DANDIN: KAVYADARSA, Pariccheda 1
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl


PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha kāvyādarśaḥ


Pariccheda 1

caturmukhamukhāmbhoja- vanahaṃsavadhūr mama /
mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī // 1.1 //
pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca /
yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam // 1.2 //
iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā /
vācām eva prasādena lokayātrā pravartate // 1.3 //
idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate // 1.4 //
ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati // 1.5 //
gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati // 1.6 //
tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃ cana /
syād vapuḥ sundaram api śvitreṇaikena durbhagam // 1.7 //
guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ /
kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu // 1.8 //
ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ /
vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim // 1.9 //
taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ /
śarīraṃ tāvadiṣṭārtha- vyavacchinnā padāvalī // 1.10 //
padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam /
padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā // 1.11 //
chandovicityāṃ sakalas tatprabandho nidarśitaḥ /
sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvyasāgaram // 1.12 //
muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ /
sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ // 1.13 //
sargabandho mahākāvyam ucyate tasya lakṣaṇam /
āśīr namaskriyā vastu- nirdeśo vāpi tanmukham // 1.14 //
itihāsakathodbhūtam itarad vā sadāśrayam /
caturvargaphalāyattaṃ caturodāttanāyakam // 1.15 //
nagarārṇavaśailartu- candrārkodayavarṇanaiḥ /
udyānasalilakrīḍā- madhupānaratotsavaiḥ // 1.16 //
vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ /
mantradūtaprayāṇāji- nāyakābhyudayair api // 1.17 //
alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram /
sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ // 1.18 //
sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti // 1.19 //
nyūnam apy atra yaiḥkaiścid aṅgaiḥ kāvyaṃ na duṣyati /
yady upātteṣu saṃpattir ārādhayati tadvidaḥ // 1.20 //
guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām /
nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ // 1.21 //
vaṃśavīryaśrutādīni varṇayitvā ripor api /
tajjayān nāyakotkarṣa- varṇanaṃ ca dhinoti naḥ // 1.22 //
apādaḥ padasaṃtāno gadyam ākhyāyikā kathā /
iti tasya prabhedau dvau tayor ākhyāyikā kila // 1.23 //
nāyakenaiva vācyānyā nāyakenetareṇa vā /
svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ // 1.24 //
api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt /
anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam // 1.25 //
vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam /
cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api // 1.26 //
āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
bhedaś ca dṛṣṭo lambādir ucchvāso vāstu kiṃ tataḥ // 1.27 //
tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā /
atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ // 1.28 //
kanyāharaṇasaṃgrāma- vipralambhodayādayaḥ /
sargabandhasamā eva naite vaiśeṣikā guṇāḥ // 1.29 //
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām // 1.30 //
miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ /
gadyapadyamayī kācit campūr ity abhidhīyate // 1.31 //
tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā /
apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham // 1.32 //
saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ /
tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ // 1.33 //
mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ /
sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam // 1.34 //
śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī /
yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim // 1.35 //
ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam // 1.36 //
saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam /
osarādīny apabhraṃśo nāṭakādi tu miśrakam // 1.37 //
kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate /
bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām // 1.38 //
lāsyacchalitaśamyādi prekṣārtham itarat punaḥ /
śravyam eveti saiṣāpi dvayī gatir udāhṛtā // 1.39 //
asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam /
tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau // 1.40 //
śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā /
arthavyaktir udāratvaṃ ojaḥkāntisamādhayaḥ // 1.41 //
iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ /
eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani // 1.42 //

[śleṣa vs. śithila]
śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram /
śithilaṃ mālatīmālā lolālikalilā yathā // 1.43 //
anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt /
vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti // 1.44 //

[prasāda vs. vyutpanna]
prasādavat prasiddhārtham indor indīvaradyuti /
lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ // 1.45 //
vyutpannam iti gauḍīyair nātirūḍham apīṣyate /
yathānatyarjunābjanma- sadṛkṣāṅko balakṣaguḥ // 1.46 //

[samatā vs. vaiṣamya]
samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ /
bandhā mṛdusphuṭonmiśra- varṇavinyāsayonayaḥ // 1.47 //
kokilālāpavācālo mām eti malayānilaḥ /
ucchalacchīkarācchāccha- nirjharāmbhaḥkaṇokṣitaḥ // 1.48 //
candanapraṇayodgandhir mando malayamārutaḥ /
spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ // 1.49 //
ity anālocya vaiṣamyam arthālaṃkāraḍambarau /
apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ // 1.50 //

[mādhurya]
madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
yena mādhyanti dhīmanto madhuneva madhuvratāḥ // 1.51 //

[(1.) anuprāsa (śabdālaṃkāra) vs. varṇāvṛtti]
yayā kayācic chrutyā yat samānam anubhūyate /
tadrūpā hi padāsattiḥ sānuprāsā rasāvahā // 1.52 //
eṣa rājā yadā lakṣmīṃ prāptavān brahmaṇapriyaḥ /
tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat // 1.53 //
itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
anuprāsād api prāyo vaidarbhair idam iṣyate // 1.54 //
varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca /
pūrvānubhavasaṃskāra- bodhinī yady adūratā // 1.55 //
candre śaranniśottaṃse kundastavakavibhrame /
indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam // 1.56 //
cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
manmano manmathākrāntaṃ nirdayaṃ hantum udyatam // 1.57 //
ity anuprāsam icchanti nātidūrāntaraśrutim /
na tu rāmāmukhāmbhoja- sadṛśaś candramā iti // 1.58 //
smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ // 1.59 //
ity ādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati /
ato naivam anuprāsaṃ dākṣinātyāḥ prayuñjate // 1.60 //

