Bhamaha: Kavyalamkara
Based on: Kāvyālaṅkāra of Bhāmaha, Paricchedas 1 to 6 With English Translation
and Notes on Paricchedas 1 to 3 by C. Sankara Rama Sastri.
Madras, Mylapore : Sri Balamanorama Press, 1956.
(Sri Balamanorama Series, 54)


Input by Dominic Goodall (EFEO)
(The text is not proofread!)



TEXT WITH PADA MARKERS



[Notes by D. Goodall:]
Some corrections from Raniero GNOLI's
Udbhaṭa's Commentary on the Kāvyālaṃkāra of Bhāmaha with an Appendix by Margherita Taticchi including some fragments of Kālidāsa's Raghuvaṃśa.
Literary and Historical Documents from Pakistan II. Rome: Istituto Italiano per il Medio ed Estremo Oriente, 1962.

Supplemented with readings (not consistently in the 1st 3 chapters) from Kashi Sanskrit Series 61,
the 1928 edition of Batuk Nātha "Sarmā and Baldeva Upādhyāya (\edB):
Kāvyālaṅkāra of Bhāmaha Edited With Introduction etx. By Batuk Nāth Śarmā, M.A., Sāhityopādhyāya,
and Baldeva Upādhyāya, M.A., Sāhitya Śāstrī,
Professors, Benares Hindu University. With a Foreword By Principal A.B. Dhruva, M.A., LL.B.,
Pro-Vice-Chancellor, Benares Hindu University.
The Kashi Sanskrit Series (Haridas Sanskrit Granthamala) 61 (Alaṅkāra Śāstra Section No. 2.)
Benares: Chowkhamba Sanskrit Series Office, 1928.

The recent Chowkhamba edition (Kāvyālaṅkāra of Bhāmaḥ [sic] with `Aanand' Hindi commentary
by Dr. Ramanand Sharma. Chowkhamba Sanskrit Series 110. Varanasi: Chowkhamba Sanskrit Series Office, 2002) has been ignored. The Hindi translation may be useful, but the edition is not a careful one:
it incorporates the suggestions of earlier editors intermittently and without acknowledgement (e.g.6:60),
and it sometimes translates someone's improvement without accepting it into the text (e.g. 6:56a). It takes
no account of GNOLI (see e.g. 1:9).

No other editions available to me at the moment; but D.T. Tatacharya Siromani's edition with his
commentary (udyānavṛtti) published from Tiruvadi in 1934 (according to GNOLI 1962:xxxix, fn.2)
should be sought.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



praṇamya sārvaṃ sarvajñaṃ $ manovākkāyakarmabhiḥ &
kāvyālaṃkāra ityeṣa % yathābuddhi vidhāsyate // Bh_1.1 //
dharmārthakāmamokṣeṣu $ vaicakṣaṇyaṃ kalāsu ca &
prītiṃ karoti kīrtiṃ ca % sādhukāvyanibandhanam // Bh_1.2 //
adhanasyeva dātṛtvaṃ $ klībasyevāstrakauśalam &
ajñasyeva pragalbhatvam % akaveḥ śāstravedanam // Bh_1.3 //
vinayena vinā kā śrīḥ $ kā niśā śaśinā vinā &
rahitā satkavitvena % kīdṛśī vāgvidagdhatā // Bh_1.4 //
gurūpadeśādadhyetuṃ $ śāstraṃ jaḍadhiyo 'pyalam &
kāvyaṃ tu jāyate jātu % kasyacit pratibhāvataḥ // Bh_1.5 //
upeyuṣāmapi divaṃ $ sannibandhavidhāyinām &
āsta eva nirātaṅkaṃ % kāntaṃ kāvyamayaṃ vapuḥ // Bh_1.6 //
ruṇaddhi rodasī cāsya $ yāvatkīrtiranaśvarī &
tāvatkilāyamadhyāste % sukṛtī vaibudhaṃ padam // Bh_1.7 //
ato 'bhivāñchatā kīrtiṃ $ stheyasīmābhuvaḥ sthiteḥ &
yatno viditavedyena % vidheyaḥ kāvyalakṣaṇaḥ // Bh_1.8 //
śabdaśchando 'bhidhānārthā $ itihāsāśrayāḥ kathāḥ &
loko yuktiḥ kalāśceti % mantavyāḥ kāvyahetavaḥ // Bh_1.9 //
% kāvyahetavaḥ] Udbhaṭa's comm. (see GNOLI 1962, p.XL); kāvyagairhyamī \edM; kāvyayairvaśī \edB; kāvyayairamī? \edBpc(\edBvl?)
śabdābhidheye vijñāya $ kṛtvā tadvidupāsanam &
% tadvidupāsanam] \edM; tadvidupāsanām \edB
vilokyānyanibandhāṃśca % kāryaḥ kāvyakriyādaraḥ // Bh_1.10 //
sarvathā padamapyekaṃ $ na nigādyamavadyavat &
vilakṣmaṇā hi kāvyena % duḥsuteneva nindyate // Bh_1.11 //
nākavitvamadharmāya $ vyādhaye daṇḍanāya vā &
% nākavitvam] \edM; akavitvam \edB
kukavitvaṃ punaḥ sākṣān % mṛtimāhurmanīṣiṇaḥ // Bh_1.12 //
rūpakādiralaṃkāras $ tasyānyairbahudhoditaḥ &
na kāntamapi nirbhūṣaṃ % vibhāti vanitāmukham // Bh_1.13 //
rūpakādimalaṃkāraṃ $ bāhyamācakṣate pare &
supāṃ tiṅāṃ ca vyutpattiṃ % vācāṃ vāñchantyalaṃkṛtim // Bh_1.14 //
tadetadāhuḥ sauśabdyaṃ $ nārthavyutpattirīdṛśī &
śabdābhidheyālaṃkāra- % bhedādiṣṭaṃ dvayaṃ tu naḥ // Bh_1.15 //
%% Cited in Kāvyaprakāśa 6
śabdārthau sahitau kāvyaṃ $ gadyaṃ padyaṃ ca taddvidhā &
saṃskṛtaṃ prākṛtaṃ cānyad % apabhraṃśa iti tridhā // Bh_1.16 //
vṛttadevādicarita- $ śaṃsi cotpādyavastu ca &
kalāśāstrāśrayaṃ ceti % caturdhā bhidyate punaḥ // Bh_1.17 //
sargabandho 'bhineyārthaṃ $ tathaivākhyāyikākathe &
anibaddhaṃ ca kāvyādi % tatpunaḥ pañcadhocyate // Bh_1.18 //
sargabandho mahākāvyaṃ $ mahatāṃ ca mahacca yat &
agrāmyaśabdamarthyaṃ ca % sālaṃkāraṃ sadāśrayam // Bh_1.19 //
mantradūtaprayāṇāji- $ nāyakābhyudayaiśca yat &
% mantra] \edM\edB; mantri \edBKa
pañcabhiḥ sandhibhiryuktaṃ % nātivyākhyeyamṛddhimat // Bh_1.20 //
%% nātivyākhyeyam---this theme famously returned to in 2:20 below
caturvargābhidhāne 'pi $ bhūyasārthopadeśakṛt &
yuktaṃ lokasvabhāvena % rasaiśca sakalaiḥ pṛthak // Bh_1.21 //
nāyakaṃ prāgupanyasya $ vaṃśavīryaśrutādibhiḥ &
na tasyaiva vadhaṃ brūyād % anyotkarṣābhidhitsayā // Bh_1.22 //
yadi kāvyaśarīrasya $ na sa vyāpitayeṣyate &
na cābhyudayabhāktasya % mudhādau grahaṇastavau // Bh_1.23 //
% grahaṇastavau] \edM\edB; grahaṇaṃ stave \edMGa
nāṭakaṃ dvipadīśamyā- $ rāsakaskandhakādi yat &
uktaṃ tadabhineyārtham % ukto 'nyaistasya vistaraḥ // Bh_1.24 //
saṃskṛtānākulaśravya- $ śabdārthapadavṛttinā &
% saṃskṛtā@] \edM; prakṛtā@ \edB; prasṛtā@ \edBKha; prakṛtā(sṛtā) \edBGha
gadyena yuktodāttārthā % socchvāsākhyāyikā matā // Bh_1.25 //
vṛttamākhyāyate tasyāṃ $ nāyakena svaceṣṭitam &
vaktraṃ cāparavaktraṃ ca % kāle bhāvyārthaśaṃsi ca // Bh_1.26 //
kaverabhiprāyakṛtaiḥ $ kathanaiḥ kaiścidaṅkitā &
% kathanaiḥ] \edM; kathānaiḥ \edB
kanyāharaṇasaṃgrāma- % vipralambhodayānvitā // Bh_1.27 //
na vaktrāparavaktrābhyāṃ $ yuktā nocchāsavatyapi &
saṃskṛtāsaṃskṛtā ceṣṭā % kathāpabhraṃśabhāk tathā // Bh_1.28 //
% saṃskṛtāsaṃskṛtā] \edM; saṃskṛtaṃ saṃskṛtā \edB
anyaiḥ svacaritaṃ tasyāṃ $ nāyakena tu nocyate &
svaguṇāviṣkṛtiṃ kuryād % abhijātaḥ kathaṃ janaḥ // Bh_1.29 //
% kathaṃ janaḥ] \edM\edB; kathaṃcana GNOLI
anibaddhaṃ punargāthā- $ ślokamātrādi tatpunaḥ &
yuktaṃ vakrasvabhāvoktyā % sarvamevaitadiṣyate // Bh_1.30 //
vaidarbhamanyadastīti $ manyante sudhiyo 'pare &
tadeva ca kila jyāyaḥ % sadarthamapi nāparam // Bh_1.31 //
gauḍīyamidametattu $ vaidarbhamiti kiṃ pṛthak &
gatānugatikanyāyān % nānākhyeyamamedhasām // Bh_1.32 //
nanu cāśmakavaṃśādi $ vaidarbhamiti kathyate &
% cāśmakavaṃśādi] \edM\edB; * * kavaṃśyādi GNOLI
kāmaṃ tathāstu prāyeṇa % saṃjñecchāto vidhīyate // Bh_1.33 //
apuṣṭārthamavaktrokti $ prasannamṛju komalam &
bhinnaṃ geyamivedaṃ tu % kevalaṃ śrutipeśalam // Bh_1.34 //
alaṃkāravadagrāmyam $ arthyaṃ nyāyyamanākulam &
gauḍīyamapi sādhīyo % vaidarbhamiti nānyathā // Bh_1.35 //
na nitāntādimātreṇa $ jāyate cārutā girām &
vakrābhidheyaśabdoktir % iṣṭā vācāmalaṃkṛtiḥ // Bh_1.36 //
% [ṣaṭ kāvyadoṣāḥ]
neyārthaṃ kliṣṭamanyārtham $ avācakamayuktimat &
gūḍhaśabdābhidhānaṃ ca % kavayo na prayuñjate // Bh_1.37 //
neyārthaṃ nīyate yukto $ yasyārthaḥ kṛtibhirbalāt &
śabdanyāyānupārūḍhaḥ % kathaṃcitsvābhisandhinā // Bh_1.38 //
māyeva bhadreti yathā $ sā cāsādhvī prakalpanā &
veṇudākeriti ca tāṃ % nayanti vacanādvinā // Bh_1.39 //
% tāṃ nayanti] \edM; tānniyanti \edB
%% Several interpretations of this example are presented in \msM, but it remains mysterious
kliṣṭaṃ vyavahitaṃ vidyād $ anyārthaṃ vigame yathā &
% @nyārthaṃ vigame] \edM\edBGa; @nyarthavigame \edB
vijahrustasya tāḥ śokaṃ % krīḍāyāṃ vikṛtaṃ ca tat // Bh_1.40 //
%% the anyārtha is ``effected by the vi [in vijahruḥ]". Apparently this would come under avācaka for Mammaṭa
himāpahāmitradharair $ vyāptaṃ vyometyavācakam &
sākṣādarūḍhaṃ vācye 'rthe % nābhidhānaṃ pratīyate // Bh_1.41 //
%% Apparenlty this would come under kliṣṭa for Mammaṭa
ayuktimad yathā dūtā $ jalabhṛnmārutendavaḥ &
% @mārutendavaḥ] \edM\edB; @mātrakeṅaca \edBGa; @mātra(ru?)teṣu ca \edBKa
tathā bhramarahārīta- % cakravākaśukādayaḥ // Bh_1.42 //
% tathā bhramara@] \edM\edB; tatrābhramarahārīta@ GNOLI
avāco 'vyaktavācaśca $ dūradeśavicāriṇaḥ &
kathaṃ dūtyaṃ prapadyerann % iti yuktyā na yujyate // Bh_1.43 //
yadi cotkaṇṭhayā yattad $ unmatta iva bhāṣate &
tathā bhavatu bhūmnedaṃ % sumedhobhiḥ prayujyate // Bh_1.44 //
gūḍhaśabdābhidhānaṃ ca $ na prayojyaṃ kathaṃcana &
sudhiyāmapi naivedam % upakārāya kalpate // Bh_1.45 //
asitartitugadricchit $ svaḥkṣitāṃ patiradvidṛk &
amidbhiḥ śubhradṛgdṛṣṭair % dviṣo jeghnīyiṣīṣṭa vaḥ // Bh_1.46 //
% asitartibhugadrikṣit svaḥ kitāṃ patiradvidṛk| amībhiḥ śubhradṛgvṛṣṭairdviṣo jeghnīyiṣīṣṭa vaḥ \edBGha
%% Interpreted in \msM\ with the aid of Ratneśvarasūri's commentary on the Sarasvatīkaṇṭhābharaṇa
%% [apare catvāro doṣāḥ]
śrutiduṣṭārthaduṣṭe ca $ kalpanāduṣṭamityapi &
śrutikaṣṭaṃ tathaivāhur % vācaṃ doṣaṃ caturvidham // Bh_1.47 //
viḍvarcoviṣṭhitaklinnac- $ chinnavāntapravṛttayaḥ &
% @klinnacchinna@] \edM\edB; @cchinnaklinna@ \edBKa
pracāradharṣitodgāra- % visargahadayantritāḥ // Bh_1.48 //
% @hadayantritāḥ] \edM\edB; @hadayaṃtṛtāḥ \edBGa
hiraṇyaretāḥ sambādhaḥ $ pelavopasthitāṇḍajāḥ &
vākkāṭavādayaśceti % śrutiduṣṭā matā giraḥ // Bh_1.49 //
arthaduṣṭaṃ punarjñeyaṃ $ yatrokte jāyate matiḥ &
asabhyavastuviṣayā % śabdaistadvācibhiryathā // Bh_1.50 //
hantumeva pravṛttasya $ stabdhasya vivaraiṣiṇaḥ &
% stabdhasya] \edM\edB; stambhasya \edBGa
patanaṃ jāyate 'vaśyaṃ % kṛcchreṇa punarunnatiḥ // Bh_1.51 //
padadvayasya sandhāne $ yadaniṣṭaṃ prakalpate &
% prakalpate] \edM\edB; pragalbhate \edBKa; prakalpyate \edBGha
tadāhuḥ kalpanāduṣṭaṃ % sa śauryābharaṇo yathā // Bh_1.52 //
yathā.ajihladadityādi $ śrutikaṣṭaṃ ca tadviduḥ &
na tad icchanti kṛtino % gaṇḍamapyapare kila // Bh_1.53 //
sanniveśaviśeṣāttu $ duruktamapi śobhate &
nīlaṃ palāśamābaddham % antarāle srajāmiva // Bh_1.54 //
kiṃcidāśrayasaundaryād $ dhatte śobhāmasādhvapi &
kāntāvilocananyastaṃ % malīmasamivāñjanam // Bh_1.55 //
āpāṇḍugaṇḍametatte $ vadanaṃ vanajekṣaṇe &
saṃgamāt pāṇḍuśabdasya % gaṇḍaḥ sādhu yathoditam // Bh_1.56 //
anayānyad api jñeyaṃ $ diśā yuktamasādhvapi &
yathā viklinnagaṇḍānāṃ % kariṇāṃ madavāribhiḥ // Bh_1.57 //
% mada@] \edM\edB; muda@ \edBGha
madaklinnakapolānāṃ $ dviradānāṃ catuḥśatī &
yathā tadvadasādhīyaḥ % sādhīyaśca prayojayet // Bh_1.58 //
etad grāhyaṃ surabhi kusumaṃ grāmyam etannidheyaṃ $ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya &
mālākāro racayati yathā sādhu vijñāya mālāṃ % yojyaṃ kāvyeṣvavahitadhiyā tadvadevābhidhānam // Bh_1.59 //

