Anandavardhana:
Dhvanyaloka[*1]
Based on the edition by K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982.
[*1: also known as Sahrdayaloka]

Revised version of the electronic text typed in by Rajani Arjun Shankar
with added Prakrit texts and references
by Jan Brzezinski
28.1.2004






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrī-rājānakānandavardhanācārya-viracito
dhvany-ālokaḥ[*2]
[*2] Also known as Sahṛdayālokaḥ.


(1)

// prathamoddyotaḥ //

svecchā-kesariṇaḥ svaccha-svacchāyāyāsitendavaḥ /
trāyantāṃ vo madhuripoḥ prapannārti-cchido nakhāḥ //

_________________________________________________________

Dhv_1.1:


kāvyasyātmā dhvanir iti budhair yaḥ samāmnāta-pūrvas tasyābhāvaṃ jagadur apare bhāktam āhus tam anye /
kecid vācām sthitam aviṣaye tattvam ūcus tadīyaṃ tena brūmaḥ sahṛdaya-manaḥ-prītaye tat-svarūpam // DhvK_1.1 //


budhaiḥ kāvya-tattva-vidbhiḥ kāvyasyātmā dhvanir iti saṃjñitaḥ, paramparayā yaḥ samāmnāta-pūrvaḥ samyak āsamantāt mnātaḥ prakaṭitaḥ / tasya sahṛdaya-jana-manaḥ-prakāśamānasyāpy abhāvam anye jagaduḥ / tad-abhāva-vādināṃ cāmī vikalpāḥ sambhavanti /

tatra kecid ācakṣīran-śabdārtha-śarīraṃ tāvat kāvyam / tatra ca śabda-gatāś cārutva-hetavo 'nuprāsādayaḥ prasiddhā eva / artha-gatāś copamādayaḥ / varṇa-saṅghaṭanādharmāś ca ye mādhuryādayas te 'pi pratīyante / tad-anatirikta-vṛttayo vṛttayo 'pi yāḥ kaiścid upanāgarikādyāḥ prakāśitāḥ, tā api gatāḥ śravaṇa-gocaram / rītayaś ca vaidarbhī-prabhṛtayaḥ /
tad-vyatiriktaḥ ko 'yam dhvanir nāmeti /

anye brūyuḥ-nāsty eva dhvaniḥ / prasiddha-prasthāna-vyatirekiṇaḥ kāvya-prakārasya kāvyatva-hāneḥ sahṛdaya-hṛdayāhlādi-śabdārtha-mayatvam eva kāvya-lakṣaṇam / na cokta-prasthānātirekiṇo mārgasya tat sambhavati / na ca tat-samatāntaḥ-pātinaḥ sahṛdayān kāṃścit parikalpya tat-prasiddhyā dhvanau kāvya-vyapadeśaḥ pravartito 'pi sakala-vidvan-mano-grāhitām avalambate /

punar apare tasyābhāvam anyathā kathayeyuḥ-na sambhavaty eva dhvanir nāmāpūrvaḥ kaścit / kāmanīyakam anati-vartamānasya tasyokteṣv eva cārutva-hetuṣv antar-bhāvāt /
teṣām anyatamasyaiva vā apūrva-samākhyā-mātra-karaṇe yat kiṃcana kathanaṃ syāt /

kiṃ ca vāg-vikalpānām ānantyāt sambhavaty api vā kasmiṃścit kāvya-lakṣaṇa-vidhāyibhiḥ prasiddhair apradarśite prakāra-leśe dhvanir dhvanir iti yad etad alīka-sahṛdayatva-bhāvanā-mukulita-locanair nṛtyate, tatra hetuṃ na vidmaḥ / sahasraśo hi mahātmabhir anyair alaṅkāra-prakārāḥ prakāśitāḥ prakāśyante ca / na ca teṣām eṣā daśā śrūyate / tasmāt pravāda-mātraṃ dhvaniḥ / na tv asya kṣoda-kṣamam tattvam kiṃcid api prakāśayituṃ śakyam /
tathā cānyena kṛta evātra ślokaḥ-

yasminn asti na vastu kiṃcana manaḥ-prahlādi sālaṃkṛti
vyutpannai racitaṃ ca naiva vacanair vakrokti-śūnyaṃ ca yat /
kāvyaṃ tad-dhvaninā samanvitam iti prītyā praśaṃsañ jaḍo
no vidmo 'bhidadhāti kiṃ sumatinā pṛṣṭaḥ svarūpaṃ dhvaneḥ //

bhāktam āhus tam anye / anye taṃ dhvani-saṃjñitam kāvyātmānaṃ guṇa-vṛttir ity āhuḥ / yady api ca dhvani-śabda-saṃkīrtanena kāvya-lakṣaṇa-vidhāyibhir guṇa-vṛttir anyo vā na kaścit prakāraḥ prakāśitaḥ, tathāpi amukhya-vṛttyā kāvyeṣu vyavahāraṃ darśayatā dhvani-mārgo manāk spṛṣṭo 'pi na lakṣita iti parikalpyaivam uktam-"bhāktam āhus tam anye" iti /

kecit punar lakṣaṇa-karaṇa-śālīna-buddhayo dhvanes tattvaṃ girām agocaram sahṛdaya-hṛdaya-saṃvedyam eva samākhyātavantaḥ / tenaivaṃ-vidhāsu vimatiṣu sthitāsu sahṛdaya-manaḥ-prītaye tat-svarūpaṃ brūmaḥ /

tasya hi dhvaneḥ svarūpaṃ sakala-sat-kavi-kāvyopaniṣad-bhūtam atiramaṇīyam aṇīyasībhir api cirantana-kāvya-lakṣaṇa-vidhāyināṃ buddhibhir anunmīlita-pūrvam, atha ca rāmāyaṇa-mahābhārata-prabhṛtini lakṣye sarvatra prasiddha-vyavahāraṃ lakṣayatāṃ sahṛdayānām ānando manasi labhatāṃ pratiṣṭhām iti prakāśyate || DhvA_1.1 ||

tatra dhvaner eva lakṣayitum ārabdhasya bhūmikāṃ racayitum idam ucyate-

_________________________________________________________

Dhv_1.2:

yo 'rthaḥ sahṛdaya-ślāghyaḥ kāvyātmeti vyavasthitaḥ /
vācya-pratīyamānākhyau tasya bhedāv ubhau smṛtau // DhvK_1.2 //


kāvyasya hi lalitocita-sanniveśa-cāruṇaḥ śarīrasyevātmā sāra-rūpatayā sthitaḥ sahṛdaya-ślāghyo yo 'rthas tasya vācyaḥ pratīyamānaś ceti dvau bhedau /

_________________________________________________________

Dhv_1.3:

tatra vācyaḥ prasiddho yaḥ prakārair upamādibhiḥ /
bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣma-vidhāyibhiḥ // DhvK_1.3 //

tato neha pratanyate kevalam anūdyate punar yathopayogam iti || DhvA_1.3 ||

_________________________________________________________

Dhv_1.4:

pratīyamānaṃ punar anyad eva vastv asti vāṇīṣu mahā-kavīnām /
yat tat prasiddhāvayavātiriktaṃ vibhāti lāvaṇyam ivāṅganāsu // DhvK_1.4 //

pratīyamānaṃ punar anyad eva vācyād vastv asti vāṇīṣu mahā-kavīnām / yat tat sahṛdaya-suprasiddhaṃ prasiddhebhyo 'laṅkṛtebhyaḥ pratītebhyo vāvayavebhyo vyatiriktatvena prakāśate lāvaṇyam ivāṅganāsu / yathā hy aṅganāsu lāvaṇyaṃ pṛthaṅ-nirvarṇyamānaṃ nikhilāvayava-vyatireki kim apy anyad eva sahṛdaya-locanāmṛtaṃ tattvāntaraṃ tadvad eva so 'rthaḥ / sa hy artho vācya-sāmarthyākṣiptam vastu-mātram alaṅkāra-rasādayaś cety aneka prabheda-prabhinnau darśayiṣyate / sarveṣu ca teṣu prakāreṣu tasya vācyād anyatvam / tathā hy ādyas tāvat prabhedo vācyād dūram vibhedavān / sa hi kadācid vācye vidhi-rūpe pratiṣedha-rūpaḥ / yathā-

bhama dhammia vīsattho so suṇao ajja mārio deṇa /
golā-ṇaī-kaccha-kuḍaṅga-bāsiṇā daria-sīheṇa //[*3]
[*3] Gāthā 2.75, Cited, Kāvya-prakāśa 138.


[bhrama dhārmika visrabdhaḥ sa śunako 'dya māritas tena /
godā-nadī-kūla-latā-kuñja-vāsinā dṛpta-siṃhena //]

kvacid vācye pratiṣedha-rūpe vidhi-rūpo yathā-

attā ettha ṇimajjai ettha ahaṃ diasaaṃ paloehi /
mā pahia rattiandhia sejjāe maha ṇimajjahisi //[*4]
[*4] Gāthā 1.4. Cited, Kāvya-prakāśa 136, Sāhitya-darpaṇa 1.2.


(śvaśrūr atra nimajjati, atrāhaṃ divasa eva pralokaya /
mā pathika rātryandha śayyāyāṃ mama nimaṅkṣyasi //)

kvacid vācye vidhi-rūpe 'nubhaya-rūpo yathā-

vacca maha bbia ekkei hontu ṇīsāsaroiabbāiṃ /
mā tujja bi tīa biṇā dakkhiṇa-haassa jāantu //[*5]
[*5] Gāthā 938.


[vraja mamaivaikasyā bhavantu niḥśvāsa-roditavyāni /
mā tavāpi tayā vinā dākṣiṇya-hatasya janiṣata //]

kvacid vācye pratiṣedha-rūpe 'nubhaya-rūpo yathā-

deā pasia ṇivattassu muha-sasi-johṇā-vilutta-tama-ṇivahe /
ahisāriāṇaṃ vigghaṃ karosi aṇṇāṇaṃ bi haāse //[*6]
[*6] Gāthā 962.


[daivād dṛṣṭvā nitānta-su mukha-śaśi-jyotsnā-vilupta-tamo-nivahe /
abhisārikāṇāṃ vighnaṃ karoṣy anyāsām api hatāśe //]

kvacid vācyād vibhinna-viṣayatvena vyavasthāpito yathā-

kassa ba ṇa hoi roso daṭṭhūṇa piyāe sa-bbaṇaṃ aharaṃ /
sa-bhamara-pa{u}ma-gghāiṇi vāria-vāme sahasu ehṇiṃ //[*7]
[*7] Gāthā 880. Cited Kāvya-prakāśa 135.


[kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ sa-vraṇam adharam /
sa-bhramara-padmāghrāṇa-śīle vārita-vāme sahasvedānīm //]

anye caivaṃ-prakārā vācyād vibhedinaḥ pratīyamāna-bhedāḥ saṃbhavanti / teṣāṃ diṅ-mātram etat pradarśitam /

dvitīyo 'pi prabhedo vācyād vibhinnaḥ sa-prapañcam agre darśayiṣyate /

tṛtīyas tu rasādi-lakṣaṇaḥ prabhedo vācya-sāmarthyākṣiptaḥ prakāśate, na tu sākṣāc-chabda-vyāpāra-viṣaya iti vācyād vibhinna eva / tathā hi vācyatvaṃ tasya sva-śabda-niveditatvena vā syāt / vibhāvādi-pratipādana-mukhena vā / purvasmin pakṣe sva-śabda-niveditatvābhāve rasādīnām apratīti-prasaṅgaḥ / na ca sarvatra teṣāṃ sva-śabda-niveditatvam / yatrāpy asti tat, tatrāpi viśiśṭa-vibhāvādi-pratipādana-mukhenaivaiṣāṃ pratītiḥ /

svaśabdena sā kevalamanūdyate, na tu tatkṛtā viṣayāntare tathā tasyā adarśanāt / na hi kevala-śṛṅgārādi-śabda-mātra-bhāji vibhāvādi-pratipādana-rahite kāvye manāg api rasavattva-pratītir asti / yataś ca svābhidhānam antareṇa kevalebhyo 'pi vibhāvādibhyo viśiśṭebhyo rasādīnāṃ pratītiḥ / kevalāc ca svābhidhānād apratītiḥ / tasmād anvaya-vyatirekābhyām abhidheya-sāmarthyākṣiptatvam eva rasādīnām / na tv abhidheyatvaṃ kathaṃcit, iti tṛtīyo 'pi prabhedo vācyād vibhinna eveti sthitam / vācyena tv asya saheva pratītir ity agre darśayiṣyate || DhvA_1.4 ||

_________________________________________________________

Dhv_1.5:

kāvyasyātmā sa evārthas tathā cādikaveḥ purā /
krauñca-dvandva-viyogotthaḥ śokaḥ ślokatvam āgataḥ // DhvK_1.5 //

vividha-vācya-vācaka-racanā-prapañca-cāruṇaḥ kāvyasya sa evārthaḥ sāra-bhūtaḥ /
cādikaver vālmīkeḥ nihata-sahacarī-viraha-kātara-krauñcākranda-janitaḥ śoka eva ślokatayā pariṇataḥ / śoko hi karuṇa-sthāyi-bhāvaḥ / pratīyamānasya cānya-bheda-darśane 'pi rasa-bhāva-mukhenaivopalakṣaṇaṃ prādhānyāt || DhvA_1.5 ||

_________________________________________________________

Dhv_1.6:

sarasvatī svādu tad-artha-vastu niḥṣyandamānā mahatāṃ kavīnām /
aloka-sāmānyam abhivyanakti parisphurantam pratibhā-viśeṣam // DhvK_1.6 //

tat vastu-tattvaṃ niḥṣyandamānā mahatāṃ kavīnāṃ bhāratī aloka-sāmānyaṃ pratibhā-viśeṣaṃ parisphurantam abhivyanakti / yenāsminn ativicitra-kavi-paramparā-vāhini saṃsāre kālidāsa-prabhṛtayo dvitrāḥ pañcaṣā vā mahā-kavaya iti gaṇyante || DhvA_1.6 ||

idaṃ cāparaṃ pratīyamānasyārthasya sad-bhāva-sādhanaṃ pramāṇam-

_________________________________________________________

Dhv_1.7:

śabdārtha-śāsana-jñāna-mātreṇaiva na vedyate /
vedyate sa tu kāvyārtha-tattvajñair eva kevalam // DhvK_1.7 //

so 'rtho yasmāt kevalaṃ kāvyārtha-tattva-jñair eva jñāyate / yadi ca vācya-rūpa evāsāv arthaḥ syāt tad-vācya-vācaka-rūpa-parijñānād eva tat-pratītiḥ syāt / atha ca vācya-vācaka-lakṣaṇa-mātra-kṛta-śramāṇāṃ kāvya-tattvārtha-bhāvanā-vimukhānāṃ svara-śruty-ādi-lakṣaṇam ivāpragītānāṃ gāndharva-lakṣaṇa-vidām agocara evāsāv arthaḥ || DhvA_1.7 ||

evaṃ vācya-vyatirekiṇo vyaṅgyasya sad-bhāvaṃ pratipādya prādhānyaṃ tasyaiveti darśayati-

_________________________________________________________

Dhv_1.8:

so 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana /
yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // DhvK_1.8 //

vyaṅgyo 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana, na śabda-mātram / tāv eva śabdārthau mahākaveḥ pratyabhijñeyau /vyaṅgya-vyañjakābhyām eva suprayuktābhyāṃ mahākavitva-lābho mahā-kavīnāṃ, na vācya-vācaka-racanā-mātreṇa || DhvA_1.8 ||

idānīṃ vyaṅgya-vyañjakayoḥ prādhānye 'pi yad-vācya-vācakāv eva prathamam upādadate kavayas tad api yuktam evetyāha-

_________________________________________________________

Dhv_1.9:

ālokārthī yathā dīpa-śikhāyāṃ yatnavāñ janaḥ /
tad-upāyatayā tadvad arthe vācye tad-ādṛtaḥ // DhvK_1.9 //

yathā hy ālokārthī sann api dīpa-śikhāyāṃ yatnavāñ jano bhavati tad-upāyatayā / na hi dīpa-śikhām antareṇālokaḥ sambhavati / tad vyaṅgyam arthaṃ pratyādṛto jano vācye 'rthe yatnavān bhavati / anena pratipādakasya kaver vyaṅgyam arthaṃ prati vyāpāro darśitaḥ || DhvA_1.9 ||

pratipādyasyāpi taṃ darśayitum āha-

_________________________________________________________

Dhv_1.10:

yathā padārtha-dvāreṇa vākyārthaḥ sampratīyate /
vācyārtha-pūrvikā tadvat pratipattasya vastunaḥ // DhvK_1.10 //

yathā hi padārtha-dvāreṇa vākyārthāvagamas tathā vācyārtha-pratīti-pūrvikā vyaṅgyasyārthasya pratipattiḥ || DhvA_1.10 ||

idānīṃ vācyārtha-pratīti-pūrvakatve 'pi tat-pratīter vyaṅgyasyārthasya prādhānyaṃ yathā na vyālupyate tathā darśayati-

