DANDIN: KAVYADARSA, Pariccheda 2 (incomplete!): Verses 2.1-144, 310-368
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl


PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Pariccheda 2

kāvyaśobhākarān dharmān alaṃkārān pracakṣate /
te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // 2.1 //
kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarsitam /
tad eva pratisaṃskartum ayam asmatpariśramaḥ // 2.2 //
kāścin mārgavibhāgārtham uktāḥ prāg apy alaṃkriyāḥ /
sādhāraṇam alaṃkāra- jātam anyat pradarśyate // 2.3 //

svabhāvākhyānam upamā rūpakaṃ dīpakāvṛttiḥ /
ākṣepo 'rthāntaranyāso vyatireko vibhāvanā // 2.4 //
samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ /
preyo rasavad ūrjasvi paryāyoktaṃ samāhitam // 2.5 //
udāttāpahnutiśleṣa- viśeṣās tulyayogitā /
virodhāprastutastotre vyājastutinidarśane // 2.6 //
sahoktiḥ parivṛttyāśiḥ- saṃkīrṇam atha bhāvikam /
iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ // 2.7 //


[svabhāvokti (= svabhāvākhyāna = jāti)]

nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī /
svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā // 2.8 //

[svabhāvokti: jāti]
tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ /
trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ // 2.9 //

[- svabhāvokti: kriyā]
kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
pārāvataḥ paribhramya riraṃsuś cumbati priyām // 2.10 //

[- svabhāvokti: guṇa]
badhnann aṅgeṣu romāñcam kurvan manasi nirvṛtim /
netre cāmīlayann eṣa priyāsparśaḥ pravartate // 2.11 //

[- svabhāvokti: dravya]
kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ /
jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ // 2.12 //

jātikriyāguṇadravya- svabhāvākhyānam īdṛśam /
śāstreṣv asyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam // 2.13 //


[upamā]
yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate /
upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate // 2.14 //

[- dharmopamā]
ambhoruham ivātāmraṃ mugdhe karatalaṃ tava /
iti dharmopamā sākṣāt tulyadharmapradarśanāt // 2.15 //

[- vastūpamā]
rājīvam iva te vaktraṃ netre nīlotpale iva /
iyaṃ pratīyamānaika- dharmā vastūpamaiva sā // 2.16 //

[- viparyāsopamā]
tavānanam ivonnidram aravindam abhūd iti /
sā prasiddhiviparyāsād viparyāsopameṣyate // 2.17 //

[- anyo'nyopamā]
tavānanam ivāmbhojam ambojam iva te mukham /
ity anyo'nyopamā sāyam anyo'nyotkarṣaśaṃsinī // 2.18 //

[- niyamopamā]
tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā // 2.19 //

[- aniyamopamā]
padmaṃ tāvat tavānveti mukham anyac ca tādṛśam /
asti ced astu tatkārīty asāv aniyamopamā // 2.20 //

[- samuccayopamā]
samuccayopamāpy asti na kāntyaiva mukhaṃ tava /
hlādanākhyena cānveti karmaṇendum itīdṛśī // 2.21 //

[- atiśayopamā]
tvayy eva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
iyaty eva bhidā nānyety asāv atiśayopamā // 2.22 //

[- utprekṣitopamā]
mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
padme 'pi sā yad asty evety asāv utprekṣitopamā // 2.23 //

[- adbhutopamā]
yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
tat te mukhaśriyaṃ dhattām ity asāv adbhutopamā // 2.24 //

[- mohopamā]
śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
indum apy anudhāvāmīty eṣā mohopamā smṛtā // 2.25 //

[- saṃśayopamā]
kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
mama dolāyate cittam itīyaṃ saṃśayopamā // 2.26 //

[- nirṇayopamā]
na padmasyendunigrāhyasy- endulajjākarī dyutiḥ /
atas tvanmukham evedam ity asau nirṇayopamā // 2.27 //

[- śleṣopamā]
śiśirāṃśupratispardhi śrīmat surabhigandhi ca /
ambhojam iva te vaktram iti śleṣopamā smṛtā // 2.28 //

[- samānopamā]
sarūpaśabdavācyatvāt sā samānopamā yathā /
bālevodyānamāleyaṃ sā(1)la()kā(3)nanaśobhinī // 2.29 //

[- nindopamā]
padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam /
samānam api sotsekam iti nindopamā smṛtā // 2.30 //

[- praśaṃsopamā]
brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
tau tulyau tvanmukheneti sā praśaṃsopamocyate // 2.31 //

[- ācikhyāsopamā]
candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ // 2.32 //

[- virodhopamā]
śatapattraṃ śaraccandras tvadānanam iti trayam /
parasparavirodhīti sā virodhopamā matā // 2.33 //

[- pratiṣedhopamā]
na jātu śaktir indos te mukhena pratigarjitum /
kalaṅkino jaḍasyeti pratiṣedhopamaiva sā // 2.34 //

[- caṭūpamā]
mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
tathāpi sama evāsau notkarṣīti caṭūpamā // 2.35 //

[- tattvākhyānopamā]
na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā // 2.36 //

[- asādhāraṇopamā]
candrāravindayoḥ kāntim atikramya mukhaṃ tava /
ātmanaivābhavat tulyam ity asādhāraṇopamā // 2.37 //

[- abhūtopamā]
sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ // 2.38 //

[- asaṃbhāvitopamā]
candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
paruṣā vāg ito vaktrād ity asaṃbhāvitopamā // 2.39 //

[- bahūpamā]
candanodakacandrāṃśu- candrakāntādiśītalaḥ /
sparśas tavety atiśayaṃ bodhayantī bahūpamā // 2.40 //

[- vikriyopamā]
candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
tava tanvaṅgi vadanam ity asau vikriyopamā // 2.41 //

[- mālopamā]
pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
vikramas tvayy adhāl lakṣmīm iti mālopamā matā // 2.42 //

[- vākyārthopamā; zwei Arten]
vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate /
ekānekevaśabdatvāt sā vākyārthopamā dvidhā // 2.43 //

[- (1.) vākyārthopamā mit einem iva]
tvadānanam adhīrākṣam āvirdaśanadīdhiti /
bhramadbhṛṅgam ivālakṣya- kesaraṃ bhāti paṅkajam // 2.44 //

[- (2.) vākyārthopamā mit mehreren iva]
nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
mayā madhuvrateneva pāyaṃ pāyam aramyata // 2.45 //

[- prativastūpamā]
vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ /
sāmyapratītir astīti prativastūpamā yathā // 2.46 //
naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
nanu dvitīyo nāsty eva pārijātasya pādapaḥ // 2.47 //

[- tulyayogopamā]
adhikena samīkṛtya hīnam ekakriyāvidhau /
yad bruvanti smṛtā seyaṃ tulyayogopamā yathā // 2.48 //
divo jāgarti rakṣāyai pulomārir bhuvo bhavān /
asurās tena hanyante sāvalepās tvayā nṛpāḥ // 2.49 //

[- hetūpamā]
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam /
rājann anukaroṣīti saiṣā hetūpamā matā // 2.50 //

na liṅgavacane bhinne na hīnādhikatāpi vā /
upamādūṣanāyālaṃ yatrodvego na dhīmatām // 2.51 //
strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
prāṇā iva priyo 'yam me vidyā dhanam ivārjitam // 2.52 //
bhavān iva mahīpāla devarājo virājate /
alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ // 2.53 //

ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā // 2.54 //
haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat // 2.55 //
īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
guṇadoṣavicārāya svayam eva manīṣibhiḥ // 2.56 //

ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
tulyasaṃkāśanikāśa- prakāśapratirūpakāḥ // 2.57 //
pratipakṣapratidvaṃdvi- pratyanīkavirodhinaḥ /
sadṛksadṛśasaṃvādi- sajātīyānuvādinaḥ // 2.58 //
pratibimbapraticchanda- sarūpasamasaṃmitāḥ /
salakṣaṇasadṛkṣābha- sapakṣopamitopamāḥ // 2.59 //
kalpadeśīyadeśyādiḥ prakhyapratinidhī api /
savarṇatulatau śabdau ye cānyūnārthavādinaḥ // 2.60 //
samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu /
spardhate jayati dveṣṭi druhyati pratigarjati // 2.61 //
ākrośaty avajānāti kadarthayati nindati /
viḍambayati saṃdhatte hasatīrṣyaty asūyati // 2.62 //
tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati /
tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati // 2.63 //
tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate /
tam anvety anubadhnāti tacchīlaṃ tanniṣedhati // 2.64 //
tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ /
upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ // 2.65 //


[rūpaka]

[- samastarūpaka]
upamaiva tirobhūta- bhedā rūpakam ucyate /
yathā bāhulatā pāṇi- padmaṃ caraṇapallavaḥ // 2.66 //

[- asamastarūpaka]
aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ /
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // 2.67 //

[- samastavyastarūpaka]
ity etad asamastākhyaṃ samastaṃ pūrvarūpakam /
smitaṃ mukhendor jyotsneti samastavyastarūpakam // 2.68 //

[- sakalarūpaka]
tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam // 2.69 //
aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
tadyogyasthānavinyāsād etat sakalarūpakam // 2.70 //

[- avayavarūpaka]
akasmād eva te caṇḍi sphuritādharapallavam /
mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // 2.71 //
mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam /
nānyathā kṛtam atrāsyam ato 'vayavarūpakam // 2.72 //

[- avayavirūpakam]
valgitabhru galadgharma- jalam ālohitekṣaṇam /
vivṛṇāti (!) madāvasthām idam vadanapaṅkajam // 2.73 //
avikṛtya mukhāṅgāni mukham evāravindatām /
āsīd gamitam atredam ato 'vayavirūpakam // 2.74 //

[- ekāṅgarūpaka]
madapāṭalagaṇḍena raktanetrotpalena te /
mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ // 2.75 //
ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api /
aṅgāni rūpayanty atra yogāyogau bhidākarau // 2.76 //

[- yuktarūpaka]
smitapuṣpojjvalaṃ lola- netrabhṛṅgam idaṃ mukham /
iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam // 2.77 //

[- ayuktarūpaka]
idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham /
iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam // 2.78 //

[- viṣamarūpaka]
rūpaṇād aṅgino 'ṅgānāṃ rūpaṇārūpaṇāśrayāt /
rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā // 2.79 //
madaraktakapolena manmathas tvanmukhendunā /
nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // 2.80 //

[- saviśeṣaṇarūpaka]
haripādaḥ śirolagna- jahnukanyājalāṃśukaḥ /
jayaty asuraniḥśaṅka- surānandotsavadhvajaḥ // 2.81 //
viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam /
pāde tadarpaṇād etat saviśeṣaṇarūpakam // 2.82 //

[- viruddharūpaka]
na mīlayati padmāni na nabho 'py avagāhate /
tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate // 2.83 //
akriyā candrakāryāṇām anyakāryasya ca kriyā /
atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // 2.84 //

[- heturūpaka]
gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ /
kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ // 2.85 //
gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ /
kalpadrumaś ca kriyate tad idaṃ heturūpakam // 2.86 //

[- śiṣṭarūpaka]
rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham /
sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam // 2.87 //

iṣṭaṃ sādharmyavaidharmya- darśanād gauṇamukhyayoḥ /
upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā // 2.88 //

[- upamārūpaka]
ayam ālohitacchāyo madane mukhacandramāḥ /
saṃnaddhodayarāgasya candrasya pratigarjati // 2.89 //

[- vyatirekarūpaka]
candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ // 2.90 //

[- ākṣeparūpaka]
mukhacandrasya candratvam ittham anyopatāpinaḥ /
na te sundari saṃvādīty etad ākṣeparūpakam // 2.91 //

