Jagannatha Panditaraja: Rasagangadhara, Anana 1 This etext is based upon the following four editions: 1. RG with Sanskrit commentaries by Nàge÷a Bhañña and Mathurà Nàth øàstrã, Delhi: Motilal Banàrsãdàs, 1983 (reprint). 2. RG with Sanskrit and Hindi Commentaries by Badarinath Jha and Madan Mohan Jha, Varanasi: Chowkhamba Vidyabhawan, 1990 (reprint). 3. RG with Sanskrit commentary by Kedàranàtha Ojhà, Varanasi: Sampurnanand Sanskrit Vishvavidyalaya, 1977. 4. RG with Sanskrit and Hindi Commentaries by Madhusådan øàstrã, Varanasi: Banaras Hindu University, 1962. Edited and proofread by Timothy C. Cahill. #<...># = BOLD for sutras; this convention and parenthetical numbers reflect the printing of the edition published by Motilal Banàrsãdàs, 1983 (reprint). जगन्नाथ पण्डितराज: रसगङ्गाधर, आनन 1: स्मृतापि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वलयिता शतैर् विद्युताम्/ कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥ श्रीमज्ज्ञानेंद्रभिक्षोर् अधिगतसकलब्रह्मविद्याप्रपञ्चः काणादीराक्षपादीर् अपि गहनगिरो यो महेन्द्रादवेदीत्/ देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं शेषाङ्कप्राप्तशेषामलभणितिर् अभूत् सर्वविद्याधरो यः॥ पाषाणाद् अपि पीयूषं स्यन्दते यस्य लीलया/ तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम्॥ निमग्नेन क्लेशैर् मननजलधेर् अन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गाधरमणिः/ हरन्न् अन्तर्ध्वान्तं हृदयम् अधिरूढो गुणवताम् अलंकारान् सर्वान् अपि गलितगर्वान् रचयतु॥ परिष्कुर्वन्त्व् अर्थान् सहृदयधुरीणाः कतिपये तथापि क्लेशो मे कथम् अपि गतार्थो न भविता/ तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनर् इमे किम् एतेनायासो भवति विफलो मन्दरगिरेः॥ निर्माय नूतनम् उदाहरणानुरूपं काव्यं मयात्र निहितं न परस्य किंचित्/ किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेणा॥ मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् रसागङ्गाधरनामा संदर्भो ऽयं चिरं जयतु/ किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु॥ तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोर् आवश्यकतया गुणालंकारादिभिर् निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन् निरूप्यते-- ## रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता/ लोकोत्तरत्वं चाह्लादगतश् चमत्कारत्वापरपर्यायो ऽनुभवसाक्षिको जातिविशेषः/ कारणां च तदवच्छिन्ने भावनाविशेषः पुनःपुनर् अनुसंधानात्मा/ "पुत्रस् ते जातः," "धनं ते दास्यामि" इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्/ अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः/ इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेणा चमत्कारत्ववत्त्वम् एव वा काव्यत्वम् इति फलितम्/ यत् तु प्राञ्चः "अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्" इत्य् आहुः, तत्र विचार्यते-- शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात्/ काव्यम् उच्चैः पठ्यते, काव्याद् अर्थो ऽवगम्यते, कव्यं श्रुतम् अर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश् च/ व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्याद् अप्य् एवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किम् अपि प्रमाणां स्यात्/ तद् एव तु न पश्यामः/ विमतवाक्यं त्व् अश्रद्धेयम् एव/ इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे, प्राग् उक्ताद् व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुम् ईष्टे/ एतेन विनिगमनाभावाद् उभयत्र शक्तिर् इति प्रत्युक्तम्/ तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य/ एषैव च वेदपुराणादिलक्षणेष्व् अपि गतिः/ अन्यथा तत्रापीयं दुरवस्था स्यात्/ यत् त्व् आस्वादोद्बोधकत्वम् एव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टम् इत्य् आहुः, तन् न/ रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः/ किं बहुना नाट्याङ्गानां सर्वेषाम् अपि प्रायशस् तथात्वेन तत्वापात्तिर् दुर्वारैव/ एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वम् इत्य् अपि परास्तम्/ अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर् व्यासक्तम्, प्रत्येकपर्याप्तं वा/ नाद्यः/ एको न द्वाव् इति व्यवहारस्येव श्लोकवाक्यं न काव्यम् इति व्यवहारस्यापत्तेः/ न द्वितीयः/ एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः/ तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता/ लक्षणे गुणालङ्कारादिनिवेशो ऽपि न युक्तः/ "उदितं मण्डलं विधोः" इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरिते ऽभिसरणविधिनिषेधजीवनाभावादिपरेः "गतो ऽस्तम् अर्कः" इत्यादौ चाव्याप्त्यापत्तेः/ न चेदम् अकाव्यम् इति शक्यं वदितुम्/ काव्यतया पराभिमतस्यापि यथा वक्तुं शक्यत्वात्/ काव्यजीवितं चमत्कारित्वं चाविशिष्टम् एव/ गुणत्वालङ्कारत्वादेर् अननुगमाच् च/ दुष्ट काव्यम् इति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच् च/ न च संयोगाभाववान् वृक्षः संयोगीतिवद् अंशभेदेन/ दोषरहितं दुष्टम् इति व्यवहारे बाधकं नास्तीति वाच्यम्/ "मूले महीरूहो विहंगमसंयोगी, न शाखायाम्" इति प्रतीतेर् इवेदं पद्यं पूर्वार्धे काव्यम् उत्तरार्धे तु न काव्यम् इति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहाद् अव्याप्यवृत्तिताया अपि तस्यायोगात्/ शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवद् उपस्कारकाणाम् अलंकाराणां च शरीरघटकत्वानुपपत्तेश् च/ यत् तु "रसवद् एव काव्यम्" इति साहित्यदर्पणे निर्णीतम्, तन् न/ वस्त्वलंकारप्रधानानां काव्यानाम् अकाव्यत्वापत्तेः/ न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसङ्गात्/ तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर् वर्णितानि कपिबालादिविलसितानि च/ न च तत्रापि यथाकथंचित् परम्परया रसस्पर्शो ऽस्त्य् एवेति वाच्यम्/ ईदृशरसस्पर्शस्य "गौश् चलति", "मृगो धावति" इत्यादाव् अतिप्रसक्तत्वेनाप्रयोजकत्वात्/ अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वाद् इति दिक्/ तस्य च कारणं कविगता केवला प्रतिभा/ सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः/ तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम्/ तस्याश् च हेतुः क्वचिद् देवतामहापुरुषप्रसादादिजन्यम् अदृष्टम्/ क्वचिच् च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ/ न तु त्रयम् एव/ बालादेस् तौ विनापि केवलान् महापुरुषप्रसादाद् अपि प्रतिभोत्पत्तेः/ न तत्र तयोर् जन्मान्तरीययोः कल्पनं वाच्यम्/ गौरवान् मानाभावात् कार्यस्यान्यथाप्य् उपपत्तेश् च/ लोके हि बलवता प्रमाणेनागमादिना सति कारणातानिर्णाये पश्चाद् उपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयम् अन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते/ अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णाये भ्रमत्वप्रतिपत्तिर् एव जायते/ नापि केवलम् अदृष्टम् एव कारणम् इत्य् अपि शक्यं वदितुम्/ कियन्तंचित् कालं काव्यं कर्तुम् अशक्नुवतः कथम् अपि संजातयोर् व्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात्/ तत्राप्य् अदृष्टस्याङ्गीकारे प्राग् अपि ताभ्यां तस्याः प्रसक्तेः/ न च तत्र प्रतिभायाः प्रतिबन्धकम् अदृष्टान्तरं कल्प्यम् इति वाच्यम्/ तादृशानेक स्थलगतादृष्टद्वयकल्पनापेक्षया कॢप्तव्युत्पत्त्यभ्यासयोर् एव प्रतिभाहेतुत्वकल्पने लाघवात्/ अतः प्रागुक्तसरणिर् एव ज्यायसी/ तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश् च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः/ प्रतिभात्वं च कवितायाः कारणातावच्छेदकं, प्रतिभागतवैलक्षण्यम् एव वा विलक्षणकाव्यं प्रतीति नात्रापि सः/ न च सतोर् अपि व्युत्पत्यभ्यासयोर् यत्र न प्रतिभोत्पत्तिस् तत्रान्वयव्यभिचार इति वाच्यम्/ तत्र तयोस् तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात्/ पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद् वा न दोषः/ प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश् चाविशिष्टा/ प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात्/ तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच् चतुर्धा/ शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थम् अभिव्यङ्क्तस् तद् आद्यम्॥ कमपीति चमत्कृतिभूमिम्/ तेनातिगूढस्फुटव्यङ्ग्ययोर् निरासः/ अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाव् इति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम्/ उदाहरणम्-- शयिता सविधे ऽप्यनीश्वरा सफलीकर्तुम् अहो मनोरथान्/ दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षयते॥ अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेर् उद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेर् अनुभावस्य, त्रपौत्सुक्यादेश् च व्यभिचारिणः, संयोगाद् रतिर् अभिव्यज्यते/ आलम्बनादीनां स्वरूपं वक्ष्यते/ न च यद्य् अयं शयितः स्यात् तदास्याननाम्बुजं चुम्बेयम् इति नायिकेच्छाया एव व्यङ्गयत्वम् अत्रेति वाच्यम्/ मनोरथान् सफलीकर्तुम् असमर्थेत्यनेन मनोरथाः सर्वे ऽस्या हृदि तिष्टन्ति इति प्रतीतेः स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात्/ न च मनोरथपदेन मनोरथत्वाकारेणा सामान्येच्छाया अभिधाने ऽपि चुम्बेयम् इति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वे किं बाधकम् इति वाच्यम्/ चमत्कारो न स्याद् इत्यस्यैव बाधकत्वात्/ न हि विशेषाकारेण व्यङ्ग्यो ऽपि सामान्याकारेणाभिहितो ऽर्थः सहृदयानां चमत्कृतिम् उत्पादयितुम् ईष्टे/ कथम् अपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमत्कारित्वेनालंकारिकैः स्वीकारात्/ चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बामीति शब्दबलाच् चुम्बनेच्छावद् अचमत्कारित्वाच् च/ एवं त्रपाया अपि न प्राधान्येन व्यङ्ग्यत्वम्/ अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात्/ न च दरमीलन्नयनात्वविशिष्टनिरीक्षणं विधेयम् इति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम्/ एवम् अपि नयनगतदरमीलनस्य तत्कार्यत्वे ऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात्/ त्रपाया एव मुख्यत्वेन व्यङ्ग्यत्वे निरीक्षणोक्तेर् अनतिप्रयोजनकत्वापत्तेः/ वाच्यवृत्त्या रतेर् अनुभावे निरीक्षणो त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात्/ यथा वा-- गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्/ दरकुण्डलताण्डवं नतभ्रूलतिकं माम् अवलोक्य घूर्णितासीत्॥ अत्र घूर्णितासीद् इत्यनेनासमीक्ष्यकारिन् किमिदम् अनुचितं कृतवान् असीत्य् अर्थसम्वलितो ऽमर्षश् चर्वणाविश्रान्तिधामत्वात् प्राधान्येन व्यज्यते/ तत्र शब्दो ऽर्थश् च गुणः/ यथा वा-- "तल्पगतापि च सुतनुः श्वासासङ्ग न या सेहे/ सम्प्रति सा हृदयगतं प्रियपाणिं मन्दम् आक्षिपति॥" इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षम् इति दिङ्मात्रेण व्याख्यायते --- या नववधूः पल्यङ्कशयिता श्वासस्यासङ्गमात्रेणापि संकुचद् अङ्गलतिकाभूत् सा सम्प्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणिं नववधूजातिस्वाभाव्याद् आक्षिपति, परं तु मन्दम्/ अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते/ उपपादयिष्यते च स्थाय्यादीनाम् अपि संलक्ष्यक्रमव्यङ्गयत्वम्/ अमुम् एव च प्रभेदं ध्वनिम् आमनन्ति/ यत् तु चित्रमीमांसायाम् अप्पय्यदीक्षितैः "निःशेषच्युतचन्दनम्" इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-- उत्तरीयकर्षणेन चन्दन-च्युतिर् इत्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम्/ ततश् चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्धाटनाय तटग्रहणम्/ स्नाने हि सर्वत्र चन्दन च्युतिः स्यात्, तव तु स्तनयोस् तट उपरि भाग एव दृश्यते/ इयम् आश्लेषकृतैव/ तथा निर्मृष्टरागो ऽधर इत्य् अत्र ताम्बूलग्रहणविलम्बात् प्राचीनरागस्य किंचिन् मृष्टतेत्य् अन्यथासिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता/ पुनः स्नानसाधारण्यवर्तनेन संभोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम्/ उत्तरोष्ठे सरागे ऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव इत्यादिना, "इदम् अपि ध्वनेर् उदाहरणम्" इत्यन्तेन सन्दर्भेण/ "तटादिघटिता वाक्यार्थाः स्नानव्यावृत्तिद्वारा संभोगाङ्गानाम् आश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्ग्यव्यञ्जने साहायकम् आचरन्ति इति, तद् एतद् अलंकारशास्त्रतत्त्वानवबोधनिबन्धनम्/ प्राचीनसकलग्रन्थविरुद्धत्वाद् उपपत्तिविरोधाच् च/ तथा हि-- पञ्चमोल्लासशेषे "निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्य् उपात्तानि तानि कारणान्तरतो ऽपि भवन्ति/ यतश् चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्य् अनैकान्तिकानि इति काव्यप्रकाशकृतोक्तम्/ तथा तत्रैव तेन-- "भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण/ गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण//" इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानाद् अपि लिङ्गाद् व्यञ्जनम् अभ्युपगतम्/ इत्थम् एव च ध्वनिकृतापि प्रथमोद्द्योते/ एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारण्यं प्रतिपादयतस् तव ग्रन्थस्य विरोधः स्फुटः/ किं च यद् इदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापीस्नानव्यावृत्तिद्वारेण व्यङ्ग्यासाधारण्यं संपाद्यते तत् किम् अर्थम् इति पृच्छामः/ व्यङ्ग्यस्य व्यञ्जनार्थम् इति चेन् न/ व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात्/ "औणिद्दं दोब्बल्लं चिन्ता अलसंतणं सणीससिअम् मह मन्दभाइणीए केरं सहि तुह परिभवै॥" इत्यादौ साधारणानाम् एवउन्निद्र्यादीनां वक्त्रादिवैशिष्ट्यवशाद् अर्थविशेषव्यञ्जकताया अभ्युपगतेः/ प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच् च/ अथ तटादिघटितत्वे ऽपि न निःशेषेत्यादिवाक्यार्थानाम् असाधारण्यम्/ सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्सम्भवाद् इति चेत् तर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः/ एकत्रानैकान्तिकत्वस्येव बहुष्व् अनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद् व्यक्त्यप्रतिकूलत्वाच् च/ अपि चात्र हि तदन्तिकम् एव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं रमणरूपफलांशश् चेति द्वयं घटकम्/ तत्र तावत् तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम्/ त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद् वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश् च प्रतीतेर् उपपत्तेः/ न हि मुख्यार्थबाधेनोन्मीलिते ऽर्थे व्यक्तिवेद्यतोचिता/ यथा "अहो पूर्णं सरो यत्र लुठन्तः स्नान्ति मानवाः" इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे पूर्णत्वाभावे/ अथ तदन्तिकगमनस्य लक्षणावेद्यत्वे ऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वम् अव्याहतम् एवेति चेत्, "अधमत्वम् अप्रकृष्टत्वं तच् च जात्या कर्मणा वा भवति/ तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वाक्ति" इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात्/ अन्यलभ्यस्यच शब्दार्थताया अस्वीकृतेः/ अन्यच् च यथा कथंचिद् अङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्टसिद्धिः/ वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनाम् अधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात्/ एवं चोपपत्तिविरोधो ऽपि स्फुटतर एव/ तस्माद् वाच्यार्थसाधारण्यम् एवोचितम् अतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम्/ तथा हि-- अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोर् अन्तिकम् अगत्वैव वापीं स्नातुम् इतो ममान्तिकाद् गतासि, न पुनस् तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्/ यतो निःशेषच्युतचन्दनं स्तनयोस् तटम् एव नोरःस्थलम्, वापीगतबहुलयुवजनत्रपापारवश्याद् अंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर् आमर्षात्/ एवं त्वरया सम्यग् अक्षालनेनोत्तरोष्ठो न निर्मृष्टरागो ऽधरस् तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनाम् अधिकसंमर्दम् आवहतीति तथा/ किं च सम्यग् अक्षालनेन नेत्रे जलमात्रसंसगद् दूरम् उपरिभाग एवानञ्जने/ शीतवशात् तानवाच् च तव तनुः पुलकितेति/ एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिर् उचिता, अन्यथा वैदग्ध्यभङ्गापत्तेः/ एवं साधारणोष्व् एषु वाक्यार्थेषु मुख्यार्थे बाधाभावात् तात्पर्यार्थस्य झटित्य् अनाकलनात् कुतो ऽत्र लक्षणावकाशः/ अनन्तरं च वाच्यार्थप्रतिपत्तेर् वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्याम् अधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशयाम् अपराधान्तरानिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्य् आलंकारिकसिद्धान्तनिष्कर्षः/ एतेन "अधमत्वम् अपकृष्टत्वं तच् च जात्या कर्मणा वा भवति/ तत्र जात्यापकर्षं नोत्तमनायिका नायकस्य वक्ति/ नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा/ तादृशं च दूतीसंप्रेषणात् प्राचीनं सोढम् एवेति नोद्घाटनार्हम् इतीतरव्यावृत्या संभोगरूपम् एव पर्यवस्यति" इति यद् उक्तम्, तद् अपि निरस्तम्/ विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुम् अतितमाम् अनौचित्येन प्राचीनानाम् एव सोढानाम् अप्य् अपराधानाम् असह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वाद् इति दिक्/ यत्र व्यङ्ग्यम् अप्रधानम् एव सच्चमत्कारकारणं तद् द्वितीयम्॥ वाच्यापेक्षया प्रधानीभूतं व्यङ्ग्यान्तरम् आदय गुणीभूतं व्यङ्ग्यम् आदायातिव्याप्तिवारणायावधारणम्/ तेन तस्य ध्वनित्वम् एव/ लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि/ यत् तु "अतादृशि गुणीभूतव्यङ्ग्यम्" इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर् दत्तम्, तन् न/ पर्यायोक्तसमासोक्त्यादिप्रधानकाव्येष्व् अव्याप्त्यापत्तेः/ तेषां गुणीभूतव्यङ्गतायाश् चित्रतायाश् च सर्वालंकारिकसंमतत्वात्/ उदाहरणम्-- "राघवविरहज्वालासंतापितसह्यशैलशिखरेषु/ शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय//" अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यम् आकस्मिककपिकर्तृकहनुमद्विषयककोपोपपादकतया गुणीभूतम् अपि दुर्दाइववशतो दास्यम् अनुभवद् राजकलत्रम् इव काम् अपि कमनीयताम् आवहति/ नन्व् एवं प्राग् उक्तम् आक्षेपगतं मान्द्यम् अपि नववधूप्रकृतिविरोधाद् अनुपपद्यमानं व्यङ्ग्येनैवोपपाद्यत इति कथम् उत्तमोत्तमता तस्य काव्यस्येति चेत्, न/ यतो ह्य् अनुदिनसख्युपदेशादिभिर् अनतिचमत्कारिभिर् अप्य् उपपद्यमानं मान्द्यम् इदं प्रथमचित्तचुम्बिनीं विप्रलम्भरतिम् अप्रकाशयन् न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरताम् आधातुम्/ इत्थम् एव निःशेषच्युतचन्दनम् इत्यादिपद्येष्व् अधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः/ अनयोर् भेदयोर् अनपह्नवनीयचमत्कारयोर् अपि प्राधान्याप्राधान्याभ्याम् अस्ति कश्चित् सहृदयवेद्यो विशेषः/ यत् तु चित्रमीमांसाकृतोक्तम्-- प्रहरविरतौ मध्ये वाह्नस्ततो ऽपि परेण वा किम् उत सकले याते वाह्नि प्रिय त्वम् इहैष्यसि/ इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः॥ इत्य् अत्र सकलम् अहः परमावधिस् ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गम् अतो गुणीभूतव्यङ्ग्यम्" इति/ तन् न/ स बाष्पगलज्जलानां प्रहरविरताव् इत्याद्यालापानाम् एव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्ग्यस्य गुणीभावाभावात्/ आलापैर् इति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः/ न च व्यङ्ग्यस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तम् इति वाच्यम्/ निःशेषच्युतचन्दम् इत्यादाव् इवाधमत्वरूपवाच्यसिद्ध्यङ्ग्यताया दूतीसंभोगादौ संभवाद् गुणीभावापत्तेः/ अस्तु वा ततः परं प्राणान् धारयितुं न शक्नोमीति व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस् तथापि नायकादेर् विभावस्य बाष्पादेर् अनुभावस्य चित्तावेगादेश् च संचारिणः संयोगाद् अभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्/ यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस् तत्तृतीयम्॥ यथा यमुनावर्णने--"तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी" इति/ अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः/ श्वैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्न् अप्य् उत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायिकाकल्पितकाश्मीरद्रवाङ्गरागनि गीर्णो निजाङ्गगौरिम् एव प्रतीयते/ न तादृशो ऽस्ति को ऽपि वाच्यार्थो यो मनाग् अनामृष्टप्रतीयमान एव स्वतो रमणीयताम् आधातुं प्रभवति/ अनयोर् एव द्वितीयतृतीयभेदयोर् जागरूकाजागरूकगुणीभूतव्यङ्ग्ययोः प्रविष्टं निखिलम् अलंकारप्रधानं काव्यम्/ यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तद् अधमं चतुर्थम्॥ यथा-- "मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे/ गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः॥" इति/ अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना/ यद्य् अपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस् तत्पञ्चमम् अधमाधमम् अपि काव्यविधासु गणयितुम् उचितम्, यथैकाक्षरपद्यार्धावृत्तियमकपद्मबन्धादि, तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्रचीनपरम्पराम् अनुरुन्धानैस् तत्र तत्र काव्येषु निबद्धम् अपि नास्माभिर् गणितम्, वस्तुस्थितेर् एवानुरोध्यत्वात्/ केचिद् इमान् अपि चतुरो भेदान् अगणयन्त उत्तममध्यमाधमभावेन त्रिविधम् एव काव्यम् आचक्षते/ तत्रार्थचित्रशब्दचित्रयोर् अविशेषेणाधमत्वम् अयुक्तं वक्तुम्, तारतम्यस्य स्फुटम् उपलब्धेः/ को ह्य् एवं सहृदयः सन् "विनिर्गतं मानदम् आत्ममन्दिरात्", "स च्छिन्नमूलः क्षतजेन रेणुः" इत्यादिभिः काव्यैः "स्वच्छन्दोच्छलद्" इत्यादीनां पामरश्लाघ्यानाम् अविशेषं ब्रूयात्/ सत्य् अपि तारतम्ये यद्य् एकभेदत्वं कस् तर्हि ध्वनिगुणीभूतव्यङ्ग्योर् ईषदन्तरयोर् विभिन्नभेदत्वे दुराग्रहः/ यत्र च शब्दार्थचमत्कृत्योर् ऐकाधिकरण्यं तत्र तयोर् गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम्/ समप्राधान्ये तु मध्यमतैव/ यथा-- "उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्/ उत्पातस् तामसानाम् उपहतमहसां चक्षुषां पक्षपातः संघातः को ऽपि धाम्नाम् अयम् उदयगिरिप्रान्ततः प्रादुरासीत्॥" अत्र वृत्त्यनुप्रासप्राचुर्याद् ओजोगुणप्रकाशकत्वाच् च शब्दस्य, प्रसादगुणयोगाद् अनन्तरम् एवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य, चमत्कृत्योस् तुल्यस्कन्धत्वात् समम् एव प्राधान्यम्/ तत्र ध्वनेर् उत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः के ऽपि भेदा निरूप्यन्ते-- द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश् च/ तत्राद्यास् त्रिविधः/ रसवस्त्वलंकारध्वनिभेदात्/ रसध्वनिर् इत्यलक्ष्यक्रमोपलक्षणाद् रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम्/ द्वितीयश् च द्विवीधः/ अर्थान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृतवाच्यश् च/ एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस् तदात्मा रसस् तावद् अभिधीयते-- ## (1) तथा चाहुः- "व्यक्तः स तैर् विभावाद्यैः स्थायीभावो रसः स्मृतः" इति/ व्यक्तो व्यक्तिविषयीकृतः/ व्यक्तिश् च भग्नावरणा चित्/ यथा हि शरावादिना पिहितो दीपस् तन्निवृत्तौ संनिहितान् पदार्थान् प्रकाशयति स्वयं च प्रकाशते, एवम् आत्मचैतन्यं विभावादिसंवलितान् रत्यादीन्/ अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः/ विभावादीनाम् अपि स्वप्नतुरगादीनाम् इव रङ्गरजतादीनाम् इव साक्षिभास्यत्वम् अविरुद्धम्/ व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्याम् उत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायाम् इव व्यञ्जकताल्वादिव्यापारस्य गकारादौ/ विभावादिचर्वणावधित्वाद् आवरणभङ्गस्य, निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद् विद्यमानो ऽपि स्थायी न प्रकाशते/ यद् वा विभावादिचर्वणामाहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाव् इव योगिनश् चित्तवृत्तिर् उपजायते, तन्मयीभवनम् इति यावत्/ आनन्दो ह्य् अयं न लौकिकसुखान्तरसाधारणः, अनन्तःकरणवृत्तिरूपत्वात्/ इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति स्थितम्/ वस्तुतस् तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्न भग्नावरणा चिद् एव रसः/ सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशम् आदाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम्/ रत्याद्यंशम् आदाय त्व् अनित्यत्वम् इतरभास्यत्वं च/ चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृत्तिर् वा/ इयं च परब्रह्मास्वादात् समाधेर्विलक्षणा, विभावादिविषयसंवलितचिदानन्दालम्बनत्वात्/ भाव्या च काव्यव्यापारमात्रात्/ अथास्यां सुखांशभाने किं मानम् इति चेत् समाधाव् अपि तद्भाने किं मानम् इति पर्यनुयोगस्य तुल्यत्वात्/ "सुखम् आत्यन्तिकं यत् तद्बुद्धिग्राह्यम् अतीन्द्रियम्", इत्यादिः शब्दो ऽस्ति तत्र मानम् इति चेत्, अस्त्य् अत्रापि "रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति" इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम्/ येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच् छाब्दी/ अपरोक्षसुखालम्बनत्वाच् चापरोक्षात्मिका/ तत्त्वं वाक्यजबुद्धिवत्/ इत्याहुर् अभिनवगुप्ताचार्यपादाः/ (2) भट्टनायकास् तु "ताटस्थ्येन रसप्रतीताव् अनास्वाद्यत्वम्/ आत्मगतत्वेन तु प्रत्ययो दुर्घटः/ शकुन्तलादीनां सामाजिकान् प्रत्यविभावत्वात्/ विना विभावम् अनालम्बनस्य रसादेर् अप्रतिपत्तेः/ न च कान्तात्वं साधारणविभावतावच्छेदकमत्राप्यस्तीति वाच्यम्/ अप्रामाण्यनीश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यः निवेश्यत्वात्/ अन्यथा स्वस्रादेर् अपि कान्तात्वादिना तत्त्वापत्तेः/ एवम् अशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ/ तादृशज्ञानानुत्पादस् तु तत्प्रतिबन्धकान्तरनिर्वचनम् अन्तरेण दुरुपपादः/ स्वात्मनि दुष्यन्ताद्यभेदबुद्धिर् एव तथेति चेत्, न/ नायके धराधौरेयत्वधीरत्वादेर् आत्मनि चाधुनिकत्वकापुरुषत्वादेर् वाइधर्म्यस्य स्फुटं प्रतिपत्तेर् अभेदबोधस्यैव दुर्लभत्वात्/ किं च केयं प्रतीतिः/ प्रमाणन्तरानुपस्थानाच् छाब्दीति चेत्, न/ व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनाम् इवास्या अप्य् अहृद्यत्वापत्तेः/ नापि मानसी/ चिन्तोपनीतानां तेषाम् एव पदार्थानां मानस्याः प्रतीतेर् अस्या वैलक्षण्योपलम्भात्/ न च स्मृतिः/ तथा प्राग् अननुभवात्/ तस्माद् अभिधया निवेदिताः पदार्था भावकत्वव्यापारेणागम्यात्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते/ एवं साधारणीकृतेषु दुःष्यन्तशकुन्तलादेशकालवयोवस्थादिषु, पङ्गौ पूर्वव्यापारमहिमनि, तृतीयस्य भोगकृत्त्वव्यापारस्य महिम्ना निगीर्णयो रजस्तमसोर् उद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः/ तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयम् एव रसः/ सो ऽयं भोगो विषयसंवलनाद् ब्रह्मास्वादसविधवर्तीत्युच्यते/ एवं च त्रयो ऽम्शाः काव्यस्य-- "अभिधा भावना चैव तद्भोगीकृतिर् एव च" इत्य् आहुः/ मतस्यैतस्य पूर्वस्मान् मताद् भावकत्वव्यापारान्तरस्वीकार एव विशेष/ भोगस् तु व्यक्तिः/ भोगकृत्त्वं तु व्यञ्जनाद् अविशिष्टम्/ अन्या तु सैव सरणिः/ (3) नव्यास् तु "काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायाम् अनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्य् अज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानो ऽनिर्वचनीयः साक्षिभास्यः शकुन्तलादिविषयकरत्यादिर् एव रसः/ अयं च कार्यो दोषविशेषस्य/ नाश्यश् च तन्नाशस्य/ स्वोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात् सुखपदव्यपदेश्यो भवति/ स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात् तद्रतित्वेनैकत्वाध्यवसानाद् वा व्यङ्ग्यो वर्णनीयश् चोच्यते/ अवच्छादकं दुष्यन्तत्वम् अप्य् अनिर्वचनीयम् एव/ अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम्/ एतेन दुष्यन्तादिनिष्ठस्य रत्यादेर् अनास्वाद्यत्वान् न रसत्वम्/ स्वनिष्ठस्य तु तस्य शकुन्तलादिभिर् अतत्संबन्धिभिः कथम् अभिव्यक्तिः/ स्वस्मिन् दुष्यन्ताद्यभेदबुद्धिस् तु बाधबुद्धिपराहतेत्यादिकम् अपास्तम्/ यद् अपि विभावादीनां साधारण्यं प्राचीनैर् उक्तं तद् अपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम्/ अतो ऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिर् अपि सूपपादा/ नन्व् एवम् अपि रतेर् अस्तु नाम दुष्यन्त इव सहृदये ऽपि सुखविशेषजनकता करुणरसादिषु तु स्थायिनः शोकादेर् दुःखजनकतया प्रसिद्धस्य कथम् इव सहृदयाह्लादहेतुत्वम्/ प्रत्युत नायक इव सहृदये ऽपि दुःखजननस्यैवौचित्यात्/ न च सत्यस्य शोकादेर् दुःखजनकत्वं कॢप्तं न कल्पितस्येति नायकानाम् एव दुःखम्, न सहृदयस्येति वाच्यम्/ रज्जुसर्पादेर् भयकम्पाद्यनुत्पादकतापत्तेः/ सहृदये रतेर् अपि कल्पितत्वेन सुखजनकतानुपपत्तेश् चेति चेत्/ सत्यम्/ शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्यो ऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस् तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल् लोकोत्तरकाव्यव्यापारस्यैवाह्लादप्रयोजकत्वम् इव दुःखप्रतिबन्धकत्वम् अपि कल्पनीयम्/ अथ यद्य् आह्लाद इव दुःखम् अपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम्/ स्वस्वकारणवशाच् चोभयम् अपि भविष्यति/ अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रवृत्तिः/ अनिष्टसाधनत्वेन निवृत्तेर् उचितत्वात्/ इति चेत्/ इष्टस्याधिक्याद् अनिष्टस्य च न्यूनत्वाच् चन्दनद्रवलेपनादाव् इव प्रवृत्तेर् उपपत्तेः/ केवलाह्लादवादिनां तु प्रवृत्तिर् अप्रत्यूहैव/ अश्रुपातादयो ऽपि तत्तदानन्दानुभवस्वाभाव्यात्/ न तु दुःखात्/ अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनाद् अश्रुपातादय उपपद्यन्ते/ न हि तत्र जात्वपि दुःखानुभवो ऽस्ति/ न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्य् आह्लादस् तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपे ऽपि स स्यात्/ आनुभविकं च तत्र केवलं दुःखम्/ इतीहापि तद् एव युक्तम् इति वाच्यम्/ अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादम् अलौकिकं जनयन्ति/ विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजाद् अनुभवात्/ जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम्/ तेन रसास्वादस्य काव्यव्यापाराजन्यत्वे ऽपि न क्षतिः/ शकुन्तलादाव् अगम्यात्वज्ञानोत्पादस् तु स्वात्मनि दुष्यन्ताद्यभेदबुद्ध्या प्रतिबध्यते" इत्य् आहुः/ (4) परे तु "व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश् चानभ्युपगमे ऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः विलक्षणविषयिताशाली रसः/ स्वाप्नादिस् तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः/ तेन तत्र न तादृशाह्लादापत्तिः/ एवम् अपि स्वस्मिन्न् अविद्यमानस्य रत्यादेर् अनुभवः कथं नाम स्यात्/ मैवम्/ न ह्य् अयं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावो ऽपेक्षणीयः स्यात्/ अपि तु भ्रमः/ आस्वादनस्य रसविषयकत्वव्यवहारस् तु रत्यादिविषयकत्वालम्बनः" इत्य् अपि वदन्ति/ एतैश् च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर् वाइशिष्ट्यावगाही, वा त्रिविधो ऽपि बोधो रसपदार्थतयाभ्युपेयः/ तत्र "रतेर् विशेषणीभूतायाः शब्दाद् अप्रतीतत्वाद् व्यञ्जनायाश् च तत्प्रत्यायिकाया अनभ्युपगमाच् चेष्टादिलिङ्गकम् आदौ विशेषणज्ञानार्थम् अनुमानम् अभ्युपेयम्/ (5) "मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते" इत्य् एके/ मते ऽस्मिन् साक्षात्कारो दुष्यन्तो ऽयं शकुन्तलादिविषयकरतिमान्" इत्यादिः प्राग्वद् धर्म्यंशे लौकिक आरोप्यांशे त्व् अलौकिकः/ (6) दुष्यन्तादिगतो रत्यादिर् नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैर् अप्य् अकृत्रिमतया गृहीतैर् भिन्ने विषये ऽनुमितिसामग्र्या बलवत्त्वाद् अनुमीयमानो रसः" इत्य् अपरे/ (7) "विभावादयस् त्रयः समुदिता रसाः" इति कतिपये/ (8) "त्रिषु य एव चमत्कारी स एव रसो ऽन्यथा तु त्रयो ऽपि न" इति बहवः/ (9) "भाव्यामानो विभाव एव रसः इत्य् अन्ये/ (10) "तथा अनुभावस् तथा इतीतरे/ (11) "तथा व्यभिचार्य् एव तथा परिणमति" इति केचित्/ तत्र "विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः" इति सूत्रं तत्तन्मतपरतया व्याख्यायते-- "विभावानुभावव्यभिचारिभिः संयोगाद् व्यञ्जनाद् रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्" इत्य् आद्ये/ "विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद् भावकत्वव्यापारेण भावनाद् रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर् भोगाख्येन साक्षात्कारेण विषयीकृतिः" इति द्वितीये/ "विभावानुभावव्यभिचारिणां संयोगाद् भावनाविशेषरूपाद् दोषाद् रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिर् उत्पत्तिः" इति तृतीये/ "विभावादीनां संयोगाज् ज्ञानाद् रसस्य ज्ञानविशेषात्मनो निष्पत्तिर् उत्पत्तिः" इति चतुर्थे/ विभावादीनां संबन्धाद् रसस्य रत्यादेर् निष्पत्तिर् आरोपः इति पञ्चमे/ विभावादिभिः कृत्रिमैर् अप्य् अकृत्रिमतया गृहीतैः संयोगाद् अनुमानाद् रसस्य रत्यादेर् निष्पत्तिर् अनुमितिर् नटादौ पक्ष इति शेषः" इति षष्ठे/ "विभावादीनां त्रयाणां संयोगात् समुदायाद् रसनिष्पत्ती रसपदव्यवहारः" इति सप्तमे/ "विभावादिषु