Bhamaha: Kavyalamkara Based on: KÃvyÃlaÇkÃra of BhÃmaha, Paricchedas 1 to 6 With English Translation and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri. Madras, Mylapore : Sri Balamanorama Press, 1956. (Sri Balamanorama Series, 54) Input by Dominic Goodall (EFEO) (The text is not proofread!) PLAIN TEXT VERSION [Notes by D. Goodall:] Some corrections from Raniero GNOLI's UdbhaÂa's Commentary on the KÃvyÃlaækÃra of BhÃmaha with an Appendix by Margherita Taticchi including some fragments of KÃlidÃsa's RaghuvaæÓa. Literary and Historical Documents from Pakistan II. Rome: Istituto Italiano per il Medio ed Estremo Oriente, 1962. Supplemented with readings (not consistently in the 1st 3 chapters) from Kashi Sanskrit Series 61, the 1928 edition of Batuk NÃtha "Sarmà and Baldeva UpÃdhyÃya (/edB): KÃvyÃlaÇkÃra of BhÃmaha Edited With Introduction etx. By Batuk NÃth ÁarmÃ, M.A., SÃhityopÃdhyÃya, and Baldeva UpÃdhyÃya, M.A., SÃhitya ÁÃstrÅ, Professors, Benares Hindu University. With a Foreword By Principal A.B. Dhruva, M.A., LL.B., Pro-Vice-Chancellor, Benares Hindu University. The Kashi Sanskrit Series (Haridas Sanskrit Granthamala) 61 (AlaÇkÃra ÁÃstra Section No. 2.) Benares: Chowkhamba Sanskrit Series Office, 1928. The recent Chowkhamba edition (KÃvyÃlaÇkÃra of BhÃma÷ [sic] with `Aanand' Hindi commentary by Dr. Ramanand Sharma. Chowkhamba Sanskrit Series 110. Varanasi: Chowkhamba Sanskrit Series Office, 2002) has been ignored. The Hindi translation may be useful, but the edition is not a careful one: it incorporates the suggestions of earlier editors intermittently and without acknowledgement (e.g.6:60), and it sometimes translates someone's improvement without accepting it into the text (e.g. 6:56a). It takes no account of GNOLI (see e.g. 1:9). No other editions available to me at the moment; but D.T. Tatacharya Siromani's edition with his commentary (udyÃnav­tti) published from Tiruvadi in 1934 (according to GNOLI 1962:xxxix, fn.2) should be sought. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ praïamya sÃrvaæ sarvaj¤aæ manovÃkkÃyakarmabhi÷ / kÃvyÃlaækÃra itye«a yathÃbuddhi vidhÃsyate // Bh_1.1 // dharmÃrthakÃmamok«e«u vaicak«aïyaæ kalÃsu ca / prÅtiæ karoti kÅrtiæ ca sÃdhukÃvyanibandhanam // Bh_1.2 // adhanasyeva dÃt­tvaæ klÅbasyevÃstrakauÓalam / aj¤asyeva pragalbhatvam akave÷ ÓÃstravedanam // Bh_1.3 // vinayena vinà kà ÓrÅ÷ kà niÓà ÓaÓinà vinà / rahità satkavitvena kÅd­ÓÅ vÃgvidagdhatà // Bh_1.4 // gurÆpadeÓÃdadhyetuæ ÓÃstraæ ja¬adhiyo 'pyalam / kÃvyaæ tu jÃyate jÃtu kasyacit pratibhÃvata÷ // Bh_1.5 // upeyu«Ãmapi divaæ sannibandhavidhÃyinÃm / Ãsta eva nirÃtaÇkaæ kÃntaæ kÃvyamayaæ vapu÷ // Bh_1.6 // ruïaddhi rodasÅ cÃsya yÃvatkÅrtiranaÓvarÅ / tÃvatkilÃyamadhyÃste suk­tÅ vaibudhaæ padam // Bh_1.7 // ato 'bhivächatà kÅrtiæ stheyasÅmÃbhuva÷ sthite÷ / yatno viditavedyena vidheya÷ kÃvyalak«aïa÷ // Bh_1.8 // ÓabdaÓchando 'bhidhÃnÃrthà itihÃsÃÓrayÃ÷ kathÃ÷ / loko yukti÷ kalÃÓceti mantavyÃ÷ kÃvyahetava÷ // Bh_1.9 // % kÃvyahetava÷] UdbhaÂa's comm. (see GNOLI 1962, p.XL); kÃvyagairhyamÅ /edM; kÃvyayairvaÓÅ /edB; kÃvyayairamÅ? /edBpc(/edBvl?) ÓabdÃbhidheye vij¤Ãya k­tvà tadvidupÃsanam / % tadvidupÃsanam] /edM; tadvidupÃsanÃm /edB vilokyÃnyanibandhÃæÓca kÃrya÷ kÃvyakriyÃdara÷ // Bh_1.10 // sarvathà padamapyekaæ na nigÃdyamavadyavat / vilak«maïà hi kÃvyena du÷suteneva nindyate // Bh_1.11 // nÃkavitvamadharmÃya vyÃdhaye daï¬anÃya và / % nÃkavitvam] /edM; akavitvam /edB kukavitvaæ puna÷ sÃk«Ãn m­timÃhurmanÅ«iïa÷ // Bh_1.12 // rÆpakÃdiralaækÃras tasyÃnyairbahudhodita÷ / na kÃntamapi nirbhÆ«aæ vibhÃti vanitÃmukham // Bh_1.13 // rÆpakÃdimalaækÃraæ bÃhyamÃcak«ate pare / supÃæ tiÇÃæ ca vyutpattiæ vÃcÃæ vächantyalaæk­tim // Bh_1.14 // tadetadÃhu÷ sauÓabdyaæ nÃrthavyutpattirÅd­ÓÅ / ÓabdÃbhidheyÃlaækÃra- bhedÃdi«Âaæ dvayaæ tu na÷ // Bh_1.15 // %% Cited in KÃvyaprakÃÓa 6 ÓabdÃrthau sahitau kÃvyaæ gadyaæ padyaæ ca taddvidhà / saæsk­taæ prÃk­taæ cÃnyad apabhraæÓa iti tridhà // Bh_1.16 // v­ttadevÃdicarita- Óaæsi cotpÃdyavastu ca / kalÃÓÃstrÃÓrayaæ ceti caturdhà bhidyate puna÷ // Bh_1.17 // sargabandho 'bhineyÃrthaæ tathaivÃkhyÃyikÃkathe / anibaddhaæ ca kÃvyÃdi tatpuna÷ pa¤cadhocyate // Bh_1.18 // sargabandho mahÃkÃvyaæ mahatÃæ ca mahacca yat / agrÃmyaÓabdamarthyaæ ca sÃlaækÃraæ sadÃÓrayam // Bh_1.19 // mantradÆtaprayÃïÃji- nÃyakÃbhyudayaiÓca yat / % mantra] /edM/edB; mantri /edBKa pa¤cabhi÷ sandhibhiryuktaæ nÃtivyÃkhyeyam­ddhimat // Bh_1.20 // %% nÃtivyÃkhyeyam---this theme famously returned to in 2:20 below caturvargÃbhidhÃne 'pi bhÆyasÃrthopadeÓak­t / yuktaæ lokasvabhÃvena rasaiÓca sakalai÷ p­thak // Bh_1.21 // nÃyakaæ prÃgupanyasya vaæÓavÅryaÓrutÃdibhi÷ / na tasyaiva vadhaæ brÆyÃd anyotkar«Ãbhidhitsayà // Bh_1.22 // yadi kÃvyaÓarÅrasya na sa vyÃpitaye«yate / na cÃbhyudayabhÃktasya mudhÃdau grahaïastavau // Bh_1.23 // % grahaïastavau] /edM/edB; grahaïaæ stave /edMGa nÃÂakaæ dvipadÅÓamyÃ- rÃsakaskandhakÃdi yat / uktaæ tadabhineyÃrtham ukto 'nyaistasya vistara÷ // Bh_1.24 // saæsk­tÃnÃkulaÓravya- ÓabdÃrthapadav­ttinà / % saæsk­tÃ@] /edM; prak­tÃ@ /edB; pras­tÃ@ /edBKha; prak­tÃ(s­tÃ) /edBGha gadyena yuktodÃttÃrthà socchvÃsÃkhyÃyikà matà // Bh_1.25 // v­ttamÃkhyÃyate tasyÃæ nÃyakena svace«Âitam / vaktraæ cÃparavaktraæ ca kÃle bhÃvyÃrthaÓaæsi ca // Bh_1.26 // kaverabhiprÃyak­tai÷ kathanai÷ kaiÓcidaÇkità / % kathanai÷] /edM; kathÃnai÷ /edB kanyÃharaïasaægrÃma- vipralambhodayÃnvità // Bh_1.27 // na vaktrÃparavaktrÃbhyÃæ yuktà nocchÃsavatyapi / saæsk­tÃsaæsk­tà ce«Âà kathÃpabhraæÓabhÃk tathà // Bh_1.28 // % saæsk­tÃsaæsk­tÃ] /edM; saæsk­taæ saæsk­tà /edB anyai÷ svacaritaæ tasyÃæ nÃyakena tu nocyate / svaguïÃvi«k­tiæ kuryÃd abhijÃta÷ kathaæ jana÷ // Bh_1.29 // % kathaæ jana÷] /edM/edB; kathaæcana GNOLI anibaddhaæ punargÃthÃ- ÓlokamÃtrÃdi tatpuna÷ / yuktaæ vakrasvabhÃvoktyà sarvamevaitadi«yate // Bh_1.30 // vaidarbhamanyadastÅti manyante sudhiyo 'pare / tadeva ca kila jyÃya÷ sadarthamapi nÃparam // Bh_1.31 // gau¬Åyamidametattu vaidarbhamiti kiæ p­thak / gatÃnugatikanyÃyÃn nÃnÃkhyeyamamedhasÃm // Bh_1.32 // nanu cÃÓmakavaæÓÃdi vaidarbhamiti kathyate / % cÃÓmakavaæÓÃdi] /edM/edB; * * kavaæÓyÃdi GNOLI kÃmaæ tathÃstu prÃyeïa saæj¤ecchÃto vidhÅyate // Bh_1.33 // apu«ÂÃrthamavaktrokti prasannam­ju komalam / bhinnaæ geyamivedaæ tu kevalaæ ÓrutipeÓalam // Bh_1.34 // alaækÃravadagrÃmyam arthyaæ nyÃyyamanÃkulam / gau¬Åyamapi sÃdhÅyo vaidarbhamiti nÃnyathà // Bh_1.35 // na nitÃntÃdimÃtreïa jÃyate cÃrutà girÃm / vakrÃbhidheyaÓabdoktir i«Âà vÃcÃmalaæk­ti÷ // Bh_1.36 // % [«a kÃvyado«Ã÷] neyÃrthaæ kli«ÂamanyÃrtham avÃcakamayuktimat / gƬhaÓabdÃbhidhÃnaæ ca kavayo na prayu¤jate // Bh_1.37 // neyÃrthaæ nÅyate yukto yasyÃrtha÷ k­tibhirbalÃt / ÓabdanyÃyÃnupÃrƬha÷ kathaæcitsvÃbhisandhinà // Bh_1.38 // mÃyeva bhadreti yathà sà cÃsÃdhvÅ prakalpanà / veïudÃkeriti ca tÃæ nayanti vacanÃdvinà // Bh_1.39 // % tÃæ nayanti] /edM; tÃnniyanti /edB %% Several interpretations of this example are presented in /msM, but it remains mysterious kli«Âaæ vyavahitaæ vidyÃd anyÃrthaæ vigame yathà / % @nyÃrthaæ vigame] /edM/edBGa; @nyarthavigame /edB vijahrustasya tÃ÷ Óokaæ krŬÃyÃæ vik­taæ ca tat // Bh_1.40 // %% the anyÃrtha is ``effected by the vi [in vijahru÷]". Apparently this would come under avÃcaka for MammaÂa himÃpahÃmitradharair vyÃptaæ vyometyavÃcakam / sÃk«ÃdarƬhaæ vÃcye 'rthe nÃbhidhÃnaæ pratÅyate // Bh_1.41 // %% Apparenlty this would come under kli«Âa for MammaÂa ayuktimad yathà dÆtà jalabh­nmÃrutendava÷ / % @mÃrutendava÷] /edM/edB; @mÃtrakeÇaca /edBGa; @mÃtra(ru?)te«u ca /edBKa tathà bhramarahÃrÅta- cakravÃkaÓukÃdaya÷ // Bh_1.42 // % tathà bhramara@] /edM/edB; tatrÃbhramarahÃrÅta@ GNOLI avÃco 'vyaktavÃcaÓca dÆradeÓavicÃriïa÷ / kathaæ dÆtyaæ prapadyerann iti yuktyà na yujyate // Bh_1.43 // yadi cotkaïÂhayà yattad unmatta iva bhëate / tathà bhavatu bhÆmnedaæ sumedhobhi÷ prayujyate // Bh_1.44 // gƬhaÓabdÃbhidhÃnaæ ca na prayojyaæ kathaæcana / sudhiyÃmapi naivedam upakÃrÃya kalpate // Bh_1.45 // asitartitugadricchit sva÷k«itÃæ patiradvid­k / amidbhi÷ Óubhrad­gd­«Âair dvi«o jeghnÅyi«Å«Âa va÷ // Bh_1.46 // % asitartibhugadrik«it sva÷ kitÃæ patiradvid­k| amÅbhi÷ Óubhrad­gv­«Âairdvi«o jeghnÅyi«Å«Âa va÷ /edBGha %% Interpreted in /msM/ with the aid of RatneÓvarasÆri's commentary on the SarasvatÅkaïÂhÃbharaïa %% [apare catvÃro do«Ã÷] Órutidu«ÂÃrthadu«Âe ca kalpanÃdu«Âamityapi / Órutika«Âaæ tathaivÃhur vÃcaæ do«aæ caturvidham // Bh_1.47 // vi¬varcovi«Âhitaklinnac- chinnavÃntaprav­ttaya÷ / % @klinnacchinna@] /edM/edB; @cchinnaklinna@ /edBKa pracÃradhar«itodgÃra- visargahadayantritÃ÷ // Bh_1.48 // % @hadayantritÃ÷] /edM/edB; @hadayaæt­tÃ÷ /edBGa hiraïyaretÃ÷ sambÃdha÷ pelavopasthitÃï¬ajÃ÷ / vÃkkÃÂavÃdayaÓceti Órutidu«Âà matà gira÷ // Bh_1.49 // arthadu«Âaæ punarj¤eyaæ yatrokte jÃyate mati÷ / asabhyavastuvi«ayà ÓabdaistadvÃcibhiryathà // Bh_1.50 // hantumeva prav­ttasya stabdhasya vivarai«iïa÷ / % stabdhasya] /edM/edB; stambhasya /edBGa patanaæ jÃyate 'vaÓyaæ k­cchreïa punarunnati÷ // Bh_1.51 // padadvayasya sandhÃne yadani«Âaæ prakalpate / % prakalpate] /edM/edB; pragalbhate /edBKa; prakalpyate /edBGha tadÃhu÷ kalpanÃdu«Âaæ sa ÓauryÃbharaïo yathà // Bh_1.52 // yathÃ.ajihladadityÃdi Órutika«Âaæ ca tadvidu÷ / na tad icchanti k­tino gaï¬amapyapare kila // Bh_1.53 // sanniveÓaviÓe«Ãttu duruktamapi Óobhate / nÅlaæ palÃÓamÃbaddham antarÃle srajÃmiva // Bh_1.54 // kiæcidÃÓrayasaundaryÃd dhatte ÓobhÃmasÃdhvapi / kÃntÃvilocananyastaæ malÅmasamiväjanam // Bh_1.55 // ÃpÃï¬ugaï¬ametatte vadanaæ vanajek«aïe / saægamÃt pÃï¬uÓabdasya gaï¬a÷ sÃdhu yathoditam // Bh_1.56 // anayÃnyad api j¤eyaæ diÓà yuktamasÃdhvapi / yathà viklinnagaï¬ÃnÃæ kariïÃæ madavÃribhi÷ // Bh_1.57 // % mada@] /edM/edB; muda@ /edBGha madaklinnakapolÃnÃæ dviradÃnÃæ catu÷ÓatÅ / yathà tadvadasÃdhÅya÷ sÃdhÅyaÓca prayojayet // Bh_1.58 // etad grÃhyaæ surabhi kusumaæ grÃmyam etannidheyaæ dhatte ÓobhÃæ viracitamidaæ sthÃnamasyaitadasya / mÃlÃkÃro racayati yathà sÃdhu vij¤Ãya mÃlÃæ yojyaæ kÃvye«vavahitadhiyà tadvadevÃbhidhÃnam // Bh_1.59 // /Colo iti bhÃmahÃlaÇkÃre prathama÷ pariccheda÷ /chapter dvitÅya÷ pariccheda÷ mÃdhuryamabhivächanta÷ prasÃdaæ ca sumedhasa÷ / samÃsavanti bhÆyÃæsi na padÃni prayu¤jate // Bh_2.1 // kecidojo 'bhidhitsanta÷ samasyanti bahÆnyapi / yathà mandÃrakusuma- reïupi¤jaritÃlakà // Bh_2.2 // Óravyaæ nÃtisamastÃrthaæ kÃvyaæ madhurami«yate / ÃvidvadaÇganÃbÃla- pratÅtÃrthaæ prasÃdavat // Bh_2.3 // anuprÃsa÷ sayamako rÆpakaæ dÅpakopame / iti vÃcÃmalaækÃrÃ÷ pa¤caivÃnyairudÃh­tÃ÷ // Bh_2.4 // sarÆpavarïavinyÃsam anuprÃsaæ pracak«ate / kiæ tayà cintayà kÃnte nitÃnteti yathoditam // Bh_2.5 // grÃmyÃnuprÃsamanyattu manyante sudhiyo 'pare / sa lolamÃlÃnÅlÃli- kulÃkulagalo bala÷ // Bh_2.6 // nÃnÃrthavanto 'nuprÃsà na cÃpyasad­ÓÃk«arÃ÷ / yuktyÃnayà madhyamayà jÃyante cÃravo gira÷ // Bh_2.7 // lÃÂÅyamapyanuprÃsam ihecchantyapare yathà / d­«Âiæ d­«ÂisukhÃæ dhehi candraÓcandramukhodita÷ // Bh_2.8 // ÃdimadhyÃntayamakaæ pÃdÃbhyÃsaæ tathÃvalÅ / samastapÃdayamakam ityetat pa¤cadhocyate // Bh_2.9 // sanda«ÂakasamudgÃder atraivÃntargatirmatà / Ãdau madhyÃntayorvà syÃd iti pa¤caiva tadyathà // Bh_2.10 // sÃdhunà sÃdhunà tena rÃjatà rÃjatà bh­tà / sahitaæ sahitaæ kartuæ saægataæ saægataæ janam // Bh_2.11 // sÃdhu÷ saæsÃrÃdbibhyadasmÃdasÃrÃt k­tvà kleÓÃntaæ yÃti vartma praÓÃntam / jÃtiæ vyÃdhÅnÃæ durdamÃnÃmadhÅnÃæ vächa¤jyÃyastvaæ chindhi muktÃnayastvam // Bh_2.12 // % durdamÃnÃm] /edM; durnayÃnÃm /edB; durdayÃnÃm /edBGa % vächa¤jyÃyastvaæ chindhi muktÃnayastvam /edM; vächantyÃ(¤jyÃ?)yastvaæ chindhi muktÃna(ma?)yastvam /edB na te dhirdhÅra bhoge«u ramaïÅye«u saægatà / munÅnapi harantyete ramaïÅ ye«u saægatà // Bh_2.13 // %% [pÃdÃbhyÃsa] sitÃsitÃk«Åæ supayodharÃdharÃæ susaæmadÃæ vyaktamadÃæ lalÃmadÃm / ghanÃghanà nÅlaghanà ghanÃlakÃæ priyÃmimÃmutsukayanti yanti ca // Bh_2.14 // %% [ÃvalÅ] amÅ n­pà dattasamagraÓÃsanÃ÷ kadÃcidapyapratibaddhaÓÃsanÃ÷ / k­tÃgasÃæ mÃrgabhidÃæ ca ÓÃsanÃ÷ pit­kramÃdhyÃsitatÃd­ÓÃsanÃ÷ // Bh_2.15 // %% [samastapÃdayamakam] anantaraikÃntarayor evaæ pÃdÃntayorapi / k­tsnaæ ca sarvapÃde«u du«karaæ sÃdhu tÃd­Óam // Bh_2.16 // % du«karaæ] /edM; du«k­tam /edB tulyaÓrutÅnÃæ bhinnÃnÃm abhidheyai÷ parasparam / varïÃnÃæ ya÷ punarvÃdo yamakaæ tannigadyate // Bh_2.17 // pratÅtaÓabdamojasvi suÓli«Âapadasandhi ca / prasÃdi svabhidhÃnaæ ca yamakaæ k­tinÃæ matam // Bh_2.18 // nÃnÃdhÃtvarthagambhÅrà yamakavyapadeÓinÅ / prahelikà sà hyudità rÃmaÓarmÃcyutottare // Bh_2.19 // kÃvyÃnyapi yadÅmÃni vyÃkhyÃgamyÃni ÓÃstravat / utsava÷ sudhiyÃmeva hanta durmedhaso hatÃ÷ // Bh_2.20 // upamÃnena yattattvam upameyasya rÆpyate / guïÃnÃæ samatÃæ d­«Âvà rÆpakaæ nÃma tadvidu÷ // Bh_2.21 // samastavastuvi«ayam ekadeÓavivarti ca / dvidhà rÆpakamuddi«Âam etattaccocyate yathà // Bh_2.22 // ÓÅkarÃmbhomadas­jas tuÇgà jaladadantina÷ / niryÃnto madayantÅme ÓakrakÃrmukavÃraïÃ÷ // Bh_2.23 // % madayantÅme ÓakrakÃrmukavÃraïÃ÷] /edM(conj); maï¬ayantÅme ÓakrakÃrmukakÃnanam /edB; madayantÅme ÓakrakÃrmukakÃraïam /edBGa ta¬idvalayakak«yÃïÃæ balÃkÃmÃlabhÃriïÃm / % ta¬idvalaya@] /edB; taÂidvalaya@ /edM payomucÃæ dhvanirdhÅro dunoti mama tÃæ priyÃm // Bh_2.24 // ÃdimadhyÃntavi«ayaæ tridhà dÅpakami«yate / ekasyaiva tryavasthatvÃd iti tadbhidyate tridhà // Bh_2.25 // amÆni kurvate 'nvarthÃm asyÃkhyÃmarthadÅpanÃt / tribhirnidarÓanaiÓcedaæ tridhà nirdiÓyate yathà // Bh_2.26 // mado janayati prÅtiæ sÃnaÇgaæ mÃnabhaÇguram / % sÃnaÇgaæ] /edM/edB; sÃnalÃæ /edBKa sa priyÃsaægamotkaïÂhÃæ sÃsahyÃæ manasa÷ Óucam // Bh_2.27 // mÃlinÅraæÓukabh­ta÷ striyo 'laækurute madhu÷ / hÃrÅtaÓukavÃcaÓca bhÆdharÃïÃmupatyakÃ÷ // Bh_2.28 // cÅrÅmavatÅraraïyÃnÅ÷ sarita÷ Óu«yadambhasa÷ / % cÅrÅ@] /edM/edB; carÅ@ /edBKa pravÃsinÃæ ca cetÃæsi Óucirantaæ ninÅ«ati // Bh_2.29 // viruddhenopamÃnena deÓakÃlakriyÃdibhi÷ / upameyasya yatsÃmyaæ guïaleÓena sopamà // Bh_2.30 // yathevaÓabdau sÃd­Óyam Ãhaturvyatirekiïo÷ / dÆrvÃkÃï¬amiva ÓyÃmaæ tanvÅ ÓyÃmÃlatà yathà // Bh_2.31 // % ÓyÃmaæ] /edM/edB; ÓyÃmà /edBGha % ÓyÃmÃlatÃ] /edM/edB; ÓyÃmalatà /edBGa/edBGha vinà yathevaÓabdÃbhyÃæ samÃsÃbhihità parà / yathà kamalapatrÃk«Å ÓaÓÃÇkavadaneti ca // Bh_2.32 // vatinÃpi kriyÃsÃmyaæ tadvadevÃbhidhÅyate / dvijÃtivadadhÅte 'sau guruvaccÃnuÓÃsti na÷ // Bh_2.33 // samÃnavastunyÃsena prativastÆpamocyate / yathevÃnabhidhÃne 'pi guïasÃmyapratÅtita÷ // Bh_2.34 // sÃdhusÃdhÃraïatvÃdir guïo 'tra vyatiricyate / sa sÃmyamÃpÃdayati