DANDIN: KAVYADARSA, Pariccheda 1
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl


ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -

Pada markers:
1: $
2: &
3: %
4: // n.n //



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha kāvyā3darśaḥ


Pariccheda 1

catur-mukha-mukhā1mbho-ja- $ vana-haṃsa-vadhūr mama &
mānase ramatāṃ dīrghaṃ % sarva-śuklā sarasvatī // 1.1 //
pūrva-śāstrāṇi saṃ-hṛtya $ pra-yogān upa-lakṣya ca &
yathā-sāmarthyam asmābhiḥ % kriyate kāvya-lakṣaṇam // 1.2 //
iha śiṣṭā1nu-śiṣṭānāṃ $ śiṣṭānām api sarva-thā &
vācām eva pra-sādena % loka-yātrā pra-vartate // 1.3 //
idam andhaṃ(-)tamaḥ kṛtsnaṃ $ jāyeta bhuvana-trayam &
yadi śabdā3-hvayaṃ jyotir % ā-saṃ-sāraṃ na dīpyate // 1.4 //
ādi-rāja-yaśo-bimbam $ ā-darśaṃ prā3pya vāṅ-mayam &
teṣām a-saṃ-ni-dhāne 'pi % na svayaṃ paśya naśyati // 1.5 //
gaur gauḥ kāma-dughā samyak $ pra-yuktā smaryate budhaiḥ &
duṣ-pra-yuktā punar go-tvaṃ % pra-yoktuḥ sai0va śaṃsati // 1.6 //
tad alpam api no7pe3kṣyaṃ $ kāvye duṣṭaṃ kathaṃ cana &
syād vapuḥ sundaram api % śvitreṇai8kena dur-bhagam // 1.7 //
guṇa-doṣān a-śāstra-jñaḥ $ kathaṃ vi-bhajate naraḥ &
kim andhasyā7dhi-kāro 'sti % rūpa-bhedo1pa-labdhiṣu // 1.8 //
ataḥ pra-jānāṃ vy-ut-pattim $ abhi-saṃ-dhāya sūrayaḥ &
vācāṃ vi-citra-mārgāṇāṃ % ni-babandhuḥ kriyā-vidhim // 1.9 //
taiḥ śarīraṃ ca kāvyānām $ alaṃ-kārāś ca darśitāḥ &
śarīraṃ tāvad-iṣṭā1rtha- % vy-ava-cchinnā padā3valī // 1.10 //
padyaṃ gadyaṃ ca miśraṃ ca $ tat tri-dhai0va vy-ava-sthitam &
padyaṃ catuṣ-padī tac ca % vṛttaṃ jātir iti dvi-dhā // 1.11 //
chando-vi-cityāṃ sakalas $ tat-pra-bandho ni-darśitaḥ &
sā vidyā naus vivikṣūṇāṃ % gambhīraṃ kāvya-sāgaram // 1.12 //
muktakaṃ kulakaṃ kośaḥ $ saṃ-ghāta iti tā-dṛśaḥ &
sarga-bandhā1ṃśa-rūpa-tvād % an-uktaḥ padya-vi-staraḥ // 1.13 //
sarga-bandho mahā-kāvyam $ ucyate tasya lakṣaṇam &
āśīr namas-kriyā vastu- % nir-deśo vā9pi tan-mukham // 1.14 //
itihāsa-katho2d-bhūtam $ itarad vā sad-āśrayam &
catur-varga-phalā-yattaṃ % caturo1d-ā-tta-nāyakam // 1.15 //
nagarā1rṇava-śaila-rtu- $ candrā1rko1daya-varṇanaiḥ &
udyāna-salila-krīḍā- % madhu-pāna-rato1t-savaiḥ // 1.16 //
vi-pra-lambhair vi-vāhaiś ca $ kumāro1d-aya-varṇanaiḥ &
mantra-dūta-pra-yāṇā3ji- % nāyakā1bhy-udayair api // 1.17 //
alaṃ-kṛtam a-saṃ-kṣiptaṃ $ rasa-bhāva-nir-antaram &
sargair an-ati-vi-stīrṇaiḥ % śravya-vṛttaiḥ su-saṃdhibhiḥ // 1.18 //
sarva-tra bhinna-vṛttā1ntair $ upe1taṃ loka-rañjanam &
kāvyaṃ kalpo1ttara-sthāyi % jāyate sad-alaṃ-kṛti // 1.19 //
nyūnam apy atra yaiḥ-kaiś-cid $ aṅgaiḥ kāvyaṃ na duṣyati &
yady upā3-tteṣu saṃ-pattir % ā-rādhayati tad-vidaḥ // 1.20 //
guṇa-taḥ prāg upa-nyasya $ nāyakaṃ tena vi-dviṣām &
nir-ā-karaṇam ity eṣa % mārgaḥ pra-kṛti-sundaraḥ // 1.21 //
vaṃśa-vīrya-śrutā3dīni $ varṇayitvā ripor api &
taj-jayān nāyako3t-karṣa- % varṇanaṃ ca dhinoti naḥ // 1.22 //
a-pādaḥ pada-saṃtāno $ gadyam ā-khyāyikā kathā &
iti tasya pra-bhedau dvau % tayor ā-khyāyikā kila // 1.23 //
nāyakenai8va vācyā9nyā $ nāyakene7tareṇa vā &
sva-guṇā3viṣ-kriyā doṣo % nā7tra bhūtā1rtha-śaṃsinaḥ // 1.24 //
api tv a-ni-yamo dṛṣṭas $ tatrā7py anyair ud-īraṇāt &
anyo vaktā svayaṃ veti % kī-dṛg vā bheda-lakṣaṇam // 1.25 //
vaktraṃ cā7para-vaktraṃ ca $ so1cchvāsa-tvaṃ ca bhedakam &
cihnam ā-khyāyikāyāś cet % pra-saṅgena kathāsv api // 1.26 //
āryā4di-vat-praveśaḥ kiṃ $ na vaktrā1para-vaktrayoḥ &
bhedaś ca dṛṣṭo lambā3dir % uc-chvāso vā9stu kiṃ tataḥ // 1.27 //
tat kathā0-khyāyike9ty ekā $ jātiḥ saṃ-jñā-dvayā1ṅkitā &
atrai8vā7ntar-bhaviṣyanti % śeṣāś cā8-khyāna-jātayaḥ // 1.28 //
kanyā-haraṇa-saṃ-grāma- $ vi-pra-lambho1d-ayā3dayaḥ &
sarga-bandha-samā eva % nai8te vai-śeṣikā guṇāḥ // 1.29 //
kavi-bhāva-kṛtaṃ cihnam $ anya-trā7pi na duṣyati &
mukham iṣṭā1rtha-saṃ-siddhyai % kiṃ hi na syāt kṛtā3tmanām // 1.30 //
miśrāṇi nāṭakā3dīni $ teṣām anya-tra vi-staraḥ &
gadya-padya-mayī kā-cit % campūr ity abhi-dhīyate // 1.31 //
tad etad vāṅ-mayaṃ bhūyaḥ $ saṃs-kṛtaṃ prā-kṛtaṃ tathā &
apa-bhraṃśaś ca miśraṃ ce7ty % āhur āryāś catur-vi-dham // 1.32 //
saṃs-kṛtaṃ nāma daivī vāg $ anv-ā-khyātā maha-rṣibhiḥ &
tad-bhavas tat-samo deśī9ty % anekaḥ prā-kṛta-kramaḥ // 1.33 //
mahā-rāṣṭrā3śrayāṃ bhāṣāṃ $ pra-kṛṣṭaṃ prā-kṛtaṃ viduḥ &
sāgaraḥ sū1kti-ratnānāṃ % setu-bandhā3di yan-mayam // 1.34 //
śaura-senī ca gauḍī ca $ lāṭī cā7nyā ca tā-dṛśī &
yāti prā-kṛtam ity evaṃ % vy-ava-hāreṣu saṃ-nidhim // 1.35 //
ābhīrā3di-giraḥ kāvyeṣv $ apa-bhraṃśa iti smṛtāḥ &
śāstreṣu saṃs-kṛtād anyad % apa-bhraṃśa-tayo9ditam // 1.36 //
saṃs-kṛtaṃ sarga-bandhā3di $ prā-kṛtaṃ skandhakā3dikam &
osarā3dīny apa-bhraṃśo % nāṭakā3di tu miśrakam // 1.37 //
kathā9pi sarva-bhāṣābhiḥ $ saṃs-kṛtena ca badhyate &
bhūta-bhāṣā-mayīṃ prā3hur % adbhutā1rthāṃ bṛhat-kathām // 1.38 //
lāsya-cchalita-śamyā4di $ pre3kṣā2rtham itarat punaḥ &
śravyam eve7ti sai0ṣā9pi % dvayī gatir ud-ā-hṛtā // 1.39 //
asty an-eko girāṃ mārgaḥ $ sūkṣma-bhedaḥ paras-param &
tatra vaidarbha-gauḍīyau % varṇyete pra-sphuṭā1ntarau // 1.40 //
śleṣaḥ pra-sādaḥ sama-tā $ mādhuryaṃ su-kumāra-tā &
artha-vyaktir ud-āra-tvaṃ % ojaḥ-kānti-samādhayaḥ // 1.41 //
iti vaidarbha-mārgasya $ prā3ṇā daśa guṇāḥ smṛtāḥ &
eṣāṃ vi-pary-ayaḥ prā1yo % lakṣyate gauḍa-vartmani // 1.42 //

[śleṣa vs. śithila]
śliṣṭam a-spṛṣṭa-śaithilyam $ alpa-prā3ṇā3kṣaro3ttaram &
śithilaṃ mālatī-mālā % lolā1li-kalilā yathā // 1.43 //
anu-prā1sa-dhiyā gauḍais $ tad iṣṭaṃ bandha-gauravāt &
vaidarbhair mālatī-dāma % laṅghitaṃ bhramarair iti // 1.44 //

[prasāda vs. vyutpanna]
pra-sāda-vat pra-siddhā1rtham $ indor indī-vara-dyuti &
lakṣma lakṣmīṃ tanotī7ti % pratī1ti-su-bhagaṃ vacaḥ // 1.45 //
vy-ut-pannam iti gauḍīyair $ nā1ti-rūḍham apī7ṣyate &
yathā7n-aty-arjunā3b-janma- % sa-dṛkṣā3ṅko balakṣa-guḥ // 1.46 //

[samatā vs. vaiṣamya]
samaṃ bandheṣv a-vi-ṣamaṃ $ te mṛdu-sphuṭa-madhyamāḥ &
bandhā mṛdu-sphuṭo3n-miśra- % varṇa-vi-ny-āsa-yonayaḥ // 1.47 //
kokilā3-lāpa-vācālo $ mām eti malayā3nilaḥ &
uc-chalac-chīkarā3cchā3ccha- % nir-jharā3mbhaḥ-kaṇo3kṣitaḥ // 1.48 //
candana-pra-ṇayo3d-gandhir $ mando malaya-mārutaḥ &
spardhate ruddha-mad-dhairyo % vara-rāmā-mukhā1nilaiḥ // 1.49 //
ity an-ā-locya vai-ṣamyam $ arthā1laṃ-kāra-ḍambarau &
ape3kṣamāṇā vavṛdhe % paurastyā kāvya-paddhatiḥ // 1.50 //

[mādhurya]
madhuraṃ rasa-vad vāci $ vastuny api rasa-sthitiḥ &
yena mādhyanti dhīmanto % madhune9va madhu-vratāḥ // 1.51 //