सम्यग्योगाच् चमत्कारात्" इत्य् अष्टमे/ तद् एवं पर्यवसितस् त्रिषु मतेषु सूत्रविरोधः/ विभावानुभावव्यभिचारिणाम् एकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतानुपपत्तेः सूत्रे मिलितानाम् उपादानम्/ एवं च प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिद् एकस्माद् एवासाधारणाद् रसोद्बोधस् तत्रेतरद्वयम् आक्षेप्यम्/ अतो नानैकान्तिकत्वम्/ इत्थं नानाजातीयाभिः शेमुषीभिर् नानारूपतयावसितो ऽपि मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः प्रपञ्चे ऽस्मिन् रसो रमणीयताम् आवहतीति निर्विवादम्/ स च-- "शृङ्गारः करुणः शान्तो रौद्रो वीरो ऽद्भुतस् तथा/ हास्यो भयानकश् चैव बीभत्सश् चेति ते नव//" इत्य् उक्तेर् नवधा/ मुनिवचनं चात्र मानम्/ केचित् तु-- "शान्तस्य शमसाध्यत्वान् नटे च तदसंभवात्/ अष्टाव् एव रसा नाट्ये न शान्तस् तत्र युज्यते॥" इत्य् आहुः/ तच् चापरे न क्षमन्ते/ तथा हि-- नटे शमाभावाद् इति हेतुर् असंगतः/ नटे रसाभिव्यक्तेर् अस्वीकारात्/ सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात्/ न च नटस्य शमाभावात् तदभिनयप्रकाशकत्वानुपपत्तिर् इति वाच्यम्/ तस्य भयक्रोधादेर् अप्य् अभावेन तदभिनयप्रकाशकताया अप्य् असंगत्यापत्तेः/ यदि च नटस्य क्रोधादेर् अभावेन वास्तवतत्कार्याणां वधबन्धादीनाम् उत्पत्त्यसंभवे ऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकम् इति निरीक्ष्यते, तदा प्रकृते ऽपि तुल्यम्/ अथ नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात् सामाजिकेष्व् अपि विषयवैमुख्यात्मनः शान्तस्य कथम् उद्रेक इति चेत्, नाट्ये शान्तरसम् अभ्युपगच्छद्भिः फलबलात् तद्गीतवाद्यादेस् तस्मिन् विरोधिताया अकल्पनात्/ विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानीत्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेर् अपि विषयत्वेन विरोधित्वापत्तेः/ अत एव चरमाध्याये संगीतरत्नाकरे-- "अष्टाव् एव रसा नाट्येष्व् इति केचिद् अचूचुदन्/ तदचारु यतः कंचिन् न रसं स्वदते नटः॥" इत्यादिना नाट्ये ऽपि शान्तो रसो ऽस्तीति व्यवस्थापितम्/ यैर् अपि नाट्ये शान्तो रसो नास्तीत्य् अभ्युपगम्यते तैर् अपि बाधकाभावान् महाभारतादिप्रबन्धानां शान्तरसप्रधानतया अखिललोकानुभवसिद्धत्वाच् च काव्ये सो ऽवश्यं स्वीकार्यः/ अत्र एव "अष्टौ नाट्ये रसाः स्मृताः" इत्य् उपक्रम्य "शान्तो ऽपि नवमो रसः" इति मम्मटभट्टा अप्य् उपसमहार्षुः/ अमीषां च-- "रतिः शोकश् च निर्वेदक्रोधोत्साहश् च विस्मय/ हासो भयं जुगुप्सा च स्थायिभावाः क्रमाद् अमी॥" रसेभ्यः स्थायिभावानां घटादेर् घटाद्यवच्छिन्नाकाशाद् इव प्रथमद्वितीययोर् मतयोः, सत्यरजतस्यानिर्वचनीयरजताद् इव तृतीये, विषयस्य (रजतादेः) ज्ञानाद् इव चतुर्थे भेदो बोध्यः/ तत्र आ प्रबन्धं स्थिरत्वाद् अमीषां भावानां स्थायित्वम्/ न च चित्तवृत्तिरूपाणाम् एषाम् आशुविनाशित्वेन स्थिरत्वं दुर्लभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्व् अतिप्रसक्तम् इति वाच्यम्/ वासनारूपाणाम् अमीषां मुहुर्मुहुर् अभिव्यक्तेर् एव स्थिरपदार्थत्वात्/ व्यभिचारिणां तु नैव, तदभिव्यक्तेर् विद्युदुद्द्योतप्रायत्वात्/ यदाहुः-- "विरूद्धैर् अविरुद्धैर् वा भावैर् विच्छिद्यते न यः/ आत्मभावं नयत्याशु स स्थायी लवणाकरः॥ चिरं चित्ते ऽवतिष्ठन्ते संबध्यन्ते ऽनुबन्धिभिः/ रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनो ऽत्र ते॥" चिरम् इति व्यभिचारिवारणाय/ अनुबन्धिभिर् विभावाद्यैः/ तथा-- "सजातीयविजातीयैर् अतिरस्कृतमूर्तिमान्/ यावद् रसं वर्तमानः स्थायिभाव उदाहृतः॥" इति/ केचित् तु रत्याद्यन्यतमत्वं स्थायित्वम् आहुः/ तन् न/ रत्यादीनाम् एकस्मिन् प्ररूढे ऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात्/ प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे/ तदुक्तं रत्नाकरे-- "रत्यादयः स्थायिभावाः स्युर् भूयिष्ठविभावजाः/ स्तोकं विभावैर् उत्पन्नास् त एव व्यभिचारिणः॥ इति/ एवं च वीररसे प्रधाने क्रोधो, रौद्रे चोत्साहः, शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश् च/ यदा तु प्रधानपरिपोषार्थं सो ऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम्/ तत्र-- ## गुरुदेवतापुत्राद्यालम्बनस् तु व्यभिचारी/ ## स्त्रीपुंसयोस् तु वियोगे जीवितत्वज्ञानदशायां वैक्लव्यपोषिताया रतेर् एव प्राधान्याच् छृङ्गारो विप्रलम्भाख्यो रसः/ वैक्लव्यं तु संचारिमात्रम्/ मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव/ यदा तु सत्य् अपि मृतत्वज्ञाने देवताप्रसादादिना पुनर् उज्जीवनज्ञानं कथंचित् स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच् चिरप्रवास इव विप्रलम्भ एव, न स करुणः/ यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु/ केचित् तु रसान्तरम् एवात्र करुणविप्रलम्भाख्यम् इच्छन्ति/ ## गृहकलहादिजस् तु व्यभिचारि/ ## अयं च परविनाशादिहेतुः/ क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः/ अयम् एवामर्षाख्यो व्यभिचारीति विवेकः/ ## ## ## ## परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारि/ अपरे तु औत्पातिकप्रभवस् त्रासः, स्वापराधद्वारोत्थं भयम् इति भयत्रासयोर् भेदम् आहुः/ ## ## विभावयन्तीति व्युत्पत्तेः/ ## अनु पश्चाद् भाव उत्पत्तिर् येषाम्/ अनुभावयन्तीति वा व्युत्पत्तेः/ ## तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने/ चन्द्रिकावसन्तविविधोपवनरहःस्थानादय उद्दीपनविभावाः/ तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयो ऽन्ये सात्त्विकभावाश् चानुभावाः/ स्मृतिचिन्तादयो व्यभिचारिणः/ करुणस्य बन्धुनाशादय आलम्बनानि/ तत्सम्बन्धिगृहतुरगाभरणदर्शनादयस् तत्कथाश्रवणादयश् चोद्दीपकाः/ गात्रक्षेपाश्रुपातादयो ऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः/ शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम्/ वेदान्तश्रवणतपोवनतापसदर्शनाद्युद्दीपनम्/ विषयारुचिशत्रुमित्त्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्ट्यादयो ऽनुभावाः/ हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः/ रौद्रस्यागस्कृत्पुरुषादिर् आलम्बनम्/ तत्कृतो ऽपराधादिर् उद्दीपकः/ वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिर् अनुभावः/ अमर्षवेगउग्र्यचापलादयः संचारिणः/ एवं यस्याश् चित्तवृत्तेर् यो विषयः स तस्या आलम्बनम्/ निमित्तानि चोद्दीपकानीति बोध्यम्/ तत्र शृङ्गारो द्विविधः/ संभोगो विप्रलम्भश् च/ रतेः संयोगकालावच्छिन्नत्वे प्रथमः/ वियोगकालावच्छिन्नत्वे द्वितीयः/ संयोगश् च न दंपत्योः सामानाधिकरण्यम्/ एकतल्पशयने ऽपीर्ष्यादिसद्भावे विप्रलम्भस्यैव वर्णनात्/ एवं वियोगो ऽपि न वैयधिकरण्यम्/ दोषस्योक्तत्वात्/ तस्माद् द्वाव् इमौ संयोगवियोगाख्याव् अन्तःकरणवृत्तिविशेषौ/ यत् संयुक्तो वियुक्तश् चास्मीति धीः/ तत्राद्यो यथा "शयिता सविधे ऽप्यनीश्वरा" इत्य् अत्र निरूपितः/ यत् तु चित्रमीमांसायाम्-- "वागर्थाविव संपृक्तौ" इत्यत्र रसध्वनिः/ निरतिशयप्रेमशालिताव्यञ्जनात्" इतितद्ध्वनिमार्गानाकलननिबन्धनम्/ पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात्/ न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम्/ "भिन्नो रसाद्यलंकाराद् अलंकार्यतया स्थितः" इति सिद्धान्तात्/ द्वितीयो यथा-- "वाचो माङ्गलिकीः प्रयाणसमये जल्पत्य् अनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा/ निःश्वासग्लपिताधरोपरिपतद्बाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशम् आलोकते॥" अत्राप्य् आलम्बनस्य नायकस्य, निःश्वासाश्रुपातादेर् अनुभावस्य, विषादचिन्तावेगादेश् च व्यभिचारिणः, संयोगाद् रतिर् अभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद् विप्रलम्भरसव्यपदेशहेतुः/ यथा वा-- "आविर्भूता यदवाधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन् निखिलनयनाकर्षणे कार्मणज्ञा/ श्वासो दीर्घस् तदवाधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत्॥" यथा वा-- "नयनाञ्चलावमर्शं या न कदाचित् पुरा सेहे/ आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन//" इहापि सहजचाञ्चल्यनिवृत्तिर् जडता चानुभावव्यभिचारिणौ/ इमं च पञ्चविधं प्राञ्चः प्रवासादिभिर् उपाधिभिर् आमनन्ति/ ते च प्रवासाभिलाषविरहेर्ष्याशापानां विशेषानुपलम्भान् नास्माभिः प्रपञ्चिताः/ करुणो यथा-- "अपहाय सकलबान्धवचिन्ताम् उद्वास्य गुरुकुलप्रणयम्/ हा तनय विनयशालिन् कथम् इव परलोकपथिको ऽभूः॥" अत्र प्रमीततनय आलम्बनम्/ तत्कालावच्छिन्नबान्धवदर्शनाद्य् उद्दीपनम्/ रोदनम् अनुभावः/ दैन्यादयः संचारिणः/ शान्तो यथा-- "मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः/ श्वपनात्मभुवोर् निरन्तरा मम जाता परमात्मनि स्थितिः॥" अत्र प्रपञ्चः सर्वो ऽप्य् आलम्बनम्/ सर्वत्र साम्यम् अनुभावः/ मत्यादयः संचारिणः/ यद्य् अपि प्रथमार्धे उत्तमाधमयोर् उपक्रमा द्वितीयार्धे ऽधमोत्तमवचनं क्रमभङ्गम् आवहति, तथापि वक्तुर् ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नम् इति द्योतनाय क्रमभङ्गो गुण एव/ इदं पुनर् नोदाहार्यम्-- "सुरस्रोतस्विन्याः पुलिनम् अधितिष्ठन् नयनयोर् विधायान्तर्मुद्राम् अथ सपदि विद्राव्य विषयान्/ विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि॥" अत्रापि यद्य् अपि विषयगणालम्बनः सुरस्रोतस्विनीतटाद्युद्दीपितो नयननिमीलनादिभिर् अनुभावितः स्थायि निर्वेदः प्रतीयते, तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः/ इदं च पद्यं मन्निर्मितायां भगवद्भक्तिप्रधानायां करुणालहर्याम् उपनिबद्धम् इति तत्प्रधानभावप्राधान्यम् एवार्हति/ शान्तरसाननुगुणश् चायम् ओजस्वी गुम्फ इति चानुदाहार्यम् एवैतत्/ पूर्वपद्ये तु "परमात्मनि स्थितिः" इत्य् अनेन तत्ताद्रूप्यावगमाद् रतेर् अप्रतिपत्तिः/ रौद्रो यथा-- "नवोच्छलितयौवनस्फरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति/ अयं पततु निर्दयं दलितदृप्तभूभृद्गल- स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः॥" अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम्/ अत एव विशेष्यानुपादानम्/ गुरुद्रुहो नामग्रहणानौचित्यात्, क्रोधाविष्काराद् वा/ ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः/ परुषोक्तिर् अनुभावः/ गर्वोग्रत्वादयः संचारिणः/ एषा च धनुर्भङ्गध्वनिभग्नसमाधेर् भार्गवस्योक्तिः/ वृत्तिर् अप्य् अत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति/ अन्यत्र गुरुस्मरणे सत्य् अहंभावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्य् अनेन गर्वोत्कर्षस्यैव प्रकाशनात् स्फुटं गम्यमानेन विवेकशुन्यत्वेन क्रोधस्याधिक्यं गम्यते/ इदं तु नोदाहार्यम्-- "धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भवन् महागुरुवधस्मृतिः श्वसनवेगधूताधरः/ विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो रघुप्रवरम् आक्षिपञ् जयति जामदग्न्यो मुनिः॥" अत्राप्य् अपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिर् अनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश् च संचारितः क्रोधो यद्य् अपि व्यज्यते, तथाप्य् असौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः/ काव्यप्रकाशगतरौद्ररसोदाहरणे तु "कृतम् अनुमतं दृष्टं वा यैर् इदं गुरुपातकम्" इति पद्ये रौद्ररसव्यजनक्षमा नास्ति वृत्तिः, अतस् तत्कवेर् अशक्तिर् एव/ वीरश् चतुर्धा/ दानदयायुद्धधर्माइस् तदुपाधेर् उत्साहस्य चतुर्विधत्वात्/ तत्राद्यो यथा-- "कियद् इदम् अधिकं मे यद्द्विजायार्थयित्रे कवचम् अरमरमणीयं कुण्डले चार्पयामि/ अकरुणम् अवकृत्त्य द्राक्कृपाणेन निर्यद्- बहलरुधिरधारं मौलिम् आवेदयामि॥" एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान् सभ्यान् प्रत्युक्तिः/ अत्र याचमान आलम्बनम्/ तदुदीरिता स्तुतिर् उद्दीपिका/ कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः/ मे इत्य् अर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश् च संचारिणौ/ वृत्तिर् अप्य् अत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी/ तथा हि--उत्साहपोषकं कवचकुण्डलार्पणयोर् लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका/ उत्तरार्धे तु मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता/ ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव/ अत एवावेदयामीत्य् उक्तम्/ न तु ददामि वितरामीति वा/ इदं तु नोदाहरणीयम्-- यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथाम् आकर्ण्यावनिमण्डलागतवियद्बन्दीन्द्रवृन्दाननात्/ ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्रवत्- पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते॥ अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतविषयवन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, ऊधःप्रस्नुतपीयूषप्रकरैर् अनुभावितः, असूयादिभिः संचारिभिः परिपोषितो ऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः/ अत एवेदम् अपि नोदाहरणम्-- "साब्धिद्वीपकुलाचलां वसुमतीम् आक्रम्य सप्तान्तरां सर्वां द्याम् अपि सुस्मितेन हरिणा मन्दं समालोकितः/ प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस् तत्क्षणं व्यानम्रीकृतकंधरो ऽसुरवरो मौलिं पुरो न्यस्तवान्॥" इह च भगवद्वामनालम्बनः तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिर् अनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानो ऽपि गुणः/ प्राग् अन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात्/ एतेन "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति श्रीवत्सलाञ्छनोक्तम् उदाहरणं परास्तम्/ तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गे ऽनुदाहरणीयत्वात्/ ननु "अकरुणम् अवकृत्य-" इत्य् अत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात् कथं ध्वनित्वम् इति चेत्, सत्यम्/ अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्/ कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिर् अवाक्यार्थ एव/ परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते/ राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद् वाक्यार्थतैव तस्याः/ द्वितीयो यथा-- "न कपोत भवन्तम् अण्व् अपि स्पृशतु श्येन समुद्भवं भयम्/ इदम् अद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम्॥" अथवैवं विन्यासः-- "न कपोतकपोतकं तव स्पृशतु श्येन मनाग् अपि स्पृहा/ इदम् अद्य मया समर्पितं भवते चारुतरं कलेवरम्॥" एषा शिवेः कपोतं श्येनं प्रति चोक्तिः/ अत्र कपोत आलम्बनम्/ तद्गतं व्याकुलीभवनम् उद्दीपनम्/ तस्य कृते स्वकलेवरार्पणम् अनुभावः/ न चात्र शरीरदानप्रत्ययाद् दानवीरध्वनित्वापत्तिर् इति वाच्यम्/ श्येनकपोतयोर् भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनो ऽभावात् तदप्रतिपत्तेः/ श्येन शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्/ तृतीयो यथा-- "रणे दीनान् देवान् दशवदन विद्राव्य वहति प्रभावप्रागल्भ्यं त्वयि तु मम को ऽयं परिकरः/ ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो भवो मे कोदण्डच्युतविशिखवेगं कलयतु॥" एषा दशवदनं प्रति भगवतो रामस्योक्तिः/ इह भव आलम्बनम्/ रणदर्शनम् उद्दीपनम्/ दशवदनावज्ञानुभावः/ गर्वः संचारी/ वृत्तिर् अत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतये ऽनुद्धतैव/ दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान् न प्रकर्षवती/ भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात् तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता/ चतुर्थो यथा-- "सपदि विलयम् एतु राज्यलक्ष्मीर् उपरि पतन्त्व् अथवा कृपाणधाराः/ अपहरतुतरां शिरः कृतान्तो मम तु मतिर् न मनाग् अपैति धर्मात्॥" एषाधर्मेणापि रिपुर् जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः/ अत्र धर्मविषय आलम्बनम्/ "न जातु कामान् न भयान् न लोभाद् धर्मं त्यजेज् जीवीतस्यापि हेतोः" इत्य् आदिवाक्यालोचनम् उद्दीपनम्/ शिरश्छेदाद्यङ्गीकारो ऽनुभावः/ धृतिः संचारिणी/ इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचाम् अनुरोधात्/ वस्तुतस् तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते/ तथा हि--प्राचीन एव "सपदि विलयम् एतु" इत्यादि पद्ये "मम तु मतिर् न मनाग् अपैति सत्यात्" इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात्/ न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्य् अन्तर्भाव इति वाच्यम्/ दानदययोर् अपि तदन्तर्गततया तद्वीरयोर् अपि धर्मवीरात् पृथग्गणनानौचित्यात्/ एवं पाण्डित्यवीरो ऽपि प्रतीयते/ यथा-- "अपि वक्ति गिरां पतिः स्वयं यदि तासाम् अधिदेवतापि वा/ अयम् अस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः॥" अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते/ ननु चात्र युद्धवीरत्वम्/ युद्धत्वस्य वादसाधारणस्य वाच्यत्वाद् इति चेत्/ क्षमावीरे किं ब्रूयाः/ यथा-- अपि बहलदहनजालं मूर्ध्नि रिपुर् मे निरन्तरं धमतु/ पातयतु वासिधाराम् अहम् अणुमात्रं न किंचिद् आभाषे॥" क्षमावत उक्तिर् इयम्/ बलवीरे वा किं समादध्याः/ यथा-- "परिहरतु धरां फणिप्रवीरः सुखमयतां कमठो ऽपि तां विहाय/" अहम् इह पुरुहूत पक्षकोणे निखिलम् इदं जगद् अक्लमं वहामि॥ पुरुहूतं प्रत्येषा गरुत्मत उक्तिः/ ननु "अपि वक्ति-"परिहरतु धराम्-" इति पद्यद्वये गर्व एव नोत्साहः/ मध्यस्थपद्ये तु धृतिर् एव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत् तर्हि युद्धवीरादिष्व् अपि गर्वादिध्वनिताम् एव किं न ब्रूयाः/ रसध्वनिसामान्यम् एव वा किं न तद्व्यभिचारध्वननेन गतार्थयेः/ स्थायिप्रतीतिर् दुरपह्नवा चेत् तुल्यं प्रकृते ऽपि/ अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते/ दयावीरादिषु प्रतीयत इति तु राजाज्ञामात्रम्/ अद्भुतो यथा-- "चराचरजगज्जालसदनं वदनं तव/ गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना॥" कदाचिद् भगवतो वासुदेवस्य वदनम् आलोकितवत्या यशोदाया इयम् उक्तिः/ अत्र वदनम् आलम्बनम्/ अन्तर्गतचराचरजगज्जालदर्शनम् उद्दीपनम्/ हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः/ त्रासादयो व्यभिचारिणः/ नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते/ व्यञ्जकाभावात्/ प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते/ एवं कश्चिन् महापुरुषो ऽयम् इति भक्तिर् अपि तस्याः ममायं बाल इति निश्चयेन प्रतिबन्धाद् उत्पत्तम् एव नेष्टे/ अतस् तस्याम् अपि विस्मयस्य गुणीभावो न शङ्क्यः/ यत् तु सहृदयशिरोमणिभिः प्राचीनैर् उदाहृतम्-- "चित्रं महान् एष नवावतारः, क्व कान्तिर् एषाभिनवैव भङ्गिः/ लोकोत्तरं धैर्यम् अहो प्रभावः काप्य् आकृतिर् नूतन एष सर्गः॥ इति, तत्रेदं वक्तव्यम्-- प्रतीयतां नामात्र विस्मयः परं त्व् असौ कथंकारं अद्भुतरस] ध्वनिव्यपदेशहेतुः/ प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तः प्रकर्षकत्वेनास्य गुणीभूतत्वात्/ यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य "पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूतविशेषसंघान्" इत्य् आदौ वाक्यसंदर्भे/ इत्थं चास्य रसालंकारत्वम् उचितम्/ भक्तिर् नैवात्र प्रतीयत इति चेद् दरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः/ हास्यो यथा-- "श्रीतातपादैर् विहिते निबन्धे निरूपिता नूतनयुक्तिर् एषा/ अङ्गं गवां पूर्वम् अहो पवित्रं न वा कथं रासभधर्मपत्न्याः॥" तार्किकपुत्रो ऽत्रालम्बनम्/ तदीया निःशङ्कोक्तिर् उद्दीपिका/ रदनप्रकाशादिर् उद्वेगादयश् चानुभावव्यभिचारिणः/ अत्राहुः- "आत्मस्थः परसंस्थश्चेत्य् अस्य भेदद्वयं मतम्/ आत्मस्थो द्रष्टुर् उत्पन्नो विभावेक्षणमात्रतः॥ हसन्तम् अपरं दृष्ट्वाविभावः चोपजायते/ यो ऽसौ हास्यरसस् तज्ज्ञैः परस्थः परिकीर्तितः॥ उत्तमानां मध्यमानां नीचानाम् अप्य् असौ भवेत्/ त्र्यवस्थः कथितस् तस्य षड्भेदाः सन्ति चापरे॥ स्मितं च हसितं प्रोक्तम् उत्तमे पुरुषे बुधैः/ भवेद् विहसितं चोपहसितं मध्यमे नरे॥ नीचे ऽपहसितं चातिहसितं परिकीर्तितम्/ ईषफुल्लकपोलाभ्यां कटाक्षैर् अप्य् अनल्बणैः॥ अदृश्यदशनो हासो मधुरः स्मितम् उच्यते/ वक्त्रनेत्रकपोलैश् चेद् उत्फुल्लैर् उपलक्षितः॥ किंचिल्लक्षितदन्तश् च तदा हसितम् इष्यते/ सशब्दं मधुरं कायगतं वदनरागवत्॥ आकुञ्चिताक्षि मन्द्रं च विदुर् विहसितं बुधाः/ निकुञ्चितांसशीर्षश् च जिह्मदृष्टिविलोकनः॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम्/ अस्थानजः साश्रुदृष्टिर् आकम्पस्कन्धमूर्धजः॥ शार्ङ्गदेवेन गदितो हासो ऽपहसिताह्वयः/ स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः/ करोपगूढपार्श्वश् च हासो ऽतिहसितं मतम्॥ इति॥ भयानको यथा-- "श्येनम् अम्बरतलाद् उपागतं शुष्यदाननबिलो विलोकयन्/ कम्पमानतनुर् आकुलेक्षणाः स्पन्दितुं न हि शशाक लावकः॥" अत्र श्येन आलम्बनम्/ सवेगापतनम् उद्दीपनम्/ आननशोषादयो ऽनुभावाः/ दैन्यादयः संचारिणः/ बीभत्सो यथा-- "नखैर् विदारितान्त्राणां शवानां पूयशोणितम्/ आननेष्व् अनुलिम्पन्ति हृष्टा वेतालयोषितः॥" शवा इहालम्बनम्/ अन्त्रविदारणाद्य् उद्दीपनम्/ आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयो ऽनुभावाः/ आवेगादयः संचारिणः/ ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्राग् उदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः न तथा हासे जुगुप्सायां च/ तत्रालम्बनस्यैव प्रतीतेः/ पद्यश्रोतुश् च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेर् इति चेत्/ सत्यम्/ तदाश्रयस्य द्रष्टृपुरुषविशेषस्य तत्राक्षेप्यत्वात्/ तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्याद् इव रसोद्बोधे बाधकाभावात्/ एवं संक्षेपेण निरूपिता रसाः/ एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वम् गुणीभावे तु रसालंकारत्वम्/ केचित् तु "प्राधान्य एवैषां रसत्वम् अन्यथालंकारत्वम् एव/ रसालंकारव्यपदेशस् त्व् अलंकारध्वनिव्यपदेशवत्, ब्राह्मणश्रमणन्यायात्/ एवम् असंलक्ष्यक्रमतायाम् एव/ अन्यथा तु वस्तुमात्रम्" इत्य् आहुः/ एते चासंलक्ष्यक्रमव्यङ्ग्याः सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतो ऽपि सूचीशतपत्त्रशतवेधक्रमस्येवालक्षणात्, न त्व् अक्रमव्यङ्ग्यः, व्यक्तेस् तद्धेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः/ अथ कथम् एत एव रसाः/ भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिर् अनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तैर् अनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात्/ भगवदनुरागरूपा भक्तिश् चात्र स्थायिभावः/ न चासौ शान्तरसे ऽन्तर्भावम् अर्हति/ अनुरागस्य वैराग्यविरुद्धत्वात्/ उच्यते-- भक्तेर् देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः/ "रतिर् देवादिविषया व्यभिचारी तथाञ्जितः/ भावः प्रोक्तस् तदाभासा ह्य् अनौचित्यप्रवर्तिताः॥" इति हि प्राचां सिद्धान्तात्/ न च तर्हि कामिनीविषयाया अपि रतेर् भावत्वम् अस्तु, रतित्वाविशेषात्/ अस्तु वा भगवद्भक्तेर् एव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम् विनिगमकाभावात्, इति वाच्यम्/ भरतादिमुनिवचनानाम् एवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्ययोगात्/ अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात्/ न स्याद् वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम् इत्य् अखिलदर्शनं व्याकुली स्यात्/ रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रम् एव ज्यायः/ एतेषां परस्परं कैर् अपि विरोधः/ तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश् चाविरोधः/ शृङ्गारबीभत्सयोः शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश् च विरोधः/ अत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम्/ यथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत/ सुन्दोपसुन्दन्यायेन वोभयोर् उपहतिः स्यात्/ यदि तु विरुद्धयोर् अपि रसयोर् एकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः/ तथा हि-- विरोधस् तावद् द्विविधः/ स्थितिविरोधो ज्ञानविरोधश् च/ आद्यस् तदधिकरणावृत्तितारूपः/ द्वितीयस् तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः/ तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते/ यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायके भयानकस्य/ रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते/ रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात्/ अद्वितीयानन्दमयत्वेन विरोधासम्भवाच् च/ उदाहरणम्-- "कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस् तव/ मृगारातेर् इव मृगाः परे नैवावतस्थिरे॥" रसान्तरस्याविरोधिनः संधिकर्तुर् इवान्तराले ऽवस्थाने द्वितीयो ऽपि निवर्तते/ यथा मन्निर्मितायाम् आख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोर् महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते "किम् इदम् अनाकलितपूर्वं रूपम्, को ऽयम् अनिर्वाच्यो वचनरचनाया मधुरिमा" इत्य् अद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं प्रत्यनुरागवर्णने/ यथा वा-- "सुराङ्गनाभिर् आश्लिष्टा व्योम्नि वीरा विमानगाः/ विलोकन्ते निजान् देहान् फेरुनारीभिर् आवृतान्॥" अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोर् अन्तः स्वर्गलाभाक्षिप्तो वीररसो निवेशितः/ अन्तर्निवेशश् च तदुभयचर्वणाकालान्तर्वर्तिकालगतचर्वणाकत्वम्/ तच् च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणाद् अनन्तरं च द्वितीयार्धे बीभत्सस्येति स्फुटम् एव/ "भूरेणुदिग्धान्" इत्य् आदि काव्यप्रकाशगतपद्यकदम्बेतु प्रथमश्रुतबीभत्ससामग्रीवशाद् बीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे शृङ्गारचर्वणेति विवेकः/ इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितो ऽर्थः/ अङ्गाङ्गिनोः, अङ्गिन्य् अन्यस्मिन्न् अङ्गयोर् वा न विरोधः/ अङ्गत्वानुपपत्तिप्रसङ्गात्/ यथा-- प्रत्युद्गता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः/ माम् अद्य मञ्जुरचनैर् वचनैश् च बाले हा लेशतो ऽपि न कथं वद सत्करोषि॥ इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः/ इह नायिकालम्बना, अश्रुपातादिभिर् अनुभावैर् आवेगविषादादिभिः संचारिभिश् च व्यज्यमाना नायकगता रतिस् तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात् प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वाद् अङ्गम्/ यदि तु नायकगता रतिर् नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वाद् इत्य् आगृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिर् एव तत्राङ्गम् अस्तु/ नायिकागतरतेर् नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात्/ न च नायिकाया नाशात् तद्गताया रतेर् असंनिधानात् कथम् अङ्गतेति वाच्यम्/ संनिधानस्याङ्गतायाम् अतन्त्रत्वेन स्मर्यमाणायास् तस्या अङ्गत्वोपपत्तेः/ अङ्गयोर् यथा-- "उत्क्षिप्ताः कबरीभरं, विवलिताः पार्श्वद्वयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्/ गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः॥" अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम्/ किं च प्रकृतरसपरिपुष्टिम् इच्छता विरोधिनो ऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यम् एव/ तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यते/ बाध्यत्वं च रसस्य प्रबलैर् विरोधिनो रसस्याङ्गैर् विद्यमानेष्व् अपि स्वाङ्गेषु निष्पित्तेः प्रतिबन्धः/ व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात्, न त्व् अनभिव्यत्तया/ आभिव्यक्तौ बाधकाभावात्/ न च विरोध्यङ्गाभिव्यत्या प्रतिबन्धान् नाभिव्यक्तिर् इति वाच्यम्/ तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात्/ प्रतिबध्यप्रतिबन्धकभावकल्पने मानाभावात्, भावशबलताया उच्छेदापत्तेश् च/ रसनिष्पत्तेः प्रतिबन्धस् त्व् अनुभवसिद्ध इति तां प्रत्य् एव विरोध्यङ्गानां बलवताम् अभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम्/ अपि च यत्र साधारणविशेषणमहिम्ना विरुद्धयोर् अभिव्यक्तिस् तत्रापि विरोधो निवर्तते/ यथा-- "नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे/ वसुन्धरां समालिङ्ग्य शेरते वीर ते ऽरयः॥" इत्थम् अविरोधसंपादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर् वा नाभिधातुम् उचितः, अनास्वाद्यतापत्तेः/ तदास्वादश् च व्यञ्जनमात्रनिष्पाद्य इत्य् उक्तत्वात्/ यत्र विभावादिभिर् अभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात्/ आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच् च/ एवं स्थायिव्यभिचारिणाम् अपि शब्दवाच्यत्वं दोषः/ एवं विभावानुभावयोर् असम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर् दोषत्वम्/ समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकम् इति दोषः/ प्रबन्धे प्रकृतस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः/ तथा तत्तद्रसप्रस्तावनानर्हे ऽवसरे प्रस्तावः, विच्छेदानर्हे च विच्छेदः/ यथा सन्ध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुरागवर्णने/ यथा च समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्य् उद्गिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्य् उभयम् अनुचितम्/ एवम् अप्रधानस्य प्रतिनायकादेर् नानाविधानां चरितानाम् अनेकविधायाश् च संपदो नायकसम्बन्धिभ्यस् तेभ्यो नातिशयो वर्णनीयः/ यथा सति वर्णयितुमिष्टो नायकस्योत्कर्षो न सिद्ध्येत्/ तत्प्रयुक्तो रसपोषश् च न स्यात्/ न च प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात् कथम् अवर्णनीयत्वम् इति वाच्यम्/ यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासंपादकत्वं तादृशस्येष्टत्वात्/ तद्विरोधिन एव निषेध्यत्वात्/ न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानो ऽप्य् उत्कर्षः स्वाश्रयहन्तृतामात्राद् एव प्रकृतगतम् उत्कर्षम् अतिशाययेत्, अतो न दोषावह इति वाच्यम्/ एवं हि सति महाराजं कम् अपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न को ऽप्य् उत्कर्षः स्याद् इति/ तथा रसालम्बनाश्रययोर् अनुसंधानम् अन्तरान्तरा विरता न चेद्, दोषः/ तदनुसंधानाधीना हि रसप्रतिपत्तिधारा तदननुसंधाने विरता स्यात्/ एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनम् अपि प्रकृतरसविरामहेतुत्वाद् दोष एव/ अनौचित्यं तु रसभङ्गहेतुत्वात् परिहरणीयम्/ भङ्गश् च पानकादिरसादौ सिकतादिनिपातजनितेवारुंतुदता/ तच् च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य यस्य यल्लोकशास्त्रसिद्धम् उचितद्रव्यगुणक्रियादि, तद्भेदः/ जात्यादेर् अनुचितं यथा--गवादेस् तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश् च साधुभावादीनि/ स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि/ शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा/ ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम्/ ब्रह्मचारिणो यतेश् च ताम्बूलचर्वणम्, दारोपसंग्रः/ बालवृद्धयोः स्त्रीसेवनम्, यूनश् च विरागः/ दरिद्राणाम् आढ्याचरणम्, आढ्यानां च दरिद्राचारः/ प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश् च/ धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश् च/ तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वे ऽपि रतेः संभोगरुपाया मनुष्येष्व् इवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनम् अनुचितम्/ क्रोधस्य च लोकभस्मीकरणपटोर् दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्व् इवादिव्येषु/ आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः/ न च साधारणीकरणाद् आराध्यत्वज्ञानानुत्पत्तिर् इति वाच्यम्/ यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस् तत्रैव साधारणीकरणस्य कल्पनात्/ अन्यथा स्वमातृविषयकस्वपितृरतिवर्णने ऽपि सहृदयस्य रसोद्बोधापत्तेः/ जयदेवादिभिस् तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसंमतोऽयं समयो मदोन्मत्तमतङ्गजैर् इव भिन्न इति च तन्निदर्शनेनेदानींतनेन तथा वर्णयितुं सांप्रतम्/ तथा विद्यावयोवर्णाश्रमतपोभिर् उत्कृष्टैः स्वतो ऽपकृष्टेषु न सबहुमानेन वचसा व्यवहर्तव्यम्/ व्यवहर्तव्यं चापकृष्टैर् उत्कृष्टेषु/ तत्रापि तत्रभवन् भगवन्न् इत्यादिभिः संबोधनैर् मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर् द्विजैर् एव, नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश् चक्रवर्तिन एव, न मुनिप्रभृतयः संबोध्याः/ तथा नाहुः-- "अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम्/ प्रसिद्धौचित्यबन्धस् तु रसस्योपनिषत्परा॥" इति/ यावता त्व् अनौचित्येन रसस्य पुष्टिस् तावत् तु न वार्यते, रसप्रतिकूलस्यैव तस्य निषेध्यत्वात्/ अत एव-- "ब्रह्मन्न् अध्ययनस्य नैष समयस् तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः/ वीणां संहर नारद स्तुतिकथालापैर् अलं तुम्बुरो सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः॥" इति कस्यचिन् नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः/ एवम् एव "अले ले सद्दःसमुप्पाडिअ हरियकुसग्गंथिमयाच्छमालापै वित्तिविस्सम्भिअ bàlavihavaüdaþkaaõà बम्हणा" इत्य् आदिविदूषकवचने ऽपि रेशब्दादिप्रयोगस्य तत्तथा, हास्यानुगुणत्वात्/ एषा हि दिगुपदर्शिता/ अनया सुधीभिर् अन्यद् अप्य् ऊह्यम्/ रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यांस् त्रीन् गुणान् आहुः/ तत्र "शृङ्गारे संयोगाख्ये यन्माधुर्यं ततो ऽतिशयितं करुणे, ताभ्यां विप्रलम्भे , तेभ्यो ऽपि शान्ते/ उत्तरोत्तरम् अतिशयितायाश् चित्तद्रुतेर् जननात्/ संयोगशृङ्गारात् करुणशान्तयोस् ताभ्याम् अपि विप्रलम्भे" इत्य् अपरे/ संयोगशृङ्गारात् करुणविप्रलम्भशान्तेष्व् अतिशयितम् एव न पुनस् तत्रापि तारतम्यम्" इत्य् अन्ये/ तत्र प्रथमचरमयोर् मतयोः "करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्" इति