[- samādhānarūpaka]
mukhendur api te caṇḍi māṃ nirdahati nirdayam /
bhāgyadoṣān mamaiveti tat samādhānarūpakam // 2.92 //

[- rūpakarūpaka]
mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam // 2.93 //

[- āpahnavarūpaka]
naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
etāni kesarāṇy eva naitā dantārciṣas tava // 2.94 //
mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam // 2.95 //

na paryanto vikalpānāṃ rūpakopamayor ataḥ /
diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām // 2.96 //


[dīpaka]

jātikriyāguṇadravya- vācinaikatra vartinā /
sarvavākyopakāraś cet tad āhur dīpakaṃ yathā // 2.97 //

[- ādidīpaka: jāti]
pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate // 2.98 //

[- ādidīpaka: kriyā]
caranti caturambhodhi- velodyāneṣu dantinaḥ /
cakravālādrikuñjeṣu kundabhāso guṇāś ca te // 2.99 //

[- ādidīpaka: guṇa]
śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ /
bhuvaś ca sukumārābhir navaśādvalarājibhiḥ // 2.100 //

[- ādidīpaka: dravya]
viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ // 2.101 //

ity ādidīpakāny uktāny evaṃ madhyāntayor api /
vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā // 2.102 //

[- madhyadīpaka: jāti]
nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ /
badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ // 2.103 //

[- madhyadīpaka: kriyā]
mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
carcācandanapātaś ca śastrapātaḥ pravāsinām // 2.104 //

[- antadīpaka: dravya (Komm.: jāti)]
jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ // 2.105 //

[- antadīpaka: kriyā]
tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
mayāpi maraṇe cetas trayam etat samaṃ kṛtam // 2.106 //

[- (ādidīpaka): mālādīpaka]
śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ /
sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ // 2.107 //
ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
vākyamālā prayukteti tan mālādīpakaṃ matam // 2.108 //

[- viruddhārthadīpaka]
avalepam anaṅgasya vardhayanti balāhakāḥ /
karśayanti tu gharmasya mārutoddhūtaśīkarāḥ // 2.109 //
avalepapadenātra balāhakapadena ca /
kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam // 2.110 //

[- ekārthadīpaka]
haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam /
ādatte cādya me prāṇān asau jaladharāvalī // 2.111 //
anekaśabdopādānāt kriyaikaivātra dīpyate /
yato jaladharāvalyā tasmād ekārthadīpakam // 2.112 //

[- śliṣṭārthadīpaka]
hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ /
divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ // 2.113 //
atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā /
bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam // 2.114 //

anenaiva prakāreṇa śeṣāṇām api dīpake /
vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ // 2.115 //


[āvṛtti]
arthāvṛttiḥ padāvṛttir ubhayāvṛttir eva ca /
dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā // 2.116 //

[- arthāvṛtti]
vikasanti kadambāni sphuṭanti kuṭajadrumāḥ /
unmīlanti ca kandalyo dalanti kakubhāni ca // 2.117 //

[- padāvṛtti]
utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ // 2.118 //

[- ubhayāvṛtti (artha u. pada)]
jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ /
viharaty apsarobhis te ripuvargo divaṃ gataḥ // 2.119 //


[ākṣepa]
pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā /
athāsya punar ākṣepya- bhedānantyād anantatā // 2.120 //

[- vṛttākṣepa]
anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
ity asaṃbhāvyam atha vā vicitrā vastuśaktayaḥ // 2.121 //
ity anaṅgajayāyoga- buddhir hetubalād iha /
pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ // 2.122 //

[- vartamānākṣepa]
kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi /
kim apāṅgam aparyāptam asmin karmaṇi manyase // 2.123 //
sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala /
karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate // 2.124 //

[- bhaviṣyadākṣepa]
satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
anyacumbanasaṃkrānta- lākṣāraktena cakṣuṣā // 2.125 //
so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī /
kadācid aparādho 'sya bhāvīty evam arunddhayat // 2.126 //

[- dharmākṣepa]
tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām // 2.127 //
dharmākṣepo 'yam ākṣiptam aṅganāgātramārdavam /
kāmukena yad atraivaṃ karmaṇā tadvirodhinā // 2.128 //

[- dharmyākṣepa]
sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ // 2.129 //
dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā // 2.130 //

[- kāraṇākṣepa]
cakṣuṣī tava rajyete sphuraty adharapallavaḥ /
bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam // 2.131 //
sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ /
svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā // 2.132 //

[- kāryākṣepa]
dūre priyatamaḥ so 'yam āgato jaladāgamaḥ /
dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam // 2.133 //
kāryākṣepaḥ sa kāryasya maraṇasya nivartanāt /
tatkāraṇam upanyasya dāruṇaṃ jaladāgamam // 2.134 //

[- anujñākṣepa]
na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
yadi yāsyasi yātavyam alam āśaṅkayātra te // 2.135 //
ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate // 2.136 //

[- prabhutvākṣepa]
dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani /
na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ // 2.137 //
ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ /
prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate // 2.138 //

[- anādarākṣepa]
jīvitāśā balavatī dhanāśā durbalā mama /
gaccha vā tiṣṭha vā kānta sva1vasthā tu niveditā // 2.139 //
asāv anādarākṣepo yad anādaravad vacaḥ /
priyapraṇāyaṃ rundhatyā prayuktam iha raktayā // 2.140 //

[- āśīrvacanākṣepa]
gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
mamāpi janma tatraiva bhūyād yatra gato bhavān // 2.141 //
ity āśīrvacanākṣepo yad āśīrvādavartmanā /
svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate // 2.142 //

[- paruṣākṣepa]
yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā // 2.143 //
ity eṣa paruṣākṣepaḥ paruṣākṣarapūrvakam /
kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā // 2.144 //

[- sācivyākṣepa]
// 2.145 //
// 2.146 //
// 2.147 //
// 2.148 //
// 2.149 //
// 2.150 //
// 2.151 //
// 2.152 //
// 2.153 //
// 2.154 //
// 2.155 //
// 2.156 //
// 2.157 //
// 2.158 //
// 2.159 //
// 2.160 //
// 2.161 //
// 2.162 //
// 2.163 //
// 2.164 //
// 2.165 //
// 2.166 //
// 2.167 //
// 2.168 //
// 2.169 //
// 2.170 //
// 2.171 //
// 2.172 //
// 2.173 //
// 2.174 //
// 2.175 //
// 2.176 //
// 2.177 //
// 2.178 //
// 2.179 //
// 2.180 //
// 2.181 //
// 2.182 //
// 2.183 //
// 2.184 //
// 2.185 //
// 2.186 //
// 2.187 //
// 2.188 //
// 2.189 //
// 2.190 //
// 2.191 //
// 2.192 //
// 2.193 //
// 2.194 //
// 2.195 //
// 2.196 //
// 2.197 //
// 2.198 //
// 2.199 //
// 2.200 //
// 2.201 //
// 2.202 //
// 2.203 //
// 2.204 //
// 2.205 //
// 2.206 //
// 2.207 //
// 2.208 //
// 2.209 //
// 2.210 //
// 2.211 //
// 2.212 //
// 2.213 //
// 2.214 //
// 2.215 //
// 2.216 //
// 2.217 //
// 2.218 //
// 2.219 //
// 2.220 //
// 2.221 //
// 2.222 //
// 2.223 //
// 2.224 //
// 2.225 //
// 2.226 //
// 2.227 //
// 2.228 //
// 2.229 //
// 2.230 //
// 2.231 //
// 2.232 //
// 2.233 //
// 2.234 //
// 2.235 //
// 2.236 //
// 2.237 //
// 2.238 //
// 2.239 //
// 2.240 //
// 2.241 //
// 2.242 //
// 2.243 //
// 2.244 //
// 2.245 //
// 2.246 //
// 2.247 //
// 2.248 //
// 2.249 //
// 2.250 //
// 2.251 //
// 2.252 //
// 2.253 //
// 2.254 //
// 2.255 //
// 2.256 //
// 2.257 //
// 2.258 //
// 2.259 //
// 2.260 //
// 2.261 //
// 2.262 //
// 2.263 //
// 2.264 //
// 2.265 //
// 2.266 //
// 2.267 //
// 2.268 //
// 2.269 //
// 2.270 //
// 2.271 //
// 2.272 //
// 2.273 //
// 2.274 //
// 2.275 //
// 2.276 //
// 2.277 //
// 2.278 //
// 2.279 //
// 2.280 //
// 2.281 //
// 2.282 //
// 2.283 //
// 2.284 //
// 2.285 //
// 2.286 //
// 2.287 //
// 2.288 //
// 2.289 //
// 2.290 //
// 2.291 //
// 2.292 //
// 2.293 //
// 2.294 //
// 2.295 //
// 2.296 //
// 2.297 //
// 2.298 //
// 2.299 //
// 2.300 //
// 2.301 //
// 2.302 //
// 2.303 //
// 2.304 //
// 2.305 //
// 2.306 //
// 2.307 //
// 2.308 //
// 2.309 //

