Dandin:
Kavyadarsa, Paricchedas 1 and 2
based on the ed. by Rangacharya Raddi Shastri
Poona : BORI 1938
(Government Oriental Series, A.4)


Input by Somadeva Vasudeva





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








ācāryadaṇḍinaḥ kāvyādarśaḥ

caturmukhamukhāmbhoja- vanahaṃsavadhūr mama &
manase ramatāṃ nityaṃ sarvaśuklā sarasvatī // DKd_1.1 //
pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca &
yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam // DKd_1.2 //
iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā &
vācām eva prasādena lokayātrā pravartate // DKd_1.3 //
idam andhatamaḥ kṛtsnaṃ jāyeta bhuvanatrayam &
yadi śabdāhavayaṃ jyotir āsaṃsārān na dīpyate // DKd_1.4 //
ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam &
teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati // DKd_1.5 //
gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ &
duṣprayuktā punār gotvaṃ prayoktuḥ saiva śaṃsati // DKd_1.6 //
tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃ cana &
syād vapuḥ sundaram api śvitreṇaikena durbhagam // DKd_1.7 //
guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate janaḥ &
kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu // DKd_1.8 //
ataḥ prajānāṃ (vl. padānāṃ) vyutpattim abhisaṃdhāya sūrayaḥ &
vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhiṃ // DKd_1.9 //
taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ &
śarīraṃ tāvad iṣṭārthavyavacchinnā padāvalī // DKd_1.10 //
padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam &
padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā // DKd_1.11 //
chandovicityāṃ sakalas taprapañco nidarśitaḥ &
sā vidyā naur vivikṣūṇāṃ gambhīraṃ kāvyasāgaram // DKd_1.12 //
muktakaṃ kulakaṃ koṣaḥ saṃghāta iti tādṛśaḥ &
sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ // DKd_1.13 //
sargabandho mahākavyam ucyate tasya lakṣaṇam &
āśīrnamaskriyā vastunirdeśo vāpi tanmukham // DKd_1.14 //
itihāsakathodbhūtam itarad vā sadāśrayam &
caturvargaphalāyattaṃ caturudāttanāyakam // DKd_1.15 //
nagarārṇavaśailārtucandrārkodayavarṇanaiḥ &
udyānasalilakṛīḍāmadhupānaratotsavaiḥ // DKd_1.16 //
vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ &
mantradūtaprayāṇājināyakābhyudayair api // DKd_1.17 //
alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram &
sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ // DKd_1.18 //
sarvatra bhinnavṛttāntair upetaṃ lokarañjanam &
kāvyaṃ kalpāntarasthāyi jāyate sad alaṃkṛti // DKd_1.19 //
nyūnam apy atra yaiḥ kaiś cid aṅgaiḥ kāvyaṃ na duṣyati &
yady upātteṣu saṃpattir ārādhayati tadvidhaḥ // DKd_1.20 //
guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām &
nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ // DKd_1.21 //
vaṃśavīryaśrutādīni varṇayitvā ripor api &
tajjayān nāyakotkarṣakathanaṃ ca dhinoti naḥ // DKd_1.22 //
apādaḥ padasaṃtāno gadyam ākhyāyikā kathā &
iti tasya prabhedau dvau tayor ākhyāyikā kila // DKd_1.23 //
nāyakenaiva vācyānyā nāyakenetareṇa vā &
svaguṇāviṣkriyādoṣo nātrā bhūrtārthaśaṃsinaḥ // DKd_1.24 //
api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt &
anyo vaktā svayaṃ veti kīdṛg vā bhedakāraṇam (vl. lakṣaṇam) // DKd_1.25 //
vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam &
cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api // DKd_1.26 //
āryādivat praveśaḥ kiṃ na vaktrāparavaktrayoḥ &
bhedaś ca dṛṣṭo lambhādir ucchvāso vastu kiṃ tataḥ // DKd_1.27 //
tat kathākhyāyiketyuktā jātiḥ saṃjñādvayāṅkitā &
atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ // DKd_1.28 //
kanyāharaṇasaṃgrāmavipralambhodayādayaḥ &
sargabandhasamā eva naite vaiśeṣikā guṇāḥ // DKd_1.29 //
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati &
mukham iṣṭāsrthasaṃsiddhau kiṃ hi na syāt kṛtātmanām // DKd_1.30 //
miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ &
gadyapadyamayī kā cic campūr ity abhidhīyate // DKd_1.31 //
tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā &
apabhraṃśāś ca miśraṃ cety āhur āryāś caturvidhaṃ // DKd_1.32 //
saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ &
tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ // DKd_1.33 //
mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ &
sāgaraḥ sūktiratnānāṃ setubandhādi yanmayaṃ // DKd_1.34 //
śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī &
yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim // DKd_1.35 //
ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ &
śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam // DKd_1.36 //
saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādi yat &
osarādir apabhraṃśo nāṭakādi tu miśrakam // DKd_1.37 //
kathā hi sarvabhāṣābhiḥ saṃskṛtena ca badhyate &
bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām // DKd_1.38 //
lāsyacchalitaśampādi prekṣārtham itarat punaḥ &
śravyam eveti saiṣāpi dvayī gatir udāhṛtā // DKd_1.39 //
asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam &
tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau // DKd_1.40 //
śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā &
arthavyaktir udāratvam ojaḥkāntisamādhayaḥ // DKd_1.41 //
iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ &
eṣāṃ viparyayaḥ prāyo dṛśyate gauḍavartmani // DKd_1.42 //
śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram &
śithilaṃ mālatīmālā lolālikalilā yathā // DKd_1.43 //
anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt &
vaidarbhamālatīdāma laṅghitaṃ bhramarair iti // DKd_1.44 //
prasādavat prasiddhārtham indor indīvaradyuti &
lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ // DKd_1.45 //
vyutpannam iti gauḍīyair nātirūḍham apīṣyate &
yathānatyarjunābjanmasadṛkṣāṅko valakṣaguḥ // DKd_1.46 //
samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ &
bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ // DKd_1.47 //
kokilālāpavācālo mamaiti malayānilaḥ &
ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ // DKd_1.48 //
candanapraṇayodgandhir mando malayamārutaḥ &
spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ // DKd_1.49 //
ity anālocya vaiṣamyam arthālaṃkāraḍamabarau &
avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ // DKd_1.50 //
madhuraṃ rasavad vāci vastuny api rasasthitiḥ &
yena mādyanti dhīmanto madhuneva madhuvratāḥ // DKd_1.51 //
yayā kayā cic chrutyā yat samānam anubhūyate &
tadrūpā hi padāsattiḥ sānuprāsā rasāvahā // DKd_1.52 //
eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ &
tadā prabhṛti dharmasya loke 'sminn utsavo 'bhavat // DKd_1.53 //
itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ &
anuprāsād api prāyo vaidarbhair idam īpsitam // DKd_1.54 //
varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca &
pūrvānubhavasaṃskārabodhinī yady adūratā // DKd_1.55 //
candre śaranniśottaṃse kundastabakavibhrame &
indranīlanibhaṃ lakṣma saṃdadhāty alinaḥ śriyam // DKd_1.56 //
cāru cāndramasaṃ bhīru bimbaṃ paśyaitad ambare &
manmano manmathākrāntaṃ nirdayaṃ hantum udyataṃ // DKd_1.57 //
ity anuprāsam icchanti nātidūrāntaraśrutim &
na tu rāmāmukhāmbhojasadṛśaś candramā iti // DKd_1.58 //
smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ &
cyuto mānodhiko rāgo moho jātosavo gatāḥ // DKd_1.59 //
ityādi bandhapāruṣyaṃ śaithilyaṃ ca niyacchati &
ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate // DKd_1.60 //
āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ &
tat tu naikāntamadhuramataḥ paścād vidhāsyate // DKd_1.61 //
kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati &
tathāpy agrāmyataivainaṃ bhāraṃ vahati bhūyasā // DKd_1.62 //
kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham &
iti grāmyo 'yam arthātmā vairasyāya prakalpate // DKd_1.63 //
kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ &
tvayi nirmatsaro diṣṭyety agrāmo 'rtho rasāvahaḥ // DKd_1.64 //
śabde 'pi grāmyatāsty eva sā sabhyetarakīrtanāt &
yathā yakārādipadaṃ ratyutsavanirūpaṇe // DKd_1.65 //
padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ &
duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā // DKd_1.66 //
kharaṃ prahatya viśrāntaḥ puruṣo vīryavān iti &
evamādi na śaṃsanti mārgayor ubhayor api // DKd_1.67 //
bhaginībhagavatyādi sarvatraivānumanyate &
vibhaktam iti mādhuryam ucyate sukumāratā // DKd_1.68 //
aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate &
bandhaśaithilyadoṣo 'pi darśitaḥ sarvakomale // DKd_1.69 //
maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ &
kalāpinaḥ pranṛtyanti kāle jīmūtamālini // DKd_1.70 //
ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ &
sukumāratayaivaitad ārohati satāṃ manaḥ // DKd_1.71 //
dīptam ity aparair bhūmnā kṛcchrodyam api badhyate &
nyakṣeṇa kṣapitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // DKd_1.72 //
arthavyaktir aneyatvam arthasya hariṇoddhṛtā &
bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti // DKd_1.73 //
mahī mahāvarāheṇa lohitād uddhṛtodadheḥ &
itīyaty eva nirdiṣṭe neyatvam uragāsṛjaḥ // DKd_1.74 //
nedṛśaṃ bahu manyatne mārgayor ubhayor api &
na hi pratītiḥ subhagā śabdanyāyavilaṅghinī // DKd_1.75 //
utkarṣavān guṇaḥ kaś cid yasminn ukte pratīyate &
tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ // DKd_1.76 //
arthiṇāṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt &
tadavasthā punar deva nānyasya mukham īkṣate // DKd_1.77 //
iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate &
anenaiva pathānyac ca samānanyāyam ūhyatām // DKd_1.78 //
ślāghyair viśeṣaṇair yuktam udāraṃ kaiś cid iṣyate &
yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ // DKd_1.79 //
ojaḥ samāsabhūyastvam etad gadyasya jīvitam &
padye 'py adakṣiṇātyānām idam ekaṃ parāyaṇam // DKd_1.80 //
tadgurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ &
uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu // DKd_1.81 //
astamastakaparyastasamastārkāṃśusaṃstarā &
pīnastanasthitātāṃrakamravastreva vāruṇī // DKd_1.82 //
iti padye 'pi paurastyā badhnanty ojasvinīgiraḥ &
anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā // DKd_1.83 //
payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā &
kasya kāmāturaṃ ceto vāruṇī na kariṣyati // DKd_1.84 //
kāntaṃ sarvajagatkāntaṃ laukikārthān atikramāt &
tac ca vārtābhidhāneṣu varṇanāsv api dṛśyate // DKd_1.85 //
gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ &
saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ // DKd_1.86 //
anayor anavadyāṅgi stanayor jṛmbhamāṇayoḥ &
avakāśo na paryāptas tava bāhulatāntare // DKd_1.87 //
iti sambhāvyam evaitad viśeṣākhyānasaṃskṛtam &
kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ // DKd_1.88 //
lokātīta ivātyartham adhyāropya vivakṣitaḥ &
yo 'rthas tenātituṣyanti vidagdhā netare janāḥ // DKd_1.89 //
devādhiṣṇyam ivārādhyam adyaprabhṛti no gṛham &
yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam // DKd_1.90 //
alpaṃ nirmitam ākāśam anālocyaiva vedhasā &
idam evaṃvidhiṃ bhāvi bhavatyāḥ stanajṛmbhaṇam // DKd_1.91 //
idam atyuktir ity uktam etad gauḍopalālitam &
prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ // DKd_1.92 //
anyadharmas tato 'nyatra lokasīmānurodhinā &
samyag ādhīyate yatra sa samādhiḥ smṛto yathā // DKd_1.93 //
kumudāni nimīlanti kamalāny unmiṣanti ca &
iti netrakriyādhyāsāl labdhā tadvācinī śrutiḥ // DKd_1.94 //
niṣṭḥyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam &
atisundaram anyatra grāmyakakṣāṃ vigāhate // DKd_1.95 //
padmāny arkāṃśuniṣṭhyūtāḥ pītvā pāvakavipruṣaḥ &
bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ // DKd_1.96 //
iti hṛdamahṛdyaṃ tu niṣṭhīvati vadhūr iti &
yugapan naikadharmāṇām adhyāsaś ca smṛto yathā // DKd_1.97 //
gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ &
acalādhityakotsaṅgam imāḥ samadhiśerate // DKd_1.98 //
utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ &
itīme garbhiṇīdharmā bahavo 'py atra darśitāḥ // DKd_1.99 //
tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ &
kavisārthaḥ samagro 'pi tam enam anugacchati // DKd_1.100 //
iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt &
tadbhedās tu na śakyante vaktuṃ pratikavisthitāḥ // DKd_1.101 //
ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat &
tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate // DKd_1.102 //
naisargikī ca pratibhā śrutaṃ ca bahunirmalam &
amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasaṃpadaḥ // DKd_1.103 //
na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam &
śrutena yatnena ca vāgupāsitā dhruvaṃ karoty eva kam apy anugraham // DKd_1.104 //
tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ &
kṛśe kavitve 'pi janāḥ kṛtaśramā vidagdhagoṣṭhīṣu vihartum īśate // DKd_1.105 //

ity ācāryadaṇḍinaḥ kṛtau kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ


kāvyaśobhākārān dharmān alaṃkārān pracakṣate &
te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // DKd_2.1 //
kiṃ tu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam &
tad eva parisaṃskartum ayam asmatpariśramaḥ // DKd_2.2 //
kāś cin mārgavibhāgārtham uktāḥ prāg apy alaṃkriyāḥ &
sādhāraṇam alaṃkārajātam anyat pradarśyate // DKd_2.3 //
svabhāvākhyānam upamā rūpakaṃ dīpakāvṛttī &
ākṣepo 'rthāntanyāso vyatireko vibhāvanā // DKd_2.4 //
samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ &
preyo rasavad ūrjasvi paryāyoktaṃ samāhitam // DKd_2.5 //
udāttāpahnutiśleṣaviśeṣās tulyayogitā &
virodhāprastutastotre vyājastutinidarśane // DKd_2.6 //
sahoktiḥ parivṛttyāśīḥ saṃkīrṇam atha bhāvikam &
iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ // DKd_2.7 //
nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī &
svabhāvoktiś ca jātiś cetyādyā sālaṃkṛtir yathā // DKd_2.8 //
tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ &
trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ // DKd_2.9 //
kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ &
pārāvataḥ paribhramya riraṃsuś cumbati priyām // DKd_2.10 //
badhnann aṅgeṣu romāñcaṃ kurvan manasi nirvṛtim &
netre cāmīlayann eṣa priyāsparśaḥ pravartate // DKd_2.11 //
kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ &
jaṭābhiḥ snigdhatāmrābhir āvir āsīd vṛṣadhvajaḥ // DKd_2.12 //
jātikriyāguṇadravyasvabhāvākhyānam īdṛśam &
śāstreṣv asyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam // DKd_2.13 //
yathākathaṃcit sādṛśyaṃ yatrodbhūtaṃ pratīyate &
upamā nāma tasyāḥ prapañcodayaṃ pradarśyate // DKd_2.14 //
ambhoruham ivātāmraṃ mugdhe karatalaṃ tava &
iti dharmopamā sākṣāt tulyadharmapradarśanāt // DKd_2.15 //
rājīvam iva te vaktraṃ netre nīlotpale iva &
iyaṃ pratīyamānaikadharmā vastūpamaiva sā // DKd_2.16 //
tvadānanam ivonnidram aravindam abhūd iti &
sā prasiddhiviparyāsād viparyāsopameṣyate // DKd_2.17 //
tavānanam ivāmbhojam ambhojam iva te mukham &
ity anyonyopamā seyam anyonyotkarṣaśaṃsinī // DKd_2.18 //
tvanmukhaṃ kamalenaiva tulyaṃ nānyena kena cit &
ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā // DKd_2.19 //
padmaṃ tāvat tavānveti mukham anyac ca tādṛśam &
asti ced astu tatkārīty asāv aniyamopamā // DKd_2.20 //
samuccayopamāpy asti na kāntyaiva mukhaṃ tava &
hlādanākhyena cānveti karmaṇendum itīdṛśī // DKd_2.21 //
tvayy eva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ &
iyaty eva bhidā nānyety asāv atiśayopamā // DKd_2.22 //
mayy evāsyā mukahśrīr ity alam indor vikatthanaiḥ &
padme 'pi sā yad asty evety asāv utprekṣitopamā // DKd_2.23 //
yadi kiṃ cid bhavet padmaṃ subhru vibhrāntalocanam &
tat te mukhaśriyaṃ dhattām ity asāv adbhutopamā // DKd_2.24 //
śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā &
indum apy anudhāvāmīty eṣā mohopamā smṛtā // DKd_2.25 //
kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham &
mama dolāyate cittam itīyaṃ saṃśayopamā // DKd_2.26 //
na padmasyendunigrāhyasyendulajjākarī dyutiḥ &
atas tvanmukham evedam ity asau nirṇayopamā // DKd_2.27 //
śiśirāṃśupratspardhi śrīmat surabhigandhi ca &
ambhojam iva te vaktram iti śleṣopamā smṛtā // DKd_2.28 //
sarūpaśabdavācyatvāt sā samānopamā yathā &
bālevodyānamāleyaṃ sālakānanaśobhinī // DKd_2.29 //
padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam &
samānam api sotsekam iti nindopamā smṛtā // DKd_2.30 //
brahmaṇo 'py udbhavaḥ padmaś candraḥ śaṃbhuśirodhṛtaḥ &
tau tulyau tvanmukheneti sā praśaṃsopamocyate // DKd_2.31 //
candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ &
sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ // DKd_2.32 //
śatapatraṃ śaraccandras tvadānanam iti trayam &
parasparavirodhīti sā virodhopamā matā // DKd_2.33 //
na jātu śaktir indos te mukhena pratigarjitum &
kalaṅkino jaḍasyeti pratiṣedhopamaiva sā // DKd_2.34 //
mṛgekṣaṇāṅkaṃ te vaktraṃ mṛgeṇaivāṅkitaḥ śaśī &
tathāpi sama evāsau notkarṣīti caṭūpamā // DKd_2.35 //
na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime &
iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā // DKd_2.36 //
candrāravindayoḥ kāntim atikramya mukhaṃ tava &
ātmanaivābhavat tulyam ity asādhāraṇopamā // DKd_2.37 //
sarvapadmaprabhāsāraḥ samāhṛta iva kvacit &
tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ // DKd_2.38 //
candrabimbād iva viṣaṃ candanād iva pāvakaḥ &
paruṣā vāg ito vaktrād ity asaṃbhāvitopamā // DKd_2.39 //
candanodakacandrāṃśucandrakāntādiśītalaḥ &
sparśas tavety atiśayaṃ bodhayanti bahūpamā // DKd_2.40 //
candrabimbād ivotkīrṇaṃ padmagarbhādivoddhṛtam &
tava tanvaṅgi vadanam ity asau vikriyopamā // DKd_2.41 //
pūṣṇyātapa ivāhṇīva pūṣā vyomnīva vāsaraḥ &
vikramas tvayy adhāl lakṣmīm iti mālopamā matā // DKd_2.42 //
vākyarthenaiva vākyārthaḥ ko 'pi yady upamīyate &
ekānekevaśabdatvāt sā vākyārthopamā dvidhā // DKd_2.43 //
tvadānanam adhīrākṣam āvir daśanadīdhitiḥ &
bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam // DKd_2.44 //
nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam &
mayā madhuvrateneva pāyaṃ pāyam aramyata // DKd_2.45 //
vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ &
sāmyapratītir astīti prativastūpamā yathā // DKd_2.46 //
naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu &
nanu dvitīyo nāsty eva pārijātasya pādapaḥ // DKd_2.47 //
adhikena samīkṛtya hīnam ekakriyāvidhau &
yad bruvanti smṛtā seyaṃ tulyayogopamā yathā // DKd_2.48 //
divo jagarti rakṣāyai pulomārir bhuvo bhavān &
asurās tena hanyante sāvalepās tvayā nṛpāḥ // DKd_2.49 //
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam &
rājann anukaroṣīti saiṣā hetūpamā matā // DKd_2.50 //
na liṅgavacane bhinne na hīnādhikatāpi vā &
upamādūṣaṇāyālaṃ yatrodvego na dhīmatām // DKd_2.51 //
strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva &
prāṇā iva priyo 'yaṃ me vidyā dhanam ivārjitā // DKd_2.52 //
bhavān iva mahīpāla devarājo virājate &
alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpah // DKd_2.53 //
ityevamādau saubhāgyaṃ na jahāty eva jātu cit &
asty eva kva cid udvegaḥ prayoge vāgvidāṃ yathā // DKd_2.54 //
haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ &
bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat // DKd_2.55 //
īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatāṃ &
guṇadoṣavicārāya svayam eva manīṣibhiḥ // DKd_2.56 //
ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ &
tulyasaṃkāśanīkāśaprakāśapratirūpakāḥ // DKd_2.57 //
pratipakṣapratidvandvipratyanīkavirodhinaḥ &
sadṛksadṛśasaṃvādisajātīyānuvādinaḥ // DKd_2.58 //
pratibimbapraticchandasarūpasamasaṃmitāḥ &
salakṣaṇasadṛkṣābhasapakṣopamitopamāḥ // DKd_2.59 //
kalpadeśīyadeśyādiḥ prakhyapratinidhī api &
savarṇatulitau śabdau ye cānyūnārthavādinaḥ // DKd_2.60 //
samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu &
spardhate jayati dveṣṭi druhyati pratigarjati // DKd_2.61 //
ākrośaty avajānāti kadarthayati nindati &
viḍambayati saṃdhatte hasatīrṣyaty asūyati // DKd_2.62 //
tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati &
tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati // DKd_2.63 //
tatpadavyāṃ padaṃ dhatte tasya kakṣāṃ vigāhate &
tam anvety anubadhnāti tacchīlaṃ tan niṣedhati // DKd_2.64 //
tasya cānukarotīti śabdāḥ sādṛśyasūcakāḥ &
upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //ity upamācakram// // DKd_2.65 //
upamaiva tirobhūtabhedā rūpakam ucyate &
yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ // DKd_2.66 //
aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ &
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // DKd_2.67 //
ity etad asamastākhyaṃ samastaṃ pūrvarūpakam &
smitaṃ mukhendor jyotsneti samastavyastarūpakam // DKd_2.68 //
tāmrāṅgulidalaśreṇi nakhadīdhitikesaram &
dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam // DKd_2.69 //
aṅgulyādau dalāditvaṃ pāde cāropya padmatām &
tadyogyasthānavinyāsād etat sakalarūpakam // DKd_2.70 //
akasmād eva te caṇḍi sphuritādharapallavam &
mukhaṃ muktāruco dhatte dharmāmbhaḥkaṇamañjarīḥ // DKd_2.71 //
mañjarīkṛtyadharmāmbhaḥ pallavīkṛtya cādharam &
nānyathā kṛtam atrāsyam ato 'vayavarūpakam // DKd_2.72 //
valgitabhru galaddharmajalam ālohitekṣaṇam &
vivṛṇoti madāvasthām idaṃ vadanapaṅkajam // DKd_2.73 //
avikṛtya mukhāṅgāni mukham evāravindatām &
āsīd gamitam atredam ato 'vayavirūpakam // DKd_2.74 //
madapāṭalagaṇḍena raktanetrotpalena te &
mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ krtaḥ // DKd_2.75 //
ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api &
aṅgāni rūpayanty atra yogāyogau bhidākarau // DKd_2.76 //
smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham &
iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam // DKd_2.77 //
idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham &
iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam // DKd_2.78 //
rūpaṇād aṅgino 'ṅgānāṃ rūpaṇārūpaṇāśrayāt &
rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā // DKd_2.79 //
madaraktakapolena manmathas tvan mukhendunā &
nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // DKd_2.80 //
haripādaḥ śirolagnajahnukanyājalāṃśukaḥ &
jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ // DKd_2.81 //
viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam &
pāde tadarpaṇād etat saviśeṣaṇarūpakam // DKd_2.82 //
na mīlayati padmāni na nabho 'py avagāhate &
tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate // DKd_2.83 //
akriyā candrakāryāṇām anyakāryasya ca kriyā &
atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // DKd_2.84 //
gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ &
kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ // DKd_2.85 //
gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ &
kalpadrumaś ca kriyate tad idaṃ heturūpakam // DKd_2.86 //
rājahaṃsopabhogārhaṃ bhramaraprārthyasaurabham &
sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam // DKd_2.87 //
iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ &
upamāvyatirekākhyaṃ rūpakādvitayaṃ yathā // DKd_2.88 //
ayam ālohitacchāyo madena mukhacandramāḥ &
saṃnaddhodayarāgasya candrasya pratigarjati // DKd_2.89 //
candramāḥ pīyate devair mayā tvanmukhacandramāḥ &
asamagro 'py asau śaśvadāpūrṇamaṇḍalaḥ // DKd_2.90 //
mukhacandrasya candratvam ittham anyopatāpinaḥ &
na te sundari saṃvādīty etad ākṣeparūpakam // DKd_2.91 //
mukhendur api te caṇḍi māṃ nirdahati nirdayam &
bhāgyadoṣān mamaiveti tat samādhānarūpakam // DKd_2.92 //
mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava &
līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam // DKd_2.93 //
naitan mukham idaṃ padmaṃ ta netre bhramarāv imau &
etāni kesarāṇy eva naitā dantārciṣas tava // DKd_2.94 //
mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt &
udbhāvitaguṇotkarṣaṃ tattvāpahnavarūpakam // DKd_2.95 //
na paryanto vikalpānāṃ rūpakopamayor ataḥ &
diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām //iti rūpakacakram// // DKd_2.96 //
jātikriyāguṇadravyavācinaikatra vartinā &
sarvavākyopakāraś cet tam āhur dīpakaṃ yathā // DKd_2.97 //
pavano dakṣiṇaḥ pārṇaṃ jīrṇaṃ harati vīrudhām &
sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate // DKd_2.98 //
caranti caturambhodhivelodyāneṣu dantinaḥ &
cakravālādrikuñjeṣu kundabhāso guṇāś ca te // DKd_2.99 //
śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ &
bhuvaś ca sukumārābhir navaśādvalarājibhiḥ // DKd_2.100 //
viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ &
kvāpi nītāḥ kuto 'py āsann ānītā devetarddhayaḥ // DKd_2.101 //
ityādidīpakāny uktāny evaṃ madhyāntayor api &
vākyayor darśayiṣyāmaḥ kāni cit tāni tad yathā // DKd_2.102 //
nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ &
badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ // DKd_2.103 //
mando gandhavahaḥ kṣāro vahnir induś ca jāyate &
carcācandanapātaś ca śastrapātaḥ pravāsinām // DKd_2.104 //
jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām &
calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ // DKd_2.105 //
tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane &
mayāpi maraṇe cetas trayam etat samaṃ kṛtam // DKd_2.106 //
śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ &
sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ // DKd_2.107 //
ityādidīpakatve 'pi pūrvapūrvavyapekṣiṇī &
vākyamālā prayukteti tan mālādīpakaṃ matam // DKd_2.108 //
avalepam anaṅgasya vardhayanti balāhakāḥ &
karśayanti tu dharmasya mārutoddhūtaśīkarāḥ // DKd_2.109 //
avalepapadenātra balāhakapadena ca &
kriye viruddhe saṃyukte tadviruddhārthadīpakam // DKd_2.110 //
haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam &
ādatte cādya me prāṇān asau jaladharāvalī // DKd_2.111 //
anekaśābdopādānāt kriyaikavātra dīpyate &
yato jaladharāvalyā tasmād ekārthadīpakam // DKd_2.112 //
hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ &
divi bhramanti jīmūtā bhuvi caite mataṅgajāḥ // DKd_2.113 //
atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā &
bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam // DKd_2.114 //
anenaiva prakāreṇa śeṣāṇām api dīpake &
vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ //iti dīpakacakram// // DKd_2.115 //
arthāvṛttiḥ padāvṛttir ubhayāvṛttir eva ca &
dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā // DKd_2.116 //
vikasanti kadambāni sphuṭanti kuṭajadrumāḥ &
unmīlanti ca kandalyo dalanti kakubhāni ca // DKd_2.117 //
utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām &
yūnāṃ cotkaṇṭhayaty eṣa mānasaṃ makaradhvajaḥ // DKd_2.118 //
jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ &
viharatv apsarobhis te ripuvargo divaṃ gataḥ //ity āvṛtticakram// // DKd_2.119 //
pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā &
athāsya punar ākṣepyabhedānantyād anantatā // DKd_2.120 //
anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ &
ityasaṃbhāvyam athavā vicitrā vastuśaktayaḥ // DKd_2.121 //
ityanaṅgajayāyogabuddhir hetubalād iha &
pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ // DKd_2.122 //
kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi &
kim apāṅgam aparyāptam asmin karmaṇi manyase // DKd_2.123 //
sa vartamānākṣepo 'yaṃ kurvaty evāsitotpalam &
karṇe kā cit priyeṇaivaṃ cāṭukāreṇa rudhyate // DKd_2.124 //
satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase &
anyacumbanasaṃkrāntalākṣāraktena cakṣuṣa // DKd_2.125 //
so 'yaṃ bhaviṣyad ākṣepaḥ prāg evātimanasvinī &
kadācid aparādho 'sya bhāvīty evam arunddha yat // DKd_2.126 //
tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam &
yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām // DKd_2.127 //
dharmākṣepo 'yam ākṣiptam aṅganāgātramārdavam &
kāmukena yad atraivaṃ karmaṇā tadvirodhinā // DKd_2.128 //
sundarī sā na vety eṣa vivekaḥ kena jāyate &
prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ // DKd_2.129 //
dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam &
anujñāyaiva yadrūpam atyāścaryaṃ vivakṣatā // DKd_2.130 //
cakṣuṣī tava rajyete sphuraty adharapallavaḥ &
bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam // DKd_2.131 //
sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ &
svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā // DKd_2.132 //
dūre priyatamaḥ so 'yam āgato jaladāgamaḥ &
dṛṣṭaś ca phullā niculā na mṛtā cāsmi kiṃ nv idam // DKd_2.133 //
kāryākṣepaḥ sa kāryasya maraṇasya nivartanāt &
tatkāraṇam upanyasya dāruṇaṃ jaladāgamam // DKd_2.134 //
na ciraṃ mama tāpāya tava yātrā bhaviṣyati &
yadi yāsyasi yātavyam alam āśaṅkayātra te // DKd_2.135 //
ity anujñāmukhenaiva kantasyākṣipyate gatiḥ &
maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate // DKd_2.136 //
dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani &
na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ // DKd_2.137 //
ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ &
prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate // DKd_2.138 //
jīvitāśā balavatī dhanāśā durbalā mama &
gaccha tiṣṭha vā kānta svāvasthā tu niveditā // DKd_2.139 //
asāv anādarākṣepo yad anādaravad vacaḥ &
priyaprayāṇaṃ rundhatyā prayuktam iha raktayā // DKd_2.140 //
gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ &
mamāpi janma tatraiva bhūyād yatra gato bhavān // DKd_2.141 //
ity āśīrvacanākṣepo yad āśīrvādavartmanā &
svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate // DKd_2.142 //
yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā &
aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā // DKd_2.143 //
ity eṣa paruṣākṣepaḥ paruṣākṣarapūrvakam &
kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā // DKd_2.144 //
gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ &
ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ // DKd_2.145 //
sācivyvākṣepa evaiṣa yad atra pratiṣidhyate &
priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā // DKd_2.146 //
gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī &
nirgacchati mukhād vāṇī mā gā iti karomi kim // DKd_2.147 //
yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni &
viparītaphalotpatter ānarthakyopadarśanāt // DKd_2.148 //
kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ &
premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate // DKd_2.149 //
so 'yaṃ paravaśākṣepo yat premaparatantrayā &
tayā niṣidhyate yātrānyasyārthasopasūcanat // DKd_2.150 //
sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama &
yad aktanetrāṃ kandarpaḥ prahartā māṃ na paśyati // DKd_2.151 //
duṣkaraṃ jīvanopāyam upanyasyoparudhyate &
patyuḥ prasthānam ity āhur upāyākṣepam īdṛśam // DKd_2.152 //
pravṛttaiva prayāmīti vāṇī vallabha te mukhāt &
ayatāpi tvayedānīṃ mandapremṇā mamāsti kim // DKd_2.153 //
roṣākṣepo 'yam udriktasnehaniryantritātmanā &
saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate // DKd_2.154 //
mugdhā kāntasya yātroktiśravaṇād eva mūrchitā &
buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān // DKd_2.155 //
iti tatkālasaṃbhūtamūrchayākṣipyate gatiḥ &
kāntasya kātarākṣyā yan mūrchākṣepa sa īdṛśaḥ // DKd_2.156 //
nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam &
tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam // DKd_2.157 //
asāv anukrośākṣepaḥ sānukrośam ivotpale &
vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt // DKd_2.158 //
amṛtātmani padmānāṃ dveṣṭari snigdhatārake &
mukhendau tava satyasminn apareṇa kim indunā // DKd_2.159 //
iti mukhyendur ākṣipto guṇān gauṇenduvartinaḥ &
tatsamān darśayitveha śliṣṭākṣepas tathāvidhaḥ // DKd_2.160 //
artho na saṃbhṛtaḥ kaś cin na vidyā kā cid arcitā &
na tapaḥ saṃcintaṃ kiṃ cid gataṃ ca sakalaṃ vayaḥ // DKd_2.161 //
asāv anuśayākṣepo yasmād anuśayottaram &
arthārjanāder vyāvṛttir darśiteha gatāyuṣā // DKd_2.162 //
kim ayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam &
rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ // DKd_2.163 //
ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate &
dharmeṇa haṃsasulabhenāspṛṣṭaghanajānitā // DKd_2.164 //
citram ākrāntaviśvo 'pi vikramas te na tṛpyati &
kadā vā dṛśyate tṛptir udīrṇasya havir bhujaḥ // DKd_2.165 //
ayam arthāntarākṣepaḥ prakrānto yan nivāryate &
vismayo 'rthantarasyeha darśanāt tatsadharmaṇaḥ // DKd_2.166 //
na stūyase narendra tvaṃ dadāsīti kadā cana &
svam eva matvā gṛhṇanti yatas tvad dhanam arthinaḥ // DKd_2.167 //
ityevamādir ākṣepo hetvākṣepa iti smṛtaḥ &
anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum // ity ākṣepacakram// // DKd_2.168 //
jñeyah so 'rthāntaranyāso vastu prastutya kiṃ cana &
tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ // DKd_2.169 //
viśvavyāpī viśeṣasthaḥ śleṣāviddho virodhavān &
ayuktakārī yuktātmā yuktāyukto viparyayaḥ // DKd_2.170 //
ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ &
udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate // DKd_2.171 //
bhagavantau jagannetre sūryācandramasāv api &
paśya gacchata evāstaṃ niyatiḥ kena laṅghyate // DKd_2.172 //
payomucaḥ parītāpaṃ haranty eva śarīriṇām &
nav ātmalābho mahatāṃ paraduḥkhopaśāntaye // DKd_2.173 //
utpādayati lokasya prītiṃ malayamārutaḥ &
nanu dākṣiṇyasaṃpannaḥ sarvasya bhavati priyaḥ // DKd_2.174 //
jagad ānandayaty eṣa malino 'pi niśākaraḥ &
anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ // DKd_2.175 //
madhupānakalāt kaṇṭhān nirgato 'py alināṃ dhvaniḥ &
kaṭur bhavati karṇasya kāmināṃ pāpam īdṛśam // DKd_2.176 //
ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ &
hutāśanapratinidhir dāhātmā nanu yujyate // DKd_2.177 //
kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām &
malinācaritaṃ karma surabher nanv asāṃpratam // DKd_2.178 //
kumudāny api dāhāya kim ayaṃ kamalākaraḥ &
na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //ity arthāntaranyāsacakram// // DKd_2.179 //
śabdopātte prātīte vā sādṛśye vastunor dvayoḥ &
tatra yad bhedakathanaṃ vyatirekaḥ sa kathyate // DKd_2.180 //
dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ &
guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te // DKd_2.181 //
ity ekavyatireko 'yaṃ dharmeṇaikatravartinā &
pratītiviṣayaprāpter bhedasyobhayavartinaḥ // DKd_2.182 //
abhinnavelau gambhīrāv amburāśir bhavān api &
asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ // DKd_2.183 //
ubhayavyatireko 'yam ubhayor bhedakau guṇau &
kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha // DKd_2.184 //
tvaṃ samudraś ca durvārau mahāsattvau satejasau &
ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān // DKd_2.185 //
sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām &
sākṣepaś ca sahetuś ca darśyate tad api dvayam // DKd_2.186 //
sthitimān api dhīro 'pi ratnānām ākaro 'pi san &
tava kakṣāṃ na yāty eva malino makarālayaḥ // DKd_2.187 //
vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām &
bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate // DKd_2.188 //
śabdopādānasādṛśyavyatireko 'yam īdṛśaḥ &
pratīyamānasādṛśyo 'py asti so 'py abhidhīyate // DKd_2.189 //
tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā &
kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam // DKd_2.190 //
abhrūvilāsam aspṛṣtamadarāgaṃ mṛgekṣaṇam &
idaṃ tu nayanadvandvaṃ tava taguṇabhūṣitam // DKd_2.191 //
pūrvasmin bhedamātroktir asminn ādhikyadarśanam &
sadṛśavyatirekaś ca punar anyaḥ pradarśyate // DKd_2.192 //
tvanmukhaṃ puṇḍarīkaṃ ca phulle surabhigandhinī &
bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te // DKd_2.193 //
candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam &
nabho nakṣatramālīdam utphullakumudaṃ payaḥ // DKd_2.194 //
pratīymānaśauklyādisāmyayor viyadambhasoḥ &
kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ // DKd_2.195 //
pūrvatra śābdavat sāmyam ubhayatrāpi bhedakam &
bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā // DKd_2.196 //
aratnālokasaṃhāryam ahāryaṃ sūryaraśmibhiḥ &
dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ // DKd_2.197 //
sajātīvyatireko 'yaṃ tamojāter idaṃ tamaḥ &
dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat //iti vyatirekacakram// // DKd_2.198 //
prasiddhahetuvyāvṛttyā yat kiṃciṭ kāraṇāntaram &
yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā // DKd_2.199 //
apītakṣībakādambam asaṃmṛṣṭābhalāmbaram &
aprasāditaśuddhāmbu jagad āsīn manoharam // DKd_2.200 //
anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā &
arañjito 'ruṇaś cāyam adharas tava sundari // DKd_2.201 //
yad apītādijanyaṃ syāt kṣībatvādyanyahetujam &
ahetukaṃ ca tasyeha vivakṣety aviruddhatā // DKd_2.202 //
vaktraṃ nisargasurabhi vapur avyājasundaram &
akāraṇaripuś candro nirnimittāsuhṛt smaraḥ // DKd_2.203 //
nisargādipadair atra hetuḥ sākṣān nivartitaḥ &
uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //iti vibhāvanācakram// // DKd_2.204 //
vastu kiṃcid abhipretya tattulyasyānyavastunaḥ &
uktiḥ saṃkṣeparūpatvāt sā samāsoktir iṣyate // DKd_2.205 //
piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje &
apy asaṃnaddhasaurabhyaṃ paśya cumbati kuḍmalam // DKd_2.206 //
iti prauḍhāṅganābaddharatilīlasya rāgiṇaḥ &
kasyāṃ cid iha bālāyām icchāvṛttir vibhāvyate // DKd_2.207 //
viśeṣyamātrabhinnāpi tulyākāraviśeṣaṇā &
asty asāv aparāpy asti bhinnābhinnaviśeṣaṇā // DKd_2.208 //
rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ &
sāndracchāyo mahāvṛkṣaḥ so 'yam āsādito mayā // DKd_2.209 //
analpaviṭapābhogaḥ phalapuṣpasamṛddhimān &
socchrayaḥ sthairyavān daivād eṣa labdho mayā drumaḥ // DKd_2.210 //
ubhayatra pumān kaś cid vṛkṣatvenovarṇitaḥ &
sarve sādhāraṇā dharmāḥ pūrvatrānyatra tu dvayam // DKd_2.211 //
nivṛttavyālasaṃsargo nisargamadhurāśayaḥ &
ayam ambhonidhiḥ kaṣṭaṃ kālena pariśuṣyati // DKd_2.212 //
ity āpūrvasamāsoktiḥ pūrvadharmanivartanāt &
samudreṇa samānasya puṃso vyāpattisūcanāt //iti samāsokticakram// // DKd_2.213 //
vivakṣā yā viśeṣasya lokasīmātivartinī &
asāv atiśayoktiḥ syād alaṃkārottamā yathā // DKd_2.214 //
mallikāmālabhāriṇyaḥ sarvāṅgīṇārdracandanāḥ [[com: sarvāṅgaṃ vyāpnotīti sarvāṅgīṇam]] &
kṣaumavatyo na lakṣyante jyotsnāyām abhisārikāḥ // DKd_2.215 //
candrātapasya bāhulyam uktam utkarṣavattayā &
saṃśayātiśayādīnāṃ vyaktyai kiṃ cin nidarśyate // DKd_2.216 //
stanayor jaghanasyāpi madhye madhyaṃ priye tava &
asti nāstīti saṃdeho na me 'dyāpi nivartate // DKd_2.217 //
nirṇetuṃ śakyam astīti madhyaṃ tava nitambini &
anyathānupapattyaiva payodharabharasthiteḥ // DKd_2.218 //
aho viśālaṃ bhūpāla bhuvanatritayodaram &
māti mātum aśakyo 'pi yaśorāśir yad atra te // DKd_2.219 //
alaṃkārāntarāṇām apy ekam āhuḥ parāyaṇam &
vāgīśamahitām uktim imām atiśayāhvayam //ity atiśayokticakram// // DKd_2.220 //
anyathaiva sthitā vṛttiś cetanasyetarasya vā &
anyathotprekṣyate yatra tām utprekṣāṃ vidur yathā // DKd_2.221 //
mādhyaṃdinārkasaṃtaptaḥ sarasīṃ gāhate gajaḥ &
manye mārtaṇḍagṛhyāṇi padmāny uddhartum udyataḥ // DKd_2.222 //
snātuṃ pātuṃ bisāny attuṃ kariṇo jalagāhanam &
tadvairaniṣkrayāyeti kavinotprekṣya varṇyate // DKd_2.223 //
karṇasya bhūṣaṇam idaṃ mamāyātivirodhinaḥ &
iti karṇotpalaṃ prāyas tava dṛṣṭyā vilaṅghyate // DKd_2.224 //
apāṅgabhāgapātinyā dṛṣṭer aṃśubhir utpalam &
spṛśyate vā na vety evaṃ kavinotprekṣya varṇyate // DKd_2.225 //
limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ &
itīdam api bhūyiṣṭham utprekṣālakṣaṇānanvitam // DKd_2.226 //
keṣāṃ cid upamābhrāntir ivaśrutyeha jāyate &
nopamānaṃ tiṅantenety atikramyāptabhāṣitam // DKd_2.227 //
upamānopameyatvaṃ tulyadharmavyapekṣayā &
limpates tamasaś cāsau dharmaḥ ko 'tra samīkṣyate // DKd_2.228 //
yadi lepanam eveṣṭaṃ limpatir nāma ko 'paraḥ &
sa eva dharmo dharmī cety anunmatto na bhāṣate // DKd_2.229 //
kartā yady upamānaṃ syān nyagbhūto 'sau kriyāpade &
svakriyāsādhanavyagro nālam anyad apekṣitum // DKd_2.230 //
yo limpaty amunā tulyaṃ tama ity api śaṃsataḥ &
aṅgānīti na saṃbaddhaṃ so 'pi mṛgyaḥ samo guṇaḥ // DKd_2.231 //
yathendur iva te vaktram iti kāntiḥ pratīyate &
na tathā limpater lepād anyad atra pratīyate // DKd_2.232 //
tad upaśleṣaṇārtho 'yaṃ limpatir dhvāntakartṛkaḥ &
aṅgakarmā ca puṃsaivam utprekṣyata itīṣyatām // DKd_2.233 //
manye śaṅke dhruvaṃ prāyo nūnam ityevamādibhiḥ &
utprekṣā vyajyate śabdair ivaśabdo 'pi tādṛśaḥ // ity utprekṣācakram// // DKd_2.234 //
hetuś ca sūkṣmaleśau ca vācām uttamabhūṣaṇam &
kārakajñāpakau hetū tau cānekavidhau yathā // DKd_2.235 //
ayam āndolitaprauḍhacandanadrumapallavaḥ &
utpādayati sarvasya prītiṃ malayamārutaḥ // DKd_2.236 //
prītyutpādanayogyasya rūpasyātropabṛṃhaṇam &
alaṃkāratayoddiṣṭaṃ nivṛttāv api tat samam // DKd_2.237 //
candanāraṇyam ādhūya spṛṣṭvā malayanirjharān &
pathikānām abhāvāya pavano 'yam upasthitaḥ // DKd_2.238 //
abhāvasādhanāyālam evaṃbhūto hi mārutaḥ &
virahajvarasaṃbhūtamanojñārocake jane // DKd_2.239 //
nivartye ca vikārye ca hetutvaṃ tadapekṣayā &
prāpye tu karmaṇi prāyaḥ kriyāpekṣaiva hetutā // DKd_2.240 //
hetur nirvartanīyasya darśitaḥ śeṣayor dvayoḥ &
dattvodāharaṇadvandvaṃ jñāpako varṇayiṣyate // DKd_2.241 //
utpravālāṇy araṇyāni vāpyaḥ saṃphullapaṅkajāḥ &
candraḥ pūrṇaś ca kāmena pānthadṛṣṭer viṣaṃ kṛtam // DKd_2.242 //
mānayogyāṃ karomīti priyasthānasthitāṃ sakhīm &
bālā bhrūbhaṅgajihmākṣī paśyati sphuritādharā // DKd_2.243 //
gato 'stam arko bhātīndur yānti vāsāya pakṣiṇaḥ &
itīdam api sādhv eva kālāvasthānivedane // DKd_2.244 //
avadhyair indupādānām asādhyaiś candanāmbhasām &
dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ // DKd_2.245 //
iti lakṣyāḥ prayogeṣu ramyā jñāpakahetavaḥ &
abhāvahetavaḥ ke cid vyāhriyante manoharāḥ // DKd_2.246 //
anabhyāsena vidyānām asaṃsargeṇa dhīmatām &
anigraheṇa cākṣāṇāṃjāyate vyasanaṃ nṛṇām // DKd_2.247 //
gataḥ kāmakathonmādo galito yauvanajvaraḥ &
kṣato mohaś cyutā tṛṣṇā kṛtaṃ puṇyāśrame manaḥ // DKd_2.248 //
vanāny amūni na gṛhāṇy etā nadyo na yoṣitaḥ &
mṛgā ime na dāyādās tan me nandati mānasam // DKd_2.249 //
atyantam asad āryāṇāṃ analocitaceṣṭitam &
atas teṣāṃ vivardhante satataṃ sarvasaṃpadaḥ // DKd_2.250 //
udyānasahakārāṇām anudbhinnā na mañjarī &
deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ // DKd_2.251 //
prāgabhāvādirūpasya hetutvam iha vastunaḥ &
bhāvābhāvasvarūpasya kāryasyotpādanaṃ prati // DKd_2.252 //
dūrakāryas tatsahajaḥ kāryānantarajas tathā &
ayuktayuktakāryau cety asaṃkhyāś citrahetavaḥ // DKd_2.253 //
te 'mī prayogamārgeṣu gauṇavṛttivyapāśrayāḥ &
atyantasundarā dṛṣṭās tadudāhṛtayo yathā // DKd_2.254 //
tvadapāṅgāhvayaṃ jaitram anaṅgāstraṃ yad aṅgane &
muktaṃ tad anyatas tena so 'py ahaṃ manasi kṣataḥ // DKd_2.255 //
āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavaṃ &
sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ // DKd_2.256 //
paścāt paryasya kiraṇānudīrṇaṃ candramaṇḍalam &
prāg eva hariṇākṣīṇām udīrṇo rāgasāgaraḥ // DKd_2.257 //
rājñāṃ hastāravindāni kuḍmalīkurute kutaḥ &
deva tvaccaraṇadvandvarāgabālātapaḥ spṛśan // DKd_2.258 //
pāṇipadmāni bhūpānāṃ saṃkocayitum īśate &
tvatpādanakhacandrāṇām arciṣaḥ kundanirmalāḥ // DKd_2.259 //
iti hetuvikalpānāṃ darśitā gatir īdṛśī // iti hetucakram// &
iṅgitākāralakṣyo 'rthaḥ saukṣmyāt sūkṣma iti smṛtaḥ // DKd_2.260 //
kadā nau saṃgamo bhāvīty ākīrṇe vaktum akṣamam &
avetya kāntam abalā līlāpadmaṃ nyamīlayat // DKd_2.261 //
padmasaṃmīlanād atra sūcito niśi saṃgamaḥ &
āśvāsayitum icchantyā priyam aṅgajapīḍitam // DKd_2.262 //
madarpitadṛśas tasyā gītagoṣṭhyām avardhata &
uddāmarāgataralā chāyā kāpi mukhāmbuje // DKd_2.263 //
ity anudbhinnarūpatvād ratyutsavamanorathah &
anullaṅhgyaiva sūkṣmatvam abhūd atra vyavasthitaḥ //iti sūkṣmacakram// // DKd_2.264 //
leśo leśena nirbhinnavasturūpanigūhanam &
udāharaṇa evāsya rūpam āvirbhaviṣyati // DKd_2.265 //
rājakanyānuraktaṃ māṃ romodbhedena rakṣakaḥ &
avagaccheyur ā jñātam aho śītānilaṃ vanam // DKd_2.266 //
ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām &
akṣi me puṣparajasā vātoddhūtena dūṣitam // DKd_2.267 //
ity evam ādisthāne 'yam alaṃkāro 'tiśobhate &
leśam eke vidur nindāṃ stutiṃ vā leśataḥ kṛtām // DKd_2.268 //
yuvaiṣa guṇavān rājā yogyas te patir ūrjitaḥ &
raṇotsave manaḥ saktaṃ yasya kāmotsavād api // DKd_2.269 //
vīryotkarṣastutir nindaivāsmin bhāvanivṛttaye &
kanyāyāḥ kalpate bhogān nirvivikṣor nirantaram // DKd_2.270 //
capalo nirdayaś cāsau janaḥ kiṃ tena me sakhi &
āgaḥpramārjanāyaiva cāṭavo yena śikṣitāḥ // DKd_2.271 //
doṣābhāso guṇaḥ ko 'pi darśitaś cāṭukāritā &
mānaṃ sakhijanoddiṣṭaṃ kartuṃ rāgād aśaktayā // iti leśacakram// // DKd_2.272 //
uddiṣṭānāṃ padārthānām anūddeśo yathākramam &
yathāsaṃkhyam iti proktaṃ saṃkhyānaṃ krama ity api // DKd_2.273 //
dhruvaṃ te coritā tanvi smitekṣaṇamukhadyutiḥ &
snātum ambhaḥpraviṣṭāyāḥ kumudotpalapaṅkajaiḥ // iti kramaḥ// // DKd_2.274 //
preyaḥ priyatarākhyānaṃ rasavad rasapeśalam &
ūrjasvi rūḍhāhaṃkāraṃ yuktotkarṣaṃ ca tat trayam // DKd_2.275 //
adya yā mama govinda jātā tvayi gṛhāgate &
kālenaiṣā bhavet prītis tavaivāgamanāt punaḥ // DKd_2.276 //
ity āha yuktaṃ viduro nānyatas tādṛśī dhṛtiḥ &
bhaktimātrasamārādhyaḥ suprītaś ca tato hariḥ // DKd_2.277 //
somaḥ sūryo marudbhūmir vyoma hotānalo jalam &
iti rūpāṇy atikramya tvāṃ draṣṭuṃ deva ke vayam // DKd_2.278 //
iti sākṣātkṛte deve rājño yad rātavarmaṇaḥ &
prītiprakāśanaṃ tac ca preya ity avagamyatām // DKd_2.279 //
mṛte 'ti pretya saṃgantuṃ yayā me maraṇaṃ matam &
saivāvantī mayā labdhā katham atraiva janmani // DKd_2.280 //
prāk prītir darśitā seyaṃ ratiḥ śṛṅgāratāṃ gatā &
rūpabāhulyayogena tad idaṃ rasavadvacaḥ // DKd_2.281 //
nigṛhya keśeṣv ākṛṣṭā kṛṣṇā yenāgrato mama &
so 'yaṃ duḥśāsanaḥ pāpo labdhaḥ kiṃ jīvati kṣaṇam // DKd_2.282 //
ity āruhya parāṃ koṭiṃ krodho raudrātmatāṃ gataḥ &
bhīmasya paśyataḥ śatrum ity etad rasavadvacaḥ // DKd_2.283 //
ajitvā sārṇavām urvīm aniṣṭvā vividhair makhaiḥ &
adatvā cārtham arthibhyo bhaveyaḥ pārthivaḥ katham // DKd_2.284 //
ity utsāhaḥ prakṛṣṭātmā tiṣṭhan vīrarasātmanā &
rasavattvaṃ girām āsāṃ samarthayitum īśvaraḥ // DKd_2.285 //
yasyāḥ kusumaśayyāpi komalāṅgyā rujākarī &
sādhiśete kathaṃ tanvī hutāśanavatīṃ citām // DKd_2.286 //
iti kāruṇyam udriktam alaṃkāratayā smṛtam &
tathāpare 'pi bībhatsahāsyādbhutabhayānakāḥ // DKd_2.287 //
pāyaṃ pāyaṃ tavārīṇāṃ śoṇitaṃ pāṇisaṃpuṭaiḥ &
kauṇapāḥ saha nṛtyanti kabandhair antrabhūṣaṇāḥ // DKd_2.288 //
idam amlānamānāyā lagnaṃ stanataṭe tava &
chādyatām uttarīyeṇa navaṃ nakhapadaṃ sakhi // DKd_2.289 //
aṃśukāni pravālāni puṣpaṃ hārādibhūṣaṇam &
śākhāś ca mandirāṇy eṣāṃ citraṃ nandanaśākhinām // DKd_2.290 //
idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam &
smaraṇaṃ yasya daityastrīgarbhapātāya kalpate // DKd_2.291 //
vākyasyāgrāmyatāyonir mādhurye darśito rasaḥ &
iha tv aṣṭarasāyattā rasavattā smṛtā girām //iti rasavaccakram// // DKd_2.292 //
apakartāham asmīti hṛdi te mā sma bhūd bhayam &
vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati // DKd_2.293 //
iti muktaḥ paro yuddhe niruddho darpaśalinā &
puṃsā kenāpi taj jñeyam ūrjasvītyevamādikam //ity ūrjasvi// // DKd_2.294 //
artham iṣṭam anākhyāya sākṣāt tasyaiva siddhaye &
yat prakārāntarākhyānaṃ paryāyoktaṃ tad iṣyate // DKd_2.295 //
daśaty asau parabhṛtah sahakārasya mañjarīm &
tam ahaṃ vārayiṣyāmi yuvābhyāṃ svairam āsyatām // DKd_2.296 //
saṃgamayya sakhīṃ yūnā saṃkete tadratotsavaṃ &
nirvartayitum icchantyā kayāpy apasṛtaṃ tataḥ //iti paryāyoktam// // DKd_2.297 //
kiṃcidārabhamāṇasya kāryaṃ daivavaśāt punaḥ &
tatsādhanasamāpattir yā tad āhuḥ samāhitam // DKd_2.298 //
mānam asyā nirākartuṃ pādayor me patiṣyataḥ &
upakārāya diṣṭyaitad udīrṇaṃ ghanagarjitam // iti samāhitam// // DKd_2.299 //
āśayasya vibhūter vā yan mahatvam anuttamam &
udāttaṃ nāma taṃ prāhur alaṃkāraṃ manīṣibhiḥ // DKd_2.300 //
guroḥ śasanam atyetuṃ na śaśāka sa rāghavaḥ &
yo rāvaṇaśiraśchedakāryabhāre 'py aviklavaḥ // DKd_2.301 //
ratnabhittiṣu saṃkrāntaiḥ pratibimbaśatair vṛtaḥ &
jñāto laṅkeśvaraḥ kṛcchrād āñjaneyena tattvataḥ // DKd_2.302 //
pūrvatrāśayamāhātmyam atrābhyudayagauravam &
suvyañjitam iti proktaṃ udāttadvayam apy adaḥ // ity udāttam// // DKd_2.303 //
apahnutir apahnutya kiṃcid anyārthadarśanam &
na pañceṣu smaras tasya sahasraṃ patriṇām iti // DKd_2.304 //
candanaṃ candrikā mando gandhavāhaś ca dakṣiṇaḥ &
seyam agnimayī sṛṣṭir mayi śītā parān prati // DKd_2.305 //
śaiśiryam abhyupetyaiva pareṣvātmani kāminā &
auṣṇyaprakāśanāt tasya seyaṃ viṣayaniḥnutiḥ // DKd_2.306 //
amṛtasyandikiraṇaś candramā nāmato mataḥ &
anya evāyam arthātmā viṣaniṣyandidīdhitiḥ // DKd_2.307 //
iti candratvam evendau nivartyārthāntarātmatā &
uktā smarārtenety eṣā svarūpāpahnutir matā // DKd_2.308 //
upamāpahnutiḥ pūrvam upamāsv eva darśitā &
ity apahnutibhedānāṃ lakṣyo lakṣyeṣu vistaraḥ //ity apahanutiḥ// // DKd_2.309 //
śliṣṭam iṣṭam anekārtham ekarūpānvitaṃ vacaḥ &