virodhe 'pi tayoryathà // Bh_2.35 // kiyanta÷ santi guïina÷ sÃdhusÃdhÃraïaÓriya÷ / svÃdupÃkaphalÃnamrÃ÷ kiyanto vÃdhvaÓÃkhina÷ // Bh_2.36 // yaduktaæ triprakÃratvaæ tasyÃ÷ kaiÓcinmahÃtmabhi÷ / nindÃpraÓaæsÃcikhyÃsÃ- bhedÃdatrÃbhidhÅyate // Bh_2.37 // sÃmÃnyaguïanirdeÓÃt trayamapyuditaæ nanu / mÃlopamÃdi÷ sarvo 'pi na jyÃyÃn vistaro mudhà // Bh_2.38 // hÅnatÃsambhavo liÇga- vacobhedo viparyaya÷ / upamÃnÃdhikatvaæ ca tenÃsad­ÓatÃpi ca // Bh_2.39 // ta eta upamÃdo«Ã÷ sapta medhÃvinoditÃ÷ / sodÃharaïalak«mÃïo varïyante 'tra ca te p­thak // Bh_2.40 // sa mÃrutÃkampitapÅtavÃsà bibhratsalÅlaæ ÓaÓibhÃsamabjam / yadupravÅra÷ prag­hÅtaÓÃrÇga÷ sendrÃyudho megha ivÃbabhÃse // Bh_2.41 // %% cited by NamisÃdhu ad KÃvÃlaÇkÃra of RudraÂa 11:24 with ÓaÓibhÃsi ÓaÇkham (lectio facilior?) ÓakracÃpagrahÃdatra darÓitaæ kila kÃrmukam / vÃsa÷ÓaÇkhÃnupÃdÃnÃd dhÅnamityabhidhÅyate // Bh_2.42 // sarvaæ sarveïa sÃrÆpyaæ nÃsti bhÃvasya kasyacit / yathopapatti k­tibhir upamÃsu prayujyate // Bh_2.43 // akhaï¬amaï¬ala÷ kvendu÷ kva kÃntÃnanamadyuti / yatkiæcitkÃntisÃmÃnyÃc chaÓinaivopamÅyate // Bh_2.44 // kiæ ca kÃvyÃni neyÃni lak«aïena mahÃtmanÃm / d­«Âaæ và sarvasÃrÆpyaæ rÃjamitre yathoditam // Bh_2.45 // sÆryÃæÓasaæmÅlitalocane«u dÅne«u padmÃnilanirmade«u / sÃdhvya÷ svagehe«viva bhart­hÅnÃ÷ kekà vineÓu÷ ÓikhinÃæ mukhe«u // Bh_2.46 // % vineÓu÷] /edM/edB; vinedu÷ /edBKa %% This verse is cited by VÃmana in his KÃvyÃlaÇkÃrasÆtrav­tti ad 4.2.10 ni«peturÃsyÃdiva tasya dÅptÃ÷ Óarà dhanurmaï¬alamadhyabhÃja÷ / jÃjvalyamÃnà iva vÃridhÃrà dinÃrdhabhÃja÷ parive«iïo 'rkÃt // Bh_2.47 // ÓÃkavardhanasya %% [illustration of asambhava; quoted in the 10th ullÃsa of MammaÂa's KÃvyaprakÃÓa] kathaæ pÃto 'mbudhÃrÃïÃæ jvalantÅnÃæ vivasvata÷ / asambhavÃdayaæ yuktyà tenÃsambhava ucyate // Bh_2.48 // tatrÃsambhavinÃrthena ka÷ kuryÃdupamÃæ k­tÅ / ko nÃma vahninaupamyaæ kurvÅta ÓaÓalak«maïa÷ // Bh_2.49 // yasyÃtiÓayavÃnartha÷ kathaæ so 'sambhavo mata÷ / i«Âaæ cÃtiÓayÃrthatvam upamotprek«ayoryathà // Bh_2.50 // pu¤jÅbhÆtamiva dhvÃntam e«a bhÃti mataÇgaja÷ / sara÷ ÓaratprasannÃmbho nabha÷khaï¬amivojjhitam // Bh_2.51 // %% Note that, for BhÃmaha, liÇgabheda is not a problem in upamÃs if the genders are masculine and neuter, as he explains below (2:57). atha liÇgavacobhedÃv ucyete saviparyayau / hÅnÃdhikatvÃt sa dvedhà trayamapyucyate yathà // Bh_2.52 // avigÃhyo 'si nÃrÅïÃm ananyamanasÃmapi / vi«amopalabhinnormir ÃpagevottitÅr«ata÷ // Bh_2.53 // kvacidagre prasaratà kvacidÃpatya nighnatà / Óuneva sÃraÇgakulaæ tvayà bhinnaæ dvi«Ãæ balam // Bh_2.54 // %% /edM/ notes that the verse is cited in KeÓavamiÓra's AlaÇkÃraÓekhara (V.1) ayaæ padmÃsanÃsÅnaÓ cakravÃko virÃjate / yugÃdau bhagavÃn brahmà vinirmitsuriva prajÃ÷ // Bh_2.55 // nanÆpamÅyate pÃïi÷ kamalena vikÃsinà / adharo vidrumaccheda- bhÃsà bimbaphalena ca // Bh_2.56 // ucyate kÃmamastÅdaæ kiæ tu strÅpuæsayorayam / vidhirnÃbhimato 'nyaistu trayÃïÃmapi ne«yate // Bh_2.57 // sa pÅtavÃsÃ÷ prag­hÅtaÓÃrÇgo manoj¤abhÅmaæ vapurÃpa k­«ïa÷ / ÓatahradendrÃyudhavÃnniÓÃyÃæ saæs­jyamÃna÷ ÓaÓineva megha÷ // Bh_2.58 // rÃmaÓarmaïa÷ ÓaÓino grahaïÃdetad Ãdhikyaæ kila na hyayam / nirdi«Âa upameye 'rthe vÃcyo và jalajo 'tra tu // Bh_2.59 // % jalajo] /edM; jalado /edB %% jalaja must refer here to the conch. na sarvasÃrÆpyamiti vistareïodito vidhi÷ / abhiprÃyÃtkavernÃtra vidheyà jalaje mati÷ // Bh_2.60 // %% BhÃmaha might be intending to convey that he is not dogmatic on the point by suggesting that RÃmaÓarman might have intended the imbalance. ÃdhikyamupamÃnÃnÃæ nyÃyyaæ nÃdhikatà bhavet / % nyÃyyaæ] /edM/edB; nyÃyyà /edBGha gok«ÅrakundahalinÃæ viÓuddhyà sad­Óaæ yaÓa÷ // Bh_2.61 // ekenaivopamÃnena nanu sÃd­Óyamucyate / % ekenai@] /edM/edB; etenai@ /edBGa uktÃrthasya prayogo hi gurumarthaæ na pu«yati // Bh_2.62 // %% No answer given to this objection. vane 'tha tasminvanitÃnuyÃyina÷ prav­ttadÃnÃrdrakaÂà mataÇgajÃ÷ / %% Quoted by NamisÃdhu ad RudraÂa's KÃvyÃlaÇkÃra 11:24, reading vanitÃvihÃriïa÷ prabhinnadÃnÃrdrakaÂà mataÇgajÃ÷ vicitrabarhÃbharaïÃÓca barhiïo babhurdivÅvÃmalavigrahà grahÃ÷ // Bh_2.63 // grahairapi gajÃdÅnÃæ yadi sÃd­Óyamucyate / tathÃpi te«Ãæ tairasti kÃntirvÃpyugratÃpi và // Bh_2.64 // ityukta upamÃbhedo vak«yate cÃpara÷ puna÷ / upamÃderalaækÃrÃd viÓe«o 'nyo 'bhidhÅyate // Bh_2.65 // %% [apare «a¬alaækÃrÃ÷] Ãk«epo 'rthÃntaranyÃso vyatireko vibhÃvanà / samÃsÃtiÓayoktÅ ca «a¬alaæk­tayo 'parÃ÷ // Bh_2.66 // vak«yamÃïoktavi«ayas tatrÃk«epo dvidhà mata÷ / ekarÆpatayà Óe«Ã nirdek«yante yathÃkramam // Bh_2.67 // prati«edha ive«Âasya yo viÓe«Ãbhidhitsayà / Ãk«epa iti taæ santa÷ Óaæsanti dvividhaæ yathà // Bh_2.68 // % Ãk«epa iti] /edM/edB; Ãk«epamiti GNOLI ahaæ tvÃæ yadi nek«eya k«aïamapyutsukà tata÷ / % tvÃæ] /edM/edB; tvà /edBGa iyadevÃstvato 'nyena kimuktenÃpriyeïa te // Bh_2.69 // % iyadevÃstvato 'nyena] /edM/edB; iyadevÃstu vÃnyena /GNOLI %% [thus vak«yamÃïavi«aya Ãk«epa] svavikramÃkrÃntabhuvaÓ citraæ yanna tavoddhati÷ / % svavikramÃkrÃnta@] /edM; svavikramÃnta@ /edB/unmetrical ko và heturalaæ sindhor vikÃrakaraïaæ prati // Bh_2.70 // % ko và heturalaæ] /edGnoli; ko và seturalaæ /edM/edB upanyasanamanyasya yadarthasyoditÃd­te / j¤eya÷ so 'rthÃntaranyÃsa÷ pÆrvÃrthÃnugato yathà // Bh_2.71 // parÃnÅkÃni bhÅmÃni vivik«orna tava vyathà / sÃdhu vÃsÃdhu vÃgÃmi puæsÃmÃtmaiva Óaæsati // Bh_2.72 // %% CHECK NamisÃdhu on RudraÂa's KÃvyÃlaÇkÃra ad 8:24 hiÓabdenÃpi hetvartha- prathanÃduktasiddhaye / ayamarthÃntaranyÃsa÷ sutarÃæ vyajyate yathà // Bh_2.73 // vahanti girayo meghÃn abhyupetÃn gurÆnapi / garÅyÃneva hi gurÆn bibharti praïayÃgatÃn // Bh_2.74 // upamÃnavato 'rthasya yadviÓe«anidarÓanam / vyatirekaæ tamicchanti viÓe«ÃpÃdanÃdyathà // Bh_2.75 // sitÃsite pak«mavatÅ netre te tÃmrarÃjinÅ / ekÃntaÓubhraÓyÃme tu puï¬arÅkÃsitotpale // Bh_2.76 // kriyÃyÃ÷ prati«edhe yà tatphalasya vibhÃvanà / j¤eyà vibhÃvanaivÃsau samÃdhau sulabhe sati // Bh_2.77 // apÅtamattÃ÷ Óikhino diÓo 'nutkaïÂhitÃkulÃ÷ / nÅpo 'viliptasurabhir abhra«Âakalu«aæ jalam // Bh_2.78 // yatrokte gamyate 'nyo 'rthas tatsamÃnaviÓe«aïa÷ / sà samÃsoktiruddi«Âà saæk«iptÃrthatayà yathà // Bh_2.79 // % saæk«iptÃrthatayà yathÃ] /edM/edB; saæk«iptÃrthà yathà tathà /edBKa skandhavÃn­juravyÃla÷ sthiro 'nekamahÃphala÷ / jÃtastarurayaæ coccai÷ pÃtitaÓca nabhasvatà // Bh_2.80 // nimittato vaco yattu lokÃtikrÃntagocaram / manyante 'tiÓayoktiæ tÃm alaÇkÃratayà yathà // Bh_2.81 // svapu«pacchavihÃriïyà candrabhÃsà tirohitÃ÷ / anvamÅyanta bh­ÇgÃli- vÃcà saptacchadadrumÃ÷ // Bh_2.82 // apÃæ yadi tvakchithilà cyutà syÃt phaïinÃmiva / tadà ÓuklÃæÓukÃni syur aÇge«vambhasi yo«itÃm // Bh_2.83 // % @ÓukÃni syuraÇge@] /edM/edB; @ÓukÃny Ãsann aÇge@ GNOLI ityevamÃdirudità guïÃtiÓayayogata÷ / sarvaivÃtiÓayoktistu tarkayettÃæ yathÃgamam // Bh_2.84 // sai«a sarvaiva vakroktir anayÃrtho vibhÃvyate / yatno 'syÃæ kavinà kÃrya÷ ko 'laÇkÃro 'nayà vinà // Bh_2.85 // hetuÓca sÆk«mo leÓo 'tha nÃlaækÃratayà mata÷ / samudÃyÃbhidhÃnasya vakroktyanabhidhÃnata÷ // Bh_2.86 // gato 'stamarko bhÃtÅndur yÃnti vÃsÃya pak«iïa÷ / %% Cited by Daï¬in in KÃvyÃdarÓa 2:244 ityevamÃdi kiæ kÃvyaæ vÃrtÃmenÃæ pracak«ate // Bh_2.87 // yathÃsaækhyamathotprek«Ãm alaÇkÃradvayaæ vidu÷ / saækhyÃnamiti medhÃvin- otprek«Ãbhihità kvacit // Bh_2.88 // bhÆyasÃmupadi«ÂÃnÃm arthÃnÃmasadharmaïÃm / kramaÓo yo 'nunirdeÓo yathÃsaækhyaæ taducyate // Bh_2.89 // padmendubh­ÇgamÃtaÇga- puæskokilakalÃpina÷ / vaktrakÃntÅk«aïagati- vÃïÅvÃlaistvayà jitÃ÷ // Bh_2.90 // avivak«itasÃmÃnyà kiæciccopamayà saha / atadguïakriyÃyogÃd utprek«ÃtiÓayÃnvità // Bh_2.91 // kiæÓukavyapadeÓena tarumÃruhya sarvata÷ / dagdhÃdagdhamaraïyÃnyÃ÷ paÓyatÅva vibhÃvasu÷ // Bh_2.92 // svabhÃvoktiralaÇkÃra iti kecit pracak«ate / arthasya tadavasthatvaæ svabhÃvo 'bhihito yathà // Bh_2.93 // ÃkroÓannÃhvayannanyÃn ÃdhÃvanmaï¬alai rudan / % maï¬alai rudan] /edM; maï¬alairnudan /edB gà vÃrayati daï¬ena ¬imbha÷ sasyÃvatÃraïÅ÷ // Bh_2.94 // % sasyÃ@] /edM; ÓasyÃ@ /edB samÃsenoditamidaæ dhÅkhedÃyaiva vistara÷ / asaæg­hÅtamapyanyad abhyÆhyamanayà diÓà // Bh_2.95 // svayaæ k­taireva nidarÓanairiyaæ mayà prakÊptà khalu vÃgalaÇk­ti÷ / ata÷ paraæ cÃruranekadhÃparo girÃmalaÇkÃravidhirvidhÃsyate // Bh_2.96 // /Colo iti bhÃmahÃlaÇkÃre dvitÅya÷ pariccheda÷ /chapter t­tÅya÷ pariccheda÷ preyo rasavadÆrjasvi paryÃyoktaæ samÃhitam / dviprakÃramudÃttaæ ca bhedai÷ Óli«Âamapi tribhi÷ // Bh_3.1 // apahnutiæ viÓe«oktaæ virodhaæ tulyayogitÃm / % virodhaæ] /edM; viÓe«aæ /edB aprastutapraÓaæsÃæ ca vyÃjastutinidarÓane // Bh_3.2 // upamÃrÆpakaæ cÃnyad upameyopamÃmapi / sahoktipariv­ttÅ ca sasaædehamananvayam // Bh_3.3 // utprek«Ãvayavaæ cÃnye saæs­«Âimapi cÃpare / % saæs­«Âimapi] /edM; saæs­«Âamapi /edB bhÃvikatvaæ ca nijagur alaækÃraæ sumedhasa÷ // Bh_3.4 // preyo g­hÃgataæ k­«ïam avÃdÅdviduro yathà / adya yà mama govinda jÃtà tvayi g­hÃgate / kÃlenai«Ã bhavet prÅtis tavaivÃgamanÃt puna÷ // Bh_3.5 // %% Cited by Daï¬in as KÃvyÃdarÓa 2:276 %% Cf. verse relegated to appendix of Crit. Ed. of MahÃbhÃrata: %%% 5.90.28 %%% After 28, K4 B Dn %%% Ds D2 (marg.).3-9 ins.: %% 05*0417_01 yà me prÅti÷ pu«karÃk«a tvaddarÓanasamudbhavà %% 05*0417_02 sà kim ÃkhyÃyate tubhyam antarÃtmÃsi dehinÃm rasavaddarÓitaspa«Âa- Ó­ÇgÃrÃdirasaæ yathà / devÅ samÃgamaddharma maskariïyatirohità // Bh_3.6 // Ærjasvi karïena yathà pÃrthÃya punarÃgata÷ / dvi÷ sandadhÃti kiæ karïa÷ ÓalyetyahirapÃk­ta÷ // Bh_3.7 // paryÃyoktaæ yadanyena prakÃreïÃbhidhÅyate / uvÃca ratnÃharaïe caidyaæ ÓÃrÇgadhanuryathà // Bh_3.8 // g­he«vadhvasu và nÃnnaæ bhu¤jmahe yadadhÅtina÷ / na bhu¤jate dvijÃstacca rasadÃnaniv­ttaye // Bh_3.9 // samÃhitaæ rÃjamitre yathà k«atriyayo«itÃm / rÃmaprasattyai yÃntÅnÃæ puro 'd­Óyata nÃrada÷ // Bh_3.10 // % @prasattyai] /edM; @prasaktyai /edB udÃttaæ ÓaktimÃn rÃmo guruvÃkyÃnurodhaka÷ / % udÃttaæ] /edM; udÃtta@ /edB vihÃyopanataæ rÃjyaæ yathà vanamupÃgatam // Bh_3.11 // % vihÃyopanataæ] /edM/edB; vihÃyopavanaæ /edBGa etadevÃpare 'nyena vyÃkhyÃnenÃnyathà vidu÷ / nÃnÃratnÃdiyuktaæ yat tatkilodÃttamucyate // Bh_3.12 // cÃïakyo naktamupayÃnn andakrŬÃg­haæ yathà / ÓaÓikÃntopalacchannaæ viveda payasÃæ kaïai÷ // Bh_3.13 // % kaïai÷] /edM; ga(ka?)ïai÷ /edB upamÃnena yattattvam upameyasya sÃdhyate / guïakriyÃbhyÃæ nÃmnà ca Óli«Âaæ tadabhidhÅyate // Bh_3.14 // lak«aïaæ rÆpake 'pÅdaæ lak«yate kÃmamatra tu / i«Âa÷ prayogo yugapad upamÃnopameyayo÷ // Bh_3.15 // % Could i«Âa÷ be a corruption of Óli«Âa÷ ? ÓÅkarÃmbhomadas­jas tuÇgà jaladadantina÷ / ityatra meghakariïÃæ nirdeÓa÷ kriyate samam // Bh_3.16 // Óle«ÃdevÃrthavacasor asya ca kriyate bhidà / tatsahoktyupamÃhetu- nirdeÓÃttrividhaæ yathà // Bh_3.17 // % @hetunirdeÓÃttrividhaæ] /edM; @hetunirdeÓÃt kramaÓo /edB; @heturnirdeÓÃt kramaÓo /edBGha chÃyÃvanto gatavyÃlÃ÷ svÃrohÃ÷ phaladÃyina÷ / mÃrgadrumà mahÃntaÓca pare«Ãmeva bhÆtaye // Bh_3.18 // %% [---a combination of Óli«Âa and sahokti] unnatà lokadayità mahÃnta÷ prÃjyavar«iïa÷ / Óamayanti k«itestÃpaæ surÃjÃno ghanà iva // Bh_3.19 // %% [---a combination of Óli«Âa and upamÃ] ratnavattvÃdagÃdhatvÃt svamaryÃdÃvilaÇghanÃt / bahusattvÃÓrayatvÃcca sad­Óastvamudanvatà // Bh_3.20 // %% [---a combination of Óli«Âa and hetunirdeÓa] apahnutirabhÅ«Âà ca kiæcidantargatopamà / bhÆtÃrthÃpahnavÃdasyÃ÷ kriyate cÃbhidhà yathà // Bh_3.21 // neyaæ virauti bh­ÇgÃlÅ madena mukharà muhu÷ / ayamÃk­«yamÃïasya kandarpadhanu«o dhvani÷ // Bh_3.22 // % ayamÃk­«yamÃïasya] /edM/edB; ayamÃkrandamÃïasya /edBGa ekadeÓasya vigame yà guïÃntarasaæsthiti÷ / viÓe«aprathanÃyÃsau viÓe«oktirmatà yathà // Bh_3.23 // sa ekastrÅïi jayati jaganti kusumÃyudha÷ / haratÃpi tanuæ yasya Óambhunà na h­taæ balam // Bh_3.24 // %% Contrast with vibhÃvanà of 2:77. guïasya và kriyÃyà và viruddhÃnyakriyÃbhidhà / yà viÓe«ÃbhidhÃnÃya virodhaæ taæ vidurbudhÃ÷ // Bh_3.25 // upÃntarƬhopavanac- chÃyÃÓÅtÃpi dhÆrasau / vidÆradeÓÃnapi va÷ santÃpayati vidvi«a÷ // Bh_3.26 // nyÆnasyÃpi viÓi«Âena guïasÃmyavivak«ayà / tulyakÃryakriyÃyogÃd ityuktà tulyayogità // Bh_3.27 // Óe«o himagiristvaæ ca mahÃnto gurava÷ sthirÃ÷ / yadalaÇghitamaryÃdÃÓ calantÅæ bibh­tha k«itim // Bh_3.28 // %% Cited in the DhvanyÃloka adhikÃrÃdapetasya vastuno 'nyasya yà stuti÷ / aprastutapraÓaæseti sà caivaæ kathyate yathà // Bh_3.29 // prÅïitapraïayi svÃdu kÃle pariïataæ bahu / vinà puru«akÃreïa phalaæ paÓyata ÓÃkhinÃm // Bh_3.30 // dÆrÃdhikaguïastotra- vyapadeÓena tulyatÃm / kiæcidvidhitsoryà nindà vyÃjastutirasau yathà // Bh_3.31 // rÃma÷ saptÃbhinat sÃlÃn giriæ krau¤caæ bh­gÆttama÷ / % sÃlÃn] /edM; sÃ(tÃ?)lÃn /edB ÓatÃæÓenÃpi bhavatà kiæ tayo÷ sad­Óaæ k­tam // Bh_3.32 // kriyayaiva viÓi«Âasya tadarthasyopadarÓanÃt / j¤eyà nidarÓanà nÃma yathevavatibhirvinà // Bh_3.33 // ayaæ mandadyutirbhÃsvÃn astaæ prati yiyÃsati / udaya÷ patanÃyeti ÓrÅmato bodhayannarÃn // Bh_3.34 // upamÃnena tadbhÃvam upameyasya sÃdhayan / % sÃdhayan] /edM; sÃdhayat /edB yÃæ vadatyupamÃmetad upamÃrÆpakaæ yathà // Bh_3.35 // samagragaganÃyÃma- mÃnadaï¬o rathÃÇgina÷ / pÃdo jayati siddhastrÅ- mukhendunavadarpaïa÷ // Bh_3.36 // %% Is it that the foot is first "compared" to a measuring rod and then with a mirror for the faces of the celestial women that makes this upamÃrÆpaka? /edM/ also puzzled. upamÃnopameyatvaæ yatra paryÃyato bhavet / upameyopamÃæ nÃma bruvate tÃæ yathoditam // Bh_3.37 // % yathoditam] /edM; yathoditÃm /edB sugandhi nayanÃnandi madirÃmadapÃÂalam / ambhojamiva vaktraæ te tvadÃsyamiva paÇkajam // Bh_3.38 // tulyakÃle kriye yatra vastudvayasamÃÓraye / padenaikena kathyate sahokti÷ sà matà yathà // Bh_3.39 // himapÃtÃviladiÓo gìhÃliÇganahetava÷ / v­ddhimÃyÃnti yÃminya÷ kÃminÃæ prÅtibhi÷ saha // Bh_3.40 // viÓi«Âasya yadÃdÃnam anyÃpohena vastuna÷ / arthÃntaranyÃsavatÅ pariv­ttirasau yathà // Bh_3.41 // pradÃya vittamarthibhya÷ sa yaÓodhanamÃadita / % yaÓodhanamÃdita] /edM; yaÓodhanamÃdita÷ /edB %% (Ãdita is an aorist of ÃdÃ) satÃæ viÓvajanÅnÃnÃm idamaskhalitaæ vratam // Bh_3.42 // upamÃnena tattvaæ ca bhedaæ ca vadata÷ puna÷ / sasandehaæ vaca÷ stutyai sasandehaæ viduryathà // Bh_3.43 // kimayaæ ÓaÓÅ na sa divà virÃjate kusumÃyudho na dhanurasya kausumam / iti vismayÃdvim­Óato 'pi me matis tvayi vÅk«ate na labhate 'rthaniÓcayam // Bh_3.44 // yatra tenaiva tasya syÃd upamÃnopameyatà / asÃd­Óyavivak«Ãtas tamityÃhurananvayam // Bh_3.45 // tÃmbÆlarÃgavalayaæ sphuraddaÓanadÅdhiti / indÅvarÃbhanayanaæ taveva vadanaæ tava // Bh_3.46 // Óli«ÂasyÃrthena saæyukta÷ kiæcidutprek«ayÃnvita÷ / rÆpakÃrthena ca punar utprek«Ãvayavo yathà // Bh_3.47 // tulyodayÃvasÃnatvÃd gate 'staæ prati bhÃsvati / vÃsÃya vÃsara÷ klÃnto viÓatÅva tamog­ham // Bh_3.48 // varà vibhÆ«Ã saæs­«Âir bahvalaÇkÃrayogata÷ / racità ratnamÃleva sà caivamudità yathà // Bh_3.49 // gÃmbhÅryalÃvaïyavator yuvayo÷ prÃjyaratnayo÷ / % @lÃvaïya@] /edM; @lÃghava@ /edB sukhasevyo janÃnÃæ tvaæ du«ÂagrÃho 'mbhasÃæ pati÷ // Bh_3.50 // %% [---thus saæs­«Âi of Óli«Âa and vyatireka] analaÇk­takÃntaæ te vadanaæ vanajadyuti / niÓÃk­ta÷ prak­tyaiva cÃro÷ kà vÃstyalaÇk­ti÷ // Bh_3.51 // % niÓÃk­ta÷] /edM/edB; niÓÃk­taæ /edBGa %% [---thus saæs­«Âi of vibhÃvanÃ, upamà and arthÃntaranyÃsa] anye«Ãmapi kartavyà saæs­«Âiranayà diÓà / kiyadudghaÂÂitaj¤ebhya÷ Óakyaæ kathayituæ mayà // Bh_3.52 // bhÃvikatvamiti prÃhu÷ prabandhavi«ayaæ guïam / pratyak«Ã iva d­Óyante yatrÃrthà bhÆtabhÃvina÷ // Bh_3.53 // citrodÃttÃdbhutÃrthatvaæ kathÃyÃ÷ svabhinÅtatà / % svabhinÅtatÃ] /edM/edB; svavinÅtatà /edBGha ÓabdÃnÃkulatà ceti tasya hetÆn pracak«ate // Bh_3.54 // % hetÆn] Testimonia (Ruyyaka and IndurÃja's comm. on UdbhaÂa's KÃvyÃlaÇkÃrasaÇgraha); hetuæ /edM/edB ÃÓÅrapi ca ke«Ãæcid alaÇkÃratayà matà / sauh­dayyÃvirodhoktau prayogo 'syÃÓca tadyathà // Bh_3.55 // % sauh­dayyÃ@] /edM; sauh­dayyÃ(syÃ?) /edB asmi¤ jahÅhi suh­di praïayÃbhyasÆyÃm ÃÓli«ya gìhamamumÃnatamÃdareïa / vindhyaæ mahÃniva ghana÷ samaye 'bhivar«ann ÃnandajairnayanavÃribhiruk«atu tvÃm // Bh_3.56 // madÃndhamÃtaÇgavibhinnasÃlà hatapravÅrà drutabhÅtapaurÃ÷ / tvattejasà dagdhasamastaÓobhà dvi«Ãæ pura÷ paÓyatu rÃjaloka÷ // Bh_3.57 // girÃmalaÇkÃravidhi÷ savistara÷ svayaæ viniÓcitya dhiyà mayodita÷ / anena vÃgarthavidÃmalaÇk­tà vibhÃti nÃrÅva vidagdhamaï¬anà // Bh_3.58 // /Colo iti bhÃmahÃlaÇkÃre t­tÅya÷ pariccheda÷ /chapter caturtha÷ pariccheda÷ apÃrthaæ vyarthamekÃrthaæ sasaæÓayamapakramam / ÓabdahÅnaæ yatibhra«Âaæ bhinnav­ttaæ visandhi ca // Bh_4.1 // deÓakÃlakalÃloka- nyÃyÃgamavirodhi ca / pratij¤Ãhetud­«ÂÃnta- hÅnaæ du«Âaæ ca ne«yate // Bh_4.2 // apÃrthamityapetÃrthaæ sa cÃrtha÷ padavÃkyayo÷ / arthavÃn varïasaæghÃta÷ suptiÇantaæ padaæ puna÷ // Bh_4.3 // padÃnÃmeva saæghÃta÷ sÃpek«ÃïÃæ parasparam / nirÃkÃÇk«aæ ca tadvÃkyam ekavastunibandhanam // Bh_4.4 // kramav­tti«u varïe«u saæghÃtÃdi na yujyate / buddhau tu sambhavatyetad anyatve 'pi pratik«aïam // Bh_4.5 // dhÅrantyaÓabdavi«ayà v­ttavarïÃhitasm­ti÷ / vÃkyamityÃhurapare na ÓabdÃ÷ k«aïanaÓvarÃ÷ // Bh_4.6 // atrÃpi bahu vaktavyaæ jÃyate tattu noditam / gurubhi÷ kiæ vivÃdena yathÃprak­tamucyate // Bh_4.7 // samudÃyÃrthaÓÆnyaæ yat tadapÃrthakami«yate / dìimÃni daÓÃpÆpÃ÷ «a¬ityÃdi yathoditam // Bh_4.8 // viruddhÃrthaæ mataæ vyarthaæ viruddhaæ tÆpadiÓyate / % viruddhÃrthaæ] /edM/edBGa; niruddhÃrthaæ /edB pÆrvÃparÃrthavyÃghÃtÃt viparyayakaraæ yathà // Bh_4.9 // sakhi mÃnaæ priye dhehi laghutÃmasya mà gama÷ / bhartuÓchandÃnuvarttinya÷ prema ghnanti na hi striya÷ // Bh_4.10 // upÃsitagurutvÃttvaæ vijitendrayaÓatru«u / Óreyaso vinayÃdhÃnam adhunÃti«Âha kevalam // Bh_4.11 // yadabhinnÃrthamanyonyaæ tadekÃrthaæ pracak«ate / punaruktamidaæ prÃhur anye ÓabdÃrthabhedata÷ // Bh_4.12 // na Óabdapunaruktaæ tu sthaulyÃdatropavarïyate / kathamÃk«iptacitta÷ sann uktamevÃbhidhÃsyate // Bh_4.13 // bhayaÓokÃbhyasÆyÃsu har«avismayayorapi / yathÃha gaccha gaccheti punaruktaæ na tadvidu÷ // Bh_4.14 // % na tadvidu÷] /edM/edBGa; ca tadvidu÷ /edB atrÃrthapunaruktaæ yat tadevaikÃrthami«yate / uktasya punarÃkhyÃne kÃryÃsambhavato yathà // Bh_4.15 // tÃmutkamanasaæ nÆnaæ karoti dhvanirambhasÃm / saudhe«u ghanamuktÃnÃæ praïÃlÅmukhapÃtinÃm // Bh_4.16 // Órute÷ sÃmÃnyadharmÃïÃæ viÓe«asyÃnudÃh­te÷ / aprati«Âhaæ yadatreti tajj¤Ãnaæ saæÓayaæ vidu÷ // Bh_4.17 // % yadatreti tajj¤Ãnaæ] /edM; yadekatra tajj¤Ãnaæ /edB; yadatraijj¤Ãnaæ (yadekatra tajj¤Ãnaæ ?) /edBGa sasaæÓayamiti prÃhus tatastajjananaæ vaca÷ / i«Âaæ niÓcitaye vÃkyaæ na dolÃyeta tadyathà // Bh_4.18 // % dolÃyeta] /edM; velÃyeti (velÃyati?) /edB vyÃlavanto durÃrohà ratnavanta÷ phalÃnvitÃ÷ / vi«amà bhÆbh­tastebhyo bhayamÃÓu pramÃdinÃm // Bh_4.19 // yathopadeÓaæ kramaÓo nirdeÓo 'tra kramo mata÷ / tadapetaæ viparyÃsÃd ityÃkhyÃtamapakramam // Bh_4.20 // vidadhÃnau kirÅÂendÆ ÓyÃmÃbhrahimasacchavÅ / rathÃÇgaÓÆle bibhrÃïau pÃtÃæ va÷ ÓambhuÓÃrÇgiïau // Bh_4.21 // sÆtrak­tpÃdakÃre«Âa- prayogÃdyo 'nyathà bhavet / tamÃptaÓrÃvakÃsiddhe÷ ÓabdahÅnaæ viduryathà // Bh_4.22 // %tamÃptaÓrÃvakÃsiddhe÷] /edM/edBGha; tamÃptaÓrÃvakÃ÷ siddhe÷ /edB sphuratta¬idvalayino vitatÃmbhogarÅyasa÷ / % sphuratta¬idvalayino] /edB; sphurattaÂidvalayino /edM tejastirayata÷ sauraæ ghanÃn paÓya divo 'bhita÷ // Bh_4.23 // % divo 'bhita÷] /edM/edBGha; divÃbhita÷ /edB %% Why is this ÓabdahÅna? Is it perhaps that we have an -in suffix attached to what could be a bahuvrÅhi (sphuratta¬idvalayina÷)? yatiÓchando 'dhirƬhÃnÃæ ÓabdÃnÃæ yà vicÃraïà / % yatiÓchando 'dhirƬhÃnÃæ] /edM/edBKa; yaticchando nirƬhÃnÃæ /edBGha; yatiÓchando nirƬhÃnÃæ /edB tadapetaæ yatibhra«Âam iti nirdiÓyate yathà // Bh_4.24 // vidyutvantastamÃlÃsitavapu«a ime vÃrivÃhà dhvananti // Bh_4.25* //* %% This pÃda of sragdharà lacks the yati after the first seven syllables (sragdharà should have a caesura after each group of 7 syllables). %% This half-verse alone numbered 25 in /edM gurorlaghoÓca varïasya yo 'sthÃne racanÃvidhi÷ / tannyÆnÃdhikatà vÃpi bhinnav­ttamidaæ yathà // Bh_4.25 // % 26 in /edM bhramati bhramaramÃlà kÃnane«ÆnmadÃsau /* %% a pÃda of MÃlinÅ virahitaramaïÅko 'rhasyadya gantum // Bh_4.26 //* %% a pÃda of k«mà (not to be confused with k«amÃ), according to Apte's "A Classified List of Sanskrit Dictionaries" (Appendix A, Part II). % 27 in /edM kÃnte induÓiroratne ÃdadhÃne udaæÓunÅ / pÃtÃæ va÷ ÓambhuÓarvÃïyÃv iti prÃhurvisandhyada÷ // Bh_4.27 // % 28 in /edM yà deÓe dravyasambhÆtir api và nopadiÓyate / tattadvirodhi vij¤eyaæ svabhÃvÃttadyathocyate // Bh_4.28 // % 29 in /edM malaye kandaropÃnta- rƬhakÃlÃgurudrume / sugandhikusumÃnamrà rÃjante devadÃrava÷ // Bh_4.29 // % 30 in /edM «aïïÃm­tÆnÃæ bhedena kÃla÷ «o¬heva bhidyate / tadvirodhak­dityÃhur viparyÃsÃdidaæ yathà // Bh_4.30 // % 31 in /edM udƬhaÓiÓirÃsÃrÃn prÃv­«eïyÃn nabhasvata÷ / % udƬha@] /edM/edBGha; upƬha@ /edB phullÃ÷ surabhayantÅme cÆtÃ÷ kÃnanaÓobhina÷ // Bh_4.31 // % 32 in /edM kalà saÇkalanà praj¤Ã ÓilpÃnyasyÃÓca gocara÷ / % saÇkalanà praj¤Ã] /edM; saÇkalanà praj¤Ã÷ /edBGha; saÇkalanÃpraj¤Ã /edB viparyastaæ tathaivÃhus tadvirodhakaraæ yathà // Bh_4.32 // % 33 in /edM ­«abhÃtpa¤camastasmÃt sa«a¬jaæ dhaivataæ sm­tam / % pa¤camastasmÃt] /edM; pa¤camÃttasmÃt /edB ayaæ hi madhyamagrÃmo madhyame pŬitar«abha÷ // Bh_4.33 // % 34 in /edM % madhyame pŬitar«abha÷] /edM; madhyamotpŬitar«abha÷ /edB iti sÃdhÃritaæ mohÃd anyathaivÃvagacchati / % anyathaivÃ@] /edM/edB; anyathevÃ@ /edBGha anyasvapi kalÃsvevam abhidheyà virodhità // Bh_4.34 // % 35 in /edM sthÃsnujaÇgamabhedena lokaæ tattvavido vidu÷ / sa ca tadvyavahÃro 'tra tadvirodhakaraæ yathà // Bh_4.35 // % 36 in /edM te«Ãæ kaÂataÂabhra«Âair gajÃnÃæ madabindubhi÷ / prÃvartata nadÅ ghorà hastyaÓvarathavÃhinÅ // Bh_4.36 // % 37 in /edM dhÃvatÃæ sainyavÃhÃnÃæ phenavÃri mukhÃccyutam / cakÃra jÃnudadhnÃpÃn pratidiÇmukhamadhvana÷ // Bh_4.37 // % 38 in /edM