Kuntaka: Vakroktijivita
with Kuntaka's own commentary


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!




REFERENCE SYSTEM:
Vjiv_ = Vakroktijivita
VjivC_ = Commentary




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīmadrājānakakuntakaviracitaṃ vakroktijīvitam
1 prathamonmeṣaḥ


jagattritayavaicitryacitrakarmavidhāyinam /
śivaṃ śaktiparispandamātropakaraṇaṃ numaḥ // VjivC_1.1 //
yathātattvaṃ vivecyante bhāvāstrailokyavartinaḥ /
yadi tannādbhutaṃ nāma daivaraktā hi kiṃśukāḥ // VjivC_1.2 //
svamanīṣikayaivātha tattvaṃ teṣāṃ yathāruci /
sthāpyate prauḍhimātraṃ tatparamārtho na tādṛśaḥ // VjivC_1.3 //
ityasattarkasandarbhe svatantre 'pyakṛtādaraḥ /
sāhityārthasudhāsindhoḥ sāramunmīlayāmyaham // VjivC_1.4 //
yena dvitayamapyetattattvanirmitilakṣaṇam /
tadvidāmadbhutāmodacamatkāraṃ vidhāsyati // VjivC_1.5 //

granthārambhe /
abhimatadevatānamaskārakaraṇaṃ samācāraḥ, tasmāttadeva tāvadupakramate---

_________________________________________________________________


vande kavīndravaktrendulāsyamandiranartakīm /
devīṃ sūktiparispandasundarābhinayojjvalām // Vjiv_1.1 //

iti /
devīṃ vande devatāṃ staumi /
kāmityāha---kavīndravaktrendulāsyamandiranartakīm /
kavīndrāḥ kavipravarāsteṣāṃ vaktrendurmukhacandraḥ sa eva lāsyamandiraṃ nāṭyaveśma tatra nartakī lāsikām /
kiṃviśiṣṭām---sūktiparispandasundarābhinayojjvalām /
sūktiparispandāḥ subhāṣitavilasitāni tānyeva sundarā abhinayāḥ sukumārāḥ sāttvikādayastairujjvalaṃ bhrājamānām /
yā kila satkavivaktre lāsyasadmanīva2 nartakī svavilāsā3 bhinayaviśiṣṭā nṛtyantī virājate tāṃ vande naumīti vākyārthaḥ /
tadidamatra tātparyam---yatkila prastutaṃ vastu kimapi kāvyālaṅkārakaraṇaṃ tadadhidaivatabhūtāmevaṃvidharāṇīyakahṛdayahāriṇīṃ vāgrūpāṃ sarasvatīṃ staumīti /
evaṃ namaskṛtyedānīṃ vaktavyavastuviṣayabhūtānyabhidhānābhidheyaprayojanānyāsūtrayati /

vāco viṣayanaiyatyamutpādayitumucyate /
ādivākye 'bhidhānādi nirmitermānasūtravat // VjivC_1.6 //
ityantaraślokaḥ /(?)

_________________________________________________________________


lokottaracamatkārakārivaicitryasiddhaye /
kāvyasyāyamalaṅkāraḥ ko 'pyapūrvo vidhīyate // Vjiv_1.2 //

alaṅkāro vidhīyate alaṅkāraṇaṃ kriyate /
kasya---kāvyasya /
kaveḥ karma kāvyaṃ tasya /
nanu ca santi cirantanāstadalaṅkārāstatkimarthamityāha---apūrvaḥ, tadvyatiriktārthābhidhāyī /
tadapūrvatvaṃ tadutkṛṣṭasya tannikṛṣṭasya ca dvayorapi saṃbhavatītyāha---ko 'pi, alaukikaḥ sātiśayaḥ /
so 'pi kimarthamityāha---lokottaramatkārakārivaicitryasiddhaye asāmānyāhlādavidhāyivicitrabhāvasampattaye /
yadyapi santi śataśaḥ kāvyālaṅkārāstathāpi na kutaścidapyevaṃvidhavaicitryasiddhaiḥ /
alaṅkāra-śabdaḥ śarīrasya śobhātiśayakāritvānmukhyatayā kaṭakādiṣu vartate, tatkāritvasāmānyādupacārādupamādiṣu, tadvadeva ca tatsadṛśeṣu guṇeṣu,4 tathaiva ca tadabhidhāyini granthe /
śabdārthayorekayogakṣematvādaikyena vyavahāraḥ,yathā gauriti śabdaḥ gaurityartha iti /
tadayamarthaḥ---granthasyā5 laṅkāra ityabhidhānam, upamādiprameyajātamabhidheyam, uktarūpavaicitryasiddhiḥ prayojanamiti /
evamalaṅkārasyāsya prayojanamastīti sthāpite 'pi tadalaṅkāryasya kāvyasya prayojanaṃ vinā sadapi tadapārthakamityāha---

_________________________________________________________________


dharmādisādhanopāyaḥ sukumārakramoditaḥ /
kāvyabandho 'bhijātānāṃ hṛdayāhlādakārakaḥ // Vjiv_1.3 //

hṛdayāhlādakārakaścittānandajanakaḥ kāvyabandhaḥ sargabandhādirbhavatīti saṃbandhaḥ /
kasyetyākāṅkṣāyāmāha---abhijātānām /
abhijātāḥ khalu rājaputrādayo dharmādyupeyārthino vijigīṣavaḥ kleśabhīravaśca, sukumārāśayatvātteṣām /
tathā satyapi tadāhlādakatve kāvyabandhasya krīḍanakādiprakhyatā prāpnotītyabhidhatte6---dharmādisāghanopāyaḥ /
dharmāderupeyasya7 caturvargasya sādhane saṃpādane tadupadekharūpatvādupāyastatprāptinimittam /
tathāvidha8 puruṣārthopadeśaparairaparairapi śāstraiḥ kimaparāddhamityabhidhīyate---sukumārakramoditaḥ /
sukumāraḥ sundaraḥ hṛdayahārī9 kramaḥ paripāṭīvinyāsastenoditaḥ kathitaḥ san /
abhijātānāmāhlādakatve sati pravartakatvātkāvyabandho dharmādiprāptyupāyātāṃ pratipadyate /
śāstreṣu punaḥ kaṭhorakramābhihītatvād dharmādyupadeśo duravagāhaḥ /
tathāvidhe viṣaye vidyamāno 'pyakiñcitkara eva /
rājaputrāḥ khalu samāsāditasvavibhavāḥ samastajagatīvyavasthākāritāṃ pratipadyamānāḥ ślāghyopadeśa10śūnyatayā svatantrāḥ santaḥ samucitasakalavyavahārocchedaṃ pravartayituṃ prabhavantītyetadarthameva11 tadvyutpattaye vyatītasaccaritarājacaritaṃ tannidarśanāya nibaghnanti kavayaḥ /
tadevaṃ śāstrātiriktamastyeva12 praguṇaṃ prayojanaṃ kāvyabandhasya /
mukhyaṃ puruṣārthasiddhilakṣaṇaṃ prayojanamāstāṃ tāvat anyadapi lokayātrāpravartananimittaṃ bhṛtyasuhṛtsvāmyādisamāvarjanamanena vinā samyaṅ na saṃbhavatītyāha---

_________________________________________________________________


vyavahāraparispandasaundaryaṃ vyavahāribhiḥ /
satkāvyādhigamādeva nūtanaucityamāpyate // Vjiv_1.4 //

vyavahāro lokavṛttaṃ tasya parispando vyāpāraḥ kriyākramalakṣaṇastasya saundaryaṃ rāmaṇīyakaṃ tadvyavahāribhirvyavahartṛbhiḥ satkāvyādhigamādeva kamanīyakāvyaparijñānādeva nānyasmād āpyate labhyata ityarthaḥ /
kīdṛśaṃ tatsaundaryam---nūtanaucityam /
nūtanamabhinavamalaukikamaucityamucitabhāvo yasya /
tadidamuktaṃ bhavati---mahatāṃ hi rājādīnāṃ vyavahāre varṇyamāne tadaṅgabhūtāḥ sarve mukhyamātyaprabhṛtayaḥ samucitaprātisvikakartavyavyavahāranipuṇatayā nibadhyamānāḥ sakalavyavahārivṛttopadeśatāmāpadyante /
tataḥ sarvaḥ kvacitkamanīyakāvye kṛtaśramaḥ samāsāditavyavahāraparispandasaundaryātiśayaḥ ślāghanīyaphalabhāg bhavatīti /
yo 'sau caturvargalakṣaṇaḥ puruṣārthastadupārjanaviṣayavyutpattikāraṇatayā kāvyasya pāraṃparyeṇa prayojanamityāmnātaḥ, so 'pi samayāntarabhāvitayā tadupabhogasya tatphalabhūtāhlādakāritvena tatkālameva paryavasyati /
tatastadatiriktaṃ kimapi sahṛdayahṛdayasaṃvādasubhagaṃ tadātvaramaṇīyaṃ prayojanāntaramabhidhātumāha---

_________________________________________________________________


caturvargaphalāsvādamapyatikramya tadvidām /
kāvyāmṛtarasenāntaścamatkāro vitanyate // Vjiv_1.5 //

camatkāro vitanyate camatkṛtirvistāryate, hlādaḥ punaḥ punaḥ kriyata ityarthaḥ /
kena---kāvyāmṛtarasena /
kāvyamevāmṛtaṃ tasya rasastadāsvādastadanubhavastena /
kvetyabhidadhāti---antaścetasi /
kasya---tadvidām /
taṃ vidanti jānantīti tadvidastajjñāsteṣām /
katham---caturvargaphalāsvādamapyatikramya /
caturvargasya dharmādeḥ phalaṃ tadupabhogastasyāsvādastadanubhavastamapi prasiddhātiśayamatikramya vijitya paspaśaprāyaṃ saṃpādya /
tadayamatrābhiprāyaḥ13---yo 'sau caturvargaphalāsvādaḥ prakṛṣṭapuruṣārthatayā sarvaśāstraprayojanatvena prasiddhaḥ so 'pyasyakāvyāmṛtacarvaṇacamatkārakalāmātrasyā14 pi na kāmapi sāmyakalanāṃ kartumarhatīti /
duḥśrava-durbhaṇa-duradhigamatvādidoṣaduṣṭa15 tvādadhyayanāvasare duḥsahaduḥkha16 dāyī śāstrasandarbhastatkālakalpitakamanīyacamatkṛteḥ kāvyasya na kathañcidapi spardhāmadhirohatītyetadapyarthato 'bhihitaṃ bhavati /

kaṭukauṣadhavacchāstramavidyāvyādhināśanam /
āhlādyamṛtavatkāvyamavivekagadāpaham // VjivC_1.7 // 17 //
āyatyāṃ ca tadātve ca rasanisyandasundaram /
yena saṃpadyate kāvyaṃ taditānī vicāryate // VjivC_1.8 //

ityantaraślokau /
_________________________________________________________________



alaṅkṛtiralaṅkāryamapoddhṛtya vivecyate /
tadupāyatayā tattvaṃ sālaṅkārasya kāvyatā // Vjiv_1.6 //

alaṅkṛtiralaṅkaraṇam alaṅkriyate yayeti vigṛhya /
sā vivecyate vicāryate /
yaccālaṅkāryamalaṅkaraṇīyaṃ vācakarūpaṃ vācyarūpaṃ ca tadapi vivecyate /
tayoḥ sāmānyaviśeṣalakṣaṇadvāreṇa svarūpanirūpaṇaṃ kriyate /
katham---apoddhṛtya /
niṣkṛṣya pṛthak pṛthagavasthāpya, yatra samudāyarūpe tayorantarbhāvastasmādvibhajya /
kena hetunā---tadupāyatayā /
taditi kāvyaṃ parāmṛśyate /
tasyopāyastadupāyastasya bhāvastadupāyatā tayā hetubhūtayā /
yasmādevaṃvidho18 vivekaḥ kāvyavyutpattyupāyatāṃ pratipadyate /
dṛśyate ca samudāyantaḥ pātināmastyabhūtānāmapi vyutpattinimittamapoddhṛtya vivecanam /
yathā---padāntarbhūtayoḥ prakṛtipratyayayorvākyāntarbhūtānāṃ padānāṃ ceti /
yadyevamasatyabhūto 'pyapoddhārastadupāyatā kriyate tat kiṃ punaḥ satyamityāha---tattvaṃ sālaṅkārasya kāvyatā /
tadayamatra19 paramārthaḥ---sālaṅkārasyālaṅkaraṇasahitasya sakalasya nirastāvayavasya sataḥ samudāyasya kāvyatā kavikarmatvam /
tenālaṅkṛtasya kāvyatvamiti sthitam,20 na punaḥ kāvyasyālaṅkārayoga iti /
sālaṅkārasya kāvyateti saṃmugdhatayā kiñcit kāvyasvarūpaṃ sūtritam21 nipuṇaṃ punarna niścitam /
kiṃlakṣaṇaṃ vastu kāvyavyapadeśabhāg bhavatītyāha---

_________________________________________________________________


śabdārthau sahitau vakrakavivyāpāraśālini /
bandhe vyavasthitau kāvyaṃ tadvidāhlādakāriṇi // Vjiv_1.7 //

22 śabdārthau kāvyaṃ vācako vācyaṃ ceti dvau saṃmilitau kāvyam /
dvāvekamiti vicitraivoktiḥ /
tena yatkeṣāñcinmataṃ kavikauśalakalpitakamanīyatātiśayaḥ śabda eva kevalaṃ kāvyamiti keṣāñcid vācyameva racanāvaicitryacamatkārakāri kāvyamiti, pakṣadvayamapi nirastaṃ bhavati /
yasmād23dvayorapi pratyekaṃ24 pratitilamiva tailaṃ tadvidāhlādakāritvaṃ vartate, na punarekasmin /
yathā---

bhaṇa taruṇi ramaṇmandiramānandasyandisundarendumukhi /
yadi sallīlollāpini gacchasi tat kiṃ tvadīyaṃ me // VjivC_1.9 //
aṇaṇuraṇanmaṇimekhalamavirataśiñjāṇamañjumañjīram /
parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute // VjivC_1.10 //25 //

pratibhādāridrayadainyādatisvalpasubhāṣitena kavinā varṇasāvarṇyaramyatāmātramatroditam, na punarvācyavaicitryakaṇikā kācidapyasti26 /
yatkila nūtanatāruṇyataraṅgitalāvaṇyalaṭabhakānteḥ27 kāntāyāḥ kāmayamānena kenacidevamu28cyate---yadi taruṇi tvaṃ29 ramaṇamandiraṃ vrajasi tatkiṃ tvadīyaṃ parisaraṇaṃ raṇaraṇakamakāraṇaṃ mama karotītyatigrāmyeyamuktiḥ /
kiñca, na akāraṇam, yatastasyāstadanādareṇa gamane30 tadanuraktāntaḥ karaṇasya virahavidhuratāśaṅkākātaratā kāraṇaṃ raṇaraṇakasya /
yadi vā parisaraṇasya mayā kimarāddhamityākaraṇatāsamarpakam, etadapyatigrāmyataram /
saṃbodhanāni ca bahūni munipraṇītastotrāmantraṇakalpāni na kāñcidapi tadvidāhlāda31 kāritāṃ puṣṇantīti yatkiñcidetat /
vastumātraṃ ca śabdaśobhā32 tiśayaśūnyaṃ na kāvyavyapadeśamarhati /
yathā---

prakāśasvābhāvyaṃ vidadhati na bhāvāstamasi yattathā naite te syuryadi kila tathā yatra na katham /
guṇādhyāsābhāyāsavyasanadṛḍhadīkṣāguruguṇo ravivyāpāro 'yaṃ kimatha sadṛśaṃ tasya mahasaḥ // VjivC_1.11 //

atra hi śuṣkatarkavākyavāsanādhivāsitacetasā pratibhāpratibhātamātrameva vastu vyasanitayā kavinā kevalamupanibaddham /
na puvarvācakavakratāvicchittilavo 'pi lakṣyate /
yasmāttarkavākyaśayyaiva śarīramasya ślokasya /
tathā ca---tamovyatiriktāḥ padārthā dharmiṇaḥ, prakāśasvabhāvā na bhavantīti sādhyam, tamasyatathābhūtatvāditi hetuḥ /
dṛṣṭāntastarhi kathaṃ na darśitaḥ, tarkanyāyasyaiva cetasi pratibhāsamānatvāt /
tathocyate---

tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ /
khyāpyete33 viduṣāṃ vācyo hetureva hi kevalaḥ // VjivC_1.12 // 34 //

iti /
vidadhatīti vipūrvo dadhātiḥ karotyarthe vartate /
sa ca karotyartho 'tra na suspaṣṭasamanvayaḥ, prakāśasvābhāvyaṃ na kurvantīti /
prakāśasvābhāvya-śabdo 'pi cintya eva /
prakāśaḥ svabhāvo yasyāsau prakāśasvabhāvaḥ, tasya bhāva iti bhāvapratyaye vihite pūrvapadasya vṛddhiḥ prāpnoti /
atha svabhāvasya bhāvaḥ svābhāvyamityatrāpi bhāvapratyayāntādbhāvapratyayo na pracuraprayogārhaḥ /
tathā ca prakāśaścāsau svābhāvyaṃ ceti viśeṣaṇasamāso 'pi na samīcīnaḥ /
tṛtīye ca pāde 'tyantāsamarpakasamāsabhūyastvavaiśasaṃ na tadvidāhlādakāritāmāvahati /
ravivyāpāra itiravi-śabdasya prādhānyenābhimatasya samāse guṇībhāvo na vikalpitaḥ, pāṭhāntarasya"raveḥ' iti saṃbhavāt /
nanu vastumātrasyāpyalaṅkāraśunyatayā kathaṃ tadvidāhlādakāritvamiti cettanna;yasmādalaṅkāreṇāprastutapraśaṃsālakṣaṇenānyāpadeśatayāsphur itameva kavicetasi prathamaṃ ca pratibhāpratibhāsamānamaghaṭitapāṣāṇaśakalakalpamaṇiprakhyameva vastu vidagdhakaviviracitavakravākyopārūḍhaṃ śaṇollīḍhamaṇimanoharatayā tadvidāhlādakārikāvyatvamadhirohati /
tathā caikasminneva vastunyavahitānavahitakavidvitayaviracitaṃ vākyadvayamidaṃ mahadantaramāvedayati---

māninījanavilocanapātā- nuṣṇabāṣpakaluṣānanugṛhṇan35 /
mandamandamuditaḥ priyayau khaṃ bhītabhīta iva śītamayūkhaḥ // VjivC_1.13 //
kramādekadvitriprabhṛtiparipāṭīḥ prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛta iva candro 'bhyudayate // VjivC_1.14 //

etayorantaraṃ sahṛdayasaṃvedya36 miti taireva vicāraṇīyam /
tasmāt sthitametat---na śabdasyaiva ramaṇīyatāviśiṣṭasya kevalasya kāvyatvam, nāpyarthasyeti /
tadidamuktam---

rūpakādiralaṅkārastasyāntair37 bahudhoditaḥ /
na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham38 // VjivC_1.15 //
rūpakādimalaṅkāraṃ bāhyamācakṣate pare /
supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṅkṛtim // VjivC_1.16 //
tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī /
śabdābhidheyālaṅkārabhedādiṣṭaṃ dvayaṃ tu naḥ39 // VjivC_1.17 //

tena śabdārthau dvau saṃmilitau kāvyamiti sthitam /
evamavasthāpite dvayoḥ kāvyatve kadācidekasya manāṅmātranyūnatāyāṃ satyāṃ kāvyavyavahāraḥ pravartetetyāha---sahitāviti /
sahitau sahitabhāvena sāhityenāvasthitau /
nanu ca vācyavācakasaṃbandhasya vidyamānatvādetayorna kathañcidapisāhityavirahaḥ, satyametat /
kintu viśiṣṭameveha sāhityamabhipretam /
kīdṛśam ?---vakratāvicitraguṇālaṅkārasaṃpadāṃ parasparaspardhādhirohaḥ /
tena

samasarvaguṇau santau suhṛdāviva saṅgatau /
parasparasya śobhāyai śabdārthau bhavato yathā // VjivC_1.18 //
tato 'ruṇaparispandamandīkṛtavapu) śaśī /
dadhre kāmaparikṣāmakāminīgaṇḍapāṇḍutām // VjivC_1.19 //

atrāruṇaparispandamandīkṛtavapuṣaḥ śaśinaḥ kāmaparikṣāmavṛtteḥ kāminīkapolaphalakasya ca pāṇḍutvasāmyasamarthanādarthālaṅkāraparipoṣaḥ śobhātiśayamāvahati /
vakṣyamāṇavarṇavinyāsavakratālakṣaṇaḥ śabdālaṅkāro 'pyatitarāṃ ramaṇīyaḥ /
varṇavinyāsavicchittivihitā lāvaṇyalakṣaṇaguṇa40saṃpadastyeva /
yathā ca

līlāe kuvalaaṃ kuvalaaṃ va sīse samuvvahanteṇa /
seseṇa sesapurisāṇaṃ purisaāro samuvyasio // VjivC_1.20 //41 //
līlayā kuvalayaṃ kuvalayamiva śīrṣe samudvahatā /
śeṣeṇa śeṣapuruṣāṇāṃ puruṣakāraḥ samuddhasitaḥ //

atrāpyaprastutapraśaṃsopamālakṣaṇavācyālaṅkāravaicitryavihitā helāmātraviracitayamakānuprāsahāriṇī samarpakatvasubhagā kāpi kāvyacchāyā sahṛdayahṛdayamāhlādayati /
dvivacanenātra vācyavācakajātidvitvamabhidhīyate /
vyaktidvitvābhidhāne punarekapadavyavasthitayorapi kāvyatvaṃ syādityāha---bandhe vyavasthitau /
bandho vākyavinyāsaḥ tatra vyavasthitau viśeṣeṇa lāvaṇyādiguṇālaṅkāraśobhināṃ saṃniveśena kṛtāvasthānau /
sahitāvityatrāpi yathāyukti sajātīyā42 pakṣayā śabdasya śabdāntareṇa vācyasya vācyāntareṇa ca sāhityaṃ parasparaspardhitvalakṣaṇameva vivakṣitam /
anyathā tadvidāhlādakāritvahāniḥ prasajyate /
yathā

asāraṃ saṃsāraṃ parimuṣitaratnaṃ traibhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ43 // VjivC_1.21 //

atra kila kutracitprabandhe kaścitkāpālikaḥ kāmapi kāminī44 vyāpādayitumadhyavasito sanneva45 mabhidhīyate---yadapagatasāraḥ saṃsāraḥ, hṛtaratnasarvasvaṃ trailokyam, ālokanīyakamanīyavastuvarjito jīvalokaḥ, sakalalokalocananirmāṇaṃ niṣphalaprayam, tribhuvanavijayitvadarpavihīnaḥ46 kandarpaḥ, jagajjīrṇāraṇyakalpamanayā bhavatīti kiṃ tvamevaṃvidhamakaraṇīyaṃ kartuṃ vyavasita iti /
etasmin śloke mahāvākyakalpe vākyāntaraṇyavāntaravākyasadṛśāni tasyāḥ sakalalokalobhanīyalāvaṇyasaṃpatpratipādanaparāṇi parasparaspardhonyatiramaṇīyānyupanibaddhāni kamapi kāvyacchāyātiśayaṃ puṣṇanti /
maraṇaśaraṇaṃ bāndhavajanamiti punareteṣāṃ na kalāmātramapi spardhitumarhatīti na tadvidāhlādakāri /
bahuṣu ca ramaṇīyeṣvekavākyopayogiṣu yugapat pratibhāsapadavīmavataratsu vākyārthaparipūraṇārthaṃ tatpratimaṃ prāptumaparaṃ prayatnena pratibhā prasādyate /
tathā cāsminneva prastutavastusabrahmacārivastvantaramapi suprāpameva---"vidhimapi vipannādbhutavidhim" iti /
prathamapratibhātapadārthapratinidhipadārthāntarāsaṃbhave sukumāratarāpūrvasamarpaṇena kāmapi kāvyacchāyāmunmīlayanti kavayaḥ /
yathā

rudrādrestulanaṃ svakaṇṭhavipinacchedo47 harervāsanaṃ kārāveśmani puṣpakāpaharaṇam // VjivC_1.22 //

ityupanibaddhya pūrvopanibaddhapadārthānurūpavastvantarāsaṃbhavādapūrvameva "yasyedṛśāḥ kalayaḥ" iti vinyastam,48 yenāneye 'pi kāmapi kamanīyatāmanīyanta /
yathā ca

tadvaktrenduvilokanena divaso nītaḥ pradoṣastathā tadgoṣṭhyaiva niśāpi manmathakṛtotsāhaistadaṅgārpaṇaiḥ /
tāṃ saṃpratyapi mārgadattanayanāṃ draṣṭuṃ pravṛttasya me baddhotkaṇṭhamidaṃ manaḥ kim // VjivC_1.23 //

iti saṃpratyapi tāmevaṃvidhāṃ vīkṣituṃ pravṛttasya mama manaḥ kimiti baddhotkaṇṭhamiti parasamāpte 'pi tathāvidho vastu49 vinyāso vihitaḥ---"athavā premāsamāptotsavam" iti,yena pūrveṣāṃ jīvitamivārpitam /
yadyapi dvayorapyetayostatprādhānyenaiva vākyārthopanibandhaḥ,50 tathāpi kavipratibhāprauḍhireva prādhānyenāvitaṣṭhate /
śabdasyāpi śabdāntareṇa sāhityavirahodāharaṇaṃ yathā

cārutā vapurabhūṣayadāsāṃ tāmanūnanavayauvanayogaḥ /
taṃ punarmakaraketanalakṣmīstāṃ mado dayitasaṅgamabhūṣaḥ51 // VjivC_1.24 //

dayitasaṅgamastāmabhūṣayaditi vaktavye kīdṛśo madaḥ, dayatasaḍgamo bhūṣā yasyeti dayitasaṅgamaśabdasya prādhānyenābhimatasya samāsavṛttāvantarbhūtatvād guṇībhāvo na tadvidāhlādakārī /
dīpakālaṅkārasya ca kāvyaśobhākāritvenopanibaddhasya nirvahaṇāvasare truṭitaprāyatvāt prakramabhaṅgavihitaṃ sahasahṛdayavairasyamanivāryam /
"dayitasaṅgatirenam' iti pāṭhāntaraṃ sulabhameva /
dvayorapyetayorudāharaṇayoḥ prādhānyena pratyekamekatarasya sāhityaviraho vyākhyātaḥ /
paramārthataḥ punarubhayorapyekatarasya sāhityaviraho 'nyatarasyāpi paryavasyati /
tathā cārthaḥ samarthavācakāsadbhāve svātmanā sphurannapi mṛtakalpa evāvatiṣṭhate /
śabdo 'pi vākyopayogivācyāsaṃbhavevācyāntaravācakaḥ san vākyasya vyādhibhūtaḥ pratibhātītyalamatiprasaṅgena /
prakṛtaṃ tu /
kīdṛśai bandhe---vakrakavivyāpāraśālini /
vakro yo 'sau śāstrādiprasiddhaśabdārthopanibandhavyatirekī ṣaṭprakāravakratāviśiṣṭaḥ kavivyāpārastatkriyākramastena śālate ślāghate yastasmin /
evamapi kaṣṭakalpanopahate 'pi prasiddhavyatirekitvamastītyāha---tadvadāhlādikāriṇi /
taditi kāvyaparāmarśaḥ tadvidantīti tadvidastajjñāsteṣāmāhlādamānandaṃ karoti yasyasmin tadvidāhlādakāriṇi bandhe vyavasthitau /
vakratā52 prakārāṃstadvidāhlādakāritvaṃ ca pratyekaṃ yathāvasaramevodāhariṣyati53 /
evaṃ kāvyasya sāmānyalakṣaṇe vihite viśeṣalakṣaṇamupakramate /
tatra śabdārthayostāvatsvarūpaṃ nirūpayati---

_________________________________________________________________


vācyor'tho vācakaḥ śabdaḥ prasiddhamiti yadyapi /
tathāpi kāvyamārge 'smin paramārtho 'yametayoḥ // Vjiv_1.8 //

iti evaṃvidhaṃ vastu prasiddhaṃ pratītam---yo vācakaḥ pratyāyakaḥ54 sa śabdaḥ, yo vācyaścābhidheyaḥ sor'tha iti /
nanu ca dyotakavyañjakāvapi śabdau saṃbhavataḥ, tadasaṃgrahānnāvyāptiḥ, yasmādarthapratītikāritvasāmānyādupacārāttāvapi vācakāveva /
evaṃ dyotyavyaṅgyayorapyarthayoḥ55 pratyeyatvasāmānyādupacārādvācyatvameva /
tasmād vācakatvaṃ vācyatvaṃ ca śabdārthayorloke suprasiddhaṃ yadyapi lakṣaṇam, tathāpyasmin alaukike kāvyamārge kavikarmavartmani ayametayorvakṣyamāṇaḥ56 paramārthaḥ kimapyapūrvaṃ tattvamityarthaḥ /
kīdṛśamityāha---

_________________________________________________________________


śabdo vivakṣatārthaikavācako 'nyeṣu satsvapi /
arthaḥ sahṛdayāhlādakārisvaspandasundaraḥ // Vjiv_1.9 //

sa śabdaḥ kāvye yastatsamucitasamastasāmagrīkaḥ /
kīdṛk----vivakṣitārthaikavācakaḥ /
vivakṣito yo 'sau vaktumiṣṭor'thastadekavācakaḥ tasyaikaḥ kevala eva vācakaḥ /
katham---anyeṣu satsvapi /
apareṣu tadvācakeṣu bahuṣvapi vidyamāneṣu /
tathā ca---sāmānyātmanā vaktumabhipreto yor /
āthastasya viśeṣābhidhāyī śabdaḥ samyag vācakatāṃ na pratipadyate /
yathā

kallolavellitadṛṣaruṣaprahārai ratnānmamūni makarākara māvamaṃsthāḥ /
kiṃ kaustubhena bhavato vihito na nāma yācñāprasāritakaraḥ puruṣottamo 'pi57 // VjivC_1.25 //

atra ratnasāmānyotkarṣābhidhānamupakrāntam /
kaustubheneti ratnaviśeṣābhidhāyī śabdastadviśeṣotkarṣābhidhānamupasaṃharatīti prakramopasaṃhāravaiṣamyaṃ na śobhātiśayamāvahati /
na caitadvaktuṃ śakyate---yaḥ kaścidviśeṣe guṇagrāmagarimā vidyate sa sarvasāmānye 'pi saṃbhavatyeveti /
yasmāt

vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
nārīpuruṣatoyānāmantaraṃ mahadantaram58 // VjivC_1.26 //

tasmādevaṃvidhe viṣaye sāmānyābhidhāyyeva śabdaḥ sahṛdayahṛdayahāritāṃ pratipadyate /
tathā cāsmin prakṛte pāṭhāntaraṃ sulabhameva---"ekena kiṃ na vihito bhavataḥ sa nāma" iti /
yatra ca59 viśeṣātmanā vastu pratipādayitumabhimataṃ tatra viśeṣābhidhāyakamevābhidhānaṃ nibadhnanti kavayaḥ /
yathā

dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvata- satvamasya lokasya ca netrakaumudī60 // VjivC_1.27 //

atra parameśvaravācakaśabdasahastrasaṃbhave 'pi kapālina iti bībhatsarasālambanavibhāvavācakaḥ śabdo jugupsāspadatvena prayujyamānaḥ kāmapi vācakavakratāṃ vidadhāti /
"saṃprati' "dvayaṃ' cetyatīva ramaṇīyam---yat kila pūrvamekā saiva durvyasanadūṣitatvena śocanīyā jātā,61 saṃprati punastvayā tasyāstathāvidhaduradhyavasāyasāhāyakamivārabdhamityupahasyate /
"prārthanā'-śabdo 'pyatitarāṃ ramaṇīyaḥ, yasmāt kākatālīyayogena tatsamāgamaḥ kadācinna vācyatāvahaḥ /
prārthanā punaratrātyantaṃ kaulīnakalaṅkakāriṇī /
"sā ca' "tvaṃ ca' iti dvayorapyanubhūyamānaparasparaspardhilāvaṇyātiśayapratipādanaparatvenopāttam /
"kalāvataḥ ' kāntimatī' iti ca matup62 pratyayena dvayorapi praśaṃsā pratīyata ityeṣāṃ pratyekaṃ kaścidapyarthaḥ śabdāntarābhidheyatāṃ notsahate /
kavivivakṣitaviśeṣābhidhānakṣamatvameva vācarakatvalakṣaṇam /
yasmātpratibhāyāṃ tatkālollikhitena kenacitparispandena parisphurantaḥ padārthāḥ prakṛtaprastāvasamucitena kenacidutkarṣeṇa vā samācchāditasvabhāvāḥ santo vivakṣāvidheyatvenābhidheyatāpadavīmavatarantastathāvidhaviśeṣapratipādanasamarthenābhidhānenābhidhīyamānāścetaścamatkāri63 tāmāpadyante /
yathā

saṃrambhaḥ karikīṭameghaśakaloddeśena siṃhasya yaḥ sarvasyaiva sa jātimātravihito hevākaleśaḥ kila /
ityāśādviradakṣayāmbhudaghaṭābandhe 'pyasaṃrabdhavān yo 'sau kutra camatkṛteratiśayaṃ yātvamvikākesarī // VjivC_1.28 //

atra kariṇāṃ "kīṭa'- vyavapadeśena tiraskāraḥ, toyadānāṃ ca "śakala'- śabdābhidhānenānādaraḥ, "sarvasya' iti yasya kasyacittucchataraprāyastetyavahelā, jāteśca "mātra'- śabdaviśiṣṭatvenāvalepaḥ, hevākasya "leśa'- śabdābhidhānenālpatāpratipattirityete vivakṣitārthaikavācakatvaṃ dyotayanti /
"ghaṭābandha' - śabdaśca prastutamahattvapratipādanaparatvenopāttastannibandhanatāṃ pratipadyate /
viṃśeṣābhidhānākāṅkṣiṇaḥ punaḥ padārthasvarūpasya tatpratipādanaparaviśeṣāṇaśūnyatayā śobhāparihāṇirutpa64dyate /
tathā

yatrā65nullikhitākhyameva nikhilaṃ nirmāṇametadvidherutkarṣapratiyogikalpanamapi nyakkārakoṭiḥ parā /
jātā66 prāṇabhṛtāṃ manorathagatīrullaṅghyayatsaṃpadastasyābhāsamaṇīkṛtāśmasu maṇeraśmatvamevocitam // VjivC_1.29 //

atra "ābhāsa'- śabdaḥ svayameva mātrādiviśiṣṭatvamabhilaṣaṃllakṣyate /
pāṭhāntaram---"chāyāmātramaṇīkṛtāśmasu maṇestasyāśmataivocitā' iti /
etacca vācakavakratāprakārasvarūpanirūpaṇāvasare pratipadaṃ prakaṭībhaviṣyatītyalamatiprasaṅgena /
arthaśca vācyalakṣaṇaḥ kīdṛśaḥ---kāvye yaḥ sahṛdayāhlādakārisvaspandasundaraḥ /
sahṛdayāḥ kāvyārthavidasteṣāmāhlādamānandaṃ karoti yastena svaspandenātmīyena svabhāvena sundaraḥ sukumāraḥ /
tadetaduktaṃ bhavati---yadyapi padārthasya nānāvidhadharmakhacitatvaṃ saṃbhavati tathāpi tathāvidhena dharmeṇa saṃbandhaḥ samākhyāyate ya), sahṛdayahṛdayāhlādamādhātuṃ kṣamate /
tasya ca tadāhlādasāmarthyaṃ saṃbhāvyate yena kācideva svabhāvamahattā rasaparipoṣāṅgatvaṃ vā vyaktimāsādayati /
yathā

daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandhakaṇḍūvinodaḥ sindhuṣvaṅgāvagāhaḥ khurakuharagalattucchatoyeṣu nāptaḥ /
labdhāḥ pātālapaṅke na luṭhanaratayaḥ potramātropayukte yenoddhāre dharitryāḥ sa jayati vibhutāvighnitecchovarāhaḥ // VjivC_1.30 //

atra ca tathāvidhaḥ padārthaparispandamahimā nibaddho yaḥ67 svabhāvasaṃbhavinastatparispandāntarasya saṃrodhasaṃpādanena svabhāvamahattāṃ samullāsayan sahṛdayahṛdayāhlāda68 kāritāmāpannaḥ69 /
yathā ca

tāmabhyagacchadruditānusārī muniḥ kuśedhmāharaṇāya yātaḥ /
niṣādaviddhāṇḍajadarśanotthaḥ ślokatvamāpadyata yasya śokaḥ70 // VjivC_1.31 //

atra ko 'sau munirvālmīkiriti paryāyapadamātre vaktavye paramakāruṇikasya niṣādanirbhinnaśakunisaṃdarśanamātralasamutthitaḥ śokaḥ ślokatvamabhajata yasyeti tasya tadavasthajanakarājaputrīdaśādarśana71 vivaśavṛtterantaḥ karaṇaparispandaḥ karuṇarasaparipoṣāṅgatayā sahṛdayahṛdayāhlādakārī kaverabhipretaḥ /
yathā ca

bharturmitraṃ priyamavidhave viddhi māmambuvāhaṃ tatsaṃdeśāddhṛdayanihitādāgataṃ tvatsamīpam /
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhairdhvanibhirabalāveṇimokṣotsukāni // VjivC_1. 32 //

atra prathamamāntraṇapadārthastadāśvāsakāriparispandanibandhanaḥ bharturmitraṃ māṃ viddhītyupādeyatāmā72 tmanaḥ prathayati /
tacca na sāmānyam, priyamiti viśrambhapātratām73 /
iti tāmāśvāsyonmukhīkṛtya ca tatsaṃdeśāttvatsamīpamāgamanamiti prakṛtaṃ prastauti /
hṛdayanihitāditi suhṛttvavihitaṃ74 sāvadhānatvaṃ dyotyate /
nanu cānyaḥ kaścidevaṃvidhavyavahāravidagdhabuddhiḥ kathaṃ na niyukta ityāha---mamaivātra kauśalaṃ kimapi75 vijṛmbhate /
ambuvāhamityātmanastatkāritābhidhānaṃ dyotayati /
yaḥ proṣitānāṃ vṛndāni tvarayati, saṃjātatvarāṇi karoti /
kīdṛśānām---śrāmyatāṃ tvarāyāmasamarthānāmapi /
vṛndānīti bāhulyāttatkāritābhyāsaṃ kathayati /
kena---mandrasnigdhairdhvanibhiḥ, mādhuryaramaṇīyaiḥ śabdairvidagdhadūtaprarocanāvacanaprayairityarthaḥ /
kva---pathi mārge /
yadṛcchayā yathākathañcidahametadācarāmīti kiṃ punaḥ prayatnena suhṛtpremanimittiṃ saṃrambhabuddhiṃ76 na karomīti /
kīdṛśāni vṛndāni---abalāveṇimokṣotsukāni /
abalā-śabdenātratatpreyasīvirahavaidhuryāsahatvaṃ bhaṇyate, tadveṇimokṣotsukānīti teṣāṃ tadanuraktacittavṛttatvam /
tadayamatra vākyārthaḥ---vidhivihitavirahavaidhuryasya parasparānuraktacittavṛtteryasya kasyacitkāmijanasya samāgamasaukhyasaṃpādanasauhārde sadaiva gṛhītavrato 'smīti /
atra yaḥ padārthaparispandaḥ kavinopanibaddhaḥ prabandhasya meghadūtatve paramārthataḥ sa eva jīvitamiti sutarāṃ sahṛdayāhlādakārī77 /
na punarevaṃ vidho yathā

sadyaḥ purīparisare 'pi śirīṣamṛdvī gatvā78 javāttricaturāṇi padāni sītā79 /
gantavyamadya kiyadityasakṛd bruvāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram80 // VjivC_1.33 //

atrāsakṛtpratikṣaṇaṃ kiyadadya gantavyamityabhidhānalakṣaṇaḥ parispando na svabhāvamahattāmunmīlayati, na ca rasaparipoṣāṅgatāṃ pratipadyate /
yasmātsītāyāḥ sahajena kenāpyaucityena gantumadhyavasitāyāḥ saukumāryādevaṃvidhaṃ vastu hṛdaye parisphuradapi vacanamārohatīti sahṛdayaiḥ saṃbhāvayituṃna pāryate /
na ca pratikṣaṇamabhidhīyamānamapi rāghavāśruprathamāvatārasya samyak saṅgatiṃ bhajate, sakṛdākarṇanādeva tasyopapatteḥ /
etaccātyantaramaṇīyamapi manāṅmātracalitāvadhānatvena kaveḥ kadarthitam /
tasmād "avaśam' ityatra pāṭhaḥ kartavyaḥ /
tadevaṃvidhaṃ viśiṣṭameva śabdārthayorlakṣaṇamupādeyam /
tena neyārthāpārthādayo dūrotsāritatvātpṛthaṅna vaktavyāḥ /
evaṃ śabdārthayoḥ prasiddhasvarūpātiriktamanyadeva rūpāntaramabhidhāya na tāvanmātrameva kāvyopayogi, kintu vaicitryāntaraviśiṣṭamityāha---

_________________________________________________________________


abhāvetāvalaṅkāryau tayoḥ punaralaṅkṛtiḥ /
vakroktireva vaidagdhyabhaṅgībhaṇitirucyate // Vjiv_1.10 //

ubhau dvāvapyetau śabdārthāvalaṅkāryāvalaṅkaraṇīyau kenāpi śobhātiśayakāriṇālaṅkaraṇena yojanīyau /
kiṃ tattayoralaṅkaraṇamityabhidhīyate---tayoḥ punaralaṅkṛtiḥ /
tayordvitvasaṃkhyāviśiṣṭayorapyalaṅkṛtiḥ punarekaiva, yayā dvāvapyalaṅkriyate /
kāsau---vakroktireva /
vakroktiḥ prasiddhābhidhānavyatirekiṇī vicitraivābhidhā /
kīdṛśī---vaidagdhyabhaṅgībhaṇitiḥ /
vaidagdhyaṃ vidagdhabhāvaḥ kavikarmakauśalaṃ tasya bhaṅgī vicchittiḥ, tayā bhaṇitiḥ vicitraivābhidhā vakroktirityucyate /
tadidamatra tātparyam---yat śabdārthau pṛthagavasthitau na81 kenāpi vyatiriktenālaṅkaraṇena yojyete, kintu vakratāvaicitryayogitayābhidhānamātra82 mavānayoralaṅkāraḥ, tasyaiva śobhātiśayakāritvāt /
etacca vakratāvyākhyānāvasara evodāhariṣyate /
nanu ca kimidaṃ prasiddhārthaviruddhaṃ pratijñāyate yadvakroktirevālaṅkāro nānyaḥ kaściditi, yataścirantanairaparaṃ svabhāvoktilakṣaṇamalaṅkaraṇamāmnātaṃ taccātīvaramaṇīyamityasahamānastadeva nirākartumāha---

_________________________________________________________________


alaṅkārakṛtāṃ yeṣāṃ svabhāvoktiralaṅkṛtiḥ /
alaṅkāryatayā teṣāṃ kimanyadavatiṣṭhate // Vjiv_1.11 //

yeṣāmalaṅkārakṛtāmalaṅkārakārāṇāṃ svabhāvoktiralaṅkṛtiḥ, yā svabhāvasya padārthadharmalakṣaṇasya parispandasya uktirabhidhā saivālaṅkṛtiralaṅkaraṇamiti pratibhāti, te sukumāramānasatvād vivekakleśadveṣiṇaḥ /
yasmāt svabhāvoktiriti kor'thaḥ ? svabhāva evocyamānaḥ sa eva yadyalaṅkārastatkimanyattadvyatiriktaṃ kāvyaśarīrakalpaṃ vastu vidyate yattoṣāmalaṅkāryatayā vibhūṣyatvenāvatiṣṭhate pṛthagavasthitimāsādayati, na kiñcidityarthaḥ /
nanu ca pūrvamavasthāpitam---yadvākyasyaivāvibhāgasya sālaṅkārasya kāvyatvamiti (1 /
6) tatkimarthametadabhidhīyate ? satyam, kintu tatrāsatyabhūto 'pyapoddhārabuddhivihito vibhāgaḥ kartuṃ śakyate varṇapadanyāyena vākyapadanyāyena cetyuktameva /
etadeva prakārāntareṇa vikalpayitumāha---

_________________________________________________________________


svabhāvavyatirekeṇa vaktumeva na yujyate /
vastu tadrahitaṃ yasmānnirupākhyaṃ prasajyate // Vjiv_1.12 //

svabhāvavyatirekeṇa svaparispandaṃ vinā niḥsvabhāvaṃ vaktumabhidhātumeva na yujyate na śakyate /
vastu vācyalakṣaṇam /
kutaḥ---tadrahitaṃ tena svabhāvena rahitaṃ varjitaṃ yasmānnirupākhyaṃ prasajyate /
upākhyāyā niṣkrāntaṃ nirupākhyam /
upākhyā śabdaḥ, tasyāgocarabhūtamabhidhānāyogyameva saṃpadyate /
yasmāt svabhāvaśabdasyedṛśī vyutpattiḥ---bhavato 'smādabhidhānapratyayāviti bhāvaḥ, svasyātmano bhāvaḥ svabhāvaḥ /
tena sa eva yasya kasyacitpadārthasya prakhyopākhyāvatāranibandhanam, tena varjitamasatkalpaṃ vastu śaśaviṣāṇaprāyaṃ śabdajñānāgocaratāṃ pratipadyate /
svabhāvayuktameva sarvathābhidheyapadavīmavataratīti śākaṭikavākyānāmapi sālaṅkāratā prāpnoti, svabhāvoktiyuktatvena /
etadeva yuktyantareṇa vikalpayati---

_________________________________________________________________


śarīraṃ cedalaṅkāraḥ kimalaṅkurute 'param /
ātmaiva nātmanaḥ skandhaṃ kvacidapyadhirohati // Vjiv_1.13 //

yasya kasyacidvarṇyamānasya vastuno varṇanīyatvena svabhāva eva varṇyaśarīram /
sa eva cedalaṅkāro yadi vibhūṣaṇaṃ tatkimaparaṃ tadvyatiriktaṃ vidyate yadalaṅkurute vibhūṣayati /
svātmānamevālaṅkarotīti cettadayuktam anupapatteḥ /
yasmādātmaiva nātmanaḥ skandhaṃ kvacidapyadhirohati, śarīrameva śarīrasya na kutracidapyasamadhirohatītyarthaḥ, svatmani kriyāvirodhāt /
anyaccābhyupagamyāpi brūmaḥ---

_________________________________________________________________


bhūṣaṇatve svabhāvasya vihite bhūṣaṇāntare /
bhedāvabodhaḥ prakaṭastayoraprakaṭo 'thavā // Vjiv_1.14 //
spaṣṭe sarvatra saṃsṛṣṭiraspaṣṭe saṃkarastataḥ /
alaṅkārāntarāṇāṃ ca viṣayo nāvaśiṣyate // Vjiv_1.15 //

bhūṣaṇatve svabhāvasya alaṅkāratve parispandasya83 yadā bhūṣaṇāntaramalaṅkārāntaraṃ vidhīyate tadā vihite kṛte, tasmin sati, dvayī gatiḥ saṃbhavati /
kāsau---tayoḥ svabhāvoktyalaṅkārāntarayoḥ bhedāvabodho bhinnatvapratibhāsaḥ prakaṭaḥ suspaṣṭaḥ kadācidaprakaṭaścāparisphuṭo veti /
tadā spaṣṭe prakaṭe tasmin sarvatra sarvasmin kavivākye saṃsṛṣṭirevaikālaṅkṛtiḥ prāpnoti /
aspaṣṭe tasminnaprakaṭe sarvatraivaikaḥ saṃkaro 'laṅkāraḥ prāpnoti /
tataḥ ko doṣaḥ syādityāha---alaṅkārāntarāṇāṃ ca viṣayo nāvaśiṣyate /
anyeṣāmalaṅkārāṇāmupamādīnāṃ viṣayo gocaro na kaścidapyavaśiṣyate, nirviṣayatvamevāyātītyarthaḥ /
tatasteṣāṃ lakṣaṇakaraṇavaiyarthyaprasaṅgaḥ /
yadi ca84 tāveva saṃsṛṣṭisaṃkarau teṣāṃ viṣayatvena kalpyete tadapi na kiñcit, tairevālaṅkārakārai85 stasyārthasyānaṅgīkṛtatvāt /
ityanenākāśacarvaṇapratimenālamalīkanibandhanena /
prakṛtamanusarāmaḥ /
sarvathā yasya kasyacit padārthajātasya kavivyāpāriviṣayatvena varṇanāpadavīmavatarataḥ svabhāva eva sahṛdayāhlādakārī kāvyaśarīratvena varṇanīyatāṃ pratipadyate /
sa eva ca yathāyogaṃ śobhātiśayakāriṇā yena kenacidalaṅkāreṇa yojayitavyaḥ /
tadidamuktam---"arthaḥ sahṛdayāhlādakārisvaspandasundaraḥ' (1 /9) iti /
"ubhāvetāvalaṅkāryau' (1 /10) iti ca /
evaṃ śabdārthayoḥ paramārthamabhidhāya "śabdārthau' iti (1 /7) kāvyalakṣaṇavākye padamekaṃ vyākhyātam /
idānī "sahitau' iti (1 /7) vyākhyātuṃ sāhityametayoḥ paryālocyate---

_________________________________________________________________


śabdārthau sahitāveva pratītau sphurataḥ sadā /
sahitāviti tāveva simapūrvaṃ vidhīyate // Vjiv_1.16 //

śabdārthāvabhidhānābhidheyau sahitāvaviyuktāveva sadā sarvakālaṃ pratītau sphurataḥ jñāne pratibhāsete /
tatastāveva sahitāvaviyuktāviti punaḥ kimapūrvaṃ vidhīyate na kiñcidapūrvaṃ niṣpādyate, siddhaṃ sādhyata ityarthaḥ /
tadevaṃ śabdārthayoḥ svabhāvasiddhaṃ sāhityaṃ kaḥ sacetāḥ punastadabhidhānena niṣprayojanamātmānamāyāsayati ? satyametat, kintu na vācyavācakalakṣaṇaśāśvatasaṃbandhanibandhanaṃ vastutaḥ sāhitāmityucyate /
yasmādetasmin sāhitayaśabdenābhidhīyamāne kaṣṭakalpanoparacitāni gāṅkuṭādivākyānyasaṃbaddhāni śākaṭikādivākyāni ca sarvāṇi sāhityaśabdenābhidhīyeran /
tena padavākyapramāṇavyatiriktaṃ kimapi tattvāntaraṃ sāhityamiti vibhāgo 'pi na syāt /
nanu ca padādivyatiriktaṃ yatkimapi sāhityaṃ nāma tadapi suprasiddhameva, punastadabhidhāne 'pi kathaṃ na paunaruktyaprasaṅgaḥ ? ata evaitaducyate---yadidaṃ sāhityaṃ nāma tadetāvati niḥsīmani samayādhvani sāhityaśabdamātreṇaiva prasiddham /
na punaretasya kavikarmakauśalakāṣṭhādhirūḍharamaṇī yasyādyāpi kaścidapi vipaścidayamasya paramārtha iti manāṅmātramapi vicārapadavīmavatīrṇaḥ /
tadadya sarasvatīhṛdayāravindamakarandabindusandohasundarāṇāṃ satkavivacasāmantarāmodamanoharatvena parisphuradetat sahṛdayaṣaṭcaraṇagocaratāṃ nīyate /

_________________________________________________________________


sāhityamanayoḥ śobhāśālitāṃ prati kāpyasau /
anyūnānatiriktatvamanohāriṇyavasthitiḥ // Vjiv_1.17 //

sahītayorbhāvaḥ sāhityam /
anayoḥ śabdārthayoryā kāpyalaukikī cetanacamatkārakāritāyāḥ kāraṇam avasthitirvicitraiva vinyāsabhaṅgī /
kīdṛśī---anyūnānatiriktatvamanohāriṇī, parasparaspardhitvaramaṇīyā /
yasyāṃ dvayorekatarasyāpi nyūnatvaṃ nikarṣo na vidyate nāpyatiriktatvamutkarṣo vāstītyarthaḥ /
nanu ca tathāvidhaṃ sāmyaṃ dvayorupahatayorapi saṃbhavatītyāha---śobhāśālitāṃ prati /
śobhā saundaryamucyate /
tayā śālate ślāghate yaḥ sa śobhāśālī, tasya bhāvaḥ śobhāśālitā, tāṃ prati saundaryaślāghitāṃ pratītyaryaḥ /
saiva ca sahṛdayāhlādakāritā /
tasyāṃ spardhitvena yāsāvavasthitiḥ parasparasāmyasubhagamavasthānaṃ sā sāhityamucyate /
atra ca vācakasya vācakāntareṇa vācyasya vācyāntareṇa sāhityamabhipretam, vākye kāvyalakṣaṇasya parisamāptatvāditi pratipāditameva ( 1 /
7) /
nanu ca vācakasya vācyāntareṇa vācyasya vācakāntareṇa kathaṃ na sāhityamiti cettanna, kramavyutkrame prayojanābhāvādasamanvayācca /
tasmādetayoḥ śabdārthayoryathāsvaṃ yasyāṃ svasampatsāmagrīsamudayaḥ sahṛdayāhlādakārī parasparaspardhayā parisphurati, sā kācideva vākyavinyāsasampatsāhityavyapadeśabhāg bhavati /

mārgānuguṇyasubhago mādhuryādiguṇodayaḥ /
alaṅkaraṇavinyāso vakratātiśayānvitaḥ // VjivC_1.34 //
vṛttyaucityamanohāri rasānāṃ paripoṣaṇam /
spardhayā vidyate yatra yathāsvamubhayorapi // VjivC_1.35 //
sā kāpyavasthitistadvidāhlādaikanibandhanam /
padādivākyaparispandasāraḥ sāhityamucyate // VjivC_1.36 //

eteṣāṃ ca padavākyapramāṇasāhityānāṃ caturṇāmapi prativākyamupayogaḥ /
tathā caitatpadamevaṃsvarūpaṃ gakāraukāravisarjanīyātmakametasya cārthasya pratipadikārthapañcakalakṣaṇasyākhyātapadārthaṣaṭkalakṣaṇasya vā vācakamiti padasaṃskāralakṣaṇasya vyāpāraḥ /
padānāṃ ca parasparānvayalakṣaṇasaṃbandhanibandhanametadvākyārthatātparyam iti vākyavicāralakṣaṇasyopayogaḥ /
pramāṇena pratyakṣādinaitadupapannamiti yuktiyuktatvaṃ nāma pramāṇalakṣaṇasya prayojanam /
idameva parispandamāhātmyātsahṛdayahāritāṃ pratipannamiti sāhityasyopayujyamānatā /
eteṣāṃ yadyapi pratyekaṃ svaviṣaye prādhānyamanyeṣāṃ guṇībhāvastathāpi sakalavākya parispandajīvitāyamānasyāsya sāhityalakṣaṇasyaiva kavivyāpārasya vastutaḥ sarvā tiśāyitvam /
yasmādetadamukhyatayāpi yatra vākyasandarbhāntare svaparimalamātreṇaiva saṃskāramārabhave tasyaitadadhivāsanāśūnya tāmātreṇaiva rāmaṇīyakavirahaḥ paryavasyati /
tasmādupādeyatāyāḥ parihāṇirutpadyate /
tathā ca svapravṛttivaiyarthyaprasaṅgaḥ /
śāstrātiriktaprayojanatvaṃ śāstrābhidheyacaturvargādhikaphalatvaṃ cāsya pūrvameva pratipāditam (1 /3,5) /

aparyālecite 'pyarthe bandhasaundaryasampadā /
gītavaddhṛdayāhlādaṃ tadvidāṃ vidadhāti yat // VjivC_1.37 //
vācyāvabodhaniṣpattau padavākyārthajīvitam /
yatkimapyarpayatyantaḥ pānakāsvādavatsatām // VjivC_1.38 //
śarīraṃ jīviteneva sphuriteneva jīvitam /
vinā nirjovatāṃ yena yāti kāvyaṃ vipaścitām // VjivC_1.39 //
yasmātkimapi saubhāgyaṃ tadvidāmeva socaram /
sarasvatīsamabhyeti taditānī vicāryate // VjivC_1.40 //

ityantaraślokāḥ /
evaṃ sahitāviti vyākhyāya kavivyāpāravakratvaṃ vyācaṣṭe

_________________________________________________________________


kavivyāpāravakratvaprakārāḥ saṃbhavanti ṣaṭ /
pratyekaṃ bahavo bhedāsteṣāṃ vicchittiśobhinaḥ // Vjiv_1.18 //

kavīnāṃ vyāpāraḥ kavivyāpāraḥ kāvyakriyālakṣaṇastasya vakratvaṃ vakrabhāvaḥ prasiddhaprasthānavyatireki vaicitryaṃ tasya prakārāḥ prabhedāḥ ṣaṭ saṃbhavanti /
mukhyatayā tāvanta eva santītyarthaḥ /
teṣāṃ pratyekaṃ prakārāḥ bahavo bhedaviśeṣāḥ /
kīdṛśāḥ---vicchittiśobhinaḥ vaicitryabhaṅgībhrājiṣṇavaḥ /
saṃbhavantīti saṃbandhaḥ /
tadeva darśayati--

_________________________________________________________________


varṇavinyāsakratvaṃ padapūrvārdhavakratā /
vakratāyāḥ paro 'pyasti prakāraḥ pratyayāśrayaḥ // Vjiv_1.19 //

varṇānāṃ vinyāso varṇavinyasāḥ lakṣarāṇāṃ viśiṣṭanyasanaṃ tasya vakratvaṃ vakrabhāvaḥ prasiddhaprasthānavyatirekiṇā vaicitryeṇopanibandhaḥ saṃniveśaviśeṣavihitastadvidāhlādakārī śabdaśobhātiśayaḥ /
yathā prathamamaruṇacchāyastāvattataḥ kanakaprabha- stadanu virahottāmyattanvīkapolataladyutiḥ /
prasarati tato dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe sarasabisinīkandacchavirmṛgalāñchanaḥ // VjivC_1.41 //
atra varṇavinyāsavakratāmātravihitaḥ śabdaśobhātiśayaḥ sutarāṃ samunmīlitaḥ /
etadeva varṇavinyāsavakratvaṃ cirantaneṣvanuprāsa iti prasiddham /
asya ca prabhedasvarūpanirūpaṇaṃ svalakṣaṇā vasare kariṣyate (2 /1) /
padapūrvārdhavakratā---padasya subantasya tiṅantasya vā yatpūrvārdhaṃ prātipadikalakṣaṇaṃ dhātulakṣaṇaṃ vā tasya vakratā vakrabhāvo vinyāsavaicitryam /
tatra ca bahavaḥ prakārāḥ saṃbhavanti /
yatra rūḍhiśabdasyaiva prastāvasamucitatvena vācyaprasiddhadharmāntarādhyāropagarbhatvena nibandhaḥ sa padapūrvārdhavakratāyāḥ prathamaḥ prakāraḥ /
yathā rāmo 'smi sarvaṃ sahe // VjivC_1.42 //
dvitīyaḥ---yatra saṃjñāśabdasya vācyaprasiddhasya dharmasya lokottarātiśayādhyāropaṃ garbhokṛtyopanibandhaḥ /
yathā rāmo 'sau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parā- masmadbhāgyaviparyayādyadi paraṃ devo na jānāti tam /
vandīvaiṣa yaśāṃsi gāyati marudyasyaikabāṇāhati- śreṇībhūtaviśālatālavivarodgīrṇaiḥ svaraiḥ saptabhiḥ // VjivC_1.43 //
atra rāma-śabdo lokottaraśauryādidharmātiśayādhyāropaparatvenopātto vakratāṃ prathayati /
paryāyavakratvaṃ nāma prakārāntaraṃ padapūrvārdhavakratāyāḥ---yatrānekaśabdābhidheyatve vastunaḥ kimapi paryāyapadaṃ prastutānuguṇatvena prayujyate /
tathā---

vāmaṃ kajjalavadvilocanamuro rohadvisāristanaṃ madhyaṃ kṣāmamakāṇḍa eva vipulābhogā nitambasthalī /
sadyaḥ prodgatavismayairiti gaṇairālokyamānaṃ muhuḥ pāyādvaḥ prathamaṃ vapuḥ smararipormiśrībhavatkāntayā // VjivC_1.44 //

atra "smararipoḥ' iti paryāyaḥ kāmapi vakratāmunmīlayati /
yasmātkāmaśatroḥ kāntayā saha miśrībhāvaḥ śarīrasya na kathañcidapi saṃbhāvyata iti gaṇānāṃ sadyaḥ prodgatavismayatvamupapannam /
so 'pi punaḥ punaḥ pariśīlanenāścaryakārīti "prathama'--śabdasya jīvitam /
etacca paryāyavakratvaṃ vācyāṃsabhavidharmāntaragarbhokareṇāpi paridṛśyate /
yathā

aṅgarāja senāpate rājavallabha rakṣainaṃ bhīmādduḥśāsanam iti // VjivC_1.45 //

atra trayāṇāmapi paryāyāṇāmasaṃbhāvyamānatatparitrāṇapātratvalakṣaṇamakiñcitkaratvaṃ garbhokṛtyopahasyate---rakṣainamiti /
padapūrvārdhavakratāyā upacāravakratvaṃ nāma prakārāntaraṃ vidyate---yatrāmūrtasya vastuno mūrtadravyābhidhāyinā śabdenābhidhānamupacārāt /
yathā---niṣkāraṇaṃ nikārakaṇikāpi manasvināṃ mānasamāyāsayati /
yathā---hastāvaceyaṃ yaśaḥ iti /
"kaṇikā'---śabdo mūrtavastustokārthābhidhāyī stokatvasāmānyopacārādamūrtasyāpi nikārasya stokābhidhānaparatvena prayuktastadvidāhlādakāritvādvakratāṃ puṣṇāti /
"hastāvaceyam' iti mūrtapuṣpādivastusabhavisaṃhatatvasāmānyopacārādamūrtasyāpi yaśaso hastāvaceyamityabhidhānaṃ vakratvamāvahati /
dravarūpasya vastuno vācakaśabdastaraṅgitatvādidharmanibandhanaḥ kimapi sādṛśyamātramavalambya saṃhatasyāpi vācakatvena prayujyamānaḥ kavipravāhe prasiddhaḥ /
yathā

śvāsotkampataraṅgiṇi stanataṭe iti // VjivC_1. 46 //

kvacidamūrtasyāpi dravarūpārthābhidhāyī vācakatvena prayujyate /
yathā

ekāṃ kāmapi kālavipruṣamamī śauryoṣmakaṇḍūvyaya- vyagrāḥ syuściravismṛtāmaracamūḍimbāhavā bāhavaḥ // VjivC_1.47 //

etayostaraṅgiṇīti vipruṣamiti ca kāmapi vakratāmāvahataḥ /
viśeṣaṇavakratvaṃ nāma padapūrvārdhavakratāyāḥ prakāro saṃbhavati---yatra viśeṣaṇamāhātmyādeva tadvidāhlādakāritvalakṣaṇaṃ vakratvamabhivyajyate /
yathā---

dāho 'mbhaḥ prasṛtiṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsāḥ preṅkhitadīpradīpalatikāḥ pāṇḍimni magnaṃ vapuḥ /
kiñcānyatkathayāmi rātrimakhilāṃ tvadvartma vātāyane hastacchattravirudvacandramahasastasyāḥ sthitirvartate // VjivC_1.48 //

atra dāho bāṣpaḥ śvāsā vapuriti na kiñcidvaicitryamunmīlitam /
pratyekaṃ ca viśeṣaṇamāhātmyāt kācideva vakratāpratītiḥ /
yathā ca

vrīḍāyogānnatavadanayā saṃnidhāne gurūṇāṃ baddhotkampastanakalaśayā manyumanatarniyamya /
tiṣṭhetyuktaṃ kimiva na tayā yatsamutsṛjya bāṣpaṃ mayyāsaktaścakitahariṇīhārinetratribhāgaḥ // VjivC_1. 49 //

atra cakitahariṇīhārīti kriyāviśeṣaṇaṃ netratribhāgāsaṅgasya gurusaṃnidhānavihitāpragalbhatvaramaṇīyasya kāmapi kāma nīyatāmāvahati cakitahariṇīhārivilokana sāmyena /
ayamaparaḥ padapūrvārdhavakratāyāḥ prakāro yadidaṃ saṃvṛtivakratvaṃ nāma---yatra padārthasvarūpaṃ prastāvānuguṇyena kenāpi nikarṣeṇotkarṣeṇa vā yuktaṃ vyaktatayā sākṣādabhidhātumaśakyaṃ saṃvṛtisāmarthyopayoginā śabdenābhidhīyate /
yathā

so 'yaṃ dambhadhṛtavrataḥ priyatame kartuṃ kimapyudyataḥ // VjivC_1.50 //

atra vatsarāje vāsavadattāvipattividhurahṛdayastatprāpnipralobhanavaśena padmāvatīṃ pariṇetumīhamānastadevākaraṇīyamityavagacchan tasya vastuno mahāpatākasyevākīrtanīyatāṃ khyāpayati kimapītyanena saṃvaraṇasamarthena sarvanāmapadena /
yathā ca

nidrānimīlatadṛśo madamantharāyā nāpyarthavanti na ca yāni nirthakāni /
adyāpi me varatanormadhurāṇi tasyā- stānyakṣarāṇi hṛdaye kimapi dhvananti // VjivC_1.51 //

atra kimapīti tadākarṇanavihitāyāścittacamatkṛteranubhavaikagocaratvalakṣaṇamavyapadeśyatvaṃ pratipādyate /
tānīti tathāvidhānubhavaviśiṣṭatayā smaryamāṇāni /
nāpyarthavantīti svasaṃvedyatvena vyapadeśāviṣayatvaṃ prakāśyate /
teṣāṃ ca na ca yāni nirarthakānītyalaukikacamatkārakāritvādapārthakatvaṃ nivāryate /
triṣvapyeteṣu viśeṣaṇavakratvaṃ pratīyate /
idamaparaṃ padapūrvārdhavakratāyāḥ prakārāntaraṃ saṃbhavati vṛttivaicitryavakratvaṃ nāma---yatra samāsādivṛttīnāṃ kāsāṃcid vicitrāṇāmeva kavibhiḥ parigrahaḥ kriyate /
yathā

madhye 'ṅkuraṃ pallavāḥ // VjivC_1.52 //

yathā ca

pāṇḍimni magnaṃ vapuḥ // VjivC_1.53 //

yathā vā sudhāvisaraniṣyandasamullāsavidhāyini /
himadhāmani khaṇḍe 'pi na jano nonmanāyate // VjivC_1.54 //

aparaṃ liṅgavaicitryavakratvaṃ nāma padapūrvārdhavakratāyāḥ prakārāntaraṃ dṛśyate---yatra bhinnaliṅgānāmapi śabdānāṃ vaicitryāya sāmānādhikaraṇyopanibandhaḥ /
yathā

itthaṃ jaḍe jagati ko nu bṛhatpramāṇakarṇaḥ karī nanu bhaved dhvanitasya pātram // VjivC_1.55 //

yathā ca

maithilī tasya dārāḥ // VjivC_1.56 //
iti

anyadapi liṅgavaicitryavakratvam---yatrānekaliṅgasaṃbhave 'pi saukumāryāt kavibhiḥ strīliṅgameva prayujyate, "nāmaiva strīti peśalam' (2 /
22) iti kṛtvā /
yathā

etāṃ paśya purastaṭīm iti // VjivC_1.57 //

padapūrvārdhasya dhātauḥ kriyāvaicitryavakratvaṃ nāma vakratā prakārāntaraṃ vidyate---yatra kriyāvaicitryapratipādanaparatvena vaidagdhyabhaṅgībhaṇitiramaṇīyān prayogān nibadhnanti kavayaḥ /
tatra kriyāvaicitryaṃ bahuvidhaṃ vicchattivitatavyavahāraṃ dṛśyate /
yathā

raikelihiaṇiaṃsaṇakarakisalaaruddhaṇaaṇajualasya /
ruddassa taiaṇaaṇaṃ pavvaiparicumbiaṃ jaai // VjivC_1.58 //

ratikelihṛtanivasanakarikisalayaruddhanayanayugalasya /
rudrasya tṛtīyanayanaṃ pārvatīparicumbitaṃ jayati //
iti chāyā //

atra samāne 'pi hi sthaganaprayojane sādhye sāmānye ca locanatve, devyāḥ paricumbanena yasya nirodhaḥ saṃpādyate tadbhagavatastṛtīyanayanaṃ jayati sarvotkarṣeṇa vartata iti vākyārthaḥ /
atra jayatīti kriyāpadasya kimapi sahṛdayahṛdayasaṃvedyaṃ vaicitryaṃ parisphuradeva lakṣyate /
yathā ca

svecchākesariṇaḥ svacchasvacchāyāyāsitendavaḥ /
trāyantāṃ vo madhuripoḥ prapannārticchido nakhāḥ // VjivC_1.59 //

atra nakhānāṃ sakalalokaprasiddhacchedanavyāpāravyatireki kimapyapūrvameva prapannārticchedanalakṣaṇaṃ kriyāvaicitryamupanibaddham /
yathā ca

sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // VjivC_1.60 //

atra ca pūrvavadeva kriyāvaicitryapratītiḥ /
yathā ca

kaṇṇuppaladalamilialoaṇehiṃ helālolaṇamāṇiaṇaaṇehiṃ /
līlai līlāvarihi ṇiruddhāo siḍhiliacāo jaai maaraddhao // VjivC_1.61 //

karṇotpaladalamilitalocanairhelālolanamānitanayanābhiḥ /
līlayā līlāvatībhirniruddhaḥ śithilīkṛtacāpo jayati makaradhvajaḥ //

atra locanairlolayā līlāvatībhirniruddhaḥ svavyāpāraparāṅmukhīkṛtaḥ san śithilīkṛtacāpaḥ kandarpo jayati sarvotkarṣeṇa vartata iti kimucyate, yatastāstathāvidhavijayāvāptau satyāṃ jayantīti vaktavyam /
tadayamatrābhiprāyaḥ---yadelallo canavilāsānāmevaṃvidhaṃ jaitratāprauḍhibhāvaṃ paryālocya cetanatvena sa svacāpādhiropa ṇāyāsamupasaṃhṛtavān /
yatastenaiva tribhuvanavijayāvāptiḥ parisamāpyate /
mameti manyamānasya tasya sahāyatvotkarṣātiśayo jayatīti kriyāpadena kartṛtāyāḥ kāraṇatvena kaveścetasi parisphuritaḥ /
tena kimapi kriyāvaicitryamatra tadvidāhlādakāri pratīyate /
yathā ca

tānyakṣarāṇi hṛdaye kimapi dhvananti // VjivC_1.62 //

atra jalpanti vadantītyādi na prayuktam, yasmāttāni kayāpi vicchittyā kimapyanākhyeyaṃ samarpayantīti kaverabhipretam /
vakratāyāḥ paro 'pyasti prakāraḥ pratyayāśrayaḥ iti /
vakrabhāvasyānyo 'pi prabhedo vidyate /
kīdṛśaḥ---pratyayāśrayaḥ /
pratyayaḥ suptiṅ ca yasyāśrayaḥ sthānaṃ sa tathoktaḥ /
tasyāpi bahavaḥ prakārāḥ saṃbhavanti---saṃkhyāvaicitryavihitaḥ, kārakavaicitryavihitaḥ, puruṣavaicirtyavihitaśca /
tatra saṃkhyāvaicitryavihitaḥ---yasmin vacanavaicitryaṃ kāvyaśobhopanibandhanāya nibadhnanti /
yathā vā

maithilī tasya dārāḥ // VjivC_1.63 //
iti

yathā vā phullendīvarakānanāni nayane pāṇī sarojākarāḥ // VjivC_1.64 //

atra dvivacanabahuvacanayoḥ sāmānādhikaraṇyamatīva camatkārakāri /
kārakavaicitryavihitaḥ---yatrācetanasyāpi padārthasya cetanatvādhyāropeṇa cetanasyaiva kriyāsamāveśalakṣaṇaṃ rasādiparipoṣaṇārthaṃ kartṛtvādikārakatvaṃ nibadhyate /
yathā

stanadvandvaṃ mandaṃ snapayati balādvāṣpanivaho haṭhādantaḥ kaṇṭhaṃ luṭhati sarasaḥ pañcamaravaḥ /
śarajjyotsnāpāṇḍuḥ patati ca kapolaḥ karatale na jānīmastasyā ka iva hi vikāravyatikaraḥ // VjivC_1.65 //

tra5 //
atra bāṣpanivahādīnāmacetavānāmapi cetanatvādhyāropeṇa kavinā kartṛtvamupanibaddham---yattasyā vivaśāyāḥ satyāsteṣāmevaṃvidho vyavahāraḥ, sā punaḥ svayaṃ na kiñcidapyācarituṃ samarthetyabhiprāyaḥ /
anyacca kapolādīnāṃ tadavayavānāmetadavasthatvaṃ pratyakṣatayāsmadādigocaratāmāpadyate, tasyāḥ punaryo 'sāvantarvikāravyatikarastaṃ tadanubhavaikaviṣayatvādvayaṃ na janīmaḥ /
yathā ca

cāpācāryastripuravijayī kārtikeyo vijeyaḥ bāṇavyastaḥ sadanamudadhirbhūriyaṃ hantakāraḥ /
astyevaitat kimu kṛtavatā reṇukākaṇṭhabādhāṃ baddhaspardhastava paraśunā lajjate candrahāsaḥ // VjivC_1.66 //

atra candrahāso lajjata iti pūrvavat kārakavaicitryapratītiḥ /
puruṣavaicitryavihitaṃ vakratvaṃ vidyate---yatra pratyaktāparabhāvaviparyāsaṃ prayuñjate kavayaḥ, kāvyavaicitryārthaṃ yuṣmadyasmadi vā prayoktavye prātipadikamātraṃ nibadhnanti /
yathā

asmadbhāgayaviparyayādyadi paraṃ devo na jānāti tam // VjivC_1.67 //

atra tvaṃ na jānāsīti vaktavye vaicitryāya devo na jānātītyuktam /
evaṃ yuṣmadādivaparyāsaḥ kriyāpadaṃ vinā prātipadikamātre 'pi dṛśyate /
yathā

ayaṃ janaḥ praṣṭumanāstapodhane na cedrahasyaṃ prativaktumarhasi // VjivC_1.68 //

atrāhaṃ praṣṭukāma iti vaktavye tāṭasthyapratītyarthamayaṃ jana ityuktam /
yathā vā /

so 'ya dambhadhṛvrataḥ iti // VjivC_1.69 //

atra so 'hamiti vaktavye pūrvavad "ayam' iti vaicitryapratītiḥ /
ete ca mukhyatayā vakratāprakārāḥ katicinnadarśanārthaṃ pradarśitāḥ /
śiṣṭāśca sahastraśaḥ saṃbhavantīti mahākavipravāhe sahṛdayaiḥ svayamevotprekṣaṇīyāḥ /
evaṃ vākyāvayavānāṃ padānāṃ pratyekaṃ varṇādyavayavadvāreṇa yathāsaṃbhava vakrabhāvaṃ vyākhyāyedānīṃ padasamūhabhūtasya vākyasya vakratā vyākhyāyate---

