Jayadeva (alias Piyusavarsa): Candraloka
Based on the thesis by Réginald Beyaert (forthcoming)


Input by Réginald Beyaert, revised by Pierre-Sylvain Filliozat



STRUCTURE OF REFERENCES:
JCand_nn.nn = JayadevaCandrāloka_mayūkha.verse


PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīḥ

pīyuṣavarṣaśrījayadevakavikṛtaḥ
candrālokaḥ





uccairasyati mandatāmarasatāṃ jāgratkalaṅkairava-dhvaṃsaṃ hastayate ca yā sumanasām ullāsinī mānase /
dhṛṣṭodyanmadanāśanārcir amalā lokatrayīdarśikā sā netratritayīva khaṇḍaparaśor vāgdevatā dīvyatu // JCand_1.1 //


haṃ ho cinmayacittacandramaṇayaḥ saṃvardhayadhvaṃ rasān re re svairiṇi nirvicārakavite māsmat prakāśībhava /
ullāsāya vicāravīcinicayālaṅkāravārām nidheś candrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī // JCand_1.2 //


yuktyāsvādyalasadrasaikavasatiḥ sāhityasārasvata-kṣīrāmbhodhir agādhatām upadadhat sevyaḥ samāśrīyatām /
śrīr asmād upadeśakauśalamayaṃ pīyūṣam asmājjagaj jāgradbhāsurapadmakeśarayaśaḥśītāṃśur asmād budhāḥ // JCand_1.3 //

taṃ pūrvācāryasūryokti-jyotiḥ stomodgamaṃ stumaḥ /
yaṃ prastūya prakāśante madguṇās trasareṇavaḥ // JCand_1.4 //


nāśaṅkanīyam eteṣāṃ matam etena dūṣyate /
kiṃ tu cakṣur mṛgākṣīṇāṃ kajjaleneva bhūṣyate // JCand_1.5 //

pratibhaiva śrutābhyāsa-sahitā kavitāṃ prati /
hetur mṛdambusambaddhā bījamālā latāmiva // JCand_1.6 //

nirdoṣā lakṣaṇavatī sarītir guṇabhūṣaṇā /
sālaṃkārarasāneka-vṛttir vāk kāvyanāmabhāk // JCand_1.7 //

aṅgīkaroti yaḥ kāvyaṃ śabdārthāv analaṃkṛtī /
asau na manyate kasmād anuṣṇam analaṃ kṛtī // JCand_1.8 //

vibhaktyutpattaye yogyaḥ śāstrīyaḥ śabda iṣyate /
rūḍhayaugikatanmiśraiḥ prabhedaiḥ sa punas tridhā // JCand_1.9 //

avyaktayoganiryoga-yogābhāsais tridhādimaḥ /
te ca vṛkṣādibhūvādi-maṇḍapādyā yathākramam // JCand_1.10 //

śuddhatanmūlasaṃbhinna-prabhedair yaugikas tridhā /
te ca bhrāntisphuratkānti-kaunteyādisvarūpiṇaḥ // JCand_1.11 //

tanmiśro 'nyonyasāmānya-viśeṣaparivartanāt /
nīradhiḥ paṅkajaṃ saudhaḥ sāgaro bhūruhaḥ śaśī // JCand_1.12 //

kṣīranīradhir ākāśa-paṅkajaṃ tena siddhayati /
vibhaktyantaṃ padaṃ vākyaṃ tadvyūho 'rthasamāptitaḥ // JCand_1.13 //

yuktārthatāṃ tāṃ ca vinā khaṇḍavākyaṃ sa iṣyate /
vākyaṃ ca khaṇḍavākyaṃ ca padam ekam api kvacit // JCand_1.14 //

dhūmavattvād iti yathā devety āmantraṇaṃ yathā /
vākyāny ekārthaviśrāntāny āhur vākyakadambakam // JCand_1.15 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
anenāsāv ādyaḥ sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_1.16 //


syāc ceto viśatā yena sakṣatā ramaṇīyatā /
śabde 'rthe ca kṛtonmeṣaṃ doṣam udghoṣayanti tam // JCand_2.1 //

bhavec chrutikaṭur varṇaḥ śravaṇodvejane paṭuḥ /
saṃvidrate vyākaraṇa-viruddhaṃ cyutasaṃskṛti // JCand_2.2 //

aprayuktaṃ daivatādi-śabde puṃlliṅgatādikam /
asamarthaṃ tu hantyādeḥ prayogo gamanādiṣu // JCand_2.3 //

sa hanti hanta kāntāre kāntaḥ kuṭilakuntalaḥ /
nihatārthaṃ lohitādau śoṇitādiprayogataḥ // JCand_2.4 //

vyanakty anucitārthaṃ yat padam āhus tadeva tat /
iyam adbhutaśākhyagra-kelikautukavānarī // JCand_2.5 //

nirarthakaṃ tuhītyādi pūraṇaikaprayojanam /
arthe vidadhadityādau dadhadādyam avācakam // JCand_2.6 //

dhatte nabhastalaṃ bhāsvān aruṇaṃ taruṇaiḥ karaiḥ /
ekākṣaraṃ vinā bhūbhrū-kṣmādikaṃ khatalādivat // JCand_2.7 //

aślīlaṃ trividhaṃ vrīḍā-jugupsāmaṅgalātmanā /
āhlādasādhanaṃ vāyuḥ kāntānāśe bhavet katham // JCand_2.8 //

syād dvyartham iha sandigdhaṃ nadyāṃ yānti patatriṇaḥ /
syād apratītaṃ śāstraika-gamyaṃ vītānumādivat // JCand_2.9 //

śithilaṃ śayane lilye maccitaṃ te śaśiśriyi /
mastapiṣṭakaṭīloṣṭa-gallādi grāmyam ucyate // JCand_2.10 //

neyārthaṃ lakṣaṇātyanta-prasarād amanoharam /
himāṃśor hāradhikkāra-jāgare yāmikāḥ karāḥ // JCand_2.11 //

kliṣṭam artho yadīyo 'rtha-śreṇiniḥśreṇim ṛcchati /
haripriyāpitṛvadhū-pravāhapratimaṃ vacaḥ // JCand_2.12 //
avimṛṣṭavidheyāṃśaḥ samāsapihite vidhau /
viśanti viśikhaprāyāḥ kaṭākṣāḥ kāmināṃ hṛdi // JCand_2.13 //

aparādhīna ityādi viruddhamatikṛn matam /
anyasaṅgatam uttuṅga-hāraśobhipayodharau // JCand_2.14 //

rasādyanucite varṇe pratikūlākṣaraṃ viduḥ /
na mām aṅgada jānāsi rāvaṇaṃ raṇadāruṇam // JCand_2.15 //

yasminn upahato lupto visarga iha tat tathā /
kusandhiḥ paṭav āgaccha visandhir nṛpatī imau // JCand_2.16 //