_________________________________________________________

Dhv_1.11:

sva-sāmarthya-vaśenaiva vākyārthaṃ pratipādayan /
yathā vyāpāra-niṣpattau padārtho na vibhāvyate // DhvK_1.11 //

yathā sva-sāmarthya-vaśenaiva vākyārthaṃ prakāśayann api padārtho vyāpāra-niṣpattau na bhāvyate vibhaktatayā || DhvA_1.11 ||

_________________________________________________________

Dhv_1.12:

tadvat sa-cetasāṃ so 'rtho vācyārtha-vimukhātmanām /
buddhau tattvārtha-darśinyāṃ jhaṭity evāvabhāsate // DhvK_1.12 //

evaṃ vācya-vyatirekiṇo vyaṅgyasyārthasya sad-bhāvaṃ pratipādya prakṛta upayojayann āha-

_________________________________________________________

Dhv_1.13:

yatrārthaḥ śabdo vā tam artham upasarjanīkṛta-svārthau /
vyaṅktaḥ kāvya-viśeṣaḥ sa dhvanir iti sūribhiḥ kathitaḥ // DhvK_1.13 //

yatrārtho vācya-viśeṣaḥ vācaka-viśeṣaḥ śabdo vā tam arthaṃ vyaṅktaḥ, sa kāvya-viśeṣo dhvanir iti / anena vācya-vācaka-cārutva-hetubhya upamādibhyo 'nuprāsādibhyaś ca vibhakta eva dhvaner viṣaya iti darśitam /

yad apy uktam-"prasiddha-prasthānātikramiṇo mārgasya kāvya-hāner dhvanir nāsti" iti, tad apy ayuktam / yato lakṣaṇa-kṛtām eva sa kevalaṃ na prasiddhaḥ, lakṣye tu parīkṣyamāṇe sa eva sahṛdaya-hṛdayāhlāda-kāri kāvya-tattvam / tato 'nyac citram evety agre darśayiṣyāmaḥ /

yad apy uktam-"kāmanīyakam anativartamānasya tasyoktālaṅkārādi-prakāreṣv antar-bhāvaḥ" iti, tad apy asamīcīnam; vācya-vācaka-mātrāśrayiṇi prasthāne vyaṅgya-vyañjaka-samāśrayeṇa vyavasthitasya dhvaneḥ katham antar-bhāvaḥ, vācya-vācaka-cārutva-hetavo hi tasyāṅga-bhūtāḥ, sa tv aṅgi-rūpa eveti pratipādayiṣyamāṇatvāt /

parikara-ślokāś cātra-

vyaṅgya-vyañjaka-sambandha-nibandhanatayā dhvaneḥ /
vācya-vācaka-cārutva-hetv-antaḥ-pātitā kutaḥ //

nanu yatra pratīyamānasyārthasya vaiśadyenāpratītiḥ sa nāma mā bhūd dhvaner viṣayaḥ / yatra tu pratītir asti, yathā-samāsoktyākṣepānukta-nimitta-viśeṣokti-paryāyoktāpahnuti-dīpaka-saṅkarālaṅkārādau , tatra dhvaner antar-bhāvo bhaviṣyatīty ādi nirākartum abhihitam-"upasarjanī-kṛta-svārthau" iti /

artho guṇīkṛtātmā, guṇīkṛtābhidheyaḥ śabdo vā yatrārthāntaram abhivyanakti sa dhvanir iti / teṣu kathaṃ tasyāntar-bhāvaḥ / vyaṅgya-prādhānye hi dhvaniḥ / na caitat samāsoktyādiṣv asti /
samāsoktau tāvat-
upoḍha-rāgeṇa vilola-tārakaṃ
tathā gṛhītaṃ śaśinā niśā-mukham /
yathā samastaṃ timirāṃśukaṃ tayā
puro 'pi rāgād galitaṃ na lakṣitam //

ity ādau vyaṅgyenānugataṃ vācyam eva prādhānyena pratīyate samāropita-nāyikā-nāyaka-vyavahārayor niśā-śaśinor eva vākyārthatvāt /

ākṣepe 'pi vyaṅgya-viśeṣākṣepiṇo 'pi vācyasyaiva cārutvaṃ prādhānyena vākyārtha ākṣepokti-sāmarthyād eva jñāyate / tathā hi-tatra śabdopārūḍho viśeṣābhidhānecchayā pratiṣedha-rūpo ya ākṣepaḥ sa eva vyaṅgya-viśeṣam ākṣipan mukhyaṃ kāvya-śarīram /

cārutvotkarṣa-nibandhanā hi vācya-vyaṅgyayoḥ prādhānya-vivakṣā / yathā-

anurāgavatī sandhyā divasas tat-puraḥsaraḥ /
aho daiva-gatiḥ kīdṛk tathāpi na samāgamaḥ //

atra satyām api vyaṅgya-pratītau vācyasyaiva cārutvam utkarṣavad iti tasyaiva prādhānya-vivakṣā /

yathā ca dīpakāpahnuty-ādau vyaṅgyatvenopamāyāḥ pratītāv api prādhānyenāvivakṣitatvān na tayā vyapadeśas tadvad atrāpi draṣṭavyam / anukta-nimittāyām api viśeṣoktau-

āhūto 'pi sahāyair om ity uktvā vimukta-nidro 'pi /
gantu-manā api pathikaḥ saṅkocaṃ naiva śithilayati //

ity ādau vyaṅgyasya prakaraṇa-sāmarthyāt pratīti-mātraṃ na tu tat-pratīti-nimittā kācic cārutva-niṣpattir iti na prādhānyam / paryāyokte 'pi yadi prādhānyena vyaṅgyatvaṃ tad bhavatu nāma tasya dhvanāv antar-bhāvaḥ / na tu dhvanes tatrāntar-bhāvaḥ / tasya mahā-viṣayatvenāṅgitvena ca pratipādayiṣyamāṇatvāt / na punaḥ paryāyo bhāmahodāhṛta-sadṛśe vyaṅgyasyaiva prādhānyam / vācyasya tatropasarjanābhāvenāvivakṣitatvāt /

apahnuti-dīpakayoḥ punar-vācyasya prādhānyaṃ vyaṅgyasya cānuyāyitvaṃ prasiddham eva /

saṅkarālaṅkāre 'pi yadālaṅkāro 'laṅkārāntara-cchāyām anugṛhṇāti, tadā vyaṅgyasya prādhānyenāvivakṣitatvān na dhvani-viṣayatvam / alaṅkāra-dvaya-sambhāvanāyāṃ tu vācya-vyaṅgyayoḥ samaṃ prādhānyam / atha vācyopasarjanī-bhāvena vyaṅgyasya tatrāvasthānaṃ tadā so 'pi dhvani-viṣayo 'stu, na tu sa eva dhvanir iti vaktuṃ śakyam / paryāyokta-nirdiṣṭa-nyāyāt / api ca saṅkarālaṅkāre 'pi ca kvacit saṅkaroktir eva dhvani-sambhāvanāṃ nirākaroti /

aprastuta-praśaṃsāyām api yadā sāmānya-viśeṣa-bhāvān nimitta-nimitti-bhāvād vā abhidhīyamānasyāprastutasya pratīyamānena prastutenābhisambandhas tadābhidhīyamāna-pratīyamānayoḥ samam eva prādhānyam / yadā tāvat sāmānyasyāprastutasyābhidhīyamānasya prākaraṇikena viśeṣeṇa pratīyamānena sambandhas tadā viśeṣa-pratītau satyām api prādhānyena tat-sāmānyenāvinābhāvāt sāmānyasyāpi prādhānyam / yadāpi viśeṣasya sāmānya-niṣṭhatvaṃ tadāpi sāmānyasya prādhānye sāmānye sarva-viśeṣāṇām antar-bhāvād viśeṣasyāpi prādhānyam / nimitta-nimitti-bhāve cāyam eva nyāyaḥ /

yadā tu sārūpya-mātra-vaśenāprastuta-praśaṃsāyām aprakṛta-prakṛtayoḥ sambandhas tadāpy aprastutasya sarūpasyābhidhīyamānasya prādhānyenāvivakṣāyāṃ dhvanāv evāntaḥ-pātaḥ / itarathā tv alaṅkārāntaram eva / tad ayam atra saṅkṣepaḥ-
vyaṅgyasya yatrāprādhānyaṃ vācya-mātrānuyāyinaḥ /
samāsoktyādayas tatra vācyālaṅkṛtayaḥ sphuṭāḥ //
vyaṅgyasya pratibhā-mātre vācyārthānugame 'pi vā /
na dhvanir yatra vā tasya prādhānyaṃ na pratīyate //
tat-parāv eva śabdārthau yatra vyaṅgyaṃ prati sthitau /
dhvaneḥ sa eva viṣayo mantavyaḥ saṅkarojjhitaḥ //

tasmān na dhvaner anyatrāntar-bhāvaḥ /

itaś ca nāntar-bhāvaḥ ; yataḥ kāvya-viśeṣo 'ṅgī dhvanir iti kathitaḥ / tasya punar aṅgāni-alaṅkārā guṇā vṛttayaś ceti pratipādayiṣyante / na cāvayava eva pṛthag-bhūto 'vayavīti prasiddhaḥ / apṛthag-bhāve tu tad-aṅgatvaṃ tasya / na tu tattvam eva / yatrāpi vā tattvaṃ tatrāpi dhvaner mahā-viṣayatvān na tan-niṣṭhatvam eva /

"sūribhiḥ kathita" iti vidvad-upajñeya-muktiḥ, na tu yathā-kathañcit-pravṛtteti pratipādyate / prathame hi vidvāṃso vaiyākaraṇāḥ, vyākaraṇa-mūlatvāt sarva-vidyānām / te ca śrūyamāṇeṣu varṇeṣu dhvanir iti vyavaharanti / tathaivānyais tan-matānusāribhiḥ sūribhiḥ kāvya-tattvārtha-darśibhir vācya-vācaka-sammiśraḥ śabdātmā kāvyam iti vyapadeśyo vyañjakatva-sāmyād dhvanir ity uktaḥ / na caivaṃ-vidhasya dhvaner vakṣyamāṇa-prabheda-tad-bheda-saṃkalanayā mahā-viṣayasya yat-prakāśanaṃ tad-aprasiddhālaṅkāra-viśeṣa-mātra-pratipādanena tulyam iti tad-bhāvita-cetasāṃ yukta eva saṃrambhaḥ / na ca teṣu kathañcid īrṣyayā kaluṣita-śemuṣī-katvam āviṣkaraṇīyam / tad evaṃ dhvanes tāvad abhāva-vādinaḥ pratyuktāḥ /

asti dhvaniḥ / sa cāsāv avivakṣita-vācyo vivakṣitāny apara-vācyaś ceti dvividhaḥ sāmānyena / tatrādyasyodāharaṇam-

suvarṇa-puṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ /
śūraś ca kṛta-vidyaś ca yaś ca jānāti sevitum //

dvitīyasyāpi-
śikhariṇi kva nu nāma kiyac ciraṃ
kim abhidhānam asāv akarot tapaḥ /
taruṇi yena tavādhara-pāṭalaṃ
daśati bimba-phalaṃ śukaśāvakaḥ || DhvA_1.13 ||

yad apy uktaṃ bhaktir dhvanir iti, tat pratisamādhīyate-

_________________________________________________________

Dhv_1.14a:

bhaktyā bibharti naikatvam rūpa-bhedād ayaṃ dhvaniḥ // DhvK_1.14a //

ayam ukta-prakāro dhvanir bhaktyā naikatvaṃ bibharti bhinna-rūpatvāt / vācya-vyatiriktasyārthasya vācya-vācakābhyāṃ tātparyeṇa prakāśanaṃ yatra vyaṅgya-prādhānye sa dhvaniḥ / upacāra-mātraṃ tu bhaktiḥ /

mā caitat syād bhaktir lakṣaṇaṃ dhvaner ity āha-

_________________________________________________________

Dhv_1.14b:

ativyāpter athāvyāpter na cāsau lakṣyate tayā // DhvK_1.14b //

naiva bhaktyā dhvanir lakṣyate / katham ? ativyāpter avyāpteś ca / tatrātivyāptir dhvani-vyatirikte 'pi viṣaye bhakteḥ sambhavāt / yatra hi, vyaṅgya-kṛtaṃ mahat-sauṣṭhavaṃ nāsti tatrāpy upacarita-śabda-vṛttyā prasiddhy-anurodha-pravartita-vyavahārāḥ kavayo dṛśyante / yathā [ratnāvalī 2.12]-

parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas
tanor madhyasyāntaḥ parimalanam aprāpya haritam /
idaṃ vyasta-nyāsaṃ ślatha-bhuja-latākṣepa-valanaiḥ
kṛśāṅgyāḥ santāpaṃ vadati visinī-patra-śayanam //[*8]
[*8] Srk 709, Rasārṇava 1.441.


tathā-
cumbajja{i} saahuttaṃ avarundhijja{i} sahassa-huttaṃ bi /
ramia puṇo bi ramijja{i} pie jaṇe ṇatthi puṇaruttaṃ //

[cumbyate śata-kṛtvo 'varudhyate sahasra-kṛtvaḥ /
viramya punā ramyate priyo jano nāsti punaruktam //]

tathā-
kubiāo pasaṇnāo oraṇṇa-muhīo vihasamāṇāo /
jaha gahiā taha hiaaṃ haranti ucchinta-mahilāo //

[kupitāḥ prasannā avarudita-vadanā vihasantyaḥ /
yathā gṛhītās tathā hṛdayaṃ haranti svairiṇyo mahilāḥ //]

tathā-
ajjāe pahāro ṇavala-dāe diṇṇo pieṇa thaṇa-baṭṭe /
mi{u}o bi dūsaho bbia jāo hiae savattīṇaṃ //

[bhāryāyāḥ prahāro nava-latayā dattaḥ priyeṇa stana-pṛṣṭhe /
mṛduko 'pi duḥsaha iva jāto hṛdaye sapatnīnām //]

tathā-
parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro
yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
na samprāpto vṛddhiṃ yadi sa bhṛśam akṣetra-patitaḥ
kim ikṣor doṣo 'sau na punar aguṇāyā maru-bhuvaḥ //

ity atrekṣu-pakṣe 'nubhavati śabdaḥ / na caivaṃ-vidhaḥ kadācid api dhvaner viṣayaḥ / yataḥ-

_________________________________________________________

Dhv_1.15:

ukty-antareṇāśakyaṃ yat tac cārutvaṃ prakāśayan /
śabdo vyañjakatāṃ bibhrad dhvany-ukter viṣayībhavet // DhvK_1.15 //

atra codāhṛte viṣaye nokty-antarā-śakya-cārutva-vyakti-hetuḥ śabdaḥ /

kiṃ ca-

_________________________________________________________

Dhv_1.16:

rūḍhā ye viṣaye 'nyatra śabdāḥ sva-viṣayād api /
lāvaṇyādyāḥ prayuktās te na bhavanti padaṃ dhvaneḥ // DhvK_1.16 //

teṣu copacarita-śabda-vṛttir astīti / tathā-vidhe ca viṣaye kvacit sambhavann api dhvani-vyavahāraḥ prakārāntareṇa pravartate / na tathā-vidha-śabda-mukhena /

api ca-
_________________________________________________________

Dhv_1.17:

mukhyāṃ vṛttiṃ parityajya guṇa-vṛttyārtha-darśanam /
yad uddiśya phalaṃ tatra śabdo naiva skhalad-gatiḥ // DhvK_1.17 //

tatra hi cārutvātiśaya-viśiṣṭārtha-prakāśana-lakṣaṇe prayojane kartavye yadi śabdasyāmukhyatā tadā tasya prayoge duṣṭataiva syāt / na caivam ; tasmāt-

_________________________________________________________

Dhv_1.18:

vācakatvāśrayeṇaiva guṇa-vṛttir vyavasthitā /
vyañjakatvaika-mūlasya dhvaneḥ syāl lakṣaṇaṃ katham // DhvK_1.18 //

tasmād anyo dhvanir anyā ca guṇa-vṛttiḥ /

avyāptir apy asya lakṣaṇasya / na hi dhvani-prabhedo vivakṣitānya-para-vācya-lakṣaṇaḥ / anye ca bahavaḥ prakārā bhaktyā vyāpyantaḥ ; tasmād bhaktir alakṣaṇam || DhvA_1.18 ||

_________________________________________________________

Dhv_1.19a:

kasyacid dhvani-bhedasya sā tu syād upalakṣaṇam /

sā punar bhaktir vakṣyamāṇa-prabheda-madhyād anyatamasya bhedasya yadi nāmopalakṣaṇatayā sambhāvyeta ; yadi ca guṇa-vṛttyaiva dhvanir lakṣyata ity ucyate tad-abhidhā-vyāpāreṇa tad-itaro 'laṅkāra-vargaḥ samagra eva lakṣyata iti pratyekam alaṅkārāṇāṃ lakṣaṇa-karaṇa-vaiyarthya-prasaṅgaḥ /

kiṃ ca-

_________________________________________________________

Dhv_1.19b:

lakṣaṇe 'nyaiḥ kṛte cāsya pakṣa-saṃsiddhir eva naḥ // DhvK_1.19a //

kṛte 'pi vā pūrvam evānyair dhvani-lakṣaṇe pakṣa-saṃsiddhir eva naḥ ; yasmād dhvanir astīti naḥ pakṣaḥ / sa ca prāg eva saṃsiddha ity ayatna-sampanna-samīhitārthāḥ saṃvṛttāḥ smaḥ /

ye 'pi sahṛdaya-hṛdaya-saṃvedyam anākhyeyam eva dhvaner ātmānam āmnāsiṣus te 'pi na parīkṣya vādinaḥ / yata uktayā nītyā vakṣyamāṇayā ca dhvaneḥ sāmānya-viśeṣa-lakṣaṇe pratipādite 'pi yady anākhyeyatvaṃ tat sarveṣām eva vastūnāṃ tat-prasaktam / yadi punar dhvaner atiśayoktyānayā kāvyāntarātiśāyi taiḥ svarūpam ākhyāyate tat te 'pi yuktābhidhāyina eva //

iti śrī-rājānakānandavardhanācārya-viracite dhvany-āloke prathama uddyotaḥ //


-o)0(o-




_________________________________________________________

(2)

// dvitīyoddyotaḥ //

evam avivakṣita-vācya-vivakṣitānya-para-vācyatvena dhvanir dvi-prakāraḥ prakāśitaḥ /
tatrāvivakṣita-vācyasya prabheda-pratipādanāyedam ucyate-

_________________________________________________________

Dhv_2.1:

arthāntare saṅkramitam atyantaṃ vā tiraskṛtam /
avivakṣita-vācyasya dhvaner vācyaṃ dvidhā matam // DhvK_2.1 //

tathāvidhābhyāṃ ca tābhyāṃ vyañgyasyaiva viśeṣaḥ / tatrārthāntara-saṅkramita-vācyo yathā-
snigdha-śyāmala-kānti-lipta-viyato vellad-balākā ghanā
vātāḥ śīkariṇaḥ payoda-suhṛdām ānanda-kekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhora-hṛdayo rāmo 'smi sarvaṃ sahe
vaidehī tu katham bhaviṣyati hahā hā devi dhīrā bhava //[*9]
[*9] Sad-ukti-karṇāmṛta 978, Sāh.D. 2.17.


ity atra rāma-śabdaḥ / anena hi vyaṅgya-dharmāntara-pariṇataḥ saṃjñī pratyāyyate, na saṃjñi-mātram / yathā ca mamaiva viṣama-bāṇa-līlāyām-

tālā jāanti guṇā jālā de sahiaehiṃ gheppanti /
ra{i}-kiraṇānuggahīāiṃ honti kamalāiṃ kamalāiṃ //

[tadā jāyante guṇā yadā te sahṛdayair gṛhyante /
ravi-kiraṇānugṛhītāni bhavanti kamalāni kamalāni //]

ity atra dvitīyaḥ kamala-śabdaḥ /

atyanta-tiraskṛta-vācyo yathādi-kaver vālmīkeḥ-

ravi-saṅkrānta-saubhāgyas tuṣārāvṛta-maṇḍalaḥ /
niḥśvāsāndha ivādarśaś candramā na prakāśate //iti /

atrāndha-śabdaḥ / yathā ca-

gaanaṃ ca matta-mehaṃ dhārāluli-ajjunāiṃ a baṇāiṃ /
ṇirahaṅkāra-miaṅkā haranti ṇīlāo nisāo //

[gaganaṃ ca matta-meghaṃ dhārā-lulitārjunāni ca vanāni /
nirahaṅkāra-mṛgāṅkā haranti nīlā api niśāḥ //]

atra matta-nirahaṅkāra-śabdau || DhvA_2.1 ||

_________________________________________________________

Dhv_2.2:

asaṃlakṣya-kramoddyotaḥ krameṇa dyotitaḥ paraḥ /
vivakṣitābhidheyasya dhvaner ātmā dvidhā mataḥ // DhvK_2.2 //

mukhyatayā prakāśamāno vyaṅgyo 'rtho dhvaner ātmā / sa ca vācyārthāpekṣayā kaścid alakṣya-kramatayā prakāśate, kaścit krameṇeti dvidhā mataḥ || DhvA_2.2 ||

tatra-
_________________________________________________________

Dhv_2.3:

rasa-bhāva-tad-ābhāsa-tat-praśānty-ādir akramaḥ /
dhvaner ātmāṅgi-bhāvena bhāsamāno vyavasthitaḥ // DhvK_2.3 //

rasādir artho hi saheva vācyenāvabhāsate / sa cāṅgitvenāvabhāsamāno dhvaner ātmā /

idānīṃ rasavad-alaṅkārād alakṣya-krama-dyotanātmano dhvaner vibhakto viṣaya iti pradarśyate-

_________________________________________________________

Dhv_2.4:

vācya-vācaka-cārutva-hetūnāṃ vividhātmanām /
rasādi-paratā yatra sa dhvaner viṣayo mataḥ // DhvK_2.4 //

rasa-bhāvatad-ābhāsa-tat-praśama-lakṣaṇaṃ mukhyam artham anuvartamānā śabdārthālaṅkārā guṇāś ca parasparaṃ dhvany-apekṣayā vibhinna-rūpā vyavasthitās tatra kāvye dhvanir iti vyapadeśaḥ || DhvA_2.4 ||

_________________________________________________________

Dhv_2.5:

pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminn alaṅkāro rasādir iti me matiḥ // DhvK_2.5 //

yady api rasavad-alaṅkārasyānyair darśito viṣayas tathāpi yasmin kāvye pradhānatayānyo 'rtho vākyārthī-bhūtas tasya cāṅga-bhūtā ye rasādayas te rasāder alaṅkārasya viṣayā iti māmakīnaḥ pakṣaḥ / tad yathā cāṭuṣu preyo 'laṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyante / sa ca rasādir alaṅkāraḥ śuddhaḥ saṅkīrṇo vā /

tatrādyo yathā-

kiṃ hāsyena na me prayāsyasi punaḥ prāptaś cirād darśanaṃ
keyam niṣkaruṇa pravāsa-rucitā kenāsi dūrikṛtaḥ /
svapnānteṣv iti te vadan priyatama-vyāsakta-kaṇṭha-graho
buddhā roditi rikta-bāhu-valayas tāraṃ ripu-strī-janaḥ //

ity atra karuṇa-rasasya śuddhasyāṅga-bhāvāt spaṣṭam eva rasavad-alaṅkāratvam / evam evaṃ-vidhe viṣaye rasāntarāṇāṃ spaṣṭa evāṅgabhāvaḥ /

saṅkīrṇo rasādir aṅga-bhūto yatha-

kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ
gṛhṇan keśeṣv apāstaś caraṇa-nipatito nekṣitaḥ sambhrameṇa /
āliṅgan yo 'vadhūtas tripura-yuvatibhiḥ sāśru-netrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //

ity atra tripura-ripu-prabhāvātiśayasya vākyārthatve īrṣyā-vipralambhasya śleṣa-sahitasyāṅga-bhāva iti, evaṃ-vidha eva rasavad-ādy-alaṅkārasya nyāyyo viṣayaḥ / ata eva cerṣyā-vipralambha-karuṇayor aṅgatvena vyavasthānāt samāveśo na doṣaḥ / yatra hi rasasya vākyārthī-bhāvas tatra katham alaṅkāratvam ? alaṅkāro hi cārutva-hetuḥ prasiddhaḥ ; na tv asāv ātmaivātmanaś cārutva-hetuḥ /

tathā cāyam atra saṃkṣepaḥ-

rasa-bhāvādi-tātparyam āśritya viniveśanam /
alaṅkṛtīnāṃ sarvāsām alaṅkāratva-sādhanam //

tasmād yatra rasādayo vākyārthī-bhūtāḥ sa sarvo na rasāder alaṅkārasya viṣayaḥ ; sa dhvaneḥ prabhedaḥ, tasyopamādayo 'laṅkārāḥ / yatra tu prādhānyenārthāntarasya vākyārthī-bhāve rasādibhiś cārutva-niṣpattiḥ kriyate, sa rasāder alaṅkāratāyā viṣayaḥ /

evaṃ dhvaner upamādīnāṃ rasavad-alaṅkārasya ca vibhakta-viṣayatā bhavati /

yadi tu cetanānāṃ vākyārthī-bhāvo rasādy-alaṅkārasya viṣaya ity ucyate tarhy upamādīnāṃ pravirala-viṣayatā nirviṣayatā vābhihitā syāt / yasmād acetana-vastu-vṛtte vākyārthī-bhūte punaś cetana-vastu-vṛttānta-yojanayā yathā-kathañcid bhavitavyam /

atha satyām api tasyāṃ yatrācetanānāṃ vākyārthī-bhāvo nāsau rasavad-alaṅkārasya viṣaya ity ucyate / tan mahataḥ kāvya-prabandhasya rasanidhānabhūtasya nīrasatvamabhihitaṃ syāt /
yathā-

taraṅga-bhrū-bhaṅgā kṣubhita-vihaga-śreṇi-raśanā
vikarṣantī phenaṃ vasanam iva saṃrambha-śithilam /
yathā-viddhaṃ yāti skhalitam abhisandhāya bahuśo
nadī-rūpeṇeyaṃ dhruvam asahanā sā pariṇatā //

yathā vā-
tanvī megha-jalārdra-pallavatayā dhautādhar evāśrubhiḥ
śūnyevābharaṇaiḥ svakāla-virahād viśrānta-puṣpodgamā /
cintā maunam ivāśritā madhu-kṛtāṃ śabdair vinā lakṣyate
caṇḍī mām avadhūya pāda-patitaṃ jātānutāpeva sā //

yathā vā-
teṣāṃ gopa-vadhū-vilāsa-suhṛdāṃ rādhā-rahaḥ-sākṣiṇāṃ
kṣemaṃ bhadra kalinda-śaila-tanayā-tīre latā-veśmanāṃ /
vicchinne smara-talpa-kalpana-mṛd-ucchedopayoge 'dhunā
te jāne jaraṭhī-bhavanti vigalan nīla-tviṣaḥ pallavāḥ //[*10]
[*10] Srk 808 (vidyāyāḥ); Svm 87.8 (kasyāpi)


ity evam ādau viṣaye 'cetanānāṃ vākyārthī-bhāve 'pi cetana-vastu-vṛttānta-yojanāsty eva / atha yatra cetana-vastu-vṛttānta-yojanāsti tatra rasādir alaṅkāraḥ / tad evaṃ saty upamādayo nirviṣayāḥ pravirala-viṣayā vā syuḥ / yasmān nāsty evāsāv acetana-vastu-vṛttānto yatra cetana-vastu-vṛttānta-yojanā nāsty antato vibhāvatvena / tasmād aṅgatvena ca rasādīnām alaṅkāratā /
yaḥ punar aṅgī raso bhāvo vā sarvākāram alaṅkāryaḥ sa dhvaner ātmeti || DhvA_2.5 ||

kiṃ ca-

_________________________________________________________

Dhv_2.6:

tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ /
aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat // DhvK_2.6 //

ye tam arthaṃ rasādi-lakṣaṇam aṅginaṃ santam avalambate te guṇāḥ śauryādivat / vācya-vācaka-lakṣaṇāny aṅgāni ye punas tad-āśritās te 'laṅkārā mantavyāḥ kaṭakādivat || DhvA_2.6 ||

tathā ca-
_________________________________________________________

Dhv_2.7:

śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ /
tan-mayaṃ kāvyam āśritya mādhuryaṃ pratitiṣṭhati // DhvK_2.7 //

śṛṅgāra eva rasāntarāpekṣayā madhuraḥ prahlāda-hetutvāt / tat-prakāśana-para-śabdārthatayā kāvyasya sa mādhurya-lakṣaṇo guṇaḥ / śravyatvaṃ punar ojaso 'pi sādhāraṇam iti || DhvA_2.7 ||

_________________________________________________________

Dhv_2.8:

śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat /
mādhuryam ārdratāṃ yāti yatas tatrādhikaṃ manaḥ // DhvK_2.8 //

vipralambha-śṛṅgāra-karuṇayos tu mādhuryam eva prakarṣavat / sahṛdaya-hṛdayāvarjanātiśaya-nimittatvād iti || DhvA_2.8 ||

_________________________________________________________

Dhv_2.9:

raudrādayo rasā dīptyā lakṣyante kāvya-vartinaḥ /
tad-vyakti-hetū śabdārthāv āśrityaujo vyavasthitam // DhvK_2.9 //

raudrādayo hi rasāḥ parāṃ dīptim ujjvalatāṃ janayantīti lakṣaṇayā ta eva dīptir ity ucyate /
tat-prakāśana-paraḥ śabdo dīrgha-samāsa-racanālaṅkṛtaṃ vākyam / yathā-

cañcad-bhuja-bhramita-caṇḍa-gadābhighāta-
sañcūrṇitoru-yugalasya suyodhanasya /
styānāvabaddha-ghana-śoṇita-śoṇa-pāṇir
uttaṃsayiṣyati kacāṃs tava devi bhīmaḥ //(veṇi 1.21)

tat-prakāśana-paraś cārtho 'napekṣita-dīrgha-samāsa-racanaḥ prasanna-vācakābhidheyaḥ / yathā-
yo yaḥ śastraṃ bibharti sva-bhuja-guru-madaḥ pāṇḍavīnāṃ camūnāṃ
yo yaḥ pāñcāla-gotre śiśur adhika-vayā garbha-śayyāṃ gato vā /
yo yas tat-karma-sākṣī carati mayi raṇe yaś ca yaś ca pratīpaḥ
krodhāndhas tasya tasya svayam api jagatām antakasyāntako 'ham //(veṇi 3.32)

ity ādau dvayor ojastvam || DhvA_2.9 ||

_________________________________________________________

Dhv_2.10:

samarpakatvaṃ kāvyasya yat tu sarva-rasān prati /
sa prasādo guṇo jñeyaḥ sarva-sādhāraṇa-kriyaḥ // DhvK_2.10 //

prasādas tu svacchatā śabdārthayoḥ / sa ca sarva-rasa-sādhāraṇo guṇaḥ sarva-racanā-sādhāraṇaś ca vyaṅgyārthāpekṣayaiva mukhyatayā vyavasthito mantavyaḥ || DhvA_2.10 ||

_________________________________________________________

Dhv_2.11:

śruti-duṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvany-ātmany eva śṛṅgāre te heyā ity udāhṛtāḥ // DhvK_2.11 //

anityā doṣāś ca ye śruti-duṣṭādayaḥ sūcitās te 'pi na vācye artha-mātre, na ca vyaṅgye śṛṅgāre vā dhvaner anātma-bhūte / kiṃ tarhi ? dhvanyātmany eva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ity udāhṛtāḥ / anyathā hi teṣām anitya-doṣataiva na syāt / evam ayam asaṃlakṣya-krama-dyoto dhvaner ātmā pradarśitaḥ sāmānyena || DhvA_2.11 ||

_________________________________________________________

Dhv_2.12:

tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāś ca ye /
teṣāmānantyamanyonyasambandhaparikalpane // DhvK_2.12 //

aṅgitayā vyaṅgyo rasādir vivakṣitāny apara-vācyasya dhvaner eka ātmā ya uktas tasyāṅgānāṃ vācya vācakānupātinām alaṅkārāṇāṃ ye prabhedā niravadhayo ye ca svagatās tasyāṅgino 'rthasya rasa-bhāva-tad-ābhāsa-tat-praśama-lakṣaṇā vibhāvānubhāva-vyabhicāri-pratipādana-sahitā anantāḥ svāśrayāpekṣayā niḥsīmāno viśeṣās teṣām anyonya-sambandha-parikalpane kriyamāṇe kasyacid anyatamasyāpi rasasya prakārāḥ parisaṅkhyātuṃ na śakyante kim uta sarveṣām /

tathā hi śṛṅgārasyāṅginas tāvad ādyau dvau bhedau-sambhogo vipralambhaś ca / sambhogasya ca paraspara-prema-darśana-surata-viharaṇādi-lakṣaṇāḥ prakārāḥ /
vipralambhasyāpy abhilāṣerṣyā-viraha-pravāsa-vipralambhādayaḥ / teṣāṃ ca pratyekaṃ vibhāvānubhāva-vyabhicāri-bhedaḥ / teṣāṃ ca deśa-kālādy-āśrayāvasthā-bheda iti svagata-bhedāpekṣayaikasya tasyāparimeyatvaṃ, kiṃ punar aṅga-prabheda-kalpanāyām / te hy aṅga-prabhedāḥ pratyekam aṅgi-prabheda-sambandha-parikalpane kriyamāṇe satyānantyam evopayānti || DhvA_2.12 ||

_________________________________________________________

Dhv_2.13:

diṅ-mātraṃ tūcyate yena vyutpannānāṃ sa-cetasām /
buddhir āsāditālokā sarvatraiva bhaviṣyati // DhvK_2.13 //

diṅ-mātra-kathanena hi vyutpannānāṃ sahṛdayānām ekatrāpi rasa-bhede sahālaṅkārair aṅgāṅgi-bhāva-parijñānād āsāditālokā buddhiḥ sarvatraiva bhaviṣyati /

tatra-

_________________________________________________________

Dhv_2.14:

śṛṅgārasyāṅgino yatnād eka-rūpānubandhavān /
sarveṣv eva prabhedeṣu nānuprāsaḥ prakāśakaḥ // DhvK_2.14 //

aṅgino hi śṛṅgārasya ye uktāḥ prabhedās teṣu sarveṣv eka-prakārānubandhitayā prabandhena pravṛtto 'nuprāso na vyañjakaḥ / aṅgina ity anenāṅga-bhūtasya śṛṅgārasyaika-rūpānubandhy-anuprāsa-nibandhane kāma-cāram āha //2.14 //

_________________________________________________________

Dhv_2.15:

dhvanyātma-bhūte śṛṅgāre yamakādi-nibandhanam /
śaktāv api pramāditvaṃ vipralambhe viśeṣataḥ // DhvK_2.15 //

dhvaner ātma-bhūtaḥ śṛṅgāras tātparyeṇa vācya-vācakābhyāṃ prakāśyamānas tasmin yamakādīnāṃ yamaka-prakārāṇāṃ nibandhanaṃ duṣkara-śabda-bhaṅga-śleṣādīnāṃ śaktāv api pramāditvaṃ / "pramāditvam" ity anenaitad darśyate-kāka-tālīyena kadācit kasyacid ekasya yamakāder niṣpattāv api bhūmnālaṅkārāntaravad rasāṅgatvena nibandho na kartavya iti / "vipralambhe viśeṣata" ity anena vipralambhe saukumāryātiśayaḥ khyāpyate / tasmin dyotye yamakāder aṅgasya nibandho niyamān na kartavya iti || DhvA_2.15 ||

atra yuktir abhidhīyate-

_________________________________________________________

Dhv_2.16:

rasākṣiptatayā yasya bandhaḥ śakya-kriyo bhavet /
apṛthag-yatna-nirvatyaḥ so 'laṅkāro dhvanau mataḥ // DhvK_2.16 //

niṣpattāv āścarya-bhūto 'pi yasyālaṅkārasya rasākṣiptatayaiva bandhaḥ śakya-kriyo bhavet so 'sminn alakṣya-krama-vyaṅgye dhvanāv alaṅkāro mataḥ / tasyaiva rasāṅgatvaṃ mukhyam ity arthaḥ / yathā-

kapole pattrālī karatala-nirodhena mṛditā
nipīto niḥśvāsair ayam amṛta-hṛdyo 'dhara-rasaḥ /
muhuḥ kaṇṭhe lagnas taralayati bāṣpa-stana-taṭīṃ
priyo manyur jātas tava niranurodhe na tu vayam //[*11]
[*11] Amaru 67; Srk 664, Skm 720, Skv 489, Sv 1627

rasāṅgatve ca tasya lakṣaṇam apṛthag-yatna-nirvartyatvam iti yo rasaṃ bandhu-madhya-vasitasya kaver alaṅkāras tāṃ vāsanām atyūhya yatnāntaram āsthitasya niṣpadyate sa na rasāṅgam iti / yamake ca prabandhena buddhi-pūrvakaṃ kriyamāṇe niyamenaiva yatnāntara-parigraha āpatati śabda-viśeṣānveṣaṇa-rūpaḥ / alaṅkārāntareṣv api tat-tulyam iti cet-naivam; alaṅkārāntarāṇi hi nirūpyamāṇa-durghaṭanāny api rasa-samāhita-cetasaḥ pratibhānavataḥ kaver aham-pūrvikayā parāpatanti / yathā kādambaryāṃ kādambarī-darśanāvasare / yathā ca māyā-rāma-śiro-darśanena vihvalāyāṃ sīta-devyāṃ setau / yuktaṃ caitat, yato rasā vācya-viśeṣair evākṣeptavyāḥ /

asyaivārthasya saṅgraha-ślokāḥ-

rasavanti hi vastūni sālaṅkārāṇi kānicit /
ekenaiva prayatnena nirvartyante mahā-kaveḥ //
yamakādi-nibandhe tu pṛthag-yatno 'sya jāyate /
śaktasyāpi rase 'ṅgatvaṃ tasmād eṣāṃ na vidyate //
rasābhāsāṅga-bhāvas tu yamakāder na vāryate /
dhvany-ātma-bhūte śṛṅgāre tv aṅgatā nopapadyate || DhvA_2.16 ||

idānīṃ dhvany-ātma-bhūtasya śṛṅgārasya vyañjako 'laṅkāra-varga ākhyāyate-

_________________________________________________________

Dhv_2.17:

dhvany-ātma-bhūte śṛṅgāre samīkṣya viniveśitaḥ /
rūpakādir alaṅkāra-varga eti yathārthatām // DhvK_2.17 //

alaṅkāro hi bāhyālaṅkārasāmyādaṅginaścārutva-heturucyate /
vācyālaṅkāravargaś ca rūpakādiryāvānukto vakṣyate ca kaiścit, alaṅkārāṇāmanantatvāt ///

sa sarvo 'pi yadi samīkṣya viniveśyate tada-lakṣyakramavyaṅgyasya dhvaner aṅginaḥ sarvasyaiva cārutvaheturniṣpadyate || DhvA_2.17 ||

eṣā cāsya viniveśane samīkṣā-

_________________________________________________________

Dhv_2.18-19:

vivakṣā tatparatvena nāṅgitvena kadācana /
kāle ca grahaṇa-tyāgau nātinirvahaṇaiṣitā // DhvK_2.18 //
nirvyūḍhāv api cāṅgatve yatnena pratyavekṣaṇam /
rūpakādir alaṅkāra-vargasyāṅgatva-sādhanam // DhvK_2.19 //

rasa-bandheṣv atyādṛta-manāḥ kavir yam alaṅkāraṃ tad aṅgatayā vivakṣati / yathā [śaku. 1.20]-

calāpāṅgāṃ dṛṣṭiṃ spṛśasi nava-gopa-sudṛśāṃ
rahasyākhyāyīva mṛśasi mṛdu karṇāntika-caraḥ /
karaṃ vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ
vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī //[*12]
[*12] Srk 515


atra hi bhramara-svabhāvoktir alaṅkāro rasānuguṇaḥ / "nāṅgitvena" iti na prādhānyena /
kadācid rasādi-tātparyeṇa vivakṣito 'pi hy alaṅkāraḥ kaścid aṅgitvena vivakṣito dṛśyate / yathā-

cakrābhighāta-prasabhājñayaiva cakāra yo rāhu-vadhū-janasya /
āliṅganoddāma-vilāsa-vandhyaṃ ratotsavaṃ cumbana-mātra-śeṣam //

atra hi paryāyoktasyāṅgitvena vivakṣā rasādi-tātparye saty apīti / aṅgatvena vivakṣitam api yam avasare gṛhṇāti nānavasare /

avasare gṛhītir, yathā (ratnāvalyāṃ 2.4)-

uddāmotkalikāṃ vipāṇḍura-rucaṃ prārabdha-jṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamair aviratair ātanvatīm ātmanaḥ /
adyodyānalatām imāṃ samadanāṃ nārīm ivānyāṃ dhruvaṃ paśyan kopa-vipāṭala-dyuti mukhaṃ devyāḥ kariṣyāmy aham //[*13]
[*13] Rasārṇava-sudhākara 2.26.


ity atra upamā śleṣasya / gṛhītam api ca yam avasare tyajati tad-rasānuguṇa-tayālaṅkārāntarāpekṣayā / yathā-

raktas tvaṃ nava-pallavair aham api ślāghyaiḥ priyāyā guṇais
tvām āyānti śilīmukhāḥ smara-dhanur-muktās tathā mām api /
kāntāpāda-talāhatis tava mude tadvan mamāpy āvayoḥ
sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā sa-śokaḥ kṛtaḥ //[*14]
[*14] Srk 770.


atra hi prabandha-pravṛtto 'pi śleṣo vyatireka-vivakṣayā tyajyamāno rasa-viśeṣam puṣṇāti /
nātrālaṅkāra-dvaya-sannipātaḥ, kiṃ tarhi ? alaṅkārāntaram eva śleṣa-vyatireka-lakṣaṇaṃ narasiṃhavad iti cet-na, tasya prakārāntareṇa vyavasthāpanāt / yatra hi śleṣa-viṣaya eva śabde prakārāntareṇa vyatireka-pratītir jāyate sa tasya viṣayaḥ / yathā-"sa harir nāmnā devaḥ sa-harir vara-turaga-nivahena" ity ādau /

atra hy anya eva śabdaḥ śleṣasya viṣayo 'nyaś ca vyatirekasya / yadi caivaṃ-vidhe viṣaye 'laṅkārāntaratva-kalpanā kriyate tat-saṃsṛṣṭer viṣayāpahāra eva syāt / śleṣa-mukhenaivātra vyatirekasyātma-lābha iti nāyaṃ saṃsṛṣṭer viṣaya iti cet-na ; vyatirekasya prakārāntareṇāpi darśanāt / yathā-

no kalpāpāya-vāyor adaya-raya-dalat-kṣmādharasyāpi śamyā
gāḍhodgīrṇojjvala-śrīr ahani na rahitā no tamaḥ-kajjalena /
prāptotpattiḥ pataṅgān na punar upagatā moṣa-muṣṇa-tviṣo vo
vartiḥ saivānya-rūpā sukhayatu nikhila-dvīpa-dīpasya dīptiḥ //

atra hi sāmya-prapañca-pratipādanaṃ vinaiva vyatireko darśitaḥ / nātra śleṣa-mātrāc cārutva-pratītir astīti śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt na svato 'laṅkāratety api na vācyam /
yata evaṃ-vidhe viṣaye sāmya-mātrād api supratipāditāc cārutvaṃ dṛśyata eva / yathā-

ākrandāḥ stanitair vilocana-jalānya-śrānta-dhārāmbudhis
tad-viccheda-bhuvaś ca śoka-śikhinas tulyās taḍid-vibhramaiḥ /
antar me dayitā-mukhaṃ tava śaśī vṛttiḥ samaivāvayos
tat kiṃ mām aniśaṃ sakhe jala-dhara tvaṃ dagdhum evodyataḥ //[*15] ity ādau /
[*15] Srk 240, Skm 993, yaśodharmaṇaḥ, Smv 43.33.


rasa-nirvahaṇaika-tāna-hṛdayo yaṃ ca nātyantaṃ nirvoḍhum icchati / yathā-

kopāt komala-lola-bāhu-latikā-pāśena baddhā dṛḍhaṃ
nītvā vāsa-niketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
bhūyo naivam iti skhalat-kala-girā saṃsūcya duśceṣṭitaṃ
dhanyo hanyata eva nihnuti-paraḥ preyān rudatyā hasan //

atra hi rūpakam ākṣiptam anirvyūḍhaṃ ca paraṃ rasa-puṣṭaye / nirvoḍhum iṣṭam api yaṃ yatnād aṅgatvena pratyavekṣate yathā-

śyāmāsvaṅgaṃ cakita-hariṇī-prekṣaṇe dṛṣṭi-pātaṃ
gaṇḍa-cchāyāṃ śaśini śikhināṃ barha-bhāreṣu keśān /
utpaśyāmi pratanuṣu nadī-vīciṣu bhrū-vilāsān
hantaika-sthaṃ kvacid api na te bhīru sādṛśyam asti //ity ādau /

sa evam upanibadhyamāno 'laṅkāro rasābhivyakti-hetuḥ kaver bhavati / ukta-prakārātikrame tu niyamenaiva rasa-bhaṅga-hetuḥ saṃpadyate / lakṣyaṃ ca tathāvidhaṃ mahā-kavi-prabandheṣv api dṛśyate bahuśaḥ / tat tu sūkti-sahasra-dyotitātmanāṃ mahātmanāṃ doṣodghoṣaṇam ātmana eva dūṣaṇaṃ bhavatīti na vibhajya darśitam / kiṃ tu rūpakāder alaṅkāra-vargasya yeyaṃ vyañjakatve rasādi-viṣaye lakṣaṇa-dig-darśitā tām anusaran svayaṃ cānyal lakṣaṇam utprekṣamāṇo yady alakṣya-krama-pratibham anantaroktam enaṃ dhvaner ātmānam upanibadhnāti sukaviḥ samāhita-cetās tadā tasyātma-lābho bhavati mahīyān iti || DhvA_2.18-19 ||

_________________________________________________________

Dhv_2.20:

krameṇa pratibhāty ātmā yo 'syānusvāna-sannibhaḥ /
śabdārtha-śakti-mūlatvāt so 'pi dvedhā vyavasthitaḥ // DhvK_2.20 //

asya vivakṣitāny apara-vācyasya dhvaneḥ saṃlakṣya-krama-vyaṅgyatvād anuraṇana-prakhyo ya ātmā so 'pi śabda-śakti-mūlo 'rtha-śakti-mūlaś ceti dvi-prakāraḥ || DhvA_2.20 ||

nanu śabda-śaktyā yatrārthāntaraṃ prakāśate sa yadi dhvaneḥ prakāra ucyate tad idānīṃ śleṣasya viṣaya evāpahṛtaḥ syāt, nāpahṛta ity āha-

_________________________________________________________

Dhv_2.21:

ākṣipta evālaṅkāraḥ śabda-śaktyā prakāśate /
yasminn anuktaḥ śabdena śabda-śakty-udbhavo hi saḥ // DhvK_2.21 //

yasmād alaṅkāro na vastu-mātraṃ yasmin kāvye śabda-śaktyā prakāśate sa śabda-śakty-udbhavo dhvanir ity asmākaṃ vivakṣitam / vastu-dvaye ca śabda-śaktyā prakāśamāne śleṣaḥ / yathā-

yena dhvasta-manobhavena balijit-kāyaḥ purāstrī-kṛto
yaś codvṛtta-bhujaṅga-hāra-valayo gaṅgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimac chiro hara iti stutyaṃ ca nāmāmarāḥ
pāyāt sa svayam andhaka-kṣaya-karas tvāṃ sarvado mādhavaḥ //

nanv alaṅkārāntara-pratibhāyām api śleṣa-vyapadeśo bhavatīti darśitaṃ bhaṭṭodbhaṭena, tat punar api śabda-śakti-mūlo dhvanir niravakāśa ity āśaṅkyedam uktam "ākṣipta" iti / tad ayam arthaḥ-yatra śabda-śaktyā sākṣād alaṅkārāntaraṃ vācyaṃ sat pratibhāsate sa sarvaḥ śleṣa-viṣayaḥ / yatra tu śabda-śaktyā sāmarthyākṣiptaṃ vācya-vyatiriktaṃ vyaṅgyam evālaṅkārāntaraṃ prakāśate sa dhvaner viṣayaḥ / śabda-śaktyā sākṣād-alaṅkārāntara-pratibhā yathā-

tasyā vināpi hāreṇa nisargād eva hāriṇau /
janayāmāsatuḥ kasya vismayaṃ na payodharau //

atra śṛṅgāra-vyabhicārī vismayākhyo bhāvaḥ sākṣād-virodhālaṅkāraś ca pratibhāsata iti virodha-cchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ / na tv anusvānopama-vyaṅgyasya dhvaneḥ / alakṣya-krama-vyaṅgyasya tu dhvaner vācyena śleṣeṇa virodher na vā vyañjitasya viṣaya eva /

tasyā vināpi hāreṇa nisargād eva hāriṇau /
janayāmāsatuḥ kasya vismayaṃ na payodharau //

atra śṛṅgāra-vyabhicārī vismayākhyo bhāvaḥ sākṣād-virodhālaṅkāraś ca pratibhāsata iti virodha-cchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ / na tv anusvānopama-vyaṅgyasya dhvaneḥ / alakṣya-krama-vyaṅgyasya tu dhvaner vācyena śleṣeṇa virodher na vā vyañjitasya viṣaya eva /

yathā mamaiva-

ślāghyāśeṣa-tanuṃ sudarśana-karaḥ sarvāṅga-līlājita-
trailokyāṃ caraṇāravinda-lalitenākrānta-loko hariḥ /
bibhrāṇāṃ mukham indu-sundara-rucaṃ candrātma-cakṣur dadhat
sthāne yāṃ svatanor apaśyad adhikāṃ sā rukmiṇī vo 'vatāt //

atra vācyatayaiva vyatireka-cchāyānugrāhī śleṣaḥ pratīyate / yathā ca-

bhramim aratim alasa-hṛdayatāṃ
pralayaṃ mūrcchāṃ tamaḥ śarīra-sārdam /
maraṇaṃ ca jalada-bhuja-gajaṃ
prasahya kurute viṣaṃ viyoginīnām //

yathā vā-
camahia-māṇasa-kañcaṇa-paṅka-aṇi mmahia-parimalā jassa /
akhaṇḍia-dāṇa-pasārā bāhu-ppalihā ccia ga{i}ndā //

[khaṇḍita-mānasa-kāñcana-paṅkajanir mathita-parimalā yasya /
akhaṇḍita-dāna-prasarā bāhu-parighā iva gajendrāḥ //]

atra rūpaka-cchāyānugrāhī śleṣo vācyatayaivāvabhāsate / sa cākṣipto 'laṅkāro yatra punaḥ śabdāntareṇābhihita-svarūpas tatra na śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgya-dhvani-vyavahāraḥ / tatra vakrokty-ādi-vācyālaṅkāra-vyavahāra eva / yathā-

dṛṣṭyā keśava gopa-rāga-hṛtayā kiṃcin na dṛṣṭaṃ mayā
tenaiva skhalitāsmi nātha patitāṃ kiṃ nāma nālambase /
ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir
gopyaivaṃ gaditaḥ sa-leśam avatād goṣṭhe harir vaś ciram //

evaṃ-jātīyakaḥ sarva eva bhavatu kāmaṃ vācya-śleṣasya viṣayaḥ / yatra tu sāmarthyākṣiptaṃ sad-alaṅkārāntaraṃ śabda-śaktyā prakāśate sa sarva eva dhvaner viṣayaḥ / yathā-"atrāntare kusuma-samaya-yugam upasaṃharann ajṛmbhata grīṣmābhidhānaḥ phulla-mallikā-dhavalāṭṭa-hāso mahā-kālaḥ" /

yathā ca-
unnataḥ prollasad-dhāraḥ kālāgarumalīmasaḥ /
payodharabharastanvyāḥ kaṃ na cakre 'bhilāṣiṇam //

yathā vā-
dattānandāḥ prajānāṃ samucita-samayākṛṣṭa-sṛṣṭaiḥ payobhiḥ
pūrvāhṇe viprakīrṇā diśi diśi viramaty ahni saṃhāra-bhājaḥ /
dīptāṃśor dīrgha-duḥkha-prabhava-bhava-bhayodanvad-uttāra-nāvo
gāvo vaḥ pāvanānāṃ parama-parimitāṃ prītim utpādayantu //

eṣūdāharaṇeṣu śabda-śaktyā prakāśamāne satya-prākaraṇike 'rthāntare vākyasyāsambaddhārthābhidhāyitvaṃ mā prasāṅkṣīd ity aprākaraṇika-prākaraṇikārthayor upamānopameya-bhāvaḥ kalpayitavyaḥ sāmarthyād ity arthākṣipto 'yaṃ śleṣo na śabdopārūḍha iti vibhinna eva śleṣād anusvānopama-vyaṅgyasya dhvaner viṣayaḥ / anye 'pi cālaṅkārāḥ śabda-śakti-mūlānusvāna-rūpa-vyaṅgye dhvanau sambhavanty eva / tathā hi virodho 'pi śabda-śakti-mūlānusvāna-rūpo dṛśyate /

yathā sthāṇvīśvarākhya-janapada-varṇane bhaṭṭa-bāṇasya-

yatra ca mātaṅga-gāminyaḥ śīlavatyaś ca gauryo vibhava-ratāś ca śyāmāḥ padma-rāgiṇyaś ca dhavala-dvija-śuci-vadanā madirāmodiśvasanāś ca pramadāḥ /

atra hi vācyo virodhas tac-chāyānugrāhī vā śleṣo 'yam iti na śakyaṃ vaktum / sākṣāc-chabdena virodhālaṅkārasyāprakāśitatvāt / yatra hi sākṣāc-chabdāvedito virodhālaṅkāras tatra hi śliṣṭoktau vācyālaṅkārasya virodhasya śleṣasya vā viṣayatvam / yathā tatraiva-
"samavāya iva virodhināṃ padārthānām / tathā hi-sannihita-bālāndhakārāpi bhāsvan-mūrtiḥ" ity ādau /

yathā vā mamaiva-
sarvaika-śaraṇam akṣayam adhīśam īśaṃ dhiyāṃ hariṃ kṛṣṇam /
caturātmānaṃ niṣkriyam ari-mathanaṃ namata cakra-dharam //

atra hi śabda-śakti-mūlānusvāna-rūpo virodhaḥ sphuṭam eva pratīyate / evaṃ-vidho vyatireko 'pi dṛśyate / yathā mamaiva-

khaṃ ye 'tyujjvalayanti lūna-tamaso ye vā nakhodbhāsino
ye puṣṇanti saroruha-śriyam api kṣiptābja-bhāsaś ca ye /
ye mūrdhasv avabhāsinaḥ kṣiti-bhṛtāṃ ye cāmarāṇāṃ śirāṃ-
syākrāmanty ubhaye 'pi te dina-pateḥ pādāḥ śriye santu vaḥ //

evam anye 'pi śabda-śakti-mūlānusvāna-rūpa-vyaṅgya-dhvani-prakārāḥ santi te sahṛdayaiḥ svayam anusartavyāḥ / iha tu grantha-vistara-bhayān na tat-prapañcaḥ kṛtaḥ /

_________________________________________________________

Dhv_2.22:

artha-śakty-udbhavas tv anyo yatrārthaḥ sa prakāśate /
yas tātparyeṇa vastv anyad vyanakty uktiṃ vinā svataḥ // DhvK_2.22 //

yatrārthaḥ sva-sāmarthyād arthāntaram abhivyanakti śabda-vyāpāraṃ vinaiva so 'rtha-śakty-udbhavo nāmānusvānopama-vyaṅgyo dhvaniḥ /

yathā [ku.saṃ. 6.84]-
evaṃ vādini devarṣau pārśve pitur adhomukhī /
līlā-kamala-patrāṇi gaṇayāmāsa pārvatī //

atra hi līlā-kamala-patra-gaṇanam upasarjanīkṛta-svarūpaṃ śabda-vyāpāraṃ vinaivārthāntaraṃ vyabhicāri-bhāva-lakṣaṇaṃ prakāśayati / na cāyam alakṣya-krama-vyaṅgyasyaiva dhvaner viṣayaḥ / yato yatra sākṣac-chabda-niveditebhyo vibhāvānubhāva-vyabhicāribhyo rasādīnāṃ pratītiḥ, sa tasya kevalasya mārgaḥ / yathā kumāra-sambhave madhu-prasaṅge vasanta-puṣpābharaṇaṃ vahantyā devyā āgamanādi-varṇanaṃ manobhava-śara-sandhāna-paryantaṃ śambhoś ca parivṛtta-dhairyasya ceṣṭā-viśeṣa-varṇanādi sākṣac-chabda-niveditam / tasmād ayam anyo dhvaneḥ prakāraḥ /

yatra ca śabda-vyāpāra-sahāyo 'rtho 'rthāntarasya vyañjakatvenopādīyate sa nāsya dhvaner viṣayaḥ / yathā-

saṅketa-kāla-manasaṃ viṭaṃ jñātvā vidagdhayā /
hasan-netrārpitākūtaṃ līlā-padmaṃ nimīlitam //

atra līlā-kamala-nimīlanasya vyañjakatvam uktyaiva niveditam || DhvA_2.22 ||

tathā ca-

_________________________________________________________

Dhv_2.23:

śabdārtha-śaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ /
yatrāviṣkriyate svoktyā sānyaivālaṅkṛtir dhvaneḥ // DhvK_2.23 //

śabda-śaktyārtha-śaktyā śabdārtha-śaktyā vākṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaryatra svoktyā prakāśī-kriyate so 'smād anusvānopama-vyaṅgyād dhvaner anya evālaṅkāraḥ /
alakṣya-krama-vyaṅgyasya vā dhvaneḥ sati sambhave sa tādṛg anyo 'laṅkāraḥ /

tatra śabda-śaktyā yathā-

vatse mā gā viṣādaṃ śvasanam urujavaṃ santyajordhva-pravṛttaṃ
kampaḥ ko vā gurus te bhavatu balabhidā jṛmbhitenātra yāhi /
pratyākhyānaṃ surāṇām iti bhaya-śamana-cchadmanā kārayitvā
yasmai lakṣmī-madād vaḥ sa dahatu duritaṃ mantha-mūḍhāṃ payodhiḥ //

artha-śaktyā yathā-
ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto
niḥśeṣāgāra-karma-śrama-śithila-tanuḥ kumbha-dāsī tathātra /
asmin pāpāham ekā katipaya-divasa-proṣita-prāṇanāthā
pānthāyetthaṃ taruṇyā kathitam avasara-vyāhṛti-vyāja-pūrvam //

ubhaya-śaktyā, yathā-"dṛṣṭyā keśava-gopa-rāga-hṛtayā" ity ādau || DhvA_2.23 ||

_________________________________________________________

Dhv_2.24:

prauḍhokti-mātra-niṣpanna-śarīraḥ sambhavī svataḥ /
artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // DhvK_2.24 //

artha-śakty-udbhavānuraṇana-rūpa-vyaṅgye dhvanau yo vyañjako 'rtha uktas tasyāpi dvau prakārau-kaveḥ kavi-nibaddhasya vā vaktuḥ prauḍhokti-mātra-niṣpanna-śarīra ekaḥ, svataḥ-sambhavī ca dvitīyaḥ /

kavi-prauḍhokti-mātra-niṣpanna-śarīro yathā-

sajjehi surahi-māso ṇa dāva
appei juva{i}-jaṇa-lakkha-suhe /
ahiṇava-sahaāra-muhe
ṇava-pattale aṇaṅgassa sare //

(sajjayati surabhi-māso na tāvad
arpayati yuvati-jana-lakṣya-sahān /
abhinava-sahakāra-mukhān
nava-patralān anaṅgasya śarān //)

kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīro yathodāhṛtam eva-"śikhariṇi" ity ādi / yathā vā-

sādara-vitīrṇa-yauvana-hastālambaṃ samunnamadbhyām /
abhyutthānam iva manmathasya dattaṃ tava stanābhyām //

svataḥ sambhavī ya aucityena bahir api sambhāvyamāna-sad-bhāvo na kevalaṃ bhaṇiti-vaśenaivābhiniṣpanna-śarīraḥ / yathodāhṛtam "evaṃ-vādini" ity ādi / yathā vā-

śikhi-piccha-karṇa-pūrā jāyā vyādhasya garviṇī bhramati /
muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām || DhvA_2.24 ||

_________________________________________________________

Dhv_2.25:

artha-śakter alaṅkāro yatrāpy anyaḥ pratīyate /
anusvānopama-vyaṅgyaḥ sa prakāro 'paro dhvaneḥ // DhvK_2.25 //

vācyālaṅkāra-vyatirikto yatrānyo 'laṅkāro 'rtha-sāmarthyāt pratīyamāno 'vabhāsate so 'rtha-śakty-udbhavo nāmānusvāna-rūpa-vyaṅgyo 'nyo dhvaniḥ || DhvA_2.25 ||

tasya pravirala-viṣayatvam āśaṅkyedam ucyate-

_________________________________________________________

Dhv_2.26:

rūpakādir alaṅkāra-vargo yo vācyatāṃ śritaḥ /
sa sarvo gamyamānatvaṃ bibhrad bhūmnā pradarśitaḥ // DhvK_2.26 //

anyatra vācyatvena prasiddho yo rūpakādir alaṅkāraḥ so 'nyatra pratīyamānatayā bāhulyena pradarśitas tatrabhavadbhir bhaṭṭodbhaṭādibhiḥ / tathā ca sa-sandehādiṣūpamā-rūpakātiśayoktīnāṃ prakāśamānatvaṃ pradarśitam ity alaṅkārāntarasyālaṅkārāntare vyaṅgyatvaṃ na yatna-pratipādyam || DhvA_2.26 ||

iyat punar ucyata eva-

_________________________________________________________

Dhv_2.27:

alaṅkārāntarasyāpi pratītau yatra bhāsate /
tat-paratvaṃ na vācyasya nāsau mārgo dhvaner mataḥ // DhvK_2.27 //

alaṅkārāntareṣu tv anuraṇana-rūpālaṅkāra-pratītau satyām api yatra vācyasya vyaṅgya-pratipādanaunmukhyena cārutvaṃ na prakāśate nāsau dhvaner mārgaḥ / tathā ca dīpakādāv alaṅkāre upamāyā gamyamānatve 'pi tatparatvena cārutvasyāvyavasthānān na dhvani-vyapadeśaḥ / yathā-

canda-maūehiṃ ṇimā ṇalinī kamalehiṃ kusuma-gucchehiṃ laā /
haṃsehiṃ saraa-sohā kavva-kahā sajjanehiṃ kara{i} garuī //

[candra-mayūkhair niśā nalinī kamalaiḥ kusuma-gucchair latā /
haṃsaiḥ śārada-śobhā kāvya-kathā sajjanaiḥ kriyate gurvī //]

ity ādiṣūpamā-garbhatve 'pi sati vācyālaṅkāra-mukhenaiva cārutvaṃ vyavatiṣṭhate na vyaṅgyālaṅkāra-tātparyeṇa / tasmāt tatra vācyālaṅkāra-mukhenaiva kāvya-vyapadeśo nyāyyaḥ / yatra tu vyaṅgya-paratvenaiva vācyasya vyavasthānaṃ tatra vyaṅgya-mukhenaiva vyapadeśo yuktaḥ / yathā-

prāpta-śrīr eṣa kasmāt punar api mayi taṃ mantha-khedaṃ vidadhyān
nidrām apy asya pūrvām anala-manaso naiva sambhāvayāmi /
setuṃ badhnāti bhūyaḥ kim iti ca sakala-dvīpa-nāthānuyātas
tvayy āyāte vitarkāniti dadhata ivābhāti kampaḥ payodheḥ //

yathā vā mamaiva-

lāvaṇya-kānti-paripūrita-diṅ-mukhe 'smin
smere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yadeti na manāg api tena manye
suvyaktam eva jala-rāśir ayaṃ payodhiḥ //

ity evaṃ-vidhe viṣaye 'nuraṇana-rūpa-rūpakāśrayeṇa kāvya-cārutva-vyavasthānād rūpaka-dhvanir iti vyapadeśo nyāyyaḥ /

upamā-dhvanir, yathā-

vīrāṇaṃ rama{i} ghusiṇāruṇammi ṇa tahā piā-thaṇucchaṅge /
diṭṭhī riu-gaa-kumbha-tthalammi jaha bahala-sindūre //

[vīrāṇāṃ ramate ghusṛṇāruṇe na tathā priyā-stanotsaṅge /
dṛṣṭī ripu-gaja-kumbha-sthale yathā bahala-sindūre //]

yathā vā mamaiva viṣama-bāṇa-līlāyām asura-parākramaṇe kāmadevasya-

taṃ tāṇaṃ siri-sahoara-raaṇāharaṇammi hiaam ekka-rasam /
bimbāhare piāṇaṃ nivesiaṃ kusuma-bāṇena //[*16]
[*16] Supplement 982 to Gāhā-sattasāi.


[tat teṣāṃ śrī-sahodara-ratnāharaṇe hṛdayam eka-rasam /
bimbādhare priyāṇāṃ niveśitaṃ kusuma-bāṇena //]

ākṣepa-dhvanir, yathā-

sa vaktum akhilāñ śakto hayagrīvāśritān guṇān /
yo 'mbu-kumbhaiḥ paricchedaṃ jñātuṃ śakto mahodadheḥ //

atrātiśayoktyā hayagrīva-guṇānām avarṇanīyatā-pratipādana-rūpasyāsādhāraṇa-tad-viśeṣa-prakāśana-parasyākṣepasya prakāśanam /

arthāntaranyāsa-dhvaniḥ śabda-śakti-mūlānuraṇana-rūpa-vyaṅgyo 'rtha-śakti-mūlānuraṇana-rūpa-vyaṅgyaś ca sambhavati / tatrādyasyodāharaṇam-

devāettammi phale kiṃ kīra{i} ettiaṃ puṇā bhaṇimo /
kaṅkilla-pallavāḥ pallavāṇaṃ aṇṇāṇaṃ ṇa saricchā //

[daivāyatte phale kiṃ kriyatām etāvat punar bhaṇāmaḥ /
raktāśoka-pallavāḥ pallavānām anyeṣāṃ na sadṛśāḥ //]

pada-prakāśaś cāyaṃ dhvanir iti vākyasyārthāntara-tātparye 'pi sati na virodhaḥ / dvitīyasyodāharaṇaṃ yathā-

hiaa-ṭṭhābia-maṇṇuṃ abaruṇṇa-muhaṃ hi maṃ pasāanta /
abaraddhassa bi ṇa hu de bahu-jāṇaa rosiuṃ sakkaṃ //

[hṛdaya-sthāpita-manyum aparoṣa-mukhīm api māṃ prasādayan /
aparāddhasyāpi na khalu te bahujña roṣitum śakyam //]

atra hi vācya-viśeṣeṇa sāparādhasyāpi bahujñasya kopaḥ kartum aśakya iti samarthakaṃ sāmānyam anvitam anyat tātparyeṇa prakāśate /

vyatireka-dhvanir apy ubhaya-rūpaḥ sambhavati / tatrādyasyodāharaṇaṃ prāk-pradarśitam eva / dvitīyasyodāharaṇaṃ yathā-

jāejja vanuddese khujja bbia pāabo gaḍia-batto /
mā mānusammi loe tāekka-raso dariddo a //

[jāyeya vanoddeśe kubja eva pādapo galita-patraḥ /
mā mānuṣe loke tyāgaika-raso daridraś ca //]

atra hi tyāgaika-rasasya daridrasya janmānabhinandanaṃ truṭita-patra-kubja-pādapa-janmābhinandanaṃ ca sākṣāc-chabda-vācyam / tathāvidhād api pādapāt tādṛśasya puṃsa upamānopameyatva-pratīti-pūrvakaṃ śocyatāyām ādhikyaṃ tātparyeṇa prakāśayati /

utprekṣā-dhvanir yathā-

candanāsakta-bhujaga-niḥśvāsānila-mūrcchitaḥ /
mūrcchayaty eṣa pathikān madhau malaya-mārutaḥ //
atra hi madhau malaya-mārutasya pathika-mūrcchākāritvaṃ manmathonmātha-dāyitvenaiva /
tat tu candanāsakta-bhujaga-niḥśvāsānila-mūrcchitatvenotprekṣitam ity utprekṣā sākṣād anuktāpi vākyārtha-sāmarthyād anuraṇana-rūpā lakṣyate / na caivaṃ-vidhe viṣaye ivādi-śabda-prayogam antareṇāsaṃbaddhataiveti śakyate vaktum / gamakatvād anyatrāpi tad-aprayoge tad-arthāvagati-darśanāt / yathā-

īsā-kalusassa bi tuha muhassa ṇaṃ esa puṇṇimā-cando /
ajja sarisattaṇaṃ pābiūṇa aṅge bia ṇa māi //
īrṣyā-kaluṣasyāpi tava mukhasya nanv eṣa pūrṇimā-candraḥ /
adya sadṛśatvaṃ prāpyāṅga eva na māti //

yathā vā-
trāsākulaḥ paripatan parito niketān
puṃbhir na kaiścid api dhanvibhir anvabandhi /
tasthau tathāpi na mṛgaḥ kvacid aṅga-nābhir
ākarṇa-pūrṇa-nayaneṣu-hatekṣaṇa-śrīḥ //

śabdārtha-vyavahāre ca prasiddhir eva pramāṇam /

śleṣa-dhvanir yathā-

ramyā iti prāptavatīḥ patākāḥ rāgaṃ viviktā iti vardhayantīḥ /
yasyām asevanta namad-valīkāḥ samaṃ vadhūbhir valabhīr yuvānaḥ //

atra vadhūbhiḥ saha valabhīrasevanteti vākyārtha-pratīter anantaraṃ vadhva iva valabhya iti śleṣa-pratītir aśabdāpy artha-sāmarthyān mukhyatvena vartate /

yathā-saṅkhya-dhvanir yathā-

aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca sahakāraḥ /
aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca hṛdi madanaḥ //

atra hi yathoddeśam anūddeśe yac cārutvam anuraṇana-rūpaṃ madana-viśeṣaṇa-bhūtāṅkuritādi-śabda-gataṃ tan-madana-sahakārayos tulya-yogitā-samuccaya-lakṣaṇād vācyād atiricyamānam ālakṣyate / evam anye 'py alaṅkārā yathāyogaṃ yojanīyāḥ || DhvA_2.27 ||

evam alaṅkāra-dhvani-mārgaṃ vyutpādya tasya prayojanavattāṃ khyāpayitum idam ucyate-

_________________________________________________________

Dhv_2.28:

śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam /
te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // DhvK_2.28 //

dhvany-aṅgatā cobhābhyāṃ prakārābhyāṃ vyañjakatvena vyaṅgyatvena ca / tatreha prakaraṇād vyaṅgyatvenety avagantavyam / vyaṅgyatve 'py alaṅkārāṇāṃ prādhānya-vivakṣāyām eva satyāṃ dhvanāv antaḥ-pātaḥ / itarathā tu guṇībhūta-vyaṅgyatvaṃ pratipādayiṣyate || DhvA_2.28 ||

aṅgitvena vyaṅgyatāyām api / alaṅkārāṇāṃ dvayī gatiḥ-kadācid vastu-mātreṇa vyajyante, kadācid alaṅkāreṇa / tatra-

_________________________________________________________

Dhv_2.29:

vyajyante vastumātreṇa yadālaṅkṛtayastayā /
dhruvaṃ dhvanyaṅgatā tāsāṃ . . . . . . . .

atra hetuḥ-
. . . . . . . . kāvya-vṛttis tad-āśrayā // DhvK_2.29 //

yasmāt tatra tathāvidha-vyaṅgyālaṅkāra-paratvenaiva kāvyaṃ pravṛttam / anyathā tu tad-vākya-mātram eva syāt || DhvA_2.29 ||

tāsām evālaṅkṛtīnām-

_________________________________________________________

Dhv_2.30:

alaṅkārāntara-vyaṅgya-bhāve . . . . . . . .

punaḥ,
. . . . . . . . dhvany-aṅgatā bhavet /
cārutvotkarṣato vyaṅgya-prādhānyaṃ yadi lakṣyate // DhvK_2.30 //

uktaṃ hy etat-"cārutvotkarṣa-nibandhanā vācya-vyaṅgyayoḥ prādhānya-vivakṣā" iti /
vastu mātra-vyaṅgyatve cālaṅkārāṇām anantaropadarśitebhya evodāharaṇebhyo viṣaya unneyaḥ / tad evam artha-mātreṇālaṅkāra-viśeṣa-rūpeṇa vārthenārthāntarasyālaṅkārasya vā prakāśane cārutvotkarṣa-nibandhane sati prādhānye 'rtha-śakty-udbhavānuraṇana-rūpa-vyaṅgyo niravagantavyaḥ || DhvA_2.30 ||

evaṃ dhvaneḥ prabhedān pratipādya tad-ābhāsa-vivekaṃ kartum ucyate-

_________________________________________________________

Dhv_2.31:

yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate /
vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // DhvK_2.31 //

dvividho 'pi pratīyamānaḥ sphuṭo 'sphuṭaś ca / tatra ya eva sphuṭaḥ śabda-śaktyārtha-śaktyā vā prakāśate sa eva dhvaner mārgo netaraḥ / sphuṭo 'pi yo 'bhidheyasyāṅgatvena pratīyamāno 'vabhāsate so 'syānuraṇana-rūpa-vyaṅgyasya dhvaner agocaraḥ / yathā-

kamalāarā ṇa maliā haṃsā uḍḍābiā ṇa a piucchā /
keṇa bi gāma-taḍāe abbhaṃ uttāṇaaṃ phaliham //

[kamalākarā na malitā haṃsā uḍḍāyitā na ca pitṛ-śvasaḥ /
kenāpi grāma-taṭāke 'bhram uttānitaṃ kṣiptam //]

atra hi pratīyamānasya mugdha-vadhvā jaladhara-pratibimba-darśanasya vācyāṅgatvam eva /
evaṃ-vidhe viṣaye 'nyatrāpi yatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣa-pratītyā prādhānyam avasīyate, tatra vyaṅgyasyāṅgatvena pratīter dhvaner aviṣayatvam / yathā-

vāṇari-kuḍaṅgoḍḍīṇa-sa{u}ni-kolāhalaṃ suṇantīe /
ghara-kamma-vāvaḍāe bahue sīanti aṅgāiṃ //[*17]
[*17] Supplement 868 to Gāhā-sattasāi.


[vetasa-latā-gahanoḍḍīna-śakuni-kolāhalaṃ śṛṇvatyāḥ /
gṛha-karma-vyāpṛtāyā vadhvāḥ sīdanty aṅgāni //]

evaṃ-vidho hi viṣayaḥ prāyeṇa guṇībhūta-vyaṅgyasyodāharaṇatvena nirdekṣyate / yatra tu prakaraṇādi-pratipattyā nirdhārita-viśeṣo vācyo 'rthaḥ punaḥ pratīyamānāṅga-tvenaivāvabhāsate so 'syaivānuraṇana-rūpa-vyaṅgyasya dhvaner mārgaḥ / yathā-

uccinasu paḍiaṃ kusumaṃ mā dhuṇa sehāliaṃ halia-suhṇe /
aha de visama-virāvo sasureṇa suo valaa-saddo //

[uccinu patitaṃ kusumaṃ mā dhunīhi śephālikāṃ hālika-snuṣe /
eṣa te viṣama-vipākaḥ śvasureṇa śruto valaya-śabdaḥ //]
atra hy avinaya-patinā saha ramamāṇā sakhī bahiḥ-śruta-valaya-kala-kalayā sakhyā pratibodhyate / etad apekṣaṇīyaṃ vācyārtha-pratipattaye / pratipanne ca vācye 'rthe tasyāvinaya-pracchādana-tātparyeṇābhidhīyamānatvāt punar vyaṅgyāṅgatvam evety asminn anuraṇana-rūpa-vyaṅgya-dhvanāvantar-bhāvaḥ || DhvA_2.31 ||

evaṃ vivakṣita-vācyasya dhvanes tad-ābhāsa-viveke prastute satya-vivakṣita-vācyasyāpi taṃ kartum āha-

_________________________________________________________

Dhv_2.32:

avyutpatter aśakter vā nibandho yaḥ skhalad-gateḥ /
śabdasya sa ca na jñeyaḥ sūribhir viṣayo dhvaneḥ // DhvK_2.32 //
skhalad-gater upacaritasya śabdasyāvyutpatter aśakter vā nibandho yaḥ sa ca na dhvaner viṣayaḥ / yataḥ-

_________________________________________________________

Dhv_2.33:

sarveṣv eva prabhedeṣu sphuṭatvenāvabhāsanam /
yad vyaṅgyasyāṅgi-bhūtasya tat pūrṇaṃ dhvani-lakṣaṇam // DhvK_2.33 //

tac codāhṛta-viṣayam eva || DhvA_2.33 ||

iti śrī-rājānakānanda-vardhanācārya-viracite dhvany-āloke dvitīya uddyotaḥ //

-o)0(o-


_________________________________________________________

(3)
tṛtīyiddyotaḥ

_________________________________________________________

Dhv_3.1:

evaṃ vyaṅgya-mukhenaiva dhvaneḥ pradarśite sa-prabhede svarūpe punar vyañjaka-mukhenaitat prakāśyate-

avivakṣita-vācyasya pada-vākya-prakāśatā /
tad-anyasyānuraṇana-rūpa-vyaṅgyasya ca dhvaneḥ // DhvK_3.1 //

avivakṣita-vācyasyātyanta-tiraskṛta-vācye prabhede pada-prakāśatā yathā maharṣer vyāsasya-saptaitāḥ samidhaḥ śriyaḥ / yathā vā kālidāsasya-kaḥ sannaddhe viraha-vidhurāṃ tvayy upekṣeta jāyām / yathā vā-kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām / eṣūdāharaṇeṣu "samidha" iti, "sannaddha" iti, "madhurāṇām" iti ca padāni vyañjakatvābhiprāyeṇaiva kṛtāni /

tasyaivārthāntara-saṅkramita-vācye yathā-rāmeṇa priya-jīvitena tu kṛtaṃ premṇaḥ priye nocitam / atra rāmeṇety etat-padaṃ samasāhasaika-rasatvādi-vyaṅgyābhisaṅkramita-vācyaṃ vyañjakam /

yathā vā-
emea jaṇo tissā deu kabolopamāi sasi-bimbaṃ /
paramattha-viāre uṇa cando cando bia varāo //

[evam eva janas tasyā dadāti kapolopamāyāṃ śaśi-bimbam /
paramārtha-vicāre punaś candraś candra iva varākaḥ //]

atra dvitīyaś candra-śabdo 'rthāntara-saṅkramita-vācyaḥ /

avivakṣita-vācyasyātyanta-tiraskṛta-vācye prabhede vākya-prakāśatā yathā-

yā niśā sarva-bhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //

anena hi vākyena niśārtho na ca jāgaraṇārthaḥ kaścid vivakṣitaḥ / kiṃ tarhi ? tattva-jñānāvahitatvam atattva-parāṅmukhatvaṃ ca muneḥ pratipādyata iti tiraskṛta-vācyasyāsya vyañjakatvam /

tasyaivārthāntara-saṅkramita-vācyasya vākya-prakāśatā yathā-

visama{i}o ccia kāṇa bi kāṇa bi bolei amiaṇimmāo /
kāṇa bi bisāmiamao kāṇa bi abisāmao kālo //

[viṣam ayitaḥ keṣām api keṣām api prayāty amṛta-nirmāṇaḥ /
keṣām api viṣāmṛta-mayaḥ keṣām apy aviṣāmṛtaḥ kālaḥ //]

atra hi vākye viṣāmṛta-śabdābhyāṃ duḥkha-sukha-rūpa-saṅkramita-vācyābhyāṃ vyavahāra ity arthāntara-saṅkramita-vācyasya vyañjakatvam /

vivakṣitābhidheyasyānuraṇana-rūpa-vyaṅgyasya śabda-śakty-udbhave prabhede pada-prakāśatā yathā-

prātuṃ dhanair arthi-janasya vāñchāṃ
daivena sṛṣṭo yadi nāma nāsmi /
pathi prasannāmbudharas taḍāgaḥ
kūpo 'thavā kiṃ na jaḍaḥ kṛto 'ham //

atra hi jaḍa iti padaṃ nirviṇṇena vakrātma-samānādhikaraṇatayā prayuktam anuraṇana-rūpatayā kūpa-samānādhikaraṇatāṃ sva-śaktyā pratipadyate / tasyaiva vākya-prakāśatā yathā harṣa-carite siṃha-nāda-vākyeṣu-"vṛtte 'smin mahā-pralaye dharaṇī-dhāraṇāyādhunā tvaṃ śeṣaḥ" / etad dhi vākyam anuraṇana-rūpam arthāntaraṃ śabda-śaktyā sphuṭam eva prakāśayati /

asyaiva kavi-prauḍhokti-mātra-niṣpanna-śarīrasyārtha-śakty-udbhave prabhede pada-prakāśatayā, yathā hari-vijaye-

cūaṃkurābaaṃsaṃ chaṇa-pasara-
mahagghaṇa-maṇa-hara-surāmoaṃ /
asamappiaṃ pi gahiaṃ kusuma-
sareṇa mahu-māsa-lacchi-muhaṃ //

[cūtāṅkurāvataṃsaṃ kṣaṇa-prasara-
mahārgha-manohara-surāmodam /
asamarpitam api gṛhītaṃ kusuma-
śareṇa madhu-māsa-lakṣmī-mukham //]

atra hy asamarpitam api kusuma-śareṇa madhu-māsa-lakṣmyā mukhaṃ gṛhītam ity asamarpitam apīty etad avasthābhidhāyi-padam artha-śaktyā kusumaśarasya balāt-kāraṃ prakāśayati /

atraiva prabhede vākya-prakāśatā yathodāhṛtaṃ prāk "sajjayati surabhimāso" ity ādi /
atra sajjayati surabhi-māso na tāvad arpayaty anaṅgāya śarān ity ayaṃ vākyārthaḥ kavi-prauḍhokti-mātra-niṣpanna-śarīro manmathonmātha-kadanāvasthāṃ vasanta-samayasya sūcayati /

svataḥ-sambhavi-śarīrārtha-śakty-udbhave prabhede pada-prakāśatā yathā-

vāṇiaa hatthi-dantā kutto amhāṇaṃ bāgha-kittī a /
jāva luliālaa-muhī gharammi parisakkae suṇhā //

[vāṇijaka hasti-dantāḥ kuto 'smākaṃ vyāghra-kṛttayaś ca /
yāval lulitālaka-mukhī gṛhe pariṣvakkate snuṣā //]

atra lulitālaka-mukhīty etat-padaṃ vyādha-vadhvāḥ svataḥ-sambhāvita-śarīrārtha-śaktyā surata-krīḍāsaktiṃ sūcayaṃs tadīyasya bhartuḥ satata-sambhoga-kṣāmatāṃ prakāśayati /

tasyaiva vākya-prakāśatā, yathā-

sihi-piccha-kaṇṇa-ūrā bahuā bāhassa gabbirī bhama{i} /
muttā-phala-ra{i}a-pasāhaṇāṇaṃ majjhe sabattīṇaṃ //

