Bhamaha: Kavyalamkara
Based on: Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation
and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri.
Madras, Mylapore : Sri Balamanorama Press, 1956.
(Sri Balamanorama Series, 54)


Input by Dominic Goodall (EFEO)
(The text is not proofread!)



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akaveḥ śāstravedanam Bh_1.3d
akena ca na kurvīta Bh_6.37c
akhaṇḍamaṇḍalaḥ kvenduḥ Bh_2.44a
agrāmyaśabdamarthyaṃ ca Bh_1.19c
aṅgeṣvambhasi yoṣitām Bh_2.83d
ajñasyeva pragalbhatvam Bh_1.3c
ajñānasaṃśayajñāna- Bh_5.52c
añmahārajanāllākṣā- Bh_6.51c
aṇantādapi ṅībiṣṭo Bh_6.51a
atadguṇakriyāyogād Bh_2.91c
ataḥ paraṃ cāruranekadhāparo Bh_2.96c
atiśete hyalaṃkāram Bh_6.28c
ato nyāyavirodhīṣṭam Bh_4.38c
ato 'bhivāñchatā kīrtiṃ Bh_1.8a
atyājayadyathā rāmaḥ Bh_5.44a
atrāpi bahu vaktavyaṃ Bh_4.7a
atrārthapunaruktaṃ yat Bh_4.15a
atraivāntargatirmatā Bh_2.10b
atha nityāvinābhāvi Bh_5.31a
atha pratijñāhetvādi- Bh_5.1a
atha liṅgavacobhedāv Bh_2.52a
athābhyupagamaprāptiḥ Bh_5.45a
adantaṃ ghubhṛñoḥ śatuḥ Bh_6.59b
adantaṃ nāpyapañcamī Bh_6.34b
adya yā mama govinda Bh_3.5c
adyārabhya nivatsyāmi Bh_5.43a
adhanasyeva dātṛtvaṃ Bh_1.3a
adharo vidrumaccheda- Bh_2.56c
adhikārādapetasya Bh_3.29a
adhunātiṣṭha kevalam Bh_4.11d
anantaraikāntarayor Bh_2.16a
ananyamanasāmapi Bh_2.53b
anayānyad api jñeyaṃ Bh_1.57a
anayārtho vibhāvyate Bh_2.85b
analaṅkṛtakāntaṃ te Bh_3.51a
anibaddhaṃ ca kāvyādi Bh_1.18c
anibaddhaṃ punargāthā- Bh_1.30a
anuktamapi yatrārthād Bh_5.45c
anuprāsaṃ pracakṣate Bh_2.5b
anuprāsaḥ sayamako Bh_2.4a
anumānaṃ ca kecana Bh_5.11b
anena vāgarthavidāmalaṅkṛtā Bh_3.58c
antarāle srajāmiva Bh_1.54d
antareṇa dvijanmanā Bh_4.49b
antaryodhaśatākīrṇaṃ Bh_4.40a
andakrīḍāgṛhaṃ yathā Bh_3.13b
anyatve 'pi pratikṣaṇam Bh_4.5d
anyathā ghaṭavijñānam Bh_5.10c
anyathaivāvagacchati Bh_4.34b
anyadharmo 'pi tatsiddhiṃ Bh_5.49a
anyavidyākareṇubhiḥ Bh_6.2d
anyasārasvatā nāma Bh_6.6c
anyasvapi kalāsvevam Bh_4.34c
anyaṃ vyañjanacārutā Bh_6.28d
anyāpohaśca nāmānya- Bh_6.16c
anyāpohena vastunaḥ Bh_3.41b
anyāpohena śabdo 'rtham Bh_6.16a
anyārthaṃ vigame yathā Bh_1.40b
anyena vyapadiśyate Bh_5.10d
anye śabdārthabhedataḥ Bh_4.12d
anyeṣāmapi kartavyā Bh_3.52a
anyaiḥ svacaritaṃ tasyāṃ Bh_1.29a
anyotkarṣābhidhitsayā Bh_1.22d
anyo 'pyasāveka iva Bh_5.24c
anvamīyanta bhṛṅgāli- Bh_2.82c
anvayavyatirekābhyāṃ Bh_5.50c
anvayavyatirekau hi Bh_5.48a
apabhraṃśa iti tridhā Bh_1.16d
aparaṃ vakṣyate nyāya- Bh_5.30a
aparyantārthavartinām Bh_6.22b
apavādavidhijñāne Bh_6.18c
apavṛttau raveriha Bh_5.51d
apahnutirabhīṣṭā ca Bh_3.21a
apahnutiṃ viśeṣoktaṃ Bh_3.2a
apāmabhyarṇavartitvād Bh_5.53c
apārthamityapetārthaṃ Bh_4.3a
apārthaṃ vyarthamekārthaṃ Bh_4.1a
apāṃ yadi tvakchithilā Bh_2.83a
api vā nopadiśyate Bh_4.28b
apītamattāḥ śikhino Bh_2.78a
apuṣṭārthamavaktrokti Bh_1.34a
apṛthakkṛtasādhyo 'pi Bh_5.50a
apetaṃ yattayā yathā Bh_4.38d
apratiṣṭhaṃ yadatreti Bh_4.17c
aprastutapraśaṃsāṃ ca Bh_3.2c
aprastutapraśaṃseti Bh_3.29c
abhāryoḍhena saṃskāram Bh_4.49a
abhijātaḥ kathaṃ janaḥ Bh_1.29d
abhidheyā virodhitā Bh_4.34d
abhidheyaiḥ parasparam Bh_2.17b
abhinnalakṣaṇaḥ pakṣaḥ Bh_5.22c
abhiprāyātkavernātra Bh_2.60c
abhyadhāccāraśūnyatām Bh_4.39d
abhyastājjheradādeśe Bh_6.58a
abhyasteṣu prayoktavyam Bh_6.59a
abhyupetān gurūnapi Bh_2.74b
abhyupaiti yathocyate Bh_5.45d
abhyūhyamanayā diśā Bh_2.95d
abhraṣṭakaluṣaṃ jalam Bh_2.78d
amidbhiḥ śubhradṛgdṛṣṭair Bh_1.46c
amī kusumasaurabhāt Bh_5.53b
amī nṛpā dattasamagraśāsanāḥ Bh_2.15a
amuṃ vyākaraṇārṇavam Bh_6.3b
amūni kurvate 'nvarthām Bh_2.26a
amedhobhirasūyitam Bh_6.2b
ambhojamiva vaktraṃ te Bh_3.38c
ayamarthāntaranyāsaḥ Bh_2.73c
ayamākṛṣyamāṇasya Bh_3.22c
ayaṃ padmāsanāsīnaś Bh_2.55a
ayaṃ mandadyutirbhāsvān Bh_3.34a
ayaṃ hi madhyamagrāmo Bh_4.33c
ayuktimad yathā dūtā Bh_1.42a
arthajñānaphalāḥ śabdā Bh_6.18a
arthaduṣṭaṃ punarjñeyaṃ Bh_1.50a
arthapratītaye gītaḥ Bh_6.8c
arthavān varṇasaṃghātaḥ Bh_4.3c
arthasya tadavasthatvaṃ Bh_2.93c
arthādeveti rūpādes Bh_5.10a
arthānāmasadharmaṇām Bh_2.89b
arthāntaranyāsavatī Bh_3.41c
arthyaṃ nyāyyamanākulam Bh_1.35b
alaṅkāratayā matā Bh_3.55b
alaṅkāratayā yathā Bh_2.81d
alaṅkāradvayaṃ viduḥ Bh_2.88b
alaṃkariṣṇunā vaṃśaṃ Bh_4.48c
alaṃ kartumayaṃ janam Bh_6.3d
alaṃkāravadagrāmyam Bh_1.35a
alaṃkāraṃ sumedhasaḥ Bh_3.4d
alaṃkārāya kalpate Bh_5.66d
avagamya svadhiyā ca kāvyalakṣma Bh_6.64b
avalokya matāni satkavīnām Bh_6.64a
avastukaṃ cedvitathaṃ Bh_5.8c
avācakamayuktimat Bh_1.37b
avāco 'vyaktavācaśca Bh_1.43a
avādīdviduro yathā Bh_3.5b
avigāhyo 'si nārīṇām Bh_2.53a
avivakṣitasāmānyā Bh_2.91a
asantamapi yadvākyaṃ Bh_6.41a
asabhyavastuviṣayā Bh_1.50c
asambhavādayaṃ yuktyā Bh_2.48c
asaṃgṛhītamapyanyad Bh_2.95c
asādṛśyavivakṣātas Bh_3.45c
asādhāraṇasāmānya- Bh_5.5c
asitartitugadricchit Bh_1.46a
asisaṃkāśamākāśaṃ Bh_5.34a
asau dadhadalaṃkāraṃ Bh_6.59c
asau śuklāntanetratvāc Bh_5.54a
astaṃ prati yiyāsati Bh_3.34b
astyātmā prakṛtirveti Bh_5.15a
asmiñ jahīhi suhṛdi praṇayābhyasūyām Bh_3.56a
asya ca kriyate bhidā Bh_3.17b
asyanto vividhānyājāv Bh_4.44a
asyākhyāmarthadīpanāt Bh_2.26b
asyāṃ suvarṇālaṃkāraḥ Bh_6.30c
ahaṃ tvāṃ yadi nekṣeya Bh_2.69a
ahighnapadmasya jalāridhāmnas Bh_5.63c
ahṛdyamasunirbhedaṃ Bh_5.62a
aho nu mandimā teṣāṃ Bh_4.41c
aho bhāro mahān kaveḥ Bh_5.4d
aho sthemā mahārciṣaḥ Bh_5.34d
aṃśumadbhiśca maṇibhiḥ Bh_5.64a
ākumāramasandigdha- Bh_5.19a
ākrośannāhvayannanyān Bh_2.94a
ākṣikaḥ śāstriko yathā Bh_6.52d
ākṣepa iti taṃ santaḥ Bh_2.68c
ākṣepo 'rthāntaranyāso Bh_2.66a
āgamāstattvadarśinaḥ Bh_5.33d
āgamo dharmaśāstrāṇi Bh_4.47a
ācakṣītāvinaśvaram Bh_5.17d
ādadhāne udaṃśunī Bh_4.27b
ādimadhyāntayamakaṃ Bh_2.9a
ādimadhyāntaviṣayaṃ Bh_2.25a
ādau madhyāntayorvā syād Bh_2.10c
ādhāvanmaṇḍalai rudan Bh_2.94b
ādhikyamupamānānāṃ Bh_2.61a
ādhikyaṃ kila na hyayam Bh_2.59b
ānandajairnayanavāribhirukṣatu tvām Bh_3.56d
āpagevottitīrṣataḥ Bh_2.53d
āpāṇḍugaṇḍametatte Bh_1.56a
āmantaṃ ca vadet kvipi Bh_6.40b
āyudhānyaparādhinam Bh_4.44b
āvidvadaṅganābāla- Bh_2.3c
āvibhāti mude satām Bh_6.5b
āśīrapi ca keṣāṃcid Bh_3.55a
āśrayo naśyatīti ca Bh_5.35b
āśliṣya gāḍhamamumānatamādareṇa Bh_3.56b
āsta eva nirātaṅkaṃ Bh_1.6c
āhaturvyatirekiṇoḥ Bh_2.31b
āhariṣyāmyamūmadya Bh_5.38a
āhūto na nivarte 'haṃ Bh_5.42a
āhetyanye pracakṣate Bh_6.16b
icchantyacchāndasaṃ kila Bh_6.42b
iti kecit pracakṣate Bh_2.93b
iti tadbhidyate tridhā Bh_2.25d
iti dvayaikānugati- Bh_5.25c
iti dharmavirodhinī Bh_5.41d