[(2.) yamaka (śabdālaṃkāra; Vw.)]
āvṛttiṃ varṇasaṃghāta- gocarāṃ yamakaṃ viduḥ /
tat tu naikāntamadhuram ataḥ paścād vidhāsyate // 1.61 //

[(3.) agrāmyatā (arthālaṃkāra) vs. grāmyatā]
kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣañcati /
tathāpy agrāmyataivaitaṃ bhāraṃ vahati bhūyasā // 1.62 //
kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham /
iti grāmyo 'yam arthātmā vairasyāya prakalpate // 1.63 //
kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ /
tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ // 1.64 //
śabde 'pi grāmyatāsty eva sā sabhyetarakīrtanāt /
yathā yakārādipadaṃ ratyutsavanirūpaṇe // 1.65 //
padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā // 1.66 //
kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti /
evam ādi na śaṃsanti mārgayor ubhayor api // 1.67 //
bhaginībhagavatyādi sarvatraivānumanyate /
vibhaktam iti mādhuryam ucyate sukumāratā // 1.68 //

[sukumāratā vs. dīpta]
aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate /
bandhaśaithilyadoṣas tu darśitaḥ sarvakomale // 1.69 //
maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ /
kalāpinaḥ pranṛtyanti kāle jīmūtamālini // 1.70 //
ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ /
sukumāratayaivaitad ārohati satāṃ manaḥ // 1.71 //
dīptam ity aparair bhūmnā kṛcchrodyam api badhyate /
nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // 1.72 //

[arthavyakti vs. neyatva]
arthavyaktir aneyatvam arthasya hariṇoddhṛtā /
bhūḥ khurakṣuṇṇanāgāsṛg- lohitād udadher iti // 1.73 //
mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
itīyaty eva nirdiṣṭe neyatvam uragāsṛjaḥ // 1.74 //
nedṛśaṃ bahu manyate mārgayor ubhayor api /
na hi pratītiḥ subhagā śabdanyāyavilaṅghinī // 1.75 //

[udāratvam]
utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate /
tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ // 1.76 //
arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
tadavasthā punar deva nānyasya mukham īkṣate // 1.77 //
iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
anenaiva pathānyatra samānanyāyam ūhyatām // 1.78 //
ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate /
yathā līlāmbujakrīḍā- sarohemāṅgadādayaḥ // 1.79 //

[ojas]
ojaḥ samāsabhūyastvam etad gadyasya jīvitam /
padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam // 1.80 //
tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ /
uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu // 1.81 //
astamastakaparyasta- samastārkāṃśusaṃstarā /
pīnastanasthitātāmra- kamravastreva vāruṇī // 1.82 //
iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ /
anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā // 1.83 //
payodharataṭotsaṅga- lagnasaṃdhyātapāṃśukā /
kasya kāmāturaṃ ceto vāruṇī na kariṣyati // 1.84 //

[kānti vs. atyukti]
kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt /
tac ca vārttābhidhāneṣu varṇanāsv api dṛśyate // 1.85 //
gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ /
saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ // 1.86 //
anayor anavadyāṅgi stanayor jṛmbhamāṇayoḥ /
avakāśo na paryāptas tava bāhulatāntare // 1.87 //
iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam /
kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ // 1.88 //
lokātīta ivātyartham adhyāropya vivakṣitaḥ /
yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ // 1.89 //
devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham /
yuṣmatpādarajaḥpāta- dhautaniḥśeṣakilbiṣam // 1.90 //
alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajhṛmbhaṇam // 1.91 //
idam atyuktir ity uktam etad gauḍopalālitam /
prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ // 1.92 //

[samādhi]
anyadharmas tato 'nyatra lokasīmānurodhinā /
samyag ādhīyate yatra sa samādhiḥ smṛto yathā // 1.93 //
kumudāni nimīlāni kamalāny unmiṣanti ca /
iti netrakriyādhyāsāl labdhā tadvācinī śrutiḥ // 1.94 //
niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
atisundaram anyatra grāmyakakṣāṃ vigāhate // 1.95 //
padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ // 1.96 //
iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
yugapan naikadharmāṇām adhyāsaś ca smṛto yathā // 1.97 //
gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
acalādhityakotsaṅgam imāḥ samadhiśerate // 1.98 //
utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
itīme garbhiṇīdharmā bahavo 'py atra darśitāḥ // 1.99 //
tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
kavisārthaḥ samagro 'pi tam ekam anugacchati // 1.100 //

iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt /
tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ // 1.101 //
ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate // 1.102 //
naisargikī ca pratibhā śrutaṃ ca bahu nirmalam /
amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasaṃpadaḥ // 1.103 //
na vidyate yady api pūrvavāsanā- guṇānubandhi pratibhānam adbhutam /
śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham // 1.104 //
tad astatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate // 1.105 //

// iti kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ //