Dandin: Kavyadarsa, Pariccheda 3
Based on the ed.: Śabdālaṃkāradoṣavibhāga Die Unterscheidung der Lautfiguren und der Fehler.
Kritische Ausgabe des dritten Kapitels von Daṇḍins Poetik Kāvyādarśa und der tibetischen Übertragung Sñan ṅag me loṅ
samt dem Sanskrit-Kommentar des Ratnaśrījñāna, dem tibetischen Kommentar des Dpaṅ Blo gros brtan pa
und einer deutschen Übersetzung des Sanskrit-Grundtextes. Von Dragomir Dimitrov.
Wiesbaden 2011. (Veröffentlichungen der Helmuth von Glasenapp-Stiftung, Monographien 2).



Input by Dragomir Dimitrov




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








avyapetavyapetātmā vyāvṛttir varṇasaṃhateḥ /
yamakaṃ tac ca pādānām ādimadhyāntagocaram // KDd_3.1 //

ekadvitricatuṣpādayamakānāṃ vikalpanāḥ /
ādimadhyāntamadhyāntamadhyādyādyantasarvataḥ // KDd_3.2 //

atyantabahavas teṣāṃ bhedāḥ saṃbhedayonayaḥ /
sukarā duṣkarāś caiva darśyante tatra ke cana // KDd_3.3 //

mānena mānena sakhi praṇayo bhūt priye jane /
khaṇḍitā kaṇṭham āśliṣya tam eva kuru satrapam // KDd_3.4 //

meghanādena haṃsānāṃ madano madanodinā /
nunnamānaṃ manaḥ strīṇāṃ saha ratyā vigāhate // KDd_3.5 //

rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāṃpratam /
caturaṃ caturambhodhiraśanorvīkaragrahe // KDd_3.6 //

araṇyaṃ kaiś cid ākrāntam anyaiḥ sadma divaukasām /
padātirathanāgāśvarahitair ahitais tava // KDd_3.7 //

madhuraṃ madhur ambhojavadane vada netrayoḥ /
vibhramaṃ bhramarabhrāntyā viḍambayati kiṃ nv idam // KDd_3.8 //

vāraṇo vā raṇoddāmo hayo vā smara durdharaḥ /
na yato nayato 'ntaṃ nas tad aho vikramas tava // KDd_3.9 //

rājitair ājitaikṣṇyena jīyate tvādṛśair nṛpaiḥ /
nīyate ca punas tṛptiṃ vasudhā vasudhārayā // KDd_3.10 //

karoti sahakārasya kalikotkalikottaram /
manmano manmano 'py eṣa mattakokilanisvanaḥ // KDd_3.11 //

kathaṃ tvadupalambhāśāvihatāv iha tādṛśī /
avasthā nālam āroḍhum aṅganām aṅganāśinī // KDd_3.12 //

nigṛhya netre karṣanti bālapallavaśobhinā /
taruṇā taruṇān kliṣṭān alino nalinonmukhāḥ // KDd_3.13 //

viśadā viśadāmattasārase sārase jale /
kurute kuruteneyaṃ haṃsī mām antakāmiṣam // KDd_3.14 //

viṣamaṃ viṣam anveti madanaṃ madanandanaḥ /
sahendukalayāpoḍhamalayā malayānilaḥ // KDd_3.15 //

māninī mā ninīṣus te niṣaṅgatvam anaṅga me /
hāriṇī hāriṇī śarma tanutāṃ tanutāṃ yataḥ // KDd_3.16 //

jayatā tvanmukhenāsmān akathaṃ na kathaṃ jitam /
kamalaṃ kam alaṃkurvad alimad dali matpriye // KDd_3.17 //

ramaṇī ramaṇīyā me pāṭalāpāṭalāṃśukā /
vāruṇīvāruṇībhūtasaurabhā saurabhāspadam // KDd_3.18 //

iti pādādiyamakam avyapetaṃ vikalpitam /
vyapetasyāpi varṇyante vikalpās tasya ke cana // KDd_3.19 //

madhur eṇadṛśāṃ mānaṃ madhureṇa sugandhinā /
sahakārodgamenaiva śabdaśeṣaṃ kariṣyati // KDd_3.20 //

karo 'titāmro rāmāṇāṃ tantrītāḍanavibhramam /
karoti serṣyaṃ kānte vā śravaṇotpalatāḍanam // KDd_3.21 //

sakalāpollasanayā kalāpinyānu nṛtyate /
meghālī nartitā vātaiḥ sakalāpo vimuñcati // KDd_3.22 //

svayam eva galanmānakali kāmini te manaḥ /
kalikām atha nīpasya dṛṣṭvā kāṃ nu spṛśed daśām // KDd_3.23 //

