Jayadeva (alias Piyusavarsa): Candraloka
Based on the thesis by Réginald Beyaert (forthcoming)


Input by Réginald Beyaert, revised by Pierre-Sylvain Filliozat



STRUCTURE OF REFERENCES:
JCand_nn.nn = JayadevaCandrāloka_mayūkha.verse


PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akramaḥ kṛṣṇa pūjyante JCand_2.27c
akramātiśayoktiś ced JCand_5.41a
akṣamo vācyasannibhaḥ JCand_2.30b
agūḍhaṃ kalayed arthā- JCand_8.3a
agrāmyatvāt pṛthaṅmatā JCand_4.9b
agre māno gataḥ paścād JCand_5.42c
aṅgabhaṅgollasallīlā JCand_6.27a
aṅgamanyad rasādikam JCand_8.4b
aṅgayaṣṭidhanurvallīty- JCand_5.21c
aṅgīkaroti yaḥ kāvyaṃ JCand_1.8a
ajarāmaratā kasya JCand_5.63c
atathyam āropayituṃ JCand_5.24a
atyantaṃ vā tiraskṛtam JCand_7.3d
atyantātiśayoktis tat- JCand_5.42a
atyuktir adbhutātathya- JCand_5.115a
atra śleṣodayān naiva JCand_2.44c
atra hāsyarasoddeśe JCand_2.42c
athavāsti priyāmukham JCand_5.71d
adbhuto vismayasthāyī JCand_6.12a
adya mādyatu rāvaṇaḥ JCand_8.10b
adhikaṃ bodhyam ādhārād JCand_5.82a
adhikaṃ bhavataḥ śatrūn JCand_2.18c
aniṣṭekṣaṇaniṣṭhīva- JCand_6.11c
anunītā priyeṇa sā JCand_5.42d
anubhāvaiḥ kaṭākṣādyair JCand_6.5a
anumānaṃ ca kāryādeḥ JCand_5.36a
anurūpaṃ kṛtaṃ sadma JCand_5.80c
anuṣṇam analaṃ kṛtī JCand_1.8d
anekasyārthayugmasya JCand_5.16a
anekānvayakalpanam JCand_5.79b
anenāpi prabhedena JCand_7.16c
anenāsāv ādyaḥ sukavijayadevena racite JCand_1.16c
anaucityaṃ kīrtilatāṃ JCand_2.34a
anaucityā rasābhāsā JCand_6.19c
anyataḥ svaguṇodayaḥ JCand_5.101b
anyathā tu guṇībhūta- JCand_8.1c
anyasaṅgatam uttuṅga- JCand_2.14c
anyasmin vastuyantraṇam JCand_5.94b
anyās tisra iti vyaktā JCand_9.6a
anyonyaṃ nāma yatra syād JCand_5.83a
aparasya rasādeś ced JCand_8.4a
aparādhīna ityādi JCand_2.14a
api labdhuṃ samunnatim JCand_5.81d
apuṣṭārtho viśeṣye cen JCand_2.29a
apy andhakāriṇānena JCand_5.74c
apy ambudheḥ paraṃ pāraṃ JCand_5.66c
aprayuktaṃ daivatādi- JCand_2.3a
aprastutapraśaṃsā syāt JCand_5.65a
abhavanmatayogaḥ syān JCand_2.23a
abhimāno vicāraś ced JCand_3.3a
abhīṣṭaviprayogāśru- JCand_6.7a
abhedaḥ paryavasyati JCand_5.22b
amatārthāntaraṃ mukhye JCand_2.28a
amandacandanasyandaḥ JCand_5.73c
amandānandasandoha- JCand_5.3c
amī daśa guṇāḥ kāvye JCand_4.10c
amṛtaṃ sūktam ityādau JCand_9.8a
ambarāntam upaity asau JCand_5.7d
ayatnena praharṣaṇam JCand_5.49b
ayam aindrīmukhaṃ paśya JCand_5.61c
ayaṃ pramattamadhupas JCand_5.32a
aruṇaṃ taruṇaiḥ karaiḥ JCand_2.7b
arthagatvād dvidhā budhāḥ JCand_9.3d
arthaśaktibhuvo bhidaḥ JCand_7.11d
arthaśaktisamutthasya JCand_7.6c
arthaśleṣo 'rthamātrasya JCand_5.64a
arthasaṃstham api dvidhā JCand_9.4d
arthānuprāsa iṣyate JCand_5.6b
arthāntire saṃkramitam JCand_7.3c
arthāpattiḥ svayaṃ sidhyet JCand_5.37a
arthe 'rtham anyaṃ yaṃ vakti JCand_7.17c
arthe vidadhadityādau JCand_2.6c
artho dharma iva tvayi JCand_5.13d
ardharambhoruvigraham JCand_2.22d
ardhāntarapadāpekṣi JCand_2.22a
alaṅkāraḥ parikaraḥ JCand_5.39a
alaṅkārāṅgatāṃ gate JCand_5.120d
alaṅkārān imān sapta JCand_5.117c
alaṃkārapradhāneṣu JCand_5.123a
alaṃkāram alaṃkāro JCand_7.7c
alaṃkāras tu vastu yat JCand_7.7b
alaṃkāreṣu tathyeṣu JCand_5.124a
alaṃ vilokayādyāpi JCand_5.112c
alpākṣarā vicitrārtha- JCand_3.1a
avajñā varṇyate vastu JCand_5.106a
avahittham athogratā JCand_6.17b
avimṛṣṭavidheyāṃśaḥ JCand_2.13a
avivakṣitavācyasya JCand_7.3a
avyaktayoganiryoga- JCand_1.10a
aślīlaṃ trividhaṃ vrīḍā- JCand_2.8a
asatī sādhyasādhane JCand_3.7b
asamarthaṃ tu hantyādeḥ JCand_2.3c
asaṃbhavo 'rthaniṣpattāv JCand_5.75a
asaṃbhāvyatvavarṇanam JCand_5.75b
asāv udeti śītāṃśur JCand_3.10c
asundaraṃ yadi vyaṅgyaṃ JCand_8.9a
asau na manyate kasmād JCand_1.8c
asau narapurandaraḥ JCand_2.38d
asti kiñcid yadanayā JCand_5.36c
asthānasthasamāsaṃ na JCand_2.24c
asphuṭatvaṃ taṭasthatvaṃ JCand_9.5c
asphuṭaṃ cārthaniṣṭhatvāt JCand_9.4a
asphuṭaṃ stanayor atra JCand_8.6a
asmākaṃ tu na nirṇayaḥ JCand_5.32d
aho anyaiva lāvaṇya- JCand_5.45c
aṃśukāntaṃ śaśī kurvann JCand_5.7c
ākarṇaya payaḥpūrṇa- JCand_2.26c
ākṣepas tu prayuktasya JCand_5.71a
ākhyāte bhinnadeśatve JCand_5.78a
āturyam āsaptamaṃ ca JCand_6.21a
ādi rūpitarūpakam JCand_5.21d
ādheyādhikavarṇanam JCand_5.82b
ābhimukhyāt saṃnidhānāt JCand_9.8c
āmantrya pratibodhitaḥ JCand_7.14b
āyur evedam īdṛśam JCand_9.12d
āyur ghṛtam itīdṛśam JCand_9.12b
ālambanoddīpanātmā JCand_6.1a
ālasyaṃ caiva dainyaṃ ca JCand_6.15c
ālasyerṣyājugupsābhyo JCand_6.4c
āliṅganti samaṃ deva JCand_5.41c
āvṛttavarṇasampūrṇaṃ JCand_5.3a
āvṛttavarṇastabakaṃ JCand_5.8a
āvṛtte dīpakapade JCand_5.53a
āvego jaḍatā tathā JCand_6.16b
āsvādyamānaikatanuḥ JCand_6.3c
āhur vākyakadambakam JCand_1.15d
āhlādasādhanaṃ vāyuḥ JCand_2.8c
ity anvarthavicāraṇāt JCand_5.122b
ity aṣṭadhā guṇībhūta- JCand_8.10c
ityādi lakṣaṇaṃ bhūri JCand_3.11a
ity ūhonyaprasiddhaye JCand_5.48b
ityevamādeḥ saṃbandhāt JCand_9.9c
ityevaṃ boddhṛvaicitryād JCand_7.15a
indur indurivetyādau JCand_5.12c
indur evedam īdṛśam JCand_9.11d
indur evaiṣa tadvaktram JCand_9.6c
indur mukham itīdṛśam JCand_9.11b
indur mukham ivetyādau JCand_5.14c
indur yadi kathaṃ tīvraḥ JCand_3.3c
iyam adbhutaśākhyagra- JCand_2.5c
iva vācyena sāmyabhṛt JCand_8.8b
ivādikapadābhāve JCand_5.30a
ivāhlādaṃ vikāsayan JCand_6.2d
iṣyamāṇaviruddhārtha- JCand_5.50a
īdṛśaiś caritai rājan JCand_3.6c
uktir vyājastutir nindā- JCand_5.70a
uccairasyati mandatāmarasatāṃ jāgratkalaṅkairava- JCand_1.1a
ucchaladbhūrikīlālaḥ JCand_5.62c