iti nigaditāstāstā vācāmalaṅkṛtayo mayā Bh_5.69a
iti nirdiśyate yathā Bh_4.24d
iti pañcaiva tadyathā Bh_2.10d
iti prayuñjate santaḥ Bh_5.60c
iti prayogasya yathā Bh_5.57a
iti prāhurvisandhyadaḥ Bh_4.27d
iti bhartṛnideśataḥ Bh_5.37b
iti yuktyā na yujyate Bh_1.43d
iti vācāmalaṃkārāḥ Bh_2.4c
iti vismayādvimṛśato 'pi me matis Bh_3.44c
iti sādhāritaṃ mohād Bh_4.34a
itihāsāśrayāḥ kathāḥ Bh_1.9b
ityatra meghakariṇāṃ Bh_3.16c
ityanta īdṛśā varṇā Bh_6.13a
ityaho vartma dustaram Bh_6.20d
ityākhyātamapakramam Bh_4.20d
ityukta upamābhedo Bh_2.65a
ityuktā tulyayogitā Bh_3.27d
ityetat pañcadhocyate Bh_2.9d
ityevamādi kiṃ kāvyaṃ Bh_2.87c
ityevamādiruditā Bh_2.84a
ityevaṃ vastupañcakam Bh_6.66b
idamaskhalitaṃ vratam Bh_3.42d
idaṃ tu śāstragarbheṣu Bh_5.30c
inacca phalabarhābhyāṃ Bh_6.56c
iniḥ prayuktaḥ prāyeṇa Bh_6.57a
indīvarābhanayanaṃ Bh_3.46c
ibhakumbhanibhe bālā Bh_6.43a
iyattā kena vāmīṣāṃ Bh_6.22c
iyadevāstvato 'nyena Bh_2.69c
iyaṃ candramukhī kanyā Bh_6.30a
iṣṭakāryābhyupagamaṃ Bh_5.35c
iṣṭaṃ cātiśayārthatvam Bh_2.50c
iṣṭaṃ niścitaye vākyaṃ Bh_4.18c
iṣṭaḥ prayogo yugapad Bh_3.15c
iṣṭā vācāmalaṃkṛtiḥ Bh_1.36d
iṣṭyā yaścopapāditaḥ Bh_6.29b
ihecchantyapare yathā Bh_2.8b
īdṛgarthābhidhāyinaḥ Bh_6.13b
uktamevābhidhāsyate Bh_4.13d
uktasya punarākhyāne Bh_4.15c
uktasyārthasya dṛṣṭāntaḥ Bh_5.55a
uktaṃ tadabhineyārtham Bh_1.24c
uktaṃ ṣaḍbhiḥ paricchedair Bh_6.66c
uktādanyatra neṣyate Bh_5.56b
uktārthasya prayogo hi Bh_2.62c
ukto 'nyaistasya vistaraḥ Bh_1.24d
ucyate kāmamastīdaṃ Bh_2.57a
ucyete saviparyayau Bh_2.52b
utprekṣātiśayānvitā Bh_2.91d
utprekṣāvayavaṃ cānye Bh_3.4a
utprekṣāvayavo yathā Bh_3.47d
utsavaḥ sudhiyāmeva Bh_2.20c
udayaḥ patanāyeti Bh_3.34c
udāttaṃ śaktimān rāmo Bh_3.11a
udūḍhaśiśirāsārān Bh_4.31a
unnatā lokadayitā Bh_3.19a
unmatta iva bhāṣate Bh_1.44b
upakārāya kalpate Bh_1.45d
upanyasanamanyasya Bh_2.71a
upamāderalaṃkārād Bh_2.65c
upamānavato 'rthasya Bh_2.75a
upamānādhikatvaṃ ca Bh_2.39c
upamānena tattvaṃ ca Bh_3.43a
upamānena tadbhāvam Bh_3.35a
upamānena yattattvam Bh_2.21a
upamānena yattattvam Bh_3.14a
upamānopameyatā Bh_3.45b
upamānopameyatvaṃ Bh_3.37a
upamānopameyayoḥ Bh_3.15d
upamārūpakaṃ cānyad Bh_3.3a
upamārūpakaṃ yathā Bh_3.35d
upamāsu prayujyate Bh_2.43d
upameyasya yatsāmyaṃ Bh_2.30c
upameyasya rūpyate Bh_2.21b
upameyasya sādhayan Bh_3.35b
upameyasya sādhyate Bh_3.14b
upameyopamāmapi Bh_3.3b
upameyopamāṃ nāma Bh_3.37c
upamotprekṣayoryathā Bh_2.50d
upalapsye svayaṃ sītām Bh_5.37a
upāntarūḍhopavanac- Bh_3.26a
upāsaneti ca yucaṃ Bh_6.50a
upāsitagurutvāttvaṃ Bh_4.11a
upeyuṣāmapi divaṃ Bh_1.6a
upeyuṣāmapi divaṃ Bh_6.42c
uvāca ratnāharaṇe Bh_3.8c
ūrjasvi karṇena yathā Bh_3.7a
ṛṣabhātpañcamastasmāt Bh_4.33a
ekadeśavivarti ca Bh_2.22b
ekadeśasya vigame Bh_3.23a
ekarūpatayā śeṣā Bh_2.67c
ekavastunibandhanam Bh_4.4d
ekasyaiva tryavasthatvād Bh_2.25c
ekākinamaraṇyānyāṃ Bh_4.44c
ekāntaśubhraśyāme tu Bh_2.76c
ekenaivopamānena Bh_2.62a
etattaccocyate yathā Bh_2.22d
etadasti mahat saraḥ Bh_5.48d
etadevāpare 'nyena Bh_3.12a
etad grāhyaṃ surabhi kusumaṃ grāmyam etannidheyaṃ Bh_1.59a
ete jñeyāḥ śarārayaḥ Bh_5.53d
elātakkolanāgasphuṭabakulalatācandanaspandanāḍhyo Bh_5.68a
evaṃ ṇicaḥ prayogastu Bh_6.46a
evaṃ pādāntayorapi Bh_2.16b
eṣa bhāti mataṅgajaḥ Bh_2.51b
otprekṣābhihitā kvacit Bh_2.88d
kaṇabhakṣo yathā śabdam Bh_5.17c
kathanaiḥ kaiścidaṅkitā Bh_1.27b
kathamanyatarāsiddha- Bh_5.23c
kathamākṣiptacittaḥ sann Bh_4.13c
kathamekapadenaiva Bh_5.60a
kathaṃcitsvābhisandhinā Bh_1.38d
kathaṃ dūtyaṃ prapadyerann Bh_1.43c
kathaṃ pāto 'mbudhārāṇāṃ Bh_2.48a
kathaṃ so 'sambhavo mataḥ Bh_2.50b
kathāpabhraṃśabhāk tathā Bh_1.28d
kathāyāḥ svabhinītatā Bh_3.54b
kadācidapyapratibaddhaśāsanāḥ Bh_2.15b
kandarpadhanuṣo dhvaniḥ Bh_3.22d
kanyāharaṇasaṃgrāma- Bh_1.27c
kamalānāṃ ca saurabhāt Bh_5.48f
kamalena vikāsinā Bh_2.56b
kariṇāṃ madavāribhiḥ Bh_1.57d
karoti dhvanirambhasām Bh_4.16b
kalāvapi bhavāniha Bh_5.57b
kalāśāstrāśrayaṃ ceti Bh_1.17c
kalā saṅkalanā prajñā Bh_4.32a
kalpanāduṣṭamityapi Bh_1.47b
kalpanāṃ nāmajātyādi- Bh_5.6c
kavayo na prayuñjate Bh_1.37d
kaverabhiprāyakṛtaiḥ Bh_1.27a
kaṣṭaṃ kiṃ nu kathaṃ nu tat Bh_4.46d
kasyacit pratibhāvataḥ Bh_1.5d
kaḥ kuryādupamāṃ kṛtī Bh_2.49b
kā niśā śaśinā vinā Bh_1.4b
kāntaṃ kāvyamayaṃ vapuḥ Bh_1.6d
kāntāvilocananyastaṃ Bh_1.55c
kāntirvāpyugratāpi vā Bh_2.64d
kānte induśiroratne Bh_4.27a
kāmaṃ tathāstu prāyeṇa Bh_1.33c
kāmināṃ prītibhiḥ saha Bh_3.40d
kāraṇaṃ cenna tannityaṃ Bh_5.31c
kāryaṃ kāvyaṃ vidhitsatā Bh_6.4b
kāryaḥ kāvyakriyādaraḥ Bh_1.10d
kāryāsambhavato yathā Bh_4.15d
kāryo 'nyatra pratijñāyāḥ Bh_5.40a
kālaḥ ṣoḍheva bhidyate Bh_4.30b
kālenaiṣā bhavet prītis Bh_3.5e
kāle pariṇataṃ bahu Bh_3.30b
kāle bhāvyārthaśaṃsi ca Bh_1.26d
kāvyaṃ kapitthamāmaṃ yat Bh_5.62c
kāvyaṃ tu jāyate jātu Bh_1.5c
kāvyaṃ madhuramiṣyate Bh_2.3b
kāvyānyapi yadīmāni Bh_2.20a
kāvyālaṃkāra ityeṣa Bh_1.1c
kāvyeṣvapi sumedhasām Bh_5.47d
kāvyeṣvabhihitaṃ yathā Bh_5.30d
kāśā haranti hṛdayam Bh_5.53a
kimanyatsadma kalpyate Bh_6.10d
kimayaṃ śaśī na sa divā virājate Bh_3.44a
kimityayaṃ tu yaḥ kṣepaḥ Bh_5.47a
kimindriyadviṣā jñeyaṃ Bh_5.46a
kimuktenāpriyeṇa te Bh_2.69d
kiyadudghaṭṭitajñebhyaḥ Bh_3.52c
kiyantaḥ santi guṇinaḥ Bh_2.36a
kiyanto vādhvaśākhinaḥ Bh_2.36d
kiyanna harate manaḥ Bh_6.47d
kiṃ ca kāvyāni neyāni Bh_2.45a
kiṃciccopamayā saha Bh_2.91b
kiṃcidantargatopamā Bh_3.21b
kiṃcidāśrayasaundaryād Bh_1.55a
kiṃcidutprekṣayānvitaḥ Bh_3.47b
kiṃcidvidhitsoryā nindā Bh_3.31c
kiṃ tayā cintayā kānte Bh_2.5c
kiṃ tayoḥ sadṛśaṃ kṛtam Bh_3.32d
kiṃ tu strīpuṃsayorayam Bh_2.57b
kiṃ śaṭhābhimanāyase Bh_6.39d
kiṃśukavyapadeśena Bh_2.92a
kiṃ sādhyaṃ kiṃ ca sādhanam Bh_5.56d
kīdṛśī vāgvidagdhatā Bh_1.4d
kīrterapi karoti tat Bh_5.61d
kukavitvaṃ punaḥ sākṣān Bh_1.12c
kurvanti kāvyamapare Bh_5.67c
kurvīta śaśalakṣmaṇaḥ Bh_2.49d
kulākulagalo balaḥ Bh_2.6d
kusumāyudho na dhanurasya kausumam Bh_3.44b
kūjanātkurarīṇāṃ ca Bh_5.48e
kṛcchreṇa punarunnatiḥ Bh_1.51d
kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ Bh_2.15c
kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo Bh_4.50c
kṛtārtho 'nyanirākṛtau Bh_6.17b
kṛtvā kleśāntaṃ yāti vartma praśāntam Bh_2.12b
kṛtvā tadvidupāsanam Bh_1.10b
kṛtvā pratijñāṃ vatsena Bh_5.38c
kṛtvā sandhāṃ śakuninā Bh_5.42c
kṛtsnaṃ ca sarvapādeṣu Bh_2.16c
kekā vineśuḥ śikhināṃ mukheṣu Bh_2.46d
kecidojo 'bhidhitsantaḥ Bh_2.2a
kecidvistarabhīravaḥ Bh_5.60d
kevalaṃ śrutipeśalam Bh_1.34d
kevalāvarthasiddhaye Bh_5.48b
ke śabdāḥ kiṃ ca tadvācyam Bh_6.20c