\Colo
iti bhāmahālaṅkāre prathamaḥ paricchedaḥ

\chapter
dvitīyaḥ paricchedaḥ

mādhuryamabhivāñchantaḥ $ prasādaṃ ca sumedhasaḥ &
samāsavanti bhūyāṃsi % na padāni prayuñjate // Bh_2.1 //
kecidojo 'bhidhitsantaḥ $ samasyanti bahūnyapi &
yathā mandārakusuma- % reṇupiñjaritālakā // Bh_2.2 //
śravyaṃ nātisamastārthaṃ $ kāvyaṃ madhuramiṣyate &
āvidvadaṅganābāla- % pratītārthaṃ prasādavat // Bh_2.3 //
anuprāsaḥ sayamako $ rūpakaṃ dīpakopame &
iti vācāmalaṃkārāḥ % pañcaivānyairudāhṛtāḥ // Bh_2.4 //
sarūpavarṇavinyāsam $ anuprāsaṃ pracakṣate &
kiṃ tayā cintayā kānte % nitānteti yathoditam // Bh_2.5 //
grāmyānuprāsamanyattu $ manyante sudhiyo 'pare &
sa lolamālānīlāli- % kulākulagalo balaḥ // Bh_2.6 //
nānārthavanto 'nuprāsā $ na cāpyasadṛśākṣarāḥ &
yuktyānayā madhyamayā % jāyante cāravo giraḥ // Bh_2.7 //
lāṭīyamapyanuprāsam $ ihecchantyapare yathā &
dṛṣṭiṃ dṛṣṭisukhāṃ dhehi % candraścandramukhoditaḥ // Bh_2.8 //
ādimadhyāntayamakaṃ $ pādābhyāsaṃ tathāvalī &
samastapādayamakam % ityetat pañcadhocyate // Bh_2.9 //
sandaṣṭakasamudgāder $ atraivāntargatirmatā &
ādau madhyāntayorvā syād % iti pañcaiva tadyathā // Bh_2.10 //
sādhunā sādhunā tena $ rājatā rājatā bhṛtā &
sahitaṃ sahitaṃ kartuṃ % saṃgataṃ saṃgataṃ janam // Bh_2.11 //
sādhuḥ saṃsārādbibhyadasmādasārāt $ kṛtvā kleśāntaṃ yāti vartma praśāntam &
jātiṃ vyādhīnāṃ durdamānāmadhīnāṃ % vāñchañjyāyastvaṃ chindhi muktānayastvam // Bh_2.12 //
% durdamānām] \edM; durnayānām \edB; durdayānām \edBGa
% vāñchañjyāyastvaṃ chindhi muktānayastvam \edM; vāñchantyā(ñjyā?)yastvaṃ chindhi muktāna(ma?)yastvam \edB
na te dhirdhīra bhogeṣu $ ramaṇīyeṣu saṃgatā &
munīnapi harantyete % ramaṇī yeṣu saṃgatā // Bh_2.13 //
%% [pādābhyāsa]
sitāsitākṣīṃ supayodharādharāṃ $ susaṃmadāṃ vyaktamadāṃ lalāmadām &
ghanāghanā nīlaghanā ghanālakāṃ % priyāmimāmutsukayanti yanti ca // Bh_2.14 //
%% [āvalī]
amī nṛpā dattasamagraśāsanāḥ $ kadācidapyapratibaddhaśāsanāḥ &
kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ % pitṛkramādhyāsitatādṛśāsanāḥ // Bh_2.15 //
%% [samastapādayamakam]
anantaraikāntarayor $ evaṃ pādāntayorapi &
kṛtsnaṃ ca sarvapādeṣu % duṣkaraṃ sādhu tādṛśam // Bh_2.16 //
% duṣkaraṃ] \edM; duṣkṛtam \edB
tulyaśrutīnāṃ bhinnānām $ abhidheyaiḥ parasparam &
varṇānāṃ yaḥ punarvādo % yamakaṃ tannigadyate // Bh_2.17 //
pratītaśabdamojasvi $ suśliṣṭapadasandhi ca &
prasādi svabhidhānaṃ ca % yamakaṃ kṛtināṃ matam // Bh_2.18 //
nānādhātvarthagambhīrā $ yamakavyapadeśinī &
prahelikā sā hyuditā % rāmaśarmācyutottare // Bh_2.19 //
kāvyānyapi yadīmāni $ vyākhyāgamyāni śāstravat &
utsavaḥ sudhiyāmeva % hanta durmedhaso hatāḥ // Bh_2.20 //
upamānena yattattvam $ upameyasya rūpyate &
guṇānāṃ samatāṃ dṛṣṭvā % rūpakaṃ nāma tadviduḥ // Bh_2.21 //
samastavastuviṣayam $ ekadeśavivarti ca &
dvidhā rūpakamuddiṣṭam % etattaccocyate yathā // Bh_2.22 //
śīkarāmbhomadasṛjas $ tuṅgā jaladadantinaḥ &
niryānto madayantīme % śakrakārmukavāraṇāḥ // Bh_2.23 //
% madayantīme śakrakārmukavāraṇāḥ] \edM(conj); maṇḍayantīme śakrakārmukakānanam \edB; madayantīme śakrakārmukakāraṇam \edBGa
taḍidvalayakakṣyāṇāṃ $ balākāmālabhāriṇām &
% taḍidvalaya@] \edB; taṭidvalaya@ \edM
payomucāṃ dhvanirdhīro % dunoti mama tāṃ priyām // Bh_2.24 //
ādimadhyāntaviṣayaṃ $ tridhā dīpakamiṣyate &
ekasyaiva tryavasthatvād % iti tadbhidyate tridhā // Bh_2.25 //
amūni kurvate 'nvarthām $ asyākhyāmarthadīpanāt &
tribhirnidarśanaiścedaṃ % tridhā nirdiśyate yathā // Bh_2.26 //
mado janayati prītiṃ $ sānaṅgaṃ mānabhaṅguram &
% sānaṅgaṃ] \edM\edB; sānalāṃ \edBKa
sa priyāsaṃgamotkaṇṭhāṃ % sāsahyāṃ manasaḥ śucam // Bh_2.27 //
mālinīraṃśukabhṛtaḥ $ striyo 'laṃkurute madhuḥ &
hārītaśukavācaśca % bhūdharāṇāmupatyakāḥ // Bh_2.28 //
cīrīmavatīraraṇyānīḥ $ saritaḥ śuṣyadambhasaḥ &
% cīrī@] \edM\edB; carī@ \edBKa
pravāsināṃ ca cetāṃsi % śucirantaṃ ninīṣati // Bh_2.29 //
viruddhenopamānena $ deśakālakriyādibhiḥ &
upameyasya yatsāmyaṃ % guṇaleśena sopamā // Bh_2.30 //
yathevaśabdau sādṛśyam $ āhaturvyatirekiṇoḥ &
dūrvākāṇḍamiva śyāmaṃ % tanvī śyāmālatā yathā // Bh_2.31 //
% śyāmaṃ] \edM\edB; śyāmā \edBGha
% śyāmālatā] \edM\edB; śyāmalatā \edBGa\edBGha
vinā yathevaśabdābhyāṃ $ samāsābhihitā parā &
yathā kamalapatrākṣī % śaśāṅkavadaneti ca // Bh_2.32 //
vatināpi kriyāsāmyaṃ $ tadvadevābhidhīyate &
dvijātivadadhīte 'sau % guruvaccānuśāsti naḥ // Bh_2.33 //
samānavastunyāsena $ prativastūpamocyate &
yathevānabhidhāne 'pi % guṇasāmyapratītitaḥ // Bh_2.34 //
sādhusādhāraṇatvādir $ guṇo 'tra vyatiricyate &
sa sāmyamāpādayati % virodhe 'pi tayoryathā // Bh_2.35 //
kiyantaḥ santi guṇinaḥ $ sādhusādhāraṇaśriyaḥ &
svādupākaphalānamrāḥ % kiyanto vādhvaśākhinaḥ // Bh_2.36 //
yaduktaṃ triprakāratvaṃ $ tasyāḥ kaiścinmahātmabhiḥ &
nindāpraśaṃsācikhyāsā- % bhedādatrābhidhīyate // Bh_2.37 //
sāmānyaguṇanirdeśāt $ trayamapyuditaṃ nanu &
mālopamādiḥ sarvo 'pi % na jyāyān vistaro mudhā // Bh_2.38 //
hīnatāsambhavo liṅga- $ vacobhedo viparyayaḥ &
upamānādhikatvaṃ ca % tenāsadṛśatāpi ca // Bh_2.39 //
ta eta upamādoṣāḥ $ sapta medhāvinoditāḥ &
sodāharaṇalakṣmāṇo % varṇyante 'tra ca te pṛthak // Bh_2.40 //
sa mārutākampitapītavāsā $ bibhratsalīlaṃ śaśibhāsamabjam &
yadupravīraḥ pragṛhītaśārṅgaḥ % sendrāyudho megha ivābabhāse // Bh_2.41 //
%% cited by Namisādhu ad Kāvālaṅkāra of Rudraṭa 11:24 with śaśibhāsi śaṅkham (lectio facilior?)
śakracāpagrahādatra $ darśitaṃ kila kārmukam &
vāsaḥśaṅkhānupādānād % dhīnamityabhidhīyate // Bh_2.42 //
sarvaṃ sarveṇa sārūpyaṃ $ nāsti bhāvasya kasyacit &
yathopapatti kṛtibhir % upamāsu prayujyate // Bh_2.43 //
akhaṇḍamaṇḍalaḥ kvenduḥ $ kva kāntānanamadyuti &
yatkiṃcitkāntisāmānyāc % chaśinaivopamīyate // Bh_2.44 //
kiṃ ca kāvyāni neyāni $ lakṣaṇena mahātmanām &
dṛṣṭaṃ vā sarvasārūpyaṃ % rājamitre yathoditam // Bh_2.45 //
sūryāṃśasaṃmīlitalocaneṣu $ dīneṣu padmānilanirmadeṣu &
sādhvyaḥ svageheṣviva bhartṛhīnāḥ % kekā vineśuḥ śikhināṃ mukheṣu // Bh_2.46 //
% vineśuḥ] \edM\edB; vineduḥ \edBKa
%% This verse is cited by Vāmana in his Kāvyālaṅkārasūtravṛtti ad 4.2.10
niṣpeturāsyādiva tasya dīptāḥ $ śarā dhanurmaṇḍalamadhyabhājaḥ &
jājvalyamānā iva vāridhārā % dinārdhabhājaḥ pariveṣiṇo 'rkāt // Bh_2.47 //
śākavardhanasya
%% [illustration of asambhava; quoted in the 10th ullāsa of Mammaṭa's Kāvyaprakāśa]
kathaṃ pāto 'mbudhārāṇāṃ $ jvalantīnāṃ vivasvataḥ &
asambhavādayaṃ yuktyā % tenāsambhava ucyate // Bh_2.48 //
tatrāsambhavinārthena $ kaḥ kuryādupamāṃ kṛtī &
ko nāma vahninaupamyaṃ % kurvīta śaśalakṣmaṇaḥ // Bh_2.49 //