utkaṇṭhitāṃ ca kalayan JCand_5.97c
utkarṣo lakṣyate mukhe JCand_9.6d
utpalābhyām adhaḥkṛtau JCand_5.98d
utprekṣonnīyate yatra JCand_5.29a
utsāhākhyasthāyibhāvaḥ JCand_6.9a
utsiktakṣitibhṛllakṣya- JCand_5.19c
udāttam ṛddheś caritaṃ JCand_5.114a
udāratā tu vaidagdhyam JCand_4.9a
udārasāraś ced bhāti JCand_5.90a
udety ambudhibāndhavaḥ JCand_2.21d
unmādādyair yathākramam JCand_6.5b
upakāraḥ parasparam JCand_5.83b
upamāne tu līlādi- JCand_5.15a
upamānopameyatve JCand_5.12a
upamānopameyayoḥ JCand_5.58b
upamā yatra sādṛśya- JCand_5.11a
upameyamayī bhittis JCand_5.18c
upameyopamānādāv JCand_5.6a
upameyopamā matā JCand_5.13b
upādānārpaṇadvāre JCand_9.13a
upādhiḥ kvacid udbhinnaḥ JCand_5.119c
upekṣānihnavābhyāṃ ca JCand_7.15c
ullasattanutāṃ nīte JCand_4.2a
ullasatpañcaśākhas te JCand_5.20c
ullāsāya vicāravīcinicayālaṅkāravārām nidheś JCand_1.2c
ullāso 'nyamahimnā ced JCand_5.100a
uṣākāntenānugataḥ JCand_3.1c
ūhitārthaniṣedhakṛt JCand_3.3b
ekasyaivānyatocyate JCand_5.45b
ekasyollekhitā matā JCand_5.23b
ekaṃ me cumbanaṃ dehi JCand_2.33a
ekākṣaraṃ vinā bhūbhrū- JCand_2.7c
ekaikaṃ pṛthagarthatā JCand_5.62b
ete bhavanti vinyāsāḥ JCand_5.121c
eteṣām eva vinyāsān JCand_5.118c
eṣa pīyūṣabhājanam JCand_2.21b
eṣu saptadaśasv ekaṃ JCand_7.10c
aikyāropo nidarśanā JCand_5.57b
aiyaruḥ kuñjarāḥ puram JCand_2.19d
-aiva cet pṛthagarthatā JCand_5.63b
ojaḥ syāt prauḍhir arthasya JCand_4.7a
kajjaleneva bhūṣyate JCand_1.5d
kaṭākṣa iva lolākṣyā JCand_7.2c
kaṭākṣān śatruyoṣitām JCand_5.93d
kaṭākṣāḥ kāmināṃ hṛdi JCand_2.13d
kaṭākṣāḥ kuntalāś ca te JCand_5.64d
kaṭākṣāḥ khañjanatviṣaḥ JCand_2.29d
kaṭākṣairapi nīlatām JCand_5.105d
kathaṃ jātā kalāṅkitā JCand_2.43b
kathitaṃ punaruktā vāk JCand_2.19a
kapākrāntas tavargaḥ syāt JCand_6.24c
kamalaiḥ kamalāvāsaiḥ JCand_5.66a
karṇotpalāni dadhate JCand_5.105c
karṇau dormūladolinau JCand_5.87d
kalindajātīraruhāḥ JCand_5.47c
kavīnāṃ samayād vidyā- JCand_2.43c
kaver vā prauḍhinirmitaḥ JCand_7.8b
kaveḥ prauḍhivaśena vā JCand_5.1b
kaścit taṭasthaḥ kaścic ca JCand_7.14c
kaścit sādhāraṇaḥ kaścid JCand_7.14a
kaṣṭaḥ spaṣṭāvabodhārtham JCand_2.30a
kaste viveko nayasi JCand_5.70c
kasyāpy atiśayasyokter JCand_5.122a
kaṃ saṃhinasti kaṃsārir JCand_10.3c
kaṃsārir yatra pūjyate JCand_3.2d
kākusthaṃ praṇato 'mbhodhir JCand_8.10a
kāñcīratnair aharmahaḥ JCand_5.103d
kāntaḥ kiṃ na hi nūpuraḥ JCand_5.27d
kāntaḥ kuṭilakuntalaḥ JCand_2.4b
kāntā candreṇa rājate JCand_2.25d
kāntācitte 'dhare vāpi JCand_5.95c
kāntā talpam akalpayat JCand_5.108d
kāntādṛkpātakaitavāt JCand_5.28d
kāntānāśe bhavet katham JCand_2.8d
kānte tvadānanarucā JCand_8.8c
kāntena pṛṣṭā rahasi JCand_5.22c
kāntyarthavyaktisaṃgrahaḥ JCand_4.10b
kāntyā bhāti ravis tviṣā JCand_5.53d
kāminīvadanopamā JCand_5.92d
kāminīva bhavet khaḍga- JCand_5.10a
kāraṇaṃ kāryajanma cet JCand_5.76b
kāraṇādyavadhāraṇam JCand_5.36b
kāraṇānām anādaraḥ JCand_3.5b
kāraṇāntarasannidheḥ JCand_5.97b
kāram āhur atadguṇam JCand_5.104b
kāryakāraṇabhāvāt sā JCand_9.9a
kāryakāraṇasāmānya- JCand_5.65c
kāryasya sati kāraṇe JCand_5.77b
kāryahetvor asaṃgatiḥ JCand_5.78b
kāryaṃ phalopalambhaś ced JCand_3.10a
kāryādyaiḥ prastutair uktaiḥ JCand_5.69a
kārye hetuprasaktije JCand_5.43b
kāryo 'nubhāvo bhāvaś ca JCand_6.1c
kālaḥ śatrubhir aikṣi saḥ JCand_5.23d
kā vārtā sarasīruhām JCand_5.37d
kāvyavitpravaraiścitraṃ JCand_5.9a
kāvyasya kāñcanasyeva JCand_6.20c
kāvyasyāhur maharṣayaḥ JCand_3.11b
kāvyaṃ tatra śivastavaḥ JCand_5.89d
kāvye nāṭye ca kārye ca JCand_6.3a
kāśmīrasekā raktāṅgī JCand_5.10c
kā hānir amṛtadyuteḥ JCand_5.106d
kiṃ kiṃ nāsādi sundaram JCand_5.66b
kiṃcānyasmāc catuṣṭayāt JCand_9.9d
kiṃ tu cakṣur mṛgākṣīṇāṃ JCand_1.5c
kiṃ tu prakṛtikomalāḥ JCand_5.58d
kiṃ padmena kimindunā JCand_5.99d
kīrtiḥ pratyarthibhiḥ saha JCand_5.59d
kīrtyate tulyatoktaye JCand_3.8b
kuṅkumaṃ kāntisaṃpade JCand_6.20d
kuṅkumāktaṃ stanadvandvaṃ JCand_8.6c
kuṭilā saralā kvacit JCand_7.1d
kuṭilāḥ śyāmalā dīrghā JCand_5.64c
kuṇḍalacchavivigrahā JCand_2.36b
kutastatropamā yatra JCand_2.31c
kuntā viśanti gaṅgāyāṃ JCand_9.13c
kuraṅgair uttaraṅgākṣi JCand_5.111c
kuru tvaṃ vītarāgatām JCand_5.95d
kusandhiḥ paṭav āgaccha JCand_2.16c
kecid āhur manīṣiṇaḥ JCand_5.117d
ketakī śekhare śambhor JCand_2.35c
kelikautukavānarī JCand_2.5d
kaitavāpahnutir vyakte JCand_5.28a
kokasādṛśyavan matam JCand_8.6b
ko veda gopaśiśukaḥ JCand_5.75c
kaunteyādisvarūpiṇaḥ JCand_1.11d
kramādekaikamanvitāḥ JCand_5.91b
kriyādibhir anekasya JCand_5.51a
krīḍānṛtyeṣu sasmitam JCand_2.22b
krodhasthāyī raso raudro JCand_6.8a
kliṣṭam artho yadīyo 'rtha- JCand_2.12a
kvacic cārutarasyāgre JCand_8.2c
kvacit prakaraṇādinā JCand_7.17b
kvacid arthasvabhāvataḥ JCand_8.2b
kvātitīvraviṣāḥ sarpāḥ JCand_5.79c
kvāsau candanabhūruhaḥ JCand_5.79d
kṣamādikānubhāvo 'yaṃ JCand_6.13c
kṣīranīradhir ākāśa- JCand_1.13a
kṣīrāmbhodhir agādhatām upadadhat sevyaḥ samāśrīyatām JCand_1.3b
kṣmādikaṃ khatalādivat JCand_2.7d
khaḍgabandhādi lakṣyate JCand_5.9b
khaṇḍavākyaṃ sa iṣyate JCand_1.14b
khaṇḍaśleṣaḥ padānāṃ ced JCand_5.62a
khyātir akṣarasaṃhatiḥ JCand_3.1b
gate 'pi sūrye dīpasthās JCand_5.84c
gambhīrārambhadambholi- JCand_2.20c
gamyaṃ vītānumādivat JCand_2.9d
garjitaṃ taj jitaṃ jitam JCand_5.4d
garbhitaṃ bhūmibhūṣaṇa JCand_2.26b
garvo viṣāda autsukyaṃ JCand_6.16c
galadvedyāntarodbhedo JCand_6.2a
gallādi grāmyam ucyate JCand_2.10d
gātramaṅkuritaṃ satām JCand_4.5d
