Mammata: Kavyaprakasa
Based on the ed. by Ganganatha Jha: Kāvyaprakāśa of Mammaṭa, with English translation,
rev. ed., Varanasi : Bharatiya Vidya Prakaśan, 1967 (2 parts).
With occasional corrections according to the ed. by N.S. Venkatanathacharya: The Kavyaprakasha of Mammata,
with Sanketa of Acharya Manikyachandra, Madhumati of Ravi Bhattacharya and Bhavukapriya tippani,
Mysore : Oriental Research Institute, 1974 (2 vols).


Input by Masahiro Takano


NOTE:
Underbar(_) used to mark hiatus in Prakrit is not to be confused with sandhi.

BOLD for kārikās
ITALICS for references




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Kāvyaprakāśaḥ

prathama ullāsaḥ

granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati ----

niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām /
navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati // MKpr-K_1 //


niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā paramāṇvādyupādānakarmādisahakārikāraṇaparatantrā ṣaḍrasā na ca hṛdyaiva taiḥ, tādṛśī brahmaṇo nirmitirnirmāṇam / etadvilakṣaṇā tu kavivāṅnirmitiḥ / ata eva jayati / jayatyarthena ca namaskāra ākṣipyate iti tāṃ pratyasmi praṇata iti labhyate //1//

ihābhidheyaṃ saprajyojanamityāha ----

kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr-K_2 //


kālidāsādīnāmiva yaśaḥ śrīharṣāderdhāvakādīnāmiva dhanam rājādigatocitācāraparijñānam ādityādermayūrādīnāmivānarthanivāraṇam /

sakalaprayojanamaulibhūtaṃ samanantarameva rasāsvādana-samudbhūtaṃ vigalitavedyāntaramānandam prabhusaṃmitaśabdapradhānavedādiśāstrebhyaḥ śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yat kāvyaṃ lokottaravarṇanānipuṇakavikarma tat kānteva sarasatāpādanenābhimukhīkṛtya rāmādivadvartitavyaṃ na rāvaṇādivadityupadeśaṃ ca yathāyogaṃ kaveḥ sahṛdayasya ca karotīti sarvathā tatra yatanīyam //2//

evamasya prayojanamuktvā kāraṇamāha ----

śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt /
kāvyajñaśikṣayābhyāsa iti hetustadudbhave // MKpr-K_3 //


śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret prasṛtaṃ vā upahasanīyaṃ syāt / lokasya sthāvarajaṅgamātmakalokavṛttasya / śāstrāṇāṃ chandovyākaraṇābhidhānakośakalācaturvargagajaturagakhaḍgādilakṣaṇagranthānām / kāvyānāṃ ca mahākavisaṃbandhinām / ādigrahaṇāditihāsānāṃ ca vimarśanādvyutpattiḥ / kāvyaṃ kartuṃ vicārayituṃ ca ye jānanti tadupadeśena karaṇe yojane ca paunaḥpunyena pravṛttiriti / trayaḥ samuditāḥ na tu vyastāḥ tasya kāvyasyodbhave nirmāṇe samullāse ca heturna tu hetavaḥ //3//

evamasya kāraṇamuktvā svarūpamāha ----

tadadoṣau śabdārthau saguṇāvanalaṅkṛtī punaḥ kvāpi /

doṣaguṇālaṅkārāḥ vakṣyante / kvāpītyanenaitadāha yat sarvatra
sālaṅkārau kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniḥ /

yathā

     {yaḥ kaumaraharaḥ sa eva hi varastā eva caitrakṣapāste
          conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ /
     sā caivāsmi tathāpi tatra suratavyāpāralīlāvidau
          revārodhasi vetasītarutale cetaḥ samutkaṇṭhate //1//}
                    ([Śīlābhaṭṭārikā], etc.)

atra sphuṭo na kaścidalaṅkāraḥ / rasasya ca prādhānyānnālaṅkāratā /

tadbhedān krameṇāha

idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr-K_4 //

idamiti kāvyam / budhairvaiyākaraṇaiḥ pradhānabhūtasphoṭarūpavyaṅgyavyañjakasya śabdasya dhvanir iti vyavahāraḥ kṛtaḥ / tatastanmatānusāribhiranyairapi nyagbhāvitavācyavyaṅgyavyañjanakṣamasya śabdārthayugalasya /

yathā

     {niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgocharo
          netre dūramanañjane pulakitā tanvī tavayaṃ tanuḥ /
     mithyāvādini dūti bāndhavajanasyājñātapīḍāgame
          vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam //2//}
                    (Amaruśataka 105)

atra tadantikameva rantuṃ gatāsīti prādhānyenādhamapadena vyajyate //4//

atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam /

atādṛśi vācyādanatiśāyini / yathā ----

     {grāmataruṇaṃ taruṇyā navavañjulamañjarīsanāthakaram /
     paśyantyā bhavati muhurnitarāṃ malinā mukhacchāyā //3//}
                    (Rudraṭa's Kāvyālaṅkāra 7.39)

atra vañjulalatāgṛhe dattasaṃketā na gateti vyaṅgyaṃ guṇībhūtaṃ
tadapekṣayā vācyasyaiva camatkāritvāt //

śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // MKpr-K_5 //

citramiti guṇālaṅkārayuktam / avyaṅgyamiti sphuṭapratīyamānārtharahitam /
avaram adhamam / yathā ----

     {svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā-
          mūrchanmohamaharṣiharṣavihitasnānāhnikāhnāya vaḥ /
     bhidyādudyadudāradarduradarīdīrghādaridradruma-
          drohodrekamahormimeduramadā mandākinī mandatām //4//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {vinirgataṃ mānadamātmamandirād bhavatyupaśrutya yadṛcchayāpi yam /
     sasaṃbhramendrradrutapātitārgalā nimīlitākṣīva bhiyāmarāvatī //5//}
                    (Meṇṭhakṛtaṃ Hayagrīvavadham)

iti kāvyaprakāśe kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma
prathama ullāsaḥ || 1 ||

==================================================

krameṇa śabdārthayoḥ svarūpamāha

syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā /

atreti kāvye / eṣāṃ svarūpaṃ vakṣyate //

vācyādayastadarthāḥ syuḥ ...

vācyalakṣyavyaṅgyāḥ //

... tātparyārtho 'pi keṣucit // MKpr-K_6 //

ākāṅkṣāyogyatāsaṃnidhivaśādvakṣyamāṇasvarūpāṇāṃ padārthānāṃ samanvaye tātparyārtho viśeṣavapurapadārtho 'pi vākyaārthaḥ samullasatītyabhihitānvayavādināṃ matam //
vācya eva vākyārtha ityanvitābhidhānavādinaḥ //6//

sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate /

atra vācyasya yathā

     {mā_e gharova_araṇaṃ ajja hu ṇatthi tti sāhi_aṃ tuma_e /
     tā bhaṇa kiṃ karaṇijjaṃ eme_a ṇa vāsaro ṭhā_i //6//}
     [mātaḥ gṛhopakaraṇaṃ adya khalu nāstīti sādhitaṃ tvayā /
     tadbhaṇa kiṃ karaṇīyaṃ evameva na vāsaraḥ sthīyī //]
                    (Hāla's Gāthāsaptaśatī)

atra svairavihārārthinīti vyajyate /
lakṣyasya yathā

     {sāhentī sahi suha_aṃ khaṇe khaṇe dummiāsi majjhaka_e /
     sabbhāvaṇehakaraṇijjasarisa_aṃ dāva vira_i_aṃ tuma_e //7//}
     [sādhayantī sakhi subhagaṃ kṣaṇekṣaṇe dūnā'si matkṛte /
     sadbhāvasnehakaraṇīyasadṛśaṃ tāvat viracitaṃ tvayā //]
                    (Hāla's Gāthāsaptaśatī)

atra matpriyaṃ ramayantyā tvayā śatrutvamācaritamiti lakṣyam / tena ca kāmukaviṣayaṃ sāparādhatvaprakāśanaṃ vyaṅgyam / vyaṅgyasya yathā

     {u_a ṇiccalaṇippandā bhisiṇīpattammi rehai valā_ā /
     ṇimmalamaraga_abhā_aṇapariṭṭiā saṃkhasuttivva //8//}
     [paśya niścalaniṣpandā visinīptre rājate balākā /
     nirmalamarakatabhājanaparisthitā śaṅkhaśuktiriva //]
                    (Hāla's Gāthāsaptaśatī 1.4)

atra niṣpandatvena āśvastatvam / tena ca janarahitatvam / ataḥ saṃketasthānametaditi kayācit kañcitpratyucyate / athavā mithyā vadasi na tvamatrāgatobhūriti vyajyate //

vācakādīnāṃ krameṇa svarūpamāha /

sākṣātsaṃketitaṃ yo 'rthamabhidhatte sa vācakaḥ // MKpr-K_7 //

ihāgṛhītasaṃketasya śabdasyārthapratīterabhāvātsaṃketasahāya eva śabdo 'rthaviśeṣaṃ pratipādayatīti yasya yatrāvyavadhānena saṃketo gṛhyate sa tasya vācakaḥ //7//

saṅketitaścaturbhedo jātyādirjātireva vā /

yadyapyarthakriyākāritayā pravṛttinivṛttiyogyā vyaktireva tathāpyānantyād vyabhicārācca tatra saṃketaḥ kartuṃ na yujyata iti
gauḥ śuklaścalo ḍittha ityādīnāṃ viṣayavibhāgo na prāpnotīti ca / tadupādhāveva saṃketaḥ /

upādhiśca dvividhaḥ ---- vastudharmo vaktṛyadṛcchāsaṃniveśitaśca / vastudharmo 'pi dvividhaḥ ---- siddhaḥ sādhyaśca / siddho 'pi dvividhaḥ ---- padārthasya prāṇaprado viśeṣādhānahetuśca / tatrādyo jātiḥ / uktaṃ hi vākyapadīye ----
{na hi gauḥ svarūpeṇa gaurnāpyagauḥ / gotvābhisaṃvandhātu gauḥ} iti /

dvitīyo guṇaḥ / śuklādinā hi labdhasattākaṃ vastu viśiṣyate / sādhyaḥ pūrvāparībhūtāvayavaḥ kriyārūpaḥ /
ḍitthādiśabdānāmantyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā tadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo yadṛcchātmaka iti /

{gauḥśuklaścalo ḍittha ityādau catuṣṭayī śabdānāṃ pravṛttiḥ} iti mahābhāṣyakāraḥ / paramāṇvādīnāṃ tu guṇamadhyapāṭhāt pāribhāṣikaṃ guṇatvam / guṇakriyāyadṛcchānāṃ vastuta ekarūpāṇām apyāśrayabhedād bheda iva lakṣyate / yathaikasya mukhasya khaḍgamukuratailādyālambanabhedāt /

himapayaḥśaṅkhādyāśrayeṣu paramārthato bhinneṣu śuklādiṣu yadvaśena śuklaḥ śukla ityādyabhinnābhidhānapratyayotpattistat śuklatvādi sāmānyam / guḍataṇḍulādipākādiṣvevameva pākatvādi /
bālavṛddhaśukādyudīriteṣu ḍitthādiśabdeṣu ca pratikṣaṇaṃ bhidyamāneṣu ḍitthādya'rtheṣu vā ḍitthatvādyastīti sarveṣāṃ śabdānāṃ jātireva pravṛttinimittamityanye / tadvān apoho vā śabdārthaḥ kaiściduktaṃ iti granthagauravabhayāt prakṛtānupayogācca na darśitam //7//

sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr-K_8 //

sa iti sākṣātsaṃketitaḥ / asyeti śabdasya //8//

mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt /
anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // MKpr-K_9 //


{karmani kuśalaḥ} ityādau darbhagrahaṇādyayogāt {gaṅgaāyāṃ ghoṣaḥ} ityādau ca gaṅgādīnāṃ ghoṣādyādhāratvāsaṃbhavāt mukhyārthasya bādhe vivecakatvādau sāmīpye ca saṃbandhe rūḍhitaḥ prasiddheḥ
tathā gaṅgātaṭe ghoṣa ityādaiḥ prayogāt yeṣāṃ na tathā pratipattiḥ teṣāṃ pāvanatvādīnāṃ dharmāṇāṃ tathāpratipādanātmanaḥ prayojanācca mukhyena amukhyo 'rtho lakṣyate yat sa āropitaḥ śabdavyāpāraḥ sāntarārthaniṣṭho
lakṣaṇā //9//

svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam /
upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr-K_10 //


{kuntāḥ praviśanti} {yaṣṭayaḥ praviśanti} ityādau kuntādibhirātmanaḥ praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante / tata upādānene 'yaṃ lakṣaṇā /
{gauranubandhyaḥ} ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā vyaktirākṣipyate na tu śabdenocyate
{viśeṣyaṃ nābhidhā gacchet kṣīṇaśaktirviśeṣaṇe} iti nyāyādityupādānalakṣaṇā tu nodāhartavyā /
na hyatra prayojanamasti na vā rūḍhiriyam / vyaktyavinābhāvitvāttu jātyā vyaktirākṣipyate / yathā kriyatāmityatra kartā / kurvityatra karma / praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca /

{pīno devadatto divā na bhuṅkte} ityatra ca rātribhojanaṃ na lakṣyate śrutārthāpatterarthāpattervā tasya viṣayatvāt /
{gaṅgāyāṃ ghoṣaḥ} ityatra taṭasya ghoṣādhikaraṇatvasiddhaye gaṅgāśabdaḥ svārthamarpayati ityevamādau lakṣaṇenaiṣā lakṣaṇā / ubhayarūpā ceyaṃ śuddhā / upacāreṇāmiśritatvāt /

anayorlakṣyasya lakṣakasya ca na bhedarūpaṃ tāṭasthyam / taṭādīnāṃ gaṅgādiśabdaiḥ pratipādane tattvapratipattau hi pratipipādayiṣitaprayojanasaṃpratyayaḥ / gaṅgāsaṃbandhamātrapratītau tu gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāllakṣaṇāyāḥ ko bhedaḥ //10//

sāropānyā tu yatroktau viṣayī viṣayastathā /

āropyamāṇaḥ āropaviṣayaśca yatrānapahnutabhedau sāmānādhikaraṇyena nirdiśyete sā lakṣaṇā sāropā //

viṣyayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā // MKpr-K_11 //

viṣayiṇāropyamāṇenāntaḥkṛte nigīrṇe anyasminnāropaviṣaye sati sādhyavasānā syāt //11//

bhedāvimau ca sādṛśyātsambandhāntaratastathā /
gauṇau śuddhau ca vijñeyau ...


imāvāropādhyavasānarūpau sādṛśyahetū bhedau {gaurvāhīkaḥ} ityatra {gaurayam} ityatra ca /
atra hi svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api gośabdasya parārthābhidhāne pravṛttinimittatvamupayāntiṃ iti kecit / svārthasahacāriguṇābhedena padārthagatā guṇā eva lakṣyante na
parārtho 'bhidhīyate ityanye / sādhāraṇaguṇāśrayatvena parārtha eva lakṣyate ityapare /
uktaṃ cānyatra
     {abhidheyāvinābhūtapratītirlakṣaṇocyate /
     lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatāṃ} iti /
([Kumārila, Tantravārtika 3,4.12])

avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam / tattve hi {mañcāḥ krośanti} ityādau na lakṣaṇā syāt /
avinābhāve cākṣepeṇaiva siddherlakṣaṇāyā nopayoga ityuktam /
{āyurdhṛtam} {āyurevedam} ityādau ca sādṛśyādanyat kāryakāraṇabhāvādi saṃbandhāntaram / evamādau ca kāryakāraṇabhāvādilakṣaṇapūrve āropādhyavasāne /

atra gauṇabhedayorbhede 'pi tādrūpyapratītiḥ sarvathaivābhedāvagamaśca prayojanam / śuddhabhedayostvanyavailakṣaṇyenāvyabhicāreṇa ca kāryakāritvādi /

kvacit tādarthyādupacāraḥ / yathā indrārthā sthūṇā indraḥ / kvacit svasvāmibhāvāt / yathā rājakīyaḥ puruṣo rājā / kvacit avayavāvayavibhāvāt / yathā agrahasta ityatrāgramātre 'vayave hastaḥ / kvacit tātkarmyāt / yathā atakṣā takṣā //

... lakṣaṇā tena ṣaḍvidhā // MKpr-K_12 //

ādyabhedābhyāṃ saha //12//

sā ca

vyaṅgyena rahitā rūḍhau sahitā tu prayojane /

prayojanaṃ hi vyañjanavyāpāragamyameva //

tacca gūḍhamagūḍhaṃ vā ...

tacceti vyaṅgyam / gūḍhaṃ yathā

     {mukhaṃ vikasitasmitaṃ vaśitavakrima prekṣitaṃ
          samucchalitavibhramā gatirapāstasaṃsthā matiḥ /
     uro mukulitastanaṃ jaghanamaṃsavandhoddhuraṃ
          batenduvadanātanau taruṇimodgamo modate //9//}
                    (Abhinavagupta's Dhvanyālokalocana)

agūḍhaṃ yathā

     {śrīparicayājjaḍā api bhavantyabhijñā vidagdhacaritānām /
     upadiśati kāminīnāṃ yauvanamada eva lalitāni //10//}
                    (Vallabhadeva's Subhāṣitāvali)

atropadiśatīti //

... tadeṣā kathitā tridhā // MKpr-K_13 //

avyaṅgyā gūḍhavyaṅgyā agūḍhavyaṅgyā ca //13//

tadbhūrlākṣiṇikas ...

śabda iti saṃbadhyate / tadbhūstadāśrayaḥ //

... tatra vyāpāro vyañjanātmakaḥ /

kuta ityāha

yasya pratītimādhātuṃ lakṣaṇā samupāsyate // MKpr-K_14 //

phale śabdaikagamye 'tra vyañjanānnāparā kriyā /

prayojanapratipipādayiṣayā yatra lakṣaṇayā śabdaprayogastatra nānyatastatpratītirapi tu tasmādeva śabdāt /
na cātra vyañjanādṛte 'nyo vyāpāraḥ //

tathāhi

nābhidhā samayābhāvāt ...

gaṅgāyāṃ ghoṣa ityādau ye pāvanatvādayo dharmāstaṭādau pratīyante na tatra gaṅgādiśabdāḥ saṃketitāḥ //

hetvabhāvānna lakṣaṇā // MKpr-K_15 //

mukhyārthabādhāditrayaṃ hetuḥ //15//

tathā ca

lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no /
na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr-K_16 //


yathā gaṅgāśabdaḥ srotasi sabādha iti taṭaṃ lakṣayati tadvat yadi taṭe 'pi sabādhaḥ syāt tat prayojanaṃ lakṣayet /
na ca taṭaṃ mukhyo 'rthaḥ / nāpyatra bādhaḥ / na ca gaṅgāśabdārthasya taṭasya pāvanatvādyairlakṣaṇīyaiḥ saṃbandhaḥ / nāpi prayojane lakṣye kiñcit prayojanam / nāpi gaṅgāśabdastaṭamiva prayojanaṃ pratipādayitumasamarthaḥ //16//

evamapyanavasthā syād yā mūlakṣayakāriṇī /

evamapi prayojanaṃ cellakṣyate tat prayojanāntareṇeti tadapi prayojanāntareṇeti prakṛtāpratītikṛt anavasthā bhavet //
nanu pāvanatvādidharmayuktameva taṭaṃ lakṣyate / {gaṅgāyāstaṭe ghoṣaḥ} ityato 'dhikasyārthasya pratītiśca prayojanamiti viśiṣṭe lakṣaṇā tatkiṃ vyañjanayetyāha

prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr-K_17 //

kuta ityāha

jñānasya viṣayo hyanyaḥ phalamanyadudāhṛtam /

pratyakṣādernīlādirviṣayaḥ phalaṃ tu prakṭatā saṃvittirvā //

viśiṣṭe lakṣaṇā naivaṃ ...

vyākhyātam //

... viśeṣāḥ syustu lakṣite // MKpr-K_18 //

taṭādau viśeṣāḥ pāvanatvādayaste cābhidhātātparyalakṣaṇābhyo vyāpārāntareṇa gamyāḥ / tacca vyañjanadhvananadyotanādiśabdavācyamavaśyameṣitavyam //18//

evaṃ lakṣaṇāmūlaṃ vyañjakatvamuktam // abhidhāmūlaṃ tvāha ----

anekārthasya śabdasya vācakatve niyantrite /
saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanam // MKpr-K_19 //


     {saṃyogo viprayogaśca sāhacaryaṃ virodhitā /
     arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ //
     sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
     śabdārthasyānavacchede viśeṣasmṛtihetavaḥ //}
([Bhartṛhari, Vākyapadīya 2.315-316])

ityuktadiśā
saśaṅkhacakro hariḥ aśaṅkhacakro harirityucyate / rāmalakṣmaṇāviti dāśarathau / rāmārjunagatistayoriti bhārgavakārtavīryayoḥ / sthāṇuṃ bhaja bhavacchide, iti hare / sarvaṃ jānāti deva iti yuṣmadarthe /
kupito makaradhvaja iti kāme / devasya purārāteriti śaṃbhau / madhunā mattaḥ kokila iti vasante / pātu vo dayitāmukhamiti sāṃmukhye / bhātyatra parameśvara iti rājadhānīrūpāt deśādrājani / citrabhānurvibhātīti dine ravau rātrau vahnau /
mitraṃ bhātīti suhṛdi mitro bhātīti ravau / indraśatrurityādau vede eva na kāvye svaro viṣeṣapratītikṛt /

ādigrahaṇāt

     {eddahamettatthaṇiā eddahamettehi acchivattehiṃ /
     eddahamettāvatthā eddahamettehiṃ diaehiṃ //11//}
     [etāvanmātrastankā etāvanmātrābhyāmakṣipatrābhyām /
     etāvanmātrāvasthā etāvanmātrairdivasaiḥ //]
                    (Hāla's Gāthāsaptaśatī 973)

ityādāvabhinayādayaḥ /
itthaṃ saṃyogādibhirarthāntarābhidhāyakatve nivārite 'pyanekārthasya śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ / na ca lakṣaṇā mukhyārthabādhādyabhāvāt / api tvañjanaṃ vyañjanameva vyāpāraḥ / yathā

     {bhadrātmano duradhirohatanorviśāla
          vaṃśonnateḥkṛtaśilīmukhavigrahasya /
     yasyānupaplutagateḥ paravāraṇasya
          dānāmbusekasubhagaḥ satataṃ karobhūt //12//}
                    (Śivasvāmin's Kapphinābhyudaya 1.38)

//19//

tadyukto vyañjakaḥ śabdo ...

tadyukto vyañjanayuktaḥ

... yatso 'rthāntarayuk tathā /
artho 'pi vyañjakastatra sahakāritayā mataḥ // MKpr-K_20 //


tatheti vyañjakaḥ //20//

iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ ||2||

===========================================

tṛtīya ullāsaḥ

arthāḥ proktāḥ purā teṣām ...

arthāḥ vācyalakṣyavyaṅgyāḥ / teṣāṃ vācakalākṣaṇikavyañjakānām //

... arhtavyañjakatocyate /

kīdṛśītyāha ----

vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr-K_21 //

prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām /
yo 'rthasyānyārthadhīheturvyāpāro vyaktireva sā // MKpr-K_22 //


boddhavyaḥ pratipādyaḥ / kākurdhvanervikāraḥ / prastāvaḥ prakaraṇam /
arthasya vācyalakṣyavyaṅgyātmanaḥ /
krameṇodāharaṇāni /

     {a_ipihulaṃ jalakuṃbhaṃ ghettūṇa samāgadahmi sahi turi_aṃ /
     samase_asalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ //13//}
     [atipṛthulaṃ jalakumbhaṃ gṛhītvā samāgatāsmi sakhi tvaritam /
     śramasvedasalilaniḥśvāsaniḥsahā viśrāmyāmi kṣaṇam //]
                    (Hāla's Gāthāsaptaśatī 989)

atra cauryaratahopanaṃ gamyate /

     {oṇṇiddaṃ dobballaṃ cintā alasattaṇaṃ saṇīsasi_aṃ /
     maha mandabhā_iṇī_e keraṃ sahi tuha vi ahaha parihava_i //14//}
     [aunnidryaṃ daurbalyaṃ cintālasatvaṃ saniścasitam /
     mama mandabhāginyāḥ krṭe sakhi tvāmapyahaha paribhavati //]
                    (Hāla's Gāthāsaptaśatī 956)

atra dūtyāstatkāmukopabhogo vyajyate /

     {tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ
          vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ /
     virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ
          guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //15 [=220]//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.11)

atra mayi na yogyaḥ khedaḥ kuruṣu tu yogya iti kākvā prakāśyate /
na ca vācyasiddhyaṅgamatra kākuriti guṇībhūtavyaṅgyatvaṃ śaṅgyam /
praśnamātreṇāpi kākorviśrānteḥ /

     {ta_i_ā maha gaṇḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto /
     eṇhiṃ sacce_a ahaṃ te a kavālā ṇa sā diṭṭhī //16//}
     [tadā mama gaṇḍasthalanimagnāṃ dṛṣṭiṃ nānaiṣīratnyatra /
     idānīṃ saivāhaṃ tau ca kapolau na ca sā dṛṣṭiḥ //]
                    (Hāla's Gāthāsaptaśatī 939)

atra matsakhīṃ kapolapratibimbitāṃ paśyataste dṛṣṭiranyaivābhūt calitāyāṃ tu tasyāmanyaiva jātetyaho pracchannakāmukatvaṃ te iti vyajyate /

{uddeśo 'yaṃ sarasakadalīśreṇiśobhātiśāyī
kuñjotkarṣāṅkuritaramaṇīvibhramo narmadāyāḥ /
kiṃ caitasmin suratasuhṛdastanvi te vānti vātā
yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ //17//}
                    (Kuntaka's Vakroktijīvita 1.93)

atra ratārthaṃ praviśeti vyaṅgyam /

     {ṇolle_i aṇollamaṇā attā maṃ gharabharammi sa_alammi /
     khaṇamettaṃ ja_i saṃjhā_i ho_i ṇa va ho_i vīsāmo //18//}
     [nudatyanārdramanāḥ śvaśrūrmāṃ gṛhabhare sakale /
     kṣaṇamātraṃ yadi saṃdhyāyāṃ bhavati na vā bhavati viśrāmaḥ //]
                    (Hāla's Gāthāsaptaśatī 875)

atra saṃdhyā saṃketakāla iti taṭasthaṃ prati kayāciddyotyate /

     {suvva_i samāgamissadi tujjha pi_o añjaṃ paharametteṇa /
     eme a kitti ciṭṭhasi tā sahi sañjesu karaṇijjaṃ //19//}
     [śrūyate samāgamiṣyati tava priyo 'dya praharamātreṇa /
     evameva kimiti tiṣṭhasi tat sakhi sajjaya karaṇīyam //]
                    (Hāla's Gāthāsaptaśatī 962)

atropapatiṃ pratyabhisartuṃ prastutā na yuktamiti kayācinnivāryate /

     {anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ /
     nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racitoñjalirvaḥ //20//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vivikto 'yaṃ deśa iti pracchannakāmukastvayābhisāryatāmiti āśvastāṃ prati kayācinnivedyate /

     {guru_aṇaparavasa pi_a kiṃ bhaṇāmi tu_i mandabhāiṇī aha_aṃ /
     ajja pavāsaṃ vaccasi vacca sa_aṃ jevva suṇasi karaṇijjaṃ //21//}
     [gurujanaparavaśa priya kiṃ bhaṇāmi tava mandabhāginī ahakam /
     adya pravāsaṃ vrajasi vraja svayameva śroṣyasi karaṇīyam //]
                    (Hāla's Gāthāsaptaśatī 851)

atrādya madhusamaye yadi vrajasi tadāhaṃ tāvat na bhavāmi
tava tu na jānāmi gatimiti vyajyate / //

ādigrahaṇācceṣṭādeḥ / tatra ceṣṭāyā yathā ---

     {dvāropāntanirantare mayi tayā saundaryasāraśriyā
          prollāsyoruyugaṃ parasparasamāsaktaṃ samāsāditam /
     ānītaṃ purataḥ śiroṃśukamadhaḥ kṣipte cale locane
          vācastatra nivāritaṃ prasaraṇaṃ saṃkocite dorlate //22//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra ceṣṭayā pracchannakāntaviṣaya ākūtaviśeṣo dhvanyate /
nirākāṅkṣapratipattaye prāptāvasaratayā ca punaḥ punarudāhriyate / vaktrādīnāṃ mithaḥsaṃyoge dvikādibhedena /
anena krameṇa lakṣyavyaṅgyayośca vyañjakatvamudāhāryam //21-22//

śabdapramāṇavedyo 'rtho vyanaktyarthāntaraṃ yataḥ /
arthasya vyañjakatve tacchabdasya sahakāritā // MKpr-K_23 //


śabdeti / nahi pramāṇāntaravedyo 'rtho vyañjakaḥ //23//

iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ //3//

=================================================================

caturtha ullāsaḥ

yadyapi śabdārthayornirṇaye kṛte doṣaguṇāla.amkārāṇāṃ svarūpamabhidhānīyaṃ tathāpi dharmiṇi pradarśite dharmāṇāṃ heyopādeyatā jñāyata iti prathamaṃ kāvyabhedāt āha ----

avivakṣitavācyo yastatra vācyaṃ bhaveddhvanau /
arthāntare saṅkramitamatyantaṃ vā tiraskṛtam // MKpr-K_24 //


lakṣaṇāmūlagūḍhavyaṅgyaprādhānye satyeva avivakṣitaṃ vācyaṃ yatra sa 'dhvanau'; ityanuvādāt dhvaniriti jñeyaḥ /
tatra ca vācyaṃ kvacidanupayujyamānatvādarthāntare pariṇamitam / yathā

     {tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /
     ātmīyāṃ matimāsthāya sthitimatra vidhehi tat //23//}
                    (Rudraṭa's Kāvyālaṅkāra 6.15)

atra vacanādi upadeśādirūpatayā pariṇamati /
kvacidanupapadyamānatayā atyantaṃ tiraskṛtam / yathā ----

     {upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
     vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam //24//}
                    (Abhinavagupta's Dhvanyālokalocana)

etad apakāriṇaṃ prati viparītalakṣaṇayā kaścidvakti //24//

vivakṣitaṃ cānyaparaṃ vācyaṃ yatrāparastu saḥ /

anyaparaṃ vyaṅgyaniṣṭham / eṣa ca

ko 'pyalakṣyakramavyaṅgyo lakṣyavyaṅgyakramaḥ paraḥ // MKpr-K_25 //

alakṣyeti / na khalu vibhāvānubhāvavyabhicāriṇa eva rasaḥ / api tu rasastaiḥ ityasti kramaḥ / sa tu lāghavānna lakṣyate //25//

atra

rasabhāvatadābhāvabhāvaśāntyādirakramaḥ /
bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr-K_26 //


ādigrahaṇād bhāvodayabhāvasaṃdhibhāvaśabalatvāni / pradhānatayā yatra sthito rasādistatrālaṅkāryaḥ yathodāhariṣyate / anyatra tu pradhāne vākyārthe yatrāṅgabhūto rasādistatra guṇībhūtavyaṅgye
rasavatpreyaūrjasvisamāhitādayo 'laṅkārāḥ / te ca guṇībhūtavyaṅgyābhidhāne udāhariṣyante //26//

tatra rasasvarūpamāha --

kāraṇānyatha kāryāṇi sahakārīṇi yāni ca /
ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr-K_27 //


vibhāvā anubhāvāstat kathyante vyabhicāriṇaḥ /
vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo rasaḥ smṛtaḥ // MKpr-K_28 //


uktaṃ hi bharatena {vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ} iti

etadvivṛṇvate ---- {vibhāvairlalanodyānādibhirālambanoddīpanakāraṇaiḥ ratyādiko bhāvo janitaḥ anubhāvaiḥ kaṭākṣabhujākṣepaprabhṛtibhiḥ kāryaiḥ pratītiyogyaḥ kṛtaḥ vyabhicāribhirnirvedādibhiḥ sahakāribhirupacito mukhyayā vṛttyā rāmādāvanukārye tadrūpasaṃdhānānnartake 'pi pratīyamāno rasaḥ} iti bhaṭṭalollaṭaprabhṛtayaḥ /

rāma evāyam ayameva rāma iti {na rāmo 'yam} ityauttarakālike bādhe rāmo 'yam iti rāmaḥ syādvā na vāyam iti rāmasadṛśyo 'yam iti ca samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇayā citraturagādinyāyena rāmo 'yamiti pratipattyā grāhye naṭe

     {seyaṃ mamāṅgeṣu sudhārasacchaṭā supūrakarpūraśalākikā dṛśoḥ /
     manorathaśrīrmanasaḥ śarīriṇī prāṇeśvarī locanagocaraṃ gatā //25//}
                    (Subhāṣitaratnabhāṇḍāgāra 273/6)

     {daivādahamadya tayā capalāyatanetrayā viyuktaśca /
     aciralavilolajaladaḥ kālaḥ samupāgataścāyam //26//}
                    (Rudraṭa's Kāvyālaṅkāra 7.29)

ityādikāvyānusaṃdhānabalācchikṣābhyāsanirvartitasvakāryaprakaṭanena ca naṭenaiva prakāśitaiḥ kāraṇakāryasahakāribhiḥ kṛtrimairapi tathānabhimanyamānairvibhāvādiśabdavyapadeśyaiḥ {saṃyogāt}, gamyagamakabhāvarūpāt anumīyamāno 'pi vastusaudaryabalādrasanīyatvenānyānumīyamānavilakṣaṇaḥ sthāyitvena saṃbhāvyamāno ratyādirbhāvastatrāsannapi sāmājikānāṃ vāsanayā carvyamāṇo rasa iti śrīśaṅkukaḥ /

na tāṭasthyena nātmagatatvena rasaḥ pratīyate notpadyate nābhivyajyate api tu kāvye nāṭye cābhidhāto dvitīyena vibhāvādisādhāraṇīkaraṇātmanā bhāvakatvavyāpāreṇa bhāvyamānaḥ sthāyī sattvodrekaprakāśānandamayasaṃvidviśrāntisatattvena bhogena bhujyate iti bhaṭṭanāyakaḥ /

loke pramadābhiḥ sthāyyanumāne 'bhyāsapāṭavavatāṃ kāvye nāṭye ca taireva kāraṇatvādiparihāreṇa vibhāvanādivyāpāravattvādalaukikavibhāvādiśabdavyavahāryairmamaivaite śatrorevaite taṭasthasyaivaite na mamaivaite
na śatrorevaite na taṭasthasyaivaite iti saṃbandhaviśeṣasvīkāraparihāraniyamānadhyavasāyāt sādhāraṇyena pratītairabhivyaktaḥ sāmājikānāṃ vāsanātmatayā sthitaḥ sthāyī ratyādiko niyatapramātṛgatatvena sthito 'pi
sādhāraṇopāyabalāt tatkālavigalitaparimitapramātṛbhāvavaśonmiṣitavedyāntarasaṃparkaśūnyāparimitabhāvena pramātrā sakalasahṛdayasaṃvādabhājā sādhāraṇyena svākāra ivābhinno 'pi gocarīkṛtaścarvyamāṇataikaprāṇovibhāvādijīvitāvadhiḥ pānakarasanyāyena carvyamāṇaḥ pura iva parisphuran hṛdayamiva praviśan sarvāṅgīṇamivāliṅgan anyat
sarvamiva tirodadhat brahmāsvādamivānubhāvayan alaukikacamatkārakārī śṛṅgārādiko rasaḥ / sa ca na kāryaḥ / vibhāvādivināṃśe 'pi tasya saṃbhavaprasaṅgāt / nāpi jñāpyaḥ siddhasya tasyāsaṃbhavāt /
api tu vibhāvādibhirvyañjitaścarvaṇīyaḥ / kārakajñāpakābhyāmanyat kva dṛṣṭamiti cet na kvaciddṛṣṭamityalaukikasiddherbhūṣaṇametanna dūṣaṇam / carvaṇāniṣpattyā tasya niṣpattirupacariteti kāryo 'pyucyatām /
laukikapratyakṣādipramāṇatāṭasthyāvabodhaśālimitayogijñānavedyāntarasaṃsparśarahitasvātmamātraparyavasitaparimitetarayogisaṃvedanavilakṣaṇalokottarasvasaṃvedanagocara iti pratyeyo 'pyabhidhīyatām / tadgrāhakaṃ ca na nirvikalpakaṃ vibhāvādiparāmarśapradhānatvāt / nāpi savikalpakaṃ carvyamāṇasyālaukikānandamayasya svasaṃvedanasiddhatvāt / ubhayābhāvasvarūpasya cobhayātmakatvamapi pūrvavallokottaratāmeva gamayati na tu
virodhamiti śrīmadācāryābhinavaguptapādāḥ //

vyāghrādayo vibhāvā bhayānakasyeva vīrādbhutaraudrāṇām aśrupātādayo 'nubhāvāḥ śṛṅgārasyeva karuṇabhayānakayoḥ
cintādayo vyabhicāriṇaḥ śṛṅgārasyaeva vīrakaruṇabhayānakānām iti pṛthaganaikāntikatvāt sūtre militā nirdiṣṭāḥ /

     {viyadalimalināmbugarbhameghaṃ
          madhukarakokilakūjitairdiśāṃ śrīḥ /
     dharaṇirabhinavāṅkurāṅkaṭaṅkā
          praṇatipare dayite prasīda mugdhe //27//}
                    (Govindaṭhakkura's Kāvyapradīpa)
ityādau

     {parimṛditamṛṇālīmlānamaṅgaṃ pravṛttiḥ
          kathamapi parivāraprārthanābhiḥ kriyāsu /
     kalayati ca himāṃśorniṣkalaṅkasya lakṣmīṃ
          abhinavakaridantacchedakāntaḥ kapolaḥ //28//}
                    (Bhavabhūti's Mālatīmādhava 1.22)
ityādau

     {durādutsukamāgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ
          saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcāñcitabhrūlatam /
     māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ
          cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //29//}
                    (Amaruśataka 44)

ityādau ca
yadyapi vibhāvānāmanubhāvānāmautsukyavrīḍāharṣakopāsūyāprasādānāṃ ca vyabhicāriṇāṃ kevalānāmatra sthitiḥ, tathāpyeteṣāmasādhāraṇatvamityanyatamadvayākṣepakatve sati nānaikāntikatvamiti //28//

tadviśeṣānāha ----

sṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // MKpr-K_29 //


tatra śṛṅgārasya dvau bhedau / saṃbhogo vipralambhaśca / tatrādyaḥ parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya
eka eva gaṇyate / yathā

     {śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanair-
          nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
     viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ
          lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //30//}
                    (Amaruśataka 77)

tathā

     {tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ
          lakṣmīmityabhidhāyini priyatame tadvīṭikāsaṃspṛśi /
     śayyopāntaniviṣṭasasmitasakhīnetrotsavānandito
          niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ //31//}
                    (Amaruśataka 23)

aparastu ---- abhilāṣaviraherṣyāpravāsaśāpahetuka iti pañcavidhaḥ / krameṇodāharaṇam ----

     {premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāḥ
          tāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi /
     yāsvantaḥkaraṇasya bāhyakaraṇavyāpārarodhī kṣaṇāt
          āśaṃsāparikalpitāsvapi bhavatyānandasāndro layaḥ //32//}
                    (Bhavabhūti's Mālatīmādhava 5.7)

     {anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd
          yo māṃ necchati nāgataśca hahahā ko 'yaṃ vidheḥprakramaḥ /
     ityalpetarakalpanākavalitasvāntā niśāntāntare
          bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi //33//}
                    (Govindaṭhakkura's Kāvyapradīpa)

eṣā virahotkaṇṭhitā /

     {sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā
          no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
     svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā
          bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //34//}
                    (Amaruśataka 29)

     {prasthānaṃ valayaiḥ kṛtaṃ priyasakhairasrairajasraṃ gataṃ
          dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
     yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā
          gantavye sati jīvita priyasuhṛtsārthaḥ kimu tyajyate //35//}
                    (Amaruśataka 35)

     {tvāmālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyā-
          mātmānaṃ te caraṇapatitaṃ yāvadicchāmi kartum /
     asraistāvanmuhurupacitairdṛṣṭirālupyate me
          krūrastasminnapi na sahate saṃgamaṃ nau kṛtāntaḥ //36//}
                    (Kālidāsa's Meghadūta, Uttaramegha 44)

     {ākuñcya pāṇimaśucñci mama mūrdhni veśyā
          mantrābhasāṃ pratipadaṃ pṛṣataiḥ pavitre /
     tārasvaraṃ prathitathūtkamadātprahāraṃ
          hāhā hato 'hamiti roditi viṣṇuśarmā //37//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ
          dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau /
     itthaṃ ghargharamadhyaruddhakaruṇāḥ paurāṅganānāṃ gira-
          ścitrasthānapi rodayanti śatadhā kurvanti bhittīrapi //38//}
                    (Nārāyaṇabhaṭṭa,Jayantabhaṭṭollekhaḥ)

     {kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ
          manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /
     narakaripuṇā sārdha teṣāṃ sabhīmakirīṭinā-
          mayamaha[ma]sṛṅmedomāṃsaiḥ karomi diśāṃ balim //39//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.24)

     {kṣudrā saṃtrāsamete vijahita harayaḥ kṣuṇṇaśakrebhakumbhā
          yuṣmaddeheṣu lajjāṃ dadhati paramamī sāyakā niṣpatantaḥ /
     saumitre tiṣṭha pātraṃ tvamasi na hi ruṣāṃ nanvahaṃ meghanādaḥ
          kiñcidbhrūbhaṅgalīlāniyamitajaladhiṃ rāmamanveṣayāmi //40//}
                    (Harṣa's Nāgānanda 11.2)

     {grīvābhaṅgābhirāmaṃ muhuranupatati syandane baddhadṛṣṭiḥ
          paścārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrvakāyam /
     darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā
          paśyodagraplutatvādviyati bahutaraṃ stokamurvyāṃ prayāti //41//}
                    (Kālidāsa's Abhijñānaśakuntalam 1.7)

     {utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūtsedhabhūyāṃsi māṃsā-
          nyaṃsasphikpṛṣṭhapiṇḍyādyavayavasulabhānyugrapūtīni jagdhvā /
     ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā-
          daṅkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti //42//}
                    (Bhavabhūti's Mālatīmādhava 5.16)

     {citraṃ mahāneṣa batāvatāraḥ kva kāntireṣābhinavaiva bhaṅgiḥ /
     lokottaraṃ dhairyamaho prabhāvaḥ kāpyākṛtirnūtana eṣa sargaḥ //43//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 29)


eṣāṃ sthāyibhāvānāha----

ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr-K_30 //


spaṣṭam //30//

vyabhicāriṇo brūte ----

nirvedaglāniśaṅkākhyāstathāsūyā madaśramāḥ /
ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr-K_31 //


vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // MKpr-K_32 //


suptaṃ prabodhomarṣaścāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva ca // MKpr-K_33 //


trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
triṃstriśadamī bhāvāḥ samākhyātāstu nāmataḥ // MKpr-K_34 //


nirvedasyāmaṅgalaprāyasya prathamamanupādeyatve 'pyupādānaṃ vyabhicāritve 'pi sthāyitābhidhānārtham / tena

nirvedasthāyibhāvo 'sti śānto 'pi navamo rasaḥ /

yathā

     {ahau vā hāre vā kusumaśayane vā dṛṣadi vā
          maṇau vā loṣṭe vā balavati ripau vā suhṛdi vā /
     tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ
          kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ //44//}
                    (Utpalarāja, Utpalarājīya)

ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr-K_35 //

bhāvaḥ proktaḥ ...