_________________________________________________________________


vākyasya vakrabhāvo 'nyo bhidyate yaḥ sahastradhā /
yatrālaṅkāravargo 'sau sarvo 'pyantarbhaviṣyati // Vjiv_1.20 //

vākyasya vakrabhāvo 'nyaḥ /
vākyasya padasamūhabhūtasya /
ākhyātaṃ sāvyayakārakaviśeṣaṇaṃ vākyamiti yasya pratītistasya ślokādervakrabhāvo bhaṅgībhaṇitivaicitryam anyaḥ pūrvoktavakratāvyatirekī samudāyavaicitryanibandhanaḥ ko 'pi saṃbhavati /
yathā

upasthitāṃ pūrvamapāsya lakṣmīṃ vanaṃ mayā sārdhamasi prapannaḥ /
tvamāśrayaṃ prāpya tayā nu kopā- tsoḍhāsmi na tvadbhavane vasantī // VjivC_1.70 //

etatsītayā tathāvidhakaruṇākrāntāntaḥ karaṇayā vallabhaṃ prati saṃdiśyate ---yadupasthitāṃ sevāsamāpannāṃ lakṣmīmapāsya śriyaṃ parityajya pūrvaṃ yastvaṃ mayā sārdhaṃ prapanno vipinaṃ prāptastasya tava svapne 'pyetanna sabhāvyate /
tayā punastasmādeva kopāt strīsvabhāvasamucitasapatnīvidveṣāttvadgṛhe vasantī na soḍhāsmi /
tadidamuktaṃ bhavati--- yattasmin vidhuradaśāvisaṃṣṭhule 'pi samaye tathāvidhaprasādāspadatā /
madhyāropya yadidānīṃ sāmrājye niṣkāraṇaparityāgatiraskārapātratā /
nītāsmītyetaducitamanucitaṃ vā viditavyavahāraparaṃpareṇa bhavatasvayameva vicāryatāmiti /
sa ca vakrabhāvastathāvidho yaḥ sahastradhā bhidyate bahuprakāraṃ bhedamāsādayati /
sahastra-śabdo 'tra saṃkhyābhūyastvamātravācī, na niyatārthavṛttiḥ, yathā---sahastramavadhyamiti /
yasmāt kavipratibhānāmānantyānniyatatvaṃ na saṃbhavati /
yo 'sau vākyasya vakrabhāvo bahuprakāraḥ, na jānīmaḥ kīdṛśa ityāha---yatrālaṅkāravargo 'sau sarvo 'pyantarbhaviṣyati /
yatra yasminnasāvalaṅkāravargaḥ kavipravāhaprasiddhapratītirupamādiralaṅkaraṇakalāpaḥ sarvaḥ sakalo 'pyantarbhaviṣyati antarbhāvaṃ gamiṣyati pṛthakatvena nāvasthāpyate /
tatprakārabhedatvenaiva vyapadeśamāsādayiṣyatītyarthaḥ /
sa cālaṅkāravargaḥ svalakṣaṇāvasare pratipadamudāhariṣyate //
evaṃ vākyavakratāṃ vyākhyāya vākyasamūharūpasya prakaraṇasya tatsamudāyātmakasya ca prabandhasya vakratā vyākhyāyate---
_________________________________________________________________



vakrabhāvaḥ prakaraṇe prabandhe 'pyasti yādṛśaḥ /
ucyate sahajāhāryasaukumāryamanohara) // Vjiv_1.21 //

vakrabhāvo vinyāsavaicitryaṃ prabandhaikadeśabhūte prakaraṇe yādṛśo 'sti yādṛg vidyate prabandhe vā nāṭakādau so 'pyucyate kathyate /
kīdṛśaḥ---sahajāhāryasaukumāryamanoharaḥ /
sahajaṃsvābhāvikamāhāryaṃ vyutpattyupārjitaṃ yatsaukumāryaṃ rāmaṇīyakaṃ tena manoharo hṛdayahārī yaḥ sa tathoktaḥ /
tatra prakaraṇe vakrabhāvo yathā---rāmāyaṇe mārīcamāyāmayamāṇikyamṛgānusāriṇo rāmasya karuṇākrandākarṇanakātarantaḥ- karaṇayā janakarājaputryā vtatprāṇaparitrāṇāya svajīvitaparirakṣānirapekṣayā lakṣmaṇo nirbhartsya preṣitaḥ /
tadetadatyantamanaucityayuktam, yasmādanucarasaṃnidhāne pradhānasya tathāvidhavyāpārakaraṇamasaṃbhāvanīyam /
tasya ca sarvātiśāyicarita yuktatvena varṇyamānasya tena kanīyasā prāṇakaritrāṇasaṃbhāvanetyedatyantamasamīcīnamiti paryālocya udāttarāghave kavinā vaidagdhyavaśena mārīcamṛgamāraṇāya prayātasya paritrāṇārthaṃ lakṣmaṇasya sītayā kātaratvenarāmaḥ preritaḥ ityupanibaddham /
atra ca tadvidāhlādakāritvameva vakratvam /
yathā vā kirātārjunīye kirātapuruṣoktiṣu vācyatvena svamārgaṇamārgaṇamātramevopakrāntam /
vastutaḥ punararjunena saha tātparyārthaparyālocanayā vigraho vākyārthatāmupanītaḥ /
tathā ca tatraivocyate---

prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
tathābhiyuktaṃ ca śilīmukhārthinā yathetarannyāyyamivāvabhāsate // VjivC_1.71 //

prabandhe vakrabhāvo yathā---kutracinmahākaviviracite rāmakathopanibandhe nāṭakādau pañcavidhavakratāsāmagrīsamudayasundaraṃ sahṛdayahṛdayahāri mahāpuruṣavarṇanamupakrame pratibhāsate /
paramārthatastu vidhiniṣedhātmakadharmopadeśaḥ paryavasyati, rāmavadvartivyaṃ na rāvaṇavaditi /
yathā ca tāpasavatsarāje kusumasukumāracetasaḥ sarasavinodaikarasikasya nāyakasya caritavarṇanamupakrāntam /
vastutastu vyasanārṇave nimajjannijo rājā tathāvidhanayavyavahāranipuṇairamātyaistaistairupāyairuttāraṇīya ityupadiṣṭam /
etacca svalakṣaṇavyākhyānāvasare vyaktimāyā syati /
evaṃ kavivyāpāravakratāṣaṭkamuddeśamātreṇa vyākhyātam /
vistureṇa tu svalakṣaṇāvasare vyākhyāsyate /
kramaprāptatvena bandho 'dhunā vyākhyāsyate---

_________________________________________________________________


vācyavācakasaubhāgyalāvaṇyaparipoṣakaḥ /
vyāpāraśālī vākyasya vinyāso bandha ucyate // Vjiv_1.22 //

vinyāso viśiṣṭaṃ nyasanaṃ yaḥ sanniveśaḥ sa eva vyāpāraśālī bandha ucyate /
vyāpāro 'tra prastutatvāt kāvya kriyālakṣaṇaḥ /
tena śālate ślāghate yaḥ sa tathoktaḥ /
kasya---vākyasya ślokādeḥ /
kīdṛśaḥ---vācyavācakasaubhāgyalāvaṇyaparipoṣakaḥ /
vācyavācakayordvayorapi vācyasyābhidheyasya vācakasya ca śabdasya vakṣyamāṇaṃ saubhāgyalāvaṇyalakṣaṇaṃ yadguṇadvayaṃ tasya paripoṣakaḥ puṣṭatātiśayakārī /
saubhāgyaṃ pratibhāsaṃrambhaphalabhūtaṃ cetanacamatkāritvalakṣaṇam, lāvaṇyaṃ saṃniveśasaundaryam, tayoḥ paripoṣakaḥ /
yathā

dattvā vāmakaraṃ nitambaphalake līlāvalanmadhyayā prottuṅgastanamaṃsacumbicibukaṃ kṛtvā tayā māṃ prati /
prāntaprotanavendranīlamaṇimanmuktāvalīvibhramāḥ sāsūyaṃ prahitāḥ smarajvaramuco dvitrāḥ kaṭākṣacchaṭāḥ // VjivC_1.72 //

atra samagrakavikauśalasaṃpādyasya cetanacamatkāritvalakṣaṇasya saubhāgyasya kiyanmātravarṇavinyāsavicchittivihitasya padasaṃdhānasampadupārjitasya ca lāvaṇyasya paraḥ paripoṣo vidyate /
evaṃ ca svarūpamabhidhāya tadvidāhlādakāritvamabhidhatte---

_________________________________________________________________


vācyavācakavakroktitritayātiśayottaram /
tadvidāhlādakāritvaṃ kimapyāmodasundaram // Vjiv_1.23 //

tadvidāhlādakāritvaṃ kāvyavidānandavidhāyitvam /
kīdṛśam--- vācyavācakavakroktitritayātiśayottaram /
vācyamabhidheyaṃ vācakaḥ śabdo vakroktiralaṅkaraṇam, etasya tritayasya yo 'tiśayaḥ ko 'pyutkarṣastasmāduttaramatiriktam /
svarūpeṇātiśayena ca svarūpeṇānyat kimapi tattvāntarametadatiśayenaitasmāttritayādapi lokottaramityarthaḥ /
anyacca kīdṛśam---kimapyāmodasundaram /
kimapyavyapadeśyaṃ sahṛdayahṛdayasaṃvedyam āmodaḥ sukumāravastudharmo rañjakatvaṃ nāma, tena sundaraṃ rañjakatvaramaṇīyam /
yathā

haṃsānāṃ ninadeṣu yaiḥ kavalitairāsajyate kūjatā- manyaḥ ko 'pi kaṣāyakaṇṭhaluṭhanādāghargharo vibhramaḥ /
te saṃpratyakaṭhoravāraṇavadhūdantāṅkuraspardhino niryātāḥ kamalākareṣu bisinīkandāgrimagranthayaḥ // VjivC_1.73 //

atra tritaye 'pi vācyavācakavakroktilakṣaṇe prādhānyena na kaścidapi kaveḥ saṃrambho vibhāvyate /
kintu pratibhāvaicitryavaśena kimapi tadvidāhlādakāritvamunmīlitam /
yadyapi sarveṣāmudāharaṇānāmavikalakāvyalakṣaṇaparisamāptiḥ saṃbhavati tathāpi yatprādhānyenābhidhīyate sa evāṃśaḥ pratyekamudriktatayā teṣāṃ parisphuratīti sahṛdayaiḥ svayamevotprekṣaṇīyam /
evaṃ kāvyasāmānyalakṣaṇamabhidhāya tadviśeṣalakṣaṇaviṣayapradarśanārthaṃ mārgabhedanibandhanaṃ traividhyamabhidhatte---

_________________________________________________________________


santi tatra trayo mārgāḥ kaviprasthānahetavaḥ /
sukumāro vicitraśca madhyamaścobhayātmakaḥ // Vjiv_1.24 //

tatra tasmin kāvye mārgāḥ panthanastrayaḥ santi saṃbhavanti /
na dvau na catvāraḥ svarādisaṃkhyāvattāvatāmeva vastutastajjñairupalambhāt /
te ca kīdṛśāḥ---kaviprasthānahetavaḥ /
kavīnāṃ prasthānaṃ vartanaṃ tasya hetavaḥ, kāvyakaraṇasya kāraṇabhūtāḥ /
kimabhidhānāḥ--- sukumāro vicitraśca madhyamaśceti /
kīdṛśo madhyamaḥ---ubhayātmakaḥ /
ubhayamanantaroktaṃ mārgadvayamātmā yasyeti vigṛhya chāyādvayopajīvītyuktaṃ bhavati /
teṣāṃ ca svalakṣaṇāvasare svarūpamākhyāsyate /
atra bahuvidhā vipratipattayaḥ saṃbhavanti /
yasmāccirantanairvidarbhādideśaviśeṣasamāśrayaṇena vaidarbhoprabhṛtayo rītayastistraḥ samāmnātāḥ /
tāsāṃ cottamādhamamadhyamatvena traividhyam /
anyaiśca vaidarbhagauḍīyalakṣaṇaṃ mārgadvitayamākhyātam /
etaccobhayamapyayuktiyuktam /
yasmāddeśabhedanibandhanatve rītibhedānāṃ deśānāmānantyādasaṃkhyātvaṃ prasajyate /
na ca viśiṣṭarītiyuktatvena kāvyakaraṇaṃ mātuleyabhaginīvivāhavad deśadharmatayā vyavasthāpayituṃ śakyam /
deśadharmo hi vṛddhavyavahāraparaṃparāmātraśaraṇaḥ śakyānuṣṭhānatāṃ nātivartate /
tathāvidhakāvyakaraṇaṃ punaḥ śaktyādikaraṇakalāpasākalyamapekṣyamāṇaṃ na śakyate yathākathañcidanuṣṭhātum /
na ca dākṣiṇātyagītaviṣayasusvaratvādi dhvanirāmaṇīyakavattasya svābhāvikaṃ kiñcid vaktuṃ pāryate /
tasmin sati tathāvidhakāvyakaraṇaṃ sarvasya syāt /
kiñca śaktau vidyamānāyāmapi vyutpattyādirāhāryakāraṇasampatpratiniyatadeśaviṣayatayā na vyatiṣṭhate, niyamanibandhanābhāvāt tatrādarśanād anyatra ca darśanāt /
na ca rītīnāmuttamamadhyamādhamatvabhedena traividhyaṃ vyavasthāpayituṃ nyāyyam /
yasmāt sahṛdayahṛdayā hlādakārikāvyalakṣaṇaprastāve vaidarbhosadṛśasaundaryāsaṃbhavānmadhyamādhamayorupadeśavaiyarthyamāyāti /
parihāryatvenāpyupadeśo na yuktatāmālambate, tairevānabhyupagatatvāt /
na cāgatikagatinyāyena yathāśakti daridradānavat kāvyaṃ karaṇīyatā marhati /
tadevaṃ nirvacanasamākhyāmātrakaraṇakāraṇatve deśaviśeṣāśrayaṇasya vayaṃ na vivadāmahe /
mārgadvitayavādināmapyetānyeva dūṣaṇān /
tidalamanena niḥsāravastuparimalanavyasanena /
kavisvabhāvabhedanibandhanatvena kāvyaprasthānabhedaḥ samañjasatāṃ gāhate /
sukumārasvabhāvasya hi kavestathāvidhaiva sahajā śaktiḥ samudbhavati, śaktiśaktimatorabhedāt /
tayā ca tathāvidhasaukumāryaramaṇīyāṃ vyutpattimābadhnāti /
tābhyāṃ ca sukumāravartmanābhyāsatatparaḥ kriyate /
tathaivai tasmād vicitraḥ svabhāvo yasya kavestadvidāhlādakārikāvyalakṣaṇaprastā vāt saukumāryavyatirekiṇā vaicitryeṇa ramaṇīya eva, tasya kācidvicitraiva tadanurūpā śaktiḥ samullasati /
tayā ca tathāvidhavaidagdhyabandhurāṃ vyutpattimābadhnāti /
tābhyāṃ ca vaicitryavāsanādhivāsitamānaso vicitravartmanābhyāsabhāg bhavati /
evametadubhayakavinibandhanasaṃvalitasvabhāvasya kavestaducitaiva śabalaśobhātiśayaśālinī śaktiḥ samudeti /
tayā ca tadubhayaparispandasundaraṃ vyutpattyupārjanamācarati /
tatastacchāyādvitayaparipoṣapeśalābhyāsaparavaśaḥ saṃpadyate /
tadevamete kavayaḥ kāvya karaṇakalāpakāṣṭhādhirūḍhiramaṇīyaṃ kimapi kāvyamārabhante, sukumāraṃ vicitramubhayātmakaṃ ca /
ta eva tatpravartananimittabhūtā mārgā ityucyante /
yadyapi kavisvabhāvabhedanibandhanatvādanantabhedabhinnatvamanivāryaṃ, tathāpi parisaṃkhyātumaśakyatvāt sāmānyena traividhyamevopapadyate /
tathā ca ramaṇīyakāvyaparigrahaprastāve svabhāvasukumārastāvadeko rāśiḥ, tadvyatiriktasyāramaṇīyasyānupādeyatvāt /
tadvyatirekī rāmaṇīyakaviśiṣṭo vicitra ityucyate /
tadetayordvayorapi ramaṇīyatvādetadīyacchāyādvitayopajīvino 'sya ramaṇīyatvameva nyāyopapannaṃ paryavasyati /
tasmādeteṣāṃ pratyekamaskhalitasvaparispandamahimnā tadvidāhlādakāritvaparisamāpterna kasyacinnyūnatā /
nanu ca śaktyorāntaratamyāt svābhāvikatvaṃ vaktuṃ yujyate, vyutpattyabhyāsayoḥ punarāhāryayoḥ kathametad ghaṭate ? naiṣa doṣaḥ, yasmādāstāṃ tāvat kāvyakaraṇam, viṣayāntare 'pi sarvasya kasyacidanādivāsanābhyāsādhivāsitacetasaḥ svabhāvānusāriṇāveva vyutpattyabhyāsau pravartate /
tau ca svabhāvābhivyañjanenaiva sāphalyaṃ bhajataḥ /
svabhāvasya tayośca parasparamupakāryopakārakabhāvenāvasthānāt svabhāvastāvadārabhate, tau ca tatparipoṣamātanutaḥ /
tathā cācetanānāmapi padārthānāṃ svabhāvaḥ svabhāvasaṃvādibhāvāntarasaṃnidhānamāhātmyādabhivyaktimāsādayati, yathā candrakāntamaṇayaścandramasaḥ kiraṇaparā marśavaśena spandamānasahajarasaprasarāḥ saṃpadyante /
tadevaṃ mārgānuddiśya tāneva krameṇa lakṣayati---

_________________________________________________________________


amlānapratibhodbhinnanavaśabdārthasundaraḥ /
ayatnavihitasvalpamanohārivibhūṣaṇaḥ // Vjiv_1.25 //
bhāvasvabhāvaprādhānyanyakkṛtāhāryakauśalaḥ /
rasādiparamārthajñamanaḥ saṃvādasundaraḥ // Vjiv_1.26 //
avibhāvitasaṃsthānarāmaṇīyakarañjakaḥ /
vidhivaidagdhyaniṣpannanirmāṇātiśayopamaḥ // Vjiv_1.27 //
yad kiñcanāpi vaicitryaṃ tatsarvaṃ pratibhodbhavam /
saukumāryaparispandasyandi yatra virājate // Vjiv_1.28 //
sukumārābhidhaḥ so 'yaṃ yena satkavayo gatāḥ /
mārgeṇotphullakusumakānaneneva ṣaṭpadāḥ // Vjiv_1.29 //

sukumārābhidhaḥ so 'yam, so 'yaṃ pūrvophalakṣaṇaḥ sukumāraśabdābhidhānaḥ /
yena mārgeṇa satkavayaḥ kālidāsaprabhṛtayo gatāḥ priyātāḥ, tadāśrayeṇa kāvyāni kṛtavantaḥ /
katham---utphullakusumakānanaiva ṣaṭpadāḥ /
utphullāni vikasitāni kusumāni puṣpāṇi yasmin kānane vane tena ṣaṭpadā iva bhramarā yathā /
vikasitakusumakānanasāmyena tasya kusumasaukumārya sadṛśamābhaijātyaṃ dyotyate /
teṣāṃ ca bhramarasādṛśyena kusumamakarandakalpasārasaṃgrahavyasanitā /
sa ca kīdṛśaḥ---yatra yasmin kiñcanāpi kiyanmātramapi vaicitryaṃ vicitrabhāvo vakroktiyuktatvam /
tatsarvamalaṅkārādi pratibhodbhavaṃ kaviśaktisamullasitameva, na punarāhāryaṃ yathākathañcitprayatnena niṣpādyam /
kīdṛśam---saukumāryaparispandasyandi /
saukumāryamābhijātyaṃ tasya parispandastadvidāhlādakāritvalakṣaṇaṃ rāmaṇīyakaṃ tena syandate rasamayaṃ saṃpadyate yattathoktam /
yatra virājate śobhātiśayaṃ puṣṇātīti saṃbandhaḥ /
yathā

pravṛddhatāpo divaso 'timātra- matyarthameva kṣaṇadā ca tanvī /
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāvivāstām // VjivC_1.74 //
atra śleṣacchāyācchuritaṃ kaviśaktimātrasamullasitamalaṅkaraṇamanāhāryaṃ kāmapi kamanīyatāṃ puṣṇāti /
tathā ca "pravṛddhatāpaḥ' tanvī' iti vācakau sundarasvabhāvamātrasamarpaṇaparatvena vartamānāvarthāntarapratītyanurodhaparatvena pravṛttiṃ na saṃmanyete, kavivyaktakauśalasamullasitasya punaḥ prakārāntirasya pratītāvānuguṇyamātreṇa tadvidāhlādakāritāṃ pratipadyete /
kiṃ tatprakārāntaraṃ nāma ?---virodhavibhinnayoḥ śabdayorarthāntarapratītikāriṇorupanibandhaḥ /
tathā copameyayoḥ sahānavasthānalakṣaṇo virodhaḥ, svabhāvabhedalakṣaṇaṃ ca vibhinnatvam /
upamānayoḥ punarīrṣyākalahalakṣaṇo virodhaḥ, kopāt pṛthagavasthānalakṣaṇaṃ vibhinnatvam /
"atimātram' "atyarthaṃ' ceti viśeṣaṇadvitayaṃ pakṣadvaye 'pi sātiśayatāpratītikāritvenātitarāṃ ramaṇīyam /
śleṣacchāyā kleśa saṃpādyāpyayatnaghaṭitatvenātra manohāriṇī /
punaśca kīdṛśaḥ---amlānapratibhodbhinnanavaśabdārthabandhuraḥ /
amlānā yāsāvadoṣopahatā prāktanādyatanasaṃskāraparipākaprauḍhā pratibhā kācideva kaviśaktiḥ, tata udbhinnau natanāṅkuranyāyena svayameva samullasitau, na punaḥ kadarthanākṛṣṭau navau pratyagrau tadvidāhlādakāritvasāmarthyayuktau śabdārthāvabhidhānābhidheyau tābhyāṃ bandhuro hṛdayahārī /
anyacca kīdṛśaḥ---ayatnavihitasvalpamanohārivibhūṣaṇaḥ /
ayatnenākleśena vihitaṃ kṛtaṃ yat svalpaṃ manāṅmātraṃ manohāri hṛdayāhlādakaṃ vibhūṣaṇamalaṅkaraṇaṃ yatra sa tathoktaḥ /
"svalpa'- śabdo 'tra prakaraṇādyapekṣaḥ, na vākyamātraparaḥ /
udāharaṇaṃ yathā---

bālenduvakrāṇyavikāsabhāvād babhuḥ palāśānyatilohitāni /
sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // VjivC_1.75 //

atra "bālenduvakrāṇi' "atilohitāni' "sadyo vasantena samāgatānām' iti padāni saukumāryāt svabhāvavarṇanāmātraparatvenopāttānyapi "nakhakṣatānīva' ityalakaraṇasya manohāriṇaḥ kleśaṃ vinā svabhāvodbhannatvena yojanāṃ bhajamānāni camatkārakāritā māpadyante /
yaścānyacca kīdṛśaḥ--- bhāvasvabhāvapradhānyanyakkṛtāhāryakauśalaḥ /
bhāvāḥ padārthasteṣāṃ svabhāvastattvaṃ tasya prādhānyaṃ mukhyabhāvastena nyakkṛtaṃ tiraskṛtamāhārthaṃ vyutpattivihitaṃ kauśalaṃ naipuṇyaṃ yatra sa tathoktaḥ /
tadayamatrābhiprāyaḥ---padārthaparamārthamahimaiva kaviśaktisamunmīlitaḥ, tathāvidho tatra vijṛmbhate /
yena vividhamapi vyutpattivilasitaṃ kāvyāntaragataṃ tiraskārāspadaṃ saṃpadyate /
atrodāharaṇaṃ raghuvaṃśe mṛgayāvarṇanaparaṃ prakaraṇam, yathā

tasya stanapraṇayibhirmuhureṇaśāvair- vyāhanyamānahariṇīgamanaṃ purastāt /
āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣṇasāram // VjivC_1.76 //

ityādi /
yathā ca kumārasambhave

dvandvāni bhāvaṃ kriyayā vivavruḥ // VjivC_1.77 //

iti /
ata) paraṃ prāṇidharmavarṇanam---

śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīmakaṇḍūyata kṛṣṇasāraḥ // VjivC_1.78 //

anyacca kīdṛśaḥ---rasādiparamārthajñamanaḥ saṃvādasundaraḥ /
rasāḥ śṛṅgārādayaḥ /
tadādigrahaṇena ratyādayo 'pi gṛhyante /
teṣāṃ paramārthaḥ para rahasyaṃ tajjānantīti tajjñāstadvidasteṣāṃ manaḥ saṃvādo hṛdayasaṃvedanaṃ svānubhavagocaratayā pratibhāsaḥ, tena sundaraḥ sukumāraḥ sahṛdayahṛdayāhlādakārī vākyasyopanibandha ityarthaḥ /
atrodāharaṇāni raghau rāvaṇaṃ nihatya puṣpakeṇāgacchato rāmasya sītāyāstadvirahavidhurahṛdayena mayāsminnasmin samuddeśe kimapyevaṃvidhaṃ vaiśasamanubhūtamiti varṇayataḥ sarvāṇyeva vākyāni /
tathā

pūrvānubhūtaṃ smaratā ca rātrau kampottaraṃ bhīru tavopagūḍham /
guhāvisārīṇyativāhitāni mayā kathañcid ghanagarjitāni // VjivC_1.79 //

atra rāśidvayakaraṇasyāyamabhiprāyo yad vibhāvādirūpeṇa rasāṅgabhūtāḥ śakunirutatarusalilakusumasamayaprabhṛtayaḥ padārthāḥ sātiśayasvabhāvavarṇanaprādhānyenaiva rasāṅgatāṃ pratipadyante /
tadvyatiriktāḥ suragandharvaprabhṛtayaḥ sotkarṣacetanāyoginaḥ śṛṅgārādirasanirbharatayā varṇyamānāḥ sarasahṛdayāhlādakāritāmāyāntīti kavibhirabhyupagatam /
tathāvidhameva lakṣye dṛśyate /
anyacca kīdṛśaḥ---avibhāvitasaṃsthānarāmaṇīyakarañjakaḥ /
avibhāvitamanālocitaṃ saṃsthānaṃ saṃsthitiryatra tena rāmaṇīyakena ramaṇīyatvena rañjakaḥ sahṛdayāhlādakaḥ /
tenāyamarthaḥ---yadi tathā vidhaṃ kavikauśalamatra saṃbhavati tad vyapadeṣṭumiyattayā na kathañcidapi pāryate, kevalaṃ sarvātiśāyitayā cetasi parisphurati /
anyacca kīdṛśaḥ---vidhivaidagdhayaniṣpannanirmāṇātiśayopamaḥ /
vidhirvidhātā tasya vaidagdhyaṃ kauśalaṃ tena niṣpannaḥ parisamāpto yo 'sau nirmaṇātiśayaḥ sundaraḥ sargollekho ramaṇīyalāvaṇyādiḥ sa upamā nidarśanaṃ tasya sa tathoktaḥ /
tena vidhāturiva kaveḥ kauśalaṃ yatra vivektumaśakyam /
yathā

jyābandhaniṣpandabhujena yasya viniḥśvasadvaktraparaṃpareṇa /
kārāgṛhe nirjitavāsavena daśānanenoṣitamā prasādāt // VjivC_1.80 //

atra vyapadeśaprakārāntaranirapekṣaḥ kaviśaktipariṇāmaḥ paraṃ paripākamadhirūḍhaḥ /
etasmin kulake---prathamaśloke prādhānyena śabdālaṅkārayoḥ saundaryaṃ pratipāditam /
dvitīye varṇanīyasya vastunaḥ saukumāryam /
tṛtīye prakārāntaranirapekṣasya saṃniveśasya saukumāryam /
caturthe vaicitryamapi saukumāryāvisaṃvādi vidheyamityuktam /
pañcamo viṣayaviṣayisaukumāryapratipādanaraparaḥ /
evaṃ sukumārābhidhānasya mārgasya lakṣaṇaṃ vidhāya tasyaiva guṇān lakṣayati---

_________________________________________________________________


asamastamanohāripadavinyāsajīvitam /
mādhuryaṃ sukumārasya mārgasya prathamo guṇaḥ // Vjiv_1.30 //

asamastāni samāsavarjitāni manohārīṇi hṛdayāhlādakāni śrutiramyatvenārtharamaṇīyatvena ca yāni padāni suptiṅantāni teṣāṃ vinyāsaḥ saṃniveśavaicitryaṃ jīvitaṃ sarvasvaṃ yasya tattathoktaṃ mādhṛryaṃ nāma sukumāralakṣaṇasya mārgasya prathamaḥ pradhānabhūto guṇaḥ /
asamastaśabdo 'tra prācuryārthaḥ, na samāsābhāvaniyamārthaḥ /
udāharaṇaṃ yathā

krīḍārasena rahasi smatapūrvamindor lekhāṃ vikṛṣya vinibad ca mūrdhni gauryā /
kiṃ śobhitāhamanayota śaśāṅkamauleḥ pṛṣṭasya pātu paricumbhanamuttaravaḥ // VjivC_1.81 //

atra padānāmasamastatvaṃ śabdārtharamaṇīyatā vinyāsavaicitryaṃ ca tritayamapi cakāsti /
tadevaṃ mādhuryamabhidhāya prasādamabhidhatte---

_________________________________________________________________


akleśavyañjitākūtaṃ jhagityarthasamarpaṇam /
rasavakroktiviṣayaṃ yatprasādaḥ sa kathyate // Vjiv_1.31 //

jhagiti prathamataramevārthasamarpaṇaṃ vastupratipādanam /
kīdṛśam--- akleśavyañjitākūtam akadarthanāprakaṭitābhiprāyam /
kiṃviṣayam---rasavakroktiviṣayam /
rasāḥ śṛṅgārādayaḥ, vakroktiḥ sakalālaṅkārasāmānyaṃ viṣayo yasya tattathoktam /
sa eva prasādākhyo guṇaḥ kathyate bhaṇyate /
atra padānāmasamastatvaṃ prasiddhābhidhānatvam avyavahitasaṃbandhatvaṃ samāsasadbhāve 'pi gamakasamāsayuktatā ca paramārthaḥ /
"ākūta'- śabdastātparye vicchittau ca vartate /
udāharaṇaṃ yathā

himavyapāyādviśadādharāṇā- māpāṇḍurībhūtamukhacchavīnām /
svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // VjivC_1.82 //

atrāsamastatvādisāmagrī vidyate /
yadapi vividhapatraviśeṣakavaicitryavihitaṃ kimapi vadanasaundaryaṃ muktākaṇākārasvedalavopabṛṃhitaṃ tadapi suvyaktameva /
yathā vā

anena sārdhaṃ viharāmburāśes tīreṣu tāḍīvanamarmareṣu /
dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // VjivC_1.83 //

alaṅkākhyaktiryathā

bālenduvakrāṇi iti // VjivC_1.84 //

evaṃ prasādamabhidhāya lāvaṇyaṃ lakṣayati---

_________________________________________________________________


varṇavinyāsavicchittipadasaṃdhānasaṃpadā /
svalpayā bandhasaundaryaṃ lāvaṇyamabhidhīyate // Vjiv_1.32 //

bandho vākyavinyāsastasya saundaryaṃ rāmaṇīyakaṃ lāvaṇyamabhidhīyate lāvaṇyamityucyate /
kīdṛśam---varṇānāmakṣarāṇāṃ vinyāso vicitraṃ nyasanaṃ tasya vicchittiḥ śobhā vaidagdhyabhaṅgī tayā lakṣitaṃ padānāṃ suptiṅantānāṃ saṃdhānaṃ saṃyojanaṃ tasya sampat, sāpi śobhaiva, tayā lakṣitam /
kīdṛśyā---ubhayarūpayāpi svalpayā manāṅmātrayā nātinirbandhanirmitayā /
tadayamatrārthaḥ---śabdārthasaukumāryasubhagaḥ saṃniveśamahimā lāvaṇyarūpo guṇaḥ kathyate /
yathā

snānārdramukteṣvanudhūpavāsaṃ vinyastasāyantanamallikeṣu /
kāmo vasantātyayamandavīryaḥ keśeṣu lebhe balamaṅganānām // VjivC_1.85 //

atra saṃniveśasaundaryamahimā sahṛdayasaṃvedyo na vyapadeṣṭuṃ pāryate /
yathā vā

cakāra bāṇairasurāṅganānāṃ gaṇḍasthalīḥ proṣitapatralekhāḥ // VjivC_1.86 //

atrāpi varṇavinyāsavicchittiḥ padasaṃdhānasampacca saṃniveśasaundaryanibandhanā sphuṭāvabhāsaiva /
evaṃ lāvaṇyamabhidhāya ābhijātyamabhidhatte---

_________________________________________________________________


śrutipeśalatāśāli susparśamiva cetasā /
svabhāvamasṛṇacchāyamābhijātyaṃ pracakṣate // Vjiv_1.33 //

evaṃ vidhaṃ vastu ābhijātyaṃ pracakṣate ābhijātyābhidhānaṃ guṇaṃ varṇayanti /
śrutiḥ śravaṇendriyaṃ tatra peśalatā rāmaṇīyakaṃ tena śālate ślāghate yattathoktam /
suraparśamiva cetasā manasā susparśamiva /
sukhena spṛśyata ivetyatiśayoktiriyam /
yasmādubhayamapi sparśayogyatve sati saukumāryāt kimapi cetasi sparśasukhamarpayatīva /
yataḥ svabhāvamasṛṇacchāyam ahāryaślakṣṇakānti yattad ābhijātyaṃ kathayantītyarthaḥ /
yathā

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putraprītyā kuvalayadalaprāpi karṇe karoti // VjivC_1.87 //

atra śrutipeśalatādi svabhāvamasṛṇacchāyatvaṃ kimapi sahṛdayasaṃvedyaṃ parisphurati /
nanu ca lāvaṇyamābhijātyaṃ ca lokottarataruṇīrūpalakṣaṇavastudharmatayā yat prasiddhaṃ tat kathaṃ kāvyasya bhavitumarhatīti cettanna /
yasmādanena nyāyena pūrvaprasiddhayorapi mādhuryaprasādayoḥ kāvyadharmatvaṃ vighaṭate /
mādhuryaṃ hi guḍādimadhuradravyadharmatayā prasiddhaṃ tathāvidhāhlādakāritvasāmānyopacārāt kāvye vyapadiśyate /
tathaiva ca prasādaḥ svacchasalilasphaṭikādidharmatayā prasiddhaḥ sphuṭāvabhāsitvasāmānyopacārāj jhagitipratītikāriṇi kāvye pravartitavyahārastadevaṃvidhavaidagdhyavihitavicitravinyāsaramaṇīrāmaṇīyakaṃ yathā lāvaṇyaśabdābhidheyatayā pratītipeśalatāṃpratipadyate /
tadvadeva ca kāvye kaviśaktikauśalollikhitakāntikamanīyaṃ bandhasaundaryaṃ cetanacamatkārakāritvasāmānyopacārāllavaṇyaśabdavyatirekeṇa śabdāntarābhidheyatāṃ notsahate /
tathaiva ca kāvye svabhāvamasṛṇacchāyatvamābhijātyaśabdenābhidhīyate /
nanu ca kaiścitpratīyamānaṃ vastu lalanālāvaṇyasāmyāllāvaṇyamityutpāditapratīti---

pratīyamānaṃ puranyadeva vastvasti vāṇīṣu mahākavīnām /
yattatprasiddhāvayavātiriktam ābhāti lāvaṇyamivāṅganāsu // VjivC_1.88 //

tatkathaṃ bandhasaundaryamātraṃ lāvaṇyamityabhidhīyate ? naiṣa doṣaḥ, yasmādanena dṛṣṭāntena vācyavācakalakṣaṇaprasiddhāvayavavyatiriktatvenāstitvamātraṃ sādhyate pratīyamānasya, na punaḥ sakalalokalocanasavedyasya lalanālāvaṇyasya /
sahṛdayahṛdayānāmeva saṃvedyaṃ sat pratīyamānaṃ samīkartuṃ pāryate /
tasya bandhasaundaryamevāvyutpannapadapadārthānāmapi śravaṇamātreṇaiva hṛdayahāritvaspardhayā vyapadiśyate /
pratīyamānaṃ punaḥ kāvyaparamārthajñānāmevānubhavagocaratāṃ pratipadyate /
yathā kāminīnāṃ kimapi saubhāgyaṃ tadupabhogocitānāṃ nāyakānāmeva saṃvedyatāmarhati, lāvaṇyaṃ punastāsāmeva satkavigirāmiva saundaryaṃ sakalalokagocaratāmāyātītyuktamevetyalamatiprasaṅgena /
evaṃ sukumārasya lakṣaṇamabhidhāya vicitraṃ pratipādayati---

_________________________________________________________________


pratibhāprathamodbhedasamaye yatra vakratā /
sabhdābhidheyayorantaḥ sphuratīva vibhāvyate // Vjiv_1.34 //
alaṅkārasya kavayo yatrālaṅkāraṇāntaram /
asaṃtuṣṭā nibadhnanti hārādermaṇibandhavat // Vjiv_1.35 //
ratnaraśmicchaṭotsekabhāsurairbhūṣaṇairyathā /
kāntāśarīramācchādya bhūṣāyai parikalpyate // Vjiv_1.36 //
yatra tadvadalaṅkārairbhrājamānairnijātmanā /
svaśobhātiśayāntaḥ sthamalaṅkāryaṃ prakāśate // Vjiv_1.37 //
yadapyanūtanollekhaṃ vastu yatra tadapyalam /
uktivaicitryamātreṇa kāṣṭhāṃ kāmapi nīyate // Vjiv_1.38 //
yatrānyathābhavat sarvamanyathaiva yathāruci /
bhāvyate pratibhollekhamahattvena mahākaveḥ // Vjiv_1.39 //
pratiyamānatā yatra vākyārthasya nibadhyate /
vācyavācakavṛttibhyāṃ vyatiriktasya kasyacit // Vjiv_1.40 //
svabhāvaḥ sarasākūto bhāvānāṃ yatra badhyate /
kenāpi kamanīyena vaicitryeṇopabṛṃhitaḥ // Vjiv_1.41 //
vicitro yatra vakroktivaicitryaṃ jīvitāyate /
parisphurati yasyāntaḥ sā kāpyatiśayābhidhā // Vjiv_1.42 //
so 'tiduḥsaṃcaro yena vidagdhakavayo gatāḥ /
khaḍgadhārāpatheneva subhaṭānāṃ manorathāḥ // Vjiv_1.43 //

sa vicitrābhidhānaḥ panthāḥ kīdṛśaḥ---atiduḥsaṃcaraḥ, yatrātiduḥkhena saṃcarante /
kiṃ bahunā, yena vidagdhakavayaḥ kecideva vyutpannāḥ kevalaṃ gatāḥ prayātāḥ, tadāśrayeṇa kāvyāni cakrurityarthaḥ /
katham---kaṅgadhārāpatheneva subhaṭānāṃ manorathāḥ /
nistraiṃśadhārāmārgeṇa yathā subhaṭānāṃmahāvīrāṇāṃ manorathāḥ /
nistriṃśadhārāmārgeṇa yathā subhaṭānāṃ mahāvīrāṇāṃ manorathāḥ saṃkalpaviśeṣāḥ /
tadayamatrābhiprāyaḥ---yadasidhārāmārgagamane manorathānāmaucityānusāreṇa yathāruci pravartamānānāṃ manāṅmātramapi mlānatā na saṃbhāvyate /
sākṣātsamarasaṃmardana samācaraṇe punaḥ kadācit kimapi mlānatvamapi saṃbhāvyeta /
tadanena mārgasya durgamatvaṃ tatprasthitānāṃ ca viharaṇaprauḍhiḥ pratipādyate /
kīdṛśaḥ sā mārgaḥ---yatra yasmin śabdābhidheyayorabhidhānābhidhīyamānayorantaḥ svarūpānupraveśinī vakratā bhaṇitivicchittiḥ sphuratīva praspandamāneva vibhāvyate lakṣyate /
kadā---pratibhāprathamodbhedasamaye /
pratibhāyāḥ kaviśakteracaramollekhāvasare /
tadayamatra paramārthaḥ---yat kaviprayatnanirapekṣayoreva śabdārthayoḥ svābhāvikaḥ ko 'pi vakratāprakāraḥ parisphuran paridṛśyate /
yathā

ko 'yaṃ bhāti prakārastava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yatpāṃsupūraṃ pratiṣṭhām /
yasminnutthāpyamāne jananayanapathopadravastāvadāstāṃ kenāpāyena sahyo vapuṣi kaluṣatādoṣa eva tvayaiva // VjivC_1.89 //

atrāprastutapraśaṃsālakṣaṇo 'laṅkāraḥ prādhānyena vākyārthaḥ, pratīyamānapadārthāntaratvena prayuktatvāt tatra ca vicitrakaviśaktisamullikhitavakraśabdārthopanibandhamāhātmyāt pratīyamānamapyabhidheyatāmiva prāpitam /
prakrama eva pratibhāsamānatvānna cārthāntarapratītikāritvena padānāṃ śleṣavyapadeśaḥ śakyate kartum, vācyasya samapradhānabhāvenānavasthānāt /
arthāntarapratītikāritvaṃ ca padānāṃ pratīyamānārthasphuṭatāva bhāsanārthamupanibadhyamānamatīva camatkārakāritāṃ pratipadyate /
tameva vicitraṃ prakārāntareṇa lakṣayati---alaṅkārasyetyādi /
yatra yasminmārge kavayo nibadhnanti viracayanti, alaṅkārasya vibhūṣaṇasyālaṅkāraṇāntaraṃ bhūṣaṇāntaram asaṃtuṣṭāḥ santaḥ /
katham---hārādermaṇibandhavat /
muktākalāpaprabhṛteryathā padakādimaṇibandhaṃ ratnaviśeṣavinyāsaṃ vaikaṭikāḥ /
yathā

he helājitabodhisattva vacasāṃ kiṃ vistaraistoyadhe nāsti tvatsadṛśaḥ paraḥ parahitādhāne gṛhītavrataḥ /
tṛṣyatpānthajanopakāraghaṭanāvaimukhyalabdhāyaśo bhāraprodvahane karoṣi kṛpayā sāhāyyakaṃ yanmaroḥ // VjivC_1.90 //

atrātyantagarhaṇīyacaritaṃ padārthāntaraṃ pratīyamānatayā cetasi nidhāya tathāvidhavilasitaḥ salilanidhirvācyatayopakrāntaḥ /
tadetāvadevālaṅkṛteraprastutapraśaṃsāyāḥ svarūpam---garhaṇīyapratīyamānapadārthāntaraparyavasānamapi vākyaṃ śrutyupakramaramaṇīyatayopanibadhyamānaṃ tadvidāhlādakāritāmāyāti /
tadetad vyājastutipratirūpakaprāyamalaṅkaraṇāntaramaprastutapraśaṃsāyā bhūṣaṇatvenopāttam /
na cātra saṃkarālaṅkāravyavahāro bhavitumarhati, pṛthagatiparisphuṭatvenāvabhāsanāt /
na cāpi saṃsṛṣṭisaṃbhavaḥ samapradhānabhāvenānavasthiteḥ /
na ca dvayorapi vācyālaṅkāratvam, vibhinnaviṣayatvāt /
yathā vā

nāmāpyanyatarornimīlitamabhūttattāvadunmīlitaṃ prasthāne skhalataḥ svartmani vidheranyad gṛhītaḥ karaḥ /
lokaścāyamadṛṣṭadarśanakṛtā dṛgvaiśasāduddhṛto yuktaṃ kāṣṭhika lūnavān yadasi tāmāmrālimākālikīm // VjivC_1.91 //

atrāyameva nyāyo 'nusaṃdheyaḥ /
yathā ca

kiṃ tāruṇyataroriyaṃ rasabharodbhinnā navā mañjarī līlāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udgāḍhotkalikāvatāṃ svasamayopanyāsaviśrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ // VjivC_1.92 //

atra rūpakalakṣaṇo yo 'yaṃ kāvyālaṅkāraḥ tasya sandehoktiriyaṃ chāyāntarātiśayotpadānāyopanibaddhā cetanacamatkārakāritā māvahita /
śiṣṭaṃ pūrvodāharaṇadvayoktamanusartavyam /
anyacca kīdṛk---ratnetyādi /
yugalakam /
yatra yasminnalaṅkārairbhrājamānairnijātmanā svajīvitena bhāsamānairbhūṣāyai parikalpyate śobhāyai bhūṣyate /
katham---yathā bhūṣaṇaiḥ, kaṅkaṇādibhiḥ /
kīdṛśaiḥ---ratnaraśmicchaṭotsekabhāsuraiḥ maṇimayūkhollāsabhrājiṣṇubhiḥ /
kiṃ kṛtvā---kāntāśarīramācchādya kāminīvapuḥ svaprabhāprasaratirohitaṃ vidhāya /
bhūṣāyai kalpanam---yadetaiḥ svaśobhātiśayāntaḥ sthaṃ nijakāntikamanīyāntargatamalaṅkāryamalaṅkāraṇīyaṃ prakāśyate dyotyate /
tadidamatra tātparyam---tadalaṅkāramahimaiva tathāvidho 'tra bhrājate tasyātyantodriktavṛtteḥ svaśobhātiśayāntargatamalaṅkāryaṃ prakāśyate /
yathā

āryasyājimahotsavavyatikare nāsaṃvibhakto 'tra vaḥ kaścit kāpyavaśiṣyate tyajata re naktañcarāḥ saṃbhramam /
bhūyiṣṭheṣvapi kā bhavatsu gaṇanātyarthaṃ kimuttāmyate tasyodārabhujoṣmaṇo 'navasitā nārāca saṃpattayaḥ // VjivC_1.93 //

atrājermahotsavavyatikaratvena tathāvidhaṃ rūpaṇaṃ vihitaṃ yatrālaṅkāryam "āryaḥ svaśauryeṇa yuṣmān sarvāneva mārayati" ityalaṅkāraśobhātiśayāntargatatvena bhrājate /
tathā ca kaścit sāmānyo 'pi kvāpi davīyasyapi deśe nāsaṃvibhakto yuṣmākamavaśiṣyate /
tasmāt samaramahotsavasavibhāgalampaṭatayā pratyekaṃ yūyaṃ saṃbhramaṃ tyajata /
gaṇanayā vayaṃ bhūyiṣṭhā ityaśakyānuṣṭhānatāṃ yadi manyadhve tadapyayuktam /
yasmādasaṃkhyasaṃvibhāgāśakyatā kadācidasaṃpattyā kārpaṇyena vā saṃbhāvyate /
tadetadubhayamapi nāstītyuktam---tasyodārabhujoṣmaṇo 'navasitā nārāca saṃpattayaḥ (iti) /
yathā ca

katamaḥ pravijṛmbhitavirahavyathaḥ śanyatāṃ nīto deśaḥ // VjivC_1.94 //
iti /

yathā ca kāni ca puṇyabhāñji bhajantyabhikhyāmakṣarāṇi // VjivC_1.95 //
iti /

atra kasmādāgatāḥ stha, kiṃ cāsya nāma ityalaṅkāryamaprasutapraśaṃsālakṣaṇālaṅkāracchāyācchuritatvenaitadīyaśobhāntargatatvena sahṛdayahṛdayāhlādakāritāṃ prāpitam /
etaccavyājastutiparyāyoktaprabhṛtīnāṃ bhūyasā vibhāvyate /
nanu ca rūpakādīnāṃ svalakṣaṇāvasara eva svarūpaṃ nirṇeṣyate tat kiṃ prayojanameteṣāmihodāharaṇasya ? satyametat, kintvetadeva vicitrasya vaicitryaṃ nāma yadalaukikacchāyātiśayayogitvena bhūṣaṇopanibandhaḥ kāmapi vākyavakratāmunmīlayati /
vicitrameva rūpāntareṇa lakṣaṇayati---yadapītyādi /
yadapi vastu vācyamanūtanollekhamanabhinavatvenollikhitaṃ tadapi yatra yasminnalaṃ kāmapi kāṣṭhāṃ nīyate lokottarātiśayakoṭimadhiroṣyate /
katham---uktivaicitryamātreṇa, bhaṇitivaidagdhyenaivetyarthaḥ /
yathā

aṇṇaṃ laḍahattaṇaaṃ aṇṇa ccia kāvi vattaṇacchāā /
sāmā sāmaṇṇāpaāvaiṇo reha ccia ṇa hoi // VjivC_1.96 //
anyad laṭabhatvamanyaiva ca kāpi vartanacchāyā /
śyāmā sāmānyaprajāpate rekhaiva ca na bhavati //
iti chāyā /

yathā vā uddeśo 'yaṃ saṃrasaviṭapi śreṇiśobhātiśāyī kuñjotkarṣāṅkuritahariṇīvibhramo narmadāyāḥ /

kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ // VjivC_1.97 //

bhaṇitivaicitryamātramevātra kāvyārthaḥ, na tu nūtanollekhaśāli vācyavijṛmbhitam /
etacca bhaṇitivaicitryaṃ sahastraprakāraṃ saṃbhavatīti svayamevotprekṣaṇīyam /
punarvicitrameva prakārāntareṇa lakṣayati---yatrānyathetyādi /
yatra yasminnanyathābhavadanyena prakāreṇa sat sarvameva padārthajātam anyathaiva prakārāntareṇaiva bhāvyate /
katham---yathāruci /
svapratibhāsānurūpeṇotpādyate /
kena---pratibhollekhamahattvena mahākaveḥ, pratibhāsonmeṣā tiśayatvena satkaveḥ /
yatkila varṇyamānasya vastunaḥ prastāvamucitaṃ kimapi sahṛdayahṛdayahāri rūpāntaraṃ nirmimīte kaviḥ /
yathā

tāpaḥ svātmani saṃśritadrumalatāśoṣo 'dhyavagairvarjanaṃ sakhyaṃ duḥśamayā tṛṣā tava maro ko 'sāvanartho na yaḥ /
ekor'thastu mahānayaṃ jalalavasvāmyasmayodgarjinaḥ saṃnahyanti na yattavopakṛtaye dhārādharāḥ prākṛtāḥ // VjivC_1.98 //

yathā vā

viśati yadi no kañcitkālaṃ kilāmbunidhaṃ vidheḥ kṛtiṣu sakalāsveko loke prakāśakatāṃ gataḥ /
kathamitarathā dhāmnāṃ dhātā tamāṃsi niśākaraṃ sphuradidamiyattārācakraṃ prakāśayati sphuṭam // VjivC_1.99 //

atra jagadgarhitasyāpi maroḥ kavipratibhollikhitena lokottaraudāryadhurādhiropaṇena tādṛk svarūpāntaramunmīlitaṃ yatpratīyamānatvenodāracaritasya kasyāpi satsvapyucitaparispandasundareṣu padārthasahastreṣu tadeva vyapadeśapātratāmarhatīti tātparyam /
avayavārthastu---duḥśamayet "tṛḍ'viśeṣaṇena pratīyamānasya trailokyarājyenāpyaparitoṣaḥ paryavasyati /
adhvagairvarjanamityaudārye 'pi tasya samucitasaṃvibhāgāsaṃbhavādarthibhirlajjamānairapi svayamevānabhisaraṇaṃ pratīyate /
saṃśritadrumalatāśoṣa iti tadāśritānāṃ tathāvidhe 'pi saṅkaṭe tadekaniṣṭhatāpratipattiḥ /
tasya ca pūrvoktasvaparikaraparipo ṣākṣamatayā tāpaḥ svātmani na bhogalavalaulyeneti pratipādyate /
uttarārdhena---tādṛśe durvilasite 'pi paropakārāviṣayatvena ślāghāspadatvamunmīlitam /
aparatrāpi vidhivihitasamucitasamayasaṃbhavaṃ salilanidhinimajjanaṃ nijodayanyakkṛtanikhilasvaparapakṣaḥ prajāpatipraṇītasakalapadārthaprakāśanavratābhyupagamanirvahaṇāya vivasvāna svayameva samācaratītyanyathā kadācidapi śaśāṅkatamastārāprabhṛtī nāmabhivyaktirmanāgapi na saṃbhavatīti kavinā nūtanatvena yadullikhitaṃ tadatīva pratīyamānamahattvavyaktiparatvena camatkāritāmāpadyate /
vicitrameva prakārāntareṇonmīlayāta---pratīyamānatetyādi /
yatra yasmin pratīyamānatā gamyamānatā vākyārthasya mukhyatayā vivakṣitasya vastunaḥ kasyacidanākhyeyasya nibadhyate /
kayā yuktyā---vācyavācakavṛttibhyāṃ śabdārthaśaktibhyām /
vyatiriktasya tadatiriktavṛtteranyasya vyaṅgyabhūtasyābhivyaktiḥ kriyate /
"vṛtti'--śabdo 'tra śabdārthayostatprakāśanasāmarthyamabhidhatte /
eṣa ca "pratīyamāna'--vyavahāro vākyavakratāvyākhyāvasare sutarāṃ samunmīlyate /
anantaroktamudāharaṇadvayamatra yojanīyam /
yathā vā

vaktrendorna haranti bāṣpapayasāṃ dhārā manojñāṃ śriyaṃ niśvāsā na kadarthayanti madhurāṃ bimbādharasya dyatim /
tasyāstvadvirahe vipakvalavalīlāvaṇyasaṃvādinī chāyā kāpi kapolayoranudinaṃ tanvyāḥ paraṃ puṣyati // VjivC_1.100 //

atratvadvirahavaidhuryasaṃvaraṇakadarthanāmanubhavantyāstasyāstathāvi dhe mahati gurusaṅkaṭe vartamānāyāḥ---kiṃ bahunā---bāṣpaniśvāsamokṣāvasaro 'pi na saṃbhavatīti /
kevalaṃ pariṇatalavalīlāvaṇyasaṃvādasubhagā kāpi kapolayoḥ kāntiraśakyasaṃvaraṇā pratidinaṃ paraṃ paripoṣamāsādayatīti vācyavyatiriktavṛtti dūtyuktitātparyaṃ pratīyate /
uktaprakārakāntimattvakathanaṃ ca kāntakautukotkalikākāraṇatāṃ pratipadyate /
vicitrameva rūpāntareṇa pratipādayati---svabhāva ityādi /
yatra yasmin bhāvānāṃ svabhāvaḥ parispandaḥ sarasākūto rasanirbharābhiprāyaḥ padārthānāṃ nibadhyate niveśyate /
kīdṛśaḥ---kenāpi kamanīyena vaicitryeṇopabṛṃhitaḥ, lokottareṇa hṛdayahāriṇā vaidagdhyenottejitaḥ /
"bhāva'- śabdenātra sarvapadārtho 'bhidhīyate, na ratyādireva /
udāharaṇam

krīḍāsu bālakusumāyudhasaṃgatāyā yattat smitaṃ na khalu tat smitamātrameva /
ālokyate smitapaṭāntaritaṃ mṛgākṣyās tasyāḥ parisphuradivāparameva kiñcit // VjivC_1.101 //

atra na khalu tat smitamātrameveti prathamārdhe 'bhilāṣasubhagaṃ sarasābhiprāyatvamuktam /
aparārdhe tu---hasitāṃśukatirohitamanyadeva kimapi parisphuradālokyata iti kamanīyavaicitryavicchittiḥ /
idānīṃ vicitramevopasaṃharati---vicitro yatretyādi /
evaṃvidho vicitro mārgo yatra yasmin vakroktivaicitryam alaṅkāravicitrabhāvo jīvitāyate jīvatavadācarati /
vaicitryādeva vicitre "vicitra' śabdaḥ pravartate /
tasmāttadeva tasya jīvitam /
kiṃ tadvaicitryaṃ nāmetyāha---parisphurati yasyāntaḥ sā kāpyatiśayābhidhā /
yasyāntaḥ svarūpānupraveśena sā kāpyalaukikātiśayoktiḥ parisphurati bhrājate /
yathā---

yatsenārajasāmudañcati yade dvābhyāṃ davīyo 'ntarān pāṇibhyāṃ yugapadvilocanapuṭānaṣṭākṣamo rakṣitum /
ekaikaṃ dalamunnamayya gamayan vāsāmbujaṃ kośatāṃ dhātā saṃvaraṇākulaściramabhūtsvādhyāyavandhyānanaḥ // VjivC_1.102 //

evaṃ vaicitryaṃ saṃbhāvanānumānapravṛttāyāḥ pratīyamānatvamutprekṣāyāḥ /
tacca dhārādhiroharaṇaramaṇīyatayātiśayoktiparispandasyandi saṃdṛśyate /
tadevaṃ vaicitryaṃ vyākhyāya tasyaiva guṇān vyācaṣṭe---

_________________________________________________________________


vaidagdhyasyandi mādhuryaṃ padānāmatra badhyate /
yāti yattayaktaśaithilyaṃ bandhabandhuratāṅgatām // Vjiv_1.44 //

atrāsmin mādhuryaṃ vaidagdhyasyāndi vaicitryasamarpakaṃ padānāṃ badhyate vākyaikadeśānāṃ niveśyate /
yattyaktaśaithilyamujjhitakomalabhāvaṃ bhavadvandhabandhuratāṅgatāṃ yāti saṃniveśasaundaryopakaraṇatāṃ gacchati /
yathā

kiṃ tāruṇyataroḥ ityatra pūrvārdhe // VjivC_1.103 //

evaṃ mādhuryamabhidhāya prasādamabhidhatte---

_________________________________________________________________


asamastapadanyāsaḥ prasiddhaḥ kavivartmani /
kiñcidojaḥ spṛśan prāyaḥ prasādo 'pyatra dṛśyate // Vjiv_1.45 //

asamastānāṃ samāsarahitānāṃ padānāṃ nyāso nibandhaḥ kavivartmani vipaścinmārgeyaḥ prasiddhaḥ prakhyātaḥ so 'pyasmin vicitrākhye prasādābhidhāno guṇaḥ kiñcit kiyanmātramojaḥ spṛśannuttānatayā vyavasthitaḥ prāyo dṛśyate prācuryeṇa lakṣyate /
bandhasaundaryanibandhanatvāt /
tathāvidhasyaujasaḥ samāsavatī vṛttiḥ-"ojaḥ'-śabdena cirantanairucyate /
tadayamatra paramārthaḥ---pūrvasmin prasādalakṣaṇe satyojaḥ saṃsparśamātramiha vidhīyate /
yathā

apāṅgagatatārakāḥ stimitapakṣmapālībhṛtaḥ sphuratsubhagakāntayaḥ smitasamudgatidyotitāḥ /
vilāsabharamantharāstaralakalpitaikabhruvo jayanti ramaṇārpitāḥ samadasundarīdṛṣṭayaḥ // VjivC_1.104 //

prasādameva prakārāntareṇa prakaṭayati---

_________________________________________________________________


gamakāni nibadhyante vākye vākyāntarāṇyapi /
padānīvātra ko 'pyeṣa prasādasyāparaḥ kramaḥ // Vjiv_1.46 //

atrāsmin vicitre yadvākyaṃ padasamudāyastasmin gamakāni samarpakāṇyanyāni vākyāntarāpi nibadhyante niveśyante /
katham---padānīva padavat, parasparānvitānītyarthaḥ /
eṣa ko 'pyapūrvaḥ prasādasyāparaḥ kramaḥ bandhacchāyāprakāraḥ /
yathā

nāmāpyantaroḥ iti // VjivC_1.105 //

atha prasādamabhidhāya lāvaṇyaṃ lakṣayati

_________________________________________________________________


atrāluptavisargāntaiḥ padaiḥ protaiḥ parasparam /
hrasvaiḥ saṃyogapūrvaiśca lāvaṇyamatiricyate // Vjiv_1.47 //

atrāsminnevaṃvidhaiḥ padairlāvaṇyamatiricyate paripoṣaṃ prāpnoti /
kīdṛśaiḥ---parasparamanyonyaṃ protaiḥ saṃśleṣaṃ nītaiḥ /
anyacca kīdṛśaiḥ---aluptavisargāntaiḥ, aluptavisargāḥ śrūyamāṇavisarjanīyā antā yeṣāṃ tāni tathoktāni taiḥ /
hrasvaiśca laghubhiḥ /
saṃyogebhyaḥ pūrvaiḥ /
atiricyate iti saṃbandhaḥ /
tadidamatra tātparyam---pūrvoktalakṣaṇaṃ lāvaṇyaṃ vidyamānamanenātiriktatāṃ nīyate /
yathā

śvāsotkampataraṅgiṇi stanataṭe dhautāñjanaśyāmalāḥ kīryante kaṇaśaḥ kṛśāṅgi kimamī bāṣpāmbhasāṃ bindavaḥ /
kiñcākuñcitakaṇṭharodhakuṭilāḥ karṇāmṛtasyandino hūṅkārāḥ kalapañcamapraṇayinastrucyantiniryānti ca // VjivC_1.106 //


yathā vā

etanmandavipakvatindukaphalaśyāmodarāpāṇḍuraprāntaṃ hanta pulandasundarakarasparśakṣamaṃ lakṣyate /
tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāṃśukairmā pidhāḥ // VjivC_1.107 //

yathā vā

haṃsānāṃ ninadeṣu iti // VjivC_1.108 //

evaṃ lāvaṇyamabhidhāyābhijātyamabhidhīyate---

_________________________________________________________________


yannātikomalacchāyaṃ nātikāṭhinyamudvahat /
ābhijātyaṃ manohāri tadatra prauḍhinirmitam // Vjiv_1.48 //

atrāsmin tadābhijātyaṃ yannātikomalacchāyaṃ nātyantamasṛṇakānti nātikāṭhinyamudvahannātikaṭhoratāṃ dhārayat tat prauḍhinirmitaṃ sakalakavikauśalasaṃpāditaṃ sanmanohāri hṛdayarañjakaṃ bhavatītyarthaḥ /
yathā

adhikaratalatalpaṃ kalpitasvāpalīlāparimalananimīlatpāṇḍimā gaṇḍapālī /
sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatikelīyauvarājyābhiṣekam // VjivC_1.109 //

evaṃ sukumāravihitānāmeva guṇānāṃ vicitre kaścidatiśayaḥ saṃpādyata iti boddhavyam /

ābhijātyaprabhṛtayaḥ pūrvamārgoditā guṇāḥ /
atrātiśayamāyānti janitāhāryasaṃpadaḥ // VjivC_1.110 //

ityantaraślokaḥ /
evaṃ vicitramabhidhāya madhyamamupakramate---

_________________________________________________________________


vaicitryaṃ saukumāryaṃ ca yatra saṃkīrṇatāṃ gate /
bhrājete sahajāhāryaśobhātiśayaśālinī // Vjiv_1.49 //
mādhuryādiguṇagrāmo vṛttimāśritya madhyamām /
yatra kāmapi puṣṇāti bandhacchāyātiriktatām // Vjiv_1.50 //
mārgo 'sau madhyamo nāma nānārucimanoharaḥ /
spardhayā yatra vartante mārgadvitayasaṃpadaḥ // Vjiv_1.51 //

mārgo 'sau madhyamo nāma madhyamābhidhāno 'sau panthāḥ /
kīdṛśaḥ---nānārucimanoharaḥ /
nānāvidhā rucayaḥ pratibhāsā yeṣāṃ te tathoktāsteṣāṃ sukumāravicitramadhyamavyasanināṃ sarveṣāmeva manoharo hṛdayahārī /
yasmin spardhayā mārgadvitayasaṃpadaḥ sukumāravicitraśobhāḥ sāmyena vartante vyavatiṣṭhante, na nyūnātiriktatvena /
yatra vaicitryaṃ vicitratvaṃ saukumāryaṃ sukumāratvaṃ saṃkīrṇatāṃ gate tasmin miśratāṃ prāpte satī bhrājete śobhete /
kīdṛśe---sahajāhāryaśobhātiśayaśālinī, śaktivyutpattisaṃbhavo yaḥ śobhātiśayaḥ kāntyutkarṣastena śālete ślāghet ye te tathokte /
mādhuryetyādi /
yatra ca mādhuryādiguṇagrāmo mādhuryaprabhṛtiguṇasamūho madhyamāmubhayacchāyācchuritāṃ vṛttiṃ svaspandagatimāśritya kāmapyapūrvāṃ bandhacchāyātiriktatāṃ saṃniveśakāntyadhikatāṃ puṣṇāti puṣyatītyarthaḥ /
guṇā nāmudāharaṇāni /
tatra mādhuryasya yathā---

velānilairmṛdubhirākulitālakāntā gāyanti yasya caritānyaparāntakāntāḥ /
līlānatāḥ samavalambya latāstarūṇāṃ hintālamāliṣu taṭeṣu mahārṇavasya // VjivC_1.111 //

prasādasya yathā tadvaktrenduvilokanena ityādi // VjivC_1.112 //

lāvaṇyasya yathā

saṃkrāntāṅguliparvasūcitakarasvāpā kapolasthalī netre nirbharamuktabāṣpakaluṣe niśvāsatānto 'dharaḥ /
baddhodbhedavisaṃṣṭhulālakalatā nirvedaśūnyaṃ manaḥ kaṣṭaṃ durnayavedibhiḥ kusacivairvatsā dṛḍhaṃ khedyate // VjivC_1.113 //

ābhijātyasya yathā

ālambya lambāḥ sarasāgravallīḥ pibanti yatra stanabhāranamrāḥ /
strotaścyutaṃ śīkarakūṇitākṣyo mandākinīnirjharamaśvamukhyaḥ // VjivC_1.114 //

_________________________________________________________________


atrārocakinaḥ kecicchāyāvaicitryarañjake /
vidagdhanepathyavidhau bhujaṅgā iva sādarāḥ // Vjiv_1.52 //

evaṃ madhyamaṃ vyākhyāya tamevopasaṃharati---atreti /
atraitasmin kecit katipaye sādarāstadāśrayeṇa kāvyāni kurvanti /
yasmāt arocakinaḥ kamanīyavastuvyasaninaḥ /
kīdṛśe cāsmin---chāyāvaicitryarañjake kāntivicitrabhāvāhlādake /
katham---vidagdhanepathyavidhau bhujaṅgā iva, agrāmyākalpakalpane nāgarā yathā /
so 'pi chāyāvaicitryarañjaka eva /
atra guṇodāharaṇāni parimitatvātpradarśitāni, pratipadaṃ punaśchāyāvaicitryaṃ sahṛdayaiḥ svayamevānusartavyam /
anusaraṇadikpradarśanaṃ punaḥ kriyate /
yathā---mātṛguptamāyurājamañjīraprabhṛtīnāṃ saukumāryavaicitryasaṃvalitaparispandasyandīni kāvyāni saṃbhavanti /
tatra madhyamamārgasaṃvalitaṃ svarūpaṃ vicāraṇīyam /
evaṃ sahajasaukumāryasubhagāni kālidāsasarvasenādīnāṃ kāvyāni dṛśyante /
tatra sukumāramārgasvarūpaṃ carcanīyam /
tathaiva ca vicitravakratvavijṛmbhitaṃ harṣacarite prācuryeṇa bhaṭṭabāṇasya vibhāvyate, bhavabhūtirājaśekharaviraciteṣu bandhasaundaryasubhageṣumuktakeṣu paridṛśyate /
tasmāt sahṛdayaiḥ sarvatra sarvamanusartavyam /
evaṃ mārgatritayalakṣaṇaṃ diṅmātrameva pradarśitam, na punaḥ sākalyena satkavikauśalaprākārāṇāṃ kenacidapi svarūpamabhidhātuṃ pāryate /
mārgeṣu guṇānāṃ samudāyadharmatā /
yathā na kevalaṃ śabdādidharmatvaṃ tathā tallakṣaṇavyākhyāvasara eva pratipāditam /
evaṃ pratyekaṃ pratiniyataguṇagrāmaramaṇīyaṃ mārgatritayaṃ vyākhyāya sādhāraṇaguṇasvarūpavyākhyānārthamāha---

_________________________________________________________________


āñjasena svabhāvasya mahattvaṃ yena poṣyate /
prakāreṇa tadaucityamucitākhyānajīvitam // Vjiv_1.53 //

tadaucityaṃ nāma guṇaḥ /
kīdṛk---āñjasena suspaṣṭena svabhāvasya padārthasya mahattvamutkarṣo yena poṣyate paripoṣaṃ prāpyate /
prakāreṇeti prastutatvādabhidhāvaicitryamatra "prakāra'---śabdenocyate /
kīdṛśam---ucitākhyānamudārābhidhānaṃ jīvitaṃ paramārtho yasya tattathoktam /
etadānuguṇyenaiva vibhūṣaṇavinyāso vicchattimāvahati /
yathā

karatalakalitākṣamālayoḥ samuditasādhvasasannahastayoḥ /
kṛtarucirajaṭāniveśayo- rapara iveśvarayoḥ samāgamaḥ // VjivC_1.115 //

yathā vā

upagiri puruhūtasyaiṣa senāniveśastaṭamaparamito 'drestvadvalānyāvasantu /
dhruvamiha kariṇaste durdharāḥ saṃnikarṣe suragajamadalekhāsaurabhaṃ na kṣamante // VjivC_1.116 //

yathā ca

he nāgarāja bahudhāsya nitambabhāgaṃ bhogena gāḍhamabhiveṣṭaya mandarādreḥ /
soḍhāviṣahyavṛṣavāhanayogalīlā- paryaṅkabandhanavidhestava ko 'tibhāraḥ // VjivC_1.117 //

atra pūrvatrodāharaṇayorbhūṣaṇaguṇenaiva tadguṇaparipoṣaḥ, itaratra ca svabhāvaudāryābhidhānena /
aucityasyaiva chāyāntareṇa svarūpamunmīlayati---