guṇakīrtyā niṣidhyate JCand_3.2b
guṇadoṣākṣamaṃ yadi JCand_5.106b
guṇadravyakriyādiṣu JCand_5.73b
gumphaḥ kāraṇamālā syād JCand_5.86a
gūḍhākṣepo vidhau vyakte JCand_5.72a
gūḍhotprekṣāṃ pracakṣate JCand_5.30b
gṛhītamuktarītyartha- JCand_5.87a
gauḍīyā ca yathārasam JCand_6.22b
gauṇaśuddhe pṛthak pṛthak JCand_9.10d
gauṇaṃ sādhyavasānaṃ syād JCand_9.11c
gauṇaṃ sāropam uddiṣṭam JCand_9.11a
gaur jagajjāgradutsekā JCand_5.2c
gaur nīlaḥ pācako daṇḍī JCand_10.3a
grāmyatvaṃ guṇatāṃ gatam JCand_2.42d
glānim eti saroruham JCand_8.8d
ghaṭamānatvavarṇanam JCand_4.1b
ghanāṭope mahīyasi JCand_6.28d
ghoṣo nivasatīti ca JCand_9.13d
-ṅkurabījatayā sthitā JCand_9.16d
cakraḥ kāntāṃ vilokate JCand_8.9d
cañcalaṃ locanāñcalam JCand_4.6d
catasro rītayaḥ smṛtāḥ JCand_6.22d
caturṇāṃ puruṣārthānāṃ JCand_5.40c
caturthas tenāsau sukavijayadevena racite JCand_4.13c
caturthaḥ saikoyam sukavijayadevena racite JCand_5.125c
catvāras triguṇās tataḥ JCand_7.8d
catvāriṃśadyutaikena JCand_7.4c
catvāro vastv alaṃkāram JCand_7.7a
candanaṃ khalu govinda- JCand_5.6c
candra saṃdarśayātmānam JCand_5.71c
candrālokamanoharam JCand_10.5b
candrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī JCand_1.2d
candrāṃśusūtragrathitāṃ JCand_3.7c
capalātiśayoktis tu JCand_5.43a
caraṇadvandvavandanam JCand_5.6d
caraṇe sahajāruṇe JCand_5.33d
cintayāntakaḍhaukanam JCand_5.72d
cintā mohaḥ smṛtir dhṛtiḥ JCand_6.15d
ciraṃ candrāloke mahati daśasaṃkhyaḥ sukhayatu JCand_10.7d
ciraṃ candrāloke mahati navasaṃkhyaḥ sukhayatu JCand_9.17d
ciraṃ candrāloke mahati vasusaṃkhyaḥ sukhayatu JCand_8.11d
ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ JCand_1.16d
ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ JCand_2.45d
ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ JCand_3.12d
ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ JCand_4.13d
ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ JCand_5.125d
ciraṃ candrāloke sukhayatu mahati ṛtusaṃkhyaḥ JCand_6.29d
ciraṃ candrāloke sukhayatu mahati munisaṃkhyaḥ JCand_7.18d
cumbibimbe sudhākare JCand_5.51f
ced bimbapratibimbatvaṃ JCand_5.55a
chadmanā vastugopanam JCand_5.109b
chandodoṣaś cakāsti cet JCand_2.17b
chekānuprāsabhāsurā JCand_5.2d
chekāpahnutir anyasya JCand_5.27a
jagad etat prakāśate JCand_5.74d
jagāmāstaṃ ca bhānumān JCand_5.97d
jagrāhaikaṃ śaraṃ muktvā JCand_5.93c
jayadevakaver giraḥ JCand_10.6d
jayanti yājñikaśrīman- JCand_10.6a
jaya rañjaya bhañjaya JCand_5.91d
jāgare yāmikāḥ karāḥ JCand_2.11d
jāgradbhāsurapadmakeśarayaśaḥśītāṃśur asmād budhāḥ JCand_1.3d
jātā cet prāk prabhā bhānos JCand_5.56c
jātyā guṇena kriyayā JCand_10.2a
jātyādiṣu ca varṇanam JCand_5.111b
jito 'si manda kandarpa JCand_5.38c
jugupsāmaṅgalātmanā JCand_2.8b
jaitranetrānugau karṇāv JCand_5.98c
jñātur anyasya ceṣṭitam JCand_5.108b
jyāṃ śarāś ca parāś ca te JCand_5.41d
jyotiḥ stomodgamaṃ stumaḥ JCand_1.4b
jvaraḥ kiṃ na sakhi smaraḥ JCand_5.26d
ṭavargāt pañcamād ṛte JCand_6.24b
ḍitthaḥ kaṃsa iti kramāt JCand_10.3b
tacchaktatvāvakalpanam JCand_5.47b
taṭasthatvād api dvidhā JCand_9.4b
taṭasthaṃ maṅgalodayaḥ JCand_9.7b
tatpuṣpais te samaṃ yaśaḥ JCand_5.48f
tatra rūpakam iṣyate JCand_5.18d
tatrāsau sutarā sarit JCand_5.107d
tathākārapratītitaḥ JCand_9.8d
tathā maraṇam eva ca JCand_6.17d
tathā vācyasya siddhyaṅgaṃ JCand_8.5a
tathā sahacarācāru- JCand_2.37a
tathā sahetur atathā- JCand_9.15a
tathā saṃsṛṣṭisaṃkarau JCand_5.118b
tathāsūyāmadaśramāḥ JCand_6.15b
tathā syāt pūrvarūpatā JCand_5.103b
tathyāpāstir apahnutiḥ JCand_5.24b
tad abhāgyaṃ dhanasyaiva JCand_5.100c
tadabhāve 'pi tadvacaḥ JCand_5.44b
tad arvācīnabhedeṣu JCand_5.124c
tadā matā matimatāṃ JCand_5.5c
tad evālaṃkṛtitrayam JCand_5.31b
tadguṇaḥ svaguṇatyāgād JCand_5.101a
tad dhūrjaṭikirīṭinoḥ JCand_5.114d
tad vācyavyaṅgyam iṣyate JCand_7.17d
tadvyūho 'rthasamāptitaḥ JCand_1.13d
tanmiśro 'nyonyasāmānya- JCand_1.12a
tan mṛṣṭā daivadurlipiḥ JCand_5.56b
tanvaṅgīstanayoriva JCand_5.11d
tamaś chindanti tatkarāḥ JCand_5.84d
taraṅgayati yaḥ sadā JCand_2.34b
taranti vyādhivāridhīn JCand_8.5d
taruṇī smaratoraṇam JCand_6.27b
tarkakarkaśapūrṇokti- JCand_6.27c
tarhi yātā vibhāvarī JCand_5.56d
tava dāsyāmi kañcukam JCand_2.33b
tava dugdhābdhisaṃbhūteḥ JCand_2.43a
tasmāt tasmāt kaver vacaḥ JCand_5.90d
taṃ pūrvācāryasūryokti- JCand_1.4a
tāpaṃ tanoti sotkampaṃ JCand_5.26c
tāpaṃ haratu vaḥ śivaḥ JCand_5.39d
tāpena bhrājate sūraḥ JCand_5.54c
tāvad abhyudito raviḥ JCand_5.49d
tāvan nirvāṇa eva saḥ JCand_5.50d
tilakādyam iva strīṇāṃ JCand_4.11a
tulyatā tulyayogitā JCand_5.51b
tulyatve dīpakaṃ matam JCand_5.52b
tulyaprādhānyam indutvam JCand_8.8a
tṛṇāny aṅkurayāmāsa JCand_5.69c
tṛtīyas tenāsau sukavijayadevena racite JCand_3.12c
te ca bhrāntisphuratkānti- JCand_1.11c
te ca vṛkṣādibhūvādi- JCand_1.10c
tena tvayi kṛtā sthitiḥ JCand_5.88d
teṣv ādyam ucyate śloka- JCand_5.9c
te syur vākyapadāśrayāt JCand_7.11b
tair eva kusumāyudhaḥ JCand_5.85d
tyaktahāram uraḥkṛtvā JCand_2.28c
tyāgena vipulaṃ yaśaḥ JCand_5.86d
tyājyaṃ hīti nirarthakam JCand_2.44d
trayastriṃśad ime bhāvāḥ JCand_6.18c
trayo doṣāḥ kramād amī JCand_2.32b
trāsaś caiva vitarkaś ca JCand_6.18a
tridhā śabdārthatadyugma- JCand_7.5a
triyāmā śaśinā bhāti JCand_5.83c
tvadasiḥ kośam āviśat JCand_4.7d
tvadbhaktaḥ kṛṣṇa! gaccheyaṃ JCand_2.32c
tvadbhaktānāṃ namaty aṅgaṃ JCand_5.78c
tvannetrayugalaṃ dhatte JCand_5.15c
tvanmukhaśrīkṛte nūnaṃ JCand_5.29c