yasyātiśayavānarthaḥ $ kathaṃ so 'sambhavo mataḥ &
iṣṭaṃ cātiśayārthatvam % upamotprekṣayoryathā // Bh_2.50 //
puñjībhūtamiva dhvāntam $ eṣa bhāti mataṅgajaḥ &
saraḥ śaratprasannāmbho % nabhaḥkhaṇḍamivojjhitam // Bh_2.51 //
%% Note that, for Bhāmaha, liṅgabheda is not a problem in upamās if the genders are masculine and neuter, as he explains below (2:57).
atha liṅgavacobhedāv $ ucyete saviparyayau &
hīnādhikatvāt sa dvedhā % trayamapyucyate yathā // Bh_2.52 //
avigāhyo 'si nārīṇām $ ananyamanasāmapi &
viṣamopalabhinnormir % āpagevottitīrṣataḥ // Bh_2.53 //
kvacidagre prasaratā $ kvacidāpatya nighnatā &
śuneva sāraṅgakulaṃ % tvayā bhinnaṃ dviṣāṃ balam // Bh_2.54 //
%% \edM\ notes that the verse is cited in Keśavamiśra's Alaṅkāraśekhara (V.1)
ayaṃ padmāsanāsīnaś $ cakravāko virājate &
yugādau bhagavān brahmā % vinirmitsuriva prajāḥ // Bh_2.55 //
nanūpamīyate pāṇiḥ $ kamalena vikāsinā &
adharo vidrumaccheda- % bhāsā bimbaphalena ca // Bh_2.56 //
ucyate kāmamastīdaṃ $ kiṃ tu strīpuṃsayorayam &
vidhirnābhimato 'nyaistu % trayāṇāmapi neṣyate // Bh_2.57 //
sa pītavāsāḥ pragṛhītaśārṅgo $ manojñabhīmaṃ vapurāpa kṛṣṇaḥ &
śatahradendrāyudhavānniśāyāṃ % saṃsṛjyamānaḥ śaśineva meghaḥ // Bh_2.58 //
rāmaśarmaṇaḥ
śaśino grahaṇādetad $ ādhikyaṃ kila na hyayam &
nirdiṣṭa upameye 'rthe % vācyo vā jalajo 'tra tu // Bh_2.59 //
% jalajo] \edM; jalado \edB
%% jalaja must refer here to the conch.
na sarvasārūpyamiti $ vistareṇodito vidhiḥ &
abhiprāyātkavernātra % vidheyā jalaje matiḥ // Bh_2.60 //
%% Bhāmaha might be intending to convey that he is not dogmatic on the point by suggesting that Rāmaśarman might have intended the imbalance.
ādhikyamupamānānāṃ $ nyāyyaṃ nādhikatā bhavet &
% nyāyyaṃ] \edM\edB; nyāyyā \edBGha
gokṣīrakundahalināṃ % viśuddhyā sadṛśaṃ yaśaḥ // Bh_2.61 //
ekenaivopamānena $ nanu sādṛśyamucyate &
% ekenai@] \edM\edB; etenai@ \edBGa
uktārthasya prayogo hi % gurumarthaṃ na puṣyati // Bh_2.62 //
%% No answer given to this objection.
vane 'tha tasminvanitānuyāyinaḥ $ pravṛttadānārdrakaṭā mataṅgajāḥ &
%% Quoted by Namisādhu ad Rudraṭa's Kāvyālaṅkāra 11:24, reading vanitāvihāriṇaḥ prabhinnadānārdrakaṭā mataṅgajāḥ
vicitrabarhābharaṇāśca barhiṇo % babhurdivīvāmalavigrahā grahāḥ // Bh_2.63 //
grahairapi gajādīnāṃ $ yadi sādṛśyamucyate &
tathāpi teṣāṃ tairasti % kāntirvāpyugratāpi vā // Bh_2.64 //
ityukta upamābhedo $ vakṣyate cāparaḥ punaḥ &
upamāderalaṃkārād % viśeṣo 'nyo 'bhidhīyate // Bh_2.65 //
%% [apare ṣaḍalaṃkārāḥ]
ākṣepo 'rthāntaranyāso $ vyatireko vibhāvanā &
samāsātiśayoktī ca % ṣaḍalaṃkṛtayo 'parāḥ // Bh_2.66 //
vakṣyamāṇoktaviṣayas $ tatrākṣepo dvidhā mataḥ &
ekarūpatayā śeṣā % nirdekṣyante yathākramam // Bh_2.67 //
pratiṣedha iveṣṭasya $ yo viśeṣābhidhitsayā &
ākṣepa iti taṃ santaḥ % śaṃsanti dvividhaṃ yathā // Bh_2.68 //
% ākṣepa iti] \edM\edB; ākṣepamiti GNOLI
ahaṃ tvāṃ yadi nekṣeya $ kṣaṇamapyutsukā tataḥ &
% tvāṃ] \edM\edB; tvā \edBGa
iyadevāstvato 'nyena % kimuktenāpriyeṇa te // Bh_2.69 //
% iyadevāstvato 'nyena] \edM\edB; iyadevāstu vānyena \GNOLI
%% [thus vakṣyamāṇaviṣaya ākṣepa]
svavikramākrāntabhuvaś $ citraṃ yanna tavoddhatiḥ &
% svavikramākrānta@] \edM; svavikramānta@ \edB\unmetrical
ko vā heturalaṃ sindhor % vikārakaraṇaṃ prati // Bh_2.70 //
% ko vā heturalaṃ] \edGnoli; ko vā seturalaṃ \edM\edB
upanyasanamanyasya $ yadarthasyoditādṛte &
jñeyaḥ so 'rthāntaranyāsaḥ % pūrvārthānugato yathā // Bh_2.71 //
parānīkāni bhīmāni $ vivikṣorna tava vyathā &
sādhu vāsādhu vāgāmi % puṃsāmātmaiva śaṃsati // Bh_2.72 //
%% CHECK Namisādhu on Rudraṭa's Kāvyālaṅkāra ad 8:24
hiśabdenāpi hetvartha- $ prathanāduktasiddhaye &
ayamarthāntaranyāsaḥ % sutarāṃ vyajyate yathā // Bh_2.73 //
vahanti girayo meghān $ abhyupetān gurūnapi &
garīyāneva hi gurūn % bibharti praṇayāgatān // Bh_2.74 //
upamānavato 'rthasya $ yadviśeṣanidarśanam &
vyatirekaṃ tamicchanti % viśeṣāpādanādyathā // Bh_2.75 //
sitāsite pakṣmavatī $ netre te tāmrarājinī &
ekāntaśubhraśyāme tu % puṇḍarīkāsitotpale // Bh_2.76 //
kriyāyāḥ pratiṣedhe yā $ tatphalasya vibhāvanā &
jñeyā vibhāvanaivāsau % samādhau sulabhe sati // Bh_2.77 //
apītamattāḥ śikhino $ diśo 'nutkaṇṭhitākulāḥ &
nīpo 'viliptasurabhir % abhraṣṭakaluṣaṃ jalam // Bh_2.78 //
yatrokte gamyate 'nyo 'rthas $ tatsamānaviśeṣaṇaḥ &
sā samāsoktiruddiṣṭā % saṃkṣiptārthatayā yathā // Bh_2.79 //
% saṃkṣiptārthatayā yathā] \edM\edB; saṃkṣiptārthā yathā tathā \edBKa
skandhavānṛjuravyālaḥ $ sthiro 'nekamahāphalaḥ &
jātastarurayaṃ coccaiḥ % pātitaśca nabhasvatā // Bh_2.80 //
nimittato vaco yattu $ lokātikrāntagocaram &
manyante 'tiśayoktiṃ tām % alaṅkāratayā yathā // Bh_2.81 //
svapuṣpacchavihāriṇyā $ candrabhāsā tirohitāḥ &
anvamīyanta bhṛṅgāli- % vācā saptacchadadrumāḥ // Bh_2.82 //
apāṃ yadi tvakchithilā $ cyutā syāt phaṇināmiva &
tadā śuklāṃśukāni syur % aṅgeṣvambhasi yoṣitām // Bh_2.83 //
% @śukāni syuraṅge@] \edM\edB; @śukāny āsann aṅge@ GNOLI
ityevamādiruditā $ guṇātiśayayogataḥ &
sarvaivātiśayoktistu % tarkayettāṃ yathāgamam // Bh_2.84 //
saiṣa sarvaiva vakroktir $ anayārtho vibhāvyate &
yatno 'syāṃ kavinā kāryaḥ % ko 'laṅkāro 'nayā vinā // Bh_2.85 //
hetuśca sūkṣmo leśo 'tha $ nālaṃkāratayā mataḥ &
samudāyābhidhānasya % vakroktyanabhidhānataḥ // Bh_2.86 //
gato 'stamarko bhātīndur $ yānti vāsāya pakṣiṇaḥ &
%% Cited by Daṇḍin in Kāvyādarśa 2:244
ityevamādi kiṃ kāvyaṃ % vārtāmenāṃ pracakṣate // Bh_2.87 //
yathāsaṃkhyamathotprekṣām $ alaṅkāradvayaṃ viduḥ &
saṃkhyānamiti medhāvin- % otprekṣābhihitā kvacit // Bh_2.88 //
bhūyasāmupadiṣṭānām $ arthānāmasadharmaṇām &
kramaśo yo 'nunirdeśo % yathāsaṃkhyaṃ taducyate // Bh_2.89 //
padmendubhṛṅgamātaṅga- $ puṃskokilakalāpinaḥ &
vaktrakāntīkṣaṇagati- % vāṇīvālaistvayā jitāḥ // Bh_2.90 //
avivakṣitasāmānyā $ kiṃciccopamayā saha &
atadguṇakriyāyogād % utprekṣātiśayānvitā // Bh_2.91 //
kiṃśukavyapadeśena $ tarumāruhya sarvataḥ &
dagdhādagdhamaraṇyānyāḥ % paśyatīva vibhāvasuḥ // Bh_2.92 //
svabhāvoktiralaṅkāra $ iti kecit pracakṣate &
arthasya tadavasthatvaṃ % svabhāvo 'bhihito yathā // Bh_2.93 //
ākrośannāhvayannanyān $ ādhāvanmaṇḍalai rudan &
% maṇḍalai rudan] \edM; maṇḍalairnudan \edB
gā vārayati daṇḍena % ḍimbhaḥ sasyāvatāraṇīḥ // Bh_2.94 //
% sasyā@] \edM; śasyā@ \edB
samāsenoditamidaṃ $ dhīkhedāyaiva vistaraḥ &
asaṃgṛhītamapyanyad % abhyūhyamanayā diśā // Bh_2.95 //
svayaṃ kṛtaireva nidarśanairiyaṃ $ mayā prakḷptā khalu vāgalaṅkṛtiḥ &
ataḥ paraṃ cāruranekadhāparo % girāmalaṅkāravidhirvidhāsyate // Bh_2.96 //

