Jayadeva (alias Piyusavarsa): Candraloka Based on the thesis by R‚ginald Beyaert (forthcoming) Input by R‚ginald Beyaert, revised by Pierre-Sylvain Filliozat STRUCTURE OF REFERENCES: JCand_nn.nn = JayadevaCandrÃloka_mayÆkha.verse TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // श्रीः पीयुषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरव- $ ध्वंसं हस्तयते च या सुमनसाम् उल्लासिनी मानसे & धृष्टोद्यन्मदनाशनार्चिर् अमला लोकत्रयीदर्शिका % सा नेत्रत्रितयीव खण्डपरशोर् वाग्देवता दीव्यतु ॥ JCand_1.1 ॥ हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् $ रे रे स्वैरिणि निर्विचारकविते मास्मत् प्रकाशीभव & उल्लासाय विचारवीचिनिचयालङ्कारवाराम् निधेश् % चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ JCand_1.2 ॥ युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत- $ क्षीराम्भोधिर् अगाधताम् उपदधत् सेव्यः समाश्रीयताम् & श्रीर् अस्माद् उपदेशकौशलमयं पीयूषम् अस्माज्जगज् % जाग्रद्भासुरपद्मकेशरयशःशीतांशुर् अस्माद् बुधाः ॥ JCand_1.3 ॥ तं पूर्वाचार्यसूर्योक्ति- $ ज्योतिः स्तोमोद्गमं स्तुमः & यं प्रस्तूय प्रकाशन्ते % मद्गुणास् त्रसरेणवः ॥ JCand_1.4 ॥ नाशङ्कनीयम् एतेषां $ मतम् एतेन दूष्यते & किं तु चक्षुर् मृगाक्षीणां % कज्जलेनेव भूष्यते ॥ JCand_1.5 ॥ प्रतिभैव श्रुताभ्यास- $ सहिता कवितां प्रति & हेतुर् मृदम्बुसम्बद्धा % बीजमाला लतामिव ॥ JCand_1.6 ॥ निर्दोषा लक्षणवती $ सरीतिर् गुणभूषणा & सालंकाररसानेक- % वृत्तिर् वाक् काव्यनामभाक् ॥ JCand_1.7 ॥ अङ्गीकरोति यः काव्यं $ शब्दार्थाव् अनलंकृती & असौ न मन्यते कस्माद् % अनुष्णम् अनलं कृती ॥ JCand_1.8 ॥ विभक्त्युत्पत्तये योग्यः $ शास्त्रीयः शब्द इष्यते & rƬhayaugikatanmiÓrai÷ % प्रभेदैः स पुनस् त्रिधा ॥ JCand_1.9 ॥ अव्यक्तयोगनिर्योग- $ योगाभासैस् त्रिधादिमः & ते च वृक्षादिभूवादि- % मण्डपाद्या यथाक्रमम् ॥ JCand_1.10 ॥ शुद्धतन्मूलसंभिन्न- $ प्रभेदैर् यौगिकस् त्रिधा & ते च भ्रान्तिस्फुरत्कान्ति- % कौन्तेयादिस्वरूपिणः ॥ JCand_1.11 ॥ तन्मिश्रो ऽन्योन्यसामान्य- $ विशेषपरिवर्तनात् & नीरधिः पङ्कजं सौधः % सागरो भूरुहः शशी ॥ JCand_1.12 ॥ क्षीरनीरधिर् आकाश- $ पङ्कजं तेन सिद्धयति & विभक्त्यन्तं पदं वाक्यं % तद्व्यूहो ऽर्थसमाप्तितः ॥ JCand_1.13 ॥ युक्तार्थतां तां च विना $ खण्डवाक्यं स इष्यते & वाक्यं च खण्डवाक्यं च % पदम् एकम् अपि क्वचित् ॥ JCand_1.14 ॥ धूमवत्त्वाद् इति यथा $ देवेत्य् आमन्त्रणं यथा & वाक्यान्य् एकार्थविश्रान्तान्य् % आहुर् वाक्यकदम्बकम् ॥ JCand_1.15 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & अनेनासाव् आद्यः सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ JCand_1.16 ॥ स्याच् चेतो विशता येन $ सक्षता रमणीयता & शब्दे ऽर्थे च कृतोन्मेषं % दोषम् उद्घोषयन्ति तम् ॥ JCand_2.1 ॥ भवेच् छ्रुतिकटुर् वर्णः $ श्रवणोद्वेजने पटुः & संविद्रते व्याकरण- % विरुद्धं च्युतसंस्कृति ॥ JCand_2.2 ॥ अप्रयुक्तं दैवतादि- $ शब्दे पुंल्लिङ्गतादिकम् & असमर्थं तु हन्त्यादेः % प्रयोगो गमनादिषु ॥ JCand_2.3 ॥ स हन्ति हन्त कान्तारे $ कान्तः कुटिलकुन्तलः & निहतार्थं लोहितादौ % शोणितादिप्रयोगतः ॥ JCand_2.4 ॥ व्यनक्त्य् अनुचितार्थं यत् $ पदम् आहुस् तदेव तत् & इयम् अद्भुतशाख्यग्र- % केलिकौतुकवानरी ॥ JCand_2.5 ॥ निरर्थकं तुहीत्यादि $ पूरणैकप्रयोजनम् & अर्थे विदधदित्यादौ % दधदाद्यम् अवाचकम् ॥ JCand_2.6 ॥ धत्ते नभस्तलं भास्वान् $ अरुणं तरुणैः करैः & एकाक्षरं विना भूभ्रू- % क्ष्मादिकं खतलादिवत् ॥ JCand_2.7 ॥ अश्लीलं त्रिविधं vrŬÃ- $ जुगुप्सामङ्गलात्मना & आह्लादसाधनं वायुः % कान्तानाशे भवेत् कथम् ॥ JCand_2.8 ॥ स्याद् द्व्यर्थम् इह सन्दिग्धं $ नद्यां यान्ति पतत्रिणः & स्याद् अप्रतीतं शास्त्रैक- % गम्यं वीतानुमादिवत् ॥ JCand_2.9 ॥ शिथिलं शयने लिल्ये $ मच्चितं ते शशिश्रियि & मस्तपिष्टकटीलोष्ट- % गल्लादि ग्राम्यम् उच्यते ॥ JCand_2.10 ॥ नेयार्थं लक्षणात्यन्त- $ प्रसराद् अमनोहरम् & हिमांशोर् हारधिक्कार- % जागरे यामिकाः कराः ॥ JCand_2.11 ॥ क्लिष्टम् अर्थो यदीयो ऽर्थ- $ श्रेणिनिःश्रेणिम् ऋच्छति & हरिप्रियापितृवधू- % प्रवाहप्रतिमं वचः ॥ JCand_2.12 ॥ अविमृष्टविधेयांशः $ समासपिहिते विधौ & विशन्ति विशिखप्रायाः % कटाक्षाः कामिनां हृदि ॥ JCand_2.13 ॥ अपराधीन इत्यादि $ विरुद्धमतिकृन् मतम् & अन्यसङ्गतम् उत्तुङ्ग- % हारशोभिपयोधरौ ॥ JCand_2.14 ॥ रसाद्यनुचिते वर्णे $ प्रतिकूलाक्षरं विदुः & न माम् अङ्गद जानासि % रावणं रणदारुणम् ॥ JCand_2.15 ॥ यस्मिन्न् उपहतो लुप्तो $ विसर्ग इह तत् तथा & कुसन्धिः पटव् आगच्छ % विसन्धिर् नृपती इमौ ॥ JCand_2.16 ॥ हतवृत्तम् अनुक्तो ऽपि $ छन्दोदोषश् चकास्ति चेत् & विशाललोचने! पश्या- % -म्बरं तारातरङ्गितम् ॥ JCand_2.17 ॥ न्यूनं त्वत्खड्गसंभूत- $ यशःपुष्पं नभस्तटम् & अधिकं भवतः शत्रून् % दशत्य् असिलताफणी ॥ JCand_2.18 ॥ कथितं पुनरुक्ता वाक् $ श्यामाब्जश्यामलोचना & विकृतं दूरविवृतैर् % ऐयरुः कुञ्जराः पुरम् ॥ JCand_2.19 ॥ पतत्प्रकर्षं हीनानु- $ प्रासादित्वे यथोत्तरम् & गम्भीरारम्भदम्भोलि- % पाणिर् एषः समागतः ॥ JCand_2.20 ॥ समाप्तपुनरात्तं स्याद् $ एष पीयूषभाजनम् & नेत्रानन्दी तुषारांशुर् % उदेत्य् अम्बुधिबान्धवः ॥ JCand_2.21 ॥ अर्धान्तरपदापेक्षि $ krŬÃn­tye«u सस्मितम् & मोघारम्भं स्तुमः शम्भुम् % अर्धरम्भोरुविग्रहम् ॥ JCand_2.22 ॥ अभवन्मतयोगः स्यान् $ न चेद् अभिमतो ऽन्वयः & येन बद्धो ऽम्बुधिर् यस्य % रामस्यानुचरा वयम् ॥ JCand_2.23 ॥ द्विषां सम्पदम् आच्छिद्य $ यः शत्रून् समपूरयत् & अस्थानस्थसमासं न % विद्वज्जनमनोरमम् ॥ JCand_2.24 ॥ मिथः पृथग्वाक्यपदैः $ संकीर्णं यत् तद् एव तत् & वक्त्रेण भ्राजते रात्रिः % कान्ता चन्द्रेण राजते ॥ JCand_2.25 ॥ ब्रह्माण्डं त्वद्यशःपूर- $ गर्भितं भूमिभूषण & आकर्णय पयःपूर्ण- % सुवर्णकलशायते ॥ JCand_2.26 ॥ भग्नप्रक्रमम् आरब्ध- $ शब्दनिर्वाहहीनता & अक्रमः कृष्ण पूज्यन्ते % त्वाम् अनभ्यर्च्य देवताः ॥ JCand_2.27 ॥ अमतार्थान्तरं मुख्ये $ 'मुख्येनार्थे विरोधकृत् & त्यक्तहारम् उरःकृत्वा % शोकेनालिङ्गिताङ्गना ॥ JCand_2.28 ॥ अपुष्टार्थो विशेष्ये चेन् $ न विशेषो विशेषणात् & विशन्ति हृदयं कान्ता- % कटाक्षाः खञ्जनत्विषः ॥ JCand_2.29 ॥ कष्टः स्पष्टावबोधार्थम् $ अक्षमो वाच्यसन्निभः & व्याहतश् चेद्विरोधः स्यान् % मिथः पूर्वापरार्थयोः ॥ JCand_2.30 ॥ सहस्रपत्रमित्रं ते $ वक्त्रं केनोपमीयते & कुतस्तत्रोपमा यत्र % पुनरुक्तः सुधाकरः ॥ JCand_2.31 ॥ दुष्क्रमग्राम्यसन्दिग्धास् $ त्रयो दोषाः क्रमाद् अमी & त्वद्भक्तः कृष्ण! गच्छेयं % नरकं स्वर्गम् एव वा ॥ JCand_2.32 ॥ एकं मे चुम्बनं देहि $ तव दास्यामि कञ्चुकम् & ब्रूत किं सेव्यतां चन्द्र- % मुखीचन्द्रकिरीटयोः ॥ JCand_2.33 ॥ अनौचित्यं कीर्तिलतां $ तरङ्गयति यः सदा & प्रसिद्ध्या विद्यया वापि % विरुद्धं द्विविधं मतम् ॥ JCand_2.34 ॥ न्यस्तेयं पश्य कन्दर्प- $ प्रतापधवलद्युतिः & केतकी शेखरे शम्भोर् % धत्ते चन्द्रकलातुलाम् ॥ JCand_2.35 ॥ सामान्यपरिवृत्तिः स्यात् $ कुण्डलच्छविविग्रहा & विशेषपरिवृत्तिः स्याद् % वनिता मम चेतसि ॥ JCand_2.36 ॥ तथा सहचराचारु- $ विरुद्धान्योन्यसंगती & ध्वाङ्क्षाः सन्तश् च तनयं % स्वं परं च न जानते ॥ JCand_2.37 ॥ सरोजनेत्र पुत्रस्य $ मुखेन्दुम् अवलोकय & पालयिष्यति ते गोत्रम् % असौ नरपुरन्दरः ॥ JCand_2.38 ॥ पदे तदंशे वाक्यांशे $ वाक्ये वाक्यकदम्बके & यथानुसारम् अभ्यूहेद् % दोषान् शब्दार्थसंभवान् ॥ JCand_2.39 ॥ दोषम् आपतितं स्वान्ते $ प्रसरन्तं विशृङ्खलम् & निवारयति यस् त्रेधा % दोषाङ्कुशम् उशन्ति तम् ॥ JCand_2.40 ॥ दोषे गुणत्वं तनुते $ दोषत्वं वा निरस्यति & भवन्तम् अथवा दोषं % नयत्य् अत्याज्यतामसौ ॥ JCand_2.41 ॥ मुखं चन्द्रश्रियं धत्ते $ श्वेतश्मश्रुकराङ्कुरैः & अत्र हास्यरसोद्देशे % ग्राम्यत्वं गुणतां गतम् ॥ JCand_2.42 ॥ तव दुग्धाब्धिसंभूतेः $ कथं जाता कलाङ्किता & कवीनां समयाद् विद्या- % विरुद्धो ऽदोषतां गतः ॥ JCand_2.43 ॥ दधार गौरी हृदये $ देवं हिमकराङ्कितम् & अत्र श्लेषोदयान् नैव % त्याज्यं हीति निरर्थकम् ॥ JCand_2.44 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & द्वितीयस् तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ JCand_2.45 ॥ अल्पाक्षरा विचित्रार्थ- $ ख्यातिर् अक्षरसंहतिः & उषाकान्तेनानुगतः % शूरः शौरिर् अयं पुनः ॥ JCand_3.1 ॥ शोभा ख्यातापि यद्दोषो $ गुणकीर्त्या निषिध्यते & मुधा निन्दन्ति संसारं % कंसारिर् यत्र पूज्यते ॥ JCand_3.2 ॥ अभिमानो विचारश् चेद् $ ऊहितार्थनिषेधकृत् & इन्दुर् यदि कथं तीव्रः % सूर्यो यदि कथं निशि ॥ JCand_3.3 ॥ हेतुस् त्यक्त्वा बहून् पक्षान् $ युक्त्यैकस्यावधारणम् & नेन्दुर् नार्को ऽयम् और्वाग्निः % सागराद् उत्थितो दहन् ॥ JCand_3.4 ॥ प्रतिषेधः प्रसिद्धानां $ कारणानाम् अनादरः & न युद्धेन भ्रुवोः स्पन्दे- % -नैव वीरा निपातिताः ॥ JCand_3.5 ॥ निरुक्तं स्यान् निर्वचनं $ नाम्नः सत्यं तथानृतम् & ईदृशैश् चरितै राजन् % सत्यं दोषाकरो भवान् ॥ JCand_3.6 ॥ स्यान् मिथ्याध्यवसायश् चेद् $ असती साध्यसाधने & चन्द्रांशुसूत्रग्रथितां % नभःपुष्पस्रजं वह ॥ JCand_3.7 ॥ सिद्धिः ख्यातेषु चेन् नाम $ कीर्त्यते तुल्यतोक्तये & युवाम् एवेह विख्यातौ % त्वं बलैर् जलधिर् जलैः ॥ JCand_3.8 ॥ युक्तिर् विशेषसिद्धिश् चेद् $ विचित्रार्थान्तरान्वयात् & नवस् त्वं नीरदः को ऽपि % स्वर्णैर् वर्षसि यन् मुहुः ॥ JCand_3.9 ॥ कार्यं फलोपलम्भश् चेद् $ व्यापाराद् वस्तुतो ऽथ वा & असाव् उदेति शीतांशुर् % मानच्छेदाय सुभ्रुवाम् ॥ JCand_3.10 ॥ इत्यादि लक्षणं भूरि $ काव्यस्याहुर् महर्षयः & स्वर्णभ्राजिष्णुभालत्व- % प्रभृतीव महीभुजः ॥ JCand_3.11 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & तृतीयस् तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ JCand_3.12 ॥ श्लेषो विघटमानार्थ- $ घटमानत्ववर्णनम् & स तु शाब्दः सजातीयैः % शब्दैर् बन्धः सुखावहः ॥ JCand_4.1 ॥ उल्लसत्तनुतां नीते $ 'नन्ते पुलककण्टकैः & भीतया मानवत्यैव % श्रियाश्लिष्टं हरिं स्तुमः ॥ JCand_4.2 ॥ यस्माद् अन्तःस्थितः सर्वः $ स्वयम् अर्थो ऽवभासते & सलिलस्येव सूक्तस्य % स प्रसाद इति स्मृतः ॥ JCand_4.3 ॥ समताल्पसमासत्वं $ वर्णाद्यैस् तुल्यताथ वा & श्यामला कोमला बाला % रमणं शरणं गता ॥ JCand_4.4 ॥ समाधिर् अर्थमहिमा $ लसद्घनरसात्मना & स्याद् अन्तर्विशता येन % गात्रमङ्कुरितं सताम् ॥ JCand_4.5 ॥ माधुर्यं पुनरुक्तस्य $ वैचित्र्यं चारुतावहम् & वयस्य पश्य पश्यास्याश् % चञ्चलं locanäcalam ॥ JCand_4.6 // ओजः स्यात् प्रौढिर् अर्थस्य $ संक्षेपो वातिभूयसः & रिपुं हत्वा यशः कृत्वा % त्वदसिः कोशम् आविशत् ॥ JCand_4.7 ॥ सौकुमार्यम् अपारुष्यं $ पर्यायपरिवर्तनात् & स कथाशेषतां यातः % समालिङ्ग्य मरुत्सखम् ॥ JCand_4.8 ॥ उदारता तु वैदग्ध्यम् $ अग्राम्यत्वात् पृथङ्मता & मानं मुञ्च प्रिये किंचिल् % लोचनान्तम् उदञ्चय ॥ JCand_4.9 ॥ शृङ्गारे च प्रसादे च $ कान्त्यर्थव्यक्तिसंग्रहः & अमी दश गुणाः काव्ये % पुंसि शौर्यादयो यथा ॥ JCand_4.10 ॥ तिलकाद्यम् इव स्त्रीणां $ विदग्धहृदयङ्गमम् & व्यतिरिक्तम् अलङ्कारं % प्रकृतेर् भूषणं गिराम् ॥ JCand_4.11 ॥ विचित्रलक्षणो न्यासो $ निर्वाहः प्रौढिर् औचिती & शास्त्रान्तररहस्योक्तिः % संग्रहो दिक् प्रदर्शिता ॥ JCand_4.12 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & चतुर्थस् तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ JCand_4.13 ॥ शब्दार्थयोः प्रसिद्ध्या वा $ कवेः प्रौढिवशेन वा & हारादिवद् अलङ्कारः % सन्निवेशो मनोहरः ॥ JCand_5.1 ॥ स्वरव्यञ्जनसंदोह- $ व्यूहामन्दोहदोहदा & गौर् जगज्जाग्रदुत्सेका % छेकानुप्रासभासुरा ॥ JCand_5.2 ॥ आवृत्तवर्णसम्पूर्णं $ वृत्त्यनुप्रासवद् वचः & अमन्दानन्दसन्दोह- % स्वच्छन्दास्पदमन्दिरम् ॥ JCand_5.3 ॥ लाटानुप्रासभूर् भिन्ना- $ -भिप्राया पुनरुक्तता & यत्र स्यान् न पुनः शत्रोर् % गर्जितं तज् जितं जितम् ॥ JCand_5.4 ॥ श्लोकस्यार्धे तदर्धे वा $ वर्णावृत्तिर् यदि ध्रुवा & तदा मता मतिमतां % स्फुटानुप्रासता सताम् ॥ JCand_5.5 ॥ उपमेयोपमानादाव् $ अर्थानुप्रास इष्यते & चन्दनं खलु गोविन्द- % चरणद्वन्द्ववन्दनम् ॥ JCand_5.6 ॥ पुनरुक्तप्रतीकाशं $ पुनरुक्तार्थसन्निभम् & अंशुकान्तं शशी कुर्वन्न् % अम्बरान्तम् उपैत्य् असौ ॥ JCand_5.7 ॥ आवृत्तवर्णस्तबकं $ स्तवकन्दाङ्कुरं कवेः & यमकं प्रथमा धुर्य- % माधुर्यवचसो विदुः ॥ JCand_5.8 ॥ काव्यवित्प्रवरैश्चित्रं $ खड्गबन्धादि लक्ष्यते & तेष्व् आद्यम् उच्यते श्लोक- % द्वयीसज्जनरञ्जिका ॥ JCand_5.9 ॥ कामिनीव भवेत् खड्ग- $ लेखा चारुकरालिका & काश्मीरसेका रक्ताङ्गी % शत्रुकण्ठान्तिकाश्रिता ॥ JCand_5.10 ॥ उपमा यत्र सादृश्य- $ लक्ष्मीर् उल्लसति द्वयोः & हृदये खेलतोर् उच्चैस् % तन्वङ्गीस्तनयोरिव ॥ JCand_5.11 ॥ उपमानोपमेयत्वे $ यत्रैकस्यैव जागृतः & इन्दुर् इन्दुरिवेत्यादौ % भवेद् एवम् अनन्वयः ॥ JCand_5.12 ॥ पर्यायेण द्वयोस् तच् चेद् $ उपमेयोपमा मता & धर्मो ऽर्थ इव पूर्णश्रीर् % अर्थो धर्म इव त्वयि ॥ JCand_5.13 ॥ विख्यातस्योपमानस्य $ यत्र स्याद् उपमेयता & इन्दुर् मुखम् इवेत्यादौ % स्यात् प्रतीपोपमा तदा ॥ JCand_5.14 ॥ उपमाने तु लीलादि- $ padìhye ललितोपमा & त्वन्नेत्रयुगलं धत्ते % लीलां नीलाम्बुजन्मनोः ॥ JCand_5.15 ॥ अनेकस्यार्थयुग्मस्य $ सादृश्यं स्तबकोपमा & श्रितो ऽस्मि चरणौ विष्णोर् % भृङ्गस् तामरसं यथा ॥ JCand_5.16 ॥ स्यात् संपूर्णोपमा यत्र $ द्वयोर् अपि विधेयता & पद्मानीव विनिद्राणि % नेत्राण्य् आसन्न् अहर्मुखे ॥ JCand_5.17 ॥ यत्रोपमानचित्रेण $ सर्वथाप्य् उपरज्यते & उपमेयमयी भित्तिस् % तत्र रूपकम् इष्यते ॥ JCand_5.18 ॥ समानधर्मयुक्साध्या- $ रोपात् सोपाधिरूपकम् & उत्सिक्तक्षितिभृल्लक्ष्य- % पक्षच्छेदपुरन्दरः ॥ JCand_5.19 ॥ पृथक्कथितसादृश्यं $ दृश्यं सादृश्यरूपकम् & उल्लसत्पञ्चशाखस् ते % राजते भुजभूरुहः ॥ JCand_5.20 ॥ स्याद् अङ्गयष्टिरित्येवं- $ विधम् आभासरूपकम् & अङ्गयष्टिधनुर्वल्लीत्य्- % आदि रूपितरूपकम् ॥ JCand_5.21 ॥ परिणामो ऽनयोर् यस्मिन्न् $ अभेदः पर्यवस्यति & कान्तेन पृष्टा रहसि % मौनम् एवोत्तरं ददौ ॥ JCand_5.22 ॥ बहुभिर्बहुधोल्लेखाद् $ एकस्योल्लेखिता मता & स्त्रीभिः कामः प्रियैश् चन्द्रः % कालः शत्रुभिर् ऐक्षि सः ॥ JCand_5.23 ॥ अतथ्यम् आरोपयितुं $ तथ्यापास्तिर् अपह्नुतिः & नायं सुधांशुः किं तर्हि % व्योमगङ्गासरोरुहम् ॥ JCand_5.24 ॥ पर्यस्तापह्नुतिर् यत्र $ धर्ममात्रं निषिध्यते & नायं सुधांशुः किं तर्हि % सुधांशुः प्रेयसीमुखम् ॥ JCand_5.25 ॥ भ्रान्तापह्नुतिर् अन्यस्य $ शङ्कया तथ्यनिर्णये & तापं तनोति सोत्कम्पं % ज्वरः किं न सखि स्मरः ॥ JCand_5.26 ॥ छेकापह्नुतिर् अन्यस्य $ शङ्कया तथ्यनिह्नवे & प्रजल्पन् मत्पदे लग्नः % कान्तः किं न हि नूपुरः ॥ JCand_5.27 ॥ कैतवापह्नुतिर् व्यक्ते $ व्याजाद्यैर् निह्नवे पदैः & निर्यान्ति स्मरनाराचाः % कान्तादृक्पातकैतवात् ॥ JCand_5.28 ॥ उत्प्रेक्षोन्नीयते यत्र $ हेत्वादिर् निह्नुतिं विना & त्वन्मुखश्रीकृते नूनं % पद्मैर् वैरायते शशी ॥ JCand_5.29 ॥ इवादिकपदाभावे $ gƬhotprek«Ãæ प्रचक्षते & यत्कीर्तिर् विभ्रमश्रान्ता % विवेश स्वर्गनिम्नगाम् ॥ JCand_5.30 ॥ स्यात् स्मृतिभ्रान्तिसंदेहैस् $ तद् एवालंकृतित्रयम् & पङ्कजं पश्यतस् तस्या % मुखं मे गाहते मनः ॥ JCand_5.31 ॥ अयं प्रमत्तमधुपस् $ त्वन्मुखं वेद पङ्कजम् & पङ्कजं वा सुधांशुर् वेत्य् % अस्माकं तु न निर्णयः ॥ JCand_5.32 ॥ मीलितं बहुसादृश्याद् $ भेदवच् चेन् न लक्ष्यते & रसो नालक्षि लाक्षायाश् % चरणे सहजारुणे ॥ JCand_5.33 ॥ सामान्यं यदि सादृश्याद् $ भेद एव न लक्ष्यते & पद्माकरप्रविष्टानां % मुखं नालक्षि सुभ्रुवाम् ॥ JCand_5.34 ॥ हेतोः कुतो ऽपि वैशिष्ट्यात् $ स्फूर्तिर् उन्मीलितं मतम् & लक्षितान्य् उदिते चन्द्रे % पद्मानि च मुखानि च ॥ JCand_5.35 ॥ अनुमानं च कार्यादेः $ कारणाद्यवधारणम् & अस्ति किञ्चिद् यदनया % मां विलोक्य स्मितं मनाक् ॥ JCand_5.36 ॥ अर्थापत्तिः स्वयं सिध्येत् $ पदार्थान्तरवर्णनम् & स जितस् त्वन्मुखेनेन्दुः % का वार्ता सरसीरुहाम् ॥ JCand_5.37 ॥ स्यात् काव्यलिङ्गं वागर्थो $ नूतनार्थसमर्थकः & जितो ऽसि मन्द कन्दर्प % मच्चित्ते ऽस्ति त्रिलोचनः ॥ JCand_5.38 ॥ अलङ्कारः परिकरः $ साभिप्राये विशेषणे & सुधांशुकलितोत्तंसस् % तापं हरतु वः शिवः ॥ JCand_5.39 ॥ साभिप्राये विशेष्ये तु $ भवेत् परिकराङ्कुरः & चतुर्णां पुरुषार्थानां % दाता देवश् चतुर्भुजः ॥ JCand_5.40 ॥ अक्रमातिशयोक्तिश् चेद् $ युगपत् कार्यकारणे & आलिङ्गन्ति समं देव % ज्यां शराश् च पराश् च ते ॥ JCand_5.41 ॥ अत्यन्तातिशयोक्तिस् तत्- $ पौर्वापर्यव्यतिक्रमे & अग्रे मानो गतः पश्चाद् % अनुनीता प्रियेण सा ॥ JCand_5.42 ॥ चपलातिशयोक्तिस् तु $ कार्ये हेतुप्रसक्तिजे & यामीति प्रियपृष्टाया % वलयो ऽभवद् ऊर्मिका ॥ JCand_5.43 ॥ सम्बन्धातिशयोक्तिः स्यात् $ तदभावे ऽपि तद्वचः & पश्य सौधाग्रसंसक्तं % विभाति विधुमण्डलम् ॥ JCand_5.44 ॥ भेदकातिशयोक्तिश् चेद् $ एकस्यैवान्यतोच्यते & अहो अन्यैव लावण्य- % लीला बालाकुचस्थले ॥ JCand_5.45 ॥ रूपकातिशयोक्तिश् चेद् $ रूप्यं रूपकमध्यगम् & पश्य नीलोत्पलद्वन्द्वान् % निःसरन्ति शिताः शराः ॥ JCand_5.46 ॥ प्रौढोक्तिस् तदशक्तस्य $ तच्छक्तत्वावकल्पनम् & कलिन्दजातीररुहाः % श्यामलाः सरलद्रुमाः ॥ JCand_5.47 ॥ सम्भावनं यदीत्थं स्याद् $ इत्य् ऊहोन्यप्रसिद्धये & सिक्तं स्फटिककुम्भान्तः- % स्थितिश्वेतीकृतैर् जलैः \ मौक्तिकं चेल् लतां सूते # तत्पुष्पैस् ते समं यशः ॥ JCand_5.48 ॥ vächitÃd अधिकप्राप्तिर् $ अयत्नेन प्रहर्षणम् & दीपम् उद्द्योतयेद् यावत् % तावद् अभ्युदितो रविः ॥ JCand_5.49 ॥ इष्यमाणविरुद्धार्थ- $ सम्प्राप्तिस् तु विषादनम् & दीपम् उद्द्योतयेद् यावत् % तावन् निर्वाण एव सः ॥ JCand_5.50 ॥ क्रियादिभिर् अनेकस्य $ तुल्यता तुल्ययोगिता & सङ्कुचन्ति सरोजानि % स्वैरिणीवदनानि च \ prÃcÅnÃcalacƬÃgra- # चुम्बिबिम्बे सुधाकरे ॥ JCand_5.51 ॥ प्रस्तुताप्रस्तुतानां च $ तुल्यत्वे दीपकं मतम् & मेधां बुधः सुधाम् इन्दुर् % बिभर्ति वसुधां भवान् ॥ JCand_5.52 ॥ आवृत्ते दीपकपदे $ भवेद् आवृत्तिदीपकम् & दीप्त्याग्निर् भाति भातीन्दुः % कान्त्या भाति रविस् त्विषा ॥ JCand_5.53 ॥ वाक्ययोर् अर्थसामान्ये $ प्रतिवस्तूपमा मता & तापेन भ्राजते सूरः % शूरश् चापेन राजते ॥ JCand_5.54 ॥ चेद् बिम्बप्रतिबिम्बत्वं $ दृष्टान्तस् तदलंकृतिः & स्यान् मल्लप्रतिमल्लत्वे % सङ्ग्रामोद्धामहुंकृतिः ॥ JCand_5.55 ॥ दृष्टान्तश् चेद् भवन्मूर्तिस् $ तन् मृष्टा दैवदुर्लिपिः & जाता चेत् प्राक् प्रभा भानोस् % तर्हि याता विभावरी ॥ JCand_5.56 ॥ वाक्यार्थयोः सदृशयोर् $ ऐक्यारोपो निदर्शना & या दातुः सौम्यता सेयं % सुधांशोर् अकलङ्कता ॥ JCand_5.57 ॥ व्यतिरेको विशेषश् चेद् $ उपमानोपमेययोः & शैला इवोन्नताः सन्तः % किं तु प्रकृतिकोमलाः ॥ JCand_5.58 ॥ सहोक्तिः सहभावश् चेद् $ भासते जनरञ्जनः & दिगन्तम् अगमद् यस्य % कीर्तिः प्रत्यर्थिभिः सह ॥ JCand_5.59 ॥ विनोक्तिश् चेद् विना किंचित् $ प्रस्तुतं हीनम् उच्यते & विद्या हृद्यापि सावद्या % बिना विनयसम्पदम् ॥ JCand_5.60 ॥ समासोक्तिः परिस्फूर्तिः $ प्रस्तुते ऽप्रस्तुतस्य चेत् & अयम् ऐन्द्रीमुखं पश्य % रक्तश् चुम्बति चन्द्रमाः ॥ JCand_5.61 ॥ खण्डश्लेषः पदानां चेद् $ एकैकं पृथगर्थता & उच्छलद्भूरिकीलालः % शुशुभे वाहिनीपतिः ॥ JCand_5.62 ॥ भङ्गश्लेषः पदस्तोमस्य्- $ -ऐव चेत् पृथगर्थता & अजरामरता कस्य % नायोध्येव पुरी प्रिया ॥ JCand_5.63 ॥ अर्थश्लेषो ऽर्थमात्रस्य $ यद्य् अनेकार्थसंश्रयः & कुटिलाः श्यामला दीर्घा % कटाक्षाः कुन्तलाश् च ते ॥ JCand_5.64 ॥ अप्रस्तुतप्रशंसा स्यात् $ सा यत्र प्रस्तुतानुगा & कार्यकारणसामान्य- % विशेषादेर् असौ मता ॥ JCand_5.65 ॥ कमलैः कमलावासैः $ किं किं नासादि सुन्दरम् & अप्य् अम्बुधेः परं पारं % प्रयान्ति व्यवसायिनः ॥ JCand_5.66 ॥ भवेद् अर्थान्तरन्यसो $ 'नुषक्तार्थान्तराभिधा & हनूमान् अब्धिम् अतरद् % दुष्करं किं महात्मनाम् ॥ JCand_5.67 ॥ यस्मिन् विशेषसामान्य- $ विशेषाः स विकस्वरः & स न जिग्ये महान्तो हि % दुर्धर्षाः क्ष्माधरा इव ॥ JCand_5.68 ॥ कार्याद्यैः प्रस्तुतैर् उक्तैः $ पर्यायोक्तिं प्रचक्षते & तृणान्य् अङ्कुरयामास % विपक्षनृपसद्मसु ॥ JCand_5.69 ॥ उक्तिर् व्याजस्तुतिर् निन्दा- $ स्तुतिभ्यां स्तुतिनिन्दयोः & कस्ते विवेको नयसि % स्वर्गं पातकिनो ऽपि यत् ॥ JCand_5.70 ॥ आक्षेपस् तु प्रयुक्तस्य $ प्रतिषेधो विचारणात् & चन्द्र संदर्शयात्मानम् % अथवास्ति प्रियामुखम् ॥ JCand_5.71 ॥ gƬhÃk«epo विधौ व्यक्ते $ निषेधे चास्फुटे सति & हर सीतां सुखं, किं तु % चिन्तयान्तकढौकनम् ॥ JCand_5.72 ॥ विरोधो ऽनुपपत्तिश् चेद् $ गुणद्रव्यक्रियादिषु & अमन्दचन्दनस्यन्दः % स्वच्छन्दं दन्दहीति माम् ॥ JCand_5.73 ॥ श्लेषादिभूर् विरोधश् चेद् $ विरोधाभासता मता & अप्य् अन्धकारिणानेन % जगद् एतत् प्रकाशते ॥ JCand_5.74 ॥ असंभवो ऽर्थनिष्पत्ताव् $ असंभाव्यत्ववर्णनम् & को वेद गोपशिशुकः % शैलम् उत्पाटयिष्यति ॥ JCand_5.75 ॥ विभावना विनापि स्यात् $ कारणं कार्यजन्म चेत् & पश्य लाक्षारसासिक्तं % रक्तं त्वच्चरणद्वयम् ॥ JCand_5.76 ॥ विशेषोक्तिर् अनुत्पत्तिः $ कार्यस्य सति कारणे & नमन्तम् अपि धीमन्तं % न लङ्घयति कश्चन ॥ JCand_5.77 ॥ आख्याते भिन्नदेशत्वे $ कार्यहेत्वोर् असंगतिः & त्वद्भक्तानां नमत्य् अङ्गं % भङ्गम् एति भवक्लमः ॥ JCand_5.78 ॥ विषमं यद्य् अनौचित्याद् $ अनेकान्वयकल्पनम् & क्वातितीव्रविषाः सर्पाः % क्वासौ चन्दनभूरुहः ॥ JCand_5.79 ॥ समम् औचित्यतो ऽनेक- $ वस्तुसम्बन्धवर्णनम् & अनुरूपं कृतं सद्म % हारेण कुचमण्डलम् ॥ JCand_5.80 ॥ विचित्रं चेत् प्रयत्नः स्याद् $ विपरीतफलप्रदः & नमन्ति सन्तस् त्रैलोक्याद् % अपि लब्धुं समुन्नतिम् ॥ JCand_5.81 ॥ अधिकं बोध्यम् आधाराद् $ आधेयाधिकवर्णनम् & यया व्याप्तं जगत् तस्यां % वाचि मान्ति न ते गुणाः ॥ JCand_5.82 ॥ अन्योन्यं नाम यत्र स्याद् $ उपकारः परस्परम् & त्रियामा शशिना भाति % शशी भाति त्रियामया ॥ JCand_5.83 ॥ विशेषः ख्यातम् आधारं $ विनाप्य् आधेयवर्णनम् & गते ऽपि सूर्ये दीपस्थास् % तमश् छिन्दन्ति तत्कराः ॥ JCand_5.84 ॥ स्याद् व्याघातो ऽन्यथाकारि $ वस्त्व् अन्यक्रियम् उच्यते & यैर् जगत् प्रीयते हन्ति % तैर् एव कुसुमायुधः ॥ JCand_5.85 ॥ गुम्फः कारणमाला स्याद् $ यथाप्राक्प्रान्तकारणैः & नयेन श्रीः श्रिया त्यागस् % त्यागेन विपुलं यशः ॥ JCand_5.86 ॥ गृहीतमुक्तरीत्यर्थ- $ श्रेणिर् एकावली मता & नेत्रे कर्णान्तविश्रान्ते % कर्णौ दोर्मूलदोलिनौ ॥ JCand_5.87 ॥ दीपकैकावलीयोगान् $ मालादीपकम् उच्यते & स्मरेण हृदये तस्यास् % तेन त्वयि कृता स्थितिः ॥ JCand_5.88 ॥ सारो नाम पदोत्कर्षः $ सारताया यथोत्तरम् & सारं सारस्वतं तत्र % काव्यं तत्र शिवस्तवः ॥ JCand_5.89 ॥ उदारसारश् चेद् भाति $ भिन्नो ऽभिन्नतया गुणः & मधुरं मधु पीयूषं % तस्मात् तस्मात् कवेर् वचः ॥ JCand_5.90 ॥ यथासंख्यं द्विधार्थाश् चेत् $ क्रमादेकैकमन्विताः & शत्रुं मित्रं द्विषत्पक्षं % जय रञ्जय भञ्जय ॥ JCand_5.91 ॥ पर्यायश् चेद् अनेकत्र $ स्याद् एकस्य समन्वयः & पद्मं मुक्त्वा गता चन्द्रं % कामिनीवदनोपमा ॥ JCand_5.92 ॥ परिवृत्तिर् विनिमयो $ न्यूनाभ्यधिकयोर् मिथः & जग्राहैकं शरं मुक्त्वा % कटाक्षान् शत्रुयोषिताम् ॥ JCand_5.93 ॥ परिसंख्या निषिध्यैकम् $ अन्यस्मिन् वस्तुयन्त्रणम् & स्नेहक्षयः प्रदीपेषु % स्वान्तेषु न नतभ्रुवाम् ॥ JCand_5.94 ॥ विकल्पस् तुल्यबलयोर् $ विरोधश् चातुरीयुतः & कान्ताचित्ते ऽधरे वापि % कुरु त्वं वीतरागताम् ॥ JCand_5.95 ॥ भूयसाम् एकसम्बन्ध- $ भाजां गुम्फः समुच्चयः & नश्यन्ति पश्चात् पश्यन्ति % भ्रश्यन्ति च तव द्विषः ॥ JCand_5.96 ॥ समाधिः कार्यसौकर्यं $ कारणान्तरसन्निधेः & उत्कण्ठितां च कलयन् % जगामास्तं च भानुमान् ॥ JCand_5.97 ॥ प्रत्यनीकं बलवतः $ शत्रोः पक्षे पराक्रमः & जैत्रनेत्रानुगौ कर्णाव् % उत्पलाभ्याम् अधःकृतौ ॥ JCand_5.98 ॥ प्रतीपम् उपमानस्य $ हीनत्वम् उपमेयतः & दृष्टं चेद् वदनं तस्याः % किं पद्मेन किमिन्दुना ॥ JCand_5.99 ॥ उल्लासो ऽन्यमहिम्ना चेद् $ दोषो ह्य् अन्यत्र वर्ण्यते & तद् अभाग्यं धनस्यैव % यन् नाश्रयति सज्जनम् ॥ JCand_5.100 // तद्गुणः स्वगुणत्यागाद् $ अन्यतः स्वगुणोदयः & पद्मरागारुणं नासा- % मौक्तिकं ते ऽधरश्रितम् ॥ JCand_5.101 // पुनः स्वगुणसम्प्राप्तिर् $ विज्ञेया पूर्वरूपता & हरकण्ठांशुलिप्तो ऽपि % शेषस् त्वद्यशसा सितः ॥ JCand_5.102 // यद्वस्तुनो ऽन्यथा रूपं $ तथा स्यात् पूर्वरूपता & दीपे निर्वापिते ह्य् आसीत् % käcÅratnair अहर्महः ॥ JCand_5.103 // सङ्गतान्यगुणानङ्गी- $ कारम् आहुर् अतद्गुणम् & विशन्न् अपि रवेर् मध्यं % शीत एव सदा शशी ॥ JCand_5.104 // प्राक्सिद्धस्वगुणोत्कर्षो $ 'नुगुणः परसन्निधेः & कर्णोत्पलानि दधते % कटाक्षैरपि नीलताम् ॥ JCand_5.105 // अवज्ञा वर्ण्यते वस्तु $ गुणदोषाक्षमं यदि & म्लायन्ति यदि पद्मानि % का हानिर् अमृतद्युतेः ॥ JCand_5.106 // प्रश्नोत्तरं क्रमेणोक्तौ $ स्यूतम् उत्तरम् उत्तरम् & यत्रासौ वेतसी पान्थ % तत्रासौ सुतरा सरित् ॥ JCand_5.107 // पिहितं परवृत्तान्त- $ ज्ञातुर् अन्यस्य चेष्टितम् & प्रिये गृहागते प्रातः % कान्ता तल्पम् अकल्पयत् ॥ JCand_5.108 // व्याजोक्तिः शङ्कमानस्य $ छद्मना वस्तुगोपनम् & सखि पश्य गृहाराम- % परागैर् अस्मि धूसरा ॥ JCand_5.109 // वक्रोक्तिः श्लेषकाकुभ्यां $ वाच्यार्थान्तरकल्पनम् & मुञ्च मानं दिनं प्राप्तं % मन्द नन्दी हरान्तिके ॥ JCand_5.110 // स्वाभावोक्तिः स्वभावस्य $ जात्यादिषु च वर्णनम् & कुरङ्गैर् उत्तरङ्गाक्षि % स्तब्धकर्णैर् उदीक्ष्यते ॥ JCand_5.111 // भाविकं भूतभाव्यर्थ- $ साक्षाद् दर्शनवर्णनम् & अलं विलोकयाद्यापि % युद्ध्यन्ते ऽत्र सुरासुराः ॥ JCand_5.112 // देशात्मविप्रकृष्टस्य $ दर्शनं भाविकच्छविः & त्वं वसन् हृदये तस्याः % साक्षात् पञ्चेषुर् ईक्ष्यसे ॥ JCand_5.113 // उदात्तम् ऋद्धेश् चरितं $ श्लाघ्यं चान्योपलक्षणम् & सानौ यस्याभवद् युद्धं % तद् धूर्जटिकिरीटिनोः ॥ JCand_5.114 // अत्युक्तिर् अद्भुतातथ्य- $ शौर्यौदार्यादिवर्णनम् & त्वयि दातरि राजेन्द्र % याचकाः कल्पशाखिनः ॥ JCand_5.115 // रसभावतदाभास- $ भावशान्तिनिबन्धनाः & रसवत्प्रेयऊर्जस्वि- % समाहितमयाभिधाः ॥ JCand_5.116 // भावानामुदयः सन्धिः $ शबलत्वम् इति त्रयः & अलङ्कारान् इमान् सप्त % केचिद् आहुर् मनीषिणः ॥ JCand_5.117 // शुद्धिर् एकप्रधानत्वं $ तथा संसृष्टिसंकरौ & एतेषाम् एव विन्यासान् % नालङ्कारान्तराण्य् अमी ॥ JCand_5.118 // सर्वेषां च प्रतिद्वन्द्व- $ प्रतिच्छन्दभिदाभृताम् & उपाधिः क्वचिद् उद्भिन्नः % स्याद् अन्यत्रापि संभवात् ॥ JCand_5.119 // माला परंपरा चैषां $ भूयसाम् अनुकूलके & मनुष्ये भवतः क्वापि ह्य् % अलङ्काराङ्गतां गते ॥ JCand_5.120 // शब्दे पदार्थे वाक्यार्थे $ वाक्यार्थस्तबके तथा & एते भवन्ति विन्यासाः % स्वभावातिशयात्मकाः ॥ JCand_5.121 // कस्याप्य् अतिशयस्योक्तेर् $ इत्य् अन्वर्थविचारणात् & प्रायेणामी ह्य् अलंकारा % भिन्ना नातिशयोक्तितः ॥ JCand_5.122 // अलंकारप्रधानेषु $ दधानेष्व् अपि साम्यताम् & वैलक्षण्यं प्रतिव्यक्ति % प्रतिभाति मुखेष्विव ॥ JCand_5.123 // अलंकारेषु तथ्येषु $ यद्य् अनास्था मनीषिणाम् & तद् अर्वाचीनभेदेषु % नाम्नां नाम्नाय इष्यताम् ॥ JCand_5.124 // महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & चतुर्थः सैकोयम् सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ JCand_5.125 // आलम्बनोद्दीपनात्मा $ विभावः कारणं द्विधा & कार्यो ऽनुभावो भावश् च % सहायो व्यभिचार्य् अपि ॥ JCand_6.1 ॥ गलद्वेद्यान्तरोद्भेदो $ हृदयेष्व् अजडात्मनाम् & मिलन् मलयजालेप % इवाह्लादं विकासयन् ॥ JCand_6.2 ॥ काव्ये नाट्ये च कार्ये च $ विभावाद्यैर् विभावितः & आस्वाद्यमानैकतनुः % स्थायी भावो रसः स्मृतः ॥ JCand_6.3 ॥ रत्याख्यस्थायिभावात्मा $ वल्लभादिविभावितः & आलस्येर्ष्याजुगुप्साभ्यो % विना संचारिभिर् युतः ॥ JCand_6.4 ॥ अनुभावैः कटाक्षाद्यैर् $ उन्मादाद्यैर् यथाक्रमम् & सम्भोगो विप्रलम्भश् च % शृङ्गारो द्विविधो मतः ॥ JCand_6.5 ॥ हासस्थायी रसो हास्यो $ विभावद्यैर् यथाक्रमम् & वैरूप्यफुल्लगण्डत्वा- % -वहित्थाद्यैः समन्वितः ॥ JCand_6.6 ॥ अभीष्टविप्रयोगाश्रु- $ पातग्लान्यादिभिः क्रमात् & विभावाद्यैर् युतः शोक- % स्थायी स्यात् करुणो रसः ॥ JCand_6.7 ॥ क्रोधस्थायी रसो रौद्रो $ विभावाद्यैः समन्वितः & मात्सर्यहस्तनिष्पेष- % संमोहाद्यैर् यथाक्रमम् ॥ JCand_6.8 ॥ उत्साहाख्यस्थायिभावः $ प्रभावादिविभावभूः & वीरो ऽनुभावैः स्थैर्याद्यैर् % भावैर् गर्वादिभिर्युतः ॥ JCand_6.9 ॥ व्याघ्रादिभिर् विभावैस् तु $ वेपिताद्यनुभावभृत् & भावैर् मोहादिभिर् युक्तो % भयस्थायी भयानकः ॥ JCand_6.10 ॥ स्थायी जुगुप्सा बीभत्सो $ विभावाद्या यथाक्रमम् & अनिष्टेक्षणनिष्ठीव- % मोहाद्या यत्र संमताः ॥ JCand_6.11 ॥ अद्भुतो विस्मयस्थायी $ मायादिकविभावभूः & romäcÃdyanubhÃvo ऽयं % स्तम्भादिव्यभिचारिकः ॥ JCand_6.12 ॥ निर्वेदस्थायिकः शान्तः $ सत्सङ्गादिविभावभूः & क्षमादिकानुभावो ऽयं % स्तम्भादिव्यभिचारिकः ॥ JCand_6.13 ॥ रतिर् देवादिविषया $ सन्ति च व्यभिचारिणः & वेद्यमाना निगद्यन्ते % भावाः साहित्यवेदिभिः ॥ JCand_6.14 ॥ निर्वेदग्लानिशङ्काख्यास् $ तथासूयामदश्रमाः & आलस्यं चैव दैन्यं च % चिन्ता मोहः स्मृतिर् धृतिः ॥ JCand_6.15 ॥ vrŬà चपलता हर्ष $ आवेगो जडता तथा & गर्वो विषाद औत्सुक्यं % निद्रापस्मार एव च ॥ JCand_6.16 ॥ सुप्तं प्रबोधो ऽमर्षश् चाप्य् $ अवहित्थम् अथोग्रता & मतिर् व्याधिस् तथोन्मादस् % तथा मरणम् एव च ॥ JCand_6.17 ॥ त्रासश् चैव वितर्कश् च $ विज्ञेया व्यभिचारिणः & त्रयस्त्रिंशद् इमे भावाः % समाख्यातास् तु नामतः ॥ JCand_6.18 ॥ सर्वसाधारणप्रेम- $ प्रश्रयादिस्वरूपया & अनौचित्या रसाभासा % भावाभासाश् च कीर्तिताः ॥ JCand_6.19 ॥ भावस्य शान्तिर् उदयः $ सन्धिः शबलता तथा & काव्यस्य käcanasyeva % कुङ्कुमं कान्तिसंपदे ॥ JCand_6.20 ॥ आतुर्यम् आसप्तमं च $ यथेष्टैर् अष्टमादिभिः & समासः स्यात् पदैर् न स्यात् % समासः सर्वथापि च ॥ JCand_6.21 ॥ päcÃlikÅ च लाटीया $ गौडीया च यथारसम् & वैदर्भी च यथासंख्यं % चतस्रो रीतयः स्मृताः ॥ JCand_6.22 ॥ मधुरायां समाक्रान्ता $ वर्गस्थाः पञ्चमैर् निजैः & लकारश् च लसंयुक्तो % ह्रस्वव्यवहितौ रणौ ॥ JCand_6.23 ॥ रेफाक्रान्ता vargyayaïë $ टवर्गात् पञ्चमाद् ऋते & कपाक्रान्तस् तवर्गः स्यात् % प्रौढायां च कमूर्धता ॥ JCand_6.24 ॥ सर्वैर् ऊर्ध्वैः सकारस्य $ सर्वै रेफस्य सर्वथा & रहोर् द्वेधा तु संयोगः % परुषायां शषौ स्वतः ॥ JCand_6.25 ॥ लकारो ऽन्यैर् असंयुक्तो $ लघवो घभधा रसौ & ललितायां तथा शेषा % भद्रायाम् इति वृत्तयः ॥ JCand_6.26 ॥ अङ्गभङ्गोल्लसल्लीला $ तरुणी स्मरतोरणम् & तर्ककर्कशपूर्णोक्ति- % प्राप्तोत्कटधियां वृथा ॥ JCand_6.27 ॥ वीप्सोत्सर्पन्मुखाग्रार्द्रं $ बर्ही जह्रे कृशस् तृषम् & ललना रभसं धत्ते % घनाटोपे महीयसि ॥ JCand_6.28 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & मयूखस्तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ॥ JCand_6.29 ॥ वृत्तिभेदैस् त्रिभिर् युक्ता $ स्रोतोभिरिव जाह्नवी & भारती भाति गम्भीरा % कुटिला सरला क्वचित् ॥ JCand_7.1 ॥ सांमुख्यं विदधानायाः $ स्फुटम् अर्थान्तरे गिरः & कटाक्ष इव लोलाक्ष्या % व्यापारो व्यञ्जनात्मकः ॥ JCand_7.2 ॥ अविवक्षितवाच्यस्य $ द्वौ भेदौ वाच्यम् एव चेत् & अर्थान्तिरे संक्रमितम् % अत्यन्तं वा तिरस्कृतम् ॥ JCand_7.3 ॥ द्वौ विवक्षितवाच्यस्य $ लक्ष्यालक्ष्यक्रमात्मकौ & चत्वारिंशद्युतैकेन % भेदाः ष चानयोः क्रमात् ॥ JCand_7.4 ॥ त्रिधा शब्दार्थतद्युग्म- $ शक्तिजन्मा स्फुटक्रमात् & रसभावतदाभास- % प्रमुखस् त्व् अस्फुटक्रमात् ॥ JCand_7.5 ॥ वस्त्वलङ्कारयोर् व्यक्तेर् $ भेदौ द्वौ शब्दशक्तिजौ & अर्थशक्तिसमुत्थस्य % भेदा द्वादश तद् यथा ॥ JCand_7.6 ॥ चत्वारो वस्त्व् अलंकारम् $ अलंकारस् तु वस्तु यत् & अलंकारम् अलंकारो % वस्तु वस्तु व्यनक्ति तत् ॥ JCand_7.7 ॥ वक्तुः कविनिबद्धस्य $ कवेर् वा प्रौढिनिर्मितः & स्वसिद्धो वा व्यञ्जको ऽर्थश् % चत्वारस् त्रिगुणास् ततः ॥ JCand_7.8 ॥ शब्दार्थोभयभूर् एकः $ स च वाक्यैकसंश्रयः & पदैकदेशे रचना- % वर्णवाक्यपदेष्व् अपि ॥ JCand_7.9 ॥ प्रबन्धे चेति षोढासौ $ रसाद्याख्यो ऽस्फुटक्रमः & एषु सप्तदशस्व् एकं % परित्यज्यास्फुटक्रमम् ॥ JCand_7.10 ॥ ये षोडशाद्या द्विगुणास् $ ते स्युर् वाक्यपदाश्रयात् & प्रबन्धे ऽपि द्वादश स्युर् % अर्थशक्तिभुवो भिदः ॥ JCand_7.11 ॥ द्वात्रिंशद् द्वादशैकः ष $ सर्वसंकलितध्वनेः & भेदाः स्युर् एकपञ्चाशत् % संभिन्नास् तु सहस्रशः ॥ JCand_7.12 ॥ वक्तृस्यूतं बोधयितुं $ व्यङ्ग्यं वक्तुर् अभीप्सितम् & स्वाङ्कुरितम् अतद्रूपं % स्वयम् उल्लसितं गिरः ॥ JCand_7.13 ॥ कश्चित् साधारणः कश्चिद् $ आमन्त्र्य प्रतिबोधितः & कश्चित् तटस्थः कश्चिच् च % बोधितप्रतिबोधितः ॥ JCand_7.14 ॥ इत्येवं बोद्धृवैचित्र्याद् $ वक्तृस्यूतं चतुर्विधम् & उपेक्षानिह्नवाभ्यां च % द्विधा स्वाङ्कुरितं मतम् ॥ JCand_7.15 ॥ भूतादिकालभेदेन $ निह्नवः स्याद् अनेकधा & अनेनापि प्रभेदेन % व्यक्तिवल्ली विजृम्भते ॥ JCand_7.16 ॥ नानाप्रभेदा नियता $ क्वचित् प्रकरणादिना & अर्थे ऽर्थम् अन्यं यं वक्ति % तद् वाच्यव्यङ्ग्यम् इष्यते ॥ JCand_7.17 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & मयूखस्तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ॥ JCand_7.18 ॥ यद् व्यज्यमानं मनसः $ स्तैमित्याय स नो ध्वनिः & अन्यथा तु गुणीभूत- % व्यङ्ग्यम् आपतितं त्रिधा ॥ JCand_8.1 ॥ व्यक्तिर् एव क्वचिद् व्यङ्ग्यः $ क्वचिद् अर्थस्वभावतः & क्वचिच् चारुतरस्याग्रे % स विमुञ्चति चारुताम् ॥ JCand_8.2 ॥ agƬhaæ कलयेद् अर्था- $ -न्तरसंक्रमितादिकम् & विस्मृतः किम् अपांनाथ % स त्वया कुम्भसंभवः ॥ JCand_8.3 ॥ अपरस्य रसादेश् चेद् $ अङ्गमन्यद् रसादिकम् & हा हा! मत्कुचकाश्मीर- % लिप्तं भिन्नम् उरः शरैः ॥ JCand_8.4 ॥ तथा वाच्यस्य सिद्ध्यङ्गं $ नौर् अर्थो वारिधेर् यथा & संश्रित्य तरणिं धीरास् % तरन्ति व्याधिवारिधीन् ॥ JCand_8.5 ॥ अस्फुटं स्तनयोर् अत्र $ कोकसादृश्यवन् मतम् & कुङ्कुमाक्तं स्तनद्वन्द्वं % मानसं मम गाहते ॥ JCand_8.6 ॥ संदिग्धं यदि संदेहो $ दैर्घ्याद्युत्पलयोरिव & संप्राप्ते नयने तस्याः % श्रवणोत्तंसभूमिकाम् ॥ JCand_8.7 ॥ तुल्यप्राधान्यम् इन्दुत्वम् $ इव वाच्येन साम्यभृत् & कान्ते त्वदाननरुचा % ग्लानिम् एति सरोरुहम् ॥ JCand_8.8 ॥ असुन्दरं यदि व्यङ्ग्यं $ स्याद् वाच्याद् अमनोहरम् & सरस्यामीलदम्भोजे % चक्रः कान्तां विलोकते ॥ JCand_8.9 ॥ काकुस्थं प्रणतो ऽम्भोधिर् $ अद्य माद्यतु रावणः & इत्य् अष्टधा गुणीभूत- % व्यङ्ग्यम् अङ्गीकृतं बुधैः ॥ JCand_8.10 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & मयूखस्तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥ JCand_8.11 ॥ मुख्यार्थस्याविवक्षायां $ पूर्वार्वाची च rƬhita÷ & प्रयोजनाच् च संबद्धं % वदन्ती लक्षणा मता ॥ JCand_9.1 ॥ लक्षणीयस्वशब्दस्य $ मीलनामीलनाद् द्विधा & लक्षणा सा त्रिधा सिद्ध- % साध्यसाध्याङ्गभेदतः ॥ JCand_9.2 ॥ स्फुटास्फुटप्रभेदेन $ प्रयोजनम् अपि द्विधा & विदुः स्फुटं तटस्थत्वाद् % अर्थगत्वाद् द्विधा बुधाः ॥ JCand_9.3 ॥ अस्फुटं चार्थनिष्ठत्वात् $ तटस्थत्वाद् अपि द्विधा & लक्ष्यलक्षकनिष्ठत्वाद् % अर्थसंस्थम् अपि द्विधा ॥ JCand_9.4 ॥ लक्षकस्थं स्फुटं यत्र $ सा विचक्षणलक्षणा & अस्फुटत्वं तटस्थत्वं % लक्ष्यस्थत्वम् अमुष्य च ॥ JCand_9.5 ॥ अन्यास् तिस्र इति व्यक्ता $ शक्तितः सा चतुर्विधा & इन्दुर् एवैष तद्वक्त्रम् % उत्कर्षो लक्ष्यते मुखे ॥ JCand_9.6 ॥ प्रदीपं वर्धयेत्यत्र $ तटस्थं मङ्गलोदयः & पटो ऽयं दग्ध इत्यादौ % स्फुटं नास्ति प्रयोजनम् ॥ JCand_9.7 ॥ अमृतं सूक्तम् इत्यादौ $ लक्ष्यस्थम् अतिहृद्यता & आभिमुख्यात् संनिधानात् % तथाकारप्रतीतितः ॥ JCand_9.8 ॥ कार्यकारणभावात् सा $ वाच्यवाचकभावतः & इत्येवमादेः संबन्धात् % किंचान्यस्माच् चतुष्टयात् ॥ JCand_9.9 ॥ सादृश्यात् समवायात् सा $ वैपरीत्यात् क्रियान्वयात् & सारोपाध्यवसानाख्ये % गौणशुद्धे पृथक् पृथक् ॥ JCand_9.10 ॥ गौणं सारोपम् उद्दिष्टम् $ इन्दुर् मुखम् इतीदृशम् & गौणं साध्यवसानं स्याद् % इन्दुर् एवेदम् ईदृशम् ॥ JCand_9.11 ॥ शुद्धं सारोपम् उद्दिष्टम् $ आयुर् घृतम् इतीदृशम् & शुद्धं साध्यवसानं स्याद् % आयुर् एवेदम् ईदृशम् ॥ JCand_9.12 ॥ उपादानार्पणद्वारे $ द्वे चान्ये इति षड्विधा & कुन्ता विशन्ति गङ्गायां % घोषो निवसतीति च ॥ JCand_9.13 ॥ लक्ष्यलक्षकवैशिष्ट्य- $ वैशिष्ट्याद् द्विविधा पुनः & सरसं काव्यम् अमृतं % विद्या स्थिरतरं धनम् ॥ JCand_9.14 ॥ तथा सहेतुर् अतथा- $ -भेदभिन्ना च कुत्रचित् & सौन्दर्येणैष कन्दर्पः % सा च मूर्तिमती रतिः ॥ JCand_9.15 ॥ शब्दे पदार्थे वाक्यार्थे $ संख्यायां कारके तथा & लिङ्गे चेयम् अलङ्कारा- % -ङ्कुरबीजतया स्थिता ॥ JCand_9.16 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & मयूखस्तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥ JCand_9.17 ॥ धर्मं कंचित् पुरस्कृत्य $ प्रायः शब्दः प्रवर्तते & ययार्थं स्पष्टम् आचष्टे % शब्दस् ताम् अभिधां विदुः ॥ JCand_10.1 ॥ जात्या गुणेन क्रियया $ वस्तुयोगेन संज्ञया & निर्देशेन तथा प्राहुः % षड्विधाम् अभिधां बुधाः ॥ JCand_10.2 ॥ गौर् नीलः पाचको दण्डी $ डित्थः कंस इति क्रमात् & कं संहिनस्ति कंसारिर् % नरं च कं समाश्रितम् ॥ JCand_10.3 ॥ न योगादेर् आयतनं $ न सङ्केतनिकेतनम् & वृत्त्या निर्देशशब्दो ऽयं % मुख्यया स्वाभिधेयया ॥ JCand_10.4 ॥ पीयूषवर्षप्रभवं $ चन्द्रालोकमनोहरम् & सुधानिधानम् आसाद्य % श्रयध्वं विबुधा मुदम् ॥ JCand_10.5 ॥ जयन्ति याज्ञिकश्रीमन्- $ महादेवाङ्गजन्मनः & सूक्तिपीयूषवर्षस्य % जयदेवकवेर् गिरः ॥ JCand_10.6 ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः $ सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ & मयूखस् तेनासौ सुकविजयदेवेन रचिते % चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥ JCand_10.7 ॥