tvanmukhaṃ veda paṅkajam JCand_5.32b
tvayi dātari rājendra JCand_5.115c
tvaṃ balair jaladhir jalaiḥ JCand_3.8d
tvaṃ vasan hṛdaye tasyāḥ JCand_5.113c
tvām anabhyarcya devatāḥ JCand_2.27d
dadhadādyam avācakam JCand_2.6d
dadhāneṣv api sāmyatām JCand_5.123b
dadhāra gaurī hṛdaye JCand_2.44a
darśanaṃ bhāvikacchaviḥ JCand_5.113b
daśaty asilatāphaṇī JCand_2.18d
dātā devaś caturbhujaḥ JCand_5.40d
digantam agamad yasya JCand_5.59c
dīpakaikāvalīyogān JCand_5.88a
dīpam uddyotayed yāvat JCand_5.49c
dīpam uddyotayed yāvat JCand_5.50c
dīpe nirvāpite hy āsīt JCand_5.103c
dīptyāgnir bhāti bhātīnduḥ JCand_5.53c
durdharṣāḥ kṣmādharā iva JCand_5.68d
duṣkaraṃ kiṃ mahātmanām JCand_5.67d
duṣkramagrāmyasandigdhās JCand_2.32a
dṛśyaṃ sādṛśyarūpakam JCand_5.20b
dṛṣṭaṃ ced vadanaṃ tasyāḥ JCand_5.99c
dṛṣṭāntaś ced bhavanmūrtis JCand_5.56a
dṛṣṭāntas tadalaṃkṛtiḥ JCand_5.55b
devaṃ himakarāṅkitam JCand_2.44b
devety āmantraṇaṃ yathā JCand_1.15b
deśātmaviprakṛṣṭasya JCand_5.113a
dairghyādyutpalayoriva JCand_8.7b
doṣatvaṃ vā nirasyati JCand_2.41b
doṣam āpatitaṃ svānte JCand_2.40a
doṣam udghoṣayanti tam JCand_2.1d
doṣāṅkuśam uśanti tam JCand_2.40d
doṣān śabdārthasaṃbhavān JCand_2.39d
doṣe guṇatvaṃ tanute JCand_2.41a
doṣo hy anyatra varṇyate JCand_5.100b
dvayīsajjanarañjikā JCand_5.9d
dvayor api vidheyatā JCand_5.17b
dvātriṃśad dvādaśaikaḥ ṣaṭ JCand_7.12a
dvitīyas tenāsau sukavijayadevena racite JCand_2.45c
dvidhā svāṅkuritaṃ matam JCand_7.15d
dviṣāṃ sampadam ācchidya JCand_2.24a
dve cānye iti ṣaḍvidhā JCand_9.13b
dvau bhedau vācyam eva cet JCand_7.3b
dvau vivakṣitavācyasya JCand_7.4a
dhatte candrakalātulām JCand_2.35d
dhatte nabhastalaṃ bhāsvān JCand_2.7a
dharmamātraṃ niṣidhyate JCand_5.25b
dharmaṃ kaṃcit puraskṛtya JCand_10.1a
dharmo 'rtha iva pūrṇaśrīr JCand_5.13c
dhūmavattvād iti yathā JCand_1.15a
dhṛṣṭodyanmadanāśanārcir amalā lokatrayīdarśikā JCand_1.1c
dhvaṃsaṃ hastayate ca yā sumanasām ullāsinī mānase JCand_1.1b
dhvāṅkṣāḥ santaś ca tanayaṃ JCand_2.37c
na ced abhimato 'nvayaḥ JCand_2.23b
nadyāṃ yānti patatriṇaḥ JCand_2.9b
'nante pulakakaṇṭakaiḥ JCand_4.2b
nabhaḥpuṣpasrajaṃ vaha JCand_3.7d
namantam api dhīmantaṃ JCand_5.77c
namanti santas trailokyād JCand_5.81c
na mām aṅgada jānāsi JCand_2.15c
nayaty atyājyatāmasau JCand_2.41d
na yuddhena bhruvoḥ spande- JCand_3.5c
nayena śrīḥ śriyā tyāgas JCand_5.86c
na yogāder āyatanaṃ JCand_10.4a
narakaṃ svargam eva vā JCand_2.32d
naraṃ ca kaṃ samāśritam JCand_10.3d
na laṅghayati kaścana JCand_5.77d
navas tvaṃ nīradaḥ ko 'pi JCand_3.9c
na viśeṣo viśeṣaṇāt JCand_2.29b
naśyanti paścāt paśyanti JCand_5.96c
na saṅketaniketanam JCand_10.4b
nānāprabhedā niyatā JCand_7.17a
nāmnaḥ satyaṃ tathānṛtam JCand_3.6b
nāmnāṃ nāmnāya iṣyatām JCand_5.124d
nāyaṃ sudhāṃśuḥ kiṃ tarhi JCand_5.24c
nāyaṃ sudhāṃśuḥ kiṃ tarhi JCand_5.25c
nāyodhyeva purī priyā JCand_5.63d
nālaṅkārāntarāṇy amī JCand_5.118d
nāśaṅkanīyam eteṣāṃ JCand_1.5a
nidrāpasmāra eva ca JCand_6.16d
nirarthakaṃ tuhītyādi JCand_2.6a
niruktaṃ syān nirvacanaṃ JCand_3.6a
nirdeśena tathā prāhuḥ JCand_10.2c
nirdoṣā lakṣaṇavatī JCand_1.7a
niryānti smaranārācāḥ JCand_5.28c
nirvāhaḥ prauḍhir aucitī JCand_4.12b
nirvedaglāniśaṅkākhyās JCand_6.15a
nirvedasthāyikaḥ śāntaḥ JCand_6.13a
nivārayati yas tredhā JCand_2.40c
niṣedhe cāsphuṭe sati JCand_5.72b
nihatārthaṃ lohitādau JCand_2.4c
nihnavaḥ syād anekadhā JCand_7.16b
niḥsaranti śitāḥ śarāḥ JCand_5.46d
nīradhiḥ paṅkajaṃ saudhaḥ JCand_1.12c
'nuguṇaḥ parasannidheḥ JCand_5.105b
'nuṣaktārthāntarābhidhā JCand_5.67b
nūtanārthasamarthakaḥ JCand_5.38b
netrāṇy āsann aharmukhe JCand_5.17d
netrānandī tuṣārāṃśur JCand_2.21c
netre karṇāntaviśrānte JCand_5.87c
nendur nārko 'yam aurvāgniḥ JCand_3.4c
neyārthaṃ lakṣaṇātyanta- JCand_2.11a
-naiva vīrā nipātitāḥ JCand_3.5d
naur artho vāridher yathā JCand_8.5b
-ntarasaṃkramitādikam JCand_8.3b
nyasteyaṃ paśya kandarpa- JCand_2.35a
nyūnaṃ tvatkhaḍgasaṃbhūta- JCand_2.18a
nyūnābhyadhikayor mithaḥ JCand_5.93b
pakṣacchedapurandaraḥ JCand_5.19d
paṅkajaṃ tena siddhayati JCand_1.13b
paṅkajaṃ paśyatas tasyā JCand_5.31c
paṅkajaṃ vā sudhāṃśur vety JCand_5.32c
paṭo 'yaṃ dagdha ityādau JCand_9.7c
patatprakarṣaṃ hīnānu- JCand_2.20a
padam āhus tadeva tat JCand_2.5b
padam ekam api kvacit JCand_1.14d
padāḍhye lalitopamā JCand_5.15b
padārthāntaravarṇanam JCand_5.37b
pade tadaṃśe vākyāṃśe JCand_2.39a
padaikadeśe racanā- JCand_7.9c
padmarāgāruṇaṃ nāsā- JCand_5.101c
padmaṃ muktvā gatā candraṃ JCand_5.92c
padmākarapraviṣṭānāṃ JCand_5.34c
padmāni ca mukhāni ca JCand_5.35d
padmānīva vinidrāṇi JCand_5.17c
padmair vairāyate śaśī JCand_5.29d
parāgair asmi dhūsarā JCand_5.109d
pariṇāmo 'nayor yasminn JCand_5.22a
parityajyāsphuṭakramam JCand_7.10d
parivṛttir vinimayo JCand_5.93a
parisaṃkhyā niṣidhyaikam JCand_5.94a
paruṣāyāṃ śaṣau svataḥ JCand_6.25d
paryastāpahnutir yatra JCand_5.25a
paryāyaparivartanāt JCand_4.8b
paryāyaś ced anekatra JCand_5.92a
paryāyeṇa dvayos tac ced JCand_5.13a
paryāyoktiṃ pracakṣate JCand_5.69b
paśya nīlotpaladvandvān JCand_5.46c
paśya lākṣārasāsiktaṃ JCand_5.76c
paśya saudhāgrasaṃsaktaṃ JCand_5.44c
pāñcālikī ca lāṭīyā JCand_6.22a
pāṇir eṣaḥ samāgataḥ JCand_2.20d
pātaglānyādibhiḥ kramāt JCand_6.7b
pālayiṣyati te gotram JCand_2.38c
pihitaṃ paravṛttānta- JCand_5.108a
pīyūṣavarṣaprabhavaṃ JCand_10.5a
punaruktapratīkāśaṃ JCand_5.7a
punaruktaḥ sudhākaraḥ JCand_2.31d
punaruktārthasannibham JCand_5.7b