_________________________________________________________________


yatra vaktuḥ pramāturvā vācyaṃ śobhātiśāyinā /
ācchādyate svabhāvena tadapyaucityamucyate // Vjiv_1.54 //

yatra yasmin vakturabhidhātuḥ pramāturanubhaviturvā svabāvena svaparispandena vcyamabhidheyaṃ vastu śobhātiśāyinā rāmaṇīyakamanohareṇa ācchādyate saṃvriyate tadapyaucityamevocyate /
yathā
śarīramātreṇa narendra tiṣṭhannābhāsi tīrthapratipāditarddhiḥ /
āraṇyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaśiṣṭaḥ // VjivC_1.118 //

atra ślāghyatayā tathāvidhamahārājaparispande varṇyamāne muninā svānubhavasiddhavyavahārānusāreṇālaṅkaraṇayojanamaucityaparipoṣamāvahati /
atra vaktuḥ svabhāvena ca vācyaparispandaḥ saṃvṛtaprāyo lakṣyate /
pramāturyathā /

nipīyamānastabakā śilīmukhair aśokayaṣṭiścalabālapallavā /
viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // VjivC_1.119 //

atra vadhūjanairnijānubhavavāsanānusāreṇa tathāvidhaśobhābhirāmatānubhūtiraucitya māvahati /
yathā vā

vāpītaḍe kuḍuṅgā piasahi hnāuṃ gaehiṃ dīsaṃti /
ṇa dharanti kareṇa bhaṇanti ṇa tti valiuṃ puṇa ṇar deti // VjivC_1.120 //

vāpītaṭe nikuñjāḥ snātuṃ gatairdaśyante /
na dharanti kareṇa bhajanti na kimapi valituṃ punarna dadati //
iti chāyā /
atra kasyāścitpramātṛbhūtāyāḥ sātiśayamaugdhyaparispandasundareṇa svabhāvena vācyamācchāditamaucityaparipoṣamāvahati /
evamaucityamabhidhāya saubhāgyamabhidhatte---

_________________________________________________________________


ityupādeyavarge 'smin yadarthaṃ pratibhā kaveḥ /
samyak saṃrabhate tasya guṇaḥ saubhāgyamucyate // Vjiv_1.55 //

ityevaṃvidhe 'sminnupādeyavarge śabdādyupeyasamūhe yadarthaṃ yannimittaṃ kaveḥ saṃbandhinī pratibhā śaktiḥ samyak sāvadhānatayā saṃrabhate vyavasyati tasya vastunaḥ prastutatvāt kāvyābhidhānasya yo guṇaḥ sa saubhāgyamityucyate bhaṇyate //
tacca na pratibhāsaṃrambhamātrasādhyam, kintu tadvihitasamastasāmagrīsaṃpādyamityāha---

_________________________________________________________________


sarvasaṃpatparispandasaṃpādyaṃ sarasātmanām /
alaukikacamatkārakāri kāvyaikajīvitam // Vjiv_1.56 //

sarvasaṃpatparispandasaṃpādyaṃ sarvasyopādeyarāśeryā saṃpattiranavadyatākāṣṭhā tasyāḥ parispandaḥ sphuritatvaṃ tena saṃpādyaṃ niṣpādanīyam /
anyacca kīdṛśam---sarasātmanāmārdracetasāmalaukikacamatkārakāri lokottarāhlādavidhāyi /
kiṃ bahunā, tacca kāvyaikajīvitaṃ kāvyasya paraḥ paramārtha ityarthaḥ /
yathā

dormūlāvadhisūtritastanamuraḥ snihyatkaṭākṣe daśau kiñcittāṇḍavapaṇḍite smitasudhāsiktoktiṣa bhrūlate /
cetaḥ kandalitaṃ smaravyatikarairlāvyamaṅgairvṛtaṃ tanvaṅgyāstaruṇimnisarpatiśanairanyaiva kāciddyutiḥ // VjivC_1.121 //

tanvyāḥ prathamataratāruṇye 'vatīrṇe, ākārasya cetasaśceṣṭāyāścavaicitryamatra varṇitam /
tatra sūtritastanamuro lāvaṇyamaṅgairvṛtamityākārasya, smaravyatikaraiḥ kandalitamiti cetasaḥ, snihyatkaṭākṣe dṛśāviti kiñcittāṇḍavapaṇḍite smitasudhāsiktoktiṣu bhrūlate iti ceṣṭāyāśca /
sūtrita-sikta-tāṇḍava-paṇḍita-kandalitānāmupacāravakratvaṃ lakṣyate, snihyadityetasya kālaviśeṣāvedakaḥ pratyayavakrabhāvaḥ, anyaiva kācidavarṇanīyeti saṃvṛtivakratāvicchittiḥ, aṅgairvṛtamiti kārakavakratvam /
vicitramārgaviṣayo lāvaṇyaguṇātirekaḥ /
tadevametasmin pratibhāsaṃrambhajanitasakalasāmagrīsamunmīlitaṃ sarasahṛdayāhlādakāri kimapi saubhāgyaṃ samudbhāsate /
anantaroktasya guṇadvayasya viṣayaṃ pradarśayati---

_________________________________________________________________


etattriṣvapi mārgeṣu guṇadvitayamujjvalam /
padavākyaprabandhānāṃ vyāpakatvena vartate // Vjiv_1.57 //

etadguṇadvaya maucityasaubhāgyābhidhānam ujjvalamatīva bhrājiṣṇu padavākyaprabandhānāṃ trayāṇāmapi vyāpakatvena vartate sakalāvayavavyāptyāvatiṣṭhate /
kvetyāha---triṣvapi mārgeṣu sukumāravicitramadhyamākhyeṣu /
tatra padasya tāvadaucityaṃ bahuvidhabhedabhinnovakrabhāvaḥ /
svabhāvasyāñjasena prakāreṇa paripoṣaṇameva vakratāyāḥ paraṃ rahasyam /
ucitābhidhānajīvitātvād vākyasyāpyekadeśe 'pyaucityavirahāttadvidāhlādakāritvahāniḥ /
yathā

raghuvaṃśe puraṃ niṣādādhipatestadeta- dyasminmayā maulimaṇiṃ vihāya /
jaṭāsu baddhāsvarudatsumantraḥ kaikeyi kāmāḥ phalītāstaveti // VjivC_1.122 //

atra raghupateranarghamahāpuruṣasaṃpadupetatvena varṇyamānasya "kaikeyi kāmāḥ phalitāstava' ityevaṃvidhatucchatarapadārthasaṃsmaraṇaṃ tadabhidhānaṃ cātyantamanaucityamāvahati /
prabandhasyāpi kvacitprakaraṇaikadeśe 'pyaucityavirahādekadeśadāhadūṣitadagdhapaṭaprāyatā prasajyate /
yathā---raghuvaṃśe eva dilīpa-siṃha-saṃvādāvasare

athaikadhenoraparādhacaṇḍād guroḥ kṛśānupratimādvibheṣi /
śakyo 'sya manyurbhavatāpi netuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // VjivC_1.123 //

iti siṃhasyābhidhātumucitameva, rājopahāsaparatvenābhaidhīyamānatvāt /
rājñaḥ punarasya nijayaśaḥ parirakṣaṇaparatvena tṛṇavallaghuvṛttayaḥ prāṇāḥ pratibhāsante /
tasyaitatpūrvapakṣottaratvena

kathaṃ nu śakyānunayo maharṣirviśrāṇanādanyapayasvinīnām /
imāmanūnāṃ surabheravehi rudraujasā tu prahṛtaṃ tvayāsyām // VjivC_1.124 //

ityanyāsāṃ gavāṃ tatprativastupradānayogyatā yadi kadācitsaṃbhavati tatastasya munermama cobhayorapyetajjīvitaparirakṣaṇanairapekṣyamupapannamiti tātparyaparyavasānādatyantamanaucityayukteyamuktiḥ /
yathā ca kumārasaṃbhave trailokyākrāntipravaṇaparākramasya tārakākhyasya riporjigīṣāvasare surapatirmanmathenābhidhīyate---

kāmekapatnīṃ vrataduḥkhaśīlāṃ lolaṃ manaścārutayā praviṣṭām /
nitambinīmicchasi muktalajjāṃ kaṇṭhe svayaṅgrāhaniṣaktabāhum // VjivC_1.125 //

ityavinayānuṣṭhānaniṣṭhaṃ triviṣṭapādhipatyapratiṣṭhitasyāpi tathāvidhābhiprāyānuvartanaparatvenābhidhīyamānamanaucityamāvahati /
etaccaitasyaiva kaveḥ sahajasaukumāryamudritasūktiparaspandasaundaryasya paryālocyate, na punaranyeṣāmāhāryamātrakāvyakaraṇakauśalaślāghinām /
saubhāgyamapi padavākyaprakaraṇaprabandhānāṃ pratyekamanekākārakamanīyakāraṇakalāpakalitarāmaṇīyakānāṃ kimapi sahṛdayahṛdayasaṃvedyaṃ kāvyaikajīvitamalaukikacamatkārakāri saṃvalitānekarasāsvādasundaraṃ sakalāvayavavyāpakatvena kāvyasya guṇāntaraṃ parisphuratītyalamatiprasaṅgena /
idānīmetadupasaṃhṛtyānyadavatārayati---

_________________________________________________________________


mārgāṇāṃ tritayaṃ tadetadasakṛtprāptavyaparyutsukaiḥ kṣuṇṇaṃ kairapi yatra kāmapi bhuvaṃ prāpya prasiddhiṃ gatāḥ /
sarve svairavihārahāri kavayo yāsyanti yenādhunā tasmin ko 'pi sa sādhusundarapadānyāsakramaḥ kathyate // Vjiv_1.58 //

mārgāṇāṃ sukumārādīnāmetattritayaṃ kairapi mahākavibhireva, na sāmānyaiḥ, prāptavyaparyutsukaiḥ prāpyotkaṇṭhitairasakṛt bahuvāramabhyāsena kṣuṇṇaṃ parigamitam /
yatra yasmin mārgatraye kāmapi bhuvaṃ prāpya prasiddhiṃ gatāḥ lokottarāṃ bhūmimāsādya pratītiṃ prāptāḥ /
idānīṃ sarve kavayastasminmārgatritaye yena yāsyanti gamiṣyanti svairavihārahāri svecchāviharaṇaramaṇīyaṃ sa ko 'pi alaukikaḥ sādhuśobhanaṃ kṛtvā sundarapadanyāsakramaḥ kathyate subhagasuptiṅantasamarpaṇaparipāṭīvinyāso varṇyate /
mārga-svairavihāra-pada-prabhṛtayaḥ śabdāḥ śleṣacchāyāviśiṣṭatvena vyākhyeyāḥ /

iti śrīrājānakakuntakaviracite vakroktijīvite kāvyālaṅkāre prathama unmeṣaḥ /



====================================================================



vakroktijīvitam dvitīyonmeṣaḥ

sarvatraiva sāmānyalakṣaṇe vihite viśeṣalakṣaṇaṃ vidhātavyamiti kāvyasya "śabdārthau sahitau" ityādi (1 /7) sāmānyalakṣaṇaṃ vidhāya tadavayavabhūtayoḥ śabdārthayoḥ sāhityasya prathamonmeṣa eva viśeṣalakṣaṇaṃ vihitam /
idānīṃ prathamoddiṣṭasya varṇavinyāsavakratvasya viśeṣalakṣaṇamupakramate---

_________________________________________________________________


eko dvau bahavo varṇā badhyamānāḥ punaḥ punaḥ /
svalpāntarāstridhā soktā varṇavinyāsavakratā // Vjiv_2.1 //

varṇaśabdo 'tra vyañjanavinyasanavicchittiḥ tridhā tribhiḥ prakārairuktāvarṇitā /
ke punaste trayaḥ prakārā ityucyate---ekaḥ kevala eva, kadācid dvau bahavo vā varṇāḥ punaḥ punarbadhyamānā yojyamānāḥ /
kīdṛśāḥ---svalpāntarāḥ /
svalpaṃ sutarāmalpaṃ stokamantaraṃ vyavadhānaṃ yeṣāṃ te tathoktāḥ /
ta eva trayaḥ prakārā ityucyante /
atra vīpsayā punaḥ punarityayogavyavacchedaparatvena niyamaḥ, nānyayogavyavacchedaparatvena /
tasmātpunaḥ punarbadhyamānā eva, na tu punaḥ punareva badhyamānā iti /
tatraikavyañjananibandhodāharaṇaṃ yathā

dhammillo viniveśitālpakusumaḥ saundaryadhuryaṃ smitaṃ vinyāso vacasāṃ vidagdhamadhuraḥ kaṇṭhe kalaḥ pañcamaḥ /
līlāmantharatārake ca nayane yātaṃ vilāsālasaṃ ko 'pyevaṃ hariṇīdṛśaḥ smaraśarāpātāvadātaḥ kramaḥ // VjivC_2.1 //

ekasya dvayorbahūnāṃ codāharaṇaṃ yathā

bhagnailāvallarīkāstaralitakadalīstambatāmbūlajambūjambīrāstālatālīsaralataralatālāsikā yasya jahruḥ /
vellatkallolahelā viśakala najaḍāḥ kūlakaccheṣu sindhoḥ senāsīmantinīnāmanavarataratābhyāsatāntiṃ samīrāḥ // VjivC_2.2 //

etāmeva vakratāṃ vicchittyantareṇa vivinakti---

_________________________________________________________________


vargāntayoginaḥ sparśā dviruktāsta-la-nādayaḥ /
śiṣṭāśca rādisaṃyuktāḥ prastutaucityaśobhinaḥ // Vjiv_2.2 //

iyamaparā varṇavinyāsavakratā tridhā tribhiḥ prakārairukteti "ca'-śabdenābhisambandhaḥ /
ke punarasyāstrayaḥ prakārā ityāha---vargāntayoginaḥ sparśāḥ /
sparśāḥ kādayo makāraparyantā vargāstadantaiḥ ṅakārādibhiryogaḥ saṃyogo yeṣāṃ te tathoktāḥ, punaḥ punarbadhyamānāḥ---prathamaḥ prakāraḥ /
ta-la-nādayaḥ takāra-lakāra-nakāra-prabhṛtayo dviruktā dviruccāritā dviguṇāḥ santaḥ, punaḥ punarbadhyamānāḥ---dvitīyaḥ /
tadvyatiriktāḥ śiṣṭāśca vyañjanasaṃjñā ye varṇāste rephaprabhṛtibhiḥ saṃyuktāḥ punaḥ punarbadhyamānāḥ---tṛtīyaḥ /
svalpāntarāḥ parimitavyavahitā iti sarveṣāmabhisabandhaḥ /
te ca kīdṛśāḥ---prastutaucityaśobhinaḥ /
prastutaṃ varṇyamānaṃ vastu tasya yadaucityamucitabhāvastena śobhante ye te yathoktāḥ /
na punarvarṇasāvarṇyavyasanitāmātreṇopanibaddhāḥ prastutaucityamlānatvakāriṇaḥ /
prastutaucityaśobhitvāt kutracitparuṣarasaprastāve tādṛśānevābhyanujānāti /
atha prathamaprākārodāharaṇaṃ yathā

unnidrakokanadareṇupiśaṅgitāṅgā guñjanti mañju madhupāḥ kamalākareṣu /
etaccakāsti ca ravernavabandhujīva- puṣpacchadābhamudayācalacumbibimbam // VjivC_2.3 //

yathā ca

kadalīstambatāmbūlajambūjambīrāḥ iti // VjivC_2.4 //

yathā vā

sarasvatīhṛdayāravindamakarandabindusandohasundarāṇām // VjivC_2.5 //
iti

dvitīyaprakārodāharaṇaṃ prathamamaruṇacchāyaḥ // VjivC_2.6 //

ityasya dvitīyacaturtho pādau /
tṛtīyaprakārodāharaṇamasyaiva tṛtīyaḥ pādaḥ /
yathā vā

saundaryadhuryaṃ smitam // VjivC_2.7 //

yathā ca "kahlāra'-śabdasāhacaryena "hlāda'-śabdāprayogaḥ /
paruṣarasaprastāve tathāvidhasaṃyogodāharaṇaṃ yathā

uttāmyattālavaśca pratapati taraṇāvāṃśavī tāpatandrīmadridroṇīkuṭīre kuhariṇi hariṇārātayo yāpayanti // VjivC_2.8 //

etameva vaicitryāntareṇa vyācaṣṭe---

_________________________________________________________________


kvacidavyavadhāne 'pi manohārinibandhanā /
sā svarāṇāmasārūpyāt parāṃ puṣṇāti vakratām // Vjiv_2.3 //

kvacidaniyataprāyavākyaikadeśe kasmiṃścidavyavadhāne 'pi vyavadhānābhāve 'pyekasya dvayoḥ samuditayośca bahūnāṃ vā punaḥ punarbadhyamānānāmeṣāṃ manoharinibandhanā hṛdayāvarjakavinyāsā bhavati /
kācidevaṃ saṃpadyata ityarthaḥ /
yamakavyavahāro 'tra na pravartate, tasya niyatasthānatayā vyavasthānāt /
svarairavyavadhānamatra na vivakṣitam, tasyānupapatteḥ /
tatraikasyāvyavadhānodāharaṇaṃ yathā

vāmaṃ kajjalavadvilocanamuro rohadvisāristanam // VjivC_2.9 //

dvayoryathā /

tāmbūlīnaddhamugdhakramukatarulatāprastare sānugābhiḥ pāyaṃ pāyaṃ kalācīkṛtakadaladalaṃ nārikelīphalāmbhaḥ /
sevyantāṃ vyomayātrāśramajalajayinaḥ sainyasīmantinībhi- rdātyubavyūhakelīkalitakuhakuhārāvakāntā vanāntāḥ // VjivC_2.10 //

yathā vā

ayi pibata cakorāḥ kṛtsanamunnamya kaṇṭhān kramukavalanacañcaccañcavaścandrikāmbhaḥ /
virahavidhuritānāṃ jīvitatrāṇahetor- bhavati hariṇalakṣmā yena tejodaridraḥ // VjivC_2.11 //

bahūnāṃ yathā

saralataralatālāsikā iti // VjivC_2.12 //

"api'-śabdāt kvacid vyavadhāne 'pi /

dvayoryathā

svasthāḥ santu vasanta te ratipateragresarā vāsarāḥ // VjivC_2.13 //

bahūnāṃ vyavadhāne 'pi yathā

cakitacātakamecakitaviyati varṣātyaye // VjivC_2.14 //

sā svarāṇāmasārūpyāt seyamanantaroktā svarānāmakārādīnāmasārūpyādasādṛśyāt kvacitkasmiṃścidāvartamānasamudāyaikadeśe parāmanyāṃ vakratāṃ kāmapi puṣṇāti puṣyatītyarthaḥ /
yathā

rājīvajīvitaśvare // VjivC_2.15 //

yathā vā

dhūsarasariti iti // VjivC_2.16 //

yathā vā

svasthāḥ santu vasanta iti // VjivC_2.17 //

yathā vā

tālatālī iti // VjivC_2.18 //

so 'yamubhayaprakāro 'pi varṇavinyāsavakratāviśiṣṭāvayavavinyāso yamakābhāsaḥ saṃniveśaviśeṣo muktākalāpamadhyaprotamaṇiyamayapadakabandhabandhuraḥ sutarāṃ sahṛdayahṛdayahāritāṃ pratipadyate /
tadidamuktam

alaṅkārasya kavayo yatrālaṅkāraṇāntaram /
asantuṣṭā nibadhnanti hārādermaṇibandhavat // VjivC_2.19 //

iti /
etāmeva vividhaprakārāṃ vakratāṃ viśinaṣṭi, yadevaṃvidhavakṣyamāṇaviśeṣaṇaviśiṣṭā vidhātavyeti---

_________________________________________________________________


nātinirbandhavihitā nāpyapeśalabhūṣitā /
pūrvāvṛttaparityāganūtanāvartanojjvalā // Vjiv_2.4 //

nātinirbandhavihitā---"nirbandha'-śabdo 'tra vyasanitāyāṃ vartate /
tenātinirbandhena punaḥ punarāvartanavyasanitayā na vihitā, aprayatnaviracitetyarthaḥ /
vyasanitayā prayatnaviracane hi prastutaucityaparihāṇervācyavācakayoḥ parasparaspardhitvalakṣaṇasāhityavirahaḥ paryavasyati /
yathā

bhaṇa taruṇi iti // VjivC_2.20 //

nāpyapeśalabhūṣitā na cāpeśalairasukumārairakṣarairalaṅkṛtā /
yathā

śīrṇaghrāṇāṅghri iti // VjivC_2.21 //

tadevaṃ kīdṛśī tarhi kartavyetyāha---pūrvāvṛttaparityāganūtanāvartanojjvalā pūrvamāvṛttānāṃ punaḥ punarviracitānāṃ parityāgena prahāṇena nūtanānāmabhinavānāṃ varṇānāmāvartanena punaḥ punaḥ parigraheṇa ca tadevamubhābhyāṃ prakārābhyāmujjvalā bhrājiṣṇuḥ /
yathā

etāṃ paśya purastaṭīmahi kila krīḍākirāto haraḥ kodaṇḍena kirīṭinā sarabhasaṃ cūḍāntare tāḍitaḥ /
ityākarṇya kathādbhutaṃ himanīdhāvadrau subhadrāpater mandaṃ mandamakāri yena nijayorderdaṇḍayormaṇḍanam // VjivC_2.22 //

yathā vā

haṃsānāṃ ninadeṣu iti // VjivC_2.23 //

yathā ca

etanmandavipakta ityādau // VjivC_2.24 //

yathā vā

ṇamaha dasāṇaṇasarahasakaratuliavalantaselabhaavihalaṃ /
vevatathorathaṇaharaharakaakaṇṭhaggahaṃ goriṃ // VjivC_2.25 //

namata daśānanasarabhasakaratulitavalacchailabhayavihvalām /
vepamānasthūlastanabharaharakṛtakaṇṭhagrahāṃ gaurīm //
iti chāyā /

evametāṃ varṇavinyāsavakratāṃ vyākhyāya tāmevopasaṃharati---

_________________________________________________________________


varṇacchāyānusāreṇa guṇamārgānuvartinī /
vṛttivaicitryayukteti saiva proktā cirantanaiḥ // Vjiv_2.5 //

varṇānāmakṣarāṇāṃ yā chāyā kāntiḥ śravyatādiguṇasaṃpattayā hetubhūtayā yadanusaraṇamanusāraḥ prāpyasvarūpānupraveśastena /
guṇamārgāṃśca sukumāraprabhṛtīnanuvartate yā sā tathoktā /
tatra guṇānāmāntaramyāt prathamamupanyasanam, guṇadvāreṇaiva mārgānusaraṇopapatteḥ /
tadayamatrārthaḥ---yadyaṣā varṇavinyāsavakratā vyañjanacchāyānusāreṇaiva, tathāpi pratiniyataguṇaviśiṣṭānāṃ mārgāṇāṃ guṇānuvartanadvāreṇa yathā svarūpānupraveśaṃ vidadhāti tathā vidhātavyeti /
tata eva ca tasyāstannibandhanāḥ pravitatāḥ prakārāḥ samullasanti /
cirantanaiḥ punaḥ saiva svātantryeṇa vṛttivaicitryayukteti proktā /
vṛttīnāmupanāgarikādīnāṃ yad vaicitryaṃ vicitrabhāvaḥ svaniṣṭhasaṃkhyābhedabhinnatvaṃ tena yuktā samanviteti cirantanaiḥ pūrvasūribhirabhihitā /
tadidamatra tātparyam---yadasyāḥ sakalāguṇa svarūpānusaraṇasamanvayena sukumārādimārgānuvartanāyattavṛtteḥ pāratantryamaparigaṇitaprakāratvaṃ caitadubhayamapyavaśyaṃbhāvi tasmādapāratantryaṃ parimitaprakāratvaṃ ceti nāticaturastram /
nanu ca prathamameko dvāvityādinā prakāreṇa parimitān prakārān svatantratvaṃ ca svayameva vyākhyāya kimetaduktamiti cennaiṣa doṣaḥ, yasmāllakṣaṇakārairyasya kasyācitpadārthasya samudāyaparāyattavṛtteḥ paravyutpattaye prathamamapoddhārabuddhyā svatantratayā svarūpamullikhyate, tataḥ samudāyāntarbhāvo bhaviṣyatītyalamatiprasaṅgena /
yeyaṃ varṇavinyāsavakratā nāma vācakālaṅkṛtiḥ sthānaniyamābhāvāt sakalavākyaviṣayatvena samāmnāt, saiva prakārāntaraviśiṣṭā niyatasthānatayopanibadhyamānā kimapi vaicitryāntaramābadhnātītyāha---

_________________________________________________________________


samānavarṇamanyārthaṃ prasādi śrutipeśalam /
aucityayuktamādyādiniyatasthānaśobhi yat // Vjiv_2.6 //
yamakaṃ nāma ko 'pyasyāḥ prakāraḥ paridṛśyate /
sa tu śobhāntarābhāvādiha nātipratanyate // Vjiv_2.7 //

ko 'pyasyāḥ prakāraḥ paridṛśyate, asyāḥ pūrvoktāyāḥ, ko 'pyapūrvaḥ prabhedo vibhāvyate /
ko 'sāvityāha---yamakaṃ nāma /
yamakamiti yasya prasiddhiḥ /
tacca kīdṛśam---samānavarṇam /
samānāḥ sarūpāḥ sadṛśaśrutayo varṇā yasmin tattathoktam /
evamekasya dvayorbahūnāṃ sadṛśaśrutīnāṃ vyavahitamavyavahitaṃ vā yadupanibandhanaṃ tadeva yamakamityucyate /
tadevamekarūpe saṃsthānadvaye satyapi---anyārthaṃ bhinnābhidheyam /
anyacca kīdṛśam---prasādi prasādaguṇayuktaṃ jhagiti vākyārthasamarpakam, akadarthanābodhyamiti yāvat /
śrutipeśalamityatadeva viśiṣyate---śrutiḥ śravaṇendriyaṃ tatra peśalaṃ rañjakam, akaṭhoraśabdaviracitam /
kīdṛśam---aucityayuktam /
aucityaṃ varṇyamānasya vastunaḥ svabhāvotkarṣastena saṃyuktaṃ samanvitam /
yatra yamakopanibandhanavyasanitvenāpyaucityamaparimlānamityarthaḥ /
tadeva viśeṣaṇāntareṇa viśinaṣṭi---ādyādiniyatasthānaśobhi yat /
ādirādiryeṣāṃ te tathoktāḥ prathamamadhyāntāstānyeva niyatāni sthānāni viśiṣṭāḥ saṃniveśāstaiḥ śobhate bhrājate yattathoktam /
atrādyādayaḥ saṃbandhiśabdāḥ pādādi bhirviśeṣaṇīyāḥ /
sa tu prakāraḥ proktalakṣaṇasaṃpadupeto 'pi bhavan iha nātipratanyate granthe 'sminnātivistāryate /
kutaḥ---śobhāntarābhāvāt /
sthānaniyamavyatiriktasyānyasya śobhāntarasya chāyāntarasyāsaṃbhavādityarthaḥ /
asya ca varṇavinyāsavaicitryavyatirekeṇānyatkiñcidapi jīvitāntaraṃ na paridṛśyate /
tenānantaroktālaṅkṛtiprakārataiva yuktā /
udāharaṇānyatraśiśupālavadhe caturthe sarge samarpakāṇi kānicideva yamakāni, raghuvaṃśe vā vasantavarṇane /
evaṃ padāvayavānāṃ varṇānāṃ vinyāsavakrabhāve vicārite varṇasamudāyātmakasya padasya ca vakrabhāvavicāraḥ prāptāvasaraḥ /
tatra padapūrvārdhasya tāvadvakratāprākārāḥ kiyantaḥ saṃbhavantīti prakramate---

_________________________________________________________________


yatra rūḍherasaṃbhāvyadharmādhyāropagarbhatā /
saddharmātiśayāropagarbhatvaṃ vā pratīyate // Vjiv_2.8 //
lokottaratiraskāraślādhyotkarṣābhidhitsayā /
vācyasya socyate kāpi rūḍhivaicitryavakratā // Vjiv_2.9 //

yatra rūḍherasaṃbhāvyadharmādhyāropagarbhatā pratīyate /
śabdasya niyatavṛttitā nāma dharmo rūḍhirucyate, rohaṇaṃ rūḍhiriti kṛtvā /
sā ca dviprakārā saṃbhavati--niyatasāmānyavṛttitā niyataviśeṣavṛttitā ca /
tena rūḍhiśabdenātra rūḍhipradhānaḥ śabdo 'bhidhīyate, dharmadharmiṇorabhedopacāradarśanāt /
yatra yasmin viṣaye rūḍhiśabdasya asaṃbhāvyaḥ saṃbhāvayitumaśakyo yo dharmaḥ kaścitparispandastasyādhyāropaḥ samarpaṇaṃ garbho 'bhiprāyo yasya sa tathoktastasya bhāvastattā sā pratīyate pratipādyate /
yatreti saṃbandhaḥ /
saddharmātiśayāropagarbhatvaṃ vā /
saṃścāsau dharmaśca saddharmaḥ vidyamānaḥ padārthasya parispandastasmin yasya kasyacidapūrvasyātiśayasyādbhutarūpasya mahimna āropaḥ samarpaṇaṃ garbho 'prāyo yasya sa tathoktasya bhāvastattvam /
tacca vā yasmin pratīyate /
kena hetunā---lokoktaratiraskāraślādhyotkarṣābhidhitsayā /
lokottaraḥ sarvātiśāyī yastiraskāraḥ khalīkaraṇaṃ ślādhyaśca spṛhaṇīyo ya utkarṣaḥ sātiśayatvaṃ tayorabhidhitsā abhidhātumicchā vaktukāmatā tayā /
kasya vācyasya /
rūḍhiśabdasya vācyo yo 'bhidheyor'thastasya /
socyate kathyate kāpyalaukikī rūḍhivaicitryavakratā /
rūḍhiśabdasyaivaṃvidhena vaicitryeṇavicitrabhāvena vakratā vakrabhāvaḥ /
tadidamatra tātparyam---yatsāmānyavicitrasaṃsparśināṃ śabdānāmanumānavanniyataviśeṣāliṅganaṃ yadyapi svabhāvādeva na kiñcidapi saṃbhavati, tathāpyanayā yuktyā kavivivakṣitaniyataviśeṣaniṣṭhatāṃ nīyamānāḥ kāmapi camatkārakāritāṃ pratipadyante /
yathā

tālā jāanti guṇā jālāte sahiaehi gheppanti /
raikiraṇāṇuggahiāiṃ hāenti kamalāiṃ kamalāiṃ // VjivC_2.26 //
tadā jāyante guṇā yadā te sahṛdayairgṛhyante /
ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni //
iti chāyā /

pratīyate iti kriyāpadavaicitryasyāyamabhiprāyo yadevaṃvidhe viṣaye śabdānāṃ vācakatvena na vyāpāraḥ, api tu vastvantaravatpratītikāritvamātreṇeti yuktiyuktamapyetadiha nātipratanyate /
yasyād dhvanikāreṇa vyaṅgyavyañjakabhāvo 'tra sutarāṃ samarthitastat kiṃ paunaruktyena /
sā ca rūḍhivaicitryavakratā mukyatayā dviprakārā saṃbhavati---yatra rūḍhivācyor'thaḥ svayameva ātmanyutkarṣaṃ nikarṣaṃ vā samāropayitukāmaḥ kavinopanibadhyate, tasyānyo vā kaścidvakteti /
yathā

snigdhaśyāmalakāntiliptaviyato velladvalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava // VjivC_2.27 //

atra "rāma'-śabdena "dṛḍhaṃ kaṭhorahṛdayaḥ' "sarvaṃ sahe' iti yadubhābhyāṃ pratipādayituṃ na pāryate, tadevaṃvidhavividhoddīpanavibhāvavibhavasahanasāmarthyakāraṇaṃ duḥsahajanakarājaputrīviraha vyathāvisaṃṣṭhule 'pi samaye nirapatrapaprāṇaparirakṣāvaicakṣaṇyalakṣaṇaṃ saṃjñāpadanibandhanaṃ kimapyasaṃbhāvyamasādhāraṇaṃ krauryaṃ pratīyate /
vaidehītyanena jaladharasamayasundarapadārthasaṃdarśanāsahatvasamarpakaṃ sahajasaukumāryasulabhaṃ kimapi kātaratvaṃ tasyāḥ samarthyate /
etadeva /
ca pūrvasmādviśeṣābhidhāyinaḥ "tu'-śabdasya jīvitam /
vidyamānadharmātiśayādhyāropagarbhatvaṃ yathā

tataḥ prahasyāha punaḥ purandaraṃ vyapetabhīrbhūmipurandarātmajaḥ /
gṛhāṇa śastraṃ yadi sarga eṣa te na khalvanirjitya raghuṃ kṛtī bhavān // VjivC_2.28 //

"raghu'-śabdenātra sarvatrāpratihataprabhāvasyāpi surapatestathāvidhādhyavasāyavyaghātasāmarthyanibandhanaḥ ko 'pi svapauruṣātiśayaḥ pratīyate /
prahasyetyanenaitadevopabṛṃhitam /
anyo vaktā yatra tatrodāharaṇaṃ yathā

ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
saṃbhūtirdruhiṇānvaye ca tadaho nedṛgvaro labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ // VjivC_2.29 //

"rāvaṇa'-śabdenātra sakalalokaprasiddhadaśānanadurvilāsavyatiriktamabhijanavivekasadācāraprabhāvasaṃbhogasukhasamṛddhilakṣaṇāyāḥ samastavaraguṇasāmagrīsaṃpadastiraskārakāraṇaṃ kimapyanupādeyatānimittabhūtamaupahatyaṃ pratīyate /

atraiva vidhyamānaguṇātiśayāvyāropagarbhatvaṃ yathā--- rāmo 'sau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parām // VjivC_2.30 //

atra "rāma'-śabdena sakalatribhuvanātiśāyī rāvaṇānucaravismayāspadaṃ śauryātiśayaḥ pratīyate /
eṣā ca rūḍhivaicitryavakratā pratīyamānadharmabāhulyād bahuprakārā bhidyate /
tacca svayamevotprekṣaṇīyam /
yathā

gurvarthamartho śrutapāradṛśvā raghoḥ sakāśādanavāptakāmaḥ /
gato vadānyāntaramityayaṃ me mā bhūtparīvādanavāvatāraḥ // VjivC_2.31 //

"raghu'-śabdenātra tribhuvanātiśāyyaudā ryātirekaḥ pratīyate /
etasyāṃ vakratāyāmayameva paramārtho yat sāmānyamātraniṣṭhatāmapākṛtya kavivivakṣitaviśeṣapratipādanasāmarthyalakṣaṇaḥ śobhātiśayaḥ samullāsyate /
saṃjñāśabdānāṃ niyatārthaniṣṭhatvāt sāmānyaviśeṣabhāvo na kaścit saṃbhavatīti na vaktavyam /
yasmātteṣāmapyavasthāsahastrasādhāraṇavṛttervācyasya niyatadaśāviśeṣavṛttiniṣṭhatā satkavivivakṣitā saṃbhavatyeva, svaraśrutinyāyena lagnāṃśukanyāyena ceti /
evaṃ rūḍhivakratāṃ vivecya kramaprāptasamanvayāṃ paryāyavakratāṃ vivinakti---

_________________________________________________________________


abhidheyāntaratamastasyātiśayapoṣakaḥ /
ramyacchāyāntarasparśāttadalaṅkartumīśvaraḥ // Vjiv_2.10 //
svayaṃ viśeṣaṇenāpi svacchāyotkarṣapeśalaḥ /
asaṃbhāvyārthapātratvagarbhaṃ yaścābhidhīyate // Vjiv_2.11 //
alaṅkāropasaṃskāramanohārinibandhanaḥ /
paryāyastena vaicitryaṃ parā paryāyavakratā // Vjiv_2.12 //

pūrvoktaviśeṣaṇaviśiṣṭaḥ kāvyaviṣaye paryāyastena hetunā yadvaicitryaṃ yo vicitrabhāvo vicchittiviśeṣaḥ sā parā prakṛṣṭā kācideva paryāyavakratetyucyate /
paryāyapradhānaḥ śabdaḥ paryāyo 'bhidhīyate /
tasya caitadeva paryāyaprādhānyaṃ yat sa kadācidvivakṣite vastuni vācakatayā pravartate, kadācidvācakāntaramiti /
tena pūrvoktayā nītyā bahuprakāraḥ paryāyo 'bhihitaḥ, tat kiyantastasya prakārāḥ santītyāha---abidheyāntaratamaḥ /
abidheyaṃ vācyaṃ vastu tasyāntaratamaḥ pratyāsannatamaḥ /
yasmāt paryāyaśabdatve satyapyantaraṅgatvāt sa yathā vivakṣitaṃ vastu vyanakti tathā nānyaḥ kaściditi /
yathā

nābhiyoktum anṛtaṃ tvamiṣyase kastapasviviśikheṣu cādaraḥ /
santi bhūbhṛti hi naḥ śarāḥ pare ye pākramavasūni vajriṇaḥ // VjivC_2.32 //

atra mahendravācakeṣvasaṃkhyeṣu saṃbhavatsu paryāyaśabdeṣu "vajriṇaḥ' iti prayuktaḥ paryāyavakratāṃ puṣṇāti /
yasmāt satasaṃnihitavajrasyāpi surapaterye parākramavasūni vikramadhanānīti sāyakānāṃ lokottaratvapratītiḥ /
"tapasvi'-śabdo 'pyatitarāṃ ramaṇīyaḥ /
yasmāt subhaṭasāyakānāmādaro bahumānaḥ kadācidupapadyate, tāpasamārgaṇeṣu punarakiñcitkareṣu kaḥ saṃrambha iti /
yathā vā

kastavaṃ jñāsyasi māṃ smara smarasi māṃ diṣṭyā kimabhyāgatastvāmunmādayituṃ kathaṃ nanu balāt kiṃ te balaṃ paśya tat /
pasyāmītyabhidhāya pāvakamucā ye locanenaiva taṃ kāntākaṇṭhaniṣaktabāhumadahattasmai namaḥ śūline // VjivC_2.33 //

atra parameśvare paryāyasahastreṣvapi saṃbhavatsu "śūline' iti yatprayuktaṃ tatrāyamabhiprāyo yattasmai bhagavate namaskāravyatirekeṇa kimanyadabhidhīyate /
yattathāvidhotsekaparityaktavinayavṛtteḥ smarasya kupitenāpi tadabhimatāvalokavyatirekeṇa tena satatasaṃnihitaśūlenāpi kopasamucitamāyudhagrahaṇaṃ nācaritam /
locanapātamātreṇaiva kopakāryakaraṇādbhagavataḥ prabhāvātiśayaḥ paripoṣitaḥ /
ataeva tasmai namo 'stviti yuktiyuktatāṃ pratipadyate /
ayamaparaḥ padapūrvārdhavakratāhetuḥ paryāyaḥ---yastasyātiśayapoṣakaḥ /
tasyābhidheyasyārthasyātiśayamutkarṣa puṣṇāti yaḥ sa tathoktaḥ /
yasmāt sahajasaukumāryasubhago 'pi padārthastena paripoṣitātiśayaḥ sutarāṃ sahṛdayahṛdayahāritāṃ pratipadyate /
yathā

saṃbandhī raghubhūbhujāṃ manasijavyāpāradīkṣāgurur gaurāṅgīvadanopamāparicitastārāvadhūvallabhaḥ /
sadyomārjitadākṣiṇātyataruṇīdantāvadātadyuti- ścandraḥ sundari dṛśyatāmayamasau caṇḍī śacūḍāmaṇiḥ // VjivC_2.34 //

atra paryāyāḥ sahajasaundaryasaṃpadupetasyāpi candramasaḥ sahṛdayahṛdayāhlādakāraṇaṃ kamapyatiśayamūllāsayantaḥ padapūrvārdhavakratāṃ pūṣṇanti /
tathā ca rāmeṇa rāvaṇaṃ nihatya puṣpakena gacchatā sītāyāḥ savistrambhaṃ svairakathāsvetadabhidhīyate yaccandraḥ sundari dṛśyatāmiti, rāmaṇīyakamanohāriṇi sakalalokalocanotsavaścandramā vicāryatāmiti /
yasmāttathāvidhānāmeva tādṛśaḥ samucito vicāragocaraḥ /
saṃbandhī raghubhūbhujāmityanena cāsmākaṃ nāpūrvo bandhurayamityavalokanena saṃmānyatāmiti prakārāntareṇāpi tadviṣayo bahumānaḥ pratīyate /
śiṣṭāśca tadatiśayādhānapravaṇatvamevātmanaḥprathayanti /
tata eva ca prastutamarthaṃ prati pratyekaṃ pṛthaktvenotkarṣaprakaṭanātparyāyāṇāṃ bahūnāmapyapaunaruktyam /
tṛtīye pāde viśeṣaṇavakratā vidyate, na paryāyavakratvam /
ayamaparaḥ paryāyaprakāraḥ padapūrvārdhavakratānibandhanaḥ---yastadalaṅkarttumīśvaraḥ /
tadabhidheyalakṣaṇaṃ vastu vibhūṣayituṃ yaḥ prabhavatītyarthaḥ /
kasmāt---ramyacchāyāntarasparśāt /
ramyaṃ ramaṇīyaṃ yacchāyāntaraṃ vicchittyantaraṃ śliṣṭatvādi tasya sparśāt,śobhāntarapratīterityarthaḥ /
katham---svayaṃ viśeṣaṇenāpi /
svayamātmanaiva, svaviśeṣaṇabhūtena padāntareṇa vā /
tatra svayaṃ yathā

itthaṃ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved dhvanitasya pātram /
ityāgataṃ jhaṭiti yo 'linamunmamātha mātaṅga eva kimataḥ paramucyate 'sau // VjivC_2.35 //

atra "mātaṅga'-śabdaḥ prastute vāraṇamātre pravartate /
śliṣṭayā vṛttyā caṇḍālalakṣaṇasyāprastutasya vastunaḥ pratītimutpādayan rūpakālaṅkāracchāyāsaṃsparśād gaurvāhīka ityanena nyāyena sādṛśyanibandhanasyopacārasya saṃbhavāt prastutasya vastunastattvamadhyāropayan paryāyavakratāṃ puṣṇāti /
yasmādevaṃvidhe viṣaye prastutasyāprastutena saṃbandhopanibandho rūpakālaṅkāradvāreṇa kadācidupamāmukhena vā /
yathā sa evāyaṃ sa ivāyamiti vā /
eṣa eva ca śabdaśaktimūlānuraṇanarūpavyaṅgyasya padadhvanerviṣayaḥ, bahuṣu caivaṃvidheṣu satsu vākyadhvanervā /
yathā

kusumasamayayugamupasaṃharannutphullamallikādhavalāṭṭahāso vyajṛmbhata grīṣmābhidhāno mahākālaḥ // VjivC_2.36 //

yathā

vṛtte 'smin mahāpralayedharaṇīdhāraṇāyādhunātvaṃ śeṣaḥ // VjivC_2.37 //
iti

atra yugādayaḥ śabdāḥ prastutābhidhānaparatvena prayujyamānāḥ santo 'pyaprastutavastupratītikāritayā kāmapi kāvyacchāyāṃ samunmīlayantaḥ pratīyamānālaṅkāravyapadeśabhājanaṃ bhavanti //
viśeṣaṇena yathā

susnigdhadugdhadhavalorudṛśaṃ vidagdha- mālokya yanmadhuramughdha vilāsadigdham /
bhasmīcakāra madanaṃ nanu kāṣṭhameva tannunamīśa iti vetti purandhrilokaḥ // VjivC_2.38 //

atra kāṣṭhamiti viśeṣaṇapadaṃ varṇyamānapadārthāpekṣayā manmathasya nīrasatāṃ pratipādayad ramyacchāyāntarasparśiśleṣacchāyāmanojñavinyāsamaparamasmin vastunyaprastute madanābhidhānapādapalakṣaṇe pratītimutpāpayad rūpakālaṅkāracchāyāsaṃsparśāt kāmapi paryāyavakratāmunmīlayati /
ayamaparaḥ paryāyaprakāraḥ padapūrvārdhavakratāyāḥ kāraṇam---yaḥ svacchāyotkarṣapeśalaḥ /
svasyātmanaśchāyā kāntiryā sukumāratā tadutkarṣeṇa tadatiśayena yaḥ peśalo hṛdayahārī /
tadidamatra tātparyam---yadyapi varṇyamānasya vastunaḥ prakārāntarollāsakatvena vyavasthitistathāpi parispandasaundaryasaṃpadeva sahṛdayahṛdayahāritāṃ pratipadyate /
yathā

itthamutkayati tāṇḍavalīlā- paṇḍitābdhilaharīgurupādaiḥ /
utthitaṃ viṣamakāṇḍakuṭumba- syāṃśubhiḥ smaravatīviraho mām // VjivC_2.39 //

atrenduparyāyo "viṣamakāṇḍakuṭumba'-śabdaḥ kavinopanibaddhaḥ /
yasmānmṛgāṅkodayadveṣiṇā virahavidhurahṛdayena kenacidetaducyate /
yadayamaprasiddho 'pyaparimlānasamanvayatayā prasiddhatamatāmupanītastena prathamatarollikhitatvena ca cetanacamatkārakāritāmavagāhate /
eṣa ca svacchāyotkarṣapeśalaḥsahajasaundaryasu bhagatvena nūtanollekhavilakṣaṇatvena ca kavibhiḥ paryāyāntaraparihārapūrvakamupavarṇyate /
yathā kṛṣṇakuṭilakeśīti vaktavye yamunākallolavakrālaketi /
yathā vā "gaurāṅgīvadanopamāparicita' ityatravanitādivācakasahastrasadbhāve 'pi gaurāṅgītyabhidhānamatīvaramaṇīyam /
ayamaparaḥ paryāyaprakāraḥ padapūrvārdhavakratābhidhāyī---alaṃbhāvyārthapātratvagarbhaṃ yaścābidhīyate /
varṇyamānasya saṃbhāvyaḥ saṃbhāvayitumaśakyo yor'thaḥ kaścitparispandastatra pātratvaṃ bhājanatvaṃ garbho 'bhiprāyo yatrābhidhāne tattathāvidhaṃ kṛtvā yaścābhidhīyate bhaṇyate /
yathā

alaṃ mahīpāla tava śrameṇa prayuktamapyastramito vṛthā syāt /
na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya // VjivC_2.40 //

atra mahīpāleti rājñaḥ sakalapṛthvīparirakṣaṇakṣamapauruṣasyāpi tathāvidhaprayatnaparipālanīyagurugorūpajīvamātraparitrāṇāsāmarthyaṃ svapne 'pyasaṃbhāvanīyaṃ yattatpātratvagarbhamāmantraṇamupanibaddham /
yathā vā

bhūtānukampā tava cediyaṃ gau- rekā bhavet svastimatī tvadante /
jīvan punaḥ śasvadupaplavebhyaḥ prajāḥ prajānātha piteva pāsi // VjivC_2.41 //

atra yadi prāṇikaruṇākāraṇaṃ nijaprāṇaparityāgamācarasi tadapyayuktam /
yasmāttvadante svastimatī bhavediyamekaiva gauriti tritayamapyanādarāspadam /
jivan punaḥ śaśvatsadaivopaplavebhyo 'narthebhyaḥ prajāḥ sakalabhūtadhātrīvalayavartinīḥ prajānātha pāsi rakṣasi /
pitevetyanādarātiśayaḥ prathate /
tadevaṃ yadyapi suspaṣṭasamanvayo 'yaṃ vākyārthastathāpi tātparyāntaramatra pratīyate /
yasmāt sarvasya kasyācitprajānāthatve sati sadaiva tatparirakṣaṇasyākaraṇamasaṃbhāvyam /
tatpātratvagarbhameva tadabhihitam /
yasmāt pratyakṣaprāṇimātrabhakṣmamāṇaguruhomadhenuprāṇaparirakṣaṇāpekṣānirapekṣasya sato jīvatastavānena nyāyena kadācidapi prijāparirakṣaṇaṃ manāgapi na saṃbhāvyata iti pramāṇopapannam /
tadidamuktam

pramāṇavattvādāyātaḥ pravāhaḥ kena vāryate // VjivC_2.42 //
iti /

atrābhidhānapratītigocarīkṛtānāṃ padārthānāṃ parasparapratiyogitvamudāharaṇapratyudāharaṇanyāyenānusaṃdheyam /
ayamaparaḥ paryāyaprakāraḥ padapūrvārdhavakratāṃ vidadhāti---alaṅkāropasaṃskāramanohārinibandhanaḥ /
atra "alaṅkāropasaṃskāra' śabde tṛtīyāsamāsaḥ ṣaṣṭhīsamāsaśca karaṇīyaḥ /
tenārthadvayamabhihitaṃ bhavati /
alaṅkāreṇa rūpakādinopasaṃskāraḥ śobhāntarādhānaṃ yattena manohāri hṛdayarañjakaṃ nibandhanamupanibandho yasya sa tathoktaḥ /
alaṅkārasyotprekṣāderupasaṃskāraḥ śobhāntarādhānaṃ ceti vigṛhya /
tatra tṛtīyāsamāsapakṣodāharaṇaṃ yathā

yo līlātālavṛnto rahasi nirupadhiryaśca kilīpradīpaḥ kopakrīḍāsu yo 'straṃ daśanakṛtarujo yo 'dharasyaikasekaḥ /
ākalpe darpaṇa yaḥ śramaśayanavidho yaśca gaṇḍopadhānaṃ devyāḥ sa vyāpadaṃ vo haratu harajaṭākandalīpuṣpaminduḥ // VjivC_2.43 //

atra tālavṛntādikāryasāmānyādabhedopacāranibandhano rūpakālaṅkāravinyāsaḥ sarveṣāmeva paryāyāṇāṃ śobhātiśayakāritvenopanibaddhaḥ /
ṣaṣṭhīsamāsapakṣodāharaṇaṃ yathā

devi tvanmukhapaṅkajena śaśinaḥ śobhātiraskāriṇā /
paśyābjāni vinirjitāni sahasā gacchanti vicchāyatām // VjivC_2.44 //

atra svarasasaṃpravṛttasāyaṃsamayasamucitā saroruhāṇāṃ vicchāyatāpratipattirnāyakena nāgarakatayā vallabhopalālanāpravṛttena tannidarśanopakramaramaṇīyatvamukhena nirjitānīveti pratīyamānotprekṣālaṅkārakāritvena pratipādyate /
etadeva ca yuktiyuktam /
yasmātsarvasya kasyacitpaṅkajasya śaśāṅkaśobhātiraskārakāritā pratipadyate /
tvanmukhapaṅkajena punaḥ śaśinaḥ śobhātiraskāriṇā nyāyato nirjitāni santi vicchāyatāṃ gacchantīveti pratīyamānasyotprekṣālakṣaṇasyālaṅkārasya śobhātiśayaḥ samullāsyate /
evaṃ paryāyavakratāṃ vicārya kramasamucitāvasarāmupacāravakratāṃ vicārayati---

_________________________________________________________________


yatra dūrāntare 'nyasmātsāmānyamupacaryate /
leśenāpi bhavat kāñcidvaktumudriktavṛttitām // Vjiv_2.13 //
yanmūlā sarasollekhā rūpakādiralaṅkṛtiḥ /
upacārapradhānāsau vakratā kāciducyate // Vjiv_2.14 //

asau kācidapūrvā vakratocyate vakrabhāvo 'bhidhīyate /
kīdṛśī---upacārapradhānā /
upacaraṇamupacāraḥ sa eva pradhānaṃ yasyāḥ sā tathoktā /
kiṃsvarūpā---yatra yasyāmanyasmātpadārthāntarāt prastutatvādvarṇyamāne vastuni sāmānyamupacaryate sādhāraṇo dharmaḥ kaścidvaktumabhipretaḥ samāropyate /
kasmin varṇyamāne vastuni---dūrāntare /
dūramanalpamantaraṃ vyavadhānaṃ yasya tattathoktaṃ tasmin /
nanu ca vyavadhānamamūrtatvādvarṇyamānasya vastuno deśavihitaṃ tāvanna saṃbhavati /
kālavihitamapi nāstyeva, tasya kriyāviṣayatvāt /
kriyāsvarūpaṃ kārakasvarūpaṃ cetyubhayātmakaṃ yadyapi varṇyamānaṃ vastu, tathāpi deśakālavyavadhānenātra na bhavitavyam /
yasmātpadārthānāmanumānavat sāmānyamātrameva śabdairviṣayīkartuṃ pāryate, na viśeṣaḥ /
tatkathaṃ dūrāntaratvamupapadyate ? satyametat, kintu "dūrāntara'-śabdo mukhyatayā deśakālaviṣaye viprakarṣe pratyāsattivirahe vartamāno 'pyupacārāt svabhāvaviprakarṣe vartate /
so 'yaṃ svabhāvaviprakarṣo viruddhadharmādhyāsalakṣaṇaḥ padārthānām /
yathā mūrtimattvamamūrtatvāpekṣayā, dravatvaṃ ca ghanatvāpekṣayā, cetanatvamacetanatvāpekṣayeti /
kīdṛk tatsāmānyam---leśenāpi bhavat /
manāṅmātreṇāpi sat /
kimartham ---kāñcidapūrvāmudriktavṛttitāṃ vaktuṃ sātiśayaparispandatāmabhidhātum /
yathā

snigdhaśyāmalakāntiliptaviyataḥ // VjivC_2.45 //

atra yathā buddhipūrvakāriṇaḥ keciccetanavarṇacchāyātiśayotpādanecchayā kenacidvidyamānalepanaśaktinā mūrtena nīlādinā rañjanadravyaviśeṣeṇa kiñcideva lepanīyaṃ mūrtimadvastu vastraprāyaṃ limpanti, tadvadeva tatkāritvasāmānyaṃ manāṅmātreṇāpi vidyamānaṃ kāmapyudriktavṛttitāmabhidhātumupacārāt snigdhaśyāmalayā kāntyā liptaṃ viyad dyaurityupanibaddham /
"snigdha'-śabdo 'pyupacāravakra eva /
yathā mūrtaṃ vastu sparśasaṃvedyaṃ sneha naguṇayogāt snigdhamityucyate, tathaiva kāntiramūrtāpyupacārāt snigdhetyuktā /
yathā vā

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyaistamobhiḥ /
saudāminyā kanakanikaṣasnigdhayā darśayorvoṃ toyotsargastanitamukharo māsma bhūrviklavāsatāḥ // VjivC_2.46 //

atrāmūrtānāmapi tamasāmatibāhulyād ghanatvānmūrtasamucitaṃ sūcibhedyatvamupacaritam /
yathā vā

gaaṇaṃ ca mattamehaṃ dhārāluliajjuṇāiṃ a vaṇāiṃ /
ṇirahaṅkāramiaṅkā haranti ṇīlāo a ṇisāo // VjivC_2.47 //
gaganaṃ ca mattameghaṃ dhārālulitārjunāni ca vanāni /
nirahaṅkāramṛgāṅkā haranti nīlāśca niśāḥ //
iti chāyā /

atra mattatvaṃ nirahaṅkāratvaṃ ca cetanadharmasāmānyamupacaritam /
so 'yamupacāravakratāprakāraḥ satkavipravāhe sahastraśaḥ saṃbhavatīti sahṛdayaiḥ svayamevotprekṣaṇīyaḥ ataeva ca pratyāsannāntare 'sminnupacāre na vakratāvyavahāraḥ, yathā gaurvāhīka iti /
idamaparamupacāravakratāyāḥ svarūpam---yanmūlā sarasollekhā rūpakādiralaṅkṛtiḥ /
yā mūlaṃ yasyāḥ sā tathoktā /
rūpakamādiryasyāḥ sā tathoktā /
kā sā---alaṅkṛtiralaṅkaraṇaṃ rūpakaprabhṛtiralaṅkāravicchittirityarthaḥ /
kīdṛśī---sarasollekhā /
sarasaḥ sāsvādaḥ sacamatkṛtirullekhaḥ samunmeṣoyasyāḥ sā tathoktā /
samānādhikaraṇayoratra hetuhetumadbhāvaḥ, yathā

atiguravo rājamāṣā na bhakṣyā iti // VjivC_2.48 //

yanmūlā satī rūpakādiralaṅkṛtiḥ sarasollekhā /
tena rūpakāderalaṅkaraṇakalāpasya sakalasyaivopacāravakratā jīvitamityarthaḥ /
nanu ca pūrvasmādupacāravakratāprakārādetasya ko bhedaḥ ? pūrvasmin svabhāvaviprakarṣāt sāmānyena manāṅmātrameva sāmyaṃ samāśritya sātiśayatvaṃ pratipādayituṃ taddharmamātrādhyāropaḥ pravartate, etasmin punaradūraviprakṛṣṭasādṛśyasamudbhavapratyāsattisamucitatvādabhedopacāranibandhanaṃ tattvamevādhyāropyate /
yathā

satsve kālaśravaṇotpaleṣu senāvanālīviṣapallaveṣu /
gāmbhīryapātālaphaṇīśvareṣu saṅgeṣu ko vā bhavatāṃ murāriḥ // VjivC_2.49 //

atra kālaśravaṇotpalādisādṛśyajanitapratyāsattivihatamabhedopacāranibandhanaṃ tattvamāropitam /
"ādi'-grahaṇādaprastutapraśasāprakārasya kasyacidanyāpadeśalakṣaṇasyopacāravakrataiva jīvitatvena lakṣyate /
tathā ca kimapi padārthāntaraṃ prādhānyena pratīyamānatayā cetasi nidhāya tathāvidhalakṣaṇasāmyasamanvayaṃ samāśritya padārthāntaramabhidhīyamānatāṃ prāpayantaḥ prāyaśaḥ kavayo dṛśyante /
yathā

anardhaḥ ko 'pyantasvava hariṇa hevākamahimā sphuratyekasyaiva tribhuvanacamatkārajanakaḥ /
yadindormūrtiste divi viharaṇāraṇyavasudhā sudhāsārasyandī kiraṇanikaraḥ śaṣpakavalaḥ // VjivC_2.50 //

atra lokottaratvalakṣaṇamubhayānuyāyi sāmānyaṃ samāśritya prādhānyena vivakṣitasya vastunaḥ pratīyamānavṛtterabhedopacāranibandhanaṃ tattvamadhyāropitam /
tathā caitayordūyorapyalaṅkārayostulye 'pyupacāravakratājīvitattve vācyatvamekatra pratīyamānatvamaparasmin svarūpabhedasya nibandhanam /
etaccobhayorapi svalakṣaṇavyākhyānāvasare sutarāṃ samunmīlyate /
evamupacāravakratāṃ vivecya samānantaraprāptāvakāśāṃ viśeṣaṇavakratāṃ vivinakti /

_________________________________________________________________


viśeṣaṇasya māhātmyāt kriyāyāḥ kārakasya vā /
yatrollasati lāvaṇyaṃ sā viśeṣaṇavakratā // Vjiv_2.15 //

sā viśeṣaṇavakratā viśeṣaṇavakratvavicchittirabhidhīyate /
kīdṛśī---yatra yasyāṃ lāvaṇyamullasati rāmaṇīyakamudbhidyate /
kasya---kriyāyāḥ kārakasya vā /
kriyālakṣaṇasya vastunaḥ kārakalakṣaṇasya vā /
kasmāt---viśeṣaṇasya māhātmyāt /
etayoḥ pratyekaṃ yadviśeṣaṇaṃ bhedakaṃ padārthāntaraṃ tasya sātiśayatvāt /
bhāvasvabhāva saukumāryasamullāsakatvamalaṅkāracchāyātiśayaparipoṣakatvam ca /
yathā

śramajalasekajanitanavalikhitanakhapadadāhamūrchitā vallabharabhasalulitalalitālakavalayacayārdhanihnutā /
smararasavividhavihitasuratakramaparimalanatrapālasā jayati niśātyaye yuvatidṛk tanumadhumadaviśadapāṭalā // VjivC_2.51 //

yathā vā

karantarālīnakapolabhittir bāṣpocchalatkūṇitapatralekhā /
śrotrāntare piṇḍitacittavṛttiḥ śṛṇoti gītadhvanimatra tanvī // VjivC_2.52 //
yathā vā

śuciśītalacandrikāplutāściraniḥśabdamanoharā diśaḥ /
praśamasya manobhavasya vā hṛdi kasyā pyatha hetutāṃ yayuḥ // VjivC_2.53 //

kriyāviśeṣaṇavakratvaṃ yathā

sasmāra vāraṇapatirvinimīlitākṣaḥ svecchāvihāravanavāsamahotsavānām // VjivC_2.54 //

atra sarvatraivasvabhāvasaundaryasamullāsakatvaṃ viśeṣaṇānām /
alaṅkāracchāyātiśayaparipoṣakatvaṃ viśeṣaṇasya yathā

śaśinaḥ śobhātiraskāriṇā // VjivC_2.55 //

etadeva viśeṣaṇavakratvaṃ nāma prastutaucityānusāri sakalasatkāvyajīvitatvena lakṣyate, yasmādanenaiva rasaḥ parāṃ paripoṣapadavīmavatāryate /
yathā

karāntarālīna iti // VjivC_2.56 //

svamahimnā vidhīyante yena lokottaraśriyaḥ /
rasasvabhāvālaṅkārāstadvidheyaṃ viśeṣaṇam // VjivC_2.57 //

(iti) antaraślokaḥ //
evaṃ viśeṣaṇavakratāṃ vicārya kramasamarpitāvasarāṃ saṃvṛtivakratāṃ vicārayati---

_________________________________________________________________


yatra saṃvriyate vastu vaicitryasya vivakṣayā /
sarvanāmādibhiḥ kaiścit soktā saṃvṛtivakratā // Vjiv_2.16 //

soktā saṃvṛtivakratā---yā kilaivaṃvidhā sā saṃvṛtivakratetyuktā kathitā /
saṃvṛtyā vakratā saṃvṛtipradhānā veti samāsaḥ /
yatra yasyāṃ vastu padārthalakṣaṇaṃ savriyate samācchādyate /
kena hetunā---vaicitryasya vivakṣayā vicitrabhāvasyābhidhānecchayā, yayā padārtho vicitrabhāvaṃ samāsādayatītyarthaḥ /
kena saṃvriyate---sarvanāmādibhiḥ kaiścit /
sarvasya nāma sarvanāma tadādiryeṣāṃ te tathoktāstaiḥ kaiścidapūrvairvācakairityarthaḥ /
atra bahavaḥ prakārāḥ saṃbhavanti /
yatra kimapi sātiśayaṃ vastu vaktuṃ śakyamapi sākṣādabhidhānādiyattāparicchinnatayā parimitaprāyaṃ mā pratibhāsatāmiti sāmānyavācinā sarvanāmnā samācchādya tatkāryābhidhāyinā tadatiśayābhidhānapareṇa vākyāntareṇa pratītigocaratāṃ nīyate /
yathā

tatpitaryatha parigrahalipsau sa vyadhatta karaṇīyamaṇīyaḥ /
puṣpacāpaśikharasthakapolo manmathaḥ kimapi yena nidadhyau // VjivC_2.58 //

atra sadācārapravaṇatayā gurubhaktibhāvitāntaḥ karaṇo lokottaraudāryaguṇayogādvividhaviṣayopabhogavitṛṣṇamanā nijendriyanigrahamasaṃbhāvanīyamapi śāntanavo vihitavānityabhidhātuṃ śakyamapi sāmānyābhidhāyinā sarvānāmnācchādyottarārdhena kāryāntarābhidhāyinā vākyāntareṇa pratītigocaratāmānīyamānaṃ kāmapi camatkārakāritāmāvahati /
ayamaparaḥ prakāro yatra svaparispandakāṣṭhādhirūḍheḥ sātiśayaṃ vastu vacasāmagocara iti prathayituṃ sarvānāmnā samācchādya tatkāryābhidhāyinā tadatiśayavācinā vākyāntareṇa samunmīlyate /
yathā

yāte dvāravatī tadā madhuripau taddattakampānatāṃ kālindījalakelivañjulalatāmālambaya sotkaṇṭhayā /
tad gītaṃ gurubāṣpagadgadalasattārasvaraṃ rādhayā yenāntarjalacāribhirjalacarairapyutkamutkūjitam // VjivC_2.59 //

atra sarvanāmnā saṃvṛtaṃ vastu tatkāryābhidhāyinā vākyāntareṇa samunmīlya sahṛdayahṛdayahāritāṃ prāpitam /
yathā vā

taha ruṇṇaṃ kaṇha visāhīāe rohagaggaragirāe /
jaha kassa vi jammasae vi koi mā vallaho hou // VjivC_2.60 //
tathai ruditaṃ kṛṣṇa viśākhayā rodhagadgadagirā /
yathā kasyāpi janmaśate 'pi ko 'pi mā vallabho bhavatu //
iti chāyā /
atra pūrvārdhe saṃvṛtaṃ vastu rodanalakṣaṇaṃ tadatiśayābhidhāyinā vākyāntareṇa kāmapi tadvidāhlādakāritāṃ nītam /
idamaparamatra prakārāntaraṃ yatra sātiśayasukumāraṃ vastu kāryātiśayābhidhānaṃ vinā saṃvṛtimātraramaṇīyatayā kāmapi kāṣṭhamadhiropyate /
yathā

darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
vīkṣya bimbamanubimbamātmanaḥ kāni kāni na cakāra lajjayā // VjivC_2.61 //

ayamaparaḥ prakāro yatra svānubhasaṃvedanīyaṃ vastu vacasā vaktumaviṣaya iti khyāpayituṃ saṃvriyate /
yathā

tānyakṣarāṇi hṛdaye kimapi dhvananti // VjivC_2.62 //
iti /

pūrvameva vyākhyātam /
idamapi prakārāntaraṃ saṃbhavati yatra parānubhasaṃvedyasya vastuno vakturagocaratāṃ pratipādayituṃ saṃvṛtiḥ kriyate /
yathā

manmathaḥ kimapi yena nidadhyau // VjivC_2.63 //
atra hi tribhuvanaprathitapratāmahimā tathāvidhaśaktivyāghātaviṣaṇṇacetāḥ kāmaḥ kimapi svānubhavasamucitamacintayaditi /
idamaparaṃ prakārāntaramatra vidyate ---yatra svabhāvena kavivivakṣayā vā kenacidaupahatyena yuktaṃ vastu mahāpātakamiva kīrtanīyatāṃ nārhatīti samarpayituṃ saṃvriyate /
yathā

durvacaṃ tadatha māsma bhūnmṛga- stvayyasau yadakariṣyadojasā /
nainamāśu yadi vāhinīpatiḥ pratyapatsyata śitena patriṇā // VjivC_2.64 //

yathā vā

nivāryatāmāli kimapyayaṃ vaṭuḥ punarvivakṣuḥ sphuritottarādharaḥ /
na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmādapi yaḥ sa pāpabhāk // VjivC_2.65 //

atrārjunamāraṇaṃ bhagavadapabhāṣaṇaṃ ca na kīrtanoyatāmarhatīti saṃvaraṇena ramaṇīyatāṃ nītamiti /
vivakṣayo pahataṃ yathā

so 'yaṃ dambhadhṛtavrataḥ priyatame kartuṃ kimapyudyataḥ // VjivC_2.66 //
iti /

prathamameva vyākhyātam /
eva saṃvṛtivakratāṃ vicārya pratyayavakratāyāḥ ko 'pi prakāraḥ padamadhyāntarbhūtatvādihaiva samucitāvasarastasmāttadvicāramācarati---

_________________________________________________________________


prastutaucityavicchittiṃ svamahimnā vikāsayan /
pratyayaḥ padamadhye 'nyāmullāsayati vakratām // Vjiv_2.17 //

kaścit pratyayaḥ kṛdādiḥ padamadhyavṛttiranyāmapūrvāṃ vakratāmullāsayati vakrabhāvamuddīpayati /
kiṃ kurvan---prastutasya varṇyamānasya vastuno yadaucityamucitabhāvastasya vicchittimupaśobhāṃ vikāsayan samullāsayan /
kena---svamahimnā nijotkarṣeṇa /
yathā

velladvalākā ghanāḥ // VjivC_2.67 //

yathā vā

snihyatkaṭākṣe dṛśau iti // VjivC_2.68 //

atra vartamānakālābhidhāyī śatṛpratyayaḥ kāmapyatītānāgatavibhramavirahitāṃ tātkālikaparispandasundarīṃ prastutaucityavicchittimullā sayan sahṛdayahṛdayahāriṇīṃ pratyayavakratāmāvahati /
idānīmetasyāḥ prakārāntaraṃ paryālocayati---

_________________________________________________________________


āgamādiparispandasundaraḥ śabdavakratām /
paraḥ kāmapi puṣṇāti bandhacchāyāvidhāyinīm // Vjiv_2.18 //

paro dvitīyaḥ pratyayaprakāraḥ kāmapyapūrvāṃ śabdavakratāmābadhnāti vācakavakratāṃ vidadhāti /
kīdṛk---āgamādiparispandasundaraḥ /
āgamo mumādirādiryasya sa tathoktaḥ, tasyāgamādeḥ parispandaḥ svavilasitaṃ tena sundaraḥ sukumāraḥ /
kīdṛśīṃ śabdavakratām---bandhacchāyāvidhāyinīṃ saṃniveśakāntikāriṇīmityarthaḥ /
yathā

jāne sakhyāstava mayi manaḥ saṃbhṛtasnehamasmā- ditthaṃbhūtāṃ prathamavirahe tāmahaṃ tarkayāmi /
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilamacirād bhrātaruktaṃ mayā yad // VjivC_2.69 //

yathā ca

dāho 'mbhaḥ prasṛtiṃpacaḥ iti // VjivC_2.70 //

yathā ca

pāyaṃ pāyaṃ kalācīkṛtakadalidalam // VjivC_2.71 //
iti /

atra subhagaṃmanyabhāvaprabhṛtiṣu śabdeṣu mumādiparispandasundarāḥ saṃniveśacchāyāvidhāyinī vācakavakratāṃ pratyayāḥ puṣṇanti /
evaṃ prasaṅgasamucitāṃ padamadhyavartipratyayavakratāṃ vicārya samanantarasaṃbhavinīṃ vṛttivakratāṃ vicārayati---

_________________________________________________________________


avyayībhāvamukhyānāṃ vṛttīnāṃ ramaṇīyatā /
yatrollasati sā jñeyā vṛttivaicitryavakratā // Vjiv_2.19 //

sā vṛttivaicitryavakratā jñeyā boddhavyā /
vṛttīnāṃ vaicitryaṃ vicitrabhāvaḥ sajātīyāpekṣayā saukumāryotkarṣastena vakratā vakrabhāvavicchittiḥ /
kīdṛśī---ramaṇīyatā yatrollasati /
rāmaṇīyakaṃ yasyāmudbhidyate /
kasya---vṛttīnām /
kāsām---avyayībhāvamukyānām /
avyayībhāvaḥ samāsaḥ mukhyaḥ pradhānabhūto yāsaṃ tāstathoktāstāsāṃ samāsataddhitasubdhātuvṛttīnāṃ vaiyākaraṇaprasiddhānām /
tadayamatrārthaḥ---yatra svaparispandasaundaryametāsāṃ samucitabhittibhāgopanibandhādabhivyaktimāsādayati /
yathā

abhivyaktiṃ tāvad bahiralabhamānaḥ kathamapi sphurannantaḥ svatmanyadhikatarasaṃmūrchitataraḥ /
manojñāmudvṛttasmaraparimala spandasubhagā- maho datte śobhāmadhimadhu latānāṃ navarasaḥ // VjivC_2.72 //

atra "adhimadhu'-śabde vibhaktyarthavihitaḥ samāsaḥ samayābhidhāyyapi viṣayasaptamīpratītimutpādayan "navarasa'-śabdasya śloṣacchāyācchuraṇavaicitryamunmīlayati /
etadvṛttivirahite vinyāsāntare vastupratītau satyāmapi na tādṛktadvidāhlādakāritvam /
udvṛtta-parimalaspanda-subhaga-śabdanāmupacāravakratvaṃ parisphuradvibhāvyate /
yathā ca