āruhyākrīḍaśailasya candrakāntasthalīm imām /
nṛtyaty eṣa lasaccārucandrakāntaḥ śikhāvalaḥ // KDd_3.24 //

uddhṛtā rājakād urvī dhriyate 'dya bhujena te /
varāheṇoddhṛtā yāsau varāher uparisthitā // KDd_3.25 //

kareṇa te raṇeṣv antakareṇa dviṣatāṃ hatāḥ /
kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva // KDd_3.26 //

parāgatarurājīva vātair dhvastā bhaṭaiś camūḥ /
parāgatam iva kvāpi parāgatatam ambaram // KDd_3.27 //

pātu vo bhagavān viṣṇuḥ sadā navaghanadyutiḥ /
sa dānavakuladhvaṃsī sadānavaradantihā // KDd_3.28 //

kam aleḥ samakeśaṃ te kamalerṣyākaraṃ mukham /
kam alekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu // KDd_3.29 //

mudā ramaṇam anvītam udāramaṇibhūṣaṇāḥ /
madabhramaddṛśaḥ kartum adabhrajaghanāḥ kṣamāḥ // KDd_3.30 //

uditair anyapuṣṭānām ārutair me hṛtaṃ manaḥ /
uditair api te dūti mārutair api dakṣiṇaiḥ // KDd_3.31 //

surājitahriyo yūnāṃ tanum adhyāsate striyaḥ /
tanumadhyāḥ kṣaratsvedasurājitamukhendavaḥ // KDd_3.32 //

iti vyapetayamakaprabhedo 'py eṣa darśitaḥ /
avyapetavyapetātmā vikalpo 'py asti tadyathā // KDd_3.33 //

sālaṃ sālambakalikāsālaṃ sālaṃ na vīkṣitum /
nālīn ālīnabakulān ālī nālīkinīr api // KDd_3.34 //

kālaṃ kālam anālakṣyatāratārakam īkṣitum /
tāratāramyarasitaṃ kālaṃ kālamahāghanam // KDd_3.35 //

yāma yāmatrayādhīnāyāmayā maraṇaṃ niśā /
yām ayām adhiyāsvārtyā yā mayā mathitaiva sā // KDd_3.36 //

ity ādipādayamakavikalpasyedṛśī gatiḥ /
evam eva vikalpyāni yamakānītarāṇy api // KDd_3.37 //

na prapañcabhayād bhedāḥ kārtsnyenākhyātum īpsitāḥ /
duṣkarābhimatā eva darśyante tatra ke cana // KDd_3.38 //

sthirāyate yatendriyo na hīyate yater bhavān /
amāyateyate 'py abhūt sukhāya te 'yate kṣayam // KDd_3.39 //

sabhāsu rājann asurāhatair mukhair mahīsurāṇāṃ vasurājitaiḥ stutāḥ /
na bhāsurā yānti surān na te guṇāḥ prajāsu rāgātmasu rāśitāṃ gatāḥ // KDd_3.40 //

tava priyā saccaritāpramatta yā vibhūṣaṇaṃ dhāryam ihāṃśumat tayā /
ratotsavāmodaviśeṣamattayā na me phalaṃ kiṃ cana kāntimattayā // KDd_3.41 //

bhavādṛśā nātha na jānate nate rasaṃ viruddhe khalu sannatenate /
ya eva dīnāḥ śirasā natena te caranty alaṃ dainyarasena tena te // KDd_3.42 //

līlāsmitena śucinā mṛdunoditena vyālokitena laghunā guruṇā gatena /
vyājṛmbhitena jaghanena ca darśitena sā hanti tena galitaṃ mama jīvitena // KDd_3.43 //