punaḥ svaguṇasamprāptir JCand_5.102a
puṃsi śauryādayo yathā JCand_4.10d
pūraṇaikaprayojanam JCand_2.6b
pūrvārvācī ca rūḍhitaḥ JCand_9.1b
pṛthakkathitasādṛśyaṃ JCand_5.20a
paurvāparyavyatikrame JCand_5.42b
prakṛter bhūṣaṇaṃ girām JCand_4.11d
prajalpan matpade lagnaḥ JCand_5.27c
pratāpadhavaladyutiḥ JCand_2.35b
pratikūlākṣaraṃ viduḥ JCand_2.15b
praticchandabhidābhṛtām JCand_5.119b
pratibhāti mukheṣviva JCand_5.123d
pratibhaiva śrutābhyāsa- JCand_1.6a
prativastūpamā matā JCand_5.54b
pratiṣedhaḥ prasiddhānāṃ JCand_3.5a
pratiṣedho vicāraṇāt JCand_5.71b
pratīpam upamānasya JCand_5.99a
pratyanīkaṃ balavataḥ JCand_5.98a
pradīpaṃ vardhayetyatra JCand_9.7a
prabandhe ceti ṣoḍhāsau JCand_7.10a
prabandhe 'pi dvādaśa syur JCand_7.11c
prabhāvādivibhāvabhūḥ JCand_6.9b
prabhṛtīva mahībhujaḥ JCand_3.11d
prabhedair yaugikas tridhā JCand_1.11b
prabhedaiḥ sa punas tridhā JCand_1.9d
pramukhas tv asphuṭakramāt JCand_7.5d
prayānti vyavasāyinaḥ JCand_5.66d
prayogo gamanādiṣu JCand_2.3d
prayojanam api dvidhā JCand_9.3b
prayojanāc ca saṃbaddhaṃ JCand_9.1c
pravāhapratimaṃ vacaḥ JCand_2.12d
praśnottaraṃ krameṇoktau JCand_5.107a
praśrayādisvarūpayā JCand_6.19b
prasarantaṃ viśṛṅkhalam JCand_2.40b
prasarād amanoharam JCand_2.11b
prasiddhyā vidyayā vāpi JCand_2.34c
prastutaṃ hīnam ucyate JCand_5.60b
prastutāprastutānāṃ ca JCand_5.52a
prastute 'prastutasya cet JCand_5.61b
prāksiddhasvaguṇotkarṣo JCand_5.105a
prācīnācalacūḍāgra- JCand_5.51e
prāptotkaṭadhiyāṃ vṛthā JCand_6.27d
prāyaḥ śabdaḥ pravartate JCand_10.1b
prāyeṇāmī hy alaṃkārā JCand_5.122c
prāsāditve yathottaram JCand_2.20b
priye gṛhāgate prātaḥ JCand_5.108c
prauḍhāyāṃ ca kamūrdhatā JCand_6.24d
prauḍhoktis tadaśaktasya JCand_5.47a
barhī jahre kṛśas tṛṣam JCand_6.28b
bahubhirbahudhollekhād JCand_5.23a
binā vinayasampadam JCand_5.60d
bibharti vasudhāṃ bhavān JCand_5.52d
bījamālā latāmiva JCand_1.6d
bodhitapratibodhitaḥ JCand_7.14d
brahmāṇḍaṃ tvadyaśaḥpūra- JCand_2.26a
brūta kiṃ sevyatāṃ candra- JCand_2.33c
bhagnaprakramam ārabdha- JCand_2.27a
bhaṅgam eti bhavaklamaḥ JCand_5.78d
bhaṅgaśleṣaḥ padastomasy- JCand_5.63a
bhadrāyām iti vṛttayaḥ JCand_6.26d
bhayasthāyī bhayānakaḥ JCand_6.10d
bhavantam athavā doṣaṃ JCand_2.41c
bhavec chrutikaṭur varṇaḥ JCand_2.2a
bhavet parikarāṅkuraḥ JCand_5.40b
bhaved arthāntaranyaso JCand_5.67a
bhaved āvṛttidīpakam JCand_5.53b
bhaved evam ananvayaḥ JCand_5.12d
bhājāṃ gumphaḥ samuccayaḥ JCand_5.96b
bhāratī bhāti gambhīrā JCand_7.1c
bhāvaśāntinibandhanāḥ JCand_5.116b
bhāvasya śāntir udayaḥ JCand_6.20a
bhāvānāmudayaḥ sandhiḥ JCand_5.117a
bhāvābhāsāś ca kīrtitāḥ JCand_6.19d
bhāvāḥ sāhityavedibhiḥ JCand_6.14d
bhāvikaṃ bhūtabhāvyartha- JCand_5.112a
bhāvair garvādibhiryutaḥ JCand_6.9d
bhāvair mohādibhir yukto JCand_6.10c
bhāsate janarañjanaḥ JCand_5.59b
bhinnā nātiśayoktitaḥ JCand_5.122d
bhinno 'bhinnatayā guṇaḥ JCand_5.90b
-bhiprāyā punaruktatā JCand_5.4b
bhītayā mānavatyaiva JCand_4.2c
bhūtādikālabhedena JCand_7.16a
bhūyasām anukūlake JCand_5.120b
bhūyasām ekasambandha- JCand_5.96a
bhṛṅgas tāmarasaṃ yathā JCand_5.16d
bheda eva na lakṣyate JCand_5.34b
bhedakātiśayoktiś ced JCand_5.45a
-bhedabhinnā ca kutracit JCand_9.15b
bhedavac cen na lakṣyate JCand_5.33b
bhedā dvādaśa tad yathā JCand_7.6d
bhedāḥ ṣaṭ cānayoḥ kramāt JCand_7.4d
bhedāḥ syur ekapañcāśat JCand_7.12c
bhedau dvau śabdaśaktijau JCand_7.6b
bhraśyanti ca tava dviṣaḥ JCand_5.96d
bhrāntāpahnutir anyasya JCand_5.26a
maccitaṃ te śaśiśriyi JCand_2.10b
maccitte 'sti trilocanaḥ JCand_5.38d
maṇḍapādyā yathākramam JCand_1.10d
matam etena dūṣyate JCand_1.5b
matir vyādhis tathonmādas JCand_6.17c
madguṇās trasareṇavaḥ JCand_1.4d
madhuraṃ madhu pīyūṣaṃ JCand_5.90c
madhurāyāṃ samākrāntā JCand_6.23a
manuṣye bhavataḥ kvāpi hy JCand_5.120c
manda nandī harāntike JCand_5.110d
mayūkhastenāsau sukavijayadevena racite JCand_6.29c
mayūkhastenāsau sukavijayadevena racite JCand_7.18c
mayūkhastenāsau sukavijayadevena racite JCand_8.11c
mayūkhastenāsau sukavijayadevena racite JCand_9.17c
mayūkhas tenāsau sukavijayadevena racite JCand_10.7c
mastapiṣṭakaṭīloṣṭa- JCand_2.10c
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_1.16a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_2.45a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_3.12a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_4.13a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_5.125a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_6.29a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_7.18a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_8.11a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_9.17a
mahādevaḥ satrapramukhamakhavidyaikacaturaḥ JCand_10.7a
mahādevāṅgajanmanaḥ JCand_10.6b
mātsaryahastaniṣpeṣa- JCand_6.8c
mādhuryavacaso viduḥ JCand_5.8d
mādhuryaṃ punaruktasya JCand_4.6a
mānacchedāya subhruvām JCand_3.10d
mānasaṃ mama gāhate JCand_8.6d
mānaṃ muñca priye kiṃcil JCand_4.9c
māyādikavibhāvabhūḥ JCand_6.12b
mālādīpakam ucyate JCand_5.88b
mālā paraṃparā caiṣāṃ JCand_5.120a
māṃ vilokya smitaṃ manāk JCand_5.36d
mithaḥ pūrvāparārthayoḥ JCand_2.30d
mithaḥ pṛthagvākyapadaiḥ JCand_2.25a
milan malayajālepa JCand_6.2c
mīlanāmīlanād dvidhā JCand_9.2b
mīlitaṃ bahusādṛśyād JCand_5.33a
mukhaṃ candraśriyaṃ dhatte JCand_2.42a
mukhaṃ nālakṣi subhruvām JCand_5.34d
mukhaṃ me gāhate manaḥ JCand_5.31d
mukhīcandrakirīṭayoḥ JCand_2.33d