\Colo
iti bhāmahālaṅkāre dvitīyaḥ paricchedaḥ

\chapter
tṛtīyaḥ paricchedaḥ

preyo rasavadūrjasvi $ paryāyoktaṃ samāhitam &
dviprakāramudāttaṃ ca % bhedaiḥ śliṣṭamapi tribhiḥ // Bh_3.1 //
apahnutiṃ viśeṣoktaṃ $ virodhaṃ tulyayogitām &
% virodhaṃ] \edM; viśeṣaṃ \edB
aprastutapraśaṃsāṃ ca % vyājastutinidarśane // Bh_3.2 //
upamārūpakaṃ cānyad $ upameyopamāmapi &
sahoktiparivṛttī ca % sasaṃdehamananvayam // Bh_3.3 //
utprekṣāvayavaṃ cānye $ saṃsṛṣṭimapi cāpare &
% saṃsṛṣṭimapi] \edM; saṃsṛṣṭamapi \edB
bhāvikatvaṃ ca nijagur % alaṃkāraṃ sumedhasaḥ // Bh_3.4 //
preyo gṛhāgataṃ kṛṣṇam $ avādīdviduro yathā &
adya yā mama govinda % jātā tvayi gṛhāgate \
kālenaiṣā bhavet prītis # tavaivāgamanāt punaḥ // Bh_3.5 //
%% Cited by Daṇḍin as Kāvyādarśa 2:276
%% Cf. verse relegated to appendix of Crit. Ed. of Mahābhārata:
%%% 5.90.28
%%% After 28, K4 B Dn
%%% Ds D2 (marg.).3-9 ins.:
%% 05*0417_01 yā me prītiḥ puṣkarākṣa tvaddarśanasamudbhavā
%% 05*0417_02 sā kim ākhyāyate tubhyam antarātmāsi dehinām
rasavaddarśitaspaṣṭa- $ śṛṅgārādirasaṃ yathā &
devī samāgamaddharma % maskariṇyatirohitā // Bh_3.6 //
ūrjasvi karṇena yathā $ pārthāya punarāgataḥ &
dviḥ sandadhāti kiṃ karṇaḥ % śalyetyahirapākṛtaḥ // Bh_3.7 //
paryāyoktaṃ yadanyena $ prakāreṇābhidhīyate &
uvāca ratnāharaṇe % caidyaṃ śārṅgadhanuryathā // Bh_3.8 //
gṛheṣvadhvasu vā nānnaṃ $ bhuñjmahe yadadhītinaḥ &
na bhuñjate dvijāstacca % rasadānanivṛttaye // Bh_3.9 //
samāhitaṃ rājamitre $ yathā kṣatriyayoṣitām &
rāmaprasattyai yāntīnāṃ % puro 'dṛśyata nāradaḥ // Bh_3.10 //
% @prasattyai] \edM; @prasaktyai \edB
udāttaṃ śaktimān rāmo $ guruvākyānurodhakaḥ &
% udāttaṃ] \edM; udātta@ \edB
vihāyopanataṃ rājyaṃ % yathā vanamupāgatam // Bh_3.11 //
% vihāyopanataṃ] \edM\edB; vihāyopavanaṃ \edBGa
etadevāpare 'nyena $ vyākhyānenānyathā viduḥ &
nānāratnādiyuktaṃ yat % tatkilodāttamucyate // Bh_3.12 //
cāṇakyo naktamupayānn $ andakrīḍāgṛhaṃ yathā &
śaśikāntopalacchannaṃ % viveda payasāṃ kaṇaiḥ // Bh_3.13 //
% kaṇaiḥ] \edM; ga(ka?)ṇaiḥ \edB
upamānena yattattvam $ upameyasya sādhyate &
guṇakriyābhyāṃ nāmnā ca % śliṣṭaṃ tadabhidhīyate // Bh_3.14 //
lakṣaṇaṃ rūpake 'pīdaṃ $ lakṣyate kāmamatra tu &
iṣṭaḥ prayogo yugapad % upamānopameyayoḥ // Bh_3.15 //
% Could iṣṭaḥ be a corruption of śliṣṭaḥ ?
śīkarāmbhomadasṛjas $ tuṅgā jaladadantinaḥ &
ityatra meghakariṇāṃ % nirdeśaḥ kriyate samam // Bh_3.16 //
śleṣādevārthavacasor $ asya ca kriyate bhidā &
tatsahoktyupamāhetu- % nirdeśāttrividhaṃ yathā // Bh_3.17 //
% @hetunirdeśāttrividhaṃ] \edM; @hetunirdeśāt kramaśo \edB; @heturnirdeśāt kramaśo \edBGha
chāyāvanto gatavyālāḥ $ svārohāḥ phaladāyinaḥ &
mārgadrumā mahāntaśca % pareṣāmeva bhūtaye // Bh_3.18 //
%% [---a combination of śliṣṭa and sahokti]
unnatā lokadayitā $ mahāntaḥ prājyavarṣiṇaḥ &
śamayanti kṣitestāpaṃ % surājāno ghanā iva // Bh_3.19 //
%% [---a combination of śliṣṭa and upamā]
ratnavattvādagādhatvāt $ svamaryādāvilaṅghanāt &
bahusattvāśrayatvācca % sadṛśastvamudanvatā // Bh_3.20 //
%% [---a combination of śliṣṭa and hetunirdeśa]
apahnutirabhīṣṭā ca $ kiṃcidantargatopamā &
bhūtārthāpahnavādasyāḥ % kriyate cābhidhā yathā // Bh_3.21 //
neyaṃ virauti bhṛṅgālī $ madena mukharā muhuḥ &
ayamākṛṣyamāṇasya % kandarpadhanuṣo dhvaniḥ // Bh_3.22 //
% ayamākṛṣyamāṇasya] \edM\edB; ayamākrandamāṇasya \edBGa
ekadeśasya vigame $ yā guṇāntarasaṃsthitiḥ &
viśeṣaprathanāyāsau % viśeṣoktirmatā yathā // Bh_3.23 //
sa ekastrīṇi jayati $ jaganti kusumāyudhaḥ &
haratāpi tanuṃ yasya % śambhunā na hṛtaṃ balam // Bh_3.24 //
%% Contrast with vibhāvanā of 2:77.
guṇasya vā kriyāyā vā $ viruddhānyakriyābhidhā &
yā viśeṣābhidhānāya % virodhaṃ taṃ vidurbudhāḥ // Bh_3.25 //
upāntarūḍhopavanac- $ chāyāśītāpi dhūrasau &
vidūradeśānapi vaḥ % santāpayati vidviṣaḥ // Bh_3.26 //
nyūnasyāpi viśiṣṭena $ guṇasāmyavivakṣayā &
tulyakāryakriyāyogād % ityuktā tulyayogitā // Bh_3.27 //
śeṣo himagiristvaṃ ca $ mahānto guravaḥ sthirāḥ &
yadalaṅghitamaryādāś % calantīṃ bibhṛtha kṣitim // Bh_3.28 //
%% Cited in the Dhvanyāloka
adhikārādapetasya $ vastuno 'nyasya yā stutiḥ &
aprastutapraśaṃseti % sā caivaṃ kathyate yathā // Bh_3.29 //
prīṇitapraṇayi svādu $ kāle pariṇataṃ bahu &
vinā puruṣakāreṇa % phalaṃ paśyata śākhinām // Bh_3.30 //
dūrādhikaguṇastotra- $ vyapadeśena tulyatām &
kiṃcidvidhitsoryā nindā % vyājastutirasau yathā // Bh_3.31 //
rāmaḥ saptābhinat sālān $ giriṃ krauñcaṃ bhṛgūttamaḥ &
% sālān] \edM; sā(tā?)lān \edB
śatāṃśenāpi bhavatā % kiṃ tayoḥ sadṛśaṃ kṛtam // Bh_3.32 //
kriyayaiva viśiṣṭasya $ tadarthasyopadarśanāt &
jñeyā nidarśanā nāma % yathevavatibhirvinā // Bh_3.33 //
ayaṃ mandadyutirbhāsvān $ astaṃ prati yiyāsati &
udayaḥ patanāyeti % śrīmato bodhayannarān // Bh_3.34 //
upamānena tadbhāvam $ upameyasya sādhayan &
% sādhayan] \edM; sādhayat \edB
yāṃ vadatyupamāmetad % upamārūpakaṃ yathā // Bh_3.35 //
samagragaganāyāma- $ mānadaṇḍo rathāṅginaḥ &
pādo jayati siddhastrī- % mukhendunavadarpaṇaḥ // Bh_3.36 //
%% Is it that the foot is first "compared" to a measuring rod and then with a mirror for the faces of the celestial women that makes this upamārūpaka? \edM\ also puzzled.
upamānopameyatvaṃ $ yatra paryāyato bhavet &
upameyopamāṃ nāma % bruvate tāṃ yathoditam // Bh_3.37 //
% yathoditam] \edM; yathoditām \edB
sugandhi nayanānandi $ madirāmadapāṭalam &
ambhojamiva vaktraṃ te % tvadāsyamiva paṅkajam // Bh_3.38 //
tulyakāle kriye yatra $ vastudvayasamāśraye &
padenaikena kathyate % sahoktiḥ sā matā yathā // Bh_3.39 //
himapātāviladiśo $ gāḍhāliṅganahetavaḥ &
vṛddhimāyānti yāminyaḥ % kāmināṃ prītibhiḥ saha // Bh_3.40 //
viśiṣṭasya yadādānam $ anyāpohena vastunaḥ &
arthāntaranyāsavatī % parivṛttirasau yathā // Bh_3.41 //
pradāya vittamarthibhyaḥ $ sa yaśodhanamāadita &
% yaśodhanamādita] \edM; yaśodhanamāditaḥ \edB
%% (ādita is an aorist of ādā)
satāṃ viśvajanīnānām % idamaskhalitaṃ vratam // Bh_3.42 //
upamānena tattvaṃ ca $ bhedaṃ ca vadataḥ punaḥ &
sasandehaṃ vacaḥ stutyai % sasandehaṃ viduryathā // Bh_3.43 //
kimayaṃ śaśī na sa divā virājate $ kusumāyudho na dhanurasya kausumam &
iti vismayādvimṛśato 'pi me matis % tvayi vīkṣate na labhate 'rthaniścayam // Bh_3.44 //
yatra tenaiva tasya syād $ upamānopameyatā &
asādṛśyavivakṣātas % tamityāhurananvayam // Bh_3.45 //
tāmbūlarāgavalayaṃ $ sphuraddaśanadīdhiti &
indīvarābhanayanaṃ % taveva vadanaṃ tava // Bh_3.46 //
śliṣṭasyārthena saṃyuktaḥ $ kiṃcidutprekṣayānvitaḥ &
rūpakārthena ca punar % utprekṣāvayavo yathā // Bh_3.47 //
tulyodayāvasānatvād $ gate 'staṃ prati bhāsvati &
vāsāya vāsaraḥ klānto % viśatīva tamogṛham // Bh_3.48 //
varā vibhūṣā saṃsṛṣṭir $ bahvalaṅkārayogataḥ &
racitā ratnamāleva % sā caivamuditā yathā // Bh_3.49 //
gāmbhīryalāvaṇyavator $ yuvayoḥ prājyaratnayoḥ &
% @lāvaṇya@] \edM; @lāghava@ \edB
sukhasevyo janānāṃ tvaṃ % duṣṭagrāho 'mbhasāṃ patiḥ // Bh_3.50 //
%% [---thus saṃsṛṣṭi of śliṣṭa and vyatireka]
analaṅkṛtakāntaṃ te $ vadanaṃ vanajadyuti &
niśākṛtaḥ prakṛtyaiva % cāroḥ kā vāstyalaṅkṛtiḥ // Bh_3.51 //
% niśākṛtaḥ] \edM\edB; niśākṛtaṃ \edBGa
%% [---thus saṃsṛṣṭi of vibhāvanā, upamā and arthāntaranyāsa]
anyeṣāmapi kartavyā $ saṃsṛṣṭiranayā diśā &
kiyadudghaṭṭitajñebhyaḥ % śakyaṃ kathayituṃ mayā // Bh_3.52 //
bhāvikatvamiti prāhuḥ $ prabandhaviṣayaṃ guṇam &
pratyakṣā iva dṛśyante % yatrārthā bhūtabhāvinaḥ // Bh_3.53 //
citrodāttādbhutārthatvaṃ $ kathāyāḥ svabhinītatā &
% svabhinītatā] \edM\edB; svavinītatā \edBGha
śabdānākulatā ceti % tasya hetūn pracakṣate // Bh_3.54 //
% hetūn] Testimonia (Ruyyaka and Indurāja's comm. on Udbhaṭa's Kāvyālaṅkārasaṅgraha); hetuṃ \edM\edB
āśīrapi ca keṣāṃcid $ alaṅkāratayā matā &
sauhṛdayyāvirodhoktau % prayogo 'syāśca tadyathā // Bh_3.55 //
% sauhṛdayyā@] \edM; sauhṛdayyā(syā?) \edB
asmiñ jahīhi suhṛdi praṇayābhyasūyām $ āśliṣya gāḍhamamumānatamādareṇa &
vindhyaṃ mahāniva ghanaḥ samaye 'bhivarṣann % ānandajairnayanavāribhirukṣatu tvām // Bh_3.56 //
madāndhamātaṅgavibhinnasālā $ hatapravīrā drutabhītapaurāḥ &
tvattejasā dagdhasamastaśobhā % dviṣāṃ puraḥ paśyatu rājalokaḥ // Bh_3.57 //
girāmalaṅkāravidhiḥ savistaraḥ $ svayaṃ viniścitya dhiyā mayoditaḥ &
anena vāgarthavidāmalaṅkṛtā % vibhāti nārīva vidagdhamaṇḍanā // Bh_3.58 //