keṣāṃcittādṛśaṃ yathā Bh_5.62d
ko nāma vahninaupamyaṃ Bh_2.49c
ko nirākriyate 'ribhiḥ Bh_5.46b
ko 'laṅkāro 'nayā vinā Bh_2.85d
ko vakṣyatīti virato 'hamato vicārāt Bh_6.62b
ko vā gatvaramarthibhyo Bh_5.46c
ko vā heturalaṃ sindhor Bh_2.70c
ko hantiṃ gativācinam Bh_6.24d
ktinnantaṃ ca prayuñjīta Bh_6.49a
kramavṛttiṣu varṇeṣu Bh_4.5a
kramaśo yo 'nunirdeśo Bh_2.89c
kramāgataṃ śrutisukhaṃ Bh_6.28a
kriyate cābhidhā yathā Bh_3.21d
kriyate tena kā ratiḥ Bh_6.4d
kriyayaiva viśiṣṭasya Bh_3.33a
kriyāyāḥ pratiṣedhe yā Bh_2.77a
krīḍāyāṃ vikṛtaṃ ca tat Bh_1.40d
kliṣṭaṃ vyavahitaṃ vidyād Bh_1.40a
klībasyevāstrakauśalam Bh_1.3b
kva kāntānanamadyuti Bh_2.44b
kvacit saṃ]yoginaṃ vadet Bh_6.60b
kvacidagre prasaratā Bh_2.54a
kvacidāpatya nighnatā Bh_2.54b
kva viśeṣaḥ kutaśca saḥ Bh_5.7d
kṣaṇamapyutsukā tataḥ Bh_2.69b
khyāpyate yena dṛṣṭāntaḥ Bh_5.27c
gajānāṃ madabindubhiḥ Bh_4.36b
gaṇḍamapyapare kila Bh_1.53d
gaṇḍaḥ sādhu yathoditam Bh_1.56d
gatānugatikanyāyān Bh_1.32c
gate 'staṃ prati bhāsvati Bh_3.48b
gato yāto hato yathā Bh_6.61b
gato 'stamarko bhātīndur Bh_2.87a
gadyaṃ padyaṃ ca taddvidhā Bh_1.16b
gadyena yuktodāttārthā Bh_1.25c
garīyāneva hi gurūn Bh_2.74c
gāḍhāliṅganahetavaḥ Bh_3.40b
gāmbhīryalāvaṇyavator Bh_3.50a
gā vārayati daṇḍena Bh_2.94c
girāmalaṅkāravidhirvidhāsyate Bh_2.96d
girāmalaṅkāravidhiḥ savistaraḥ Bh_3.58a
giriṃ krauñcaṃ bhṛgūttamaḥ Bh_3.32b
guṇakriyābhyāṃ nāmnā ca Bh_3.14c
guṇaleśena sopamā Bh_2.30d
guṇasāmyapratītitaḥ Bh_2.34d
guṇasāmyavivakṣayā Bh_3.27b
guṇasya vā kriyāyā vā Bh_3.25a
guṇātiśayayogataḥ Bh_2.84b
guṇānāṃ samatāṃ dṛṣṭvā Bh_2.21c
guṇo 'tra vyatiricyate Bh_2.35b
gurutaradhiyāmasvārādhaṃ mano 'kṛtabuddhibhiḥ Bh_5.69d
gurubhiḥ kiṃ vivādena Bh_4.7c
gurumarthaṃ na puṣyati Bh_2.62d
guruvaccānuśāsti naḥ Bh_2.33d
guruvākyānurodhakaḥ Bh_3.11b
gurūpadeśādadhyetuṃ Bh_1.5a
gurorlaghośca varṇasya Bh_4.25a
gurau sati jigīṣuṇā Bh_4.48d
gūḍhaśabdābhidhānaṃ ca Bh_1.37c
gūḍhaśabdābhidhānaṃ ca Bh_1.45a
gṛheṣvadhvasu vā nānnaṃ Bh_3.9a
gokṣīrakundahalināṃ Bh_2.61c
gośabdaśravaṇādbhavet Bh_6.19b
gauḍīyamapi sādhīyo Bh_1.35c
gauḍīyamidametattu Bh_1.32a
grathitaṃ rakrilagomisūnunedam Bh_6.64d
grahairapi gajādīnāṃ Bh_2.64a
grāmyaṃ na piṇḍīśūrādiṃ Bh_6.25c
grāmyānuprāsamanyattu Bh_2.6a
grāhyagrāhakabhedena Bh_5.9a
ghanāghanā nīlaghanā ghanālakāṃ Bh_2.14c
ghanāñchabalayantyamūḥ Bh_6.44d
ghanān paśya divo 'bhitaḥ Bh_4.23d
cakāra jānudadhnāpān Bh_4.37c
cakora iti gṛhyatām Bh_5.54b
cakravākaśukādayaḥ Bh_1.42d
cakravāko virājate Bh_2.55b
cakre sā kāmabādhinī Bh_5.43d
caturdhā bhidyate punaḥ Bh_1.17d
caturvargābhidhāne 'pi Bh_1.21a
candrabhāsā tirohitāḥ Bh_2.82b
candraścandramukhoditaḥ Bh_2.8d
carmaṇā nirmitasya ca Bh_4.46b
calantīṃ bibhṛtha kṣitim Bh_3.28d
cāṇakyo naktamupayānn Bh_3.13a
cāroḥ kā vāstyalaṅkṛtiḥ Bh_3.51d
citraṃ yanna tavoddhatiḥ Bh_2.70b
citrodāttādbhutārthatvaṃ Bh_3.54a
cīrīmavatīraraṇyānīḥ Bh_2.29a
cūtāḥ kānanaśobhinaḥ Bh_4.31d
cetaḥsammohakāriṇam Bh_6.24b
caidyaṃ śārṅgadhanuryathā Bh_3.8d
cyutā syāt phaṇināmiva Bh_2.83b
chandovaditi cotsargān Bh_6.27c
chaśinaivopamīyate Bh_2.44d
chāyāvanto gatavyālāḥ Bh_3.18a
chāyāśītāpi dhūrasau Bh_3.26b
chinnavāntapravṛttayaḥ Bh_1.48b
chirorcitāṃghreḥ pṛthukīrtidhiṣṇya Bh_5.63b
jaganti kusumāyudhaḥ Bh_3.24b
janako gavi gobuddher Bh_6.17c
jano 'bhisandhiṃ ka ivāvabhotsyate Bh_4.50d
jarāmeṣa bibharmīti Bh_5.36c
jalabhṛnmārutendavaḥ Bh_1.42b
jahāra hṛdayaṃ nṛṇām Bh_6.43d
jāgaryā jāgarā yathā Bh_6.49d
jājvalyamānā iva vāridhārā Bh_2.47c
jātayo dūṣaṇābhāsās Bh_5.29a
jātastarurayaṃ coccaiḥ Bh_2.80c
jātā tvayi gṛhāgate Bh_3.5d
jātiṃ vyādhīnāṃ durdamānāmadhīnāṃ Bh_2.12c
jātyādyapohe vṛttiḥ kva Bh_5.7c
jānudaghnī sarinnārī- Bh_6.55c
jāmadagnyaṃ yudhā jitvā Bh_5.44c
jāyate cārutā girām Bh_1.36b
jāyate tattu noditam Bh_4.7b
jāyate bhedaviṣayo Bh_5.16c
jāyate yanna kāvyāṅgam Bh_5.4c
jāyante cāravo giraḥ Bh_2.7d
jñeyaḥ so 'rthāntaranyāsaḥ Bh_2.71c
jñeyā nidarśanā nāma Bh_3.33c
jñeyā vibhāvanaivāsau Bh_2.77c
jñeyā hetvapavādinī Bh_5.15b
jyāyānāpa kanīyasīm Bh_6.54d
jvalantīnāṃ vivasvataḥ Bh_2.48b
ṭhak cāpi tena jayatīty Bh_6.52c
ḍitthādiṃ pratijānate Bh_6.21d
ḍimbhaḥ sasyāvatāraṇīḥ Bh_2.94d
ḍmatubiṣṭaṃ ca kumudād Bh_6.52a
ṇāviṣṭhavaditīṣṭyā ca Bh_6.33c
ṇicprātipadikāttataḥ Bh_6.33b
ta eta upamādoṣāḥ Bh_2.40a
taccakārāvaśo ruṣā Bh_5.39d
tajjñānaṃ saṃśayaṃ viduḥ Bh_4.17d
tajjñaiḥ kāvyaprayogeṣu Bh_5.33a
taḍidvalayakakṣyāṇāṃ Bh_2.24a
tata eveti nānyataḥ Bh_5.10b
tataśchamiṣṭyā ca yathā Bh_6.53c
tatastajjananaṃ vacaḥ Bh_4.18b
tato 'rthāditi kecana Bh_5.6b
tatkilodāttamucyate Bh_3.12d
tattathaiva prayojayet Bh_6.41b
tattadvirodhi vijñeyaṃ Bh_4.28c
tatpunaḥ pañcadhocyate Bh_1.18d
tatprāduṣkṛtamanyathā Bh_5.33b
tatphalasya vibhāvanā Bh_2.77b
tatra lokāśrayaṃ kāvyam Bh_5.33c
tatrākṣepo dvidhā mataḥ Bh_2.67b
tatrāpi mekhālāmālā- Bh_6.57c
tatrāsambhavinārthena Bh_2.49a
tatsamānaviśeṣaṇaḥ Bh_2.79b
tatsahoktyupamāhetu- Bh_3.17c
tathā kraśayatītyapi Bh_6.33d
tathā ṭhaṃśca manīṣibhiḥ Bh_6.57b
tathāpi teṣāṃ tairasti Bh_2.64c
tathā bhavatu bhūmnedaṃ Bh_1.44c
tathā bhramarahārīta- Bh_1.42c
tathāvidhaṃ gajacchadma Bh_4.40c
tathaiva puruṇābhāri Bh_5.36e
tathaivākhyāyikākathe Bh_1.18b
tadapārthakamiṣyate Bh_4.8b
tadapetaṃ yatibhraṣṭam Bh_4.24c
tadapetaṃ viparyāsād Bh_4.20c
tadapoheṣu ca tathā Bh_5.8a
tadabhāve ca nāstitā Bh_5.27b
tadarthasyopadarśanāt Bh_3.33b
tadarthahetusiddhānta- Bh_5.13a
tadābhastadavṛttitaḥ Bh_5.26d
tadā śuklāṃśukāni syur Bh_2.83c
tadāhuḥ kalpanāduṣṭaṃ Bh_1.52c
tadupacchandanāyaiṣa Bh_5.2c
tadekārthaṃ pracakṣate Bh_4.12b
tadetadāhuḥ sauśabdyaṃ Bh_1.15a
tadebhiraṅgairbhūṣyante Bh_5.66a
tadeva ca kila jyāyaḥ Bh_1.31c
tadevaikārthamiṣyate Bh_4.15b
taddharmo 'pi na setsyati Bh_5.15d
tadvadevābhidhīyate Bh_2.33b
tadvido nāntarīyārtha- Bh_5.11c
tadviparyayato vāpi Bh_5.26c
tadvirodhakaraṃ yathā Bh_4.32d
tadvirodhakaraṃ yathā Bh_4.35d
tadvirodhakṛdityāhur Bh_4.30c
tadvirodhi tadācāra- Bh_4.47c
tadviveko 'yamucyate Bh_6.23d
tadvṛtteścānudāhṛtau Bh_5.23b
tannyūnādhikatā vāpi Bh_4.25c
tanmātrārthapratītaye Bh_5.1d
tanmātrāviṣkṛteryathā Bh_5.58d
tanmūlatvātkathāyāśca Bh_5.28c
tanvī śyāmālatā yathā Bh_2.31d
tamādriyeta prāyeṇa Bh_6.29c
tamāptaśrāvakāsiddheḥ Bh_4.22c
tamāhuḥ śuddhadṛṣṭāntaṃ Bh_5.58c
tamityāhurananvayam Bh_3.45d
tamisrāśṛṅgiṇādayaḥ Bh_6.56b
tayaiva hi tadarthasya Bh_5.14a
tarumāruhya sarvataḥ Bh_2.92b
tarkayettāṃ yathāgamam Bh_2.84d
taveva vadanaṃ tava Bh_3.46d
tavaiva nānyasya sutasya vṛttam Bh_5.63d