mukhendum avalokaya JCand_2.38b
mukhyayā svābhidheyayā JCand_10.4d
mukhyārthasyāvivakṣāyāṃ JCand_9.1a
'mukhyenārthe virodhakṛt JCand_2.28b
muñca mānaṃ dinaṃ prāptaṃ JCand_5.110c
mudhā nindanti saṃsāraṃ JCand_3.2c
medhāṃ budhaḥ sudhām indur JCand_5.52c
moghārambhaṃ stumaḥ śambhum JCand_2.22c
mohādyā yatra saṃmatāḥ JCand_6.11d
mauktikaṃ cel latāṃ sūte JCand_5.48e
mauktikaṃ te 'dharaśritam JCand_5.101d
maunam evottaraṃ dadau JCand_5.22d
-mbaraṃ tārātaraṅgitam JCand_2.17d
mlāyanti yadi padmāni JCand_5.106c
yatkīrtir vibhramaśrāntā JCand_5.30c
yatra syād upameyatā JCand_5.14b
yatra syān na punaḥ śatror JCand_5.4c
yatrāsau vetasī pāntha JCand_5.107c
yatraikasyaiva jāgṛtaḥ JCand_5.12b
yatropamānacitreṇa JCand_5.18a
yathānusāram abhyūhed JCand_2.39c
yathāprākprāntakāraṇaiḥ JCand_5.86b
yathāsaṃkhyaṃ dvidhārthāś cet JCand_5.91a
yatheṣṭair aṣṭamādibhiḥ JCand_6.21b
yady anāsthā manīṣiṇām JCand_5.124b
yady anekārthasaṃśrayaḥ JCand_5.64b
yadvastuno 'nyathā rūpaṃ JCand_5.103a
yad vyajyamānaṃ manasaḥ JCand_8.1a
yan nāśrayati sajjanam JCand_5.100d
yamakaṃ prathamā dhurya- JCand_5.8c
yayārthaṃ spaṣṭam ācaṣṭe JCand_10.1c
yayā vyāptaṃ jagat tasyāṃ JCand_5.82c
yaśaḥpuṣpaṃ nabhastaṭam JCand_2.18b
yasmād antaḥsthitaḥ sarvaḥ JCand_4.3a
yasminn upahato lupto JCand_2.16a
yasmin viśeṣasāmānya- JCand_5.68a
yaṃ prastūya prakāśante JCand_1.4c
yaḥ śatrūn samapūrayat JCand_2.24b
yācakāḥ kalpaśākhinaḥ JCand_5.115d
yā dātuḥ saumyatā seyaṃ JCand_5.57c
yāmīti priyapṛṣṭāyā JCand_5.43c
yuktārthatāṃ tāṃ ca vinā JCand_1.14a
yuktir viśeṣasiddhiś ced JCand_3.9a
yuktyāsvādyalasadrasaikavasatiḥ sāhityasārasvata- JCand_1.3a
yuktyaikasyāvadhāraṇam JCand_3.4b
yugapat kāryakāraṇe JCand_5.41b
yuddhyante 'tra surāsurāḥ JCand_5.112d
yuvām eveha vikhyātau JCand_3.8c
yena baddho 'mbudhir yasya JCand_2.23c
ye ṣoḍaśādyā dviguṇās JCand_7.11a
yair jagat prīyate hanti JCand_5.85c
yogābhāsais tridhādimaḥ JCand_1.10b
raktaś cumbati candramāḥ JCand_5.61d
raktaṃ tvaccaraṇadvayam JCand_5.76d
ratir devādiviṣayā JCand_6.14a
ratyākhyasthāyibhāvātmā JCand_6.4a
ramaṇaṃ śaraṇaṃ gatā JCand_4.4d
rasabhāvatadābhāsa- JCand_5.116a
rasabhāvatadābhāsa- JCand_7.5c
rasavatpreyaūrjasvi- JCand_5.116c
rasādyanucite varṇe JCand_2.15a
rasādyākhyo 'sphuṭakramaḥ JCand_7.10b
raso nālakṣi lākṣāyāś JCand_5.33c
rahor dvedhā tu saṃyogaḥ JCand_6.25c
rājate bhujabhūruhaḥ JCand_5.20d
rāmasyānucarā vayam JCand_2.23d
rāvaṇaṃ raṇadāruṇam JCand_2.15d
ripuṃ hatvā yaśaḥ kṛtvā JCand_4.7c
rūḍhayaugikatanmiśraiḥ JCand_1.9c
rūpakātiśayoktiś ced JCand_5.46a
rūpyaṃ rūpakamadhyagam JCand_5.46b
rephākrāntā vargyayaṇāṣ JCand_6.24a
re re svairiṇi nirvicārakavite māsmat prakāśībhava JCand_1.2b
ropāt sopādhirūpakam JCand_5.19b
romāñcādyanubhāvo 'yaṃ JCand_6.12c
lakāraś ca lasaṃyukto JCand_6.23c
lakāro 'nyair asaṃyukto JCand_6.26a
lakṣakasthaṃ sphuṭaṃ yatra JCand_9.5a
lakṣaṇā sā tridhā siddha- JCand_9.2c
lakṣaṇīyasvaśabdasya JCand_9.2a
lakṣitāny udite candre JCand_5.35c
lakṣmīr ullasati dvayoḥ JCand_5.11b
lakṣyalakṣakaniṣṭhatvād JCand_9.4c
lakṣyalakṣakavaiśiṣṭya- JCand_9.14a
lakṣyasthatvam amuṣya ca JCand_9.5d
lakṣyastham atihṛdyatā JCand_9.8b
lakṣyālakṣyakramātmakau JCand_7.4b
laghavo ghabhadhā rasau JCand_6.26b
lalanā rabhasaṃ dhatte JCand_6.28c
lalitāyāṃ tathā śeṣā JCand_6.26c
lasadghanarasātmanā JCand_4.5b
lāṭānuprāsabhūr bhinnā- JCand_5.4a
liṅge ceyam alaṅkārā- JCand_9.16c
liptaṃ bhinnam uraḥ śaraiḥ JCand_8.4d
līlā bālākucasthale JCand_5.45d
līlāṃ nīlāmbujanmanoḥ JCand_5.15d
lekhā cārukarālikā JCand_5.10b
locanāntam udañcaya JCand_4.9d
vaktuḥ kavinibaddhasya JCand_7.8a
vaktṛsyūtaṃ caturvidham JCand_7.15b
vaktṛsyūtaṃ bodhayituṃ JCand_7.13a
vaktraṃ kenopamīyate JCand_2.31b
vaktreṇa bhrājate rātriḥ JCand_2.25c
vakroktiḥ śleṣakākubhyāṃ JCand_5.110a
vadantī lakṣaṇā matā JCand_9.1d
vanitā mama cetasi JCand_2.36d
vayasya paśya paśyāsyāś JCand_4.6c
vargasthāḥ pañcamair nijaiḥ JCand_6.23b
varṇavākyapadeṣv api JCand_7.9d
varṇādyais tulyatātha vā JCand_4.4b
varṇāvṛttir yadi dhruvā JCand_5.5b
valayo 'bhavad ūrmikā JCand_5.43d
vallabhādivibhāvitaḥ JCand_6.4b
vastuyogena saṃjñayā JCand_10.2b
vastu vastu vyanakti tat JCand_7.7d
vastusambandhavarṇanam JCand_5.80b
vastv anyakriyam ucyate JCand_5.85b
vastvalaṅkārayor vyakter JCand_7.6a
-vahitthādyaiḥ samanvitaḥ JCand_6.6d
vākyayor arthasāmānye JCand_5.54a
vākyaṃ ca khaṇḍavākyaṃ ca JCand_1.14c
vākyāny ekārthaviśrāntāny JCand_1.15c
vākyārthayoḥ sadṛśayor JCand_5.57a
vākyārthastabake tathā JCand_5.121b
vākye vākyakadambake JCand_2.39b
vāci mānti na te guṇāḥ JCand_5.82d
vācyavācakabhāvataḥ JCand_9.9b
vācyārthāntarakalpanam JCand_5.110b
vāñchitād adhikaprāptir JCand_5.49a
vikalpas tulyabalayor JCand_5.95a
vikṛtaṃ dūravivṛtair JCand_2.19c
vikhyātasyopamānasya JCand_5.14a
vicitralakṣaṇo nyāso JCand_4.12a
vicitraṃ cet prayatnaḥ syād JCand_5.81a
vicitrārthāntarānvayāt JCand_3.9b
vijñeyā pūrvarūpatā JCand_5.102b
vijñeyā vyabhicāriṇaḥ JCand_6.18b
vidagdhahṛdayaṅgamam JCand_4.11b
viduḥ sphuṭaṃ taṭasthatvād JCand_9.3c
vidyā sthirataraṃ dhanam JCand_9.14d
vidyā hṛdyāpi sāvadyā JCand_5.60c
vidvajjanamanoramam JCand_2.24d
vidham ābhāsarūpakam JCand_5.21b
vināpy ādheyavarṇanam JCand_5.84b
vinā saṃcāribhir yutaḥ JCand_6.4d
vinoktiś ced vinā kiṃcit JCand_5.60a
vipakṣanṛpasadmasu JCand_5.69d
viparītaphalapradaḥ JCand_5.81b
vibhaktyantaṃ padaṃ vākyaṃ JCand_1.13c
vibhaktyutpattaye yogyaḥ JCand_1.9a