\Colo
iti bhāmahālaṅkāre tṛtīyaḥ paricchedaḥ

\chapter
caturthaḥ paricchedaḥ

apārthaṃ vyarthamekārthaṃ $ sasaṃśayamapakramam &
śabdahīnaṃ yatibhraṣṭaṃ % bhinnavṛttaṃ visandhi ca // Bh_4.1 //
deśakālakalāloka- $ nyāyāgamavirodhi ca &
pratijñāhetudṛṣṭānta- % hīnaṃ duṣṭaṃ ca neṣyate // Bh_4.2 //
apārthamityapetārthaṃ $ sa cārthaḥ padavākyayoḥ &
arthavān varṇasaṃghātaḥ % suptiṅantaṃ padaṃ punaḥ // Bh_4.3 //
padānāmeva saṃghātaḥ $ sāpekṣāṇāṃ parasparam &
nirākāṅkṣaṃ ca tadvākyam % ekavastunibandhanam // Bh_4.4 //
kramavṛttiṣu varṇeṣu $ saṃghātādi na yujyate &
buddhau tu sambhavatyetad % anyatve 'pi pratikṣaṇam // Bh_4.5 //
dhīrantyaśabdaviṣayā $ vṛttavarṇāhitasmṛtiḥ &
vākyamityāhurapare % na śabdāḥ kṣaṇanaśvarāḥ // Bh_4.6 //
atrāpi bahu vaktavyaṃ $ jāyate tattu noditam &
gurubhiḥ kiṃ vivādena % yathāprakṛtamucyate // Bh_4.7 //
samudāyārthaśūnyaṃ yat $ tadapārthakamiṣyate &
dāḍimāni daśāpūpāḥ % ṣaḍityādi yathoditam // Bh_4.8 //
viruddhārthaṃ mataṃ vyarthaṃ $ viruddhaṃ tūpadiśyate &
% viruddhārthaṃ] \edM\edBGa; niruddhārthaṃ \edB
pūrvāparārthavyāghātāt % viparyayakaraṃ yathā // Bh_4.9 //
sakhi mānaṃ priye dhehi $ laghutāmasya mā gamaḥ &
bhartuśchandānuvarttinyaḥ % prema ghnanti na hi striyaḥ // Bh_4.10 //
upāsitagurutvāttvaṃ $ vijitendrayaśatruṣu &
śreyaso vinayādhānam % adhunātiṣṭha kevalam // Bh_4.11 //
yadabhinnārthamanyonyaṃ $ tadekārthaṃ pracakṣate &
punaruktamidaṃ prāhur % anye śabdārthabhedataḥ // Bh_4.12 //
na śabdapunaruktaṃ tu $ sthaulyādatropavarṇyate &
kathamākṣiptacittaḥ sann % uktamevābhidhāsyate // Bh_4.13 //
bhayaśokābhyasūyāsu $ harṣavismayayorapi &
yathāha gaccha gaccheti % punaruktaṃ na tadviduḥ // Bh_4.14 //
% na tadviduḥ] \edM\edBGa; ca tadviduḥ \edB
atrārthapunaruktaṃ yat $ tadevaikārthamiṣyate &
uktasya punarākhyāne % kāryāsambhavato yathā // Bh_4.15 //
tāmutkamanasaṃ nūnaṃ $ karoti dhvanirambhasām &
saudheṣu ghanamuktānāṃ % praṇālīmukhapātinām // Bh_4.16 //
śruteḥ sāmānyadharmāṇāṃ $ viśeṣasyānudāhṛteḥ &
apratiṣṭhaṃ yadatreti % tajjñānaṃ saṃśayaṃ viduḥ // Bh_4.17 //
% yadatreti tajjñānaṃ] \edM; yadekatra tajjñānaṃ \edB; yadatraijjñānaṃ (yadekatra tajjñānaṃ ?) \edBGa
sasaṃśayamiti prāhus $ tatastajjananaṃ vacaḥ &
iṣṭaṃ niścitaye vākyaṃ % na dolāyeta tadyathā // Bh_4.18 //
% dolāyeta] \edM; velāyeti (velāyati?) \edB
vyālavanto durārohā $ ratnavantaḥ phalānvitāḥ &
viṣamā bhūbhṛtastebhyo % bhayamāśu pramādinām // Bh_4.19 //
yathopadeśaṃ kramaśo $ nirdeśo 'tra kramo mataḥ &
tadapetaṃ viparyāsād % ityākhyātamapakramam // Bh_4.20 //
vidadhānau kirīṭendū $ śyāmābhrahimasacchavī &
rathāṅgaśūle bibhrāṇau % pātāṃ vaḥ śambhuśārṅgiṇau // Bh_4.21 //
sūtrakṛtpādakāreṣṭa- $ prayogādyo 'nyathā bhavet &
tamāptaśrāvakāsiddheḥ % śabdahīnaṃ viduryathā // Bh_4.22 //
%tamāptaśrāvakāsiddheḥ] \edM\edBGha; tamāptaśrāvakāḥ siddheḥ \edB
sphurattaḍidvalayino $ vitatāmbhogarīyasaḥ &
% sphurattaḍidvalayino] \edB; sphurattaṭidvalayino \edM
tejastirayataḥ sauraṃ % ghanān paśya divo 'bhitaḥ // Bh_4.23 //
% divo 'bhitaḥ] \edM\edBGha; divābhitaḥ \edB
%% Why is this śabdahīna? Is it perhaps that we have an -in suffix attached to what could be a bahuvrīhi (sphurattaḍidvalayinaḥ)?
yatiśchando 'dhirūḍhānāṃ $ śabdānāṃ yā vicāraṇā &
% yatiśchando 'dhirūḍhānāṃ] \edM\edBKa; yaticchando nirūḍhānāṃ \edBGha; yatiśchando nirūḍhānāṃ \edB
tadapetaṃ yatibhraṣṭam % iti nirdiśyate yathā // Bh_4.24 //
vidyutvantastamālāsitavapuṣa ime vārivāhā dhvananti // Bh_4.25* //*
%% This pāda of sragdharā lacks the yati after the first seven syllables (sragdharā should have a caesura after each group of 7 syllables).
%% This half-verse alone numbered 25 in \edM
gurorlaghośca varṇasya $ yo 'sthāne racanāvidhiḥ &
tannyūnādhikatā vāpi % bhinnavṛttamidaṃ yathā // Bh_4.25 //
% 26 in \edM
bhramati bhramaramālā kānaneṣūnmadāsau /*
%% a pāda of Mālinī
virahitaramaṇīko 'rhasyadya gantum // Bh_4.26 //*
%% a pāda of kṣmā (not to be confused with kṣamā), according to Apte's "A Classified List of Sanskrit Dictionaries" (Appendix A, Part II).
% 27 in \edM
kānte induśiroratne $ ādadhāne udaṃśunī &
pātāṃ vaḥ śambhuśarvāṇyāv % iti prāhurvisandhyadaḥ // Bh_4.27 //
% 28 in \edM
yā deśe dravyasambhūtir $ api vā nopadiśyate &
tattadvirodhi vijñeyaṃ % svabhāvāttadyathocyate // Bh_4.28 //
% 29 in \edM
malaye kandaropānta- $ rūḍhakālāgurudrume &
sugandhikusumānamrā % rājante devadāravaḥ // Bh_4.29 //
% 30 in \edM
ṣaṇṇāmṛtūnāṃ bhedena $ kālaḥ ṣoḍheva bhidyate &
tadvirodhakṛdityāhur % viparyāsādidaṃ yathā // Bh_4.30 //
% 31 in \edM
udūḍhaśiśirāsārān $ prāvṛṣeṇyān nabhasvataḥ &
% udūḍha@] \edM\edBGha; upūḍha@ \edB
phullāḥ surabhayantīme % cūtāḥ kānanaśobhinaḥ // Bh_4.31 //
% 32 in \edM
kalā saṅkalanā prajñā $ śilpānyasyāśca gocaraḥ &
% saṅkalanā prajñā] \edM; saṅkalanā prajñāḥ \edBGha; saṅkalanāprajñā \edB
viparyastaṃ tathaivāhus % tadvirodhakaraṃ yathā // Bh_4.32 //
% 33 in \edM
ṛṣabhātpañcamastasmāt $ saṣaḍjaṃ dhaivataṃ smṛtam &
% pañcamastasmāt] \edM; pañcamāttasmāt \edB
ayaṃ hi madhyamagrāmo % madhyame pīḍitarṣabhaḥ // Bh_4.33 //
% 34 in \edM
% madhyame pīḍitarṣabhaḥ] \edM; madhyamotpīḍitarṣabhaḥ \edB
iti sādhāritaṃ mohād $ anyathaivāvagacchati &
% anyathaivā@] \edM\edB; anyathevā@ \edBGha
anyasvapi kalāsvevam % abhidheyā virodhitā // Bh_4.34 //
% 35 in \edM
sthāsnujaṅgamabhedena $ lokaṃ tattvavido viduḥ &
sa ca tadvyavahāro 'tra % tadvirodhakaraṃ yathā // Bh_4.35 //
% 36 in \edM
teṣāṃ kaṭataṭabhraṣṭair $ gajānāṃ madabindubhiḥ &
prāvartata nadī ghorā % hastyaśvarathavāhinī // Bh_4.36 //
% 37 in \edM
dhāvatāṃ sainyavāhānāṃ $ phenavāri mukhāccyutam &
cakāra jānudadhnāpān % pratidiṅmukhamadhvanaḥ // Bh_4.37 //
% 38 in \edM
nyāyaḥ śāstraṃ trivargoktir $ daṇḍanītiṃ ca tāṃ viduḥ &
ato nyāyavirodhīṣṭam % apetaṃ yattayā yathā // Bh_4.38 //
% 39 in \edM
vijigīṣumupanyasya $ vatseśaṃ vṛddhadarśanam &
tasyaiva kṛtinaḥ paścād % abhyadhāccāraśūnyatām // Bh_4.39 //
% 40 in \edM
% @ccāra@] \edM\edB; @pā(ccā?)ra@ \edBGa
antaryodhaśatākīrṇaṃ $ sālaṅkāyananetṛkam &
% antaryodha@] \edM\edB; antaryodhaṃ \edBGha
% @netṛkam] \edM\edB; @netrakam \edBKa\edBGa
tathāvidhaṃ gajacchadma % nājñāsītsa svabhūgatam // Bh_4.40 //
% 41 in \edM
yadi vopekṣitaṃ tasya $ sacivaiḥ svārthasiddhaye &
aho nu mandimā teṣāṃ % bhaktirvā nāsti bhartari // Bh_4.41 //
% 42 in \edM
śarā dṛḍhadhanurmuktā $ manyumadbhirarātibhiḥ &
marmāṇi parihṛtyāsya % patiṣyantīti kānumā // Bh_4.42 //
% 43 in \edM
hato 'nena mama bhrātā $ mama putraḥ pitā mama &
mātulo bhāgineyaśca % ruṣā saṃrabdhacetasaḥ // Bh_4.43 //
% 44 in \edM
asyanto vividhānyājāv $ āyudhānyaparādhinam &
ekākinamaraṇyānyāṃ % na hanyurbahavaḥ katham // Bh_4.44 //
% 45 in \edM
namo 'stu tebhyo vidvadbhyo $ ye 'bhiprāyaṃ kaverimam &
śāstralokāvapāsyaivaṃ % nayanti nayavedinaḥ // Bh_4.45 //
% 46 in \edM
sacetaso vanebhasya $ carmaṇā nirmitasya ca &
viśeṣaṃ veda bālo 'pi % kaṣṭaṃ kiṃ nu kathaṃ nu tat // Bh_4.46 //
% 47 in \edM
% kiṃ nu] \edM\edB; kiṃ tu \edBKa
āgamo dharmaśāstrāṇi $ lokasīmā ca tatkṛtā &
tadvirodhi tadācāra- % vyatikramaṇato yathā // Bh_4.47 //
% 48 in \edM
bhūbhṛtāṃ pītasomānāṃ $ nyāyye vartmani tiṣṭhatām &
alaṃkariṣṇunā vaṃśaṃ % gurau sati jigīṣuṇā // Bh_4.48 //
% 49 in \edM
abhāryoḍhena saṃskāram $ antareṇa dvijanmanā &
naravāhanadattena % veśyāvān niśi pīḍitaḥ // Bh_4.49 //
% 50 in \edM
na dūṣaṇāyāmudāhṛto vidhir $ na cābhimānena kimu pratītaye &
kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo % jano 'bhisandhiṃ ka ivāvabhotsyate // Bh_4.50 //
% 51 in \edM