hatavṛttam anukto 'pi chandodoṣaś cakāsti cet /
viśālalocane! paśyāmbaraṃ tārātaraṅgitam // JCand_2.17 //

nyūnaṃ tvatkhaḍgasaṃbhūta-yaśaḥpuṣpaṃ nabhastaṭam /
adhikaṃ bhavataḥ śatrūn daśaty asilatāphaṇī // JCand_2.18 //

kathitaṃ punaruktā vāk śyāmābjaśyāmalocanā /
vikṛtaṃ dūravivṛtair aiyaruḥ kuñjarāḥ puram // JCand_2.19 //

patatprakarṣaṃ hīnānu-prāsāditve yathottaram /
gambhīrārambhadambholi-pāṇir eṣaḥ samāgataḥ // JCand_2.20 //

samāptapunarāttaṃ syād eṣa pīyūṣabhājanam /
netrānandī tuṣārāṃśur udety ambudhibāndhavaḥ // JCand_2.21 //

ardhāntarapadāpekṣi krīḍānṛtyeṣu sasmitam /
moghārambhaṃ stumaḥ śambhum ardharambhoruvigraham // JCand_2.22 //

abhavanmatayogaḥ syān na ced abhimato 'nvayaḥ /
yena baddho 'mbudhir yasya rāmasyānucarā vayam // JCand_2.23 //

dviṣāṃ sampadam ācchidya yaḥ śatrūn samapūrayat /
asthānasthasamāsaṃ na vidvajjanamanoramam // JCand_2.24 //

mithaḥ pṛthagvākyapadaiḥ saṃkīrṇaṃ yat tad eva tat /
vaktreṇa bhrājate rātriḥ kāntā candreṇa rājate // JCand_2.25 //
brahmāṇḍaṃ tvadyaśaḥpūra-garbhitaṃ bhūmibhūṣaṇa /
ākarṇaya payaḥpūrṇa-suvarṇakalaśāyate // JCand_2.26 //

bhagnaprakramam ārabdha-śabdanirvāhahīnatā /
akramaḥ kṛṣṇa pūjyante tvām anabhyarcya devatāḥ // JCand_2.27 //

amatārthāntaraṃ mukhye 'mukhyenārthe virodhakṛt /
tyaktahāram uraḥkṛtvā śokenāliṅgitāṅganā // JCand_2.28 //

apuṣṭārtho viśeṣye cen na viśeṣo viśeṣaṇāt /
viśanti hṛdayaṃ kāntā-kaṭākṣāḥ khañjanatviṣaḥ // JCand_2.29 //

kaṣṭaḥ spaṣṭāvabodhārtham akṣamo vācyasannibhaḥ /
vyāhataś cedvirodhaḥ syān mithaḥ pūrvāparārthayoḥ // JCand_2.30 //

sahasrapatramitraṃ te vaktraṃ kenopamīyate /
kutastatropamā yatra punaruktaḥ sudhākaraḥ // JCand_2.31 //

duṣkramagrāmyasandigdhās trayo doṣāḥ kramād amī /
tvadbhaktaḥ kṛṣṇa! gaccheyaṃ narakaṃ svargam eva vā // JCand_2.32 //

ekaṃ me cumbanaṃ dehi tava dāsyāmi kañcukam /
brūta kiṃ sevyatāṃ candra-mukhīcandrakirīṭayoḥ // JCand_2.33 //

anaucityaṃ kīrtilatāṃ taraṅgayati yaḥ sadā /
prasiddhyā vidyayā vāpi viruddhaṃ dvividhaṃ matam // JCand_2.34 //

nyasteyaṃ paśya kandarpa-pratāpadhavaladyutiḥ /
ketakī śekhare śambhor dhatte candrakalātulām // JCand_2.35 //

sāmānyaparivṛttiḥ syāt kuṇḍalacchavivigrahā /
viśeṣaparivṛttiḥ syād vanitā mama cetasi // JCand_2.36 //

tathā sahacarācāru-viruddhānyonyasaṃgatī /
dhvāṅkṣāḥ santaś ca tanayaṃ svaṃ paraṃ ca na jānate // JCand_2.37 //

sarojanetra putrasya mukhendum avalokaya /
pālayiṣyati te gotram asau narapurandaraḥ // JCand_2.38 //
pade tadaṃśe vākyāṃśe vākye vākyakadambake /
yathānusāram abhyūhed doṣān śabdārthasaṃbhavān // JCand_2.39 //

doṣam āpatitaṃ svānte prasarantaṃ viśṛṅkhalam /
nivārayati yas tredhā doṣāṅkuśam uśanti tam // JCand_2.40 //

doṣe guṇatvaṃ tanute doṣatvaṃ vā nirasyati /
bhavantam athavā doṣaṃ nayaty atyājyatāmasau // JCand_2.41 //

mukhaṃ candraśriyaṃ dhatte śvetaśmaśrukarāṅkuraiḥ /
atra hāsyarasoddeśe grāmyatvaṃ guṇatāṃ gatam // JCand_2.42 //

tava dugdhābdhisaṃbhūteḥ kathaṃ jātā kalāṅkitā /
kavīnāṃ samayād vidyā-viruddho 'doṣatāṃ gataḥ // JCand_2.43 //

dadhāra gaurī hṛdaye devaṃ himakarāṅkitam /
atra śleṣodayān naiva tyājyaṃ hīti nirarthakam // JCand_2.44 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
dvitīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_2.45 //




alpākṣarā vicitrārtha-khyātir akṣarasaṃhatiḥ /
uṣākāntenānugataḥ śūraḥ śaurir ayaṃ punaḥ // JCand_3.1 //

śobhā khyātāpi yaddoṣo guṇakīrtyā niṣidhyate /
mudhā nindanti saṃsāraṃ kaṃsārir yatra pūjyate // JCand_3.2 //

abhimāno vicāraś ced ūhitārthaniṣedhakṛt /
indur yadi kathaṃ tīvraḥ sūryo yadi kathaṃ niśi // JCand_3.3 //

hetus tyaktvā bahūn pakṣān yuktyaikasyāvadhāraṇam /
nendur nārko 'yam aurvāgniḥ sāgarād utthito dahan // JCand_3.4 //

pratiṣedhaḥ prasiddhānāṃ kāraṇānām anādaraḥ /
na yuddhena bhruvoḥ spandenaiva vīrā nipātitāḥ // JCand_3.5 //
niruktaṃ syān nirvacanaṃ nāmnaḥ satyaṃ tathānṛtam /
īdṛśaiś caritai rājan satyaṃ doṣākaro bhavān // JCand_3.6 //

syān mithyādhyavasāyaś ced asatī sādhyasādhane /
candrāṃśusūtragrathitāṃ nabhaḥpuṣpasrajaṃ vaha // JCand_3.7 //

siddhiḥ khyāteṣu cen nāma kīrtyate tulyatoktaye /
yuvām eveha vikhyātau tvaṃ balair jaladhir jalaiḥ // JCand_3.8 //

yuktir viśeṣasiddhiś ced vicitrārthāntarānvayāt /
navas tvaṃ nīradaḥ ko 'pi svarṇair varṣasi yan muhuḥ // JCand_3.9 //

kāryaṃ phalopalambhaś ced vyāpārād vastuto 'tha vā /
asāv udeti śītāṃśur mānacchedāya subhruvām // JCand_3.10 //

ityādi lakṣaṇaṃ bhūri kāvyasyāhur maharṣayaḥ /
svarṇabhrājiṣṇubhālatva-prabhṛtīva mahībhujaḥ // JCand_3.11 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
tṛtīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_3.12 //