ādiśabdānmunigurunṛpaputrādiviṣayā / kāntāviṣayā tu vyaktā śṛṅgāraḥ /
udāharaṇam

     {kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam /
     apyupāttamamṛtaṃ bhavadvapurbhedavṛtti yadi me na rocate //45//}
                    (Utpalarāja, Utpalarājīya)


     {haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritaiḥ kṛtaṃ śubhaiḥ /
     śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām //46//}
                    (Māgha's Siśupālavadha 1.26)

evamanyadapyudāhāryam / añjitavyabhicārī yathā

     {jāne kopaparāṅmukhī priyatamā svapnedya dṛṣṭā mayā
          mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā puraḥ /
     no yāvatparirabhya cāṭuśatakairāśvāsayāmi priyāṃ
          bhrātastāvadahaṃ śaṭhena vidhinā nidrādaridrīkṛtaḥ //47//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vidhiṃ pratyasūyā /

... tadābhāsā anaucityapravarttitāḥ /

tadābhāsā rasābhāsā bhāvābhāsāśca / tatra rasābhāso yathā

     {stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā yaṃ na ramase
          vilebhe kaḥ prāṇān raṇamakhamukhe yaṃ mṛgayase /
     sulagne ko jātaḥ śaśimukhi yamāliṅgasi balāt
          tapaḥśrīḥ kasyaiṣā madananagari dhyāyasi tu yam //48//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 33)

atrānekakāmukaviṣayamabhilāpaṃ tasyāḥ stuma ityādyanugataṃ bahuvyāpāropādānaṃ vyanakti / bhāvābhāso yathā

     {rākāsudhākaramukhī taralāyatākṣī
          sā smerayauvanataraṅgitavibhramāṅgī /
     tat kiṃ karomi vidadhe kathamatra maitrīṃ
          tatsvīkṛtivyatikare ka ivābhyupāyaḥ //49//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 34)

atra cintā anaucityapravartitā / evamanye 'pyudāhāryāḥ //

bhāvasya śāntirudayaḥ sandhiḥ śabalatā tathā // MKpr-K_36 //

karameṇodāharaṇam

     {tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ
          kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate /
     ityukte kva tadityudīrya sahasā tat saṃpramārṣṭuṃ mayā
          sāśliṣṭā(cx: saṃśliṣṭā) rabhasena tatsukhavaśāttanvyā ca tadvismṛtam //50//}
                    (Amaruśataka 26)


atra kopasya /

     {ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā
          sadyo mānaparigrahaglapitayā cāṭūni kurvannapi /
     āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇaṃ
          mā bhūtsupta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ //51//}
                    (Amaruśataka 22)

atrautsukyasya /

     {utsiktasya tapaḥparākramanidherabhyāgamādekataḥ
          satsaṃgapriyatā ca vīrarabhasotphālaśca māṃ karṣataḥ /
     vaidaihīparirambha eṣa ca muhurścaitanyamāmīlayan
          ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ //52//}
                    (Bhavabhtūti's Mahāvīracarita 2.16)

atrāvegaharṣayoḥ /

     {kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā
          doṣāṇāṃ praśamāya na śrutamaho kope 'pi kāntaṃ mukham /
     kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā
          cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati //53//}
                    (Kālidāsa's Vikramorvaśīya 4.4)

atra vitarkautsukyamatismaraṇaśaṅkādainyadhṛticintānāṃ śabalatā /
bhāvasthitistūktā udāhṛtā ca //36//

mukhye rase 'pi te 'ṅgitvaṃ prāpnuvanti kadācana /

te bhāvaśāntyādayaḥ / aṅgitvaṃ rājānugatavivāhapravṛttabhṛtyavat //

anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr-K_37 //

śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ /

śabdaśaktimūlānuraṇanarūpavyaṅgyaḥ, arthaśaktimūlānuraṇanarūpavyaṅgyaḥ,
ubhayaśaktimūlānuraṇanarūpavyaṅgyaśceti trividhaḥ //37//

tatra

alaṅkāro 'tha vastveva śabdādyatrāvabhāsate // MKpr-K_38 //

pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā /

vastveti, analaṅkāraṃ vastumātram / ādyo yathā

     {ullāsya kālakaravālamahāmbuvāhaṃ
          devena yena jaraṭhorjitagarjitena /
     nirvāpitaḥ sakala eva raṇe ripūṇāṃ
          dhārājalaistrijagati jvalitaḥ pratāpaḥ //54//}
                    (Śivasvāmin's Kapphinābhyudaya 1.24)

atra vākyasyāsaṃbaddhārthābhidhāyakatvaṃ mā prasāṅkṣīditi prākaraṇikāprākaraṇikayorupamānopameyabhāvaḥ kalpanīya ityatropamālaṅkāro vyaṅgyaḥ /

     {tigmarucirapratāpo vidhuraniśākṛdvibho madhuralīlaḥ /
     matimānatattvavṛttiḥpratipadapakṣāgraṇīrvibhāti bhavān //55//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atraikaikasya padasya dvipadatve virodhābhāsaḥ /

     {amitaḥ samitaḥ prāptairutkarṣairharṣada prabho /
     ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi //56//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrāpi virodhābhāsaḥ /

     {nirupādānasaṃbhāramabhittāveva tanvate /
     jagaccitraṃ namastasmai kalāślādhyāya śūline //57//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vyatirekaḥ /
alaṅkāryasyāpi brāhmaṇaśramaṇanyāyenālaṅkāratā / vastumātraṃ yathā

     {panthi_a ṇa ettha sattharamaitthi maṇaṃ pattharatthale gāme /
     uṇṇa_apa_oharaṃ pekhkhiūṇa ja_i vasasi tā vasasu //58//}
     [pathika nātra srastaramasti manāk prastarasthale grāme /
     unnatapayodharaṃ praks.ya yadi vasasi tadā vasa //]
                    (Hāla's Gāthāsaptaśatī 879)

atra yadyupabhogakṣamosi tadā āssvetiṃ vyajyate /

     {śaniraśaniśca tamuccairnihanti kupyasi narendra yasmai tvam /
     yatra prasīdasi punaḥ sa bhātyudāronudāraśca //59//}
                    (Govindaṭhakkura's Kāvyapradīpa)

aviruddhāvapi tvadanuvartanārthamekaṃ kārya kuruta iti dhvanyate /

arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr-K_39 //

prauḍhoktimātrātsiddho vā kavestenombhitasya vā /
vastu vālaṅkṛtirvety ṣaḍbhedo 'sau vyanakti yat // MKpr-K_40 //


vastvalaṅkāramathavā tenāyaṃ dvādaśātmakaḥ /

svataḥsaṃbhavī na kevalaṃ bhaṇitamātraniṣpanno yāvadbahirapyaucityena saṃbhāvyamānaḥ / kavinā pratibhāmātreṇa bahirasannapi nirmitaḥ kavinibaddhena vaktreti vā dvividhopara iti trividhaḥ / vastu vālaṅkāro vāsāviti ṣoḍhā vyañjakaḥ / tasya vastu vālaṅkāro vā vyaṅgya iti dvādaśabhedo 'rthaśaktyudbhavo dhvaniḥ / krameṇodāharaṇam ----

     {alasaśiromaṇi dhuttāṇaṃ aggimo putti dhaṇasamiddhima_o /
     i_a bhaṇi_eṇa ṇa_aṅgī papphullavilo_aṇā jā_ā //60//}
     [alasaśiromaṇirdhūrtānāmagrimaḥ putri dhanasamṛddhimayaḥ /
     iti bhaṇitenanatāṅgī praphullavilocanā jātā //]
                    (Hāla's Gāthāsaptaśatī 970)

atra mamaivopabhogya iti vastunā vastu vyajyate /

     {dhanyāsi yā kathayasi priyasaṃgame 'pi
          viśrabdhacāṭukaśatāni ratāntareṣu /
     nīvīṃ prati praṇihite tu kare priyeṇa
          sakhyaḥ śapāmi yadi kiñcidapi smarāmi //61//}
                    (Śārṅgadharapaddhati)

atra tvamadhanyā ahaṃ tu dhanyeti vyatirekālaṅkāraḥ /

     {darpāndhagandhagajakumbhakapāṭakūṭa-
          saṃkrāntinighnaghanaśoṇitaśoṇaśociḥ /
     vīrairvyaloki yudhi kopakaṣāyakāntiḥ
          kālīkaṭākṣa iva yasya kare kṛpāṇaḥ //62//}
                    (Śivasvāmin's Kapphinābhyudaya 1.37)

atropamālaṅkāreṇa sakalaripubalakṣayaḥ kṣaṇāt kariṣyate iti vastu /

     {gāḍhakāntadaśanakṣatavyathāsaṃkaṭādarivadhūjanasya yaḥ /
     oṣṭhavidrumadalānyamocayannirdaśan yudhi ruṣā nijādharam //63//}
                    (Viśvanātha's Sāhityadarpaṇa 4.9)

atra virodhālaṅkāreṇādharanirdaśanasamakālameva śatravo vyāpāditā iti tulyayogitā mama kṣatyāpyanyasya kṣatirnivartatāmiti tadbuddhirutprekṣyate ityutprekṣā ca /
eṣūdāharaṇeṣu svataḥsaṃbhavī vyañjakaḥ /

     {kailāsasya prathamaśikhare veṇusaṃmūrchanābhiḥ
          śrutvā kīrtiṃ vibudharamaṇīgīyamānāṃ yadīyām /
     srastāpāṅgāḥ sarasabisinīkāṇḍasaṃjātaśaṅkāḥ
          diṅmātaṅgāḥ śravaṇapuline hastamāvartayanti //64//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vastunā yeṣāmapyarthādhigamo nāsti teṣāmapyevamādibuddhijananena camatkāraṃ karoti tvatkīrtiriti vastu dhvanyate /

     {kesesu balāmoḍi_a teṇa a samarammi ja_asirī gahi_ā /
     jaha kandarāṃhi vihurā tassa daḍhaṃ kaṇṭha_ammi saṃṭhavi_ā //65//}
     [keśeṣu balātkāreṇa tena ca samare jayaśrīrgṛhītā /
     yathā kandarābhirvidhurāstasya dṛḍhaṃ kaṇṭhe saṃsthāpitā //]
                    (Hāla's Gāthāsaptaśatī 971)

atra keśagrahaṇāvalokanoddīpitamadanā iva kandarāstadvidhurān kaṇṭhe gṛhṇanti ityutprekṣā / ekatra saṃgrāme vijayadarśanāttasyārayaḥ palāyya guhāsu tiṣṭhantīti kāvyaheturalaṅkāraḥ / na palāyya gatāstadvairiṇo 'pi tu tataḥ parābhavaṃ saṃbhāvya tān kandarā na tyajantītyapahnutiśca /

     {gāḍhāliṅgaṇarahasujja-ammi da-i-e lahu samosara-i /
     māṇaṃsiṇīṇa māṇo pīlaṇabhī-a vva hi-a-āhiṃ //66//}
     [gāḍhāliṅganarabhasodyate dayite laghu samapasarati /
     manasvinyāḥ mānaḥ pīḍanabhīta iva hṛdayāt //]
                    (Hāla's Gāthāsaptaśatī 934)

atrotprekṣayā pratyāliṅganādi tatra vijṛmbhate iti vastu /

     {jā ṭheraṃvva hasantī ka-iva-aṇaṃburuhavaddhaviṇivesā /
     dāve-i bhu-aṇamaṇḍalamaṇṇaṃ vi-a ja-a-i sā vāṇī //67//}
     [yā sthaviramiva hasantī kavivadanāmburuhabaddhaviniveśā /
     darśayati bhuvanamaṇḍalamanyadiva jayati sā vāṇī //]
                    (Hāla's Gāthāsaptaśatī 982)

atrotprekṣayā camatkāraikakāraṇaṃ navaṃ navaṃ jagat ajaḍāsanasthā nirmimīte iti vyatirekaḥ / eṣu kaviprauḍhoktimātraniṣpanno vyañjakaḥ /

     {je laṅkāgirimehalāse khali-ā saṃbhogakhiṇṇora-i-
          phārupphullaphaṇāvalīkavalaṇe pattā dariddattaṇaṃ /
     te ehṇiṃ mala-ānilā virahiṇīṇīsāsasaṃpakkiṇo
          jādā jhatti sisuttaṇe vi bahalā tāruṇṇapuṇṇā vi-a //68//}
     [ye laṅkāgirimekhalāsu skhalitāḥ saṃbhogakhinnoragī-
          sphārotphullaphaṇāvalīkavalane prāptā daridratvam /
     ta idānīṃ malayānilā virahiṇīniḥśvāsasaṃparkiṇaḥ
          jātā jhaṭiti śiśutve 'pi bahalāstāruṇyapūrṇā iva //]
                    (Rājaśekhara's Karpūramañjarī 1.19)

atra niḥśvāsaiḥ prāptaiśvaryā vāyavaḥ kiṃ kiṃ na kurvantīti vastunā vastu vyajyate /

     {sahi vira-i-ūṇa māṇassa majjha dhīrattaṇeṇa āsāsaṃ /
     pi-adaṃsaṇavihaṅkhalelakkhaṇammi sahasatti teṇa osari-aṃ //69//}
     [sakhi viracayya mānasya mama dhīratvenāśvāsam /
     priyadarśanaviśṛṅkhalakṣaṇe sahaseti tenāpasṛtam //]
                    (Hāla's Gāthāsaptaśatī 936)

atra vastunākṛte 'pi prārthane prasanneti vibhāvanā priyadarśanasya saubhāgyabalaṃ dhairyeṇa soḍhuṃ na śakyate ityutprekṣā vā /

     {ollollakara-ara-akhkha-ehi tuha lo-aṇesu maha diṇṇaṃ /
     rattaṃsu-aṃ pasā-o koveṇa puṇo ime ṇa akkami-ā //70//}
     [ārdrārdrakarajaradanakṣataistava locanayormama dattam /
     raktāṃśukaṃ prasādaḥ kopena punarime nākrānte //]
                    (Hāla's Gāthāsaptaśatī 971)

atra kimiti locane kupite vahasi iti uttarālaṅkāreṇa na kevalamārdranakhakṣatāni gopāyasi yāvatteṣāmahaṃ prasādapātraṃ jāteti vastu /

     {mahilāsahassabhari-e tuha hi-a-e suha-a sā amā-antī /
     aṇudiṇamaṇaṇṇakammā aṅgaṃ taṇu-aṃ vi taṇu-e-i //71//}
     [mahilāsahasrabharite tava hṛdaye subhaga sā amāntī /
     anudinamananyakarmā aṅgaṃ tanukamapi tanayati //]
                    (Hāla's Gāthāsaptaśatī 2.82)

atra hetvalaṅkāreṇa tanostanūkaraṇepi tava hṛdaye na vartate iti viśeṣoktiḥ / eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ / evaṃ dvādaśa bhedāḥ //

śabdārthobhayabhūreko ...

     {atandracandrābharaṇā samuddīpitamanmathā /
     tārakātaralā śyāmā sānandaṃ na karoti kam //72//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atropamā vyaṅgyā //

... bhedā aṣṭādaśāsya tat // MKpr-K_41 //

asyeti dhvaneḥ //41//

nanu rasādīnāṃ bahubhedatvena kathamaṣṭādaśetyata āha /

rasādīnāmanantatvādbheda eko hi gaṇyate /

anantatvāditi / tathāhi ---- nava rasāḥ / tatra śṛṅgārasya dvau bhedau / saṃbhogo vipralambhaśca / saṃbhogasyāpi parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāstamayacandrodayaṣaḍṛtuvarṇanādayo bahavo bhedāḥ / vipralambhasyābhilāṣādaya uktāḥ / tayorapi vibhāvānubhāvavyabhicārivaicitryam / tatrāpi nāyakayoruttamamadhyamādhamaprakṛtitvam / tatrāpi deśakālāvasthādibhedā ityekasyaiva rasasyānantyam /
kā gaṇanā tvanyeṣāṃ / kramatvaṃ tu sāmānyamāśritya rasādidhvanibheda eka eva gaṇyate //

vākye dvyutthaḥ ...

dvyuttha iti śabdārthobhayaśaktimūlaḥ //

... pade 'pyanye ...

apiśabdādvākyepi / ekāvayavasthitena bhūṣaṇena kāminīva padadyotyena vyaṅgyena vākyavyaṅgyāpi bhāratī bhāsate / tatra padaprakāśyatve krameṇodāharaṇāni ----

     {yasya mitrāṇi mitrāṇi śatravaḥ śatravastathā /
     anukampyonukampyaśca sa jātaḥ sa ca jīvati //73// (1)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra dvitīyamitrādiśabdā āśvastatvaniyantraṇīyatvasnehapātratvādisaṃkramitavācyāḥ /

     {khalavavahārā dīsanti dāruṇā jahavi tahavi dhīrāṇaṃ /
     hi_a_ava_assavahuma_ā ṇa hu vavasā_ā vimujjhanti //74// (2)}
     [khalavyavahārāḥ dṛśyante dāruṇāḥ yadyapi tathāpi dhīrāṇām /
     hṛdayavayasyabahumatāḥ na khalu vyavasāyāḥ vimuhyanti //]
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vimuhyantīti /

{lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥkramaḥ /
tadā sudhāspadamabhūdadhunā tu jvaro mahān //75//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra tadādipadairanubhavaikagocarā arthāḥ prakāśyante / yathā vā

     {mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate
          mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
     sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā
          nīcaiḥśaṃsa hṛdi sthito hi nanu me prāṇeśvaraḥ śroṣyati //76// (3)}
                    (Amaruśataka 70)

atra bhītānaneti / etena hi nīcaiḥśaṃsanavidhānasya yuktatā gamyate / bhāvādīnāṃ padaprakāśyatve 'dhikaṃ na vaicitryamiti na tadudāhriyate /

     {rudhiravisaraprasādhitakaravālakarālarucirabhujaparighaḥ /
     jhaṭiti bhrukuṭiviṭaṅkitalalāṭapaṭṭo vibhāsi nṛpa bhīma //77// (4)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra bhīṣaṇīyasya bhīmasena upamānam /

     {bhuktimuktikṛdekāntasamādeśanatatparaḥ /
     kasya nānandanisyandaṃ vidadhāti sadāgamaḥ //78// (5)}
                    (Govindaṭhakkura's Kāvyapradīpa)

kācit saṃketadāyinamevaṃ mukhyayā vṛttyā śaṃsati /

     {sāyaṃ snānamupāsitaṃ malayajenāṅgaṃ samālepitaṃ
          yāto 'stācalamaulimambaramaṇirvisrabdhamatrāgatiḥ /
     āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā
          netradvandvamamīlanavyatikaraṃ śaknoti tenāsitum //79// (6)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vastunā kṛtapuruṣaparicayā klāntāsīti vastu adhunāpadadyotyaṃ vyajyate /

     {tadprāptimahāduḥkhavilīnāśeṣapātakā /
     taccintāvipulāhlādakṣīṇapuṇyacayā tathā //80//
     cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
     nirucchvāsatayā muktiṃ gatānyā gopakanyakā //81// (7)}
                    (Viṣṇupurāṇa 5,13.21,22)

atra janmasahastairupabhoktavyāni duṣkṛtasukṛtaphalāni viyogaduḥkhacintanāhlādābhyāmanubhūtānītyuktam /
evaṃ cāśeṣacayapadadyotye atiśayoktī /

     {kṣaṇadāsāvakṣaṇadā vanamavanaṃ vyasanamavyasanam /
     bata vīra tava dviṣatāṃ parāṅmukhe tvayi parāṃṅmukhaṃ sarvam //82// (8)}
                    (Subhāṣitaratnabhāṇḍāgāra 103/74)

atra śabdaśaktimūlavirodhāṅgenārthāntaranyāsena {vidhirapi tvāmanuvartate} iti sarvapadadyotyaṃ vastu /

     {tuha vallahassa gosammi āsi aharo milāṇakamaladalo /
     i-a ṇavavahu-ā so-ūṇa kuṇa-i va-aṇaṃ mahisaṃmuhaṃ //83// (9)}
     [tava vallabhasya prabhāta āsīdadharo mlānakamaladalam /
     iti navavadhūḥ śrutvā karoti vadanaṃ mahīsaṃmukham //]
                    (Hāla's Gāthāsaptaśatī 998)

atra rūpakeṇa tvayāsya muhurmuhuḥ paricumbanaṃ tathā kṛtaṃ yena mlānatvamiti milāṇādipadadyotyaṃ kāvyaliṅgam / eṣu svataḥ- saṃbhavī vyañjakaḥ /

     {rā-īsu candadhavalāsu lali-amapphāli-ūṇa jo cāvaṃ /
     ekacchattaṃ vi-a kuṇa-i bhu-aṇarajjaṃ vijaṃbhanto //84// (10)}
     [rātrīṣu candradhavalāsu lalitamāsphālya yaścāpam /
     ekacchatramiva karoti bhuvanarājyaṃ vijṛmbhamāṇaḥ //]
                    (Hāla's Gāthāsaptaśatī 992)

atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaścidapi tadādeśaparāṅmukha iti jāgradbhirupabhogaparaireva tairniśātivāhyate iti bhu_aṇarajjapadadyotyaṃ vastu prakāśyate /

     {niśitaśaradhiyārpayatyanaṅgo
          dṛśi sudṛśaḥ svabalaṃ vayasyarāle /
     diśi nipatati yatra sā ca tatra
          vyatikarametya samunmiṣantyavasthāḥ //85// (11)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vastunā yugapadavasthāḥ prasparaviruddhā api prabhavantīti vyatikarapadadyotyo virodhaḥ /

     {vārijjanto vi puṇo saṃdāvakadatthi-eṇa hi-a-eṇa /
     thaṇaharava-asma-eṇa visuddhajā-ī ṇa cala-i se hāro //86// (12)}
     [vāryamāṇo 'pi punaḥ saṃtāpakadarthitena hṛdayena /
     stanabharavayasyena viśuddhajātirna calatyasyā hāraḥ //]
                    (Hāla's Gāthāsaptaśatī 994)

atra viśuddhajātitvalakṣaṇahetvalaṅkāreṇa hāro 'navarataṃ kampamāna evāste iti ṇa cala-i-padadyotyaṃ vastu /

     {so muddhasāmalaṅgo dhammillo kali-alaliaṇi-adeho /
     tī-e khandhāhi balaṃ gahi-a saṃro sura-asaṃgare ja-a-i //87// (13)}
     [sa mugdhaśyāmalāṅgaḥ dhammillaḥ kalitalalitanijadehaḥ /
     tasyāḥ skandhādbalaṃ gṛhītvā smaraḥ suratasaṃgare jayati //]
                    (Hāla's Gāthāsaptaśatī 998)

atra rūpakeṇa muhurmuhurākarṣaṇena tathā keśapāśaḥ skandhayoḥ prāpto yathā rativiratāvapyanivṛttābhilāṣaḥ kāmko 'bhūditi khandha-padadyotyā vibhāvanā // eṣu kaviprauḍhoktimātraniṣpannaśarīraḥ //

     {ṇavapuṇṇimāmi-aṅkassa suha-a ko taṃ si bhaṇasu maha saccaṃ /
     kā sohaggasamaggā pa-osara-aṇivva tuha ajja //88// (14)}
     [navapūrṇimāmṛgāṅkasya subhaga kastvamasi bhaṇa mama satyam /
     kā saubhāgyasamagrā pradoṣarajanīva tavādya //]
                    (Hāla's Gāthāsaptaśatī 986)

atra vastunā mayīvānyasyāmapi prathamamanuraktastvaṃ na tata iti ṇavetyādi - pa-osetyādipadadyotyaṃ vastu vyajyate //

     {sahi ṇavaṇihuvaṇasamarammi aṅkavālīsahī-e ṇiviḍā-e /
     hāro ṇivāri-o vi-a uccheranto tado kahaṃ rami-aṃ //89// (15)}
     [sakhi navanidhuvanasamare 'ṅkapālīsakhyā nibiḍayā /
     hāro nivārita evocchriyamāṇastataḥ kathaṃ ramitam //]
                    (Hāla's Gāthāsaptaśatī 996)

atra vastunā hāracchedānantaramanyadeva ratamavaśyamabhūt tatkathaya kīdṛgiti vyatirekaḥ kahaṃpadagamyaḥ //

     {pravisaṃtī gharavāraṃ vivali-ava-aṇā vilo-i-ūṇa pahaṃ /
     khandhe ghettūṇa ghaḍaṃ hā hā ṇaṭṭhotti ru-asi sahi kinti //90//}
     [praviśantī gṛhadvāraṃ vivalitavadanā vilokya panthānam /
     skandhe gṛhītvā ghaṭaṃ hā hā naṣṭa iti rodiṣi sakhi kimiti //]
                    (Hāla's Gāthāsaptaśatī 880)

atra hetvalaṅkāreṇa saṃketaniketanaṃ gacchantaṃ dṛṣṭvā yadi tatra gantumicchasi tadā aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kinti-pada-dyotyam / yathā vā

     {vihalaṅkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ /
     vārapphaṃsamiseṇa a appā guru-otti pāḍi-a vihiṇṇo //91// (16)}
     [viśṛṅkhalāṃ tvāṃ sakhi dṛṣṭvā kuṭena taralataradṛṣṭim /
     dvārasparśamiṣeṇa cātmā guruka iti pātayitvā vibhinnaḥ //]
                    (Hāla's Gāthāsaptaśatī 880)

atra nadīkūle latāgahane kṛtasaṃketamaprāptaṃ gṛhapraveśāvasare paścādāgataṃ dṛṣṭvā punarnadīgamanāya dvāropaghātavyājena buddhipūrvaṃ vyākulatayā tvayā ghaṭaḥ sphoṭita iti mayā cintitaṃ tatkimiti nāśvasiṣi tatsamīhitasiddhaye vraja ahaṃ te śvaśrūnikaṭe sarvaṃ samarthayiṣye iti dvārasparśanavyājenetyapahnutyā vastu /

     {johṇā-iṃ mahuraseṇa a vi-iṇṇatāruṇcchu-amaṇā sā /
     vuḍḍhāvi ṇavoḍhavvi-a paravahu-ā ahaha hara-ituha hi-a-aṃ //92// (17)}
     [jyotsnayā madhurasena ca vitīrṇatāruṇyotsukamanāḥ sā /
     vṛddhāpi navoḍheva paravadhūrahaha harati tava hṛdayam //]
                    (Hāla's Gāthāsaptaśatī 984)

atra kāvyaliṅgena vṛddhāṃ paravadhūṃ tvamasmānujjhitvābhilaṣasīti tvadīyamācaritaṃ vaktuṃ na śaktyamityākṣepaḥ paravahūpadaprakāśyaḥ /

eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīraḥ //
vākyaprakāśye tu pūrvamudāhṛtam //
śabdārthobhayaśaktyudbhavastu padaprakāśyo na bhavatīti
pañcatriṃśadbhedāḥ //

... prabandhe 'pyarthaśaktibhūḥ // MKpr-K_42 //

yathā gṛdhragomāyusaṃvādādau /

     {alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
     kaṅkālabahale ghore sarvaprāṇibhayaṅkare //93//}
                    (Mahābhārata śāntiparvan 153-11)

     {na ceha jīvitaḥ kaścit kāladharmamupāgataḥ /
     priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī //94//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 52)

iti divā prabhavato gṛdhrasya puruṣavisarjanaparamidaṃ vacanam //

     {ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta sāṃpratam /
     bahuvighno muhūrto 'yaṃ jīvedapi kadācana //95//}
                    (Mahābhārata, Gita Press. śāntiparvan 153-19)

     {amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
     gṛdhravākyātkathaṃ mūḍhāstyajadhvamaviśaṅkitāḥ //96//}
                    (Mahābhārata, Gita Press. śāntiparvan 153-65?)

iti niśi vijṛmbhamāṇasya gomāyorjanavyāvartananiṣṭhaṃ ca vacanamiti prabandha eva prathate //
anye tvekādaśa bhedā granthavistarabhayānnodāhṛtāḥ svayaṃ tu lakṣaṇatonusartavyāḥ //

apiśabdātpadavākyayoḥ //42//

padaikadeśaracanāvarṇeṣvapi rasādayaḥ /

tatra prakṛtyā yathā

     {ra-ikelihi-aṇivasaṇakarakisala-aruddhaṇa-aṇaju-alassa /
     ruddhassa ta-i-aṇa-aṇaṃ pavva-īparicuṃbi-aṃ ja-a-i //97//}
     [ratikelibṛtanivasanakarakisalayaruddhanayanayugalasya /
     rudrasya tṛtīyanayanaṃ pārvatīparicumbitañjayati //]
                    (Hāla's Gāthāsaptaśatī 5.53)

atha jayatīti na tu śobhate ityādi / samāne 'pi hi sthaganavyāpāre lokottareṇaiva vyāpāreṇāsya pidhānamiti
tadevotkṛṣṭam / yathā vā

     {preyān so 'yamapākṛtaḥ saśapathaṃ pādānataḥ kāntayā
          dvitrāṇyeva padāni vāsabhavanādyāvanna yātyunmanāḥ /
     tāvatpratyuta pāṇisaṃpuṭagalannīvīnibandhaṃ dhṛto
          dhāvitveva kṛtapraṇāmakamaho premṇo vicitrā gatiḥ //98//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 3,2.15)

atra padānīti na tu dvārāṇīti //
tiṅsuporyathā

     {pathi pathi śukacañcūcārurābhāṅkurāṇāṃ
          diśi diśi pavamāno vīrudhāṃ lāsakaśca /
     nari nari kirati drāk sāyakān puṣpadhanvā
          puri puri vinivṛttā māninīmānacarcā //99//}
                    (Subhāṣitaratnabhāṇḍāgāra 333/85)

atra kiratīti kiraṇasya sādhyamānatvaṃ nivṛtteti nivartanasya siddhatvaṃ tiṅā supā ca tatrāpi ktapratyayenātītatvaṃ dyotyate / yathā vā

     {likhannāste bhūmiṃ bahiravanataḥ prāṇadayito
          nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
     parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukaiḥ
          tavāvasthā ceyaṃ visṛja kaṭhine mānamadhhunā //100//}
                    (Amaruśataka 6)

atra likhanniti na tu likhatīti tathā āste iti na tu āsīta iti api tu prasādaparyantamāste iti bhūmimiti na tu
bhūmāviti na hi buddhipūrvakamaparaṃ kiñcillikhatīti tiṅsubvibhaktīnāṃ vyaṅgyam /
saṃbandhasya yathā

     {gāmāruhamhi hāme vasāmi ṇa-araṭṭhi-iṃ ṇa jāṇāmi /
     ṇā-ari-āṇaṃ pa-iṇo haremi jā homi sā homi //101//}
     [grāmaruhāsmi grāme vasāmi nagarasthitiṃ na jānāmi /
     nāgarikāṇāṃ patīn harāmi yā bhavāmi sā bhavāmi //]
                    (Hāla's Gāthāsaptaśatī 705)

atra nāgarikāṇāmiti ṣaṣṭhyāḥ /
ramaṇīyaḥ kṣatriyakumāra āsīt iti kālasya / eṣā hi bhagnamaheśvarakārmukaṃ dāśarathiṃ pratikupitasya bhārgavasyokti / vacanasya yathā /

     {tāṇaṃ guṇaggaaṇāṇaṃ tāṇukkaṇṭhāṇaṃ tassa pemmassa /
     tāṇaṃ bhaṇi-āṇaṃ suṃdara erisi-aṃ jā-amavasāṇaṃ //102//}
     [teṣāṃ guṇagrahaṇānāṃ tāsāmutkaṇṭhānāṃ tasya premnaḥ /
     tāsāṃ bhaṇitīnāṃ sundara īdṛśaṃ jātamavasānam //]
                    (Hāla's Gāthāsaptaśatī 940)

atra guṇagrahaṇādīnāṃ bahutvaṃ premṇaścaikatvaṃ dyotyate //
puruṣavyatyayasya yathā

     {re re cañcalalocanāñcitaruce cetaḥ pramucya sthira-
          premāṇaṃ mahimānameṇayanāmālokya kiṃ nṛtyasi /
     kiṃ manye vihariṣyase bata hatāṃ muñcāntarāśāmimām
          eṣā kaṇṭhataṭe kṛtā khalu śilā saṃsāravārāṃnidhau //103//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra prahāsaḥ /
pūrvanipātasya yathā

     {yeṣāṃ dorbalameva durbalatayā te saṃmatāstairapi
          prāyaḥ kevalanītirītiśaraṇaiḥ kāryaṃ kimurvīśvaraiḥ /
     ye kṣmāśakra punaḥ parākramanayasvīkārakāntakramās ----
          te syurnaiva bhavādṛśāstrijagati dvitrāḥ pavitrāḥ param //104//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra parākramasya prādhānyamavagamyate /
vibhaktiviśeṣasya yathā

     {pradhanādhvani dhīradhanurdhvanibhṛti vidhurairayodhi tava divasam /
     divasena tu narapa bhavānayuddha vidhisiddhasādhuvādapadam //105//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra divasenetyapavargatṛtīyā phalaprāptiṃ dyotayati /

     {bhūyo bhūyaḥ savidhanagarīrathyayā paryaṭantaṃ
          dṛṣṭvā dṛṣṭvā bhavanavalabhītuṅgavātāyanasthā /
     sākṣātkāmaṃ navamiva ratirmālatī mādhavaṃ yat
          gāḍhotkaṇṭhālulitalulitairaṅgakaistāmyatīti //106//}
                    (Bhavabhūti's Mālatīmādhava 1.30)

atrānukampāvṛtteḥ karūpataddhitasya /

     {paricchedātītaḥ sakalavacanānāmaviṣayaḥ
          punarjanmanyasminnanubhavapathaṃ yo na gatavān /
     vivekapradhvaṃsādupacitamahāmohagahano
          vikāraḥ ko 'pyantarjaḍayati ca tāpaṃ ca kurute //107//}
                    (Bhavabhūti's Mālatīmādhava 1.30)

atra praśabdasyopasargasya /

     {kṛtaṃ ca garvābhimukhaṃ manastvayā
          kimanyadevaṃ nihatāśca no dviṣaḥ /
     tamāṃsi tiṣṭhanti hi tāvadaṃśumān
          na yāvadāyātyudayādrimaulitām //108//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra tulyayogitādyotakasya [ca] iti nipātasya /

     {rāmosau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parā-
          masmadbhāgyaviparyayādyadi paraṃ devo na jānāti tam /
     bandīvaiṣa yaśāṃsi gāyati marudyasyaikabāṇāhati-
          śreṇībhūtaviśālatālavivarodgīrṇaiḥsvaraiḥsaptabhiḥ //109//}
                    ([Viśākhadatta])

atrāsāviti bhuvaneṣviti guṇairiti sarvanāmaprātipadikavacanānāṃ na tvaditi na maditi api asmadityasya sarvākṣepiṇaḥ bhāgyaviparyayādityanyathāsaṃpattimukhena na tvabhāvamukhenābhidhānasya /

     {taruṇimani kalayati kalāmanumadanadhanurbhruvoḥ paṭhatyagre /
     adhivasati sakalalalanāmaulimiyaṃ cakitaṃhariṇacalanayanā //110//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra imanijavyayībhāvakarmabhūtādhārāṇāṃ svarūpasya taruṇatve, iti dhanuṣaḥ samīpe, iti maulau vasatīti tvādibhistulye, eṣāṃ vācakatve, asti kaścit svarūpasya viśeṣo yaścamatkārakārī sa eva vyañjakatvaṃ prāpnoti /
evamanyeṣāmapi boddhavyam /
varṇaracanānāṃ vyañjakatvaṃ guṇasvarūpanirūpaṇe udāhariṣyate apiśabdāt prabandheṣu nāṭakādiṣu /
evaṃ rasādīnāṃ pūrvagaṇitabhedābhyāṃ saha ṣaḍ bhedāḥ /

bhedāstadekapañcāśat ...

vyākhyātāḥ //

... teṣāṃ cānyonyayojane // MKpr-K_43 //

saṃkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā /

na kevalaṃ śuddhā evaikapañcāśadbhedā bhavanti / yāvatteṣāṃ svaprabhedairekapañcāśatā saṃśayāspadatvenānugrāhakatayaikavyañjakānupraveśena ceti trividhena saṃkareṇa parasparanirapekṣarūpayaikaprakārayā saṃsṛṣṭyā ceti catur[bhir]guṇane /

vedakhābdhiviyaccandrāḥ ...

śuddhabhedaiḥ saha

... śareṣuyugakhendavaḥ // MKpr-K_44 //

tatra diṅmātramudāhṇiyate /

     {kkhaṇapāhuṇi-ā de-ara jā-ā-e suha-a kiṃpi de bhaṇi-ā /
     ru-a-i paḍoharavalahīgharammi aṇuṇiñja-u varā-ī //111//}
     [kṣaṇaprāghuṇikā devara jāyayā subhaga kimapi te bhaṇitā /
     roditi gṛhapaścādbhāgavalanbhīgṛhe 'nunīyatāṃ varākī //]
                    (Hāla's Gāthāsaptaśatī 963 ; Abhinavagupta's Dhvanyālokalocana 3)

atrānunayaḥ kimupabhogalakṣaṇe 'rthāntare saṃkramitaḥ kimanuraṇananyāyenopabhoge eva vyaṅgye vyañjakaḥ iti saṃdehaḥ /

     {snigdhaśyāmalakāntiliptaviyato velladbalākā ghanāḥ
          vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
     kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe
          vaidehī tu kathaṃ bhaviṣyati ha hā hā devi dhīrā bhava //112//}
                    (Ānandavardana's dhvanyāloka 2)

atra lipteti payodasuhṛdāmiti ca atyantatiraskṛtavācyayoḥ saṃsṛṣṭiḥ / tābhyāṃ saha rāmo 'smītyarthāntarasaṃkramitavācyasyānugrāhakabhāvena rāmapadalakṣaṇaikavyañjakānupraveśena cārthāntarasaṃkramitavācyarasadhvanyoḥ saṃkaraḥ / evamanyadapyudāhāryam //

iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||4||

==========================================================

atha pañcama ullāsaḥ

evaṃ dhvanau nirṇīte guṇībhūtavyaṅgyaprabhedānāha /

agūḍhamaparasyāṅgaṃ vācyasiddhyaṅgamasphuṭam /
sandigdhatulyaprādhānye kākvākṣiptamasundaram // MKpr-K_45 //


vyaṅgyamevaṃ guṇībhūtavyaṅgyasyāṣṭau bhidāḥ smṛtāḥ /

kāminīkucakalaśavat gūḍhaṃ camatkaroti / agūḍhaṃ tu sphuṭatayā vācyāyamānamiti guṇībhūtameva / agūḍhaṃ yathā

     {yasyāsuhṛtkṛtatiraskṛtiretya tapta-
          sūcīvyadhavyatikareṇa yunakti karṇau /
     kāñcīguṇagrathanabhājanameṣa so 'smi
          jīvanna saṃprati bhavāmi kimāvahāmi //113//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra jīvannityarthāntarasaṃkramitavācyasya /

     {unnidrakokanadareṇupiśaṅgitāngā
          gāyanti mañju madhupā gṛhadīrghikāsu /
     etaccakāsti ca ravernavabandhujīva-
          puṣpacchadābhamudayācalacumbi bimbam //114//}
                    (Kuntaka's Vakroktijīvita 2.3)

atra cumbanasyātyantatiraskṛtavācyasya /

     {atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavaddevare
          gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ /
     divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ
          kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhāṭavī //115// (1)}
                    (Rājaśekhara's Bālarāmāyaṇa 10.20)

atra kenāpyatretyarthaśaktimūlānuraṇanarūpasya / {tasyāpyatra} iti yuktaḥ pāṭhaḥ /
aparasya rasādervācyasya vā (vākyārthībhūtasya) aṅgaṃ rasādi anuraṇanarūpaṃ vā / yathā

     {ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
     nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //116//}
                    (Mahābhārata)

atra śṛṅgāraḥ karuṇasya /

     {kailāsālayabhālalocanarucā nirvartitālaktaka-
          vyaktiḥ pādanakhadyutirgiribhuvaḥ sā vaḥ sadā trāyatām /
     spardhābandhasamṛddhayeva sudṛḍhaṃ rūḍhā yayā netrayoḥ
          kāntiḥ kokanadānukārasarasā sadyaḥ samutsāryate //117//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra bhāvasya rasaḥ /

     {atyuccāḥ paritaḥ sphuranti girayaḥ sphārāstathābhyodhaya-
          stānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ /
     āścaryeṇa muhurmuhuḥ stutimiti prastaumi yāvadbhuva-
          stāvadbibhradimāṃ smṛtastava bhujo vācastato mudritāḥ //118//}
                    (Pañcākṣarīpraśasti)

atra bhū.viṣayo ratyākhyo bhāvo rājaviṣayasya ratibhāvasya /

     {bandīkṛtya nṛpa dviṣāṃ mṛgadṛśastāḥ paśyatāṃ preyasāṃ
          śliṣyanti praṇamanti lānti paritaścumbanti te sainikāḥ /
     asmākaṃ sukṛtairdṛśornipatitosyaucityavārāṃnidhe
          vidhvastā vipadokhilāstaditi taiḥ pratyarthibhiḥ stūyase //119//}
                    (Subhāṣitaratnabhāṇḍāgāra 112/268)

atra bhāvasya rasābhāsabhāvābhāsau prathamārdhadvitīyārdhadyotyau /

     {aviralakaravālakampanairbhrukuṭītarjanagarjanairmuhuḥ /
     dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt //120//}
                    (Viśvanātha's Sāhityadarpaṇa)

atra bhāvasya bhāvapraśamaḥ /

     {sākaṃ kuraṅgakadṛśā madhupānalīlāṃ
          kartuṃ suhṛdbhirapi vairiṇi te pravṛtte /
     anyābhidhāyi tava nāma vibho gṛhītaṃ
          kenāpi tatra viṣamāmakarodavasthām //121//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra trāsodayaḥ /

     {asoḍhā tatkālollasadasahabhāvasya tapasaḥ
          kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
     pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane
          tvarāśaithilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ //122//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrāvegadhairyayoḥ saṃdhiḥ //

     {paśyetkaściccala capala re kā tvarāhaṃ kumārī
          hastālambaṃ vitara ha ha hā vyutkramaḥ kvāsi yāsi /
     itthaṃ pṛthvīparivṛḍha bhavadvidviṣoraṇyavṛtteḥ
          kanyā kañcit phalakisalayānyādadānābhidhatte //123//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra śaṅkāsūyādhṛtismṛtiśramadainyavibodhautsukyānāṃ śabalatā / ete ca rasavadādyalaṅkārāḥ / yadyapi bhāvodayabhāvasaṃdhibhāvaśabalatvāni nālaṅkāratayā uktāni tathāpi kaścit brūyādityevamuktam / yadyapi sa nāsti kaścidviṣayaḥ yatra dhvaniguṇībhūtavyaṅgyayoḥ svaprabhedādibhiḥ saha saṃkaraḥ saṃsṛṣṭirvā nāsti tathāpi prādhānyena vyapadeśā bhavantīti kvacitkenacidvyavahāraḥ /

     {janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā
          vaco vaidehīti pratipadamudaśru pralapitam /
     kṛtālaṅkābharturvadanaparipāṭīṣughaṭanā
          mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā //124//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 66)

atra śabdaśaktimūlānuraṇanarūpo rāmeṇa sahopamānopameyabhāvo
vācyāṅgatāṃ nītaḥ /

     {āgatya saṃprati viyogavisaṃṣṭhulāṅgī
          mambhojinīṃ kvacidapi kṣapitatriyāmaḥ /
     etāṃ prasādayati paśya śanaiḥ prabhāte
          tanvaṅgi pādapatanena sahasraraśmiḥ //125// (2)}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 67)

atra nāyakavṛttānto 'rthaśaktimūlo vasturūpo nirapekṣaravikamalinīvṛttāntādhyāropeṇaiva sthitaḥ //
vācyasiddhyaṅgaṃ yathā