\Colo
iti bhāmahālaṅkāre caturthaḥ paricchedaḥ

\chapter
pañcamaḥ paricchedaḥ

atha pratijñāhetvādi- $ hīnaṃ duṣṭaṃ ca varṇyate &
samāsena yathānyāyaṃ % tanmātrārthapratītaye // Bh_5.1 //
% samāsena] \edB; samāsene \edM
prāyeṇa durbodhatayā $ śāstrād bibhatyamedhasaḥ &
tadupacchandanāyaiṣa % hetunyāyalavoccayaḥ // Bh_5.2 //
% @lavoccayaḥ] \edM\edB; @valoccayaḥ \edBKa
svādukāvyarasonmiśraṃ $ śāstramapyupayuñjate &
prathamālīḍhamadhavaḥ % pibanti kaṭu bheṣajam // Bh_5.3 //
na sa śabdo na tadvācyaṃ $ na sa nyāyo na sā kalā &
% tadvācyaṃ] \edM\edB; tadvākyaṃ \edBKa
jāyate yanna kāvyāṅgam % aho bhāro mahān kaveḥ // Bh_5.4 //
sattvādayaḥ pramāṇābhyāṃ $ pratyakṣamanumā ca te &
asādhāraṇasāmānya- % viṣayatvaṃ tayoḥ kila // Bh_5.5 //
pratyakṣaṃ kalpanāpoḍhaṃ $ tato 'rthāditi kecana &
kalpanāṃ nāmajātyādi- % yojanāṃ pratijānate // Bh_5.6 //
% pratijānate] \edM\edB; pratijanyate \edBGha
samāropaḥ kilaitāvān $ sadarthālambanaṃ ca tat &
jātyādyapohe vṛttiḥ kva % kva viśeṣaḥ kutaśca saḥ // Bh_5.7 //
tadapoheṣu ca tathā $ siddhā sā buddhigocarā &
avastukaṃ cedvitathaṃ % pratyakṣaṃ tattvavṛtti hi // Bh_5.8 //
% vitathaṃ] \edM\edB; vitayaṃ \edBGha
grāhyagrāhakabhedena $ vijñānāṃśo mato yadi &
vijñānamātrasādṛśyād % viśeṣo 'sya vikalpanā // Bh_5.9 //
%vijñānamātra@] \edM; vijñānamatra \edB
% .asya] \edM\edB; sa(sya?) \edBGa
arthādeveti rūpādes $ tata eveti nānyataḥ &
% nānyataḥ] \edM\edB; nyāyataḥ \edBGa
anyathā ghaṭavijñānam % anyena vyapadiśyate // Bh_5.10 //
% anyathā] \edM\edB; anyadā \edBKha\edBGha
trirūpālliṅgato jñānam $ anumānaṃ ca kecana &
% kecana] \edM\edB; kena ca \edBGa
tadvido nāntarīyārtha- % darśanaṃ cāpare viduḥ // Bh_5.11 //
vivādāspadadharmeṇa $ dharmī kṛtaviśeṣaṇaḥ &
% vivādāspada@] \edM; vividhāspada@ \edB
pakṣastasya ca nirdeśaḥ % pratijñetyabhidhīyate // Bh_5.12 //
tadarthahetusiddhānta- $ sarvāgamavirodhinī &
prasiddhadharmā pratyakṣa- % bādhinī ceti duṣyati // Bh_5.13 //
% prasiddhadharmā] \edM\edBGa; viruddhadharmā \edB
% @bādhinī] \edM\edB; @vādinī \edBKha\edBGha
tayaiva hi tadarthasya $ virodhakaraṇaṃ yathā &
yatirmama pitā bālyāt % sūnuryasyāhamaurasaḥ // Bh_5.14 //
astyātmā prakṛtirveti $ jñeyā hetvapavādinī &
% astyātmā] \edM\edB; asyātmā \edBGa
dharmiṇo 'syāprasiddhatvāt % taddharmo 'pi na setsyati // Bh_5.15 //
% taddharmo 'pi] \edM\edB; tadartho 'pi \edBKa
śāśvato 'śāśvato veti $ prasiddhe dharmiṇi dhvanau &
jāyate bhedaviṣayo % vivādo vādinormithaḥ // Bh_5.16 //
% vādinormithaḥ] \edM\edB; dhādino miśraḥ \edBKa; vādino miśraḥ \edBGha
svasiddhāntavirodhitvād $ vijñeyā tadvirodhinī &
kaṇabhakṣo yathā śabdam % ācakṣītāvinaśvaram // Bh_5.17 //
sarvaśāstraviruddhatvāt $ sarvāgamavirodhinī &
yathā śucistanustrīṇi % pramāṇāni na santi vā // Bh_5.18 //
% śucastanustrīṇi pramāṇāni na santi vā] \edM\edBGa; śucistanuḥ straiṇī tatpramāṇāni santi vā \edB; śuci * sunu straiṇī \lac \GnoliMS
ākumāramasandigdha- $ dharmāhitaviśeṣaṇā &
prasiddhadharmeti matā % śrotragrāhyo dhvaniryathā // Bh_5.19 //
pratyakṣabādhinī tena $ pramāṇenaiva bādhyate &
yathā śīto 'nalo nāsti % rūpamuṣṇaḥ kṣapākaraḥ // Bh_5.20 //
% rūpamuṣṇaḥ (?) kṣapākaraḥ] \edM\edB; kūpamuṣṇaḥ kṣapākaraḥ \edBKa; *ūpe uṣṇaścandramā \GnoliMS\unmetrical
san dvayoḥ sadṛśe siddho $ vyāvṛttastadvipakṣataḥ &
% dvayoḥ] \edM; pakṣe \edB; dvayo \edBGa
hetustrilakṣaṇo jñeyo % hetvābhāso viparyayāt // Bh_5.21 //
san dvayoriti yaḥ siddhaḥ $ svapakṣaparapakṣayoḥ &
abhinnalakṣaṇaḥ pakṣaḥ % phalabhedādayaṃ dvidhā // Bh_5.22 //
parapakṣānupādāne $ tadvṛtteścānudāhṛtau &
% @pādāne] \edM; @pādānaṃ \edB
kathamanyatarāsiddha- % hetvābhāsavyavasthitiḥ // Bh_5.23 //
sādhyadharmānugamataḥ $ sadṛśastatra yaśca san &
anyo 'pyasāveka iva % sāmānyādupacaryate // Bh_5.24 //
vipakṣastadvisadṛśo $ vyāvṛttastatra yo hyasan &
iti dvayaikānugati- % vyāvṛttī lakṣmasādhutā // Bh_5.25 //
% @vṛttī lakṣmasādhutā] \Gnoli; @vṛttirlakṣmasādhutā \edM\edB; @vṛttī lakṃsasādhunā \edBGha
%% See Gnoli 1962, p.XLI
%% Purport: anugati and vyāvṛtti are required respectively in 2 things (viz. pakṣa and sapakṣa) and in 1 thing (viz. vipakṣa).
sādhyasādhanadharmābhyāṃ $ siddho dṛṣṭānta ucyate &
tadviparyayato vāpi % tadābhastadavṛttitaḥ // Bh_5.26 //
sādhyena liṅgānugatis $ tadabhāve ca nāstitā &
khyāpyate yena dṛṣṭāntaḥ % sa kilānyairdvidhocyate // Bh_5.27 //
dūṣaṇaṃ nyūnatādyuktir $ nyūnaṃ hetvādinātha vā &
% dūṣaṇaṃ] \edM; dūṣaṇa@ \edB
% hetvādinātha vā] \edM; hetvādinātra ca \edB; hetvādinātha ca \edBGa
tanmūlatvātkathāyāśca % nyūnaṃ neṣṭaṃ pratijñayā // Bh_5.28 //
jātayo dūṣaṇābhāsās $ tāḥ sādharmyasamādayaḥ &
% @samādayaḥ] \edM; @samādhayaḥ \edB
tāsāṃ prapañco bahudhā % bhūyastvādiha noditaḥ // Bh_5.29 //
aparaṃ vakṣyate nyāya- $ lakṣaṇaṃ kāvyasaṃśrayam &
idaṃ tu śāstragarbheṣu % kāvyeṣvabhihitaṃ yathā // Bh_5.30 //
atha nityāvinābhāvi $ dṛṣṭaṃ jagati kāraṇam &
kāraṇaṃ cenna tannityaṃ % nityaṃ cetkāraṇaṃ na tat // Bh_5.31 //
% nityaṃ cet] \edM\edB; nityaścet \edBGha
lakṣma prayogadoṣāṇāṃ $ bhedenānena vartmanā &
% @nena vartmanā] \edM\edBKa; @nekavartmanā \edB
sandhādisādhanāsiddhyai % śāstreṣūditamanyathā // Bh_5.32 //
% @sādhanāsiddhyai] \edM; @sādhanaṃ siddhyai \edB
tajjñaiḥ kāvyaprayogeṣu $ tatprāduṣkṛtamanyathā &
tatra lokāśrayaṃ kāvyam % āgamāstattvadarśinaḥ // Bh_5.33 //
% tattvadarśinaḥ] \edM\edBGa; tattvaśaṃsinaḥ \edB
asisaṃkāśamākāśaṃ $ śabdo dūrānupātyayam &
sadaiva vāri sindhūnām % aho sthemā mahārciṣaḥ // Bh_5.34 //
% sadaiva vāri] \edM; tadeva vāpi \edB
rūpādīnāṃ yathā dravyam $ āśrayo naśyatīti ca &
% 34ef in \edM
% naśyatīti ca] \edM; naśvarīti yā \edB
iṣṭakāryābhyupagamaṃ % pratijñāṃ pratijānate // Bh_5.35 //
% 35ab in \edM