[śleṣa (= śliṣṭa)]
śliṣṭam iṣṭam anekārtham ekarūpānvitaṃ vacaḥ /
tad abhinnapadaṃ bhinna- padaprāyam iti dvidhā // 2.310 //

[- abhinnapadaśleṣa]
asāv udayam ārūḍhaḥ kāntimān raktamaṇḍalaḥ /
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // 2.311 //

[- bhinnapadaśleṣa]
doṣā(3)kareṇa saṃbadhnan[n / n]a[]kṣatrapathavartinā /
rajñā pradoṣo mām ittham apriyaṃ kiṃ na bādhate // 2.312 //

upamārūpakākṣepa- vyatirekādigocarāḥ /
prāg eva darśitāḥ śleṣā darśyante kecanāpare // 2.313 //

asty abhinnakriyaḥ kaścid aviruddhakriyo 'paraḥ /
viruddhakarmā cāsty anyaḥ śleṣo niyamavān api // 2.314 //
niyamākṣeparūpoktir avirodhī virodhy api /
teṣāṃ nidarśaneṣv eva rūpam āvir bhaviṣyati // 2.315 //

[- abhinnakriyaśleṣa]
vakrāḥ svabhāvamadhurāḥ śaṃsantyo rāgam ulbaṇam /
dṛśo dūtyaś ca karṣanti kāntābhiḥ preṣitāḥ priyān // 2.316 //

[- aviruddhakriyaśleṣa]
madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ /
ākarṇyante madakalāḥ śliṣyante cāsitekṣaṇāḥ // 2.317 //

[- viruddhakarmaśleṣa]
rāgam ādarśayann eṣa vāruṇīyogavardhitam /
tirobhavati gharmāṃśur aṅgajas tu vijṛmbhate // 2.318 //

[- niyamavacchleṣa]
nistriṃśatvam asāv eva dhanuṣy evāsya vakratā /
śareṣv eva narendrasya mārgaṇatvaṃ ca vartate // 2.319 //

[- niyamākṣeparūpoktiśleṣa]
padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati /
athavā dṛśyate rāgi- mithunāliṅganeṣv api // 2.320 //

[- avirodhiśleṣa]
mahībhṛd bhūrikaṭakas tejasvī niyatodayaḥ /
dakṣaḥ prajāpatiś cāsīt svāmī śaktidharaś ca saḥ // 2.321 //

[- virodhiśleṣa]
acyuto 'py avṛṣacchedī rājāpy aviditakṣayaḥ /
devo 'py avibudho jajñe śaṃkaro 'py abhujaṃgavān // 2.322 //


[viśeṣokti]
guṇajātikriyādīnāṃ yatra vaikalyadarśanam /
viśeṣadarśanāyaiva sā viśeṣoktir iṣyate // 2.323 //