śleṣo vighaṭamānārtha-ghaṭamānatvavarṇanam /
sa tu śābdaḥ sajātīyaiḥ śabdair bandhaḥ sukhāvahaḥ // JCand_4.1 //

ullasattanutāṃ nīte 'nante pulakakaṇṭakaiḥ /
bhītayā mānavatyaiva śriyāśliṣṭaṃ hariṃ stumaḥ // JCand_4.2 //

yasmād antaḥsthitaḥ sarvaḥ svayam artho 'vabhāsate /
salilasyeva sūktasya sa prasāda iti smṛtaḥ // JCand_4.3 //

samatālpasamāsatvaṃ varṇādyais tulyatātha vā /
śyāmalā komalā bālā ramaṇaṃ śaraṇaṃ gatā // JCand_4.4 //

samādhir arthamahimā lasadghanarasātmanā /
syād antarviśatā yena gātramaṅkuritaṃ satām // JCand_4.5 //

mādhuryaṃ punaruktasya vaicitryaṃ cārutāvaham /
vayasya paśya paśyāsyāś cañcalaṃ locanāñcalam // JCand_4.6 //

ojaḥ syāt prauḍhir arthasya saṃkṣepo vātibhūyasaḥ /
ripuṃ hatvā yaśaḥ kṛtvā tvadasiḥ kośam āviśat // JCand_4.7 //

saukumāryam apāruṣyaṃ paryāyaparivartanāt /
sa kathāśeṣatāṃ yātaḥ samāliṅgya marutsakham // JCand_4.8 //

udāratā tu vaidagdhyam agrāmyatvāt pṛthaṅmatā /
mānaṃ muñca priye kiṃcil locanāntam udañcaya // JCand_4.9 //

śṛṅgāre ca prasāde ca kāntyarthavyaktisaṃgrahaḥ /
amī daśa guṇāḥ kāvye puṃsi śauryādayo yathā // JCand_4.10 //

tilakādyam iva strīṇāṃ vidagdhahṛdayaṅgamam /
vyatiriktam alaṅkāraṃ prakṛter bhūṣaṇaṃ girām // JCand_4.11 //

vicitralakṣaṇo nyāso nirvāhaḥ prauḍhir aucitī /
śāstrāntararahasyoktiḥ saṃgraho dik pradarśitā // JCand_4.12 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
caturthas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_4.13 //



śabdārthayoḥ prasiddhyā vā kaveḥ prauḍhivaśena vā /
hārādivad alaṅkāraḥ sanniveśo manoharaḥ // JCand_5.1 //

svaravyañjanasaṃdoha-vyūhāmandohadohadā /
gaur jagajjāgradutsekā chekānuprāsabhāsurā // JCand_5.2 //

āvṛttavarṇasampūrṇaṃ vṛttyanuprāsavad vacaḥ /
amandānandasandoha-svacchandāspadamandiram // JCand_5.3 //

lāṭānuprāsabhūr bhinnābhiprāyā punaruktatā /
yatra syān na punaḥ śatror garjitaṃ taj jitaṃ jitam // JCand_5.4 //

ślokasyārdhe tadardhe vā varṇāvṛttir yadi dhruvā /
tadā matā matimatāṃ sphuṭānuprāsatā satām // JCand_5.5 //

upameyopamānādāv arthānuprāsa iṣyate /
candanaṃ khalu govinda-caraṇadvandvavandanam // JCand_5.6 //

punaruktapratīkāśaṃ punaruktārthasannibham /
aṃśukāntaṃ śaśī kurvann ambarāntam upaity asau // JCand_5.7 //

āvṛttavarṇastabakaṃ stavakandāṅkuraṃ kaveḥ /
yamakaṃ prathamā dhurya-mādhuryavacaso viduḥ // JCand_5.8 //

kāvyavitpravaraiścitraṃ khaḍgabandhādi lakṣyate /
teṣv ādyam ucyate śloka-dvayīsajjanarañjikā // JCand_5.9 //

kāminīva bhavet khaḍga-lekhā cārukarālikā /
kāśmīrasekā raktāṅgī śatrukaṇṭhāntikāśritā // JCand_5.10 //

upamā yatra sādṛśya-lakṣmīr ullasati dvayoḥ /
hṛdaye khelator uccais tanvaṅgīstanayoriva // JCand_5.11 //

upamānopameyatve yatraikasyaiva jāgṛtaḥ /
indur indurivetyādau bhaved evam ananvayaḥ // JCand_5.12 //

paryāyeṇa dvayos tac ced upameyopamā matā /
dharmo 'rtha iva pūrṇaśrīr artho dharma iva tvayi // JCand_5.13 //

vikhyātasyopamānasya yatra syād upameyatā /
indur mukham ivetyādau syāt pratīpopamā tadā // JCand_5.14 //

upamāne tu līlādi-padāḍhye lalitopamā /
tvannetrayugalaṃ dhatte līlāṃ nīlāmbujanmanoḥ // JCand_5.15 //

anekasyārthayugmasya sādṛśyaṃ stabakopamā /
śrito 'smi caraṇau viṣṇor bhṛṅgas tāmarasaṃ yathā // JCand_5.16 //

syāt saṃpūrṇopamā yatra dvayor api vidheyatā /
padmānīva vinidrāṇi netrāṇy āsann aharmukhe // JCand_5.17 //
yatropamānacitreṇa sarvathāpy uparajyate /
upameyamayī bhittis tatra rūpakam iṣyate // JCand_5.18 //

samānadharmayuksādhyā-ropāt sopādhirūpakam /
utsiktakṣitibhṛllakṣya-pakṣacchedapurandaraḥ // JCand_5.19 //

pṛthakkathitasādṛśyaṃ dṛśyaṃ sādṛśyarūpakam /
ullasatpañcaśākhas te rājate bhujabhūruhaḥ // JCand_5.20 //

syād aṅgayaṣṭirityevaṃ-vidham ābhāsarūpakam /
aṅgayaṣṭidhanurvallīty-ādi rūpitarūpakam // JCand_5.21 //

pariṇāmo 'nayor yasminn abhedaḥ paryavasyati /
kāntena pṛṣṭā rahasi maunam evottaraṃ dadau // JCand_5.22 //