[(1.) anuprāsa (śabdālaṃkāra) vs. varṇāvṛtti]
yayā kayā-cic chrutyā yat $ samānam anu-bhūyate &
tad-rūpā hi padā3-sattiḥ % sā3nu-prā3sā rasā3-vahā // 1.52 //
eṣa rājā yadā lakṣmīṃ $ prā3pta-vān brahmaṇa-priyaḥ &
tataḥ pra-bhṛti dharmasya % loke 'sminn utsavo 'bhavat // 1.53 //
itī7daṃ nā8dṛtaṃ gauḍair $ anu-prā3sas tu tat-priyaḥ &
anu-prā3sād api prā3yo % vaidarbhair idam iṣyate // 1.54 //
varṇā3vṛttir anu-prā1saḥ $ pādeṣu ca padeṣu ca &
pūrvā3nu-bhava-saṃs-kāra- % bodhinī yady a-dūra-tā // 1.55 //
candre śaran-niśo2t-taṃse $ kunda-stavaka-vi-bhrame &
indra-nīla-ni-bhaṃ lakṣma % saṃ-dadhāty anilaḥ śriyam // 1.56 //
cāru candramasaṃ bhīru $ bimbaṃ paśyai8tad ambare &
manmano manmathā3-krāntaṃ % nir-dayaṃ hantum ud-yatam // 1.57 //
ity anu-prā1sam icchanti $ nā7ti-dūrā1ntara-śrutim &
na tu rāmā-mukhā1mbho-ja- % sa-dṛśaś candramā iti // 1.58 //
smaraḥ kharaḥ khalaḥ kāntaḥ $ kāyaḥ kopaś ca naḥ kṛśaḥ &
cyuto māno 'dhiko rāgo % moho jāto 'savo gatāḥ // 1.59 //
ity ādi bandha-pāruṣyaṃ $ śaithilyaṃ ca ni-gacchati &
ato nai8vam anu-prā3saṃ % dākṣinātyāḥ pra-yuñjate // 1.60 //

[(2.) yamaka (śabdālaṃkāra; Vw.)]
ā-vṛttiṃ varṇa-saṃ-ghāta- $ gocarāṃ yamakaṃ viduḥ &
tat tu nai8kā3nta-madhuram % ataḥ paścād vi-dhāsyate // 1.61 //

[(3.) agrāmyatā (arthālaṃkāra) vs. grāmyatā]
kāmaṃ sarvo 'py alaṃ-kāro $ rasam arthe ni-ṣañcati &
tathā9py a-grāmya-tai0vai8taṃ % bhāraṃ vahati bhūyasā // 1.62 //
kanye kāmayamānaṃ māṃ $ na tvaṃ kāmayase katham &
iti grāmyo 'yam arthā3tmā % vai-rasyāya pra-kalpate // 1.63 //
kāmaṃ kandarpa-cāṇḍālo $ mayi vāmā1kṣi nir-dayaḥ &
tvayi nir-mat-saro diṣṭye9ty % a-grāmyo 'rtho rasā3-vahaḥ // 1.64 //
śabde 'pi grāmya-tā9sty eva $ sā sabhye1tara-kīrtanāt &
yathā ya-kārā3di-padaṃ % raty-ut-sava-ni-rūpaṇe // 1.65 //
pada-saṃ-dhāna-vṛttyā vā $ vākyā1rtha-tvena vā punaḥ &
duṣ-pratī1ti-karaṃ grāmyaṃ % yathā yā bhavataḥ priyā // 1.66 //
kharaṃ pra-hṛtya vi-śrāntaḥ $ puruṣo vīrya-vān iti &
evam ādi na śaṃsanti % mārgayor ubhayor api // 1.67 //
bhaginī-bhaga-vaty-ādi $ sarva-trai8vā7nu-manyate &
vi-bhaktam iti mādhuryam % ucyate su-kumāra-tā // 1.68 //

[sukumāratā vs. dīpta]
a-ni-ṣṭhurā1kṣara-prā1yaṃ $ su-kumāram ihe7ṣyate &
bandha-śaithilya-doṣas tu % darśitaḥ sarva-komale // 1.69 //
maṇḍalī-kṛtya barhāṇi $ kaṇṭhair madhura-gītibhiḥ &
kalā4pinaḥ pra-nṛtyanti % kāle jīmūta-mālini // 1.70 //
ity an-ūrjita evā7rtho $ nā7laṃ-kāro 'pi tā-dṛśaḥ &
su-kumāra-tayai0vai0tad % ā-rohati satāṃ manaḥ // 1.71 //
dīptam ity aparair bhūmnā $ kṛcchro1dyam api badhyate &
ny-akṣeṇa kṣayitaḥ pakṣaḥ % kṣatriyāṇāṃ kṣaṇād iti // 1.72 //

[arthavyakti vs. neyatva]
artha-vyaktir a-neya-tvam $ arthasya hariṇo9d-dhṛtā &
bhūḥ khura-kṣuṇṇa-nāgā1sṛg- % lohitād uda-dher iti // 1.73 //
mahī mahā-varāheṇa $ lohitād ud-dhṛto9da-dheḥ &
itī1yaty eva nir-diṣṭe % neya-tvam ura-gā1sṛjaḥ // 1.74 //
ne8dṛśaṃ bahu manyate $ mārgayor ubhayor api &
na hi pratī1tiḥ su-bhagā % śabda-ny-āya-vi-laṅghinī // 1.75 //

[udāratvam]
ut-karṣa-vān guṇaḥ kaś-cid $ yasminn ukte pratī1yate &
tad-ud-ārā3-hvayaṃ tena % sa-nāthā kāvya-pad-dhatiḥ // 1.76 //
arthināṃ kṛpaṇā dṛṣṭis $ tvan-mukhe patitā sa-kṛt &
tad-ava-sthā punar deva % nā7nyasya mukham īkṣate // 1.77 //
iti tyāgasya vākye 'sminn $ ut-karṣaḥ sādhu lakṣyate &
anenai8va pathā9nya-tra % samāna-ny-āyam ūhyatām // 1.78 //
ślāghyair vi-śeṣaṇair yuktam $ ud-āraṃ kaiś-cid iṣyate &
yathā līlā1mbu-ja-krīḍā- % saro-hemā1ṅgadā3dayaḥ // 1.79 //

[ojas]
ojaḥ sam-āsa-bhūyas-tvam $ etad gadyasya jīvitam &
padye 'py a-dākṣiṇātyānām % idam ekaṃ parā1yaṇam // 1.80 //
tad gurūṇāṃ laghūnāṃ ca $ bāhulyā1lpa-tva-miśraṇaiḥ &
uccā1vaca-pra-kāraṃ tad % dṛśyam ā-khyāyikā4diṣu // 1.81 //
asta-mastaka-pary-asta- $ sam-astā1rkā1ṃśu-saṃ-starā &
pīna-stana-sthitā3tāmra- % kamra-vastre9va vāruṇī // 1.82 //
iti padye 'pi paurastyā $ badhnanty ojas-vinīr giraḥ &
anye tv an-ā-kulaṃ hṛdyam % icchanty ojo girāṃ yathā // 1.83 //
payo-dhara-taṭo1t-saṅga- $ lagna-saṃ-dhyā-tapā1ṃśukā &
kasya kāmā3turaṃ ceto % vāruṇī na kariṣyati // 1.84 //

[kānti vs. atyukti]
kāntaṃ sarva-jagat-kāntaṃ $ laukikā1rthā1n-ati-kramāt &
tac ca vārttā2bhi-dhāneṣu % varṇanāsv api dṛśyate // 1.85 //
gṛhāṇi nāma tāny eva $ tapo-rāśir bhavā-dṛśaḥ &
saṃ-bhāvayati yāny eva % pāvanaiḥ pāda-pāṃsubhiḥ // 1.86 //
anayor an-a-vadyā1ṅgi $ stanayor jṛmbhamāṇayoḥ &
ava-kāśo na pary-āptas % tava bāhu-latā2ntare // 1.87 //
iti saṃ-bhāvyam evai8tad $ vi-śeṣā3-khyāna-saṃs-kṛtam &
kāntaṃ bhavati sarvasya % loka-yātrā2nu-vartinaḥ // 1.88 //
lokā1tī1ta ivā1ty-artham $ adhy-ā-ropya vi-vakṣitaḥ &
yo 'rthas tenā7ti tuṣyanti % vi-dagdhā ne7tare janāḥ // 1.89 //
deva-dhiṣṇyam ivā9-rādhyam $ adya-pra-bhṛti no gṛham &
yuṣmat-pāda-rajaḥ-pāta- % dhauta-niḥ-śeṣa-kilbiṣam // 1.90 //
alpaṃ nir-mitam ā-kāśam $ an-ā-locyai8va vedhasā &
idam evaṃ-vidhaṃ bhāvi % bhavatyāḥ stana-jhṛmbhaṇam // 1.91 //
idam aty-uktir ity uktam $ etad gauḍo1pa-lālitam &
pra-sthānaṃ prāk-pra-ṇītaṃ tu % sāram anyasya vartmanaḥ // 1.92 //

[samādhi]
anya-dharmas tato 'nya-tra $ loka-sīmā1nu-rodhinā &
samyag ā-dhīyate yatra % sa sam-ā-dhiḥ smṛto yathā // 1.93 //
ku-mudāni ni-mīlāni $ kamalāny un-miṣanti ca &
iti netra-kriyā2dhy-āsāl % labdhā tad-vācinī śrutiḥ // 1.94 //
niḥ-ṣṭhyūto1d-gīrṇa-vāntā3di $ gauṇa-vṛtti-vy-apā3-śrayam &
ati-sundaram anya-tra % grāmya-kakṣāṃ vi-gāhate // 1.95 //
padmāny arkā1ṃśu-niḥ-ṣṭhyūtāḥ $ pītvā pāvaka-vi-pruṣaḥ &
bhūyo vamantī7va mukhair % ud-gīrṇā1ruṇa-reṇubhiḥ // 1.96 //
iti hṛdyam a-hṛdyaṃ tu $ niḥ-ṣṭhīvati vadhūr iti &
yuga-pan nai3ka-dharmāṇām % adhy-āsaś ca smṛto yathā // 1.97 //
guru-garbha-bhara-klāntāḥ $ stanantyo megha-paṅktayaḥ &
a-calā1dhi-tyako2t-saṅgam % imāḥ sam-adhi-śerate // 1.98 //
ut-saṅga-śayanaṃ sakhyāḥ $ stananaṃ gauravaṃ klamaḥ &
itī7me garbhiṇī-dharmā % bahavo 'py atra darśitāḥ // 1.99 //
tad etat kāvya-sarva-svaṃ $ sam-ā-dhir nāma yo guṇaḥ &
kavi-sā1rthaḥ sam-agro 'pi % tam ekam anu-gacchati // 1.100 //

iti mārga-dvayaṃ bhinnaṃ $ tat-sva-rūpa-ni-rūpaṇāt &
tad-bhedās tu na śakyante % vaktuṃ prati-kavi sthitāḥ // 1.101 //
ikṣu-kṣīra-guḍā3dīnāṃ $ mādhuryasyā7ntaraṃ mahat &
tathā9pi na tad ā-khyātuṃ % saras-vatyā9pi śakyate // 1.102 //
nai-sargikī ca prati-bhā $ śrutaṃ ca bahu nir-malam &
a-mandaś cā7bhi-yogo 'syāḥ % kāraṇaṃ kāvya-saṃ-padaḥ // 1.103 //
na vidyate yady api pūrva-vāsanā- $ guṇā1nu-bandhi prati-bhānam adbhutam &
śrutena yatnena ca vāg upā1sitā % dhruvaṃ karoty eva kam-apy anu-graham // 1.104 //
tad asta-tandrair a-niśaṃ saras-vatī $ śramād upā1syā khalu kīrtim īpsubhiḥ &
kṛśe kavi-tve 'pi janāḥ kṛta-śramāḥ % vi-dagdha-goṣṭhīṣu vi-hartum īśate // 1.105 //

// iti kāvyā3darśe mārga-vibhāgo nāma prathamaḥ pari-cchedaḥ //