śrīmān amān amaravartmasamānamānam ātmānam ānatajagatprathamānamānam /
bhūmānam ānayata yaḥ sthitimān amāna nāmānam ānama tam apratimānamānam // KDd_3.44 //

sārayantam urasā ramayantī sārabhūtamurusāradharā tam /
sārasānukṛtasārasakāñciḥ sā rasāyanam asāram avaiti // KDd_3.45 //

nayānayālocanayānayānayān ayānayāndhān vinayānayāyate /
na yān ayāsīr jinayānayā nayān ayānayās tāñ janayānayāśritān // KDd_3.46 //

raveṇa bhaumo dhvajavartivīraver aveji saṃyaty atulāstragaurave /
raver ivograsya puro harer aver aveta tulyaṃ ripum asya bhairave // KDd_3.47 //

mayāmayālambyakalāmayāmayām ayām ayātavyavirāmayāmayā /
mayāmayārtiṃ niśayāmayāmayā mayāmayāmūṃ karuṇāmayāmayā // KDd_3.48 //

matāṃ dhunānāramatām akāmatām atāpalabdhāgrimatānulomatā /
matāv ayaty uttamatāvilomatām atāmyatas te samatā na vāmatā // KDd_3.49 //

kālakālagalakālakālamukhakālakāla kālakālapanakālakālaghanakāla kāla /
kālakālasi takā lakā lalanikālakālakālakālagatu kālakālakalikālakāla // KDd_3.50 //

saṃdaṣṭayamakasthānam antādī pādayor dvayoḥ /
uktāntargatam apy etat svātantryeṇādya kīrtyate // KDd_3.51 //

upoḍharāgāpy abalā madena sā madenasā manyurasena yojitā /
na yojitātmānam anaṅgatāpitāṃ gatāpi tāpāya mamāsa neyate // KDd_3.52 //

ardhābhyāsaḥ samudgaḥ syāt tasya bhedās trayo matāḥ /
pādābhyāso 'py anekātmā vyajyate sa nidarśanaiḥ // KDd_3.53 //

nāsthe yaḥ sa tvayā varjyaḥ paramāyatamānayā /
nā stheyaḥsattvayāvarjyaḥ param āyatamānayā // KDd_3.54 //


narā jitā mānanayāsam etya na rājitā mānanayā sametya /
vināśitā vaibhavatāpanena vināśitā vai bhavatāpanena // KDd_3.55 //

kalāpināṃ cārutayopayanti vṛndāni lāpoḍhaghanāgamānām /
vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo 'payanti // KDd_3.56 //


naman dayāvarjitamānasātmayā na mandayāvarjitamānasātmayā /
urasy upāstīrṇapayodharadvayaṃ mayā samāliṅgyata jīviteśvaraḥ // KDd_3.57 //

sabhā surāṇām abalā vibhūṣitā guṇais tavārohi mṛṇālanirmalaiḥ /
sa bhāsurāṇām abalā vibhūṣitā vihārayan nirviśa saṃpadaḥ purām // KDd_3.58 //

kalaṃ kam uktaṃ tanumaddhyanāmikā stanadvayī ca tvadṛte na hanty ataḥ /
na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumad dhy anāmikā // KDd_3.59 //

yaśaś ca te dikṣu rajaś ca sainikā vitanvate 'jopama daṃśitā yudhā /
vitanv atejo 'pamadaṃ śitāyudhā dviṣāṃ ca kurvanti kulaṃ tarasvinaḥ // KDd_3.60 //

bibharti bhūmer valayaṃ bhujena te bhujaṅgamo 'mā smarato mad añcitam /
śṛṇūktam ekaṃ svam avetya bhūdharaṃ bhujaṃ gamo mā sma rato madaṃ citam // KDd_3.61 //

smarānalo mānavivardhito yaḥ sa nirvṛtiṃ te kim apākaroti /
samantatas tāmarasekṣaṇe na samaṃ tatas tām arase kṣaṇena // KDd_3.62 //

prabhāvato nāmana vāsavasya prabhāvato 'nāma navāsavasya /
prabhāv ato nāma na vā savasya vicchittir āsīt tvayi piṣṭapasya // KDd_3.63 //

paraṃ parāyā balavā raṇānāṃ dhūlīsthalīr vyoma vidhāya rundhan /
paraṃ parāyā balavāraṇānāṃ paramparāyā balavāraṇānām // KDd_3.64 //

na śraddadhe vācam alajja mithyā bhavadvidhānām asamāhitānām /
bhavadvidhānām asamāhitānāṃ bhavadvidhānām asamāhitānām // KDd_3.65 //

sannāhitomānamarājasena sannā hitomānamarājasena /
sann āhito mānam arājasena saṃnāhito mānama rājase na // KDd_3.66 //

sakṛd dvis triś ca yo 'bhyāsaḥ pādasyaivaṃ pradarśitaḥ /
ślokadvayaṃ tu yuktārthaṃ ślokābhyāsaḥ smṛto yathā // KDd_3.67 //

vināyakena bhavatā vṛttopacitabāhunā /
svamitroddhāriṇābhītā pṛthvīyam atulāśritā // KDd_3.68 //

vināyakena bhavatā vṛttopacitabāhunā /
svamitroddhāriṇābhītā pṛthvī yamatulāśritā // KDd_3.69 //

ekākāracatuṣpādaṃ tan mahāyamakāhvayam /
tasyāpi dṛśyate 'bhyāsaḥ sā parā yamakakriyā // KDd_3.70 //

samānayāsamānayā samānayā sa mānayā /
samānayāsamāna yā samānayāsamānayā // KDd_3.71 //

dharādharākāradharā dharābhujāṃ bhujā mahīṃ pātum ahīnavikramāḥ /
kramāt sahante sahasā hatārayo rayoddhurā mānadhurāvalambinaḥ // KDd_3.72 //

āvṛttiḥ prātilomyena pādārdhaślokagocarā /
yamakaṃ pratilomatvāt pratilomam iti smṛtam // KDd_3.73 //

yāmatāśa kṛtāyāsā sā yātā kṛśatā mayā /
ramaṇārakatā te 'stu stutetākaraṇāmara // KDd_3.74 //

nādino 'madanā dhīḥ svā na me kā cana kāmitā /
tāmikā na ca kāmena svādhīnā damanodinā // KDd_3.75 //

yā na mānayamārāvikaśonānajanāsanā /
yām udāraśatādhīnām āyām āyam anādi sā // KDd_3.76 //

sā dināmayam āyāmā nādhītā śaradāmuyā /
nāsanājananā śokavirāmāya na mānayā // KDd_3.77 //

varṇānām ekarūpatvaṃ yady ekāntaram ardhayoḥ /
gomūtriketi tat prāhur duṣkaraṃ tadvido yathā // KDd_3.78 //

madano madirākṣīṇām apāṅgāstro jayed ayam /
madeno yadi tat kṣīṇam anaṅgāyāñjaliṃ dadhe // KDd_3.79 //

āhur ardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadi /
tad iṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ // KDd_3.80 //

manobhava tavānīkaṃ nodayāya na māninī /
bhayād ameyāmā mā vā vayam enomayā nata // KDd_3.81 //

sāmāyāmā mā yā māsā mārānāyāyānā rāmā /
yānāvārārāvānāyā māyārāmā mārāyāmā // KDd_3.82 //

yaḥ svarasthānavarṇānāṃ niyamo duṣkareṣv asau /
iṣṭaś catuḥprabhṛty eṣa darśyate sukaraḥ paraḥ // KDd_3.83 //

āmnāyānām āhāntyā vāg ītīr gītīr bhītīḥ prītīḥ /
bhogo rogo modo moho dheye dhecche deśe kṣeme // KDd_3.84 //

kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ /
uru rurudhur guru dudhuvur yudhi kuravaḥ svam arikulam // KDd_3.85 //

śrīdīptī hrīkīrtī dhīnītī gīḥprītī /
edhete dve dve te ye neme deveśe // KDd_3.86 //

sāmāyāmā mā yā māsā mārānāyāyānā rāmā /
yānāvārārāvānāyā māyārāmā mārāyāmā // KDd_3.87 //

nayanānandajanane nakṣatragaṇaśālini /
aghane gagane dṛṣṭir aṅgane dīyatāṃ sakṛt // KDd_3.88 //

alinīlālakalataṃ kaṃ na hanti ghanastani /
ānanaṃ nalinacchāyanayanaṃ śaśikānti te // KDd_3.89 //

anaṅgalaṅghanālagnanānātaṅkā sadaṅganā /
sadānagha sadānanda natāṅgāsaṅgasaṃgata // KDd_3.90 //

agā gāṃ gāṅgakākākagāhakāghakakākahā /
ahāhāṅga khagāṅkāgakaṅkāgakhagakākaka // KDd_3.91 //

re re rorūrurūrorugāgogo 'gāṅgago 'gaguḥ /
kiṃ kekākākukaḥ kāko mā mā mām āma māmama // KDd_3.92 //

devānāṃ nandano devo nodano vedanindinaḥ /
divaṃ dudāva nādena dāne dānavanandinaḥ // KDd_3.93 //

sūriḥ surāsurāsārisāraḥ sārāsisārasāḥ /
sasāra sarasīḥ sīrī sasūruḥ sa surārasī // KDd_3.94 //

nūnaṃ nunnāni nānena nānanenānanāni naḥ /
nānenā nanu nānūnenainenānān ino ninīḥ // KDd_3.95 //

iti duṣkaramārgo 'pi kiṃcidādarśitakramaḥ /
prahelikāprakārāṇāṃ punar uddiśyate gatiḥ // KDd_3.96 //

krīḍāgoṣṭhīvinodeṣu tajjñair ākīrṇamantraṇe /
paravyāmohane cāpi sopayogāḥ prahelikāḥ // KDd_3.97 //

āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasaṃdhinā /
vañcitānyatra rūḍhena yatra śabdena vañcanā // KDd_3.98 //

vyutkrāntātivyavahitaprayogān mohakāriṇī /
sā syāt pramuṣitā yasyā durbodhārthā padāvalī // KDd_3.99 //

samānarūpā gauṇārthāropitair grathitā padaiḥ /
paruṣā lakṣaṇāstitvamātravyutpāditaśrutiḥ // KDd_3.100 //

saṃkhyātā nāma saṃkhyānaṃ yatra vyāmohakāraṇam /
anyathā bhāsate yatra vākyārthaḥ sā prakalpitā // KDd_3.101 //

sā nāmāntaritā yasyā nāmni nānārthakalpanā /
nibhṛtā nibhṛtānyārthā tulyadharmaspṛśā girā // KDd_3.102 //

samānaśabdopanyastaśabdaparyāyasādhitā /
saṃmūḍhā nāma yā sākṣān nirdiṣṭārthāpi mūḍhaye // KDd_3.103 //

yogamālātmakaṃ nāma yasyāḥ sā pārihārikī /
ekacchannāśritaṃ vyajya yasyām āśrayagopanam // KDd_3.104 //

sā bhaved ubhayacchannā yasyām ubhayagopanam /
saṃkīrṇā nāma sā yasyā nānālakṣaṇasaṃkaraḥ // KDd_3.105 //

etāḥ ṣoḍaśa nirdiṣṭāḥ pūrvācāryaiḥ prahelikāḥ /
duṣṭaprahelikāś cānyās tair adhītāś caturdaśa // KDd_3.106 //

doṣān aparisaṃkhyeyān manyamānā vayaṃ punaḥ /
sādhvīr evābhidhāsyāmas tā duṣṭā yās tv alakṣaṇāḥ // KDd_3.107 //

na may āgorasābhijñaṃ cetaḥ kasmāt prakupyasi /
asthānaruditair ebhir alam ālohitekṣaṇe // KDd_3.108 //

kubjām āsevamānasya yathā te vardhate ratiḥ /
naivaṃ nirviśato nārīr amarastrīviḍambinīḥ // KDd_3.109 //

daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake /
mukhaṃ valgu ravaṃ kurvaṃs tuṇḍenāṅgāni ghaṭayan // KDd_3.110 //

khātayaḥ kani kāle te sphātayaḥ sphītavalgavaḥ /
candre sākṣādbhavanty atra tāyavo mama dhāriṇaḥ // KDd_3.111 //

atrodyāne mayā dṛṣṭā vallarī pañcapallavā /
pallave pallave cārdrā yasyāḥ kusumamañjarī // KDd_3.112 //

surāḥ surālaye svairaṃ bhramanti daśanārciṣā /
majjanta iva mattās te saure sarasi saṃprati // KDd_3.113 //

nāsikyamadhyā paritaś caturvarṇavibhūṣitā /
asti kā cit purī yasyām aṣṭavarṇāhvayā nṛpāḥ // KDd_3.114 //

girā skhalantyā namreṇa śirasā dīnayā dṛśā /
tiṣṭhantam api sotkampaṃ vṛddhe māṃ nānukampase // KDd_3.115 //

ādau rājety adhīrākṣi pārthivaḥ ko 'pi gīyate /
sa nātanaś ca naivāsau rājā nāpi sanātanaḥ // KDd_3.116 //

hṛtadravyaṃ naraṃ tyaktvā dhanavantaṃ vrajanti kāḥ /
nānābhaṅgiśatākṛṣṭalokā veśyā na durdharāḥ // KDd_3.117 //

jitaprakṛṣṭakeśākhyo yas tavābhūmisāhvayaḥ /
sa mām adya prabhūtotkaṃ karoti kalabhāṣiṇi // KDd_3.118 //