प्राचां सूत्रम् अनुकूलम्/ तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्यापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात्/ मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानाम् अनुभवो ऽस्ति साक्षी तदा स प्रमाणम्/ वीरबीभत्सरौद्रेष्व् ओजसो यथोत्तरम् अतिशयः, उत्तरोत्तरम् अतिशयितायाश् चित्तदीप्तेर् जननात्/ अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिद् इच्छन्ति/ अपरे तु प्रसादमात्रम्/ प्रसादस् तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः/ गुणानां चैषां द्रुतिदीप्तिविकासाख्यास् तिस्रश् चित्तवृत्तयः क्रमेण प्रयोज्याः/ तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत्/ एवम् एतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्य् आदयो व्यवहारा आकारो ऽस्य शूर इत्य् आदिव्यवहारवद् औपचारिका इति मम्मटभट्टादयः/ ये ऽमी माधुर्यौजः प्रसादारसमात्रधर्मतयोक्तास् तेषां रसधर्मत्वे किं मानम्? प्रत्यक्षम् एवेति चेत्, न/ दाहादेः कार्याद् अनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस् तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्यो ऽन्येषां रसगतगुणानाम् अननुभवात्/ तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात् कारणतावच्छेदकतया गुणानाम् अनुमानम् इति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात्/ शृङ्गारकरुणशान्तानां माधुर्यवत्त्वेन द्रुतिकारणत्वं, प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतम् इति तु न वाच्यम्/ परेण मधुरतरादिगुणानां पृथग् द्रुततरत्वादि कार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूतत्वात्/ इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम्/ किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनाम् अनुपपन्नम्/ एवं तदुपाधिरत्यादिगुणत्वम् अपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच् च/ अथ शृङ्गारो मधुर इत्य् आदिव्यवहारः कथम् इति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकम् एव वा माधुर्यादिकम् अस्तु/ व्यवहारस् तु वाजिगन्धोष्णेतिव्यवहारवद् अक्षतः/ प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतम् एव ग्राह्यम्/ अतो न व्यवहारातिप्रसक्तिः/ तथा च शब्दार्थयोर् अपि माधुर्यादेर् ईदृशस्य सत्त्वाद् उपचारो नैव कल्प्य इति तु मादृशाः/ जरत्तरास् तु-- श्लेषः प्रसादः समता माधुर्यं सुकुमारता/ अर्थव्यक्तिर् उदारत्वम् ओजःकान्तिसमाधयः॥" इति दशा शब्दगुणान्, दशैव चार्थगुणान् आमनन्ति/ नामानि पुनस् तान्य् एव, लक्षणं तु भिन्नम्/ तथा हि-- #<शब्दानां भिन्नानाम् अप्य् एकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः//># यदाहुः- "श्लिष्टम् अस्पष्टशैथिल्यम्" इति/ यथा--"अनवरतविद्वद्द्रुमद्रोहिदारिद्र्यमाद्यद्द्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः इति/ ## यथा-- "किं ब्रूमस् तव वीरतां वयम् अमी, यस्मिन् धराखण्डल- क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यसि/ माणिक्यावलिकान्तिदन्तुरतरैर् भूषासहस्त्रोत्सरैर् विन्ध्यारण्यगुहागृहावनिरुहास् तत्कालम् उल्लासिताः॥" अत्र यस्मिन्न् इत्यन्तं शैथिल्यम्, भ्रुशब्दान्तं गाढत्वम्, पुनर् नयनेत्यन्तं प्रथमम् इत्यादि बोध्यम्/ ## यथा वक्ष्यमाणमाधुर्योदाहरणे/ तत्र ह्य् उपनागरिकयैवोपक्रमसंहारौ/ ## यथा-- "नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि/ यदि कोमलता तवाङ्गकानाम् अथ का नाम कथापि पल्लवानाम्॥" ## यथा-- स्वेदाम्बुसान्द्रकणशालिकपोलपालिदोलायितश्रवणकुण्डलवन्दनीया/ आनन्दम् अङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥" अत्र पूर्वार्धे/ उत्तरार्धे तु माधुर्यम् अपि/ ## यथा "नितराम्" इत्यादौ/ ## यथा-- "प्रमोदभरतुन्दिलप्रमथदत्ततालावली- विनोदिनि विनायके डमरुडिण्डिमध्वानिनि/ ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो हठोद्धतजटोद्भटो गतपटो नटो नृत्यति॥" "पदानां नृत्यत्प्रायत्वं विकटता" इति काव्यप्रकाशटीकाकारा व्याचक्षते/ उदाहरन्ति च "स्वचरणविनिविष्टैर् नूपुरैर् नर्तकीनां झटिति रणितम् आसीत्" इत्यादि/ तत्र तेषाम् एतादृशीं विकटत्वलक्षणाम् उदारताम् ओजस्य् अन्तर्भावयन् काव्यप्रकाशकारः कथम् अनुकूल इति त एव जानन्ति/ न ह्य् अत्रौजसो वैपुल्येन प्रतिभानम् अस्ति/ "विनिविष्टैर् नूपुरैर् नर्त-" इत्य् अत्र सन्नप्य् ओजसो लवो न चमत्कारी/ नापि तत्र नृत्यत्प्रायत्वं वर्णानाम् अनुभवन्ति सहृदयाः/ अंशान्तरे तु माधुर्यम् एव/ ## यथा-- "साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः/ तृष्णाताम्यदमन्दतापसकुलैः सानन्दम् आलोकिता भूमीभूषण भूषयन्ति भूवनाभोगं भवत्कीर्तयः॥" यथा वा "अयं पततु निर्दयम्" इत्यादिप्राग् उदाहृते/ ## यथा "नितराम्" इत्यादि प्राग् उदाहृते/ ## अनयोर् एव प्राचीनैर् आरोहावरोहव्यपदेशः कृतः/ क्रम एव हि तयोः प्रसादाद् अस्य भेदकः/ तत्र हि तयोर् व्युत्क्रमेण वृत्तेः/ यथा-- स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गुभङ्गुरतरङ्गसखानाम्/ केवलामृतमुचां वचनानां यस्य लास्यगृहम् आस्यसरोजम्॥" अत्रारोहः प्रथमे ऽर्धे/ तृतीयचरणे त्व् अवरोहः/ गङ्गेत्य् आदौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्व् अपि दीर्घसमासान्तःपातितयान तस्य प्ररोहः/ उत्तरार्धे तु सो ऽपि/ एते दश शब्दगुणाः/ ## ## यथा-- "कमलानुकारि वदनं किल तस्याः" इत्यादि/ प्रत्युदाहरणं तु "कमलकान्त्यनुकारि वक्त्रम्" इत्यादि । ## यथा-- "हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत्/ हरिं सर्वत्र पश्यामि हरेर् अन्यन् न भाति मे॥" अत्र विष्णुर् भ्रातेत्य् आदिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम्/ ## यथा-- "विधत्तां निःशङ्कं निरवधिसमाधिं विधिर् अहो सुखं शेषे शेतां हरिर् अवीरतं नृत्यतु हरः/ कृतं प्रायश्चित्तैर् अलम् अथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती॥" अत्र विध्यादिभिर् नास्ति किम् अपि प्रयोजनम् इत्य् एषो ऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः/ अन्यथानवीकृतत्वापत्तेः/ ## यथा-- "त्वरया याति पान्थो ऽयं प्रियाविरहकातरः"/ "प्रियामरणकातरः" इत्य् अत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात् पारुष्यम्/ इदं चाश्लीलतादोषव्याप्यम्/ ## यथा-- गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम्/ रदयन्त्रितरसनाग्रं तरलितनयनं निवारयांचक्रे॥" अयम् एवेदानींतनैःस्वभावोक्त्यलंकार इति व्यपदिश्यते/ #<"चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये" इत्य् आदिग्राम्यार्थपरिहार उदारता//># ## यद् आहुः-- पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा/ प्रौढिर् व्याससमासौ च साभिप्रायत्वम् अस्य च// इति/ पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारम् ओज इत्य् अर्थः/ प्रौढिः प्रतिपादनवैचित्र्यम्/ यथा-- "सरसिजवनबन्धुश्रीसमारम्भकाले रजनिरमणराज्ये नाशम् आशु प्रयाति/ परमपुरुषवक्त्राद् उद्गतानां नराणां मधुमधुरगिरां च प्रादुरासीद् विनोदः॥" अत्रोषसीत्य् एकपदार्थस्याभिधानाय प्रथमचरणः/ इत्य् आद्यग्रे ऽपि बोध्यम्/ "खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः/ मण्डिताखिलदिक्प्रान्ताश् चण्डांशोर् भान्ति भानवः॥" अत्र "यस्याः पराङ्गनागेहात् पतिः प्रातर्गृहे ऽञ्चति" इति वाक्यार्थे खण्डितापदाभिधानम्/ "अयाचितः सुखं दत्ते याचितश् च न यच्छति/ सर्वस्वं चापि हरते विधिर् उच्छृङ्खलो नृणाम्॥" अत्र दैवाधीनं सर्वम् इत्य् एकस्मिन् वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः/ "तपस्यतो मुनेर् वक्त्राद् वेदार्थम् अधिगत्य सः/ वासुदेवनिविष्टात्मा विवेश परम् पदम्॥" अत्र "मुनिस् तपस्यति", "तद्वक्त्रात् स वेदार्थम् अधिगतवान्", "तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्", "ततश् च मुक्तो ऽभूद्" इति वाक्यार्थकलापः शतृ-क्त्वा-बहुव्रीहिभिस् तिङन्तेन चानुवाद्यविधेयभावेनैकवाक्यार्थीकृतः/ साभिप्रायत्वं चप्रकृतार्थपोषकता/ यथा-- "गणिकाजामिलमुख्यानवता भवता बताहम् अपि/ सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः॥" अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम्/ पापिष्ठवात् करुणाया अभावे प्रकृते ऽस्याः संपादनाय गणिकेत्य् आदि सीदन्न् इति च/ ## तच् च स्फुटप्रतीयमानरसत्वम्/ उदाहरणं च वर्णितम् एव रसप्रकरणे, वर्णयिष्यते च/ ## ज्ञानस्य विषयतासंबन्धेनार्थनिष्ठत्वाद् अर्थगुणता/ आद्यो यथा-- "तनयमैनाकगवेषण" इत्यादौ, द्वितीयस् तु प्रायशः सर्वत्रैवेत्य् आहुः/ अपरे त्व् एषु गुणेषु कतिपयान् प्रागुक्तैस् त्रिभिर् गुणैर् वक्ष्यमाणदोषाभावालंकारैश् च गतार्थयन्तः कांश्चिद् वैचित्र्यमात्ररूपतया, क्वचिद् दोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति/ तथा हि-- श्लेषोदारताप्रसादसमाधीनाम् ओजोव्यञ्जकघटनायाम् अन्तर्भावः/ न च श्लेषोदारतयोः सर्वांशे गाढबन्धात्मनोर् ओजोव्यञ्जकघटनान्तर्भावो ऽस्तु नाम, प्रसादसमाध्योस् तु गाढशिथिलात्मनोर् अंशेनौजोव्यञ्जकान्तर्भावे ऽप्य् अंशान्तरेण कुत्रान्तर्भाव इति वाच्यम्/ माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात्/ माधुर्यं तु परेषाम् अस्मदभ्युपगतमाधुर्यव्यञ्जकम् एव/ एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशब्दप्रयोगो भाक्तः/ समता तु सर्वत्रानुचितैव/ प्रतिपाद्योद्भटत्वानुद्भटत्वाभ्यामेकस्मिन्न् एव पद्ये मार्गभेदस्येष्टत्वात्/ यथा-- "निर्माणे यदि मार्मिको ऽसि नितराम् अत्यन्तपाकद्रवन्-मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम्/ काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां नो चेद् दुष्कृतम् आत्मना कृतम् इव स्वान्ताद् बहिर् मा कृथाः॥" अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गो न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यम् एव गुणः/ ग्राम्यत्वकष्टत्वयोस् त्यागात् कान्तिसौकुमार्ययोर् गतार्थता/ प्रसादेन चार्थव्यक्तेर् इति/ अर्थगुणेष्व् अपि-- श्लेषः ओजस आद्याश् चत्वारो भेदाश् च उक्तिवैचित्र्यमात्ररूपा इति न गुणान्तर्भावम् अर्हन्ति/ अन्यथा प्रतिश्लोकम् अर्थवैचित्र्यवैलक्षण्याद् गुणभेदापत्तेः/ अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवपुर् माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश् च, अधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलत्वग्राम्य-भग्नप्रक्रमापुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश् च स्वीकरणेन च गतार्थानि/ समाधिस् तु कविगतः काव्यस्य कारणं न तु गुणः, प्रतिभाया अपि काव्यगुणत्वापत्तेः/ अतस् त्रय एव गुणा इति मम्मटभट्टादयः/ तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिर् अन्तस्थैश् च घटिता, नैकट्येन प्रयुक्तैर् अनुस्वारपरसवर्णाइः शुद्धानुनासिकैश् च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश् च निषिद्धैः संयोगाद्यैर् अचुम्बिता, अवृत्तिर् मुदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका/ द्वितीयचतुर्थास् तु वर्ग्या गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया संनिवेशिताश् चेत्/ नैकट्येन तु प्रतिकूला अपि भवन्ति, यदि तदायत्तो नानुप्रासः/ अन्ये तु वर्गस्थानां पञ्चानाम् अप्य् अविशेषेण माधुर्यव्यञ्जकताम् आहुः/ उदाहरणम्-- तां तमालतरुकान्तिलङ्घिनीं किंकरीकृतनवाम्बुदत्विषम् स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम्॥" यथा वा-- "स्वेदाम्बुसान्द्रकणशालिकपोलपालिर् अन्तःस्मितालसविलोकनवन्दनीया/ आनन्दम् अङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः॥" प्रथमे पद्ये ऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर् वा ध्वन्यमानायाः शान्त एव पर्यवसानात् तद्गतमाधुर्यस्याभिव्यञ्जिका रचनेयम्/ द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य/ नैकट्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर् वर्णाइर् घटितो झय्रेफान्यतरघटितसंयोगपरह्रस्वैश् च नैकट्येन प्रयुक्तैर् आलिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः/ अस्मिन् पतिताः प्रथमतृतीयवर्ग्या गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश् चेत्/ तद्घटकास् त्व् अनुकूला एव/ एवम् अनुस्वारपरसवर्णा अपि/ यथा-- "अयं पततु निर्दयं दलितदृप्त-" इत्य् आदौ प्रागुदाहृते/ श्रुतमात्रा वाक्यार्थम् करतलबदरम् इव निवेदयन्ती घटना प्रसादस्य/ अयं च सर्वसाधारणो गुणः/ उदाहरणान्य् अत्र प्रायशो मदीयानि सर्वाण्य् एव पद्यानि/ तथापि यथा-- "चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनर् असाव् आस्तां समस्ता कथा/ एतत् त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानम् आननम् इदं राकापतिर् जेष्यति॥" अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वम् अंशभेदेन तु माधुर्यौजोभिव्यञ्जकत्वम् अपि, मनसिजान्तस्य मा कुर्व् आदेश् च माधुर्याभिव्यक्तिहेतुत्वात्/ सख्य इत्यादेर् ओजोगमकत्वात्/ नन्व् अत्र शृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तदनुकूलास् तु नाम रचना, ओजसस् तु कः प्रसङ्गो यद् अर्थं तदनुकूलवर्णविन्यास इति चेत्/ नायिकामानोपशान्तये कृतानेकयत्नायास् तदीयं हितम् उपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात्/ किं बहुना रसस्यौजस्विनो ऽमर्षादेर् भावस्य चाविवक्षायाम् अपि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा, परुषवर्णघटनेष्यते/ यथा वा-- वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदास् तां स्वप्ने ऽपि न संस्पृशाम्य् अहम् अहंभावावृतो निस्त्रपः/ इत्य् आगःशतशालिनं पुनर् अपि स्वीयेषु मां बिभ्रतस् त्वत्तो नास्ति दयानिधिर् यदुपते मत्तो न मत्तः परः॥" अत्र गुणान्तरासमानाधिकरणः प्रसादः/ इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश् च वर्जनीयं किंचिन् निरूप्यते-- वर्णानां स्वानन्तर्यं सकृदेकपदगतत्वे किंचिद् अश्रव्यम्/ यथा-- "ककुभसुरभिः, विततगात्रः, पललम् इवाभाति" इत्य् आदौ/ असकृच् चेद् अधिकम्॥ यथा-- "वितततरस्तरुर् एष भाति भूमौ"/ एवं भिन्नपदगतत्वे ऽपि/ यथा-- "शुक करोषि कथं विजने रुचिम्" इत्य् आदौ/ असकृद्भिन्नपदगतत्वे ततो ऽप्य् अधिकम्/ यथा-- "पिक ककुभो मुखरीकुरु प्रकामम्"/ एवं स्वसमानवर्ग्यानन्तर्यं सकृद् एकपदगतत्वे किंचिद् अश्रव्यम्/ यथा-- "वितथस् ते मनोरथः"/ असकृच् चेद् अधिकम्/ यथा-- "वितथतरं वचनं तव प्रतीमः"/ एवं भिन्नपदगतत्वे/ यथा-- "अथ तस्य वचः श्रुत्वा" इत्य् आदौ/ असकृद् भिन्नपदगतत्वे तु ततो ऽप्य् अधिकम्/ "अथ तथा कुरु येन सुखं लभे"/ एतच् च वर्गाणां प्रथमद्वितीययोस् तृतीयचतुर्थयोर् आनन्तर्यम्/ प्रथमतृतीययोर् द्वितीयतृतीययोर् वानन्तर्यं तु तथा नाश्राव्यम्/ किं त्व् ईषत्, निर्माणमार्मिकैकवेद्यम्/ एतद् अप्य् असकृच् चेत् ततो ऽधिकत्वात् साधारणैर् अपि वेद्यम्/ यथा-- "खग कलानिधिर् एष विजृम्भते"/ "इति वदति दिवानिशं स धन्यः"/ पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्यं न तथा/ यथा-- "तनुते तनुतां तनौ"/ स्वानन्तर्यं त्व् अश्रव्यम् एव/ यथा-- "मम महती मनसि व्यथाविरासीत्"/ एतानि चाश्रव्यत्वानि गुरुव्यवायेनापोद्यन्ते/ "संजायतां कथंकारं काके केकाकलस्वनः"/ यथा वा-- "यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता/ तथा तथा तत्त्वकथेव सर्वतो विकृष्य माम् एकरसं चकार सा॥" इदं तु दीर्घव्यवाये/ संयोगपरव्यवाये तु-- सदा जयानुषङ्गाणाम् अङ्गानां संगरस्थलम्/ रङ्गाङ्गाणम् इवाभाति तत्तत्तुरगताण्डवैः॥ इदं तु बोध्यम्-- गुरुर् ययोर् व्यवधायकस् तयोर् एव वर्णयोर् आनन्तर्यकृतम् अश्रव्यत्वम् अपवदति/ तेनात्र थकारतकारानन्तर्यकृतदोषापवादे ऽपि तकारथकारानन्तर्यकृतम् अश्रव्यत्वम् अनपोदितम् एव/ एवं त्र्यादीनां संयोगो ऽपि प्रायेणाश्रव्यः/ "राष्ट्रे तवोष्ट्र्यः परितश् चरन्ति" इत्य् एवमादयः ÷çutikàñavabhedà अन्ये ऽप्य् अनुभवानुसारेण बोध्याः/ अथ दीर्घानन्तर्यं संयोगस्य भिन्नपदगतस्य सकृद् अप्य् अश्रव्यम्, असकृत् तु सुतराम्/ "हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते/ सेवितं सर्वसंपद्भिर् अपि तद्भवनं वनम्॥" एकपदगतस्य तु तथा नाश्रव्यत्वम्/ यथा-- "जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः"/ परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद् भिन्नपदगतत्वाभावान् मधुरत्वाच् चानन्तर्यं न मनाग् अप्य् अश्रव्यम्/ यथा-- "तांतमालतरुकान्ति-" इत्य् आदिपद्ये/ अत्र ताम् इत्य् अत्र नीम् इत्य् अत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः/ प्रत्येकं संयोगसंज्ञेति पक्षे ऽपि भिन्नपदगतः संयोगो न दीर्घाद् अव्यवहितपरः/ नवाम्बुदेत्य् अत्र त्व् एकादेशस्य पदद्वयभक्ततया दीर्घाद् भिन्नपदगतत्वे सत्य् अव्यवहितोत्तरत्वं यद्य् अपि परसवर्णकृतसंयोगस्य भवति तथाप्य् अत्र भिन्नपदगतत्वम् एकपदगतभिन्नत्वं विवक्षितम् इत्य् अदोषः/ असकृत् तु सुतराम्/ यथा-- "एषां प्रिया मे क्व गता त्रपाकुला"/ इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वम् इव प्रतीयते/ अथ स्वेच्छया संध्यकरणं सकृद् अप्य् अश्रव्यम्/ यथा-- "रम्याणि इन्दुमुखि ते किलकिञ्चितानि/ प्रगृह्यताप्रयुक्तं त्व् असकृद् एव/ अहो अमी इन्दुमुखीविलासाः"/ एवम् एव च य-व-लोपप्रयुक्तम् "अपर इषवएते कामिनीनां दृगन्ताः"/ कथं तर्हि-- "भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण/ तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः॥" इति भवदीयं काव्यम् इति चेद् अकृत्वैव यलोपं पाठान् न दोषः/ एवं रोरुत्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहुल्यम् अश्रव्यताहेतुः/ एवम् इमे सर्वे ऽप्य् अश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः/ अथ विशेषतो वर्जनीयाः/ तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजस्विष्व् अनुकूलाः, ये चानुकूलतयोक्तास् ते प्रतिकूला इति सामान्यतो निर्णयः/ मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरह्रस्वस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहकारान्यतरघटितसंयोगस्य हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत्/ सवर्णझय्द्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सकृद् अपीति संक्षेपः/ दीर्घसमासो यथा-- "लोलालकावलिवलन्नयनारविन्द-लीलावशंवदितलोकविलोचनायाः/ सायाहनि प्रणयिनो भवनं व्रजन्त्याश् चेतो न कस्य हरते गतिर् अङ्गनायाः॥" झय्घटितसंयोगपरह्रस्वानां प्राचुर्यं नैकट्येन यथा-- "हीरस्फुरद्रदनशुभ्रिमशोभि किं च सान्द्रामृतं वदनम् एणविलोचनायाः/ वेधा विधाय पुनर् उक्तम् इवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः॥" अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम्/ शिष्टं तु रमणीयम्/ उत्तरार्धे ककारतकाररूपझय्द्वयसंयोगस्य सत्त्वे ऽपि प्राचुर्याभावान् न दोषः/ यदि तु "दन्तांशुकान्तम् अरविन्दरमापहारि सान्द्रामृतम्, इत्य् आदि क्रियते तदा सर्वम् एव रमणीयम्/ विसर्गप्राचुर्यं यथा-- सानुरागास् सानुकम्पाश् चतुराश् शीतलाः/ हरन्ति हृदयं हन्त कान्तायास् स्वान्तवृत्तयः॥ अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम्/ जिह्वामूलीप्राचुर्यं यथा-- "kalitakuli÷aghàtàÛ के ऽपि खेलन्ति वाताः कुशलम् इह कथं वा जायतां जीविते मे/ अयम् अपि बत गुञ्जन्नालि माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः॥" अत्र द्वितीयजिह्वामूलीयपर्यन्तम् अननुगुणं माधुर्यस्य/ यदि च "कथय कथम् इवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः" इति विधीयते, तथा नायं दोषः/ उपध्मानीयप्राचुर्यं यथा-- "alakàÜ फणिशावतुल्यशीला nayanàntàÜ परिपुङ्खितेषु लीलाः/ चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा॥" अत्र द्वाव् उपध्मानीयाव् एव न शान्तानुगुणौ/ टवर्गझयां प्राचुर्यं यथा-- "वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमले ऽभूत्/ अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत्॥" अधुना सखि तत्र हा कथं वा गतिर् अन्यैव विलोक्यते गुणानाम्" इति त्व् अनुगुणम्/ रेफघटितसंयोगस्यासकृत् प्रयोगो यथा-- तुलाम् अनालोक्य निजाम् अखर्वं गौराङ्गि गर्वं न कदापि कुर्याः/ लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु॥ यदि तु "तुलाम् अनालोक्य महीतले ऽस्मिन्" इति निर्मीयते तथा साधु/ हलां ल-म-न-भिन्नानांस्वात्मना संयोगस्यासकृत् प्रयोगो यथा-- "विगणय्य मे निकाय्यं ताम् अनुयातो ऽसि नैव तन्न्याय्यम्/" ल-म-नानां स्वात्मना संयोगस् तु न तथा पारुष्यम् आवहति/यथा-- "इयम् उल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते/ जलदालिम् अयं जगद्वितन्वन् कलितः क्वापि किम् आलि नीलमेघः॥" झय्द्वयघटितसंयोगस्य यथा-- "à सायं सलिलभरे सवितारम् उपास्य सादरं तपसा/ अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता॥" अत्र द्वितीयार्धम् अरम्यम्/ "सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता" इति तु साधु/ सवर्ण झय्द्वयघटितसंयोगस्य सकृत् प्रयोगो यथा-- अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक् कुरुषे/ अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम्॥ नन्व् अत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात् क-खसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात् तृतीयसंयोगस्य चासंभवात् सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत्, न/ सकृत् प्रयोगविषयत्वेनास्य पार्थक्यात्/ आन्यथा "मनाक् कुरुषे" इति निर्दोषं स्यात्/ महाप्राणघटितसंयोगो यथा-- "अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे/" उत्तरार्धं तु प्राचीनम् एव/ एवं त्वप्रत्ययं, यङन्तानि, यङलुगन्तान्य् अन्यानि च शाब्दिकप्रियाण्य् अपि मधुररसे न प्रयुञ्जीत/ एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततो ऽधिकचमत्कारिणो ऽनुप्रासनिचयान् यमकादींश् च संभवतो ऽपि कविर् न निबध्नीयात्/ यतो हि ते रसचर्वणायाम् अनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन्/विप्रलम्भे तु सुतराम्/ यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयान् अपि स्वातन्त्र्यम् आवहन् पदार्थः सहृदयहृदयारुंतुदतयान सर्वथैव सामानाधिकरण्यम् अर्हति/ यद् आहुः-- "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम्/ शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः॥" ये तु पुनर् अक्लिष्टतयानुन्नतस्कन्धतया च न पृथग् भावनाम् अपेक्षन्ते, किं तु रसचर्वणायाम् एव सुसुखं गोचरीकर्तुं शक्याः, न तेषाम् अनुप्रासादीनां त्यागो युक्तः/ यथा-- "कस्तूरिकातिलकम् आलि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्/ प्रौढिं भजन्तु कुमुदानि मुदाम् उदाराम् उल्लासयन्तु परितो हरितो मुखानि॥" इत्थम् एते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता दोषाः/ "एभिर् विशेषविषयैः सामान्यैर् अपि च दूषणइ रहिता/ माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा॥ व्युत्पत्तिम् उद्गिरन्ती निर्मातुर् या प्रसादयुता/ तां विबुधा वैदर्भीं वदन्ति वृत्तिं गृहीतपरिपाकाम्॥ अस्याम् उदाहृतान्य् एव कियन्त्य् अपि पद्यानि/ यथा वा-- "आयातैव निशा निशापतिकरैः कीर्णं दिशाम् अन्तरं भामिन्यो भवनेषु भूषणगणैर् उल्लासयन्ति श्रियम्/ वामे मानम् अपाकरोषि न मनाग् अद्यापि रोषेण ते हा हा बालमृणालतो ऽप्य् अतितमां तन्वी तनुस् ताम्यति॥" अस्याश् च रीतेर् निर्माणे कविना नितराम् अवहितेन भाव्यम्/ अन्यथा तु परिपाकभङ्गः स्यात्/ यथामरुककविपद्ये-- "शून्यं वासगृहं विलोक्य शयनाद् उत्थाय किंचिच्छनैर् निद्राव्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम्/ विस्त्रब्धं परिचुम्ब्य जातपुलकाम् आलोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥" अत्रोत्थाय किंचिच्छनैर् इत्य् अत्र सवर्णझय्द्वयसंयोगस् तत्रापि नैकट्येनेति सुतराम् अश्रव्यः/ एवं झय्घटितसंयोगपरह्रस्वस्यापि/ तथा शनैर् निद्रेत्य् अत्र, निर्वर्ण्य पत्युर् मुखम् इत्य् अत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्रस्वस्य च प्राचुर्यम्/ विस्त्रब्धम् इत्य् अत्र महाप्राणघटितस्य, लज्जेत्य् अत्र स्वात्मसवर्णझय्द्वयघटितस्य, मुखी प्रियेणेत्य् अत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पञ्चकृत्वः, लोकतेश् च धातोर् द्विः प्रयोगः कवेर् निर्माणसामग्रीदारिद्र्यं प्रकाशयति/ इत्य् अलं परकीयकाव्यविमर्शनेन/ इति संक्षेपेण निरूपिता रसाः/ अथ भावध्वनिर् निरूप्यते/ अथ किं भावत्वम्/ विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वम् इति चेत्, रसकाव्यवाक्ये ऽतिव्याप्त्यापत्तेः/ अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात्/ द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्व् असंभवः प्रसज्येत/ भावस्यापि भावनाद्वारैव व्यञ्जकत्वात्, भावनायाम् अतिव्याप्त्यापत्तेश् च/ अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः/ प्रधानध्वन्यमानभावे रसव्यञ्जकताभावाद् अव्याप्त्यापत्तेश् च/ न च तत्रापि प्रान्ते रसो ऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात्/ भावचमत्कारप्रकर्षाद् भावध्वनित्वम्/ रसस् तु तत्र व्यज्यमानो ऽप्य् अचमत्कारित्वान् न ध्वनिव्यपदेशहेतुर् इत्य् अपि न शक्यं वदितुम्/ चमत्काररहितरसव्यक्तौ मानाभावात्/ रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्राग् एवावेदनात्/ अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम्/ तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथाप्य् अतिव्याप्तिः/ तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात्/ नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्/भावादिचर्वणायाम् अतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणम् इति वाच्यम्/ कालागुरुद्रवं सा हालाहलवद्विजानती नितराम्/ अपि नीलोत्पलमालां बाला व्यालावलिं किलामुनते॥ इत्यत्र हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः/ तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच् च/ नाप्य् अखण्डम्/ तत्त्वे मानाभावात्/ अत्रोच्यते-- ## यद् आहुः-- "व्यभिचार्यञ्जितो भावः" इति/ हर्षादीनां च सामाजिकगतानाम् एव स्थायिभावन्यायेनाभिव्यक्तिः/ सापि रसन्यायेनेति केचित्/ व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते/ विभावानुभावौ चात्र व्यञ्जकौ/ न त्व् एकस्मिन् व्याभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यम् अपेक्ष्यते, तस्यैव प्राधान्यापत्तेः/ वस्तुतस् तु प्रकरणादिवशात् प्राधान्यम् अनुभवति कस्मिंश् चिद् भावे तदीयसामग्रीव्यङ्ग्यत्वेन नान्तरीयकतया तनिमानम् आवहतो व्यभिचार्यन्तरस्याङ्गत्वे ऽपि न क्षतिः/ यथा गर्वादाव् अमर्षस्य, अमर्षादौ वा गर्वस्य/ न चैवं सति गुणीभूतव्यङ्ग्यत्वापत्तिः/ पृथग्विभावानुभावाभिव्यक्तस्यैव (भावस्य), गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात्/ अत एव नान्तरीयकस्य भावस्य ध्वननं भवति/ अन्यथा गर्वादिध्वनेर् उच्छेद एव भवेत्/ विभावस् त्व् अत्र व्यभिचारिणो निमित्तकारणसामान्यम्/ न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते/ यदि तु क्वचित् संभवतस् तदा न वार्येते/ हर्षादयस् तु-- ## एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरम् इति परास्तम्/ उच्छृङ्खलताया मुनिवचनपराहतत्वात्/ तत्र ## तद् उक्तम्-- "देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः/ मनोरथाप्तिर् अप्राप्यमनोहरधनागमः/ तथोत्पत्तिश् च पुत्रादेर् विभावो यत्र जायते/ नेत्रवक्त्रप्रसादश् च प्रियोक्तिः पुलकोद्गमः॥ अश्रुस्वेदादयश् चानुभावा हर्षं तम् आदिशेत्॥" इति/ उदाहरणम्-- "अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना/ अवलोक्य समागतं तदा माम् अथ रामा विकसन्मुखी बभूव//" अत्रावधिकाले प्रियागमनं विभावः/ मुखविकासो ऽनुभावः/ ## यथा-- "तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः/ अद्यापि मे हृदयम् उन्मदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः॥" चिन्ताविशेषो ऽत्र विभावः/ भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः/ यद्य् अप्य् अत्रास्या एव स्मृतेः संचारिण्याः, नायिकारूपस्य विभावस्य, हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद् विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् तथापि स्मृतेर् एवात्र पुरःस्फूर्तिकत्वाच् चमत्कारित्वाच् च तद्ध्वनित्वम् उक्तम्/ तदादेर् बुद्धिस्थप्रकारावच्छिन्ने शक्तिर् इति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः/ बुद्धिस्थत्वं शक्यतावच्छेदकम् इति नये ऽपि स्मृतित्वेन स्मृतेर् व्यक्तिवेद्यतैव/ तस्याश् चात्र वाक्यवेद्यत्वे ऽपि पदस्यैव कुर्वद्रूपत्वात् पदध्वनिविषयत्वम्/ एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यम् इति परास्तम्/ सायंतनाम्बुजोपमानेन नयनयोर् उत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दमग्नताप्रकाशः/ "दरानमत्कंधरबन्धम् ईषन्निमीलितस्निग्धविलोचनाब्जम्/ अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरम् अङ्गनायाः॥" इत्य् अत्र स्मृतिर् न भावः, स्वशब्देन निवेदनाद् अव्यङ्ग्यत्वात्/ नापि स्मरणालंकारः, सादृश्यामूलकत्वात्/ सादृश्यमूलकस्यैव स्मरणस्यालंकारत्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वम् इति सिद्धान्तात्/ किं तु विभाव एव सुन्दरत्वात् कथंचिद् रसपर्यवसायी/ ## यथा-- "कुचकलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दम् आलोकमाना/ विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सद्म सद्यो विवेश// अत्र प्रियस्य दर्शनं, तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर् दर्शनं च विभावः/ सद्यः सदनप्रवेशो ऽनुभावः/ यथा वा-- "निरुद्ध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने/ मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव//" पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव/ प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः/ वदननमनम् अनुभावः/ ## "अवस्थान्तरशबलिता सा तथा" इति तु नव्याः/ उदाहरणम्-- "विरहेण विकलहृदया विलपन्ती दयित दयितेति/ आगतम् अपि तं सविधे परिचयहीनेव वीक्षते बाला॥" अत्र कान्तवियोगो विभावः/ इन्द्रियवैकल्यं लज्जाद्यभावश् चानुभावः/ यथा वा-- "शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिद् आकुञ्चिताक्षः/ नैवाकर्षत्य् अम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः॥" ## उदाहरणम्-- "संतापयामि हृदयं धावं धावं धरातले किम् अहम्/ अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः॥" अत्र विवेकश्रुतसंपत्त्यादिर् विभावः/ चापलाद्युपशमो ऽनुभावः/ ननु चोत्तरार्धे चिन्ता नास्तीति वस्तुनो ऽभिव्यक्तेः कथम् अस्य धृतिभावध्वनित्वम् इति चेत्, तस्य धृत्युपयोगितयैवाभिव्यक्तेः/ ## उदाहरणम्-- "विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य/ अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर् न जाने॥" अत्र राजापराधो विभावः/ मुखवैवर्ण्यादय आक्षेप्या अनुभावाः/ इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता/ #<आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणादिहेतुर् दुःखविशेषो ग्लानिः/># यथा-- "शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव/ प्रियम् आगतम् अपि सविधे सत्कुरुते मधुरवीक्षणैर् एव//" अत्र प्रियविरहो विभावः/ मधुरवीक्षणैर् एवेत्य् एवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां निवृत्तिर् अनुभावः/ न चात्र श्रमः शङ्क्यः, कारणाभावात्/ केचित् तु व्याध्यादिप्रभवबलनाशं ग्लानिम् आहुः/ तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम्/ यद्य् अपि "बलस्यापचयो ग्लानिर् आधिव्याधिसमुद्भवः" इति लक्षणवाक्याद् अपचयशब्देन नाश एव प्रतियते, तथापि प्राग् उक्तानुपपत्त्या बलनाशजन्यं दुःखम् एव बलापचयशब्देन विवक्षितम्/ ## उदाहरणम्-- "हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता/ अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती॥" सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयम् उक्तिः/ अत्र सीतापरित्यागरूपो ऽपराधस् तज्जन्यं दुःखं वा विभावः/ पतितसाम्यरूपस्वापकर्षभाषणम् अनुभावः/ यद् आहुः-- "चिन्तौत्सुक्यान् मनस्तापाद् दौर्गत्याच् च विभावतः/ अनुभावात् तु शिरसो ऽभ्यावृत्तेर् गात्रगौरवात्॥ देहोपस्करणत्यागाद् दैन्यं भावं विभावयेत्॥" इति/ "दौर्गत्यादेर् अनौजस्यं दैन्यं मलिनतादिकृत्/" इति च/ अत्र हतकेन मया विवासिता न तु विधिनेत्य् एतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया/ यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम्/ पतितस्य तु ब्राह्मणादेर् विधिना श्रुतिसुलभत्वे स्वभावेन कृते ऽपि तेनैव तथाविधं पापम् आचरता स्वतः श्रुतिर् दूरीकृतेति तस्य पतितेन साम्यम्, तस्याश् च श्रुत्येत्य् उपमालंकारो दैन्यम् एवालंकुरुते/ तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तद् एव परिपोष्यते, सेति स्मृत्या च लेशतः प्रतीयमानया/ ## यद् आहुः-- "विभावा यत्र दारिद्र्यम् ऐश्वर्यभ्रंशनं तथा/ इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्वासाव् अधोमुखम्॥ संतापः स्मरणं चैव कार्श्यं देहानुपस्कृतिः/ अधृतिश् चानुभावाः स्युः सा चिन्ता परिकीर्तिता॥ वितर्को ऽस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायते॥" इति/ "ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता/" इति च/ उदाहरणम्- "अधरद्युतिर् अस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी/ अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः॥" अत्र तदप्राप्तिर् विभावः/ अनुतापादय आक्षेप्या अनुभावाः/ न चात्रौत्सुक्यध्वनिर् इति वाच्यम्/ कस्य कृतैत्य् अनिर्धारितधर्म्यालम्बनायाश् चिन्ताया एव प्रतीयमानतया सतो ऽप्य् औत्सुक्यस्यैतद्वाक्येन प्राधान्येना 'बोधनात्/ ## यदाहुः-- "संमोहानन्दसंदोहो मदो मद्योपयोगजः/" इति/ तत्रोत्तमे पुरुषे स्वापो ऽनुभावः/ मध्यमे हसितगाने/ नीचे तु रोदनपरुषोक्त्यादि/ अयं मदस् त्रिविधः, तरुणमध्यमाधमभेदात्/ अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च यो ऽभिनीयते स आद्याः/ भुजाक्षेपस्खलितघूर्णितादिभिर् मध्यमः/ गतिभङ्गस्मृतिनाशहिक्काच्छर्द्याभिर् अधमः/ उदाहरणम्-- "मधुरतरं स्मयमानः स्वस्मिन्न् एवालपञ् शनैः किम् अपि/ कोकनदयंस् त्रिलोकीम् आलम्बनशून्यम् ईक्षते क्षीबः॥" अत्र मादकद्रव्यसेवनं विभावः/ अव्यक्तालापाद्य् अनुभावः/ अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान् मदभाव एव प्रधानम् इति न स्वभावोक्त्यलंकारस्यप्राधान्यम्, अपि तु तद्ध्वन्युपस्कारकत्वम् एव/ इदं वा पुनर् उदाहरणम्-- "मधुरसान् मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय/ मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले॥" अत्रापि स एव विभावः/ अधिकवर्णोच्चारणादिर् अनुभावः/ पूर्वार्धगता ग्राम्योक्तिर् उत्तरार्धे च तरुणीकरे ऽम्बुजोपमेयतया निरूपणीये स्वकरस्य तदुपमेयतया निरूपणं च मदम् एव पोषयतः/ ## यद् अहुः-- "अध्वव्यायामसेवाद्यैर् विभावैर् अनुभावकैः/ गात्रसंवाहनैर् आस्य संकोचैर् अङ्गमोटनैः॥ निःश्वासैर्जृम्भितैर् मन्दैः पादोत्क्षेपैः श्रमो मतः॥" इति/ "श्रमः खेदो ऽध्वगत्यादेर् निद्राश्वासादिकृन्मतः/" इति च/ अयं च सत्य् अपि बले जायते, शारीरव्यापाराद् एव च जायते, न तु ग्लानिः/ अतो ग्लानेः श्रमस्य भेदः/ उदाहरणम्-- "विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना/ चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दम् अपि क्षमासीत्॥" अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः/ स्पन्दराहित्यशयनादयो ऽनुभावाः/ न चात्र निद्राभावध्वननेन गतार्थतेति शङ्क्यम्/ सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान् मन्दम् अपि स्पन्दितुं न क्षमासीद् इत्य् अस्यानतिप्रयोजनकत्वापत्तेः, शीङाभिहिततया तस्या व्यङ्ग्यत्वानुपपत्तेश् च/ श्रमे त्व् आनुगुण्यम् उचितम्/ ## उदाहरणम्-- "à मूलाद् रत्नसानोर् मलयवलयिताद् आ च कूलात् पयोधेर् यावन्तः सन्ति काव्यप्रणयनपटवस् ते विशङ्कं वदन्तु/ मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचाम् आचार्यतायाः पदम् अनुभवितुं को ऽस्ति धन्यो मदन्यः॥" अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः/ पराधिक्षेपपरैतादृशवाक्यप्रयोगो ऽनुभावः/ इमं चासूयापि लेशतः पुष्णाति/ उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्माद् अस्य विशेषः/ तथा हि वीररसप्रसङ्गे प्राग् उदाहृते "यदि वक्ति-"इत्यादि पद्ये गीष्पतिनागिराम् अधिदेवतयापि साकम् अहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्यो ऽहम् अधिक इति गर्वः, न तु प्रकृतपद्य इव नास्त्य् एव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः/ #<श्रमादिप्रयोज्यं चेतःसंमीलनं निद्रा//># नेत्रनिमीलनगात्रनिष्क्रियत्वादयो ऽस्या अनुभावाः/ उदाहरणम्-- "सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा/ बोधितापि बुबुधे मधूपैर् न प्रातर् आननजसौरभलुब्धैः॥" रात्रिजागरणश्रमो ऽत्र विभावः/ मधुपैर् बोधाभावो ऽनुभावः/ #<शास्त्रादिविचारजन्यम् अर्थनिर्धारणं मतिः//># अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयो ऽनुभावाः/ उदाहरणम्-- "निखिलं जगद् एव नश्वरं पुनर् अस्मिन् नितरां कलेवरम्/ अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः॥" "शरीरम् एतज्जलबुद्बुदोपमम्" इत्यादिशास्त्रपर्यालोचनम् अत्र विभावः/ हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर् वितृष्णता चानुभावः/ झगिति मतेर् एव चमत्काराद् ध्वनिव्यपदेशहेतुता, न शान्तस्य, विलम्बेन प्रतितेः/ ## गात्रशैथिल्यश्वासादयो ऽत्रानुभावाः/ यदाहुः-- "एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः/ वातपित्तकफानां स्युर् व्याधयो ये ज्वरादयः॥ इह तत्प्रभवो भावो व्याधिर् इत्य् अभिधीयते॥" उदाहरणम्-- "हृदये कृतशैवलानुषङ्गा मुहुर् अङ्गानि यतस् ततः क्षिपन्ती/ तदुदन्तपरे मुखे सखीनाम् अतिदीनाम् इयम् आदधाति दृष्टिम्॥" विरहो ऽत्र विभावः/ अङ्गक्षेपादिर् अनुभावः/ ## अनुभावाश् चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः/ यदाहुः-- "औत्पातिकैर् मनः क्षेपस् त्रासः कम्पादिकारकः/" उदाहरणम्-- "आलीषु केलीरभसेन बाला मुहुर् ममालापम् उपालपन्ती/" आराद् उपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमा मयासीत्॥ अत्र पत्या स्ववचनाकर्णनं विभावः/ पलायनम् अनुभावः/ न चात्र लज्जाया व्यङ्ग्यत्वम् आशङ्कनीयम्/ शैशवेनैव तस्या निरासात्/ इदं वा विविक्तम् उदाहरणम्-- "मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम्/ खेलन् न जातु गोपैर् अम्ब विलम्बं करिष्यामि॥" एषा भगवतो लीलागोपकिशोरस्योक्तिः/ ## स्वप्न इति यावत्/ अस्यानुभावः प्रलापादिः/ नेत्रनिमीलनादयस् तु निद्राया एवानुभावा न त्व् अस्य, अनिदंजन्यत्वात्/ यत् तु प्राचीनैः "अस्यानुभावा निभृतगात्रनेत्रनिमीलनं" इत्याद्य् उक्तं तदन्यथासिद्धानाम् अपि तेषाम् एतद्भावव्यापकत्वाद् इति ध्येयम्/ उदाहरणम्-- "अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ् मयेत्य् अनुभाषिणीम्/ अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत्॥" एषा प्रवासगतस्य स्वप्ने ऽपि प्रियाम् एवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिद् उक्तिः/ यद्य् अप्य् एवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश् चात्र प्रतीतिपथम् अवतरति, तथापि पुरःस्फूर्तिकतया स्वप्नध्वननम् अत्रोदाहृतं, न प्रान्ते तयोर् ध्वननं निरोद्धुम् ईष्टे/ ## निद्रानाशश् च तत्पूर्तिस्वप्नान्तबलवच्छब्दस्पर्शादिभिर् जायत इति त एवात्र विभावाः/ अक्षिमर्दनगात्रमर्दनादयो ऽनुभावाः/ तत्र संक्षेपेणोदाहरणम्-- "नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः/ सुदृशो वचनं शृणोमि यावन् मयि तावत् प्रचुकोप वारिवाहः॥" अत्र गर्जितश्रवणं विभावः/ प्रियावचनश्रवणोल्लासनाशो ऽनुभावस् तून्नेयः/ केचिद् अविद्याध्वंसजन्यम् अप्य् अमुम् आमनन्ति/ तेषां मते-- "नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत/ स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव//" इति गीतापद्यम् उदाहार्यम्/ न तु वारिवाहविषयाया असूयाया एवात्र वाक्यार्थतेति शङ्क्यम्/ विबोधप्रतीतौ हि सत्यां तस्मिन्न् अनौचित्यावगमे सत्य् अनुचितविबोधजनकत्वेन वारिवाहे ऽसूयाया विलम्बेन प्रतीतेः, परमुखनिरीक्षकत्वात्/ स्याद् अपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिद् अपि स्यात्/ नापि स्वप्नस्य, वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः/ अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य संकरः/ इदं तु नोदाहार्यम्-- "गाढम् आलिङ्ग्य सकलां यामिनीं सह तस्थुषीम्/ निद्रां विहाय स प्रातर् आलिलिङ्गाथ चेतनाम्॥" विबोधस्य चेतनापदवाच्यत्वात्/ यथा कश्चित् सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौ कालाव् उपभोगार्थं दत्त्वा यथोचिते काल एकाम् उपभुज्य कालकन्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते, तथैवायं रात्रौ निद्रां प्रातश् चेतनाम् इति समासोक्तेर् एवेह प्रकाशनात्/ ## प्राग्वत् कारणानां कार्याणां च क्रमेण विभावानुभावत्वम्/ उदाहरणम्-- "वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य/ शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषम् जोषम् एवावतस्थे॥" इह त्व् आकस्मिकस्तनाग्रस्पर्शो विभावः/ नयनारुण्यनिर्निमेषनिरीक्षणे अनुभावौ/ ननु क्रोधामर्षयोः स्थायिसंचारिणोर् भावयोः किं भेदकम् इति चेत्, विषयतावैलक्षण्यम् एवेति गृहाण/ तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर् वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम्/ ## तदुक्तम्-- "अनुभावपिधानार्थे ऽवहित्थं भाव उच्यते/ तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः॥" यथा-- "प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेर् उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः/ विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम्॥ अत्र व्रीडा विभावः/ तादृशकालियकथाप्रसङ्गो ऽनुभावः/ एवं भयादिप्रयोज्यम् अप्य् उदाहार्यम्/ ## यदाहुः-- "नृपापराधो ऽसद्दोषकीर्तनं चोरधारणम्/ विभावाः स्युर् अथो बन्धो वधस् ताडनभनभर्त्सने॥ एते यत्रानुभावास् तदौग्र्यं निर्दयतात्मकम्॥" इति/ यथा-- "अवाप्य भङ्गं खलु संगराङ्गणे नितान्तम् अङ्गाधिपतेर् अमङ्गलम्/ परप्रभावं मम गाण्डिवं धनुर् विनिन्दतस् ते हृदयं न कम्पते॥" एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः/ युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः/ वधेच्छानुभावः/ न चामर्षोग्रतयोर् नास्ति भेद इति वाच्यम्/ प्राग् उदाहृते ऽमर्षध्वनाव् उग्रताया अप्रतीतेः/ नाप्य् असौ क्रोधः/ तस्य स्थायित्वेनास्याः संचारिणीत्वेनैव भेदात्/ ## शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम्/ उदाहरणम्-- "अकरुणहृदय प्रियतम मुञ्चामि त्वाम् इतः परं नाहम्/ इत्य् आलपति कराम्बुजम् आदायालीजनस्य विकला सा॥" एषा प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित् संदेशहारिण्या उक्तिः/ प्रियविरहो ऽत्र विभावः/ असंबद्धोक्तिर् अनुभावः/ उन्मादस्य व्याधाव् अन्तर्भावे संभवत्य् अपि पृथग् उपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय/ ## न चात्र प्राणवियोगात्मकं मुख्यं मरणम् उचितं ग्रहीतुम्/ चित्तवृत्त्यात्मकेषु भावेषु तस्याप्रसक्तेः/ भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राणसंयोगस्य हेतुत्वात्/ उदाहरणम्-- "दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत्/ अधुना खलु हन्त सा कृशाङ्गी गिरम् अङ्गीकुरुते न भाषितापि॥" प्रियविरहो ऽत्र विभाव/ वचनविरामो ऽनुभावः/ हन्तपदस्यात्रात्यन्तम् उपकारकत्वाद् वाक्यव्यङ्ग्यो ऽप्य् अयं भावः पदव्यङ्ग्यताम् आवहति/ एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यम् इति परास्तम्/ दयितस्य गुणान् अनुस्मरन्तीत्य् अनेन व्यज्यमानं "चरमावस्थायाम् अपि तस्या दयितगुणविस्मरणं नाभूद्" इति वस्तु, विप्रलम्भस्य शोकस्य वा चरमम् अभिव्यक्तस्य पोषकम्/ अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः/ कवयः पुनर् अमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात्/ ## स च निश्चयानुकूलः/ "यदि सा मिथिलेन्द्रनन्दिनी नितराम् एव न विद्यते भुवि/ अथ मे कथम् अस्ति जीवितं न विनालम्बनम् आश्रितस्थितिः॥" स्वात्मनि भगवतो रामस्यैषोक्तिः/ भुवि सीतास्ति न वेति संदेहो ऽत्र विभावः/ भ्रूक्षेपशिरोङ्गुलिनर्तनम् आक्षिप्तम् अनुभावः/ न चासौ चिन्तेति शक्यं वदितुम्, चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात्/ किं भविष्यति कथं भविष्यतीत्य् आद्य् आकारायाश् चिन्तायाः, इदम् इत्थं भवितुम् अर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच् च/ न विनेत्यादिनोक्तो ऽर्थान्तरन्यासो ऽप्य् अस्मिन्न् एवानुकूलः/ ## उदाहरणम्-- "भास्करसूनाव् अस्तं याते जाते च पाण्डवोत्कर्षे/ दुर्योधनस्य जीवित कथम् इव नाद्यापि निर्यासि॥" अत्र स्वापकर्षपरोत्कर्षयोर् दर्शनं विभावः/ जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः/ अस्मिन्न् एव च विषादध्वनौ दुर्योधनस्येत्य् अर्थान्तरसंक्रमितवाच्यध्वनिर् अनुग्राहकः/ न चात्र त्रासभावध्वनित्वं शक्यम्, परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात्/ नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात्/ नापि दैन्यध्वनित्वम्, सकलसैन्यक्षये ऽपि विपदस् तेनागणनात्/ न वा वीररसध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात्/ इदं पुनर् अत्र नोदाहार्यम्-- "अयि पवनरयाणां निर्दयानां हयानां श्लथय गतिम् अहं नो संगरं द्रष्टुम् ईहे/ श्रुतिविवरम् अमी मे दारयन्ति प्रकुप्यद् भुजगनिभभुजानां बाहुजानां निनादाः॥ अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः/ लेशतया प्रतितौ वा त्रास एवानुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात्/ ## इष्टविरहादिर् अत्र विभावः/ त्वराचिन्तादयो ऽनुभावाः/ यदाहुः-- "संजातम् इष्टविरहाद् उद्दीप्तं प्रियसंस्मृतेः/ निद्रया तन्द्रया गात्रगौरवेण च चिन्तया॥ अनुभावितम् आख्यातम् औत्सुक्यं भावकोविदैः॥" इति/ उदाहरणम्-- "निपतद्बाष्पसंरोधम् उक्तचाञ्चल्यतारकम्/ कदा नयननीलाब्जम् आलोकेय मृगीदृशः॥" ## उदाहरणम्-- "लीलया विहितसिन्धुबन्धन सो ऽयम् एति रघुवंशनन्दनः/ दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः॥ एषा स्वात्मनि मन्दोदर्या उक्तिः/ रघुनन्दनागमनम् अत्र विभावः/ कुत्र यामीत्य् एतद् व्यङ्ग्यः स्थैर्याभावो ऽनुभावः/ न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम्, कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात्/ परं त्व् आवेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति/ ## इयं च मोहात् पूर्वतः परतश् च जायते/ यद् आह-- "कार्याविवेको जडता पस्यतः शृण्वतो ऽपि वा/ तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा॥ अनुभावास् त्व् अमी तूष्णीं भावविस्मरणादयः/ सा पूर्वं परतो वा स्यान् मोहाद् इति विदां मतम्॥" उदाहरणम्-- "यद् अवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतो ऽभूत्/ तद् अवधि शिथिलीकृतो मदीयैर् अथ करणैः प्रणयो निजक्रियासु॥" प्रियविरहो ऽत्र विभावः/ करणैश् चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्रमितिषु प्रणयस्य शिथिलीकरणम् अनुभावः/ मोहे चक्षुरादिभिश् चाक्षुषादेर् अजननम्, इह तु प्रकारविशेषवैशिष्ट्येन बाहुल्येनाजननम् इति तस्माद् अस्य विशेषः/ अत एवोदाहरणे शिथिलीकृत इत्य् उक्तम्, न तु त्यक्त इति/ ## अत्र च नासामर्थ्यम्/ नापि कार्याकार्यविवेकशून्यत्वम्/ तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वे ऽपि ग्लानेर् जडतायाश् चास्य भेदः/ उदाहरणम्-- "निखिलां रजनीं प्रियेण दूराद् उपयातेन विबोधिता कथाभिः/ अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा॥" एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं पृच्छन्तीं सखीं प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिद् उक्तिः/ अत्र रजनिजागरणं विभावः/ अधिकसंभाषणाभावो ऽनुभावः/ जडतायां मोहात् पूर्ववर्तित्वम् उत्तरवर्तित्वं वा नियतम्, न त्व् अत्रेत्य् अपरो विशेषः/ गोपनीयविषयत्वाद् यदि कथाभिर् इत्य् अविवक्षितवाच्यं तदा श्रमो ऽस्तु परिपोषकः/ श्रमजन्ये ह्य् आलस्ये श्रमस्य पोषकताया अवार्यत्वात्/ अतितृप्त्यादिजनिते त्व् आलस्ये श्रमाद् विविक्तविषयत्वं बोध्यम्/ ## इमाम् एवासहनादिशब्दैर् व्यवहरन्ति/ यथा-- "कुत्र शैवं धनुर् इदं क्व चायं प्राकृतः शिशुः/ भङ्गस् तु सर्वसंहर्त्रा कालेनैव विनिर्मितः॥" एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रमम् असहमानानां तत्रत्यानां राज्ञाम् उक्तिः/ अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः/ प्राकृतशिशुपदगम्या निन्दा अनुभावः/ "तृष्णालोलविलोचने कलयति प्राचीं चकोरव्रजे मौनं मुञ्चति किं च कैरवकुले कामे धनुर् धुन्वति/ माने मानवतीजनस्य सपदि प्रस्थातुकामे ऽधूना धातः किं नु विधौ विधातुम् उचितो धाराधराडम्बरः॥" अत्रापि यद्य् अपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस् तुल्यत्वाद् अभिव्यक्तेनामर्षेण शबलितैवासौ न विविक्ततया प्रतियते/ नहि विधातुर् अपराध इव भगवतो रामस्यापराधो ऽस्ति येन कवेर् इव वीराणाम् अप्य् अमर्षो ऽभिव्यज्येत/ स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम्/ अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान् नास्त्य् असूयाध्वनित्वम् इति तु न वाच्यम्/ एकध्वनेर् ध्वन्यन्तराविरोधित्वात्/ अन्यथा महावाक्यध्वनेर् अवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात्/ ## व्याधित्वेनास्य कथने ऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोर् अस्यैव व्याधेर् अङ्गत्वं नान्यस्येति स्फोरणाय/ विप्रलम्भे तु व्याध्यन्तरस्यापि च/ उदाहरणम्-- "हरिम् आगतम् आकर्ण्य मथुराम् अन्तकान्तकम्/ कम्पमानः श्वसन् कंसो निपपात महीतले॥" अत्र भयं विभावः/ कम्पनिःश्वासपतनादयो ऽनुभावाः/ ## यद् आहु-- "अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश् च मत्सरः/ इति यत्र विभावाः स्युर् अनुभावस् तु भर्त्सनम्॥ वाक्पारुष्यं प्रहारश् च ताडनं वधबन्धने/ तच्चापलम् अनालोच्य कार्यकारित्वम् इष्यते॥" इति/ उदाहरणम्-- "अहितव्रत पापात्मन् मैवं मे दर्शयाननम्/ आत्मानं हन्तुम् इच्छामि येन त्वम् असि भावितः॥" एषा भगवदनुरक्तिविघटनोपायम् अपश्यतः प्रह्लादं प्रति हिरण्यकशिपोर् उक्तिः/ भगवद्द्वेषोत्थापितः पुत्रद्वेषो ऽत्र विभावः/ आत्मवधेच्छा परुषवचनं चानुभावः/ न चामर्ष एवात्र व्यज्यत इति वाच्यम्/ सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोर् अमर्षस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः/ इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः/ न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणम् अभिव्यज्यताम् इति वाच्यम्/ प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात्/ नीचपुरुषेष्व् #<आक्रोशनाधिक्षेपव्याधिताडनदारिद्र्येष्टविरहपरसंपद्दर्शनादिभिः, उत्तमेषु त्व् अवज्ञादिभिर् जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिर् निर्वेदः/># उदाहरणम्-- "यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति/ अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्॥" नित्यानित्यवस्तुविवेकजन्यत्वाभावान् नासौ रसव्यपदेशहेतुः/ देवादिविषया रतिर् यथा-- "भवद्द्वारि क्रुध्यज्जयविजयदण्डाहतिदलत्- किरीटास् ते कीटा इव विधिमहेन्द्रप्रभृतयः/ वितिष्ठन्ते युष्मन् नयनपरिपातोत्कलिकया वराकाः के तत्र क्षपितमुर नाकाधिपतयः॥" अत्रापमानसहनभगवद्द्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर् ब्रह्मादिगता भगवदालम्बना रतिर् नाभिव्यज्यते, अपि तु भगवदैश्वर्यम् अवाङ्मनसगोचर इति चेत् तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वम् अक्षतम् एव/ इदं वोदाहरणम्-- "न धनं न च राज्यसंपदं न हि विद्याम् इदम् एकम् अर्थये/ मयि धेहि मनाग् अपि प्रभो करुणाभङ्गितरङ्गितां दृशम्॥" अत्र धनाद्यपेक्षाशून्यस्य भगवद्दृगन्तपाताभिलाषो हि भगवत्य् अत्यन्तानुरक्तिं व्यनक्ति/ एवं संक्षेपेण निरूपिता भावाः॥ अथ कथम् अस्य संख्यानियमः/ मात्सर्योद्वेगदम्भेर्ष्याविवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधार्ष्ट्यादीनाम् अपि तत्र तत्र लक्ष्येषु दर्शनात् इति चेत्, न/ उक्तेष्व् एवैषाम् अन्तर्भावेण संख्यान्तरानुपपत्तेः/ असूयातो मात्सर्यस्य, त्रासाद् उद्वेगस्य, अवहित्थाख्याद् भावाद् दम्भस्य, अमर्षाद् ईर्ष्यायाः, मतेर् विवेकनिर्णययोः, दैन्यात् क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात् कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात् संशयस्य, चापलाद् धार्ष्ट्यस्य च वस्तुतः सूक्ष्मे भेदे ऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात्/ मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात्/ एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश् च भवन्ति/ तथा हि-- ईर्ष्याया निर्वेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्/ चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयम् ऊह्यम्/ अथ रसाभासः-- तत्र ## विभावादाव् अनौचित्यं पुनर् लोकानां व्यवहारतो विज्ञेयम्/ यत्र तेषाम् अयुक्तम् इति धीर् इति केचिद् आहुः/ तद् अपरे न क्षमन्ते/ मुनिपत्न्यादिविषयकरत्यादेः संग्रहे ऽपि बहुनायकविषयाया अनुभयनिष्ठायाश् च रतेर् असंग्रहात्/ तत्र विभावगतस्यानौचित्यस्याभावात्/ तस्माद् अनौचित्येन रत्यादिर् विशेषणीयः/ इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुभयनिष्ठायाश् च संग्रह इति/ अनौचित्यं च प्राग्वद् एव/ तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम्/ निर्मलस्यैव रसादित्वात्/ "हेत्वाभासत्वम् इव हेतुत्वेन" इत्य् एके/ "न ह्य् अनुचितत्वेनात्महानिः, अपि तु सदोषत्वाद् आभासव्यवहारः/ अश्वाभासादिव्यवहारवत्" इत्य् अपरे/ उदाहरणम्-- "शतेनोपायानां कथम् अपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने/ विबोध्य क्षामाङ्गीं चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्य् अहह सुकृती राजरमणीम्॥" अत्रालम्बनम् अनुचितप्रणया राजरमणी/ रहोरजन्याद्य् उद्दीपनम्/ साहसेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा, निःश्वासाश्लेषादयश् चानुभावाः/ शङ्कादयः संचारिणः/ निषिद्धालम्बनकत्वाच् चास्या रतेः, आभासत्वं रसस्य/ न चात्र चकितनयनाम् इत्य् अनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेर् अनुभयनिष्ठतेत्य् आभासताहेतुर् वाच्यः/ अस्याश् च चिराय तस्मिन्न् आसक्ताया अन्तःपुरे परपुरुषागमनस्यात्यन्तम् असंभावनया क एष मां बोधयतीत्य् आदाव् उचित एव त्रासः/ अनन्तरं च परिचयाभिव्यक्त्या सो ऽयं मत्प्रियो मदर्थं प्राणान् अपि तृणीकृत्यागत इति ज्ञानाद् उत्पन्नं हर्षम् अभिव्यञ्जयत् स्मेरवदनाम् इति विशेषणं रतिं तदीयाम् अपि व्यनक्ति/ परं तु प्राधान्यं नायकनिष्ठाया एव रतेः, सकलवाक्यार्थत्वात्/ यथा वा-- "भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु/ तरुणेषु विलोचनाब्जमालाम् अथ बाला पथि पातयांबभूव// अत्र कुतश् चिद् आगच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर् युवभिर् अनुगम्यमानायाः कस्याश् चिद् भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनाद् अभिव्यज्यमाना रतिर् बहुवचनेन बहुविषया गम्यत इति भवत्य् अयम् अपि रसाभासः/ यथा वा-- "भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः/ तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥" अत्र रतेर् नववध्वा मनाग् अप्य् अस्पर्शाद् अनुभयनिष्ठत्वेनाभासत्वम्/ यथा चोक्तम्-- "उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च/ बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम्॥" इति/ अत्र मुनिगुरुशब्दयोर् उपलक्षणपरतया राजादेर् अपि ग्रहणम्/ अथात्र किं व्यङ्ग्यम्-- "व्यानम्राश् चलिताश् चैव स्फारिताः परमाकुलाः/ पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः॥" अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यम् अर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोर् औत्सुक्यं च व्यञ्जयन्तीभिर् दृग्भिः पाञ्चाल्या बहुविषयाया रतेर् अभिव्यञ्जनाद् रसाभास एवेति नव्याः/ प्राञ्चस् त्व् अपरिणेतृबहुनायकविषयत्वे रतेर् आभासतेत्य् आहुः/ तत्र शृङ्गाररस इव शृङ्गाराभासो ऽपि द्विविधः/ संयोगविप्रलम्भभेदात्/ संयोगाभासस् त्व् अनुपदम् एवोदाहृतः/ विप्रलम्भाभासो यथा-- "व्यत्यस्तं लपति क्षणं क्षणम् अथो मौनं समालम्बते सर्वस्मिन् विदधाति किं च विषये दृष्टि निरालम्बनाम्/ श्वासं दीर्घम् उरीकरोति न मनाग् अङ्गेषु धत्ते धृतिं वैदेहीकमनीयताकवलितो हा हन्त लङ्केश्वरः॥" अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिर् अनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्य् आदिभिर् उक्तिभिर् व्यज्यमानैर् उन्मादश्रममोहचिन्ताव्याधिभिस् तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः/ एवं कलहशीलकुपुत्राद्यालम्बनतया वीतरागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः/ विस्तृतिभयाच् चामी नेहोदाहृताः सुधीभिर् उन्नेयाः/ एवम् एवानुचितविषया भावाभासाः/ यथा-- सर्वे ऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीबभूव/ सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयाद् अधिदेवतेव// गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्य चिद् अप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयम् उक्तिः/ अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु, चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वम् अभिव्यज्यमानं व्यतिरेकवपुःस्मृतिम् एव पुष्णातीति सैव प्रधानम्/ एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्य् अधिदेवतोपमापि/ एषा चानुचितविषयकत्वाद् अनुभयनिष्ठत्वाच् च भावाभासः/ यदि पुनर् इयं तत्परिणेतुर् एवोक्तिस् तदा भावध्वनिर् एव// अथ भावशान्तिः-- ## स चोत्पत्त्यवच्छिन्न एव ग्राह्यः, तस्यैव सहृदयचमत्कारित्वात्/ उदाहरणम्-- "मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय/ इति तन्व्याः पतिवचनैर् अपायि नयनाब्जकोणशोणरुचिः॥" इह तादृशप्रियवचनश्रवणं विभावः/ नयनकोणगतशोणरुचेर् नाशः, तदभिव्यक्तः प्रसादो वानुभावः/ उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः/ तथा-- ## उदाहरणम्-- "वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी/ अंसदेशवलयीकृतां क्षणाद् आचकर्ष निजबाहुवल्लरीम्॥" अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः/ प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणम् अनुभावः/ रोषोदयो व्यङ्ग्यः/ यद्य् आपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्वं भावशान्तेर् आवश्यकत्वान् नानयोर् विविक्तो व्यवहारस्य विषयः, तथापि द्वयोर् एकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच् च व्यवहारस्य, अस्ति विषयविभागः/ एवम्-- ## उदाहरणम्-- "यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः/ संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः॥" अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेश् च दर्शनं विभावः/ नयनगतसंकोचविकासाव् अनुभावः/ व्रीडउत्सुक्ययोः संधिर् व्यङ्ग्यः/ तथा-- भावशबलत्वं भावानां बाध्यबाधकभावम् आपन्नानाम् उदासीनानां वा व्यामिश्रणम्॥ एकचमत्कृतिजनकज्ञानगोचरत्वम् इति यावत्/ उदाहरणम्-- "पापं हन्त मया हतेन विहितं कीतापि यद्य् आपिता, सा माम् इन्दुमुखी विना बत वने किं जीवितं धास्यति/ आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां राज्यं यातु रसातलं पुनर् इदं न प्राणितुं कामये॥" अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता/ यत् तु काव्यप्रकाशटीकाकारैः "उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता" इत्य् अभ्यधीतय, तन् न/ "पश्येत् कश्चिच् चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि" इत्य् अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानाम् उपमर्दलेशशून्यत्वे ऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात्/ स्वोत्तरविशेषगुणेन जायमानस् तु नाशो न व्यङ्ग्यः/ न वोपमर्दपदवाच्यः, नापि चमत्कारी तस्मात्/ "नारिकेलजलक्षीरसिताकदलमिश्रणे/ विलक्षणो तथास्वादो भावानां संहतौ तथा॥" अत्रेदं बोध्यम्-- य एते भावशान्त्युदयसंधिशबलताध्वनय उदाहृतास् ते ऽपि भावध्वनय एव/ विद्यमानतया चर्व्यमाणेष्व् इवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश् चर्व्यमाणेषु भावेष्व् एव प्राधान्यस्यौचित्यात्, चमत्कृतेस् तत्रैव विश्रान्तेः/ यद्य् अप्य् उत्पत्तिविनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते, तथापि स्थितौ भावेषु प्रधानतायाः कॢप्तत्वात्, भावशान्त्यादिष्व् अपि तेष्व् एव शान्तिप्रतियोगित्वादिभिर् व्यज्यमानेषु तस्याः कल्पयितुम् औचित्यात्/ किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिर् एवेत्य् अभ्युपेयते तदा व्यज्यमानभावेष्व् अभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात्/ तथा हि-- "उषसि प्रतिपक्षनायिकासदनाद् अन्तिकम् अञ्चति प्रिये/ सुदृशो नयनाब्जकोणयोर् उदियाय त्वरयारुणद्युतिः॥" अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्/ (ननु)उदयस्य वाच्यत्वे ऽपि भावस्यावाच्यत्वाद् धनित्वं सुस्थम् इति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वे ऽप्रधानकृतव्यपदेशानुपपत्तेः/ अस्मन्मते तूत्पत्तेर् वाच्यत्वे ऽप्य् उत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद् युक्त एव भावोदयध्वनिव्यपदेशः/ एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात्/ यथा-- "क्षमापणैकपदयोः पदयोः पतति प्रिये/ शेमुः सरोजनयनानयनारुणकान्तयः॥" ननु शब्दवाच्यानां प्रशमादीनाम् अरुणकान्त्यैवान्वयात् अरुणकान्तिप्रशमादेर् एव वाच्यत्वं पर्यवसितम्, न तु तादृशप्रशमादिव्यङ्ग्यस्य रोषप्रशमादेः, व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात्/ न चारुण्यव्यङ्ग्यरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम्/ वाच्यव्यङ्ग्यप्रतीत्योर् आनुपूर्व्येण सिद्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः/ अन्यथा "सुदृशो नयनाब्जकोणयोः" इत्य् अस्यान्वयो न स्यात्/ मैवम्/ एवम् अपि-- "निर्वासयन्तीं धृतिम् अङ्गनानां शोभां हरेर् एणदृशो धयन्त्याः/ चिरापराधस्मृतिमांसलो ऽपि रोषः क्षणप्राघुणिको बभूव//" इत्यादाव् अपि भावप्रशमध्वनित्वापत्तेः, भावस्य वाच्यत्वे ऽपि प्रधानस्य तत्प्रशमस्य व्यङ्ग्यत्वात्/ उभयोर् अप्य् अवाच्यत्वम् अपेक्षितम् इति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर् वाच्यत्वाद् अनुदाहरणत्वापत्तेः/ इष्टापत्तिस् तु सहृदयानाम् अनुचितैव/ तस्माद् भावप्रशमादिष्व् अपि प्राधान्येन भावानाम् एव चमत्कारित्वम्, प्रशमादेस् तूपसर्जनत्वम् अतो न तस्य वाच्यतादोषः/ इदं पुनर् भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्-- यद् एकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वम् एव वा प्रकारः/ अन्यत्र तु प्रशमावस्थत्वादिर् अपीति/ रसस्य तु स्थायिमूलकत्वात् प्रशमादेर् असंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते/ सो ऽयं निगदितः सर्वो ऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः स्फुटे प्रकरणे झगिति प्रतितेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेत प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमस्यालक्षणाद् अलक्ष्यक्रमो व्यपदिश्यते/ यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस् तत्र सामग्रीविलम्बाधीनं चमत्कृतेर् मान्थर्यम् इति संलक्ष्यक्रमो ऽप्य् एष भवति/ यथा-- "तल्पगतापि च सुतनुः" इति प्राग् उदाहृते पद्ये "संप्रति" इत्य् एतदर्थावगतिर् विलम्बेन/ न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेर् अलक्ष्यक्रमव्यङ्ग्यत्वम्/ अत एव लक्ष्यक्रमप्रसङ्गे-- "एवंवादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी/ लीलाकमलपत्राणि गणयामास पार्वती/" इत्य् अत्र कुमारीस्वाभाव्याद् अप्य् अधोमुखत्वविशिष्टस्य लीलाकमलपत्त्रगणनस्योपपत्त्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश् चमत्करणाल् लक्ष्यक्रमो ऽयं ध्वनिः" इति प्राहुर् आनन्दवर्धनाचार्याः/ रसभावादिर् अर्थो ध्वन्यमान एव, न वाच्यः/ तथापि न सर्वो ऽलक्ष्यक्रमस्य विषयः" इति चाभिनवगुप्तपादाचार्याः/ स्याद् एतत्, यद्य् अयं रसादिः संलक्ष्यक्रमस्य विषयः स्यात्/ अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादशभेदाः" इत्य् अभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिश् च न संगच्छेत, वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्ति-निष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस् त्रिभिर् उपाधिभिस् त्रैविध्यम् आपन्नेन षडात्मना वस्त्वलंकारयोर् इव रसादेर् अप्य् अभिव्यञ्जनाद् अष्टादशत्वप्रसङ्गात्/ अत्रोच्यते-- प्रकटैर् विभावानुभावव्यभिचारिभिर् अलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति, न संलक्ष्यक्रमतया/ रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम्/ संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस् तु वस्तुमात्रतैव, न रसादित्वम् इति तेषाम् आशयस्य वर्णनेन न तदुक्तीनां विरोधः/ उपपत्तिस् त्व् अर्थे ऽस्मिन् विचारणीया/ रसभावादिर् अर्थ इत्य् अत्र रसादिशब्दो रत्यादिपरः/ तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्णरचनावाक्यप्रबन्धैः पदैकदेशैर् अवर्णात्मकै रागादिभिश् चाभिव्यक्तिम् आमनन्ति/ तत्र वाक्यगतानां पदानां सर्वेषाम् अपि स्वार्थोपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समाने ऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिद् एव ध्वनिव्यपदेशहेतुत्वम्/ यथा "मन्दम् आक्षिपति" इत्य् अत्र मन्दम् इत्य् अस्य/ रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यञ्जकतावच्छेदककोटिप्रविष्टत्वम् एव न तु व्यञ्जकत्वम् इति यद्य् अपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वम् इति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकम् एव व्यञ्जकतायाः सिद्धिर् इति प्राञ्चः/ वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वम् एव न रसाभिव्यञ्जकत्वम्, गौरवान् मानाभावाच् च/ न हि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं नास्तीत्य् अस्ति नियमः, इन्द्रियत्रये व्यभिचारात्/ इत्थं च स्वस्वव्यञ्जकोपनीतानां गुणिनां गुणानाम् उदासीनानां च यथा परस्परोपश्लेषेणउदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्याक्तिविषयतेति तु नव्याः/ उदाहरणं तु "तां तमाल" इत्यादि प्राग् उक्तम् एव वाक्यस्य व्यञ्जकतायाम् अपि "आविर्भूता यद् अवधि" इत्यादि च/ प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान् निदर्शनानि प्रसिद्धानि/ मन्निर्मिताश् च पञ्ज लहर्यो भावस्य/ पदैकदेशस्य च "निखिलम् इदं जगद् अण्डकं वहामि" इति करूपतद्धितो वीररसस्य प्राग् एवोदाहृतः/ एवं रागादिभिर् अपि व्यङ्ग्यत्वे सहृदयहृदयम् एव प्रमाणम्/ एवम् एषां रसादीनां प्राधान्येन निरूपितान्य् उदाहरणानि/ गुणीभावे तु वक्ष्यन्ते, नामानि च/ तत्र प्राधान्य एवैषां रसादित्वम्, अन्यथा तु रत्यादित्वम् एव/ नामनि रसपदं तु रत्यादिपरम् इत्य् एके/ अस्त्य् एव रसादित्वं, किं तु न ध्वनिव्यपदेशहेतुत्वम् इत्य् अपरे॥