[- viśeṣokti: guṇa]
na kaṭhoraṃ na vā tīkṣṇam āyudhaṃ puṣpadhanvanaḥ /
tathāpi jitam evāsīd amunā bhuvanatrayam // 2.324 //

[- viśeṣokti: jāti]
na devakanyakā nāpi gandharvakulasaṃbhavā /
tathāpy eṣā tapobhaṅgaṃ vidhātuṃ vedhaso 'py alam // 2.325 //

[- viśeṣokti: kriyā]
na baddhā bhrukuṭir nāpi sphurito daśanacchadaḥ /
na ca raktābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam // 2.326 //

[- viśeṣokti: dravya]
na rathā na ca mātaṃgā na hayā na ca pattayaḥ /
strīṇām apāṅgadṛṣṭyaiva jīyate jagatāṃ trayam // 2.327 //

[- viśeṣokti: hetu]
ekacakro ratho yantā vikalo viṣamā hayāḥ /
ākrāmaty eva tejasvī tathāpy arko nabhastalam // 2.328 //
saiṣā hetuviśeṣoktis tejasvīti viśeṣaṇāt /
ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate // 2.329 //



[tulyayogitā]
vivakṣitaguṇotkṛṣṭair yat samīkṛtya kasyacit /
kīrtanaṃ stutinindārthaṃ sā matā tulyayogitā // 2.330 //

yamaḥ kubero varuṇaḥ sahasrākṣo bhavān api /
bibhṛty ananyaviṣayāṃ lokapāla iti śrutim // 2.331 //
saṃgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca /
kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhāny api svayam // 2.332 //


[virodhacakra]
viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam /
viśeṣadarśanāyaiva sa virodhaḥ smṛto yathā // 2.333 //
kūjitaṃ rājahaṃsānāṃ vardhate madamañjulam /
kṣīyate ca mayūrāṇāṃ rutam utkrāntasauṣṭhavam // 2.334 //
prāvṛṣeṇyair jaladharair ambaraṃ durdināyate /
rāgeṇa punar ākrāntaṃ jāyate jagatām manaḥ // 2.335 //
tanumadhyaṃ pṛthuśroṇi raktauṣṭham asitekṣaṇam /
natanābhi vapuḥ strīṇāṃ kaṃ na hanty unnatastanam // 2.336 //
mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam /
api te rūpam asmākam tanvi tāpāya kalpate // 2.337 //
udyānamārutoddhūtāś cūtacampakareṇavaḥ /
udaśrayanti pānthānām aspṛśanto 'pi locane // 2.338 //
kṛṣṇārjunānuraktāpi dṛṣṭiḥ karṇāvalambinī /
yāti viśvasanīyatvaṃ kasya te kalabhāṣiṇī // 2.339 //

ity anekaprakāro 'yam alaṃkāraḥ pratīyate /

[aprastutapraśaṃsā]
aprastutapraśaṃsā syād aprakānteṣu yā stutiḥ // 2.340 //
sukhaṃ jīvanti hariṇā vaneṣv aparasevinaḥ /
arthair ayatnasulabhair jaladarbhāṅkurādibhiḥ // 2.341 //
seyam aprastutaivātra mṛgavṛttiḥ praśasyate /
rājānuvartanakleśa- nirviṇṇena manasvinā // 2.342 //


[vyājastuti]
yadi nindann iva stauti vyājastutir asau stutā /
doṣābhāsā guṇā eva labhante yatra saṃnidhim // 2.343 //
tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī /
tvayā rājñāpi seveyaṃ jitā mā bhūn madas tava // 2.344 //
puṃsaḥ purāṇād ācchidya śrīs tvayā paribhujyate /
rājann ikṣvākuvaṃśasya kim idaṃ tava yujyate // 2.345 //
bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī /
ahaṃkāraḥ parāṃ koṭim ārohati kutas tava // 2.346 //
iti śleṣānuviddhānām anyeṣāṃ copalakṣyatāṃ /
vyājastutiprakārāṇām aparyantaḥ pravistaraḥ // 2.347 //