[śikhi-piccha-karṇa-pūrā jāyā vyādhasya garviṇī bhramati /
muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām //]

anenāpi vākyena vyādha-vadhvāḥ śikhi-picchi-karṇa-pūrāyā nava-pariṇītāyāḥ kasyāścit saubhāgyātiśayaḥ prakāśyate / tat-sambhogaika-rato mayūra-mātra-māraṇa-samarthaḥ patir jāta ity artha-prakāśanāt tad anyāsāṃ cira-pariṇītānāṃ muktā-phala-racita-prasādhanānāṃ daurbhāgyātiśayaḥ khyāpyate / tat sa-sambhoga-kāle sa eva vyādhaḥ kari-vara-vadhavyāpāra-samartha āsīd ity artha-prakāśanāt /

nanu kāvya-viśeṣo dhvanir ity uktaṃ tat kathaṃ tasya pada-prakāśatā ? kāvya-viśeṣo hi viśiṣtārtha-pratipatti-hetuḥ śabda-sandarbha-viśeṣaḥ / tad-bhāvaś ca pada-prakāśatve nopapadyate, padānāṃ smārakatvenāvācakatvāt / ucyate-"syād eṣa doṣaḥ yadi vācakatvaṃ prayojakaṃ dhvani-vyavahāre syāt /" na tv evam ; tasya vyañjakatvena vyavasthānāt / kiṃ ca kāvyānāṃ śarīrāṇām iva saṃsthāna-viśeṣāvacchinna-samudāya-sādhyāpi cārutva-pratītir anvaya-vyatirekābhyāṃ bhāgeṣu kalpyata iti padānām api vyañjakatva-mukhena vyavasthito dhvani-vyavahāro na virodhī /

aniṣṭasya śrutir yadvad āpādayati duṣṭatām /
śruti-duṣṭādiṣu vyaktaṃ tadvad iṣṭa-smṛtir guṇam //
padānāṃ smārakatve 'pi pada-mātrāvabhāsinaḥ /
tena dhvaneḥ prabhedeṣu sarveṣv evāsti ramyatā //
vicchitti-śobhinaikena bhūṣaṇeneva kāminī /
pada-dyotyena sukaver dhvaninā bhāti bhāratī //

iti parikara-ślokāḥ || DhvA_3.1 ||

_________________________________________________________

Dhv_3.2:

yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu /
vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // DhvK_3.2 //

tatra varṇānām anarthakatvād dyotakatvam asambhavīty āśaṅkyedam ucyate-

_________________________________________________________

Dhv_3.3-4:

śaṣau sa-repha-saṃyogo ḍhakāraś cāpi bhūyasā /
virodhinaḥ syuḥ śṛṅgāre te na varṇā rasa-cyutaḥ // DhvK_3.3 //
ta eva tu niveśyante bībhatsādau rase yadā /
tadā taṃ dīpayanty eva te na varṇā rasa-cyutaḥ // DhvK_3.4 //

śloka-dvayenānvaya-vyatirekābhyāṃ varṇānāṃ dyotakatvaṃ darśitaṃ bhavati / pade cālakṣya-krama-vyaṅgyasya dyotanaṃ yathā-

utkampinī bhaya-pariskhalitāṃśukāntā
te locane pratidiśaṃ vidhure kṣipantī /
krūreṇa dāruṇatayā sahasaiva dagdhā
dhūmāndhitena dahanena na vīkṣitāsi //

atra hi te ity etat padaṃ rasamayatvena sphuṭam evāvabhāsate sahṛdayānām / yathā vā-

jhagiti kanaka-citre tatra dṛṣṭe kuraṅge
rabhasa-vilasitās te dṛṣṭi-pātāḥ priyāyāḥ /
pavana-vilulitānām utpalānāṃ palāśa-
prakaram iva kirantaḥ smaryamāṇā dahanti //[*18]
[*18] Not found in all editions.


padāvayavena dyotanaṃ yathā-

vrīḍā-yogān nata-vadanayā sannidhāne gurūṇāṃ
baddhotkampaṃ kuca-kalaśayor manyum antar nigṛhya /
tiṣṭhety uktaṃ kim iva na tayā yat samutsṛjya bāṣpaṃ
mayy āsaktaś cakita-hariṇī-hāri-netra-tribhāgaḥ //

ity atra tribhāga-śabdaḥ /

vākya-rūpaś cālakṣya-krama-vyaṅgyo dhvaniḥ śuddho 'laṅkāra-saṅkīrṇaś ceti dvidhā mataḥ /
tatra śuddhasyodāharaṇaṃ yathā rāmābhyudaye-"kṛtaka-kupitaiḥ" ity ādi ślokaḥ /
etad dhi vākyaṃ parasparānurāgaṃ paripoṣa-prāptaṃ pradarśayat sarvata eva paraṃ rasa-tattvaṃ prakāśayati /

alaṅkārāntara-saṅkīrṇo, yathā-"smara-nava-nadī-pūreṇoḍhāḥ" ity ādi-ślokaḥ / atra hi rūpakeṇa yathokta-vyañjaka-lakṣaṇānugatena prasādhito rasaḥ sutarām abhivyajyate || DhvA_3.3-4 ||

--o)0(o--

alakṣya-krama-vyaṅgyaḥ saṅghaṭanāyāṃ bhāsate dhvanir ity uktaṃ tatra saṅghaṭanā-svarūpam eva tāvan nirūpyate-

_________________________________________________________

Dhv_3.5:

asamāsā samāsena madhyamena ca bhūṣitā /
tathā dīrgha-samāseti tridhā saṅghaṭanoditā // DhvK_3.5 //

kaiścit /

tāṃ kevalam anūdyedam ucyate-

_________________________________________________________

Dhv_3.6a:

guṇān āśritya tiṣṭhantī mādhuryādīn vyanakti sā /
rasān . . . . . . . . . . . . . . . // DhvK_3.6a //

sā saṅghaṭanā rasādīn vyanakti guṇānāśritya tiṣṭhantīti / atra ca vikalpyam guṇānāṃ saṅghaṭanāyāścaikyaṃ vyatireko vā / vyatireke 'pi dvayī gatiḥ / guṇāśrayā saṅghaṭanā, saṅghaṭanāśrayā vā guṇā iti / tatraikya-pakṣe saṅghaṭanāśraya-guṇa-pakṣe ca guṇānātma-bhūtānādheya-bhūtān vāśritya tiṣṭhantī saṅghaṭanā rasādīn vyanaktīty ayam arthaḥ / yadā tu nānātva-pakṣe guṇāśraya-saṅghaṭanā-pakṣaḥ tadā guṇān āśritya tiṣṭhantī guṇa-paratantra-svabhāvā na tu guṇa-rūpaivety arthaḥ / kiṃ punar evaṃ vikalpanasya prayojanam iti ?
abhidhīyate-yadi guṇāḥ saṅghaṭanā cetyekaṃ tattvaṃ saṅghaṭanāśrayā vā guṇāḥ, tadā saṅghaṭanāyā iva guṇānām aniyata-viṣayatva-prasaṅgaḥ / guṇānāṃ hi mādhurya-prasāda-prakarṣaḥ karuṇa-vipralambha-śṛṅgāra-viṣaya eva / raudrādbhutādi-viṣayam ojaḥ /
mādhuryaprasādau rasa-bhāvatad-ābhāsa-viṣayāveveti viṣayaniyamo vyavasthitaḥ, saṅghaṭanāyās tu sa vighaṭate / tathā hi śṛṅgāre 'pi dīrgha-samāsā dṛśyate raudrādiṣv asamāsā ceti /

tatra śṛṅgāre dīrgha-samāsā yathā-"mandāra-kusuma-reṇu-piñjaritālakā" iti / yathā vā-

anavarata-nayana-jala-lava-
nipatana-parimuṣita-patra-lekhaṃ te /
kara-tala-niṣaṇṇam abale
vadanam idaṃ kaṃ na tāpayati //ity ādau /

tathā raudrādiṣv apy asamāsā dṛśyate / yathā-"yo yaḥ śastraṃ bibharti sva-bhuja-guru-madaḥ" ity ādau / tasmān na saṅghaṭanā-svarūpāḥ, na ca saṅghaṭanāśrayā guṇāḥ /

nanu yadi saṅghaṭanā guṇānāṃ nāśrayas tat kim-ālambanā ete parikalpyantām ? ucyate-pratipāditam evaiṣām ālambanam /

tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ /
aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat //iti /

athavā bhavantu śabdāśrayā eva guṇāḥ, na caiṣām anuprāsādi-tulyatvam / yasmād anuprāsādayo 'napekṣitārtha-śabda-dharmā eva pratipāditāḥ / guṇās tu vyaṅgya-viśeṣāvabhāsi-vācya-pratipādana-samartha-śabda-dharmā eva / śabda-dharmatvaṃ caiṣām anyāśrayatve 'pi śarīrāśrayatvam iva śauryādīnām /

nanu yadi śabdāśrayā guṇās tat-saṅghaṭanā-rūpatvaṃ tad-āśrayatvaṃ vā teṣāṃ prāptam eva /
na hy asaṅghaṭitāḥ śabdā artha-viśeṣa-pratipādya-rasādy-āśritānāṃ guṇānām avācakatvād āśrayā bhavanti / naivam / varṇa-pada-vyaṅgyatvasya rasādīnāṃ pratipāditatvāt /

abhyupagate vā vākya-vyaṅgyatve rasādīnāṃ na niyatā kācit saṅghaṭanā teṣām āśrayatvaṃ pratipadyata ity aniyata-saṅghaṭanāḥ śabdā eva guṇānāṃ vyaṅgya-viśeṣānugatā āśrayāḥ /

nanu, mādhurye yadi nāmaivam ucyate tad ucyatām ; ojasaḥ punaḥ katham aniyata-saṅghaṭana-śabdāśrayatvam ? na hy asamāsā saṅghaṭanā kadācid ojasa āśrayatāṃ pratipadyate / ucyate-yadi na prasiddhi-mātra-graha-dūṣitaṃ cetas tad atrāpi na na brūmaḥ /
ojasaḥ katham asamāsā saṅghaṭanā nāśrayaḥ ? yato raudrādīn hi prakāśayataḥ kāvyasya dīptir oja iti prāk pratipāditam / tac caujo yady asamāsāyām api saṅghaṭanāyāṃ syāt tat ko doṣo bhavet ? na cācārutvaṃ sahṛdaya-hṛdaya-saṃvedyam asti / tasmād aniyata-saṅghaṭana-śabdāśrayatve guṇānāṃ na kācit kṣatiḥ / teṣāṃ tu cakṣur-ādīnām iva yathāsvaṃ viṣaya-niyamitasya svarūpasya na kadācid vyabhicāraḥ /

yat tūktam-"saṅghaṭanāvad guṇānām apy aniyata-viṣayatvaṃ prāpnoti / lakṣye vyabhicāradarśanāt" iti / tatrāpy etad ucyate-yatra lakṣye parikalpita-viṣaya-vyabhicāras tad virūpam evāstu / katham acārutvaṃ tādṛśe viṣaye sahṛdayānāṃ nāvabhātīti cet ? kavi-śakti-tirohitatvāt /

dvividho hi doṣaḥ-kaver avyutpatti-kṛto 'śakti-kṛtaś ca / tatrāvyutpatti-kṛto doṣaḥ śakti-tiraskṛtatvāt kadācin na lakṣyate / yas tv aśakti-kṛto doṣaḥ sa jhaṭiti pratīyate / parikara-ślokaś cātra-
avyutpatti-kṛto doṣaḥ śaktyā saṃvriyate kaveḥ /
yas tv aśakti-kṛtas tasya sa jhaṭity avabhāsate //

tathā hi-mahā-kavīnām apy uttama-devatā-viṣaya-prasiddha-saṃbhoga-śṛṅgāra-nibandhanādy-anaucityaṃ śakti-tiraskṛtatvāt grāmyatvena na pratibhāsate / yathā kumāra-sambhave devī-sambhoga-varṇanam / evam ādau ca viṣaye yathaucitya-tyāgas tathā darśitam evāgre / śakti-kṛtatvaṃ cānvaya-vyatirekābhyām avasīyate / yathā hi śakti-rahitena kavinā evaṃ-vidhe viṣaye śṛṅgāra upanibadhyamānaḥ sphuṭam eva doṣatvena pratibhāsate /

nanv asmin pakṣe "yo yaḥ śastraṃ bibharti" ity ādau kim acārutvam ? apratīyamānam evāropayāmaḥ / tasmād guṇa-vyatiriktatve guṇa-rūpatve ca saṅghaṭanāyā anyaḥ kaścin niyama-hetur vaktavya ity ucyate /

_________________________________________________________

Dhv_3.6b:

. . . . tan-niyame hetur aucityaṃ vaktṛ-vācyayoḥ // DhvK_3.6b //

tatra vaktā kaviḥ kavi-nibaddho vā, kavi-nibaddhaś cāpi rasa-bhāva-rahito rasa-bhāva-samanvito vā, raso 'pi kathā-nāyakāśrayas tad-vipakṣāśrayo vā, kathā-nāyakaś ca dhīrodāttādi-bheda-bhinnaḥ pūrvas tad-anantaro veti vikalpāḥ / vācyaṃ ca dhvany-ātma-rasāṅgaṃ rasābhāsāṅgaṃ vā, abhineyārtham anabhineyārthaṃ vā, uttama-prakṛty-āśrayaṃ tad-itarāśrayaṃ veti bahu-prakāram /

tatra yadā kavir apagata-rasa-bhāvo vaktā tadā racanāyāḥ kāma-cāraḥ / yadāpi kavi-nibaddho vaktā rasa-bhāva-rahitas tadā sa eva; yadā tu kaviḥ kavi-nibaddho vā vaktā rasa-bhāva-samanvito rasaś ca pradhānāśritatvād dhvany-ātma-bhūtas tadā niyamenaiva tatrāsamāsā-madhya-samāse eva saṅghaṭane / karuṇa-vipralambha-śṛṅgārayos tv asamāsaiva saṅghaṭanā /
katham iti ced ucyate-raso yadā prādhānyena pratipādyas tadā tat-pratītau vyavadhāyakā virodhinaś ca sarvātmanaiva parihāryāḥ / evaṃ ca dīrgha-samāsā saṅghaṭanā samāsānām aneka-prakāra-sambhāvanayā kadācid rasa-pratītiṃ vyavadadhātīti tasyāṃ nātyantam abhiniveśaḥ śobhate / viśeṣato 'bhineyārthe kāvye, tato 'nyatra ca viśeṣataḥ karuṇa-vipralambha-śṛṅgārayoḥ / tayor hi sukumārataratvāt svalpāyām apy asvacchatāyāṃ śabdārthayoḥ pratītir mantharībhavati / rasāntare punaḥ pratipādye raudrādau madhyama-samāsā saṅghaṭanā kadācid dhīroddhata-nāyaka-sambandha-vyāpāreṇa dīrgha-samāsāpi vā tad-ākṣepāvinābhāvi-rasocita-vācyāpekṣayā na viguṇā bhavatīti sāpi nātyantaṃ parihāryā /

sarvāsu ca saṅghaṭanāsu prasādākhyo guṇo vyāpī / sa hi sarva-rasa-sādhāraṇaḥ sarva-saṅghaṭanā-sādhāraṇaś cety uktam / prasādātikrame hy asamāsāpi saṅghaṭanā karuṇa-vipralambha-śṛṅgārau na vyanakti / tad-aparityāge ca madhyama-samāsāpi na na prakāśayati /
tasmāt sarvatra prasādo 'nusartavyaḥ / ata eva ca "yo yaḥ śastraṃ bibharti" ity ādau yady ojasaḥ sthitir neṣyate tat-prasādākhya eva guṇo na mādhuryam / na cācārutvam ; abhipreta-rasa-prakāśanāt / tasmād guṇāvyatiriktatve guṇa-vyatiriktatve vā saṅghaṭanāyā yathoktād aucityād viṣaya-niyamo 'stīti tasyā api rasa-vyañjakatvam / tasyāś ca rasābhivyakti-nimitta-bhūtāyā yo 'yam anantarokto niyama-hetuḥ sa eva guṇānāṃ niyato viṣaya iti guṇāśrayeṇa vyavasthānam apy aviruddham /
_________________________________________________________

Dhv_3.7:
viṣayāśrayam apy anyad aucityaṃ tāṃ niyacchati /
kāvya-prabhedāśrayataḥ sthitā bhedavatī hi sā // DhvK_3.7 //

vaktṛ-vācya-gataucitye saty api viṣayāśrayam anyad aucityaṃ saṅghaṭanāṃ niyacchati / yataḥ kāvyasya prabhedā muktakaṃ saṃskṛta-prākṛtāpabhraṃśa-nibaddham, sandānitaka-viśeṣaka-kalāpaka-kulakāni, paryāya-bandhaḥ parikathā khaṇḍa-kathā sakala-kathe sarga-bandho 'bhineyārtham ākhyāyikā-kathe ity evam ādayaḥ / tad-āśrayeṇāpi saṅghaṭanā viśeṣavatī bhavati / tatra muktakeṣu rasa-bandhābhiniveśinaḥ kaves tad-āśrayam aucityam / tac ca darśitam eva / anyatra kāma-cāraḥ /

muktakeṣu prabandheṣv iva rasa-bandhābhiniveśinaḥ kavayo dṛśyante / yathā hy amarukasya kaver muktakāḥ śṛṅgāra-rasa-syandinaḥ prabandhāyamānāḥ prasiddhā eva / sandānitakādiṣu tu vikaṭa-nibandhanaucityān madhyama-samāsā-dīrgha-samāse eva racane / prabandhāśrayeṣu yathokta-prabandhaucityam evānusartavyam / paryāya-bandhe punar asamāsā-madhyama-samāse eva saṅghaṭane / kadācid arthaucityāśrayeṇa dīrgha-samāsāyām api saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā / parikathāyāṃ kāma-cāraḥ, tatretivṛtta-mātropanyāsena nātyantaṃ rasa-bandhābhiniveśāt / khaṇḍa-kathā-sakala-kathayos tu prākṛta-prasiddhayoḥ kulakādi-nibandhana-bhūyastvād dīrgha-samāsāyām api na virodhaḥ /

vṛtty-aucityaṃ tu yathā-rasam anusartavyam / sarga-bandhe tu rasa-tātparye yathā-rasam aucityam anyathā tu kāma-cāraḥ / dvayor api mārgayoḥ sarga-bandha-vidhāyināṃ darśanād rasa-tātparyaṃ sādhīyaḥ / abhineyārthe tu sarvathā rasa-bandhe 'bhiniveśaḥ kāryaḥ / ākhyāyikā-kathayos tu gadya-nibandhana-bāhulyād gadye ca chando-bandha-bhinna-prasthānatvād iha niyame hetur akṛta-pūrvo 'pi manāk kriyate || DhvA_3.7 ||