tavaivāgamanāt punaḥ Bh_3.5f
tasmātkūṭastha ityeṣā Bh_6.11a
tasya cādhigame yatnaḥ Bh_6.4a
tasya hārī stanābhogo Bh_6.47a
tasya hetūn pracakṣate Bh_3.54d
tasyānyairbahudhoditaḥ Bh_1.13b
tasyāpi sudhiyāmiṣṭā Bh_5.52a
tasyāḥ kaiścinmahātmabhiḥ Bh_2.37b
tasyaiva kṛtinaḥ paścād Bh_4.39c
taṃ śabdaṃ bruvate 'pare Bh_6.7b
tācchīlyaviṣayaṃ ṇinim Bh_6.46d
tācchīlyādiṣu ceṣyante Bh_6.48a
tāmutkamanasaṃ nūnaṃ Bh_4.16a
tāmbūlarāgavalayaṃ Bh_3.46a
tāvatkilāyamadhyāste Bh_1.7c
tāsāṃ prapañco bahudhā Bh_5.29c
tāsūktānna ca viruṇaddhi kāṃścidarthān Bh_6.63b
tāḥ sādharmyasamādayaḥ Bh_5.29b
tiṣṭhadgu ca vahadgu ca Bh_6.35d
tiṣṭhadguprabhṛtau vācyau Bh_6.35a
tuṅgā jaladadantinaḥ Bh_2.23b
tuṅgā jaladadantinaḥ Bh_3.16b
tulyakāryakriyāyogād Bh_3.27c
tulyakāle kriye yatra Bh_3.39a
tulyajātāvadṛṣṭatvāt Bh_5.54c
tulyaśrutīnāṃ bhinnānām Bh_2.17a
tulyārthatve 'pi hi brūyāt Bh_6.24c
tulyodayāvasānatvād Bh_3.48a
tṛcā samastaṣaṣṭhīkaṃ Bh_6.36c
tṛtīyāsaptamīpakṣe Bh_6.34c
tṛtīyaikavacaḥ ṣaṣṭhyām Bh_6.40a
tejastirayataḥ sauraṃ Bh_4.23c
tenāsadṛśatāpi ca Bh_2.39d
tenāsambhava ucyate Bh_2.48d
teṣāṃ kaṭataṭabhraṣṭair Bh_4.36a
trayamapyucyate yathā Bh_2.52d
trayamapyuditaṃ nanu Bh_2.38b
trayāṇāmapi neṣyate Bh_2.57d
tridhā dīpakamiṣyate Bh_2.25b
tridhā nirdiśyate yathā Bh_2.26d
tribhirnidarśanaiścedaṃ Bh_2.26c
trirūpālliṅgato jñānam Bh_5.11a
tvattejasā dagdhasamastaśobhā Bh_3.57c
tvadāsyamiva paṅkajam Bh_3.38d
tvameva naravāhanaḥ Bh_5.59d
tvameva vīra pradyumnas Bh_5.59c
tvamevailaḥ purūravāḥ Bh_5.59b
tvayā bhinnaṃ dviṣāṃ balam Bh_2.54d
tvayi vīkṣate na labhate 'rthaniścayam Bh_3.44d
tvāṃ vījayati suśreṇi Bh_6.45c
dagdhādagdhamaraṇyānyāḥ Bh_2.92c
daṇḍanītiṃ ca tāṃ viduḥ Bh_4.38b
dadhatītyādayo 'pi ca Bh_6.58b
dadhuṣī kañcukaṃ stane Bh_6.43b
dadhre yasyāmburāśiḥ śaśikumudasudhākṣīraśuddhāṃ sukīrtim Bh_5.68d
darśanaṃ cāpare viduḥ Bh_5.11d
darśitaṃ kila kārmukam Bh_2.42b
dāḍimāni daśāpūpāḥ Bh_4.8c
dārubhittibhuvo 'tītya Bh_6.10c
didevetyarthabādhinī Bh_5.42d
dinārdhabhājaḥ pariveṣiṇo 'rkāt Bh_2.47d
diśā yuktamasādhvapi Bh_1.57b
diśo 'nutkaṇṭhitākulāḥ Bh_2.78b
dīneṣu padmānilanirmadeṣu Bh_2.46b
dīpradīpā niśā jajñe Bh_5.51a
dunoti mama tāṃ priyām Bh_2.24d
duruktamapi śobhate Bh_1.54b
duṣkaraṃ sādhu tādṛśam Bh_2.16d
duṣṭagrāho 'mbhasāṃ patiḥ Bh_3.50d
duḥsuteneva nindyate Bh_1.11d
dūradeśavicāriṇaḥ Bh_1.43b
dūrādhikaguṇastotra- Bh_3.31a
dūrvākāṇḍamiva śyāmaṃ Bh_2.31c
dūṣaṇaṃ nyūnatādyuktir Bh_5.28a
dṛṣṭaṃ jagati kāraṇam Bh_5.31b
dṛṣṭaṃ vā sarvasārūpyaṃ Bh_2.45c
dṛṣṭiṃ dṛṣṭisukhāṃ dhehi Bh_2.8c
devano ramaṇo yathā Bh_6.50d
devī samāgamaddharma Bh_3.6c
deśakālakalāloka- Bh_4.2a
deśakālakriyādibhiḥ Bh_2.30b
doṣāḥ prāguditāstrayaḥ Bh_5.52b
dyūtāyeti yudhiṣṭhiraḥ Bh_5.42b
dravyakriyājātiguṇa- Bh_6.21a
dvayasajdaghnacāviṣṭau Bh_6.55a
dvijātivadadhīte 'sau Bh_2.33c
dvidhā rūpakamuddiṣṭam Bh_2.22c
dviprakāramudāttaṃ ca Bh_3.1c
dviradānāṃ catuḥśatī Bh_1.58b
dviṣāṃ puraḥ paśyatu rājalokaḥ Bh_3.57d
dviṣo jeghnīyiṣīṣṭa vaḥ Bh_1.46d
dviḥ sandadhāti kiṃ karṇaḥ Bh_3.7c
dhatte śobhāmasādhvapi Bh_1.55b
dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya Bh_1.59b
dharmārthakāmakopānāṃ Bh_5.36a
dharmārthakāmamokṣeṣu Bh_1.2a
dharmāhitaviśeṣaṇā Bh_5.19b
dharmiṇo 'syāprasiddhatvāt Bh_5.15c
dharmī kṛtaviśeṣaṇaḥ Bh_5.12b
dhātūṇādigaṇagrāhaṃ Bh_6.1c
dhātvanekārthatāvaśāt Bh_6.26b
dhāvatāṃ sainyavāhānāṃ Bh_4.37a
dhīkhedāyaiva vistaraḥ Bh_2.95b
dhīnamityabhidhīyate Bh_2.42d
dhīrantyaśabdaviṣayā Bh_4.6a
dhīrairālokitaprāntam Bh_6.2a
dhūmabhāsorapi prāptā Bh_6.7c
dhūmādabhraṃkaṣātsāgneḥ Bh_5.49c
dhyānagrahabṛhatplavam Bh_6.1d
na kathaṃcidudāharet Bh_6.36d
na kāntamapi nirbhūṣaṃ Bh_1.13c
naktaṃdivasagocarau Bh_6.35b
na cāpi cchāndasaṃ vadet Bh_6.27d
na cāpi samudāyibhyaḥ Bh_6.10a
na cāpyasadṛśākṣarāḥ Bh_2.7b
na cābhimānena kimu pratītaye Bh_4.50b
na cābhyudayabhāktasya Bh_1.23c
na caikasya phaladvayam Bh_6.18b
na jyāyān vistaro mudhā Bh_2.38d
na ḍitthādimapārthakam Bh_6.25d
na tad icchanti kṛtino Bh_1.53c
na tantrāntarasādhitam Bh_6.27b
[na tavargaṃ śakāreṇa Bh_6.60a
na tasyaiva vadhaṃ brūyād Bh_1.22c
na tu yogavibhāgajam Bh_6.29d
na te dhirdhīra bhogeṣu Bh_2.13a
na duṣṭādimapeśalam Bh_6.25b
na dūṣaṇāyāmudāhṛto vidhir Bh_4.50a
na dolāyeta tadyathā Bh_4.18d
na nigādyamavadyavat Bh_1.11b
na nitāntādimātreṇa Bh_1.36a
nanu cāśmakavaṃśādi Bh_1.33a
nanu sādṛśyamucyate Bh_2.62b
nanūpamānumaivāstu Bh_5.55c
nanūpamīyate pāṇiḥ Bh_2.56a
nanvakārādivarṇānāṃ Bh_6.8a
na padāni prayuñjate Bh_2.1d
napuṃsakaṃ tatpuruṣaṃ Bh_6.38c
na prayojyaṃ kathaṃcana Bh_1.45b
nabhaḥkhaṇḍamivojjhitam Bh_2.51d
na bhuñjate dvijāstacca Bh_3.9c
namaḥkusumamastīti Bh_6.12c
namo 'stu tebhyo vidvadbhyaḥ Bh_6.15c
namo 'stu tebhyo vidvadbhyo Bh_4.45a
na yacchati dhanaṃ laghu Bh_5.46d
nayanti nayavedinaḥ Bh_4.45d
nayanti vacanādvinā Bh_1.39d
naravāhanadattena Bh_4.49c
na leśajñāpakākṛṣṭaṃ Bh_6.26c
na vaktrāparavaktrābhyāṃ Bh_1.28a
na śabdapunaruktaṃ tu Bh_4.13a
na śabdāḥ kṣaṇanaśvarāḥ Bh_4.6d
na śiṣṭairuktamityeva Bh_6.27a
na sa nyāyo na sā kalā Bh_5.4b
na sarvasārūpyamiti Bh_2.60a
na sa vyāpitayeṣyate Bh_1.23b
na sa śabdo na tadvācyaṃ Bh_5.4a
na hanyurbahavaḥ katham Bh_4.44d
na hetvanabhidhānataḥ Bh_5.55d
nākavitvamadharmāya Bh_1.12a
nājñāsītsa svabhūgatam Bh_4.40d
nāṭakaṃ dvipadīśamyā- Bh_1.24a
nātivyākhyeyamṛddhimat Bh_1.20d
nādādanyaśca kathyate Bh_6.14b
nānākhyeyamamedhasām Bh_1.32d
nānādhātvarthagambhīrā Bh_2.19a
nānābhāṣāviṣayiṇām Bh_6.22a
nānāratnādiyuktaṃ yat Bh_3.12c
nānārthavanto 'nuprāsā Bh_2.7a
nānyapratyayaśabdā vāg Bh_6.5a
nāpārayitvā durgādham Bh_6.3a
nāpratītānyathārthatvaṃ Bh_6.26a
nāprayuktaṃ prayuñjīta Bh_6.24a
nābhidhānaṃ pratīyate Bh_1.41d
nāyakaṃ prāgupanyasya Bh_1.22a
nāyakābhyudayaiśca yat Bh_1.20b
nāyakena tu nocyate Bh_1.29b
nāyakena svaceṣṭitam Bh_1.26b
nārthavyutpattirīdṛśī Bh_1.15b
nārvācīnanibandhanam Bh_5.61b
nālaṃkāratayā mataḥ Bh_2.86b
nālugviṣayamānayet Bh_6.34d
nāsāṃ catasṛṇāmapi Bh_5.40d
nāsti bhāvasya kasyacit Bh_2.43b
nitambadvayasaṃ saraḥ Bh_6.55d
nitānteti yathoditam Bh_2.5d
nityamāseḥ prayojayet Bh_6.50b
nityaṃ cetkāraṇaṃ na tat Bh_5.31d
nindāpraśaṃsācikhyāsā- Bh_2.37c
nimittato vaco yattu Bh_2.81a
nirākāṅkṣaṃ ca tadvākyam Bh_4.4c
nirdiṣṭa upameye 'rthe Bh_2.59c
nirdekṣyante yathākramam Bh_2.67d
nirdeśaḥ kriyate samam Bh_3.16d
nirdeśāttrividhaṃ yathā Bh_3.17d
nirdeśo 'tra kramo mataḥ Bh_4.20b
niryānto madayantīme Bh_2.23c
niśākṛtaḥ prakṛtyaiva Bh_3.51c
niṣpeturāsyādiva tasya dīptāḥ Bh_2.47a