śayanīye parāvṛtya śayitau kāminau ruṣā /
tathaiva śayitau rāgāt svairaṃ mukham acumbatām // KDd_3.119 //

vijitānnabhavadveṣigurupādahato janaḥ /
himāpahāmitradharair vyāptaṃ vyomābhinandati // KDd_3.120 //

na spṛśaty āyudhaṃ jātu na strīṇāṃ stanamaṇḍalam /
amanuṣyasya kasyāpi hasto 'yaṃ na kilāphalaḥ // KDd_3.121 //

kena kaḥ saha saṃbhūya sarvakāryeṣu saṃnidhim /
labdhvā bhojanakāle tu yadi dṛṣṭo nirasyate // KDd_3.122 //

sahayā sagajā senā sabhaṭeyaṃ na cej jitā /
amātṛko 'yaṃ mūḍhaḥ syād akṣarajñas tu naḥ sutaḥ // KDd_3.123 //

sā nāmāntaritāmiśravañcitārūpayoginī /
evam evetarāsām apy unneyaḥ saṃkarakramaḥ // KDd_3.124 //

iti prahelikāmārgo duṣkarātmāpi darśitaḥ /
vidvatprayogato jñeyā mārgāḥ praśnottarādayaḥ // KDd_3.124*1 //

viśadabuddhir anena suvartmanā sukaraduṣkaramārgam evaiti hi /
na hi tadanyanaye 'pi kṛtaśramaḥ prabhur imaṃ nayam etum idaṃ vinā // KDd_3.124*2 //

kāvye doṣā guṇāś caiva vijñātavyā vicakṣaṇaiḥ /
doṣā vipattaye tatra guṇāḥ sampattaye yathā // KDd_3.124*3 //

apārthaṃ vyartham ekārthaṃ sasaṃśayam apakramam /
śabdahīnaṃ yatibhraṣṭaṃ bhinnavṛttaṃ visaṃdhikam // KDd_3.125 //

deśakālakalālokanyāyāgamavirodhi ca /
iti doṣā daśaivaite varjyāḥ kāvyeṣu sūribhiḥ // KDd_3.126 //

pratijñāhetudṛṣṭāntahānir doṣo na vety asau /
vicāraḥ karkaśaprāyas tenālīḍhena kiṃ phalam // KDd_3.127 //

samudāyārthaśūnyaṃ yat tad apārtham iheṣyate /
tan mattonmattabālānām ukter anyatra duṣyati // KDd_3.128 //

samudraḥ pīyate so 'yam aham adya jarāturaḥ /
amī garjanti jīmūtā harer airāvataḥ priyaḥ // KDd_3.129 //

idam asvasthacittānām abhidhānam aninditam /
itaratra kaviḥ ko vā prayuñjītaivamādikam // KDd_3.130 //

ekavākye prabandhe vā pūrvāparaparāhatam /
viruddhārthatayā vyartham iti doṣeṣu paṭhyate // KDd_3.131 //

jahi śatrukulaṃ kṛtsnaṃ jaya viśvaṃbharām imām /
na ca te ko 'pi vidveṣṭā sarvabhūtānukampinaḥ // KDd_3.132 //

asti kā cid avasthā sā sābhiṣaṅgasya cetasaḥ /
yasyāṃ bhaved abhimatā viruddhārthāpi bhāratī // KDd_3.133 //

paradārābhilāṣo me katham āryasya yujyate /
pibāmi taralaṃ tasyāḥ kadā nu daśanacchadam // KDd_3.134 //

aviśeṣeṇa pūrvoktaṃ yadi bhūyo 'pi kīrtyate /
arthataḥ śabdato vāpi tad ekārthaṃ mataṃ yathā // KDd_3.135 //

utkām unmanayanty ete bālāṃ tadalakatviṣaḥ /
ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ // KDd_3.136 //

anukampādyatiśayo yadi kaś cid vivakṣyate /
na doṣaḥ punarukte 'pi pratyuteyam alaṃkṛtiḥ // KDd_3.137 //

hanyate sā varārohā smareṇākāṇḍavairiṇā /
hanyate cārusarvāṅgī hanyate mañjubhāṣiṇī // KDd_3.138 //

nirṇayārthaṃ prayuktāni saṃśayaṃ janayanti cet /
vacāṃsi doṣa evāsau sasaṃśaya iti smṛtaḥ // KDd_3.139 //

manorathapriyālokarasalolekṣaṇe sakhi /
ārādvṛttir asau mātā na kṣamā draṣṭum īdṛśam // KDd_3.140 //