ā svarlokāduraganagaraṃ nūtanālokalakṣmīṃ- vyātanvadbhiḥ kimiva sitatāṃ ceṣṭitaiste na nītam /
apyetāsāṃ dayitavirahe vidviṣatsundarīṇāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam // VjivC_2.73 //

atra pāṇḍutva-pāṇḍutā-pāṇḍubhāva-śabdebhyaḥ pāṇḍima-śabdasya kimapi vṛttivaicitryavakratvaṃ vidyate /
yathā ca

kāntyonmīlati siṃhalīmukharucāṃ cūrṇābhiṣekollasa- llāvaṇyāmṛtavāhinirjharajuṣāmācāntibhiścandramāḥ /
yenāpānamahotsavavyatikareṣvekātapatrāyyate devasya tridaśādhipāvadhijagajjiṣṇormanojanmanaḥ // VjivC_2.74 //

atra subdhātuvṛtteḥ samāsavṛtteśca kimapi vakratāvaicitryaṃ parisphurati /
evaṃ vṛttivakratāṃ vicārya padapūrvārdhabhāvinīmucitāvasarāṃ bhāvavakratāṃ vicārayati---

_________________________________________________________________


sādhyatāmapyanādṛtya siddhatvenābhidhīyate /
yatra bhāvo bhavedeṣā bhāvavaicitryavakratā // Vjiv_2.20 //

eṣā varṇitasvarūpā bhāvavaicitryavakratā bhavatyasti /
bhāvo dhātvartharūpastasyai vaicitryaṃ vicitrabhāvaḥ prakārāntarābhidhānavyatireki rāmaṇīyakaṃ tena vakratā vakratvavicchittiḥ /
kīdṛśī---yatra yasyāṃ bhāvaḥ siddhatvena pariniṣpannatvenābhidhīyate bhaṇyate /
kiṃ kṛtvā---sādhyatāmapyanādṛtya niṣpādyamānatāṃ prasiddhāmapyavadhīrya /
tadidamatra tātparyam---yat sādhyatvenābhidhānādapariniṣpatteḥ prastutasyārthasya durbalaḥ paripoṣaḥ tasmāt siddhatvenābhidhānaṃ pariniṣpannatvātparyāptaṃ prakṛtārthaparipoṣamāvahati /
yathā

śvāsāyāsamalīmasādhararucerdeḥ kandalītānavāt keyūrāyitamaṅgadaiḥ pariṇataṃ pāṇḍimni gaṇḍatviṣā /
asyāḥ kiṃ ca vilocanotpalayugenātyantamaśrustrutā tāraṃ tādṛgapāṅgayoraruṇitaṃ yenotpratāpaḥ smaraḥ // VjivC_2.75 //

atra bhāvasya siddhatvenābhidhānamatīva camatkārakāri /
evaṃ bhāvavakratāṃ vicārya prātipadikāntarvartinīṃ liṅgavakratāṃ vicārayati---

_________________________________________________________________


bhinnayorliṅgayoryasyāṃ sāmānādhikaraṇyataḥ /
kāpi śobhābhyudetyeṣā liṅgavaicitryavakratā // Vjiv_2.21 //

eṣā kathitasvarūpā liṅgavaicitryavakratā stṣādivicitrabhāvavakratāvicchittiḥ /
bhavatīti saṃbandhaḥ, kriyāntarābhāvāt kīdṛśī---yasyāṃ yatra bhinnayorvibhaktasvarūpayorliṅgayordvayoḥ sāmānādhikaraṇyatastulyāśrayatvādekadravyavṛttitvāt kāpyapūrvā śobhābhyudeti kāntirullasati /
yathā

yasyāropaṇakarmaṇāpi bahavo vīravrataṃ tyājitāḥ kāryaṃ puṅkhitabāṇamīśvaradhanustaddorbhirebhirmayā /
strīratnaṃ tadagarbhasaṃbhavamito labhyaṃ ca līlāyitā tenaiṣā mama phullapaṅkajavanaṃ jātā dṛśāṃ viṃśatiḥ // VjivC_2.76 //

yathā vā

nabhasvatā lāsitakalpavallī pravālabālavyajanena yasya /
uraḥ sthale 'kīryata dakṣiṇena sarvāspadaṃ saurabhamaṅgarāgaḥ // VjivC_2.77 //
āyojya mālāmṛtubhiḥ prayatna- saṃpāditāṃmaṃsataṭe 'sya cakre /
karāravindaṃ makarandabindu- syandi śriyā vibhramakarṇapūraḥ // VjivC_2.78 //

iyamaparā ca liṅgavaicitryavakratā---

_________________________________________________________________


sati liṅgāntare yatra strīliṅgaṃ ca prayujyate /
śobhāniṣpattaye yasmānnāmaiva strīti peśalam // Vjiv_2.22 //

yatra yasyāṃ liṅgāntare satyanyasmin saṃbhavatyapi liṅge strīliṅgaṃ prayujyate nibadhyate /
anekaliṅgatve 'pi padārthasya strīliṅgaviṣayaḥ prayogaḥ kriyate /
kimartham---śobhāniṣpattaye kāntisampattaye /
kasmāt kāraṇāt---yasmānnāmaiva strīti peśalam /
strītyabhidhānameva hṛdayahāri /
vicchityantareṇa rasādiprayojana yogyatvāt /
udāharaṇaṃ

yatheyaṃ grīṣmoṣmavyatikaravatī pāṇḍurabhidā mukhodbhinnamlānānilataralavallīkisalayā /
taṭī tāraṃ tāmyatyatiśaśiyaśāḥ ko 'pi jalada- stathā manye bhāvī bhuvanavalayākrāntisubhagā // VjivC_2.79 //

atra triliṅgatve satyapi "taṭa'-śabdasya, saukumāryāt strīliṅgameva prayuktam /
tena vicchintyantareṇa bhāvī nāyakavyavahāraḥ kaścidāsūtrita ityatīva ramaṇīyatvādvakratāmāvahati //
idamaparametasyāḥ prakārāntaraṃ lakṣayati---

_________________________________________________________________


viśiṣṭaṃ yojyate liṅgamanyasmin saṃbhavatyapi /
yatra vichittaye sānyā vācyaucityānusārataḥ // Vjiv_2.23 //

sā coktasvarūpā anyā aparā liṅgavakratā vidyate /
yatra yasyāṃ viśiṣṭaṃ yojyate liṅgatrayāṇāmekatamaṃ kimapi kavivivakṣayā nibadhyate /
katham---anyasmin saṃbhavatyapi, liṅgāntare vidyamāne 'pi /
kimartham---vicchittaye śobhāyai /
kasmāt kāraṇāt---vācyaucityānusārataḥ /
vācyasya varṇyamānasya vastuno yadaucityamucitabhāvastasyānusaraṇamanusārastasmāt /
padārthaucityamanusṛtyetyarthaḥ /
yathā

tvaṃ rakṣasā bhīru yato 'panītā taṃ mārgametāḥ kṛpayā latā me /
adarśayan vaktumaśaknuvantyaḥ śākhābhirāvarjitapallavābhiḥ // VjivC_2.80 //

atra sītayā saha rāmaḥ puṣpakenāvataraṃstasyāḥ svayameva tadvirahavaidhuryamāvedayati---tattvaṃ rāvaṇena tathāvidhatvarāparatantracetasā mārge yasminnapanītā tatra tadupamardavaśāttathāvidhasaṃsthānayuktatvaṃ latānāmunmukhatvaṃ mama tvanmārgānumānasya nimittatāmāpannamiti vastu vicchittyantareṇa rāmeṇa yojyate /
yathā---he bhīru svābhāvikasaukumāryakātarāntaḥ karaṇe, rāvaṇena tathāvidhakrūrakarmakāriṇā yasminmārge tvamapanītā tametāḥ sākṣātkāraparidṛśyamānamūrtayo latāḥ kila mamādarśa yanniti /
tanmārgapradarśanaṃ paramārthatastāsāṃ niścetanatayā na saṃbhāvyata iti pratīyamānavṛttirutprekṣālaṅkāraḥ kaverabhimataḥ /
yathā---tava bhīrutvaṃ rāvaṇasya krauryaṃ mamāpi tvatparitrāṇaprayatnaparatāṃ paryālocya strīsvabhāvādārdrahṛdayatvena samucitasvaviṣayapakṣapātamāhātmyādetāḥ kṛpayaiva mama mārgapradarśanamakurvanniti /
kena karaṇabhūtena---śākhābhirāvarjitapallavābhiḥ /
yasmādvāgindriyavarjitatvādvaktumaśaknuvantyaḥ /
yatkila ye kecidajalpanto mārgapradarśanaṃ prakurvanti te tadunmukhībhūtahastapallavairbāhubhirityetadatīva yuktiyuktam /
tathā cātraiva vākyāntaramapi vidyate

mṛgyaśca darbhāṅkuranirvyapekṣā- stavāgatijñaṃ samabodhayanmām /
vyāpārayantyo dikhi dakṣiṇasyā- mutpakṣmarājīni vilocanāni // VjivC_2.81 //

hariṇyaśca māṃ samabodhayan /
kīdṛśam---tavāgatijñam, latāpradarśitamārgamajānantam /
tatastāḥ mamyagabodhayanniti, yatastāstadapekṣayā kiñcitprabuddhā iti /
tāśca kīdṛśyaḥ---tathāvidhavaiśasasaṃdarśanavaśād duḥkhitatvena parityaktatṛṇagrāsāḥ /
kiṃ kurvāṇāḥ---tasyāṃ diśi nayanāni samarpayantyaḥ /
kīdṛśāni---ūrdhvokṛtapakṣmapaṅktīni /
tadevaṃ tathāvidhasthānakayuktatvena dakṣiṇāṃ diśamantarikṣeṇa nīteti saṃjñayā nivedayantyaḥ /
atra vṛkṣamṛgādiṣu liṅgāntareṣu saṃbhavatsvapi strīliṅgameva padārthaucityānusāreṇa cetanacamatkārakāritayā kaverabhipretam /
tasmāt kāmapi vakratāmāvahati /
evaṃ prātipadikalakṣaṇasya subantasaṃbhavinaḥ padapūrvārdhasya yathāsaṃbhavaṃ vakrabhāvaṃ vicāryedānīmubhayorapi suptiṅantayordhātusvarūpaḥ pūrvabhāgo yaḥ saṃbhavati tasya vakratāṃ vicārayati /
tasya ca kriyāvaicitryanibandhanageva vakratvaṃ vidyate /
tasmāt kriyāvaicitryasyaiva kīdṛśāḥ kiyantaśca prakārāḥ saṃbhavantīti tatsvarūpanirūpaṇārthamāha---

_________________________________________________________________


kartturatyantaraṅgatvaṃ kartrantaravicitratā /
svaviśeṣaṇavaicitryamupacāramanojñatā // Vjiv_2.24 //
karmādisaṃvṛtiḥ pañca prastutaucityacāravaḥ /
kriyāvaicitryavakratvaprakārāsta ime smṛtāḥ // Vjiv_2.25 //

kriyāvaicitryavakratvaprikārā dhātvarthavicitrabhāvavakratāprabhedāsta ime smṛtā varṇyamānasvarūpāḥ kīrtitāḥ /
kiyantaḥ pañca pañcasaṃkhyāviśiṣṭāḥ /
kīdṛśāḥ---prastutaucityacāravaḥ /
prastutaṃ varṇyamānaṃ vastu tasya yadaucityamucitabhāvastena cāravo ramaṇīyāḥ /
tatra prathamastāvat prakāro yat---karturatyantaraṅgatvaṃ nāma /
kartuḥ svatantratayā mukhyabhūtasya kārakasya kriyāṃ prati nirvartayituryadatyantaraṅgatvam atyantamāntaratamyam /
yathā

cūḍāratnaniṣaṇṇadurvahajagadbhāronnamatkandharo dhattāmuddhuratāmasau bhagavataḥ śeṣasya mūrdhā param /
svairaṃ saṃspṛśatīṣadapyavanatiṃ yasmin luṭhantyakramaṃ śūnye nūnamiyanti nāma bhuvanānyuddāmakampottaram // VjivC_2.82 //

atroddhuratā dhāraṇalakṣaṇakriyā kartuḥ phaṇīśvaramastakasya prastutaucityamāhātmyādantarbhāvaṃ yathā bhajate tathā nānyā kāciditi kriyāvaicitryavakratāmāvahati /
yathā vā

kiṃ śobhitāhamanayeti pinākapāṇeḥ pṛṣṭasya pātu paricumbanamuttara vaḥ // VjivC_2.83 //

atra cumbanavyatirekeṇa bhagavatā tathāvidhalokottaragaurī śobhātiśayābhidhānaṃ na kenacit kriyāntareṇa kartuṃ pāryata iti kriyāvaicitryanibandhanaṃ vakrabhāvamāvahati /
yathā ca

ruddassa taiaṇaaṇaṃ pavvaiparicumbiaṃ jaai // VjivC_2.84 //
rudrasya tṛtīyanayanaṃ pārvatīparicumbitaṃ jayati //
iti chāyā /

yathā vā siḍhiliacāo jaai maaraddhao // VjivC_2.85 //
śithilīkṛtacāpo jayati makaradhvajaḥ //
iti chāyā /

etayorvaicitryaṃ pūrvameva vyākhyātam /
ayamaparaḥ kriyāvaicitryavakratāyāḥ prakāraḥ---kartrantaravicitratā /
anyaḥ kartā kartrantaraṃ tasmādvicitratā vaicitryam /
prastutatvāt sajātīyatvācca kartureva /
etadeva ca tasya vaicitryaṃ yad kriyāmeva kartrantarāpekṣayā vicitrasvarūpāṃ saṃpādayati /
yathā

naikatra śaktiviratiḥ kvacidasti sarve bhāvāḥ svabhāvapariniṣṭhitatāratamyāḥ /
ākalpamaurvadahanena nipīyamāna- mambhodhimekaculakena papāvagastyaḥ // VjivC_2.86 //

atraikaculakenāmbhodhipānaṃ satatādhyavasāyābhāyāsakāṣṭhādhirūḍhiprauḍhatvādvāḍavāgneḥ kimapi kriyāvaicitryamudvahat vakratāmunmīlayati /
yathā vā

prapannārticchido nakhāḥ // VjivC_2.87 //

yathā vā

sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // VjivC_2.88 //

etayorvaicitryaṃ pūrvameva pradarśitam /
ayamanyaḥ kriyāvaicitryavakrātāyāḥ prabhedaḥ---svaviśeṣaṇavaicitryam /
mukhyatayā prastutatvāt kriyāyāḥ svasyātmano yad viśeṣaṇaṃ bhedakaṃ tena vaicitryaṃ vicitrabhāvaḥ /
yathā---

ityudgate śaśini peśalakāntidūtī- saṃlāpasaṃvalitalocanamānasābhiḥ /
agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ // VjivC_2.89 //

atra maṇḍanavidhigrahaṇalakṣaṇāyāḥ kriyāyā viparītabhūṣāvinyāsahāsitasakhījanamiti viśeṣaṇena kimapi saukumāryamunmīlitam /
yasmāttathāvidhādaroparacitaṃ prasādhanaṃ yasya vyañjakatvenopāttaṃ mukhyatayā varṇyamānavṛttervallabhānurāgasya so 'pyanena sutarāṃ samuttejitaḥ /
yathā vā

mayyāsaktaścakitahariṇīhārinetratribhāgaḥ // VjivC_2.90 //

asya vaicitryaṃ pūrvamevoditam /
etacca kriyāviśeṣaṇaṃ dvayorapi kriyākārakayorvakratvamullāsayati /
yasmādvicitrakriyākāritvameva kārakavaicitryam /
idamaparaṃ kriyāvaicitryavakratāyāḥ prakārāntaram---upacāramanojñatā /
upacāraḥ sādṛśyādisamanvayaṃ samāśritya dharmāntarādhyāropastena manojñatā vakratvam /
yathā

tarantīvāṅgāni skhaladamalalāvaṇyajaladhau prathimnaḥ prāgalbhyaṃ stanajaghanamunmudrayati ca /
dṛśorlolārambhāḥ sphuṭamapavadante saralatāmaho sāraṅgākṣyāstaruṇimani gāḍhaḥ paricayaḥ // VjivC_2.91 //

atra skhaladamalalāvaṇyajaladhau samullasadvimalasaundaryasaṃbhārasindhau parisphuraparispandatayā plavamānatvena lakṣyamāṇāni pāraprāptimāsādayituṃ vyavasyantīveti cetanapadārthasaṃbhavisādṛśyopacārāttāruṇyataralataruṇīgātrāṇāṃ taraṇamutprekṣitam /
utprekṣāyāścopacāra eva bhūyasā jīvitatvena parisphuratītyutprekṣāvasara eva vicārayiṣyate /
prathimnaḥ prāgalbhyaṃ stanajaghanamunmudrayati ca (iti)-atra stanajaghanaṃ kartṛ prathimnaḥ prāgalbhyaṃ mahattvasya prauḍhimunmudrayatyunmīlayati /
yathā kaściccetanaḥ kimapi rakṣaṇīyaṃ vastu mudrayitvā kamapi samayamavasthāpya samucitopayogāvasare svayamunmudrayatyuddhāṭayati, tadevaṃ tatkāritvasāmyāt stanajaghanasyonmudraṇamuparitam /
tadidamuktaṃ bhavati yad tadeva śaiśavadaśāyāṃ śaktyātmanā vimīlitasvarūpamanavasthitamāsīt, tasya prathimnaḥ prāgalbhyasya prathamataratāruṇyāvatārāvasarasamucitaṃ prathanaprasaraṃ samarpayati /
dṛśorlolārambhāḥ sphuṭamapavadante saralatām (iti)---atra śaiśavapratiṣṭhitāṃ spaṣṭatāṃ prakaṭamevāpasārya dṛśorvilāsollāsāḥ kamapi navayauvanasamucitaṃ vibhramamadhiropayanti /
yathā keciccetanāḥ kutracidviṣaye kamapi vyavahāraṃ samāsāditaprasaramapasārya kimapi svābhiprāyābhimataṃ parispandāntaraṃ pratiṣṭhāpayantīti tatkāritvasādṛśyāllīlāvatīlocanavilāsollāsānāṃ saralatvāpavadanamupacaritam /
tadevaṃvidhenopacāreṇaitāstistro 'pi vakratāprakārāḥ pratipadaṃ saṃbhavantītyavasarāntare vicāryante /
idamaparaṃ kriyāvaicitryavakratāyāḥ prakārāntaram--karmādisaṃvṛtiḥ /
karmaprabhṛtīnāṃ kārakāṇāṃ saṃvṛtiḥ saṃvaraṇam, prastutaucityānusāreṇa sātiśayapratītaye samācchādyābhidhā /
sā ca kriyāvaicitryakāritvāt prakāratvenābhidhīyate /
kāraṇe kāryopacārād yathā---

netrāntare madhuramarpayatīva kiñcit karṇāntike kathayatīva kimapyapūrvam /
antaḥ samullikhati kiñcidivāsitākṣyā rāgālase manasi ramyapadārthalakṣmīḥ // VjivC_2.92 //

atra tadanubhavaikagocaratvādanākhyeyatvena kimapi sātiśayaṃ pratipadaṃ karma saṃpādayantyaḥ kriyāḥ svātmani kamapi vakrabhāvamudbhāvayanti /
upacāramanojñatāpyatra vidyate /
yasmādarpaṇakathanollekhanānyupacāranibandhanānyeva cetanapadārthadharmatvāt /
yathā ca---

nṛttārambhādviratarabhasastiṣṭha tāvanmuhūrtaṃ yāvanmaulau ślathamacalatāṃ bhūṣaṇaṃ te nayāmi /
ityākhyāya praṇayamadhuraṃ kāntayā yojyamāne cūḍācandre jayati sukhinaḥ ko 'pi śarvasya garvaḥ // VjivC_2.93 //

atra "ko 'pi' ityanena sarvanāmapadena tadanubhavaikagocaratvādavyapadeśyatvena sātiśayaḥ śarvasya garva iti kartṛsaṃvṛtiḥ /
jayati sarvotkarṣeṇa vartate iti kriyāvaicitryanibandhanam /


ityayaṃ padapūrvārdhavakrabhāvo vyavasthitaḥ /
diṅmātramevametasya śiṣṭaṃ lakṣye nirūpyate // VjivC_2.94 //

iti saṃgrahaślokaḥ /
tadevaṃ suptiṅantayordvayorapi padapūrvārdhasya prātipadikasya dhātośca yathāyukti vakratāṃ vicāryedānīṃ tayoreva yathāsvamaparārdhasya pratyayalakṣaṇasya vakratāṃ vicārayati /
tatra kriyāvaicitryavakrātāyāḥ samanantarasaṃbhavinaḥ kramasamanvitatvāt kālasya vakratvaṃ paryālocyate, kriyāparicchedakatvāttasya /

_________________________________________________________________


aucityāntaratamyena samayo ramaṇīyatām /
yāti yatra bhavatyeṣā kālavaicitryavakratā // Vjiv_2.26 //

eṣā prakrāntasvarūpā bhavatyasti kālavaicitryavakratā /
kālo vaiyākaraṇādiprasiddho vartamānādirlaṭprabhṛtipratyayavācyo yaḥ padārthānāmudayatirodhānavidhāyī, tasya vaicitryaṃ vicitrabhāvastathāvidhatvenopanibandhastena vakratā vakratvavicchittiḥ /
kīdṛśī---yatra yasyāṃ samayaḥkālākhyo ramaṇīyatāṃ yāti rāmaṇīyakaṃ gacchati /
kena hetunā--aucityāntaratamyena /
prastutatvātprastāvādhikṛtasya vastuno yadaucityamucitabhāvastasyāntaratamyenāntaraṅgatvena, tadatiśayotpādakatvenetyarthaḥ /
yathā

samavisamaṇivvisesā samantao mandamandasaṃcārā /
airā hohinti pahā maṇorahāṇaṃ pi dullaṅghā // VjivC_2.95 //
samaviṣamanirviśeṣāḥ samantato mandamandasañcārāḥ /
acirādbhaviṣyanti panthāno manorathānāmapi durlaṅghyāḥ //
iti chāyā /

atra vallabhāvirahavaidhuryakātarāntaḥ karaṇena bhāvinaḥ samayasya saṃbhāvanānumānamahātmyamutprekṣya uddīpanavibhāvatvavibhavavilasitaṃ tatparispandasaundaryasandarśanāsahiṣṇunā kimapi bhayavisaṃṣṭhulatvamanubhūya śaṅkākulatvena kenacidetadabhidhīyate---yadacirād bhaviṣyanti panthāno manorathānāmapyalaṅaghanīyā iti bhaviṣyatkālābhidhāyī pratyayaḥ kāmapi parārdhavakratāṃ vikāsayati /
yathā vā

yāvatkiñcidapūrvamārdramanasāmāvedayanto navāḥ saubhāgyātiśayasya kāmapi daśāṃ gantuṃ vyavasyantyamī /
bhāvāstāvadananyajasya vidhuraḥ ko 'pyudyamo jṛmbhate paryāpte madhuvibhrame tu kimayaṃ karteti kampāmahe // VjivC_2.96 //

atra vyavasyanti jṛmbhate kartā kampāmahe ceti pratyayāḥ pratyekaṃ pratiniyatakālābhidhāyinaḥ kāmapi padaparārdhavakratāṃ prakhyāpayanti /
tathā ca--prathamatarāvatīrṇamadhusamayasaukumāryasamullasitasundarapadāthrasārthasamunmeṣasamuddīpitasahajavibhavavilasitatvena makaraketormanāṅmātramādhavasāmarthya samullasitātulaśakteḥ sarasahṛdayavidhuratāvidhāyī ko 'pi saṃrambhaḥ samujjṛmbhate /
tasmādanenānumānena punaḥ paraṃ paripoṣamadhirohati /
kusumākaravibhavavibhrame māninīmānadalanadurlalitasamuditasahajasaukumāryasaṃpatsaṃjanitasamucitajigīṣāvasaraḥ kimasau vidhāsyatīti vikalpayantastatkusumaśaranikaranipātakātarāntaḥ karaṇāḥ kimapi kampāmahe cakitacetasaḥ saṃpadyāmaha iti priyatamāvirahavidhuracetasaḥ sarasahṛdayasya kasyacidetadabhidhānam /
evaṃ kālavakratāṃ vicārya kramasamucitāvasarāṃ kārakavakratāṃ vicārayati---

_________________________________________________________________


yatra kārakasāmānyaṃ prādhānyena nibadhyate /
tattvādhyāropaṇānmukhyaguṇabhāvābhidhānataḥ // Vjiv_2.27 //
paripoṣayituṃ kāñcid bhaṅgībhaṇitiramyatām /
kārakāṇāṃ viparyāsaḥ soktā kārakavakratā // Vjiv_2.28 //

soktā kārakavakratā sā kārakavakratvavicchittirabhihitā /
kīdṛśī---yatra yasyāṃ kārakāṇāṃ viparyāsaḥ sādhanānāṃ viparivartanam, gauṇamukhyayoritaretaratvāpattiḥ /
katham---yat kārakasāmānyaṃ mukhyāpekṣayā karaṇādi tat prādhānyena nibadhyate mukhyabhāvena prayujyate /
kayā yuktyā tattvādhyāropaṇāt /
taditi mukhyaparāmarśaḥ, tasya bhāvastattvaṃ tadadhyāropaṇāt mukhyaguṇabhāvābhidhānataḥ /
mukhyasya yo guṇabhāvastadabhidhānādamukhyatvenopanibandhādityarthaḥ /
kimartham---paripoṣayituṃ kāñcid bhaṅgībhaṇitiramyatām /
kāñcidapūrvāṃ vicchityuktiramaṇīyatāmullāsayitum /
tadevamacetanasyāpi cetanasabhavisvātantryasamarpaṇādamukhyasya karaṇādervā kartṛtvādhyāropaṇādyatra kārakaviparyāsaścamatkārakārī saṃpadyate /
yathā

yāñcāṃ dainyaparigrahapraṇayinīṃ nekṣvākavaḥ śikṣitāḥ sevāsaṃvalitaḥ kadā raghukule maulau nibaddho 'ñjaliḥ /
sarvaṃ tadvihitaṃ tathāpyudadhinā naivoparodhaḥ kṛtaḥ pāṇiḥ saṃprati me haṭhāt kimaparaṃ spraṣṭuṃ dhanurdhāvati // VjivC_2.97 //

atra pāṇinā dhanurgrahītumicchāmīti vaktavye pāṇeḥ karaṇabhūtasya kartṛtvādhyāropaḥ kāmapi kārakavakratāṃ pratipadyate /
yathā vā

stanadvandvam ityādau // VjivC_2.98 //

yathā vā

niṣparyāyaniveśapeśalarasairanyonyanirbhartsibhir hastāgrairyugapannapatya daśabhirvāmairdhṛtaṃ kārmukam /
savyānāṃ punaraprathīyasi vidhāvasmin guṇāropaṇe matsevāviduṣāmahaṃprathamikā kāpyambare vartate // VjivC_2.99 //

atra pūrvaṃvadeva kartṛtvādhyāropanibandhanaṃ kārakavakratvam /
yathā vā

baddhasparddha iti // VjivC_2.100 //

evaṃ kārakavakratāṃ vicārya kramasamanvitāṃ saṃkhyāvakratāṃ vicārayati, tatparicchedakatvāt saṃkhyāyāḥ---

_________________________________________________________________


kurvanti kāvyavaicitryavivakṣāparatantritāḥ /
yatra saṃkhyāviparyāsaṃ tāṃ saṃkhyāvakratāṃ viduḥ // Vjiv_2.29 //

yatra yasyāṃ kavayaḥ kāvyavaicitryavivakṣāparatantritāḥ svakarmavicitrabhāvābhidhitsāparavaśāḥ saṃkhyāviparyāsaṃ vacanaviparivartanaṃ kurvanti vidadhate tāṃ saṃkhyāvakratāṃ viduḥ tadvacanavakratvaṃ jānanti tadvidaḥ /
tadayamatrārthaḥ---yadekavacane dvivacane prayoktavye vaicitryārthaṃ vacanāntaraṃ yatra prayujyate, bhinnavacanayorvā yatra sāmānādhikaraṇyaṃ vidhīyate /
yathā

kapole patrālī karatalanirodhena mṛditā nipīto niśvāsairayamamṛtahṛdyo 'dhararasaḥ /
muhuḥ kaṇṭhe lagnastaralayati bāṣpaḥ stanataṭīṃ priyo manyurjātastava niranurodhe na tu vayam // VjivC_2.101 //

atra "na tvaham' iti vaktavye, "na tu vayam' ityanantaraṅgatvapratipādanārthaṃ tāṭasthyapratītaye bahuvacanaṃ prayuktam /
yathā vā

vayaṃ tattvānveṣānmadhukara hatāstvaṃ khalu kṛtī // VjivC_2.102 //

atrāpi pūrvavadeva tāṭasthyapratītiḥ /
yathā vā

phullendīvarakānanāni nayane pāṇī sarojākarāḥ // VjivC_2.103 //

atra dvivacanabahuvacanayoḥ sāmānādhikaraṇyalakṣaṇaḥ saṃkhyāviparyāsaḥ sahṛdayahṛdayahāritāmāvahati /
yathā vā

śāstrāṇi cakṣurnavam iti // VjivC_2.104 //

atra pūrvavadevaikavacanabahuvacanayoḥ sāmānādhikaraṇyaṃ vaicitryavidhāyi /
evaṃ saṃkhyāvakratāṃ vicārya tadviṣayatvāt puruṣāṇāṃ kramasamarpitāvasarāṃ puruṣavakratāṃ vicārayati---

_________________________________________________________________


pratyaktā parabhāvaśca viparyāsena yojyate /
yatra vicchittaye saiṣā jñeyā puruṣavakratā // Vjiv_2.30 //

yatra yasyāṃ pratyaktā nijātmabhāvaḥ parabhāvaśca anyatvamubhyamapyetadviparyāsena yojyate viparivartanena nibadhyate /
kimartham---vicchittaye vaicitryāya /
saiṣā varṇitasvarūpā jñeyā jñātavyā puruṣavakratā puruṣavakratvavicchittiḥ /
tadayamatrārthaḥ---yadanyasminnuttame madhyame vā puruṣe prayoktavye vaicitryāyānyaḥ kadācit prathamaḥ prayujyate /
tasmācca puruṣaikayogakṣematvādasmādādeḥ prātipadikamātrasya ca viparyāsaḥ paryavasyati /
yathā

kauśāmbīṃ paribhūya naḥ kṛpaṇakairvidveṣibhiḥ svīkṛtāṃ jānāmyeva tathā pramādaparatāṃ patyurnayadveṣiṇaḥ /
strīṇāṃ ca priyaviprayogavidhuraṃ cetaḥ sadaivātra me vaktuṃ notsahate manaḥ paramato jānātu devī svayam // VjivC_2.105 //

atra "jānātu devī svayam' iti yuṣmadi madhyamapuruṣe prayoktavye prātipadikamātraprayogeṇa vaktustadaśakyānuṣṭhānatāṃ manyamānasyaudāsīnyapratītiḥ /
tasyāśca prabhutvāt svātantryeṇa hitāhitavicārapūrvakaṃ svayameva kartavyārthapratipattiḥ kamapi vākyavakrabhāvamāvahati /
yasmādetadevāsya vākyasya jīvitatvena parisphurati /
evaṃ puruṣavakratāṃ vicārya puruṣāśrayatvādātmanepadaparasmaipadayorucitāvasarāṃ vakratāṃ vicārayati /
dhātūnāṃ lakṣaṇānusāreṇa niyatapadāśrayaḥ prayogaḥ pūrvācāryāṇām "upagraha'-śabdābhidheyatayā prasiddhaḥ /
tasmāttadabhidhānenaiva vyavaharati---

_________________________________________________________________


padayorubhayorekamaucityād viniyujyate /
śobhāyai yatra jalpanti tāmupagrahavakratām // Vjiv_2.31 //

tāmuktasvarūpāmupagrahavakratāmupagrahavakratvavicchittiṃ jalpanti kavayaḥ kathayanti /
kīdṛśī---yatra yasyāṃ padayorubhayormadhyādevakamātmanepadaṃ parasmaipadaṃ vā viniyujyate vinibadhyate niyamena /
kasmātkāraṇāt---aucityāt /
varṇyamānasya vastuno yadaucityamucitabhāvastasmāt, taṃ samāśrityetyarthaḥ /
kimartham---śobhāyai vicchittaye /
yathā

tasyāpareṣvapi mṛgeṣu śarānmumukṣoḥ karṇāntametya bibhide nibiḍo 'pi muṣṭiḥ /
trāsātimātracaṭulaiḥ smarayatsu netraiḥ prauḍhapriyānayanavibhramaceṣṭitāni // VjivC_2.106 //

atra rājñaḥ sulalitavilāsavatīlocanavilāseṣu smaraṇagocaramavataratsu tatparāyattacittavṛtterāṅgikaprayatnaparispandavinivartamāno muṣṭirbibhide bhidyate sma /
svayameveti karmakartṛnibandhanamātmane padamatīva camatkārakāriṇīṃ kāmapi vākyavakratāmāvahati /
evamupagrahavakratāṃ vicārya tadanusaṃbhavinīṃ pratyayāntaravakratāṃ vicārayati---

_________________________________________________________________


vihitaḥ pratyayādanyaḥ pratyayaḥ kamanīyatām /
yatra kāmapi puṣṇāti sānyā pratyayavakratā // Vjiv_2.32 //

sānyā pratyayavakratā sā samāmnātarūpādanyāparā kācit pratyayavakratvavicchittiḥ /
astīti saṃbandhaḥ /
yatra yasyāṃ pratyayaḥ kāmapyapūrvāṃ kamanīyatāṃ ramyatāṃ puṣṇāti puṣyati /
kīdṛśaḥ---pratyayāt tiṅādervihitaḥ padatvena vinirmito 'nyaḥ kaściditi /
yathā

līnaṃ vastuni yena sūkṣmasubhagaṃ tattvaṃ girā kṛṣyate nirmātuṃ prabhavenmanoharamidaṃ vācaiva yo vā bahiḥ /
vande dvāvapi tāvahaṃ kavivarau vandetarāṃ taṃ punar- yo vijñātapariśramo 'yamanayorbhārāvatārakṣamaḥ // VjivC_2.107 //

"vandetarām' ityatra kāpi pratyayavakratā kaveścetasi parisphurati /
tataeva "punaḥ'-śabdaḥ pūrvasmādviśeṣābhidhāyitvena prayuktaḥ /
evaṃ nāmākhyātasvarūpayoḥ padayoḥ pratyekaṃ prakṛtyādyavayavavibhāgadvāreṇa yathāsaṃbhavaṃ vakrabhāvaṃ vicāryedānīmupasarganipātayoravyutpannatvādasaṃbhavadvibhaktikatvācca nirastāvayavatve satyavibhaktayoḥ sākalyena vakratāṃ vicārayati---

_________________________________________________________________


rasādidyotanaṃ yasyāmupasarganipātayoḥ /
vākyaikajīvitatvena sāparā padavakratā // Vjiv_2.33 //

sāparā padavakratā---sā samarpitasvarūpāparā pūrvoktavyatiriktā padavakatvavicchittiḥ /
astīti saṃbandhaḥ /
kīdṛśī---yasyāṃ vakratāyāmupasarganipātayorvaiyākaraṇaprasiddhābhidhānayoḥ rasādidyotanaṃ śṛṅgāraprabhṛtiprakāśanam /
katham---vākyaikajīvitatvena /
vākyasya ślokāderekajīvitaṃ vākyaikajīvitaṃ tasya bhāvastattvaṃ tena /
tadidamuktaṃ bhavati---yadvākyasyaikasphuritabhāvena parisphurati yo rasādistatprakāśanenetyarthaḥ /
yathā

vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava // VjivC_2.108 //

atra raghupatestatkālajvalitoddīpanavibhāvasaṃpatsamullāsitaḥ saṃbhramo niścitajanitajānakīvipattisaṃbhāvanastatparitrāṇakaraṇotsāhakāraṇatāṃ pratipadyamānastedekāgratollikhitasākṣātkārastadākāratayā vismṛtaviprakarṣaḥ pratyagrarasaparispandasundaro nipātaparaṃparāpratipādyamānavṛttirvākyaikajīvitatvena pratibhāsamānaḥ kāmapi vākyavakratāṃ samunmīlayati /
tu-śabdasya ca vakrabhāvaḥ pūrvameva vyākhyātaḥ /
yathā vā

ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
navavāridharodayādahobhir- bhavitavyaṃ ca nirātapatvaramyaiḥ // VjivC_2.109 //

atra dvayoḥ parasparaṃ suduḥsahatvoddīpanasāmarthyasametayoḥ priyāvirahavarṣākālayostulyakālatvapratipādanaparaṃ "ca'-śabdadvitayaṃ samasamayasamullasitavahnidāhadakṣadakṣiṇavātavyajanasamānatāṃ samarthayat kāmapi vākyavakratāṃ samuddīpayati /
"su' -"duḥ'-śabdābhyāṃ ca priyāvirahasyāśakyapratīkāratā pratīyate /
yathā ca

muhuraṅgulisaṃvṛtādharoṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu // VjivC_2.110 //

atra nāyakasya prathamābhilāṣavivaśavṛtteranubhavasmṛtisamullikhitatatkālasamucitatadvadanendusaundaryasya pūrvamaparicumbana skhalitasamuddīpitapaścāttāpadaśāveśa dyotanaparaḥ "tu'-śabdaḥ kāmapi vākyavakratāmuttejayati /
etaduttaratra pratyayavakratvamevaṃvidhapratyayāntaravakrabhāvāntarbhūtatvāt pṛthaktvena noktamiti svayamevotprekṣaṇīyam /
yathā

yena śyāmaṃ vapuratitarāṃ kāntimāpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣaṇoḥ // VjivC_2.111 //

atra "atitarām' ityatīva camatkārakāri /
evamanyeṣāmapi sajātīyalakṣaṇadvāreṇa lakṣaṇaniṣpattiḥ svayamanusartavyā /
tadevamiyamanekākārā vakratvavicchittiścaturvidhapadaviṣayā vāvayaikadeśajīvitatvenāpi parisphurantī sakalavākyavaicitryanibandhanatāmupayāti /


vakratāyāḥ prakārāṇāmeko 'pi kavikarmaṇaḥ /
tadvidāhlādakāritvahetutāṃ pratipadyate // VjivC_2.112 //

ityantaraślokaḥ /
yadyevamekasyāpi vakratāprakārasya yadevaṃvidho mahimā, tadete bahavaḥ saṃpatitāḥ santaḥ kiṃ saṃpādayantītyāha---

_________________________________________________________________


parasparasya śobhāyai bahavaḥ patitāḥ kvacit /
prakārā janayantyetāṃ citracchāyāmanoharām // Vjiv_2.34 //

kvacidekasmin padamātre vākye vā vakratāprakārā vakratvaprabhedā bahavaḥ prabhūtāḥ patitāḥ kavipratibhāmāhātmyasamullasitāḥ /
kimartham---parasparasya śobhāyai, anyonyasya vicchittaye /
etāmeva citracchāyāmanoharāmanekākārakāntiramaṇīyāṃ vakratāṃ janayantyutpādayanti /
yathā

tarantīva iti // VjivC_2.113 //

atra kriyāpadānāṃ trayāṇāmapi pratyekaṃ triprakāraṃ vaicitryaṃ parisphurati---kriyāvaicitryaṃ kārakavaicitryaṃ kālavaicitryaṃ ca /
prathimastana-jaghana-taruṇimnāṃ trayāṇāmapi vṛttivaicitryam /
lāvaṇyajaladhi-pragalbhya-saralatā-paricaya-śabdānāmupacāravaicitryam /
tadevamete bahavo vakratāprakārā ekasmin pade vākye vā saṃpatitāścitracchāyāmanoharāmetāmeva cetanacamatkārakāriṇīṃ vākyavakratāmāvahanti /
evaṃ nāmākhyāto pasarganipātalakṣaṇasya caturvidhasyāpi padasya yathāsaṃbhavaṃ vakratāprakārān vicāryedānīṃ prakaraṇamupasaṃhṛtyānyadavatārayati---

_________________________________________________________________


vāgvallyāḥ padapallavāspadatayā yā vakratodbhāsinī vicchittiḥ sarasatvasaṃpaducitā kāpyujjvalā jṛmbhate /
tāmālocya vidagdhaṣaṭpadagaṇairvākyaprasūnāśrayaṃ sphārāmodamanoharaṃ madhu navotkaṇṭhākulaṃ pīyatām // Vjiv_2.35 //

vāgeva vallī vāṇīlatā tasyāḥ kāpyalaukikī vicchittirjṛsbhate śobhā samallasati /
katham---padapallavāspadatayā /
padānyeva pallavāni suptiṅantānyeva patrāṇi tadāspadatayā tadāśrayatvena /
kīdṛśī vicchittiḥ---sarasatvasaṃpaducitā, rasavattvātiśayopapannā /
kiṃviśiṣṭā ca---vakratayā vakrabhāvenodbhāsate bhrājate yā sā tathoktā /
kīdṛśī---ujjvalā, chāyātiśayaramaṇīyā /
tāmevaṃvidhāmālocya vicārya vidagdhaṣaṭpadagaṇairvibudhaṣaṭcaraṇacakrairmadhu pīyatāṃ makaranda āsvādyatām /
kīdṛśam---vākyaprasūnāśrayam /
vākyānyeva padasamudāyarūpāṇi prasūnāni puṣpāṇyāśrayaḥ sthānaṃ yasya tattathoktam /
anyacca kīdṛśam---sphārāmodamanoharam /
sphāraḥ sphīto yo 'sāvāmodastaddharmaviśeṣastena manoharaṃ hṛdayahāri /
kathamāsvādyatām--navotkaṇṭhākulaṃ nūtanotkalikāvyagram /
madhukarasamūhāḥ khalu vallyāḥ prathamollasitapallavollekhamālocya pratitacetasaḥsamanantarodbhinnavastu sukumārakusumamakarandapānamahotsavamanubhavanti /
tadvadeva sahṛdayāḥ padāspadaṃ kāmapi vakratāvicchittimālocya navotkalikākalitacetaso vākyāśrayaṃ kimapi vakratājīvitasarvasvaṃ vicārayantviti tātparyārthaḥ /
atraikatra sarasatvaṃ svasamayasaṃbhavi rasārdratvam, anyatra śṛṅgārādivyañjakatvam /
vakrataikatra bālendusundarasaṃsthānayuktatvam, itaratra rūḍhyādivaicitryam /
vicchittirekatra suvibhaktapatratvam, anyatra kavikauśalakamanīyatā /
ujjvalatvamekatra parṇacchāyātiśaya yuktatvam aparatra saṃniveśasaundaryasamudayaḥ /
āmodaḥ puṣpeṣusaurabham, vākyeṣu tadvidāhlādakāritā /
madhu kusumeṣu makarandaḥ, vākyeṣu sakalakāvyakāraṇakalāpa saṃpatsamudaya iti /
iti śrīrājānakakuntakaviracite vakroktijīvite kāvyālaṅkāre dvitīya unmeṣaḥ /




====================================================================



vakroktijīvitam tṛtīyonmeṣaḥ evaṃ pūrvasmin prakaraṇe vākyāvayavānāṃ padānāṃ yathāsaṃbhava vakrabhāvaṃ vicārayan vācakavakratāvicchittiprakāraṇāṃ dikpradarśanaṃ vihitavān /
idānīṃ vākyavakratāvaicitryamāsūtrayirtu vācyasya varṇanīyatayā prastāvādhikṛtasya vastuno vakrātāsvarūpaṃ nirūpayati, padārthāvabodhapūrvakatvād vākyārthāvasiteḥ---

_________________________________________________________________


udārasvaparispandasundaratvena varṇanam /
vastuno vakraśabdaikagocaratvena vakratā // Vjiv_3.1 //

vastuno varṇanīyatayā prastāvitasya padārthasya, yadevaṃvidhatvena varṇanaṃ sā tasya vakratā vakratvavicchittiḥ /
kiṃvidhatvenetyāha---udārasvaparispandasundaratvena /
udāraḥ sotkarṣaḥ sarvātiśāyī yaḥ svaparispandaḥ svabhāvamahimā tasya sundaratvaṃ saukumāryātiśayastena, atyantaramaṇīyasvābhāvikadharmayuktatvena /
varṇanaṃ pratipādanam /
katham---vakraśabdaikagocaratvena /
vakro yo 'sau nānāvidhavakratāviśiṣṭaḥ śabdaḥ kaścideva vācakaviśeṣo vivakṣitārthasamarpaṇa samarthastasyaivaikasya kevalasya gocaratvena pratipādyatayā viṣayatvena /
vācyatveneti noktam, vyaṅgyatvenāpi pratipādanasaṃbhavāt /
tadidamuktaṃ bhavati---yadevaṃvidhe bhāvasvabhāvasausumāryavarṇanaprastāve bhūyasāṃ na vācyālaṅkārāṇāmupamādīnāmupayogayogyatā saṃbhavati, svabhāvasaukumāryātiśayamlānatāprasaṅgāt /
nanu ca saiṣā sahṛdayāhlādakāriṇī svabhāvoktiralaṅkāratayā samāmnāt, tasmāt kiṃ taddaṣaṇadurvyasanaprayāsena ? yatasteṣāṃ sāmānyavastudharmamātramalaṅkāryam, sātiśayasvabhāvasaundaryaparipoṣaṇamalaṅkāraḥ pratibhāsate /
tena svabhāvokteralaṅkāratvameva yuktiyuktamiti ye manyante tān prati samādhīyate---tadetannāticaturastram /
yasmādagatikagatinyāyena kāvyakaraṇaṃ na yathākathañcidanuṣṭheyatāmarhati, tadvidāhlādakārikāvyalakṣaṇaprastāvāt /
kiñca---anutkṛṣṭadharmayuktasya varṇanīyasyālaṅkaraṇamapyasamucitabhittibhāgollikhitālekhyavanna śobhātiśayakāritāmāvahati /
yasmādatyantaramaṇīyasvābhāvikadharmayuktaṃvarṇanīyavastu parigrahaṇīyam /
tathāvidhasya tasya yathāyogamaucityānusāreṇa rūpakādyalaṅkārayojanayā bhavitavyam /
etāvāṃstu viśeṣo yat svābhāvikasaukumāryaprādhānyena vivakṣitasya na bhūyasā rūpakādyalaṅkāraupakārāya kalpate, vastusvabhāvasaukumāryasya rasādiparipoṣaṇasya vā samācchādanaprasaṅgāt /
tathā caitasmin viṣaye sarvākāramalaṅkāryaṃ vilāsavatīva snānasamaya-virahavrataparigraha-suratāvasānādau nātyantamalaṅkaraṇasahatāṃ pratipadyate, svābhāvikasaukumāryasyaiva rasikahṛdayāhlādakāritvāt /
yathā

tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ // VjivC_3.1 //

atra tathāvidhasvabhāvikasaukumāryamanoharaḥ śobhātiśayaḥ kaveḥ pratipādayitumabhipretaḥ /
asyā alaṅkaraṇakalāpakalanaṃ sahajacchāyātirodhānaśaṅkāspadatvena saṃbhāvitam /
yasmāt svābhāvikasaukumāryaprādhānyena varṇyamānasyodārasvaparispandamahimnaḥ sahajacchāyātirodhānavidhāyi pratītyantarāpekṣamalaṅkaraṇakalpanaṃ nopakāritāṃ pratipadyate /
viśeṣatastu---rasaparipoṣapeśalāyāḥ pratītervibhāvānubhāvavyabhicāryaucityavyatirekeṇa prakārāntareṇa pratipattiḥ prastutaśobhāparihārakāritāmāvahati /
tathā ca prathamatarataruṇītāruṇyāvatāraprabhṛtayaḥ padārthāḥ sukumāravasantādisamayasamunmeṣaparipoṣaparisamāptiprabhṛtayaśca svapratipādakavākyavakratāvyatirekeṇa bhūyasā na kasyacidalaṅkaraṇāntarasya kavibhiralaṅkaraṇīyatāmupanīyamānāḥ paridṛśyante /
yathā

smitaṃ kiñcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ parispando vācāmabhinavavilāsoktisarasaḥ /
gatānāmārambhaḥ kisalayitalīlāparimalaḥ spṛśantyāstāruṇyaṃ kimiva hi na ramyaṃ mṛgadṛśaḥ // VjivC_3.2 //

yathā vā

avyutpannamanobhavā madhurimasparśollasanmānasā bhinnāntaḥ karaṇaṃ dṛśau mukulayantyāghrātabhūtodbhramāḥ /
rāgecchāṃ na samāpayanti manasaḥ khedaṃ vinaivālasā vṛttāntaṃ na vidanti yānti ca vaśaṃ kanyā manojanmanaḥ // VjivC_3.3 //

yathā ca

dormūlāvadhi iti // VjivC_3.4 //

yathā vā

garbhagranthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā vāñchāmātraparigrahaḥ pikavadhūkaṇṭhodare pañcamaḥ /
kiṃ ca trīṇi jaganti jiṣṇu divasairdvitrairmanojanmano devasyāpi cirojjhitaṃ yadi bhavedabhyāsavaśyaṃ dhanuḥ // VjivC_3.5 //

yathā vā

haṃsānāṃ ninadeṣu iti // VjivC_3.6 //

yathā ca

sajjehi surahimāso ṇa dāva appei juaijaṇalakkhasahe /
ahiṇaasahaāramuhe ṇavapallavapattale aṇaṅgassa sare // VjivC_3.7 //
sajjayati surabhimāso na tāvadarpayati yuvatijanalakṣyasahān /
abhīnavasahakāramukhān navapallavapatralānanaṅgasya śarān //
iti chāyā //

evaṃvidhaviṣaye svābhāvikasaukumāryaprādhānyena varṇyamānasya vastunastadācchādanabhayādeva na bhūyasā tatkavibhiralaṅkaraṇamupanibadhyate /
yadi vā kadācidupanibadhyate tattadeva svābhāvikaṃ saukumāryaṃ sutarāṃ samunmīlayitum, na punaralaṅkāravaicitryopapattaye /
yathā

dhautāñjane ca nayane sphaṭikācchakāntir- gaṇḍasthalī vigatakṛtrimarāgamoṣṭham /
aṅgāni dantiśiśudantavinirmalāni kiṃ yanna sundaramabhuttaruṇījanasya // VjivC_3.8 //

atra "dantiśiśudantavinirmalāni" ityupamayā svābhāvikameva saundaryamunmīlitam /
yathā vā

akaṭhoravāraṇavadhūdantāṅkuraspardhinaḥiti // VjivC_3.9 //

etadevātīva yuktayuktam /
yasmānmahākavīnāṃ prastutaucityānurodhena kadācit svābhāvikameva saundaryamaikarājyena vijṛmbhayitumabhipretaṃ bhavati, kadācid vividhāracanāvaicitryuktamiti /
atra pūrvasmin pakṣe, rūpakāderalaṅkāraṇakalāpasya nātyādṛtatvam /
aparasmin punaḥ sa evasutarāṃ samujjṛmbhate /
tasmādanena nyāyena sarvātiśāyinaḥ svābhāvikasaundaryalakṣaṇasya padārthaparispandasyālaṅkāryatvameva yuktiyuktatāmālambate, na punaralaṅkāraṇatvam /
sātiśayatvaśūnyadharmayuktasya vastuno vibhūṣitasyāpi piśācāderiva tadvidāhlādakāritvavirahādanupādeyatvamevetyalamatiprasaṅgena /
yadi vā prastutaucityamāhātmyānmukyatayā bhāvasvabhāvaḥ sātiśayatvena varṇyamānaḥ svamahimnā bhūṣaṇāntarāsahiṣṇuḥ svayameva śobhātiśayaśālitvādalaṅkāryo 'pyalaṅkaraṇamityabhidhīyate tadayamāsmākīnaeva pakṣaḥ /
tadatiriktavṛtteralaṅkārāntarasya tiraskāratātparyeṇābhidhānānnātra vayaṃ vivadāmahe /
evameṣaiva varṇyamānasya vastuno vakratetyutānyā kācidastītyāha--

_________________________________________________________________


aparā sahajāhāryakavikauśalaśālinī /
nirmitirnūtanollekhalokātikrāntagocarā // Vjiv_3.2 //

aparā dvitīyā varṇyamānavṛtteḥ padārthasya nirmitiḥ sṛṣṭiḥ /
vakrateti saṃbandhaḥ /
kīdṛśī---sahajāhāryakavikauśalaśālinī /
sahajaṃ svābhāvikamāhāryaṃ śikṣābhāyāsasamullāsitaṃ ca śaktivyutpattiparipākaprauḍhaṃ yat kavikauśalaṃ nirmātṛnaipuṇaṃ tena śālate ślāghyate yā sā tathoktā /
anyacca kīdṛśī---nūtanollekhalokātikrāntagocarā /
nūtanastatprathamo yo 'sāvullikhyata ityullekhastatkālamullikhyamānātiśayaḥ, tena lokātikrāntaḥ prasiddhavyāpārātītaḥ ko 'pi sarvātiśāyī gocaro viṣayo yasyāḥ sā tathokteti vigrahaḥ /
nirmitistena rūpeṇa vihitirityarthaḥ /
tadidamatra tātparyam--- yanna varṇyamānasvarūpāḥ padārthāḥ kavibhirabhūtāḥ santaḥ kriyante, kevalaṃ sattāmātreṇaiva parisphuratāṃ teṣāṃ tathāvidhaḥ ko 'pyatiśayaḥ purādhīyate, yena kāmapi sahṛdayahṛdayahāriṇīṃ ramaṇīyatāmadhiropyante /
tadidamuktam

līnaṃ vastuni // VjivC_3.10 //

ityādi /
tadevaṃ sattāmātreṇaiva parisphurataḥ padārthasya ko 'pyalaukikaḥ śobhātiśayavidhāyī vicchittiviśeṣo 'bhidhīyate, yena nūtanacchāyāmano hāriṇā vāstavasthititirodhānapravaṇena nijāvabhāsodbhāsitasvarūpeṇa tatkālollikhita iva varṇanīyapadārthaparispandamahimā pratibhāsate, yena vidhātṛvyapadeśapātratāṃ pratipadyante kavayaḥ /
tadidamuktam

apāre kāvyasaṃsāre kavireva prajāpatiḥ /
yathāsmai rocate viśvaṃ tathedaṃ parivartate // VjivC_3.11 //

saiṣā sahajāryabhedabhinnā varṇanīyasya vastuno dviprakārā vakratā /
tadevamāhāryā yeyaṃ sā prastutavicchittividhāpyalaṅkāravyatirekeṇa nānyā kācidupapadyate /
tasmād bahuvidhatatprakāraprabhedadvāreṇātyantavitatavyavahārāḥ paridṛśyante /
yathā

asyāḥ sargavidhau prajapatirabhūccandro nu kāntadyutiḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ // VjivC_3.12 //

atra kāntāyāḥ kimapi kāntimattvamasamavilāsasaṃpadāṃ padaṃ ca rasavattvamasāmānyasauṣṭhavaṃ ca saukumāryaṃ pratipādayituṃ pratyekaṃ tatparispandaprādhānyasamucitasaṃbhāvanānumānamāhātmyāt pṛthak pṛthagapūrvameva nirmāṇamutprekṣitam /
tathā ca kāraṇatritayasyāpyetasya sarveṣāṃ viśeṣaṇānāṃ svayam iti saṃbadhyamānametadeva sutarāṃ samuddīpayati /
yaḥ kila svayameva kāntadyutistasya saujanyasamucitādarocakitvāt kāntikatkāryakaraṇakauśalamevopapannam /
yaśca svayameva śṛṅgāraikarasastasya rasikatvāde rasavadvastuvidhānavaidagdhyamaucityaṃ bhajate /
yaśca svayameva puṣpākarastasyābhijātyādeva tathāvidhaḥ sukumāra eva sargaḥ samucitaḥ /
tathā cottarārdhe vyatirekamukhena trayasyāpyetasya kāntimattvāderviśeṣaṇairanyathānupapattirupapāditā /
yasmād vedābhyāsajaḍatvāt kāntimadvastuvidhānānabhijñatvam, viṣayavyāvṛttakautukatvād rasavatpadārthe vihitavaimukhyam, purāṇatvāt saukumāryasarasabhāvaviracanavairasyaṃ prajāpateḥ pratīyate /
tadevamutprekṣālakṣaṇo 'yamalaṅkāraḥ kavinā varṇanīyasya vastunaḥ kamapyalaukikollekhavilakṣaṇamatiśayamādhātuma nibaddhaḥ /
sa ca svabhāvasaundaryamahimnā svayameva tatsahāyasaṃpadā mahārghamahanīyatāmīhamānaḥ sandehasaṃsargamaṅgīkarotīti tenopabṛṃhitaḥ /
tasmāllokottaranirmātṛnirmitatvaṃ nāma nūtanaḥ ko 'pyatiśayaḥ padārthasya varṇayamānavṛtternāyikāsvarūpasaundaryalakṣaṇasyātra nirmitaḥ kavinā, yena tadeva tatprathamamutpāditamiva pratibhāti /
yatrāpyutpādyaṃ vastu prabandhārthavadapūrvatayā vākyārthastatkālamullikhyate kavibhiḥ, tasmin svasattāsamanvayena svayameva parisphuratāṃ padārthānāṃ tathāvidhaparasparānvayalakṣaṇasaṃbandhopanibandhanaṃ nāma navīnamatiśayamātrameva nirmitiviṣayatāṃ nīyate, na punaḥ svarūpam /
yathā

kastvaṃ bho divi māliko 'hamiha kiṃ puṣpārthamabhyāgataḥ kiṃ tenāstu mahān krayo yadi mahaccitraṃ tadākarṇyatām /
saṃgrāmeṣvalabhābhidhānanṛpatau divyāṅganābhaiḥ strajaḥ projjhantībhiravidyamānakusumaṃ yasmātkṛtaṃ nandanam // VjivC_3.13 //

tadevaṃvidhe viṣaye varṇanīyavastuviśiṣṭātiśayavidhāyī vibhūṣaṇavinyāso vidheyatāṃ pratipadyate /
tathā ca---prakṛtamidamudāharaṇamalaṅkaraṇakalpanaṃ vinā samyaṅ na kathañcidapi vākyārthasaṅgati bhajate /
yasmāt pratyakṣādipramāṇopapattiniścayābhāvāt svābhāvikaṃ vastu dharmitayā vyavasthāpanaṃna sahate, tasmādvidagdhakavipratibhollikhitālaṅkaraṇagocaratvenaiva sahṛdayahṛdayāhlādamādadhāti /
tathā ca, duḥsahasamarasamayasamucitaśauryātiśayaślāghayā prastutanaranāthaviṣaye vallabhalābharabhasollasitasurasundarīsamūhasamarpyamāṇamandārādikusumadāmasahastrasaṃbhāvanānumānanandanodyānapādapaprasūnasamṛddhipradhvaṃsabhāvasiddhiḥ sutprekṣitā /
yasmādutprekṣāviṣayaṃ vastu kavayastadiveti tadeveti vā dvividhamupanabadhnantītyeta (tta)llakṣaṇāvasara eva vicārayiṣyāmaḥ /
tadevamiyamutprekṣā pūrvārdhavihitāprastutapraśaṃsopanibandhabandhurā prakṛtapārthivapratāpātiśayaparipoṣapravaṇatayā sutarāṃ samudbhāsamānā tadvidāvarjanaṃ janayatīti sātiśayatvam /


utprekṣātiśayānvitā // VjivC_3.14 //

ityetasyāḥ, svalakṣaṇānupraveśa ityatiśayokteśca

kālaṅkāro 'nayā vinā // VjivC_3.15 //

iti sakalālaṅkaraṇānugrāhakatvam /
tasmāt pṛthagatiśayoktireveyaṃ mukhyatayetyucyamāne 'pi na kiñcidatiricyate /
kavipratibhotprekṣitatvena cātyantamasaṃbhāvyamapyupanibadhyamānamanayaiva yuktyā samañjasatāṃ gāhate, na tapunaḥ svatantryeṇa /
yadvā kāraṇato lokātikrāntagocaratvena vacasaḥ saiveyamityastu, tathāpi prastutātiśayavidhānavyatirekeṇa na kiñcidapūrvamatrāsti /
tadevamabhidhānasya pūrvamabhidheyasya ceha vakratāmabhidhāyedānīṃ vākyasya vakratvamabhidhātumupakramate---

_________________________________________________________________


mārgasthavakraśabdārthaguṇālaṅkārasaṃpadaḥ /
anyadvākyasya vakratvaṃ tathābhihitijīvitam // Vjiv_3.3 //
manojñaphalakollekhavarṇacchāyāśriyaḥ pṛthak /
citrasyeva manohāri kartuḥ kimapi kauśalam // Vjiv_3.4 //

anyadvākyasya vakratvam---vākyasya parasparānvitavṛtteḥ padasamudāyasyānyadapūrvaṃ vyatiriktameva vakratvaṃ vakrabhāvaḥ /
bhavatīti saṃbandhaḥ, kriyāntarābhāvāt /
kutaḥ---mārgasthavakraśabdārthaguṇālaṅkārasaṃpadaḥ /
mārgāḥ sukumārādayastatrasthāḥ kecideva vakrāḥ prasiddhavyavahāravyatirekiṇo ye śabdārthaguṇālaṅkārāsteṣāṃ saṃpat kāpyupaśobhā tasyāḥ pṛthagbhūtaṃ kimapi vakratvāntarameva /
kīdṛśam---tathābhihitajīvitam /
tathā tena prakāreṇa kenāpyavyapadeśyena yābihitiḥ kāpyapūrvaivābhidhā saiva jīvitaṃ sarvasvaṃ yasya tattathoktam /
kisvarūpamityāha---kartuḥ kimapi kauśalam /
karturvidhātuḥ kimapyalaukikaṃ yatkauśalaṃ naipuṇaṃ tadeva vākyasya vakratvamityarthaḥ /
kathañcid citrasyeva, ālekhyasya yathā, manohāri hṛdayarañjakaṃ prakṛtopakaraṇavyatireki kartureva kauśalaṃ kimapi pṛthagbhūtaṃ vyatiriktam /
kuta ityāha---manojñaphalakollekhavarṇacchāyāśriyaḥ /
manojñāḥ kāścideva hṛdayahāriṇyo yāḥ phalakollekhavarṇacchāyāstāsāṃ śrīrupasobhā tasyāḥ /
pṛthagrūpaṃ kimapi tattvāntaramevetyarthaḥ /
phalakamālekhyādhārabhūtā bhittiḥ, ullekhaścitrasūtrapramāṇopapannaṃ rekhāvinyasanamātram, varṇā rañjakadravyaviśeṣāḥ, chāyā kāntiḥ /
tadidamatra tātparyam---yathā citrasya kimapi phalakādyupakaraṇakalāpavyatireki sakalaprakṛtapadārthajīvitāyamānaṃ citrakarakauśalaṃ pṛthakatvena mukhyatayodbhāsate, tathaiva vākyasya mārgādiprakṛtapadārthasārthavyatireki kavikauśalalakṣaṇaṃ kimapi sahṛdayahṛdayasaṃvedyaṃ sakalaprastutapadārthasphuritabhūtaṃ vakratvamujjṛmbate /
tathā ca, bhāvasvabhāvasaukumāryavarṇane śṛṅgārādirasasvarūpasamunmīlane vā vividhavibhūṣaṇavinyāsavicchittiviracane ca yaḥ paraḥ paripoṣātiśayastadvidāhlādakāritāyāḥ kāraṇam /
padavākyaikadeśavṛttirvā yaḥ kaścidvakratāprakārastasya kavikauśalameva nibandhanatayā vyavatiṣṭhate /
yasmādākalpānāmeva tāvanmātrasvarūpaniyataniṣṭhatayā vyavasthitānāṃ rasasvabhāvālaṅkaraṇavakratāprakārāṇāṃ navanavollekhavilakṣaṇaṃ cetanacamatkārakāri kimapi svarūpāntarametasmādeva samujjṛmbhate /
yenedamabhidhīyate---

āsaṃsāraṃ kaipuṅgavehiṃ paḍidiahagahiasāro vi /
ajjavi abhinnamuddo vva jaai vāāṃ paripphando // VjivC_3.16 //
āsaṃsāraṃ kavipuṅgavaiḥ pratidivasagṛhītasāro 'pi /
adyāpyabhinnamudra iva jayati vācāṃ parispandaḥ //
iti chāyā /

atra sargārambhāt prabhṛti kavipradhānaiḥ prātisvikapratibhāparispandamāhātmyāt pratidivasagṛhītasarvasvo 'pyadyāpi navanavapratibhāsānantyavijṛmbhaṇādanuddhāṭitaprāya iva yo vākyaparispandaḥ sa jayati sarvotkarṣeṇa vartate ityevamasmin susaṅgate 'pi vākyārthe kavikauśalasya vilasitaṃ kimapyalaukikameva parisphurati /
yasmāt svābhimānadhvaniprādhānyena tenaitadabhihitam yathā---āsaṃsāraṃ kavipuṅgavaiḥ pratidivasaṃ gṛhītasāro 'pyadyāpyabhinnamudra ivāyam /
evamaparijñātatattvatayā na kenacita kimapyetasmād gṛhītamiti matpratibhoddhāṭitaparamārthasyedānīmeva mudrābandhodbhedo bhaviṣyatīti lokottarasvaparispandasāphalyāpattervākyaparispando jayatītisaṃbandhaḥ /
yadyapi rasasvabhāvālaṅkārāṇāṃ sarveṣāṃ kavikauśalameva jīvitam, tathāpyalaṅkārasya viśeṣatastadanugrahaṃ vinā varṇanāviṣayavastuno bhūṣaṇābhidhāyitvenābhimatasya svarūpamātreṇa parisphurato yathārthatvena nibadhyamānasya tadvidāhlādanidhānānupapattermanāṅmātramapi na vaicitryamutprekṣāmahe, pracurapravāhapatitetarapadārthasāmānyena pratibhāsanāt /
yathā

dūrvākāṇḍamiva śyāmā tanvī śyāmālatā yathā // VjivC_3.17 //

iti ca nūtanollekhamanohāriṇaḥ puretasya lokottaravinyasanavicchittiviśeṣitaśobhātiśayasya kimapi tadvidāhlādakāritvamudbhidyate /
yathā

asyāḥ sargavidhau // VjivC_3.18 //

iti /
yathā

kiṃ tāruṇyataroḥ // VjivC_3.19 //

iti /
tadevaṃ pṛthagbhāvenāpi bhavato 'sya kavikauśalāyattavṛttitvalakṣaṇavākyavakratāntarbhāva eva yuktiyuktatāmavagāhate /
tadidamuktam

vākyasya vakrabhāvo 'nyo bhidyate yaḥ sahastradhā /
yatrālaṅkāravargo 'sau sarvo 'pyantarbhaviṣyati // VjivC_3.20 //

svabhāvodāharaṇaṃ yathā

teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥ sākṣiṇāṃ kṣemaṃ bhadra kalindaśailatanayātīre latāveśmānām /
vicchinne smaratalpakalpanamṛducchedopayoge 'dhunā te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ // VjivC_3.21 //

atra yadyapi sahṛdayasaṃvedyaṃ vastusaṃbhavi svabhāvamātrameva varṇitam, tathāpyanuttānatayā vyavasthitasyāsya viralavidagdhahṛdayaikagocaraṃ kimapi nūtanollekhamanohāri padārthāntarlonavṛtti sūkṣmasubhagaṃ tādṛk svarūpamunmīlitaṃ yena vākyavakratātmanaḥ kavikauśalasya kācideva kāṣṭhādhirūḍhirupapadyate /
yasmāttadvyatiriktavṛttirarthātiśayo na kaścillabhyate /
rasodāharaṇaṃ yathā

loko yādṛśamāha sāhasadhanaṃ taṃ kṣatriyāputrakaṃ syātsatyena sa tādṛgeva na bhavedvārtā visaṃvādinī /
ekāṃ kāmapi kālavipruṣamamī śauryoṣmakaṇḍūvyaya- vyagrāḥ syuściravismṛtāmaracamūḍimbāhavā bāhavaḥ // VjivC_3.22 //

atrotsāhābhidhānaḥ sthāyibhāvaḥ samucitālambanavibhāvalakṣaṇaviṣayasaundaryātiśayaślāghāśraddhālutayā vijigīṣorvaidagdhyabhaṅgībhaṇitavaicitryeṇa parāṃ paripoṣapadavīmadhiropitaḥ san rasatāṃ nīyamānaḥ kimapi vākyavakrabhāvasvabhāvaṃ kavikauśalamāvedayati /
anyeṣāṃ pūrvaprakaraṇodāharaṇānāṃ pratyekantathābhihitijīvitalakṣaṇaṃ vākyavakratvaṃ svayameva sahṛdayairvicāraṇīyam /


vakratāyāḥ prakārāṇāmaucityaguṇaśālinām /
etaduttejanāyālaṃ svaspandamahatāmapi // VjivC_3.23 //
rasasvabhāvālaṅkārā āsaṃsāramapi sthitāḥ /
anena navatāṃ yānti tadvidāhlādadāyinīm // VjivC_3.24 //
ityantaraślokau /

evamabhidhānābhideyābhidhālakṣaṇasya kāvyopayoginastritayasya svarūpamullikhya varṇanīyasya vastuno viṣayavibhāgaṃ vidadhāti---

_________________________________________________________________


bhāvānāmaparimlānasvabhāvaucityasundaram /
cetanānāṃ jaḍānāṃ ca svarūpaṃ dvividhaṃ smṛtam // Vjiv_3.5 //

bhāvānāṃ varṇyamānavṛttīnāṃ svarūpaṃ parispandaḥ /
kīdṛśam---dvividham /
dve vidhe prakārau yasya tattathoktam /
smṛtaṃ sūribhirāmnātam /
keṣāṃ bhāvānām---cetanānāṃ jaḍānāṃ ca /
cetanānāṃ saṃvidvatāṃ prāṇināmiti yāvat; jaḍānāṃ tadvyatirekiṇāṃ prāṇacaitanyaśūnyānām /
etadeva ca dharmidvaividhyaṃ dharmadvaividhyasya nibandhanam /
kīdṛksvarūpaṃ---aparimlānasvabhāvaucityasundaram /
aparimlānaḥ pratyagraparipoṣapeśalo yaḥ svabhāvaḥ pāramārthiko dharmastasya yadaucityamucitabhāvaḥ prastāvopayogyadoṣaduṣṭatva tena sundaraṃ sukumāraṃ tadvidāhlādakamityarthaḥ /
etadeva dvaividhyaṃ vibhajya vicārayati---

_________________________________________________________________


tatra pūrvaṃ prakārābhyāṃ dvābhyāmeva vibhidyate /
surādisiṃhaprabhṛtiprādhānyetarayogataḥ // Vjiv_3.6 //

tatra dvayoḥ svarūpayormadhyāt pūrvaṃ yatprathamaṃ cetanapadārthasaṃbandhi tad dvābhyāmeva rāśyantarābhāvāt prakārābhyāṃ vibhidyate bhedamāsādayati, dvividhameva saṃpadyate /
kasmāt---surādisiṃhaprabhṛtiprādhānyetarayogataḥ /
surādayaḥ tridaśaprabhṛtayo ye cetanāḥ surāsurasiddhavidyādharagandarvanaraprabhṛtayaḥ, ye cānye siṃhaprabhṛtayaḥ kesaripramukhāsteṣāṃ yatprādhānyaṃ mukhyatvamitaradaprādhānyaṃ ca tābhyāṃ yathāsaṃkhyena pratyekaṃ yo yogaḥ saṃbandhastasmāt kāraṇāt /
tadevaṃ surādīnāṃ mukhyacetanānāṃ svarūpamekaṃ kavīnāṃ varṇanāspadam /
siṃhādīnāmamukhyacetanānāṃ paśumṛgapakṣisarīsṛpāṇāṃ svarūpaṃ dvitīyamityetadeva viśeṣeṇonmīlayati---