tad abhinnapadaṃ bhinnapadaprāyam iti dvidhā // DKd_2.310 //
asāv udayam ārūḍhaḥ kāntimān raktamaṇḍalaḥ &
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // DKd_2.311 //
doṣākareṇa saṃbadhnannakṣatrapathavartinā &
rājñā pradoṣo mām ittham apriyaṃ kiṃ na bādhate // DKd_2.312 //
upamārūpakākṣepavyatirekādigocarāḥ &
prāg eva darśitāḥ śleṣā darśyante ke canāpare // DKd_2.313 //
asty abhinnakriyaḥ kaś cid aviruddhakriyo 'paraḥ &
viruddhakarmā cāsty anyaḥ śleṣo niyamavān api // DKd_2.314 //
niyamākṣeparūpoktir avirodhī virodhy api &
teṣāṃ nidarśaneṣv eva rūpam āvirbhaviṣyati // DKd_2.315 //
vakrāḥ svabhāvamadhurāḥ śaṃsantyo rāgam ulbaṇam &
dṛśo dūtyaś ca karṣanti kāntābhiḥ preṣitāḥ priyān // DKd_2.316 //
madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ &
ākarṇyante madakalāh śliṣyante cāsitekṣanāḥ // DKd_2.317 //
rāgam ādarśayann eṣa vāruṇīyogavardhitam &
tirobhavati dharmāṃśur aṅgajas tu vijṛṃbhate // DKd_2.318 //
nistriṃśatvam asāv eva dhanuṣy evāsya vakratā &
śareṣv eva narendrasya mārgaṇatvaṃ ca vartate // DKd_2.319 //
padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati &
athavā dṛśyate rāgimithunāliṅganeṣv api // DKd_2.320 //
mahībhṛdbhūrikaṭakas tejasvī niyatodayaḥ &
dakṣaḥ prajāpatiś cāsīt svāmī śaktidharaś ca saḥ // DKd_2.321 //
acyuto 'py avṛṣacchedī rājāpy aviditakṣayaḥ &
devo 'py avibudho jajñe śaṃkaro 'py abhujaṅgavān //iti śleṣacakram// // DKd_2.322 //
guṇajātikriyādīnāṃ yat tu vaikalyadarśanam &
viśeṣadarśanāyaiva sā viśeṣoktir iṣyate // DKd_2.323 //
na kaṭhoraṃ na vā tīkṣṇam āyudhaṃ puṣpadhanvanaḥ &
tathāpi jitam evāsīd amunā bhuvanatrayam // DKd_2.324 //
na devakanyakā nāpi gandharvakulasaṃbhavā &
tathāpy eṣā tapobhaṅgaṃ vidhātuṃ vedhaso 'py alam // DKd_2.325 //
na baddhā bhrūkuṭir nāpi sphurito daśanacchadaḥ &
na ca raktābhavad dṛṣṭir jitaṃ ca dviṣatāṃ kulam // DKd_2.326 //
na rathā na ca mātaṅgā na hayā na ca pattayaḥ &
strīṇām apāṅgadṛṣṭyaiva jīyate jagatāṃ trayam // DKd_2.327 //
ekacakro ratho yantā vikalo viṣamā hayāḥ &
ākrāmaty eva tejasvī tathāpy arko nabhastalam // DKd_2.328 //
saiṣā hetuviśeṣoktis tejasvīti viśeṣaṇāt &
ayam eva kramo 'nyeṣāṃ bhedānām api kalpane//iti viśeṣokticakram// // DKd_2.329 //
vivakṣitaguṇotkṛṣtair yat samīkṛtya kasya cit &
kīrtanaṃ stutinindārthaṃ sā matā tulyayogitā // DKd_2.330 //
yamaḥ kubero varuṇaḥ sahasrākṣo bhavān api &
bibhranty ananyaviṣayāṃ lokapāla iti śrutim // DKd_2.331 //
saṃgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca &
kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhāny api svayam //iti tulyayogitā// // DKd_2.332 //
viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam &
viśeṣadarśanāyaiva sa virodhaḥ smṛto yathā // DKd_2.333 //
kūjitaṃ rājahaṃsānāṃ vardhate madamañjulam &
kṣīyate ca mayūrāṇāṃ rutam utkrāntasauṣṭhavam // DKd_2.334 //
prāvṛṣeṇyair jaladharair ambaraṃ durdināyate &
rāgeṇa punar ākrāntaṃ jāyate jagatāṃ manaḥ // DKd_2.335 //
tanumadhyaṃ pṛthuśroṇi raktauṣṭham asitekṣaṇam &
natanābhi vapuḥ strīṇāṃ kaṃ na haraty unnatastanam // DKd_2.336 //
mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam &
api te rūpam asmākaṃ tanvi tāpāya kalpate // DKd_2.337 //
udyānamārutoddhūtāś cūtacampakareṇavaḥ &
udaśrayanti pānthānām aspṛśanto 'pi locane // DKd_2.338 //
kṛṣṇārjunānuraktāpi dṛṣṭiḥ karṇāvalambinī &
yāti viśvasanīyatvaṃ kasya te kalabhāṣini // DKd_2.339 //
ity anekaprakāro 'yam alaṃkāraḥ pratīyate //iti virodhacakram// &
aprastutapraśaṃsā syād aprakrānteṣu yā stutiḥ // DKd_2.340 //
sukhaṃ jīvanti hariṇā vaneṣv aparasevinaḥ &
annair ayatnasulabhais tṛṇadarbhāṅkurādibhiḥ // DKd_2.341 //
seyam aprastutaivātra mṛgavṛttiḥ praśasyate &
rājānuvartanakleśanirviṇṇena manasvinā //ity aprastutapraśaṃsā// // DKd_2.342 //
yadi nindann iva stauti vyājastutir asau smrtā &
doṣābhāsā guṇā eva labhante hy atra saṃnidhim // DKd_2.343 //
tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī &
tvayā rājñāpi saiveyaṃ jitā mā bhūn madas tava // DKd_2.344 //
puṃsaḥ purāṇād ācchidya śrīs tvayā paribhujyate &
rājann ikṣākuvaṃśasya kim idaṃ tava yujyate // DKd_2.345 //
bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī &
ahaṅkāraḥ parāṃ koṭim ārohati kutas tava // DKd_2.346 //
iti śleṣānuviddhānām anyeṣāṃ copalakṣyatām &
vyājastutiprakārāṇām aparyantas tu vistaraḥ //iti vyājastutiḥ// // DKd_2.347 //
arthāntarapravṛttena kiṃ cit tatsadṛśaṃ phalam &
sad asad vā nidarśyeta yadi tat syān nidarśanam // DKd_2.348 //
udayann eṣa savitā padmeṣv arpayati śriyam &
vibhāvayitum ṛddhīnāṃ phalaṃ suhṛdanugraham // DKd_2.349 //
yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam &
sadyo rājaviruddhānāṃ sūcayantī durantatām //iti nidarśanam// // DKd_2.350 //
sahoktiḥ sahabhāvena kathanaṃ guṇakarmaṇām &
arthānāṃ yo vinimayaḥ parivṛttis tu sā smṛtā // DKd_2.351 //
saha dīrghā mama śvāsair imāḥ samprati rātrayaḥ &
pāṇḍurāś ca mamaivāṅgeḥ saha tāś candrabhūṣaṇāh // DKd_2.352 //
vardhate saha pānthānāṃ mūrcchayā cūtamañjarī &
patanti ca samaṃ teṣām asubhir malayānilāḥ // DKd_2.353 //
kokilālāpasubhagā sugandhivanavāyavaḥ &
yānti sārdhaṃ janānandair vṛddhiṃ surabhivāsarāḥ // DKd_2.354 //
ity udāhṛtayo dattāḥ sahokter atra kāś cana //iti sahoktiḥ// &
kriyate parivṛtteś ca kiṃ cid rūpanidarśanam // DKd_2.355 //
śastraprahāraṃ dadatā bhujena tava bhūbhujām &
cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram //iti parivṛttiḥ// // DKd_2.356 //
āśīrnāmābhilaṣite vastuny āśaṃsanaṃ yathā &
pātu vaḥ paramaṃ jyotir avāṅmanasagocaram //ity āśīḥ// // DKd_2.357 //
ananvayasasaṃdehāv upamāsv eva darśitau &
upamārūpakaṃ cāpi rūpakeṣv eva darśitam // DKd_2.358 //
utprekṣābheda evāsāv utprekṣāvayavo 'pi ca &
nānālaṃkārasaṃsṛṣṭiḥ saṃsṛṣṭis tu nigadyate // DKd_2.359 //
aṅgāṅgibhāvāvasthānaṃ sarveṣāṃ samakakṣatā &
ity alaṃkārasaṃsṛṣṭer lakṣaṇīyā dvayī gatiḥ // DKd_2.360 //
ākṣipanty aravindāni mugdhe tava mukhaśriyam &
kośadaṇḍasamagrāṇāṃ kim eṣām asti duṣkaram // DKd_2.361 //
limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ &
asatpuruṣaseveva dṛṣṭir niṣphalatāṃ gatā // DKd_2.362 //
śleṣaḥ sarvāsu puṣṇāti prāyo vakroktiṣu śriyam &
bhinnaṃ dvidhā svabhāvoktir vakroktiś ceti vāṅmayam //iti saṃsṛṣtiḥ// // DKd_2.363 //
tad bhāvikam iti prāhuḥ prabandhaviṣayaṃ guṇam &
bhāvaḥ kaver abhiprāyaḥ kāvyeṣv āsiddhi saṃsthitaḥ // DKd_2.364 //
parasparopakāritvaṃ sarveṣāṃ vastuparvaṇām &
viśeṣāṇāṃ vyarthānām akriyā sthānavarṇanā // DKd_2.365 //
vyaktir uktikramabalād gambhīrasyāpi vastunaḥ &
bhāvāyattām idaṃ sarvam iti tad bhāvikaṃ viduḥ //iti bhāvikam// // DKd_2.366 //
yac ca saṃdhyaṅgavṛttyaṅgalakṣaṇādy āgamāntare &
vyāvarṇitam idaṃ ceṣṭam alaṅkāratayāiva naḥ // DKd_2.367 //
panthāḥ sa eṣa vivṛtaḥ parimāṇavṛttyā saṃhṛtya vistaram anantam alaṅkriyāṇām &
vācām atītya viṣayaṃ parivartamānān abhyāsa eva vivarītum alaṃ viśeṣān // DKd_2.368 //

ity ācāryadaṇḍinaḥ kṛtau kāvyādarśe 'rthālaṅkāravibhāgo nāma dvitīyo paricchedaḥ //