     {bhramimaratimalasahṛdayatāṃ pralayaṃ mūrchā tamaḥ śarīrasādam /
     maraṇaṃ jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām //126//}
                    (Ānandavardana's dhvanyāloka 2.3)

atra hālāhalaṃ vyaṅgyaṃ bhujagarūpasya vācyasya siddhikṛt / yathā vā

     {gacchāmyacyuta darśanena bhavataḥ kiṃ tṛptirutpadyate
          kiṃ tvevaṃ vijanasthayorhatajanaḥsaṃbhāvayatyanyathā /
     ityāmantraṇabhaṅgisūcitavṛthāvasthānakhedālasām
          āśliṣyan pulakotkarāñcitatanurgopīṃ hariḥ pātu vaḥ //127// (3)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrācyutādipadavyaṅgyamāmantraṇetyādivācyasya / etaccaikatra ekavaktṛgatatvena aparatra bhinnavaktṛgatatvenetyanayorbhedaḥ //
asphuṭaṃ yathā

     {adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā /
     nādṛṣṭena na dṛṣṭena bhavatā labhyate sukham //128// (4)}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrādṛṣṭo yathā na bhavasi viyogabhayaṃ ca yathā notpadyate tathā kuryā iti kliṣṭam //
saṃdigdhaprādhānyaṃ yathā

     {harastu kiñcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
     umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //129// (5)}
                    (Kālidāsa's Kumārasaṃbhava 3.67)

atra paricumbitumaicchaditi kiṃ pratīyamānaṃ kiṃ vā vilocanavyāpāraṇaṃ vācyaṃ pradhānamiti saṃdehaḥ //
tulyaprādhānyaṃ yathā

     {brāhmaṇātikramatyāgo bhavatāmeva bhūtaye /
     jāmadagnyastathā mitramanyathā durmanāyate //130// (6)}
                    (Bhavabhūti's Mahāvīracarita 2.8)

atra jāmadagnyaḥ sarveṣāṃ kṣatriyāṇāmiva rakṣasāṃ kṣaṇāt kṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃ prādhānyam //
kākvākṣiptaṃ yathā

     {mathnāmi kauravaśataṃ samare na kopāt
          duḥśāsanasya rudhiraṃ na pbāmyurastaḥ //
     saṃcūrṇayāmi gadayā na suyodhanorū
          saṃdhiṃ karotu bhavatāṃ nṛpatiḥ paṇena //131// (7)}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.15)

atra mathnāmyevetyādi vyaṅgyaṃ vācyaniṣedhasahabhāvena sthitam //
asundaraṃ yathā

     {vāṇīrakuñjuḍḍīṇasa-uṇikolāhalaṃ suṇantī-e /
     gharakammavāvaḍā-e bahu-e sī-anti aṅgā-iṃ //132// (8)}
     [vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
     gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni //]
                    (Hāla's Gāthāsaptaśatī 876)

atra dattasaṃketaḥ kaścillatāgahanaṃ praviṣṭa iti vyaṅgyāt sīdantyaṅgānīti vācyaṃ sacamatkāram //

eṣāṃ bhedā yathāyogaṃ veditavyāśca pūrvavat // MKpr-K_46 //

yathāyogamiti
     {vyajyante vastumātreṇa yadālaṅkṛtayastadā /
     dhruvaṃ dhvanyaṅgatā tāsāṃ kāvyavṛttestadāśrayāt //}
iti dhvanikāroktadiśā vastumātreṇa yatrālaṅkāro vyajyate na tatra guṇībhūtavyaṅgyatvam /

sālaṅkārairdhvanestaiśca yogaḥ saṃsṛṣṭisaṅkaraiḥ /

sālaṅkārairiti tairevālaṅkāraiḥ alaṅkārayuktaiśca taiḥ / taduktaṃ dhvanikṛtā
     {sa guṇībhūtavyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ /
     saṃkarasaṃsṛṣṭibhyāṃ punarapyuddyotate bahudhā //}
iti /

anyonyayogādevaṃ syādbhedasaṃkhyātibhūyasī // MKpr-K_47 //

evamanena prakāreṇa avāntarabhedagaṇanetiprabhūtatarā gaṇanā / tathāhi--śṛṅgasyaiva bhedaprabhedagaṇanāyāmānantyam / kā gaṇanā tu sarveṣām /

saṃkalanena punarasya dhvanestrayo bhedāḥ / vyaṅgyasya trirūpatvāt / tathāhi--kiñcidvācyatāṃ sahate kiñcittvanyathā / tatra vācyatāsaham avicitraṃ vicitraṃ ceti / avicitraṃ vastumātraṃ vicitraṃ tvalaṅkārarūpam /
yadyapi prādhānyena tadalaṅkāryaṃ tathāpi brāhmaṇaśramaṇanyāyena tathocyate / rasādilakṣaṇastvarthaḥ svapne 'pi na vācyaḥ / sa hi rasādiśabdena śṛṅgārādiśabdena vābhidhīyeta / na cābhidhīyate tatprayoge 'pi vibhāvādyaprayoge tasyāpratipattestadaprayoge 'pi vibhāvādiprayoge tasya pratipatteścetyanvayavyatirekābhyāṃ vibhāvādyabhidhānadvāreṇaiva pratīyate iti niścīyate /

tenāsau vyaṅgya eva / mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ / arthāntarasaṃkramitātyantatiraskṛtavācyayorvastumātrarūpaṃ vyaṅgyaṃ vinā lakṣaṇaiva na bhavatīti prāk pratipāditam / śabdaśaktimūle tu abhidhāyā niyantraṇenānabhidheyasyārthāntarasya tena sahopamādera[raṃ]laṅkārasya ca nirvivādaṃ vyaṅgatvam / ([raṃ] is needless)

arthaśaktimūle 'pi viśeṣe saṃketaḥ kartu[ṃ] na yujyate iti sāmānyarūpāṇāṃ padārthānāmākāṅkṣā-saṃnidhi-yogyatāvaśātparasparasaṃsargo yatrāpadārtho 'pi viśeṣarūpo vākyārthastatrābhihitānvayavāde
kā vārt[t]ā vyaṅgyasyābhidheyatāyām /

yaṃapyāhuḥ
     {śabdavṛddhābhidheyāṃśca pratyakṣeṇātra paśyati /
     śrotuśca pratipannatvamanumānena ceṣṭayā //1//
     anyathānupapattyā tu bodhecchaktiṃ dvayātmikām /
     arthāpattyāvabodheta saṃbandhaṃ tripramāṇakam //2//}
                    ([Kumārilabhaṭṭa,Ślokavārtika141])

iti pratipāditadiśā devadatta gāmānaya ityādyuttamavṛddhavākyaprayogāddeśāntaraṃ sāsnādimantamarthaṃ madhyamavṛddhe nayati sati anenāsmādvākyādevaṃvidho 'rthaḥ pratipannaḥ iti tacceṣṭayānumāya tayorakhaṇḍavākyavākyārthayorarthāpattyā vācyavācakabhāvalakṣaṇaṃ saṃbandhamavadhārya bālastatra vyutpadyate / parataḥ caitra gāmānaya devadatta aśvamānaya devadatta gāṃ naya ityādivākyaprayoge tasya tasya
śabdasya taṃ tamarthamavadhārayatīti anvayavyatirekābhyāṃ pravṛttinivṛttikāri vākyameva prayogayogyamiti vākyasthitānāmeva padānāmanvitaiḥ padā[r]thairanvitānāmeva saṃketo gṛhyate iti viśiṣṭā eva padārthā vākyārthāḥ /
na tu padārthānāṃ vaiśiṣṭyam /

yadyapi vākyāntaraprayujyamānānyapi pratyabhijñāpratyayena tānyevaitāni padāni niścīyanta iti padārthāntaramātreṇānvitaḥ padārthaḥ saṃketagocaraḥ / tathāpi sāmānyāvacchādito viśeṣarūpa evāsau
pratipadyate vyatiṣaktānāṃ padārthānāṃ tathābhūtatvādityanvitābhidhānavādinaḥ /

teṣāmapi mate sāmānyaviśeṣarūpaḥ padārhaḥ saṃketaviṣaya ityativiśeṣabhūto vākyārthāntargatosaṃketitatvādavācya eva yatra padārthaḥ pratipadyate tatra dūre arthāntarabhūtasya niḥśeṣacyutetyādau vidhyādeścarcā /
ananvito 'rtho 'bhihitānvaye padārthāntaramātreṇānvitastvanvitābhidhāne anvitaviśeṣastvavācya eva ityubhayanaye 'pyapadārtha eva vākyārthaḥ /
yadapyucyate naimittikānusāreṇa nimittāni kalpyante iti /
tatra nimittatvaṃ kārakatvaṃ jñāpakatvaṃ vā śabdasya / prakāśakatvānna kārakatvam / jñāpakatvaṃ tu ajñātasya katham / jñātatvañca saṃketenaiva sa cānvitamātre evaṃ ca nimittasya niyatanimittatvaṃ
yāvanna niścitaṃ tāvannaimittikasya pratītireva katham iti 'naimittikānusāreṇa nimittāni kalpyante '; ityavicāritābhidhānam /

ye tvabhidadhati so 'yamiṣoriva dīrghadīrghataro vyāpāraḥ iti yatparaḥ śabdaḥ sa śabdārthaḥ iti vidhirevātra vācya iti / te 'pyatātparyajñāstātparyavācoyukterdevānāṃpriyāḥ / tathāhi {bhūtavyasamuccāraṇe bhūtaṃ bhavyāyopadiśyate} iti kārakapadārthāḥ kriyābhisaṇbandhāt sādhyāmānatāṃ prāpnuvanti / tataścādagdhadahananyāyena yāvadaprāptaṃ tāvadvidhīyate / yathā ṛtvikpracaraṇe pramāṇāntarāt siddhe
{lohitoṣṇīṣā ṛtvijaḥ pracaranti} ityatra lohitoṣṇīṣatvamātraṃ vidheyaṃ havanasyānyataḥ siddheḥ {dadhnā juhoti} ityādau dadhyādeḥ karaṇatvamātraṃ vidheyam //
kvacidubhayavidhiḥ kvacittrividhirapi yathā {raktaṃ paṭaṃ vayaḥ} ityādau ekavidhirdvividhistrividhirvā / tataśca {yadeva vidheyaṃ tatraiva tātparyam} ityupāttasyava śabdasyārthe tātparya na tu pratītamātre evaṃ hi {pūrvo dhāvati} ityādāvaparādyathapi kvacittātparyaṃ syāt /

yattu {viṣaṃ bhakṣaya mā cānya gṛhe bhuṅkthāḥ} ityatra {etadgṛhe na bhoktavyam} ityatra tātparyamiti sa eva vākyārtha iti, ucyate tatra cakāra ekavākyatāsūcanārthaḥ na cākhyātavākyayor dvayoraṅgāṅgibhāva iti viṣabhakṣaṇavākyasya suhṛdvākyatvenāṅgatā kalpanīyeti {viṣabhakṣaṇādapi duṣṭametadgṛhe bhojanamiti sarvathā māsya gṛhe bhuṅkthāḥ} iti, upāttaśabdārthe eva tātparyam /

yadi śabdaśruterantaraṃ yāvānartho labhyate tāvati śabdasyābhidhaiva vyāpāraḥ tataḥ kathaṃ 'brāhmaṇa putraste jātaḥ brāhmaṇa kanyā te garbhiṇī'; ityādau harṣaśokādīnāmapi na vācyatvam / kasmācca lakṣaṇā lakṣaṇīye 'pyarthe dīrghadīrghatarābhidhāvyaāpāreṇaiva pratītisiddheḥ / kimiti ca śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ pūrvapūrvabalīyastvam ityanvitābhidhānavāde 'pi vidherapi siddhaṃ vyaṅgyatvam //

kiṃ ca {kuru rucim} iti padayorvaiparītye kāvyāntarvartini kathaṃ duṣṭatvam / na hmatrāsabhyo 'rthaḥ padārthāntarairanvitaḥ ityanabhidheya eveti evamādi aparityājyaṃ syāt /

yadi ca vācyavācakatvavyatirekeṇa vyaṅgyavyañjakabhāvo nābhyupeyate tadāsādhutvādīnāṃ nityadoṣatvaṃ kaṣṭatvādīnāmanityadoṣatvamiti
vibhāgakaraṇamanupapannaṃ syāt / na cānupapannaṃ sarvasyaiva vibhaktatayā pratibhāsāt / vācyavācakabhāvavyatirekeṇa vyaṅgyavyañjakatāśrayaṇe tu vyaṅgyasya bahuvidhatvāt kvacideva kasyacidevaucityenopapadyata eva vibhāgavyavasthā //
{dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /}

ityādau pinākyādipadavailakṣaṇyena kimiti kapālyādipadānāṃ kāvyānuguṇatvam /

api ca vācyo 'rthaḥ sarvān pratipattṝn prati ekarūpa eveti niyato 'sau / na hi {gatostamarkaḥ} ityādau vācyo 'rthaḥ kvacidanyathā bhavati / pratīyamānastu tattatprakaraṇavaktṛpratipattrādiviśeṣasahāyatayā nānātvaṃ
bhajate / tathā ca {gato 'stamarkaḥ} ityataḥ sapatnaṃ pratyavaskandanāvasara iti abhisaraṇamupakramyatāmiti prāptaprāyaste preyāniti karmakaraṇānnivartāmaha iti sāṃdhyo vidhirupakramyatāmiti dūraṃ mā gā iti surabhayo gṛhaṃ praveśyantāmiti saṃtāpodhunā na bhavatīti vikreyavastūni saṃhriyantāmiti nāgatodyāpi preyānityādiranavadhirvyaṅgyo 'rthaḥ tatra tatra pratibhāti /

vāctavtañjyayoḥ niḥśeṣetyādau niṣedhavidhyātmanā
     {mātsaryamutsārya vicārya kāryamāryāḥ samaryādamudāharantu /
     sevyānitambāḥ kimubhūdharāṇāmutasmarasmeravilāsinīnām //133//}
                    (Bhartṛhari's Śṛṅgāraśataka 36)

ityādau saṃśayaśāntaśṛṅgāryantaragataniścayarūpeṇa,

     {kathamavanipa darpo yanniśātāsidhārā-
          dalanagalitamūrdhnā vidviṣāṃ svīkṛtā śrīḥ /
     nanu tava nihatārerapyasau kiṃ na nītā
          tridivamapagatāṅgairvallabhā kīrtirebhiḥ //134//}
                    (Govindaṭhakkura's Kāvyapradīpa)

ityādau nindāstutivapuṣā svarūpasya /

pūrvapaścādbhāvena pratīteḥ kālasya śabdāśrayatvena śabdatadekadeśatadarthavarṇaghaṭanāśrayatvena ca āśrayasya śabdānuśāsabajñānena prakaraṇādisahāyapratibhānairmalyasahitena tena cāvagama iti nimittasya boddhṛmātravidagdhavyapadeśayoḥ pratītimātracamatkṛtyośca karaṇāt kāryasya "gato 'stamarkaḥ" ityādau pradarśitanayena saṃkhyāyāḥ

     {kassa va ṇa ho-i roso daṭṭhūṇa pi-ā-i savvaṇaṃ aharaṃ /
     sabhamarapaḍamagdhā-iṇi vāri-avāme sahasu eṇhiṃ //135//}
     [kasya vā na bhavati roṣo dṛṣṭvā priyāyā savraṇamaṣaram /
     sabhramarapadmāghrāyiṇi vāritavāse sahasvedānīm //]
                    (Abhinavagupta's Dhvanyālokalocana)
ityādau sakhītatkāntādigatatvena viṣayasya ca bhede 'pi yadyekatvam tat kvacidapi nīlapītādau bhedo na syāt /
uktaṃ hi {ayameva hi bhedo bhedaheturvā yadviruddhadharmādhyāsaḥ kāraṇabhedaśca} iti /
                    ([Jñānaśrīmitranibandhāvalau,Kṣaṇabhaṅgādhyāyaḥ])

vācakānāmarthāpekṣā vyañjakānāṃ tu na tadapekṣatvamiti na vācakatvameva vyañjakatvam / kiṃ ca {vāṇīrakuḍaṅgu} -- ityādau pratīyamānamarthamabhivyajya vācyaṃ svarūpa eva yatra viśrāmyati tatra
guṇībhūtavyaṅgyetātparybhūto 'pyarthaḥ svaśabdānabhidheyaḥ pratītipathamavataran kasya vyāpārasya viṣayatāmavalambatāmiti /
nanu {rāmo 'smi sarvaṃ sahe} iti {rāmeṇa priyajīvitena tu kṛtaṃ
premṇaḥ priye nocitam} iti {rāmo 'sau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parām} ityādau lakṣaṇīyo 'pyartho nānātvaṃ bhajate viśeṣavyapadeśahetuśca bhavati / tadavagamaśca śabdārthāyattaḥ
prakaraṇādisavyapekṣaśca iti ko 'yaṃ nūtanaḥ pratīyamāno nāma /

ucyate ---- lakṣaṇīyasyārthasya nānātve 'pi anekārthaśabdābhidheyavanniyatatvameva / na khalu mukhyenārthenāniyatasaṃbandho lakṣayituṃ śakyate / pratīyamānastu prakaraṇādiviśeṣavaśena niyata saṃbandhaḥ aniyatasaṃbandhaḥ saṃbaddhasaṃbandhaśca dyotyate /

na ca

     {attā ettha ṇimajja-i ettha ahaṃ di-aha-e palo-ehi /
     mā pahi-a ratti-andha-a sejjā-e maha ṇimajjahisi //136//}
     [śvaśrūtatra nimajjati atrāhaṃ divasake pralokaya /
     mā pathika rātryandhaka śayyāyāmāvayornimaṅkṣyasi //]
                    (Hāla's Gāthāsaptaśatī 7.67)

ityādu vivakṣitānyaparavācye dhvanau mukhyārthabādhaḥ / tatkathamatra lakṣaṇā / lakṣaṇāyāmapi vyañjanamavaśyamāśrayitavyamiti pratipāditam /
yathā ca samayasavyapekṣā abhidhā tathā mukhyārthabādhāditrayasamayaviśeṣasavyapekṣā lakṣaṇā / ata evābhidhāpucchabhūtā setyāhuḥ /
na ca lakṣaṇātmakameva dhvananaṃ tadanugamena tasya darśanāt / na ca tadanugatameva abhidhāvalambanenāpi tasya bhāvāt / na cobhayānusāryeva avācakavarṇānusāreṇāpi tasya dṛṣṭeḥ / na ca śabdānusāryeva aśabdātmakanetratribhāgāvalokanādigatatvenāpi tasya prasiddheḥ iti abhidhātātparyalakṣaṇātmakavyāpāratrayātivartī dhvananādiparyāyo vyāpāronapahnavanīya eva //

tatra {attā ettha} ityādau niyatasaṃbandhaḥ {kasya va ṇa ho-i roso} ityādau, aniyatasaṃbandhaḥ /

     {viparī-ara-e lacchī bamhaṃ daṭaṭhūṇa ṇāhikamalaṭṭhaṃ /
     hariṇo dāhiṇaṇa-aṇaṃ rasā-ulā jhatti ḍhakke-i //137//}
     [viparītarate lakṣmīrvrahmāṇaṃ dṛṣṭvā nābhikamalastham /
     harerdakṣiṇanayanaṃ rasākulā jhaṭiti sthagayati //]
                    (Hāla's Gāthāsaptaśatī 816)

ityādau saṃbaddhasaṃbandhaḥ / atra hi haripadena dakṣiṇanayanasya sūryātmakatā vyajyate . tannimīlanena sūryāstamayaḥ / tena padmasya saṃkocaḥ / tato brahmaṇaḥ sthaganam / tatra sati go 'pyāṅgasyādarśanena aniryantraṇaṃ nidhuvanavilasitamiti /
{akhaṇḍabuddhinirgrāhyo vākyārtha eva vācyaḥ vākyameva ca vācakam} //
([Bṛhaddevī])

iti ye 'pyāhuḥ tairapyavidyāpadapatitaiḥ padapadārthakalpanā kartavyaiveti tatpakṣe 'pyavaśyamuktodāharaṇādau vidhyādirvyaṅgya eva /

nanu vācyādasaṃbaddhaṃ tāvanna pratīyate yataḥ kutaścit yasya kasyacidarthasya pratīteḥ prasaṅgāt / evaṃ ca saṃbandhāt vyaṅgyavyañjakabhāvopratibandhevaśyaṃ na bhavatīti vyāptatvena niyatadharminiṣṭhatvena ca trirūpālliṅgālliṅgijñānamanumānaṃ yat tadrūpaḥ paryavasyati / tathāhi----

     {bhama dhammi-a vīsaddho so suṇa-o ajja māri-o teṇa /
     golāṇa-ikacchakuḍaṅgavāsiṇā dari-asīheṇa //138//}
     [bhrama dhārmika viśrabdhaḥ sa śūnako 'dya māritastena /
     godānadīkacchakuñjavāsinā dṛptasiṃhena //]
                    (Hāla's Gāthāsaptaśatī 175(2.75))

atra gṛhe śvanivṛttyā bhramaṇaṃ vihitaṃ godāvarītīre siṃhopalabdherabhramaṇamanumāpayati / yat yata bhīrubhramaṇaṃ tattadbhayakāraṇanivṛttyupalabdhipūrvakaṃ godāvarītīre ca siṃhopalabdhiriti vyāpakaviruddhopalabdhiḥ /

atrocyate ---- bhīrurapi guroḥ prabhorvā nideśena priyānurāgeṇa anyena caivaṃbhūtena hetunā satyapi bhayakāraṇe bhramatītyanaikāntiko hetuḥśuno bibhyadapi bīratvena siṃhānna bibhetīti viruddho 'pi godāvarītīre
siṃhasadbhāvaḥ pratyakṣādanumānādvā na niścitaḥ / api tu vacanāt / na ca vacanasya prāmāṇyamasti /
arthenāpratibandhādityaasiddhaśca tatkathamevaṃvidhāddheyoḥ sādhyasiddhiḥ /
tathā {niḥśeṣacyuta- } ityādau gamakatayā yāni candanacyavanādīnyupāttāni tāni kāraṇāntarato 'pi bhavanti / ataścātraiva snānakāryatvenoktānīti nopabhoge eva pratibaddhānītyanaikāntikāni /
vyaktivādinā cādhamapadasahāyānāmeṣāṃ vyañjakatvamuktam / na cātrādhamatvaṃ pramāṇapratipannamiti kathamanumānam / evaṃvidhādarthādevaṃvidho 'rtha upapattyanapekṣatve 'pi prakāśate iti vyaktivādinaḥ punastat adūṣaṇam //

iti kāvyaprakāśe dhvaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama ullāsaḥ || 5 ||

=============================================================
atha ṣaṣṭha ullāsaḥ

śabdārthacitraṃ yatpūrvaṃ kāvyadvayamudāhṛtam /
guṇaprādhānyatastatra sthitiścitrārthaśabdayoḥ // MKpr-K_48 //


na tu śabdacitre arthasyācitratvamarthacitre vā śabdasya / tathā coktam

     {rūpakādiralaṅkārastasyānyairbahudhoditaḥ /
na kāntamapi nirbhūṣaṃ vibhāti vanitānanam //
rūpakādimalaṅkāraṃ bāhyamācakṣate pare /
supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṅkṛtim //
tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī /
śabdābhidheyālaṅkārabhedādiṣṭaṃ dvayaṃ tu naḥ //}
iti //
śabdacitraṃ yathā

     {prathamamaruṇacchāyastāvattataḥ kanakaprabha-
          stadanu virahottāmyattanvīkapolataladyutiḥ /
     udayati tato dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe
          sarasabisinīkandacchedacchavirmṛgalāñchanaḥ //139//}
                    ([Bhavabhūti,Mālinīmādhava)

arthacitraṃ yathā

     {te dṛṣṭimātrapatitā api kasya nātra
          kṣobhāya pakṣmaladṛśāmalakāḥ khalāśca /
     nīcāḥ sadaiva savilāsamalīkalagnā
          ye kālatāṃ kuṭilatāmiva na tyajanti //140//}
                    (Govindaṭhakkura's Kāvyapradīpa)

yadyapi sarvatra kāvyentataḥ vibhāvādirūpatayaiva paryavasānaṃ tathāpi sphuṭasya rasasyānupalambhādavyaṅgyametatkāvyadvayamuktam / atra ca śabdārthālaṅkārabhedādbahavo bhedāḥ te cālaṅkāranirṇaye nirṇeṣyante //

iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 ||

=============================================================

atha saptama ullāsaḥ

kāvyasvarūpaṃ nirūpya doṣāṇāṃ sāmānyalakṣaṇamāha

mukhyārthahatirdoṣo rasaśca mukhyastadāśrayādvācyaḥ /
ubhayopayoginaḥ syuḥ śabdādyāstena teṣvapi saḥ // MKpr-K_49 //


hatirapakarṣaḥ / śabdādyāḥ ityādyagrahaṇādvarṇaracane /
viśeṣalakṣaṇamāha

duṣṭaṃ padaṃ śrutikaṭu cyutasaṃskṛtyaprayuktamasamartham /
nihatārthamanucitārthaṃ nirarthakamavācakaṃ tridhāślīlam // MKpr-K_50 //


sandigdhamapratītaṃ grāmyaṃ neyārthamatha bhavet kliṣṭam /
avimṛṣṭavidheyāṃśaṃ viruddhamatikṛtsamāsagatameva // MKpr-K_51 //


(1) {śrutikaṭu} paruṣavarṇarūpaṃ duṣṭam / yathā

     {anaṅgamangalagṛhāpāṅgabhaṅgitaraṅgitaiḥ /
     āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā //141//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

atra kārtārthyamiti //

(2) {cyutasaṃskṛti} vyākaraṇalakṣaṇahīnam
yathā

     {etanmandavipakvatindukaphalaśyāmodarāpāṇḍara-
          prāntaṃ hanta pulindasundarakarasparśakṣamaṃ labhyate /
     tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā-
          dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ //142//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrānunāthate iti / {sarpiṣo nāthate} ityādāvāśiṣyeva nāthaterātmanepadaṃ vihitam / {āśiṣi nāthaḥ} iti /
atra tu yācanamarthaḥ / tasmāt {anunāthati stanayugam} iti paṭhanīyam /

(3) {aprayuktaṃ} tathā āmnātamapi kavibhirnādṛtam / yathā

     {yathāyaṃ dāruṇācāraḥ sarvadaiva vibhāvyate /
     tathā manye daivato 'sya piśāco rākṣaso 'tha vā //143//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra daivataśabdo {daivatāni puṃsi vā} iti puṃsyāmnāto 'pi na kenacitprayujyate //

(4) {asamarthaṃ} yattadarthaṃ paṭhyate na ca tatrāsya śaktiḥ / yathā

     {tīrthāntareṣu snānena samupārjitasatkṛtiḥ /
     surasrotasvinīmeṣa hanti saṃprati sādaram //144//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra hantīti gamanārtham //

(5) {nihatārthaṃ} yadubhayārthamaprasiddhe 'rthe prayuktam / yathā

     {yāvakarasārdrapādaprahāraśoṇitakacena dayitena /
     mugdhā sādhvasataralā vilokya paricumbitā sahasā //145//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 77)

atra śoṇitaśabdasya rudhiralakṣaṇenārthenojjvalīkṛtatvarūpo 'rtho vyavadhīyate //

(6) {anucitārthaṃ} yathā

     {tapasvibhiryā sucireṇa labhyate prayatnataḥ sattribhiriṣyate ca yā /
     prayānti tāmāśu gatiṃ yaśasvino raṇāśvamedhepaśutāmupāgatāḥ //146//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra paśupadaṃ kātaratāmabhivyanaktītyanucitārtham //

(7) {nirarthakaṃ} pādapūraṇamātraprayojanaṃ cādipadam / yathā

     {utphullakamalakesaraparāgagauradyute mama hi gauri /
     abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena //147//}
                    (Harṣa's Nāgānanda 1.14)

atra hiśabdaḥ //

(8) {avācakaṃ} yathā

     {avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ /
     amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //148//}
                    (Bhāravi's Kirātārjunīya 1.33)

atra jantupadamadātaryarthe vivakṣitaṃ tatra ca nābhidhāyakam / yathā vā

     {hādhika sā kila tāmasī śaśimukhī dṛṣṭā mayā yatra sā
          tadvicchedarujāndhakāritamidaṃ dagdhaṃ dinaṃ kalpitam /
     kiṃ kurmaḥ kuśale sadaiva vidhuro dhātā na cettatkathaṃ
          tādṛgyāmavatīmayo bhavati me no jīvalokodhunā //149//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra dinamiti prakāśamayamityarthe vācakam /

yaccopasargasaṃsargādarthāntaragatam
yathā

     {jaṅghākāṇḍorunālo nakhakiraṇalasatjesarālīkarālaḥ
          pratyagrālaktakābhāprasarakisakayo mañjumañjīrabhṛṅga /
     bharturnṛttānukāre jayati nijatanusvacchalāvaṇyavāpī-
          saṃbhūtāmbhojaśobhāṃ vidadhadabhibavo daṇḍapādo bhavānyāḥ //150//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra dadhadityarthe vidadhaditi //

(9) {aślīlam} traidheti vrīḍājugupsāmaṅgalavyañjakatvāt / yathā

     {sādhanaṃ sumahadyasya yannānyasya vilokyate /
     tasya dhīśālinaḥ ko 'nyaḥ sahatārālitāṃ bhruvam //151//(1)}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

     {līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ
          kaścvitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
     mugdhā kuḍmalitānanena dadatī vāyuṃ sthitā tatra sā
          bhrāntyā dhūrtatayātha vānatimṛtetenāniśañcumbitā //152//(2)}
          ([Amaruśataka 72(or 70),or 88)])

     {mṛdupavanavibhinno matptriyāyā vināśād
          ghanarucirakalāpo niḥsapatno 'dya jātaḥ /
     rativigalitabandhe keśapāśe sukeśyāḥ
          sati kusumasanāthe kaṃ haredeṣa barhī //153//(3)}
                    (Kālidāsa's Vikramorvaśīya 4.22)

eṣu sādhanavāyuvināśaśabdāḥ vrīḍādivyañjakāḥ //

(10) {saṃdigdhaṃ} yathā

     {āliṅgitastatrabhavān saṃparāye jayaśriyā /
     āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru //154//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

atra vandyāṃ kiṃ haṭhahṛtamahilāyāṃ kiṃ vā namasyāmiti saṃdehaḥ //

(11) {apratītaṃ} yatkevale śāstre prasiddham / yathā

     {samyagjñānamahājyotirdalitāśayatājuṣaḥ /
     vidhīyamānamapyetanna bhavetkarmabandhanam //155//}
                    (Govindaṭhakkura's Kāvyapradīpa)

(12) {grāmyaṃ} yatkevale loke sthitam / yathā

     {rākāvibhāvarīkāntasaṃkrāntadyuti te mukham /
     tapanīyaśilāśobhā kaṭiśca harate manaḥ //156//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 86)

atra kaṭiriti //

(13) {neyārtham}
     {nirūḍhā lakṣaṇāḥ kāścit sāmarthyāt abhidhānavat /
     kriyante sāṃprataṃ kāścit kāścinnaiva tvaśaktitaḥ //}
                    (Kumārila,TantravārtikaPūrva 700)
iti
yanniṣiddhaṃ lākṣaṇikam / yathā

     {śaratkālasamullāsipūrṇimāśarvarīpriyam /
     karoti te mukhaṃ tanvi capeṭāpātanātithim //157//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra capeṭāpātanena nirjitatvaṃ lakṣyate /
atha samāsagatameva duṣṭamiti saṃbandhaḥ, anyat kevalaṃ samāsagataṃ ca //

(14) {kliṣṭaṃ} yataḥ arthapratipattirvyavahitā / yathā

     {atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ /
     sadṛśaṃ śobhatetyarthaṃ bhūpāla tava ceṣṭitam //158//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrātrilocanasaṃbhūtasya candrasya jyotirudgamena bhāsibhiḥ kumudairityarthaḥ //

(15) {avimṛṣṭavidheyāṃśam} avimṛṣṭaḥ prādhānyenānirdiṣṭo vidheyāṃśo yatra tat / yathā

     {mūrddhnāmudvṛttakṛttāviralagalagaladraktasaṃsaktadhārā-
          dhauteśāṅghriprasādopanatajayajagajjātamithyāmahimnām /
     kailāsollāsanecchāvyatikarapiśunotsarpidarpoddhurāṇāṃ
          doṣṇāṃ caiṣāṃ kimetat phalamiha nagarīrakṣaṇe yat prayāsaḥ //159//}
                    (Harṣa's Nāgānanda 8)

atra mithyāmahimatvaṃ nānuvādyam api tu vidheyam / yathā vā

     {srastāṃ nitambādavaropayantī punaḥ punaḥ kesaradāmakāñcīm /
     nyāsīkṛtāṃ sthānavidā smareṇa dvitīyamaurvīmiva kārmukasya //160//}
                    (Kālidāsa's Kumārasaṃbhava 3.55)

atra dvitīyatvamātramutprekṣyam / maurvīṃ dvitīyāmiti yuktaḥ pāṭhaḥ / yathā vā

     {vapurvirūpākṣamalakṣyajanmatā digambaratvena niveditaṃ vasu /
     vareṣu yadbālamṛgākṣi mṛgyate tadasti kiṃ vyastamapi trilocane //161//}
                    (Kālidāsa's Kumārasaṃbhava 5.12)

atra {alakṣitā janiḥ} iti vācyam / yathā vā

     {ānandasindhuraticāpalaśālicitta-
          saṃdānanaikasadanaṃ kṣaṇamapyamuktā /
     yā sarvadaiva bhavatā tadudantacintā
          tāntiṃ tanoti tava saṃprati dhigdhigasmān //162//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra {na muktā} iti saṃnaddho 'yaṃ vidheyaḥ / yathā

     {navajaladharaḥ saṃnaddho 'yaṃ na dṛptaniśācaraḥ
          suradhanuridaṃ dūrākṛṣṭaṃ na tasya śarāsanam /
     ayamapi paṭurdhārāsāro na bāṇaparaṃparā
          kanakanikaṣasnigdhā vidyut priyā na mamorvaśī //163//}
                    (Kālidāsa's Vikramorvaśīya 4.7)

ityatra / na tvamuktatānuvādenānyadatra kiñcidvihitam / yathā

     {jugopātmānamatrasto bheje dharmamanāturaḥ /
     agṛdhnurādade so 'rthānasaktaḥ sukhamanvabhūt //164//}
                    (Kālidāsa's Raghuvaṃśa 1.21)

ityatra atrastatvādyanuvādenātmano gopanādi //

(16) {viruddhamatikṛt} yathā

     {sudhākarakarākāraviśāradaviceṣṭitaḥ /
     akāryamitrameko 'sau tasya kiṃ varṇayāmahe //165//}
                    (Śārṅgadharapaddhati)

atra {kāryaṃ vinā mitram} iti vivakṣitam {akārye mitram iti} tu pratītiḥ / yathā vā

     {cirakālapariprāptalocanānandadāyinaḥ /
     kāntā kāntasya sahasā vidadhāti galagraham //166//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra {kaṇṭhagraham} iti vācyam / yathā vā

     {na trastaṃ yadi nāma bhūtakaruṇāsaṃtānaśāntātmanaḥ
          tena vyārujatā dhanurbhagavato devādbhavānīpateḥ /
     tatputrastu madāndhatārakavadhādviśvasya dattotsavaḥ
          skandaḥ skanda iva priyo 'hamatha vā śiṣyaḥ kathaṃ vismṛtaḥ //167//}
                    (Bhavabhtūti's Mahāvīracarita 2.28)

atra bhavānīpatisabdo bhavānyāḥ patyantare pratītiṃ karoti / yathā vā

     {gorapi yadvāhanatāṃ prāptavataḥ so 'pi girisutāsiṃhaḥ /
     savidhe nirahaṅkāraḥ pāyādvaḥ so 'mbikāramaṇaḥ //168//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrāmbikāramaṇa iti viruddhāṃ dhiyamutpādayati //

{śrutikaṭu} sasāsagataṃ yathā

     {sā dūre ca sudhāsāndrataraṅgitavilocanā /
     bahirnirhrādanārho 'yaṃ kālaśca samupāgataḥ //169//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 93)

evamanyadapi jñeyam //

apāsya cyutasaṃskāramasamarthaṃ nirarthakam /
vākye 'pi doṣāḥ santyete padasyāṃśe 'pi kecana // MKpr-K_52 //


kecana na punaḥ sarve / krameṇodāharaṇam

[(1) śrutikaṭu]

     {so 'dhyauṣṭa vedāṃstridaśānayaṣṭa pitṛnatārpsītsamamaṃsta bandhūn /
     vyajeṣṭa ṣaḍavargamaraṃsta nītau samūlaghātaṃ nyavadhīdarīṃśca //170//}
                    (Bhaṭṭikāvya 1.2)

[(2) aprayuktam)]

     {sa rātu vo duścyavano bhāvukānāṃ paraṃparām /
     aneḍamūkatādyaiśca dyatu doṣairasaṃmatān //171//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra duścyavana indraḥ aneḍamūko mūkabadhiraḥ //

[(3) nihata-artham]

     {sāyakasahāyabāhormakaradhvajaniyamitakṣamādhipateḥ /
     abjarucibhāsvaraste bhātitarāmavanipa ślokaḥ //172//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra sāyakādayaḥ śabdaḥ khaḍgābdhibhūcandrayaśaḥparyāyāḥ śarādyarthatayā prasiddhaḥ //

[(4) anucita-artham]

     {kuvindastvaṃ tāvatpaṭayasi guṇagrāmamabhito
          yaśo gāyantyete diśi diśi ca nagnāstava vibho /
     śarajjyotsnāgaurasphuṭavikaṭasarvāṅgasubhagā
          tathāpi tvatkīrtirbhramati vigatācchādanamiha //173//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra kuvindādiśabdo 'rthāntaraṃ pratipādayannupaślokyamānasya tiraskāraṃ vyanaktītyanucitārthaḥ /

[(5) nirarthakam]

     {prābhrabhrāḍviṣṇudhāmāpya viṣamāśvaḥ karotyayam /
     nidrāṃ sahasraparṇānāṃ palāyanaparāyaṇām //174//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra prābhrabhrāḍviṣṇudhāmacviṣamāśvanidrāparṇaśabdāḥ prakuṣṭajaladagaganasaptāśvasaṃkocadalānāmavācakāḥ //

[(6) aślīlam, vrīḍa]

     {bhūpaterupasarpantī kampanā vāmalocanā /
     tattatpraharaṇotsāhavatī mohanamādadhau //175//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atropasarpaṇapraharaṇamohanaśabdā vrīḍādāyitvādaślīlāḥ /

[jugupsā]

     {tenyairvāntaṃ samaśnanti parotsargaṃ ca bhuñjate /
     itarārthagrahe yeṣāṃ kavīnāṃ syātpravartanam //176//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vāntotsargapravartanaśabdā jugupsādāyinaḥ /

[amaṅgala]

     {pitṛvasatimahaṃ vrajāmi tāṃ saha parivārajanena yatra me /
     bhavati sapadi pāvakānvaye hṛdayamaśeṣitaśokaśalyakam //177//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 83)

atra pitṛgṛhamityādau vivakṣite śmaśānādipratītāvamaṅgalārthatvam /

[(7) saṃdigdham]

     {surālayollāsaparaḥ prāptaparyāptakampanaḥ /
     mārgaṇapravaṇo bhāsvadbhūtireṣa vilokyatām //178//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra kiṃ surādiśabdā devasenāśaravibhūtyarthāḥ kiṃ madirādyarthāḥ iti saṃdehaḥ //

[(8) apratītam]

     {tasyādhimātropāyasya tīvrasaṃvegatājuṣaḥ /
     dṛḍhabhūmiḥ priyaprāptau yatnaḥ sa phalitaḥ sakhe //179//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrādhimātropāyādayaḥ śabdā yogaśāstramātraprayuktatvādapratītāḥ //

[(9)Vulgar (grāmyam)]

     {tāmbūlabhṛtagalloyaṃ bhallaṃ jalpati mānuṣaḥ /
     karoti khādanaṃ pādaṃ sadaiva tu yathā tathā //180//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra gallādayaḥ śabdāḥ grāmyāḥ //

[(10) neyārtham]

     {vastravaidūryacaraṇaiḥ kṣatasattvarajaḥparā /
     niṣkampā racitā netrayuddhaṃ vedaya sāṃpratam //181//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 37)

atrāmbararatnapādaiḥ kṣatatamā acalā bhūḥ kṛtā netradvandvaṃ bodhayeti neyārthatā //

[(11) kliṣṭam]

     {dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
     rajyatyapūrvabandhavyutpattermānasaṃ śobhām //182//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,1.22)

atra dhammillasya śobhāṃ prekṣya kasya mānasaṃ na rajyatīti saṃbandhe kliṣṭatvam //

[(12) avimṛṣṭavidheyāṃśam]

     {nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ
          so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ /
     dhigdhik śakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā
          svargagāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ //183//}
                    (Harṣa's Nāgānanda 9.55 ; Abhinavagupta's Dhvanyālokalocana)

atra 'ayameva nyakkāraḥ'; iti vācyam / ucchūnatvamātraṃ cānuvādyam, na vṛthātvaviśeṣitam / atra ca śabdaracanā viparītā kṛteti vākyasyaiva doṣo na vākyārthasya / yathā vā

     {apāṅgasaṃsargi taraṅgitaṃ dṛśorbhruvorarālāntavilāsi vellitam /
     visāri romāñcanakañcukaṃ tanostanoti yo 'sau subhage tavāgataḥ //184//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra yo 'sāviti padadvayamanuvādyamātrapratītikṛt /

tathāhi ---- prakrāntaprasiddhānubhūtārthaviṣayastacchabdo yacchabdopādānaṃ nāpekṣate / krameṇodāharaṇam /

     {kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam /
     ataḥ siddhiṃ sametābhyāmubhābhyāmanviyeṣa saḥ //185//}
                    (Kālidāsa's Raghuvaṃśa 17.47)

     {dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
     kalā ca sā kāntimatī kalāvatastvamasya lokasya ca netrakaumudī //186[=252]//}
                    (Kālidāsa's Kumārasaṃbhava 5.71)

     {utkampinī bhayapariskhalitāṃśukāntā
          te locane pratidiśaṃ vidhure kṣipantī /
     krūreṇa dāruṇatayā sahasaiva dagdhā
          dhūmāndhitena dahanena na vīkṣitāsi //187//}
                    (Harṣa's Ratnāvali ; Ānandavardana's dhvanyāloka)

yacchabdastūttaravākyānugatatvenopāttaḥ sāmarthyātpūrvavākyānugatasya tacchabdasyopādānaṃ nāpekṣate / yathā

     {sādhu candramasi puṣkaraiḥ kṛtaṃ mīlitaṃ yadabhirāmatādhike /
     udyatā jayani kāminīmukhe tena sāhasamanuṣṭhitaṃ punaḥ //188//}
                    (Abhinanda's Rāmacarita 2.95)

prāgupāttastu yacchabdastacchabdopādānaṃ vinā sākāṅkṣaḥ / yathā atraiva śloke ādyapādayorvyatyāse / dvayorupādāne tu nirākāṅkṣatvaṃ prasiddham / anupādāne 'pi sāmarthyātkutraciddvayamapi gamyate / yathā