bahubhirbahudhollekhād ekasyollekhitā matā /
strībhiḥ kāmaḥ priyaiś candraḥ kālaḥ śatrubhir aikṣi saḥ // JCand_5.23 //

atathyam āropayituṃ tathyāpāstir apahnutiḥ /
nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruham // JCand_5.24 //

paryastāpahnutir yatra dharmamātraṃ niṣidhyate /
nāyaṃ sudhāṃśuḥ kiṃ tarhi sudhāṃśuḥ preyasīmukham // JCand_5.25 //

bhrāntāpahnutir anyasya śaṅkayā tathyanirṇaye /
tāpaṃ tanoti sotkampaṃ jvaraḥ kiṃ na sakhi smaraḥ // JCand_5.26 //

chekāpahnutir anyasya śaṅkayā tathyanihnave /
prajalpan matpade lagnaḥ kāntaḥ kiṃ na hi nūpuraḥ // JCand_5.27 //

kaitavāpahnutir vyakte vyājādyair nihnave padaiḥ /
niryānti smaranārācāḥ kāntādṛkpātakaitavāt // JCand_5.28 //

utprekṣonnīyate yatra hetvādir nihnutiṃ vinā /
tvanmukhaśrīkṛte nūnaṃ padmair vairāyate śaśī // JCand_5.29 //

ivādikapadābhāve gūḍhotprekṣāṃ pracakṣate /
yatkīrtir vibhramaśrāntā viveśa svarganimnagām // JCand_5.30 //
syāt smṛtibhrāntisaṃdehais tad evālaṃkṛtitrayam /
paṅkajaṃ paśyatas tasyā mukhaṃ me gāhate manaḥ // JCand_5.31 //

ayaṃ pramattamadhupas tvanmukhaṃ veda paṅkajam /
paṅkajaṃ vā sudhāṃśur vety asmākaṃ tu na nirṇayaḥ // JCand_5.32 //

mīlitaṃ bahusādṛśyād bhedavac cen na lakṣyate /
raso nālakṣi lākṣāyāś caraṇe sahajāruṇe // JCand_5.33 //

sāmānyaṃ yadi sādṛśyād bheda eva na lakṣyate /
padmākarapraviṣṭānāṃ mukhaṃ nālakṣi subhruvām // JCand_5.34 //

hetoḥ kuto 'pi vaiśiṣṭyāt sphūrtir unmīlitaṃ matam /
lakṣitāny udite candre padmāni ca mukhāni ca // JCand_5.35 //

anumānaṃ ca kāryādeḥ kāraṇādyavadhāraṇam /
asti kiñcid yadanayā māṃ vilokya smitaṃ manāk // JCand_5.36 //

arthāpattiḥ svayaṃ sidhyet padārthāntaravarṇanam /
sa jitas tvanmukhenenduḥ kā vārtā sarasīruhām // JCand_5.37 //

syāt kāvyaliṅgaṃ vāgartho nūtanārthasamarthakaḥ /
jito 'si manda kandarpa maccitte 'sti trilocanaḥ // JCand_5.38 //

alaṅkāraḥ parikaraḥ sābhiprāye viśeṣaṇe /
sudhāṃśukalitottaṃsas tāpaṃ haratu vaḥ śivaḥ // JCand_5.39 //

sābhiprāye viśeṣye tu bhavet parikarāṅkuraḥ /
caturṇāṃ puruṣārthānāṃ dātā devaś caturbhujaḥ // JCand_5.40 //

akramātiśayoktiś ced yugapat kāryakāraṇe /
āliṅganti samaṃ deva jyāṃ śarāś ca parāś ca te // JCand_5.41 //

atyantātiśayoktis tat-paurvāparyavyatikrame /
agre māno gataḥ paścād anunītā priyeṇa sā // JCand_5.42 //

capalātiśayoktis tu kārye hetuprasaktije /
yāmīti priyapṛṣṭāyā valayo 'bhavad ūrmikā // JCand_5.43 //
sambandhātiśayoktiḥ syāt tadabhāve 'pi tadvacaḥ /
paśya saudhāgrasaṃsaktaṃ vibhāti vidhumaṇḍalam // JCand_5.44 //

bhedakātiśayoktiś ced ekasyaivānyatocyate /
aho anyaiva lāvaṇya-līlā bālākucasthale // JCand_5.45 //

rūpakātiśayoktiś ced rūpyaṃ rūpakamadhyagam /
paśya nīlotpaladvandvān niḥsaranti śitāḥ śarāḥ // JCand_5.46 //

prauḍhoktis tadaśaktasya tacchaktatvāvakalpanam /
kalindajātīraruhāḥ śyāmalāḥ saraladrumāḥ // JCand_5.47 //

sambhāvanaṃ yadītthaṃ syād ity ūhonyaprasiddhaye /
siktaṃ sphaṭikakumbhāntaḥ-sthitiśvetīkṛtair jalaiḥ /
mauktikaṃ cel latāṃ sūte tatpuṣpais te samaṃ yaśaḥ // JCand_5.48 //

vāñchitād adhikaprāptir ayatnena praharṣaṇam /
dīpam uddyotayed yāvat tāvad abhyudito raviḥ // JCand_5.49 //

iṣyamāṇaviruddhārtha-samprāptis tu viṣādanam /
dīpam uddyotayed yāvat tāvan nirvāṇa eva saḥ // JCand_5.50 //

kriyādibhir anekasya tulyatā tulyayogitā /
saṅkucanti sarojāni svairiṇīvadanāni ca /
prācīnācalacūḍāgra-cumbibimbe sudhākare // JCand_5.51 //

prastutāprastutānāṃ ca tulyatve dīpakaṃ matam /
medhāṃ budhaḥ sudhām indur bibharti vasudhāṃ bhavān // JCand_5.52 //

āvṛtte dīpakapade bhaved āvṛttidīpakam /
dīptyāgnir bhāti bhātīnduḥ kāntyā bhāti ravis tviṣā // JCand_5.53 //

vākyayor arthasāmānye prativastūpamā matā /
tāpena bhrājate sūraḥ śūraś cāpena rājate // JCand_5.54 //

ced bimbapratibimbatvaṃ dṛṣṭāntas tadalaṃkṛtiḥ /
syān mallapratimallatve saṅgrāmoddhāmahuṃkṛtiḥ // JCand_5.55 //

dṛṣṭāntaś ced bhavanmūrtis tan mṛṣṭā daivadurlipiḥ /
jātā cet prāk prabhā bhānos tarhi yātā vibhāvarī // JCand_5.56 //

vākyārthayoḥ sadṛśayor aikyāropo nidarśanā /
yā dātuḥ saumyatā seyaṃ sudhāṃśor akalaṅkatā // JCand_5.57 //

vyatireko viśeṣaś ced upamānopameyayoḥ /
śailā ivonnatāḥ santaḥ kiṃ tu prakṛtikomalāḥ // JCand_5.58 //