nīpo 'viliptasurabhir Bh_2.78c
nīlaṃ palāśamābaddham Bh_1.54c
netre te tāmrarājinī Bh_2.76b
neyaṃ virauti bhṛṅgālī Bh_3.22a
neyārthaṃ kliṣṭamanyārtham Bh_1.37a
neyārthaṃ nīyate yukto Bh_1.38a
naikatraikārabhūyastaṃ Bh_6.61a
nyāyaḥ śāstraṃ trivargoktir Bh_4.38a
nyāyāgamavirodhi ca Bh_4.2b
nyāyā nāpi ca saṃhatiḥ Bh_6.9d
nyāyyaṃ nādhikatā bhavet Bh_2.61b
nyāyye vartmani tiṣṭhatām Bh_4.48b
nyāsakāramatena vā Bh_6.36b
nyūnasyāpi viśiṣṭena Bh_3.27a
nyūnaṃ neṣṭaṃ pratijñayā Bh_5.28d
nyūnaṃ hetvādinātha vā Bh_5.28b
pakṣastasya ca nirdeśaḥ Bh_5.12c
pañcabhiḥ sandhibhiryuktaṃ Bh_1.20c
pañcarājīti ca yathā Bh_6.38a
pañcāśatā doṣadṛṣṭiḥ Bh_6.65c
pañcaivānyairudāhṛtāḥ Bh_2.4d
paṭimā laghimā yathā Bh_6.54b
patanaṃ jāyate 'vaśyaṃ Bh_1.51c
patanto bāṣpabindavaḥ Bh_6.31d
patiṣyantīti kānumā Bh_4.42d
padadvayasya sandhāne Bh_1.52a
padamekaṃ varaṃ sādhu Bh_5.61a
padānāmeva saṃghātaḥ Bh_4.4a
padārthāpākṛtiḥ kila Bh_6.16d
padenaikena kathyate Bh_3.39c
padmendubhṛṅgamātaṅga- Bh_2.90a
payomucāṃ dhvanirdhīro Bh_2.24c
parapakṣānupādāne Bh_5.23a
parapratyayato yattu Bh_6.4c
parānīkāni bhīmāni Bh_2.72a
parityāgaśca kartavyo Bh_5.40c
parivṛttirasau yathā Bh_3.41d
pareṇa ghṛtamukteva Bh_6.5c
pareṣāmeva bhūtaye Bh_3.18d
paryāyoktaṃ yadanyena Bh_3.8a
paryāyoktaṃ samāhitam Bh_3.1b
paśyatīva vibhāvasuḥ Bh_2.92d
pātāṃ vaḥ śambhuśarvāṇyāv Bh_4.27c
pātāṃ vaḥ śambhuśārṅgiṇau Bh_4.21d
pātitaśca nabhasvatā Bh_2.80d
pādābhyāsaṃ tathāvalī Bh_2.9b
pādo jayati siddhastrī- Bh_3.36c
pārāyaṇarasātalam Bh_6.1b
pārthāya punarāgataḥ Bh_3.7b
pāsyāmyasyāsṛgāhave Bh_5.39b
pituḥ priyāya yāṃ bhīṣmaś Bh_5.43c
pitṛkramādhyāsitatādṛśāsanāḥ Bh_2.15d
pibanti kaṭu bheṣajam Bh_5.3d
puñjībhūtamiva dhvāntam Bh_2.51a
puṇḍarīkāsitotpale Bh_2.76d
punaruktamidaṃ prāhur Bh_4.12c
punaruktaṃ na tadviduḥ Bh_4.14d
purā gauriti vijñānaṃ Bh_6.19a
puruhūtasabhaṃ yathā Bh_6.38d
puro 'dṛśyata nāradaḥ Bh_3.10d
puṣṇāti nitarāṃ śriyam Bh_6.30d
puṃsāmātmaiva śaṃsati Bh_2.72d
puṃsi striyāṃ ca kvasvantam Bh_6.42a
puṃskokilakalāpinaḥ Bh_2.90b
pūrvāparārthavyāghātāt Bh_4.9c
pūrvārthānugato yathā Bh_2.71d
pūrve kṛtayuge yathā Bh_5.57d
pelavopasthitāṇḍajāḥ Bh_1.49b
prakāreṇābhidhīyate Bh_3.8b
prakṛtyaiva manoharā Bh_6.30b
pracāradharṣitodgāra- Bh_1.48c
prajājanaśreṣṭhavariṣṭhabhūbhṛc- Bh_5.63a
praṇamya sārvaṃ sarvajñaṃ Bh_1.1a
praṇālīmukhapātinām Bh_4.16d
pratijñāya pituryathā Bh_5.36d
pratijñāya yathā bhīmas Bh_5.39c
pratijñāya suyodhanaḥ Bh_5.41b
pratijñāhetudṛṣṭānta- Bh_4.2c
pratijñāṃ pratijānate Bh_5.35d
pratijñetyabhidhīyate Bh_5.12d
pratidiṅmukhamadhvanaḥ Bh_4.37d
pratibimbanidarśanam Bh_5.55b
prativastūpamocyate Bh_2.34b
pratiṣedha iveṣṭasya Bh_2.68a
pratītaśabdamojasvi Bh_2.18a
pratītārthaṃ prasādavat Bh_2.3d
pratītirartheṣu yatas Bh_6.7a
pratyakṣabādhinī tena Bh_5.20a
pratyakṣamanumā ca te Bh_5.5b
pratyakṣamanumānaṃ vā Bh_6.11c
pratyakṣaṃ kalpanāpoḍhaṃ Bh_5.6a
pratyakṣaṃ tattvavṛtti hi Bh_5.8d
pratyakṣā iva dṛśyante Bh_3.53c
pratyekamasamarthānāṃ Bh_6.9a
prathanāduktasiddhaye Bh_2.73b
prathamālīḍhamadhavaḥ Bh_5.3c
prathitavacasaḥ santo 'bhijñāḥ pramāṇamihāpare Bh_5.69c
pradāya vittamarthibhyaḥ Bh_3.42a
pradeśasyānumāmiva Bh_5.49d
prabandhaviṣayaṃ guṇam Bh_3.53b
pramāṇaviṣayau yathā Bh_6.55b
pramāṇaṃ ye 'sya niścitau Bh_6.15d
pramāṇāni na santi vā Bh_5.18d
pramāṇenaiva bādhyate Bh_5.20b
prayuñjīta dviguṃ striyām Bh_6.38b
prayuñjītāvyayībhāvam Bh_6.34a
prayoktuṃ ye na yuktāśca Bh_6.23c
prayogaṃ prati sādhavaḥ Bh_6.23b
prayogādyo 'nyathā bhavet Bh_4.22b
prayogo na kathaṃ cana Bh_5.40b
prayogo 'syāśca tadyathā Bh_3.55d
pravāsināṃ ca cetāṃsi Bh_2.29c
pravṛttadānārdrakaṭā mataṅgajāḥ Bh_2.63b
pravṛtto gauriti dhvaniḥ Bh_6.19d
prasannamṛju komalam Bh_1.34b
prasādaṃ ca sumedhasaḥ Bh_2.1b
prasādi svabhidhānaṃ ca Bh_2.18c
prasiddhadharmā pratyakṣa- Bh_5.13c
prasiddhadharmeti matā Bh_5.19c
prasiddhe dharmiṇi dhvanau Bh_5.16b
prahelikā sā hyuditā Bh_2.19c
prāgitthaṃ samayaḥ kṛtaḥ Bh_6.13d
prāyeṇa durbodhatayā Bh_5.2a
prāyopaveśāya yathā Bh_5.41a
prāvartata nadī ghorā Bh_4.36c
prāvṛṣeṇyān nabhasvataḥ Bh_4.31b
priyāmimāmutsukayanti yanti ca Bh_2.14d
priyonmanāyate sā te Bh_6.39c
prīṇitapraṇayi svādu Bh_3.30a
prītiṃ karoti kīrtiṃ ca Bh_1.2c
prema ghnanti na hi striyaḥ Bh_4.10d
preyo gṛhāgataṃ kṛṣṇam Bh_3.5a
preyo rasavadūrjasvi Bh_3.1a
phalanimnaiśca śākhibhiḥ Bh_5.64b
phalabhedādayaṃ dvidhā Bh_5.22d
phalaṃ paśyata śākhinām Bh_3.30d
phalino barhiṇo yathā Bh_6.56d
phale caikasya vaḥ katham Bh_6.18d
phullāḥ surabhayantīme Bh_4.31c
phullaiśca kusumairanye Bh_5.64c
phenavāri mukhāccyutam Bh_4.37b
babhurdivīvāmalavigrahā grahāḥ Bh_2.63d
balākāmālabhāriṇām Bh_2.24b
balākāḥ paśya suśreṇi Bh_6.44c
bahukusumavibhūṣite sa tasthau Bh_5.65c
bahupūraṇamākulam Bh_5.67b
bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca Bh_5.69b
bahusattvāśrayatvācca Bh_3.20c
bahvalaṅkārayogataḥ Bh_3.49b
bādhinī ceti duṣyati Bh_5.13d
bāhyamācakṣate pare Bh_1.14b
bibharti praṇayāgatān Bh_2.74d
bibhratsalīlaṃ śaśibhāsamabjam Bh_2.41b
buddhau tu sambhavatyetad Bh_4.5c
bruvate tāṃ yathoditam Bh_3.37d
brūyānnānyatra paddhateḥ Bh_6.61d
bhaktirvā nāsti bhartari Bh_4.41d
bhayamāśu pramādinām Bh_4.19d
bhayaśokābhyasūyāsu Bh_4.14a
bharatastvaṃ dilīpastvaṃ Bh_5.59a
bhartuśchandānuvarttinyaḥ Bh_4.10c
bhavau śarvau mṛḍāviti Bh_6.32d
bhāti ṇijvihito yathā Bh_6.44b
bhāmahena krameṇa vaḥ Bh_6.66d
bhāvikatvamiti prāhuḥ Bh_3.53a
bhāvikatvaṃ ca nijagur Bh_3.4c
bhāsā bimbaphalena ca Bh_2.56d
bhinnavṛttamidaṃ yathā Bh_4.25d
bhinnavṛttaṃ visandhi ca Bh_4.1d
bhinnaṃ geyamivedaṃ tu Bh_1.34c
bhīmāmbhasaśca jaladheriti vismayo 'sau Bh_6.62d
bhuñjmahe yadadhītinaḥ Bh_3.9b
bhūtārthāpahnavādasyāḥ Bh_3.21c
bhūdharāṇāmupatyakāḥ Bh_2.28d
bhūbhṛtāṃ pītasomānāṃ Bh_4.48a
bhūyasāmupadiṣṭānām Bh_2.89a
bhūyasārthopadeśakṛt Bh_1.21b
bhūyastvādiha noditaḥ Bh_5.29d
bhūṣaṇopavanasrajaḥ Bh_5.66b
bhedaṃ ca vadataḥ punaḥ Bh_3.43b
bhedāt te ca caturvidhāḥ Bh_6.21b
bhedādatrābhidhīyate Bh_2.37d
bhedādiṣṭaṃ dvayaṃ tu naḥ Bh_1.15d
bhedenānena vartmanā Bh_5.32b
bhedaiḥ śliṣṭamapi tribhiḥ Bh_3.1d
bhramati bhramaramālā kānaneṣūnmadāsau Bh_4.26/a
bhrāturbhrātṛvyamunmathya Bh_5.39a
matupprakaraṇe jyotsnā- Bh_6.56a
madaklinnakapolānāṃ Bh_1.58a
madāndhamātaṅgavibhinnasālā Bh_3.57a
madirāmadapāṭalam Bh_3.38b
madena mukharā muhuḥ Bh_3.22b
mado janayati prītiṃ Bh_2.27a
madhyame pīḍitarṣabhaḥ Bh_4.33d
manojñabhīmaṃ vapurāpa kṛṣṇaḥ Bh_2.58b
manovākkāyakarmabhiḥ Bh_1.1b
mantavyāḥ kāvyahetavaḥ Bh_1.9d
mantradūtaprayāṇāji- Bh_1.20a