_________________________________________________________________


mṛkhyamakliṣṭaratyādiparipoṣamanoharam /
svajātyucitahevākasamullekhojjvaṃ param // Vjiv_3.7 //

mukhyaṃ yatpradhānaṃ cetanasurāsurādisaṃbandhi svarūpaṃ tadevaṃvidhaṃ sat kavīnāṃ varṇanāspadaṃ bhavati svavyāpāragocaratāṃ pratipadyate /
kīdṛśam---akliṣṭaratyādiparipoṣamanoharam /
akliṣṭaḥ kadarthanāvirahitaḥ pratyagratāmanoharo yo ratyādiḥ sthāyibhāvastasya paripoṣaḥ śṛṅgāraprabhṛtirasatvāpādanam, "sthāyyeva tu raso bhavedi' ti nyāyāt /
tena manoharaṃ hṛdayahāri /
atrodāharaṇāni vipralambhaśṛṅgāre caturthe 'ṅke vikramorvaśyāmunmattasya purūravasaḥ pralapitāni /
yathā

tiṣṭhetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovartinoṃ sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ // VjivC_3.25 //

atra rājño vallabhāvirahavaidhuryadaśāveśavivaśavṛttestadasaṃprāptinimittamanadhi gacchataḥ prathamatarameva svābhāvikasaukumāryasaṃbhāvyamānamanantarocitavicārāpasāryamāṇopapatti kimapi tātkālikavikalpollikhyamānamanavalokanakāraṇamutprekṣamāṇasya tadāsādanasamanvayāsaṃbhavānnairāśyaniścayavimūḍhamānasatayā rasaḥ parāṃ paripoṣapadavīmadhairopitaḥ /
tathā caitadeva vākyāntarairuddīpitaṃ yathā

padbhyāṃ spṛśedvasumatīṃ yadi sā sugātrī meghābhivṛṣṭasikatāsu vanasthalīṣu /
paścānnatā gurunitambatayā tato 'syā dṛśyeta cārupadapaṅktiralaktakāṅkā // VjivC_3.26 //

atra padbhyāṃ vasumatīṃ kadācit spṛśedityāśaṃsayā tatprāptiḥ saṃbhāvyeta /
yasmājjaladharasalilasekasukumārasikatāsu vanasthalīṣu gurunitambatayā tasyāḥ paścānnatatvena nitarāṃ mudritasaṃsthānā rāgoparaktatayā ramaṇīyavṛttiścaraṇavinyāsaparaṃparā dṛśyeta, tasmānnairāśyaniścitirevasutarāṃ samujjṛmbhitā, yā taduttaravākyonmattavilapitānāṃ nimittatāmabhajat /
karuṇarasodāharaṇāni tāpasavatsarāje dvitīye 'ṅke vatsarājasya paridevitāni /
yathā

dhārāveśma vilokya dīnavadano bhrāntvā ca līlāgṛhā- nniśvasyāyatamāśu kesaralatāvīthīṣu kṛtvā dṛśaḥ /
kiṃ me pārśvamupaiṣi putraka kṛtaiḥ kiṃ cāṭubhiḥ krūrayā mātrā tvaṃ parivarjitaḥ saha mayā yāntyātidīrghāṃ bhuvam // VjivC_3.27 //

atra rasaparipoṣanibandhanavibhāvādisaṃpatsamudayaḥ kavinā sutarāṃ samujjṛmbhitaḥ /
tathā cāsyaiva vākyasyāvatārakaṃ vidhūṣakavākyamevaṃvidhaṃ prayuktam---


pamādo eso kkhu devīe puttakidako dariṇapodo attabhavantaṃ aṇusaradi // VjivC_3.28 //
pramādaḥ ! eṣa khalu devyāḥ putrakṛtako hariṇapoto 'trabhavantamanusarati //
iti chāyā /
etena karuṇarasoddīpanavibhāvatā hariṇapotakadhārāgṛhaprabhṛtīnāṃ sutarāṃ samutpadyate /
tathā ca "ayamaparaḥ kṣate kṣārāvakṣepaḥ" iti rumaṇvadvacanānantarametatparatvenaiva vākyāntaramupanibaddham, yathā

karṇāntasthitapadmarāgakalikāṃ bhūyaḥ samākarṣatā cañcvā dāḍimabījamityabhihatā pādena gaṇḍasthalī /
yenāsau tava tasya narmasuhṛdaḥ khedānmuhuḥ krandato niḥśaṅkaṃna śukasya kiṃ prativaco devi tvayā dīyate // VjivC_3.29 //

atra śukasyaivaṃvidhadurlalitayuktatvaṃ vāllabhyapratipādanaparatvenopāttam /
"asau' iti kapolasthālyāḥ svānubhavasvadamānasaukumāryotkarṣaparāmarśaḥ /
evaṃvidhoddīpanavibhāvaikajīvitatvena karuṇarasaḥ kāṣṭhādhirūḍhiramaṇīyatāmanīyata /
evaṃ vipralambhaśṛṅgārakaruṇayoḥ saukumāryādudāharaṇapradarśanaṃ vihitam /
rasāntarāṇāmapi svayamevotprekṣaṇīyam /
evaṃ dvitīyamapradhānacetanasihādisaṃbandhi yatsvarūpaṃ taditthaṃ kavīnāṃ varṇanāspadaṃ saṃpadyate /
kīdṛśam---svajātyucitadevākasamullekhojjvalam /
svā pratyekamātmīyā sāmānyalakṣaṇavastusvarūpā yā jātistasyāḥ samucito yo hevākaḥ svabhāvānusārī parispandastasya samullekhaḥsamyagullekhanaṃ vāstavena rūpeṇopanibandhastenojjvalaṃ bhrājiṣṇu, tadvidāhlādakārīti yāvat /
yathā

kadācidetena ca pāriyātra- guhāgṛhe mīlitalocanena /
vyatyastahastadvitayopaviṣṭa- daṃṣṭrāṅkurāñcaccibukaṃ prasuptam // VjivC_3.30 //

atra giriguhāgehāntare nidrāmanubhavataḥ kaisariṇaḥ svajātisamucitaṃ sthānakamullikhitam /
yathā vā

grīvābhaṅgābhirāmaṃ muhuranupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam /
darbhairardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā paśyodagraplutatvādviyati bahutaraṃstokamurvyāṃ prayāti // VjivC_3.31 //

etadeva prakārāntareṇonmīlayati---

_________________________________________________________________


rasoddīpanasāmarthyavinibandhanabandhuram /
cetanānāmamukhyānāṃ jaḍānāṃ cāpi bhūyasā // Vjiv_3.8 //

cetanānāṃ prāṇināmamukhyānāmapradhānabhūtānāṃ yatsvarūpaṃ tadevaṃvidhaṃ sat, varṇanīyatāṃ pratipadyate prastutāṅgatayopayujyamānam /
kīdṛśamrasoddīpanasāmarthyavinibandhanabandhuram /
rasāḥ śṛṅgārādayasteṣāmuddīpanamullāsanaṃ paripoṣastasmin sāmarthyaṃ śaktistayā vinibandhanaṃniveśastena bandhuraṃ hṛdayahāri /
yathā

cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja /
manasvinīmānavighātadakṣaṃ tadeva jātaṃ vacanaṃ smarasya // VjivC_3.32 //

jaḍānāṃ cāpi bhūyasā---jaḍānāmacetanānāṃ salilatarukusumasamayaprabhṛtīnāmevaṃvidhaṃ svarūpaṃ rasoddīpanasāmarthyavinibandhanabandhuraṃ varṇanīyatāmavagāhate /
yathā

idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti /
kimuta malayavātonmūlitāpāṇḍupatrai- rupavanasahakārairdarśiteṣvaṅkureṣu // VjivC_3.33 //

yathā vā---

udbhedābhimukhāṅkurāḥ kuravakāḥ śaivālajālākula-prāntaṃ bhānti sarāṃsi phenapaṭalaiḥ sīmantitāḥ sindhavaḥ /
kiñcāsmin samaye kṛśāṅgi vilasatkandarpakodaṇḍika-krīḍābhāñji bhavanti santatalatākīrṇānyaraṇyānyapi // VjivC_3.34 //

evaṃ svābhāvikasundaraparispandanibandhanaṃ padārthasvarūpamabhidhāya tadevopasaṃharati--

_________________________________________________________________


śarīramidamarthasya rāmaṇīyakanirbharam /
upādeyatayā jñeyaṃ kavīnāṃ varṇanāspadam // Vjiv_3.9 //

arthasya varṇanīyasya vastunaḥ śarīramidam upādeyatayā jñeyaṃ grāhyatvena boddhavyam /
kīdṛśaṃ sat --- rāmaṇīyakanirbharam, saundaryaparipūrṇam,aupahatyarahitatvena tadvidāvarjakamiti yāvat /
kavīnāmetadeva yasmādvarṇanāspadamabhidhāvyāparāgocaram /
evaṃvidhasyāsya svarūpaśobhātiśayabhrājiṣṇorvibhūṣaṇānyupaśobhāntaramārabhante /
etadeva prakārāntareṇa vicārayati---

_________________________________________________________________


dharmādisādhanopāyaparispandanibandhanam /
vyavahārocitaṃ cānyallabhate varṇanīyatām // Vjiv_3.10 //

vyavahārocitaṃ cānyat /
aparaṃ padārthānāṃ cetanācetanānāṃ svarūpamevaṃvidhaṃ varṇanīyatāṃ labhate kavivyāpāraviṣayatāṃ pratipadyate /
kīdṛśam---vyavahārocitam, lokavṛttayogyam /
kīdṛśaṃ sat---dharmādisādhanopāyaparispandanibadhanam /
dharmādeścaturvargasya sādhane saṃpādane upāyabhūto yaḥ parispandaḥ svavilasitaṃ tadeva nibandhanaṃ yasya tattathoktam /
tadidamuktaṃ bhavati---yat kāvye varṇyamānavṛttayaḥ pradhānacetanaprabhṛtayaḥ sarve padārthāścaturvargasādhanopāyaparispandaprādhānyena varṇanīyāḥ, ye 'pyapradhānacetanasvarūpāḥ padārthāste 'pi dharmārthādyupāyabhūtasvavilāsaprādhānyena kavīnāṃ varṇanīyatāmavataranti /
tathā ca rājñāṃ śūdrakaprabhṛtīnāṃ mantriṇāṃ ca śukanāsamukhyānāṃ caturvargānuṣṭhānopadeśaparatvenaiva caritāni varṇyante /
apradhānacetanānāṃ hastihariṇaprabhṛtīnāṃ saṃgramamṛgayādyaṅgatayā parispandasundaraṃ svarūpaṃ lakṣye varṇyamānatayā paridṛśyate /
tasmādeva ca tathāvidhasvarūpollekhaprādhānyena kāvyakāvyopakaraṇakavīnāṃ citracitropakaraṇacitrakaraiḥ sāmyaṃ prathamameva pratipāditam /
tadevaṃvidhaṃ svabhāvaprādhānye rasaprādhānyena ca dviprakāraṃ sahajasaukumāryasarasaṃ svarūpaṃ varṇanāviṣayavastunaḥ śarīramevālaṅkāryatāmevārhati, na punaralaṅkāraṇatvam /
tatra svābhāvikaṃ padārthasvarūpamalaṅkaraṇaṃ yathā na bhavati tathā prathamameva pratipāditam /
idānīṃ rasātmanaḥ prādhānacetanaparispandavarṇyamānavṛtteralaṅkārakārāntarābhimatāmalaṅkāratāṃ nirākaroti---

_________________________________________________________________


alaṅkāro na rasavat parasyāpratibhāsanāt /
svarūpādatiraktasya śabdārthāsaṅgaterapi // Vjiv_3.11 //

alaṅkāro na rasavat /
rasavaditi yo 'yamutpāditapratītirnāmālaṅkārastasya vibhūṣaṇatvaṃ nopapadyate ityarthaḥ /
kasmāt kāraṇāt---svarūpādatiriktasya parasyāpratibhāsanāt /
varṇyamānasya vastuno yat svarūpamātmīyaḥ parispandastasmādatiriktasyābhyadhikasya parasya anyasya apratibhāsanādanavabodhanāt /
tadidamatra tātparyam---yat sarveṣāmeva satkavivākyānāmidamalaṅkāryamidamalaṅkaraṇam ityapoddhāravihito viviktabhāvaḥ sarvasya yasya kasyacit pramātuścetasi parisphurati /
rasavadalaṅkāravadityasmin vākye punaravahitacetaso 'pi na kiñcidetadeva budhyāmahe /
tathā ca---yadi śṛṅgārādireva prādhānyena varṇyamāno 'laṅkāryaḥ tatastadanyena kenacidalaṅkaraṇena bhavitavyam /
yadi vā tatsvarūpameva tadvidāhlādanibandhanatvādalaṅkaraṇamityucyate tathāpi tadvyatiriktamanyadalaṅkāryatayā prakāśanīyam /
tadevaṃvidho na kaścidapi vivekaścirantanālaṅkārakārābhimate rasavadalaṅkāralakṣaṇodāharaṇamārge manāgapi vibhāvyate /
tathā ca

rasavaddarśitaspaṣṭaśṛṅgārādi // VjivC_3.35 //

iti rasavallakṣaṇam /
atra darśitāḥ spṛṣṭāḥ spaṣṭaṃ vā śṛṅgārādayo yatreti vyākhyāne kāvyavyatirikto na kaścidanyaḥ samāsārthabhūtaḥ saṃlakṣyate /
yo 'sāvalaṅkāraḥ kāvyameveti cet tadapi na suspaṣṭasauṣṭhavam /
yasmāt kāvyaikadeśayoḥ śabdārthayoḥ pṛthak pṛthagalaṅkārāḥ santītyupakramyedānīṃ kāvyamevālaṅkaraṇamityupakramopasaṃhāravaiṣamyaduṣṭatvamāyāti /
yadi vādarśitāḥ spaṣṭaṃ śṛṅgārādayo yeneti samāsaḥ, tathāpi vaktavyameva---ko 'sāviti /
pratipādanavaicitryameveti cet, tadapi na samyak samarthanārham /
yasmāt pratipādyamānādanyedeva tadupaśobhānibandhanaṃ pratipādanavaicitryam, na punaḥ pratipādyamānameva /
spaṣṭatayā darśitaṃ rasānāṃ pratipādanavaicitryaṃ yadyabhidhīyate, tadapi na supratīpādanam /
spaṣṭatayā darśane śṛṅgārādīnāṃ svarūpapariniṣpattireva paryavasyati /
kiñca rasavataḥ kāvyasyālaṅkāra iti tathāvidhasya satastasyāsāviti na kiñcidanena tasyābhidheyaṃ syāt /
athavā tenaivālaṅkāreṇa rasavattvaṃ tasyādhīyate, tadevaṃ tarhyasau na rasavato 'laṅkāraḥ pratyuta rasavānalaṅkāra ityāyāti, tanmāhātmyāt kāvyamapi rasavat saṃpadyate /
yadi vā tenaivāhitarasasambandhasya rasavataḥ kāvyasyālaṅkāra iti tatpaścādrasavalaṅkāravyavadeśamāsādayati---yathāgniṣṭomayājyasya putro bhavitetyucyate, tadapi na supratibaddhasamādhānam /
yasmād "agniṣṭomayāji'-śabdaḥ prathamaṃ bhūtalakṣaṇe viṣayāntare niṣpratipakṣatayā samāsāditaprasiddhiḥ paścād bhaviṣyati vākyārthasabandhalakṣaṇayogyatayā tamanubhavituṃ śaknoti /
na punaratraivaṃ prayujyate /
yasmādrasavataḥ kāvyasyālaṅkāra iti tatsaṃjñandhitayaivāsya svarūpabdhireva /
tatsaṃbandhinibandhanaṃ ca kāvyasya rasavattvamityevamitaretarāśrayalakṣaṇadoṣaḥ kenāpasāryate /
yadi vā raso vidyate yasyāsau tadvānalaṅkāra evāstu ityabhidhīyate, tathāpyalaṅkāraḥ kāvyaṃ vā nānyat tṛtīyaṃ kiñcidatrāsti /
tatpakṣadvitayamapi pratyuktam /
udāharaṇaṃ lakṣaṇaikayogakṣematvāt pṛthaṅ na vikalpyate /

mṛteti pretya saṅgantuṃ yayā me maraṇaṃ smṛtam /
saivāvantī mayā labdhā kathamatraiva janmani // VjivC_3.36 //

atra ratiparipoṣalakṣaṇavarṇanīyaśarīrabhūtāyāścittavṛtteratiriktamanyadvibhaktaṃ vastu na kiñcidvibhāvyate /
tasmādalaṅkāryataiva yuktimatī /
yadapi kaiścit

svaśabdasthāyisaṃcārivibhāvābhinayāspadam // VjivC_3.37 //

ityanena pūrvameva lakṣaṇaṃ viśeṣitam, tatra svaśabdāspadatvaṃ rasānāmaparigatapūrvamasmākam /
tatasta eva rasasarvasvasamāhitacetasastatparamārthavido vidvāṃsa evaṃ praṣṭavyāḥ---kiṃ svaśabdāspadatvaṃ rasānāmuta rasavata iti /
tatra pūrvasmin pakṣe---rasyantaiti rasāste svaśabdāspadāsteṣu tiṣṭhantaḥ śṛṅgārādiṣu vartamānāḥ santastajjñairāsvādyante /
tadidamuktaṃ bhavati---yat svaśabdairabhidhīyamānāḥ śrutipathamavatarantaścetanānāṃ carvaṇacamatkāraṃ kurvantītyanena nyāyena ghṛtapūraprabhūtayaḥ padārthāḥ svaśabdairabhidhīyamānāstadāsvādasaṃpadaṃ saṃpādayantītyevaṃ sarvasya kasyacidupayogasukhārthinastairudāracaritairayatnenaiva tadabhidhānamātrādeva trailokyarājyasaṃpatsaukhyasamṛddhiḥ pratipādyetaiti namastebhyaḥ /
rasavatastadāspadatvaṃ nopapadyate, rasasyaiva svavācyasyāpi tadāspadatvābhāvāt, kimutānyasyeti /
tadalaṅkāratvaṃ ca prathamameva pratiṣiddham /
śiṣṭaṃ sthāyyādi pūrvalakṣaṇaṃ vyākhyātameveti na punaḥ paryālocyate /
yadapi

rasabadrasasaṃśrayāt // VjivC_3.38 //

iti kaiścillakṣaṇamakāri tadapi na samyak samādheyatāmadhitiṣṭhati /
tathā hi---rasaḥ saṃśrayo yasyāsau rasasaṃśrayaḥ, tasmāt kāraṇādayaṃ rasavadalaṅkāraḥ saṃpadyate /
tathāpi vaktavyameva---ko 'sau rasavyatiriktavṛttiḥ anyapadārthaḥ? kāvyameveti cet tadapi pūrvameva pratyuktam, tasyasvātmanikriyāvirodhādalaṅkāratvānupapatteḥ /
athavā rasasya saṃśrayo rasena saṃśriyate yastasmād /
rasasaṃśrayāditi /
tathāpi ko 'sāviti vyatiriktatvena vaktavyatāmevā (yāti) /
udāharaṇajātamapyasya lakṣaṇasya pūrveṇa samānayogakṣemaprāyamiti (na) pṛthak paryālocyate /

rasapeśalam // VjivC_3.39 //

iti pāṭhe na kiñcidatrātiricyate /
atha (vastusvabhāvarasādi-) pratipādakavākyopārūḍhapadārthasārthasvarūpamalaṅkāryaṃ rasasvarūpānupraveśena vigalitasvaparispandānāṃ dravyāṇām iva kathamalaṅkaraṇaṃ bhavatītyetadapi cintyameva /
kiñca tathābhyupagame 'pi pradhānaguṇabhāvaviparyāsaḥ paryavasyatīti na kiñcidetat /
atraiva (dūṣaṇāntaramu) pakramate---śabdārthāsaṅgaterapi /
śabdārthāsaṅgaterapi /
śabdārthayorabhidhānābhidheyayorasamanvayācca rasavadalaṅkāropapattirnāsti /
atra ca raso vidyate (tiṣṭha) ti yasyeti matuppratyaye vihite tasyālaṅkāra iti ṣaṣṭhisamāsaḥ kriyate, rasavāṃścāsāvalaṅkāraśceti viśeṣaṇasamāso vā /
tatra pūrvasmin pakṣe---rasavyatiriktaṃ kimanyat padārthāntaraṃ vidyate yasyāsāvalaṅkāraḥ /
kāvyameveti cet, tatrāpi tadvyatiriktaḥ ko 'sau padārtho yatra rasavadalaṅkāravyapadeśaḥ sāvakāśatāṃ pratipadyate ? viśeṣātiriktaḥ padārtho na kaścit paridṛśyate yastadvānalaṅkāra iti vyavasthitimāsādayati /
tadevamuktalakṣaṇe mārge rasavadalaṅkārasya śabdārthasaṅgatirna kācidasti /
yadi vā nidarśanāntaraviṣayatayā samāsadvitaye 'pi śabdārthasaṅgatiyojanā vidhīyate, yathā

tanvī meghajalārdrapallavatayā dhautādharevāśrubhiḥ śūnyevābharaṇaiḥ svakālavirahād viśrāntapuṣpodgamā /
cintāmaunamivāsthitā madhukṛtāṃ śabdairvinā lakṣyate caṇḍī māmavadhūya pādapatitaṃ jātānutāpeva sā // VjivC_3.40 //

yathā vā

taraṅgabhrūbhaṅgā (kṣubhita) vihagaśreṇiraśanā vikarṣantī phenaṃ vasanamiva saṃrambhaśithilam /
yathāviddhaṃ yāti skhalitamabhisaṃdhāya bahuśo nadībhāveneyaṃ dhruvamasahanā sā pariṇatā // VjivC_3.41 //

atra rasavattvamalaṅkāraśca prakaṭaṃ pratibhāsete /
tasmānna kathañcidapi tadvivekasya duravadhānatā /
tena rasavato 'laṅkāra iti ṣaṣṭhīsamāsapakṣe śabdārthayorna kiñcidasaṅgatatvam, rasaparipoṣaparatvādalaṅkārasya tannibandhanameva rasavattvam /
rasavāṃścāsāvalaṅkāraśceti viśeṣaṇasamāsapakṣe 'pi na kiñcidasaṅgatvam /
tathā caitayorudāharaṇayorlatāyāḥ saritaścoddīpanavibhāvatvena vallabhābhāvitāntaḥ karaṇatayā nāyakasya tanmayatvena (niścetana?) meva padārthajātaṃ sakalamavalokayataḥ tatsāmyasamāropaṇaṃ taddharmādhyāropaṇaṃ cetyupamārūpakakāvyālaṅkārayojanaṃ vinā na kenacit prakāreṇa ghaṭate, tallakṣaṇavākyatvāt /
satyametat, kintu "alaṅkāra'-śabdābhidhānaṃ vinā viśeṣaṇasamā (sapa) kṣe kevalasya rasavāniti (asya) prayogaḥ prāpnoti /
rasavānalaṅkāra iti cet pratītirabhyupagamyate, tadapi yukti (yuktatāṃ nārhati), rūpakāderabhāvāt /
rasavato 'laṅkāra iti ṣaṣṭhīsamāsapakṣo 'pi na suspaṣṭasamanvayaḥ /
sarvasya kasyacit kāvyasya rasavattvameva /
yasmātsātiśayatvanibandhanaṃ tathāvidhaṃ tadvidāhlādakāri kāvyaṃ karaṇīyamiti tasyālaṅkāra ityāśrite sarveṣāmeva ca rūpakādīnāṃ rasavadalaṅkāratvameva nyāyopapannatāṃ pratipadyate /
alaṅkārasya ca yasyakasyacitsarvasya rasavattvād viśeṣaṇasamāsapakṣe 'pyeṣaiva vārttā /
kīñca tadabhyupagame 'pi pratyekamutskhalitalakṣaṇānāṃ prakṛtaparipoṣaparatayā labdhātmanāmalaṅkāraṇāṃ prātisvikalakṣaṇābhihitātiśayavyatiriktamanena na kiñcidādhikyamādhīyate /
tasmāttattalla(kṣaṇa) karaṇavaiyarthyamaprativāritaprasarameva parāpatati /
na caivaṃvidhaviṣaye rasavadalaṅkāravyavahārasyāvakāśaḥ, tajjñaistathānavagamāt, alaṅkārāntarāṇāṃ ca mukhyatayā vyavasthānāt /
athavā cetanapadārthagocaratayā rasavadalaṅkārasya, niścetanavastuviṣayatvena copamādīnāṃ viṣayavibhāgo vyavasthāpyate, tadapi na vidvajjanāvarjanaṃ vidadhāti /
yasmādacetanānāmapi rasoddīpanasāmarthyasamucitasatkavisamullikhitasaukumāryasarasātvādupamādīnāṃ praviralaviṣayatā nirviṣayatvaṃ vā syāditi śṛṅgarādirasanisyandasundarasya satkavipravāhasya ca nīrasatvaṃ prasajyata iti pratipāditameva pūrvasūribhiḥ /
yadi vā vaicitryāntaramanohāritayā rasavadalaṅkāraḥ pratipādyate, yathābhiyuktataraustairevābhyadhāyi---

pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṅkāro rasādiriti me matiḥ // VjivC_3.42 //

iti /
yatrānyo vākyārthaḥ prādhānyādalaṅkāryatayā vyavasthitastasmin tadaṅgatayā vinabadhyamānaḥ śṛṅgārādiralaṅkāratāṃ pratipadyate /
yasmād guṇaḥ pradhānaṃ bhāvābhivyaktipūrvamevaṃvidhaviṣaye vibhūṣayati, tasmād bhūṣaṇavivekavyaktirujjṛmbhate, yathā

kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadānoṃ'śukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ saṃbhrameṇa /
āliṅgan yo 'vadhūtastripurayuvatibhiḥ sāstranetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // VjivC_3.43 //

atra sāstranetrotpalādiśabdagmyavaiklavyasya śāmbhavaśarāgnidahyamānāsurasundarīṇāṃ, tripuraripuprabhāvaprakhyāpanaparasya prayojakatvena karuṇo rasaḥ aṅga, na punarīrṣyāvipralambhaśṛṅgāraḥ, tasyānanubhūyamānatvāt /
tadayamatra paramārthaḥ---kavipratibhāparipoṣitaprakarṣagamyamāna-karuṇarasopabṛṃhita-saundaryadhārādhirūḍho bhagavatprabhāvātiśayaḥ kāmapi sahṛdayahṛdayahāritāṃ pratipadyate /
na ca śabdavācyatvaṃ nāma samānaṃ kāmiśarāgnitejasoḥ saṃbhavatīti tāvataiva tayostathāvidhaviruddhadharmādhyāsādivaruddhasvabhāvacoraikyaṃ kathañcidapi vyavasthāpayituṃ pāryate, parameśvaraprayatnenāpi svabāvasyānyathākartumaśakyatvāt /
na ca tathāvidhaśabdāvācyatāmātrādevaṃ tadvidāṃ tadanubhavapratītirastiḥ guḍakhaṇḍādiśabdābhidhānādapi prītiviṣādādestadāsvādaprasaṅgāt /
tadanubhavapratītau satyāṃ rasadvayasamāveśadoṣo 'pyanivāryatāmācarati /
rasadvayasamāveśādoṣo 'pyatra guṇapradhānabhāvasya pra(yojaka iti vaktuṃ na pāryate) /
yadi vā bhagavatprabhāvasya mukhyatve dvayorapyetayoraṅgatvād bhūṣaṇatvamityucyate tadapi (na) samañjasam /
yasmāt karuṇasya vāstavatvādeka eva syāt nirmūlatvādeva tayorbhāvābhāvayoriva na kathañcidapi sāmyopapattirityalamanucitacarvaṇacāturyacāpalena /
yadi vā nidarśane 'sminnanāśvasantaḥ samāmnātalakṣaṇodāharaṇasaṅgatiṃ samyak samīhamānāḥ savimarṣaṇā udāharaṇāntaraṃ rasavadalaṅkārasya vyācakṣate, yathā

kiṃ hāsyena na me prayāsyasi punaḥ prāptaścirāddarśanaṃ keyaṃ niṣkaruṇa pravāsarucitā kenāsi dūrīkṛtaḥ /
svapnānteṣviti te vadan priyatamavyāsaktakaṇṭhagraho buddhvā roditi riktabāhuvalayastāraṃ ripustrījanaḥ // VjivC_3.44 //

"atra bhavadvinihatavallabho vairivilāsinīsamūhaḥ śokāveśāda(śara)ṇaḥ karuṇarasakāṣṭhādhirūḍhivihitamevaṃ vidhavaiśasamanubhavatī"ti tātparye sa eva prādhānyena vākyārthaḥ, tadaṅgatayā vinibadhyamānaḥ karuṇaḥ /
pravāsavipralambhaśṛṅgāraparatvamatra na paramārthaḥ /
parasparānvitapadārthasārthasamarpyamāṇavṛttirguṇabhāvenāvabhāsanādalaṃṅkaraṇamityucyate /
tasya ca nirviṣayatvābhāvād rasālambanavibhāvādisvakāraṇasāmagrīvirahavihitā lakṣaṇānupapattirna saṃbhavati /
rasadvayasamāveśaduṣṭatvamapi dūramapāstameva /
dvayorapi vāstavasvarūpasya vidyamānatvāttadanubhavapratītau satyāṃ nātmavirodhaḥ spardhitvābhāvāt /
tena tadapi tadvidāhlādavidhānasāmarthyasundaram, karuṇarasasya niścāyakapramāṇābhāvāt /
pravāsavipralambhasya svakāraṇabhūtavākyopārūḍhālambanavibhāvādisamarpyamāṇatvaṃ svapnāntasamaye, prabodhāvasare ca tathāvidhatvaṃ yuktyā saṃbhavatastasya karuṇasyetyubhayamupapannamiti prathamatarameva kathamasau samudbhavatīti caitadapi na samañjasaprāyam /
yasmāccāṭuviṣayamahāpuruṣapratāpākrānticakitacetasāmitastataḥ svavairiṇāṃ tatpreyasīnāṃ ca palāyanairapi pṛthagavasthānaṃ na yuktiprayuktatāmativartate /
karuṇarasasya satyapi niścaye, tasyaiva tathāvidhaparipoṣadaśādhārādhirūḍherekāgratāstimitamānasasya tathābhyastavyasanādhivāsitacetasā sucirātsamāsāditasvapnasamāgamaḥ pūrvānubhūtavṛttāntusamucitasamārabdhakāntasaṃlāpaḥ kathamapi saṃprabuddhaḥ prabodhasamanantarasamullasitapūrvāparānusaṃdhānavihitaprastutavastuvisaṃvādavidāritāntaḥ karaṇo bhavadvairivilāsinīsārtho roditīti karuṇasyaiva paripoṣapadavīsamadhirohaḥ tathāvidhavyabhicāryaucityacārutvaṃ tatsvarūpānupraveśoveti kutaḥ pravāsavipralambhasya pṛthagvyāpāre rasagandho 'pi ? yadi vā preyasaḥ prādhānye tadaṅgatvāt karuṇarasasyālaṅkaraṇatvamityabhidhīyate tadapi na niravadyam /
yasmād dvayorapyetayorudāharaṇayormukhyabhūto vākyārthaḥ karuṇātmanaiva vivartamānavṛttirupanibaddhaḥ /
paryāyoktānyāpadeśanyāyena vācyatāvyatiriktayoḥ pratīyamānatayā, na karuṇasya rasatvād vyaṅgyasya sato vācyatvamupapannam /
nāpi guṇībhūtavyaṅgyasya viṣayaḥ, vya(ṅgyasya prādhānyena ka)ruṇātmanaiva pratibhāsanāt /
na ca dvayorapi vyaṅgyatvam, aṅgāṅgibhāvasyānupapatteḥ /
etacca yathāsaṃbhavamasmābhirvikalpitam, na punasta(nnyāyamatra prayojakamityalaṃ vi) stareṇa /
kiñca "kāvye tasminnalaṅkāro rasādiḥ' iti rasa evālaṅkāraḥ kevalaḥ na tu rasavaditi matutpratyayasya jīvitam na kiñcidabhihitaṃ syāt /
evaṃ sadi śabdārthasaṅgaterabhāvādanavasthaiva tiṣṭhatītyetadapi na kiñcit /
evamalaṅkāratāṃ rasavataḥ pratyākhyāya varṇyamānārthaśarīratvāt tadekayogakṣemasya preyasaḥ saṃprati (tāṃ) vā (rayati):---na "preyastadviruddhaḥ syādapreyaḥ' iti---

_________________________________________________________________


na preyastadviruddhaḥ syādapreyo('sāvalaṅkṛtiḥ) /
alaṅkārāntare syātāmanyatrādarśanādapi // Vjiv_3.12 //

yaścirantanairalaṅkāraḥ samāmnātaḥ tasya na tadbhavāḥ saṃbhavati /
yasmāt kaiścit"preyaḥ priyatarākhyāna"miti lakṣaṇaṃ preyasaḥ samākhyātam /
kaiścittasyodāharaṇamātrameva lakṣaṇaṃ manyamānaistu(tā) vadeva pradarśitam /
yathā

preyo gṛhāgataṃ kṛṣṇamavādīdviduro yathā /
kālenaiṣā bhavetprītistavaivāgamanāt punaḥ // VjivC_3.45 //
iti /

pūrveṣāṃ caitadevodāharaṇamabhimatam /
tathā ca tairuktam---
adya yā mama govinda jātā tvayi gṛhāgate // VjivC_3.46 //

iti /
tadeva na kṣodakṣamatāmarhati /
tathā ca kālene (tyādino)cyate (yat) tadeva varṇyamānaviṣayatayā vastunaḥ svarūpaṃ, tadevālaṅkaraṇamityalaṅkāryaṃ na kiñcidavaśiṣyate /
tasyaivobhayamalaṅkāryatvamalaṅkaraṇatvaṃ cetyayuktiyuktam /
ekakriyāviṣayaṃ yugapadekasyaiva vastunaḥ karmakaraṇatvaṃ nopapadyate /
yadi dṛśyante tathāvidhāni vākyāni yeṣāmubhayamapi saṃbhavati---

ātmānamātmanā vetsi sṛjasyātmānamātmanā /
ātmanā kṛtinā ca tvamātmanyeva pralīyase // VjivC_3.47 //

ityabhidhīyate, tadapi niḥsamanvayaprāyameva /
yasmādatra vāstave 'pyabhede kālpanikamupacārasattānibandhanaṃ vibhāgamāśritya tadvyavahāraḥ pravartate /
kiṃ ca viśvamayatvāt parameśvarasya parameśvaramayatvādvā viśvasya, pāramārthike 'pyabhede māhātmyapratipādanārthaṃ prātisvikaparispandavicitrāṃ jagatprapañcaracanāṃ prati sakalapramātṛtāmasya saṃvedyamāno bhedāvabodhaḥ sphuṭāvakāśatāṃ na kadācidapyatikrāmati /
tasmādatra parameśvarasyaiva rūpasya kasyacittadāpyamānatvāt vedanādeḥ kriyāyāḥ karmatvaṃ kasyacitsādhakatamatvāt karaṇatvamiti na kiñcidasaṃgatam /
udāharaṇepunarapoddhārabuddhiparikalpanayāpi na kathañcidapi vibhāgo vibhāvyate /
tasmāt "svarūpādatiriktasya parasyāpratibhāsanāt" iti dūṣaṇatrāpi saṃbandhanīyam /
avibhāgapakṣe ca tadevālaṅkāryaṃ tadevālaṅkaraṇamiti preyaso rasavataśca svātmani kriyāvirodhāt "ātmaiva nātmanaḥ skandhaṃ kvacidapyadhirohati" iti sthitameva /
atha dūṣaṇāntaraṃ dadāti tadviruddhaḥ syāditi /
(anena nyāyena varṇyamānatvāttadviruddhasya preyasaḥ pratipakṣo 'pi apreyaḥ prasādādhikṛtaḥ ;tasmādalaṅkāro bhavet) /
tathāpi ko doṣaḥ syāditi cettadapi na samyak, taireva tathānabhyupagamāt /
anyacca laiṅkikamalaṅkāryālaṅkaraṇavyavahāraṃ paryālocya tathāvidhatvasāmānyamātraṃ samāśritya pūrvasūrayaḥ kāvye pravartitatadvyavahārāḥ saṃvṛttāḥ /
loke tribhuvanāntaravartipadārthajātamanantaṃ siddhavidyādharādyalaṅkāryam, alaṅkaraṇāni kaṭakakeyūrādīni katicideva, tadevameva kāvye varṇanāviṣayasya vastunaḥ śarīramaparyavasitamalaṅkāryam, tathaivālaṅkaraṇānyupamādīni katicideva /
varṇanīyasya prayeḥ prabhṛteralaṅkāratve varṇyamānādanyālaṅkaraṇānāmānantyaprasaṅgaḥ /
tataḥ parisamāptyabhāve saṃbhāvanāvadabhidhādīnāmanārambhaḥ /
tasmāllaukikavyavahārānyūnānatiriktamevālaṅkāryālaṅkāravyavahāraḥ kāvyaviṣaye 'pi vācyatāmarhati /
atraiva dūṣaṇāntaramupanyasyati---"alaṅkārāntare" iti /
saṃsṛṣṭisaṃkarau syātām /
prathamaḥ (maṃ) priyatarākhyānamātrasādhanasya varṇyamānatvādalaṅkāryasyāpyalaṅkaraṇatve sati, alaṅkārāntaraṃ rūpakādi yadā vidhīyate tadā tasmin vidhīyamāne preyasaḥ saṃsargasaṃkīrṇatānibandhane saṃsṛṣṭisaṅkarāvalaṅkāraviśeṣau syātām bhavetām /
preyobhaṇitayukteṣu vākyeṣu tajjñairna saṃsṛṣṭisakaravyavahāraḥ kadācidapi pravartitapūrvaḥ tathā pratibhāsābhāvāt /
yathā

indorlakṣma smaravijayinaḥ kāṇṭhamūlaṃ murāriḥ diṅnāgānāṃ madajalamaṣībhāñji gaṇḍasthalāni /
adyāpyurvovalayatilaka śyāmalimnānu(vi) liptā0 nyābhāsante vada dhavalitaṃ kiṃ yaśobhistvadīyaiḥ // VjivC_3.48 //

atra preyobhihitaralaṅkāryā, vyājastutiralaṅkaraṇam; na punarubhayoralaṅkārapratibhāso yena saṃsṛṣṭivyapadeśaḥ saṃkaravyapadeśo vā pravartate tṛtīyasyālaṅkāryatayā vastvantarasyāpratibhāsanāt /
etadeva prakārāntareṇa pratyākhyātumupakramate "anyatrādarśanādapi"(iti) /
"anyatra" anyasmin viṣaye preyobhaṇitivivikte varṇanīyāntare preyaso vibhūṣaṇatvāt(tve) upamāderivopanibandhaḥ prāpnoti /
na ca kvacidapi tathā dṛśyate, tasmādanyatrādarśanādapi na ca yuktiyuktamalaṅkāraṇatvaṃ, rasavato 'pi tadekayogakṣematvāt evameva vibhūṣaṇatvamanupapannam /
evaṃmalaṅkaraṇatāṃ preyasaḥ pratyādiśya varṇanīyaśarīra tvāttadekarūpāṇāmanyeṣāṃ pratyādiśati---

_________________________________________________________________


ūrjasvyudāttayostadvad bhūṣaṇatvaṃ na vidyate /
tathā samāhitasyāpi prakāradvayaśobhinaḥ // Vjiv_3.13 //

ūrjasvyudāttābhidhānayoḥ paurvāparyapraṇītayoraṃlakaraṇayoḥ "bhūṣaṇatvaṃ"-alaṅkaraṇatvaṃ "na vidyate"---na saṃbhavati /
kathaṃ "tadvat" /
tadvadityanantaroktarasavadādiparāmarśaḥ, tena tadvat tayoriva prathamapratiṣiddhavibhūṣaṇabhāva-rasādivadetayorvibhūṣaṇatvaṃ nāstītyarthaḥ /
(yadyapi) cirantanairlakṣaṇodāharaṇadarśanapūrvakametayoralaṅkaraṇatvamākhyātaṃ, tathāpyayuktiyuktatvāt (tat) nopapadyate---tathā ca kaiścit prathamasya lakṣaṇamudāharaṇaṃ ca darśitaṃ yathā

anaucityapravṛttānāṃ kāmakrodhādikāraṇāt /
bhāvānāṃ ca rasānāṃ ca bandha ūrjasvi kathyate // VjivC_3.49 //
tathā kāmo 'sya vavṛdhe yathā himagireḥ sutām /
saṃgṛhītuṃ pravavṛte haṭhenāpāsya satpatham // VjivC_3.50 //
iti /

kaiścidudāharaṇameva vaktavyatvāllakṣaṇaṃ manyamānaistadeva pradarśitam /
yathā vā

ūrjasvi karṇena yathā pārthāya punarāgataḥ /
dviḥ sandadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ // VjivC_3.51 //

yathā vā

apakartāhamasmīti hṛdi te māsma bhūdbhayam /
vimukheṣu na me khaṅgaḥ prahartuṃ jātu vāñchati // VjivC_3.52 //
iti /


tatra prathamayorlakṣaṇodāharaṇayostāvadetat paryālocanīyam kiṃ tadanaucityaṃ nām, yena (tathā) pravṛttānāṃ rasādīnāmupanibandhanamalaṅkāraḥ saṃpadyate /
yasmādaucityapratiyoginā tena pratīyamānānāṃ teṣāṃ (na kevalaṃ) paripoṣaparihāṇiḥ, pratyuta saukumāryavirahaḥ sāvakāśatāṃ pratipadyate /
tadidamuktam---

anaucityādṛte nānyadrabhaṅgasya kāraṇam // VjivC_3.53 //
iti /

yadi vā na pāramārthikamanaucityamatra vivakṣitamapi tu vibhāvānubhāvavyabhicāryau cityābhivyaṅgyaprastāvāntarāviṣayaniravadyarasāpekṣayā kimapi prastutānuguṇameva, tathā ca "kāmakrodhādikāraṇāt" iti yuktirupanyastetyucyate, tadapi na su sthitasamādhi /
yasmādaucityaparipoṣapuṣkalarasāpekṣayā kiñcidanaucityayuktarasabhāvopanibandhanaṃ parimitasattvaprāyaprāṇimātraviṣaye kāmādikāraṇāt karaṇīyatāmarhati na punarudāhṛte viṣaye /
(puṣka) lavibhāvādisamudayasamullāsitaḥ sahajakaviśaktikauśalasamudbhāsitasaukumāryasamarpitasvābhāvikarāmaṇīyakaḥ sarasamatimataḥ candrakāntakaumudīprakāśavadāścaryavilāsāpasāryamāṇopapatteḥ samucito 'pi rasaḥ paramasaundaryamāvahati /
tat kathamanaucityaparimlānaḥ kāmādikāraṇakalpanopasaṃhatavṛttiralaṅkāratāva bhāsatāṃ prayāsyati ? tathā ca tathāvidhe viṣaye varṇanīyāntarasamānatayā rasavattāṃ parikalpayantaḥ satkavayo nitāntaṃ (vi) rājante /
yathā

paśupatirapi tānyahāni kṛcchrā- dagamayadadrisutāsamāgamotkaḥ /
kamaparavaśaṃ na viprakuryuḥ vibhumapi taṃ yadamī spṛśanti bhāvāḥ // VjivC_3.54 //

tadetadavasarāpatitamasmābhiḥ paryālocitam /
nanu bhatanayanipuṇamānasānāṃ paramārthavidāṃ tatrabhavatāṃ (asminviṣaye) vayaṃ vivadāmahe, yo 'yamatrodāhṛtaḥ sa bhagavān rasābhāsaviṣayatayā varṇanīyatāmarhati na veti ? kimaucityānaucityaparikalpanena /
sarvathā yathā tatrabhavadbhyaḥ pratibhāsate tattathaivāstām /
tathāpi tathāvidhastadīyaścittavṛttiviśeṣaḥ prādhānyena varṇyamānatvāt alaṅkāryatāṃ nātikrāmati /
"dviḥ sandadhāti" ityādau vīrasya vakturlokottarapauruṣābhidhānavyasaninaḥ sahajotsāhotsiktacittavṛttyatiśayavyatirekeṇa na kiñcidanyanmukyatayā vākyārthatāmupanītam /
tathāhi---sāyakasandhānakriyābhyāvṛttigaṇanamakasmādapi svaparispandatiraskārakāraṇaṃ manyamānaḥ kimityanena pariharati /
karṇa ityabhimānapratītiḥ (pradhānaṃ puruṣavakrabhāvopabṛṃhitaṃ) rūḍhivaicitryayoginaḥ śalyetyāmantraṇapadasyābhiprāyaḥ /
pārthāyeti sāmānyasya kasyacidākārāntaraśabda(ra?) pratīkārasya śatroḥ kṛte tatpratighātasamarthopādhyantaropakaraṇaṃ kadācitsaṃbhāvyetāpi iti prakaraṇāt pratīyate /
āgata iti tatpratiniya-tārthaṃ)manārthaṃ) prayatnenābhimānenānyo 'pi svayamāgataḥ san apākṛta ityabhimānotkarṣapratītiḥ prakaraṇādgamyate /
udāharaṇamevorjitam /
tadevamayaṃ pradhānacetanalakṣaṇopakṛtātiśayaviśiṣṭacittavṛttiviśeṣaḥ vastusvabhāva eva mukhyatayā varṇyamānatvātalaṅkāryo na punaralaṅkāraḥ /
tadidamuktam--- udārasvaparispandasundaratvena varṇanam /
vastuno vakraśabdaikagocaratvena vakritā //
iti /
tasmādevaṃvidhasya cittavṛttiviśeṣatvāt rasabhāvatadābhāsānāṃ yathāyogamekatamasmin vivakṣāvaśādantarbhāvaḥ saṃbhavatītyalaṅkāryatvameva yuktam na tvalaṅkārabhāva iti /
tasmānna rasavadādyabhihitadūṣaṇapātratāmatikrāmati /
tadetaduktamatra sarvameva yojanīyam /
tadvad"apakartāhamasmi" ityaparamudāharaṇamanenaiva nyāyena samānayogakṣemaprāyamiti gatārthameva /
evamudāttasyobhayaprakārasyāpyalaṅkāryataiva yuktimatī na punaralaṅkaraṇatvaṃ, tatra prathamasya tāvallakṣaṇavākyameva duradhigamasamanvayam

udāttamṛddhimadvastu // VjivC_3.55a //
iti /

atra yadvastu tadudāttam, alakaraṇaṃ kīdṛśamityākāṅkṣāyām ṛddhimadityanena yadi viśeṣyate tattadeva saṃpadupetaṃ vastu varṇyamānamalaṅkāryaṃ tadevālaṅkaraṇamiti svātmani kriyāvirodhalakṣaṇasya doṣasya durnivāratvāt svarūpādatiriktasya vastvantarasyāpratibhāsanāt ūrjasvivadudātte '(pi bhūṣa)ṇabhāvānupapattiḥ /
athavā ṛddhimadvastu yasmin yasyetyapi vyākhyānaṃ kriyate, tathāpi tadanyapadārthalakṣaṇaṃ vastu vaktavyameva yatsamāsārthopanītam /
tatkāvyameva tathāvidhaṃ bhaviṣyatīti cettadapi na kiñcideva, yasmāt kāvyasyālaṅkāra iti prasiddhirna punaḥ kāvyamevālaṅkaraṇamiti /
yadi vā ṛddhimadvastu yasmin yasya vā ityasāvalaṅkāraḥ (eva) samāsārthenopanīyate tathāpi varṇanīyādalaṅkaraṇamatiriktamalaṅkaraṇakalpamanyadatra (na kiṃ) cidevopalabhyate ityubhayathāpi śabdārthāsaṃgatilakṣaṇo doṣaḥ saṃprāptāvasaraḥ saṃpadyate /
kiṃ codāttasyālaṅkaraṇatve sati, alaṅkaraṇāntaravidhānāt tadapekṣānibandhanasya saṃsṛṣṭisaṃkaravyapadeśasyāprasiddheranyasmin viṣaye varṇanīyāntare rūpakādivat tadviruddhasya samṛddhirahitasya varṇanīyāntarasya cālaṅkāratvaprasaṃgāt udāttasya na kathañcidapi bhūṣaṇatvopapattirasti /
tathā dvitīyasyāpyudāttaprakārasyālaṅkāryatvamevopapannaṃ, na punaralaṅkārabhāvaḥ /
tathā caitasya lakṣaṇam---

"..........caritaṃ ca mahātmanām /
upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatam" // VjivC_3.55bcd //

iti /
tatra vākyārthaparamārthavidbhirevaṃ paryālocyatām, yanmahānubhāvānāṃ vyavahārasya lakṣaṇamātravṛtteranvayaḥ prastute vākyārthe kaścicat vidyate na veti /
tatra pūrvasmin pakṣe tatra tadalīnatvāt pṛthagabhidheyasyāpi padārthāntaravat tadavayavatvenaiva vyapadeśonyāyyaḥ,pāṇyāderiva śarīre, na punarevālaṅkārabhāvo 'pi iti /
dvitīyasmin pakṣe tadanvayābhāvādeva vākyāntaravartipadārthavat tatra tasya sattaiva na saṃbhavati iti na punaralaṅkāracarcā /
nanu ca rūpakāderalaṅkārasyāpi tatrānvayo vidyate, tatastasyāpi tadanvitatvāt alaṅkāratā nivartate /
satyametat, kiṃ tu tadanvitasya dvaividhyaṃ vidyate, apakarṣāntaravat prastutatātparyāṅgabhāvena, vibhūṣaṇāntaravat tadupaśobhākāritvamātreṇaiva ca /
tatra pūrvasmin pakṣe yuktaruktaiva /
tadvicchattividhāyitvamātre mahāpuruṣacaritasya dūṣaṇānīti na duṣparihāraṇyeva /
tadviruddhavṛttervarṇanīyāntarasyālaṅkāratvaprasaṅgaḥ /
alaṅkārāntarasaṃnidhāne tadapekṣānibandhanasaṃsṛṣṭisaṃkaravyapadeśayogyatā, viṣayāntare 'pyalaṅkārāntaravat pravartanaṃ ceti /
yadapi samañjasodāharaṇabandhanavyasanitayā pūrvasūribhiratrādaraprathanapūrvakaṃ pratiṣṭhitam, tadapi prastutatātparyaparāyattavṛttitvādeva (sahṛdayabhāva) nāṃ prati manāgapi na pātratāṃ pratipadyate /
yathā

nethā kunthapṛthak tarjarattā... ...masthāpatteḥ vicchitti...(?) // VjivC_3.56 //

mahendrakandarakvaṇatkarṇeṣu ṭaṅkānvitāḥ te nīlā...śekharaśarakṣepaikavīthībhuvā... durgā avigāhitāḥ śaśirucā kīrtyā vasantyāstava (?) // VjivC_3.57 //


(atra pūrvāparavarṇitaḥ mahāpuruṣacaritalakṣaṇapadārtho (vyatirekopabṛṃhitaḥ?) prastatavākyārthatātparyameva vighaṭate, na punastadupaśobhāmātrameva /
tathācāyamatrābhiprāyo yadaskhalitaiḥ laikhamahāpuruṣapuruṣa (prabhṛtiḥ sakalasaṃcāritacaritāpasaraṇaṃ saṃraṃbhamātmasātkṛte ca kārye tadatiriktavṛttāntapuruṣāntaravyatirekeṇa na kasyacidanyasya niḥsāmānyavṛtterapi prakāśate /
tasmāttathāvidhamahāsattvāpadānamahamuditeṣvapi teṣu pradeśeṣu bhavataḥ paraṃ pratāpaḥ prathituṃ pragalbhata iti ?) evaṃ samāhitasyāpyalaṅkāryatvameva nyāyyam na punaralaṅkaraṇabhāvaḥ /
tadāha---"tathā samāhitasyāpi" /
"tathā"---tenaiva prakāreṇa pūrvoktenasamāhitābhidhānasya cālaṅkārasya "bhuṣaṇatvam" alaṅkaraṇatvaṃ na vidyate nāstītyarthaḥ /
tathāhi tasyedaṃ lakṣaṇam---

rasabhāvatadābhāsapraśamo 'viditakramaḥ (?) anyānubhāvaniśśūnyarūpo yastatsamāhitam // VjivC_3.58 //

rasabhāvatadābhāsānāṃ praśamavyapadeśaviṣayo daśāviśeṣaḥ, tadanantararasāvatārataraṅgavarjito nijavyañjakavyāpāravirāmaviśrāntavibhramaḥ prathamaparispandaiḥ parisamāpteḥ uttarasamudāyādanabhivyakterasaṃvedyamānakramaḥ sandhyāsamayanibhasaṃniveśaviśeṣaḥ satkavibhirapi kathañcidunneyavṛtti (ra) nimittamanoharaḥ samāhitamalaṅkaraṇam /
tathā

akṣṇoḥ sphuṭāśrukaluṣo 'ruṇimā vilīnaḥ śāntaṃ ca sārdhamadharasphuraṇaṃ bhrukuṭyā /
bhāvāntarasya (tava) gaṇḍagato 'pi kopo nodgāḍhavāsanatayā prasaraṃ dadāti // VjivC_3.59 //

tadapi na saṃpat (samyak) samāhitam /
yasmādrasādiviśeṣasya satastasya svarūpalobhaḥ /
teṣāṃ ca cittavṛttiviśeṣatvāt bhūṣaṇatve nipiddhasyāpi tadekarūpatvāt kathaṃ tadupapadyate /
kiṃ ca pradhānacetanasvarūpatvāt varṇanīyasvabhāvabhūtasya (tadanyavidhasya) arthātmanaḥ sahajavyañjakāsahiṣṇoḥ vyatiriktapadārthāntarasaṃparkasahatvaṃ svacchasvabhāvatvādeva na kathañcidapi samañjasatāṃ samāsādayatītyevaṃ svarūpādatiriktapadārthāntarasyāpratibhāsanādityādi yathāsaṃbhavamanivāryam /
yadapi kaiścitprakārāntareṇa samāhitākhyamalakaraṇamākhyātaṃ tasyāpi tathaiva bhūṣaṇatvaṃ na vidyate, tadabhidhatte---

"tathā samāhitasyāpi prakāradvayaśobhinaḥ" // VjivC_3.60 //

pūrvoktena prakāreṇa anena cāpareṇeti dvābhyāṃ prakārābhyāṃ śobhamānasya samāhitasyālaṅkaraṇatvaṃ na sabhavati /
tathācāsya lakṣaṇodāharaṇe---

kiñcidārabhamāṇasya kāryaṃ daivavaśāt puna /
tatsādhanasamāpattiryattamāhuḥ samāhitam // VjivC_3.61 //

iti /
spaṣṭārthamidaṃ vākyam /


mānamasyā nirākartuṃ pādayorme patipyataḥ /
upakārāya diṣṭayaitadudīrṇaṃ ghanagarjitam // VjivC_3.62 //

atra pūrvasya pūrvasya vastunaḥ pradhānaṃ samarthanamuttaratra samāhita (miti) yaducyate tadāstāṃ, samāhitaśabdavācyatve na kenacit (nivār)yate /
alaṅkaraṇatvaṃ punarddhayorapi sarasavṛttatvāt guṇapradhānabhāvasyābhāvānna kiñcidupapadyate /
dvayorapi vastudharmatayā varṇanīyatvameva samānaṃ (tadarthaṃ ghanagarjitamu)dīrṇamiveti pratītāvutprekṣā bhaviṣyati ityalamatiprasaṅgena /
tadevaṃ cetanācetanapadārthabhedabhinnaṃ svābhāvikasaukumāryamanoharaṃ vastunaḥ svarūpaṃ pratipāditam /
idānīṃ tadeva kavipratibhollikhitalokottarātiśayaśālitayā navanarmitaṃ manojñatāmupanīyamānamālocyate /
tathāvidhabhūṣaṇavinyāsavihitasaundaryātiśayavyatirekeṇa bhūṣyatvanimittabhūtaṃ na tadvidāhlādakāritāyāḥ kāraṇam /


prasiddho vastudharmo yo na vicchittyāśrayo bhavet /
tadevaṃ kavimukhyānāṃ varṇanāyogamāsthitaḥ // VjivC_3.63 //

tasya lokottarotkarṣalekhālagitavṛttibhiḥ /
guṇaiḥ (śca) bhāsamānasya navatvamupapadyate // VjivC_3.64 //

ityantaraślokau /
tadevaṃ nūtanātiśayavidhāyinaḥ kāvyārthasvarūpasya alaṅkārāḥ /
tatastānevopakramate---

_________________________________________________________________


abhidhāyāḥ prakārau staḥ ko 'pyenaṃ sphuṭayatyasau /
kāvyasya kaścidvicchittiṃ dyotayatyaṅgataḥ sthitaḥ // Vjiv_3.14 //

abhidhāyā ityādi /
rasavadalaṅkārādiḥ kaścidaṃśena vartamāno vibhūṣyasya śobhātiśayamāvahati /
kaścidaṅgato vyavasthitastasya mukhyatāṃ dyotayannātmano vibhūṣaṇabhāvamāviṣkarotīti codāhariṣyāmaḥ /
idānīmetadeva vibhajya vicārayati---

_________________________________________________________________


yathā sa rasavannāma sarvālaṅkārajīvitam /
kāvyaikasāratāṃ yāti kathedānīṃ vicāryate // Vjiv_3.15 //

yathetyādi /
"yathā sa rasavannāma"---ṭhayathā' yena prakāreṇa "saḥ'---pūrvaprakhyātavṛttiralaṅkāro (rasavannāma) rasavadabhidhānaḥ "kāvyaikasāratāṃ yāti" kavikarmaikasarvasvatāṃ pratipadyate /
"sarvālaṅkārajīvitaṃ"---sarveṣāmalaṅkārāṇāmupamādīnāṃ "jīvitaṃ" sphuritabhūtaṃ ca saṃpadyate, "tathā"---tenaprakāreṇa"idānīṃ" adhunā "vicāryate"---vivacyate, lakṣaṇodāharaṇabhedena vitanyate /
tameva rasavadalaṅkāraṃ lakṣayati---

_________________________________________________________________


rasena vartate tulyaṃ rasavattvavidhānataḥ /
yo 'laṅkāraḥ sa rasavat tadvidāhlādanirmiteḥ // Vjiv_3.16 //

rasenetyādi /
yo 'laṅkāraḥ sa rasavaditi /
yaḥ kilaivaṃsvarūpo rūpakādiḥ sa rasavadabhidhīyate /
kiṃsvabhāvaḥ? "rasena vartate tulyaṃ"---rasena śṛṅgārādinā tulyaṃ vartate samānamātiṣṭhati /
yathā brāhmaṇena tulyaṃ vartate brāhmaṇavat kṣatriyastathaivasau rasavadalaṅkāraḥ /
kasmāt ? "rasavattvavidhānataḥ"---raso 'syāsti iti rasavat kāvyaṃ, tasya bhāvastattvaṃ, tadvidhānataḥ---sarasatvasaṃpādanāt /
(kutaḥ?) "tadvidāhlādanirmiteḥ"---tat kāvyaṃ vidantīti tadvidaḥ tajñāḥ, teṣāmāhlādanirmiterānandaniṣpādanāt /
yathā rasaḥ kāvyasya rasavattāṃ tadvidāhlādaṃ ca vidadhātyevamupamādirapyubhyaṃ niṣpādayan rasavadalaṅkāraḥ saṃpadyate /
yathā
upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham /
yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam // VjivC_3.65 //

atra svāvasarasamucitasukumārasvarūpayorniśāśaśinorvarṇanīyatvaṃ prādhānyena vākyārthaśarīram /
tatkāntikāritayā rūpakālaṅkāraḥ samāropitakāntavṛttāntaḥ kavinopanibaddhaḥ /
sa ca śleṣacchāyāmanojñaviśeṣaṇavakrabhāvāt viśiṣṭaliṅgasāmarthyācca sutarāṃ samudbhāsamānaḥ kāvyasya sarasatāṃ samullāsayan tadvidāmāhlādamādadhānaḥ svayameva rasavadalaṅkāratāṃ samāsāditavān /
yathā vilāsinīvallabhādiśabdābhidhāna(mantareṇāpi) tatsvarūpasamarpaṇasāmarthyarūpakasya sambhavati tathaikadeśavivartirūpakavicārāvasare sutarāṃ samunmīlayiṣyāmaḥ /
na cātra pūrvoktāni dūṣaṇāni (saṃsṛṣṭisaṃkarādīni) prabhavituṃ śaknuvanti /
"tathā cānyatra darśanāt" iti viṣayāntare paridṛśyamānatvādanenaivodāharaṇena (tat) parihṛtam /
"svarūpādatiriktasya parasyāpratibhāsanāt" ityalaṅkāryālaṅkaraṇayorapṛthagbhāvasya alaṅkāryatve svātmani kriyāvirodhāttasyaivālaṅkaraṇatvānupapattirudāharaṇāntaraiḥ parihṛtā /
yathā

calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikaracaḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara hatāstvaṃ khalu kṛtī // VjivC_3.66 //

atra paramārthaḥ---pradhānavṛtteḥ śṛṅgārasya bhramarasamāropitakāntavṛttānto (rūpakaṃ) rasavadalaṅkāraḥ śobhātiśayamāhitavāt /
yathā vā

kapole patrālī // VjivC_3.67 //

ityādau /
tadevamanena nyānena

"kṣipto hastāvalagna" // VjivC_3.68 //

ityatra rasavadalaṅkārapratyākhyānamayuktam /
satyametat, kituṃ vipralambhaśṛṅgāra (syāṅga) tā tatra nivāryate, śeṣasya punastattulyavṛttāntatayā rasavadalaṅkāratvamanivāryameva /
na cālaṅkārāntare sati rasavadapekṣānibandhanaḥ saṃsṛṣṭisaṃkaravyapadeśaprasaṅgaḥ pratyākhyeyatāṃ pratipadyate /
yathā

aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
suḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // VjivC_3.69 //

atra rasavadalaṅkārasya rūpakādīnāṃ ca saṃnipātaḥ sutarāṃ samudbhāsate /
tatra "cumbatīva rajanīmukhaṃ śaśī"ti utprekṣālakṣaṇasya rasavadalaṅkārasya prādhānyenopanibandhaḥ /
tadaṅgatvenopamādīnām /
kevalasya prastutatarasaparipoṣāpariniṣpatteḥ /

aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra // VjivC_3.70 //

iti /
atra samayasaṃbhavaḥ padārthasvabhāvaḥ tadvācakevādiśabdābhidhānaṃ vinā pratīyamānotprekṣālakṣaṇena rasavadalaṅkāraema kavinākāmapikamanīyatāmadhiropitaḥ ; pratītyantaramanohāriṇāṃ sakalaṅkādīnāṃ vācakānāmupanibandhāt, pāṇḍupayodhareṇārdranakhakṣatābhamaindraṃ dhanuḥ dadhāneti śleṣopamayośca tadānuguṇyena viniveśanāt (ca) /
evaṃ sakalaṅkamapi prasādayantī parasyābhyadhikaṃ tāpaṃ cakāretyevaṃrūpaḥ prakāro hi rūpakālaṅkāranibandhanaḥ prakaṭāṅganāvṛttāntasamāropa (ramaṇīyaḥ) sutarāṃ samanvayaṃ samāsāditavān /
atrāpi pratīyamānavṛtteḥ rasavadalaṅkārasya pradhānyaṃ, tadaṅgatvamupamādīnāmiti pūrvavadeva saṅgatiḥ /
yatrāpi prathamodbhedamanohararatyādivadācaraṇamalaṅkārāṇāṃ tatrāpyayameva samanvayaḥ sahṛdayaiḥ svayamanusandheyaḥ /
yathā

lagnadvirephāñjanabhakticitraṃ mukhe madhuśrīstilakaṃ niveśya /
rāgeṇa bālāruṇakomalena cutapravāloṣṭhamalañcakāra // VjivC_3.71 //

atra samāropitanāyikāvṛttāntasya śleṣacchāyāsahāyasya rūpa (kasya tadvadā) caraṇāt rasavadalaṅkāratvam /
yadapi nīrasaprāyaṃ padārthajātaṃ tadapi sarvamanenaiva sarasatāmupapadyate /
yathā

"bālenduvakrāṇi" // VjivC_3.72 //
iti /

tadevamayaṃ sakalakāvyopaniṣadbhūtaḥ kāṣṭhakuḍyopamānāṃ padārthānāmalaṅkārāṇāṃ kimapi sphuritaṃ samarthayaṃścetanacamatkārakāritāyāḥ kāraṇatāṃ pratipadyate /


ayaṃ sa rasavannāma sarvālaṅkaraṇāgraṇīḥ /
cūḍāmaṇirivābhāti kāyotkarṣaikakāraṇam // VjivC_3.73 //

kavikauśalasarvasvamadyoddhāṭitamañjasā /
vipaścitāṃ vicārasya gocaratvaṃ gamiṣyati // VjivC_3.74 //
ityantaraślokau /

evaṃ nīrasānāṃ padārthānāṃ sarasatāṃ samullāsayituṃ rasavadalaṅkāraṃ samāsāditavān /
idānīṃ svarūpamātreṇaivāvasthitānāṃ vastūnāṃ kamapyātiśayamuddīpayituṃ dīpakālaṅkāramupakramate /
tacca prācīnācāryairādidīpakaṃ madhyadīpakam antadīpakamiti dīpyamānapadāpekṣayā vākyasyādau madhye 'nte ca vyavasthitaṃ, dīpayatīti kriyāpadameva dīpakākhyamalaṅkaraṇamākhyātm /
yathā

mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram /
sa priyāsaṅgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam // VjivC_3.75 //

mālinīraṃśukabhṛtaḥ striyo 'laṅkurute madhuḥ /
hārītaśukavācaśca bhūdharāṇāmupatyakāḥ // VjivC_3.76 //

cīrīmatīraraṇyānīḥ saritaḥ śuṣyadambhasaḥ /
pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati // VjivC_3.77 //

atra kriyāpadānāṃ dīpakatvaṃ prakāśakatvam, yasyamāt kriyāpadaireva prakāśyante svasaṃbandhitayā khyāpyante /
tadevaṃ sarvasya kasyaciddīpakavyatirekiṇo 'pi kriyāpadasyaikarūpatvāt dīpakādvaitaṃ prasajyate /
kiṃ ca śobhātiśayakāritvasya yuktaśūnyatve alaṅkaraṇatvānupapattiḥ /
anyaccāstāṃ tāvatkriyā /
evaṃ yasya kasyacidvākyavartinaḥ kadasya saṃbandhitayā padāntaradyotanaṃ svabhāva eva /
parasparānvayasaṃbandhanibandhanatvāt vākyārthasvarūpasyeti punarapi dīpakavaiśvarūpyamāyātam /
ādau madhye cānte vā vyavasthitaṃ kriyāpadamatiśayamāsādayati yenālaṅkāratāṃ pratipadyate (iti cet) teṣāṃ ca vākyādīnāṃ parasparaṃ tathāvidhaḥ kaḥ svarūpātirekaḥ (viśeṣaḥ) saṃbhavati kriyāpadaprakārabhedanibandhanaṃ vākyasya yadādimadhyāntaṃ tadetadarthakavākyādiṣvapi saṃbhavatītyevamapi dīpakaprakārānantyaprasaṅgaḥ /
dīpakālaṅkāravihitavākyāntarvartinaḥ kriyāpadasya bhvādivyatiriktatvameva kāvyatvavyapadeśaḥ /
yadi vā samānavibhaktīnāṃ bahūnāṃ kārakāṇāmekaṃ kriyāpadaṃ prakāśakaṃ dīpakamityucyate, tatrāpi kāvyacchāyātiśayakāritāyāḥ kiṃ nibandhanamiti vaktavyameva /
prastutāprastutaviṣayasāmarthyasaṃprāptapratīyamānavṛttisāmyameva nānyatkiñcidityabhiyuktataraiḥ pratipāditameva /
yathā

ādimadhyāntaviṣayāḥ prādhānyetarayoginaḥ /
antargatopamādharmā yatra taddīpakaṃ viduḥ // VjivC_3.78 //

udāhṛtaṃ ca granthāntare yathā

caṅkammanti karīndā disāgaamaagandhahāriahiaā /
duḥkha baṇe ca kaiṇo bhaṇiivisamamahākaimagge // VjivC_3.79 //
caṅkramyante karīndrā diggajamadagandhahāritahṛdayāḥ /
duḥkhaṃ vane ca kavayo bhaṇitiviṣamamahākavimārge //
iti chāyā /

atra (prastutāprastutaviṣayasāmarthyasaṃprāpta) sāmyasamullasitaṃ sahṛdayahṛdayāhlādakāri kāvyarāmaṇīyakaṃ svarūpameva /
kriyāpadaṃ punarvākyāvinābhāvi vākyāntaravad vyavasthitam, atraiva padāntaravacca /
(ayama)tra vākyārthaḥ /
yathā dikkuñjaramadāmodasuhitamānasāḥ karīndrāḥ kānane kathamapi duḥkhaṃ caṅkramyante, tathā bhaṇitiviṣame vakroktivicitre mahākavimārge kavaya iti caśabdasyārthaḥ /
te hi sābhimānāḥ santaḥ tadatiriktaparispandatayā vartitumīhamānāḥ kṛcchreṇa samācakṣire ityabhiprāyaḥ /
tasmāt sāmyaikajīvitamalaṅkaraṇamidaṃ pratīyamānatvānmanohāri prakārāntaram /
(yatra) trividhaṃ hi pratīyamānavṛttisāmyaṃ samudbhāsate tatrāyameva nyāyo 'nusandheyaḥ /
śiṣṭaṃ punarvārtāmātrameva, yathā

gato 'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ // VjivC_3.80 //

iti /
tadidānīṃ dīpakamalaṅkārāntarakaraṇaṃ kalayan kāmapi kāvyakamanīyatāṃ kalpayituṃ prakārāntareṇa prakramate---

_________________________________________________________________


aucityāvahamamlānaṃ tadvidāhlādakāraṇam /
aśaktaṃ dharmamarthānāṃ dīpayadvastu dīpakam // Vjiv_3.17 //

aucityāvahamityādi /
"vastu dīpakaṃ" vastu siddharūpamalaṅkaraṇaṃ /
bhavatīti saṃbandhaḥ, kriyāntarāśravaṇāt /
tadevaṃ sarvasya kasyacidvastunaḥ sadbhāvāttadāpattirityāha---"dīpayat" prakāśayadalaṅkaraṇaṃ saṃpadyate /
kiṃ kasyetyabhidhatte---"dharmaṃ" = parispandaviśeṣam, "arthānāṃ" = varṇanīyānām /
kīdṛśaṃ---"aśaktam" = aprakaṭam, tenaiva prakāśamānatvāt /
kiṃsvarūpaṃ ca---"aucityāvahaṃ" = aucityamaudāryamāvahatiyaḥ taṃ tathoktam /
anyacca kiṃvidham---"amlānaṃ" = pratyagramanālīḍhamiti yāvat /
evaṃvidhasvarūpatvāt "tadvidāhlādakāraṇaṃ" = kāvyavidānandanimittam /
asyaiva prakārāntarān nirūpayati---

_________________________________________________________________


ekaṃ prakāśakaṃ, santi bhūyāṃsi bhūyasāṃ kvacit /
kevalaṃ paṅktisaṃsthaṃ vā dvividhaṃ paridṛśyate // Vjiv_3.18 //

ekamiti /
"dvividhaṃ paridṛśyate" = dviprakāramavalokyate lakṣye vibhāvyate /
kathaṃ ?"kevalaṃ" = asahāyaṃ, "paṅktisaṃsthaṃ vā " paṅktau vyavasthitaṃ tattulyakakṣāyāṃ sahāyāntaroparacitāyāṃ vartamānam /
katham ? "ekaṃ" (bhūyasā) bahūnāṃ padārthānāmekaṃ "prakāśakaṃ" dīpakaṃ kevalamityucyate /
yathā vā

asāraṃ saṃsāram // VjivC_3.81 //

ityādi /
atra "vidhātuṃ vyavasitaḥ" kartā saṃsārādīnāmasāratvaprabhṛtīn dharmān udyotayan dīpakālaṅkāratāmavāptavān /
paṅktisaṃsthaṃ (?) "bhūyāṃsi" = bahūni vastūni dīpakāni "bhūyasāṃ" prabhūtānāṃ varṇanīyānāṃ "santi vā kvacit" bhavanti vā kasmiṃścidviṣaye /
yathā

kaikesarī vaaṇāṇā motiaraaṇāṇā āiveaṭio /
ṭhāṇāṭhāṇa jāṇai kusumāṇa a jīṇamālāro // VjivC_3.82 //
kavikesarī vacanānāṃ mauktikaratnānāmādivaikaṭikaḥ /
sthānāsthānaṃ jānāti kusumānāṃ ca jīrṇamālākāraḥ //
iti chāyā /

cirantanairetadevodāhṛtaṃ, taccāyuktamiti pūrvapakṣatāṃ prāpitamidānīṃ kimetasyāpyatiriktatvamāyāti, yena siddhāntasiddhamanupādeyatāmadhitiṣṭhati ? yuktamuktam /
kiṃ tu tairvākyaikadeśavṛtti kriyāpadaṃ kārakāṇi bahūni svasaṃbandhitayā prakāśayadekaṃ dīpakamityabhihitam, (vayaṃ)punastānyeva kārakāṇi varṇanīyānāṃ vastūnāṃ kamapyatiśayaṃ prakāśayanti bahūni dīpakānīti brūmaḥ /
tathā ca "sthānāsthānaṃ jānāti" ityasyāyamabhiprāyaḥ /
prastutavastuśobhātiśayāvahaṃ kamapyavakāśaviśeṣaṃ vettīti /
kimuktaṃ bhavati ? kavikesarī padānāmupanibandhavidagdhatayā kamapi chāyātiśayamutpādayati, mauktikaratnānāṃ cādivaikaṭikaḥ, kusumānāṃ ca jīrṇamālākāra iti /
yadyapi padānāṃ kesariprabhṛtīnāṃ ca sajātīyāpekṣayā parasparapratīyamānavṛttisāmyaṃ samudbhāsate, tathāpi prādhānyāddīpakaṃ tātparyaparyavasitam /
vākyārthena sāmyaṃ punaḥ nātra paribhāsate /
yathā vā

candramaūehiṃṇisā ṇalinī kamalehiṃ kusumagucchehiṃ laā /
haṃsehiṃ sāraasohā kavvakahā sajjanehiṃ karai garuri // VjivC_3.83 //
candramayūśairniśā nalinī kamalaiḥ kusumagucchairlatā /
haṃsaiśśāradaśobhā kāvyakathā sajjanaiḥ kriyate gurvo //
iti chāyā /

atra ai(ndava mayūkhādibhi) retāḥ sarvāḥ samullāsitaśobhātiśayāḥ saṃpadyanta iti kartṛpadānyeva bahūni dīpakāni /
śiṣṭaṃ pūrvavadeva sarvaṃ samādeyam /