sahoktiḥ sahabhāvaś ced bhāsate janarañjanaḥ /
digantam agamad yasya kīrtiḥ pratyarthibhiḥ saha // JCand_5.59 //

vinoktiś ced vinā kiṃcit prastutaṃ hīnam ucyate /
vidyā hṛdyāpi sāvadyā binā vinayasampadam // JCand_5.60 //

samāsoktiḥ parisphūrtiḥ prastute 'prastutasya cet /
ayam aindrīmukhaṃ paśya raktaś cumbati candramāḥ // JCand_5.61 //

khaṇḍaśleṣaḥ padānāṃ ced ekaikaṃ pṛthagarthatā /
ucchaladbhūrikīlālaḥ śuśubhe vāhinīpatiḥ // JCand_5.62 //

bhaṅgaśleṣaḥ padastomasyaiva cet pṛthagarthatā /
ajarāmaratā kasya nāyodhyeva purī priyā // JCand_5.63 //

arthaśleṣo 'rthamātrasya yady anekārthasaṃśrayaḥ /
kuṭilāḥ śyāmalā dīrghā kaṭākṣāḥ kuntalāś ca te // JCand_5.64 //

aprastutapraśaṃsā syāt sā yatra prastutānugā /
kāryakāraṇasāmānya-viśeṣāder asau matā // JCand_5.65 //

kamalaiḥ kamalāvāsaiḥ kiṃ kiṃ nāsādi sundaram /
apy ambudheḥ paraṃ pāraṃ prayānti vyavasāyinaḥ // JCand_5.66 //

bhaved arthāntaranyaso 'nuṣaktārthāntarābhidhā /
hanūmān abdhim atarad duṣkaraṃ kiṃ mahātmanām // JCand_5.67 //

yasmin viśeṣasāmānya-viśeṣāḥ sa vikasvaraḥ /
sa na jigye mahānto hi durdharṣāḥ kṣmādharā iva // JCand_5.68 //
kāryādyaiḥ prastutair uktaiḥ paryāyoktiṃ pracakṣate /
tṛṇāny aṅkurayāmāsa vipakṣanṛpasadmasu // JCand_5.69 //

uktir vyājastutir nindā-stutibhyāṃ stutinindayoḥ /
kaste viveko nayasi svargaṃ pātakino 'pi yat // JCand_5.70 //

ākṣepas tu prayuktasya pratiṣedho vicāraṇāt /
candra saṃdarśayātmānam athavāsti priyāmukham // JCand_5.71 //

gūḍhākṣepo vidhau vyakte niṣedhe cāsphuṭe sati /
hara sītāṃ sukhaṃ, kiṃ tu cintayāntakaḍhaukanam // JCand_5.72 //

virodho 'nupapattiś ced guṇadravyakriyādiṣu /
amandacandanasyandaḥ svacchandaṃ dandahīti mām // JCand_5.73 //

śleṣādibhūr virodhaś ced virodhābhāsatā matā /
apy andhakāriṇānena jagad etat prakāśate // JCand_5.74 //

asaṃbhavo 'rthaniṣpattāv asaṃbhāvyatvavarṇanam /
ko veda gopaśiśukaḥ śailam utpāṭayiṣyati // JCand_5.75 //

vibhāvanā vināpi syāt kāraṇaṃ kāryajanma cet /
paśya lākṣārasāsiktaṃ raktaṃ tvaccaraṇadvayam // JCand_5.76 //

viśeṣoktir anutpattiḥ kāryasya sati kāraṇe /
namantam api dhīmantaṃ na laṅghayati kaścana // JCand_5.77 //

ākhyāte bhinnadeśatve kāryahetvor asaṃgatiḥ /
tvadbhaktānāṃ namaty aṅgaṃ bhaṅgam eti bhavaklamaḥ // JCand_5.78 //

viṣamaṃ yady anaucityād anekānvayakalpanam /
kvātitīvraviṣāḥ sarpāḥ kvāsau candanabhūruhaḥ // JCand_5.79 //

samam aucityato 'neka-vastusambandhavarṇanam /
anurūpaṃ kṛtaṃ sadma hāreṇa kucamaṇḍalam // JCand_5.80 //

vicitraṃ cet prayatnaḥ syād viparītaphalapradaḥ /
namanti santas trailokyād api labdhuṃ samunnatim // JCand_5.81 //
adhikaṃ bodhyam ādhārād ādheyādhikavarṇanam /
yayā vyāptaṃ jagat tasyāṃ vāci mānti na te guṇāḥ // JCand_5.82 //

anyonyaṃ nāma yatra syād upakāraḥ parasparam /
triyāmā śaśinā bhāti śaśī bhāti triyāmayā // JCand_5.83 //

viśeṣaḥ khyātam ādhāraṃ vināpy ādheyavarṇanam /
gate 'pi sūrye dīpasthās tamaś chindanti tatkarāḥ // JCand_5.84 //

syād vyāghāto 'nyathākāri vastv anyakriyam ucyate /
yair jagat prīyate hanti tair eva kusumāyudhaḥ // JCand_5.85 //

gumphaḥ kāraṇamālā syād yathāprākprāntakāraṇaiḥ /
nayena śrīḥ śriyā tyāgas tyāgena vipulaṃ yaśaḥ // JCand_5.86 //

gṛhītamuktarītyartha-śreṇir ekāvalī matā /
netre karṇāntaviśrānte karṇau dormūladolinau // JCand_5.87 //

dīpakaikāvalīyogān mālādīpakam ucyate /
smareṇa hṛdaye tasyās tena tvayi kṛtā sthitiḥ // JCand_5.88 //

sāro nāma padotkarṣaḥ sāratāyā yathottaram /
sāraṃ sārasvataṃ tatra kāvyaṃ tatra śivastavaḥ // JCand_5.89 //

udārasāraś ced bhāti bhinno 'bhinnatayā guṇaḥ /
madhuraṃ madhu pīyūṣaṃ tasmāt tasmāt kaver vacaḥ // JCand_5.90 //

yathāsaṃkhyaṃ dvidhārthāś cet kramādekaikamanvitāḥ /
śatruṃ mitraṃ dviṣatpakṣaṃ jaya rañjaya bhañjaya // JCand_5.91 //

paryāyaś ced anekatra syād ekasya samanvayaḥ /
padmaṃ muktvā gatā candraṃ kāminīvadanopamā // JCand_5.92 //

parivṛttir vinimayo nyūnābhyadhikayor mithaḥ /
jagrāhaikaṃ śaraṃ muktvā kaṭākṣān śatruyoṣitām // JCand_5.93 //

parisaṃkhyā niṣidhyaikam anyasmin vastuyantraṇam /
snehakṣayaḥ pradīpeṣu svānteṣu na natabhruvām // JCand_5.94 //
vikalpas tulyabalayor virodhaś cāturīyutaḥ /
kāntācitte 'dhare vāpi kuru tvaṃ vītarāgatām // JCand_5.95 //