nyÃya÷ ÓÃstraæ trivargoktir daï¬anÅtiæ ca tÃæ vidu÷ / ato nyÃyavirodhÅ«Âam apetaæ yattayà yathà // Bh_4.38 // % 39 in /edM vijigÅ«umupanyasya vatseÓaæ v­ddhadarÓanam / tasyaiva k­tina÷ paÓcÃd abhyadhÃccÃraÓÆnyatÃm // Bh_4.39 // % 40 in /edM % @ccÃra@] /edM/edB; @pÃ(ccÃ?)ra@ /edBGa antaryodhaÓatÃkÅrïaæ sÃlaÇkÃyananet­kam / % antaryodha@] /edM/edB; antaryodhaæ /edBGha % @net­kam] /edM/edB; @netrakam /edBKa/edBGa tathÃvidhaæ gajacchadma nÃj¤ÃsÅtsa svabhÆgatam // Bh_4.40 // % 41 in /edM yadi vopek«itaæ tasya sacivai÷ svÃrthasiddhaye / aho nu mandimà te«Ãæ bhaktirvà nÃsti bhartari // Bh_4.41 // % 42 in /edM Óarà d­¬hadhanurmuktà manyumadbhirarÃtibhi÷ / marmÃïi parih­tyÃsya pati«yantÅti kÃnumà // Bh_4.42 // % 43 in /edM hato 'nena mama bhrÃtà mama putra÷ pità mama / mÃtulo bhÃgineyaÓca ru«Ã saærabdhacetasa÷ // Bh_4.43 // % 44 in /edM asyanto vividhÃnyÃjÃv ÃyudhÃnyaparÃdhinam / ekÃkinamaraïyÃnyÃæ na hanyurbahava÷ katham // Bh_4.44 // % 45 in /edM namo 'stu tebhyo vidvadbhyo ye 'bhiprÃyaæ kaverimam / ÓÃstralokÃvapÃsyaivaæ nayanti nayavedina÷ // Bh_4.45 // % 46 in /edM sacetaso vanebhasya carmaïà nirmitasya ca / viÓe«aæ veda bÃlo 'pi ka«Âaæ kiæ nu kathaæ nu tat // Bh_4.46 // % 47 in /edM % kiæ nu] /edM/edB; kiæ tu /edBKa Ãgamo dharmaÓÃstrÃïi lokasÅmà ca tatk­tà / tadvirodhi tadÃcÃra- vyatikramaïato yathà // Bh_4.47 // % 48 in /edM bhÆbh­tÃæ pÅtasomÃnÃæ nyÃyye vartmani ti«ÂhatÃm / alaækari«ïunà vaæÓaæ gurau sati jigÅ«uïà // Bh_4.48 // % 49 in /edM abhÃryo¬hena saæskÃram antareïa dvijanmanà / naravÃhanadattena veÓyÃvÃn niÓi pŬita÷ // Bh_4.49 // % 50 in /edM na dÆ«aïÃyÃmudÃh­to vidhir na cÃbhimÃnena kimu pratÅtaye / k­tÃtmanÃæ tattvad­ÓÃæ ca mÃd­Óo jano 'bhisandhiæ ka ivÃvabhotsyate // Bh_4.50 // % 51 in /edM /Colo iti bhÃmahÃlaÇkÃre caturtha÷ pariccheda÷ /chapter pa¤cama÷ pariccheda÷ atha pratij¤ÃhetvÃdi- hÅnaæ du«Âaæ ca varïyate / samÃsena yathÃnyÃyaæ tanmÃtrÃrthapratÅtaye // Bh_5.1 // % samÃsena] /edB; samÃsene /edM prÃyeïa durbodhatayà ÓÃstrÃd bibhatyamedhasa÷ / tadupacchandanÃyai«a hetunyÃyalavoccaya÷ // Bh_5.2 // % @lavoccaya÷] /edM/edB; @valoccaya÷ /edBKa svÃdukÃvyarasonmiÓraæ ÓÃstramapyupayu¤jate / prathamÃlŬhamadhava÷ pibanti kaÂu bhe«ajam // Bh_5.3 // na sa Óabdo na tadvÃcyaæ na sa nyÃyo na sà kalà / % tadvÃcyaæ] /edM/edB; tadvÃkyaæ /edBKa jÃyate yanna kÃvyÃÇgam aho bhÃro mahÃn kave÷ // Bh_5.4 // sattvÃdaya÷ pramÃïÃbhyÃæ pratyak«amanumà ca te / asÃdhÃraïasÃmÃnya- vi«ayatvaæ tayo÷ kila // Bh_5.5 // pratyak«aæ kalpanÃpo¬haæ tato 'rthÃditi kecana / kalpanÃæ nÃmajÃtyÃdi- yojanÃæ pratijÃnate // Bh_5.6 // % pratijÃnate] /edM/edB; pratijanyate /edBGha samÃropa÷ kilaitÃvÃn sadarthÃlambanaæ ca tat / jÃtyÃdyapohe v­tti÷ kva kva viÓe«a÷ kutaÓca sa÷ // Bh_5.7 // tadapohe«u ca tathà siddhà sà buddhigocarà / avastukaæ cedvitathaæ pratyak«aæ tattvav­tti hi // Bh_5.8 // % vitathaæ] /edM/edB; vitayaæ /edBGha grÃhyagrÃhakabhedena vij¤ÃnÃæÓo mato yadi / vij¤ÃnamÃtrasÃd­ÓyÃd viÓe«o 'sya vikalpanà // Bh_5.9 // %vij¤ÃnamÃtra@] /edM; vij¤Ãnamatra /edB % .asya] /edM/edB; sa(sya?) /edBGa arthÃdeveti rÆpÃdes tata eveti nÃnyata÷ / % nÃnyata÷] /edM/edB; nyÃyata÷ /edBGa anyathà ghaÂavij¤Ãnam anyena vyapadiÓyate // Bh_5.10 // % anyathÃ] /edM/edB; anyadà /edBKha/edBGha trirÆpÃlliÇgato j¤Ãnam anumÃnaæ ca kecana / % kecana] /edM/edB; kena ca /edBGa tadvido nÃntarÅyÃrtha- darÓanaæ cÃpare vidu÷ // Bh_5.11 // vivÃdÃspadadharmeïa dharmÅ k­taviÓe«aïa÷ / % vivÃdÃspada@] /edM; vividhÃspada@ /edB pak«astasya ca nirdeÓa÷ pratij¤etyabhidhÅyate // Bh_5.12 // tadarthahetusiddhÃnta- sarvÃgamavirodhinÅ / prasiddhadharmà pratyak«a- bÃdhinÅ ceti du«yati // Bh_5.13 // % prasiddhadharmÃ] /edM/edBGa; viruddhadharmà /edB % @bÃdhinÅ] /edM/edB; @vÃdinÅ /edBKha/edBGha tayaiva hi tadarthasya virodhakaraïaæ yathà / yatirmama pità bÃlyÃt sÆnuryasyÃhamaurasa÷ // Bh_5.14 // astyÃtmà prak­tirveti j¤eyà hetvapavÃdinÅ / % astyÃtmÃ] /edM/edB; asyÃtmà /edBGa dharmiïo 'syÃprasiddhatvÃt taddharmo 'pi na setsyati // Bh_5.15 // % taddharmo 'pi] /edM/edB; tadartho 'pi /edBKa ÓÃÓvato 'ÓÃÓvato veti prasiddhe dharmiïi dhvanau / jÃyate bhedavi«ayo vivÃdo vÃdinormitha÷ // Bh_5.16 // % vÃdinormitha÷] /edM/edB; dhÃdino miÓra÷ /edBKa; vÃdino miÓra÷ /edBGha svasiddhÃntavirodhitvÃd vij¤eyà tadvirodhinÅ / kaïabhak«o yathà Óabdam Ãcak«ÅtÃvinaÓvaram // Bh_5.17 // sarvaÓÃstraviruddhatvÃt sarvÃgamavirodhinÅ / yathà ÓucistanustrÅïi pramÃïÃni na santi và // Bh_5.18 // % ÓucastanustrÅïi pramÃïÃni na santi vÃ] /edM/edBGa; Óucistanu÷ straiïÅ tatpramÃïÃni santi và /edB; Óuci * sunu straiïÅ /lac /GnoliMS ÃkumÃramasandigdha- dharmÃhitaviÓe«aïà / prasiddhadharmeti matà ÓrotragrÃhyo dhvaniryathà // Bh_5.19 // pratyak«abÃdhinÅ tena pramÃïenaiva bÃdhyate / yathà ÓÅto 'nalo nÃsti rÆpamu«ïa÷ k«apÃkara÷ // Bh_5.20 // % rÆpamu«ïa÷ (?) k«apÃkara÷] /edM/edB; kÆpamu«ïa÷ k«apÃkara÷ /edBKa; *Æpe u«ïaÓcandramà /GnoliMS/unmetrical san dvayo÷ sad­Óe siddho vyÃv­ttastadvipak«ata÷ / % dvayo÷] /edM; pak«e /edB; dvayo /edBGa hetustrilak«aïo j¤eyo hetvÃbhÃso viparyayÃt // Bh_5.21 // san dvayoriti ya÷ siddha÷ svapak«aparapak«ayo÷ / abhinnalak«aïa÷ pak«a÷ phalabhedÃdayaæ dvidhà // Bh_5.22 // parapak«ÃnupÃdÃne tadv­tteÓcÃnudÃh­tau / % @pÃdÃne] /edM; @pÃdÃnaæ /edB kathamanyatarÃsiddha- hetvÃbhÃsavyavasthiti÷ // Bh_5.23 // sÃdhyadharmÃnugamata÷ sad­Óastatra yaÓca san / anyo 'pyasÃveka iva sÃmÃnyÃdupacaryate // Bh_5.24 // vipak«astadvisad­Óo vyÃv­ttastatra yo hyasan / iti dvayaikÃnugati- vyÃv­ttÅ lak«masÃdhutà // Bh_5.25 // % @v­ttÅ lak«masÃdhutÃ] /Gnoli; @v­ttirlak«masÃdhutà /edM/edB; @v­ttÅ lakæsasÃdhunà /edBGha %% See Gnoli 1962, p.XLI %% Purport: anugati and vyÃv­tti are required respectively in 2 things (viz. pak«a and sapak«a) and in 1 thing (viz. vipak«a). sÃdhyasÃdhanadharmÃbhyÃæ siddho d­«ÂÃnta ucyate / tadviparyayato vÃpi tadÃbhastadav­ttita÷ // Bh_5.26 // sÃdhyena liÇgÃnugatis tadabhÃve ca nÃstità / khyÃpyate yena d­«ÂÃnta÷ sa kilÃnyairdvidhocyate // Bh_5.27 // dÆ«aïaæ nyÆnatÃdyuktir nyÆnaæ hetvÃdinÃtha và / % dÆ«aïaæ] /edM; dÆ«aïa@ /edB % hetvÃdinÃtha vÃ] /edM; hetvÃdinÃtra ca /edB; hetvÃdinÃtha ca /edBGa tanmÆlatvÃtkathÃyÃÓca nyÆnaæ ne«Âaæ pratij¤ayà // Bh_5.28 // jÃtayo dÆ«aïÃbhÃsÃs tÃ÷ sÃdharmyasamÃdaya÷ / % @samÃdaya÷] /edM; @samÃdhaya÷ /edB tÃsÃæ prapa¤co bahudhà bhÆyastvÃdiha nodita÷ // Bh_5.29 // aparaæ vak«yate nyÃya- lak«aïaæ kÃvyasaæÓrayam / idaæ tu ÓÃstragarbhe«u kÃvye«vabhihitaæ yathà // Bh_5.30 // atha nityÃvinÃbhÃvi d­«Âaæ jagati kÃraïam / kÃraïaæ cenna tannityaæ nityaæ cetkÃraïaæ na tat // Bh_5.31 // % nityaæ cet] /edM/edB; nityaÓcet /edBGha lak«ma prayogado«ÃïÃæ bhedenÃnena vartmanà / % @nena vartmanÃ] /edM/edBKa; @nekavartmanà /edB sandhÃdisÃdhanÃsiddhyai ÓÃstre«Æditamanyathà // Bh_5.32 // % @sÃdhanÃsiddhyai] /edM; @sÃdhanaæ siddhyai /edB tajj¤ai÷ kÃvyaprayoge«u tatprÃdu«k­tamanyathà / tatra lokÃÓrayaæ kÃvyam ÃgamÃstattvadarÓina÷ // Bh_5.33 // % tattvadarÓina÷] /edM/edBGa; tattvaÓaæsina÷ /edB asisaækÃÓamÃkÃÓaæ Óabdo dÆrÃnupÃtyayam / sadaiva vÃri sindhÆnÃm aho sthemà mahÃrci«a÷ // Bh_5.34 // % sadaiva vÃri] /edM; tadeva vÃpi /edB rÆpÃdÅnÃæ yathà dravyam ÃÓrayo naÓyatÅti ca / % 34ef in /edM % naÓyatÅti ca] /edM; naÓvarÅti yà /edB i«ÂakÃryÃbhyupagamaæ pratij¤Ãæ pratijÃnate // Bh_5.35 // % 35ab in /edM dharmÃrthakÃmakopÃnÃæ saæÓrayÃt sà caturvidhà / % 35cd in /edM jarÃme«a bibharmÅti pratij¤Ãya pituryathà / # 36ab in /edM tathaiva puruïÃbhÃri sà syÃddharmanibandhanÅ // Bh_5.36 // % 36cd in /edM upalapsye svayaæ sÅtÃm iti bhart­nideÓata÷ / hanumatà pratij¤Ãya sà j¤ÃtetyarthasaæÓrayà // Bh_5.37 // Ãhari«yÃmyamÆmadya mahÃsenÃtmajÃmiti / % @myamÆmadya] /edM; @myamumadya /edB/unmetrical k­tvà pratij¤Ãæ vatsena h­teti madanÃÓrayà // Bh_5.38 // bhrÃturbhrÃt­vyamunmathya pÃsyÃmyasyÃs­gÃhave / pratij¤Ãya yathà bhÅmas taccakÃrÃvaÓo ru«Ã // Bh_5.39 // kÃryo 'nyatra pratij¤ÃyÃ÷ prayogo na kathaæ cana / parityÃgaÓca kartavyo nÃsÃæ catas­ïÃmapi // Bh_5.40 // % parityÃgaÓca] /edM; parityÃgasya /edB prÃyopaveÓÃya yathà pratij¤Ãya suyodhana÷ / rÃjyÃya punaruttasthÃv iti dharmavirodhinÅ // Bh_5.41 // ÃhÆto na nivarte 'haæ dyÆtÃyeti yudhi«Âhira÷ / % nivarte 'haæ] /edM/edBGa; nivarteya /edB k­tvà sandhÃæ Óakuninà didevetyarthabÃdhinÅ // Bh_5.42 // adyÃrabhya nivatsyÃmi munivadvacanÃditi / pitu÷ priyÃya yÃæ bhÅ«maÓ cakre sà kÃmabÃdhinÅ // Bh_5.43 // atyÃjayadyathà rÃma÷ sarvak«atravadhÃÓrayÃm / jÃmadagnyaæ yudhà jitvà sà j¤eyà kopabÃdhinÅ // Bh_5.44 // % yudhÃ] /edM/edB; yathà /edBGha athÃbhyupagamaprÃpti÷ sandhÃbhyupagamÃdvinà / anuktamapi yatrÃrthÃd abhyupaiti yathocyate // Bh_5.45 // kimindriyadvi«Ã j¤eyaæ ko nirÃkriyate 'ribhi÷ / % @dvi«Ã] /edM/edB; @dvi«Ãæ /edBKa % nirÃkriyate] /edM; nirÃk­taye /edB ko và gatvaramarthibhyo na yacchati dhanaæ laghu // Bh_5.46 // kimityayaæ tu ya÷ k«epa÷ saukaryaæ darÓayatyasau / hetustrilak«maiva mata÷ kÃvye«vapi sumedhasÃm // Bh_5.47 // anvayavyatirekau hi kevalÃvarthasiddhaye / yathÃbhito vanÃbhogam etadasti mahat sara÷ / # 48cd in /edB kÆjanÃtkurarÅïÃæ ca kamalÃnÃæ ca saurabhÃt // Bh_5.48 // % 49ab in /edB % kurarÅïÃæ] /edM; kurarÃïÃæ /edB anyadharmo 'pi tatsiddhiæ sambandhena karotyayam / % 49cd in /edB dhÆmÃdabhraæka«ÃtsÃgne÷ pradeÓasyÃnumÃmiva // Bh_5.49 // % 50ab in /edB ap­thakk­tasÃdhyo 'pi hetuÓcÃtra pratÅyate / % 50cd in /edB anvayavyatirekÃbhyÃæ vinaivÃrthagatiryathà // Bh_5.50 // % 51ab in /edB % vinaivÃrtha@] /edM/edB; vinaikÃrtha@ /edBKa dÅpradÅpà niÓà jaj¤e vyapav­ttadivÃkarà / % 51cd in /edB hetu÷ pradÅpradÅpatvam apav­ttau raveriha // Bh_5.51 // % 52ab in /edB % hetu÷] /edM; hetu@ /edB tasyÃpi sudhiyÃmi«Âà do«Ã÷ prÃguditÃstraya÷ / % 52cd in /edB aj¤ÃnasaæÓayaj¤Ãna- viparyayak­to yathà // Bh_5.52 // % 53ab in /edB kÃÓà haranti h­dayam amÅ kusumasaurabhÃt / % 53cd in /edB % @saurabhÃt] /edM/edB; @sÃh­dÃt /edBKa apÃmabhyarïavartitvÃd ete j¤eyÃ÷ ÓarÃraya÷ // Bh_5.53 // % 54ab in /edB % ÓarÃraya÷] /edM; ÓarÃrava÷ /edB asau ÓuklÃntanetratvÃc cakora iti g­hyatÃm / % 54cd in /edB tulyajÃtÃvad­«ÂatvÃt sÃdhayatacakoratÃm // Bh_5.54 // % 55ab in /edB uktasyÃrthasya d­«ÂÃnta÷ pratibimbanidarÓanam / % 55cd in /edB % d­«ÂÃnta÷] /edM; d­«ÂÃntaæ /edB; d­«ÂÃnÃæ /edBGha nanÆpamÃnumaivÃstu na hetvanabhidhÃnata÷ // Bh_5.55 // % 56ab in /edB % nanÆpamÃnumaivÃstu] /edM; nanÆpamÃnamevÃstu /edB sÃdhyasÃdhanayoruktir uktÃdanyatra ne«yate / % 56cd in /edB mukhaæ padmamivetyatra kiæ sÃdhyaæ kiæ ca sÃdhanam // Bh_5.56 // % 57ab in /edB iti prayogasya yathà kalÃvapi bhavÃniha / ÓreyÃn v­ddhÃnuÓi«ÂatvÃt pÆrve k­tayuge yathà // Bh_5.57 // % k­tayuge] /edM; kÃrtayuge /edB yatra d­«ÂÃntamÃtreïa vyajyete sÃdhyasÃdhane / tamÃhu÷ Óuddhad­«ÂÃntaæ tanmÃtrÃvi«k­teryathà // Bh_5.58 // bharatastvaæ dilÅpastvaæ tvamevaila÷ purÆravÃ÷ / tvameva vÅra pradyumnas tvameva naravÃhana÷ // Bh_5.59 // kathamekapadenaiva vyajerannasya te guïÃ÷ / iti prayu¤jate santa÷ kecidvistarabhÅrava÷ // Bh_5.60 // padamekaæ varaæ sÃdhu nÃrvÃcÅnanibandhanam / % varaæ] /edM; paraæ /edB % nÃrvÃcÅna@] /edM; nÃrvÃcÅnaæ /edB vaiparÅtyÃdviparyÃsaæ kÅrterapi karoti tat // Bh_5.61 // ah­dyamasunirbhedaæ rasavattve 'pyapeÓalam / % @sunirbhedaæ] /edM; @subhi(ni?)rbhedaæ /edB kÃvyaæ kapitthamÃmaæ yat ke«ÃæcittÃd­Óaæ yathà // Bh_5.62 // % kapitthamÃmaæ yat ke«ÃæcittÃd­Óaæ] /edM; kapitthamÃmraæ vat(maæca) ke«Ã¤citsad­Óaæ /edB prajÃjanaÓre«Âhavari«ÂhabhÆbh­c- chirorcitÃæghre÷ p­thukÅrtidhi«ïya / % @chirorcitÃæghre÷] /edM; @chirocitÃÇghre÷ /edB % @dhi«ïya] /edM/edB; @dhi«ïya÷ /edBGha ahighnapadmasya jalÃridhÃmnas tavaiva nÃnyasya sutasya v­ttam // Bh_5.63 // % ahighna@] /edM/edB; yahighna@ /edBGha? aæÓumadbhiÓca maïibhi÷ phalanimnaiÓca ÓÃkhibhi÷ / phullaiÓca kusumairanye vÃco 'laækurvate yathà // Bh_5.64 // % kusumairanye] /edM; kusumairanyair /edB ÓubhamarakatapadmarÃgacitre saphalasapallavabhÆricÃruv­k«e / % @v­k«e] /edM; @v­tte /edB bahukusumavibhÆ«ite sa tasthau suramunisiddhayute sumerup­«Âhe // Bh_5.65 // tadebhiraÇgairbhÆ«yante bhÆ«aïopavanasraja÷ / vÃcÃæ vakrÃrthaÓabdoktir alaækÃrÃya kalpate // Bh_5.66 // viruddhapadamasvarthaæ bahupÆraïamÃkulam / kurvanti kÃvyamapare vyÃyatÃbhÅpsayà yathà // Bh_5.67 // elÃtakkolanÃgasphuÂabakulalatÃcandanaspandanìhyo muktÃkarpÆracakrÃgarukamanaÓilÃsthÃsakavyÃptatÅra÷ / % @spandanìhyo muktÃkarpÆracakrÃgarukamanaÓilÃsthÃsaka@] /edM; @syandanìhyas­kkÃkarpÆracakrÃgurumana÷ÓilÃdhyÃmakÃ@ /edB/unmetrical ÓaÇkhavrÃtÃkulo 'ntastimimakarakulÃkÅrïavÅcÅpratÃno dadhre yasyÃmburÃÓi÷ ÓaÓikumudasudhÃk«ÅraÓuddhÃæ sukÅrtim // Bh_5.68 // % @kulo 'ntastimimakara@] /emend; @kulo 'ntastitimimakara@ /edM/unmetrical; @kulÃntastimimakara@ /edB % @kumuda@] /edM; @kumada@ /edB iti nigaditÃstÃstà vÃcÃmalaÇk­tayo mayà bahuvidhak­tÅrd­«ÂvÃnye«Ãæ svayaæ paritarkya ca / prathitavacasa÷ santo 'bhij¤Ã÷ pramÃïamihÃpare gurutaradhiyÃmasvÃrÃdhaæ mano 'k­tabuddhibhi÷ // Bh_5.69 // /Colo iti bhÃmahÃlaækÃre pa¤cama÷ pariccheda÷ /chapter «a«Âha÷ pariccheda÷ sÆtrÃmbhasaæ padÃvartaæ pÃrÃyaïarasÃtalam / dhÃtÆïÃdigaïagrÃhaæ dhyÃnagrahab­hatplavam // Bh_6.1 // dhÅrairÃlokitaprÃntam amedhobhirasÆyitam / sadopabhuktaæ sarvÃbhir anyavidyÃkareïubhi÷ // Bh_6.2 // nÃpÃrayitvà durgÃdham amuæ vyÃkaraïÃrïavam / Óabdaratnaæ svayaægamyam alaæ kartumayaæ janam // Bh_6.3 // % svayaægamyam] /edM; svayaÇgama(mya?)m /edB tasya cÃdhigame yatna÷ kÃryaæ kÃvyaæ vidhitsatà / parapratyayato yattu kriyate tena kà rati÷ // Bh_6.4 // nÃnyapratyayaÓabdà vÃg ÃvibhÃti mude satÃm / % vÃgÃvibhÃti] /edM; vÃga - - - /edB pareïa gh­tamukteva sarasà kusumÃvalÅ // Bh_6.5 // mukhyastÃvadayaæ nyÃyo yat svaÓaktyà pravartate / anyasÃrasvatà nÃma santyanyoktÃnuvÃdina÷ // Bh_6.6 // % anya@] /edM/edBGa; anye /edB pratÅtirarthe«u yatas taæ Óabdaæ bruvate 'pare / dhÆmabhÃsorapi prÃptà ÓabdatÃgnyanumÃæ prati // Bh_6.7 // nanvakÃrÃdivarïÃnÃæ samudÃyo 'bhidheyavÃn / arthapratÅtaye gÅta÷ Óabda ityabhidhÅyate // Bh_6.8 // pratyekamasamarthÃnÃæ samudÃyo 'rthavÃn katham / varïÃnÃæ kramav­ttitvÃn nyÃyà nÃpi ca saæhati÷ // Bh_6.9 // na cÃpi samudÃyibhya÷ samudÃyo 'tiricyate / dÃrubhittibhuvo 'tÅtya kimanyatsadma kalpyate // Bh_6.10 // % kimanyatsadma kalpyate] /edM/edB; kimanyaæ sat prakalpyate /edBGha tasmÃtkÆÂastha itye«Ã ÓÃbdÅ va÷ kalpanà v­thà / pratyak«amanumÃnaæ và yatra tatparamÃrthata÷ // Bh_6.11 // Óapathairapi cÃdeyaæ vaco na sphoÂavÃdinÃm / nama÷kusumamastÅti ÓraddadhyÃt ka÷ sacetana÷ // Bh_6.12 // ityanta Åd­Óà varïà Åd­garthÃbhidhÃyina÷ / vyavahÃrÃya lokasya prÃgitthaæ samaya÷ k­ta÷ // Bh_6.13 // sa kÆÂastho 