_________________________________________________________________


(aparaṃ triprakāraṃ ca kvacidbhūyāṃsi bhūyasā /
dīpakaṃ dīpayatyanyattadanyaddīpayanmatam) // Vjiv_3.19 //

tadaparaṃ paṅktisaṃsthaṃ nāma (avasthābheda) kāraṇāt "triprakāraṃ" trayaḥ prakārāḥ prabhedāḥ yasyeti vigrahaḥ /
tatra prathamastāvat anantarokto bhūyāṃsi bhūyasāṃ kvacidbhavantīti /
dvitīyo "dīpakaṃ dīpayatyanyattadanyat" iti (yada) nyasyātiśayotpādakatvena dīpakam /
yadvihitaṃ tatkarmabhūtamanyat kartṛbhūtam /
"dīpayati" = prakāśayati, "tadupyanyaddīpayati" iti /
dvitīyadīpakaprakāro yathā--- kṣoṇīmaṇḍalamaṇḍanaṃ nṛpatayasteṣāṃ śriyo bhūṣaṇaṃ tāḥ śobhāṃ gamayatyacāpalamidaṃ pragalbhyato rājate /

tadbhūṣyaṃ nayavartmanā tadapi cet śauryakriyālaṅkṛtaṃ bibhrāṇaṃ yadiyattayā tribhuvanaṃ chettuṃ vyavasyedapi // VjivC_3.84 //

atrottarottarāṇi pūrvapūrvapadadīpakāni mālāyāṃ kavinopanibaddhāni /
yathā vā

śuci bhūṣayati śrutaṃ vapuḥ praśamastasya bhavatyalaṅkriyā /
praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhaṣaṇaḥ // VjivC_3.85 //

yathā ca

cārutā vapurabhūṣayadāsāṃ tāmanūnanavayauvanayogaḥ /
taṃ punarmakaraketanalakṣmīstāṃ mado dayitasaṃgamabhūṣaḥ // VjivC_3.86 //

tṛtīyaprakāro 'traiva ślokārdhe dīpakaśabdasthāne dīpitamiti pāṭhāntaraṃ vidhāya vyākhyeyaḥ /
tadayamatrārtho ya "ddīpitaṃ" yadanyena kenacidutpāditātiśayasaṃ (pannaṃ) vastu tatkartṛbhūtamanyat dīpayat uttejayat tadanyaditi /
yathā

"mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram" // VjivC_3.87 //

ityādi /
(nanupūrvācāryaiścaitadeva pūrvamudāhṛtaṃ, tadeva prathamaṃ pratyākhyāyedānīṃ samāhitamityasyābhiprāyo vyākhyātavyaḥ /
satyamuktam /
tadayaṃ vyākhyāyate---kriyāpadamekameva dīpakamiti teṣāṃ tātparyam, asmāka punaḥ kartṛpadāni dīpakāni bahūni saṃbhavanti iti) /
(atra) prītyādīnāṃ prāgabhāvāt, teṣāṃ satāmabhūtaprādurbhāvaṃ vidadhātīti nābhidhīyate, madādiniyatakāraṇatvābhāvāt /
api tu svasaṃvṛttānāṃ kamapyapūrvamatiśayamutpādayati /
janayatīti kriyāpadasyārthaḥ yauvanaṃ paramaṅganānāṃ lāvaṇyaṃ janayatīti /
athavā jvalayatīti pāṭhāntaraṃ parikalpyodāhāryam /
idānīmetadevopasaṃharati---

_________________________________________________________________


yathāyogikriyāpadaṃ manaḥ saṃvādī tadvidām /
varṇanīyasya vicchitteḥ kāraṇaṃ vastu dīpakam // Vjiv_3.20 //

"yathāyogikriyāpadam" = yathā yena prakāreṇa yujyate iti yathāyogi, kriyāpadaṃ yasya tattathoktaṃ tena yathāsaṃbandhamanubhavituṃ śaknoti /
yathā dīpake kriyā, "tadvidāṃ" kāvyajñānāṃ ("manaḥsaṃvādi")manasi saṃvadati = cetasi pratiphalati yat (tadapi) tathoktam /
(evaṃ dīpakamabhidhāya) sāmyaprāyaṃ rūpakaṃ vivinakti---

_________________________________________________________________


upacāraikasarvasvaṃ (yatra tat) sāmyamudvahan /
yadarpayati rūpaṃ svaṃ vastu tadrupakaṃ viduḥ // Vjiv_3.21 //
varṇanīyasya vicchitteḥ kāraṇaṃ (dvividhaṃ smṛtaṃ) /
samastavastuviṣayamekadeśavivarti ca // Vjiv_3.22 //

upacāretyādi /
"vastu tadrūpakaṃ viduḥ"---"tadvastu" = padārthasvarūpaṃ "rūpakaṃ" = rūpakākhyamalaṅkāraṃ vidurjanā iti /
kīdṛśaṃ---"yadarpayati" "yat" kartṛbhūtam "arpayati" vinyasyati /
kiṃ---"svaṃ" = ātmīyaṃ "rūpaṃ" vācyasya vācakātmakaṃ parispandam, alaṅkāraprastāvādalaṅkārasyaiva svasaṃbandhitvāt /
kiṃ kurvat---"sāmyamudvahat" = samatvandhārayat /
anyacca (kīdṛśaṃ sāmyaṃ) "varṇanīyasya vicchitteḥ kāraṇam" "varṇanīyasya" = prastāvājhikṛtasya padārthasya "vicchitteḥ" = upaśobhāyāḥ "kāraṇaṃ" = nimittabhūtam, na punarjanyatva prameyatvādisāmānyaṃ, yasmāttenaiva pūrvoktalakṣaṇasāmyena varṇanīyaṃ sahṛdayahṛdayāhlādakāritāmavatarati /
"upacāraikasarvasvaṃ" "upacāraḥ" = tattvādhyāropaḥ, tasyaikaṃ sarvasvaṃ kevalameva jīvitaṃ, tannibandhanatvāt rūpakapravṛtteḥ /
yasmādupacāravakratājīvitametadalaṅkaraṇamiti prathamameva samākhyātaṃ "yanmūlāsarasollekhā rūpakādiralaṅkṛtiḥ " iti /
tadeva pūrvasūribhirabhyadhāyi /
tadevaṃ mukhaminduriti rūpakamalaṅkaraṇam /
tatkimana (yoḥ) (viśeṣaṇaviśeṣyayoḥ) bhinnasvarūpayoḥ sāmānādhikaraṇyasya kāraṇam ? ucyate /
induśabdaḥ prathamamāñjasyena candramasi vartamānaḥ pratyāsattinibandhana (tvād) atikāntimattvādiguṇavṛttitāmavalambate /
tatastasmādetatsadṛśavaktṛgataguṇavṛttiḥ san vadanaviśeṣaṇatāṃ pratipadyamānaścetanacamatkāritāṃ pratipadyate /
(upameyaśabdaḥ) svābhidhe (yāvinā) bhūtavṛttitāṃ (upamāna)śabdasya niyamayatītyetasmādeva viśeṣaṇaviśeṣyabhāvanibandhanāt mukhendurityatra samāsopapattiḥ /
tasmādeva ca sahṛdayahṛdayasaṃvādamāhātmyāt "mukhaminduḥ" ityādi na kevalaṃ rūpakaṃ, yāvat "kiṃ tāruṇyataroḥ" ityevamādyapi /
evaṃ rūpakasāmānyalakṣaṇasvarūpamullikhya prakāraparyālocanena tadevonmīlayati--- "samastavastuviṣayam" iti /
samastavastuviṣayo yasya tattathoktaṃ; tadayamatra vā (kyār)thaḥ---yad sarvāṇyeva prādhānyena vācyatayā sakalavākyopārūḍhānyabhidheyāni alaṅkāryatayā sundarasvaparispandasamarpaṇena gocaro yasyeti tat /
viśeṣaṇānāṃ viśeṣyāyattatvāt asvātantrayeṇa pṛthagalaṅkāryatvābhāvātteṣāmaviṣayatvāt /
yathā

taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām /
payomucāṃ dhvanirdhoro dunoti mama tāṃ priyām // VjivC_3.88 //

iti /
atra vidyudvalayasya kakṣyātvena, balākānāṃ tanmālātvena rūpaṇaṃ vidyate; payomucāṃ punardantibhāvena nāstītyeka (deśa) vivartirūpakamalaṅkāraḥ /
tadatyarthaṃ yuktiyuktam /
yasmādalaṅkāraṇasyālaṅkāryaśobhātiśayotpādanameva prayojanaṃ nānyatkiñciditi /
taduktarūpakaprikārāpekṣayā kiñcidvilakṣaṇametena yadi saṃpādyate tadetasya rūpakaprakārāntaratvopapattiḥ syāt /
tadetadāstāṃ tāvat ;pratyuta kakṣyādirūpaṇocitamukhyavastuviṣaye vighaṭamānatvādalaṅkāradoṣatvaṃ durnivāratāmavambate /
tasmādanyathaivaitadasmābhiḥ samādhīyate /
rūpakālaṅkārasya paramārthastāvadayaṃ, yatprasiddhasaundaryātiśayapadārthasaukumāryanibandhanaṃ varṇanīyasya vastunaḥ sāmyasamullikhitaṃ svarūpasamarpaṇagrahaṇasāmarthyamavisaṃvādi /
tena mukhamindurityatra mukhamevenduḥsaṃpadyate tena rūpeṇa vivartate /
tadevamayamalaṅkāraḥ (padapūrvārdhavakratānibandhanaḥ pa) dārthamātravṛtti) "alaṅkāropasaṃskāra-"ityādinā paryāyavakrabhāvāntarbhāvāt vākyavakrabhāvavicārāvasare vaktavyatāmeva kadācinnādhigacchediti /
dvaividhyamasyopapādayati---(samastavastuviṣayaṃ ekadeśavivarti ceti) sarve vākyopayoginaḥ padārthāḥ (pratyekaṃ) vibhūṣyatayā viṣayā yasyeti pratyekaṃ yathāyogametasminnupanibadhyamāne samaste 'pi vartanterūpāntareṇāvatiṣṭhanti /
yathā

mṛdutanulatāvasantaḥ sundaravadanendubimbasitapakṣaḥ /
manmathamātaṅgamado jayatyaho taruṇatārambhaḥ // VjivC_3.89 //

atraiva prakārāntaraṃ vicārayati--- "ekadeśavivarti ca" iti /
atra pūrvācāryairvyākhyātam---yathā yadekadeśena vivartate vighaṭate viśeṣeṇa vā vartate tattathoktamiti /
ubhayathāpyetaduktaṃ bhavati---yadvākyasya kasmiṃścideva sthāne svaparispandasamarpaṇātmakaṃ rūpaṇamādadhāti /
kvacideveti tadekadeśavivartirūpakam /
yathā

himācalasutāvallīgāḍhāliṅgitamūrtaye /
saṃsāramarumārgaikakalpavṛkṣāya te namaḥ // VjivC_3.90 //

ekadeśavivarto yatra tattathoktam, ekadeśa eva vivartate yatra rūpāntareṇāvatiṣṭhate (vā tadekadeśavivarti) rityarthaḥ /
teṣāṃ viśeṣaṇasāmarthyanibandhanāyāḥ padārthaśobhāyāḥ (atra) rūpātiśayakārirūpakālaṅkāraniṣpatteḥ /
yathā "upoḍharāgeṇa" ityādau timirāṃśukamityatraikadeśavivarti(rūpaṇaṃ) vidyate /
śiṣṭaṃ punaḥ śaśinaḥ kāmukatvaṃ, niśāyāśca kāminītvaṃ rūpaṇīyamapi pratītyantaravidhāyi viśeṣaṇaviśiṣṭiliṅgasāmarthyamātrasamadhigamyaṃ śabdenābhi(dhīyamānaṃ) punaruktatā grāmyatā cādhirohati /

_________________________________________________________________


tasmāt vācyaṃ sāmarthyalabhyaṃ ca pratītyā ca samarpitam /
alaṅkṛtīnāmātmānaṃ trividhaṃ tadvido viduḥ // Vjiv_3.23 //

tatra vācyaṃ samastavastuviṣayaṃ rūpakaṃ pūrvamevodāhṛtam /
sāmarthyalabhyaṃ tad (tu) ekadeśavivarti tadeva "upoḍharāgeṇe"tyādi /
pratīyamānaṃ yathā

lāvaṇyakāntiparipūritadiṅmukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yadeti na manāgapi tena manye suvyaktameva jala (ḍa) rāśirayaṃ payodhiḥ // VjivC_3.91 //

atra tvanmukhaminduriti rūpakaṃ pratīyamānatayā kavinopanibaddham /
ekadeśavṛttitvamanekadeśavṛttitvaṃ ca rūpakasya dīpakatvameva samālakṣyamiti tadanantaramasyopanibandhanam /
tadeva vicchittyantareṇa viśinaṣṭi---

_________________________________________________________________


nayanti rūpakaṃ kāñcidvakrabhāvarahasyatām /
alaṅkārāntarollekhasahāyaṃ pratibhāvaśāt // Vjiv_3.24 //

etadeva rūpakākhyamalaṅkaraṇaṃ "kāñcit" = alaukikīṃ "vakrabhāvarahasyatāṃ" vakratvaparamārthatāṃ kavayo "nayanti" (prāpayanti) /
tatropanibandhanavakratāvicchittyantarādhirūḍhāyāḥ ramaṇīyatā(yāḥ) tadeva tattvaṃ paraṃ pratibhāsate /
kīdṛśam ?"alaṅkārāntarollekhasahāyam"---alaṅkārāntarasya" = anyasya sasandehotprekṣāprabhṛteḥ, "ullekhaḥ", samudbhedaḥ, (tatra)"sahayaḥ"kāvyaśobhotpādane sahakārī yasya (tattathoktam) /
kasmānnayanti---"pratibhāvaśāt"---svaśakterāyattatvāt /
tathāvidhe lokātikrāntakāntigocare viṣaye tasyopanibandho vidhīyate /
yatra tathāprasiddhyabhāvāt siddhavyavahārāvataraṇaṃ sāhasamivāvabhāsate /
vibhūṣaṇāntarasahāyasya punarullekhatvena vidhīyamānatvāt sahṛdayahṛdayasaṃvādasundarī parā prauḍhirutpadyate /
yathā

nirmokamuktiriva gaganoragasya līlālalāṭikāmiva triviṣṭapaviṭasya // VjivC_3.92 //

iti /
atra kavipratibhāpratibhāsasyāyamabhiprāyaḥ---yat lokottarasaundaryātiśayaślāghitayā varṇanīyasya vastunaḥ prakārāntareṇābhidhātumaśakyatvam /
evaṃvidhayā rūpakālaṅkārarekhayāpi tathā prasiddhyabhāvādeva niṣkampatayā vyavahartuṃ na yujyate /
tasmādasmākamevaṃsvarūpamevedaṃ varṇanīyaṃvastu pratibhātītyalaṅkārāntaramutprekṣālakṣaṇamatra sahāyatvenollikhitam /
yathā vā

"kiṃ tāruṇyataroḥ" // VjivC_3.93 //

ityādi /
atrāpyayameva nyāyo 'nusandheyaḥ /
kevalamanena kavinā sarvātiśāyitayā varṇanīyasya prakārāntarasya prastutasaukumāryasamarpaṇasāmarthyāsaṃbhavādevaṃsvarūpasya rūpakasya mukhendurityādivadaprasiddheḥ /
kevalasyopanibandhe "cakitatvādevaṃvidhaṃ kimatadvastu syāditi sandihyate mama cetasā" iti vicchittyā sasandehālaṅkārasahāyametadevopanibaddhamiti cetasvināṃ svasaṃvedanamevātra pramāṇam /
rūpakarūpaṅka nāma---

"bhrūlatānartakī" // VjivC_3.94 //

ityādi lakṣaṇāntarasyāsaṃbhavāt udāharaṇamātrādeva pṛthaṅ nopapadyate, lakṣaṇānantyaprasaṅgāt, punarapi rūpakāntarāvatāropapatteścānavasthāpravartanāt /
evaṃ rūpakaṃ vicārya tatsadṛśasāmyanirvacanāmaprastutapraśaṃsāṃ prastauti---

_________________________________________________________________


aprastuto 'pi vicchittiṃ prastutasyāvatārayan /
padārtho vātha vākyārthaḥ prāpyate varṇanīyatām // Vjiv_3.25 //
yatra tatsāmyamāśritya saṃbandhāntarameva vā /
aprastutapraśaṃseti kathitāsāvalaṅkṛtiḥ // Vjiv_3.26 //

aprastutetyādi /
"aprastutapraśaṃseti (kathitāsāva) laṅkṛtiḥ" "aprastutapraśaṃseti" nāmnāsau kathitālaṅkāravidbhiralaṅkṛtiḥ /
kīdṛśī---"yatra'-yasyām"aprastuto 'pi'---avivakṣitaḥ (api) padārthaḥ "varṇanīyatām prāpyate"---varṇanāviṣayaḥ saṃpadyate /
kiṃ kurvan ?"prastutasya'-vivakṣitasyārthasya "vicchittim'-upaśobhām "avatārayan'-samullāsayan /
dvividho hi tattvabhūtaḥ padārthaḥ saṃbhavati /
vākyāntarbhūtapadamātrasiddhor'thaḥ sakalavākyavyāpakakāryo vividhasvaparispandātiśayatvaviśiṣṭaprādhānyena vartamānaśca /
tadubhayarūpamapi prastutaṃ pratīyamānatayā cetasi nidhāya padārthāntaramaprastutaṃ tadvicchittisaṃpattaye varṇanīyatāmasyāmalaṅkṛtau kavayaḥ prāpayanti /
kiṃ kṛtvā ? "tatsāmyamāśritāya"--"tat"---anantaroktaṃ rūpakālaṅkāropakāri "sāmyaṃ"---samatvaṃ, āśritya---nimittīkṛtya, "saṃbandhāntarameva vā " "saṃbandhāntaram"---aparaṃ vā (saṃbandhaṃ) nimittabhāvādi saṃśritya /
"vākyārthaḥ"---asatya (bhū) to vā parasparānvitapadasamudāyalakṣaṇavākyakāryabhūtaḥ /
sāmyaṃ saṃbandhāntaraṃ vā samāśrityāprastutaṃ prastutaśobhāyai varṇanīyatāṃ yatra nayantīti /
tatra sāmyasamāśrayaṇādvākyāntarbhūtāprastutapadārthapraśaṃsodāharaṇaṃ yathā

lāvaṇyasindhuraparaiva hi keyamatra yatrotpalāni śaśinā saha saṃplavante /
unmajjati dviradakumbhataṭī ca yatra yatrāpare kadalikāṇḍamṛṇāladaṇaḍāḥ // VjivC_3.96 //

iti /
atra sāmyasamāśrayaṇāt vākyāntarbhūtāprastuta (praśaṃsayā) kavivivakṣitamukhyapadārthaḥ pratīyate /
sakalavākyavyāpakāprastutārthapraśaṃsodāharaṇaṃ yathā--- chāyā nātmana eva yā kathamasāvanyasya niṣpragrahā grīṣmoṣmāpadi śītalastalakṣuvi sparśo 'nilādeḥ kutaḥ /
vārtā varṣaśate gate kila phalaṃ bhāvīti vārteva sā drāghimṇā muṣitāḥ kiyacciramaho tālena bālā vayam // VjivC_3.96 //
ṭhṭha //
saṃbandhāntarasamāśrayaṇāt vākyāntarbhūtāprastutapadārthapraśaṃsodāharaṇaṃ yathā---

indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumalatā śyāmeva hemaprabhā /
kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sītāyāḥ purataśca hanta śikhināṃ barhāḥ saharhā iva // VjivC_3.97 //

atra induprabhṛtīnāṃ nimittināṃ vicchāyatā nimittam /
sītāyāḥ saṃbandhī śobhātiśayasaukumāryamanoharo mukhādyavayavasamūhaḥ prakṛtāṅgabhūtabhūṣaṇāntaropanibandhasahāyaḥ prastutapraśaṃsāṃ samarpayan sotkarṣaḥ pratīyate /
evamasmādeva saṃbandhā (ntara) samāśrayaṇāt sakalavākya-vyāpakāprastutapraśaṃsodāharaṇam yathā---

parāmṛśita sāyakaṃ kṣipati locanaṃ kārmuke vilokayati vallabhāsmitasudhārdravaktraṃ smaraḥ /
madhoḥ kimapi bhāṣate bhuvananirjayāyāvaniṃ gato 'hamiti harṣitaḥ spṛśati gātralekhāmaho // VjivC_3.98 //

atra prakārāntarapratipādanāgocarastaruṇītāruṇyāvatārastathāvidhamanmathaceṣṭātiśayanimittavataḥ tannimitta(rūpasaṃbandhāśrayaṇāt pratīyate) /
asatyabhūtavākyārthatātparyaprastutapraśaṃsodāharaṇaṃ yathā---

taṇṇatthi kiṃpi paiṇo pakappiaṃ jaṃ ṇa ṇiai gharaṇīe /
aṇavaraagaaṇasīlassa kālapahiassa pāhijjaṃ // VjivC_3.99 //
tannāsti kimapi patyuḥ prikalpitaṃ yanna niyatigehinyā /
anavaratagamanaśīlasya kālapathikasya pātheyam //
(chāyā)

atra sāmyaṃ, nimittanimittibhāvaḥ, sāmānyaviśeṣabhāvaśceti tritayamapi antarbhāvayituṃ yujyate /
yasmāt prahastavadhe śrāvayitavye sākṣādabhidhānānucitatvāt vicchittyaivamabhidhīyate /
tadevamayamaprastutapraśaṃsāvyavahāraḥ kavīnāmativitataprapañcaḥ paridṛśyate /
tasmāt sahṛdayaiśca svayamevotprekṣaṇīyaḥ /
praśaṃsāśabdo 'trārthaprakāśādivat viparītalakṣaṇayā garhāyāmapi vartate /
varṇanā sāmānyamātravṛttirvā /
evamaprastutapraśaṃsāṃ vicārya vivakṣitārthapratipādanāya prakārāntarābhidhānatvādanayaiva samacchāyaprāyaṃ paryāyoktaṃ vicārayati---

_________________________________________________________________


yadvākyāntaravaktavyaṃ tadanyena samarpyate /
yenopaśobhāniṣpattyai paryāyoktaṃ taducyate // Vjiv_3.27 //

yadvākyāntaretyādi---"paryāyoktaṃ taducyate" = paryāyoktābhidhānamalaṅkaraṇaṃ tadabhidhīyate /
"yadvākyāntaravaktavyaṃ" = vastu vākyārthalakṣaṇaṃ padasamudāyāntarābhidheyaṃ "tadanyena" = vākyāntareṇa yena "samarpyate" = pratipādyate /
kimartham ?"upaśobhāniṣpattyai" = vicchitti (viśeṣa) saṃpattaye /
tatparyāyoktamityarthaḥ /
nanvevaṃ paryāyavakratvāt kimatrātiricyate ? paryāyavakratvasya padārthamātraṃ vācyatayā viṣayaḥ, paryāyoktasya punarvākyārtho 'pyaṅgatayeti tasmāt pṛthagabhidhīyate /
udāharaṇaṃ yathā---

cakrābhighātaprasabhājñayaiva cakāra yo rāhuvadhūjanasya /
āliṅganoddāmavilāsavandhyaṃ ratotsavaṃ cumbanamātraśeṣam iti // VjivC_3.100 //

evam---

_________________________________________________________________


yatra vācyatayā nindā vicchittyai prastutasya sā /
stutirvyaṅgyatayā caiva vyājastutirasau matā // Vjiv_3.28 //

"yatra' = yasyāṃ, "vācyatayā' = śabdābhidheyatvena "nindā' = garhā, "vyaṅgyatayā stutiḥ' = pratīyamānatvena praśaṃsā "prastutasya vicchittyai' = śobhāyai, tadevamasau dviprakārā "vyājastutiḥ' alaṅkṛtiḥ "matā' = smṛtā /
yathā

bhūbhārodvahanāya śeṣaśirasāṃ sārthena saṃnahyate viśvasya sthitaye svayaṃ sa bhagavān jāgarti devo hariḥ /
adyāpyatra ca nābhimānamasamaṃ rājaṃstvayā tanvatā viśrāntiḥ kṣaṇamekameva na tayorjāteti ko 'yaṃ kramaḥ // VjivC_3.101 //

yathā vā

indorlakṣma // VjivC_3.102 //

ityādi /
viparyaye vibhūṣyasyālaṅkṛtireṣaiva vihitā /
yathā

he helājita // VjivC_3.103 //

ityādi /
yathā vā

nāmāpyantataroḥ // VjivC_3.104 //

iti /
yathā vā

dinamavasitaṃ viśrāntāḥ smastvayā marukūpa he paramupakṛtaṃ vaktuṃ roṣaṃ hriyā na vayaṃ kṣamāḥ /
bhavatu sukṛtairadhvanyānāmaśoṣajalo bhavā- niyamapi punaśchāyābhūyā tavopataṭaṃ śamī // VjivC_3.105 //


atra stutiśabdaḥ pūrvavadviparītalakṣaṇayā nindāyāmapi vartate /
evaṃ vyājastutiṃ vyākhyāya prakramopasaṃhārānanyatvasāmānyāt anayopa(mā)samānakakṣyāṃ (utprekṣāṃ) vivakṣurāha---

_________________________________________________________________


saṃbhāvanānumānena sādṛśyenobhayena vā /
nirvarṇyātiśayodrekapratipādanavāñchayā // Vjiv_3.29 //
vācyavācakasāmarthyākṣiptasvārthairivādibhiḥ /
tadiveti tadeveti vādibhirvācakaṃ vinā // Vjiv_3.30 //
samullikhitavākyārthavyatiriktārthayojanam /
utprekṣā, (kāvyatattvajñairalaṅkaraṇamucyate) // Vjiv_3.31 //

saṃbhāvanetyādi /
"samullikhitavākyārthavyatiriktārthayojanamutprekṣā"---"samullikhitaḥ"---samyagullikhitaḥ, svābhāvikatvena samarpayituṃ prastāvitaḥ /
"vākyārthaḥ"---padasamudāyābhidheyaṃ vastu, tasmād "vyatiriktasyārthasya"--vākyāntaratātparyalakṣaṇasya, "yojanam"---upapādanam /
"utprekṣā"---utprekṣābhidhānamalaṅkaraṇam /
utprekṣaṇamutprekṣeti vigṛhyate /
(ke) na sādhanenetyāha---"saṃbhāvanānumānena" saṃbhāvanayā yadanumānaṃ, saṃbhāvyamānasyārthasya ūhanaṃ tena /
tadavaśyaṃ tasya vastvantaratvāpādanaṃ tatsamānakāryadarśanāditi bhāvaḥ /
prakārāntareṇāpyeṣā saṃbhavatītyāha---sādṛśyeneti /
"sādṛśyena"---sāmyenāpi hetunā "samullikhitavākyārthavyatiriktārthayojanam" utprekṣaiva /
dvividhaṃ sādṛśyaṃ saṃbhavati vāstavaṃ kālpanikaṃ ceti /
tatra vāstavamupamādiviṣayam, kālpanikamihāśrīyate, sātiśayatvena prastāvāt /
sādṛśyasyobhayāśrayatvāvinābhāvāt, prastutavyatiriktasya padārthāntarasyāsaṃbhavāt, tasya ca dharmatve sati parāśritatvāt kevalasya kalpya(tva) mevānupapannamiti tadāśrayaḥ kaścidaparaḥ kalpanīyaḥ /
so 'pi ko 'sāviti niyamāsiddhiḥ /
ekasya kasyāpi kalpane 'pyanavasthāprasaṅgāt, guṇasamanvayābhāvādapratipatteśca vāstavasādṛśyādhārabhūtadharmyantarasadṛśaḥ pāriśeṣyāt parikalpanīyatāmarhatīti sacetasaḥ pramāṇam /
tasmāttathāvidhadharmiṇaḥ sādṛśyeneti vyaktam /
kvacidavāstavenāpi prauḍhivādena uktavidhaprakārāntaramamaparamasyāḥ pratipādayati---"ubhayena vā" saṃbhāvanānumānasādṛśyalakṣaṇobhayena vā kāraṇadvitayena saṃvalivṛttinā prastutavyatiriktārthāntarayojanamutprekṣā /
prakārātritayasyāpyasya kenābhiprāyeṇopanibandhanamityāha---"nirvarṇyātiśayodrekapratipādanavāñchayā"---varṇanīyotkarṣakāṣṭhādhirūḍhisamarpaṇākāṅkṣayā /
katham ? "tadiveti tadeveti vā "dvābhyāṃ prakārābhyām /
"tadiva" aprastutamiva /
tadatiśayapratipādanāya (yā) prastutasādṛśyopanibandhaḥ /
"tadeveti"---aprastutameva prastutamiti /
(samāropita) svarūpaprasaraṇapūrvakamaprastutasvarūpasamāro(pasya) prastutotkarṣadhārādhirohapratipattaye tātparyāntarayojanam /
kaiḥ utprekṣā prakāśyata ityāha---"ivādibhiḥ"---ivaprabhṛtibhiḥ śabdaiḥ yathāyogaṃ prayujyamānairityarthaḥ /
"vācyā" iti /
pakṣāntaramabhidhatte---"vācyavācakasāmarthyākṣiptasvārthaiḥ " taireva prayujyamānaiḥ pratīyamānavṛttibhirvā /
tatra saṃbhāvanānumānodāharaṇaṃ yathā---

āpīḍalobhādupakarṇametya pratyāhitopāṃśurutairdvirephaiḥ /
abhyasyamāneva mahīpatīnāṃ saṃmohamantraṃ makaradhvajena // VjivC_3.106 //

kālpanikasādṛśyodāharaṇaṃ yathā---

"rāśībhūtaḥ pratidinamiva tryaṃbakasyāṭṭahāsaḥ" // VjivC_3.107 //

yathā vā---

"nirmokamuktiriva gaganoragasya" // VjivC_3.108 //

ityādi /
vāstavasādṛsyodāharaṇaṃ yathā---

ākarṇakisalayakara alamalaṃ ca calaṃ tāraādi /
hindu alīlaṃ vasa sa cāla bhavādihi āsati // VjivC_3.109 //

(chāyā ?) ubhayodāharaṇaṃ yathā---

tikkhāruṇaṃ tathāraṇṇa aṇajaaṃ rāṇti pralāri /
antire ude aase avandilagga riurūḍhirale savva mahureuṇā // VjivC_3.110 //

(chāyā ?) (tikkhāruṇaṃ tam iti /
ārāt dūrāt bheda eva bhedo drutireva vidāraṇaṃ tatretyarthaḥ /
loke hi tīkṣṇaḥ śarādipadārtho 'ṅgavidāraṇe lagnarudhiraleśo dṛśyate /
iti taddharmasādṛśye nayanayugagatatīkṣṇāruṇāttatvasya vidyamāne prastutavastudharmo 'prastutavastudharmatvena saṃbhāvita ityubhayasādhaneyamutprekṣā /
yathā vā---

ṇīsāsā khaṇavirahe phuranti ramaṇīṇasurahiṇo tassa /
kaḍḍhia hiaaṭṭhia kusumabāṇamaarandalesavva // VjivC_3.111 //
niḥśvāsā kṣaṇavirahe sphuranti ramaṇīnāṃ surabhayastasya /
kṛṣṭahṛdayasthitakusumabāṇamakarandaleśā iva //
chāyā /

atra vāstavasādṛśyodāharaṇaṃ yathā---

utphullacārukusumastabakena namrā yeyaṃ dhutā ruciracūtalatā mṛgākṣyā /
śaṅke na vā virahiṇīmṛdumardanasya mārasya tarjitamidaṃ pratipuṣpacāpam // VjivC_3.112 //

atrāsūtritārthavyatirekivastvantaravidhānādapahnutibhrāntirna vidhātavyā, yatastasyāḥ prathamodbhedajīvitamutprekṣā na punarapahnutiretasyāḥ /
tadevānantaraṃ vyaktimāyāsyati /
tadivetyatra vādibhirvinodāharaṇaṃ yathā---

candanāsaktabhujaganiḥśvāsānilamūrchitaḥ /
mūrcchayatyeṣa pathikān madhau malayamārutaḥ // VjivC_3.113 //

yathā vā---

"devi tvanmukhapaṅkajena" // VjivC_3.114 //

ityādi /
yathā vā---

"tvaṃ rakṣasā bhīru" // VjivC_3.115 //

ityādi /
tadevetyatra vācakaṃ vinodāharaṇam /
yathā---

"ekaikaṃ dalamunnamayya" // VjivC_3.116 //

ityādi /
etasyāḥ prakārāntaramupakramate---

_________________________________________________________________


pratibhāsāttathā boddhuḥ svaspandamahimocitam /
vastuno niṣkriyasyāpi kriyāyāṃ kartṛtārpaṇam // Vjiv_3.32 //

"pratibhāsādityādi" /
tadidamutprekṣāyāḥ prakārāntaraṃ paridṛśyate-"kriyāyām"---sādhyasvarūpāyāṃ, "kartṛtārpaṇam"---svatantratvasamāropaṇaṃ /
kasya ? "vastunaḥ"---padārthasya /
"niṣkriyasyāpi" kriyāvirahitasyāpi /
kīdṛśaṃ ? "svabhāvotkarṣaḥ, tasyocitamanurūpam /
kasmāt ? ("boddhuḥ tathā pratibhāsāt") "boddhuḥ"---anubhavituḥ "tathā"---tena prakāreṇa /
"pratibhāsāt"---avabodhanāt /
"nirvarṇyātiśayodrekapratipādanavāñchayā /
tadiveti tadeveti vādibhirvācakaṃ vinā" iti pūrvavadihāpi saṃbandhanīye /
udāharaṇaṃ yathā---

"limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ " // VjivC_3.117 //

yathā vā---

tarantīvāṅgāni skhaladamalalāvaṇyajaladhau // VjivC_3.118 //

yathā vāḥ---

viyati visarpatīva kumudeṣu bahubhavatīva yoṣitām pratiphalatīva jaraṭhaśarakāṇḍapāṇḍuṣu gaṇḍabhittiṣu /
ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā // VjivC_3.119 //

(utprekṣāvācakānāmi) vādīnāṃ parigaṇanamatra daṇḍinā vihitamiti na punarvidhīyate /
seyamutprekṣā varṇanīyasya svabhāvavisaṃvādasundaraṃ kamapyatiśayamullāsayati /
kavipratibhāsāparaparyāyaprāyāṇāmanyeṣāmapi bhūṣaṇānāṃ keṣāñcidiyaṃ sārasvarūpamāsūtrayantī prathamollekhakāraṇatāṃ svayameva samākrāmati, tannibandhanatvādvicchittiviśeṣānām /


apahṛtyālaṅkāralāvaṇyātiśayaśriyaḥ /
utprekṣā prathamollekhajīvitatvena jṛmbhate // VjivC_3.120 //

ityantaraślokaḥ /
evamutprekṣāṃ vyākhyāya sātiśayatvāsādṛśyasamullasitāvasarām atiśayoktiṃ prastauti /

_________________________________________________________________


ucyate 'tiśayoktiḥ sā sarvālaṅkārajīvitam /
yasyāmatiśayaḥ ko 'pi vicchittyā pratipādyate /
varṇanīyasya dharmāṇāṃ tadvidāhlādadāyinām // Vjiv_3.33 //

"ucyate 'tiśayoktiḥ sā"---atiśayoktiralaṅkṛtirabhidhīyate /
kīdṛśī? "yasyāmatiśayaḥ"---prakarṣakāṣṭhādhirūḍhaḥ ko 'pyatikrāntaprasiddhavyavahārasaraṇiḥ /
"vicchittyā pratipādyate"---vaidagdhyabhaṅgyā samarpyate /
kasya ? "varṇanīyasya dharmāṇāṃ"---prastāvādhikṛtasya vastunaḥ svabhāvānusaṃbandhināṃ parispandānām /
kīdṛśānāṃ ? "tadvidāhlādadāyināṃ"---kāvyavidānandakāriṇām /
yasyāt sahṛdayāhlādakārisvaspandasundaratvameva vākyārthaḥ, tatastadatiśayaparipoṣikāyām atiśayoktāvalaṅkārakṛtaḥ kṛtādarāḥ /

evaṃvidhasvarūpās te yathollāsitakāntayaḥ /
rasasvabhāvālaṃkārāḥ parāṃ puṣṇanti vaktratāṃ // Vjiv_3.34 //


"evaṃvidhasvarūpāste yathollāsitakāntayaḥ" samuddīpitaśobhātiśayāstrayo 'pi" parāṃ vakratāṃ"---alaukikaṃ kāvyarahasyabhūtavakrabhāvaṃ "puṣṇanti" udbhāsayanti /
yathā

candrakāntamaṇidurdine (sadmani ?)tyajad rājahaṃsamanubadhnatī girā /
jyotsnayā janitasaṃśayā punaḥ vakradūtiriva rauti sārasī // VjivC_3.121 //

yathā vā---

khapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ // VjivC_3.122 //

atra bhāvasvabhāvātiśayaḥ paraṃ paripoṣamadhiropitaḥ /
yathā vā---

yasya prajvalati pratāpatapane tejasvināmityalaṃ lokālokadharādhare 'pyatiśayaḥ śītāṃśubimbe vṛthā /
trailokyaprathitāpadānamahite kṣoṇīśavaṃśodbhave sūryācandramasau svayaṃ kṛśataracchāyāṃ samārohataḥ // VjivC_3.123 //

yathā ca

himāmbunirvṛttanimajjanānāṃ bālātapasparśananirmalānām /
sāvitrabhāsā vihatāṅgaraga- maṅgaṃ kimapyaṅkuritaṃ sthalīnām // VjivC_3.124 //

atra pūrvasmin rūpakālaṅkārātiśayaparipoṣaprakarṣaḥ /
tathā prathame 'parasmiṃśca rasavadalaṅkāraparipuṣṭiḥ /
tathā ca tuhinasalilakṣālanakṣapitakalaṅkitayā nūtanātapapihatāṃśukenābhivyaktavimalabhāvenāṃbhaḥ snānādisarasaramaṇīvyapārasamāropaṇena kimapi saukumāryamāropitam /
yatā ca--

śakyamoṣadhipaternavodayāḥ karṇapūraracanākṛte tava /
apragalbhayavasūcikomalā chettumagranakhasaṃpuṭaiḥ karāḥ // VjivC_3.125 //

atra rasaparispandasaundaryātiśayaḥ samudbhāsate /
tathā ca nūtanodayānāṃ darśitasaukumāryāṇāṃ śaśāṅkakiraṇānāmanyādṛśaḥ ko 'pyatiśayaḥ saṃprati samujjṛmbhate, yenātyarthaṃ kapolakarṇālakasaṃparkaślāghanīyāṃ karṇapūraracanāvicchittimarhatīti pārvatīpatiḥ priyāyāḥ pratipādayaṃstadvadanendusaundaryadarśanena tatkāloditaśaśāṅkakarāvalokanena ca rasoccalitacittavṛttiḥ pratīyate /
evamalaṅkāryasya vastunaḥ pradhānabhūtasyāṅgabhāvena vya (vasthi)-to 'pyalaṅkāravargaḥ kiñcidatiriktavṛttitayopanibadhyamānaḥ saṃniveśasaukumāryamāhātmyādudriktabhāvena parisphuran guṇabhūto 'pi mukhyatāmivāpadyamānaḥ nibandhanaprabhāvāttu prādhānyenāvabhāsamāno vyākhyātaḥ /
idānīṃ sāmyasamudbhāsino vibhūṣaṇavargasya vinyāsavicchittiṃ vicārayati---

_________________________________________________________________


vivakṣitaparispandamanohāritvasiddhaye /
vastunaḥ kenacitsāmyaṃ tadutkarṣavatopamā // Vjiv_3.35 //
tāṃ sādhāraṇadharmoktau vākyārthe vā tadanvayāt /
ivādirapi vicchittyā yatra vakti kriyāpadam // Vjiv_3.36 //

vivakṣitetyādi---"yatra"---yasyāṃ, "vastunaḥ"---prastāvādhikṛtasya, "kenacit"---aprastutena padārthāntareṇa, "sāmyam" sopamā---upamālaṅkṛtirityucyate /
kimarthamaprastutena sāmyamityāha---"vivakṣitaparispandamanohāritvasiddhaye" "vivakṣitaḥ"---vaktumabhipreto yo 'sau "parispandaḥ"---kaścideva dharmaviśeṣaḥ (tasya "manohāritvaṃ"---hṛdayāhlādakatvaṃ tasya "siddhiḥ"---niṣpattiḥ) tadartham /
kīdṛśena padārthāntareṇa---"tadutkarṣavatā"; taditi manohāritvaṃ parāmṛśyate, tasya "utkarṣaḥ" (atiśayaḥ) sa vidyate yasya sa tathoktaḥ, tena tadutkarṣavatā, manohāritvātiśayavatā /
tadidamatra tātparyam---varṇanīyasya vivakṣitadharmasaundaryasiddhyarthaṃ aprastutapadārthena dharmiṇā sāmyaṃ yuktiyuktatāmarhati /
dharmeṇeti noktaṃ, kevalasya tasyāsaṃbhavāt; tadevamayaṃ dharmadvārako dharmiṇorupamānopameyalakṣaṇayoḥ phalata; sāmyasamuccayaḥ paryavasyati /
evaṃvidhāmupamāṅkaḥ pratipādayatītyāha---kriyāpadamityādi /
"kriyā"---dhātvarthaḥ /
(kriyāpadaśabdena) vācakasāmānyamātramatrābhipretaṃ na punarākhyātapadameva /
yasmāt amukhyabhāvenāpi kriyā yatra vartate tadapyupamāvācakameva /
tathā ca pācakaḥ ityatra pākaśakteḥ prādhānyena tadantarlonavṛttiḥ prakṛtyartho vidyata eva, pacati iti pācaka iti /
tathā pacatītyatra kriyāyāḥ prādhānye 'pi kārakārtha api antarlonaḥ /
tadevamubhayarūpamapi kriyāpadaparispandaspandinī "tāṃ"---apamāṃ, "vakti"---abhidhatte /
kathaṃ ?"vicchittyā"---vaidagdhyabhahgyā /
vicchittiviraheṇābhidhānena tadvidāhlādakatvaṃ na saṃbhavatīti bhāvaḥ /
kriyāpadaṃ na kevalaṃ tāṃ vakti yāvad "ivādirapi"(ivṛ) prabhṛtirapi tatsamarpaṇasāmarthyasamanvito yaḥ kaścideva śabdaviśeṣaḥ, samāso bahubrīhayādiḥ, pratyayo 'pi vatyādiḥ vicchityā tāṃ vaktīti /
apiḥ samuccaye /
kasmin sati ?"sādhāraṇadharmoktau"---"sādhāraṇaḥ" samānaḥ yo (' sau) tayorupamānopameyayorubhayoranuyāyī dharmaḥ (taduktau) /
dharmānvayayoḥ kriyāyoḥ kartṛbhedena subantasyopamā /
kutra ? "vākyārthe vā "---parasparānvayasaṃbandhena padasamūho vākyaṃ, tadabhidheyaṃ vā vastu vibhūṣyatvena viṣayo gocaraḥ tasmin /
kathaṃ ? "tadanvayāt"---taditi padārthaparāmarśaḥ, teṣāṃ padārthānāṃ "samanvayāt" anyonyamabhisaṃbadhyamānatvāt /
vākye hi bahavaḥ padārthāḥ saṃbhavanti /
tatra parasparābhisaṃbandhamāhātmyāt kasyacidekena kenacideva sāmyanibandhana)mupamotprekṣayoḥ) /
tadevaṃ tulye 'smin vastusāmye sati, upamotprekṣāvastunoḥ kīdṛk pṛthaktvamityāha---

_________________________________________________________________


utprekṣāvastusāmye 'pi tātparyāntaragocaraḥ // Vjiv_3.37 //

utprekṣāyāḥ sāmyasaṃbandhe vidyamāne 'pi "tātparyaṃ" padārthavyatiriktavṛtti vākyārthajīvitabhūtaṃ vastvantarameva "gocaro" viṣayaḥ tadvidāmantaḥ pratibhāsaḥ yasya, tathā caivodāhṛtaḥ /
upamotprekṣāvastunoratra kevale karaṇe karmaṇi vā avartinorubhayorapi tulyatvenābhisaṃbadhyamānatvāt /
evamupamitirupameti bhāvamātre vyavatiṣṭhate /
tathā ca varṇyasya ni (tarām avarṇanīye) na sāmyaṃ yasyāmiti lakṣaṇatātparyam /
ubhayameva niścitaṃ pratipādayati /
amukhyakriyāpadapratipanna /
padārthānāmudāharaṇaṃ yathā---

pūrṇendostava saṃvādi vadanaṃ vanajekṣaṇe /
puṣṇāti puṣpacāpasya jagattrayajigīṣutām // VjivC_3.126 //

ivādipratipādyapadārthopamodāharaṇaṃ yathā

"nipīyamānastabakā śilīmukhaiḥ" // VjivC_3.127 //

ityādi /
ākhyātapadapratipādyapadārthopamodāharaṇa yathā---

tato 'ruṇaparispandetyādi // VjivC_3.128 //

tathāvidhavākyopamodāharaṇaṃ yathā--

mukhena sā ketakapatrapāṇḍunā kṛśāṅgayaṣṭiḥ kapimeyabhūṣaṇā /
sthitālpatārāṃ taruṇendumaṇḍalāṃ vibhātakalpāṃ rajanīṃ vyaḍambayat // VjivC_3.129 //

ivādipratipādyapadārthopamodāharaṇaṃ yathā---

cumban kapolatalamutpulakaṃ priyāyāḥ sparśollasannayanamāmukulīcakāra /
āvirbhavanmadhuranidramivāravinda- minduraspṛśāstamitamutpalamutpalinyāḥ // VjivC_3.130 //

tathāvidhavākyopamodāharaṇaṃ yathā---

pāṇḍyo 'yamaṃsārpitalambahāraḥ /
kḷptāṅgarāgo haricandanena //
ābhāti bālātaparaktasānuḥ /
sanirjharodgāra ivādrirājaḥ // VjivC_3.131 //

etayordvayorapi vākyayoḥ yadyapyupameyenopamānaiḥ saha pratyekaṃ svasaṃbandhinaṃ prati paraspara (sāmya) samanvayalakṣaṇasaṃbandhinābhisaṃbandhaḥ, tathāpi pūrvasmin sāmyasamanvayāvasāyapūrvako vākyārthāvasāyaḥ, parasmin punaḥ vākyārthāvasitapūrvakasāmyasamanvayāvasitiḥ /
asmin vākye samāsādi /
viṣayapratyayāntaranirapekṣatvāt padārthāvabodhasamanantaratayā parasparasāmyasamanvayasyāpyudbhidyamānatvāt, padārthopamāvyapadeśaḥ pravartate /
nātra prathamārdhe eva vākyārthaparisamāptirveditavyā, kavivivakṣāviṣayārthaniṣpatterananubhūtatvāt /
tatra "sālaṅkārasya kāvyatā" iti ca nyāyaḥ /
aparasmin punaḥ parasparānvayalakṣaṇasaṃbandhanibandhanavākyārthāvadhāraṇapūrvakatvāt upamānopameyaparasparasāmyasamanvayāvagateḥ vākyopamāvyapadeśaḥ yuktatāṃ pratipadyate /
(kriyāpadapratipādyopamodāharaṇānāmupamāvārtādyuktamityalamatiprasaṅgena) /
ādigrahaṇādivādivyatiriktenāpi yathādinā śabdāntareṇopamāpratītirbhavatīti (uktameva) /
(samāse 'nuktau uktau) vādvayaṃ yathā---

pūrṇendukāntivadanā nīlotpalavilocanā // VjivC_3.132 //

yathā ca---

yāntyā muhurvalitakandharamānanaṃ ta- dāvṛttavṛttaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // VjivC_3.133 //

pratyayapratipādyopamodāharaṇaṃ yathā---

māñjiṣṭhīkṛtapadmasūtrasadṛśaḥ pādānayaṃ puñjayan yātyastācalacumbinīṃ pariṇatiṃ svairaṃ grahagrāmaṇīḥ /
vātyā cakravivartitāmbujarajacchatrāyamāṇaḥ kṣaṇaṃ kṣīṇajyotirito 'pyayaṃ sa bhagavānambhonidhau majjati // VjivC_3.134 //

yathā vā---

ityākarṇitakālanemivacanā (dāghargharo) durdharo huṅkāraḥ padayo.....puraḥ prakhyāpitasyāgamaḥ /
dhairyastambhavijṛmbhitoddhuramadapronmāthaparyākulaṃ krodhaḥ kuñjaravanmahāsurapateḥ svacchandamā (lokyate) // VjivC_3.135 //

yathā---

itidamākarṇya tapasvikanyā (vilola) mudvīkṣitamutsukasya /
tasyātimuktākulapuṣpakālaṃ gatāgatāsyā hṛdayaṃ mumoha (?) // VjivC_3.136 //

yathā vā---

rāmeṇa mugdhamanasā vṛṣabhadhvajasya yajjarjaraṃ dhanurabhāji mṛṇālabhañjam /
tenāmunā trijagadarpitakīrtibhāro rakṣaḥ patirnanu manāṅ na viḍambito 'būt // VjivC_3.137 //

pratīyamānopamodāharaṇe parasya rasasya saṃbandhasamanvitānyūnāmatiriktaparispandobhayapadārthavācakavācyasāmarthyādeva kriyāpadādipratipādakavidhīnāpyupamāpratītirupapadyate /
yathā---

mahībhṛtaḥ putravato 'pi dṛṣṭi- stasminnapatye na jagāma tṛptim /
anantapuṣpasya madhorhi cūte dvirephamālā saviśeṣasaṅgā // VjivC_3.138 //

atra yasmāttathāvidhānantasāmagrīkasya madhorapi tatsamānopa (nītacūte pratītirupa) lapsyate iti nyāyyametayoḥ suvyaktameva sāmyamupagamayati, tathācāsaṃkhyakusumatvādidharmasaukumāryātirekāt sāmyasaṃpattyādirvivakṣitetyādyupamālakṣaṇatātparya (ma) vikalpamevātra samarpyate /
na cārthāntaranyāsabhrāntiratrodbhāvanīyā, tasya vākyārthatātparya (sāmya) lakṣaṇasāmānyamātraviṣayatvāt /
tasmādanena nyāyena samānavastunyāsopanibandhanā prativastūpamāpi na pṛthagvaktavyatāmarhati, pūrvodāharaṇenaiva samānayogakṣematvāt /
tathā ca lakṣaṇodāharaṇe tasyāḥ samānavastunyāsena prativastūpamā yathā---

kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
svadupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ // VjivC_3.139 //

atra samānavilasitānāmubhayeṣāmapi kavivikṣita (tā) viralatvalakṣaṇasāmyavyatireki (na) kiñcidanyanmanohāri jīvitamatiricyamānamupalabhyate /
tadevaṃ prativastūpamāyāḥ pratīyamānopamāyāmantarbhāvopapattau satyāmidānīmupameyopamāderupamāyāmantarbhāvo vicāryate /

_________________________________________________________________


upameyomapā yeyamupamānopameyayoḥ /
sāmānyā prastutatvāttu lakṣaṇānanyathāstiteḥ // Vjiv_3.38 //

upameyopametyādi---"upameyopamā nāma" = kācidalaṅkṛtiḥ "sāmānyā"---na vyatiriktā /
kutaḥ---prastutatvādupamāyāḥ /
kasmāt kāraṇāt ? "lakṣaṇānanyathāsthiteḥ"---tatsvarūpasya asādhāraṇamabhidhānaṃ lakṣaṇaṃ, tasya ananyathāsiddherapi = atiriktabhāvānavasthānāt /
tathā copameyamupamānaṃ yasyāmiti vigrahe (sva) yamupamānamupameyaṃ saṃpadyate, yadupamānaṃ tadupameyamuditam /


"prasuptamathāvā nidrā ca śokātmatāmāpannasya hṛdayahārīti raterāśvāsanābhūmayaḥ" // VjivC_3.140 //

etadādestulyayogitāprakāratvamupapadyate na vetyāha--

_________________________________________________________________


tattulyayogitā nāma nāsau pṛthagalaṅkṛtiḥ /
etasyāṃ bahavo dvau padārthāstulyayoginaḥ // Vjiv_3.39 //
prakāratvaṃ prapadyante prādhānyasya nivartanāt /
(vastu mukhyatayā varṇyaṃ, kiṃ syāt kasya bhūṣaṇam) // Vjiv_3.40 //

yeyaṃ tulyayogitā nāma nāsāvalaṅkṛtiḥ yasmāt "etasyāṃ dvau bahavo vā padārthāḥ tulyayoginaḥ prakāratvamupapadyante, "varṇanīyatāṃ nīyante /
atra varṇyate mukhyatayā varṇanīyaṃ vastu (iti) kiṃ kasya vibhūṣaṇaṃ syāt alaṅkaraṇaṃ bhavet /
pratyekaṃ prādhānye niyamā niściteḥ na kiṃcit kasyacidityarthaḥ /
yadi vā sarvasya kasyacidbhūṣaṇatvaṃ syādityabhidhīyate, tatraitadapi nopapadyate /
kasmāt---"prādhānyasya" = parito mukhyabhāvasya "nivartanāt " /
yasmādbhūṣaṇatve sati parāṅgatvameva /
tena vastunaḥ prādhānyaṃ nivartate /
mukhyaṃ hi vastu yenaiva rūpeṇaprādhānyamanubhavati, na tenaiva parāṅgatvamanubhavitumarhati, rūpāntaraṃ vinā parasparāviruddhayorekatrānupapatteḥ /
yadi vā rājānucarādāvekasmin mukhyatvaṃ guṇabhāvaśca saṃbhavatītyabhidhīyate, tatra rūpadvayasya saṃbhāvta, tathā ca rājānucareṣu svāmyapekṣayā bhṛtyabhāvaḥ svabhṛtyāpekṣayā svāmibhāvaśceti dharmadvayaṃ viruddhavyapekṣādvitayalakṣaṇasya rūpadvayasya vidyamānatvādupapannameva /
tadevamihāpi svarūpāntarasadbhāve bhūṣaṇatvaṃ kena vāryate /
satyametatat /
bhūṣaṇatvaṃ na vāryate tulyayogitāprakāratvaṃ punarapasāryate ityāha---

_________________________________________________________________


varṇyatvameṣāmathavā sāmyaṃ yadyatiricyate /
eteṣāṃ prastutānāṃ sā bhavatyupamitiḥ sphuṭam // Vjiv_3.41 //

varṇyatvamityādi = "athavā" ityanena prakārāntarasyopapatteḥ /
avarṇyatve 'pi varṇanīyabhāve bhavatyapyeteṣāṃ prastutānāṃ padārthānāṃ yadi "sāmyaṃ" = sādṛśyaṃ kadācitatiricyate = varṇyamānatvādadhikatāṃ pratipadyate /
tataḥ kiṃ syādityatrāha---"sā bhavatyupamitiḥ sphuṭam" prakaṭā cāsāvalaṅkṛtiḥ sāmyasamanvayādisaṃvādādupamaiva nānyā kācidityarthaḥ /
tathā samuccitopamāyāṃ---samuccitena varṇyamānatayār'thenābhisaṃbadhyamāne sati samuccitā upamā yasyāṃ sā tathoktā samuccitopamā, tadvattayā tulyaṃ vartate /
upamābhidhānamatropamāne vartate na samuccitopamāyām /
upamānaṃ prastutatvāt varṇanīyaṃ sāmyasamanvayātirekāt alaṅkaraṇāya kalpate yathā---

pararaimattaa amahe puṇo ssaṇo dei dāri aar pasaṇanu vinudi khilāsiṇio aṇo hucchaṇaṃ yadusadaṃ ca dappaṇo bahuṇi are (?) // VjivC_3.141 //

tadetadevamihāpi varṇyamānatve 'pi sāmyātirekādupamaiva bhavatumarhatīti bhāvaḥ /
yathā---

janasya sāketanivāsinastau dvāvapyabhūtāmabhinandyasattvau /
gurupradeyādhikaniḥ spṛho' rtho nṛpo 'rthikāmādadhikapradaśca // VjivC_3.142 //

rucirasaukumāryātirekasubhagadharmāntaraviṣayamupamānaṃ kalpitaṃ vivakṣitopameyātiśayanvasaṃpattaye samullasati yathā---

ubhau yadi vyomni pṛthak-pravāhā- vākāśagaṅgāpayasaḥ patetām /
tenopamīyeta tamālanīla- māmuktamuktālatamasya vakṣaḥ // VjivC_3.143 //

(e) taddvayorapi nidarśanam /
tadevamananvaye 'pi varṇyamānasaukumāryamāhātmyāt kālpanikamapyumānaṃ nopapannamiti manyamānāḥ tatsvarūpasamāropitavyatirekāmupamāṃ tāṃ varṇyanti /
yathā---

tatpūrvānubhave bhavanti laghavo bhāvāḥ śaśāṅkādayaḥ tadvaktropamite paraṃ pariṇamecceto rasāyāmbujāt /
evaṃ niścinute manastava mukhaṃ saundaryasārāvadhi badhnāti vyavasāyametumupamotkarṣaṃ svakāntyā svayam // VjivC_3.144 //

tadevamabhidhāvaicitryaprakārāṇāmevaṃvidhaṃ vaiśvarūpyaṃ na pūnarlakṣaṇabhedānām /

abhidhāyāḥ prakārāṇāmānantyaṃ pratibhodbhavam /
vaktuṃ na pāryate kāntālīlāvaicitryavatsphuṭam // VjivC_3.145 //

antaraślokaḥ /
tulyayogitāpyatraivāntarbhāvānnātiricyate /
tathā ca lakṣaṇaṃ nidarśanaṃ caitasyāḥ---

nyūnasyāpi viśiṣṭena guṇasāmyavivakṣayā /
tulyakālakriyāyogādityuktā tulyayogitā // VjivC_3.146 //

iti /
taiḥ pratipāditā, yasmāt sāmyātiśayāt /
yathā---

śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
jātvalaṅghitamaryādāḥ calantīṃ bibhṛtha kṣitim // VjivC_3.147 //

atra lakṣaṇe tāvadupamāntarbhāvaṃ tulyayogitāyāḥ pratipādayati-(asi)-dvātiśayasya vastunaḥ siddhātiśayena sādharmyasamanvayo nibandhanamupamāyāḥ; purarasyā guṇasāmyavivakṣayā tulyakālakriyāyogaḥ prastutāprastutasāmyavyatirekeṇa na kiñcidatra tātparyaṃ pratipādayati /
nidarśanamapyevaṃprāyameva /
varṇanāviṣayasya varṇyamānavṛttiśleṣādisāmyavyatirekeṇa atiriktatayā na kiñcidapi pratibhāsate /
tena caitadudāharaṇaṃ vivaktārthavṛttiśliṣṭatāpratibhāsamāhātmyāt na ca nidarśanāntaramiti yadabhiyuktataraiḥ tairevābhyadhāyita, na tadapi yuktiyuktam /
yathā---

yairdṛṣṭā sā na vā dṛṣṭā muṣitāḥ samameva te /
hṛtaṃ hṛdayamekeṣāmanyeṣāṃ cakṣuṣaḥ phalam // VjivC_3.148 //

etadalaṅkāravārtāmātrānabhijñasya kasyacitpralapitamiti sacetasāṃ pratibhāsate /
yasmādvaidagdhyasya bhaṅgyā taruṇīlāvaṇyātiśayapratipādanapareyaṃ aprastutapraśaṃsā kavicetasi parisphurati /
yadi vā nidarśanāntaraviṣayatvena tulyayogitā saṃbhavati /
yathā---

yatkāvyārthanirūpaṇaṃ prayikathālāpā raho 'vasthitaṃ kaṇṭhāntaṃ mṛdugītamādṛtasuhṛdaduḥkhāntarāvedanam // VjivC_3.149 //

ananvayo 'pyupamāyāmevāntarbhavatīti vivecyate /
tathā cāsya lakṣaṇamudāharaṇaṃ ca---

yatra tenaiva tasya syādupamānopameyatā /
asādṛśyavivakṣātastamityāhurananvayam // VjivC_3.150 //

tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti /
indīvarābhanayanaṃ taveva vadanaṃ tava // VjivC_3.151 //

etasya lakṣaṇānanyatvameva (vaṃ) (tatsahāya) mabhidhāvaicitryavidhāyakatvaṃ ceti dvitayamapyupamāntarbhāvameva sādhayati /
tatropamānopameyabhāvavyavasthiteḥ /
upamāntareṇa saha lakṣaṇānvitatvamananvayasya na saṃbhavatītyabhīdhīyate tadapi na samādhānaṃ, yasmātsamāropitarūpasya (dvitvasyābhyupagamādu) pamānopameyabhāvasaṃbandhanibandhanameva (sāmyaṃ) bhavatāmananvayalaśraṇasya pravṛttinimittam, asmākaṃ kevalenāpi sādhyate tadityāha---
_________________________________________________________________



kalpitopamayā tulyaṃ kavayo 'nanvayaṃ viduḥ // Vjiv_3.42 //

"kalpitā"---ullikhitā (vā) "upamā" yasyāḥ sā tathoktā /
tathā kalpitopamayā "tulyaṃ" anyūnānatiriktamananvayamalaṅkaraṇaṃ "kavayaḥ"---tadvidaḥ "viduḥ"---jānanti /
tathā ca kalpitopamāyāṃ varṇanāviṣayasya vastunaḥ saundaryadhārādhirūḍhasvasāmya samanvayaḥ samudbhavati /
sātiśayatvasamarpaṇasāmarthyavirahāt sarveṣāṃ padārthānāṃ bhūtānāmasadbhataṃ kimapi kālpanikamupamānamullikhanto yathāruci rucirāśayāḥ kavayaḥ paridṛśyante /
(asadbhūtaṃ) samullikhitamiti ca punarapi parasparasāmyanibandhanastayorupamānopameyabhāvaḥ paryavasyāti, nānyatkiñcidatiriktaṃ manohāritāyāḥ kāraṇam /
tathā ca lakṣaṇamudāharaṇaṃ ca

upameyopamāṃ nāma bruvate tāṃ yathoditām // VjivC_3.152 //

sugandhi nayanānandi madirāmadapāṭalam /
ambhojamiva te vaktraṃ tvadāsyamiva paṅkajam // VjivC_3.153 //

nāpyatra lakṣaṇamupamālaṅkārādalaṅkārāntarasya kāraṇam /
pūrvoktayā nītyā tasya nirākṛtatvāt /
(upamānopameyabhāvaścātra paryāyato bhavet) /
(te) nopamānopameyabhāve (bheda) pratibhāso 'bhedapratibhāso 'pi sapra (māṇaḥ) /
na ca upamānāntaranirāsalakṣaṇatātparyādalaṅkārāntaratvam, mukhamindurityādau upamānetarasvabhāvagandhasyāpyavidyamānatvā (t) /
(pratibhā) pratibhāsi prauḍhipratipāditamabhidhāprakāravaicitryamātramevātra vijṛmbhate na punaralaṅkaraṇāntaratvam /
vācyāntareṣvapi vaicitryāntaradar (śanāt) /
yathā---

tadvalgunā yugapadunmiṣitena tāvat sadyaḥ parasparatulāmādhirohatāṃ dve //
praspandamānaparuṣetaratāramantaḥ cakṣustava pracalitabhramaraṃ ca padmam // VjivC_3.154 //

yathā---

janasya sāketanivāsinastau dvāvapyabhūtāmabhinandyasattvau /
gurupradeyādhikaniḥ spṛho' rtho nṛpo 'rthikāmādadhikapradaśca // VjivC_3.155 //

atra dvayorapi prastutatvādvarṇanīyasāmyasadbhāvaḥ (na) punaralaṅkārabhāvaḥ /
yathā vā---

helāvabhagnaharakārmuka eṣa so 'pi helā (padāna) paritoṣitacandracūḍaḥ /
tasyaiva so 'sya ca....sakhya vā syāt ślāghyaṃ dvayorubhayathāpi tavādya teṣām // VjivC_3.156 //

atra pūrvoktamevānusandheyam /
yadyapyupamālakṣaṇāvasare bhāvamātramityubhayaniṣṭhamalaṅkaraṇa mākhyātam, tathāpi tatrāprastutatvādupamānasya parāṅgatvamupapannam /
iha punaḥ prastutasya mukhyatvam /
kathaṃ taditi vicāritameva /
parivṛttirapyanena nyāyena pṛthaṅ nāstīti nirūpyate /
tathā ca lakṣaṇaṃ parivṛtteḥ---

"arthānāṃ yo vinamayaḥ parivṛttistu sā matā " // VjivC_3.157 //

iti /
parivartanaṃ ca sāvantarāvakāśe vastvantarasyāvasthānam /
asau parivṛttiralaṅkāro 'bhidhīyate /
sā ca bahuprakārā---ekasyaiva viṣayiṇā samucitaviṣayāvakāśe viṣayāntaraṃ parivartate /
yathā---

svalpaṃ jalpa bṛhaspate suraguro naiṣā sabhā vijriṇaḥ // VjivC_3.158 //

kvacidekasyaiva krameṇa samuccitadharmagocare dharmāntaraṃ parivartate /
yathā---

visṛṣṭarāgādadharānnivartitaḥ stanāṅgarāgāruṇitācca kandukāt /
kuśāṅkurādānapikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // VjivC_3.159 //

atra gauryāḥ karakalalakṣaṇo dharmaḥ parivartitaḥ kvacidekasyaiva dharmiṇaḥ sucitasvasaṃvādidharmāvakāśe dharmāntaraṃ parivartate /
yathā---

kimityapāsyābharaṇāni yauvane /
tvayā dhṛtaṃ vārdhakaśobhi valkalam // VjivC_3.160 //

kvacidvahūnāmapi dharmiṇāṃ parispardhinā pūrvoktāḥ sarve 'pi parivartante /
tathā ca lakṣaṇakāreṇātraivodāharaṇaṃ darśitam /
yathā---
śastraprahāraṃ dadatā bhujena tava bhūbhujā /
cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram // VjivC_3.161 //

tadevaṃ parivṛtteralaṅkaraṇatvaṃ (na) yuktamityāha---

_________________________________________________________________


vinivartanamekasya yattadanyasya vartanam /
tadalaṅkaraṇaṃ na syāt pūrvavat parivartanāt // Vjiv_3.43 //

vinivartanamityādi---"yadekasya" padārthasya "vinivartanaṃ" apākaraṇaṃ "tadanyasya" tadvyatiriktasya parasya, "vartanaṃ" tadupanibandhanaṃ tadalaṅkaraṇaṃ na bhavati /
kasmāt ubhayoḥ "parivartamānatvāt" mukhyenābhidhīyamānatvāt /
kathaṃ "pūrvavat" yathāpūrvaṃ pratyekaṃ prādhānyānniyamāniściteśca (yathā) na kiñcit kasyacidalaṅkaraṇaṃ, tadvadihāpi vicāritam /
na ca tāvanmātrarūpatayā tayoḥ parasparavibhūṣaṇa (vibhūṣya) bhāvaḥ, (tathā sati) prādhānyanivartanaprasaṅgāt /
rūpāntarānirodheṣu punaḥ sāmyasadbhāve bhavatyupamitireṣā cālaṅkṛtiḥ samuccitopamāvat pūrvavadeva /
yathā---

sadayaṃ bubhaje mahābhujaḥ sahasodvegamiyaṃ vrajediti /
aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūmiva // VjivC_3.162 //

atra samatayā (dhriyamāṇaḥ) sānurāgaḥ pṛthivī (vadhūbhoga) yatnaḥ pārthivasya pratīyate, dvayorapi varṇyamānatvāt, tathā parivṛttāvapi sāmyapratiterupamaiva /
yathā---

ayaṃ raṇaścāraṇajīvitāntakṛt nananda (tuścaiva) narasya sainikāḥ /
iha vrato śaktiśirobhirādarāt navāsidhārā na khalūtpalastrajaḥ // VjivC_3.163 //

sāmyapratibhāsamātraṃ (atra) manohāritāyāḥ kāraṇamityalaṅkaraṇam /
yasmādevaṃvidhe viṣaye vicchittividhānasya saṃniyata (sāmyaṃ) pratīyamānamalaṅkaraṇamupanibadhnanti, na punarabhidhīyamānameva /
pratīyamānatvaṃ parivṛtterapi dṛśyate /
yathā---

nirdiṣṭāṃ kulapatinā sa parṇaśālā- madhyāsya prayataparigrahadvitīyaḥ /
tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya // VjivC_3.164 //

atra sarvāṇyapi padāni yathāsvamākṣiptaparivartanīyapadārthāntarāṇyupanibaddhāni, tataḥ pratīyamānatvāttadvidāhlādakāritvamapi ( na ca) saṃvādinī parivṛttiḥ katham amupapadyamānatvāt anyathā ? (satyaṃ) yuktametat /
na parivṛtteratyantābhāvo 'smābhirabhidhīyate, varṇanīyatvādalaṅkṛtirna bhavatītyasmākamabhiprāyaḥ /
na ca pratīyamānatāmātramalaṅkaraṇasādhanam, alaṅkāryavastumātre 'pi tasyāḥ saṃbhavāt /
tathācaitadevodāharaṇam /
na ca yatpratīyamānaṃ tadalaṅkaraṇaṃ tadvidāhlādakāritvāt iti yujyate vaktum /
alaṅkārye 'pi tadvidāhlādakāritvasya darśanāt /
vastumātramalaṅkāro rasādayaśceti bhedatritayānupapatteśca /
kiṃ ca parivṛtteralaṅkāratve tadupaśobhāyai bhūṣaṇāntaraṃ nopayujyate, "kimityapāsyābharaṇāni" ityādau /
yadi vā "vada pradoṣe sphuṭacandratārakā vibhāvarī yadyaruṇāya kalpate" iti /
yadi vā bhūṣaṇe 'pi vibhūṣaṇāntaramasantoṣādupanibadhnantītyabhidhīyate, tadapi na yuktiyuktam /
yasmādanyasmin vibhūṣye saṃbhavati yatra bhūṣaṇopanibandhaḥ, tatra bhūṣaṇāntaramasantoṣādupapadyate, na punaranyasmin /
neyaṃ pūrvoktayā nītyā pratyekameva parasparaṃ dvayorapi bhūṣaṇabhāve pratyārakhāte parivṛttervibhūṣā saṃbhavati, yatra bhūṣaṇatvamevāvaśiṣyate /
tasmādupaśobhārthamupamākhyamalaṅkaraṇamupanibaddham /
tathā cāyamatra vākyārthaḥ---yauvanodbhedasamayasamucitābharaṇāpasāraṇapūrvakaṃ vārdhakopapannacīraparidhānagrahaṇaṃ prakaṭaśaśāṅkatārakayā (vibhāvaryā pradoṣe 'ruṇasamāgamakalpamiti) kimapi kāvyasphuritabhūtaṃ tadvidāhlādakāritvamunmīlayati /
tadayamatra paramārthaḥ---lakṣaṇollikhitarekhayā vibhūṣaṇavinyāso vidhātavyaḥ /
pratibhāpratibhāsamānabhaṇitivakratāprakāravaicitryeṇāpi yathā---

siviṇavivkheṇa...(?) // VjivC_3.165 //

kriyayaiva viśiṣṭasya tadarthasyopadarśanāt /
jñeyā nidarśanaivāsau yathevavatibhirvinā // VjivC_3.166 //

iti (lakṣitā) nidarśanāpyupamitireva /

ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
udayaḥ patanāyeti śrīmato bodhayannarān // VjivC_3.167 //

atra tathaiveti kavipratibhārpitatātparyāntaraniścayalakṣaṇasya vastunaḥ tadiveti tadeveti vā sādṛśyasya pratipādakaṃ vinā tatpratipādanapragalbhavākya prayogamāhātmyādutprekṣāyāḥ pratīyamānatvāt /
yathā--- pavāṇa cala vijju ca duliṃ rāiāsu khanaanti me aāso uvāṇa urulisavdayami hiḷiāsuka jillai virahae /