     {ye nāma kecidiha naḥ prathayantyavajñāṃ
          jānanti te kimapi tān prati naiṣa yatnaḥ /
     utpatsyatesti mama ko 'pi samānadharmā
          kālo hyayaṃ niravadhirvipulā ca pṛthvī //189//}
                    (Bhavabhūti's Mālatīmādhava 1.7)

atra ya utpatsyate taṃ pratīti / evaṃ ca tacchabdānupādāne 'tra sākāṅkṣatvam / na cāsāviti
tacchabdārthamāha /

     {asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ /
     viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ //190//}
                    (Harṣa's Nāgānanda 6.4)

atra hi na tacchabdārthapratītiḥ /

pratītau vā

     {karabālakarāladoḥ sahāyo yudhi yosau vijayārjunaikamallaḥ /
     yadi bhūpatinā sa tatra kārye viniyujyeta tataḥ kṛtaṃ kṛtaṃ syāt //191//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra sa ityasyānarthakyaṃ syāt /

atha

     {yovikalpamidamarthamaṇḍalaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
     ātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam //192//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

itīdaṃśabdavadadaḥśabdastacchabdārthamabhidhatte iti ucyate / tarhyatraiva vākyāntare upādānamarhati na tatraiva / yacchabdasya hi nikaṭe sthitaḥ prasiddhiṃ parāmṛśati / yathā

     {yattadūrjitamatyugraṃ kṣātraṃ tejosya bhūpateḥ /
     dīvyatākṣaistadānena nūnaṃ tadapiṃ hāritam //193//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.13)

ityatra tacchabdaḥ /
nanu katham

     {kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvamūrte
          dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda /
     yadyatpāpaṃ pratijahi jagannātha namrasya tanme
          bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya //194//}
                    (Bhavabhūti's Mālatīmādhava 1.4)
atra yadyadityuktvā tanme ityuktam / ucyate ---- yadyaditi yena kenacidrūpeṇa sthitaṃ sarvātmakaṃ vastvākṣiptaṃ tathābhūtameva tacchabdena parāmṛśyate /
yathā vā

     {kiṃ lobheba vilaṅghitaḥ sa bharato yenatadevaṃ kṛtaṃ
          mātrā strīlaghutāṃ gatā kimatha vā mātaiva madhyamā /
     mithyaitanmama cintitaṃ dvitayamapyāryānujosau guru-
          rmātā tātakalatramityanucitaṃ manye vidhātrā kṛtaṃ //195//}
                    (Dhanañjaya's Daśarūpaka 3.29 ; Bhavabhūti's Uttararāmacarita)

atrāryasyeti tātasyeti ca vācyam / na tvanayoḥ samāse guṇībhāvaḥ kāryaḥ / evaṃ samāsāntare 'pyudāhāryam //

viruddhamatikṛdyathā

[(13) viruddhamatikṛt)]

     {śritakṣamā raktabhuvaḥ śivāliṅgitamūrtayaḥ /
     vigrahakṣapaṇenādya śerate te gatāsukhāḥ //196//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 97)

atra kṣamādiguṇayuktāḥ sukhamāsate iti vivakṣite hatā iti viruddhā pratītiḥ //
padaikadeśe yathāsaṃbhavaṃ krameṇodāharaṇam

[(1) śrutikaṭu]

     {alamaticapalatvātsvapnamāyopamatvāt
          pariṇativirasatvātsaṃgamenāṅganāyāḥ /
     iti yadi śatakṛtvastattvamālocayāma-
          stadapi na hariṇākṣīṃ vismaratyantarātmā //197//}
                    (Bilhaṇacarita[or Bilhaṇakāvya] 58)

atra tvāditi / yathā vā

     {tadgaccha siddhyai kuru devakāryamartho 'yamarthāntaralabhya eva /
     apekṣate pratyayamaṅgalabdhyai bījāṅkuraḥ prāgudayādivāmbhaḥ //198//}
                    (Kālidāsa's Kumārasaṃbhava 3.18)

atra ddhyai vdhyai, iti kaṭu //

[(2)]

     {yaścāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharairbibharti /
     balāhakacchedavibhaktarāgāmkālasaṃdhyāmiva dhātumattām //199//}
                    (Kālidāsa's Kumārasaṃbhava 1.4)

atra mattāśabdaḥ kṣībārthe nihatārthaḥ //

[(3)]

     {ādāvañjanapuñjaliptavapuṣāṃ śvāsānillollāsita-
          protsarpaddhirahānalena ca tataḥ saṃtāpitānāṃ dṛśām /
     saṃpratyeva niṣekamaśrupayasā devasya cettobhuvo
          bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā //200//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra dṛśāmiti bahuvacanaṃ nirarthakam kuraṅgekṣaṇāyā ekasyā evopādānāt / na cālasavalitairityādivat vyāpārabhedādbahutvam vyāpārāṇāmanupāttatvāt / na ca vyāpāretra dṛkśabdo vartate / atraiva 'kurute '; ityātmanepadamapyanarthakam / pradhānakriyāphalasya kartrasaṃbandhe kartrabhiprāyakriyāphalābhāvāt //

[(4)]

     {cāpācāryastripuravijayī kārtikeyo vijeyaḥ
          śastravyastaḥ sadanamudadhirbhūriyaṃ hantakāraḥ /
     astyevaitat kimu kṛtavatā reṇukākaṇṭhabādhāṃ
          baddhaspardhastava paraśunā lajjate candrahāsaḥ //201//}
                    (Rājaśekhara's Bālarāmāyaṇa 2.37)

atra vijeya iti kṛtyapratyayaḥ ktapratyayārthavācakaḥ //

[(5)]

     {atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṭhaḥ /
     paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva //202//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

atra pelavaśabdaḥ //

     {yaḥ pūyate surasarinmukhatīrthasārtha-
          snānena śāstrapariśīlanakīlanena /
     saujantyamānyajanirūrjitamūrjitānāṃ
          yo 'yaṃ dṛśoḥ patati kasyacideva puṃsaḥ //203//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra pūyaśabdaḥ //

     {vinayapraṇaaikaketanaṃ satataṃ yobhavadaṅga tādṛśaḥ /
     kathamadya sa tadvadīkṣyataāṃ tadabhipretapadaṃ samāgataḥ //204//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 104)

atha pretaśabdaḥ //

[(6)]

     {kasmin karmaṇi sāmarthyamasya nottapatetarām /
     ayaṃ sādhycarastasmādañjalirbadhyatāmiha //205//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

atra kiṃ pūrvaṃ sādhuḥ uta sādhuṣu caratīti saṃdehaḥ //

[(7)]

     {kimucyate 'sya bhūpālamaulimālāmahāmaṇeḥ /
     sudurlabhaṃ vacobāṇaistejo yasya vibhāvyate //206//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vacaḥśabdena gīḥśabdo lakṣyate / atra khalu na kevalaṃ pūrvapadam yāvaduttarapadamapi paryāyaparivartanaṃ na kṣamate / jaladhyādāvuttarapadameva vaḍavānalādau pūrvapadameva //

yadyapyasamarthasyaivāprayuktādayaḥ kecana bhedāḥ tathāpyanyairālaṅkārikairvibhāgena pradarśitā iti bhedapradarśanenodāhartavyā iti ca vibhajyoktāḥ //52//

[vākyadoṣa]

pratikūlavarṇamupahataluptavisargaṃ visandhi hatavṛttam /
nyūnādhikakathitapadaṃ patatprakarṣaṃ samāptapunarāttam // MKpr-K_53 //


ardhāntaraikavācakamabhavanmatayogamanabhihitavācyam /
apadasthapadasamāsaṃ saṃkīrṇaṃ garbhitaṃ prasiddhihatam // MKpr-K_54 //


bhagnaprakramamakramamamataparārthaṃ ca vākyameva tathā /

(1) rasānuguṇatvaṃ varṇānāṃ vakṣyate / tadviparītaṃ pratikūlavarṇam / yathā śṛṅgāre

     {akuṇṭhotkaṇṭhayā pūrṇamākaṇṭhaṃ kalakaṇṭhi mām /
     kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara //207//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 107,325)

raudre yathā

     {deśaḥ so 'yamarātiśoṇitajalairyasmin hradāḥ pūritāḥ
          kṣatrādeva tathāvidhaḥ paribhavastātasya keśagrahaḥ /
     tānyevāhitahetighasmaragurūṇyastrāṇi bhāsvanti me
          yadrāmeṇa kṛtaṃ tadeva kurute droṇātmajaḥ krodhanaḥ //208//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.33)

atra hi vikaṭavarṇatvaṃ dīrghasamāsatvaṃ cocitam / yathā

     {prāgprāptaniśumbhaśāṃbhavadhanurdvedhāvidhāvirbhavat-
          krodhapreritabhīmabhārgavabhujastambhāpaviddhaḥ ks.aṇāt /
     ujjvālaḥ paraśurbhavatvaśithilastvatkaṇṭhapīṭhātithi-
          ryenānena jagatsu khaṇḍaparaśurdevo haraḥ khyāpyate //209//}
                    (Bhavabhtūti's Mahāvīracarita 2.33)

yatra tu na krodhastatra caturthapādābhidhāne tathaiva śabdaprayogaḥ //

(2) upahata utvaṃ prāpto (3) lupto vā visargo yatra tat / yathā

     {dhīro vinīto nipuṇo varākāro nṛpo 'tra saḥ /
     yasya bhṛtyā balotsiktā bhaktā buddhiprabhāvitāḥ //210//}
                    (Govindaṭhakkura's Kāvyapradīpa)

(4) visaṃdhi saṃdhervairūpyam viśleṣoślīlatvaṃ kaṣṭatvaṃ ca / tatrādyaṃ yahtā

     {rājanvibhānti bhavataścaritāni tāni
          indordyutiṃ dadhati yāni rasātalentaḥ /
     dhīdorbale atitate ucitānuvṛttī
          ātanvatī vijayasaṃpadametya bhātaḥ //211//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 109)

yathā vā

     {tata udita udārahārahāridyutiruccairudayācalādivenduḥ /
     nijavaṃśa udāttakāntakāntirbata muktāmaṇivaccakāstyanarghaḥ //212//}
                    (Govindaṭhakkura's Kāvyapradīpa)

saṃhitāṃ na karomīti svacchayā sakṛdapi doṣaḥ pragṛhyādihetukatve tvasakṛt //

     {vegāduḍḍīya gagane calaṇḍāmaraceṣṭitaḥ /
     ayamuttapate pastrī tato 'traiva ruciṅkuru //213//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra saṃdhāvaślīlatā //

     {urvyasāvatra tarvālī marvante cārvavasthitiḥ /
     mātrarju yujyate gantuṃ śiro namaya tanmanāk //214//}
                    (Rudraṭa's Kāvyālaṅkāra 2.10)

(5) hataṃ lakṣaṇānusaraṇe 'pyaśravyam / aprāptagurubhāvāntalaghu rasānanuguṇaṃ ca vṛttaṃ yatra tat hatavṛttam / krameṇodāharaṇam ----

     {amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā
          madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
     sakṛdapi punarmadhyasthaḥ san rasāntaravijjano
          vadatu yadihānyatsvādu syātpriyādaśanacchadāt //215//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 3,2.10)

atra 'yadihānyatsvādu syāt'; ityaśravyam / yathā vā

     {jaṃ parihari_uṃ tīra_i maṇa_aṃpi ṇa sundarattaṇaguṇeṇa /
     aha ṇavaraṃ jassa doso paḍipakkhehiṃ pi paḍivaṇṇo //216//}
     [yat parihartuṃ tīryate manāgapi na sundaratvaguṇena /
     atha kevalaṃ yasya doṣaḥ pratipakṣairapi pratipannaḥ //]
                    (Ānandavardhana's Viṣamabāṇalīlā ; Hāla's Gāthāsaptaśatī)

atra dvitīyatatīyagaṇau sakārabhakārau /

     {vikasitasahakāratārahāriparimalaguñjitapuñjitadvirephaḥ /
     navakisalayacārucāmaraśrīharati munerapi mānasaṃ vasantaḥ //217//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra hāriśabdaḥ / hāripramuditasaurabheti pāṭho yuktaḥ / yathā vā

     {anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā
          saṃbhārāḥ khalu tenya eva vidhinā yaireṣa sṛṣṭo yuvā /
     śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalāt
          dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca //218//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra 'vastrāṇyapi'; iti pāṭhe laghurapi gurutāṃ bhajate //

     {hā nṛpa hā budha hā kavibandho viprasahasrasamāśraya deva /
     mugdhavidagdhasabhāntararatna kvāsi gataḥ kva vayaṃ ca tavaite //219//}
                    (Govindaṭhakkura's Kāvyapradīpa)

hāsyarasavyañjakametadvṛttam

(6) nyūnapadaṃ yathā

     {tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ
          vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ /
     virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ
          guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //220[= 15]//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.11)

atrāsmābhiriti "khinna" ityasmātpūrvamitthamiti ca //

(7) adhikaṃ yathā

     {sphaṭikākṛtinirmalaḥ prakāmaṃ pratisaṃkrāntaniśātaśāstratattvaḥ /
     aviruddhasamanvitoktiyuktiḥ pratimallāstamayodayaḥ sa ko 'pi //221//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra ākṛtiśabdaḥ / yathā vā

     {idamanucitamakramaśca puṃsāṃ yadiha jarāsvapi mānmathā vikārāḥ /
     yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //222//}
                    (Bhartṛhari's Śṛṅgāraśataka 27)

atra kṛtamiti / kṛtaṃ pratyuta prakramabhaṅgamāvahati / tathā ca 'yadapi ca na kuraṅgalocanānām'; iti pāṭhe nirākāṅkṣaiva pratītiḥ //

(8) kathitapadaṃ yathā

     {adhikaratalatalpaṃ kalpitasvāpalīlā-
          parimilananimīlatpāṇḍimā gaṇḍapālī /
     sutanu kathaya kasya vyañjayatyañjasaiva
          smaranarapatilīlāyauvarājyābhiṣekam //223//}
                    (Kuntaka, Vakroktijīvita 1.109)

atra līleti //

(9) patatprakarṣaṃ yathā

     {kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuretsūkaraḥ
          kaḥ kaḥ kaṃ kamalākaraṃ vikamakaṃ kartuṃ karī nodyataḥ /
     ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ
          siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate //224//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 115)

(10) samāptapunarāttaṃ yathā

     {kreṅkāraḥ smarakārmukasya suratakrīḍāpikīnāṃ ravaḥ
          jhaṅkāro ratimañkarīmadhulihāṃ līlācakorīdhvaniḥ /
     tanvyāḥ kañculikāpasāraṇabhujākṣepaskhalatkaṅkaṇa-
          kvāṇaḥ prema tanotu vo navavayolāsyāya veṇusvanaḥ //225//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 116)

(11) dvitīyārdhagataikavācakaśeṣaprathamārdhaṃ yathā

     {masṛṇacaraṇapātaṃ gamyatāṃ bhūḥ sadarbhā
          viracaya sicayāntaṃ mūrdhni gharmaḥ kaṭhoraḥ /
     taditi janakaputrī locanairaśrupūrṇaiḥ
          pathi pathikavadhūbhirvīkṣitā śikṣitā ca //226//}
                    (Rājaśekhara's Bālarāmāyaṇa 6.36)


(12) abhavan mataḥ (iṣṭaḥ) yogaḥ (saṃbandhaḥ) yatra tat / yathā

     {yeṣāṃ tāstridaśebhadānasaritaḥ pītāḥ pratāpoṣmabhi-
          rlīlāpānabhuvaśca nandanavanacchāyāsu yaiḥ kalpitāḥ /
     yeṣāṃ huṅkṛtayaḥ kṛtāmarapatikṣobhāḥ kṣapācāriṇāṃ
          kiṃ taistvatparitoṣakāri vihitaṃ kiñcitpravādocitam //227//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra {guṇānāṃ ca parārthatvādasaṃbandhaḥ samatvātsyāt} ityuktanayena yacchabdanidaśyānāmarthānāṃ parasparasamanvayena yair ityatra viśeṣasyāpratītiriti / {kṣapācāribhiḥ} iti pāṭhe yujyate samanvayaḥ / yathā vā

     {tvamevaṃsaundaryā sa ca ruciratāyāḥ paricitaḥ
          kalānāṃ sīmānaṃ paramiha yuvāmeva bhajathaḥ /
     api dvandvaṃ diṣṭyā taditi subhage saṃvadati vām
          ataḥ śeṣaṃ yatsyājjitamiha tadānīṃ guṇitayā //228//}
                    (Bhavabhūti's Mālatīmādhava)

atra yadityatra taditi tadānīmityatra yadeti vacanaṃ nāsti / {cetsyāt} iti yuktaḥ pāṭhaḥ / yathā vā

     {saṃgrāmāṅgaṇamāgatena bhavatā cāpe samāropite
          devākarṇaya yena yena sahasā yadyatsamāsāditam /
     kodaṇḍena śarāḥ śarairariśirastenāpi bhūmaṇḍalaṃ
          tena tvaṃ bhavatā ca kīrtiratulā kīrtyā ca lokatrayam //229//}
                    (Ruyyaka's Alaṅkārasarvasva)

atrākarṇanakriyākarmatve kodaṇḍaṃ śarānityādi vākyārthasya
karmatve kodaṇḍaḥ śarā iti prāptam / na ca yacchabdārthastadviśeṣaṇaṃ
vā kodaṇḍādi / na ca kena kenetyādi praśnaḥ / yathā vā

     {"cāpācāryastripuravijayī kārtikeyo vijeyaḥ
          śastravyastaḥ sadanamudadhirbhūriyaṃ hantakāraḥ /
     astyevaitat kimu kṛtavatā reṇukākaṇṭhabādhāṃ
          baddhasparddhastava paraśunā lajjate candrahāsaḥ" //230//}
                    (Rājaśekhara's Bālarāmāyaṇa 2.37)

ityādau bhārgavasya nindāyāṃ tātparyam / kṛtavateti paraśau sā pratīyate / 'kṛtavataḥ'; iti tu pāṭhe matayogo bhavati / yathā vā

     {catvāro vayamṛtvijaḥ sa bhagavān karmopadeṣṭā hariḥ
          saṃgrāmādhvaradīkṣito narapatiḥ patnī gṛhītavratā /
     kauravyāḥ paśavaḥ priyāparirabhavakleśopaśāntiḥ phalaṃ
          rājyanyopanimantraṇāya rasati sphītaṃ hato dundubhiḥ //231//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.25)

atrādhvaraśabdaḥsamāse guṇībhūta iti na tadarthaḥ sarvaiḥ saṃyujyate / yathā vā

     {jaṅghākāṇḍorunālo nakhakiraṇalasatlesarālīkarālaḥ
          pratyagrālaktakābhāprasarakisalayo mañjumañjīrabhṛṅgaḥ /
     bharturnṛttānukāra jayati nijatanusvacchalāvaṇyavāpī-
          saṃbhūtāmbhojaśobhāṃ vidadhavabhinavo daṇḍapādo bhavānyāḥ //232[=150]//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra daṇḍapādagatā nijatanuḥpratīyate bhavānyāḥ saṃbandhinī tu vivakṣitā //

(13) avaśyavaktavyamanuktaṃ yatra / yathā

     {aprākṛtasya caritātiśayaiśca dṛṣṭai-
          ratyadbhutairapahṛtasya tathāpi nāsthā /
     ko 'pyeṣa vīraśiśukākṛtiraprameya-
          saundaryasārasamudāyamayaḥ padārthaḥ //233//}
                    (Bhavabhtūti's Mahāvīracarita 2.39)

atra 'apahṛto 'smi'; ityapahṛtatvasya vidhirvācyaḥ tathāpītyasya dvitīyavākyagatatvenaivopapatteḥ / yathā vā

     {eṣo 'hamadritanayāmukhapadmajanmā
          prāptaḥ surāsuramanorathadūravartī /
     svapneniruddhaghaṭanādhigatābhirūpa-
          lakṣmīphalāmasurarājasutāṃ vidhāya //234//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra manorathānāmapi dūravartītyapyartho vācyaḥ / yathā vā

     {tvayi nibaddharateḥ priyavādinaḥ praṇayabhaṅgaparāṅmukhacetasaḥ /
     kamaparādhalavaṃ mama paśyasi tyajasi mānini dāsajanaṃ yataḥ //235//}
                    (Kālidāsa's Vikramorvaśīya 4.55)

atra 'aparādhasya lavamapi'; iti vācyam //

(14) asthānasthapadaṃ yathā

     {priyeṇa saṃgrathya vipakṣasaṃnidhā-
          vupāhitāṃ vakṣasi pīvarastane /
     srajaṃ na kācidvijahau jalāvilāṃ
          vasanti hi premṇi guṇā na vastuṣu //236//}
                    (Bhāravi's Kirātārjunīya 8.37)

atra 'kācinna vijahau'; iti vācyam / yathā vā

     {lagnaḥ kelikacagrahaślathajaṭālambena nidrāntare
          mudrāṅkaḥ śitikandharenduśakalenānta.gkappolasthalam /
     pārvatyā nakhalakṣmaśaṅkitasakhīnarmasmitahrītayā
          pronmṛṣṭaḥ karapallavena kuṭilātāmracchaviḥ pātu vaḥ //237//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra nakhalakṣmetyataḥ pūrvaṃ 'kuṭilatāmra ...'; iti vācyam //

(15) asthānasthasamāsaṃ yathā

     {adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi
          sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ /
     prodyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt
          phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī //238//}
                    (Harṣa's Nāgānanda 2.41)

atra kruddhasyoktau samāso na kṛtaḥ kaveruktau tu kṛtaḥ //

(16) saṃkīrṇam yatra vākyāntarasya padāni vākyāntaramanupraviśanti / yathā

     {kimiti na paśyasi kopaṃ pādagataṃ bahuguṇaṃ gṛhāṇemam /
     nanu muñca hṛdayanāthaṃ kaṇṭhe manasastamorūpam //239//}
                    (Rudraṭa's Kāvyālaṅkāra 6.42)

atra pādagataṃ bahuguṇaṃ hṛdayanārthaṃ kimiti na paśyasi / imaṃ kaṇṭhe gṛhāṇa manasastamorūpaṃ kopaṃ muñceti / ekavākyatāyāṃ tu kliṣṭamiti bhedaḥ //

(17) garbhitam yatra vākyasya madhye vākyāntaramanupraviśati / yathā

     {parāpakāraniratairdurjanaiḥ saha saṃgatiḥ /
     vadāmi bhavatastattvaṃ na vidheyā kathañcana //240//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra tṛtīyapādo vākyāntaramadhye praviṣṭaḥ / yathā vā

     {lagnaṃ rāgāvṛtāṅgyā sudṛḍhamiha yayaivāsiyaṣṭyārikaṇṭhe
          mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
     tatsakto 'yaṃ na kiñcidgaṇayati viditaṃ te 'stu tenāsmi dattā
          bhṛtyebhyaḥ śrīniyogādgaditumiva gatetyambudhiṃ yasya kīrtiḥ //241//}
                    (Veṇidatta's Padyaveṇī 2)

atra {viditaṃ testu} iti etatkṛtam / pratyuta lakṣmīstatopasaratīti viruddhamatikṛt //

(18)
     {mañjīrādiṣu raṇitaprāyaṃ pakṣiṣu ca kūjitaprabhṛti /
     stanitamaṇitādi surate meghādiṣu garjitapramukham //}
iti prasiddhimatikrāntam / yathā

     {mahāpralayamārutakṣubhitapuṣkarāvartaka-
          pracaṇḍaghanagarjitapratirutānukārī muhuḥ /
     ravaḥ śravaṇabhairavaḥ sthagitarodasīkandaraḥ
          kuto 'dya samarodadherayambhūtapūrvaḥ puraḥ //242//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.4)

atra ravo maṇḍūkādiṣu prasiddho na tūktaviśeṣe siṃhanāde //

(19) bhagnaḥ prakramaḥ prastāvaḥ yatra / yathā

     {nāthe niśāyā niyaterniyogādastaṃ gate hanta niśāpi yātā /
     kulāṅganānāṃ hi daśānurūpaṃ nātaḥparaṃ bhadrataraṃ samasti //243//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 122)

atra {gate} iti prakrānte {yātā} iti prakṛteḥ / {gatā niśāpi} iti tu yuktam /

nanu {naikaṃ padaṃ dviḥ prayojyaṃ prāyeṇa} ityanyatra kathitapadaṃ duṣṭamiti cehaivoktam / tatkathamekasya padasya dviḥprayogaḥ / ucyate / uddeśyapratinirdeśyavyatirikto viṣaya ekapadaprayoganiṣedhasya / tadvati viṣaye pratyuta tasyaiva padasya sarvanāmro vā prayogaṃ vinā doṣaḥ / tathāhi ----

     {udeti savitā tāmrastāmra evāstameti ca /
     saṃpattau ca vipattau ca mahatāmekarūpatā //244//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 123)

atra rakta evāstametīti yadi kriyeta tadā padāntarapratipāditaḥ sa evārtho 'rthāntaratayeva pratibhāsamānaḥ pratītiṃ sthagayati // yathā vā

     {yaśodhigantuṃ sukhalipsayā vā manuṣyasaṃkhyāmativartituṃ vā /
     nirutsukānāmabhiyogabhājāṃ samutsukevāṅkamupaiti siddhiḥ //245//}
                    (Bhāravi's Kirātārjunīya 3.40)

atra pratyayasya / 'sukhamīhituṃ vā'; iti yuktaḥ pāṭhaḥ /

     {te himālayamāmantrya punaḥ prekṣya ca śūlinam /
     siddhaṃ cāsmai nivedyārthaṃ taddhisṛṣṭā kkhamudyayuḥ //246//}
                    (Kālidāsa's Kumārasaṃbhava 6.94)

atra sarvanāmnaḥ / 'anena visṛṣṭāḥ'; iti tu vācyam /

     {mahībhṛtaḥ putravato 'pi dṛṣṭistasminnapatye na jagāma tṛptim /
     anantapuṣpasya madhorhi cūte dvirephamālā saviśeṣasaṅgā //247//}
                    (Kālidāsa's Kumārasaṃbhava 1.27)

atra paryāyasya / {mahībhṛtopatyavato 'pi} iti yuktam / {atra satyapi putre kanyārūpe 'pyapatye sneho 'bhūt} iti kecitsamarthayante /

     {vipado 'bhibhavantyavikramaṃ rahayatyāpadupetamāyatiḥ /
     niyatā laghutā nirāyateragarīyānna padaṃ nṛpaśriyaḥ //248//}
                    (Bhāravi's Kirātārjunīya 2.14)

atropasargasya paryāyasya ca / {tadabhibhavaḥ kurute nirāyatim} / laghutāṃ bhajate nirāyatirlaghutāvānna padaṃ nṛpaśriyaḥ // iti yuktam /

     {kācitkīrṇā rajobhirdivamanuvidadhau mandavajtrendulakṣmī-
          raśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasattvāḥ /
     bhremurvātyā ivānyāḥ pratipadamaparā bhūmivatkampamānāḥ
          prasthāne pārthivānāmaśivamiti puro bhāvi nāryaḥ śaśaṃsuḥ //249//}
                    (Māgha's Siśupālavadha 15.96)

atra vacanasya / 'kāśicitkīrṇā rajobhirdivamanuvidadhurmandavaktrenduśobhā niḥśrīkāḥ'; iti 'kampamānāḥ'; ityatra 'kampamāpuḥ'; iti ca paṭhanīyam /

     {gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ
          chāyābaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatāṃ /
     viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale
          viśrāntiṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //250//}
                    (Kālidāsa's Abhijñānaśakuntalam 2.6)

atra kārakasya / {viśrabdhā racayantu śūkaravarā mustākṣatim} ityaduṣṭam /

     {akalitatapastejovīryaprathimni yaśonidhā-
          vavitathamadādhmāte roṣānmunāvabhigacchati /
     abhinavadhanurvidyādarpakṣamāya ca karmaṇe
          sphurati rabhasātpāṇiḥ pādopasaṃgrahaṇāya ca //251//}
                    (Bhavabhtūti's Mahāvīracarita 2.30)

atra kramasya / pādopasaṃgrahaṇāyati pūrvaṃ vācyam / evamanyadapyanusartavyam //

(20) avidyamānaḥ kramo yatra / yathā

     {dvayaṃ gataṃ saṃprati śocanīyatāṃ
          samāgamaprārthanayā kapālinaḥ /
     kalā ca sā kāntimatī kalāvataḥ
          tvamasya lokasya ca netrakaumudī //252[=186]//}
                    (Kālidāsa's Kumārasaṃbhava 5.71)

atra tvaṃśabdānantaraṃ cakāro yuktaḥ / yathā vā

     {śaktirnistriṃśajeyaṃ tava bhujayugale nātha doṣākaraśrī-
          rvaktre pārśve tathaiṣā prativasati mahākuṭṭanī khaḍgayaṣṭiḥ /
     ājñeyaṃ sarvagā te vilasati ca puraḥ kiṃ mayā vṛddhayā te
          procyevetthaṃ prakopācchaśikarasitayā yasya kīrtyā prayātam //253//}
                    (Veṇidatta's Padyaveṇī 2)

atra {itthaṃ procyeva} iti nyāyyam / tathā

     {lagnaṃ rāgāvṛtāṅgyā- ...... //253 (ka) //}

ityadau {iti śrīniyogāt} iti vācyam //

(21) amataḥ prakṛtaviruddhaḥ parārtho yatra / yathā

     {rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī /
     gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā //254//}
                    (Kālidāsa's Raghuvaṃśa 11.20)

atra prakṛte rase viruddhasya śṛṅgārasya vyañjakoparo 'rthaḥ //54//

arthadoṣānāha

artho 'puṣṭaḥ kaṣṭo vyāhatapunaruktaduṣkramagrāmyāḥ // MKpr-K_55 //

saṃdigdho nirhetuḥ prasiddhividyāviruddhaśca /
anavīkṛtaḥ saniyamāniyamaviśeṣā viśeṣaparivṛttāḥ // MKpr-K_56 //


sākāṅkṣo 'padayuktaḥ sahacarabhinnaḥ prakāśitaviruddhaḥ /
vidhyanuvādāyuktastyaktapunaḥsvīkṛto 'ślīlaḥ // MKpr-K_57 //


duṣṭa iti saṃbadhyate / kraṃeṇodāharaṇam ----

(1) [apuṣṭa]

     {ativitatagaganasaraṇiprasaraṇaparimuktaviśramānandaḥ /
     marudullāsitasaurabhakamalākarahāsakṛdravirjayati //255//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 126)

atrātivitatatvādayo 'nupādāne 'pi pratipādyamānamarthaṃ na bādhanta ityapuṣṭāḥ na tvasaṃgatāḥ punaruktā vā //

(2) [kaṣṭa-artha]

     {sadā madhye yāsāmiyamamṛtani[ḥ]syandamadhurā
          sarasvatyuddāmā vahati bahumārgā parimalam /
     prasādaṃ tā etā ghanaparicitāḥ kena mahatāṃ
          mahākāvyavyomni sphuritamadhurā yāntu rucayaḥ //256//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 127)

atra yāsāṃ kavirucīnāṃ madhye sukumāravicitramadhyamātmakatrimārgā bhāratī camatkāraṃ vahati tāḥ gambhīrakāvyaparicitāḥ kathamitarakāvyavat prasannā bhavantu / yāsāmādityaprabhāṇāṃ madhye tripathagā vahati tā meghaparicitāḥ kathaṃ prasannā bhavantīti saṃkṣepārthaḥ //

(3) [vyāhata-artha]

     {jagati jayinaste te bhāvā navendukalādayaḥ
          prakṛtimadhurāḥ santyevānye mano madayanti ye /
     mama tu yadiyaṃ yātā loke vilocanacandrikā
          nayanaviṣayaṃ janmanyekaḥ sa eva mahotsavaḥ //257//}
                    (Bhavabhūti's Mālatīmādhava 1.36)

atrendukalādayo yaṃ prati paspaśaprāyāḥ sa eva candrikātvam utkarṣārthamāropayatīti vyāhatatvam //

(4) [punaruktaḥ]

     {kṛtamanumatamityādi //258[=39]//}
     [kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ
          manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /
     narakaripuṇā sārdha teṣāṃ sabhīmakirīṭinā-
          mayamaha[ma]sṛṅmedomāṃsaiḥ karomi diśāṃ balim //39//]
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.24)

atrārjunārjuneti bhavadbhiriti cokte sabhīmakirīṭināmiti kirīṭipadārthaḥ punaruktaḥ / yathā vā

     {astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe
          senānāthe sthitesminmama pitari gurau sarvadhanvīśvarāṇām /
     karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikya śaṅkāṃ
          tāte cāpaddhitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ //259//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.7)

atra caturthapādavākyārthaḥ punaruktaḥ //

(5) [duṣkramaḥ]

     {bhūpālaratna nirdainyapradānaprathitotsava /
     viśrāṇaya turaṅgaṃ me mātaṅgaṃ vā madālasam //260//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 126)

atra mātaṅgasya prāṅnirdeśo yuktaḥ /

(6) [grāmyaḥ]

     {svapiti yāvadayaṃ nikaṭe janaḥ svapimi tāvadahaṃ kimapaiti te /
     tadapi sāṃpratamāhara kūrparaṃ tvaritamūrumudañcaya kuñcitam //261//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

eṣo 'vidagdhaḥ //

(7) [sandigdhaḥ]

     {mātsaryamutsāryetyādi //262[=133]//}
     [mātsaryamutsārya vicārya kāryamāryāḥ samaryādamudāharantu /
     sevyā nitambāḥ kimu bhūdharāṇām uta smarasmeravilāsinīnām //133//]
                    (Bhartṛhari's Śṛṅgāraśataka, Subhāṣitatriśatī 36)

atra prakaraṇādyabhāve saṃdehaḥ śāntaśṛṅgāryanyatarābhidhāne tu niścayaḥ //

(8) [nirhetuḥ]

     {gṛhītaṃ yenāsīḥ paribhavabhayānnocitamapi
          prabhāvādyasyābhūnna khalu tava kaścinna viṣayaḥ /
     parityaktaṃ tena tvamasi sutaśokānna tu bhayā-
          dvimokṣye śastra tvāmahamapi yataḥ svasti bhavate //263//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.19)

atra [dvitīya]śastramocane heturnopāttaḥ //

(9) [prasiddhivirodhaḥ]

     {idaṃ te kenoktaṃ kathaya kamalātaṅkavadane
          yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam /
     idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā
          tava prītyā cakraṃ karakamalamūle vinihitam //264//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra kāmasya cakraṃ loke 'prasiddham / yathā vā

(9a)

     {upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ
          saraṇimaparo mārgastvadbhavadbhirihekṣyatām /
     iha hi vihito raktāśokaḥ kayāpi hatāśayā
          caraṇalinanyāsodañcannavāṅkurakañcukaḥ //265//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra pādāghātenāśokasya puṣpodgamaḥ kaviṣu prasiddho na punaraṅkurodgamaḥ /

     ({susitavasanālaṅkārāyāṃ kadācana kaumudī-
          mahasi sudṛśi svairaṃ yāntyāṃ gatostamabhūdcidhuḥ /
     tadanu bhavataḥ kīrtiḥ kenāpyagīyata yena sā
          priyagṛhamagānmuktāśaṅkā kva nāsi śubhapradaḥ //266//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 121)
atrāmūrtāpi kīrtiḥ jyotsnāvatprakāśarūpā kathiteti lokaviruddhamapi kaviprasiddherna duṣṭam //)

(10) [vidyāvirodhaḥ]

     {sadā snātvā niśīthinyāṃ sakalaṃ vāsaraṃ budhaḥ /
     nānāvidhāni śāstrāṇi vyācaṣṭe ca śṛṇoti ca //267//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 132)

grahoparāgādikaṃ vinā rātrau snānaṃ dharmaśāstraṇa viruddham /

(10 a)

     {ananyasadṛśaṃ yasya balaṃ bāhvoḥ samīkṣyate /
     ṣāḍaguṇyānusṛtistasya satyaṃ sā niṣprayojanā //268//}
                    (Govindaṭhakkura's Kāvyapradīpa 240)

etat arthaśāstreṇa /

(10 ā)

     {vidhāya dūre keyūramanaṅgāṅgaṇamaṅganā /
     babhāra kāntena kṛtāṃ karajollekhamālikām //269//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra keyūrapade nakhaksaṭaṃ na vihitamiti / etatkāmaśāstreṇa /

(10 i)

     {kaṣṭāṅgayogapariśīlanakīlanena
          duḥsādhasiddhisavidhaṃ vidadhadvidūre /
     āsādayannabhimatāmadhunā viveka-
     khyātiṃ samādhidhanamaulimarṇirvimuktaḥ //270//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra vivekakhyātistataḥ saṃprajñātasamādhiḥ paścādasaṃprajñātastato muktirna tu vivekakhyātau / etat yogaśāstreṇa //

evaṃ vidyāntarairapi viruddhamudāhāryam //

(11) [anavīkṛtaḥ]

     {prāptāḥ śriyaḥ sakalakāmadughāstataḥ kim
          dattaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
     saṃtarpitāḥ praṇayino vibhavaistataḥ kim
          kalpaṃ sthitaṃ tanubhṛtāṃ tanubhistataḥ kim //271//}
                    (Bhartṛhari's Vairāgyaśataka 67)

atra tataḥ kimiti na navīkṛtam / tattu yathā

     {yadi dahatyanalotra kimadbhutaṃ yadi ca gauravamadriṣu kiṃ tataḥ /
     lavaṇamambu sadaiva mahodadheḥ prakṛtireva satāmaviṣāditā //272//}
                    (Ānandavardhana's Deviśataka)

(12) [saniyamaparivṛttaḥ]

     {yatrānullikhitārthameva nikhilaṃ nirmāṇametadvidher-
          utkarṣapratiyogikalpanamapi nyakkārakoṭiḥ parā /
     yātāḥ prāṇabhṛtāṃ manorathagatīrullaṅghya yatsaṃpadas
          tasyābhāsamaṇīkṛtāśmasumaṇeraśmatvamevocitam //273//}
                    (Kuntaka's Vakroktijīvita [1.29])

atra {chāyāmātramaṇīkṛtāśmasu maṇestasyāśmataivocitā} iti saniyamatvaṃ vācyam //

(13) [aniyamaparivṛttaḥ]

     {vaktrāmbhojaṃ sarasvatyadhivasati sadā śoṇa evādharaste
          bāhuḥ kākutsthavīryasmṛtikaraṇapaṭurdakṣiṇaste samudraḥ /
     vāhinyaḥ pārśvametāḥ kṣaṇamapi bhavato naiva muñcantyabhīkṣaṇaṃ
          svacchentarmānasesmin kathamavanipate tembupānābhilāṣaḥ //274//}
                    (Ballāla's Bhojaprabandha 230)

atra {śoṇa eva} iti niyamo na vācyaḥ //

(14) [viśeṣaparivṛttaḥ]

     {śyāmāṃ śyāmalimānamānayata bhoḥ sāndrairmaṣīkūrcakair
          mantraṃ tantramatha prayujya harata śvetotpalānāṃ śriyam /
     candraṃ carṇayata kṣaṇācca kaṇaśaḥ kṛtvā śilāpaṭṭake
          yena draṣṭumahaṃ kṣame daśa diśastadvaktramudrāṅkitāḥ //275//}
                    (Rājaśekhara's Viddhaśālabhañjikā 3.1)

atra 'jyautsnīm'; iti śyāmāviśeṣo vācyaḥ //

(15) [aviśeṣaparivṛttaḥ]

     {kallolavellitadṛṣatparuṣaprahārai
          ratnānyamūni makarālaya māvamaṃsthāḥ /
     kiṃ kaustubhena vihito bhavato na nāma
          yā[ñc]āprasāritakaraḥ puruṣottame 'pi //276//}
                    (Bhallaṭaśataka 62)

atra {ekena kiṃ na vihito bhavataḥ sa nāma} iti sāmānyaṃ vācyam /

(16) [sākāṅkṣaḥ]

     {arthitve prakaṭīkṛte 'pi na phalaprāptiḥ prabhoḥ pratyuta
          druhyan dāśarathirviruddhacarito yuktastayā kanyayā /
     utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ
          strīratnaṃ ca jagatpatirdaśamukho devaḥ kathaṃ mṛṣyate //277//}
                    (Bhavabhtūti's Mahāvīracarita 2.9)

atra strīratnam 'upeks.itum'; ityākāṅkṣati / nahi parasyetyanena saṃbandho yogyaḥ //

(17) [apadayuktaḥ]

     {ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ
          bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
     utpattirdruhiṇānvaye ca tadaho nedṛgvaro labhyate
          syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ //278//}
                    (Rājaśekhara's Bālarāmāyaṇa 1.36)

atra 'syāccedeṣa na rāvaṇaḥ'; ityatra eva samāpyam //

(18) [sahacarabhinnaḥ]

     {śrutena buddhirvyasanena mūrkhatā madena nārī salilena nimnagā /
     niśā śaśāṅkena dhṛtiḥsamādhinā nayena cālaṅkriyate narendratā //279//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 140)

atra śrutādibhirutkṛṣṭaiḥ sahacaritairvyasanamūrkhatayornikṛṣṭayorbhinnatvam /

(19) [prakāśitaviruddhaḥ]

     {lagnaṃ rāgāvṛtāṅgyā- ....... //280[=241]//}
     [lagnaṃ rāgāvṛtāṅgyā sudṛḍhamiha yayaivāsiyaṣṭyārikaṇṭhe
          mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
     tatsakto 'yaṃ na kiñcidgaṇayati viditaṃ testu tenāsmi dattā
          bhṛtyebhyaḥ śrīniyogādgaditumiva gatetyambudhiṃ yasya kīrtiḥ //241//]
                    (Veṇidatta's Padyaveṇī 2)

ityatra viditaṃ testvityanena śrīstasmādapasaratīti viruddhaṃ prakāśyate //

(20) [vidhyayuktaḥ]

     {prayatnaparibodhitaḥ stutibhiradya śeṣe niśā-
          makeśavamapāṇḍavaṃ bhuvanamadya niḥsomakam /
     iyaṃ parisamāpyate raṇakathādya doḥśālinā-
          mapaitu ripukānanātigururadya bhāro bhuvaḥ //281//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 3.34)

atra {śayitaḥ prayatnena bodhyase} iti vidheyam / yathā vā

     {vātāhāratayā jagadviṣadharairāśvāsya niḥśaṣitaṃ
          te grastāḥ punarabhratoyakaṇikātīvravratairbarhibhiḥ /
     te 'pi kruracamūrucarmavasanairnītāḥ kṣayaṃ lubdhakair-
          dambhasya sphuritaṃ vidannapi jano jālmo guṇānīhate //282//}
                    (Bhallaṭaśataka 87)

atra vātāhārāditrayaṃ vyutkrameṇa vācyam //

(21) [anuvādāyuktaḥ]

     {are rāmāhastābharaṇa bhasalaśreṇiśaraṇa
          smarakrīḍāvrīḍāśamana virahiprāṇadamana /
     sarohaṃsottaṃsa pracaladala nīlotpala sakhe
          sakhedo 'haṃ mohaṃ ślathaya kathaya kvenduvadanā //283//}
                    (Kālidāsa's Vikramorvaśīya)

atra 'vihahiprāṇadamana'; iti nānuvādyam //

(22) [tyaktapunaḥsvīkṛtaḥ]

     {lagnaṃ rāgāvṛtāṅgyetyādi //284=41//}
     [lagnaṃ rāgāvṛtāṅgyā sudṛḍhamiha yayaivāsiyaṣṭyārikaṇṭhe
          mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
     tatsakto 'yaṃ na kiñcidgaṇayati viditaṃ testu tenāsmi dattā
          bhṛtyebhyaḥ śrīniyogādgaditumiva gatetyambudhiṃ yasya kīrtiḥ //241//]
                    (Veṇidatta's Padyaveṇī 2)

atra {viditaṃ testu} ityupasaṃhṛto 'pi tenetyādinā punarupāttaḥ //

(23) [aślīlaḥ]