īdṛśaṃ saṃśayāyaiva yadi jātu prayujyate /
syād alaṃkāra evāsau na doṣas tatra tadyathā // KDd_3.141 //

paśyāmy anaṅgajātaṅkalaṅghitāṃ tām aninditām /
kālenaiva kaṭhoreṇa grastāṃ kiṃ nas tvadāśayā // KDd_3.142 //

kāmārtā gharmataptā vety aniścayakaraṃ vacaḥ /
yuvānam ākulīkartum iti dūty āha narmaṇā // KDd_3.143 //

uddeśānuguṇo 'rthānām anudeśo na cet kṛtaḥ /
apakramābhidhānaṃ taṃ doṣam ācakṣate yathā // KDd_3.144 //

sthitinirmāṇasaṃhārahetavo jagatām ajāḥ /
śaṃbhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ // KDd_3.145 //

yatnasaṃbandhanirjñānahetuḥ ko 'pi kṛto yadi /
kramalaṅghanam apy āhur na doṣaṃ sūrayo yathā // KDd_3.146 //

bandhutyāgas tanutyāgo deśatyāga iti triṣu /
ādyantāv āyatakleśau madhyamaḥ kṣaṇikajvaraḥ // KDd_3.147 //

śabdahīnam anālakṣyalakṣyalakṣaṇapaddhatiḥ /
padaprayogo 'śiṣṭeṣṭo na śiṣṭeṣṭo hi duṣyati // KDd_3.148 //

avate bhavate bāhur mahīm arṇavaśakvarīm /
mahārājann ajijñāsau nāstīty āsāṃ girāṃ rasaḥ // KDd_3.149 //

dakṣiṇādrer upasaran mārutaś cūtapādapān /
kurute lalitādhūtapravālāṅkuraśobhinaḥ // KDd_3.150 //

ityādi śāstramāhātmyadarśanālasacetasām /
apabhāṣaṇavad bhāti na ca saubhāgyam ujjhati // KDd_3.151 //

ślokeṣu niyatasthānaṃ padacchedaṃ yatiṃ viduḥ /
tadapetaṃ yatibhraṣṭaṃ śravaṇodvejanaṃ yathā // KDd_3.152 //

strīṇāṃ saṃgītividhim ayam ādityavaṃśyo narendraḥ paśyaty akliṣṭarasam iha śiṣṭair ametyādi duṣṭam /
kāryākāryāṇy ayam avikalāny āgamenaiva paśyan vaśyām urvīṃ vahati nṛpa ity asti caivaṃ prayogaḥ // KDd_3.153 //

lupte padānte śiṣṭasya padatvaṃ niścitaṃ yathā /
tathā saṃdhivikārāntaṃ padam eveti varṇyate // KDd_3.154 //

tathāpi kaṭu karṇānāṃ kavayo na prayuñjate /
dhvajinī tasya rājñaḥ ketūdastajaladety adaḥ // KDd_3.155 //

varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ /
yatra tad bhinnavṛttaṃ syād eṣa doṣaḥ suninditaḥ // KDd_3.156 //

indupādāḥ śiśirāḥ spṛśantīty ūnavarṇatā /
sahakārasya kisalayāny ārdrāṇīty adhikākṣaram // KDd_3.157 //

kāmena bāṇā niśitā vimuktā mṛgekṣaṇāsv ity ayathāgurutvam /
madanabāṇā niśitāḥ patanti mṛgekṣaṇāsv ity ayathālaghutvam // KDd_3.158 //

na saṃhitāṃ vivakṣāmīty asaṃdhānaṃ padeṣu yat /
tad visaṃdhīti nirdiṣṭaṃ na pragṛhyādihetukam // KDd_3.159 //

mandānilena caratā aṅganāgaṇḍamaṇḍale /
luptam udbhedi gharmāmbho nabhasy asmanmanasy api // KDd_3.160 //

ādhivyādhiparītāya adya śvo vā vināśine /
ko hi nāma śarīrāya dharmāpetaṃ samācaret // DKd_3.160* //

luptam udbhedi gharmāmbho nabhasy asmanmanasy api /
āsu rātriṣv iti prājñair ajñātaṃ nyaṅgam īdṛśam // KDd_3.161 //

[For the repetition of 160cd in 161ab, most editions read:
mānerṣye iha śīryete strīṇāṃ himaṛtau priye]


deśo 'drivanarāṣṭrādiḥ kālo rātriṃdivartavaḥ /
nṛttagītaprabhṛtayaḥ kalāḥ kāmārthasaṃśrayāḥ // KDd_3.162 //

carācarāṇāṃ bhūtānāṃ pravṛttir lokasaṃjñitā /
hetuvidyātmako nyāyaḥ sasmṛtiḥ śrutir āgamaḥ // KDd_3.163 //

teṣu teṣv ayathārūḍhaṃ yadi kiṃ cit pravartate /
kaveḥ pramādād deśādivirodhīty etad ucyate // KDd_3.164 //