(?) // VjivC_3.168 //

atra garjitaśabdaṃ śrutvā mahilāsu kāsucit...calavidyudbhāvikā (la) rātriṣu meghān vilokayantīti....mahilānāmabhiprāyaniścayasyāgocaratvāt vākyārthasyānyathānupapatteśca pūrvoktamanusartavyam /


tamindurardhoditabimbaśobhā .........śo 'pi /
mandaprabhālaṅghitakāmapāla- lalāṭapaṭṭaśriyamācakarṣa // VjivC_3.169 //

atrārdhoditendubimbaśobhāyāḥ sādṛśyollaṅghitakāmapālalalāṭapaṭṭaśriyaḥ.....tadapyatiriktavṛttidhamyarntareṇa camatkārakāraṇamanyathā na kiñcanāpi upapadyate /
nānārthamupamāyāḥ kriyāpadamevaṃvidhapratipādakatāṃ prāpnoti /
tataśca gatārthatvābhidhāyinaḥ śabdasyāprayogaḥ sākṣādvilocanarathavṛttirna bhavatītyupacārapāraṃparyeṇa tadviśeṣaṇatāṃ prāpyate /
tathā ca dharmadharmibhāvalakṣaṇāyāḥ pratyāsatteḥ prathamaṃ svābhidheyalakṣaṇalakṣaṇāyā guṇamātreṇaiva tataśca sādṛśyanibandhanāyāḥ pratyāsattereva tatsadṛśe vilocanacchāyātiśayavṛttimāsādayati /
tadviśeṣaṇatvādeva samāse 'smin nīlotpalaśabdasya pūrvanipātaḥ saptamīviśeṣaṇe bahuvrīhāviti /
indumukhītyatra induriva mukhaṃ yasyāḥ sā tathoktā /
sakalalokavilokyamānākhilamṛgāṅkamaṇḍalasaṃsthānasādṛśye nimittabhāve pūrvoktayaiva (nītyā) induśabdasyaiva viśeṣaṇatvamiti pūrvavadeva samāsopapattiḥ /
yadi vā indumukhamiva mukhaṃ yasyāḥ sā tathoktetyatra induśabdastadekadeśe mukhe viśeṣaṇam (bhavati) yathā grāmo dagdha iti /
śiṣṭaṃ pūrvoktamevānusandheyam /
"puruṣavyāghraḥ" ityatra sādhāraṇadharmo 'pi pratīyate /
saṃbandhaṃ vinopamānopameyabhāvasyānupapatteḥ; padābhisaṃbandhasāmarthyāttasyāvagatau gatārthatvāt sāmānyaśabdasyāprayogaḥ /
tadidamuktam "upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" iti /
induriva kāntaṃ mukhaṃ yasyāḥ sā indukāntamukhītyatra sāmānyaśabdasya śrūyamāṇatayā yuktirabhidhīyate /
"induriva kāntamindukāntam" iti "upamānāni sāmānyavacanaiḥ" ityanena samāse vihite paścādindukāntaṃ mukhaṃ yasyāḥ sā tathokteti /
sāmānyaśabdasya vṛttivākyayordvayorapi upapadyamānatvānna kenacinnyāyena śrūyamāṇatā vicārayituṃ pāryate, yatastenaiva saha padāntaraṃ samasyate, na punaranyeneti kutastasya śrūyamāṇavṛtteḥ pratīyamānatā kalpeta ? /
tadevaṃ vivakṣāvaśāt kvacidgamyamānatā, kvacitprayujyamānatvam /
evamādīnāṃ sādṛśyanibandhanobhayaviṣaya (sāmānya) saṃbandhābhidhāyināṃ gamyamānatvāda prayujyamānatvam /
arthapratyāyanārthaṃ hi śabdasya prayogaḥ kriyate /
sa cet kavikauśalakalpitāt prākārāntarāt pratipannaḥ tataḥ kiṃ śabdaprayogeṇa ? /
tathāca yatra anyūnātiriktacchāyāviśeṣamarthataḥ śabdataścopamānopameyayoḥ sāmyasamarpaṇa sāmarthya subhagaprasādasundaramupanibandhabandhuraṃ vākyaṃ śrutisamanantarameva varṇānupūrvyāḥ pratibhāsavadarthapratipattipūrvakamalaṅkāra pratīti mutpādayati, tatra tadupapādakānāmivādīnāṃ gatārthatvādaprayuktiḥ /
yathā--

mahībhṛtaḥ putravato 'pi // VjivC_3.170 //

yatrāpyalaṅkārāntarabhedanibandhanamantareṇa padārthaparivartanādau kavikauśalollāsitātiriktasāmyasamanvaya māhātmyādupamānopameyabhāvāvagatirudbhidyate, tatrāpyabhidhānaprakāravaicitryavaśādalaṅkaraṇavicchittireva tadvidāṃ tatpratītikāriṇāñcamatkṛtikāritāmāvahatīti pratīyamānatvamalaṅkārasya /
tadabhidhāyināmivādīnāmaprayogo yathā---

mahāsidadhārā na khalūtpalastrajaḥ // VjivC_3.171 //
/iti

yatra punarvācyamalaṃ (karaṇaṃ), tatrevādikaṃ pratipādanavaicitryāt bahuprakāraṃ prayogamarhati /
tathāca padārthaviṣayāyāmupamāyāṃ vākyaikadeśavartinorupamānopameyayoḥ parasparasāmyavācke prayukte, tasminneva vākye stanāntaravartinorupamānopameyayoḥ sādṛśyasaṃbandhābhidhāyī punarivādiḥ prayujyate /
(yadyapi) pratiyugalamupamānopameyabhāvasya parisamāptiḥ, tathāpi vākyārthaniṣpattāvupamānopameyabhāvasya saṃbhave prathamābhihitaiva yuktiranusartavyā /
yathā---

tataḥ pratasthe kauberīṃ bhāsvāniva raghurdiśam /
śarairustrairivodīcyānuddhariṣyan rasāniva // VjivC_3.172 //

kvacitpadārthopamāyāmeva vākyaikadeśavyavasthitayorupamānopameyayoḥ sādṛśyasamanvayaḥ vācikaḥ /
vācakayukte tasminneva vākye tayorekatarasya dharmyantareṇa saha dharmāntaraṃ (ra) sādṛśyanibandhanatvāt upamānopameyabhāvaḥ saṃbhavati /
pūrvoktayā nītyā tadabhidhāyī punarivādiḥ prayujyate /
yathā---

niryāya vidyātha dinādiramyā- dvimbādivārkasya mukhanmaharṣeḥ /
pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmamivābhipede // VjivC_3.173 //

kvacitpadārthopamāyāmupameyānāmupamānānāṃ ca samasaṃkhyākānāṃ sūhadvaye prathamaṃ vivakṣitasamūhasaṃkhyābhedasamāhi (ta) dvitvameva samāśritya parasparasāmyasamanvayādupamānopameyabhāvamabhidhātumekasmin vācake prayukte samudāyadharmāṇāṃ samudāyapūrvakatvāttu paścādeteṣāṃ pratyekaṃ svasaṃbandhinaṃ prati sādhāraṇadharmasaṃbandhasāmarthyādupamānopameyabhāvaḥ paryavasyati /
yathā---

"cumban kapolam" // VjivC_3.174 //

ityādau /
atra sparśollasaditi kriyāviśeṣaṇaṃ ceti dvābhyāṃ prakārābhyāmubhayaniṣṭhatayānyonyaṃ (sādhāraṇadharmasaṃbandhādupamānopameyabhāvaḥ) /
kvacitpadārthopamāyām ekasya vastunaḥ bahuvidhapadārthaviśeṣaṇaviśiṣṭatayā mukhyabhāvena varṇyamānavṛtterupameyatve tāvanmātraviśeṣaṇaiḥ svairviśiṣṭaṃ padārthāntaramupamānatāṃ yadā prāpnoti, tadā tayorubhayorapi tathāvidhayaiva parasparasāmyadharmatayānvayāt upamānopameyabhāvaḥ /
tadabhidhānārthamivādireva priyujyamānatāmarhati /
tadviśeṣaṇānāṃ parasparasāmyasaṃbandhābhidhāne pūrvoktaiva yuktiranusandheyā /
yathā---

"pāṇḍyo 'yam" ityādau // VjivC_3.175 //

tadevaṃvi(dha)pakṣe abhidhāprikāravaicitryāt vācakaśaktivaicitryācca sarvametadupapadyate /
upamādoṣaṇāṃ tu lakṣaṇasyeva sughaṭitatvāt dūrotsāritatvena neyārthādivadaparigaṇanam /


(vivakṣāviṣayo dharmaścetohārī yadocyate /
tadā doṣā bhavantyete dūrotsāritavṛttayaḥ) // VjivC_3.176 //

ityantaraślokaḥ /
evaṃ prasutāprastutavācyasādṛśyajīvitamupamākhyamalaṅkaraṇamabhidhāya samānacchāyāprāyaṃ vācakasādṛśyasarvasvaṃ śleṣamabhidhatte---

_________________________________________________________________


tadekaśabdavācyatvamarthayordhāryate dvayoḥ /
śleṣābhidhāno 'laṅkāraḥ tādṛgvācakavācyatā // Vjiv_3.44 //

tadekaśabdavācyatvamityādi tadityanena śleṣopanibadhyamānavṛttervācakasya parāmarśaḥ /
tena tasyaivoktasya śabdasya padātmano vācakatvam /
tena "vācyatvam" abhidheyatvam /
"arthayoḥ" = vastunorabhidhīyamānayoḥ dvayoḥ satyabhūtayoḥ vākyārthatātparyasvarūpayoḥ "dhāryate" yasmin sa śleṣābhidhāno 'laṅkāraḥ /
"tādṛgvācakavācyatā" = sa iva dṛśyate yaḥ sa tādṛgucyate, tādṛkcāsau vācakaśca sa tathoktaḥ, tena vācyatā vācyatvaṃ abhidheyatvam /
tādṛśārthavācakatvaṃ yatra yasmin so 'pi śleṣa ucyate /
yaḥ śrutisāmyāt sa ivānubhūyate 'sau tādṛgucyate /
punaḥ sa eva svarādidharmāṇāmudāttādīnāmanyatvād bhidyate /
atra parasparāpekṣatvameva dvayorapi sādṛśyam /
yādṛgeko 'sya vācakaḥ tādṛk evāsāviti samāśrito vāstavapadavṛrtirvā yatraikasmin kvacidvākyaikadeśe, tadekaśabdavācyatvaṃ dvayoḥ /
atha tayoḥ tādṛgvācakavācyatvāviśeṣe 'pi śleṣa eveti katham /
atastribhiḥ prakāraistrividhaiḥ padārthaireva tatpratīteḥ /
arthaśleṣaḥ śabdaśleṣaḥ ubhayaśleṣaḥ iti /
tadevaṃvidhasyāsya pratipādakaṃ kimityāhaḥ---

_________________________________________________________________


padārthāntarametasya kavayaḥ pratipādakam /
vācyasāmarthyamaparamivādi pratijānate // Vjiv_3.45 //

padārthāntaramityādi /
"padārthāntaraṃ" = śliṣṭapadavyatiriktaṃ "aparaṃ" tatsamarpaṇasāmarthyasametametasya śleṣālaṅkārasya pratipādakaṃ samarpakaṃ kavayastadvidaḥ"pratijānate" pratyavabuddhyanti /
vācakaviśeṣa "maparaṃ ivādi" ivaprabhṛti vā padārthāntarādivyatiriktaṃ vācyasāmarthyamevavā kevalaṃ vākyaṃ sakṛtpratipāditam /
tasya svarūpasāmarthyavivakṣitārtha samarpaṇaśaktiyuktārthaṃ pratijānate /
pratipādakamiti saṃbandhaḥ /
triṣvapyeteṣu prakāreṣu dvayorarthayoḥ prādhānyena ca varṇyamānatve tathāvidhaśabdavācyatvalakṣaṇasāmyasamanvayasvarūpaṃ śobhānimittaṃ vākyasāmarthyalabhyaṃ pratīyamānamalaṅkaraṇaṃ, vācakasadbhāve punaḥ vācyameva /
prastutāprastutayorarthayoḥ pradhānaguṇabhāve sati tathaiva tathāvidhaśabdavācyatvasāmyasamanvaya eva /
mukhyatayā varṇyamānasyāpyekatarasyopamānatve samuccitopamādyā(locanayānyasyopameyatvasamanvayo 'nu) sandheyaḥ /

_________________________________________________________________


arthayorekamullekhi padaṃ śabdatadarthayoḥ /
ekāvabhāsayoḥ sāmyaṃ tantratvādatra jṛmbhate // Vjiv_3.46 //
tulyaśabdasmṛterarthaḥ tasmādanyaḥ pratīyate /
śabdasyodbhūtanaṣṭatvāt smṛtiḥ sarvatra vācikā // Vjiv_3.47 //

tatra prathamasyodāharaṇaṃ yathā---

svābhiprāyasamarpaṇapravaṇayā mādhuryamudrāṅkayā vicchittyā hṛdaye 'bhijātamanasāmantaḥ kimapyullikhat /
ārūḍhaṃ rasavāsanāpariṇateḥ kāṣṭhāṃ kavīnāṃ paraṃ kāntānāṃ ca vilokitaṃ vijayate vaidagdhyavakraṃ vacaḥ // VjivC_3.177 //

dvidīyasya yathā---

yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛtaḥ yaścodvṛttabhujaṅgāharavalayo gaṅgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvado-mādhavaḥ // VjivC_3.178 //

tṛtīyasya yathā---

mālāmutpalakandalaiśca vikacairāyojitāṃ bibhratī netreṇāsamadṛṣṭipātasubhagenoddīpayantī smaram /
kāñcīdāmanibaddhabhaṅgi dadhatī vyalambinā vāsasā mūrtiḥ kāmaripoḥ sitāmbaradharā pāyādapāyājjagat // VjivC_3.179 //

asatyabhūtārthaśleṣodāharaṇaṃ yathā---

dṛṣṭyā keśava goparāgahṛtayā kiñcinna dṛṣṭaṃ mayā tenaiva skhalitāsmi nātha patitāṃ kiṃ nāma nālambase /
ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatiḥ gopyevaṃ gaditaḥ sa leśamavatādgoṣṭhe hasantyā hariḥ // VjivC_3.180 //

evaṃ vākyabandhavaicitryaśaktabuddhiviracitaṃ carvaṇīyaṃ śleṣamabhidhāya, sāmyaikanibandhanatvādupamārūpakaśleṣakāraṇaikaṃ vyatirekamabhidhatte--- sati tacchabdavācyatve dharmasāmye 'nyathāsthiteḥ /

_________________________________________________________________


vyatirecanamanyasmāt prastutotkarṣasiddhaye /
śābdaḥ pratīyamāno vā vyatireko 'bhidhīyate // Vjiv_3.48 //

satītyādiḥ /
sa cāsau śabdaśceti vigṛhya tacchabdena śaktyā śleṣanimittabhūtaḥ śabdaḥ parāmṛśyate, tasya "vācyatve" abhidheyatve "sati" "dharmasāmye" parasparaparispandasādṛśye vidyamāne, (vikalpanā) yāṃ tathāvidhaśabdavācyatvasya dharmasāmyasya cobhayaniṣṭhatvādubhayoḥ prakṛtatvāt /
prastutāprastutayoreva tayoḥ dharmādekasya yathāruci kenāpi vivakṣi(tadharmānta) reṇa "anyathāsthaiteḥ" anyathābhāvenāvasthiteḥ "vyatirecanaṃ"---pṛthakkaraṇaṃ "anyasmāt" upameyasyopamānāt, upamānasya vā tasmāt /
saḥ "vyatirekaḥ" vyatirekanāmā alaṅkāro "'bhidhīyate" kathyate /
kimarthaṃ---"prastutotkarṣasiddhaye", "prastutasya" varṇyamānavṛtteḥ "utkarṣasiddhaye" chāyātiśayaniṣpattaye /
sa dvividhaḥ saṃbhavati "śābdaḥ pratīyamāno vā" = "śābdaḥ" = kavipravāhaprasiddhaḥ tatsamarpaṇasamarthābhidhānenābhidhīyamānaḥ /
"pratīyamānaḥ" = vākyārthasāmarthyamātrāvabodhyaḥ /
tatra prathamatāratamyādupamāvyatireko yathā---

emea jaṇo tissā dei kavolovamāi sasibiṃbam /
paramatthaviāre uṇa cando via varāo // VjivC_3.181 //
evameva janastasyā dadāti kapolopamāyāṃ śaśibimbam /
paramārthavicāre punaścandraścandra iva varākaḥ //
(chāyā)

yathā vā---

didṛkṣavaḥ pakṣmalatāvilāsamakṣṇāṃ sahastrasya manoharaṃ te /
vāpīṣu nīlotpalinī-vikāsaramyāsu nandanti na ṣaṭpadaughāḥ // VjivC_3.182 //

yathā vā---

prāptaśrīreṣa kasmāt puranapi mayi te manthakhedaṃ vidadhyāt nidrāmapyasya pūrvāmanalasamanaso naiva saṃbhāvayāmi /
setuṃ badhnāti bhūyaḥ kimiti ca sakaladvīpanāthānuyātaḥ tvayyāyāte vikalpāniti dadhata ivābhāti kampaḥ payodheḥ // VjivC_3.183 //

atra varṇyamānasya nārāyaṇatvasamāropaṃ vinā tadārambhasaṃbhāvanā na saṃbhavatīti tasya tattvādhyāropaṇāt pratīyamānatayā rūpakameva pūrvasūribhiḥ samāmnātam; vācyavyatirekaḥ tatkathamasyopapadyate /
satyamuktam, kintu yuktiratrābhidhīyate, tasmāddividhaṃ pratīyamānaṃ vastu, pratipādanaguṇībhūtasvārthavācakavyāpāragocaraḥ, tathāvidhārthasāmarthyaviṣayo vā /
tatra vācakamupamānamityālocya vivakṣitārthopapattinimittaṃ vācyasāmarthyameva samāśritya pūrvasūribhiratadāmnātam /
vācakavyāpāraḥ punaranyathaiva vyavasthitaḥ /
tathā ca prāpta(śrī) prabhṛtīni padāni ākṣiptapratiyogitayopanibaddhāni, prastutasya prāktanaparispandaviśiṣṭataradevatātvapratipādakaparāṇi prakaṭameva rūpakavyatirekaṃ gamayanti /
tadidamuktam--

yatrārthaḥ śabdo vā tamarthamupasarjanīkṛtasvārthau /
vyaṅktaḥ kāvyaviśeṣaḥ sadhvaniriti sūribhiḥ kathitaḥ // VjivC_3.184 //

tasmānna kiñcidanupapannam /
śleṣavyatireko yathā---

ślāghyāseṣatanuṃ sudarśanakaraḥ sarvaṅgalīlājita- tryailokyāṃ caraṇāravindalalitenākrāntaloko hariḥ /
bibhrāṇā mukhamindurūpamakhilaṃ candrātmacakṣurdadhat sthāne yāṃ svatanorapaśyadadhikāṃ sā rukmiṇīvo 'vatāt // VjivC_3.185 //

ayaisva prakārāntaramāha--

_________________________________________________________________


lokaprasiddhasāmānyaparispandādviśeṣataḥ /
vyatireko yadekasya parastadavivakṣayā // Vjiv_3.49 //

lokaprasiddhetyādiḥ---"paraḥ" anyaḥ sa vyatirekālaṅkāraḥ /
kīdṛśaḥ "yadekasya" vastunaḥ "vyatirekaḥ "pṛthakkaraṇaṃ /
kasmāt "lokaprasiddhasāmānyaparispandāt = "lokaprasiddhaḥ "---jagatpratītaḥ sāmānyabhūtaḥ sarvasādhāraṇaḥ yaḥ"parispandaḥ " vyāpāraḥ tasmāt /
kuto hetoḥ "viśeṣataḥ" kutaścidatiśayāt /
kathaṃ "tadavivakṣayā" tadityupamādīnāṃ parāmarśaḥ, teṣām "avivakṣayā" tānyavivikṣitvā yo vihitaḥ /
ayamatrābhiprāyaḥ---yadayameva (vivakṣitaḥ) sāmānyabhūtatvena te punarasyaiva śeṣāḥ prastāvapūrvamabhihitāḥ /
parasyodāharaṇaṃ yathā---

cāpaṃ puṣpitabhūtalaṃ suracitā maurvo dvirephāvalī pūrṇendorudaye 'bhiyogasamayaḥ puṣpākaro 'pyāsaraḥ /
śastrāṇyutpalaketakīsumanaso yodhātmanaḥ kāmināṃ trailokye madanasya ko 'pi lalitollekho jīgiṣāgrahaḥ // VjivC_3.186 //

atra sakalalokaprasiddhaśastrādyupakaraṇakalāpājjigīṣā vyavahārānmanmathasya sukumāropakaraṇatvājjigīṣāvyavahāro vyatiricyate /
nanu bhūtalādīnāṃ cāpādirūpaṇādrūpakavyatireka evāyam ? naitadasti /
rūpakavyatireke hi rūpaṇaṃ vidhāya tasmādeva vyatirecanaṃ vidhīyate ; etasmina punaḥ sakalalokaprasiddhāt sāmānyatātparyādvyatirecanam /
bhūtalādīnāṃ cāpādirūpaṇaṃ viśeṣaṇāntaranimittamātramavadhāryatām /
evaṃ vyatirekaṃ vicārya śleṣābhisaṃbhinnatvāducitāvasaraṃ virodhaṃ vicārayati---

_________________________________________________________________


virodho yo viruddhārthavācināṃ saṃgatiṃ punaḥ /
samarpayannullikhati pratīteryuktiyuktatām // Vjiv_3.50 //

virodhetyādi /
yo 'laṅkāraḥ parasparaviruddhārthapratītyā, "viruddhārthavācināṃ" viruddhavastuvacanānāṃ yuktiyuktatāmullikhati tadabhidhāyinā padāntareṇa arthasāmarthyena vā samarpayan yuktyā prakāreṇopapadyamānatayā saṅgatiṃ vidadhāti /
tasya padārthatvāt samanvayaṃ karoti virodhābhidhānaḥ sa bhaṇyate /
yathā

"kupatimapi kalatravallabham, mahādoṣamapi sakalakalādhiṣṭhānam" // VjivC_3.187 //

atra "api" śabdena virodhapratipattiḥ /
kvacidarthasāmarthyena virodhaḥ pratīyate /
yathā

"gauryādi bhavatā" // VjivC_3.188 //

śleṣādisaṃbhede 'pi virodhaḥ saṃbhavati /
yathā

"maulāvartāntamate vicittoyare aṇaṃ aparihatvena pari lañcitakamantā visesasāhoti ahaṃ /
" (?) // VjivC_3.189 //

rūpakādiṣvapyete bhedāḥ saṃbhavantīti svayamutprekṣaṇīyam /
evaṃ virodhaṃ vicārya samāsoktyādervirodhacchāyānupraveśaprasaṅgataḥ tadvicāramāracayati---

_________________________________________________________________


samāsoktiḥ sahoktiśca nālaṅkāratayā matā /
alaṅkārāntaratvena śobhāśūnyatayā tathā // Vjiv_3.51 //

samāsoktirityādi /
yeyaṃ "samāsoktiḥ" alaṅkṛtira (bhihitā) (sā) "nālaṅkāratayā matā" na vibhūṣaṇabhāvena pratibhātā, yasmāt pṛthaṅ nopapadyate /
kena hetunā "alaṅkārāntaratvena" vibhūṣaṇāntarabhāvena /
"śobhāśūnyatayā tathā" kāntirahitatvena ca /
tadidamuktaṃ bhavati--yadi rāmaṇīyakatvaṃ saṃbhavati prakarāntaravihite tasmin bhūṣaṇāntare 'ntarbhavati /
ramaṇīyatvābhāve śobhāśūnyatvaṃ paryavasyati tasyāḥ /
tathā ca lakṣaṇodāharaṇe---

yatroktergamyate 'nyor'thastatsamānaviśeṣaṇaḥ /
sā samāsoktiruditā saṃkṣiptārthatayā yathā // VjivC_3.190 //

skandhavān ṛjuravyālaḥ sthiro 'nekamahāphalaḥ /
jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā // VjivC_3.191 //

atra taroḥ mahāpuruṣasya ca dvayorapi mukhyatve mahāpuruṣapakṣe viśeṣaṇāni santīti viśeṣyābhidhāyi padāntaramabhidhātavyam /
athavā viśeṣaṇānyathānupapattyā pratīyamānatayā viśeṣyaṃ parikalpyate /
tadevaṃvidhakalpanasya sphuritaṃ na kiñciditi sphuṭameva śobhāśūnyatā /
tathāvidhasvabhāvayoranayoḥ prādhānyenaikavākyopāvarohayuktirabhidheyā, yataḥ parasparābhidhānasaṃbandhaṃ vinā na kiñcidetadupapadyate /
na ca kāmaripormūrtirumā vā jagat pāyādityanena nyāyena tayoḥ saṅgatirghaṭate, yasmāttatra dvayorapi parameśvarayoḥ pālanasāmarthyopapatteḥ tathāvidhasyāpyarthasyāpyucitatvenāśaṃsanīyatvāttathāvidhaśabdavācyatvānna kiñcidanupapannam /
etasmin punaḥ parasparābhisaṃbandhaṃ vinā tulyakālamekavākyopāvarohe na kiñcinnabandhanamiti yatkiṅkacidetat /
atha tathā kaścidevaṃvidho vidhinā pumān pātitaḥ, yathāyaṃ nabhasvatā taruḥ ityāśrīyate, tadevaṃ sphuṭamevopamānopameyabhāvaḥ /
tasmādalaṅkārānta (rāntar) bhāvaḥ (kena) vāryate /
yadi vā mahāpuruṣasya pratīyamāna (tve), vācyatayā tarurupapadyate, tadevamaprastutaprasaṃsaiṣā /
tasmātpunarapitadeva vyavasthitam /
viśeṣaṇā(nā)mubhayārthatve śleṣānupraveśo durnivāraḥ (iti) tenāpi tadevāpatati /
nidarśanāntaramapi samāsokteḥ pṛthakkṛtanibandhanaṃ yathā---

anurāgavatī sandhyā divasastatpuraḥ saraḥ /
aho daivagatiścitrā tathāpi na samāgamaḥ // VjivC_3.192 //

atra sandhyādivasayormukhyatayā prastutatvena, samānaviśeṣaṇaprastutakāntāvṛttāntapratītiḥ prastutayoḥ sāmyasamanvayāttathābhāvaṃ samarpayantī pratīyamānopamāsvarūpaṃ nāti vartate /
kāntāvṛttāntasya vā mukhyatayā pratīyamānatve sandhyādivasayorupadiśyamānatvamityaprastutapraśaṃsaiva /
"sahoktiśca nālaṅkāratayā matā" pūrvoktenaiva hetudvayena /
tathā ca lakṣaṇamudāharaṇaṃ caitasyāḥ---

tulyakālakriye yatra vastudvayasamāśraye /
vākyenaikena kathyete sā sahoktirmatā yathā // VjivC_3.193 //

himapātāviladiśo gāḍhāliṅganahetavaḥ /
vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha // VjivC_3.194 //

atra parasparasāmyasamanvayo manohāritānibandha (na) mityupamaiva tadabhāve, "śiṣyeṇa sahopādhyāyaḥ paṭhati", "putreṇa saha pitā tiṣṭhati " ityādau śobhāśūnyatve 'pi sā syāt /
tadevametayoḥ yuktiyuktamalaṅkaraṇatvamapasārya pramāṇopapannamabhidhatte /
tatra sahoktestāvat---

_________________________________________________________________


yatraikenaiva vākyena varṇanīyārthasiddhaye /
uktiryugapadarthānāṃ sā sahoktiḥ satāṃ matā // Vjiv_3.52 //

yatretyādi /
sā sahoktiralaṅkṛtiḥ, "matā" = pratibhātā, "satāṃ" tadvidāṃ saṃmatetyarthaḥ /
kīdṛśī---"yatra" = yasyāṃ, "ekenaiva vākyena" abhinnenaiva padasamūhena "arthānāṃ" vākyārthatātparyabhūtānāṃ vastūnāṃ "yugapat" = tulyakālam "uktiḥ" = abhihitiḥ /
kimarthaṃ---"varṇanīyārthasiddhaye" = "varṇanīyasya" = pradhānatvena vivakṣitasyārthasya "siddhaye" = saṃpattaye /
tadidamuktaṃ bhavati---yatra vākyāntaravaktavyamapi vastu prastutārthaniṣpattaye vicchittyā tenaiva vākyenābhidhīyate /
yathā

he hasta dakṣiṇa mṛtasya śiśordvijasya jīvātave visṛja śūdramunau kṛpāṇam /
rāmasya pāṇirasi nirbharagarbhakhinna- devīvivāsanapaṭoḥ karuṇā kutaste // VjivC_3.195 //

atra mukhyārthasiddhaye yad(vākyāṃntarā)bhidheyaṃ vastu vicchittyā tadekenaiva (vākyeno) panibaddham /
yadi ca nyāyyatvā davaśyaṃ karaṇīyamapi nikṛtilakṣaṇaṃ vastu karuṇāspadatvādakaraṇīyakalpaṃ (tathāpi) naivopekṣaṇīyānuṣṭhānam; nirbharagarbhakhinnadevīvivāsanapaṭoḥ dāśaratheḥ pāṇirasītyucitānurodhitvāt kutaste karuṇā(saṃbhavaḥ)tadavadhyasyāpi śūdramuneḥ brāhmaṇaśiśujīvitarakṣaṇāya maṇḍalāgraṃ samarpayetyekaṃ vastu /
dvitīyaṃ, yadi nyāyyamavaśyakaraṇīyamapi tathāvidhakāruṇikatvādudāracetasā na karaṇīyameveti manyase, tathāpi rāmasya nirbharagarbhakhinnadevīvivāsanapaṭoḥ niṣkaruṇacūḍāmaṇeḥ karastvamiti munimāraṇaṃ kiyanmātraṃ taveti vipralambhaśṛṅgāraparipoṣāt kimapi rāmaśabdasya rūḍhivaicitryavakratvamubhayatrāpi sphurati /
tathā ca---

ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī /
ānayainamanunīya kathaṃ vā vipriyāṇi janayannanuneyaḥ // VjivC_3.196 //

kiṃ gatena na hi yuktamupaituṃ kaḥ priye subhagamānini mānaḥ /
yoṣitāmiti kathāsu sametaiḥ kāmibhirbahurasā dhṛtirūhe // VjivC_3.197 //

atra vicchittyā tātparyārthavācakamupanibaddham /
tathāhi---nāyikāyāḥ sakhyāścāvabaddhayorapi pratyekaṃ vallabhatatsandhānapravaṇatayā sakalameva vākyaṃ (vācaka) miti pratīyate /
yathā vā---

sarvakṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī /
rāmā ramyā vanoddeśe mayā virahitā tvayā // VjivC_3.198 //

atra pradhānabhūtavipralambhaśṛṅgārarasaparipoṣa (vicchitta) ye vākyārthadvayamupanibaddham /
nanu cānekārthasaṃbhave 'tra śleṣānupraveśaḥ kathaṃ na bhavatīti ? abhidhīyate /
tatra yasmāt dvayorekatarasya vā mukhyabhāve śleṣaḥ, atra punastathāvidhābhāvāt, bahūnāṃ dvayorvā sarveṣāṃ guṇabhāvaḥ pradhānārthaparatvenāvasānāt /
anyacca tasminnekenaiva śabdena yugapat pradīpaprakāśavadarthadvayaprakāśanaṃ śabdārthadvayaprakāśanaṃ veti śābdastatra sāmānyārtho vijṛmbhate /
sahoktau punastathāvidhasyāṅgabhāvādekenai(va) vākyena punaḥ punarāvartamānatayā vastvantaraprakāśanaṃ vidhīyate, tasmādāvṛttiratra śabda (sya) prādhānyatāṃ pratipadyate /
(yadi) "sarvakṣitibhṛtāṃ nātha" ityatra vākyaikadeśe śleṣānupraveśaḥ saṃbhavatītyucyate, tathāpi na kaściddoṣaḥ, yasmādalaṅkaraṇamalaṅkaraṇāntaraṃ kvacidaṅgabhāvaṃ gamayatīti /
atra vākyaikadeśe śleṣasyāṅgatvaṃ, mukhyabhāvaḥ punaḥ sahoktereva /
(nanu) tadevamāvṛttyā vastvantarāvagatau sahokteḥ sahabhāvābhāvādarthānyeparihāṇiḥ prasajyate, naitadasti /
yasmāt sahoktirityuktam, na punaḥ sahapratipattiriti /
tenātyantasahabhāvābhidhānameva (saṃ) pratipannamutkarṣāvagateriti na kiñcidasaṃbaddham /

kaiścideṣā samāsoktiḥ sahoktiḥ kaiściducyate /
arthānvayātsā vidvadbhiranyairanyatvametayoḥ // VjivC_3.199 //

ityantaraślokaḥ /
evaṃ guṇabhūtādapi svarūpotkarṣamāhātmyādalaṅkārasāmānyasvabhāvāt /
kāṃścidalaṅkārānamidhāyedānīṃ vibhūṣaṇatvādeva tathavidhān guṇabhūtānupakramate /
tatra dṛṣṭāntaṃ tāvadabhidhatte---

_________________________________________________________________


vastusāmyaṃ samāśritya yadanyasyopadarśanam /
ivādyasaṃbhave tatra dṛṣṭāntaḥ so 'bhidhīyate // Vjiv_3.53 //

vastusāmyetyādi /
"yadanyasya" ("yasmāt") varṇyāt prastutāt "anyasya" vyatiriktavṛtteḥ padārthāntarasya "upadarśanam" = upanibandhanaṃ sa dṛṣṭāntanāmālaṅkāro 'bhidhīyate /
kathaṃ "vastusāmyaṃ samāśritya" "vastunoḥ" padārthayoḥ dṛṣṭāntadārṣṭāntikayoḥ "sāmyaṃ" sādṛśyaṃ "samāśritāya" nimittīkṛtya /
liṅgasaṃkhyāvibhaktisvarūpalakṣaṇasāmyavarjitamiti (bodhanārthaṃ) vastugrahaṇam /
"tatra" upante "ivādyasaṃbhave" sādṛśyābhidhāyināmivaprabhṛtīnāṃ virahe /
tadevamupamāyāḥ vācakamagre vyatiricyate /
yathā---

sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśorlakṣma lakṣmīṃ tanoti /
iyamadhikamanojñā valkalenāpi tanvī kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām // VjivC_3.200 //

(atra) pādatrayamevodāharaṇaṃ, caturthe bhūṣaṇāntarasaṃbhavāt /
dṛṣṭāntamabhidhāya tatsaṃbhaddhavibhūṣaṇaprastāvāt samānacchāyamarthāntaranyāsamabhidhatte /

_________________________________________________________________


vākyārthāntaravinyāso mukhyatātparyasāmyataḥ /
jñeyaḥ sor'thāntaranyāsaḥ yaḥ samarpakatayāhitaḥ // Vjiv_3.54 //

vākyārthetyādi /
"jñeyaḥ sor'thāntaranyāsaḥ" = (arthāntaranyāsa) nāmālaṅkāro "jñeyaḥ" = parijñātavyaḥ /
kīdṛśaḥ---"vākyārthāntaravinyāsaḥ"---parasparānvitapadasamudāyābhidheyaṃ vastu vākyārthaḥ tasmādanyasmāt = aprakṛtatvāt prastutavyatireki vākyārthāntaraṃ, tasya "vinyāsaḥ" = viśiṣṭaṃ nyasanaṃ = tadvidāhlādakāritayopanibandhaḥ /
kasmāt kāraṇāt "mukhyatātparyasāmyataḥ"," mukhyaṃ" = prastāvādhikṛtatvāt pradhānabhūtaṃ vastu, tasya "tātparyaṃ" = yatparatvena tatsaṃmataṃ, tasya "sāmyataḥ" = sādṛśyāt /
kathaṃ "samar(pakata) yāhitaḥ" = samarpakatvenopanibaddhaḥ, tadupapattiyojaneneti yāvat /
atra sāmānye samarthanīye viśeṣaḥ samarthako, viśeṣe vā sāmānyaṃ, (ta) yoḥ parasparāvyabhicārāt /
yathā---

asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ /
satāṃ hi sandehapadeṣu vastuṣu pramāṇamantaḥ karaṇapravṛttayaḥ // VjivC_3.201 //

yathā vā---

"kimiva hi madhurāṇaāṃ maṇḍanaṃ nākṛtīnām // VjivC_3.202 //

evamarthāntaranyāsamabhidhāya (tatsamānacchāyaṃ viśeṣaviṣayavā) kyasamanvayādākṣepamabhidhatte---

_________________________________________________________________


niṣedhacchāyayākṣepaḥ kāntiṃ prathayituṃ parām /
ākṣepa iti sa jñeyaḥ prastutasyaiva vastunaḥ // Vjiv_3.55 //

niṣedhacchāyayetyādi /
"ākṣepa iti sa jñeyaḥ" = so 'pyamākṣepālaṅkārojñātavyaḥ /
sa kīdṛśaḥ---"prastutasyaiva vastunaḥ ākṣepaḥ" = prakṛtasyaivārthasya ākṣepaḥ = apākaraṇam = abhipretasyārthasyāpi nivartanamiti (yāvat) /
kayā ? "niṣedhacchāyayā" = pratiṣedhavicchittyā /
kimartham ? "kāntiṃ prathayituṃ parāṃ" = prakṛṣṭāmupaśobhāṃ prakaṭayitum /
yathā---

suhaa vilaṃvasu thoaṃ jāva imaṃ virahakāaraṃ hiaaṃ /
saṃṭhaviūṇa bhaṇissaṃ ahavā volesu kiṃ bhaṇimo // VjivC_3.203 //
subhaga vilambasva stokaṃ yāvadidaṃ virahakātaraṃ hṛdayam /
saṃsthāpya bhaṇiṣyāmyathavāpakrama kiṃ bhaṇāmaḥ /
(iti chāyā)

atra vākyārthaḥ--- subhageti bahuvallabhatāpratipādanaparamāmantraṇapadam /
(nāyikāprativacanaṃ) nāsūtritam, (taddhi) sākṣādabhidhīyamānatayā na tathā cetanacamatkāritāṃ pratipadyate, yathaitadākṣepamātraṃ bhaṇitivaicitryeṇa pratīyamānatayā niyamāt tadvidāhlādavidhāyitvaṃ puṣṇāti /
tadevamākṣepasvarūpamabhidhāya sādhāraṇavaktavyaśeṣameteṣāmabhidhatte---

_________________________________________________________________


vakṣyamāṇoktaviṣayāḥ saṃbhavanti vivakṣayā /
dṛṣṭāntādyāstrayo 'pyete hetau satyathavāsati // Vjiv_3.56 //

vakṣyamāṇetyādi /
vakṣyamāṇoktau viṣayau yeṣāṃ te vakṣyamāṇoktaviṣayāḥ, "dṛṣṭāntaprabhṛtayaśca "trayo 'pyete" abhidhāsyamānābhihitagocarāḥ saṃbhavantīti saṃbandhaḥ /
kena hetunā"vivakṣayā" = vaktumicchayā = kaveryathāpratibhāsamabhidhātuṃ vāñchayā /
tadidamatra tātparyam---yadā saṃniveśavaicitryamātrametanna punaratra lakṣaṇātirekaḥ kaścidasti /
madhyamasya viśeṣāntaramabhidhātumāha--- "hetau satyathavāsati" hetāviti /
"hetau" hetuvācini hiśabdādau "sati" saṃbhavati = pramujyamāne, "athavā" kadācit, "asati" asabhavati---aprayujyamāne /
evaṃ (hetorabhidhānenānabhidhānena) vārthāntaranyāsaḥ prakāradvayena vidyate /
arthāntaranyāsamātramabhibhūṣaṇamityarthaḥ /
nidarśanajātamatra pūrvoktavyatireki na pradarśitam, tasmātsvayamevotprekṣaṇīyam /
evaṃ svarūpaviśeṣapratiṣedhabodhitachāyātiśayamalaṅkaraṇamabhidhāya kāraṇapratiṣedhottejita(chāyā)tiśayamabhidhatte---

_________________________________________________________________


svakāraṇaparityāgapūrvakaṃ kāntipuṣṭaye /
bhāvanārthasya kenāpi viśeṣeṇa vibhāvanā // Vjiv_3.57 //

svakāraṇetyādi /
"arthasya" varṇanīyasya = prastutasya, "viśeṣeṇa kenāpi" alaukikena rūpāntareṇa "bhāvanā" = "vibhāvanā" vibhāvanetyalaṅkṛtirabhidhīyate /
tadayamatrārthaḥ---yā vinā bhāvyate, kā sā ? tatsamarthakāraṇarūpaprayojakavyāpāralakṣaṇāṃ kriyāṃ (vinā bhāvyate sā) vibhāvanā /
"svakāraṇaparityagapūrvakam" = tasya viśeṣasya svamātmīyaṃ kāraṇaṃ yannimittaṃ tasya parityāgaḥ prihāṇaṃ pūrvaṃ prathamaṃ yatra tatkṛtetyarthaḥ /
kimarthaṃ "kāntipuṣṭaye" śobhā(vṛddhaye) /
tadidamuktaṃ bhavati---yathā lokottaraviśiṣṭatāṃ varṇanīyaṃ nīyate iti /
yathā---

asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭe- ranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede // VjivC_3.204 //

atra kṛtrimakāraṇaparityāgapūrvakaṃ lokottarasahajaviśeṣaviśiṣṭatā varṇanīyasya kaverabhipretā /
tadevamasaṃbhāvyakāraṇatvādavibhāvyamānasvabhāvāṃ vibhāvanāṃ vicārya vicāragocarasvarūpatayā svarūpasandehasamarpitātiśayaṃ sasandehamabhidhatte---

_________________________________________________________________


yasminnutprekṣitaṃ rūpamutprekṣāntarasaṃbhavāt /
sandehamete vicchittyai sasandehaṃ vadanti tam // Vjiv_3.58 //

yasminnityādi /
"yasmin" = alakāre, "utprekṣitaṃ" saṃbhāvanānumānāt sāmyasamanvayācca svarūpāntarasamāropadvāreṇa pratibhollekhitaṃ "rūpaṃ" padārthaparispandalakṣaṇaṃ "sandehameti" saṃśayaṃ samārohati /
kasmāt kāraṇāt---"utprekṣāntarasaṃbhavāt" = utprekṣāprakarṣaparasyāparasyāpitadviṣayasya sadbhāvāt /
kimarthaṃ---"vicchittyai" = śobhāyai /
tadevamabhidhāvaicitryaṃ sasandehābhidhānaṃ vadanti /
yathā---

rañjitā nu vividhāstaruśailāḥ nāmitaṃ nu gaganaṃ sthāgitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa // VjivC_3.205 //

yathā vā---

nimīladākekaralolacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ /
nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // VjivC_3.206 //

yathā vā---

avibhāviacharabhaañjavaiṇa jaṇatsamayamantharaṃ hi avaram /
bhisvai śiśāve guṇaā muhā sarvayanti ahaṇarai tam // VjivC_3.207 //

(chāyā ?) yathā vā---

kiṃ saundaryamahārthasañcitajagatkośaikaratnaṃ vidheḥ kiṃ śṛṅgārasarassaroruhamidaṃ syātsaukumāryāvadhi /
kiṃ lāvaṇyapayonidherabhinavaṃ bimbaṃ sudhādīdhiter- vaktuṃ kāntatatamānanaṃ tava mayā sāmyaṃ na niścīyate // VjivC_3.208 //

sasandehasyaikavidhatvamutprekṣāmūlakatvāt /
evaṃ svarūpasandehasundaraṃ sasandehamabhidhāya svarūpāpahnavaramaṇīyāmapahnutimabhidhatte---

_________________________________________________________________


anyadarpayituṃ rūpaṃ varṇanīyasya vastunaḥ /
svarūpāpahnavvo yasyāmapahnutirasau matā // Vjiv_3.59 //

anyādityādi /
pūrvavadutprekṣāmūlatvamevāsyāḥ /
saṃbhāvanānumānāt sādṛśyasamanvayācca "varṇanīyasya vastunaḥ" = prastutasyārthasya, "anyat" = kimapyapūrvaṃ, "rūpamarpayitum" = rūpāntaraṃ samāropayituṃ, "svarūpāpahnavaḥ" = svabhāvāpalāpaḥ saṃbhavati, "yasyām" "asau" = eṣā evaṃvidhabhaṇitireva, "apahnatiḥ" "matā" = pratibhātā tadvidām /
yathā--

bhāsvāneṣa jagatyaśeṣanayanaṃ tejasvināmagraṇīḥ nāyaṃ kāntatamānanāptasurucirnetrotsavaścandramāḥ /
paryāyeṇa manobhuvā virahiṇāṃ veddhuṃ mano nirdayaṃ puṣpeṣūnniśitāgratāṃ vijayinī netuṃ niyakto mama // VjivC_3.209 //

svarūpeṇa dharmiṇaḥ tādavasthye dharmamātrāpahnutiryathā---

tava kusumaśaratvaṃ śītaraśmitvamindoḥ dvayamidamayathārthaṃ dṛśyate madvidheṣu /
visṛjati himagarbhairagnimindurmayūkhaistvamapi kusubhabāṇān vajrasārīkaroṣi // VjivC_3.210 //

atra bhaṇitivaicitryavaśādaśābdam apahnavapratipādanaṃ vihitam, yasmāddharmasya kusumaśaratvādeḥ svabhāvasamucitaṃ sukumārakāryakāritvamapasārya tadviruddhamatikarālakāryakāritvamupanibaddham /
kvacicca sādṛśyasamanvayādapahnatiryathā---

pūrṇendoḥ paripoṣakāntavapuṣaḥ sphāraprabhābhāsuraṃ nedaṃ maṇḍalamabhuyudeti gaganābhoge jigīṣorjagat /
mārasyocitamātapatramadhunā pāṇḍu pradoṣaśriyā mānonnaddhajanābhimānadalanodyogaikahevākinaḥ // VjivC_3.211 //

evamalaṅkārāṇāṃ tantratayā pratyekamalaṅkāryaṃ prati vicchittividhāyitvamabhidhāyedānīṃ samuditānāṃ tadevābhidhatte---

_________________________________________________________________


rājanti yatrālaṅkārā anyonyānvitavṛttayaḥ /
yathā padārthā vākyārthe saṃsṛṣṭiḥ sābhidīyate // Vjiv_3.60 //

rājantītyādi /
"yatra" = yasyām,"alaṅkārāḥ" = prastutasaṃpadupetāḥ santaḥ "rājanti" śobhante, "saṃsṛṣṭiḥ sābhidhīyate" saṃsṛṣṭisaṃjñālaṅkṛtiḥ socyate /
kathaṃ rājantītyāha---"yatā padārthā vākyārthe" = tātparyalakṣaṇe vastuni "yathā" = yena prikāreṇa "padārthāḥ" pravibhaktasvarūpāḥ vākyaikadeśabhūtapadābhidheyāḥ santovā svātmanā sphuranto 'pi parasparānvayalakṣaṇasaṃbandhanibandhanasvabhāvāḥ pradhāne hi pāratantryamanubhavantastadeva samudāyātmakamekavākyārthatātparyaṃ pratipādayanti, yathā tena prakāreṇa yadetayoravisaṃvādisamavāye saṃbandhitayā saṃsṛṣṭāvanyonyānvitavṛttayaḥ parasparasaṃbandhāvagatasāmarthyāt pṛthagbhūtavākyārthāvayavaikadeśavartino 'pyalaṅkārāḥ kāmapi sahṛdayasaṃvedyaparasparasaṃsargātmatāmevaṃ (va) sakalavākyārthaviṣayāṃ vicchittimupapādayantaḥ paratantrāḥ parisphuranti ityabhiprāyaḥ /
yathā---

āśliṣṭo navakuṅkumāruṇaravivyālokitairvistṛto lambāntāmbarayā sametya bhuvane dhyānāntare sandhyayā /
candrāṃśūtkarakorakākulapataddhvāntadvirepho 'dhunā devyevārpitadohadaḥ kuravake bhāti pradoṣagamaḥ // VjivC_3.212 //

atra rūpakādinā svātmanā pṛthakkṛtakṛtyena parasparasaṃsargasaṃpadupārjitā vākyārthavakratāvicchittiḥ kācideva parisphurati /
yathā vā---

mlāniṃ vāntaviṣānalena nayanavyāpāralabdhātmanā nītā rājabhujaṅga pallavamṛdū rambhā tatheyaṃ tvayā /
adyāpīśvaraśekharendukiraṇasmerasthalīlāñchite kailāsopavane yathā sugahane naiti prarohaṃ punaḥ // VjivC_3.213 //

atra pūrvavadeva rūpakādīnāṃ parasparasaṃsargasaṃpadupārjitā vakratāvicchittiḥ vibhāvyate /
evaṃ saṃsṛṣṭimabhidhāya tathāvidhacchāyāvicchittividhāyinaṃ saṃkarālaṅkāramabhidhatte---

_________________________________________________________________


alaṅkārakalāpo 'yamanyaiḥ saṃkīrṇatāṃ gataḥ /
sphurannanekadhā vākye saṃkaraḥ so 'bhidhīyate // Vjiv_3.61 //

alaṅkāretyādi /
pūrvoktalakṣaṇamākrāntavṛttiḥ "alakārakalāpo 'yaṃ" rasavadādyalaṅkāranikurambaḥ "saṃkarākhyo 'bhidhīyate" saṃkaranāmā nigadyate /
kīdṛśaḥ---"saṃkīrṇatāṃ gataḥ" = saṃmiśratāṃ prāptaḥ, sabalatvena pratibhāsatvamadhirūḍhaḥ /
kiṃ kurvan---"sphuran" = ātmanaḥ sphuritaṃ samupadarśayan---pratibhāsamānatāmupasaran,"vākye" saṃkīrṇatāmupapadyate /
tatsaṃveśanaviśeṣasyānupapatteḥ bhaṇitāntarvarto yaḥ kaścidalaṅkāro yathopapatti vibhūṣaṇāntareṇa saṃkīrṇaḥ saṃkara saṃjñāviṣayatāṃ pratipadyate /
tena sakalasyāpyalaṅkārakalāpasya (saṃkara ityabhidhānaṃ saṃpadyate) /
yathā---

rohanmūlātigaurairuragapatiphaṇaistatra pātālakukṣau prodyadvālaṅkuraśrīḥ diśi diśi daśanairebhirāśāgajānām /
asminnākāśadeśe vikasitakusumā rāśibhistārakāṇaāṃ nātha tvatkīrtivallī phalati phalamidaṃ bimbamindoḥ sudhārdram // VjivC_3.214 //

atra kīrtivallīti rūpakālaṅkāraḥ siddhabaddhatatsāmyāśaṅkāṃ vinā na yuktayuktatāṃ pratipadyate /
tena tadāśaṅkānibandhanatathāvidhaparispandakīrtisandarśitasamudbhutatasaṃbhāvanānumānamāhātmyāt pratīyamānavṛttirutprekṣātra kaverabhipretā /
yasmādetayordvayorapi parasparasaṃbhāvanāṃ vinā svarūpalabdhireva na (parya) vasyatīti, saṃkīrṇayoratha saṃvādādevaṃvidhaviṣaye saṃkaroktiḥ pravartate /
vākyaikadeśe yathā "nirmokamuktiriva gaganoragasya" iti niṣkampatayā vyavahartumaśakyatvāt, nirmokamuktirivetyutprekṣayā rūpakālaṅkārasya svarūpalābhāvakāśaḥ (samarpyate) /
tathaivotprekṣāyāḥ, yasmādatrāpi saṃkarālaṅkāravyavahāraḥ /
nanu cānenanyāyena "asyāḥ sargavidhau" iti "kiṃ tāruṇyataroḥ" ityādeḥ saṃkarālaṅkāroktiḥ pravartatām ? na pravartate, yasmādatrār (thasāmarthyāvagato) tprekṣāyāḥ sasandehaṃ vinānupapatteḥ, parasmiṃśca tathaiva rūpakasyeti dvayorapyetayoḥ tattvaṃ tulyam /
sasandehasya punastadvibhūṣaṇatvenāntarvidhāne maṇimayapadakabandhabandhurahārādiramaṇīyatvamityuktameva /
saṃsṛṣṭernānāvidhacchāyamaṇimālāmanoharatā, saṃṅkarālaṅkārasya vividhakāntiratnavinyāsavictrabahulātulakāntikalpatvamiti sarvameva vibhaktam /
evaṃ yathopapattyalaṅkārān lakṣayitvā keṣāñcidalakṣitatvāt lakṣaṇāvyāptidoṣaṃ parihartumupakramate /

_________________________________________________________________


bhūṣaṇāntarabhāvena śobhāśūnyatayā tathā /
alaṅkārāstu ye kecinnālaṅkāratayā manāk // Vjiv_3.62 //

bhūṣaṇetyādi /
"ye" = pūrvoktavyatiriktāḥ"kecidalaṅkārāḥ" te "nālaṅkāratayā manāk" na vibhūṣaṇatvenābhyupagatāḥ /
kena hetunā "bhūṣaṇāntarabhāvena" = anyadbhūṣaṇaṃ "bhūṣaṇāntaraṃ", tebhyo vyatiriktam; "tadbhāvena" = tatsvabhāvatvena tadananyatvena pūrvoktānāmevānyatamatvenetyarthaḥ /
"śobhāśūnyatayā tathā" = śobhā kānatiḥ tayā śūnyaṃ rahitaṃ śobhāśūnya tasya bhāvaḥ śobhāśūnyatā tayā hetubhūtayā /
na kevalaṃ tābhyāmeva, yāvadalaṅkāryatayā vibhūṣyatvenāpi teṣāmalaṅkaraṇatvamanupapannam /
evaṃ ca---

_________________________________________________________________


yathāsaṃkhyamalaṅkāraḥ pūrvairāmnāt eva yaḥ /
kāraṇadvitayenāpi nālaṅkāraḥ sa saṃmataḥ // Vjiv_3.63 //

"yathāsaṃkhyamalaṅkāraḥ pūrvairāmnātaḥ" tulya (kramaṃ) kaiścitsvaśabdenābhihitaḥ svanāmnā "sa nālaṅkāraḥ,kāraṇadvitayenāpi" bhūṣaṇāntarabhāvena śobhāśūnyatayā ca /
tathā ca tasyodāharaṇam---

padmendubhṛṅgamātaṅgapuṃskokilakalāpinaḥ /
vaktra kāntīkṣaṇagatisvarakeśaistvayā jitā // VjivC_3.215 //

atrātmakṛtalakṣye bhaṇitivaicitryavirahāt na kācit kāntirvidyate /
satyāmapyetasyāṃ sāmyaṃ vyatireko vā jīvitamāmnātaṃ na punaḥ samānasaṃkhyātvam /
(kevala) samānasaṃkhyātve "yathāsaṃkhyamanudeśaḥ samānām" iti sūtrodāharaṇanyāyāt saṃkhyātānudeśāt na kiñcidatiricyate /
keṣāñcidāśīḥ prabhṛtīnāmalaṅkāratayā matānāṃ bhūṣaṇatvānupapatteḥ /
āsiṣastu lakṣaṇodāharaṇāni neha paṭhyante /
teṣu cāśaṃsanīyasyaivārthasya mukhyatayā varṇanīyatvādalaṅkāryatvamiti preyolaṅkāroktāni dūṣaṇānyāpatanti /


na preyaso viruddhaḥ syādalaṅkārāntare sati /
saṃsṛṣṭisaṃkarau syātāmanyatrādarśanādapi // VjivC_3.216 //

(antaraślokaḥ) /
viśeṣokterapyuktālaṅkārāntarbhāvenālaṅkāryatayā ca bhūṣaṇatvānupapattiḥ /
tathā codāharaṇametasyāḥ---

sa ekastrīṇi jayati jaganti kusumāyudhaḥ /
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam // VjivC_3.217 //

atra sakalalokaprasiddhajayitvavyatirekikandarpasvabhāvamātraṃ lokottaratvena vākyārthaḥ /
(evaṃ) sūkṣmaleśahetavaḥ (nālaṅkārāḥ /
tathā ca) bhāmahaḥ---

hetuśca sūkṣmo leśo 'tha nālaṅkāratayā mataḥ /
samudāyābhidheyasya vakroktyanabhidhānataḥ // VjivC_3.218 //

tathā ca sūkṣmasyodāharaṇam---

saṃketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam // VjivC_3.219 //

atra varṇanīyātmā sūkṣmo na punaralaṅkāraṇam, kasmāt---sākṣādabhidhayā vaktavyārthastathāvidhayā yuktyā pratipādyate /
leśasyodāharaṇaṃ yathā---

rājakanyānuraktaṃ māṃ romodbhedena rakṣakāḥ /
avagaccheyurā jñātamaho śītānilaṃ vanam // VjivC_3.220 //

atrāpyetadeva vaktavyaṃ vastu kathaṃ vibhūṣaṇatāmarhati ? /
"yatparaḥ śabdaḥ sa śabdārthaḥ" iti nyāyāt /
hetorudāharaṇam---

ayamāndolitaprauḍhacandanadrumapallavaḥ /
utpādayati sarvasya prītiṃ malayamārutaḥ // VjivC_3.221 //

evamupamārūpakamapi nālaṅkaraṇam /

samagragaganāyāmamānadaṇḍo rathāṅginaḥ /
pādo jayati siddhastrīmukhendunavadarpaṇaḥ // VjivC_3.222 //

atra rasavadalaṅkāra (vat) vācyavācakayoḥ saṃgatireva nāsti /
tathā ca upamā ca rūpakaṃ ceti vigrahe dvandvo vā vivakṣitaḥ syāt, viśeṣaṇasamāso vā /
tatra dvandvapakṣe kvacidvākyaikadeśe rūpakaṃ kvacidupameti (dvitiya) praṇibandhanaṃ na kiñcidekasmin /
tatrāpi pratyekaṃ parispandatayā svasthāne samaṃ vibhātīti parasparāpekṣāṃ vinā samudāyātmakasya viśeṣyasyāsaṃbhavāt dvandvapakṣo 'nupapannaḥ /
viśeṣaṇasamāse 'pi sarvasmin vākye, ekadeśe vā dvitayamapīti dvayorekasmin vastuni yugapat parasparaviruddhayośchāyātapayoriva samāveśānupapattiḥ /
ekatarapakṣāvalambinyā vācā pratyekaṃ vācyavācakasvarūpaniścitāvaparasyāvakāśabhaṅgo 'pi na sambhavatīti parasparāpekṣāṃ vinā samudāyātmakaviśeṣaṇasamāso 'pyakicitkaraḥ /
kathañcittatraikataraniścaye pramāṇābhāvādanyatarakalpanena doṣāyogātsaṃkaravyavahāraḥ /
prastute punarevaṃvidhasvarūpaniṣpattāvapi saṃsiddhivivakṣayā yasyātmasiddhaāvapi sandehadolādhirūḍhistatrāpyasambhūtādvastuto 'vyavasthitaiva kadācidastīti yatkiñcideva vākyasāmarthyādavaseyaḥ /
pratīyamānaprakārāttṛtīyaṃ ramaṇīyamalaṅkaraṇakalāpamiti vākyavakratāsarvasvaṃ samākhyeyam /
samudāyātmakavākyavakratāsvarūpamāsūtrayati---

_________________________________________________________________


lāvaṇyādiguṇojjvalā pratipadanyāsairvilāsāñcitā vicchittyā racitairvibhūṣaṇabharairalpainohāriṇī /
atyarthaṃ rasavattayārdrahṛdayā (śaknotyudārābhidhā vāgvakrā sukavestathaiva ca) mano hartuṃ yathā nāyikā // Vjiv_3.64 //

lāvaṇyādītyādi /
āsāmevaṃvidhavākyasvarūpāyattāvagamanodāharaṇaṃ pravakṣyati /
tatsamudāyātmakasya (vākyasya) rasavattayā (manaḥ cetaḥ) hartuṃ ca saknoti yatā nāyikā tathā /
kīdṛśī---"lāvaṇyādiguṇojjvalā" (lāvaṇyādibhiḥ) lāvaṇyaprabhṛtibhiḥ "guṇaiḥ" prathamollekhalakṣaṇairguṇaiḥ "ujjvalā" bhrājiṣṇuḥ "pratipadanyāsaiḥ" "pratipadanyāsaḥ" pratisuptiṅantopanibandhānāni, taiḥ "vilāsāñcitā" śobhātiśayenābhyañcitā "vicchittyā" vaidagdhyabhaṅgyā kayācit "racitaiḥ" upanibaddhaiḥ "alpaiḥ" parimitaiḥ (vibhūṣaṇabharaiḥ) alaṅkaraṇairupamādibhiḥ, "manohāriṇī" hṛyaparañjikā vāk vicchittivihitaparimitālaṅkāraṇavinmayāsā śobhātiśayanidhānatāṃ pratipadyate /
kīdṛśī vāk---"udārābhidhā" audāryaguṇayuktābhihitā /
"atyarthaṃ rasavattayā" rāgādimattvena "ārdrahṛdayā" sarasābhiprāyā kāntāpi tathāvidhavilāsāñcitā bhavati /
nāyikāpakṣe lāvaṇyādayaḥ saundaryaprabhṛtayaḥ, padanyāsaḥ pādavikṣepaḥ, vilāsaḥ ceṣṭāviśeṣaḥ (vākpakṣe) vicchittiḥ vaidagdhyam, vāk vākyam, bhūṣaṇāni alaṅkārāḥ, kavyabhidhā vacanam /
prabandhasāmarthyamiti /
iti śrīrājānakakuntakaviricite vakroktijīvite kāvyālaṅkāre tṛtīya unmeṣaḥ /




====================================================================


vakroktijīvitam caturthonmeṣaḥ evaṃ sakalasāhityasarvasvakalpavākyavakratāprakāśanānantaramavasaraprāptāṃ prakaraṇavakratāmavatārayati---

_________________________________________________________________


yatra niryantraṇotsāhaparispandopaśobhinī /
vṛttirvyavahartṝṇāṃ svāśayollekhaśālinī // Vjiv_4.1 //
apyāmūlādanāśaṅkyasamutthāne manorathe /
kāpyunmīlati niḥsīmā sā prabandhāṃśavakratā // Vjiv_4.2 //

yatretyādi /
---"prabandhāṃśavakratā" (prakaraṇa) vakrabhāvo bhavatīti sambandhaḥ /
kīdṛśī---"niḥsīmā"---niravadhiḥ, "yatra"---yasyāṃ "vyavahartṝṇāṃ"---tattadvyāpāraparigrahavyagrāṇāṃ pravṛttiḥ "kāpi"---alaukikī "unmīlati"---udbhidyate /
kiṃviśiṣṭā---"niryantraṇotsāhaparispandopaśobhinī"---nirargalavyavasāyasphuritasphāravicchittiḥ, ata eva "svāśayollekhaśālinī" nirupamani (ja) hṛdayollāsitālaṅkṛtiḥ, kasmin sati---"apyāmūlādanāśaṅkyasamutthāne manorathe"---kandāt prabhṛtyasaṃbhāvyasamudbhede samīhite /
tadayamamatrārthaḥ---yatra manāṅmātramapyanunmīlitamanorathe kathāmadhye nirupadhimānadhanānāmadhyavasāyapaddhatiḥ nirantaravyavasāyātisphārā cetanacamatkāriṇī tadvihitavakratāvicchittiḥ prikaraṇasyālaṅkaraṇāyate, prabandhasya ca /
yathā abhijñānajānakīnāmni nāṭaketṛtīye 'ṅke setubandhe 'nākalitavidyābalānāmaviditavaidehīdayitadivyāstra prabhāvasaṃpadāṃ vānarapravīrāṇāṃ prathamameva makarākaramālokayatāṃ bandhādhyavasāyaḥ /
tathāhi---tatra nīlasya senāpatervacanam---

śailāḥ santi sahastraśaḥ pratidiśaṃ valmīkakalpā ime dordaṇḍāśca kaṭhoravikramarasakrīḍhāsamutkaṇṭhitāḥ /
karṇāsvāditakumbhasaṃbhavakathāḥ kiṃ nāma kallolinī- kānte goṣpadapūraṇe 'pi kapayaḥ kautūhalaṃ nāsti vaḥ // VjivC_4.1 //

vānarāṇāmuttaravākyaṃ nepathye kalakalānantaram---

āndolyante kati na girayaḥ kandukānandamudrāṃ vyātanvānāḥ kapiparisare kautukotkarṣatarṣāt /
lopāmudrāparivṛḍhakathābhijñatāpyasti kiṃ tu vrīḍāveśaḥ pavanatanayocchiṣṭasaṃsparśanena // VjivC_4.2 //

atraiva pavanatanayocchiṣṭe adhivācini paryāyavakratāprikāraḥ smartavyaḥ /
ārya, duṣkaro 'yamebhirmakarākarabandhādhyavasāya iti rāmeṇa paryanuyuktasya jāmbavato 'pi vākyam---

anaṅkuritanissīmamanorathapatheṣvapi /
kṛtinaḥ kṛtyasaṃrambhamārabhante jayanti ca // VjivC_4.3 //

evaṃvidhamaparamapi tata eva vibhāvanīyamabhinavādbhutābhogabhaṅgīsubhagaṃ subhāṣitasarvasvam /
yathā vā raghuvaṃśe pañcame sarge caturu (da) dhikāñcīkalāpālaṅkaraṇakāśyapīparivṛḍhasya viśvajidākhyamakhadīkṣādakṣiṇīkṛtasamastasaṃpadaḥ sahajaudāryarahasyodāharaṇasya raghorarghasaṃpāditamṛṇmayapātrasamālokanasamunmūlitamanorathāḍambare varatantorantevāsini niṣiddhagamane munau

"kiṃ vastu vidvan gurave pradeyaṃ tvayā kiyadveti" // VjivC_4.4 //

praśnasamanantaraṃ samāveditacaturdaśakoṭiparimāṇacāmīkarāmācāryapradadakṣiṇā (mākalayya)

dvitrāṇyahānyarhasi soḍhumarhan yāvadyate sādhayituṃ tvadartham // VjivC_4.5 //

iti nirargalagambhīrato dāragarimāgopāyitāntargatayā giragnyagāramalaṅkurvati kuberaṃ prati sāmantasaṃbhāvanayā jayādhyavasāyaḥ kāmapi sahṛdayahṛdayāhlādakāritāṃ pratipadyate /
sūktisudhāvīcayo 'pyatra tata (evā) svādanīyāḥ /
etatprakaraṇaprāṇaparispandasundaraṃ ca kiñcidudāhriyate /
yathā---

taṃ bhūpatirbhāsurahemarāśiṃ labdhaṃ kuberādabhiyāsyamānāt /
dideśa kautsāya samastameva pādaṃ sumeroriva vajrabhinnam // VjivC_4.6 //

atra dambholidalitakāñcanācalapādasādṛśyapratīyamānāparimitasya tapanīyakūṭasya sarvasyāpi (viśrā)ṇanāt, anya eva tādṛśadraviṇavyasanavartino dilīpanandanasya, kalpanākalaṅkakadarthitārthavitaraṇānuccatarān kalpatarūpanapi tiraskurvāṇaḥ sa koṣyaudāryasīmāviśeṣaḥ samujjṛmbhate, yena garbhokṛtagarvagarimagranthīśithilādvitīyayaśassandohadohadasya dātrantarāsahiṣṇoḥ "gurvartham" ityādeḥ prathamoditavākyaprakāṇḍasya prāṇaparispandaparipoṣaṇamevādhīyate /
anyacca---

janasya sāketanivāsinastau dvāvapyabhūtāmabhinandyasattvau /
gurupredayādhikanispṛhor'tho nṛpo 'rthikāmādadhikapradaśca // VjivC_4.7 //

ityādi /
atrāpi gurupradeyadakṣiṇātiriktaṃ kārtasvaramapratigṛhṇataḥ kautsasya, raghorapi prāthitāt śataguṇaṃ sahastraguṇaṃ vā prayacchataḥ (parasparaṃ kalahāyamānayo) rniravadhi(ni) spṛhatvaudāryasaṃpat sāketanivāsinām aśrutapūrvāṃ kāmapi mahotsavamudrāmātatāna /
evameṣā mahākaviprabandheṣu prakaraṇavakratāvicchittiḥ rasaniṣyandinī sahṛdayaiḥ svayamutprekṣaṇīyā /
imāmeva prakārāntareṇa prakāśayati---