     {hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
     yathāsya jāyate pāto na tathā punarunnatiḥ //285//}
                    (Bhāmaha's Kāvyālaṅkāra 1.51)
atra puṃvyañjanasyāpi pratītiḥ //

yatraiko doṣaḥ pradarśitastatra doṣāntarāṇyapi santi tathāpi teṣāṃ tatrāprakṛtatvātprakāśanaṃ na kṛtam //55-57//

karṇāvataṃsādipade karṇādidhvaninirmitiḥ /
saṃnidhānādibodhārthaṃ ...


avataṃsādīni karṇādyābharaṇānyevocyante / tatra karṇādiśabdāḥ karṇādisthitipratipattaye / yathā

     {asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam /
     tathaiva śobhatetyarthamasyāḥ śravaṇakuṇḍalam //286//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,2.14)

     {apūrvamadhurāmodapramoditadiśastataḥ /
     āyayurbhṛṅgamukharāḥ śiraḥśekharaśālinaḥ //287//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra karṇaśravaṇaśiraḥśabdāḥ saṃnidhānapratītyarthāḥ //

     {vidīrṇābhimukhārātikarāle saṃgarāntare /
     dhanurjyākiṇacihnena doṣṇā visphuritaṃ tava //288//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,2.13)

atra dhanuḥśabda ārūṭhatvāvagataye //
anyatra tu

     {jyābandhaniṣpandabhujena yasya viniśvamadvaktraparaṃpareṇa /
     kārāgṛhe nirjitavāsavane laṅkeśvareṇoṣitamā prasādāt //289//}
                    (Kālidāsa's Raghuvaṃśa 6.20)

ityatra kevalo jyāśabdaḥ /

     {prāṇeśvarapariṣvaṅgavibhramapratipattibhiḥ /
     muktāhāreṇa lasatā hasatīva stanadvayam //290//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,2.15)

atra muktānāmanyaratnāmiśritatvabodhanāya muktāśabdaḥ /

     {saundaryasaṃpat tāruṇyaṃ yasyāste te ca vibhramāḥ /
     ṣaṭpadān puṣpamāleva kān nākarṣati sā sakhe //291//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrotkṛṣṭapuṣpaviṣaye puṣpaśabdaḥ / nirupapado hi mālāśabdaḥ puṣpasrajamevābhidhatte //

... sthiteṣvetatsamarthanam // MKpr-K_58 //

     {na khalu karṇāvataṃsādivajjaghanakāñcītyādi kriyate /
     jagāda madhurāṃ vācaṃ viśadākṣaraśālinīm //292//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,2.18)

ityādau kriyāviśeṣaṇatve 'pi vivakṣitārthapratītisiddhau {gatārthasyāpi viśeṣyasya viśeṣaṇadānārthaṃ kvacitprayogaḥ kāryaḥ} iti na yuktam / yuktatve vā

     {caraṇatraparitrāṇarahitābhyāmapi drutam /
     pādābhyāṃ dūramadhvānaṃ vrajanneṣa na khidyate //293//}
                    (Govindaṭhakkura's Kāvyapradīpa)

ityudāhāryam //58//

khyāte 'rthe nirhetoraduṣṭatā- ...

yathā

     {candraṃ gatā padmaguṇānna bhuṅkte padmāśritā cāndramasīmabhikhyām /
     umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītimavāpa lakṣmīḥ //294//}
                    (Kālidāsa's Kumārasaṃbhava 1.43)

atra rātrau padmasya saṃkocaḥ divā candramasaśca niṣprabhatvaṃ lokaprasiddhamiti 'na bhuṅkte '; iti hetuṃ nāpekṣate //

... anukaraṇe tu sarveṣām /

sarveṣāṃ śrutikaṭuprabhṛtīnāṃ doṣāṇām / yathā

     {mṛgacakṣuṣamadrākṣamityādi kathayatyayam /
     paśyaiṣa ca gavityāha sūtrāmāṇaṃ yajeta ca //295//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 147)

vaktrādyaucityavaśāddoṣo 'pi guṇaḥ kvacitkvacinnobhau // MKpr-K_59 //

vakṛpratipādyavyaṅgavācyaprakaraṇādīnāṃ mahimnā doṣo 'pi kvacidaguṇaḥ kvacinna doṣo na guṇaḥ / tatra vyākaraṇādau vaktari pratipādye ca raudrādau ca rase vyaṅge kaṣṭatvaṃ guṇaḥ / krameṇodāharaṇam ----

     {dīrghīṅvevīṅsamaḥ kaścidguṇavṛddhyorabhājanam /
     kvippratyayanibhaḥ kaścidyatra saṃnihite na te //296//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 43)

     {yadā tvāmahamadrākṣaṃ padavidyāviśāradam /
     upādhyāyaṃ tadāsmārṣaṃ samasprākṣaṃ ca saṃmadam //297//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 149)

     {antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa-
          prāyapreṅkhitabhūribhūṣaṇaravairāghoṣayantyambaram /
     pītaccharditaraktakardamaghanaprāgbhāraghorollasa-
          dvyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati //298//}
                    (Bhavabhtūti's Mahāvīracarita 1.35)

vācyavaśādyathā

     {mātaṅgāḥ kimu vilgitaiḥ kimaphalairāḍambarairjambukāḥ
          sāraṅgā mahiṣā madaṃ vrajatha kiṃ śūnyeṣu śarā na ke /
     kopāṭopasamudbhaṭotkaṭasaṭākoṭeribhāreḥ puraḥ
          sindhudhvānini huṅkṛte sphurati yat tadgarjitaṃ garjitam //299//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra siṃhe vācye paruṣāḥ śabdāḥ //
prakaraṇavaśādyathā

     {raktāśoka kṛśodarī kka nu gatā tyaktvānuraktaṃ janaṃ
          no dṛṣṭeti mudhaiva cālayasi kiṃ vātāvadhūtaṃ śiraḥ /
     utkaṇṭhāghaṭamānaṣaḍpadaghaṭāsaṃghaṭṭadaṣ.ṭacchada-
          statpādāhatimantareṇa bhavataḥ puṣpodgamo 'yaṃ kutaḥ //300//}
                    (Kālidāsa's Vikramorvaśīya 4)

atra śirodhūnanena kupitasya vacasi //
kvacinnīrase na guṇo na doṣaḥ / yathā

     {śīrṇaghrāṇāṅghrapāṇīn vraṇibhirapaghanairgharāvyaktaghoṣān
          dīrghāghrātānaghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
     gharmāṃśostasya vontardviguṇaghanaghṛṇānighnanirvighnavṛtter
          dattārghāḥ siddhasaṃghairvidadhatu ghṛṇayaḥ śīghramaṃhovighātam //301//}
                    (Mayūra's Sūryaśataka 6)

aprayuktanihatārthau śleṣādāvaduṣṭau / yathā

     {yena dhvastamanobhavena balijitkāyaḥ purā strīkṛto
          yaścoddhṛttabhujaṅgahāravalayogaṅgāṃ ca yodhārayat /
     yasyāhuḥ śaśimacchirohara iti syutyaṃ ca nāmāmarāḥ
          pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ //302//}
                    (Vallabhadeva's Subhāṣitāvali ; Abhinavagupta's Dhvanyālokalocana [2.21,22])

atra mādhavapakṣe śaśimadandhakakṣayaśabdāprayuktanihatārthau //

aślīlaṃ kvacidguṇaḥ / yathā suratārambhagoṣṭhyām {dvyartheḥ
padaiḥ piśunayecca rahasyavastu} iti kāmaśāstrasthitau

     {karihastena saṃbādhe praviśyāntarviloḍite /
     upasarpan dhvajaḥ puṃsaḥ sādhanāntarvirājate //303//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 154)

śamakathāsu

     {uttānocchanamaṇḍūkapāṭitodarasaṃnibhe /
     kledini strīvraṇe saktirakṛmeḥ kasya jāyate //304//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 155)

     {nirvāṇavairadahanāḥ praśamādarīṇāṃ
          nandantu pāṇḍutanayā saha mādhavena /
     raktaprasādhitabhuvaḥ kṣatavigrahāśca
          svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //305//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.7)

atra bhāvyamaṅgakasūcakam //

saṃdigdhamapi vācyamahimnā kvacinniyatārthapratītikṛttvena vyājastutiparyavasāyitve guṇaḥ / yathā

     {pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva /
     vilasatkareṇugahanaṃ saṃprati samamāvayoḥ sadanam //306//}
                    (Subhāṣitaratnākara 1644)

pratipādyapratipādakayorjñatve satyapratītaṃ guṇaḥ / yathā

     {ātmārāmā vihitaratayo nirvikalpe samādau
          jñānodrekādvighaṭitatamogranthayaḥ sattvaniṣṭhāḥ /
     yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt
          taṃ mohāndhaḥ kathamayamamuṃ vetti devaṃ purāṇaṃ //307//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.23)

svayaṃ vā parāmarśe / yathā

     {ṣaḍadhikadaśanāḍīcakramadhyasthitātmā
          hṛdi vinihitarūpaḥ siddhidastaddhitāṃ yaḥ /
     avicalitamanobhiḥ sādhakairmṛgyamāṇaḥ
          sa jayati pariṇaddhaḥ śaktibhiḥ śaktināthaḥ //308//}
                    (Bhavabhūti's Mālatīmādhava 5.1)

adhamaprakṛtyuktiṣu grāmyo guṇaḥ / yathā

     {phullukkaraṃ kalamakūraṇihaṃ vahanti
          je sindhuvāraviḍavā maha vallahā de /
     je gālidassa mahisīdahiṇo saricchā
          de kiṃ ca muddhavi_a_illapasūṇapuñjā //309//}
     [puṣpotkaraṃ kalamabhaktanibhaṃ vahanti
          ye sindhuvāraviṭapā mama vallabhāste /
     ye gālitasya mahiṣīdaghnaḥ sadṛkṣā
          stekiṃ ca mugdhavicakilaprasūnapuñjāḥ //]
                    (Rājaśekhara's Karpūramañjarī 1.19)

atra kalamabhaktamahiṣīdadhiśabdā grāmyā api vidūṣakoktau //
nyūnapadaṃ kvacidguṇaḥ / yathā

     {gāḍhāliṅganavāmanīkṛtakucaprodbhūtaromodgamā
          sāndrasneharasātirekavigalacchrīmannitambāmbarā /
     mā mā mānada māti māmalamiti kṣāmākṣarollāpinī
          suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //310//}
                    (Amaruśataka 36)
kvacinna guṇo na doṣaḥ / yathā

     {tiṣṭhetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati
          svargāyotpatitā bhavenmayi punarbhāvādramasyā manaḥ /
     tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovartinīṃ
          sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ //311//}
                    (Kālidāsa's Vikramorvaśīya 4.9)

atra pihitā ityatonantaraṃ 'naitadyataḥ'; ityetairnyūnaiḥ padairviśeṣabuddherakaraṇānna guṇaḥ / uttarā pratipattiḥ pūrvāṃ pratipattiṃ bādhate iti na doṣaḥ //

adhikapadaṃ kvacidguṇaḥ / yathā

     {yadvañcanāhitamatirbahucāṭugarbhaṃ
          kāryonmukhaḥ khalajanaḥ krṭakaṃ bravīti /
     tatsādhavo na na vidanti vidanti kintu
          kartuṃ vṛthā praṇayamasya na pārayanti //312//}
                    (Abhinavagupta's Dhvanyālokalocana 3.16)

atra {vidanti} iti dvitīyamanyayogavyavacchedaparam / yathā vā

     {vada vada jitaḥ sa śatrurna hato jalpaṃśca tava tavāsmīti /
     citraṃ citramarodīddhā heti paraṃ mṛte putre //313//}
                    (Rudraṭa's Kāvyālaṅkāra 6.30)

ityevamādau harṣabhayādiyukte vaktari //

kathitapadaṃ kvacidguṇaḥ lāṭānuprāse arthāntarasaṃkramitavācye vihitasyānuvādyatve ca / krameṇodāharaṇam ----

     {sitakarakararuciravibhā vibhākarākāra dharaṇidhara kīrtiḥ /
     pauruṣakamalā kamalā sāpi tavaivāsti nānyasya //314(cf.359)//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 195)

     {tālā jā_anti guṇā jālā de sahi_a_eṃhi gheppanti /
     ra_ikiraṇāṇuggahi_ā_iṃ honti kamalā_iṃ kamalā_iṃ //315//}
     [tadā jāyante guṇāḥ yadā te sahṛdayairgṛhyante /
     ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni //]
                    (Hāla's Gāthāsaptaśatī 989 ; Abhinavagupta's Dhvanyālokalocana; Ānandavardhana's Viṣamabāṇalīlā)

     {jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate /
     guṇaprakarṣeṇa janonurajyate janānurāgaprabhavā hi saṃpadaḥ //316//}
                    (Vallabhadeva's Subhāṣitāvali)

     {patatprakarṣamapi kvacidguṇaḥ / yathā udāhṛte prāgaprāpta-ityādau //317//}
                    (Bhavabhtūti's Mahāvīracarita 2.33)

samāptapunarāttaṃ kvacinna guṇo na doṣaḥ / yatra na viśeṣaṇamātradānārthaḥ punargrahaṇam api tu vākyāntarameva kriyate / yathā

     {atraiva prāgaprāpta ityādau //318//}

apadasthasamāsaṃ kvacid guṇaḥ / yathā

     {udāhṛte raktāśokaityādau //319//}

garbhitaṃ tathaiva / yathā ----

     {humi avahatthi_areho ṇiraṅkuso aha vive_arahi_o vi /
     siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa pasumarāmi //320//}
     [bhavāmyapahastitarekho niraṅguśo 'tha vivekarahito 'pi /
     svapne 'pi tvayi punaḥ pratīhi bhaktiṃ na prasmarāmi //]
                    (Ānandavardhana's Viṣamabāṇalīlā ; Abhinavagupta's Dhvanyālokalocana)

atra pratīhīti madhye dṛḍhapratyayotpādanāya / evamanyadapi lakṣyāllakṣyam //59//

vyabhicārirasasthāyibhāvānāṃ śabdavācyatā /
kaṣṭakalpanayā vyaktiranubhāvavibhāvayoḥ // MKpr-K_60 //


pratikūlavibhāvādigraho dīptiḥ punaḥ punaḥ /
akāṇḍe prathanacchedāvaṅgasyāpyativistṛtiḥ // MKpr-K_61 //


aṅgino 'nanusaṃdhānaṃ prakṛtīnāṃ viparyayaḥ /
anaṅgasyābhidhānaṃ ca rase doṣāḥ syurīdṛśāḥ // MKpr-K_62 //


(1) svaśabdopādānaṃ vyabhicāriṇo yathā
     {savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare
          satrāsā bhujage savismayarasā candre 'mṛtasyandini /
     serṣyā jahnusutāvalokanavidhau dīnā kapālodare
          pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyāstu vaḥ //321//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 164)

atra vrīḍādīnām /

     {vyānamrā dayitānane mukulitā mātaṅgacarmāmbare
          sotkampā bhujage nimeṣarahitā candremṛtasyandini /
     mīladbhūḥ surasindhudarśanavidhau mlānā kapālodare}

ityādi tu yuktam //

(2) rasasya svaśabdena śṛṅgārādiśabdena vā vācyatvam / krameṇodāharaṇam ----

     {tāmanaṅgajayamaṅgalaśriyaṃ kiñciduccabhujamūlalokitām /
     netrayoḥ kṛtavato 'sya gocare ko 'pyajāyata raso nirantaraḥ //322//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 166)

     {ālokya komalakapolatalābhiṣikta
          vyaktānurāgasubhagāmabhirāmamūrtim /
     paśyaiṣa bālyamativṛtya vivartamānaḥ
          śṛṅgārasīmani taraṅgitamātanoti //323//}
                    (Govindaṭhakkura's Kāvyapradīpa)

(3) sthāyino yathā

     {saṃprahāre praharaṇaiḥ prahārāṇāṃ parasparam /
     ṭhaṇatkāraiḥ śrutigatairutsāhastasya ko 'pyabhūt //324//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 167)

atrotsāhasya //

(4)

     {karpūradhūlidhavaladyutipūradhauta-
          diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
     līlāśiro 'ṃśukaniveśaviśeṣakḷ.pti-
          vyaktastanonnatirabhūnnayanāvanau sā //325//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atroddīpanālambanarūpāḥ śṛṅgārayogyā vibhāvā anubhāvaparyavasāyinaḥ sthitā iti kaṣṭakalpanā //

(5)

     {pariharati ratiṃ matiṃ lunīte skhalati bhṛśaṃ parivartate ca bhūyaḥ /
     iti bata viṣamā daśāsya dehaṃ paribhavati prasabhaṃ kimatra kurmaḥ //326//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra ratiparihārādīnāmanubhāvānāṃ karuṇādāvapi saṃbhavātkāminīrūpo vibhāvo yatnataḥ pratipādyaḥ //

(6)
     {prasāde vartasva prakaṭaya mudaṃ saṃtyaja ruṣaṃ
          priye śuṣyantyaṅgānyamṛtamiva te siñcatu vacaḥ /
     nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukhaṃ
          na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ //327//}
                    (Abhinavagupta's Dhvanyālokalocana ; Śārṅgadharapaddhati)

atra śṛṅgāre pratikūlasya śāntasyānityatāprakāśanarūpo vibhāvastatprakāśito nirvedaśca vyabhicārī upāttaḥ //

     {ṇihu_aramaṇammi lo_aṇapahammi paḍi_e guru_aṇamajjhammi /
     sa_alaparihārahi_a_ā vaṇagamaṇaṃ evva maha_i vahū //328//}
     [nibhṛtaramaṇe locanapathe patite gurujanamadhye /
     sakalaparihārahṛdayā vanamanamevecchati vadhūḥ //]
                    (Govindaṭhakkura's Kāvyapradīpa)

atra sakalaparihāravanagamane śāntānubhāvau / indhanādyānayanavyājenopabhogārthaṃ vanagamanaṃ cet na doṣaḥ //

(7) dīptiḥ punaḥ punaryathā kumārasaṃbhave rativilāpe //

(8) akāṇḍe prathanaṃ yathā veṇīsaṃhāre dvitīyeṅkenekavīrakṣaye pravṛtte bhānumatyā saha duryodhanasya śṛṅgāravarṇanam /

(9) akāṇḍe chedo yathā vīracarite dvitīyeṅke rāghavabhārgavayordhārādhirūḍhe vīrarase {kaṅkaṇamocanāya gacchāmi} iti rāghavasyoktau //

(10) aṅgasyāpradhānasyātivistareṇa varṇanam / yathā hayagrīvavadhe hayagrīvasya //

(11) aṅgino 'nanusaṃdhānam / yathā ratnāvalyāṃ caturtheṅke bābhravyāgamane sāgarikāyā vismṛtiḥ //

(12) prakṛtayo divyā adivyā divyādivyāśca vīraraudraśṛṅgāraśāntarasapradhānā
dhīrodāttadhīroddhatadhīralalitadhīrapraśāntāḥ uttamādhamamadhyamāśca / tatra ratihāsaśokādbhutāni adivyottamaprakṛtivat divyeṣvapi / kiṃ tu ratiḥ saṃbhogaśṛṅgārarūpā uttamadevatāviṣayā na varṇanīyā / tadvarṇanaṃ hi pitroḥ saṃbhogavarṇanamivātyantamanucitam /

     {krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti /
     tāvatsa vahnirbhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra //329//}
                    (Kālidāsa's Kumārasaṃbhava 3.32)

ityuktavat bhrukuṭyādivikāravarjitaḥ krodhaḥ sadyaḥphaladaḥ svargapātālagagasamudrollaṅghanādyutsāhaśca divyeṣyeva / adhikaṃ tu nibadhyamānamasatyapratibhāsena 'nāyakavadvartitavyaṃ na pratināyakavat'; ityupadeśe na paryavasyet / divyādivyeṣu ubhayathāpi / evamuktasyaucityasya divyādīnāmiva dhīrodāttādīnāmapyanyathāvarṇanaṃ viparyayaḥ / tatrabhavan bhagavannityuttamena na adhamena muniprabhṛtau na rājādau bhaṭṭāraka-iti nottamena rājādau prakṛtiviparyayāpattervācyam / evaṃ deśakālavayojātyādīnāṃ veṣavyavahārādikamucitamevopanibanddhavyam //

(13) anaṅgasya rasānupakārakasya varṇanam / yathā karpūramañjaryā nāyikayā svātmanā ca kṛtaṃ vasantavarṇanamanādṛtya bandivarṇitasya rājñā praśaṃsanam //
{īdṛśāḥ} iti / nāyikāpādaprahārādinā nāyakakopādivarṇanam / uktaṃ hi dhvanikṛtā

     {anaucityādṛtte nānyad rasabhaṅgasya kāraṇam /
     aucityopanibandhastu rasasyopaniṣatparā //} iti //60-62//

idānīṃ kvacidadoṣā apyete ityucyante /

na doṣaḥ svapadenoktāvapi saṃcāriṇaḥ kvacid /

yathā

     {autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā
          taistairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ /
     dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṃgame
          saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ //330//}
                    (Harṣa's Ratnāvali 1.2)

atrautsukyaśabda iva tadanubhāvo na tathā pratītikṛt / ata eva 'dūrādutsukam'; ityādau vrīḍāpremādyanubhāvānāṃ / vivalitatvādīnāmivotsukatvānubhāvasya sahasā prasaraṇādirūpasya tathā pratipattikāritvābhāvādutsukamiti kṛtam //

saṃcāryāderviruddhasya bādhyasyoktirguṇāvahā // MKpr-K_63 //

bādhyatvenoktirna paramadoṣaḥ yāvat prakṛtarasaparipoṣakṛt / yathā

     {'kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam'; ityādau //331[=53]//}
     [kvākāryaṃ śaśalakṣaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā
          doṣāṇāṃ praśamāya na śrutamaho kope 'pi kāntaṃ mukham /
     kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā
          cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati //53//]
                    (Kālidāsa's Vikramorvaśīya 4.4)

atra vitarkādiṣu udgateṣvapi cintāyāmeva viśrāntiriti prakṛtarasaparipoṣaḥ //

     {pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
     āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ //332//}
                    (Abhinavagupta's Dhvanyālokalocana)

ityādau sādhāraṇatvaṃ pāṇḍutādīnāmiti na viruddham //

     {satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
     kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam //333//}
                    (Abhinavagupta's Dhvanyālokalocana 3.30)

ityatrādyamardhaṃ bādhyatvenaivokyam / jīvitādapi adhikamapāṅgabhaṅgasyāsthiratvamiti prasiddhabhaṅguropamānatayopāttaṃ śāntameva puṣṇāti na punaḥ śṛṅgārasyātra pratītistadaṅgāpratipatterḥ / na tu vineyonmukhīkaraṇamatra parihāraḥ śāntaśṛṅgārayornairantaryasyābhāvāt / nāpi kāvyaśobhākaraṇaṃ rasāntarādanuprāsamātrādvā tathābhāvāt //63//

āśrayaikye viruddho yaḥ sa kāryo bhinnasaṃśrayaḥ /
rasāntareṇāntarito nairantaryeṇa yo rasaḥ // MKpr-K_64 //


vīrabhayānakayorekāśrayatvena virodha iti pratiprakṣagatatvena bhayānako niveśayitavyaḥ / śāntaśṛṅgārayostu nairantaryeṇa virodha iti rasāntaramantare kāryam yathā nāgānande śāntasya jīmūtavāhanasya 'aho gītam aho vāditram'; ityadbhūtamantarniveśya
malayavatīṃ prati śṛṅgāro nibaddhaḥ / na paraṃ prabandhe yāvadekasminnapi vākye rasāntaravyavadhinā virodho nivartate / yathā

     {bhūreṇudigdhān navapārijāta-
          mālārajovāsitabāhumadhyā /
     gāḍhaṃ śivābhiḥ parirabhyamāṇān
          surāṅganāśliṣṭabhujāntarālāḥ //334//}
                    (Ānandavardana's dhvanyāloka)

     {saśoṇitaiḥ kravyabhujāṃ sphuradbhiḥ
          pakṣaiḥ khagānāmupavījyamānān /
     saṃvījitāścandanavārisekaiḥ
     sugandhibhiḥ kalpalatādukūlaiḥ //334//(a)//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {vimānaparyaṅkatale niṣaṇṇāḥ
          kutūhalāviṣṭitayā tadānīm /
     nirdiśyamānān lalanāṅgulībhir-
          vīrāḥ svadehān patitānapaśyan //335//}
                    (Ānandavardana's dhvanyāloka)

atra bībhatsaśṛṅgārayorantarvīraraso niveśitaḥ //64//

smaryamāṇo viruddho 'pi sāmyenātha vivakṣitaḥ /
aṅginyaṅgatvamāptau yau tau na duṣṭau parasparam // MKpr-K_65 //


     {ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
     nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //336//}
                    (Mahābhārata strīparvan 24-19)

etad bhūriśravasaḥ samarabhuvi patitaṃ hastamālokya tadvadhūrabhidadhau / atra pūrvāvasthāsmaraṇaṃ śṛṅgārāṅgamapi karuṇaṃ paripoṣayati //

     {dantakṣatāni karajaiśca vipāṭitāni
          prodbhinnasāndrapulake bhavataḥ śarīre /
     dattāni raktamanasā mṛgarājavadhvā
          jātaspṛhairmunibhirapyavalokitāni //337//}
                    (Abhinavagupta's Dhvanyālokalocana 3.43)

atra kāmukasya dantakṣatādīni yathā camatkārakārīṇi tathā jinasya / yathā vā paraḥ śṛṅgārī tadalokanātsaspṛhastadvat etaddṛśo munaya iti sāmyavivakṣā //

     {krāmantyaḥ kṣatakomalalāṅguligaladraktaiḥ sadarbhāḥ sthalīḥ
          pādaiḥ pātitayāvakairiva galadbāṣpāmbudhautānanā /
     bhītā bhartṛkarāvalambitakarāstvacchatrunāryodhunā
          dāvāgniṃ parito bhramanti punarapyudyadvivāhā iva //338//}
                    (Ānandavardana's dhvanyāloka 3.20)

atra cāṭuke rājaviṣayā ratiḥ pratīyate / tatra karuṇa iva śṛṅgāro 'pyaṅgamiti tayorna virodhaḥ / yathā

     {ehi gaccha patottiṣṭha vada maunaṃ samācara /
     evamāśāgrahagrastaiḥ krīḍanti dhanino 'rthibhiḥ //339//}
                    (Abhinavagupta's Dhvanyālokalocana 3.44)

ityatra ehīti krīḍanti gaccheti krīḍantīti krīḍanāpekṣayoḥ āgamanagamanayorna virodhaḥ /

     {kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadāno 'ṃśukāntaṃ
          gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ saṃbhrameṇa /
     āliṅgan yovadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ
          kāmīvārdrāparādhaḥ sa dahatu duritaṃ śābhavo vaḥ śarāgniḥ //340//}
                    (Amaruśataka 2)

ityatra tripuraripuprabhāvātiśayasya karuṇo 'ṅgam / tasya tu śṛṅgāraḥ / tathāpi na karuṇe viśrāntiriti tasyāṅgataiva / athavā prāk yathā kāmuka ācarati sma tathā śarāgniriti śṛṅgārapoṣitena karuṇeṇa mukhya evārtha upodbalyate /
uktāṃ hi

     {guṇaḥ kṛtātmasaṃskāraḥ pradhānaṃ pratimadyate /
     pradhānasyopakāre hi tathā bhūyasi vartate //} iti //
                    (Dhvanyālokalocana 3.22)

prākpratipāditasya rasasya rasāntareṇa na virodhaḥ nāpyaṅgāṅgibhāvo bhavati iti rasaśabdenātra sthāyibhāva upalakṣyate //65//

iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7//

====================================================

atha aṣṭama ullāsaḥ

evaṃ doṣānuktvā guṇālaṅkāravivekamāha --

ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ /
utkarṣahetavaste syuracalasthitayo guṇāḥ // MKpr-K_66 //


ātmana eva hi yathā śauryādayo nākārasya tathā rasasyaiva mādhuryādayo guṇā na varṇānām //
kvacittu śauryādisamucitasyākāramahattvāderdarśanāt 'ākāra evāsya śūraḥ'; ityādervyavahārādanyatrāśūre 'pi vitatākṛtitvamātreṇa {śūraḥ'; iti kvāpi śūre 'pi mūrtilāghavamātreṇa 'aśūraḥ} iti aviśrāntapratītayo yathā vyavaharanti tadvanmadhurādivyañjakasukumārādivarṇānāṃ madhurādivyavahārapravṛtteramadhurādirasāṅgānāṃ
varṇānāṃ saukumāryādimātreṇa mādhuryādi madhurādirasopakaraṇānāṃ
teṣāmasaukumāryāderamādhuryādi rasaparyantaviśrāntapratītibandhyā
vyavaharanti / ata eva mādhuryādayo rasadharmāḥ samucitairvarṇairvyajyante na tu
varṇamātrāśrayāḥ / yathaiṣāṃ vyañjakatvam tathodāhariṣyate //66//

upakurvanti taṃ santaṃ ye 'ṅgadvāreṇa jātucit /
hārādivadalaṅkārāste 'nuprāsopamādayaḥ // MKpr-K_67 //


ye vācakavācyalakṣaṇāṅgātiśayamukhena mukhyaṃ rasaṃ saṃbhavinam upakurvanti te kaṇṭhādyaṅgānāmutkarṣādhānadvāreṇa śarīriṇo 'pi upakārakā hārādaya ivālaṅkārāḥ / yatra tu nāsti rasastatroktivaicitryamātraparyavasāyinaḥ / kvacittu santamapi nopakurvanti /
yathākramamudāharaṇāni ----

     {apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
     alamalamāli mṛṇālairiti vadati divāniśaṃ bālā //341//}
                    (Dāmodaragupta's Kuṭṭanīmata 102)

ityādau vācakamukhena

     {manorāgastīvraṃ viṣamiva visarpatyavirataṃ
          pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva /
     hinasti pratyaṅgaṃ jvara iva garīyānita ito
          na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī //342//}
                    (Bhavabhūti's Mālatīmādhava 2.1)

ityādau vācyamukhenālaṅkārau rasamupakurutaḥ //

     {citte cihutṭadi ṇa ṭuṭṭadi sā guṇesuṃ
          sejjāsu loṭṭadi visappadi dimuṃhesuṃ /
     bolammi vaṭṭadi pavaṭṭadi kavvabandhe
          jhāṇeṇa ṭuṭṭadi ciraṃ taruṇī taraṭṭī //343//}
     [citte vighaṭate na truṭyati sā guṇeṣu
          śayyāsu luṭhati visarpati diṅmukheṣu /
     vacane vartate pravartate kāvyabandhe
          dhyānena truṭyati ciraṃ taruṇī pragalbhā //]
                    (Rājaśekhara's Karpūramañjarī 2.4)

ityādau vācakameva /

     {mitre kvāpi gate saroruhavane baddhānane tāmyati
          krandatsu bhramareṣu vīkṣya dayitāsannaṃ puraḥ sārasam /
     cakrāhvena viyoginā bisalatā nāsvāditā nojjhitā
          kaṇṭhe kevalamargaleva nihitā jīvasya nirgacchataḥ //344//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 176)

ityādau vācyameva na tu rasam / atra bisalatā na jīvaṃ roddhuṃ kṣameti prakṛtānanuguṇopamā //
eṣa eva ca guṇālaṅkārapravibhāgaḥ / evaṃ ca "samavāyavṛttyā śauryādayaḥ saṃyogavṛttyā tu hārādaya ityastu guṇālaṅkārāṇāṃ bhedaḥ / ojaḥprabhṛtīnāmanuprāsopamādīnāṃ cobhayeṣāmapi samavāyavṛttyā sthitiriti
gaḍḍalikāpravāheṇaivaiṣāṃ bhedaḥ" ityabhidhānamasat //

yadapyuktam {kāvyaśobhāyāḥ kartāro dharmā guṇās tadatiśayahetavastvalaṅkārāḥ} iti tadapi na yuktam / yataḥ kiṃ samastairguṇaiḥ kāvyavyavahāraḥ uta katipayaiḥ / yadi samastaiḥ tatkathamasamastaguṇā gauḍī pāñcālī ca rītiḥ kāvyasyātmā /
atha katipayaiḥ tataḥ

     {adrāvatra prajvalatyagniruccaiḥ prājyaḥ prodyannullasatyeṣa dhūmaḥ //345//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 114)

ityādāvojaḥ prabhṛtiṣu guṇeṣu satsu kāvyavyavahāraprāptiḥ /

     {svargaprāptiranenaiva dehena varavarṇinī /
     asyā radacchadaraso nyakkarotitarāṃ sudhām //346//}

ityādau viśeṣoktivyatirekau guṇanirapekṣau kāvyavyavahārasya pravartakau //67//

idānīṃ guṇānāṃ bhedamāha

mādhuryaujaḥprasādākhyāstrayaste na punardaśa /

eṣāṃ krameṇa lakṣaṇamāha

āhlādakatvaṃ mādhuryaṃ śṛṅgāre drutikāraṇam // MKpr-K_68 //

śṛṅgāre arthāt saṃbhoge / drutirgalitatvamiva / śravyatvaṃ punarojaḥprasādayorapi //68//

karuṇe vipralambhe tacchānte cātiśayānvitam /

[atiśayānvitamiti] atyantadrutihetutvāt //

dīptyātmavistṛterheturojo vīrarasasthiti // MKpr-K_69 //

cittasya vistārarūpadīptatvajanakamojaḥ //69//

bībhatsaraudrarasayostasyādhikyaṃ krameṇa ca /

vīrādvībhatse tato sātiśayamojaḥ //

śuṣkendhanāgnivat svacchajalavatsahasaiva yaḥ // MKpr-K_70 //

vyāpnotyanyat prasādo 'sau sarvatra vihitasthitiḥ /

anyaditi / vyāpyamiha cittam / sarvatreti / sarveṣu raseṣu sarvāsu racanāsu ca //

guṇavṛttyā punasteṣāṃ vṛttiḥ śabdārthayormatā // MKpr-K_71 //

guṇavṛttyā upacāreṇa / teṣāṅguṇānām / ākāre śaurysyeva //70-71//

kutastraya eva na daśa ityāha

kecidantarbhavantyeṣu doṣatyāgātpare śritāḥ /
anye bhajanti doṣatvaṃ kutracinna tato daśa // MKpr-K_72 //


bahunāmapi padānāmekapadavadbhāsanātmā yaḥ śleṣaḥ yaścārohābarohakramarūpaḥ samādhiḥ yā ca vikaṭatvalakṣaṇā udāratā yaścaujomiśritaśaithilyātmā prasādaḥ
teṣāmojastantarbhāvaḥ / pṛthakpadatvarūpaṃ mādhuryaṃ bhaṅgyā sākṣādupāttam / prasādenārthavyaktirgṛhītā / mārgābhedarūpā samatā kvaciddoṣaḥ / tathāhi {mātaṅgāḥ kimu valgataiḥ} ityādau siṃhābhidhāne masṛṇamārgatvāyo guṇaḥ / kaṣṭatvagrāmyatvayorduṣṭābhidhānāttannirākaraṇenāpāruṣyarūpaṃ saukumāryam aujjvalyarūpā kāntiśca svīkṛtā //

evaṃ na daśa śabdaguṇāḥ //

     {padārthe vākyaracanaṃ vākyārthe ca padābhidhā /
     prauḍhirvyāsasamāsau ca sābhiprāyatvamasya ca //}
(Vāmana, Kāvyālaṅkārasūtravṛtti 3,2.2)

iti yā prauḍhiḥ oja ityuktaṃ tad vaicitryamātram na guṇaḥ / tadabhāve 'pi kāvyavyavahārapravṛtteḥ / apuṣṭārthatvādhikapadatvānavīkṛtatvāmaṅgalarūpāślīlagrāmyāṇāṃ nirākaraṇena ca
sābhiprāyatvarūpamojaḥ arthavaimalyātmā prasādaḥ uktivaicitryarūpaṃ mādhuryam apāruṣyarūpaṃ saukumāryam agrāmyatvarūpā udāratā ca svīkṛtāni / abhidhāsyamānasvabhāvoktyalaṅkāreṇa rasadhvaniguṇībhūtavyaṅgyābhyāṃ ca vastusvabhāvasphuṭatvarūpā arthavyaktiḥ, dīptarasatvarūpā kāntiśca svīkṛtā / kramakauṭilyānulbaṇatvopapattiyogarūpaghaṭanātmā śleṣo 'pi vicitratvamātram / avaiṣamyasvarūpā samatā doṣābhāvamātraṃ na punarguṇaḥ / kaḥ khalvanunmattonyasya
prastāvenyadabhidadhyāt / arthasyāyoner'nyacchāyāyonervā yadi na bhavati darśanaṃ tatkathaṃ kāvyam ityarthadṛṣṭirūpaḥ samādhirapi na guṇaḥ //72//

tena nārthaguṇā vācyāḥ ...

na vācyāḥ na vaktavyāḥ //

... proktāḥ śabdaguṇāśca ye /
varṇāḥ samāso racanā teṣāṃ vyañjakatāmitāḥ // MKpr-K_73 //


ke kasya ityāha

murdhni vargāntyagāḥ sparśā aṭavargā raṇau laghū /
āvṛttirmadhyavṛttirvā mādhurye ghaṭanā tathā // MKpr-K_74 //


ṭaṭhaḍaḍhavarjitāḥ kādayo māntāḥ śirasi nijavargāntyayuktāḥ tathā rephaṇakārau hrasvāntaritāviti varṇāḥ samāsābhāvo madhyamaḥ samāso veti samāsaḥ tathā mādhuryavatī padāntarayogena racanā mādhuryasya vyañjikā // udāharaṇam

     {anaṅgaraṅgapratiaṃ tadaṅgaṃ
          bhaṅgībhraṅgīkṛtamānatāṅgyāḥ /
     kurvanti yūnāṃ sahasā yathaitāḥ
          svāntāni śāntāparacintanāni //347//74///}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 179)

yoga ādyatṛtīyāmyāmantyayo reṇa tulyayoḥ /
ṭādiḥ śaṣau vṛttidairghyaṃ gumpha uddhṛta ojasi // MKpr-K_75 //


vargaprathamatṛtīyābhyāmantyayoḥ dvitīyacaturthayoḥ repheṇa adha upari ubhayatra vā yasya kasyacit tulyayoḥ tena tasyaiva saṃbandhaḥ ṭavargo 'rthāt ṇakāravarjaḥ śakāraṣakārau dīrghasamāsaḥ vikaṭā saṃghaṭanā ojasaḥ /
udāharaṇam ----

     {mūrdhnāmuddhṛttakrṭta_ityādi //348[=159(incorr.285)]//75//}
     [mūrddhnāmudvṛttakṛttāviralagalagaladraktasaṃsaktadhārā-
          dhauteśāṅghriprasādopanatajayajagajjātamithyāmahimnām /
     kailāsollāsanecchāvyatikarapiśunotsarpidarpoddhurāṇāṃ
          doṣṇāṃ caiṣāṃ kimetat phalamiha nagarīrakṣaṇe yat prayāsaḥ //159//]
                    (Harṣa's Nāgānanda 8)

śrutimātreṇa śabdāttu yenārthapratyayo bhavet /
sādhāraṇaḥ samagrāṇāṃ sa prasādo guṇo mataḥ // MKpr-K_76 //


samagrāṇāṃ rasānāṃ saṃghaṭanānāṃ ca / udāharaṇam

     {parimlānaṃ pīnastanajaghanasaṃgādubhayatas-
          tanormadhyasyāntaḥ parimilanamaprāpya haritam /
     idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ
          kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpatraśayanam //349//76//}
                    (Kālidāsa's Raghuvaṃśa 2.12)

yadyapi guṇaparatantrāḥ saṃghaṭanādayastathāpi

vaktṛvācyaprabandhānāmaucityena kvacitkvacit /
racanāvṛttivarṇānāmanyathātvamapīṣyate // MKpr-K_77 //


kvacidvācyaprabandhānapekṣayā vaktraucityādeva racanādayaḥ / yathā

     {manthāyastārṇavāmbhaḥplutakuharacalanmandaradhvānadhīraḥ
          koṇāghāteṣu garjatpralayaghanaghaṭānyonyasaṃghaṭṭacaṇḍaḥ /
     kṛṣ.ṇākrodhāgradūtaḥ kurukulanidhanotpātanirghātavātaḥ
          kenāsmatsiṃhanādapratirasitasakho dundubhistāḍitosau //350//}
                    (Bhaṭṭanārāyaṇa's Veṇīsaṃhāra 1.22)

atra hi na vācyaṃ krodhādivyañjakam / abhineyārthaṃ ca ca kāvyamiti tatpratikūlā uddhatā racanādayaḥ / vaktā cātra bhīmasenaḥ //
kvacidvaktṛprabandhānapekṣayā vācyaucityādeva racanādayaḥ //
yathā

     {prauḍhacchedānurūpocchalanarayabhavatsaiṃhikeyopaghāta-
          trāsākṛṣṭāśvatiryagvalitaravirathenāruṇenekṣyamāṇam /
     kurvat kākutsthavīryastutimiva marutāṃ kandharārandhrabhājāṃ
          bhāṅkārairbhīmametannipatati viyataḥ kumbhakarṇottamāṅgam //351//}
                    (Govindaṭhakkura's Kāvyapradīpa)

kvacidvaktṛvācyānapekṣāḥ prabandhocitā eva te //
tathāhi ----
ākhyāyikāyāṃ śṛṅgāre 'pi na masṛṇavarṇādayaḥ / kathāyāṃ raudre 'pi nātyantamuddhatāḥ / nāṭakādau raudre 'pi na dīrghasamāsādayaḥ //
evamanyadapuaucityamanusartavyam //77//

iti kāvyaprakāśe guṇālaṅkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ //8//

=======================================================

atha navama ullāsaḥ

guṇavivecane kṛte 'laṅkārāḥ prāptāvasarāḥ iti saṃprati śabdālaṅkārānāha ----

yaduktamanyathā vākyamanyathānyena yojyate /
śleṣeṇa kākvā vā jñeyā sā vaktroktistathā dvidhā // MKpr-K_78 //


tatheti śleṣavakroktiḥ kākuvakroktiśca / tara padabhaṅgaśleṣeṇa yathā

     {nārīṇāmanukūlamācarasi cejjānāsi kaścetano
          vāmānāṃ priyamādadhāti hitakṛnnaivābalānāṃ bhavān /
     yuktaṃ kiṃ hitakartanaṃ nanu balābhāvaprasiddhātmanaḥ
          sāmarthyaṃ bhavataḥ purandaramatacchedaṃ vidhātuṃ kutaḥ //352//}
                    (Govindaṭhakkura's Kāvyapradīpa)

abhaṅgaśleṣeṇa yathā

     {aho kenedṛśī buddhirdāruṇā tava nirmitā /
     triguṇā śrūyate buddhirna tu dārumayī kvacit //353//}
                    (Ruyyaka's Alaṅkārasarvasva)

kākvā yathā

     {gurujanaparatantratayā dūrataraṃ deśamudyato gantum /
     alikulakokilalalite naiṣyati sakhi surabhisamaye 'sau //354//78//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 191)

varṇasāmyamanuprāsaś ...

svaravaisādṛśye 'pi vyañjanasadṛśatvaṃ varṇasāmyam / rasādyanugataḥ prakṛṣṭo nyāso 'nuprāsaḥ //

... chekavṛttigato dvidhā /

chekāḥ vidagdhāḥ / vṛttirniyatavarṇagato rasaviṣayo vyāpāraḥ / gata iti chekānuprāso vṛttyanuprāsaśca //
kiṃ tayoḥ svarūpam ityāha ----

so 'nekasya sakṛtpūrvaḥ ...

anekasya arthāt vyañjanasya sakṛdekavāraṃ sādṛśyaṃ chekānuprāsaḥ / udāharaṇam

     {tato 'ruṇaparispandamandīkṛtavapuḥ śaśī /
     dadhre kāmaparikṣāmakāminīgaṇḍapāṇḍutām //355//}
                    (Kuntaka's Vakroktijīvita 1.19)

... ekasyāpyasakṛtparaḥ // MKpr-K_79 //

ekasya apiśabdādanekasya vyañjanasya dvirbahukṛtvo vā sādṛśyaṃ vṛttyanuprāsaḥ //79//
tatra

mādhuryavyñjakairvarṇairupanāgarikocyate /
ojaḥprakāśakaistaistu paruṣā ...


ubhayatrāpi prāgudāhṛtam /

... komalā paraiḥ // MKpr-K_80 //

paraiḥ śeṣaiḥ / tāmeva kecit grāmyeti vadanti / udāharaṇam

     {apasārasya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
     alamalamāli mṛṇākairiti vadati divāniśaṃ bālā //356[=341]//}
                    (Dāmodaragupta's Kuṭṭanīmata 102)
//80//

keṣāṃcidetā vaidarbhīpramukhā rītayo matāḥ /

etāstisro vṛttayaḥ vāmānādīnāṃ mate vaidarbhīgauḍīpāñcālyākhyā rītayo matāḥ //

śābdastu lāṭānuprāso bhede tātparyamātrataḥ // MKpr-K_81 //

śabdagato 'nuprāsaḥ śabdārthayorabhede 'pyanvayamātrabhedāt lāṭajanavallabhatvācca lāṭānuprāsaḥ / eṣa padānuprāsa ityanye //81//

padānāṃ saḥ ...

sa iti lāṭānuprāsaḥ / udāharaṇam

     {yasya na savidhe dayitā davadahanastuhinadīdhitistasya /
     yasya ca savidhe dayitā davadahanastuhinadīdhitistasya //357//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 161)

... padasyāpi ...

apiśabdena sa iti samuccīyate / udāharaṇam

     {vadanaṃ varavarṇinyāstasyāḥ satyaṃ sudhākaraḥ /
     sudhākaraḥ kva nu punaḥ kalaṅkavikalo bhavet //358//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 194)

... vṛttāvanyatra tatra vā /
nāmnaḥ sa vṛttyavṛttyośca ...


ekasmin samāse bhinne vā samāse samāsāsamāsayorvā nāmnaḥ prātipadikasya na tu padasya sārūpyam / udāharaṇam

     {sitakarakararuciravibhā vibhākarākāra dharaṇidhara kīrtiḥ /
     pauruṣakamalā kamalā sāpi tavaivāsti nānyasya //359 [=314]//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 195)

... tadevaṃ pañcadhā mataḥ // MKpr-K_82 //

arthe satyarthabhinnānāṃ varṇānāṃ sā punaḥ śrutiḥ /
yamakaṃ ...


samarasamaraso 'yamityādāvekeṣāmarthavattve anyeṣāmanarthakatve bhinnārthānāmiti na yujyate vaktum iti arthe satītyuktam / seti sarorasa ityādivailakṣaṇyena tenaiva krameṇa sthitā /

... pādatadbhāgavṛtti tadyātyanekatām // MKpr-K_83 //

prathamo dvitīyādau dvitīyastṛtīyādau tṛtīyaścaturthe prathamastriṣvapīti sapta / prathamo dvitīye tṛtīyaścaturthe prathamaścaturthe dvitīyastṛtīye, iti dve / tadevaṃ pādajaṃ navabhedam / ardhāvṛttiḥ ślokāvṛttiśceti dve /

dvidhā vibhakte pāde prathamādipādādibhāgaḥ pūrvavat dvitīyādipādādibhāgeṣu antabhāgo 'nantabhāgeṣviti viṃśatirbhedāḥ ślokāntare hi nāsau bhāgāvṛttiḥ / trikhaṇḍe triṃśat catuḥkhaṇḍe catvāriṃśat /

prathamapādādigatāntyārghādibhāgo dvitīyapādādigate ādyārdhādibhāge yamyate ityādyanvarthatānusaraṇenānekabhedam / antādikam / ādyantikam / tatsamucchayaḥ / madhyādikam / ādimadhyam / antamadhyam / madhyñtikam / teṣāṃ samuccayaḥ / tathā tasminneva pāde
ādyādibhāgānāṃ madhyādibhāge aniyate ca sthāne āvṛttiriti prabhūtatamabhedam / tadetatkāvyāntargaḍubhūtam iti nāsya bhedalakṣaṇaṃ kṛtam / diṅmātramudāhriyate /

     {sannārībharaṇomāyamārādhya vidhuśekharam /
     sannārībharaṇomāyastatastvaṃ pṛthivīṃ jaya //360//}
                    (Rudraṭa's Kāvyālaṅkāra 10.27)

     {vināyameno nayatāsukhādinā vinā yamenonayatā sukhādinā /
     mahājanodīyata mānasādaraṃ mahājanodī yatamānasādaram //361//}
                    (Rudraṭa's Kāvyālaṅkāra 3.5)

     {sa tvārambharatovaśyamabalaṃ vitatāravam /
     sarvadā raṇamānaiṣīdavānalasamasthitaḥ //362//}
                    (Rudraṭa's Kāvyālaṅkāra 3.18)

     {sattvārambharatovaśyamavalambitatāravam /
     sarvadāraṇamānaiṣī davānalasamasthitaḥ //363//}
                    (Rudraṭa's Kāvyālaṅkāra3-19)

     {anantamahimavyāptaviśvāṃ vedhā na veda yām /
     yā ca māteva bhajate praṇate mānave dayām //364//}
                    (Ānandavardhana's Deviśataka 1)

     {yadānato 'yadā nato nayātyayaṃ na yātyayam /
     śivehitāṃ śive hitāṃ smarāmitāṃ smarāmi tām //365//}
                    (Ānandavardhana's Deviśataka 49)

     {sarasvati prasādaṃ me sthitiṃ cittasarasvati /
     sara svati kuru kṣetrakurukṣetrasarasvati //366//}
                    (Ānandavardhana's Devīśataka 50)

     {sasāra sākaṃ darpaṇe kandarpeṇa sasārasā /
     śarannavānā bibhrāṇā nāvibhrāṇā śarannavā //367//}
                    (Rudraṭa's Kāvyālaṅkāra 3.35)

     {madhuparājiparājitamānījanamanaḥsumanaḥsurabhi śriyam /
     abhṛta vāritavārijaviplavaṃ sphuṭitatāmratatāmravaṇaṃ jagat //368//}
                    (Ratnākara's Haravijaya 3.57)

evaṃ vaicitryasahasraiḥ sthitamanyadunneyam //83//

vācyabhedena bhinnā tad yugapadbhāṣaṇaspṛśaḥ /
śliṣyanti śabdāḥ śleṣo 'sāvakṣarādibhiraṣṭadhā // MKpr-K_84 //


{arthabhedena śabdabhedaḥ} iti darśane {kāvyamārge svaro na gaṇyate} iti ca naye vācyabhedena bhinnā api śabdā yat yugapaduccāraṇena śliṣyanti bhinnaṃ svarūpamapahnuvate sa śleṣaḥ /
sa ca varṇapadaliṅgabhāṣāprakṛtipratyayavibhaktivacanñanāṃ bhedādaṣṭadhā / krameṇodāharaṇam ----

[(1) varṇa]

     {alaṅkāraḥ śaṅkākaranarakapālaṃ parijano
          viśīrṇāṅgo bhṛṅgī avsu ca vṛṣa eko bahuvayāḥ /
     avastheyaṃ sthāṇor'pi bhavati sarvāmaraguror-
          vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī //369//}
                    (Subhāṣitaratnākara 1344)

[(2) pada]

     {pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva /
     vilasatkareṇugahanaṃ saṃprati samamāvayoḥ sadanam //370[=306]//}
                    (Govindaṭhakkura's Kāvyapradīpa)

[(3) liṅga, (8) vacana]

     {bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī
          dhyānālambanatāṃ samādhiniratairnītehitaprāptaye /
     lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśostanvatī
          yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanurvā hareḥ //371//}
                    (Vallabhadeva's Subhāṣitāvali)

eṣa vacanaśleṣo 'pi /

[(4) bhāṣā]

     {mahadesurasaṃdhamme tamavasamāsaṃgamāgamāharaṇe /
     harabahusaraṇaṃ taṃ cittamohamavasara_ume sahasā //372//}
     [mama dehi rasaṃ dharme tamoaśām āśāṃ gamāgamāt hara naḥ /
     haravadhu śaraṇaṃ tvaṃ cittamoho 'pasaratu me sahasā //]
                    (Hāla's Gāthāsaptaśatī 991 ; Ānandavardhana's Deviśataka)

[(5) prakṛti]

     {ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
     sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ //373//}
                    (Govindaṭhakkura's Kāvyapradīpa)

[(6) pratyaya]

     {rajaniramaṇamauleḥ pādapadmāvaloka-
          kṣaṇasamayaparāptāpūrvasaṃsahasram /
     pramathanivahamadhye jātucittvatprasādād
          ahamucitaruciḥ syānnanditā sā tathā me //374//}

[(7) vibhakti]

     {sarvasvaṃ hara sarvasya tvaṃ bhavacchedatatparaḥ /
     nayopakārasāṃmukhyamāyāsi tanuvartanam //375//84//}
                    (Govindaṭhakkura's Kāvyapradīpa)

bhedābhāvātprakṛtyāderbhedo 'pi navamo bhavet /

navamopītyapirbhinnakramaḥ / udāharaṇam ----

     {yosakṛtparagotrāṇāṃ pakṣacchedakṣaṇakṣamaḥ /
     śatakoṭidatāṃ bibhradcibudhendraḥ sa rājate //376//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 201)

atra prakaraṇādiniyamābhāvāt dvāvapyarthau vācyau //

nanu svaritādiguṇabhedād bhinnaprayatnoccāryāṇāṃ tadabhāvādabhinnaprayatnoccāryāṇāṃ ca śabdānāṃ bandhe 'laṅkārāntarapratibhotpattihetuḥ śabdaśleṣo 'rthaśleṣaśceti dvividho 'pyarthālaṅkāramadhye parigaṇito 'nyairiti kathamayaṃ śabdālaṅkāraḥ /

ucyate ---- iha doṣaguṇālaṅkārāṇāṃ śabdārthagatatvena yo vibhāgaḥ saḥ anvayavyatirekābhyāmeva vyavatiṣṭhate / tathāhi ---- kaṣṭavādigāḍhatvādyanuprāsādayaḥ vyarthatvādiprauḍhyādyupamādayastadbhāvatadabhāvānuvidhāyitvādeva śabdārthagatatvena vyavasthāpyante /

svayaṃ ca pallavātāmrabhāsvatkaravirājitā / ityabhaṅgaḥ
     {prabhātasaṃdhyevāsvāpaphalalubdhehitapradā //377//}
iti sabhaṅgaḥ iti dvāvapi śabdaikasamāśrayāviti dvayorapi śabdaśleṣatvamupapannaṃ
na tvādyasyārthaśleṣatvam / arthaśleṣasya tu sa viṣayaḥ yatra śabdaparivartane 'pi na śleṣatvakhaṇḍanā / yathā

     {stokenonnatimāyāti stokenāyātyadhogatim /
     aho susadṛśī vṛttistulākoṭeḥ khalasya ca //378//}
                    (Kālidāsa's Pañcastavī 1.150)

na cāyamupamāpratibhotpattihetuḥ śleṣaḥ api tu śleṣapratibhotpattiheturupamā / tathāpi ---- yathā
{kamalamiva mukhaṃ manojñametatkacatitarām} ityādau guṇasāmye kriyāsāmye ubhayasāmye vā upamā / tathā 'sakalakalaṃ purametajjātaṃ saṃprati sudhāṃśubimbamiva'; ityādau śabdamātrasāmye 'pi sā yuktaiva / tathā hyuktaṃ rudraṭena

     {sphuṭamarthālaṅkārāvetāvupamāsamuccayau kiṃ tu /
     āśritya śabdamātraṃ sśmānyamihāpi saṃbhavataḥ //} iti /
                    (Rudraṭa, Kāvyālaṅkāra)

na ca {kamalamiva mukham} ityādiḥ sādhāraṇadharmaprayogaśūnya upamāviṣaya iti vaktaṃ yuktaṃ pūrṇopamāyā nirviṣayatvāpatteḥ //

     {deva tvameva pātālamāśānāṃ tvaṃ nibandhanam /
     tvaṃ cāmaramarudbhūmireko lokatrayātmakaḥ //379//}

ityādiḥ śleṣasya copamādyalaṅkāraviviktosti viṣaya iti / dvayoryoge saṃkara eva / upapattiparyālocane tu upamāyā evāyaṃ yukto viṣayaḥ / anyathā viṣayāpahāra eva pūrṇopamāyāḥ syāt /
na ca 'abindusundarī nityaṃ galallāvaṇyabindukā'; ityādau virodhapratibhotpattihetuḥ śleṣaḥ api tu śleṣapratibhotpattiheturvirodhaḥ / na hyatrārthadvayapratipādakaḥ śabdaśleṣaḥ dvitīyārthasya pratibhātamātrasya prarohābhāvāt / na ca virodhābhāsa iva virodhaḥ śleṣābhāsaḥ śleṣaḥ /
tadevamādiṣu vākyeṣu śleṣapratibhotpattiheturalaṅkārāntarameva / tathā ca

     { sadvaṃśamuktāmaṇiḥ //380//}
                    (Rudraṭa's Kāvyālaṅkāra 10.27)

     {nālpaḥ kaviriva svalpaśloko deva mahān bhavān //381//}

     {anurāgavatī saṃdhyā divasastatpuraḥsaraḥ /
     aho daivagatiścitrā tathāpi na samāgamaḥ //382//}
                    (Ānandavardana's dhvanyāloka 1.9)

     {ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ /
     yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai //383//}
                    (Govindaṭhakkura's Kāvyapradīpa)

ityādāvekadeśavivartirūpakaśleṣavyatirekasamāsoktivirodhatvamucitaṃ na tu śleṣatvam //
śabdaśleṣa iti cocyate arthālaṅkāramadhye ca lakṣyate iti ko 'yaṃ nayaḥ / kiṃ ca caicitryamalaṅkāra iti ya eva kavipratibhāsaṃrambhagocarastatreva vicitratā iti saivālaṅkārabhūmiḥ / arthamukhaprekṣitvameteṣāṃ śabdānāmiti cet anuprāsādīnāmapi tathaiveti te 'pyarthālaṅkārāḥ kiṃ nocyante / rasādivyañjakasvarūpavācyaviśeṣasavyapekṣatve 'pi hyanuprāsādīnām
alaṅkāratā / śabdaguṇadoṣāṇāmapyarthāpekṣayaiva guṇadoṣatā / arthaguṇadoṣālaṅkārāṇāṃ śabdāpekṣayaiva vyavasthitiriti te 'pi śabdagatatvenocyantām / {vidhau vakre mūrdhni} ityādau ca varṇādiśleṣe ekaprayatnoccāryatve 'rthaśleṣatvaṃ śabdabhede 'pi prasajyatāmityevamādi svayaṃ
vicāryam //

taccitraṃ yatra varṇānāṃ khaḍgādyākṛtihetutā // MKpr-K_85 //

saṃniveśaviśeṣeṇa yatra nyastā varṇāḥ khaḍgamurajapadmādyākāramullāsayanti taccitraṃ kāvyam / kaṣṭaṃ kāvyametaditi diṅmātraṃ pradarśyate / udāharaṇam ----

     {mārāriśakrarāmebhamukhairāsāraraṃhasā /
     sārārabdhastavā nityaṃ tadārtiharaṇakṣamā //384//}
                    (Rudraṭa's Kāvyālaṅkāra 5.6)

     {mātā natānāṃ saṃghaṭṭaḥśriyāṃ bādhitasaṃbhramā /
     mānyātha sīmā rāmāṇāṃ śaṃ me diśyādumādimā //385//}
                    (Rudraṭa's Kāvyālaṅkāra 5.7)
                    (khaṅgabandhaḥ)

     {saralā bahulārambhataralālibalāravā /
     vāralābahulāmandakaralābahulāmalā //386//}
                    (Rudraṭa's Kāvyālaṅkāra 5.19)
                    (murajabandhaḥ)

     {bhāsate pratibhāsāra rasābhātāhatāvibhā /
     bhāvitātmā śubhā vāde devābhā bata te sabhā //387//}
                    (Ruyyaka's Alaṅkārasarvasva)
                    (padmabandhaḥ)

     {rasāsāra rasā sārasāyatākṣakṣatāyasā /
     sātāvāta tavātāsā rakṣatastvastvatakṣara //388//}
                    (Rudraṭa's Kāvyālaṅkāra 3.399)
                    (sarvatobhadram)

saṃbhavino 'pyanye prabhedāḥ śaktimātraprakāśakā na tu kāvyarūpatāṃ dadhatīti na pradarśyante //85//

punarektavadābhāso vibhinnākāraśabdagā /
ekārthateva ...


bhinnarūpasārthakānarthakaśabdaniṣṭhamekārthatvena mukhe bhāsanaṃ punaruktavadābhāsaḥ / sa ca

... śabdasya ...

sabhaṅgābhaṅgarūpakevalaśabdaniṣṭhaḥ / udāharaṇam ----

     {arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ /
     bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ //389//}
                    (Udbhaṭa's Kāvyālaṅkārasārasaṅgraha 1)


     {cakāsatyaṅganārāmāḥ kautukānandahetavaḥ /
     tasya rājñaḥ sumanaso vibudhāḥ pārśvavartinaḥ //390//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 207)

... tathā śabdārthayorayam // MKpr-K_86 //

udāharaṇam ----

     {tanuvapurajaghanyo 'sau karikuñjararudhiraraktakharanakharaḥ /
     tejodhāma mahaḥpṛthumanasāmindro harirjiṣṇuḥ //391//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atraikasmin pade parivartite nālaṅkāra iti śabdāśrayaḥ aparasmiṃstu parivartite 'pi sa na hīyate ityarthaniṣṭha ityubhayālaṅkāro 'yam //86//

iti kāvyaprakāśe śabdālaṅkāranirṇayo nāma navama ullāsaḥ //

=========================================================

atha daśama ullāsaḥ

arthālaṅkārānāha

sādharmyamupamā bhede ...

upamānopameyayoreva na tu kāryakāraṇādikayoḥ sādharmyaṃ bhavatīti tayoreva samānena dharmeṇa saṃbandha upamā /

... pūrṇā luptā ca ...

upamānopameyasādhāraṇadharmopamāpratipādakānāmupādāne pūrṇā / ekasya dvayostrayāṇāṃ vā lope luptā //

... sāgrimā /

śrautyārthī ca bhavedvākye samāse taddhite tathā // MKpr-K_87 //

agrimā pūrṇā /
yathevādiśabdā yatparāstasyaivopamānatāpratītiriti yadyapyupamānaviśeṣaṇānyete tathāpi śabdaśaktimahimnā śrutyaiva ṣaṣṭhīvat saṃbandhaṃ pratipādayantīti tatsadbhāve śrautī upamā /
tathaiva {tatra tasyeva} ityanenevārthe vihitasya vaterupādāne //

{tena tulyaṃ mukham} ityādāvupameye eva {tattulyamasya} ityādau copamāne eva {idaṃ ca tacca tulyam} ityubhayatrāpi tulyādiśabdānāṃ viśrāntiriti sāmyaparyālocanayā tulyatāpratītiriti sādharmyasyārthatvāttulyādiśandopādāne ārthī tadvat 'tena tulyaṃ kriyā cedvatiḥ'; ityanena
vihitasya vateḥ sthitau /

{ivena nityasamāso vibhaktyapolaḥ pūrvapadakṛtisvaratvaṃ ca} iti nityasamāse ivaśabdayoge samāsagā // krameṇodāharaṇam ----

     {svapne 'pi samareṣu tvāṃ vijayaśrīrna muñchati /
     prabhāvaprabhavaṃ kāntaṃ svādhīnapatikā yathā //392//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {cakitahariṇalolalocanāyāḥ krudhi taruṇāruṇatārahārikānti /
     sarasijamidamānanaṃ ca tasyāḥ samamiti cetasi saṃmadaṃ vidhatte //393//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 211)

     {atyāyatairniyamakāribhiruddhatānāṃ
          divyaiḥ prabhābhiranapāyamayairupāyaiḥ /
     śaurirbhujairiva caturbhiradaḥ sadā yo
          lakṣmīvilāsabhavanairbhuvanaṃ babhāra //394//}
                    (Śivasvāmin's Kapphinābhyudaya 1.39)

     {avitathamanorathapathaprathaneṣu praguṇa garimagītaśrīḥ /
     suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvaro na kasya //395//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {gāmbhīryagarimā tasya satyaṅgaṅgābhujaṅgavat /
     durālokaḥ sa samare nidāghāmbararatnavat //396//}
                    (Govindaṭhakkura's Kāvyapradīpa)

svādhīnapatikā kāntaṃ bhajamānā yathāṃ lokottaracamatkārabhūḥ tathā jayaśrīstvadāsevanenetyādinā pratīyamānena vinā yadyapi noktervaicitryam / vaicitryaṃ cālaṅkāraḥ / tathāpi na dhvaniguṇībhūtavyaṅgyavyavahāraḥ / na khalu vyaṅgyasaṃsparśaparāmarśādatra cārutāpratītiḥ / api tu vācya vaicityapratibhāsādeva //
rasādistu vyaṅgyor'rthālaṅkārāntaraṃ ca sarvatrāvyabhicārītyagaṇayitvaiva tadalaṅkārā udāhṛtāḥ / tadrahitatvena tu udāhriyamāṇā virasatāmāvahantīti pūrvāparaciruddhābhidhānamiti na codanīyam //87//

tadvad dharmasya lope syānna śrautī taddhite punaḥ /

dharmaḥ sādhāraṇaḥ / taddhite kalpavādau tvārthyeva // tena pañca //
udāharaṇam ----

     {dhanyasyānanyasāmānyasaujanyotkarṣaśālinaḥ /
     karaṇīyaṃ vacaścetaḥ satyaṃ tasyāmṛtaṃ yathā //397//}
                    (Govindaṭhakkura's Kāvyapradīpa)


     {ākṛṣṭakaravālo 'sau saṃparāye paribhraman /
     pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ //398//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {karavāla ivācārastasya vāgamṛtopamā /
     viṣakalpaṃ mano vetsi yadi jīvasi tatsakhe //399//}
                    (Govindaṭhakkura's Kāvyapradīpa)

upamānānupādāne vākyagātha samāsagā // MKpr-K_88 //

     {sa_alakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa /
     dīsa_i aha vā ṇisamma_i sarisaṃ aṃsaṃsametteṇa //400//}
     [sakalakaraṇaparaciśrāmaśrīvitaraṇaṃ na sarasakāvyasya /
     dṛśyate 'tha vā niśamyate sadṛśamaṃśāṃśamātreṇa //]
                    (Hāla's Gāthāsaptaśatī 995)

kavvassetryatra kavvasamamiti sarisamityatra ca ṇūṇamiti pāṭhe eṣaiva samāsagā //88//

vāderlope samāse sā karmādhārakyaci kyaṅi /
karmakartrorṇamuli ...


vāśabdaḥ upamādyotaka iti / vāderupamāpratipādakasya lope ṣaṭ samāsena karnṇo 'dhikaraṇāccotpannena kyacā kartuḥ kyaṅā karmakartrorupapadayorṇamulā ca bhavet //
udāharaṇam ----

     {tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā /
     netrānandena candreṇa māhendrī digalaṅkṛtā //401//}
                    (Mahābhārata dro.[184-46])

tathā

     {asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ /
     pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśaneyamāsīt //402//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {pauraṃ sutīyati janaṃ samarāntaresā-
          vantaḥpurīyati vicitracaritracuñcuḥ /
     nārīyate samarasīmni kṛpāṇapāṇer
          ālokya tasya caritāni sapatnasenā //403//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 217)

     {mṛdhe nidāghagharmāṃśudarśaṃ paśyanti taṃ pare /
     sa punaḥ pārthasaṃcāraṃ saṃcaratyavanīpatiḥ //404//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 218)

... etaddvilope kvipsamāsagā // MKpr-K_89 //

etayordhrmavādyoḥ / udāharaṇam ----

     {savitā vidhavati vidhurapi savitarati tathā dinanti yāminyaḥ /
     yāminayanti dināni ca sukhaduḥkhavaśīkṛte manasi //405//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 219)

     {paripanthimanojyaśatairapi durākramaḥ /
     saṃparāyapravṛttausau rājate rājakuñjaraḥ //406//}
                    (Govindaṭhakkura's Kāvyapradīpa)

//89//

dharmopamānayorlope vṛttau vākye ca dṛśyate /

     {ṭuṭuṇṇanto marihisi kaṇṭaakaliāiṃ keaivaṇāiṃ /
     mālaikusumasaricchaṃ bhamara bhamanto ṇa pāvihisi //407//}
     [ṭuṇṭuṇāyamāno mariṣyasi kaṇṭakakalitāni ketakīvanāni /
     mālatīkusumasadṛkṣaṃ bhramara bhraman na prāpsyasi //]
                    (Hāla's Gāthāsaptaśatī 979 ; Abhinavagupta's Dhvanyālokalocana)

kusumeṇa samamiti pāṭhe vākyagā /

kyaci vādyupameyāse ...

āse nirāse /

     {arātivikramālokavikasvaravilocanaḥ /
     kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati //408//}
                    (Govindaṭhakkura's Kāvyapradīpa)
atrātmā upameyaḥ /

... trilope ca samāsagā // MKpr-K_90 //

trayāṇāṃ vādidharmopamānānām / udāharaṇam ----

     {taruṇamani kṛtāvalokanā lalitavilāsavitīrṇavigrahā /
     smaraśaravisarācitāntarā mṛganayanā harate munermanaḥ //409//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra saptamyupamānetyādinā yadā samāsalopau bhavataḥ / tadedamudāharaṇam //

krūrasyācārasyāyaḥśūlatayādhyavasāyād ayaḥśūlenānvicchati {āyaḥśūlikaḥ} ityatiśayoktirna tu krūrācāropameyataikṣṇyadharmavādīnāṃ lope trilope 'yamupamā /
evamekonaviṃśatirluptāḥ pūrṇābhiḥ saha pañcaviṃśatiḥ //

     {anayeneva rājyaśrīrdainyeneva manasvitā /
     mamlau sātha viṣādena padminīva himāmbhasā //410//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 222)

ityabhinne sādhāraṇe dharme //

     {jyotsneva nayanānandaḥ sureva madakāraṇam /
     prabhuteva samākṛṣṭasarvalokā nitambinī //411//}
                    (Govindaṭhakkura's Kāvyapradīpa)

ity bhinne ca tasmin ekasyaiva bahūpamānopādāne mālopamā /
yathottaramupameyasyopamānatve pūrvavadabhinnadharmatve

     {anavaratakanakavitaraṇajalalavabhṛtakarataraṅgitārthitateḥ /
     bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā //412//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {matiriva mūrtirmadhurā mūrtiriva sabhā prabhāvacitā /
     tasya sabheva jayaśrīḥ śakyā jetuṃ nṛpasya na pareṣām //413//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 223)

ityādikā raśanopamā ca na lakṣitā evaṃvidhavaicitryasahasrasaṃbhavāt
uktabhedānatikramācca //90//

upamānopameyatve ekasyaivaikavākyage /
ananvayaḥ ...


upamānāntarasaṃbandhābhāvo 'nanvayaḥ / udāharaṇam ----

     {na kevalaṃ bhāti nitāntakāntirnitambanī saiva nitambinīva /
     yāvadvilāsāyudhalāsyavāsāste tadvilāsā iva tadvilāsāḥ //414//}
                    (Govindaṭhakkura's Kāvyapradīpa)

... viparyāsa upameyopamā tayoḥ // MKpr-K_91 //

tayoḥ upamānopameyayoḥ / parivṛttiḥ arthāt vākyadvaye / itaropamānavyavacchedaparā upameyenopamā iti upameyopamā / udāharaṇam ----

     {kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
     dharaṇīva dhṛtirdhṛtiriva dharaṇī satataṃ vibhāti bata yasya //415//
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 225)

//91//

saṃbhāvanamathotprekṣā prakṛtasya samena yat /

samena upamānena / udāharaṇam ----

     {unmeṣaṃ yo mama na sahate jātivairī niśāyām
          indorindīvaradaladṛśā tasya saundaryadarpaḥ /
     nītiḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣāl
          lagnā manye lalitatanu te pādayoḥ padmalakṣmīḥ //416//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ /
     asatpuruṣaseveva dṛṣṭirviphalatāṃ gatā //417//}
                    (Śūdraka's Mṛcchakaṭikā 1.32)

ityādau vyāpanādi lepanādirūpatayā saṃbhāvitam //

sasaṃdehastu bhedoktau tadanuktau ca saṃśayaḥ // MKpr-K_92 //

bhedoktau yathā

     {ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ
          kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
     kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti ciraṃ
          samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ //418//}
                    (Ruyyaka's Alaṅkārasarvasva)

bhedoktāvityanena na kevalamayaṃ niścayagarbho yāvanniścayānto 'pi saṃdehaḥ svīkrṭaḥ /
yathā

     {induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam /
     lalitasavilāsavacanairmukhamiti hariṇākṣi niścitaṃ parataḥ //419//}
                    (Ruyyaka's Alaṅkārasarvasva)

kiṃ tu niścayagarbha iva nātra niścayaḥ pratīyamāna iti upekṣito
bhaṭṭodbhaṭena / tadanuktau yathā

     {asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ
          śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
     vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo
          nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ //420//}
                    (Kālidāsa's Vikramorvaśīya 1.8)
//92//

tadrūpakamabhedo ya upamānopameyayoḥ /

atisāmyād anapahnutabhedayoḥ abhedaḥ /

samastavastuciṣyaṃ śrautā āropitā yadā // MKpr-K_93 //

āropaviṣayā iva āropyamāṇāḥ yadā śabdopāttāḥ tadā samastāni vastūni viṣayosyeti samastavastuviṣayam / āropitā iti bahuvacanamavivakṣitam / yathā

     {jyotsnābhasmacchuraṇadhavalā bibhratī tārakāsthī-
          nyantardhānavyasanarasikā rātrikāpālikīyam /
     dvīpād dvīpaṃ bhramati dadhatī candramudrākapāle
          nyastaṃ siddhāñjanaparimalaṃ lāñchanasyacchalena //421//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra pādatraye, antardhānavyasanarasikatvamāropitadharma eveti rūpakaparigrahe sādhakamastītitatsaṃkarāśaṅkā na kāryā //93//

śrautā ārthaśca te yasminnekadeśavivarti tat /

kevidāropyamāṇāḥ śabdo 'pāttāḥ kecidarthasāmarthyādavaseyāḥ ityekadeśavivartanāt ekadeśavivarti / yathā

     {jassa raṇante_ura_e kare kuṇantassa maṇḍalaggala_aṃ /
     rasasaṃmuhī vi sahasā paramuhī ho_i ri_useṇā //422//}
     [yasya raṇāntaḥpure kare kurvato maṇḍalāgralatām /
     rasasaṃmukhyapi sahasā parāñmukhī bhavati ripusenā //]
                    (Hāla's Gāthāsaptaśatī 980)

atra raṇasyāntaḥpuratvamāropyamāṇaṃ śabdo 'pāttam maṇḍalāgralatāyāḥ nāyikātvam ripusenāyāśca pratināyikātvam arthasāmarthyādavasīyate iti ekadeśe viśeṣeṇa vartanādekadeśavivarti /

sāṅgametat ...

uktadvibhedaṃ sāvayavam //

... niraṅgaṃ tu śuddhaṃ ...

yathā

     {kuraṅgīvāṅgāni stimitayati gītadhvaniṣu yat
          sakhīṃ kāntodantaṃ śrutamapi punaḥ praśnayati yat /
     anidraṃ yaccāntaḥ svapiti tadaho vedmyabhinavāṃ
          pravṛtto 'syāḥ sektuṃ hṛdi manasijaḥ premalatikām //423//}
                    (Abhinavagupta's Dhvanyālokalocana ; Abhinavagupta's Abhinavabhāratī)

... mālā tu pūrvavat // MKpr-K_94 //

mālopamāyāmivaikasmin bahava āropitāḥ / yathā

     {saundaryasya taraṅgiṇī taruṇimotkarṣasya harṣodgamaḥ
          kānteḥ kārmaṇakarma narmarahasāmullāsanāvāsabhūḥ /
     vidyā vakragirāṃ vidheranavadhiprāvīṇyasākṣātkriyā
          vāṇāḥ pañcaśilīmukhasya lalanācūḍāmaṇiḥ sā priyā //424//}
                    (Govindaṭhakkura's Kāvyapradīpa)

//94//

niyatāropaṇopāyaḥ syādāropaḥ parasya yaḥ /
tatparaṃparitaṃ śliṣṭe vācake bhedabhāji vā // MKpr-K_95 //


yathā

     {vidvanmānasahaṃsa vairikamalāsaṃkocadīptadyute
          durgāmārgaṇanīlalohita samitsvīkāravaiśvānara /
     satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho
          sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ //425//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra mānasameva mānasam kamalāyāḥ saṃkoca eva kamalānāmasaṃkocaḥ durgāṇāmamārgaṇameva durgāyāḥ mārgaṇam samitāṃ svīkāra eva samidhāṃ svīkāraḥ satye pratītireva satyāmaprītiḥ vijayaḥ paraparābhava eva vijayorjunaḥ evamāropaṇanimitto haṃsāderāropaḥ /
yadyapi śabdārthālaṅkāro 'yamityuktaṃ vakṣyate ca tathāpi prasiddhyanurodhādatroktaḥ / ekadeśavivarti hīdamanyairabhidhīyate //

bhedabhāji yathā

     {ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ
          pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ /
     saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro
          rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ //426//}
                    (Mahimabhaṭṭa's Vyaktiviveka)

atra jayāderbhinnaśabdavācyasya kuñjaratvādyārope bhujasya ālānatvādyāropo yujyate /

     {alaukikamahālokaprakāśitajagattrayaḥ /
     stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān //427//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {niravadhi ca nirāśrayaṃ ca yasya sthitamanivartitakautukaprapñcam /
     prathama iha bhavān sa kūrmamūrtirjayati caturdaśalokavallikandaḥ //428//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 3,4.32)

iti ca amālārūpoakamapi paraṃparitaṃ draṣṭavyam //

     {kisalayakarairlatānāṃ karakamalaiḥ kāmināṃ mano jayati /
     nalinīnāṃ kamalamukhaiḥ mukhendubhiryoṣitāṃ madanaḥ //429//}
                    (Rudraṭa's Kāvyālaṅkāra 8.50)

ityādi raśanārūpakaṃ na vaicitryavaditi na lakṣitam //95//

prakṛtaṃ yanniṣidhyānyat sādhyate sā tvapahnutiḥ /

upameyam asatyaṃ kṛtvopamānaṃ satyatayā yat sthāpyate sā tu apahnutiḥ udāharaṇam ----

     {avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye
          kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi /
     amuṣyeyaṃ manye vigaladamṛtasyandaśiśire
          ratiśrāntā śete rajaniramaṇī gāḍhamurasi //430//}
                    (Govindaṭhakkura's Kāvyapradīpa)

itthaṃ vā

     {bata sakhi kiyadetat paśya vairaṃ smarasya
          priyavirahakṛśesmin rāgiloke tathā hi /
     upavanasahakārodbhāsibhṛṅgacchalena
          prativiśikhamanenoṭṭaṅkitaṃ kālakūṭam //431//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra hi na sabhṛṅgāṇi sahakārāṇi api tu sakālakūṭā śarā iti pratītiḥ / evaṃ vā

     {amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ
          smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
     yadaṅgāṅgāraṇāṃ prathamapiśunā nābhikuhare
          śikhā dhūmasyeyaṃ pariṇaṃmati romāvalivapuḥ //432//}
                    (Vallabhadeva's Subhāṣitāvali, Bombay Sankrit and Prakrit Series. 1558)

atra na romāvaliḥ dhūmaśikheyamiti pratipattiḥ //
evamiyaṃ bhaṅgyantarairapyūhyā //

śleṣaḥ sa vākya ekasmin yatrānekārthatā bhavet // MKpr-K_96 //

ekārthapratipādakānāmeva śabdānāṃ yatrāneko 'rthaḥ sa śleṣaḥ / udāharaṇam ----

     {udayamayate diṅmālinyaṃ nirākurutetarāṃ
          nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ /
     racayatitarāṃ svairācārapravartanakartanaṃ
          bata bata lasattejaḥpuñjo vibhāti vibhākaraḥ //433//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 237)

atrābhidhāyā aniyantraṇāt dvāvapyarkabhūpau vācyau //96//

paroktirbhedakaiḥ śliṣṭaiḥ samāsoktir ...

prakṛtārthapratipādakavākyena śliṣṭaviśeṣaṇamāhātmyāt na tu viśeṣyasya sāmarthyādapi yat aprakṛtasyārthasyābhidhānam sā samāsena saṃkṣepeṇārthadvayakathanāt samāsoktiḥ / udāharaṇam ----

     {lahiūṇa tujjha bāhupphaṃsaṃ jīe sa ko vi ullāso /
     jaalacchī tuba virahe ṇa hujjalā dubbalā ṇaṃ sā //434//}
     [labdhvā tava bāhusparśa yasyāḥ sa ko 'pyullāsaḥ /
     jayalakṣmīstava virahe na khalūjjvalā durbalā nanu sā //]
                    (Hāla's Gāthāsaptaśatī, Nirnaya Sagar Press. 428)

atra jayalakṣmīśabdasya kevalaṃ kāntāvācakatvaṃ nāsti //

... nidarśanā /
abhavanvastusaṃbandha upamāparikalpakaḥ // MKpr-K_97 //


nidarśanaṃ dṛṣṭāntakaraṇam / udāharaṇam ----

     {kva sūryaprabhāvo vaṃśaḥ kva cālpaviṣayā matiḥ /
     titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram //435//}
                    (Kālidāsa's Raghuvaṃśa1-2)

atra uḍupena sāgarataraṇamiva manmatyā sūryavaṃśavarṇanamityupamāyāṃ paryavasyati /

yathā vā

     {udayati vitatordhvaraśmirajjāvahimarucau himadhāmni yāti cāstam /
     vahati girirayaṃ vilambighaṇṭādvayaparivāritavāraṇendralīlām //436//}
                    (Māgha's Siśupālavadha, Nirnaya Sagar Press. 4.20)

atra kathmanyasya līlāmanyo vahatīti tatsadṛśīmityupamāyāṃ paryavasānam /

     {dorbhyāṃ titīrṣati taraṅgavatībhujaṅgam
          ādātumicchati kare hariṇāṅkabimbam /
     meruṃlilaṅghayiṣati dhruvameṣa deva
          yaste guṇān gaditumudyamamādadhati //437//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 241)

ityādau mālārūpāpyeṣā draṣṭavyā //97//

svasvahetvanvayasyoktiḥ kriyayaiva ca sāparā /

kriyayaiva svasvarūpasvakāraṇayoḥ saṃbandho yadavagamyate sā aparā nidarśanā / yathā

     {unnataṃ padamavāpya yo laghuhelayaiva patediti bruvan /
     śailaśekharagato dṛṣatkaṇaścārumārutadhutaḥ patatyadhaḥ //438//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 242)

atra pātakriyayā patanasya lāghave sati unnatapadaprāptirūpasya ca saṃbandhaḥ khyāpyate //

aprastutapraśaṃsā yā sā saiva prastutāśrayā // MKpr-K_98 //

aprākaraṇikasyābhidhānena prākaraṇikasyākṣepo 'prastutapraśaṃsā //98//

kārye nimitte sāmānye viśeṣe prastute sati /
tadanyasya vacastulye tulyasyeti ca pañcadhā // MKpr-K_99 //


tadanyasya kāraṇādeḥ / krameṇodāhyaṇam ----

     {yātā kiṃ na milanti sundari punaścintā tvayā matkṛte
          no kāryā nitarāṃ kṛśāsi kathayatyevaṃ sabāṣpe mayi /
     lajjāmantharatārakeṇa nipatatpītāśruṇā cakṣuṣā
          dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //439//}
                    (Amaruśataka 10)

atra prasthānātkimiti nivṛtto 'sīti kārye pṛṣṭe kāraṇamabhihitam /

     {rājanrājasutā na pāṭhayati māṃ devyo 'pi tūṣṇīṃ sthitāḥ
          kubje bhojaya māṃ kumārasacivairnādyāpi kiṃ bhujyate /
     itthaṃ nātha śukastavāribhavane muktodhvagaiḥ pañjarāc
          citrasthānavalokya śūnyavalabhāvekaikamābhāṣate //440//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra prasthānodyataṃ bhavantaṃ jñātvā sahasaiva tvadarayaḥ palāyya gatāḥ iti kāraṇe prastute kāryamuktam /

     {etattasya mukhātkiyat kamalinīpatre kaṇaṃ vāriṇo
          yanmuktāmaṇirityamaṃsta sa jaḍaḥśṛṇvanyadasmādapi /
     aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ
          kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā //441//}
                    (Bhallaṭaśataka 94)

atrāsthāne jaḍānāṃ mamatvasaṃbhāvanā bhavatīti sāmānye prastute viśeṣaḥ kathitaḥ /

     {suhṛdvadhūbāṣpajalapramārjanaṃ karoti vairapratiyātanena yaḥ /
     sa eva pūjyaḥ sa pumānsa nītimānsujīvitaṃ tasya sa bhājanaṃ śriyaḥ //442//}
                    (Udbhaṭa's Kāvyālaṅkārasārasaṅgraha)

atra 'kṛṣṇaṃ nihatya narakāsuravadhūnāṃ yadi duḥkham praśamayasi tat tvameva ślāghyaḥ'; iti viśeṣe prakṛte sāmānyamabhihitam / tuye prastute tulyābhidhāne trayaḥ prakārāḥ / śleṣaḥ samāsoktiḥ sādṛśyamātraṃ vā tulyāt tulyasya hyākṣepe hetuḥ / krameṇodāharaṇam --

     {puṃstvādapi pravicalet yadi yadyadho 'pi
          yāyād yadi praṇayane na mahānapi syāt /
     abhyuddharettadapi viśvamitīdṛśīyaṃ
          kenāpi dik orakaṭitā puruṣottamena //443//}
                    (Bhallaṭaśataka 79)