mandāḥ sāṅketikānarthān Bh_6.14c
manyante 'tiśayoktiṃ tām Bh_2.81c
manyante pāramārthikān Bh_6.14d
manyante sudhiyo 'pare Bh_1.31b
manyante sudhiyo 'pare Bh_2.6b
manyumadbhirarātibhiḥ Bh_4.42b
mama putraḥ pitā mama Bh_4.43b
mayā prakḷptā khalu vāgalaṅkṛtiḥ Bh_2.96b
marmāṇi parihṛtyāsya Bh_4.42c
malaye kandaropānta- Bh_4.29a
malīmasamivāñjanam Bh_1.55d
maskariṇyatirohitā Bh_3.6d
mahatāṃ ca mahacca yat Bh_1.19b
mahāntaḥ prājyavarṣiṇaḥ Bh_3.19b
mahānto guravaḥ sthirāḥ Bh_3.28b
mahāsenātmajāmiti Bh_5.38b
mātulo bhāgineyaśca Bh_4.43c
mādhuryamabhivāñchantaḥ Bh_2.1a
mādhyasthyādbhavati na kasyacitpramāṇam Bh_6.63d
mānadaṇḍo rathāṅginaḥ Bh_3.36b
māyānāṃ sutarāṃ matau Bh_6.57d
māyeva bhadreti yathā Bh_1.39a
mārgadrumā mahāntaśca Bh_3.18c
mārjantyadhararāgaṃ te Bh_6.31c
mālākāro racayati yathā sādhu vijñāya mālāṃ Bh_1.59c
mālinīraṃśukabhṛtaḥ Bh_2.28a
mālopamādiḥ sarvo 'pi Bh_2.38c
muktākarpūracakrāgarukamanaśilāsthāsakavyāptatīraḥ Bh_5.68b
mukhaṃ padmamivetyatra Bh_5.56c
mukhendunavadarpaṇaḥ Bh_3.36d
mukhyastāvadayaṃ nyāyo Bh_6.6a
mudhādau grahaṇastavau Bh_1.23d
munivadvacanāditi Bh_5.43b
munīnapi harantyete Bh_2.13c
mṛgyatāmaparo dhvaniḥ Bh_6.17d
mṛtimāhurmanīṣiṇaḥ Bh_1.12d
yatirmama pitā bālyāt Bh_5.14c
yatiśchando 'dhirūḍhānāṃ Bh_4.24a
yatkiṃcitkāntisāmānyāc Bh_2.44c
yatno viditavedyena Bh_1.8c
yatno 'syāṃ kavinā kāryaḥ Bh_2.85c
yatra tatparamārthataḥ Bh_6.11d
yatra tenaiva tasya syād Bh_3.45a
yatra dṛṣṭāntamātreṇa Bh_5.58a
yatra paryāyato bhavet Bh_3.37b
yatrārthā bhūtabhāvinaḥ Bh_3.53d
yatrokte gamyate 'nyo 'rthas Bh_2.79a
yatrokte jāyate matiḥ Bh_1.50b
yat svaśaktyā pravartate Bh_6.6b
yathā.ajihladadityādi Bh_1.53a
yathā kamalapatrākṣī Bh_2.32c
yathā kṣatriyayoṣitām Bh_3.10b
yathā tadvadasādhīyaḥ Bh_1.58c
yathā na vyeti cārutā Bh_6.42d
yathā paṭayatītyādi Bh_6.33a
yathāprakṛtamucyate Bh_4.7d
yathābuddhi vidhāsyate Bh_1.1d
yathābhito vanābhogam Bh_5.48c
yathā mandārakusuma- Bh_2.2c
yathā vanamupāgatam Bh_3.11d
yathā viklinnagaṇḍānāṃ Bh_1.57c
yathā vidvānadhīte 'sau Bh_6.35c
yathā śīto 'nalo nāsti Bh_5.20c
yathā śucistanustrīṇi Bh_5.18c
yathāsaṃkhyamathotprekṣām Bh_2.88a
yathāsaṃkhyaṃ taducyate Bh_2.89d
yathāha gaccha gaccheti Bh_4.14c
yathāha varuṇāvindrau Bh_6.32c
yatheyaṃ bhūḥ kumudvatī Bh_6.52b
yathevavatibhirvinā Bh_3.33d
yathevaśabdau sādṛśyam Bh_2.31a
yathevānabhidhāne 'pi Bh_2.34c
yathaitacchyāmamābhāti Bh_6.60c
yathocyate 'mbhasā bhāsā Bh_6.41c
yathoditaṃ balabhidā Bh_6.40c
yathopadeśaṃ kramaśo Bh_4.20a
yathopapatti kṛtibhir Bh_2.43c
yadaniṣṭaṃ prakalpate Bh_1.52b
yadabhinnārthamanyonyaṃ Bh_4.12a
yadarthasyoditādṛte Bh_2.71b
yadalaṅghitamaryādāś Bh_3.28c
yadi kāvyaśarīrasya Bh_1.23a
yadi gaurityayaṃ śabdaḥ Bh_6.17a
yadi cotkaṇṭhayā yattad Bh_1.44a
yadi vopekṣitaṃ tasya Bh_4.41a
yadi sādṛśyamucyate Bh_2.64b
yaduktaṃ triprakāratvaṃ Bh_2.37a
yadupravīraḥ pragṛhītaśārṅgaḥ Bh_2.41c
yadṛcchāśabdamapyanye Bh_6.21c
yadviśeṣanidarśanam Bh_2.75b
yamakavyapadeśinī Bh_2.19b
yamakaṃ kṛtināṃ matam Bh_2.18d
yamakaṃ tannigadyate Bh_2.17d
yaśasāmambhasāmiti Bh_6.41d
yasyātiśayavānarthaḥ Bh_2.50a
yasyārthaḥ kṛtibhirbalāt Bh_1.38b
yā guṇāntarasaṃsthitiḥ Bh_3.23b
yā deśe dravyasambhūtir Bh_4.28a
yānti vāsāya pakṣiṇaḥ Bh_2.87b
yāvatkīrtiranaśvarī Bh_1.7b
yā viśeṣābhidhānāya Bh_3.25c
yāṃ vadatyupamāmetad Bh_3.35c
yuktaṃ lokasvabhāvena Bh_1.21c
yuktaṃ vakrasvabhāvoktyā Bh_1.30c
yuktā nocchāsavatyapi Bh_1.28b
yuktyānayā madhyamayā Bh_2.7c
yugādau bhagavān brahmā Bh_2.55c
yuckurajvarajiṣṇucaḥ Bh_6.48d
yuvayoḥ prājyaratnayoḥ Bh_3.50b
yenāgopratiṣedhāya Bh_6.19c
ye 'bhiprāyaṃ kaverimam Bh_4.45b
yojanāṃ pratijānate Bh_5.6d
yojyaṃ kāvyeṣvavahitadhiyā tadvadevābhidhānam Bh_1.59d
yo viśeṣābhidhitsayā Bh_2.68b
yo 'sthāne racanāvidhiḥ Bh_4.25b
racitā ratnamāleva Bh_3.49c
ratikhedapariśrāntā Bh_6.43c
ratikhedālasekṣaṇām Bh_6.45d
ratnavattvādagādhatvāt Bh_3.20a
ratnavantaḥ phalānvitāḥ Bh_4.19b
rathāṅgaśūle bibhrāṇau Bh_4.21c
ramaṇīyeṣu saṃgatā Bh_2.13b
ramaṇī yeṣu saṃgatā Bh_2.13d
rasadānanivṛttaye Bh_3.9d
rasavattve 'pyapeśalam Bh_5.62b
rasavaddarśitaspaṣṭa- Bh_3.6a
rasaiśca sakalaiḥ pṛthak Bh_1.21d
rahitā satkavitvena Bh_1.4c
rājatā rājatā bhṛtā Bh_2.11b
rājante devadāravaḥ Bh_4.29d
rājamitre yathoditam Bh_2.45d
rājyāya punaruttasthāv Bh_5.41c
rāmaprasattyai yāntīnāṃ Bh_3.10c
rāmaśarmācyutottare Bh_2.19d
rāmaḥ saptābhinat sālān Bh_3.32a
rāsakaskandhakādi yat Bh_1.24b
ruṇaddhi rodasī cāsya Bh_1.7a
ruṣā saṃrabdhacetasaḥ Bh_4.43d
rūḍhakālāgurudrume Bh_4.29b
rūpakaṃ dīpakopame Bh_2.4b
rūpakaṃ nāma tadviduḥ Bh_2.21d
rūpakādimalaṃkāraṃ Bh_1.14a
rūpakādiralaṃkāras Bh_1.13a
rūpakārthena ca punar Bh_3.47c
rūpamuṣṇaḥ kṣapākaraḥ Bh_5.20d
rūpādīnāṃ yathā dravyam Bh_5.35a
reṇupiñjaritālakā Bh_2.2d
rocanābhyāṃ tathā ca ṭhak Bh_6.51d
roditi svapitītyādi Bh_6.58c
lakṣaṇaṃ kāvyasaṃśrayam Bh_5.30b
lakṣaṇaṃ rūpake 'pīdaṃ Bh_3.15a
lakṣaṇena mahātmanām Bh_2.45b
lakṣma prayogadoṣāṇāṃ Bh_5.32a
lakṣmīḥ paurandarī yathā Bh_6.51b
lakṣyate kāmamatra tu Bh_3.15b
laghutāmasya mā gamaḥ Bh_4.10b
lāṭīyamapyanuprāsam Bh_2.8a
liṅgatrayopapannaṃ ca Bh_6.46c
lokasīmā ca tatkṛtā Bh_4.47b
lokaṃ tattvavido viduḥ Bh_4.35b
lokātikrāntagocaram Bh_2.81b
loko yuktiḥ kalāśceti Bh_1.9c
lyuṭaṃ ca kartṛviṣayaṃ Bh_6.50c
vaktrakāntīkṣaṇagati- Bh_2.90c
vaktraṃ cāparavaktraṃ ca Bh_1.26c
vakravācāṃ kavīnāṃ ye Bh_6.23a
vakrābhidheyaśabdoktir Bh_1.36c
vakroktyanabhidhānataḥ Bh_2.86d
vakṣyate cāparaḥ punaḥ Bh_2.65b
vakṣyamāṇoktaviṣayas Bh_2.67a
vaco na sphoṭavādinām Bh_6.12b
vacobhedo viparyayaḥ Bh_2.39b
vatināpi kriyāsāmyaṃ Bh_2.33a
vatseśaṃ vṛddhadarśanam Bh_4.39b
vadanaṃ vanajadyuti Bh_3.51b
vadanaṃ vanajekṣaṇe Bh_1.56b
vadanaṃ hāri sundaram Bh_6.47b
vadedimanijantaṃ ca Bh_6.54a
vadelluptahalaṃ yathā Bh_6.39b
vanaṃ vanajalocane Bh_6.60d
vane 'tha tasminvanitānuyāyinaḥ Bh_2.63a
varā vibhūṣā saṃsṛṣṭir Bh_3.49a
varṇabhedādidaṃ bhinnaṃ Bh_6.20a
varṇānāṃ kramavṛttitvān Bh_6.9c
varṇānāṃ yaḥ punarvādo Bh_2.17c
varṇāḥ svāṃśavikalpataḥ Bh_6.20b
varṇyante 'tra ca te pṛthak Bh_2.40d
vastudvayasamāśraye Bh_3.39b
vastuno 'nyasya yā stutiḥ Bh_3.29b
vahanti girayo meghān Bh_2.74a
vaṃśavīryaśrutādibhiḥ Bh_1.22b
vākkāṭavādayaśceti Bh_1.49c
vākyamityāhurapare Bh_4.6c
vācaṃ doṣaṃ caturvidham Bh_1.47d
vācā saptacchadadrumāḥ Bh_2.82d
vācāṃ vakrārthaśabdoktir Bh_5.66c
vācāṃ vāñchantyalaṃkṛtim Bh_1.14d
vāco 'laṃkurvate yathā Bh_5.64d
vācyo vā jalajo 'tra tu Bh_2.59d
vāñchañjyāyastvaṃ chindhi muktānayastvam Bh_2.12d