_________________________________________________________________


itivṛttaprayukte 'pi kathāvaicitryavartmani /
utpādyalavalāvaṇyādanyā lasati vakratā // Vjiv_4.3 //
tathā yathā, prabandhasya sakalasyāpi jīvitam /
bhāti prakaraṇaṃ kāṣṭhādhirūḍharasanirbharam // Vjiv_4.4 //

itivṛtteti /
---"tathā utpādyalavalāvaṇyādanyā bhavati vakratā" = tena prakāreṇa kṛtrisaṃvidhānakāmanīyakādalaukikī vakrabhāvabhaṅgī samujjṛmbhate sahṛdayānāvarjayatīti yāvat /
(kasmin--) "kathāvaicitryavartmani"---kāvyasya kathāvicitrabhāvamārge /
kiṃviśiṣṭe "itivṛttaprayukte 'pi"---itihāsaparigrahe 'pi /
tatheti tathāprayogamapekṣata ata āha---"yathā prabandhasya sakalasyāpi jīvitam /
bhāti prakaraṇaṃ" yena prakāreṇa sargabandhādeḥ samagrasyāpi prāṇapradaṃ bhāsate 'ṅgam /
kīdṛgbhūtaṃ---"kāṣṭhādhirūḍharasanirbhara (m) = prathamadhārodbhāsitaśṛṅgārādiparipūrṇam /
tadayamatra paramārthaḥ = vikhyātavicitrarucirakathākaraṇḍakāyamā(ne)mahābhāratādau rasasamudramudritāyāmapi kathāyāṃ kasyaciduttarādharavicchittikāraṇavikalpakābhāvāt, savi(śeṣa)rasabhāvajanakāścaryajananakāryajātāni atibandhuranijapratibhāsamunmīlitasamucitanirupamānanimittāni nibandhanīyānīti /
tadatiśayavakratāprakāreṇa prakaraṇena vyavaharan kaviḥ sakalakavirasikapariṣatparitoṣaṇamāvahati /
prabandhe 'pi pravaranavasaṃskārakāraṇaramaṇīyakāntiparipoṣaḥ rekhārājamānapurātanatruṭitacitradaśāspadasaubhāgyamanubhavati /
abhijñānaśākuntale nāṭake itarataruṇītiraskārakāraṇāvirodhakatvenekṣaṇakṣaṇākalitalalitalāvaṇyalakṣmīlalāmanirupamarūparekhā sukhapratyabhijñā samujjṛmbhate /
vistrambhasaṃbhāvanāsanāthakathārahasyaramyaparasparānurūpapremaprakarṣapravartitacirataravicitraviharaṇavyāpārasuprāptapratyabhijñāṃ tāṃśakuntalāṃ prati duṣyantasya vismaraṇakāraṇamitivṛttāgaditamapi alpamātrāparādhapravartamānakrūrakrudhaḥ karuṇāparāṅmukhasyamunerduvāsasaḥ śāpamutpāditavān kaviḥ /
tatra hi prakaraṇaprakāṇḍe śakuntalā kila prathamapriyapravāsavāsaravitīrṇavirahaduḥsahaduḥkhāveśavivaśāntaḥkaraṇavṛttiruṭaja(saṃnihitā) paryākulena prāṅgaṇaprānte sthite (na) maharṣiṇā manyusaṅgāt---

vicintayantī yamananyamānasā taponidhiṃ vetsi na māmupasthitam /
smariṣyati tvāṃ sa na bodhito 'pi san kathāṃ pramattaḥ prathamaṃ kṛtāmiva // VjivC_4.8 //

itthaṃ śaptā /
tacchravaṇaparyākulābhyāṃ sakhībhyāṃ (anunītaḥ) pravāsyamāno 'pi munipravaraḥ priyatamanyāsāṅgulīyakavilokanaṃ (śāpā) vasānā (vadhi) makārṣot /
priyaṃ prati yāntyāśca muniduhituralaṅkṛtāṅgulīkisalayasyāṅgalīyakasya kutracit kuṭilatarataraṅgiṇīpayovatārādantarjalamalakṣitaṃ paribhraṣṭasya sasaṃbhramamadabhramarīcimaṇḍalamāṇikyasamullasitasarasāmiṣaviśaṅkākulaśakalīkavalitasya kālāntare tadantakāriṇā kaivartanena punarapi (samarpaṇam) /
evaṃvidhasya saṃvidhānakasya rasanidhānakalaśāyamānasya māhātmyādikhilasyāpi nāṭakasya kāpi (vicchittiḥ) samaye cañcarīkopālambhagarbhagītyavagamanāt muniśāpāpasāritapreyasīsmṛterapi tadadhivāsavāsanāpi ca parisphurantī pauravasya pāravaśyaṃ niścayāmāsa /
tathā ca

ramyāṇi vīkṣya madhurāṃśca niśamya śabdān paryutsukībhavati yatsukhito 'pi jantuḥ /
taccetasā smarati nūnamabodhapūrvaṃ bhāvasthirāṇi jananāntarasauhṛdāni // VjivC_4.9 //

atra saṃmugdhasubhagamenakānandinīsmaraṇalekhālāvaṇyamanyadeva camatkārakāraṇaṃ sahṛdayānāṃ samudyotate /
aparaṃ ca parāvartitāyāmapi vyalīkamabhijñakaṃ ca, maharṣiśiṣyasamākhyātakaragrahaṇagarbhādhānāyāṃ mahāmanyusamunmeṣaḥ /
manāgullaṅghitasahajalajjāvatāratāpasaśīghrāpanītāvaguṇṭhanena (parāṅganāracita)tathāvidhasakalalalanālāvaṇyāvalepasaṃpadi saṃpāditavipañciṭaṅkāravalguvāgvilāsavyāhṛtavanaviharaṇarahasyābhi jñāyāṃ bharatamātari tathārūpaṃ pratyākhyānapāruṣyamapi rājñaḥ śāpasya saṃpatsyamānānutāpaṃ parasparaṃ prakāśībhavadanargalānurāgapragbhārasaṅgādatīva sahṛdayāhlādakāri /
śāpāvasānasamutpattaye prasiddhasyaraṇasamullāsiduḥsahavirahajvarapātāvegavikalatvaṃ ca samanantaramevāṅgulīyasaṅgamādatīva sahṛdayānāhlādayati /
narapatestatra kañcukino vacanam---

pratyādiṣṭaviśeṣamaṇḍanavidhirvāmaprakoṣṭhārpitaṃ bibhratkāñcanamekameva valayaṃ śvāsoparaktādharaḥ /
cintājāgaraṇapratāntanayanastejoguṇādātmanaḥ saṃskārollikhito mahāmaṇiriva kṣīṇo 'pi nālakṣyate // VjivC_4.10 //

ramyaṃ dveṣṭi yathā purā prakṛtibhirna pratyahaṃ sevyate śayyāprāntavivartanairvigamayatyunnidra eva kṣapāḥ /
dākṣiṇyena dadāti vācamucitāmantaḥ purebhyo yadā gotreṣu skhalitastadā bhavati ca vrīḍāvilakṣaściram // VjivC_4.11 //

atra rājño viśeṣaṇavakratā, gotreṣviti vacanavakratvaṃ ca kimapi cittacamatkārakāri /
rājño 'pi svayaṃlikhitālekhyālokamānavilocanasya smaraṇātmaka dayitātmamudrāmudritaṃ sahṛdayavacanam /

akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu /
bimbādharaṃ spṛśasi cet bhramara priyāyāḥ tvāṃ kārayāmi kamalodarabandhanastham // VjivC_4.12 //

ityudita evāsvādanīyaḥ /
avidyamāne punaretasmin tatpādyalavalāvaṇyallāmni prakaraṇe niṣkāraṇavismaraṇavairasyamitihāsāṃsyeva rūpakasyāpi virūpakatāpattinimittatāmavagāhate /
utpādyalavalāvaṇyāditi dvidhā vyākhyeyam = yathā kvacidasadevotpādyam, kvacidaucityatyaktaṃ sadapyanyathāsaṃpādyam sahṛdayahṛdayāhlādanāya /
yathādāttarāghave mārīcavadhaḥ /
tacca prāgeva vyākhyātam /
evamanyadapyasyā vakratāvicchitterudāharaṇaṃ mahākaviprabandheṣu svayamutprekṣaṇīyam /


nirantararasodgāragarbhasandarbhanirbharāḥ /
giraḥ kavīnāṃ jīvanti na kathāmātramāśritāḥ // VjivC_4.13 //

(ityantaraślokaḥ) /
aparamapi prakaraṇavakratāprakāramāvirbhāvayati---

_________________________________________________________________


prabandhasyaikadeśānāṃ phalabandhānubandhavān /
upakāryopakartṛtvaparispandaḥ parisphuran // Vjiv_4.5 //
asāmānyasamullekhapratibhāpratibhāsinaḥ /
sūte nūtanavakratvarahasyaṃ kasyacitkaveḥ // Vjiv_4.6 //

"sūte"---samunmīlayati /
(kiṃ) "nūtanakratvarahasyaṃ"---abhinavavakrabhāvopaniṣadaṃ /
"kasyācit"---(na) sarvasya /
"kaveḥ"---kavayituḥ, prastutau (citya) cāruracanāvicakṣaṇasyeti yāvat /
kaḥ "upakāryopakartṛtvaparispandaḥ"---anugrāhyanugrahakatvamahimā /
kiṃ kurvan "parisphuran"---samunmīlayan /
kiṃviśiṣṭaḥ---"phalabandhānubandhavān" = pradhānakāryānusandhānavān kāryānusandhānanipuṇa(iti bhāvaḥ) /
kathamevaṃvidhasya hatyāha---"asāmānyasamullekhapratibhāpratibhāsinaḥ"---nirupamonmīlitaśakti vibhavabhrājiṣṇoḥ /
keṣāṃ "prabandhasyaikadeśānāṃ" = prakaraṇānām /
tadidamuktaṃ bhavati---prātisvikasaṃniveśaśobhināmapi prabandhāvayavānāṃ pradhānaphalasaṃbandhanibandhānugrāhyānugrāhakabhāvaḥ svabhāvasubhagapratibhāprakāśyamānaḥ kasyacidvicakṣaṇasya vakratācamatkāriṇaḥ kaveralaukikaṃ (kathāprāṇaprauḍhiprarūḍha) vakratollekhalāvaṇyaṃ samullāsayati /
yathā puṣpadūṣitake dvitīye 'ṅke--- prasthānāt pratinivṛtya nibiḍānurāgāt (andhakārāvṛtāyāṃ) vibhāvaryāmamandamadanonmādamudreṇa samudradattena nijabhāryāniketanaṃ tulyadivasaṃ nandayantīsaṃgamāya malīmluceneva praviśatā prakampāvegavikalālasakāyanipātananihatanidrasya dvāradeśaśāyinaḥ kalahāyamānasya kuvalayasyotkocakāraṇaṃ svakarādaṅgulīyakadānaṃ yat kṛtaṃ, taccaturthe 'ṅke mathurāpratinivṛttena tenaiva śvaśurasya samāveditasamudradattavṛttāntena kulakalaṅkātaṅkakadarthyamānasya sārthavāhasāgaradattasya svatanayasparśa (samāhita) māna (sasya) snuṣāśīlaśuddhimunmīlayattadupakārāya kalpate /
tathā ca sāgaradattasya vacanam

tadaṅgulīyaṃ sutanāmacihnaṃ caritrasuddhiṃ viśadīkaroti /
mamāpi sāmānyasamudyato 'nu- tāpastu pāpasya bhavetsa śuddhiḥ // VjivC_4.14 //

atra bhṛtya, kimiti tvayā prathamamasmākaṃ (noktamiti pṛṣṭasya) kuvalayasyottaraṃ---

tadopaṇikamante rāma paṇi yāta ta hiṃ evva pavisaṃti /
dgdhācchāditaṃ ca mae sa aṃ evva pekhkhiaṃ chanvāhanasaṃpadaṃ putana vedaissadi // VjivC_4.15 //

tata evāvadhāryam /
yathottararāmacarite--- pṛthugarbhabharakheditadehāyā videharājaduhiturvinodāya dāśarathinā cirantanarājacaritacitraruciṃ darśayatā nirvyājavijayavijṛmbhamāṇajṛmbhakāstrāṇyuddiśya "sarvathedānīṃ tvatprasūtimupasthāsyanti" iti yadabhihitaṃ tatpañcamāṅke pravīracaryācatureṇa candraketunā kṣaṇaṃ samarakelimākāṅkṣatā tadantarāyakalitakalakalāḍambarāṇāṃ varūthinīnāṃ sahajajayotkaṇṭhābhrājiṣṇorjānakīnandanasya jṛmbhakāstravyāpāreṇa kamapyupakāramutpādayati /
tathā ca tatra lavaḥ--- "bhavatu, kālaharaṇapratiṣedhāya jṛmbhakāstreṇa tāvat sainyāni saṃstambhayāmi" sumantraḥ---tatkimakasmādullolāḥ sainyayodhāḥ praśāmyanti /
lavaḥ---paśyāmyenamadhunā pragalbham /
sumantraḥ---(sasaṃbhramam) vatsa, sumāreṇānena jṛmbhakāstramabhimantritam /
candraketuḥ---ārya, kaḥ sandehaḥ---

vyatikara iva bhīmo vaidyutastāmasaśca praṇihitamapi cakṣurgrastamuktaṃ hinasti /
abilikhitamivaitat sainyamaspandamāste niyatamajitavīryaṃ jṛmbhate jṛmbhakāstram // VjivC_4.16 //

ārścaryam (āścaryam)---

pātālodarakuñjapuñjitatamaḥ śyāmairnabho jṛmbhakai- ruttaptasphuradārakūṭakapilajyotirjvaladdīptibhiḥ /
kalpakṣepakaṭhorabhairavamaruddhvastairavastīryate nīlāmbhodataḍitkaḍārakuharairvindhyādrikūṭairiva // VjivC_4.17 //

ityādi /
eka evāyamekadeśānāmiti bahuvacanam /
atra dvayorapi bahūnāmupakāryopakārakatvaṃ svayamutprekṣaṇīyam /

ekaprakaraṇaprāptaprakārāntaraśobhitaḥ /
prabandho bhāsate nūtnaparispanda ivoditaḥ // VjivC_4.18 //

(ityantaraślokaḥ) /
asyā eva prakārāntaraṃ prakāśayati---

_________________________________________________________________


pratiprakaraṇaṃ prauḍhapratibhābhogayojitaḥ /
eka evābhidheyātmā badhyamānaḥ punaḥ punaḥ // Vjiv_4.7 //
anyūnanūtanollekharasālaṅkaraṇojjvalaḥ /
badhnāti vakratodbhedabhaṅgīmutpāditādbhutām // Vjiv_4.8 //

"badhnāti"---niyantrayati nibandhayatīti yāvat /
kāṃ---"vakratodbhedabhaṅgīm"---gambhīravakrabhāvāvirbhāvitāṃ śobhām /
kiṃviśiṣṭāṃ---"udbhāvitādbhutām" = kandalitakutūhalām /
kaḥ "eka evābhidheyātmā"---tadeva vastusvarūpam /
kiṃ kriyamāṇaḥ---"badhyamānaḥ"---prastutaucityacāruracanāmātraspandamānaḥ /
kathaṃ "punaḥ punaḥ"---vāraṃ vāraṃ /
kva---"pratiprakāraṇam" = prakaraṇe prakaraṇe, sthāne sthāne iti yāvat /
nanvevaṃ punaruktatāpātratāṃ samāsādayatītyāha---"anyūnanūtanollekharasālaṅkaraṇojjvalaḥ"---avikalābhinavollāsaśṛṅgārarūpakādiparispandabhrājiṣṇuḥ /
kīdṛśaḥ---"prauḍhapratibhābhogayojitaḥ" pragalbhataraprajñāprakāraprakāśitaḥ /
ayamasya paramārthaḥ---tadevaṃ sakalacandrodayā (di) prakaraṇaprakāreṣu vastu prastutakathāsaṃvidhānakānurodhāt muhurmuhurupanibadhyamānaṃ yadi paripūrṇapūrvavirūparasālaṅkārarāmaṇīyakanirbharaṃ bhavati tadā kāmapi rāmaṇīyakamaryādāṃ vakratāmavatārayati /
yathā harṣacarite--abhinavabhaṅgīparigrahagrathitasaubhāgyopasaṃpat (dharā) dhara-vibhāvarīvirām(di) rāmaṇīyakakartro naikasthāneṣu camatkurute /
tata eva ca tadāsvādanīyam /
bahutvādatra varṇayitumaśakyam /
rājā---(sakaruṇaṃ puro 'valokya) hā devi pādapairapyapagatāsi

kuravakatarurgāḍhāśleṣaṃ, mukhāsavalālanāṃ bakulaviṭapī, raktāśokastathā caraṇāhatim /
tava sukṛtinaḥ saṃbhāvyaite prasādamahotsavān anugatadaśāḥ sarve, sarvaśśaṭho na yathā vayam // VjivC_4.19 //

yathā anyatra hi--- pradīptāntaḥ pureṇa kṛśānunā kavalitān vilāsaśākhinaḥ paśyannabhinavaśokāveśavivaśāntaḥ karaṇa; "sākṣāddevīmanusarantaste" iti samutpannamatinirvikalpamavayavaikaikaprasādapātrebhyo 'pi avidvadbhyo 'pi samanuṣṭhitasamucitasāhasebhyaḥ samucitatādṛśaprasādasādhanamabhyastatadāsvādānubhavasarvasvamapyātmānaṃ tatsamaya eva priyānugamanamanācarantamadhamaṃ manyamāno nirupamavrīḍāniveśanirbharaṃ nirbhartsayati vatsarājaḥ /
"dhārāveśma' ityādi, "karṇa' ityādi ca ślokadvayaṃ prāgudāhṛtamatra yojyam /
tṛtīye 'ṅke rājā---(sāstraṃ niśvasya)

sarvatra jvaliteṣu veśmasu bhayādālījane vidrute trāsotkampavihastayā pratipadaṃ devyā patantyā tadā /
hā nātheti muhuḥ pralāpaparayā dagdhaṃ varākyā tathā śāntenāpi vayaṃ tu tena dahanenādyāpi dahyāmahe // VjivC_4.20 //

atra śāntenāpi nirvāṇenāpi tenāmlānamālatīmukulakomaladehavidāhānumīyamānanairghṛṇyena dahanenāpyekavyāpārā(napagata)karaṇā vayamadyāpi dahyāmahe iti nūtanollekhavirodhālaṅkāreṇa karuṇā pūrvaṃ niviṣṭāpi vakratāṃ nīyate /
api ca tathā vidhātuṃ komalatvādeva devyā tadaiva dagdhaṃ, vayaṃ punarvajrasārātikaṭorimāṇo 'dyāpi dahyāmahe na bhasmībhavāma iti viśeṣaṇaṃ prastutamevollāsayati /
caturthe 'ṅke rājā---(sakaruṇamātmagatam) hā devi

cakṣuryasya tavānanādapagataṃ nābhūtkvacinnarvṛtaṃ yenaiṣā satataṃ tvadekaśayanaṃ vakṣaḥsthalī kalpitā /
yenoktāsi vinā tvayā bata jagacchūnyaṃ kṣaṇājjāyate so 'yaṃ dambhadhṛtavrataḥ priyatame kartuṃ kimapyudyataḥ // VjivC_4.21 //

iti sakhedamāste /
atra hi kvaciditi keliklamāpanodananimittaṃ niketapṛṣṭhasaṃcāraṇīyāsu līlāsu aprayatnasulabhadarśane tanumātronmīlitasaṃpātabimbalāvaṇyaleśaśaṅkamānatvadānanāntevāsitve candramasi darśitanijavākyopārūḍhapadārthatvāt paryālocanayā (karuṇameva) pratyāyayati /
yeneti paryaṅkārdhaśayanamapi pravāsapadamiva pariharatīti tadeva vyanakti /
kṣaṇāditi etāvantamapi kālaṃ tvayā virahitasya jīvataḥ kiyadaugyaṃ mama /
(evaṃ) punaḥ sakalo 'pyalīka evāyaṃ premabandho 'vadhāryatāmiti tathaiva pratipādayati /
so 'yamityādi prāgeva vyākhyātam //
evametat, antaravākyakadambakābhivyaktayābhinavabhaṅgyā pūrvasmātsvādādāsvādāntarasampadaṃ kāmapi karuṇasya kurute /
pañcame 'ṅke--- rājā--(saviśeṣotkaṇṭhaṃ niśvasya)

bhrūbhaṅgaṃ rucire lalāṭaphalake tāraṃ samāropayet bāṣpāmbuplutapītapatraracanāṃ kuryātkapolasthalīm /
vyāvṛttairvinibaddhacāṭumahimāmālokya lajjānatā tiṣṭhet kiṃ kṛtakopacārakaruṇairāśvāsayaināṃ priyām // VjivC_4.22 //

atrādhigamapratyāśāsaṃbhāvitapadmāvatīpāṇipīḍasyānaṅkuritamanorathaleśasyāpi tatkālakandalitautsukyaparavaśīkṛtāntaḥ karaṇavṛtterunmādyata iva prāptāmeva pradyotarājaputrīṃ (manvānasya) rājñaḥ prasādasamayasamucitaprakāra (cintanaṃ kāṣṭhāṃ) karuṇasyāvatārayati /
tatraivāṅke
kiṃ prāṇā na mayā tavānugamanaṃ kartuṃ samutsāhitā baddhā kiṃ na jaṭā na vā praruditaṃ bhrāntaṃ vane nirjane /
tvatsaṃprāptivilobhanena punarapyūnena pāpena kiṃ kiṅkṛtvā kupitā yadadya na vacastvaṃ me dadāsi priye // VjivC_4.23 //

"iti roditi" ityantena manāgunmādamudrāpyunmīlitā tameva proddīpayati /
ṣaṣṭhe 'ṅke rājā---hā devi !

tvatsaṃprāptivilobhanena sacivaiḥ prāṇā mayā dhāritāḥ tanmatvātyajataḥ śarīrakamidaṃ me nāsti niḥsnehatā /
āsanno 'vasarastadānugamane jātā dhṛtiḥ kiṃ tvayaṃ khedo yacchatadhā gataṃ na hṛdayaṃ tadvatkṣaṇe dāruṇe // VjivC_4.24 //

atra nairāśyena rāśībhūtabhūritaraśokāvegavedanādahyamānamānasapratīkārakāraṇaṃ kālindīnāmanimnagāsaṃgamanam /
tasya priyānugamamapi vastu vācyavistaraṃ prakaraṇābharaṇāyate /
"procyate kiyat" ityuktyā vividhairvā vilāsaiḥ, kutaḥ kathopakārakāditi kathāyāḥ samāśaṅkitavicchedāyāḥ prarohayatīti (?) /
kimuktaṃ bhavati---svalpo 'pi vācyaviśeṣaḥ saviśeṣavisphāritaḥ samuddhāṭitarasakavāṭadvārasarasoktivisaravikāsinyā prakaraṇavicchittyā vitanyamānaḥ kamapi vakrimāṇamāsādayati /
yathā raghuvaṃśe mṛgayāprakaraṇe--- atra hi taraṅgiṇītīralekhāsvākheṭavāṭodyatena pramādyatā daśarathena rājñā sthavirāndhatapasvibālavadho vyadhīyateti ekavākyaśakyapratipādano 'pyayamarthaḥ punaḥ paramārthasarasasarasvatīsarvasvāyamānapratibhāvidhānakuśale kavinā tādṛśyā prakaraṇavicchittyā visphāritaścetanacamatkārakāraṇatāmadhitiṣṭhati /
tathāhi---yadyatrānekanaktandinānubandhivividhamṛgayāvyāpāraparavaśīkṛtāntaḥ karaṇakavalitasakalataditara (vyāpāra) vyāvṛttyavasaraprasaradabhyāsarasasodarātmakamṛgayānurāgagarimātaḥ prāṇyetādṛgrūpo na pratihanyeta, tadā sadācārasaṃpādanacaṇe tribhuvanābhayadīkṣādhikāriṇi kiraṇamālinaḥ kule tilakāyamānasyākhilavidyāpārāvārapāradṛśvanaḥ kīrtidhanasya dhanya(daśaratha) nāmno dharitrīpateḥ pavitritatridivādhipārdhāsanasya tathāvidhākaraṇīyakaraṇaṃ maharṣiṇāpyudāhriyamāṇamanupapannaprāyameva pratibhāsetāpātataḥ /
idaṃ ca tatraiva sakalamunmīlitaṃ manāgudāhriyate /

vyāghrānabhīrabhimukhotpatitān guhābhyaḥ phullāsanāgraviṭapāniva vāyurugṇān /
śikṣāviśeṣalaghuhastatayā sa dhanvī tūṇīcakāra śarapūritavaktrarandhrān // VjivC_4.25 //

api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣīcakāra /
sapadi gatamanaskaśchinnamālyānukīrṇe rativigalitabandhe keśahaste priyāyāḥ // VjivC_4.26 //

lakṣyīkṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya dehāt /
ākarṇakṛṣṭamapi kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdumanāḥ pratisaṃjahāra // VjivC_4.27 //

ityādi /
etairhi vicitravācyavācakaucityacārubhirvākyaviśeṣairvivadhavyāpārapāravaśyamati tarāṃ pratīyate /
yathā---

sa lalitakusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām /
vanarati rativāhayāṃbabhūva kvacidasametaparicchadastriyāmām // VjivC_4.28 //

atra vanaratiriti viśeṣaṇavakratā vane sthityā vilāsagṛhakelīparyaṅke preyasī sametya madhugoṣṭhīprabhṛtyupabhogapratītipratyākhyātapratītiṃ pratipādayantyā prastutarasāveśa eva vitanyate /
triyāmeti vacanavakratollekhena ciratarasamayamandha (kāraḥ) samunmīlyate /
rūḍhivakratāmahimnā ca nirbharāndhakāranivāritaruciravyāpāraprakārāntarasāntarāyakāritvāt tatpratikūlatā pratipādyate /
ata evātivāhayāṃbabhūveti kriyāvakratvavaicitryeṇa dāruṇadehavedanāṃ śayanagataḥ apagamayāmāsa, paramapariśramavidhāne nidrā rasadāyinītyabhinananda /
yathā ca

iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharāpatim /
parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī // VjivC_4.29 //

atra jahāreti kriyāvakratvavicchittyā, mṛgayāyā karaṇīyetarabhāvanāsuvikalāntaḥ karaṇatvamaṅkuritaṃ mahībhartuḥ /
tathā

atha jātu rurorgṛhītavartmā vipine pārśvacarairalakṣyamāṇaḥ /
śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṅgameṇa // VjivC_4.30 //

atra tapasvigāḍhāmiti viśeṣaṇavakratayā vividhadharmācāraparāyaṇatāpasasaṃkulāṃ tamasāṃ paśyannapi śabdaśravaṇamātrāt śaraṃ vyākṛṣya śaramokṣamavikalāntaḥ karaṇaḥ kathamakurvateti prakāśyate /
"apathe padamarpayanti hi śrutavanto 'pi rajonimīlitāḥ" ityanena nyāyena paradhārādhirūḍhadurdharavyasanarāgāndakārakavalitavivekadṛṣṭayastathāvidhā aśuddhādhvani sañcaranta ityupapattirapyupapāditā /
uttarakathopakāro 'pyekadeśasyāstyeva /
tathā hi---

diṣṭāntamāpsyati bhavānapi putraśokā- dante vayasyahamiveti tamuktavantam // VjivC_4.31 //

iti viśīrṇatāpasavitīrṇaśāpasya tāpasaṃ prati prativacanaṃ kausalyāpateḥ---tathā hi

śāpo 'pyadṛṣṭatanayānanapadmaśobhe sānugraho bhagavatā mayi pātito 'yam /
kṛṣyāṃ dahannapi khalu kṣitimindhaneddhaḥ bījaprarohajananīṃ dahanaḥ karoti // VjivC_4.32 //

atra śāpa iti evaṃvidhāpacāraprāgbhāraprabhavo bhavatu nāma /
sānugraha iti anugrahaḥ punarayamanupapanna evāsyāmavasthāyām /
bhagavatetyanarthadarśanena sahajadayālunā /
yadi vā bhagavatā śāpo 'pi iti śāpānugrahayordahanavāriṇorivaikakālamekaviṣayavartitvamasatorapi bhagavat(svarūpa)saṃpatsāmarthyādeva saṃbhāvyate, adṛṣṭatanayānanapadmaśobhe mayi etasmādevānugrahādavaśyaṃbhāvinaḥ sucirakālābhikāṅkṣitasya sutāvalambanatanorjovitaphalasya vilokanotkaṇṭhāpāravaśyāt (sārthakyam) ityalamatiprasaṅgena /
asyā eva prabhedāntaramunmīlayati---

_________________________________________________________________


kathāvaicitryapātraṃ tadvakrimāṇaṃ prapadyate /
yadaṅgaṃ sargabandhādeḥ saundaryāya nibadhyate // Vjiv_4.9 //

"tadvakrimāṇaṃ(prapadyate)" kiṃvisiṣṭaṃ---"kathavaicitryapātraṃ" = prastutasaṃvidhānakabhaṅgībhājanaṃ /
kiṃ tat ? "yadaṅkaṃsargabandhādeḥ saundaryāya nibadhyate" = "yat"---jalakrīḍādiprakaraṇaṃ ("sargabandhādeḥ") mahākāvyaprabhṛteḥ ("saundaryāya")---upaśobhāniṣapattyai ("nibadhyate") niveśyate /
ayamasya paramārthaḥ---prabandheṣu jalakelikusumāpacayaprabhṛti prakaraṇaṃ prakrāntasaṃvidhānakānubandhi nibadhyamānaṃ nidhānamiva kamanīyasaṃpadaḥ saṃpadyate /
yathā raghuvaṃśe---

athormilolonmadarājahaṃse rodholatāpuṣpavahe sarayvāḥ /
vihartumicchā vanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva // VjivC_4.33 //

ityādi /
jalakrīḍāsparśānantaralakṣitatvāt akhilamadavikala(lalanā)vilāsamūlādhyāsyamānotsavākulasya(kumudakanyā)kandukakrīḍālakṣaṇamutsavāntaramuttarakathopakāryupapadyate, tadvidāmāhlādamāvaiti ca /
tathā hi rājñaḥ karā(sphālanābhyukṣaṇā)divārivihārarasaparavaśāntaḥ karaṇasya (karāravindā) dalaṅkaraṇamalakṣitapatanamutpannakutūhalā kumudvatī nāma nāgakanyā jagṛhe /
tatastasminnādarodrekādanviṣṭe 'pyanāsādite pāthontarvartinaṃ nāganāyakamānīya niveditaṃ kumudamuddiśya daśānanāntakanandanaḥ samadhatta dhanuṣi dhanvī gārutmatamastram /
atha paritrāṇaparyākulaḥ kumudaḥ kumudvatīṃ svasāramābharaṇena samaṃ karakamalālaṅkāriṇā videhanandinīnandanasyār (payāmāsa) /
atra sūktāni kānicidudāhriyante /

avaimi kāryantaramānuṣasya viṣṇoḥ sutākhyāmaparāṃ tanuṃ tvām /
so 'haṃ kathaṃ nātha tavācareya- mārādhanīyasya dhṛtervighātam // VjivC_4.34 //

karābhighātottthitakandukeya- mālokya bālātikutūhalena /
hradātpatajjyotirivāntarikṣā- dadatta jaitrābharaṇaṃ tvadīyam // VjivC_4.35 //

tadetadājānuvilambinā te jyāghātarekhākiṇalāñchanena /
bhujena rakṣāparigheṇa bhūme- rupaitu yogaṃ punaraṃsalena // VjivC_4.36 //

imāṃ svasāraṃ ca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum /
ātmāparādhaṃ nudatīṃ cirāya śuśrūṣayā pārthiva pādayoste // VjivC_4.37 //

eteṣu bhujaṅgarājavākyeṣu ādye "viṣṇo'riti rūḍhivakratayā vaktṛprabhāvāt paryaṅkībhūya bhuvanādhāreṇa anantena niṣevyamāṇasya sakalājñāpālanasaṃpādane sajjo bhujaṅgāntaro bhaviṣyatīti pratipādyate /
"sa' iti saṃvṛtivakratvena yaḥ satatameva tava vāstavyaviṣayaḥ sa evetyabhivyajyate /
katham iti padavakratayā (tvayi) bhaktiriti vidheyatāniyantritasya mama na kenāpi prakāreṇa duścaritāpannaṃ śīlamāśaṅkyamiti /
dvitīye 'pi "autpātikajyotirivāntarikṣāt" ityupamayā na kathaṃ kisalayitadigantarālataralitamarīcimaṇḍalatayā yāvadasmākaṃ akāraṇakamahābhayasaṃśayasaṃpādanamapītyavagamyate /
tṛtīye 'pi tadetaditi saṃvṛtivakratayā yasya tvatpitururasthalamiva kaustubhasya bhadrajayavibhūṣyatāviṣayaḥ iti "rakṣāparigheṇa bhūmeḥ" iti rūpakeṇa nivāritanikhilavasundharāduḥkhasya tvadvāhoralaṅkaraṇam, "śuśrūṣayā pādayo' riti caraṇaśuśrūṣāpavitreṇa pāṇināṃ saṃpāditapariṇayotsavāṃ "yaviyasī' miti drutataratāruṇyāvatāritatvadanurāgaprāgbhārām /
ata eva nārhasi nānumantumapi /
tarhyarhasyaiva gatyantarābhāvāditi pratīyate /

"atithiṃ nāma kākutsthāt putramāpa kumudvatī" // VjivC_4.38 //

ityanantaraprakaraṇe kathopakāro 'pi prakaṭameva vārivihārasya darśitaḥ /
nasmādeva ca tadavasaranidānatayā nidāghavarṇanamapi atra---

athāsya ratnagrathitottarīya- mekāntapāṇḍustanalambihāram /
niśvāsahāryāṃśukamājagāma gharmaḥ priyāveṣamivopadeṣṭum // VjivC_4.39 //

ityādinā nibadhyamānaṃ na kathāvaicitryamātramatikrāmati /
(asmin samasta) prabandhe prakaraṇaṃ prakrāntasaṃvidhānamapi (nānāpriyakāryatantumilitarūpakāraṇaṃ prasaktam /
asyā nidarśanānyapi svayamanyānyudāharaṇaṇīyāni /


jalakrīḍādikākhyānamapi saṃdarbhasundaram /
prabandhasya kathāprāṇaparispandaparaṃ sukham // VjivC_4.40 //

(ityantaraślokaḥ) punarapyasyāḥ prabhedāntaramudbhāvayati---

_________________________________________________________________


yatrāṅgirasaniṣyandanikaṣaḥ ko 'pi lakṣyate /
pūrvottarairasaṃpādyaḥ sāṅkādeḥ kāpi vakratā // Vjiv_4.10 //

"sāṅkādeḥ kāpi vakratā" "aṅkādeḥ" = aṅkasargādeḥ prakaraṇasya "sā kāpi" = alaukikī "vakratā" = vakrabhāvo bhavatīti saṃbandhaḥ /
"yatrāṅgirasaniṣyandanikaṣaḥ ko 'pi" lakṣyate" "yatra"---yasyāṃ aṅgī yaḥ "rasaḥ" prāṇarūpaḥ, tasya niṣyandaḥ pravāhaḥ tasya, kāñcanasyeva nikaṣaḥ parīkṣopalavadviṣayaviśeṣaḥ "ko 'pi" abhūta---nirmāṇanirupamo lakṣyate (nikaṣa) yojane (kāñcanasya rekho) dayairiva viśeṣaḥ /
kiṃ viśiṣṭaḥ "pūrvottarairasaṃpādyaḥ"---prakparavṛttibhiraṅkādyaiḥ saṃpādayitumaśakyaḥ /
idamatra tātparyam /
pradhānarasasarvasvakrīḍāniketanaṃ tātkimapi prakaraṇaṃ (yatra) prakaṭataraṃ ca vakratāvicchittirvidyotate /
yadīyalāvaṇyātiśayaṃ manāṅmātramapi pūrvāṇyaparāṇi vā prakaraṇāntarāṇi nānukartuṃ śakruvanti /
yathā vikramorvaśyāmunmattāṅkaḥ--- tatra hi prastutarasāsādhāraṇa(vibhāvānubhāva) mādhuryasaṃpattyā vipralambhaśṛṅgārasyāṅginaḥ sa ko 'pi (sahṛdayahṛdayā) deḥ rasaniṣyandaparispandaḥ paristīryate, yaḥ na kevalaṃ prakaraṇāntare prabandhāntare 'pyaśakyakāmanīyakakaṇikānukāraḥ /
tathā ca tadupakrama eva--- rājā (sasaṃbhramam)---ā durātman, tiṣṭha tiṣṭha ! kva nu khalu priyatamāmādāya gacchisi ?(vilokya) kathaṃ śailaśikharāt gaganamutplutya bāṇairmāmabhivarṣati ? (vibhāvya sabāṣpam) kathaṃ vipralabdho 'smi---

navajaladharaḥ saṃnaddho 'yaṃ na dṛptaniśācaraḥ suradhanuridaṃ dūrākṛṣṭaṃ na nāma śarāsanam /
ayamapi paṭurdhārāsāro na bāṇaparamparā kanakanikaṣasnigdhā vidyut priyā na mamorvaśī // VjivC_4.41 //

anenonmīlitonmādadaśāvaiśasasya rājñaḥ, kavacitaḥ śiñcitakodaṇḍadaṇḍo darpādāpatan naktañcaro 'pi śakyapratīkāro na tvasau navāmbhoda iti, nārācanicayo 'pi na tathā marmāṇi kṛntati yathāyamāsāradhārānikara iti /
kiṃ ca nabhasi vā bhūyaḥ saudāminyāḥ anvīkṣaṇadṛṣṭanaṣṭāyāḥ kṣaṇāntare darśanamāsādyate, tathāvidhasthairyāsaṃbhāvitabhūmerapi priyāyāḥ tatkimidamiti cābhiprāyo vākyena pratipādyate /
"tiṣṭhetkopavaśādi"tyādi, "padbhyā'-miti, "taraṅge' tyādikaṃ (ca) prāgudāhṛtamasmābhiranusandheyam /
yathā vā kirātārjunīye bāhuyuddhaprakaraṇam---tatrāpi kavacādikāyarakṣaṇādyupakaraṇamantareṇāpi sahajabāhubalāvalepaprakāśanaprastāvaprāptipramodamānamānasasya nirupamaniyuddhanirmāṇanirmaryādanivedyamānasāhasasāhāyyasya pāṇḍusūnoḥ sa ko 'pi vīrarasasyotkarṣaḥ prakāśate /
(tiṣṭhatu tāvat sarvamitaraṃ sacetasāmityabhiprāyaḥ) /
parameśvarasyāpi kevalamānuṣasya bāhubalādevaṃ dūramutkṣipya viyatyāndolyamānasya kavikalpitacamatkārāntarakāraṇam (spaṣṭam) /
evamanyadapyudāhāryam /
punarimāmevānyathā prathayati---

_________________________________________________________________


pradhānavastuniṣpattyai vastvantaravicitratā /
yatrollasati sollekhā sāparāpyasya vakratā // Vjiv_4.11 //

"aparāpyasya" prakaraṇasya "vakratā" vakrabhāvo bhavatīti saṃbandhaḥ /
"yatrollasati" = unmīlati /
(kīdṛśī) "sollekhā"---abhinavodbhedabhaṅgī /
(subhagā cāsau sundarapratirūpā) "vastvantaravicitratā" = vastvantaramitaradvastu, tasya vicitratā vaicitryaṃ nūtanacamatkāra iti yāvat /
kimarthaṃ "pradhānavastuniṣpattyai" /
pradhānamadhikṛtaṃ prakaraṇaṃ kamapi vakrimāṇamākrāmati /
yathā mudrārākṣase ṣaṣṭhe 'ṅke "tataḥ praviśati rajjuhastaḥ puruṣaḥ" ityādi prakaraṇam /
tatra hi sa pumān nirupamānanayakelikuśalakauṭilyaprayojyamāno nipuṇamatirjorṇodyāne mudrodgalanasamuccalitavipakṣatārūkṣaṃ rākṣasamākṛṣṭakṛpāṇapāṇimāpatantamapaśyanniva svayamudagragrīvāvalambinā rajjuvalayena vyāpādayitum (ātmānaṃ) ārebhe /
rākṣasenāpi kautukakaruṇākrāntamanasā bhadramukha kimidamiti pṛṣṭam /
āḥ kiṃ mama mahāduḥkhapraśamakāraṇe maraṇe 'ntarāyamācarasītyācacakṣe /
tannirbandhācca vadhyabhūmimānītasya mahāsattva(mukuṭa)maṇermaṇikāraśreṣṭhinaścandanadāsasya priyasuhṛdo duḥkhāvegamasahiṣṇurviṣṇudāso 'pi matpriyamitraṃ puro 'sya pāvakaṃ praviṣṭumudyataḥ /
tato 'hamapi tadvadeva śokāvegamasahamānaḥ prathamamevātmānaṃ vyāpādayāmītyāvedayāmāsa /
kiṃ bahunā, vicitrasaṃbhāvanāgahane nītivartmani vicakṣaṇaṃmanyasya rākṣasasyāpi tathā saṃbhramaḥ santāpamujjanayāṃbabhūve, yathā vā saḥ svadehadānena candanadāsadehamocanāyopacakrame /
atrāpi kiñcidudāhriyate yathā---

chagguṇasaṃjoadiḍhā uvāaparivāḍidhaḍiapāsamuhī /
cāṇakkaṇītirajjū ripusaṃjamaajjaā jaadi // VjivC_4.42 //
ṣaṅgaṇasaṃyogadṛḍhā upāyaparipāṭighacitapāśamukhī /
cāṇakyanītirajjū ripusaṃyamanodyatā jayati //
iti chāyā //

viśeṣaṇavakratāviśiṣṭena rūpakeṇa puruṣasyāyamabhiprāyaḥ prakāśyate /
yathā--- ta eva guṇāsta evābhyupāyāstadeva ca nītitantram, tathāpi kasyacidevāvikalakauśalaprasāritā ripukulasaṃyamanāya saṃghaṭanā aviditavividhabandhayuktā nītiprayuktā tadvidāmapi vimohamāvahati, ata eva jayatīti /
tathā ca--- "rākṣasaḥ---bhadramukha asyāgnipraveśe suhṛdaste ko hetuḥ ? kimauṣadhapathātigairupahato mahāvyādhibhiḥ ? puruṣaḥ---ajja ṇahi ṇahi (ārya na hi na hi) rākṣasaḥ---kimagniviṣakalpayā narapaternirastaḥ krudhā ? puruṣaḥ---santaṃ pāvaṃ santaṃ pāvaṃ, candauttassa jaṇavade ṇa ṇisaṃsā paḍivattī /
(śāntaṃ pāpaṃ, śāntaṃ pāpam /
candraguptasya janapadeṣvanṛśaṃsā pratipattiḥ) rākṣasaḥ---alabhyamanuraktavān kathaya kiṃ nu nārījanam ? puruṣaḥ---(karṇau pidhāya) santaṃ pāvaṃ, abhūmi kkhu eso aviṇaassa /
(śāntaṃ pāpam /
abhūmiḥ khalveṣa avinayasyaḥ rākṣasaḥ---

kimasya bhavato yathā suhṛda eva nāśo viṣam // VjivC_4.43 //

puruṣaḥ---ajja aha iṃ ? (ārya atha kim)" atra mahāvyādhibhiriti bahuvacanavakratvaṃ, agniviṣakalpayeti ca (viśeṣaṇavakratvaṃ) tathāvidhārājāpathyavidhāyī vadhyasthānasthāpito 'pi candanadāsaḥ tatkalatramadyāpi yācito na samarpayatīti vyāpādyata ityasya vakṣyamāṇasya pradhānābhidheyasya nimittamādatte /
asyeti sahajasauhārdanibarhaṇanihanyamānasya /
"bhavato yathā" vitatavyatikarotsekakāriṇaḥ sāvatmahatyecchā /
anenaiva vividhavikalpanena yo 'yamarthaḥ samuddīpyamāno navatābhājanaṃ vibhūṣyamāṇaḥ san prikāśate /
evamanyadapi tata eva vibhāvya vyākhyeyam /
pradhānaphalasiddhaścātra "...vyāpattiṃ jñātamasya svatanumahamimāṃ niṣkrayaṃ kalpayami" ityunmīlitā tatastadanantaraprakaraṇe "tasyeyaṃ mama mṛtyulokapadavī vadhyastragābadhyatām" ityādinā niṣpāditā /
tāmeva bhaṅgyantareṇa vyācaṣṭe /

_________________________________________________________________


sāmājikajanāhlādanirmāṇanipuṇairnaṭaiḥ /
tadbhūmikāṃ samāsthāya nirvartitanacāntaram // Vjiv_4.12 //
kvacitprakaraṇasyāntaḥ smṛtaṃ prakaraṇāntaram /
sarvaprabandhasarvasvakalpāṃ puṣṇāti vakratām // Vjiv_4.13 //

"sarvaprabandhasarvasvakalpāṃ puṣṇāti vakratām" = sakalarūpakaprāṇarūpaṃ samullāsayati vakrimāṇam /
"kvacitprakaraṇasyāntaḥ smṛtaṃ prakaraṇāntaram" kasmiṃmaścit kavikauśalonmeṣaśālini nāṭake, na sarvatra /
ekasya madhyavartyaṅkāntaragarbhokṛtaṃ garbho vā nāmeti yāvat /
kiṃviśiṣṭaṃ "nirvartitanaṭāntaraṃ" = vibhāvitānyanartakaṃ /
naṭaiḥ kīdṛgbhiḥ "sāmājikajanāhlādanirmāṇanipuṇaiḥ"---sahṛdayapariṣatparitoṣapoṣaṇaniṣṇātaiḥ /
(kiṃ kṛtvā) "tadbhūmikāṃ samāsthāya" sāmājikībhūya /
idamatra tātparyam--kutracideva niraṅkuśakauśalāḥ kuśīlavāḥ svīyabhūmikāparigraheṇa raṅgamalaṅkurvāṇā nartakāntaraprayujyamāne prakṛtārthajīvita iva garbhavartinyaṅkāntare taraṅgitavakratāmahimni sāmājikībhavanto vividhābhirbhāvanābhaṅgībhiḥ sākṣātsāmājikānāṃ kimapi cittacamatkāravaicitryamāsūtrayanti /
yathā bālarāmāyaṇe caturthe 'ṅkelaṅkeśvarānukārī prahastānukāriṇā naṭo naṭenānuvartamānaḥ---

karpūra iva dagdho 'pi śaktimān yo jane jane /
namaḥ śṛṅgārabījāya tasmai kusumadhanvane // VjivC_4.44 //

ityādinā naṭāntarābhinīyamāna (vividhabhāvanāḥ bhaṅgītaraṅgitavakratāgarimaṇi garbhāṅke sāmājikībhūya (sītā) sakhībhirvibhāvanavikriyābhirabhinīyamāno manorathātiriktamānandamutpādayati sahṛdayānām /
tatsūktisarvasvaṃ ca svayamevotprekṣya vyākhyeyam /
prabandhāntaḥ prakaraṇavakratāpyasya prakaraṇasya tatraiva---

śravaṇaiḥ peyamanekairdṛśyaṃ dīrghaiśca locanairbahubhiḥ /
bhavadarthamiva nibaddhaṃ nāṭyaṃ sītāsvayaṃvaraṇam // VjivC_4.45 //

ityanena prakāśyate /
yathā vā uttararāmacarite saptame 'ṅke rāmabhadrā (nukārī) lakṣmaṇāsahakāriṇā nartako nartakenopāsyamānaḥ

"(nepathye) ajjautta, hā kumāra ukkhaṇa, eāiṇiṃ asaraṇaṃ araṇṇe āsaṇṇapasavaveaṇaṃ hadāsaṃ sāvadā maṃ ahilasanti /
sāhaṃ dāṇiṃ mandabhāiṇī bhārirarie attāṇaṃ ṇikkhivissāmi" // VjivC_4.46 //

(hā aryaputra, hā kumāralakṣmaṇ, ekākinīṃ mandabhāginīmaśaraṇāmaraṇye āsannaprasavavedanāṃ hatāśāṃśvāpadā māmabhilaṣanti /
sāhamidānīṃ mandabhāginī bhāgīrathyāmātmānaṃ nikṣipāmi) /
ityādinā naṭāntaretyādi pūrvavat /
aparamapi prakaraṇavakratāyāḥ prakāramāviṣkaroti---

_________________________________________________________________


mukhābhisandhisaṃhlādi saṃvidhānakabandhuram /
pūrvottarādisaṃgatyādaḍgānāṃ viniveśanam // Vjiv_4.14 //
na tvamārgagrahagrastavarṇakāṅgaiḥ kadarthitam /
vakratollekhalāvaṇyamullāsayati nūtanam // Vjiv_4.15 //
"vakratollekhalāvaṇyamullāsayati nūtanam" = vakratonmeṣakāmanīyakamunmīlayatyabhinavam /
"aḍgānāṃ viniveśanam"---prakaraṇānāṃ viśeṣeṇa nyāsaḥ /
kasmāt---"pūrvottarādisāṃgatyāt"---pūrvasya pūrvasyottarottareṇa yatsāṃgatyamatiśayitasaṃbandhatvamupajīvyopajīvakabhāvalakṣaṇaṃ tasmāt /
kiṃbhūtaṃ "mukhābhisandhisaṃhlādi" = mukhāni ca tāni abhisandhīni, taiḥ saṃhlādi sundaraṃ hṛdayahāri /
(punaḥ kīdṛśaṃ)"saṃvidhānakabandhuram" = prastutasaṃvidhānaramaṇīyam /
idamuktaṃ bhavati---prabandheṣu pūrvaṃ pūrvaṃ prakaraṇaṃ parasya parasya prakaraṇāntarasya sarasasaṃpāditasandhisaṃbandhasaṃvidhānakasamarpyamāṇa(kāmanīyaka)tāprāṇaprauḍhiprarūḍhavakratollekhamāhlādayati /
yathā puṣpadūṣitake prathamaṃ prakaraṇam--atidāruṇābhinavavipravāsavedanānirānandasya nandayantīmasaṃmānya samāgatasya samudratīre samudradattasyotkaṇṭhāprakāraprakāśanam /
dvitīyamapi--prasthānāt pratinivṛtya niśīthinyāmutkocālaṅkāradānamūkīkṛtakuvalayasya kusumavāṭikāyāmanākalitānanasya sahacarīsaṃgamanam /
tṛtīyamapi---saṃbhāvitadurvinyavijayadattanandinīnirvāsanavyasanani bandhanam /
caturthamapi--mathurāpratinivṛttakuvalayapradarśyamānāṅgulīyakasamāveditavimalaśīlasaṃpadaḥ kaṭhorataragarbhabhārakhinnāyāḥ snuṣāyā niṣkāraṇaniṣkāsanādanāsāditatatpravṛttermahāpātakinamātmānaṃ manyamānasya sārthavāhasāgaradattasya tīrthayātrāpravartanam /
pañcamamapi---vanāntare vanapālapālitāyā nandayantyāḥ kuvalayena samudradattakuśalodantakathanam /
ṣaṣṭhamapi---vicitrasaraṇyā samāgamābhyupāyasaṃpādanamiti /
evameteṣāmanantopāyānāṃ kathārasaniṣyandatatparāṇāṃ paripāṭiḥ kāmapi kāmanīyakasaṃpadamudbhāvayati /
yathā vā kumārasaṃbhave--- pārvatyāḥ prathamatāruṇyāvatāravarṇanam, śaṅkaraśuśrūṣā, dustaratārakaparābhavapārāvārottārakāraṇamaravindasūterupadeśaḥ, kusumākarasuhṛdaḥ kandarpasya purandaroddeśāt gauryāḥ saundaryabalādvipraharato haravilocanavicitrabhānunā bhasmīkaraṇaṃ, duḥkhāveśavivaśāyā ratyā vilāpanam, vikṣatavikalamanaso menātmajāyāstapaścaraṇam, ādṛtavṛddhā (cārayā saha) manasijaviṣūdanasaṃvādanirūpaṇaṃ, citraśikhaṇḍibhiḥ śikharināthābhyarthanam, nirargalānurāgaprāgbhāraparimṛṣṭacetasā (parameśvareṇa) pāṇipīḍanam, iti prakaraṇāni paurvāparyaparyavasitasundarasamāveśasaṃbandhabandhurāṇi rāmaṇīyakadhāramadhirohanti /
evamanyeṣvapi mahākaviprabandheṣu prakaraṇavaicitryamevameva vivecanīyam /
asyaiva prādhānyamabhidhātuṃ vyatirekamāha--- "na tvamārgagrahagrastavarṇakāṅgaiḥ kadarthitam"---na tvaṅgānāṃ viniveśanaṃ vakratollāsabhāgbhavati /
kiṃ bhūtam---amārgagrahagrastavarṇakāntarakadarthitam /
uttarottaraparasparānvayalakṣaṇasaṃbandhanibandhanam etadvākyārthatātparyamiti vākyavicāralakṣaṇasyopayogaḥ, pramāṇena pratyakṣādinaitat, upapannamiti pramāṇalakṣaṇasyopayogaḥ /
yuktiyuktatvaṃ nāma grathanāveśakalitaṃ bharatādilakṣaṇayojanāvilambitaṃ, saṃdhyaṅgaprabhṛtipratipādanāya kathānupayuktairvarṇakairākīrṇam //
yathā veṇīsaṃhāre pratimukhasandhyaṅgabhāgini dvitīye 'ṅke bhānumatyāḥ svapnavṛttāntaśravaṇasamutpannadurvinayabuddherduryodhanasya vividhavipakṣavailakṣye tādṛśi samarasaṃmarde samudvṛtte, śaraśayyāśāyini mandākinīnandane, nihanyamāneṣu ca kumārasodarasaṃbandhisuhṛtsu, tathāvidhavīravṛtterabhimānino 'spandamavasthitirapyanucitā kiṃ punarvilāsavyāpṛtiḥ, tatrāpi veśyāyāmiva vilāsaḥ mahārājasya mahiṣyāṃ, (vi) cāramantareṇa taducitacittaparicitiṃ vinā ca durvinayādhyāsaḥ sakalamidamasamañjasatābhājanamupekṣyameva /
yathā śiśupālavadhe--- upendrasyendraprasthaṃ prati pratiṣṭhamānasya dvāravatīvyāvarṇanam /


aucityacāruvacanairanyaiḥ prakaraṇaiḥ kaveḥ /
ratnairalaṅkāra iva prabandhaḥ puṣyati śriyam // VjivC_4.47 //

vicitrabhaṅgīsaṃcārakathāmūrtyekajīvitam /
rasāyanaṃ rasasyeva svānuprakaraṇaṃ viduḥ // VjivC_4.48 //

(ityantaraślokau) evamanekaprakārāṃ prakaraṇavakratāṃ pratipādya samudāyātmakasya prabandhasya tāmabhidadhāti---

_________________________________________________________________


itivṛttānyathāvṛttarasasaṃpadupekṣayā /
rasāntareṇa ramyeṇa yatra nirvahaṇaṃ bhavet // Vjiv_4.16 //
tasyā eva kathāmūrterāmūlovanamīlitāśriyaḥ /
vineyānandaniṣpattyai sā prabandhasya vakratā // Vjiv_4.17 //

"sā" "prabandhasya"---nāṭakasargabandhādeḥ "vakratā"---vakrabhāvo bhavatīti saṃbandhaḥ /
"yatra nirvahaṇaṃ bhavet" = yasyāmupasaṃharaṇaṃ syāt /
"rasāntareṇa ramyeṇa" itareṇa rasena rāmaṇīyaka (tva) vidhāyinā /
kayā "itivṛttānyathāvṛttarasasaṃpadupekṣayā"---"itivṛtte" itihāse 'nyathā---apareṇaprakāreṇa "vṛttā" nirvyūḍhā yā "rasasaṃpat" śṛṅgārādibhaṅgī "tadupekṣayā"---tadanādareṇa tāṃ parityajyeti yāvat /
kasyāḥ "tasyā eva kathāmūrteḥ" tasyaiva kāvyaśarīrasya /
kiṃbhūtāyāḥ---"āmūlonmīlitaśriyaḥ"---"āmūlaṃ" prārambhāt unmīlitā śrīḥ = vācyavācakaracanāvaicitryasaṃpat yasyāḥ sā tathoktā tasyāḥ /
kimarthaṃ "vineyānandaniṣpattyai" = pratibodhyapārthivādipramodasaṃpādanāya /
anenedamabhihitaṃ bhavati--itivṛttāntarvṛttāyāḥ kasyāścidekasyāḥ kathāyāḥ kavistannibandhanirvahaṇagatarasapaddhatiṃ parityajyābhijātānāmāhlādakāriṇā kāmanīyakena kenāpyanyena rasenopasaṃharaṇamupapādayan prabandhe kamapi vakrimāṇamādadhāti /
yathā veṇīsaṃhāre-- sa hi kāmāntarakavalitasakalabhāvabhāvanāvāritaniḥsārasaṃsāravāsanāmahimani mahābhārate śāntarasavināsinā nibandhani r(vahaṇa)paddhatau pāṇḍavakathāyāstathāvidhādbhutābhogaśobhinā vīreṇa raṇaprāṅgaṇanihatākhilārāticakradhārādhiṣṭhitarājadharmadharmarājābhyudayasaṃpāditāṃ samāptamupapādayan prabandhaprarūḍhaprauḍhavakratāvicchittyācchinnamabhijātānāmāhlādamāvahati /
te hi tathāvidhavyasanakṣetrībhūtairapi punaḥ svapakṣopabṛṃhitaparākramaparājitaparipanthibhirbhujyata eṣā rājyaśrīriti akhidyamānā vipatsvapi vipulotsāhabhājo bhavantī /
yathā vottararāmacaritam--rāmāyaṇe 'pyaṅginā karuṇena dāruṇavirahavedanābhājanajanakarājaputrīpātālapraveśāt, prabāhodara (patitasya) sodarasahitasya raghupaternibandhanirvahaṇaviparyastakathāyāḥ sakaladivyāstrakuśalalavabaladarśanotsavāntaropabṛṃhitatvena videhanandinīsaṃbhogaśṛṅgāraḥ upasaṃharaṇamātre vicchittiviśeṣapoṣaṇa (padavīṃ) bhajan abhijātānāmabhinandanīyo bhavati /
evamanyadapi svayamūhyam /

vidhvastavyasanānāṃ yo nāyakābhyudayāvahaḥ /
prabandhaḥ pratipādyānāṃ prītibandhāya jāyate // VjivC_4.49 //

(ityantaraślokaḥ) rāmāyaṇamahābhāratayośca karuṇaśāntāṅgitvaṃ pūrvasūribhireva nirūpitam /
asyāḥ prakārāntaramapyavatārayatiḥ---

_________________________________________________________________


trailokyābhinavollekhanāyakotkarṣapoṣiṇā /
itihāsaikadeśena prabandhasya samāpanam // Vjiv_4.18 //
taduttarakathāvartivirasatvajihāsayā /
kurvota yatra sukaviḥ sā vicitrāsya vakratā // Vjiv_4.19 //

"sā vicitrā"---vividhabhaṅgībhrājiṣṇuḥ /
"asya"---prabandhasya /
"vakratā"---vakrabhāvo bhavatīti saṃbandhaḥ /
"kurvota yatra sukaviḥ" "kurvota"---vidadhīta /
"yatra"---yasyāṃ /
"sukaviḥ"---aucityapaddhati-prabhāvacaturaḥ /
"prabandhasya samāpanam" ("prabandhasya")sargabandhādeḥ, "samāpanam"--upasaṃharaṇaṃ samarthanamiti yāvat /
"itihāsaikadeśena" itivṛttasyāvayavena /
kiṃbhūtena "trailokyābhinavollekhanāyakotkarṣapoṣiṇā" jagadasādhāraṇasphuritanetṛprakarṣaprakāśakena /
kimarthaṃ---taduttarakathāvartivirasatvajihīrṣayā--tasmāduttarā yā kathā tadvṛtti tadantargataṃ yadvirasatvaṃ vairasyamanārjavaṃ, tasya "jihāsayā" parijihīrṣayā /
idamuktaṃ bhavatiḥ---itihāsodāhṛtāṃ kāñcana mahākaviḥ sakalāṃ kathāṃ prārabhyāpi, tadavayavena trailokyacamatkārakāraṇanirupamānanāyakayaśaḥ samutkarṣodayadāyinā tadagrimagranthaprasaṅgataḥ saṃbhāvitavirasabhāvabhayāt upasaṃhāramāṇaḥ tasya prabandhasya kāmanīyakaniketanāyamānaṃ vakrimāṇamādadhāti /
yathā kirātārjunīye---

sa hi sargabandhaḥ dviṣāṃ vighātāya vidhātumicchato rahasyanujñāmadhigamya bhūbhṛtaḥ // VjivC_4.50 //

... riputimiramudasyodīyamānaṃ dinādau dinakṛtamiva lakṣmīstvāṃ samabhyetu bhūyaḥ // VjivC_4.51 //

ete durāpaṃ samavāpya vīryamunmūlitāraḥ kapiketanena // VjivC_4.52 //

ityādinā duryodhananidhanāntāṃ dharmarājābhyudayadāyinīṃ sakalāmapi kathāmupakramya kavinā nibadhyamānatvāt tejasvivṛndārakasya durodaradvārā dūrīkṛtavibhūteḥ prabhūtadrupadātmajānikāraniratiśayoddīpitamanyoḥ kṛṣṇadvaipāyanopadiṣṭavidyāyogasaṃpadaḥ pāśupatādidivyāstraprāptaye tapasyato gāṇḍīvasuhṛdaḥ pāṇḍunandanasyāntarā kirātarājasaṃpraharaṇāt samunmīlitānupamavikramollekhaṃ kamapyabhiprāyaṃ prakāśayati /
tathāhi--- yatprathamam---prāptapāśupataprabhṛtiparamāstrasaṃbhāreṇāpyekākinā (pārthena) pinākinā (saha) mahāhavaḥ, yasmin bhujayorādāyāndolyamāno viyati viṣamalocano 'pi vismayāveśavikalatāṃ vilakṣatāṃ cālabdhapūrvāṃ lambhitaḥ /
tasya pratyakṣīkṛtatryakṣasya tatprasādāsāditadivyāstrasaṃpado vyāpadāpātarakṣaṇavicakṣaṇacakradharasārathestathāvidharathottamamāsth itasya sthiratarasamarasaṃrambhabhīmasenādyupetānīkinīparaṃparāparivāritasya puruskṛtaśikhaṇḍinaḥ parāṅmukhe varṣoyasyapi pitāmahe, mahādayāloḥ"arjunasya ime bāṇāḥ neme bāṇāḥ syapi pitāmahe, mahādayāloḥ "arjunasya hame bāṇāḥ neme bāṇāḥ śikhaṇḍinaḥ" ityādinārṣeṇa vacasā sūcitam śvapacādapi (nṛśaṃsavṛttācāraṇam) /
auctiyapradhānapaddhatipravardhamānavīrarasaparivṛḍhaprabandhanibadhyamānamayaśasyamevānyathā vyāpṛtasya pṛthivīpateḥ bhūriśravaso 'pyadhīravartmanā bhujadaṇḍocchedanam /
tadvanmedinīnimagnasyandanābhyuddharaṇavyāpṛtasya vyāhṛtavirodhitāhavapaddhaterapyaṅgabharturuttamāṅgakartanam /
evamanyadapyūhyam /


sātirekarasotsekakarmanirmāṇakarmaṇaḥ /
pratyuhadūrīkaraṇāt kāntiṃ puṣṇāti nāyakaḥ // VjivC_4.53 //

ityantaraślokaḥ /
bhūyo 'pi bhedāntaramasyāṃ saṃbhāvayati---

_________________________________________________________________


pradhānavastusaṃbandhatirodhānavidhāyinā /
kāryāntarāntarāyeṇa vicchinnavirasā kathā // Vjiv_4.20 //
tatraiva tasya niṣpatternirnibandharasojjvalām /
prabandhasyānubadhnāti navāṃ kāmapi vakratām // Vjiv_4.21 //

"prabandhasya"---sargabandhādeḥ, "anubadhnāti"---draḍhayati /
"navām"---apūrvollekhāṃ, "kāmapi" sahṛdayānubhūyamānāṃ na punarabhidhāgocaracamatkārāṃ, "vakratāṃ"---vakrimāṇaṃ /
kāsau "kāryāntarāntarāyeṇa vicchinnavirasā kathā" "kāryāntarāntarāyeṇa"---anyakāryakṛtena ādhikārikakathāpratyūhena "vicchinnavirasā" vicchinnā cāsau virasā ca sā, vicchidyamāna (rasa) tvāt anāvarjanasaṃjñetyarthaḥ /
kimabhūtena "pradhānavastusaṃbandha(tirodhāna) vidhāyinā"---ādhikārikaphalasiddhayupāyanirodhinā /
kutaḥ "tatraiva tasya niṣpatteḥ" "natraiva" kāryāntarānuṣṭhāne "tasyā" dhikārikasya "niṣpatteḥ"---saṃsiddheḥ /
tata eva "nirnibandharasojjvalām"---nirantarāyataraṅgitāṅgirasaprāgbhārabhrājiṣṇum /
ayamasya paramārthaḥ---yā kilādhikārikakathāniṣedhikāryāntaravyavadhānāt jhagiti vighaṭamānālabdhāvakāśāpi vikāśyamānā sā prastutetaravyāpārādeva prastutavastuniṣpannendīvarasitarasanirbharā prabandhasya rāmaṇīyakavakrimāṇamādadhāti /
yathā śiśupālavadhe /
sa hi sargabandhaḥ /
trailokyarakṣādhikāravyāpṛtabāhunā vāsudevena devarṣimukhāt

"tadindrasandiṣṭamupendra yadvacaḥ kṣaṇaṃ mayā viśvajanīnamucyate" // VjivC_4.54 //

ityādinā purandarasaṃdeśaṃ

"omityuktavato 'thaśārṅgiṇaḥ // VjivC_4.55 //

ityādinā tatkālakandalitakrodhānubhāvabhaṅgyā niśamyāṅgīkṛtamādhikārikaṃ māhiṣmatīnāthamanādṛtya, iṃndraprasthaṃ prati pratiṣṭhāsyamānena nimagnanikhilavīrasthitirviṣayatāmanīyata /
tatastasminneva saṃśritasakalarājake dharmarājasya rājasūyamaṇḍape madhuripora (grapūjāsaṃ) mānamasahamānenātiduḥsahavākyapāruṣyāvarodhaparaṃparāviracanacatureṇa cedirājena "kṛtārthokṛta" ityantena ca /
prabandhavakratāmeva prikārāntareṇa vyācaṣṭe---

_________________________________________________________________


yatraikaphalasaṃpattisamudyukto 'pi nāyakaḥ /
phalāntareṣvananteṣu tattulyapratipattiṣu // Vjiv_4.22 //
dhatte nimittatāṃ sphārayaśaḥ saṃbhārabhājanam /
svamāhātmyacamatkārāt sā parāpyasya vakratā // Vjiv_4.23 //

"sā parāpi"--anyāpi na kevalaṃ prāguktā, "asya" rūpakādeḥ, "vakratā"---vakrabhāvo bhavatīti saṃbandhaḥ /
"yatraikaphalasaṃpattisamudyukto 'pi nāyakaḥ", "yatra"---yasyāṃ, "ekaphalasaṃpattisamudyukto 'pi"--parābhimatavastusādhanavyavasito 'pi nāyakaḥ, "phalāntareṣvananteṣu" "phalāntareṣu"---sādhyarūpeṣu vastuṣu, "ananteṣu"---gaṇanātīteṣu /
"tattulyapratipattiṣu dhatte nimittatām" "tattulyapratipattiṣu"---ādhikārikaphalasamānopapattiṣu, prastutārthasiddherevādhigatasiddhiṣvati (yāvat) /
kiṃbhūtaḥ "spharāyaśaḥsaṃbhārabhājanam" "sphārasya" brahmāṇḍodarabharitvādatiriktasya, "yaśasaḥ"---kīrteḥ yaḥ "saṃbhāraḥ"---samudayaḥ, tasya "bhājanaṃ" pātraṃ bhūmiriti yāvat /
kuto hetoḥ "svamāhātmyacamatkārāt" "svamāhātmyaṃ" svasya prabhāvaḥ, tasya "camatkāraḥ" āścaryakāritvaṃ, tasmāt /
etaduktaṃ bhavati--niḥsīmamanorathamalaṅkariṣṇunaikenāṃśakena phalena saṃyuto 'pyaparimitāni tādṛśasvarūpāṇi phalānyagamyānyadhyavasāyādanicchannapi svaprabhāvasaṃpadā saṃpādayannāyakaḥ kamapi kāmanīyakanidhānakalaśaṃ prabandhasya vakrimāṇamāvahati /
yathā nāgānande tatra durnivāravairādapi vainateyāntakāde (kākinam) sakalakāruṇikacūcamaṇiḥ śaṅkhacūḍaṃ jīmūtavāhano nijadehadānādabhirakṣanna (kevalaṃ taṃ) rakṣitavān apitu sakalaṃ tatkulameva---

_________________________________________________________________


āstāṃ vastuṣu vaidagdhī kāvye kāmapi vakratām /
pradhānasaṃvidhānāṅkanāmnāpi kurute kaviḥ // Vjiv_4.24 //

"āstāṃ vastuṣu vaidagdhī" "āstām"---dūrata eva vartatām, "vastuṣu"---abhidheyeṣu prakaraṇapratipādyeṣu, "vaidagdhī"--vicchittiḥ, "kāvyaṃ kāmapi vakratāṃ kurute kaviḥ" ṭhakāvye'---nāṭake sargabandhādau ca, kāmapi vakratāṃ "kurute"---vidadhāti /
"kaviḥ'---adbhutapratibhāprasāraprakāśakaḥ /
kena---"pradhānasaṃvidhānāṅkanāmnāpi" "pradhānaṃ"--prabandhaprāṇaprāyaṃ, "yatsaṃvidhānaṃ'---kathāyojanaṃ, "nadaṅkaḥ" cihnamupalakṣaṇaṃ yasya yatra vā tattathoktaṃ, tacca tannāma ca, tenāpi /
apiśabdo vismayamuddyotayati /
idamasya rahasyam---vicāritavicitravastuvicchitteḥ prabandhasya vakratāvirbhavati (iti) kimadbhutam /
adbhutaṃ punaridaṃ yatsāratarasaṃvidhānakanibandhalakṣaṇā (yojitasara) sākṣareṇa nāmnāpi sā niveśyate /
yathā---abhijñānaśākuntala--mudrārākṣasa--pratimāniruddha---māyāpuṣpaka---kṛtyārāvaṇa--chalitarāma---puṣpadūṣitakādīni nāmāni /
evaṃvidhāni kāvyabandhānāṃ nāmadheyānyapi nirupamollekhāni (vilakṣaṇavakratāsarasā) kṣarāṇi niveditāntargataviśiṣṭasaṃbandhatayā nibadhnantyeva vakrimāṇam, na punarhayagrīvavadha--śiśupālavadha--pāṇḍavābhyudaya--rāmānanda--rāmacaritaprāyāṇi saralasvarūpāṇi /

_________________________________________________________________


apyekakakṣayā baddhāḥ kāvyabandhāḥ kavīśvaraiḥ /
puṣṇantyanarghāmanyonyavailakṣaṇyena vakratām // Vjiv_4.25 //

"puṣṇanti"--ullāsayanti, "anarghām"---aparicchedyām, "vakratāṃ"---vakrabhavam /
kena--"anyonyavailakṣaṇyena"---parasparavaisādṛśyena /
ke te "kāvyabandhāḥ"---rūpakapuraḥsarāḥ /
kiṃviśiṣṭāḥ---"apyekakakṣayā baddhāḥ"---ekenāpītivṛttena yojitāḥ /
kaiḥ---"kavīśvaraiḥ'---anyatra vistīrṇaṃ vastu saṃkṣipadbhiḥ saṃkṣiptaṃ vā vistārayadbhiḥ, vicitravācyavācakālaṅkaraṇasaṃkalanayā navatāṃ nayādbhirityarthaḥ /
idamatra tātparyam---ekāmeva kāmapi kandalitakāmanīyakāṃ kathāṃ nirvahadbhirbahubhirapi kavikuñjarairnibadhyamānā bahavaḥ prabandhā manāgapyanyonyasaṃvādamanāsādayantaḥ sahṛdayahṛdayāhlādakaṃ kamapi vakrimāṇamādadhati /
yathā ekasyāmeva dāśarathikathāyāṃ rāmābhyudaya---udāttarāghavavīracarita--bālarāmāyaṇa---kṛtyārāvaṇa--māyāpuṣpakaprabhṛtayaḥ /
te hi prabandhapravarāstenaiva kathāmārgeṇa nirargalarasāsāragarbhasandarbhasaṃpadā pratipadaṃ prativākyaṃ pratiprakaraṇaṃ ca prakāśamānābhinavabhaṅgīprāyāḥ bhrājiṣṇavo navonabonmīlitanāyakādbhutaguṇotkarṣākarṣāḥ harṣātirekamanekaśo 'pyāsvādyamānāḥ samutpādayanti sahṛdayānām /
evamanyadapi nidarśanāntaramudbhāvanīyam /


kathonmeṣe samāne 'pi vapuṣīva nijairguṇaiḥ /
prabandhāḥ prāṇina iva prabhāsānte pṛthak pṛthak // VjivC_4.56 //

ityantaraślokaḥ /
bhūyo 'pyasyā bhedamupapādayati---

_________________________________________________________________


mahākaviprabandhānāṃ sarveṣāmasti vakratā /
nūtanopāyaniṣpannanayavartmopadeśinām // Vjiv_4.26 //

"mahākaviprabandhanām"---navanirmāṇanipuṇanirupamakaviprakāṇḍa (viracitānāṃ) "sarveṣāṃ" /
(kiṃbhūtānāṃ)--"nūtanopāyaniṣapannanayavartmo padeśināṃ"---"nūtanāḥ"---pratyagrāḥ, "upāyāḥ"---sāmādiprayogaprakārāḥ tadvidāṃ gocarā ye "tairniṣpannaṃ' siddhaṃ yat "nayavartma" nīti (mārgaḥ) tadupadiśanti śikṣayanti ye (te) tathoktāsteṣām /
kimuktaṃ bhavati---sakaleṣvapi satkaviprabandhaṣu abhinavabhaṅgīniveśapeśalinyā nītyāḥ phalamupapadyamānaṃ pratipādyopadeśadvāreṇa kimapi camatkāraṇamupalabhyata eva /
yathā mudrārākṣase--- tatra hi pravaraprajñāprabhāvaprapañcitavicitranītivyāpārāḥ pragalbhanta eva /
yathā ca tāpasavatsarājoddeśa eva vyākhyātaḥ /
evamanyadapyutprekṣaṇīyam /

vakratollekhavaikalya (masatkāvye vi) lokyate /
prabandheṣu kavīndrāṇāṃ kīrtikandeṣu kiṃ punaḥ // VjivC_4.57 //

ityantaraślokaḥ /
samāptaprāyo 'yaṃ granthaḥ /