     {yeñāsyabhyuditena candra gamitaḥ klāntiṃ ravau tatra te
          yujyeta pratikartumeva na punastasyaiva pādagrahaḥ /
     kṣīṇenaitadanuṣṭhitaṃ yadi tataḥ kiṃ lajjase no manāg
          astvevaṃ jaḍadhāmatā tu bhavato yad vyomni visphūrjase //444//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {ādāya vāri paritaḥ saritāṃ mukhebhyaḥ
          kiṃ tāvadarjitamanena durarṇavena /
     kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca
          pātālakukṣikuhare viniveśitaṃ ca //445//}
                    (Govindaṭhakkura's Kāvyapradīpa)

iyaṃ ca kācit vācye pratīyamānārthānadhyāropeṇaiva bhavati / yathā

     {abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ
          potopāyā iha hi bahavo laṅghane 'pi kṣamante /
     āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ
          ko nāma syādavaṭakuharālokane 'pyasya kalpaḥ //446//}
                    (Govindaṭhakkura's Kāvyapradīpa)

kvacidadhyāropeṇaiva / yathā

     {kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ
          vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate /
     vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate
          na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me//447//}
                    (Abhinavagupta's Dhvanyālokalocana 3.51)

kvacidaṃśeṣvadhyāropeṇa / yathā

     {so 'pūrvo rasanāviparyayavidhiḥ tat karṇayoścāpalaṃ
          dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
     sarvaṃ vismṛtavānasi bhramara he yadvāraṇo 'dyāpyasau
          antaḥśūnyakaro niṣevyata iti bhrātaḥ ka eṣa grahaḥ //448//}
                    (Bhallaṭaśataka 18)

atra rasanāvaparyāsaḥ śūnyakartvaṃ ca bhramarasyāsevane na hetuḥ karṇacāpalaṃ tu hetuḥ madaḥ pratyuta sevate nimittam //99//

nigīryādhyavasānaṃ tu prakṛtasya pareṇa yat /
prastutasya yadanyatvaṃ yadyarthoktau ca kalpanam // MKpr-K_100 //


kāryakāraṇayoryaśca paurvāparyaviparyayaḥ /
vijñeyātiśayoktiḥ sā ...


upamānenāntarnigīrṇasyopameyasya yadadhyavasānaṃ saikā / yathā

     {kamalamanambhasi kamale ca kubalaye tāni kanakalatikāyām /
     sā ca sukumārasubhagetyutpātaparaṃparā keyam //449//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra mukhādi kamalādirūpatayādhyavasitam / yacca tadevānyatvenādhyavasīyate sā aparā / yathā

     {aṇṇaṃ laḍahattaṇa_aṃ aṇṇā vi_a kā vi vattaṇacchā_ā /
     sāmā sāmaṇṇapa_āva_iṇo rehacci_a ṇa ho_i //450//}
     [anyatsaukumāryam anyaiva ca kāpi vartanacchāyā /
     śyāmā sāmānyaprajāpateḥ rekṣaiva ca na bhavati //]
                    (Hāla's Gāthāsaptaśatī 969)

(arthāt asaṃbhavino 'rthasya) sā tṛtīyā / yathā

     {rākāyāmakalaṅkaṃ cedamṛtāṃśorbhavedvapuḥ /
     tasyā mukhaṃ tadā sāmyaparābhavamavāpnuyāt //451//}
                    (Govindaṭhakkura's Kāvyapradīpa)

kāraṇasya śīghrakāritāṃ vaktuṃ kāryasya pūrvamuktau caturthī / yathā

     {hṛdayamadhiṣṭhitamādau mālatyāḥ kusumacāpabāṇena /
     caramaṃ ramaṇīvallabha locanaviṣayaṃ tvayā bhajatā //452//}
                    (Dāmodaragupta's Kuṭṭanīmata 96)

... prativastūpamā tu sā // MKpr-K_101 //

sāmānyasya dvirekasya yatra vākyadvaye sthitiḥ /

sādhāraṇo dharmaḥ upameyavākye upamānavākye ca kathitapadasya duṣṭatayābhihitatvāt śabdabhedena yat upādīyate sā vastūno vākyārthasyopamānatvāt prativastūpamā / yathā

     {devībhāvaṃ gamitā parivārapadaṃ kathaṃ bhajatveṣā /
     na khalu paribhogayogyaṃ daivatarūpāṅkitaṃ ratnam //453//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4,2.4)

     {yadi dahatyanalo 'tra kimadbhutaṃ yadi ca gauravamadriṣu kiṃ tataḥ /
     lavaṇamambu sadaiva mahodadheḥ prakṛtireva satāmaviṣāditā //454[=272]//}
                    (Ānandavardhana's Deviśataka)

ityādikā mālāprativastūpamā draṣṭavyā / evamanyatrāpyanusartavyam //

dṛṣṭāntaḥ punareteṣāṃ sarveṣāṃ pratibimbanam // MKpr-K_102 //

eteṣāṃ sādhāraṇadharmādīnāṃ dṛṣṭo 'nto niścayo yatra sa dṛṣṭāntaḥ /

     {tvayi dṛṣṭa eva tasyā nirvāti mano manobhavajvalitam /
     āloke hi himāṃśorvikasati kusumaṃ kumudvatyāḥ //455//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 251)

eṣa sādharmyeṇa / vaidharmyeṇa tu

     {tavāhave sāhasakarmaśarmaṇaḥ karaṃ kṛpāṇāntikamāninīṣataḥ /
     bhaṭaḥ pareṣāṃ viśarārutāmaguḥ dadhatyavāte sthiratāṃ hi pāṃsavaḥ //456//}
                    (Govindaṭhakkura's Kāvyapradīpa)
//100-102//

sakṛdvṛttistu dharmasya prakṛtāprakṛtātmanām /
saiva kriyāsu bahvīṣu kārakasyeti dīpakam // MKpr-K_103 //


prākaraṇikāprākaraṇikānām arthāt upamānopameyānāṃ dharmaḥ kriyādiḥ ekavārameva yat upādīyate tat ekasthasyaiva samastavākyadīpanād dīpakam / yathā

     {kivaṇāṇaṃ dhaṇaṃ ṇāgāṇaṃ phaṇamaṇī keśarā_iṃ sīhāṇaṃ /
     kulabāli_āṇaṃ tthaṇa_ā kutto chippanti amu_āṇaṃ //457//}
     [kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇamaṇiḥ kesarā siṃhānām /
     kulabālikānāṃ stanāḥ kutaḥ spṛśyante 'mṛtānām //]
                    (Hāla's Gāthāsaptaśatī, Nirnaya Sagar Press. 976)

kārakasya ca bahvīṣu kriyāsu sakṛdvṛttidīrpakam / yathā

     {svidya[t]i kūṇati vellati vicalati nimiṣati vilokayati tiryak /
     antarnandati cumbatumicchati navapariṇayā vadhūḥ śayane //458//}
                    (Subhāṣitaratnabhāṇḍāgāra 317/3)

//103//

mālādīpakamādyaṃ cetyathottaraguṇāvaham /

pūrveṇa pūrveṇa vastunā uttaramuttaraṃ cedupakriyate tat mālādīpakam / yathā

     {saṃgrāmāṅgaṇamāgatena bhavatā cāpe samāropite
          devākraṇaya yena yena sahasā yadyatsamāsāditam /
     kodaṇḍena śarāḥ śarairariśirastenāpi bhūmaṇḍalaṃ
          tena tvaṃ bhavatā ca kīrtiratulā kīrtyā ca lokatrayam //459//}
                    (Ruyyaka's Alaṅkārasarvasva)

niyatānāṃ sakṛddharmaḥ sā punastulyayogitā // MKpr-K_104 //

niyatānāṃ prākaraṇikānāmeva aprākaraṇikānāmeva vā / krameṇodāharaṇam ----

     {pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
     āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ //460//}
                    (Abhinavagupta's Dhvanyālokalocana)

     {kumudakamalanīlanīrajālirlalitavilāsajuṣordṛśoḥ puraḥ kā /
     amṛtamamṛtaraśmirambujanma pratihatamekapade tavānanasya //461//}
                    (Govindaṭhakkura's Kāvyapradīpa)

//104//

upamānādyadanyasya vyatirekaḥ sa eva saḥ /

anyasyopameyasya vyatireka ādhikyam /

     {kṣīṇaḥ kṣīṇo 'pi śaśī bhūyo bhūyo vivardhate satyam /
     virama prasīda sundari yauvanamanivarti yātaṃ tu //462//}
                    (Amaruśataka)

tadyuktam / atra yauvanagatāstairyādhikyaṃ hi vivakṣitam //

hetvoruktāvanuktīnāṃ traye sāmye nivedite // MKpr-K_105 //

śabdārthābhyāmathākṣipte śliṣṭe tadvattriraṣṭa tat /

vyatirekasya hetuḥ upameyagatamutkarṣanimittam / upamānagatamapakarṣakāraṇam / tayordvayoruktiḥ, ekatarasya dvayorvā anuktirityanuktitrayam / etadbhedacatuṣṭayamupamānopameyabhāve śabdena pratipādite ārthena ca krameṇoktāścatvāra eva bhedāḥ / ākṣipte caupamye tāvanta eva / evaṃ dvādaśa // ete śleṣe 'pi bhavantīti caturviśatirbhedāḥ / krameṇodāharaṇam ----

     {asimātrasahāyasya prabhūtāriparābhave /
     anyatucchajanasyeva na smayo 'sya mahādhṛteḥ //463//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atraiva tuccheti mahādhṛterityanayoḥ paryāyeṇa yugapadvānapādānenyat bhedatrayam / evamanyeṣvapi draṣṭavyam / atra ivaśabdasya sadbhāvācchābdamaupamyam /

     {asimātrasahāyo 'pi prabhūtāriparābhave /
     naivānyatucchajanavatsagarvo 'yaṃ mahādhṛtiḥ //464//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atr trulyārthe vatirityārthamaupamyam /

     {iyaṃ sunayanā dāsīkṛtatāmarasaśriyā /
     ānanenākalaṅkena jayatīnduṃ kalaṅkinam //465//}
                    (Udbhaṭa's Kāvyālaṅkārasārasaṅgraha)

atrevāditulyādipadaviraheṇa ākṣiptaivopamā /

     {jitendriyatayā samyagvidyāvṛddhaniṣeviṇaḥ /
     atigāḍhaguṇasyāsya nābjavadbhaṅgurā guṇāḥ //466//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrevārthe vatiḥ / guṇaśabdaḥ śliṣṭaḥ / śābdamaupamyam //

     {akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ /
     na niśākaravajjātu kalāvaikalyamāgataḥ //467//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra tulyārthe vatiḥ / kalāśabdaḥ śliṣṭaḥ /

mālāprativastūpamāvat mālāvyatireko 'pi saṃbhavati / tasyāpi bhedā evamūhyāḥ / diṅmātramudāhriyate / yathā

     {haravanna viṣamadṛṣṭirharivanna vibho vidhūtavitatavṛṣaḥ /
     rativanna cātiduḥsahakaratāpitabhūḥ kadācidasi //468//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 256)

atra tulyārthe vatiḥ / viṣamādayaśca śabdāḥ śliṣṭāḥ /

     {nityoditapratāpena triyāmāmīlitaorabhaḥ /
     bhāsvatānena bhūpena bhāsvāneṣa vinirjitaḥ //469//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra hyākṣiptaivopamā bhāsvatetiśliṣṭaḥ / yathā vā

     {svacchātmatāguṇasamullasitendubimbaṃ
          bimbaprabhādharamakṛtrimahṛdyagandham /
     yūnāmatīva pibatāṃ rajanīṣu yatra
          tṛṣṇāṃ jahāra madhu nānanamaṅganānām //470//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrevādīnāṃ tulyādīnāṃ ca padānāmabhāve 'pi śliṣṭaviśeṣaṇairākṣiptaivopamā pratīyate / evañjātīyakāḥ śliṣṭoktiyogyasya padasya pṛthagpādāne 'nyepi bhedāḥ saṃbhavanti / te 'pi anayaiva diśā draṣṭavyāḥ //

niṣedho vaktumiṣṭasya yo viśeṣābhidhitsayā // MKpr-K_106 //

vakṣyamāṇoktaviṣayaḥ sa ākṣepo dvidhā mataḥ /

vivakṣitasya prākaraṇikatvādanupasarjanīkāryasya aśakyavaktavyatvam atiprasiddhatvaṃ vā viśeṣaṃ vaktuṃ niṣedho niṣedha iva yaḥ sa vakṣyamāṇaviṣaya uktaviṣayaśceti dvidhā ākṣepaḥ /
krameṇodāharaṇam ----

     {e ehi kiṃapi kīevi a_eṇa ṇikkiva bhaṇāmi alamaha vā /
     aviāri_akajjārambha_āriṇī marau ṇa bhaṇissaṃ //471//}
     [e ehi kimapi kasyā api kṛte niṣkṛpa bhaṇāmi alamatha vā /
     avicāritakāryārambhakāriṇī mriyatāṃ na bhaniṣyāmi //]
                    (Hāla's Gāthāsaptaśatī 7.2)

     {jyotsnā mauktikadāma candanarasaḥ śītāṃśukāntadravaḥ
          karpūraṃ kadalī mṛṇālavalayānyambhojinīpallavāḥ /
     antarmānasamāstvayā prabhavatā tasyāḥ sphuliṅgotkara-
          vyāpārāya bhavanti hanta kimanenoktena na brūmahe //472//}
                    (Govindaṭhakkura's Kāvyapradīpa)

kriyāyāḥ pratiṣedhe 'pi phalavyaktirvibhāvanā // MKpr-K_107 //

heturūpakriyāyāḥ niṣedhe 'pi tatphalaprakāśanaṃ vibhāvanā / yathā

     {kusumitalatābhirahatāpyadhatta rujamalikulairadaṣṭāpi /
     parivartate sma nalinīlaharībhiralolitāpyaghūrṇata sā //473//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā)

//105-107//

viśeṣoktirakhaṇḍeṣu kāraṇeṣu phalāvacaḥ /

militeṣvapi kāraṇeṣu kāryasyākathanaṃ viśeṣoktiḥ / anuktanimittā uktanimittā acintyanimittā ca / krameṇodāharaṇam ----

     {nidrānivṛttāvudite dyuratne sakhījane dvārapadaṃ parāpte /
     ślathīkṛtāśleṣarase bhujaṅge cacāla nāliṅganatoṅganā sā //474//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {karpūra iva dagdho 'pi śaktimān yo jane jane /
     namo 'stvavāryavīryāya tasmai makaraketave //475//}
                    (Rājaśekhara's Bālarāmāyaṇa 3.11)

     {sa ekastrīṇi jayati jaganti kusumāyudhaḥ /
     haratāpi tanuṃ yasya śambhunā na balaṃ hṛtam //476//}
                    (Bhāmaha's Kāvyālaṅkāra 3.24)

yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ // MKpr-K_108 //

yathā

     {ekastridhā vasasi cetasi citramatra
          deva dviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
     tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca puṣṇan
          śauryoṣmaṇā ca vinayena ca līlayā ca //477//}
                    (Subhāṣitaratnākara 1438)

//108//

sāmānyaṃ vā viśeṣo vā tadanyena samarthyate /
yattu so 'rthāntaranyāsaḥ sādharmyeṇetareṇa vā // MKpr-K_109 //


sādharmyeṇa vaidharmyeṇa vā sāmānyaṃ viśeṣeṇa yat samarthyate viśeṣo vā sāmānyena so 'rthāntaranyāsaḥ / krameṇodāharaṇam ----

     {nijadoṣāvṛtamanasāmatisundarameva bhāti viparītam /
     paśyati pittopahataḥ śaśiśubhraṃ śaṅkhamapi pītam //478//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 265)

     {susitavasanālaṅkārāyāṃ kadācana kaumudī-
          mahasi sudṛśi svairaṃ yāntyāṃ gato 'stamabhūdvidhuḥ /
     tadanu bhavataḥ kīrtiḥ kenāpyagīyata yena sā
          priyagṛhamagānmuktāśaṅkā kva nāsi śubhapradaḥ //479[=266]//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 121)

     {guṇānāmeva daurātmyād dhuri dhuryo niyujyate /
     asaṃjātakiṇaskandhaḥ sukhaṃ svapiti gaurgaliḥ //480//}
                    (Bhoja's Sarasvatīkāṇṭhābharaṇa 4.125)

     {aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam /
     ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ //481//}
                    (Ruyyaka's Alaṅkārasarvasva)

//109//

virodhaḥ sovirodhe 'pi viruddhatvena yadvacaḥ /

vastuvṛttenāvirodhe 'pi viruddhayoriva yadabhidhānaṃ sa virodhaḥ /

jātiścaturbhijātyādyairviruddhā syādguṇaistribhiḥ // MKpr-K_110 //

kriyā dvābhyāmapi dravyaṃ dravyeṇaiveti te daśa /

krameṇodāharaṇam ----

     {abhinavanalinīkisalayamṛṇālavalayādi davadahanarāśiḥ /
     subhaga kuraṅgadṛśosyā vidhivaśatastvadviyogapavipāte //482//}
                    (Govindaṭhakkura's Kāvyapradīpa 267)

     {girayo 'pyanunnatiyujo marudapyacalobdhayo 'pyagambhīrāḥ /
     viśvaṃbharāpyatilaghurnaranātha tavāntike niyatam //483//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {yeṣāṃ kaṇṭhaparigrahapraṇayitāṃ saṃprāpya dhārādharas
          tīkṣṇaḥ so 'pyanurajyate ca kamapi snehaṃ parāpnoti ca /
     teṣāṃ saṃgarasaṅgasaktamanasāṃ rājñāṃ tvayā bhūpate
          pāṃsūnāṃ paṭalaiḥ prasādhanavidhirnirvartyate kautukam //484//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {sṛjati ca jagadidamavati ca saṃharati ca helayaiva yo niyatam /
     avasaravaśataḥ śapharo janārdanaḥ so 'pi citramidam //485//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {satataṃ musalāsaktā bahutaragṛhakarmaghaṭanayā nṛpate /
     dvijapatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojasukumārāḥ //486//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {peśalamapi khalavacanaṃ dahatitarāṃ mānasaṃ sattattvavidām /
     paruṣamapi sujanavākyaṃ malayajarasavat pramodayati //487//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {kauñcādriruddāmadṛṣaddṛḍhosau yanmārgaṇānargalaśātapāte /
     abhūnnavāmbhojadalābhijātaḥ sa bhārgavaḥ satyamapūrvasargaḥ //488//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {paricchedātītaḥ sakalavacanānāmaviṣayaḥ
          punarjanmanyasminnanubhavapathaṃ yo na gatavān /
     vivekapradhvaṃsādupacitamahāmohagahano
          vikāraḥ ko 'pyantarjaḍayati ca tāpaṃ ca kurute //489//}
                    (Bhavabhūti's Mālatīmādhava 1.30)

     {ayaṃ vārāmeko nilaya ita ratnākara iti
          śritosmābhistṛṣṇātaralitamanobhirjalanidhiḥ /
     ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ
          kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ //490//}
                    (Bhallaṭaśataka 108)

     {samadamataṅgajamadajalanisyandataraṅgiṇīpariṣvaṅgāt /
     kṣititilaka tvayi taṭajuṣi śaṅkaracūḍāpagāpi kālindī //491//}
                    (Govindaṭhakkura's Kāvyapradīpa)

svabhāvoktistu ḍimbhādeḥ svakriyārūpavarṇanam // MKpr-K_111 //

svayostadekāśrayoḥ / rūpaṃ varṇaḥ saṃsthānaṃ ca / udāharaṇam ----

     {paścādaṅghrī prasārya trikanativitataṃ drāghayitvāṅgamuccair
          āsajyābhugnakaṇṭho mukhamurasi saṭāṃ dhūlidhūbhrāṃ vidhūya /
     ghāsagrāsābhilāṣādanavaratacalatprothatuṇḍasturaṅgo
          mandaṃ śabdāyamāno vilikhati śayanādutthitaḥ kṣmāṃ khureṇa //492//}
                    (Bāṇa's Harṣacarita 3.5)

//110-111//

vyājastutirmukhe nindā stutirvā rūḍhiranyathā /

vyājarūpā vyājena vā stutiḥ / krameṇodāharaṇam ----

     {hitvā tvāmuparodhabandhyamanasāṃ manye na mauliḥ paro
          lajjāvarjanamantareṇa na ramāmanyatra saṃdṛśyate /
     yastyāgaṃ tanutetarāṃ mukhaśatairetyāśritāyāḥ śriyaḥ
          prāpya tyāgakṛtāvamānanamapi tvayyeva yasyāḥ sthitiḥ //493//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {he helājitabodhisattva vacasāṃ kiṃ vistaraistoyadhe
          nāsti tvatsadṛśaḥ paraḥ parahitādhāne gṛhītavrataḥ /
     tṛṣyatpānthajanopakāraghaṭanāvaimukhyalabdhāyaśo-
          bhāraprodvahane karoṣi kṛpayā sāhāyakaṃ yanmaroḥ //494//}
                    (Kuntaka's Vakroktijīvita 1.90; Puñjarāja, Vākyapadīyaṭīkā 2.249)

sā sahoktiḥ sahārthasya balādekaṃ dvivācakam // MKpr-K_112 //

ekārthābhidhāyakamapi sahārthabalāt yat ubhayasyāpyavagamakaṃ sā sahoktiḥ / yathā

     {saha diahaṇisāṃhi dīharā sāsadaṇḍā
          saha maṇivalayeṃhi bāhadhārā galanti /
     tuha suhaa vioe tīa ubbiggirīe
          saha a taṇuladāe dubbalā jīvidāsā //495//}
     [saha divasaniśābhirdīrghāḥ śvāsadaṇḍāḥ
          saha maṇibalayairvāṣpadhārā galanti /
     tava subhaga viyoge tasyā udvignāyāḥ
          saha ca tanulatayā durbalā jīvitāśā //]
                    (Rājaśekhara's Karpūramañjarī 2.9)

śvāsadaṇḍādigataṃ dīrghatvādi śābdam divasaniśādigataṃ tu sahārthasāmarthyātpratipadyate //112//

vinoktiḥ sā vinānyena yatrānyaḥ sanna netaraḥ /

kvacidaśobhanaḥ kvacicchobhanaḥ / krameṇodāharaṇam ----

     {arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ /
     ubhayena vinā manobhavasphuritaṃ naiva cakāsti kāminoḥ //496//}
                    (Govindaṭhakkura's Kāvyapradīpa)
     {mṛgalocanayā vinā vicitracvyavahārapratibhāprabhāpragalbhaḥ /
     amṛtadyutisundarāśayo 'yaṃ suhṛdā tena vinā narendrasūnuḥ //497//}
                    (Ruyyaka's Alaṅkārasarvasva 50)

parivṛttirvinimayo yo 'rthānāṃ syātsamāsamaiḥ // MKpr-K_113 //

parivṛttiralaṅkāraḥ / udāharaṇam ----

     {latānāmetāsāmuditakusumānāṃ marudayaṃ
          mataṃ lāsyaṃ dattvā śrayati bhṛśamāmodamasamam /
     latāstvadhvanyānāmahaha dṛśamādaya sahasā
          dadatyādhivyādhibhramiruditamohavyatikaram //498//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra prathamerghe samena samasya dvitīye uttamene nyūnasya /

     {nānāvidhapraharaṇairnṛpa saṃprahāre
          svīkṛtya dāruṇaninādavataḥ prahārān /
     dṛptārivīravisareṇa vasuṃdhareyaṃ
          nirvipralambhaparirambhavidhirvitīrṇā //499//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra nyūnenottamasya //113//

pratyakṣā iva yadbhāvāḥ kriyante bhūtabhāvinaḥ /
tadbhāvikaṃ ...


bhūtāśca bhāvinaśceti dvandvaḥ / bhāvaḥ kaverabhiprāyo 'trāstīti bhāvikam / udāharaṇam ----

     {āsīdañjanamatreti paśyāmi tava locane /
     bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim //500//}
                    (Bhallaṭaśataka 69)

ādye bhūtasya dvitīye bhāvino darśanam //

... kāvyaliṅgaṃ hetorvākyapadārthatā // MKpr-K_114 //

vākyārthatā yathā

     {vapuḥprādurbhāvādanumitamidaṃ janmani purā
          purāre na prāyaḥ kvacidapi bhavantaṃ praṇatavān /
     naman muktaḥ saṃpratyahamatanuragre 'pyanatibhāṅ
          maheśa kṣantavyaṃ tadidamaparādhadvayamapi //501//}
                    (Subhāṣitaratnākara 36)

anekapadārthatā yathā

     {praṇayisakhī salīlaparihāsarasādhigatair
          lalitaśirīṣapuṣpahananairapi tāmyati yat /
     vapuṣi vadhāya tatra tava śastramupakṣipataḥ
          patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ //502//}
                    (Bhavabhūti's Mālatīmādhava 5.31)

ekapadārthatā yathā

     {bhasmoddhūlana bhadramastu bhavate rudrākṣamāle śubhaṃ
          hā sopānaparaṃparāṃ girisutākāntālayālaṅkṛtiṃ /
     adyārādhanatoṣitena vibhunā yuṣmatsaparyāsukhā-
          lokocchedini mokṣanāmani mahāmohe nidhīyāmahe //503//}
                    (Govindaṭhakkura's Kāvyapradīpa)

eṣu aparādhadvaye pūrvāparajanmanoranamanam bhujapāte śastropakṣepaḥ mahāmohe sukhāvalokoccheditvaṃ ca yathākramamuktarūpo hetuḥ //114//

paryāyoktaṃ vinā vācyavācakatvena yadvacaḥ /

vācyavācakabhāvavyatiriktenāvagamanavyāpāreṇa yat pratipādanaṃ tat paryāyeṇa bhaṅgyantareṇa kathanāt paryāyoktam / udāharaṇam ----

     {yaṃ prekṣya cirarūḍhāpi nivāsaprītirujjhatā /
     madenairāvaṇamukhe mānena hṛdaye hareḥ //504//}
                    (Meṇṭha,Hayagrīvavadham)

atra airāvaṇaśakrau madamānamuktau jātāviti vyaṅgyamapi śabdenocyate / tena yadevocyate tadeva vyaṅgyam / yathā tu vyaṅgyaṃ na tathocyate / yathā gavi śukle calati dṛṣṭe {gauḥ śuklaścalati} iti vikalpaḥ / yadeva dṛṣṭaṃ tadeva vikalpayati na tu yathā dṛṣṭaṃ tathā /
yato 'bhinnāsaṃsṛṣṭatvena dṛṣṭam bhedasaṃsargābhyāṃ vikalpayati //

udāttaṃ vastunaḥ saṃpat ...

saṃpat samṛddhiyogaḥ / yathā

     {muktāḥ kelivisūtrahāragalitāḥ saṃmārjanībhirhṛtāḥ
          prātaḥ prāṅgaṇasīmni mantharacaladbālāṅghrilākṣāruṇāḥ /
     dūrāddāḍimabījaśaṅkitadhiṃyaḥ karṣanti kelīśukāḥ
          yadvidvadbhavaneṣu bhojanṛpatestat tyāgalīlāyitam //505//}
                    (Ruyyaka's Alaṅkārasarvasva)

... mahatāṃ copalakṣaṇam // MKpr-K_115 //

upalakṣaṇamaṅgabhāvaḥ arthādupalakṣaṇīye 'rthe / udāharaṇam ----

     {tadidamaraṇyaṃ yasmin daśarathavacanānupālanavyasanī /
     nivasan bāhusahāyaścakāra rakṣaḥkṣayaṃ rāmaḥ //506//}
                    (Rudraṭa's Kāvyālaṅkāra 7.104)

na cātra vīro rasaḥ tasyehāṅgatvāt //115//

tatsiddhihetāvekasmin yatrānyattatkaraṃ bhavet /
samuccayo 'sau ...


tasya prastutasya kāryasya ekasmin sādhake sthite sādhakāntarāṇi yatra saṃbhavanti sa samuccayaḥ / udāharaṇam ----

     {durvārāḥ smaramārgaṇāḥ priyatamo dūre manotyutsukaṃ
          gāḍhaṃ prema navaṃ vayotikaṭhināḥ prāṇāḥ kulaṃ nirmalam /
     strītvaṃ dhairyavirodhi manmathasuhṛt kālaḥ kṛtāntokṣamo
          no sakhyaścaturāḥ kathaṃ nu virahaḥ soḍhavya itthaṃ śaṭhaḥ //507//}
                    (Śārṅgadharapaddhati)

atra virahāsahatvaṃ smaramārgaṇā eva kurvanti / tadupari priyatamadūrasthityādi upāttam //
eṣa eva samuccayaḥ sadyoge 'sadyoge sadasadyoge ca paryavasyatīti na pṛthak lakṣyate / tathāhi ----

     {kulamamalinaṃ bhadrā mūrtirmatiḥ śrutiśālinī
          bhujabalamalaṃ sphītā lakṣmīḥ prabhutvamakhaṇḍitam /
     prakṛtisubhagā hyete bhāvā amībhirayaṃ jano
          vrajati sutarāṃ darpaṃ rājan ta eva tavāṅkuśāḥ //508//}
                    (Bhoja's Sarasvatīkāṇṭhābharaṇa 5.368)

atra satāṃ yogaḥ / uktodāharaṇe tvasatāṃ yogaḥ /

     {śaśī divasadhūsaro galitayauvanā kāminī
          saro vigatavārikaṃ mukhamanakṣaraṃ svākṛteḥ /
     prabhurdhanaparāyaṇaḥ satatadurgataḥ sajjano
          nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //509//}
                    (Bhartṛhari's Nītiśataka 45)

atra śaśini dhūsare śalye śalyāntarāṇīti śobhanāśobhanayogaḥ //

... sa tvanyo yugapad yā guṇakriyāḥ // MKpr-K_116 //

guṇau ca kriye ca guṇakriye ca guṇakriyāḥ / krameṇodāharaṇam ----

     {vidalitasakalārikulaṃ tava balamidamabhavadā‘u vimalaṃ ca /
     prakhalamukhāni narādhipa malināni ca tāni jātāni //510//}
                    (Rudraṭa's Kāvyālaṅkāra 7.28)

     {ayamekapade tayā viyogaḥ prayayā copanataḥ suduḥsaho me /
     navavāridharodayādahobhirbhavitavyaṃ ca nirātapatvaramyaiḥ //511//}
                    (Kālidāsa's Vikramorvaśīya 4.10)

     {kaluṣaṃ ca tavāhiteṣvakasmātsitapaṅkeruhasodaraśri cakṣuḥ /
     patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ //512//}
                    (Viśvanātha's Sāhityadarpaṇa 10.85)

{dhunoti cāsiṃ tanute ca kīrtim} ityādeḥ {kṛpāṇapāṇiśca bhavān raṇakṣitau sasādhuvādāśca surāḥ surālaye} ityādeśca darśanāt {vyadhikaraṇe} iti {ekasmin deśe} iti ca na vācyam //116//

ekaṃ krameṇānekasmin paryāyaḥ ...

ekaṃ vastu krameṇānekasmin bhavati kriyate vā sa paryāyaḥ / krameṇodāharaṇam ----

     {nanvāśrayasthitiriyaṃ tava kālakūṭa
          kenottarottaraviśiṣṭapadopadiṣṭā /
     prāgarṇavasya hṛdaye vṛṣalakṣmaṇo 'tha
          kaṇṭhedhunā vasasi vāci punaḥ khalānām //513//}
                    (Bhallaṭaśataka 4)
yathā vā

     {bimboṣṭa eva rāgaste tanvi pūrvamadṛśyata /
     adhunā hṛdaye 'pyeṣa mṛgaśāvākṣi lakṣyate //514//}
                    (Padmagupta alias Parimala's Navasāhasāṅkacarita 6.60)

rāgasya vastuto bhede 'pyekatayādhyavasitatvādekatvamaviruddham /

     {taṃ tāṇa sirisahoararaaṇāharaṇammi hiaamekkarasaṃ /
     bimbāhare piāṇaṃ ṇivesiaṃ kusumabāṇeṇa //515//}
     [tatteṣāṃ śrīsahodararatnābharaṇe hṛdayamekarasam /
     vimbādhare priyāṇāṃ niveśitaṃ kusumabāṇena //]
                    (Ānandavardhana's Viṣamabāṇalīlā)

... anyastato 'nyathā /

anekamekasmin krameṇa bhavati kriyate vā so 'nyaḥ //
krameṇodāharaṇam ----

     {madhurimaruciraṃ vacaḥ khalānāmamṛtamaho prathamaṃ pṛthu vyanakti /
     atha kathayati mohahetumantargatamiva hālahalaṃ viṣaṃ tadeva //516//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 286)

     {tadgehaṃ natabhitti mandiramidaṃ labdhāvakāśaṃ divaḥ
          sā dhenurjaratī nadamti kariṇāmetā ghanābhā ghaṭāḥ /
     sa kṣudro musaladhvaniḥ kalamidaṃ saṃgītakaṃ yoṣitām
          āścaryaṃ divasairdvijoyamiyatīṃ bhūmiṃ samāropitaḥ //517//}
                    (Abhinavagupta's Dhvanyālokalocana 3.16)

atra ekasyaiva hānopādānayoravivakṣitatvāt na parivṛttiḥ //

anumānaṃ taduktaṃ yat sādhyasādhanayorvacaḥ // MKpr-K_117 //

pakṣadharmānvayavyatirekitvena trirūpo hetuḥ sādhanam / dharmiṇi ayogavyavacchedo vyāpakasya sādhyatvam / yathā

     {yatraitā laharīcalācaladṛśo vyāpārayanti bhruvaṃ
          yat tatraiva patanti saṃtatamamī marmaspṛśo mārgaṇāḥ /
     taccakrīkṛtacāpamañcitaśarapreṅkhatkaraḥ krodhano
          dhāvatyagrata eva śāsanadharaḥ satyaṃ sadāsāṃ smaraḥ //518//}
                    (Ruyyaka's Alaṅkārasarvasva)

sādhyasādhanyoḥ paurvāparyavikalpe ne kiñcidvaicitryamiti na tathā darśitam //117//

viśeṣaṇairyatsākūtairuktiḥ parikarastu saḥ /

arthādviśeṣyasya / udāharaṇam ----

     {mahaujaso mānadhanā dhanārcitā
          dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
     na saṃhatāstasya na bhedavṛttayah
          priyāṇi vāñchantyasubhiḥ samīhitum //519//}
                    (Bhāravi's Kirātārjunīya 1.19)

yadyapyuṣṭārthasya doṣatābhidhānāttannirākaraṇena puṣṭārthasvīkāraḥ kṛtaḥ tathāpyekaniṣṭhatvena bahunāṃ viśeṣaṇānāmevamupanyāse vaicitryam ityalaṅkāramadhye gaṇitaḥ //

vyājoktiśchadmanodbhinnavasturūpanigūhanam // MKpr-K_118 //

nigūḍhamapi vastuno rūpaṃ kathamapi prabhinnaṃ kenāpi vyapadeśena yadapahnūyate sā vyājoktiḥ /
na caiṣāpahnutiḥ prakṛtāprakṛto 'bhayaniṣṭhasya sāmyasyehāsaṃbhavāt / udāharaṇam ----

     {śailendrapratipādyamānagirijāhastopagūḍhollasad-
          romāñcādivisaṃṣṭhulākhilavidhivyāsaṅgabhaṅgākulaḥ /
     hā śaityaṃ tuhinācalasya karayorityūcivān sasmitaṃ
          śailāntaḥpuramātṛmaṇḍalagaṇairdṛṣṭo 'vatādvaḥ śivaḥ //520//}
                    (Ruyyaka's Alaṅkārasarvasva)

kiñcit pṛṣṭamapṛṣṭaṃ vā kathitaṃ yat prakalpate /
tādṛganyavyapohāya parisaṃkhyā tu sā smṛtā // MKpr-K_119 //


pramānāntarāvagatamapi vastu śabdena pratipāditaṃ prayojanāntarābhāvāt sadṛśavastvanataravyavacchedāya yat paryavasyati sā bhavetparisaṃkhyā / atra ca kathanaṃ praśnapūrvakaṃ tadanyathā ca paridṛṣṭam /
tathā ubhayatra vyapohyamānasya pratīyamānatā vācyatvaṃ ceti catvāro bhedāḥ // krameṇodāharaṇam ----

     {kimāsevyaṃ puṃsāṃ savidhamanavadyaṃ dyusaritaḥ
          kimekānte dhyeyaṃ caraṇayugalaṃ kaustubhabhṛtaḥ /
     kimārādhyaṃ puṇyaṃ kiṃabhilaṣaṇīyaṃ ca karuṇā
          yadāsaktyā ceto niravadhivimuktyai prabha[v]ati //521//}
                    (Ruyyaka's Alaṅkārasarvasva)

     {kiṃ bhūṣaṇaṃ sudṛḍhamatra yaśo na ratnaṃ
          kiṃ kāryamāryacaritaṃ sukṛtaṃ na doṣaḥ /
     kiṃ cakṣurapratihataṃ dhiṣaṇā na netraṃ
          jānāti kastvadadaparaḥ sadasadvivekam //522//}
                    (Viśvanātha's Sāhityadarpaṇa 10.82)

     {kauṭilyaṃ kacanicaye karacaraṇādharadaleṣu rāgaste /
     kāṭhinyaṃ kucayugale taralatvaṃ nayanayorvasati //523//}
                    (Rudraṭa's Kāvyālaṅkāra 7.81)

     {bhaktirbhave na vibhave vyasanaṃ śāstre na yuvatikāmāstre /
     cintā yaśasi na vapuṣi prāyaḥ paridṛśyate mahatām //524//}
                    (Ruyyaka's Alaṅkārasarvasva)
//119//

yathottaraṃ cet pūrvasya pūrvasyārthasya hetutā /
tadā kāraṇamālā syāt ...


uttaramuttaraṃ prati yathottaram / udāharaṇam ----

     {jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate /
     guṇaprakarṣeṇa jano 'nurajyate janānurāgaprabhavā hi saṃpadaḥ //525//}
                    (Vallabhadeva's Subhāṣitāvali ; Śrivatsalāñchanācārya's Kāvyaparīkṣā 162)

     {hetumatā saha hetoravhidhānamabhedayo hetuḥ /}
iti hetvalaṅkāro na lakṣitaḥ / āyurdhṛtamityādirūpo hyeṣa na bhūṣaṇatāṃ kadācidarhati vaicitryābhāvāt /

     {aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ /
     ramyo 'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ //526//}
                    (Rudraṭa's Kāvyālaṅkāra 7.83)

ityatra kāvyarūpatāṃ komalānuprāsamahimnaiva samāmnāsiṣurna punarhetvalaṅkārakalpanayeti pūrvoktakāvyaliṅgameva hetuḥ //

... kriyayā tu parasparam // MKpr-K_120 //

vastunorjanane 'nyonyam ...

arthayorekakriyāmukhena parasparaṃ kāraṇatve sati anyonyanāmā alaṅkāraḥ / udāharaṇam ----

     {haṃsāṇaṃ sarehiṃ sirī sārijjai aha sarāṇa haṃsehiṃ /
     aṇṇoṇṇaṃ via ee appāṇṇaṃ ṇavara garuanti //527//}
     [haṃsānāṃ sarobhiḥ śrīḥ sāryate atha sarasāṃ haṃsaiḥ /
     anyonyameva ete ātmānaṃ kevalaṃ garayanti //]
                    (Hāla's Gāthāsaptaśatī, Nirnaya Sagar Press. 953)

atrobhayeṣānapi parasparajanakatā mithaḥ śrīsāratāsaṃpādanadvāreṇa //

... uttaraśrutimātrataḥ /
praśnasyonnayanaṃ yatra kriyate tatra vā sati // MKpr-K_121 //


asakṛd yadasaṃbhāvyamuttaraṃ syāt taduttaram /

prativacanopalambhādeva pūrvavākyaṃ yatra kalpyate tadekaṃ tāvaduttaram / udāharaṇam ----

     {vāṇia_a hatthidantā kutto amhāṇa vagdhakittī a /
     jāva luliāla_amuhī dharammi parisakkae soṇhā //528//}
     [vāṇijaka hastidantāḥ kuto 'smākaṃ vyāghrakṛtayaśca /
     yāvat lulitālakamukhī gṛhe pariṣvakkate snuṣā //]
                    (Hāla's Gāthāsaptaśatī 951; Abhinavagupta's Dhvanyālokalocana 3.17)

hastidantavyāghrakṛttīnāmahamarthī tāḥ mūlyena prayaccheti kreturvacanam amunā vākyena samunnīyata //
na caitat kāvyaliṅgam uttarasya tādrūpyānupapatteḥ / nahi praśnasya prativacanaṃ janako hetuḥ / nāpīdamanumānam ekadharminiṣṭhatayā sādyasādhanayoranirdeśādityalaṅkārāntaramevottaraṃ sādhīyaḥ /
praśnādanantaraṃ lokātikrāntagocaratayā yat asaṃbhāvyarūpaṃ prativacanaṃ syāt tat aparamuttaram / anayośca sakṛdupādāne na cārutāpratītirityasakṛdityuktam / udāharaṇam ----

     {kā visamā devvagari kiṃ labdhaṃ jaṃ jaṇo guṇggāhī /
     kiṃ sokkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo lo_o //529//}
     [kā viṣamā daivagatiḥ kiṃ labdhavyaṃ yat jano guṇagrāhī /
     kiṃ saukhyaṃ sukalatraṃ kiṃ duḥkhaṃ yat khalo lokaḥ //]
                    (Hāla's Gāthāsaptaśatī, Nirnaya Sagar Press. 975)

praśnaparisaṃkhyāyāmanyavyapohe eva tātparyam / iha tu vācye eva viśrāntirityanayorvivekaḥ //

kuto 'pi lakṣitaḥ sūkṣmo 'pyartho 'nyasmai prakāśyate // MKpr-K_122 //

dharmeṇa kenacid yatra tat sūkṣmaṃ paricakṣate /

kuto 'pi ākārādiṅgitādvā sūkṣmastīkṣṇamatisaṃvedyaḥ //
udāharaṇam --

     {vaktrasyandisvedabinduprabandhairdṛṣṭvā bhinnaṃ kuṅkumaṃ kāpi kaṇṭhe /
     puṃstvaṃ tanvyā vyañjayantī vayasyā smitvā pāṇau khaḍgalekhāṃ lilekha //530//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra ākṛtimavalokya kayāpi vitarkitaṃ puruṣāyitam asilatālekhanena vaidagdhyādabhivyaktimupanītam puṃsāmeva kṛpāṇapāṇitā yogyatvāt //
yathā vā

     {saṃketakālamanasaṃ viṭ.am jñātvā vidagdhayā /
     īṣannetrārpitākūtaṃ līlāpadmaṃ nimīlitam //531//}
                    (Abhinavagupta's Dhvanyālokalocana 2.36)

atra jijñāsitaḥ saṃketakālaḥ kayācidiṅgitamātreṇa vidito niśāsamayaśaṃsinā kamalanimīlanena līlayā pratipāditaḥ //

uttarottaramutkarṣo bhavetsāraḥ parāvadhiḥ // MKpr-K_123 //

paraḥ paryantabhāgaḥ avadhiryasya dhārādhirohitayā tatraivotkarṣasya viśrānteḥ / udāharaṇam ----

     {rājye sāraṃ vasudhā vasudhāyāṃ puraṃ pure saudham /
     saudhe talpaṃ talpe varāṅganānaṅgasarvasvam //532//}
                    (Rudraṭa's Kāvyālaṅkāra 7.97)
//123//

bhinnadeśatayātyantaṃ kāryakāraṇabhūtayoḥ /
yugapaddharmayoryatra khyātiḥ sā syādasaṃgatiḥ // MKpr-K_124 //


iha yaddeśaṃ karaṇaṃ taddeśameva kāryamutpadyamānaṃ dṛṣṭam yathā dhūmādi / yatra tu hetuphalarūpayorapi dharmayoḥ kenāpyatiśayena nānādeśatayā yugapadavabhāsanaṃ sā tayoḥ svabhāvotpannaparasparasaṃgatityāgāt asaṃgatiḥ / udāharaṇam ----