[nidarśana]
arthāntarapravṛttena kiṃcit tatsadṛśaṃ phalam /
sad asad vā nidarśyeta yadi tat syān nidarśanam // íFH //
udayann eva savitā padmeṣv arpayati śriyam /
vibhāvayitum ṛddhīnāṃ phalaṃ suhṛdanugraham // 2.349 //
yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam /
sadyo rājaviruddhānāṃ sūcayanti durantatām // 2.350 //

[sahokti]
sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām /
arthānāṃ yo vinimayaḥ parivṛttis tu sā yathā // 2.351 //
saha dīrghā mama śvāsair imāḥ saṃprati rātrayaḥ /
pāṇḍurāś ca mamaivāṅgaiḥ saha tāś candrabhūṣaṇāḥ // 2.352 //
vardhate saga pānthānāṃ mūrchayā cūtamañjarī /
patanti ca samaṃ teṣām asubhir malayānilāḥ // 2.353 //
kokilālāpasubhagāḥ sugandhivanavāyavaḥ /
yānti sārdhaṃ janānandair vṛddhiṃ surabhivāsarāḥ // 2.354 //
ity udāhṛtayo dattāḥ sahokter atra kāścana /

[parivṛtti]
kriyate parivṛtteś ca kiṃcid rūpanirūpaṇam // 2.355 //
śastraprahāraṃ dadatā bhujena tava bhūbhujām /
cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram // 2.356 //

[āśīs]
āśīr nāmābhilaṣite vastuny āśaṃsanaṃ yathā /
pātu vaḥ paramaṃ jyotir avāṅmanasagocaram // 2.357 //

[saṃsṛṣṭi]
ananvayasasaṃdehāv upamāsv eva darśitau /
upamārūpakaṃ cāpi rūpakeṣv eva darśitam // 2.358 //
utprekṣābheda evāsāv utprekṣāvayavo 'pi ca /
nānālaṃkārasaṃsṛṣṭiḥ saṃsṛṣṭis tu nigadyate // 2.359 //
aṅgāṅgibhāvāvasthānaṃ sarveṣāṃ samakakṣatā /
ity alaṃkārasaṃsṛṣṭer lakṣaṇīyā dvayī gatiḥ // 2.360 //
ākṣipanty aravindāni tava mugdhe mukhaśriyam /
kośadaṇḍasamagrāṇāṃ kim eṣām asti duṣkaram // 2.361 //
(limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ /
asatpuruṣaseveva dṛṣṭir niṣphalatāṃ gatā // v v //)
śleṣaḥ sarvāsu puṣṇāti priyo vakroktiṣu śriyam /
bhinnaṃ dvidhā svabhāvoktir vakroktiś ceti vāṅmayam // 2.363 //

[bhāvika]
bhāvikatvam iti prāhuḥ prabandhaviṣayaṃ guṇam /
bhāvaḥ kaver abhiprāyaḥ kāvyeṣv āsiddhi yaḥ sthitaḥ // 2.364 //
parasparopakāritvaṃ sarveṣāṃ vastuparvaṇām /
viśeṣaṇānāṃ vyarthānām akriyā sthānavarṇanā // 2.365 //
vyaktir uktikramabalād gambhīrasyāpi vastunaḥ /
bhāvāyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ // 2.366 //

yac ca saṃdhyaṅgavṛttyaṅga- lakṣaṇādyāgamāntare /
vyāvarṇitam idaṃ ceṣṭam alaṃkāratayaiva naḥ // 2.367 //
panthā sa eṣa vivṛtaḥ parimāṇavṛttyā saṃkṣipya vistaram anantam alaṃkriyāṇāṃ /
vācām atītya viṣayaṃ parivartamānān abhyāsa eva vivarītum alaṃ viśeṣān // 2.368 //


// ity ācāryadaṇḍinaḥ kṛtau kāvyādarśe 'rthālaṃkāravibhāgo nāma dvitīyaḥ paricchedaḥ //