vāṇīvālaistvayā jitāḥ Bh_2.90d
vārtāmenāṃ pracakṣate Bh_2.87d
vāsaḥśaṅkhānupādānād Bh_2.42c
vāsāya vāsaraḥ klānto Bh_3.48c
vikārakaraṇaṃ prati Bh_2.70d
vicitrabarhābharaṇāśca barhiṇo Bh_2.63c
vijahrustasya tāḥ śokaṃ Bh_1.40c
vijigīṣumupanyasya Bh_4.39a
vijitendrayaśatruṣu Bh_4.11b
vijñānamātrasādṛśyād Bh_5.9c
vijñānāṃśo mato yadi Bh_5.9b
vijñeyā tadvirodhinī Bh_5.17b
viḍvarcoviṣṭhitaklinnac- Bh_1.48a
vitatāmbhogarīyasaḥ Bh_4.23b
vidadhānau kirīṭendū Bh_4.21a
vidūradeśānapi vaḥ Bh_3.26c
vidyānāṃ satatamapāśrayo 'parāsāṃ Bh_6.63a
vidyutvantastamālāsitavapuṣa ime vārivāhā dhvananti Bh_4.25*
vidhirnābhimato 'nyaistu Bh_2.57c
vidheyaḥ kāvyalakṣaṇaḥ Bh_1.8d
vidheyā jalaje matiḥ Bh_2.60d
vinayena vinā kā śrīḥ Bh_1.4a
vinaśvaro 'stu nityo vā Bh_6.15a
vinā puruṣakāreṇa Bh_3.30c
vinā yathevaśabdābhyāṃ Bh_2.32a
vinirmitsuriva prajāḥ Bh_2.55d
vinaivārthagatiryathā Bh_5.50d
vindhyaṃ mahāniva ghanaḥ samaye 'bhivarṣann Bh_3.56c
vipakṣastadvisadṛśo Bh_5.25a
viparyayakaraṃ yathā Bh_4.9d
viparyayakṛto yathā Bh_5.52d
viparyastaṃ tathaivāhus Bh_4.32c
viparyāsādidaṃ yathā Bh_4.30d
vipralambhodayānvitā Bh_1.27d
vibhāti nārīva vidagdhamaṇḍanā Bh_3.58d
vibhāti vanitāmukham Bh_1.13d
virahitaramaṇīko 'rhasyadya gantum Bh_4.26/b
viruddhapadamasvarthaṃ Bh_5.67a
viruddhaṃ tūpadiśyate Bh_4.9b
viruddhānyakriyābhidhā Bh_3.25b
viruddhārthaṃ mataṃ vyarthaṃ Bh_4.9a
viruddhenopamānena Bh_2.30a
virodhakaraṇaṃ yathā Bh_5.14b
virodhaṃ taṃ vidurbudhāḥ Bh_3.25d
virodhaṃ tulyayogitām Bh_3.2b
virodhe 'pi tayoryathā Bh_2.35d
vilakṣmaṇā hi kāvyena Bh_1.11c
vilokyānyanibandhāṃśca Bh_1.10c
vivādāspadadharmeṇa Bh_5.12a
vivādo vādinormithaḥ Bh_5.16d
vivikṣorna tava vyathā Bh_2.72b
viveda payasāṃ kaṇaiḥ Bh_3.13d
viśatīva tamogṛham Bh_3.48d
viśiṣṭasya yadādānam Bh_3.41a
viśuddhyā sadṛśaṃ yaśaḥ Bh_2.61d
viśeṣaprathanāyāsau Bh_3.23c
viśeṣasyānudāhṛteḥ Bh_4.17b
viśeṣaṃ veda bālo 'pi Bh_4.46c
viśeṣādavadhāryate Bh_6.22d
viśeṣāpādanādyathā Bh_2.75d
viśeṣeṇa ca tatreṣṭā Bh_6.48c
viśeṣeṇeyasunniṣṭo Bh_6.54c
viśeṣoktirmatā yathā Bh_3.23d
viśeṣo 'nyo 'bhidhīyate Bh_2.65d
viśeṣo 'sya vikalpanā Bh_5.9d
viṣamā bhūbhṛtastebhyo Bh_4.19c
viṣamopalabhinnormir Bh_2.53c
viṣayatvaṃ tayoḥ kila Bh_5.5d
visargahadayantritāḥ Bh_1.48d
vistareṇodito vidhiḥ Bh_2.60b
vihāyopanataṃ rājyaṃ Bh_3.11c
vṛttadevādicarita- Bh_1.17a
vṛttamākhyāyate tasyāṃ Bh_1.26a
vṛttavarṇāhitasmṛtiḥ Bh_4.6b
vṛttiṃ tadgamako yathā Bh_6.37d
vṛtrahantā yathoditaḥ Bh_6.37b
vṛddhipakṣaṃ prayuñjīta Bh_6.31a
vṛddhimāyānti yāminyaḥ Bh_3.40c
veṇudākeriti ca tāṃ Bh_1.39c
veśyāvān niśi pīḍitaḥ Bh_4.49d
vaicakṣaṇyaṃ kalāsu ca Bh_1.2b
vaidarbhamanyadastīti Bh_1.31a
vaidarbhamiti kathyate Bh_1.33b
vaidarbhamiti kiṃ pṛthak Bh_1.32b
vaidarbhamiti nānyathā Bh_1.35d
vaiparītyādviparyāsaṃ Bh_5.61c
vyajerannasya te guṇāḥ Bh_5.60b
vyajyete sādhyasādhane Bh_5.58b
vyatikramaṇato yathā Bh_4.47d
vyatirekaṃ tamicchanti Bh_2.75c
vyatireko vibhāvanā Bh_2.66b
vyapadeśena tulyatām Bh_3.31b
vyapavṛttadivākarā Bh_5.51b
vyavahārāya lokasya Bh_6.13c
vyākhyāgamyāni śāstravat Bh_2.20b
vyākhyānenānyathā viduḥ Bh_3.12b
vyājastutinidarśane Bh_3.2d
vyājastutirasau yathā Bh_3.31d
vyādhaye daṇḍanāya vā Bh_1.12b
vyāptaṃ vyometyavācakam Bh_1.41b
vyāyatābhīpsayā yathā Bh_5.67d
vyālavanto durārohā Bh_4.19a
vyāvṛttastatra yo hyasan Bh_5.25b
vyāvṛttastadvipakṣataḥ Bh_5.21b
vyāvṛttī lakṣmasādhutā Bh_5.25d
śakyaṃ kathayituṃ mayā Bh_3.52d
śakrakārmukavāraṇāḥ Bh_2.23d
śakracāpagrahādatra Bh_2.42a
śaṅkhavrātākulo 'ntastimimakarakulākīrṇavīcīpratāno Bh_5.68c
śataṣaṣṭyā tvalaṅkṛtiḥ Bh_6.65b
śatahradendrāyudhavānniśāyāṃ Bh_2.58c
śatāṃśenāpi bhavatā Bh_3.32c
śapathairapi cādeyaṃ Bh_6.12a
śabalādibhyo 'titarāṃ Bh_6.44a
śabda ityabhidhīyate Bh_6.8d
śabdatāgnyanumāṃ prati Bh_6.7d
śabdanyāyānupārūḍhaḥ Bh_1.38c
śabdamarthyamudīrayet Bh_6.28b
śabdaratnaṃ svayaṃgamyam Bh_6.3c
śabdaśchando 'bhidhānārthā Bh_1.9a
śabdahīnaṃ yatibhraṣṭaṃ Bh_4.1c
śabdahīnaṃ viduryathā Bh_4.22d
śabdānākulatā ceti Bh_3.54c
śabdānāṃ yā vicāraṇā Bh_4.24b
śabdābhidheyālaṃkāra- Bh_1.15c
śabdābhidheye vijñāya Bh_1.10a
śabdārṇavasya yadi kaścidupaiti pāraṃ Bh_6.62c
śabdārthapadavṛttinā Bh_1.25b
śabdārthau sahitau kāvyaṃ Bh_1.16a
śabdaistadvācibhiryathā Bh_1.50d
śabdo dūrānupātyayam Bh_5.34b
śamayanti kṣitestāpaṃ Bh_3.19c
śambhunā na hṛtaṃ balam Bh_3.24d
śarā dṛḍhadhanurmuktā Bh_4.42a
śarā dhanurmaṇḍalamadhyabhājaḥ Bh_2.47b
śalyetyahirapākṛtaḥ Bh_3.7d
śaśāṅkavadaneti ca Bh_2.32d
śaśikāntopalacchannaṃ Bh_3.13c
śaśino grahaṇādetad Bh_2.59a
śaṃsanti dvividhaṃ yathā Bh_2.68d
śaṃsi cotpādyavastu ca Bh_1.17b
śākārau jāguriṣṭau ca Bh_6.49c
śābdī vaḥ kalpanā vṛthā Bh_6.11b
śāśvato 'śāśvato veti Bh_5.16a
śāstramapyupayuñjate Bh_5.3b
śāstralokāvapāsyaivaṃ Bh_4.45c
śāstraṃ jaḍadhiyo 'pyalam Bh_1.5b
śāstrād bibhatyamedhasaḥ Bh_5.2b
śāstreṣūditamanyathā Bh_5.32d
śilpānyasyāśca gocaraḥ Bh_4.32b
śiśirāsārakaṇikā- Bh_6.45a
śiṣṭaprayogamātreṇa Bh_6.36a
śīkarāmbhomadasṛjas Bh_2.23a
śīkarāmbhomadasṛjas Bh_3.16a
śucirantaṃ ninīṣati Bh_2.29d
śuneva sāraṅgakulaṃ Bh_2.54c
śubhamarakatapadmarāgacitre Bh_5.65a
śṛṅgārādirasaṃ yathā Bh_3.6b
śeṣo himagiristvaṃ ca Bh_3.28a
śyāmābhrahimasacchavī Bh_4.21b
śraddadhyāt kaḥ sacetanaḥ Bh_6.12d
śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ Bh_6.63c
śravyaṃ nātisamastārthaṃ Bh_2.3a
śrīmato bodhayannarān Bh_3.34d
śrutikaṣṭaṃ ca tadviduḥ Bh_1.53b
śrutikaṣṭaṃ tathaivāhur Bh_1.47c
śrutiduṣṭā matā giraḥ Bh_1.49d
śrutiduṣṭārthaduṣṭe ca Bh_1.47a
śruteḥ sāmānyadharmāṇāṃ Bh_4.17a
śreyaso vinayādhānam Bh_4.11c
śreyān vṛddhānuśiṣṭatvāt Bh_5.57c
śrotragrāhyo dhvaniryathā Bh_5.19d
śrautrādiṃ na tu durbodhaṃ Bh_6.25a
śliṣṭasyārthena saṃyuktaḥ Bh_3.47a
śliṣṭaṃ tadabhidhīyate Bh_3.14d
śleṣādevārthavacasor Bh_3.17a
ślokamātrādi tatpunaḥ Bh_1.30b
ṣaḍalaṃkṛtayo 'parāḥ Bh_2.66d
ṣaḍityādi yathoditam Bh_4.8d
ṣaṇṇāmṛtūnāṃ bhedena Bh_4.30a
ṣaṣṭyā śabdasya śuddhiḥ syād Bh_6.66a
ṣaṣṭyā śarīraṃ nirṇītaṃ Bh_6.65a
sa ekastrīṇi jayati Bh_3.24a
sa kilānyairdvidhocyate Bh_5.27d
sa kūṭastho 'napāyī ca Bh_6.14a
sakhi mānaṃ priye dhehi Bh_4.10a
sa ca tadvyavahāro 'tra Bh_4.35c
sa cārthaḥ padavākyayoḥ Bh_4.3b
sacivaiḥ svārthasiddhaye Bh_4.41b
sacetaso vanebhasya Bh_4.46a
satāṃ viśvajanīnānām Bh_3.42c
sattvādayaḥ pramāṇābhyāṃ Bh_5.5a
sadarthamapi nāparam Bh_1.31d
sadarthālambanaṃ ca tat Bh_5.7b
sadṛśastatra yaśca san Bh_5.24b
sadṛśastvamudanvatā Bh_3.20d
sadṛśaḥ setugandhavāṭ Bh_6.45b
sadaiva vāri sindhūnām Bh_5.34c
sadopabhuktaṃ sarvābhir Bh_6.2c