'napÃyÅ ca nÃdÃdanyaÓca kathyate / mandÃ÷ sÃÇketikÃnarthÃn manyante pÃramÃrthikÃn // Bh_6.14 // vinaÓvaro 'stu nityo và sambandho 'rthena và satà / namo 'stu tebhyo vidvadbhya÷ pramÃïaæ ye 'sya niÓcitau // Bh_6.15 // anyÃpohena Óabdo 'rtham Ãhetyanye pracak«ate / % anyÃpohena] /edM/edB; anyÃpohe tu /edBGha anyÃpohaÓca nÃmÃnya- padÃrthÃpÃk­ti÷ kila // Bh_6.16 // % nÃmÃnyapadÃrthÃpÃk­ti÷] /edM/edB; nÃmÃnya vÃ(pa?)dÃrtho vÃ(pÃ?)k­ti÷ /edBGa yadi gaurityayaæ Óabda÷ k­tÃrtho 'nyanirÃk­tau / janako gavi gobuddher m­gyatÃmaparo dhvani÷ // Bh_6.17 // arthaj¤ÃnaphalÃ÷ Óabdà na caikasya phaladvayam / apavÃdavidhij¤Ãne phale caikasya va÷ katham // Bh_6.18 // purà gauriti vij¤Ãnaæ goÓabdaÓravaïÃdbhavet / yenÃgoprati«edhÃya prav­tto gauriti dhvani÷ // Bh_6.19 // varïabhedÃdidaæ bhinnaæ varïÃ÷ svÃæÓavikalpata÷ / ke ÓabdÃ÷ kiæ ca tadvÃcyam ityaho vartma dustaram // Bh_6.20 // dravyakriyÃjÃtiguïa- bhedÃt te ca caturvidhÃ÷ / yad­cchÃÓabdamapyanye ¬itthÃdiæ pratijÃnate // Bh_6.21 // % ¬itthÃdiæ] /edM; ¬itthÃdi /edB nÃnÃbhëÃvi«ayiïÃm aparyantÃrthavartinÃm / iyattà kena vÃmÅ«Ãæ viÓe«ÃdavadhÃryate // Bh_6.22 // vakravÃcÃæ kavÅnÃæ ye prayogaæ prati sÃdhava÷ / prayoktuæ ye na yuktÃÓca tadviveko 'yamucyate // Bh_6.23 // nÃprayuktaæ prayu¤jÅta ceta÷sammohakÃriïam / tulyÃrthatve 'pi hi brÆyÃt ko hantiæ gativÃcinam // Bh_6.24 // ÓrautrÃdiæ na tu durbodhaæ na du«ÂÃdimapeÓalam / % ÓrautrÃdiæ] /edM; ÓrotrÃdiæ /edB grÃmyaæ na piï¬ÅÓÆrÃdiæ na ¬itthÃdimapÃrthakam // Bh_6.25 // nÃpratÅtÃnyathÃrthatvaæ dhÃtvanekÃrthatÃvaÓÃt / na leÓaj¤ÃpakÃk­«Âaæ sa hanti dhyÃti và yathà // Bh_6.26 // % @k­«Âaæ sa hanti] /edM; @k­«Âasaæhati /edB na Ói«Âairuktamityeva na tantrÃntarasÃdhitam / chandovaditi cotsargÃn na cÃpi cchÃndasaæ vadet // Bh_6.27 // kramÃgataæ Órutisukhaæ ÓabdamarthyamudÅrayet / % @rthyam] /edM/edB; @thyam /edBGa atiÓete hyalaækÃram anyaæ vya¤janacÃrutà // Bh_6.28 // siddho yaÓcopasaækhyÃnÃd i«Âyà yaÓcopapÃdita÷ / tamÃdriyeta prÃyeïa na tu yogavibhÃgajam // Bh_6.29 // iyaæ candramukhÅ kanyà prak­tyaiva manoharà / asyÃæ suvarïÃlaækÃra÷ pu«ïÃti nitarÃæ Óriyam // Bh_6.30 // v­ddhipak«aæ prayu¤jÅta saækrame 'pi m­jeryathà / mÃrjantyadhararÃgaæ te patanto bëpabindava÷ // Bh_6.31 // sarÆpaÓe«aæ tu pumÃn striyà yatra ca Ói«yate / yathÃha varuïÃvindrau bhavau Óarvau m­¬Ãviti // Bh_6.32 // yathà paÂayatÅtyÃdi ïicprÃtipadikÃttata÷ / ïÃvi«ÂhavaditÅ«Âyà ca tathà kraÓayatÅtyapi // Bh_6.33 // prayu¤jÅtÃvyayÅbhÃvam adantaæ nÃpyapa¤camÅ / t­tÅyÃsaptamÅpak«e nÃlugvi«ayamÃnayet // Bh_6.34 // ti«Âhadguprabh­tau vÃcyau naktaædivasagocarau / yathà vidvÃnadhÅte 'sau ti«Âhadgu ca vahadgu ca // Bh_6.35 // Ói«ÂaprayogamÃtreïa nyÃsakÃramatena và / t­cà samasta«a«ÂhÅkaæ na kathaæcidudÃharet // Bh_6.36 // sÆtraj¤ÃpakamÃtreïa v­trahantà yathodita÷ / akena ca na kurvÅta v­ttiæ tadgamako yathà // Bh_6.37 // pa¤carÃjÅti ca yathà prayu¤jÅta dviguæ striyÃm / napuæsakaæ tatpuru«aæ puruhÆtasabhaæ yathà // Bh_6.38 // sarvebhyaÓca bh­ÓÃdibhyo vadelluptahalaæ yathà / priyonmanÃyate sà te kiæ ÓaÂhÃbhimanÃyase // Bh_6.39 // t­tÅyaikavaca÷ «a«ÂhyÃm Ãmantaæ ca vadet kvipi / % t­tÅyaikavaca÷ «a«ÂhyÃm] /edM/edB; t­tÅyaiva catu÷ «a«Âhyà /edBKa yathoditaæ balabhidà surucÃæ vidyutÃmiva // Bh_6.40 // asantamapi yadvÃkyaæ tattathaiva prayojayet / yathocyate 'mbhasà bhÃsà yaÓasÃmambhasÃmiti // Bh_6.41 // puæsi striyÃæ ca kvasvantam icchantyacchÃndasaæ kila / upeyu«Ãmapi divaæ yathà na vyeti cÃrutà // Bh_6.42 // ibhakumbhanibhe bÃlà dadhu«Å ka¤cukaæ stane / % @nibhe] /edM/edBGa; @nibhau /edB % ka¤cukaæ stane] /edM; kantuke stanau /edB; kantukau stanau /edBGha ratikhedapariÓrÃntà jahÃra h­dayaæ n­ïÃm // Bh_6.43 // ÓabalÃdibhyo 'titarÃæ bhÃti ïijvihito yathà / % @titarÃæ] /edM; nitarÃæ /edB balÃkÃ÷ paÓya suÓreïi ghanächabalayantyamÆ÷ // Bh_6.44 // ÓiÓirÃsÃrakaïikÃ- sad­Óa÷ setugandhavà/ % @kaïikÃsad­Óa÷ setugandhavÃÂ] /edM; @kaïikÃæ sad­Óaste tu kaÇgavat /edB tvÃæ vÅjayati suÓreïi ratikhedÃlasek«aïÃm // Bh_6.45 // % tvÃæ vÅjayati] /edM; saævÅjayati /edB evaæ ïica÷ prayogastu sarvatrÃlaæk­ti÷ parà / liÇgatrayopapannaæ ca tÃcchÅlyavi«ayaæ ïinim // Bh_6.46 // tasya hÃrÅ stanÃbhogo vadanaæ hÃri sundaram / hÃriïÅ tanuratyantaæ kiyanna harate mana÷ // Bh_6.47 // tÃcchÅlyÃdi«u ce«yante sarva eva t­nÃdaya÷ / % eva t­nÃdaya÷] /edM/edB; evÃtra nÃdaya÷ /edBGa viÓe«eïa ca tatre«Âà yuckurajvaraji«ïuca÷ // Bh_6.48 // %viÓe«eïa ca] /edM/edBGa; viÓe«eïaiva /edB % yuckura@] /edM; yutkura@ /edB ktinnantaæ ca prayu¤jÅta saægati÷ saæhatiryathà / ÓÃkÃrau jÃguri«Âau ca jÃgaryà jÃgarà yathà // Bh_6.49 // % ÓÃkÃrau] /edM; ÓakÃrau /edB upÃsaneti ca yucaæ nityamÃse÷ prayojayet / lyuÂaæ ca kart­vi«ayaæ devano ramaïo yathà // Bh_6.50 // aïantÃdapi ÇÅbi«Âo lak«mÅ÷ paurandarÅ yathà / % aïantÃdapi] /edM; aïïÃntÃdapi /edB a¤mahÃrajanÃllÃk«Ã- rocanÃbhyÃæ tathà ca Âhak // Bh_6.51 // % a¤] /edM; aï /edB ¬matubi«Âaæ ca kumudÃd yatheyaæ bhÆ÷ kumudvatÅ / Âhak cÃpi tena jayatÅty Ãk«ika÷ ÓÃstriko yathà // Bh_6.52 // hitaprakaraïe ïaæ ca sarvaÓabdÃt prayu¤jate / tataÓchami«Âyà ca yathà sÃrva÷ sarvÅya ityapi // Bh_6.53 // % tataÓchami«ÂyÃ] /edM/edB; tataÓcami«Âyà /edBKa vadedimanijantaæ ca paÂimà laghimà yathà / viÓe«eïeyasunni«Âo jyÃyÃnÃpa kanÅyasÅm // Bh_6.54 // dvayasajdaghnacÃvi«Âau pramÃïavi«ayau yathà / jÃnudaghnÅ sarinnÃrÅ- nitambadvayasaæ sara÷ // Bh_6.55 // matupprakaraïe jyotsnÃ- tamisrÃÓ­ÇgiïÃdaya÷ / % matupprakaraïe] /edM; matupprakaraïo /edB inacca phalabarhÃbhyÃæ phalino barhiïo yathà // Bh_6.56 // ini÷ prayukta÷ prÃyeïa tathà ÂhaæÓca manÅ«ibhi÷ / tatrÃpi mekhÃlÃmÃlÃ- mÃyÃnÃæ sutarÃæ matau // Bh_6.57 // % matau] /edM; matà /edB abhyastÃjjheradÃdeÓe dadhatÅtyÃdayo 'pi ca / roditi svapitÅtyÃdi saheÂà sÃrvadhÃtukam // Bh_6.58 // abhyaste«u prayoktavyam adantaæ ghubh­¤o÷ Óatu÷ / % ghubh­¤o÷] /edM; ca vide÷ /edB asau dadhadalaækÃraæ srajaæ bibhracca Óobhate // Bh_6.59 // [na tavargaæ ÓakÃreïa kvacit saæ]yoginaæ vadet / % na tavargaæ ÓakÃreïa kvacit saæyoginaæ] /edM; /lacuna raæ yoginaæ /edB yathaitacchyÃmamÃbhÃti vanaæ vanajalocane // Bh_6.60 // naikatraikÃrabhÆyastaæ gato yÃto hato yathà / sÃvarïyavajjhayo hasya brÆyÃnnÃnyatra paddhate÷ // Bh_6.61 // % sÃvarïyavajjhayo hasya] /edM; sÃvarïyavatsayorbhasya /edB % brÆyÃnnÃnyatra] /edM/edB; bhÆyÃnnÃnyatra /edBKa sÃlÃturÅyamatametadanukrameïa ko vak«yatÅti virato 'hamato vicÃrÃt / ÓabdÃrïavasya yadi kaÓcidupaiti pÃraæ bhÅmÃmbhasaÓca jaladheriti vismayo 'sau // Bh_6.62 // vidyÃnÃæ satatamapÃÓrayo 'parÃsÃæ tÃsÆktÃnna ca viruïaddhi kÃæÓcidarthÃn / % tÃsÆktÃnna] /edM/edB; tÃsÆktÃæ na /edBGa Óraddheyaæ jagati mataæ hi pÃïinÅyaæ mÃdhyasthyÃdbhavati na kasyacitpramÃïam // Bh_6.63 // avalokya matÃni satkavÅnÃm avagamya svadhiyà ca kÃvyalak«ma / sujanÃvamayÃya bhÃmahena grathitaæ rakrilagomisÆnunedam // Bh_6.64 // % rakrila@] /edM/edB; vakila@ /edBKa/unmetrical; raktrila@ /edBGha /Colo iti ÓrÅbhÃmahÃlaÇkÃre «a«Âha÷ pariccheda÷ %% Thus /edB; /edM/ places its colophon after verse 66. «a«Âyà ÓarÅraæ nirïÅtaæ Óata«a«Âyà tvalaÇk­ti÷ / pa¤cÃÓatà do«ad­«Âi÷ saptatyà nyÃyanirïaya÷ // Bh_6.65 // «a«Âyà Óabdasya Óuddhi÷ syÃd ityevaæ vastupa¤cakam / % syÃdityevaæ] /edM/edB; syÃdityeva /edBGa uktaæ «a¬bhi÷ paricchedair bhÃmahena krameïa va÷ // Bh_6.66 //