dharmārthakāmakopānāṃ $ saṃśrayāt sā caturvidhā &
% 35cd in \edM
jarāmeṣa bibharmīti % pratijñāya pituryathā \
# 36ab in \edM
tathaiva puruṇābhāri # sā syāddharmanibandhanī // Bh_5.36 //
% 36cd in \edM
upalapsye svayaṃ sītām $ iti bhartṛnideśataḥ &
hanumatā pratijñāya % sā jñātetyarthasaṃśrayā // Bh_5.37 //
āhariṣyāmyamūmadya $ mahāsenātmajāmiti &
% @myamūmadya] \edM; @myamumadya \edB\unmetrical
kṛtvā pratijñāṃ vatsena % hṛteti madanāśrayā // Bh_5.38 //
bhrāturbhrātṛvyamunmathya $ pāsyāmyasyāsṛgāhave &
pratijñāya yathā bhīmas % taccakārāvaśo ruṣā // Bh_5.39 //
kāryo 'nyatra pratijñāyāḥ $ prayogo na kathaṃ cana &
parityāgaśca kartavyo % nāsāṃ catasṛṇāmapi // Bh_5.40 //
% parityāgaśca] \edM; parityāgasya \edB
prāyopaveśāya yathā $ pratijñāya suyodhanaḥ &
rājyāya punaruttasthāv % iti dharmavirodhinī // Bh_5.41 //
āhūto na nivarte 'haṃ $ dyūtāyeti yudhiṣṭhiraḥ &
% nivarte 'haṃ] \edM\edBGa; nivarteya \edB
kṛtvā sandhāṃ śakuninā % didevetyarthabādhinī // Bh_5.42 //
adyārabhya nivatsyāmi $ munivadvacanāditi &
pituḥ priyāya yāṃ bhīṣmaś % cakre sā kāmabādhinī // Bh_5.43 //
atyājayadyathā rāmaḥ $ sarvakṣatravadhāśrayām &
jāmadagnyaṃ yudhā jitvā % sā jñeyā kopabādhinī // Bh_5.44 //
% yudhā] \edM\edB; yathā \edBGha
athābhyupagamaprāptiḥ $ sandhābhyupagamādvinā &
anuktamapi yatrārthād % abhyupaiti yathocyate // Bh_5.45 //
kimindriyadviṣā jñeyaṃ $ ko nirākriyate 'ribhiḥ &
% @dviṣā] \edM\edB; @dviṣāṃ \edBKa
% nirākriyate] \edM; nirākṛtaye \edB
ko vā gatvaramarthibhyo % na yacchati dhanaṃ laghu // Bh_5.46 //
kimityayaṃ tu yaḥ kṣepaḥ $ saukaryaṃ darśayatyasau &
hetustrilakṣmaiva mataḥ % kāvyeṣvapi sumedhasām // Bh_5.47 //
anvayavyatirekau hi $ kevalāvarthasiddhaye &
yathābhito vanābhogam % etadasti mahat saraḥ \
# 48cd in \edB
kūjanātkurarīṇāṃ ca # kamalānāṃ ca saurabhāt // Bh_5.48 //
% 49ab in \edB
% kurarīṇāṃ] \edM; kurarāṇāṃ \edB
anyadharmo 'pi tatsiddhiṃ $ sambandhena karotyayam &
% 49cd in \edB
dhūmādabhraṃkaṣātsāgneḥ % pradeśasyānumāmiva // Bh_5.49 //
% 50ab in \edB
apṛthakkṛtasādhyo 'pi $ hetuścātra pratīyate &
% 50cd in \edB
anvayavyatirekābhyāṃ % vinaivārthagatiryathā // Bh_5.50 //
% 51ab in \edB
% vinaivārtha@] \edM\edB; vinaikārtha@ \edBKa
dīpradīpā niśā jajñe $ vyapavṛttadivākarā &
% 51cd in \edB
hetuḥ pradīpradīpatvam % apavṛttau raveriha // Bh_5.51 //
% 52ab in \edB
% hetuḥ] \edM; hetu@ \edB
tasyāpi sudhiyāmiṣṭā $ doṣāḥ prāguditāstrayaḥ &
% 52cd in \edB
ajñānasaṃśayajñāna- % viparyayakṛto yathā // Bh_5.52 //
% 53ab in \edB
kāśā haranti hṛdayam $ amī kusumasaurabhāt &
% 53cd in \edB
% @saurabhāt] \edM\edB; @sāhṛdāt \edBKa
apāmabhyarṇavartitvād % ete jñeyāḥ śarārayaḥ // Bh_5.53 //
% 54ab in \edB
% śarārayaḥ] \edM; śarāravaḥ \edB
asau śuklāntanetratvāc $ cakora iti gṛhyatām &
% 54cd in \edB
tulyajātāvadṛṣṭatvāt % sādhayatacakoratām // Bh_5.54 //
% 55ab in \edB
uktasyārthasya dṛṣṭāntaḥ $ pratibimbanidarśanam &
% 55cd in \edB
% dṛṣṭāntaḥ] \edM; dṛṣṭāntaṃ \edB; dṛṣṭānāṃ \edBGha
nanūpamānumaivāstu % na hetvanabhidhānataḥ // Bh_5.55 //
% 56ab in \edB
% nanūpamānumaivāstu] \edM; nanūpamānamevāstu \edB
sādhyasādhanayoruktir $ uktādanyatra neṣyate &
% 56cd in \edB
mukhaṃ padmamivetyatra % kiṃ sādhyaṃ kiṃ ca sādhanam // Bh_5.56 //
% 57ab in \edB
iti prayogasya yathā $ kalāvapi bhavāniha &
śreyān vṛddhānuśiṣṭatvāt % pūrve kṛtayuge yathā // Bh_5.57 //
% kṛtayuge] \edM; kārtayuge \edB
yatra dṛṣṭāntamātreṇa $ vyajyete sādhyasādhane &
tamāhuḥ śuddhadṛṣṭāntaṃ % tanmātrāviṣkṛteryathā // Bh_5.58 //
bharatastvaṃ dilīpastvaṃ $ tvamevailaḥ purūravāḥ &
tvameva vīra pradyumnas % tvameva naravāhanaḥ // Bh_5.59 //
kathamekapadenaiva $ vyajerannasya te guṇāḥ &
iti prayuñjate santaḥ % kecidvistarabhīravaḥ // Bh_5.60 //
padamekaṃ varaṃ sādhu $ nārvācīnanibandhanam &
% varaṃ] \edM; paraṃ \edB
% nārvācīna@] \edM; nārvācīnaṃ \edB
vaiparītyādviparyāsaṃ % kīrterapi karoti tat // Bh_5.61 //
ahṛdyamasunirbhedaṃ $ rasavattve 'pyapeśalam &
% @sunirbhedaṃ] \edM; @subhi(ni?)rbhedaṃ \edB
kāvyaṃ kapitthamāmaṃ yat % keṣāṃcittādṛśaṃ yathā // Bh_5.62 //
% kapitthamāmaṃ yat keṣāṃcittādṛśaṃ] \edM; kapitthamāmraṃ vat(maṃca) keṣāñcitsadṛśaṃ \edB
prajājanaśreṣṭhavariṣṭhabhūbhṛc- $ chirorcitāṃghreḥ pṛthukīrtidhiṣṇya &
% @chirorcitāṃghreḥ] \edM; @chirocitāṅghreḥ \edB
% @dhiṣṇya] \edM\edB; @dhiṣṇyaḥ \edBGha
ahighnapadmasya jalāridhāmnas % tavaiva nānyasya sutasya vṛttam // Bh_5.63 //
% ahighna@] \edM\edB; yahighna@ \edBGha?
aṃśumadbhiśca maṇibhiḥ $ phalanimnaiśca śākhibhiḥ &
phullaiśca kusumairanye % vāco 'laṃkurvate yathā // Bh_5.64 //
% kusumairanye] \edM; kusumairanyair \edB
śubhamarakatapadmarāgacitre $ saphalasapallavabhūricāruvṛkṣe &
% @vṛkṣe] \edM; @vṛtte \edB
bahukusumavibhūṣite sa tasthau % suramunisiddhayute sumerupṛṣṭhe // Bh_5.65 //
tadebhiraṅgairbhūṣyante $ bhūṣaṇopavanasrajaḥ &
vācāṃ vakrārthaśabdoktir % alaṃkārāya kalpate // Bh_5.66 //
viruddhapadamasvarthaṃ $ bahupūraṇamākulam &
kurvanti kāvyamapare % vyāyatābhīpsayā yathā // Bh_5.67 //
elātakkolanāgasphuṭabakulalatācandanaspandanāḍhyo $ muktākarpūracakrāgarukamanaśilāsthāsakavyāptatīraḥ &
% @spandanāḍhyo muktākarpūracakrāgarukamanaśilāsthāsaka@] \edM; @syandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakā@ \edB\unmetrical
śaṅkhavrātākulo 'ntastimimakarakulākīrṇavīcīpratāno % dadhre yasyāmburāśiḥ śaśikumudasudhākṣīraśuddhāṃ sukīrtim // Bh_5.68 //
% @kulo 'ntastimimakara@] \emend; @kulo 'ntastitimimakara@ \edM\unmetrical; @kulāntastimimakara@ \edB
% @kumuda@] \edM; @kumada@ \edB
iti nigaditāstāstā vācāmalaṅkṛtayo mayā $ bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca &
prathitavacasaḥ santo 'bhijñāḥ pramāṇamihāpare % gurutaradhiyāmasvārādhaṃ mano 'kṛtabuddhibhiḥ // Bh_5.69 //