santāpayati vidviṣaḥ Bh_3.26d
santyanyoktānuvādinaḥ Bh_6.6d
sandaṣṭakasamudgāder Bh_2.10a
san dvayoriti yaḥ siddhaḥ Bh_5.22a
san dvayoḥ sadṛśe siddho Bh_5.21a
sandhādisādhanāsiddhyai Bh_5.32c
sandhābhyupagamādvinā Bh_5.45b
sannibandhavidhāyinām Bh_1.6b
sanniveśaviśeṣāttu Bh_1.54a
sa pītavāsāḥ pragṛhītaśārṅgo Bh_2.58a
saptatyā nyāyanirṇayaḥ Bh_6.65d
sapta medhāvinoditāḥ Bh_2.40b
sa priyāsaṃgamotkaṇṭhāṃ Bh_2.27c
saphalasapallavabhūricāruvṛkṣe Bh_5.65b
samagragaganāyāma- Bh_3.36a
samastapādayamakam Bh_2.9c
samastavastuviṣayam Bh_2.22a
samasyanti bahūnyapi Bh_2.2b
samādhau sulabhe sati Bh_2.77d
samānavastunyāsena Bh_2.34a
sa mārutākampitapītavāsā Bh_2.41a
samāropaḥ kilaitāvān Bh_5.7a
samāsavanti bhūyāṃsi Bh_2.1c
samāsātiśayoktī ca Bh_2.66c
samāsābhihitā parā Bh_2.32b
samāsena yathānyāyaṃ Bh_5.1c
samāsenoditamidaṃ Bh_2.95a
samāhitaṃ rājamitre Bh_3.10a
samudāyābhidhānasya Bh_2.86c
samudāyārthaśūnyaṃ yat Bh_4.8a
samudāyo 'tiricyate Bh_6.10b
samudāyo 'bhidheyavān Bh_6.8b
samudāyo 'rthavān katham Bh_6.9b
sambandhena karotyayam Bh_5.49b
sambandho 'rthena vā satā Bh_6.15b
sa yaśodhanamāadita Bh_3.42b
sarasā kusumāvalī Bh_6.5d
saraḥ śaratprasannāmbho Bh_2.51c
saritaḥ śuṣyadambhasaḥ Bh_2.29b
sarūpavarṇavinyāsam Bh_2.5a
sarūpaśeṣaṃ tu pumān Bh_6.32a
sargabandho 'bhineyārthaṃ Bh_1.18a
sargabandho mahākāvyaṃ Bh_1.19a
sarva eva tṛnādayaḥ Bh_6.48b
sarvakṣatravadhāśrayām Bh_5.44b
sarvatrālaṃkṛtiḥ parā Bh_6.46b
sarvathā padamapyekaṃ Bh_1.11a
sarvamevaitadiṣyate Bh_1.30d
sarvaśabdāt prayuñjate Bh_6.53b
sarvaśāstraviruddhatvāt Bh_5.18a
sarvaṃ sarveṇa sārūpyaṃ Bh_2.43a
sarvāgamavirodhinī Bh_5.13b
sarvāgamavirodhinī Bh_5.18b
sarvebhyaśca bhṛśādibhyo Bh_6.39a
sarvaivātiśayoktistu Bh_2.84c
sa lolamālānīlāli- Bh_2.6c
sa śauryābharaṇo yathā Bh_1.52d
saṣaḍjaṃ dhaivataṃ smṛtam Bh_4.33b
sasandehaṃ vacaḥ stutyai Bh_3.43c
sasandehaṃ viduryathā Bh_3.43d
sasaṃdehamananvayam Bh_3.3d
sasaṃśayamapakramam Bh_4.1b
sasaṃśayamiti prāhus Bh_4.18a
sa sāmyamāpādayati Bh_2.35c
sa hanti dhyāti vā yathā Bh_6.26d
sahitaṃ sahitaṃ kartuṃ Bh_2.11c
saheṭā sārvadhātukam Bh_6.58d
sahoktiparivṛttī ca Bh_3.3c
sahoktiḥ sā matā yathā Bh_3.39d
saṃkrame 'pi mṛjeryathā Bh_6.31b
saṃkṣiptārthatayā yathā Bh_2.79d
saṃkhyānamiti medhāvin- Bh_2.88c
saṃgataṃ saṃgataṃ janam Bh_2.11d
saṃgatiḥ saṃhatiryathā Bh_6.49b
saṃgamāt pāṇḍuśabdasya Bh_1.56c
saṃghātādi na yujyate Bh_4.5b
saṃjñecchāto vidhīyate Bh_1.33d
saṃśrayāt sā caturvidhā Bh_5.36b
saṃsṛjyamānaḥ śaśineva meghaḥ Bh_2.58d
saṃsṛṣṭimapi cāpare Bh_3.4b
saṃsṛṣṭiranayā diśā Bh_3.52b
saṃskṛtaṃ prākṛtaṃ cānyad Bh_1.16c
saṃskṛtānākulaśravya- Bh_1.25a
saṃskṛtāsaṃskṛtā ceṣṭā Bh_1.28c
sākṣādarūḍhaṃ vācye 'rthe Bh_1.41c
sā cāsādhvī prakalpanā Bh_1.39b
sā caivamuditā yathā Bh_3.49d
sā caivaṃ kathyate yathā Bh_3.29d
sā jñātetyarthasaṃśrayā Bh_5.37d
sā jñeyā kopabādhinī Bh_5.44d
sādhayatacakoratām Bh_5.54d
sādhīyaśca prayojayet Bh_1.58d
sādhukāvyanibandhanam Bh_1.2d
sādhunā sādhunā tena Bh_2.11a
sādhu vāsādhu vāgāmi Bh_2.72c
sādhusādhāraṇatvādir Bh_2.35a
sādhusādhāraṇaśriyaḥ Bh_2.36b
sādhuḥ saṃsārādbibhyadasmādasārāt Bh_2.12a
sādhyadharmānugamataḥ Bh_5.24a
sādhyasādhanadharmābhyāṃ Bh_5.26a
sādhyasādhanayoruktir Bh_5.56a
sādhyena liṅgānugatis Bh_5.27a
sādhvyaḥ svageheṣviva bhartṛhīnāḥ Bh_2.46c
sānaṅgaṃ mānabhaṅguram Bh_2.27b
sāpekṣāṇāṃ parasparam Bh_4.4b
sāmānyaguṇanirdeśāt Bh_2.38a
sāmānyādupacaryate Bh_5.24d
sārvaḥ sarvīya ityapi Bh_6.53d
sālaṅkāyananetṛkam Bh_4.40b
sālaṃkāraṃ sadāśrayam Bh_1.19d
sālāturīyamatametadanukrameṇa Bh_6.62a
sāvarṇyavajjhayo hasya Bh_6.61c
sā samāsoktiruddiṣṭā Bh_2.79c
sāsahyāṃ manasaḥ śucam Bh_2.27d
sā syāddharmanibandhanī Bh_5.36f
sitāsitākṣīṃ supayodharādharāṃ Bh_2.14a
sitāsite pakṣmavatī Bh_2.76a
siddhā sā buddhigocarā Bh_5.8b
siddho dṛṣṭānta ucyate Bh_5.26b
siddho yaścopasaṃkhyānād Bh_6.29a
sukṛtī vaibudhaṃ padam Bh_1.7d
sukhasevyo janānāṃ tvaṃ Bh_3.50c
sugandhikusumānamrā Bh_4.29c
sugandhi nayanānandi Bh_3.38a
sujanāvamayāya bhāmahena Bh_6.64c
sutarāṃ vyajyate yathā Bh_2.73d
sudhiyāmapi naivedam Bh_1.45c
supāṃ tiṅāṃ ca vyutpattiṃ Bh_1.14c
suptiṅantaṃ padaṃ punaḥ Bh_4.3d
sumedhobhiḥ prayujyate Bh_1.44d
suramunisiddhayute sumerupṛṣṭhe Bh_5.65d
surājāno ghanā iva Bh_3.19d
surucāṃ vidyutāmiva Bh_6.40d
suśliṣṭapadasandhi ca Bh_2.18b
susaṃmadāṃ vyaktamadāṃ lalāmadām Bh_2.14b
sūtrakṛtpādakāreṣṭa- Bh_4.22a
sūtrajñāpakamātreṇa Bh_6.37a
sūtrāmbhasaṃ padāvartaṃ Bh_6.1a
sūnuryasyāhamaurasaḥ Bh_5.14d
sūryāṃśasaṃmīlitalocaneṣu Bh_2.46a
sendrāyudho megha ivābabhāse Bh_2.41d
saiṣa sarvaiva vakroktir Bh_2.85a
socchvāsākhyāyikā matā Bh_1.25d
sodāharaṇalakṣmāṇo Bh_2.40c
saukaryaṃ darśayatyasau Bh_5.47b
saudheṣu ghanamuktānāṃ Bh_4.16c
sauhṛdayyāvirodhoktau Bh_3.55c
skandhavānṛjuravyālaḥ Bh_2.80a
stabdhasya vivaraiṣiṇaḥ Bh_1.51b
striyā yatra ca śiṣyate Bh_6.32b
striyo 'laṃkurute madhuḥ Bh_2.28b
sthāsnujaṅgamabhedena Bh_4.35a
sthiro 'nekamahāphalaḥ Bh_2.80b
stheyasīmābhuvaḥ sthiteḥ Bh_1.8b
sthaulyādatropavarṇyate Bh_4.13b
sphurattaḍidvalayino Bh_4.23a
sphuraddaśanadīdhiti Bh_3.46b
srajaṃ bibhracca śobhate Bh_6.59d
svaguṇāviṣkṛtiṃ kuryād Bh_1.29c
svapakṣaparapakṣayoḥ Bh_5.22b
svapuṣpacchavihāriṇyā Bh_2.82a
svabhāvāttadyathocyate Bh_4.28d
svabhāvoktiralaṅkāra Bh_2.93a
svabhāvo 'bhihito yathā Bh_2.93d
svamaryādāvilaṅghanāt Bh_3.20b
svayaṃ kṛtaireva nidarśanairiyaṃ Bh_2.96a
svayaṃ viniścitya dhiyā mayoditaḥ Bh_3.58b
svavikramākrāntabhuvaś Bh_2.70a
svasiddhāntavirodhitvād Bh_5.17a
svaḥkṣitāṃ patiradvidṛk Bh_1.46b
svādukāvyarasonmiśraṃ Bh_5.3a
svādupākaphalānamrāḥ Bh_2.36c
svārohāḥ phaladāyinaḥ Bh_3.18b
hatapravīrā drutabhītapaurāḥ Bh_3.57b
hato 'nena mama bhrātā Bh_4.43a
hanumatā pratijñāya Bh_5.37c
hanta durmedhaso hatāḥ Bh_2.20d
hantumeva pravṛttasya Bh_1.51a
haratāpi tanuṃ yasya Bh_3.24c
harṣavismayayorapi Bh_4.14b
hastyaśvarathavāhinī Bh_4.36d
hāriṇī tanuratyantaṃ Bh_6.47c
hārītaśukavācaśca Bh_2.28c
hitaprakaraṇe ṇaṃ ca Bh_6.53a
himapātāviladiśo Bh_3.40a
himāpahāmitradharair Bh_1.41a
hiraṇyaretāḥ sambādhaḥ Bh_1.49a
hiśabdenāpi hetvartha- Bh_2.73a
hīnatāsambhavo liṅga- Bh_2.39a
hīnaṃ duṣṭaṃ ca neṣyate Bh_4.2d
hīnaṃ duṣṭaṃ ca varṇyate Bh_5.1b
hīnādhikatvāt sa dvedhā Bh_2.52c
hṛteti madanāśrayā Bh_5.38d
hetunyāyalavoccayaḥ Bh_5.2d
hetuśca sūkṣmo leśo 'tha Bh_2.86a
hetuścātra pratīyate Bh_5.50b
hetustrilakṣaṇo jñeyo Bh_5.21c
hetustrilakṣmaiva mataḥ Bh_5.47c
hetuḥ pradīpradīpatvam Bh_5.51c
hetvābhāsavyavasthitiḥ Bh_5.23d
hetvābhāso viparyayāt Bh_5.21d