bhūyasām ekasambandha-bhājāṃ gumphaḥ samuccayaḥ /
naśyanti paścāt paśyanti bhraśyanti ca tava dviṣaḥ // JCand_5.96 //

samādhiḥ kāryasaukaryaṃ kāraṇāntarasannidheḥ /
utkaṇṭhitāṃ ca kalayan jagāmāstaṃ ca bhānumān // JCand_5.97 //

pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ /
jaitranetrānugau karṇāv utpalābhyām adhaḥkṛtau // JCand_5.98 //

pratīpam upamānasya hīnatvam upameyataḥ /
dṛṣṭaṃ ced vadanaṃ tasyāḥ kiṃ padmena kimindunā // JCand_5.99 //

ullāso 'nyamahimnā ced doṣo hy anyatra varṇyate /
tad abhāgyaṃ dhanasyaiva yan nāśrayati sajjanam // JCand_5.100 //

tadguṇaḥ svaguṇatyāgād anyataḥ svaguṇodayaḥ /
padmarāgāruṇaṃ nāsā-mauktikaṃ te 'dharaśritam // JCand_5.101 //

punaḥ svaguṇasamprāptir vijñeyā pūrvarūpatā /
harakaṇṭhāṃśulipto 'pi śeṣas tvadyaśasā sitaḥ // JCand_5.102 //

yadvastuno 'nyathā rūpaṃ tathā syāt pūrvarūpatā /
dīpe nirvāpite hy āsīt kāñcīratnair aharmahaḥ // JCand_5.103 //

saṅgatānyaguṇānaṅgī-kāram āhur atadguṇam /
viśann api raver madhyaṃ śīta eva sadā śaśī // JCand_5.104 //

prāksiddhasvaguṇotkarṣo 'nuguṇaḥ parasannidheḥ /
karṇotpalāni dadhate kaṭākṣairapi nīlatām // JCand_5.105 //

avajñā varṇyate vastu guṇadoṣākṣamaṃ yadi /
mlāyanti yadi padmāni kā hānir amṛtadyuteḥ // JCand_5.106 //

praśnottaraṃ krameṇoktau syūtam uttaram uttaram /
yatrāsau vetasī pāntha tatrāsau sutarā sarit // JCand_5.107 //
pihitaṃ paravṛttānta-jñātur anyasya ceṣṭitam /
priye gṛhāgate prātaḥ kāntā talpam akalpayat // JCand_5.108 //

vyājoktiḥ śaṅkamānasya chadmanā vastugopanam /
sakhi paśya gṛhārāma-parāgair asmi dhūsarā // JCand_5.109 //

vakroktiḥ śleṣakākubhyāṃ vācyārthāntarakalpanam /
muñca mānaṃ dinaṃ prāptaṃ manda nandī harāntike // JCand_5.110 //

svābhāvoktiḥ svabhāvasya jātyādiṣu ca varṇanam /
kuraṅgair uttaraṅgākṣi stabdhakarṇair udīkṣyate // JCand_5.111 //

bhāvikaṃ bhūtabhāvyartha-sākṣād darśanavarṇanam /
alaṃ vilokayādyāpi yuddhyante 'tra surāsurāḥ // JCand_5.112 //

deśātmaviprakṛṣṭasya darśanaṃ bhāvikacchaviḥ /
tvaṃ vasan hṛdaye tasyāḥ sākṣāt pañceṣur īkṣyase // JCand_5.113 //

udāttam ṛddheś caritaṃ ślāghyaṃ cānyopalakṣaṇam /
sānau yasyābhavad yuddhaṃ tad dhūrjaṭikirīṭinoḥ // JCand_5.114 //

atyuktir adbhutātathya-śauryaudāryādivarṇanam /
tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ // JCand_5.115 //

rasabhāvatadābhāsa-bhāvaśāntinibandhanāḥ /
rasavatpreyaūrjasvi-samāhitamayābhidhāḥ // JCand_5.116 //

bhāvānāmudayaḥ sandhiḥ śabalatvam iti trayaḥ /
alaṅkārān imān sapta kecid āhur manīṣiṇaḥ // JCand_5.117 //

śuddhir ekapradhānatvaṃ tathā saṃsṛṣṭisaṃkarau /
eteṣām eva vinyāsān nālaṅkārāntarāṇy amī // JCand_5.118 //

sarveṣāṃ ca pratidvandva-praticchandabhidābhṛtām /
upādhiḥ kvacid udbhinnaḥ syād anyatrāpi saṃbhavāt // JCand_5.119 //

mālā paraṃparā caiṣāṃ bhūyasām anukūlake /
manuṣye bhavataḥ kvāpi hy alaṅkārāṅgatāṃ gate // JCand_5.120 //
śabde padārthe vākyārthe vākyārthastabake tathā /
ete bhavanti vinyāsāḥ svabhāvātiśayātmakāḥ // JCand_5.121 //

kasyāpy atiśayasyokter ity anvarthavicāraṇāt /
prāyeṇāmī hy alaṃkārā bhinnā nātiśayoktitaḥ // JCand_5.122 //

alaṃkārapradhāneṣu dadhāneṣv api sāmyatām /
vailakṣaṇyaṃ prativyakti pratibhāti mukheṣviva // JCand_5.123 //

alaṃkāreṣu tathyeṣu yady anāsthā manīṣiṇām /
tad arvācīnabhedeṣu nāmnāṃ nāmnāya iṣyatām // JCand_5.124 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
caturthaḥ saikoyam sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_5.125 //


ālambanoddīpanātmā vibhāvaḥ kāraṇaṃ dvidhā /
kāryo 'nubhāvo bhāvaś ca sahāyo vyabhicāry api // JCand_6.1 //

galadvedyāntarodbhedo hṛdayeṣv ajaḍātmanām /
milan malayajālepa ivāhlādaṃ vikāsayan // JCand_6.2 //

kāvye nāṭye ca kārye ca vibhāvādyair vibhāvitaḥ /
āsvādyamānaikatanuḥ sthāyī bhāvo rasaḥ smṛtaḥ // JCand_6.3 //

ratyākhyasthāyibhāvātmā vallabhādivibhāvitaḥ /
ālasyerṣyājugupsābhyo vinā saṃcāribhir yutaḥ // JCand_6.4 //

anubhāvaiḥ kaṭākṣādyair unmādādyair yathākramam /
sambhogo vipralambhaś ca śṛṅgāro dvividho mataḥ // JCand_6.5 //

hāsasthāyī raso hāsyo vibhāvadyair yathākramam /
vairūpyaphullagaṇḍatvāvahitthādyaiḥ samanvitaḥ // JCand_6.6 //

abhīṣṭaviprayogāśru-pātaglānyādibhiḥ kramāt /
vibhāvādyair yutaḥ śoka-sthāyī syāt karuṇo rasaḥ // JCand_6.7 //