\Colo
iti bhāmahālaṃkāre pañcamaḥ paricchedaḥ

\chapter
ṣaṣṭhaḥ paricchedaḥ

sūtrāmbhasaṃ padāvartaṃ $ pārāyaṇarasātalam &
dhātūṇādigaṇagrāhaṃ % dhyānagrahabṛhatplavam // Bh_6.1 //
dhīrairālokitaprāntam $ amedhobhirasūyitam &
sadopabhuktaṃ sarvābhir % anyavidyākareṇubhiḥ // Bh_6.2 //
nāpārayitvā durgādham $ amuṃ vyākaraṇārṇavam &
śabdaratnaṃ svayaṃgamyam % alaṃ kartumayaṃ janam // Bh_6.3 //
% svayaṃgamyam] \edM; svayaṅgama(mya?)m \edB
tasya cādhigame yatnaḥ $ kāryaṃ kāvyaṃ vidhitsatā &
parapratyayato yattu % kriyate tena kā ratiḥ // Bh_6.4 //
nānyapratyayaśabdā vāg $ āvibhāti mude satām &
% vāgāvibhāti] \edM; vāga - - - \edB
pareṇa ghṛtamukteva % sarasā kusumāvalī // Bh_6.5 //
mukhyastāvadayaṃ nyāyo $ yat svaśaktyā pravartate &
anyasārasvatā nāma % santyanyoktānuvādinaḥ // Bh_6.6 //
% anya@] \edM\edBGa; anye \edB
pratītirartheṣu yatas $ taṃ śabdaṃ bruvate 'pare &
dhūmabhāsorapi prāptā % śabdatāgnyanumāṃ prati // Bh_6.7 //
nanvakārādivarṇānāṃ $ samudāyo 'bhidheyavān &
arthapratītaye gītaḥ % śabda ityabhidhīyate // Bh_6.8 //
pratyekamasamarthānāṃ $ samudāyo 'rthavān katham &
varṇānāṃ kramavṛttitvān % nyāyā nāpi ca saṃhatiḥ // Bh_6.9 //
na cāpi samudāyibhyaḥ $ samudāyo 'tiricyate &
dārubhittibhuvo 'tītya % kimanyatsadma kalpyate // Bh_6.10 //
% kimanyatsadma kalpyate] \edM\edB; kimanyaṃ sat prakalpyate \edBGha
tasmātkūṭastha ityeṣā $ śābdī vaḥ kalpanā vṛthā &
pratyakṣamanumānaṃ vā % yatra tatparamārthataḥ // Bh_6.11 //
śapathairapi cādeyaṃ $ vaco na sphoṭavādinām &
namaḥkusumamastīti % śraddadhyāt kaḥ sacetanaḥ // Bh_6.12 //
ityanta īdṛśā varṇā $ īdṛgarthābhidhāyinaḥ &
vyavahārāya lokasya % prāgitthaṃ samayaḥ kṛtaḥ // Bh_6.13 //
sa kūṭastho 'napāyī ca $ nādādanyaśca kathyate &
mandāḥ sāṅketikānarthān % manyante pāramārthikān // Bh_6.14 //
vinaśvaro 'stu nityo vā $ sambandho 'rthena vā satā &
namo 'stu tebhyo vidvadbhyaḥ % pramāṇaṃ ye 'sya niścitau // Bh_6.15 //
anyāpohena śabdo 'rtham $ āhetyanye pracakṣate &
% anyāpohena] \edM\edB; anyāpohe tu \edBGha
anyāpohaśca nāmānya- % padārthāpākṛtiḥ kila // Bh_6.16 //
% nāmānyapadārthāpākṛtiḥ] \edM\edB; nāmānya vā(pa?)dārtho vā(pā?)kṛtiḥ \edBGa
yadi gaurityayaṃ śabdaḥ $ kṛtārtho 'nyanirākṛtau &
janako gavi gobuddher % mṛgyatāmaparo dhvaniḥ // Bh_6.17 //
arthajñānaphalāḥ śabdā $ na caikasya phaladvayam &
apavādavidhijñāne % phale caikasya vaḥ katham // Bh_6.18 //
purā gauriti vijñānaṃ $ gośabdaśravaṇādbhavet &
yenāgopratiṣedhāya % pravṛtto gauriti dhvaniḥ // Bh_6.19 //
varṇabhedādidaṃ bhinnaṃ $ varṇāḥ svāṃśavikalpataḥ &
ke śabdāḥ kiṃ ca tadvācyam % ityaho vartma dustaram // Bh_6.20 //
dravyakriyājātiguṇa- $ bhedāt te ca caturvidhāḥ &
yadṛcchāśabdamapyanye % ḍitthādiṃ pratijānate // Bh_6.21 //
% ḍitthādiṃ] \edM; ḍitthādi \edB
nānābhāṣāviṣayiṇām $ aparyantārthavartinām &
iyattā kena vāmīṣāṃ % viśeṣādavadhāryate // Bh_6.22 //
vakravācāṃ kavīnāṃ ye $ prayogaṃ prati sādhavaḥ &
prayoktuṃ ye na yuktāśca % tadviveko 'yamucyate // Bh_6.23 //
nāprayuktaṃ prayuñjīta $ cetaḥsammohakāriṇam &
tulyārthatve 'pi hi brūyāt % ko hantiṃ gativācinam // Bh_6.24 //
śrautrādiṃ na tu durbodhaṃ $ na duṣṭādimapeśalam &
% śrautrādiṃ] \edM; śrotrādiṃ \edB
grāmyaṃ na piṇḍīśūrādiṃ % na ḍitthādimapārthakam // Bh_6.25 //
nāpratītānyathārthatvaṃ $ dhātvanekārthatāvaśāt &
na leśajñāpakākṛṣṭaṃ % sa hanti dhyāti vā yathā // Bh_6.26 //
% @kṛṣṭaṃ sa hanti] \edM; @kṛṣṭasaṃhati \edB
na śiṣṭairuktamityeva $ na tantrāntarasādhitam &
chandovaditi cotsargān % na cāpi cchāndasaṃ vadet // Bh_6.27 //
kramāgataṃ śrutisukhaṃ $ śabdamarthyamudīrayet &
% @rthyam] \edM\edB; @thyam \edBGa
atiśete hyalaṃkāram % anyaṃ vyañjanacārutā // Bh_6.28 //
siddho yaścopasaṃkhyānād $ iṣṭyā yaścopapāditaḥ &
tamādriyeta prāyeṇa % na tu yogavibhāgajam // Bh_6.29 //
iyaṃ candramukhī kanyā $ prakṛtyaiva manoharā &
asyāṃ suvarṇālaṃkāraḥ % puṣṇāti nitarāṃ śriyam // Bh_6.30 //
vṛddhipakṣaṃ prayuñjīta $ saṃkrame 'pi mṛjeryathā &
mārjantyadhararāgaṃ te % patanto bāṣpabindavaḥ // Bh_6.31 //
sarūpaśeṣaṃ tu pumān $ striyā yatra ca śiṣyate &
yathāha varuṇāvindrau % bhavau śarvau mṛḍāviti // Bh_6.32 //
yathā paṭayatītyādi $ ṇicprātipadikāttataḥ &
ṇāviṣṭhavaditīṣṭyā ca % tathā kraśayatītyapi // Bh_6.33 //
prayuñjītāvyayībhāvam $ adantaṃ nāpyapañcamī &
tṛtīyāsaptamīpakṣe % nālugviṣayamānayet // Bh_6.34 //
tiṣṭhadguprabhṛtau vācyau $ naktaṃdivasagocarau &
yathā vidvānadhīte 'sau % tiṣṭhadgu ca vahadgu ca // Bh_6.35 //
śiṣṭaprayogamātreṇa $ nyāsakāramatena vā &
tṛcā samastaṣaṣṭhīkaṃ % na kathaṃcidudāharet // Bh_6.36 //
sūtrajñāpakamātreṇa $ vṛtrahantā yathoditaḥ &
akena ca na kurvīta % vṛttiṃ tadgamako yathā // Bh_6.37 //
pañcarājīti ca yathā $ prayuñjīta dviguṃ striyām &
napuṃsakaṃ tatpuruṣaṃ % puruhūtasabhaṃ yathā // Bh_6.38 //
sarvebhyaśca bhṛśādibhyo $ vadelluptahalaṃ yathā &
priyonmanāyate sā te % kiṃ śaṭhābhimanāyase // Bh_6.39 //
tṛtīyaikavacaḥ ṣaṣṭhyām $ āmantaṃ ca vadet kvipi &
% tṛtīyaikavacaḥ ṣaṣṭhyām] \edM\edB; tṛtīyaiva catuḥ ṣaṣṭhyā \edBKa
yathoditaṃ balabhidā % surucāṃ vidyutāmiva // Bh_6.40 //
asantamapi yadvākyaṃ $ tattathaiva prayojayet &
yathocyate 'mbhasā bhāsā % yaśasāmambhasāmiti // Bh_6.41 //
puṃsi striyāṃ ca kvasvantam $ icchantyacchāndasaṃ kila &
upeyuṣāmapi divaṃ % yathā na vyeti cārutā // Bh_6.42 //
ibhakumbhanibhe bālā $ dadhuṣī kañcukaṃ stane &
% @nibhe] \edM\edBGa; @nibhau \edB
% kañcukaṃ stane] \edM; kantuke stanau \edB; kantukau stanau \edBGha
ratikhedapariśrāntā % jahāra hṛdayaṃ nṛṇām // Bh_6.43 //
śabalādibhyo 'titarāṃ $ bhāti ṇijvihito yathā &
% @titarāṃ] \edM; nitarāṃ \edB
balākāḥ paśya suśreṇi % ghanāñchabalayantyamūḥ // Bh_6.44 //
śiśirāsārakaṇikā- $ sadṛśaḥ setugandhavāṭ &
% @kaṇikāsadṛśaḥ setugandhavāṭ] \edM; @kaṇikāṃ sadṛśaste tu kaṅgavat \edB
tvāṃ vījayati suśreṇi % ratikhedālasekṣaṇām // Bh_6.45 //
% tvāṃ vījayati] \edM; saṃvījayati \edB
evaṃ ṇicaḥ prayogastu $ sarvatrālaṃkṛtiḥ parā &
liṅgatrayopapannaṃ ca % tācchīlyaviṣayaṃ ṇinim // Bh_6.46 //
tasya hārī stanābhogo $ vadanaṃ hāri sundaram &
hāriṇī tanuratyantaṃ % kiyanna harate manaḥ // Bh_6.47 //
tācchīlyādiṣu ceṣyante $ sarva eva tṛnādayaḥ &
% eva tṛnādayaḥ] \edM\edB; evātra nādayaḥ \edBGa
viśeṣeṇa ca tatreṣṭā % yuckurajvarajiṣṇucaḥ // Bh_6.48 //
%viśeṣeṇa ca] \edM\edBGa; viśeṣeṇaiva \edB
% yuckura@] \edM; yutkura@ \edB
ktinnantaṃ ca prayuñjīta $ saṃgatiḥ saṃhatiryathā &
śākārau jāguriṣṭau ca % jāgaryā jāgarā yathā // Bh_6.49 //
% śākārau] \edM; śakārau \edB
upāsaneti ca yucaṃ $ nityamāseḥ prayojayet &
lyuṭaṃ ca kartṛviṣayaṃ % devano ramaṇo yathā // Bh_6.50 //
aṇantādapi ṅībiṣṭo $ lakṣmīḥ paurandarī yathā &
% aṇantādapi] \edM; aṇṇāntādapi \edB
añmahārajanāllākṣā- % rocanābhyāṃ tathā ca ṭhak // Bh_6.51 //
% añ] \edM; aṇ \edB
ḍmatubiṣṭaṃ ca kumudād $ yatheyaṃ bhūḥ kumudvatī &
ṭhak cāpi tena jayatīty % ākṣikaḥ śāstriko yathā // Bh_6.52 //
hitaprakaraṇe ṇaṃ ca $ sarvaśabdāt prayuñjate &
tataśchamiṣṭyā ca yathā % sārvaḥ sarvīya ityapi // Bh_6.53 //
% tataśchamiṣṭyā] \edM\edB; tataścamiṣṭyā \edBKa
vadedimanijantaṃ ca $ paṭimā laghimā yathā &
viśeṣeṇeyasunniṣṭo % jyāyānāpa kanīyasīm // Bh_6.54 //
dvayasajdaghnacāviṣṭau $ pramāṇaviṣayau yathā &
jānudaghnī sarinnārī- % nitambadvayasaṃ saraḥ // Bh_6.55 //
matupprakaraṇe jyotsnā- $ tamisrāśṛṅgiṇādayaḥ &
% matupprakaraṇe] \edM; matupprakaraṇo \edB
inacca phalabarhābhyāṃ % phalino barhiṇo yathā // Bh_6.56 //
iniḥ prayuktaḥ prāyeṇa $ tathā ṭhaṃśca manīṣibhiḥ &
tatrāpi mekhālāmālā- % māyānāṃ sutarāṃ matau // Bh_6.57 //
% matau] \edM; matā \edB
abhyastājjheradādeśe $ dadhatītyādayo 'pi ca &
roditi svapitītyādi % saheṭā sārvadhātukam // Bh_6.58 //
abhyasteṣu prayoktavyam $ adantaṃ ghubhṛñoḥ śatuḥ &
% ghubhṛñoḥ] \edM; ca videḥ \edB
asau dadhadalaṃkāraṃ % srajaṃ bibhracca śobhate // Bh_6.59 //
[na tavargaṃ śakāreṇa $ kvacit saṃ]yoginaṃ vadet &
% na tavargaṃ śakāreṇa kvacit saṃyoginaṃ] \edM; \lacuna raṃ yoginaṃ \edB
yathaitacchyāmamābhāti % vanaṃ vanajalocane // Bh_6.60 //
naikatraikārabhūyastaṃ $ gato yāto hato yathā &
sāvarṇyavajjhayo hasya % brūyānnānyatra paddhateḥ // Bh_6.61 //
% sāvarṇyavajjhayo hasya] \edM; sāvarṇyavatsayorbhasya \edB
% brūyānnānyatra] \edM\edB; bhūyānnānyatra \edBKa
sālāturīyamatametadanukrameṇa $ ko vakṣyatīti virato 'hamato vicārāt &
śabdārṇavasya yadi kaścidupaiti pāraṃ % bhīmāmbhasaśca jaladheriti vismayo 'sau // Bh_6.62 //
vidyānāṃ satatamapāśrayo 'parāsāṃ $ tāsūktānna ca viruṇaddhi kāṃścidarthān &
% tāsūktānna] \edM\edB; tāsūktāṃ na \edBGa
śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ % mādhyasthyādbhavati na kasyacitpramāṇam // Bh_6.63 //
avalokya matāni satkavīnām $ avagamya svadhiyā ca kāvyalakṣma &
sujanāvamayāya bhāmahena % grathitaṃ rakrilagomisūnunedam // Bh_6.64 //
% rakrila@] \edM\edB; vakila@ \edBKa\unmetrical; raktrila@ \edBGha
\Colo
iti śrībhāmahālaṅkāre ṣaṣṭhaḥ paricchedaḥ
%% Thus \edB; \edM\ places its colophon after verse 66.

ṣaṣṭyā śarīraṃ nirṇītaṃ $ śataṣaṣṭyā tvalaṅkṛtiḥ &
pañcāśatā doṣadṛṣṭiḥ % saptatyā nyāyanirṇayaḥ // Bh_6.65 //
ṣaṣṭyā śabdasya śuddhiḥ syād $ ityevaṃ vastupañcakam &
% syādityevaṃ] \edM\edB; syādityeva \edBGa
uktaṃ ṣaḍbhiḥ paricchedair % bhāmahena krameṇa vaḥ // Bh_6.66 //