vibhāti vidhumaṇḍalam JCand_5.44d
vibhāvadyair yathākramam JCand_6.6b
vibhāvanā vināpi syāt JCand_5.76a
vibhāvaḥ kāraṇaṃ dvidhā JCand_6.1b
vibhāvādyā yathākramam JCand_6.11b
vibhāvādyair yutaḥ śoka- JCand_6.7c
vibhāvādyair vibhāvitaḥ JCand_6.3b
vibhāvādyaiḥ samanvitaḥ JCand_6.8b
viruddhamatikṛn matam JCand_2.14b
viruddhaṃ cyutasaṃskṛti JCand_2.2d
viruddhaṃ dvividhaṃ matam JCand_2.34d
viruddhānyonyasaṃgatī JCand_2.37b
viruddho 'doṣatāṃ gataḥ JCand_2.43d
virodhaś cāturīyutaḥ JCand_5.95b
virodhābhāsatā matā JCand_5.74b
virodho 'nupapattiś ced JCand_5.73a
viveśa svarganimnagām JCand_5.30d
viśanti viśikhaprāyāḥ JCand_2.13c
viśanti hṛdayaṃ kāntā- JCand_2.29c
viśann api raver madhyaṃ JCand_5.104c
viśālalocane! paśyā- JCand_2.17c
viśeṣaparivartanāt JCand_1.12b
viśeṣaparivṛttiḥ syād JCand_2.36c
viśeṣaḥ khyātam ādhāraṃ JCand_5.84a
viśeṣāder asau matā JCand_5.65d
viśeṣāḥ sa vikasvaraḥ JCand_5.68b
viśeṣoktir anutpattiḥ JCand_5.77a
viṣamaṃ yady anaucityād JCand_5.79a
visandhir nṛpatī imau JCand_2.16d
visarga iha tat tathā JCand_2.16b
vismṛtaḥ kim apāṃnātha JCand_8.3c
vīpsotsarpanmukhāgrārdraṃ JCand_6.28a
vīro 'nubhāvaiḥ sthairyādyair JCand_6.9c
vṛttibhedais tribhir yuktā JCand_7.1a
vṛttir vāk kāvyanāmabhāk JCand_1.7d
vṛttyanuprāsavad vacaḥ JCand_5.3b
vṛttyā nirdeśaśabdo 'yaṃ JCand_10.4c
vedyamānā nigadyante JCand_6.14c
vepitādyanubhāvabhṛt JCand_6.10b
vaicitryaṃ cārutāvaham JCand_4.6b
vaidarbhī ca yathāsaṃkhyaṃ JCand_6.22c
vaiparītyāt kriyānvayāt JCand_9.10b
vairūpyaphullagaṇḍatvā- JCand_6.6c
vailakṣaṇyaṃ prativyakti JCand_5.123c
vaiśiṣṭyād dvividhā punaḥ JCand_9.14b
vyaktir eva kvacid vyaṅgyaḥ JCand_8.2a
vyaktivallī vijṛmbhate JCand_7.16d
vyaṅgyam aṅgīkṛtaṃ budhaiḥ JCand_8.10d
vyaṅgyam āpatitaṃ tridhā JCand_8.1d
vyaṅgyaṃ vaktur abhīpsitam JCand_7.13b
vyatiriktam alaṅkāraṃ JCand_4.11c
vyatireko viśeṣaś ced JCand_5.58a
vyanakty anucitārthaṃ yat JCand_2.5a
vyāghrādibhir vibhāvais tu JCand_6.10a
vyājādyair nihnave padaiḥ JCand_5.28b
vyājoktiḥ śaṅkamānasya JCand_5.109a
vyāpārād vastuto 'tha vā JCand_3.10b
vyāpāro vyañjanātmakaḥ JCand_7.2d
vyāhataś cedvirodhaḥ syān JCand_2.30c
vyūhāmandohadohadā JCand_5.2b
vyomagaṅgāsaroruham JCand_5.24d
vrīḍā capalatā harṣa JCand_6.16a
śaktijanmā sphuṭakramāt JCand_7.5b
śaktitaḥ sā caturvidhā JCand_9.6b
śaṅkayā tathyanirṇaye JCand_5.26b
śaṅkayā tathyanihnave JCand_5.27b
śatrukaṇṭhāntikāśritā JCand_5.10d
śatruṃ mitraṃ dviṣatpakṣaṃ JCand_5.91c
śatroḥ pakṣe parākramaḥ JCand_5.98b
śabalatvam iti trayaḥ JCand_5.117b
śabdanirvāhahīnatā JCand_2.27b
śabdas tām abhidhāṃ viduḥ JCand_10.1d
śabdārthayoḥ prasiddhyā vā JCand_5.1a
śabdārthāv analaṃkṛtī JCand_1.8b
śabdārthobhayabhūr ekaḥ JCand_7.9a
śabde padārthe vākyārthe JCand_5.121a
śabde padārthe vākyārthe JCand_9.16a
śabde puṃlliṅgatādikam JCand_2.3b
śabde 'rthe ca kṛtonmeṣaṃ JCand_2.1c
śabdair bandhaḥ sukhāvahaḥ JCand_4.1d
śaśī bhāti triyāmayā JCand_5.83d
śāstrāntararahasyoktiḥ JCand_4.12c
śāstrīyaḥ śabda iṣyate JCand_1.9b
śithilaṃ śayane lilye JCand_2.10a
śīta eva sadā śaśī JCand_5.104d
śuddhatanmūlasaṃbhinna- JCand_1.11a
śuddhaṃ sādhyavasānaṃ syād JCand_9.12c
śuddhaṃ sāropam uddiṣṭam JCand_9.12a
śuddhir ekapradhānatvaṃ JCand_5.118a
śuśubhe vāhinīpatiḥ JCand_5.62d
śūraś cāpena rājate JCand_5.54d
śūraḥ śaurir ayaṃ punaḥ JCand_3.1d
śṛṅgāre ca prasāde ca JCand_4.10a
śṛṅgāro dvividho mataḥ JCand_6.5d
śeṣas tvadyaśasā sitaḥ JCand_5.102d
śailam utpāṭayiṣyati JCand_5.75d
śailā ivonnatāḥ santaḥ JCand_5.58c
śokenāliṅgitāṅganā JCand_2.28d
śoṇitādiprayogataḥ JCand_2.4d
śobhā khyātāpi yaddoṣo JCand_3.2a
śauryaudāryādivarṇanam JCand_5.115b
śyāmalā komalā bālā JCand_4.4c
śyāmalāḥ saraladrumāḥ JCand_5.47d
śyāmābjaśyāmalocanā JCand_2.19b
śrayadhvaṃ vibudhā mudam JCand_10.5d
śravaṇottaṃsabhūmikām JCand_8.7d
śravaṇodvejane paṭuḥ JCand_2.2b
śrito 'smi caraṇau viṣṇor JCand_5.16c
śriyāśliṣṭaṃ hariṃ stumaḥ JCand_4.2d
śrīr asmād upadeśakauśalamayaṃ pīyūṣam asmājjagaj JCand_1.3c
śreṇiniḥśreṇim ṛcchati JCand_2.12b
śreṇir ekāvalī matā JCand_5.87b
ślāghyaṃ cānyopalakṣaṇam JCand_5.114b
śleṣādibhūr virodhaś ced JCand_5.74a
śleṣo vighaṭamānārtha- JCand_4.1a
ślokasyārdhe tadardhe vā JCand_5.5a
śvetaśmaśrukarāṅkuraiḥ JCand_2.42b
ṣaḍvidhām abhidhāṃ budhāḥ JCand_10.2d
sa kathāśeṣatāṃ yātaḥ JCand_4.8c
sakṣatā ramaṇīyatā JCand_2.1b
sakhi paśya gṛhārāma- JCand_5.109c
saṅkucanti sarojāni JCand_5.51c
saṅgatānyaguṇānaṅgī- JCand_5.104a
saṅgrāmoddhāmahuṃkṛtiḥ JCand_5.55d
sa ca vākyaikasaṃśrayaḥ JCand_7.9b
sa jitas tvanmukhenenduḥ JCand_5.37c
sa tu śābdaḥ sajātīyaiḥ JCand_4.1c
satyaṃ doṣākaro bhavān JCand_3.6d
sa tvayā kumbhasaṃbhavaḥ JCand_8.3d
satsaṅgādivibhāvabhūḥ JCand_6.13b
sa na jigye mahānto hi JCand_5.68c
santi ca vyabhicāriṇaḥ JCand_6.14b
sandhiḥ śabalatā tathā JCand_6.20b
sanniveśo manoharaḥ JCand_5.1d
sa prasāda iti smṛtaḥ JCand_4.3d
samatālpasamāsatvaṃ JCand_4.4a
samam aucityato 'neka- JCand_5.80a
samākhyātās tu nāmataḥ JCand_6.18d
samādhir arthamahimā JCand_4.5a
samādhiḥ kāryasaukaryaṃ JCand_5.97a
samānadharmayuksādhyā- JCand_5.19a
samāptapunarāttaṃ syād JCand_2.21a
samāliṅgya marutsakham JCand_4.8d
samāsapihite vidhau JCand_2.13b
samāsaḥ sarvathāpi ca JCand_6.21d
samāsaḥ syāt padair na syāt JCand_6.21c
samāsoktiḥ parisphūrtiḥ JCand_5.61a
samāhitamayābhidhāḥ JCand_5.116d
samprāptis tu viṣādanam JCand_5.50b
sambandhātiśayoktiḥ syāt JCand_5.44a