krodhasthāyī raso raudro vibhāvādyaiḥ samanvitaḥ /
mātsaryahastaniṣpeṣa-saṃmohādyair yathākramam // JCand_6.8 //

utsāhākhyasthāyibhāvaḥ prabhāvādivibhāvabhūḥ /
vīro 'nubhāvaiḥ sthairyādyair bhāvair garvādibhiryutaḥ // JCand_6.9 //

vyāghrādibhir vibhāvais tu vepitādyanubhāvabhṛt /
bhāvair mohādibhir yukto bhayasthāyī bhayānakaḥ // JCand_6.10 //

sthāyī jugupsā bībhatso vibhāvādyā yathākramam /
aniṣṭekṣaṇaniṣṭhīva-mohādyā yatra saṃmatāḥ // JCand_6.11 //

adbhuto vismayasthāyī māyādikavibhāvabhūḥ /
romāñcādyanubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.12 //

nirvedasthāyikaḥ śāntaḥ satsaṅgādivibhāvabhūḥ /
kṣamādikānubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.13 //

ratir devādiviṣayā santi ca vyabhicāriṇaḥ /
vedyamānā nigadyante bhāvāḥ sāhityavedibhiḥ // JCand_6.14 //

nirvedaglāniśaṅkākhyās tathāsūyāmadaśramāḥ /
ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 //

vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // JCand_6.16 //

suptaṃ prabodho 'marṣaś cāpy avahittham athogratā /
matir vyādhis tathonmādas tathā maraṇam eva ca // JCand_6.17 //

trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ /
trayastriṃśad ime bhāvāḥ samākhyātās tu nāmataḥ // JCand_6.18 //

sarvasādhāraṇaprema-praśrayādisvarūpayā /
anaucityā rasābhāsā bhāvābhāsāś ca kīrtitāḥ // JCand_6.19 //

bhāvasya śāntir udayaḥ sandhiḥ śabalatā tathā /
kāvyasya kāñcanasyeva kuṅkumaṃ kāntisaṃpade // JCand_6.20 //

āturyam āsaptamaṃ ca yatheṣṭair aṣṭamādibhiḥ /
samāsaḥ syāt padair na syāt samāsaḥ sarvathāpi ca // JCand_6.21 //

pāñcālikī ca lāṭīyā gauḍīyā ca yathārasam /
vaidarbhī ca yathāsaṃkhyaṃ catasro rītayaḥ smṛtāḥ // JCand_6.22 //

madhurāyāṃ samākrāntā vargasthāḥ pañcamair nijaiḥ /
lakāraś ca lasaṃyukto hrasvavyavahitau raṇau // JCand_6.23 //

rephākrāntā vargyayaṇāṣ ṭavargāt pañcamād ṛte /
kapākrāntas tavargaḥ syāt prauḍhāyāṃ ca kamūrdhatā // JCand_6.24 //

sarvair ūrdhvaiḥ sakārasya sarvai rephasya sarvathā /
rahor dvedhā tu saṃyogaḥ paruṣāyāṃ śaṣau svataḥ // JCand_6.25 //

lakāro 'nyair asaṃyukto laghavo ghabhadhā rasau /
lalitāyāṃ tathā śeṣā bhadrāyām iti vṛttayaḥ // JCand_6.26 //

aṅgabhaṅgollasallīlā taruṇī smaratoraṇam /
tarkakarkaśapūrṇokti-prāptotkaṭadhiyāṃ vṛthā // JCand_6.27 //

vīpsotsarpanmukhāgrārdraṃ barhī jahre kṛśas tṛṣam /
lalanā rabhasaṃ dhatte ghanāṭope mahīyasi // JCand_6.28 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati ṛtusaṃkhyaḥ // JCand_6.29 //


vṛttibhedais tribhir yuktā srotobhiriva jāhnavī /
bhāratī bhāti gambhīrā kuṭilā saralā kvacit // JCand_7.1 //

sāṃmukhyaṃ vidadhānāyāḥ sphuṭam arthāntare giraḥ /
kaṭākṣa iva lolākṣyā vyāpāro vyañjanātmakaḥ // JCand_7.2 //

avivakṣitavācyasya dvau bhedau vācyam eva cet /
arthāntire saṃkramitam atyantaṃ vā tiraskṛtam // JCand_7.3 //

dvau vivakṣitavācyasya lakṣyālakṣyakramātmakau /
catvāriṃśadyutaikena bhedāḥ ṣaṭ cānayoḥ kramāt // JCand_7.4 //

tridhā śabdārthatadyugma-śaktijanmā sphuṭakramāt /
rasabhāvatadābhāsa-pramukhas tv asphuṭakramāt // JCand_7.5 //

vastvalaṅkārayor vyakter bhedau dvau śabdaśaktijau /
arthaśaktisamutthasya bhedā dvādaśa tad yathā // JCand_7.6 //

catvāro vastv alaṃkāram alaṃkāras tu vastu yat /
alaṃkāram alaṃkāro vastu vastu vyanakti tat // JCand_7.7 //

vaktuḥ kavinibaddhasya kaver vā prauḍhinirmitaḥ /
svasiddho vā vyañjako 'rthaś catvāras triguṇās tataḥ // JCand_7.8 //

śabdārthobhayabhūr ekaḥ sa ca vākyaikasaṃśrayaḥ /
padaikadeśe racanā-varṇavākyapadeṣv api // JCand_7.9 //

prabandhe ceti ṣoḍhāsau rasādyākhyo 'sphuṭakramaḥ /
eṣu saptadaśasv ekaṃ parityajyāsphuṭakramam // JCand_7.10 //

ye ṣoḍaśādyā dviguṇās te syur vākyapadāśrayāt /
prabandhe 'pi dvādaśa syur arthaśaktibhuvo bhidaḥ // JCand_7.11 //

dvātriṃśad dvādaśaikaḥ ṣaṭ sarvasaṃkalitadhvaneḥ /
bhedāḥ syur ekapañcāśat saṃbhinnās tu sahasraśaḥ // JCand_7.12 //

vaktṛsyūtaṃ bodhayituṃ vyaṅgyaṃ vaktur abhīpsitam /
svāṅkuritam atadrūpaṃ svayam ullasitaṃ giraḥ // JCand_7.13 //

kaścit sādhāraṇaḥ kaścid āmantrya pratibodhitaḥ /
kaścit taṭasthaḥ kaścic ca bodhitapratibodhitaḥ // JCand_7.14 //

ityevaṃ boddhṛvaicitryād vaktṛsyūtaṃ caturvidham /
upekṣānihnavābhyāṃ ca dvidhā svāṅkuritaṃ matam // JCand_7.15 //

bhūtādikālabhedena nihnavaḥ syād anekadhā /
anenāpi prabhedena vyaktivallī vijṛmbhate // JCand_7.16 //