     {jasse_a vaṇo tasse_a ve_aṇā bhaṇai taṃ jaṇo ali_aṃ /
     dantakkha_aṃ kavole bahu_e ve_aṇā savattīṇaṃ //533//}
     [yasyaiva vraṇastasyaiva vedanā bhaṇati tajjano 'līkam /
     dantakṣataṃ kapole vadhvāḥ vedanā sapatnīnām //]
                    (Hāla's Gāthāsaptaśatī 981)

eṣā ca virodhabādhinī na virodhaḥ bhinnādharatayaiva dvayoriha virodhitāyāḥ pratibhāsāt / virodhe tu virodhitvam ekāśrayaniṣṭamanuktamapi paryavasitam apavādaviṣayaparihāreṇotsargasya vyavasthiteḥ / tathā caivaṃ nidarśitam //124//

samādhiḥ sukaraṃ kāryaṃ kāraṇāntarayogataḥ /

sādhanāntaropakṛtena kartrā yat akleśena kāryamārabdhaṃ samādhīyate sa samādhirnāma / udāharaṇam ----

     {mānamasyā nirākartuṃ pādayorme patiṣyataḥ /
     upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam //534//}
                    (Daṇḍin's Kāvyādarśa 2.299)

samaṃ yogyatayā yogo yadi saṃbhāvitaḥ kvacit // MKpr-K_125 //

idamanayoḥ ślāghyamiti yogyatayā saṃbandhasya niyataviṣayamadhyavasānaṃ cettadā samam tat sadyoge 'sadyoge ca //
udāharaṇam ----

     {dhātuḥ śilpātiśayanikaṣasthānameṣā mṛgākṣī
          rūpe devo 'pyayamanupamo dattapatraḥ smarasya /
     jātaṃ daivātsadṛśamanayoḥ saṃgataṃ yat tadeta-
          cchṛṅgārasyopanatamadhunā rājyamekātapatram //535//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {citraṃ citraṃ bata bata mahaccitrametadvicitraṃ
          jāto daivāducitaracanāsaṃvidhātā vidhātā /
     yannimbānāṃ pariṇataphalasphītirāsvādanīyā
          yaccaitasyāḥ kavalanakalākovidaḥ kākalokaḥ //536//}
                    (Ruyyaka's Alaṅkārasarvasva)

kvacidyadativaidharmyānna śleṣo ghaṭanāmiyāt /
kartuḥ kriyāphalāvāptirnaivānarthaśca yadbhavet // MKpr-K_126 //


guṇakriyābhyāṃ kāryasya kāraṇasya guṇakriye /
krameṇa ca viruddhe yat sa eṣa viṣamo mataḥ // MKpr-K_127 //


dvayoratyantavilakṣaṇatayā yat anupapadyamānatayaiva yogaḥ pratīyate (1) yacca kiñcidārabhamāṇaḥ kartā kriyāyāḥ praṇāśāt na kevalamabhīṣṭaṃ yat phalaṃ na labhet yāvadaprārthitamapyanarthaṃ viṣayamāsādayet (2) tathā satyapi kāryasya kāraṇarūpānukāre tat tayorguṇau kriye ca parasparaṃ viruddhatāṃ vrajataḥ (3/4) sa samaviparyayātmā catūrūpo viṣamaḥ //
krameṇodāharaṇam ----

     {śirīṣādapi mṛdvaṅgī kveyamāyatalocanā /
     ayaṃ kva ca kukūlāgnikarkaśo madanānalaḥ //537//}
                    (Padmagupta's Navasāhasāṅkacarita 1.28)

     {siṃhikāsutasaṃtrastaḥ śaśaḥ śītāṃśumāśritaḥ /
     jagrase sāśrayaṃ tatra tamanyaḥ siṃhikāsutaḥ //538//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 303)

     {sadyaḥkarasparśamavāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā /
     tamālanīlā śaradindupāṇḍu yaśastrilokyābharaṇaṃ prasūte //539//}
                    (Padmagupta's Navasāhasāṅkacarita 1.62)

     {ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam /
     virahastvayaiva janitastāpayatitarāṃ śarīraṃ me //540//}
                    (Rudraṭa's Kāvyālaṅkāra 9.47)

atrānandadānaṃ śarīratāpena virudhyate /
evam

     {vipulena sāgaraśayasya kukṣiṇā bhuvanāni yasya papire yugakṣaye /
     madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā //541//}
                    (Māgha's Siśupālavadha 13.40)

ityādāvapi viṣamatvaṃ yathāyogabhavagantavyam //127//

mahatoryanmahīyāṃsāvāśritāśrayayoḥ kramāt /
āśrayāśrayiṇau syātāṃ tanutve 'pyadhikaṃ tu tat // MKpr-K_128 //


āśritam ādheyam āśrayastadādhāraḥ / tayormahatorapi viṣaye tadapekṣayā tanū apyāśrayāśrayiṇau prastutavastuprakarṣaviavkṣayā yathākramaṃ yat adhikataratāṃ vrajataḥ / tadidaṃ dvividham adhikaṃ nāma /
krameṇodāharaṇam ----

     {aho viśālaṃ bhūpāla bhuvanatritayodaram /
     māti mātumaśakyo 'pi yaśorāśiryadatra te //542//}
                    (Daṇḍin's Kāvyādarśa 2.297)

     {yugāntakālapratisaṃhṛtātmano jaganti yasyāṃ savikāśamāsata /
     tanau manustatra na kaiṭabhadviṣastapodhanābhyāgamasaṃbhavā mudaḥ //543//}
                    (Māgha's Siśupālavadha 1.23)
//128//

pratipakṣamaśaktena pratikartuṃ tiraskriyā /
yā tadīyasya tatstutyai pratyanīkaṃ taducyate // MKpr-K_129 //


nyakkṛtiparamapi vipakṣaṃ sākṣānnirasitumaśaktena kenāpi yat tameva pratipakṣamutkarṣayituṃ tadāśritasya tiraskaraṇam tat anīkapratinidhitulyatvāt pratyanīkamabhidhīyate / yathā anīke abhiyojye tatpratinidhībhūtamaparaṃ mūḍhatayā kenacidabhiyujyate tatheha pratiyogini vijeye tadīyonyo vijīyate ityarthaḥ / udāharaṇam ----

     {tvaṃ vinirjitamanobhavarūpaḥ sā ca sundara bhavatyanuraktā /
     pañcabhiryugapadeva śaraistāṃ tāpayatyanuśayādiva kāmaḥ //544//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 306)

yathā vā

     {yasya kiñcidapakartumakṣamaḥ kāyanigrahagṛhītavigrahaḥ /
     kāntavaktrasadṛśākṛtiṃ kṛtī rāhurindumadhunāpi bādhate //545//}
                    (Māgha's Siśupālavadha 14.78)

indoratra tadīyatā saṃbandhisaṃbandhāt //129//

samena lakṣmaṇā vastu vastunā yannigūhyate /
nijenāgantunā vāpi tanmīlitamiti smṛtam // MKpr-K_130 //


sahajam āgantukaṃ vā kimapi sādhāraṇaṃ yat lakṣaṇam taddvāreṇa yat kiñcit kenacidvastu vastusthityaiva valīyastayā tirodhīyate tat mīlitamiti dvidhā smaranti //

     {apāṅgatarale dṛśau madhuravakravarṇāgiro
          vilāsabharamantharā gatiratīva kāntaṃ mukham /
     iti sphuritamaṅgake mṛgadṛśaḥsvato līlayā
          tadatra na madodayaḥ kṛtapado 'pi saṃlakṣyate //546//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra dṛktaralatādikamaṅgasya liṅgaṃ svābhāvikaṃ sādhāraṇaṃ ca mahodayena tatrāpyetasya darśanāt /

     {ye kandarāsu nivasanti sadā himādres
          tvatpātaśaṅkitadhiyo vivaśā dviṣaste /
     apyaṅgamutpulakamudvahatāṃ sakampaṃ
          teṣāmaho bata bhiyāṃ na budho 'pyabhijñaḥ //547//}
                    (Ruyyaka's Alaṅkārasarvasva)

atra tu sāmarthyādavasitasya śaityasya āgantukatvāttatprabhavayorapi kampapulakayostādrūpyaṃ samānatā ca bhayeṣvapi tayorupalakṣitatvāt //130//

sthāpyatepohyate vāpi yathāpūrvaṃ paraṃ param /
viśeṣaṇatayā yatra vastu saikāvalī dvidhā // MKpr-K_131 //


pūrvaṃ pūrvaṃ prati yathottarasya vastuno vīpsayā viśeṣaṇabhāvena yat sthāpanaṃ niṣedho vā saṃbhavati sā dvidhā budhairekāvalī bhaṇyate / krameṇodāharaṇam ----

     {purāṇi yasyāṃ savarāṅganāni varāṅganā rūpapuraskṛtāṅgyaḥ /
     rūpaṃ samunmīlitasadvilāsamastraṃ vilāsaḥ kusumāyudhasya //548//}
                    (Padmagupta's Navasāhasāṅkacarita 1.22)

     {na tajjalaṃ yanna sucārupaṅkajaṃ
          napaṅkajaṃ tad yadalīnaṣaṭpadam /
     ca ṣaṭpado 'sau kalaguñjito na yo
          na guñjitaṃ tanna jahāra yanmanaḥ //549//}
                    (Bhaṭṭikāvya 2.19)

pūrvatra purāṇāṃ varāṅganāḥ tāsāmaṅgaviśeṣaṇamukhena rūpam tasya vilāsāḥ teṣāmapyastramityamunā krameṇa viśeṣaṇaṃ vidhīyate / uttaratra pratiṣedhe 'pyevaṃ yojyam //131//

yathānubhavamarthasya dṛṣṭe tatsadṛśe smṛtiḥ /
smaraṇaṃ ...


yaḥ padārthaḥ kenacidākāreṇa niyataḥ yadā kadācit anubhūto 'bhūt sa kālāntare smṛtipratibodhādhāyini tatsamāne vastuni dṛṣṭe sati yat tathaiva smaryate tat bhavet smaraṇam / udāharaṇam ----

     {nimnanābhikuhareṣu yadambhaḥ plāvitaṃ caladṛśāṃ laharībhiḥ /
     tadbhavaiḥ kuharutaiḥ suranāryaḥ smāritā suratakaṇṭharutānām //550//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 310)

yathā vā

     {karajuagahiajasoātthaṇamuhaviṇivesiāharapuḍassa /
     samariapañcajaṇṇassa ṇamaha kaṇhassa romāñcaṃ //551//}
     [karayugagṛhītayaśodāstanamukhaviniveśitādharapuṭasya /
     saṃsmṛtapāñcajanyasya namata kṛṣṇasya romāñcam //]
                    (Hāla's Gāthāsaptaśatī 974)

... bhrāntimānanyasaṃvittattulyadarśane // MKpr-K_132 //

taditi anyat aprākaraṇikaṃ nirdiśyate / tena samānam arthādiha prākaraṇikam āśrīyate / tasya tathāvidhasya dṛṣṭau satyāṃ yat aprākaraṇikatayā saṃvedanaṃ sa bhrāntimān /
na caiṣa rūpakaṃ prathamātiśayoktirvā tatra vastuto bhramasyābhāvāt iha ca, arthānugamanena saṃjñāyāḥ pravṛtteḥ tasya spaṣṭameva pratipannatvāt / udāharaṇam ----

     {kapāle mārjāraḥ paya iti karān leḍhi śaśinas
          tarucchidraprotān bisamiti karī saṃkalayati /
     ratānte talpasthān harati vanitāpyaṃśukamiti
          prabhāmattaścandro jagadidamaho viplavayati //552//}
                    (Bhoja's Sarasvatīkāṇṭhābharaṇa 3.38 ; Subhāṣitaratnākara 905)

ākṣepa upamānasya pratīpamupameyatā /
tasyaiva yadi vā kalpyā tiraskāranibandhanam // MKpr-K_133 //


asya dhuraṃ sutarāmupameyameva voḍhuṃ prauḍhamiti kaimarthyena yat upamānamākṣipyate yadapi tasyaivopamānatayā prasiddhasya upamānāntaravivakṣayānādarārthamupameyabhāvaḥ kalpyate tat upameyasyopamānapratikūlavartitvāt ubhyarūpaṃ pratīpam / krameṇodāharaṇam ----

     {lāvaṇyaukasi sapratāpagarimaṇyagresare tyāgināṃ
          deva tvayyavanībharakṣamabhuje niṣpādite vedhasā /
     induḥ kiṃ ghaṭitaḥ kimeṣa vihitaḥ pūṣā kimutpāditaṃ
          cintāratnamado mudhaiva kimamī sṛṣṭāḥ kulakṣmābhṛtaḥ //553//}
                    (Govindaṭhakkura's Kāvyapradīpa)

     {e ehi dāva sundari kaṇṇaṃ dāūṇa suṇasu vaaṇijjaṃ /
     tujjha muheṇa kisoari cando uamijjai jaṇeṇa //554//}
     [ayi ehi tāvat sundari karṇandattvā śṛṇuṣva vacanīyam /
     tava mukhena kṛśodari candra upamīyate janena //]
                    (Hāla's Gāthāsaptaśatī 972)

atra mukhenopamīyamānasya śaśinaḥ svalpataraguṇatvāt upamityaniṣpattyā 'va_aṇijjaṃ'; iti vacanīyapadābhivyaṅgyastiraskāraḥ /

kkacittu niṣpannaivopamitikriyā anādaranibandhanam / yathā

     {garvamasaṃvāhyamimaṃ locranayugalena kiṃ vahasi mugdhe /
     santīdṛśāni diśi diśi sarassu nanu nīlanalināni //555//}
                    (Rudraṭa's Kāvyālaṅkāra 8.78)

ihopameyīkaraṇamevotpalānāmanādaraḥ /
anayaiva rītyā yat asāmānyaguṇayogāt nopamānabhāvamapi anubhūtapūrvi tasya tatkalpanāyāmapi bhavati pratīpamiti pratyetavyam / yathā

     {ahameva guruḥ sudāruṇānām
          iti hālāhala tāta mā sma dṛpyaḥ /
     nanu santi bhavādṛśāni bhūyo
          bhuvanesmin vacanāni durjanānām //556//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra hālāhalasyopamānatvamasaṃbhāvyamevopanibaddham //

prastutasya yadanyena guṇasāmyavivakṣayā /
aikātmyaṃ badhyate yogāttatsāmānyamiti smṛtam // MKpr-K_134 //


atādṛśamapi tādṛśatayā vivakṣituṃ yat aprastutārthena saṃpṛktamaparityaktanijaguṇameva tadekātmatayā nibadhyate tat samānaguṇanibandhanāt sāmānyam / udāharaṇam ----

     {malayajarasaviliptanavo navahāralatāvibhūṣitāḥ
          sitataradantapatra kṛtavaktraruco rucirāmalāṃśukāḥ /
     śaśabhṛti vitatadhāmni dhavalayati dharāmavibhāvyatāṃ gatāḥ /
          priyavasatiṃ prayānti sukhameva nirastabhiyo 'bhisārikāḥ //557//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4,3.10)

atra prastutatadanyayoranyūnānatiriktatayā nibaddhaṃ dhavalatvamekātmatāhetuḥ / ata eva pṛthagbhāvena na tayorupalakṣaṇam / yathā vā

     {vetratvacā tulyarucāṃ cadhūnāṃ karṇāgrato gaṇḍatalāgatāni /
     bhṛṅgā sahelaṃ yadi nāpatiṣyan kovedayiṣyannavacampakāni //558//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 311)

atra nimittāntarajanitāpi nānātvapratītiḥ prathamapratipannamabhedaṃ na vyudsitumutsahate pratītatvāttasya pratīteśca bādhāyogāt //

vinā prasiddhamādhāramādheyasya vyavasthitiḥ /
ekātmā yagapaddṛttirekasyānekagocarā // MKpr-K_135 //


anyat prakurvataḥ kāryamaśakyasyānyavastunaḥ /
tathaiva karaṇaṃ ceti viśeṣastrividhaḥ smṛtaḥ // MKpr-K_136 //


prasiddhārdhaparihāreṇa yat ādheyasya viśiṣṭā sthitirabhidhīyate sa prathamo viśeṣaḥ /
udāharaṇam ----

     {divamapyupayātānāmākalpamanalpaguṇagaṇā yeṣām /
     ramayanti jaganti giraḥ kathamiha kavayo na te vandyāḥ //559//}
                    (Rudraṭa's Kāvyālaṅkāra 9.6)

evamapi vastu yat ekenaiva svabhāvena yugapadanekatra vartate sa dvitīyaḥ / udāharaṇam ----

     {sā vasai tujjha hiae sā ccia acchīsu sā a vaaṇesu /
     ahmārisāṇa sundara osāso kattha pāvāṇaṃ //560//}
     [sā vasati tava hṛdaye saivākṣiṣu sā ca vacaneṣu /
     asmādṛśīnāṃ sundara avakāśaḥ kutra pāpānām //]
                    (Hāla's Gāthāsaptaśatī 947)

yadyapi kiñcidrabhasena ārabhamāṇastenaiva yatnenāśakyamapi kāryāntaramārabhate soparo viśeṣaḥ / udāharaṇam ----

     {sphuradadbhutarūpamutpratāpajvalanaṃ tvāṃ sṛjatānavadyavidyam /
     vidhinā sasṛje navo manobhūrbhuvisatyaṃ savitā vṛhaspatiśca //561//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 315)

yathā vā

     {gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau /
     karuṇāvimukhena mṛtyunā haratā tvāṃ bata kiṃ na me hṛtam //562//}
                    (Kālidāsa's Raghuvaṃśa 8.67)

sarvatra evaṃvidhaviṣaye 'tiśayoktireva prāṇatvenāvatiṣṭhate tāṃ vinā prāueṇālaṅkāratvāyogāt / ata evoktam
     {saiṣā sarvatra vakroktiranayārtho vibhāvyate /
     yatnosyāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā //} iti //

svamutsṛjya guṇaṃ yogādatyujjvalaguṇasya yat /
vastu tadguṇatāmeti bhaṇyate sa tu tadguṇaḥ // MKpr-K_137 //


vastu tiraskṛtanijarūpaṃ kenāpi samīpagatena praguṇayā svaguṇasaṃpadoparaktaṃ tatpratibhāsameva yatsamāsādayati sa tadguṇaḥ / tasyāprakṛtasya guṇotrāstīti / udāharaṇam ----

     {vibhinnavarṇā garuḍāgrajena sūryasya rathyāḥ paritaḥ sphurantyā /
     ratnaiḥ punaryatra rucā rucaṃ svāmāninyire vaṃśakarīranīlaiḥ //563//}
                    (Māgha's Siśupālavadha, Nirnaya Sagar Press. 4.14)

atra ravituragāpekṣayā garuḍāgrajasya tadapekṣayā ca harinmaṇīnāṃ praguṇavarṇatā //137//

tadrūpānanuhāraścedasya tat syādatadguṇaḥ /

yadi tu tadīyaṃ varṇaṃ saṃbhavantyāmapi yogyatāyām idaṃ nyūnaguṇaṃ na gṛhaṇīyāt tadā bhavedatadguṇo nāma / udāharaṇam ----

     {dhavalosi jahavi sundara taha vi tue majjha rañjiaṃ hiaaṃ /
     rāabharievi hiae suhaa ṇihitto ṇa rattosi //564//}
     [dhvalo 'si yadyapi sundara tathāpi tvayā mama rañjitaṃ hṛdayam /
     rāgabharite 'pi hṛdaye subhaga nihito na rakto 'si //]
                    (Hāla's Gāthāsaptaśatī [665,7-64])

atrātiraktenāpi manasā saṃyukto na raktatāmupagata ityatadguṇaḥ /

kiñca taditi aprakṛtam asyeti ca prakṛtamatra nirdiśyate / tena yat aprakṛtasya rūpaṃ prakṛtena kutp'pi nimittāt nānuvidhīyate so 'tadaguṇa ityapi pratipattavyam / yathā

     {gāṅgamambu sitamambu yāmunaṃ kajjalābhamubhayatra majjataḥ /
     rājahaṃsa tava saiva śubhratā cīyate na ca na cāpacīyate //565//}
                    (Ruyyaka's Alaṅkārasarvasva)

yadyathā sādhitaṃ kenāpyapareṇa tadanyathā // MKpr-K_138 //

tathaiva yadvidhīyeta sa vyāghāta iti smṛtiḥ /

yenopāyena yat ekenopakalpitam tasyānyena jigīṣutayā tadupāyakameva yat anyathākaraṇam sa sādhitavastuvyāhatitetutvāt vyāghātaḥ / udāharaṇam ----

     {dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
     virūpākṣasya jayinīstāḥ stuve vāmalocanāḥ //566//}
                    (Rājaśekhara's Viddhaśālabhañjikā 1.4)

seṣṭā saṃsṛṣṭireteṣāṃ bhedena yadiha sthitiḥ // MKpr-K_139 //

eteṣāṃ samanantaramevoktasvarūpāṇāṃ yathāsaṃbhavananyonyanirapekṣatayā yat ekatra śabdabhāge eva arthaviṣaye eva ubhayatrāpi vā avasthānam sā ekārthasamavāyasvabhāvā saṃsṛṣṭiḥ /
tatra śabdālaṅkārasaṃsṛṣṭiryathā

     {vadanasaurabhalobhaparibhramadbhramarasaṃbhramasaṃbhṛtaśobhayā /
     calitayā vidadhe kalamekhalākalakalolakaloladṛśānyayā //567//}
                    (Māgha's Siśupālavadha 6.14)

arthālaṅkārasaṃsṛṣṭistu

     {limpatīva tamoṅgāni varṣatīvāñjanaṃ nabhaḥ /
     asatpuruṣaseveva dṛṣṭirviphalatāṃ gatā //568[=417]//}
                    (Śūdraka's Mṛcchakaṭikā 1.32)

pūrvatra parasparanirapekṣau yamakānuprāsau saṃsṛṣṭiṃ prayojayataḥ uttaratra tu tathāvidhe upamotprekṣe /
śabdārthālaṅkārayostu saṃsṛṣṭiḥ /

     {so ṇatthi ettha gāme jo e_aṃ mahamahantalā_aṇṇaṃ /
     taruṇāṇa hiaalūḍiṃ parisakkantīṃ ṇivāre_i //569//}
     [sa nāstyatra grāme ya enāṃ mahamahāyamānalāvaṇyām /
     taruṇānāṃ hṛdayaluṇṭhākiṃ pariṣvakkamāṇāṃ nivārayati /]
                    (Hāla's Gāthāsaptaśatī 997)

atrānuprāso rūpakaṃ cānyonyānapekṣe / saṃsargaśca tayorekatra vākye chandasi vā samavetatvāt //139//

aviśrāntijuṣāmātmanyaṅgāṅgitvaṃ tu saṃkaraḥ /

ete eva yatrātmani anāsāditasvatantrabhāvāḥ prasparam anugrāhyānugrāhakatāṃ dadhati sa eṣāṃ saṃkīryamāṇasvarūpatvāt saṃkaraḥ / udāharaṇam ----

     {ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre
          luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte /
     śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye
          rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti //570//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atra tadguṇamapekṣya bhrāntimatā prādurbhūtam tadāśrayeṇa ca tadguṇaḥ sacetasāṃ prabhūtacamatkṛtinimittamityanayoraṅgāṅgibhāvaḥ / yathā vā

     {jaṭābhābhirbhābhiḥ karadhṛtakalaṅkākṣavalayo
          viyogivyāpatteriva kalitavairāgyaviśadaḥ /
     paripreṅkhattārāparikarakapālāṅkitatale
          śaśī bhasmāpāṇḍuḥ pitṛvana iva vyomni carati //571//}
                    (Govindaṭhakkura's Kāvyapradīpa)

upamā rūpakam utprekṣā śleṣaśceti catvāro 'tra pūrvavat aṅgāṅgitayā pratīyante /
kalaṅka evākṣavalayamiti rūpakaparigrahe karadhṛtatvameva sādhakapramāṇatāṃ pratipadyate / asya hi rūpakatve tirohitakalaṅkarūpam akṣavalayameva mukhyatayāvagamyate tasyaiva ca karagrahaṇayogyatāyāṃ sārvatrikī prasiddhiḥ / śleṣacchāyayā tu kalaṅgasya kalaṅkasya mūrtyaiva udvahanāt / kalaṅko 'kṣavalayamiveti tu, upamāyāṃ
kalaṅkasya, utkaṭatayā pratipattiḥ / na cāsya karadhṛtatvaṃ tattvatostīti mukhye 'pyupacāra eva śaraṇaṃ syāt /
evaṃrūpaśca saṃkaraḥ śabdālaṅkārayorapi paridṛśyate / yathā

     {rājati taṭīyamabhihatadānavarāsātipātisārāvanadā /
     gajatā ca yūthamviratadānavarā sātipāti sārā vanadā //572//}
                    (Ratnākara's Haravijaya 5.137)

atra yamakāmanulomapratilomaśca citrabhedaḥ pādadvayagate parasparāpekṣe /

ekasya ca grahe nyāyadoṣābhāvādaniścayaḥ // MKpr-K_140 //

dvayorbahūnāṃ vā alaṅkārāṇāmekatra samāveśe 'pi virodhāt na yatra yugapadavasthānam na caikatarasya parigrahe sādhakam taditarasya vā parihāre bādhakamasti yenaikatara eva parigṛhyate sa niścayābhāvārūpo
dvitīyaḥ saṃkaraḥ samuccayena saṃkarasyaivākṣepāt / udāharaṇam ----

     {jaha gahiro jaha raaṇaṇivbharo jaha a ṇimmalacchāo /
     taha kiṃ vihiṇā eso sarasavāṇīo jalaṇihī ṇa kio //573//}
     [yathā gabhīro yathā ratnanirbharo yathā ca nirmalacchāyaḥ /
     tathā kiṃ vidhinā eṣa sarasapānīyo jalanidhirna krṭaḥ //]
                    (Hāla's Gāthāsaptaśatī 976)

atra samudre prastute viśeṣaṇasāmyādaprastutārthapratīteḥ kimasau samāsoktiḥ kim abdheraprastutasya mukhena kasyāpi tatsamaguṇatayā prastutasya pratīteḥ iyamaprastutapraśaṃsā iti saṃdehaḥ / yathā vā

     {nayanānandadāyīndorbimbametatprasīdati /
     adhunāpi niruddhāśamaviśīrṇamidaṃ tamaḥ //574//}
                    (Kṣemendra's Aucityavicāracarcā)

atra kiṃ kāmasyoddīpalaḥ kālo vartate iti bhaṅgyantareṇābhidhānāt paryāyoktam / uta vadanasyendubimbatayā adhyavasānāt atiśayoktiḥ kiṃ vā / etaditi vaktraṃ nirdiśya tadrūpāropavaśāt rūpakam / athavā tayoḥ samuccayavivakṣāyāṃ dīpakam /athavā tulyayogitā / kimu pradoṣasamaye viśeṣaṇasāmyādānanasyāvagatau samāsoktiḥ / āhosvit mukhanairmalyaprastāvāt aprastutapraśaṃsā iti bahūnāṃ saṃdehādayameva saṃkaraḥ /
yatra tu nyāyadoṣayoranyarasyāvatāraḥ tatra ekatarasya niścayāt na saṃśayaḥ //
nyāyaśca sādhakatvam anukūlatā doṣo 'pi bādhakatvaṃ pratikūlatā / tatra

     {saubhāgyaṃ vitanoti vaktraśaśino jyotsneva hāsadyutiḥ //575//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 321)

ityatra mukhyatayā avagamyamānā hāsadyutirvaktre evānukūlyaṃ bhajate ityupamāyāḥ sādhakam / śaśinā tu na tathā pratikūleti rūpakaṃ prati tasyā abādhakatā /

     {vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudyataḥ //576//}
                    (Harṣa's Ratnāvali [3.23 cd])

ityatrāparatvamindoranuguṇaṃ na tu vaktrasya pratikūlamiti rūpakasya sādhakatāṃ pratipadyate na tūpamāyā bādhakatām /

     {rājanārāyaṇaṃ lakṣmīstvāmāliṅgati nirbharam //577//}
                    (Udbhaṭa's Kāvyālaṅkārasārasaṅgraha)

ityatra punarāliṅganamupamāṃ nirasyati sadṛśaṃ prati parapreyasīprayuktasyāloṅganasyāsaṃbhavāt /

     {pādāmbujaṃ bhavatu no vijayāya mañju-
     mañjīraśijjitamanoharamambikāyāḥ //578//}
                    (Kālidāsa, Pañcastavī 3.1)

ityatra mañjīraśiñjitam ambuje pratikūlam asaṃbhavāditi rūpakasyabādhakam na tu pāde 'nukūlamityupamāyāḥ sādhakamabhidhayate vidhyupamardino bādhakasya tadapekṣayotkaṭatvena pratipatteḥ //

evamanyatrāpi sudhībhiḥ parīkṣyam //140//

sphuṭamekatra viṣaye śabdārthālaṅkṛtidvayam /
vyavasthitaṃ ca ...


abhinne eva pade sphuṭatayā, yat ubhāvapi śabdārthālaṅkārau vyavasthāṃ samāsādayataḥ so 'pyaparaḥ saṃkaraḥ / udāharaṇam ----

     {spaṣṭollasatkiraṇakesarasūryabimba-
          vistīrṇakaṇikamatho divasāravindam /
     śliṣṭāṣṭadigdalakalāpamukhāvatāra-
          baddhāndhakāramadhapāvali saṃcakoca //579//}
                    (Ratnākara's Haravijaya 19.1)

atra ekāpadānupraviṣṭau rūpakānuprāsau //

... tenāsau trirūpaḥ parikīrtitaḥ // MKpr-K_141 //

tadayamanugrāhyānugrāhakatayā saṃdehena ekapadapratipādyatayā ca vyavasthitatvāttriprakāra eva saṃkaro vyākṛtaḥ / prakārāntareṇa tu na śakyo vyākartum ānantyāttatprabhedānāmiti pratipāditāḥ
śabdārthobhayagatatvena trividhyajuṣo 'laṅkārāḥ //

kutaḥ punareṣa niyamo yadeteṣāṃ tulye 'pi kāvyaśobhātiśayahetutve kaścidalaṅkāraḥ śabdasya kaścidarthasya kaściccobhayasya iti cet / uktamtra yathā kāvye doṣaguṇāḷaṅkārāṇāṃ śabdārthobhayagatatvena
vyavasthāyāmanvayavyatirekāveva prabhavataḥ nimittāntarasyābhāvāt / tataśca yo 'laṅkāro yadīyānvayavyatirekāvanuvidhatte sa tadalaṅkāro vyavasthāpyate iti /

evaṃ ca yathā punaruktavadābhāsaḥ paraṃparitarūpakaṃ cobhayor bhāvānuvidhāyitayā, ubhayālaṅkārau tathā śabdahetukārthāntaranyāsaprabhṛtayo 'pi draṣṭavyāḥ / arthasya tu tatra vaivitryam utkaṭatayā pratibhāsate, iti vācyālaṅkāramadhye vastusthitimanapekṣyaiva lakṣitāḥ //

yo 'laṅkāro yadāśritaḥ sa tadalaṅkāra ityapi kalpanāyām anvayavyatirelāveva samāśrayitavyau tadāśrayaṇamantareṇa viśiṣṭasyāśrayibhāvasyābhāvādityalaṅkārāṇāṃ yathoktanimitta eva parasparavyatireko jyāyān //141//

eṣāṃ doṣā yathāyogaṃ saṃbhavanto 'pi kecana /
ukteṣvantarbhavantīti na pṛthak pratipāditāḥ // MKpr-K_142 //


tathāhi ---- anuprāsasya prasiddhyabhāvo vaiphalyaṃ vṛttivirodha iti ye trayo doṣāḥ / te prasiddhiviruddhatām apuṣṭāthatvam pratikūlavarṇatāṃ ca yathākramaṃ na vyatikrāmanti tatsvabhāvatvāt / krameṇodāharaṇam ----

     {cakrī cakrārapaṅktiṃ harirapi ca harīn dhūrjaṭirdhūrdhvajāgrān
          akṣaṃ nakṣatranāthoruṇamapi varuṇaḥ kūbarāgraṃ kuberaḥ /
     raṃhaḥ saṃghaḥ surāṇāṃ jagadupakṛtaye nityayuktasya yasya
          stauti prītiprasannonvahamahimaruceḥ sovatātsyandano vaḥ //580//}
                    (Mayūra's Sūryaśataka 71)

atra kartṛkarmapratiniyamena stutiḥ anuprāsānurodhenaiva kṛtā na purāṇetihāsādiṣu tathā pratīteti prasiddhivirodhaḥ //

     {bhaṇa taruṇi ramaṇamandiramānandasyandisundarendumukhi /
     yadi sallīlollāpini gacchasi tat kiṃ tvadīyaṃ me //581//}
                    (Rudraṭa's Kāvyālaṅkāra 2.22)

     {anuṇuraṇanmaṇimekhalamavirataśiñjānamañjumañjīram /
     parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //582 (=207)//}
                    (Rudraṭa's Kāvyālaṅkāra 2.23)

atra vāvyasya vicintyamānaṃ na kiñcidapi cārutvaṃ pratīyate, ityapuṣṭārthataivānuprāsasya vaiphalyam //
akuṇṭhotkaṇṭhayā iti atra śṛṅgāre paruṣavarṇāḍambaraḥ pūrvoktarītyā virudhyate iti paruṣānuprāso 'tra pratikūlavarṇataiva vṛttivirodhaḥ //
yamakasya pādatrayagatatvena yamanamaprayutatvaṃ doṣaḥ // yathā

     {bhujaṅgamasyeva maṇiḥ sadambhā grāhāvakīrṇeva nadī sadambhāḥ /
     durantatāṃ nirṇayato 'pi jantoḥ karṣanti cetaḥ prasabhaṃ sadambhāḥ //583//}
                    (Govindaṭhakkura's Kāvyapradīpa)

upamāyām upamānasya jātipramāṇagatanyūnatvam adhikatā vā tādṛśī anucitārthatvaṃ doṣaḥ / dharmāśraye tu nyūnādhikatve yathākramaṃ hīnapadatvamadhikapadatvaṃ ca na vyabhicarataḥ // krameṇodāharaṇam --

     {caṇḍālairiva yuṣmābhiḥ sāhasaṃ paramaṃ kṛtam //584//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4,2.9)

     {vahnisphuliṅga iva bhānurayaṃ cakāsti //585//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4.2)

     {ayaṃ padmāsanāsīnaścakravāko virājate /
     yugādau bhagavān vedhā vinirmitsuriva prajāḥ //586//}
                    (Bhāmaha's Kāvyālaṅkāra 2.25; Vāmana's Kāvyālaṅkārasūtravṛtti 4,2.11)

     {pātālamiva te nābhiḥ stanau kṣitidharopamau /
     veṇīdaṇḍaḥ punarayaṃ kālindīpātasaṃnibhaḥ //587//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4,2.11)

atra caṇḍālādibhirupamānaḥ prastuto 'rtho 'tyarthameva kadarthita ityanucitāthantā //

     {sa munirlāñchito mauñjyā kṛṣṇājinapaṭaṃ vahan /
     vyarājannīlajīmūtabhāgāśliṣṭa ivāṃśumān //588//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 4,2.9)

atropamānasya mauñjīsthānīyastaḍillakṣaṇo dharmaḥ kenāpi padena na pratipādita iti hīnapadatvam //

     {sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
     śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ //589//}
                    (Bhāmaha's Kāvyālaṅkāra 2.58)

atropameyasya śaṅkhāderanirdeśe śaśino grahaṇamatiricyate ityadhikapadatvam //

liṅgavacanabhedo 'pi upamānopameyayoḥ sādhāraṇaṃ cet dharmamanyarūpaṃ kuryāt / tadā ekatarasyaiva taddharmasamanvayāvagateḥ saviśeṣaṇasyaiva tasyopamānatvamupameyatvaṃ vā pratīyamānena dharmeṇa
pratīyate iti prakāntasyārthasya sphuṭamanirvāhādasya bhagnaprakramarūpatvam / yathā ----

     {cintāratnamiva cyutosi karato dhiṅmandabhāgyasya me //590//}
                    (Rudraṭa, Kāvyālaṅkāra 11.20)

     {saktavo bhakṣitā deva śuddhāḥ kulavadhūriva //591//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 334)

yatra tu nānātve 'pi liṅggavacanayoḥ sāmānyābhidhāyi padaṃ dvarūpabhedaṃ nāpadyate na tatraitaddūṣaṇāvatāraḥ ubhayathāpi asya anugamakṣamasvabhāvatvāt / yathā

     {guṇairanarghyaiḥ prathito ratnairiva mahārṇavaḥ //592//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 335)

     {tadveṣosadṛśonyābhiḥ strībhirmadhuratābhṛtaḥ /
     dadhate sma parāṃ śobhāṃ tadīyā vibhramā iva //593//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 336)

kālapuruṣavidhyādibhede 'pi na tathā pratītiraskhalitarūpatayā viśrāntimāsādayatītyasāvapi bhagnaprakramatayaiva vyāptaḥ / yathā

     {atithiṃ nāma kākutsthāt putramāpa kumudvatī /
     paścimād yāminīyāmāt prasādamiva cetanā //594//}
                    (Kālidāsa's Raghuvaṃśa 17.1)

atra cetanā prasādamāpnoti na punarāpeti kālabhedaḥ /

     {pratyagramajjanaviśeṣaviviktamūrtiḥ
          kausumbharāgarucirasphuradaṃśukāntāḥ /
     vibhrājase makaraketanamarcayantī
          bālaprabālaviṭapaprabhavā lateva //595//}
                    (Harṣa's Ratnāvali 1.20)

atra latā vibhrājate na tu vibhrājase iti saṃbodhyamānaniṣṭhasya parabhāgasya asaṃbodhyamānaviṣayatayā vyatyāsāt puruṣabhedaḥ /

     {gaṅgeva pravahatu te sadaiva kīrtiḥ //596//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 339)

ityādau ca gaṅgā pravahati na tu pravahatu iti apravṛttapravartanātmano vidheḥ / evañjātīyakasya cānyasyārthasya upamānagatasyāsaṃbhavādvidhyādibhedaḥ //

nanu samānam uccāritaṃ pratīyamānaṃ vā dharmāntaramupādāya paryavasitāyām upamāyām upameyasya prakṛtadharmāmisaṃbandhānna kaścitkālādibhedo 'sti / yatrāpyupāttenaiva sāmānyadharmeṇa upamā
avagamyate yathā {yudhiṣṭhira ivāyaṃ satyaṃ vadati} iti tatra yudhiṣthira iva satyavādyayaṃ satyaṃ vadatīti pratipatsyāmahe / satyavādī satyaṃ vadatīti ca na paunaruktyam āśaṅkanīyam raipoṣaṃ puṣṇātītivat
yudhiṣthira iva satyavadanena satyavādyayamityarthāvagamāt / satyametat kiṃ tu sthiteṣu prayogeṣu samarthanamidaṃ na tu sarvathā niravadyam prastutavastupratītivyādhātāditi savetasa evātra pramāṇam //
asādṛśyāsaṃbhavāvapyupamāyām anucitārthatāyāmeva paryavasyataḥ / yathā

     {grathnāmi kāvyaśaśinaṃ vitatārtharaśmim //597//}
                    (Vāmana's Kāvyālaṅkārasūtravṛtti 2,4.16)

atra kāvyasya śaśinā arthānāṃ ca raśmibhiḥ sādharmyaṃ kutrāpi na pratītamityanucitārthatvam /

     {nipeturāsyādiva tasya dīptāḥ
          śarā dhanurmaṇḍalamadhyabhājaḥ /
     jājvalyamānā iva vāridhārā
          dinārdhabhājaḥ pariveṣiṇorkāt //598//}
                    (Govindaṭhakkura's Kāvyapradīpa)

atrāpi jvalantyombudhārāḥ sūryamaṇḍalāt niṣpatantyo na saṃbhavantītyupanibadhyamāno 'rtho 'naucityameva puṣṇāti //
utprekṣāyāmapi saṃbhāvanaṃ dhruvevādaya eva śabdā vaktuṃ sahante na yathāśabdo 'pi kevalasyāsya sādhārmyameva pratipādayituṃ paryāptatvāt tasya cāsyāmavivakṣitatvāditi tatrāśaktirasyāvācakatvaṃ doṣaḥ /
yathā

     {udyayau dīrghikāgarbhānmukulaṃ mecakotpalam /
     nārīlocanacāturyaśaṅkāsaṃkucitaṃya thā //599//}
                    (Śrivatsalāñchanācārya's Kāvyaparīkṣā 340)

utprekṣitamapi tāttvikena rūpeṇa parivarjitatvāt nirupākhyaprakhyam / tatsamarthanāya yat arthāntaranyāsopādānam tat ālekhyamiva gaganataletyantamasamīcīnamiti nirviṣayatvametasya / anucitārthataiva doṣaḥ / yathā

     {divākarādrakṣati yo guhāsu līnaṃ divā bhītamivāndhakāram /
     kṣudre 'pi nūnaṃ prapanne mamatvamuccaiḥ śirasāmatīva //600//}
                    (Kālidāsa's Kumārasaṃbhava 1.12)

atrācetanasya tamaso divākarāttrāsa eva na saṃbhavatīti kuta eva tatprayojitamadriṇā paritrāṇam / saṃbhāvitena tu rūpeṇa pratibhāsamānasyāsya na kācidanupapattiravataratīti vyartha eva tatsamarthanāyāṃ yatnaḥ /
sādhāraṇaviśeṣaṇavaśādeva samāsoktiranuktamapi upamānaviśeṣaṃ prakāśayatīti tasyātra punarupādāne prayojanābhāvāt anupādeyatvaṃ yat tat apuṣṭārthatvaṃ punaruktaṃ vā doṣaḥ / yathā

     {spṛśati tigmarucau kakubhaḥ karairdayitayeva vijṛmbhitatāpayā /
     atanumānaparigrahayā sthitaṃ rucirayā cirayāpi dinaśriyā //601//}
                    (Ratnākara's Haravijaya 3.37)

atra tigmaruceḥ kakubhāṃ ca yathā sadṛśaviśeṣaṇavaśena vyaktiviśeṣaparigraheṇa ca nāyakatayā nāyikātvena ca vyaktiḥ, tathā grīṣmadivasaśriyo 'pi pratināyikātvena bhaviṣyatīti kiṃ dayitayeti svaśabdopādānena //
śleṣopamāyāstu sa viṣayaḥ yatropamānasyopādānamantareṇa sādhāraṇeṣvapi viśeṣaṇeṣu na tathā pratītiḥ / yathā

     {svayaṃ ca pallavātāmra bhāsvatkaravirājitā /
     prabhātasaṃdhyevāsvāpaphalalubdhehitapradā //602//} iti//
                    (Udbhaṭa's Kāvyālaṅkārasārasaṅgraha 4.15)

aprastutapraśaṃsāyāmapi upameyam anayaiva rītyā pratītaṃ na punaḥ prayogeṇa kadarthatāṃ neyam / yathā

     {āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate
          madhyevāridhi vāvasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
     khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ
          dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram //603//}
                    (Bhallaṭaśataka 67)

atra acetanasya prabhoraprastutaviśiṣṭasāmānyadvāreṇābhivyaktau na yuktameva punaḥ kathanam //
tadeta alaṅkāradoṣāḥ yathāsaṃbhāvinonye 'pyevañjātīyakāḥ pūrvoktayaiva doṣajātyā antarbhāvitāḥ na pṛthag pratipādanamarhantīti saṃpūrṇamidaṃ kāvyalakṣaṇam //142//

     {ityeṣa mārgo viduṣāṃ vibhinno 'pyabhinnarūpaḥ pratibhāsate yat /
     na tadvicitraṃ yadamutra samyagvinirmitā saṃghaṭanaiva hetuḥ //1//}

iti kāvyaprakāśe 'rthālaṅkāranirṇayo nāma daśama ullāsaḥ //

// samāptaścāyaṃ kāvyaprakāśaḥ //

// samāpto 'yaṃ granthaḥ //