sambhāvanaṃ yadītthaṃ syād JCand_5.48a
sambhogo vipralambhaś ca JCand_6.5c
sarasaṃ kāvyam amṛtaṃ JCand_9.14c
sarasyāmīladambhoje JCand_8.9c
sarītir guṇabhūṣaṇā JCand_1.7b
sarojanetra putrasya JCand_2.38a
sarvathāpy uparajyate JCand_5.18b
sarvasaṃkalitadhvaneḥ JCand_7.12b
sarvasādhāraṇaprema- JCand_6.19a
sarveṣāṃ ca pratidvandva- JCand_5.119a
sarvair ūrdhvaiḥ sakārasya JCand_6.25a
sarvai rephasya sarvathā JCand_6.25b
salilasyeva sūktasya JCand_4.3c
sa vimuñcati cārutām JCand_8.2d
sa hanti hanta kāntāre JCand_2.4a
sahasrapatramitraṃ te JCand_2.31a
sahāyo vyabhicāry api JCand_6.1d
sahitā kavitāṃ prati JCand_1.6b
sahoktiḥ sahabhāvaś ced JCand_5.59a
saṃkīrṇaṃ yat tad eva tat JCand_2.25b
saṃkṣepo vātibhūyasaḥ JCand_4.7b
saṃkhyāyāṃ kārake tathā JCand_9.16b
saṃgraho dik pradarśitā JCand_4.12d
saṃdigdhaṃ yadi saṃdeho JCand_8.7a
saṃprāpte nayane tasyāḥ JCand_8.7c
saṃbhinnās tu sahasraśaḥ JCand_7.12d
saṃmohādyair yathākramam JCand_6.8d
saṃvidrate vyākaraṇa- JCand_2.2c
saṃśritya taraṇiṃ dhīrās JCand_8.5c
sākṣāt pañceṣur īkṣyase JCand_5.113d
sākṣād darśanavarṇanam JCand_5.112b
sāgarād utthito dahan JCand_3.4d
sāgaro bhūruhaḥ śaśī JCand_1.12d
sā ca mūrtimatī ratiḥ JCand_9.15d
sādṛśyaṃ stabakopamā JCand_5.16b
sādṛśyāt samavāyāt sā JCand_9.10a
sādhyasādhyāṅgabhedataḥ JCand_9.2d
sā netratritayīva khaṇḍaparaśor vāgdevatā dīvyatu JCand_1.1d
sānau yasyābhavad yuddhaṃ JCand_5.114c
sābhiprāye viśeṣaṇe JCand_5.39b
sābhiprāye viśeṣye tu JCand_5.40a
sāmānyaparivṛttiḥ syāt JCand_2.36a
sāmānyaṃ yadi sādṛśyād JCand_5.34a
sā yatra prastutānugā JCand_5.65b
sāratāyā yathottaram JCand_5.89b
sāraṃ sārasvataṃ tatra JCand_5.89c
sāro nāma padotkarṣaḥ JCand_5.89a
sāropādhyavasānākhye JCand_9.10c
sālaṃkārarasāneka- JCand_1.7c
sā vicakṣaṇalakṣaṇā JCand_9.5b
sāṃmukhyaṃ vidadhānāyāḥ JCand_7.2a
siktaṃ sphaṭikakumbhāntaḥ- JCand_5.48c
siddhiḥ khyāteṣu cen nāma JCand_3.8a
sudhānidhānam āsādya JCand_10.5c
sudhāṃśukalitottaṃsas JCand_5.39c
sudhāṃśuḥ preyasīmukham JCand_5.25d
sudhāṃśor akalaṅkatā JCand_5.57d
suptaṃ prabodho 'marṣaś cāpy JCand_6.17a
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_1.16b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_2.45b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_3.12b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_4.13b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_5.125b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_6.29b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_7.18b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_8.11b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_9.17b
sumitrā tadbhaktipraṇihitamatir yasya pitarau JCand_10.7b
suvarṇakalaśāyate JCand_2.26d
sūktipīyūṣavarṣasya JCand_10.6c
sūryo yadi kathaṃ niśi JCand_3.3d
saukumāryam apāruṣyaṃ JCand_4.8a
saundaryeṇaiṣa kandarpaḥ JCand_9.15c
stabdhakarṇair udīkṣyate JCand_5.111d
stambhādivyabhicārikaḥ JCand_6.12d
stambhādivyabhicārikaḥ JCand_6.13d
stavakandāṅkuraṃ kaveḥ JCand_5.8b
stutibhyāṃ stutinindayoḥ JCand_5.70b
staimityāya sa no dhvaniḥ JCand_8.1b
strībhiḥ kāmaḥ priyaiś candraḥ JCand_5.23c
sthāyī jugupsā bībhatso JCand_6.11a
sthāyī bhāvo rasaḥ smṛtaḥ JCand_6.3d
sthāyī syāt karuṇo rasaḥ JCand_6.7d
sthitiśvetīkṛtair jalaiḥ JCand_5.48d
snehakṣayaḥ pradīpeṣu JCand_5.94c
sphuṭam arthāntare giraḥ JCand_7.2b
sphuṭaṃ nāsti prayojanam JCand_9.7d
sphuṭānuprāsatā satām JCand_5.5d
sphuṭāsphuṭaprabhedena JCand_9.3a
sphūrtir unmīlitaṃ matam JCand_5.35b
smareṇa hṛdaye tasyās JCand_5.88c
syāc ceto viśatā yena JCand_2.1a
syāt kāvyaliṅgaṃ vāgartho JCand_5.38a
syāt pratīpopamā tadā JCand_5.14d
syāt saṃpūrṇopamā yatra JCand_5.17a
syāt smṛtibhrāntisaṃdehais JCand_5.31a
syād aṅgayaṣṭirityevaṃ- JCand_5.21a
syād antarviśatā yena JCand_4.5c
syād anyatrāpi saṃbhavāt JCand_5.119d
syād apratītaṃ śāstraika- JCand_2.9c
syād ekasya samanvayaḥ JCand_5.92b
syād dvyartham iha sandigdhaṃ JCand_2.9a
syād vācyād amanoharam JCand_8.9b
syād vyāghāto 'nyathākāri JCand_5.85a
syān mallapratimallatve JCand_5.55c
syān mithyādhyavasāyaś ced JCand_3.7a
syūtam uttaram uttaram JCand_5.107b
srotobhiriva jāhnavī JCand_7.1b
svacchandaṃ dandahīti mām JCand_5.73d
svacchandāspadamandiram JCand_5.3d
svabhāvātiśayātmakāḥ JCand_5.121d
svayam artho 'vabhāsate JCand_4.3b
svayam ullasitaṃ giraḥ JCand_7.13d
svaravyañjanasaṃdoha- JCand_5.2a
svargaṃ pātakino 'pi yat JCand_5.70d
svarṇabhrājiṣṇubhālatva- JCand_3.11c
svarṇair varṣasi yan muhuḥ JCand_3.9d
svasiddho vā vyañjako 'rthaś JCand_7.8c
svaṃ paraṃ ca na jānate JCand_2.37d
svāṅkuritam atadrūpaṃ JCand_7.13c
svānteṣu na natabhruvām JCand_5.94d
svābhāvoktiḥ svabhāvasya JCand_5.111a
svairiṇīvadanāni ca JCand_5.51d
hatavṛttam anukto 'pi JCand_2.17a
hanūmān abdhim atarad JCand_5.67c
harakaṇṭhāṃśulipto 'pi JCand_5.102c
hara sītāṃ sukhaṃ, kiṃ tu JCand_5.72c
haripriyāpitṛvadhū- JCand_2.12c
haṃ ho cinmayacittacandramaṇayaḥ saṃvardhayadhvaṃ rasān JCand_1.2a
hāraśobhipayodharau JCand_2.14d
hārādivad alaṅkāraḥ JCand_5.1c
hāreṇa kucamaṇḍalam JCand_5.80d
hāsasthāyī raso hāsyo JCand_6.6a
hā hā! matkucakāśmīra- JCand_8.4c
himāṃśor hāradhikkāra- JCand_2.11c
hīnatvam upameyataḥ JCand_5.99b
hṛdaye khelator uccais JCand_5.11c
hṛdayeṣv ajaḍātmanām JCand_6.2b
hetur mṛdambusambaddhā JCand_1.6c
hetus tyaktvā bahūn pakṣān JCand_3.4a
hetoḥ kuto 'pi vaiśiṣṭyāt JCand_5.35a
hetvādir nihnutiṃ vinā JCand_5.29b
hrasvavyavahitau raṇau JCand_6.23d