karpūrapādapāmarśasurabhir malayānilaḥ /
kaliṅgavanasaṃbhūtā mṛgaprāyā mataṅgajāḥ // KDd_3.165 //

colāḥ kālāgaruśyāmāḥ kāverītīrabhūmayaḥ /
iti deśavirodhinyā vācaḥ prasthānam īdṛśam // KDd_3.166 //

padminī naktam unnidrā sphuṭaty ahni kumudvatī /
madhur utphullaniculo nidāgho meghadurdinaḥ // KDd_3.167 //
śravyahaṃsagiro varṣāḥ śarad āmattabarhiṇī /
hemanto nirmalādityaḥ śiśiraḥ ślāghyacandanaḥ // KDd_3.168 //

iti kālavirodhasya darśitā gatir īdṛśī /
mārgaḥ kalāvirodhasya manāg uddiśyate yathā // KDd_3.169 //

vīraśṛṅgārayor bhāvau sthāyinau krodhavismayau /
pūrṇasaptasvaraḥ so 'yaṃ bhinnamārgaḥ pravartate // KDd_3.170 //

itthaṃ kalācatuḥṣaṣṭau virodhaḥ sādhu nīyatām /
tasyāḥ kalāparicchede rūpam āvirbhaviṣyati // KDd_3.171 //

ādhūtakesaro hastī tīkṣṇaśṛṅgas turaṅgamaḥ /
gurusāro 'yam eraṇḍo niḥsāraḥ khadiradrumaḥ // KDd_3.172 //

iti laukika evāyaṃ virodhaḥ sarvagarhitaḥ /
virodho hetuvidyāsu nyāyākhyāsu nidarśyate // KDd_3.173 //

satyam evāha sugataḥ saṃskārān avinaśvarān /
tathā hi sā cakorākṣī sthitaivādyāpi me hṛdi // KDd_3.174 //

kāpilair asadudbhūtiḥ sthāna evopavarṇyate /
asatām eva dṛśyante yasmād asmābhir udbhavāḥ // KDd_3.175 //

nītir nyāyavirodhasya saiṣā sarvatra dṛśyatām /
athāgamavirodhasya prasthānaṃ darśayiṣyate // KDd_3.176 //

anāhitāgnayo 'py ete jātaputrā vitanvate /
viprā vaiśvānarīm iṣṭim akliṣṭācārabhūṣaṇāḥ // KDd_3.177 //

asāv anupanīto 'pi vedān adhijage guroḥ /
svabhāvaśuddhaḥ sphaṭiko na saṃskāram apekṣate // KDd_3.178 //

virodhaḥ sakalo 'py eṣa kadā cit kavikauśalāt /
utkramya doṣagaṇanāṃ guṇavīthīṃ vigāhate // KDd_3.179 //

tasya rājñaḥ prabhāveṇa tadudyānāni jajñire /
ārdrāṃśukapravālānām āspadaṃ suraśākhinām // KDd_3.180 //

rājñāṃ vināśapiśunaś cacāra kharamārutaḥ /
dhunvan kadambarajasā saha saptacchadodgamān // KDd_3.181 //

dolātipreraṇātrastavadhūjanamukhodgatam /
kāmināṃ layavaiṣamyād geyaṃ rāgam avardhayat // KDd_3.182 //

aindavād arciṣaḥ kāmī śiśiraṃ havyavāhanam /
abalāvirahakleśavihvalo gaṇayaty ayam // KDd_3.183 //

prameyo 'py aprameyo 'si sakalo 'py asi niṣkalaḥ /
ekas tvam apy aneko 'si namas te viśvamūrtaye // KDd_3.184 //

pañcānāṃ pāṇḍuputrāṇāṃ patnī pañcālakanyakā /
satīnām agraṇīś cāsīd daivo hi vidhir īdṛśaḥ // KDd_3.185 //

śabdārthālaṃkriyāś citrā mārgāḥ sukaraduṣkarāḥ /
guṇā doṣāś ca kāvyānām iti saṃkṣipya darśitāḥ // KDd_3.186 //

vyutpannabuddhir amunā vidhidarśitena mārgeṇa doṣaguṇayor vaśavartinībhiḥ /
vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhir dhanyo yuveva ramate labhate ca kīrtim // KDd_3.187 //

|| ity ācāryaśrīdaṇḍinaḥ kṛtau kāvyādarśe duṣkaranāmā tṛtīyaḥ paricchedaḥ samāptaḥ ||