nānāprabhedā niyatā kvacit prakaraṇādinā /
arthe 'rtham anyaṃ yaṃ vakti tad vācyavyaṅgyam iṣyate // JCand_7.17 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati munisaṃkhyaḥ // JCand_7.18 //


yad vyajyamānaṃ manasaḥ staimityāya sa no dhvaniḥ /
anyathā tu guṇībhūta-vyaṅgyam āpatitaṃ tridhā // JCand_8.1 //

vyaktir eva kvacid vyaṅgyaḥ kvacid arthasvabhāvataḥ /
kvacic cārutarasyāgre sa vimuñcati cārutām // JCand_8.2 //

agūḍhaṃ kalayed arthāntarasaṃkramitādikam /
vismṛtaḥ kim apāṃnātha sa tvayā kumbhasaṃbhavaḥ // JCand_8.3 //

aparasya rasādeś ced aṅgamanyad rasādikam /
hā hā! matkucakāśmīra-liptaṃ bhinnam uraḥ śaraiḥ // JCand_8.4 //

tathā vācyasya siddhyaṅgaṃ naur artho vāridher yathā /
saṃśritya taraṇiṃ dhīrās taranti vyādhivāridhīn // JCand_8.5 //

asphuṭaṃ stanayor atra kokasādṛśyavan matam /
kuṅkumāktaṃ stanadvandvaṃ mānasaṃ mama gāhate // JCand_8.6 //

saṃdigdhaṃ yadi saṃdeho dairghyādyutpalayoriva /
saṃprāpte nayane tasyāḥ śravaṇottaṃsabhūmikām // JCand_8.7 //

tulyaprādhānyam indutvam iva vācyena sāmyabhṛt /
kānte tvadānanarucā glānim eti saroruham // JCand_8.8 //

asundaraṃ yadi vyaṅgyaṃ syād vācyād amanoharam /
sarasyāmīladambhoje cakraḥ kāntāṃ vilokate // JCand_8.9 //

kākusthaṃ praṇato 'mbhodhir adya mādyatu rāvaṇaḥ /
ity aṣṭadhā guṇībhūta-vyaṅgyam aṅgīkṛtaṃ budhaiḥ // JCand_8.10 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati vasusaṃkhyaḥ sukhayatu // JCand_8.11 //


mukhyārthasyāvivakṣāyāṃ pūrvārvācī ca rūḍhitaḥ /
prayojanāc ca saṃbaddhaṃ vadantī lakṣaṇā matā // JCand_9.1 //

lakṣaṇīyasvaśabdasya mīlanāmīlanād dvidhā /
lakṣaṇā sā tridhā siddha-sādhyasādhyāṅgabhedataḥ // JCand_9.2 //

sphuṭāsphuṭaprabhedena prayojanam api dvidhā /
viduḥ sphuṭaṃ taṭasthatvād arthagatvād dvidhā budhāḥ // JCand_9.3 //

asphuṭaṃ cārthaniṣṭhatvāt taṭasthatvād api dvidhā /
lakṣyalakṣakaniṣṭhatvād arthasaṃstham api dvidhā // JCand_9.4 //

lakṣakasthaṃ sphuṭaṃ yatra sā vicakṣaṇalakṣaṇā /
asphuṭatvaṃ taṭasthatvaṃ lakṣyasthatvam amuṣya ca // JCand_9.5 //

anyās tisra iti vyaktā śaktitaḥ sā caturvidhā /
indur evaiṣa tadvaktram utkarṣo lakṣyate mukhe // JCand_9.6 //

pradīpaṃ vardhayetyatra taṭasthaṃ maṅgalodayaḥ /
paṭo 'yaṃ dagdha ityādau sphuṭaṃ nāsti prayojanam // JCand_9.7 //

amṛtaṃ sūktam ityādau lakṣyastham atihṛdyatā /
ābhimukhyāt saṃnidhānāt tathākārapratītitaḥ // JCand_9.8 //

kāryakāraṇabhāvāt sā vācyavācakabhāvataḥ /
ityevamādeḥ saṃbandhāt kiṃcānyasmāc catuṣṭayāt // JCand_9.9 //

sādṛśyāt samavāyāt sā vaiparītyāt kriyānvayāt /
sāropādhyavasānākhye gauṇaśuddhe pṛthak pṛthak // JCand_9.10 //

gauṇaṃ sāropam uddiṣṭam indur mukham itīdṛśam /
gauṇaṃ sādhyavasānaṃ syād indur evedam īdṛśam // JCand_9.11 //

śuddhaṃ sāropam uddiṣṭam āyur ghṛtam itīdṛśam /
śuddhaṃ sādhyavasānaṃ syād āyur evedam īdṛśam // JCand_9.12 //
upādānārpaṇadvāre dve cānye iti ṣaḍvidhā /
kuntā viśanti gaṅgāyāṃ ghoṣo nivasatīti ca // JCand_9.13 //

lakṣyalakṣakavaiśiṣṭya-vaiśiṣṭyād dvividhā punaḥ /
sarasaṃ kāvyam amṛtaṃ vidyā sthirataraṃ dhanam // JCand_9.14 //

tathā sahetur atathābhedabhinnā ca kutracit /
saundaryeṇaiṣa kandarpaḥ sā ca mūrtimatī ratiḥ // JCand_9.15 //

śabde padārthe vākyārthe saṃkhyāyāṃ kārake tathā /
liṅge ceyam alaṅkārāṅkurabījatayā sthitā // JCand_9.16 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati navasaṃkhyaḥ sukhayatu // JCand_9.17 //


dharmaṃ kaṃcit puraskṛtya prāyaḥ śabdaḥ pravartate /
yayārthaṃ spaṣṭam ācaṣṭe śabdas tām abhidhāṃ viduḥ // JCand_10.1 //

jātyā guṇena kriyayā vastuyogena saṃjñayā /
nirdeśena tathā prāhuḥ ṣaḍvidhām abhidhāṃ budhāḥ // JCand_10.2 //

gaur nīlaḥ pācako daṇḍī ḍitthaḥ kaṃsa iti kramāt /
kaṃ saṃhinasti kaṃsārir naraṃ ca kaṃ samāśritam // JCand_10.3 //

na yogāder āyatanaṃ na saṅketaniketanam /
vṛttyā nirdeśaśabdo 'yaṃ mukhyayā svābhidheyayā // JCand_10.4 //

pīyūṣavarṣaprabhavaṃ candrālokamanoharam /
sudhānidhānam āsādya śrayadhvaṃ vibudhā mudam // JCand_10.5 //

jayanti yājñikaśrīman-mahādevāṅgajanmanaḥ /
sūktipīyūṣavarṣasya jayadevakaver giraḥ // JCand_10.6 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau /
mayūkhas tenāsau sukavijayadevena racite ciraṃ candrāloke mahati daśasaṃkhyaḥ sukhayatu // JCand_10.7 //