_________________________________________________________

Dhv_3.8:

etad yathoktam aucityam eva tasyā niyāmakam /
sarvatra gadya-bandhe 'pi chando-niyama-varjite // DhvK_3.8 //

yad etad aucityaṃ vaktṛ-vācya-gataṃ saṅghaṭanāyā niyāmakam uktam etad eva gadye chando-niyama-varjite 'pi viṣayāpekṣaṃ niyama-hetuḥ / tathā hy atrāpi yadā kaviḥ kavi-nibaddho vā vaktā rasa-bhāva-rahitas tadā kāma-cāraḥ / rasa-bhāva-samanvite tu vaktari pūrvoktam evānusartavyam / tatrāpi ca viṣayaucityam eva / ākhyāyikāyāṃ tu bhūmnā madhyama-samāsā-dīrgha-samāse eva saṅghaṭane / gadyasya vikaṭa-bandhāśrayeṇa chāyāvattvāt / tatra ca tasya prakṛṣyamāṇatvāt / kathāyāṃ tu vikaṭa-bandha-prācurye 'pi gadyasya rasa-bandhoktam aucityam anusartavyam || DhvA_3.8 ||

_________________________________________________________

Dhv_3.9:

rasa-bandhoktam aucityaṃ bhāti sarvatra saṃśritā /
racanā viṣayāpekṣaṃ tat tu kiṃcid vibhedavat // DhvK_3.9 //

athavā padyavad gadya-bandhe 'pi rasa-bandhoktam aucityaṃ sarvatra saṃśritā racanā bhavati / tat tu viṣayāpekṣaṃ kiṃcid viśeṣavad bhavati, na tu sarvākāram / tathā hi gadya-bandhe 'py atidīrgha-samāsā racanā na vipralambha-śṛṅgāra-karuṇayor ākhyāyikāyām api śobhate / nāṭakādāv apy asamāsaiva na raudra-vīrādi-varṇane / viṣayāpekṣaṃ tv aucityaṃ pramāṇato 'pakṛṣyate prakṛṣyate ca / tathā hy ākhyāyikāyāṃ nātyantam asamāsā sva-viṣaye 'pi nāṭakādau nātidīrgha-samāsā ceti saṅghaṭanāyā dig-anusartavyā || DhvA_3.9 ||

idānīm alakṣya-krama-vyaṅgyo dhvaniḥ prabandhātmā rāmāyaṇa-mahābhāratādau prakāśamānaḥ prasiddha eva / tasya tu yathā prakāśanaṃ tat pratipādyate-

_________________________________________________________

Dhv_3.10-14:

vibhāvabhāvānubhāva-sañcāry-aucitya-cāruṇaḥ /
vidhiḥ kathā-śarīrasya vṛttasyotprekṣitasya vā // DhvK_3.10 //
itivṛtta-vaśāyātāṃ tyaktvānanuguṇāṃ sthitim /
utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayaḥ // DhvK_3.11 //
sandhi-sandhy-aṅga-ghaṭanaṃ rasābhivyakty-apekṣayā /
na tu kevalayā śāstra-sthiti-sampādanecchayā // DhvK_3.12 //
uddīpana-praśamane yathāvasaram antarā /
rasasyārabdha-viśrānter anusandhānam aṅginaḥ // DhvK_3.13 //
alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam /
prabandhasya rasādīnāṃ vyañjakatve nibandhanam // DhvK_3.14 //

prabandho 'pi rasādīnāṃ vyañjaka ity uktaṃ tasya vyañjakatve nibandhanam / prathamaṃ tāvad vibhāva-bhāvānubhāva-sañcāry-aucitya-cāruṇaḥ kathā-śarīrasya vidhir yathāyathaṃ pratipipādayiṣita-rasa-bhāvādy-apekṣayā ya ucito vibhāvo bhāvo 'nubhāvaḥ sañcārī vā tad-aucitya-cāruṇaḥ kathā-śarīrasya vidhir vyañjakatve nibandhanam ekam / tatra vibhāvaucityaṃ tāvat prasiddham / bhāvaucityaṃ tu prakṛty-aucityāt / prakṛtir hy uttama-madhyamādhama-bhāvena divya-mānuṣādi-bhāvena ca vibhedinī / tāṃ yathāyatham anusṛtyāsaṅkīrṇaḥ sthāyī bhāva upanibadhyamāna aucitya-bhāg bhavati / anyathā tu kevala-mānuṣāśrayeṇa divyasya kevala-divyāśrayeṇa vā kevala-mānuṣasyotsāhādaya upanibadhyamānā anucitā bhavanti / tathā ca kevala-mānuṣasya rājāder varṇane saptārṇava-laṅghanādi-lakṣaṇā vyāpārā upanibadhyamānā sauṣṭhava-bhṛto 'pi nīrasā eva niyamena bhavanti, tatra tv anaucityam eva hetuḥ /

nanu nāga-loka-gamanādayaḥ sātavāhana-prabhṛtīnāṃ śrūyante, tad-aloka-sāmānya-prabhāvātiśaya-varṇane kim anaucityaṃ sarvorvī-bharaṇa-kṣamāṇāṃ kṣamā-bhujām iti / na tad asti ; na vayaṃ brūmo yat prabhāvātiśaya-varṇanam anucitaṃ rājñām, kiṃ tu kevala-mānuṣāśrayeṇa yotpādya-vastu-kathā kriyate tasyāṃ divyam aucityaṃ na yojanīyam / divya-mānuṣyāyāṃ tu kathāyām ubhayaucitya-yojanam aviruddham eva / yathā pāṇḍv-ādi-kathāyām / sātavāhanādiṣu tu yeṣu yāvad apadānaṃ śrūyate teṣu tāvan-mātram anugamyamānam anuguṇatvena pratibhāsate / vyatiriktaṃ tu teṣām evopanibadhyamānam anucitam /

tad ayam atra paramārthaḥ-

anaucityād ṛte nānyad rasa-bhangasya kāraṇam /
prasiddhaucitya-bandhas tu rasasyopaniṣat parā //

ata eva ca bharate prakhyāta-vastu-viṣayatvaṃ prakhyātodātta-nāyakatvaṃ ca nāṭakasyāvaśya-kartavyatayopanyastam / tena hi nāyakaucityānaucitya-viṣaye kavir na vyāmuhyati / yas tūtpādya-vastu nāṭakādi kuryāt tasyāprasiddhānucita-nāyaka-svabhāva-varṇane mahān pramādaḥ /

nanu yady utsāhādi-bhāva-varṇane kathañcid divya-mānuṣyādy-aucitya-parīkṣā kriyate tat kriyatām, raty-ādau tu kiṃ tayā prayojanam ? ratir hi bhāratavarṣocitenaiva vyavahāreṇa divyānām api varṇanīyeti sthitiḥ / naivam / tatraucityātikrameṇa sutarāṃ doṣaḥ / tathā hy adhama-prakṛtyaucityenottama-prakṛteḥ śṛṅgāropanibandhane kā bhaven nopahāsyatā /
trividhaṃ prakṛty-aucityaṃ bhārate varṣe 'py asti śṛṅgāra-viṣayam /

yat tu divyam aucityaṃ tat tatrānupakārakam eveti cet-na vayaṃ divyam aucityaṃ śṛṅgāra-viṣayam anyat kiṃcid brūmaḥ / kiṃ tarhi ? bhāratavarṣa-viṣaye yathottama-nāyakeṣu rājādiṣu śṛṅgāropanibandhas tathā divyāśrayo 'pi śobhate / na ca rājādiṣu prasiddha-grāmya-śṛṅgāropanibandhanaṃ prasiddhaṃ nāṭakādau, tathaiva deveṣu tat parihartavyam /
nāṭakāder abhineyārthatvād abhinayasya ca sambhoga-śṛṅgāra-viṣayasyāsabhyatvāt tatra parihāra iti cet-na; yady abhinayasyaivaṃ-viṣayasyāsabhyatā tat kāvyasyaivaṃ-viṣayasya sā kena nivāryate ? tasmād abhineyārthe 'nabhineyārthe vā kāvye yad uttama-prakṛte rājāder uttama-prakṛtibhir nāyikābhiḥ saha grāmya-sambhoga-varṇanaṃ tat pitroḥ sambhoga-varṇanam iva sutarām asabhyam / tathaivottama-devatādi-viṣayam /

na ca sambhoga-śṛṅgārasya surata-lakṣaṇa evaikaḥ prakāraḥ, yāvad anye 'pi prabhedāḥ paraspara-prema-darśanādayaḥ sambhavanti, te kasmād uttama-prakṛti-viṣaye na varṇyante ? tasmād utsāhavad ratāv api prakṛty-aucityam anusartavyam / tathaiva vismayādiṣu / yat tv evaṃ-vidhe viṣaye mahākavīnām apy asamīkṣya-kāritā lakṣye dṛśyate sa doṣa eva / sa tu śakti-tiraskṛtatvāt teṣāṃ na lakṣyata ity uktam eva / anubhāvaucityaṃ tu bharatādau prasiddham eva /

iyat tūcyate-bharatādi-viracitāṃ sthitiṃ cānuvartamānena mahākavi-prabandhāṃś ca paryālocayatā sva-pratibhāṃ cānusaratā kavināvahita-cetasā bhūtvā vibhāvādy-aucitya-bhraṃśa-parityāge paraḥ prayatno vidheyaḥ / aucityavataḥ kathā-śarīrasya vṛttasyotprekṣitasya vā graho vyañjaka ity anenaitat pratipādayati-yad itihāsādiṣu kathāsu rasavatīṣu vividhāsu satīṣv api yat tatra vibhāvādy-aucityavat kathā-śarīraṃ tad eva grāhyaṃ netarat / vṛttād api ca kathā-śarīrād utprekṣite viśeṣataḥ prayatnavatā bhavitavyam / tatra hy anavadhānāt skhalataḥ kaver avyutpatti-sambhāvanā mahatī bhavati /

parikara-ślokaś cātra-

kathā-śarīram utpādya-vastu kāryaṃ tathā tathā /
yathā rasa-mayaṃ sarvam eva tat pratibhāsate //

tatra cābhyupāyaḥ samyag-vibhāvādy-aucityānusaraṇam / tac ca darśitam eva / kiṃ ca-

santi siddha-rasa-prakhyā ye ca rāmāyaṇādayaḥ /
kathāśrayā na tair yojyā svecchā rasa-virodhinī //

teṣu hi kathāśrayeṣu tāvat svecchaiva na yojyā / yad uktam-"kathā-mārge na cātikramaḥ" /
svecchāpi yadi yojyā tad-rasa-virodhinī na yojyā /

idam aparaṃ prabandhasya rasābhivyañjakatve nibandhanam / itivṛtta-vaśāyātāṃ kathañcid rasānanuguṇāṃ sthitiṃ tyaktvā punar utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayo vidheyaḥ yathā kālidāsa-prabandheṣu / yathā ca sarvasena-viracite hari-vijaye / yathā ca madīya evārjuna-carite mahākāvye / kavinā kāvyam upanibadhnatā sarvātmanā rasa-paratantreṇa bhavitavyam / tatretivṛtte yadi rasānanuguṇāṃ sthitiṃ paśyet tademāṃ bhaṅktvāpi svatantratayā rasānuguṇaṃ kathāntaram utpādayet / na hi kaver itivṛtta-mātra-nirvahaṇena kiṃcit prayojanam, itihāsād eva tat-siddheḥ /

rasādi-vyañjakatve prabandhasya cedam anyan mukhyaṃ nibandhanam, yat-sandhīnāṃ mukha-pratimukha-garbhāvamarśa-nirvahaṇākhyānāṃ tad-aṅgānāṃ copakṣepādīnāṃ ghaṭanaṃ rasābhivyakty-apekṣayā, yathā ratnāvalyām / na tu kevalaṃ śāstra-sthiti-sampādanecchayā / yathā veṇī-saṃhāre vilāsākhyasya pratimukha-sandhy-aṅgasya prakṛta-rasa-nibandhānanuguṇam api dvitīye 'ṅke bharata-matānusaraṇa-mātrecchayā ghaṭanam /

idaṃ cāparaṃ prabandhasya rasa-vyañjakatve nimittaṃ yad uddīpana-praśamane yathāvasaram antarā rasasya, yathā ratnāvalyām eva / punar ārabdha-viśrānte rasasyāṅgino 'nusandhiś ca, yathā tāpasa-vatsarāje /

prabandha-viśeṣasya nāṭakāde rasa-vyakti-nimittam idaṃ cāparam avagantavyaṃ yad alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam / śakto hi kaviḥ kadācid alaṅkāra-nibandhane tad ākṣiptatayaivānapekṣita-rasa-bandhaḥ prabandham ārabhate tad-upadeśārtham idam uktam / dṛśyante ca kavayo 'laṅkāra-nibandhanaika-rasā anapekṣita-rasāḥ prabandheṣu /

_________________________________________________________

Dhv_3.15:

kiṃ ca-
anusvānopamātmāpi prabhedo ya udāhṛtaḥ /
dhvaner asya prabandheṣu bhāsate so 'pi keṣucit // DhvK_3.15 //

asya vivakṣitāny apara-vācyasya dhvaner anuraṇana-rūpa-vyaṅgyo 'pi yaḥ prabheda udāhṛto dviprakāraḥ so 'pi prabandheṣu keṣucid dyotate / tad yathā madhumathana-vijaye pāñcajanyoktiṣu / yathā vā mamaiva kāmadevasya sahacara-samāgame viṣama-bāṇa-līlāyām /
yathā ca gṛdhra-gomāyu-saṃvādādau mahābhārate || DhvA_3.15 ||
_________________________________________________________

Dhv_3.16:

sup-tiṅ-vacana-sambandhais tathā kāraka-śaktibhiḥ /
kṛt-tad dhita-samāsaiś ca dyotyo 'lakṣya-kramaḥ kvacit // DhvK_3.16 //

alakṣya-kramo dhvaner ātmā rasādiḥ sub-viśeṣais tiṅ-viśeṣair vacana-viśeṣaiḥ sambandha-viśeṣaiḥ kāraka-śaktibhiḥ kṛd-viśeṣais tad dhita-viśeṣaiḥ samāsaiś ceti / ca-śabdān nipātopasarga-kālādibhiḥ prayuktair abhivyajyamāno dṛśyate /

yathā-
nyakkāro hy ayam eva me yad arayas tatrāpy asau tāpasaḥ
so 'py atraiva nihanti rākṣasa-kulaṃ jīvaty aho rāvaṇaḥ /
dhig dhik cakra-jitaṃ prabodhitavatā kiṃ kumbhakarṇena vā
svarga-grāmaṭikā-viluṇṭhana-vṛthocchūnaiḥ kim ebhir bhujaiḥ //[*19]
[*19] Skm 2105. Cf. Sāh.D. 1.2.


atra hi śloke bhūyasā sarveṣām apy eṣāṃ sphuṭam eva vyañjakatvaṃ dṛśyate / tatra "me yad arayaḥ" ity anena sup-sambandha-vacanānām abhivyañjakatvam / "tatrāpy asau tāpasaḥ" ity atra tad dhita-nipātayoḥ / "so 'py atraiva nihanti rākṣasa-kulaṃ jīvaty aho rāvaṇaḥ" ity atra tiṅ-kāraka-śaktīnām / "dhig dhik cakra-jitam" ity ādau ślokārdhe kṛt-tad dhita-samāsopasargāṇām /

evaṃ-vidhasya vyañjaka-bhūyastve ca ghaṭamāne kāvyasya sarvātiśāyinī bandha-cchāyā samunmīlati / yatra hi vyaṅgyāvabhāsinaḥ padasyaikasyaiva tāvad āvirbhāvas tatrāpi kāvye kāpi bandha-cchāyā kim uta yatra teṣāṃ bahūnāṃ samavāyaḥ / yathātrānantarodita-śloke / atra hi rāvaṇa ity asmin pade 'rthāntara-saṃkramita-vācyena dhvani-prabhedenālaṅkṛte 'pi punar anantaroktānāṃ vyañjaka-prakārāṇām udbhāsanam / dṛśyante ca mahātmanāṃ pratibhā-viśeṣa-bhājāṃ bāhulyenaivaṃ-vidhā bandha-prakārāḥ / yathā maharṣer vyāsasya-

atikrānta-sukhāḥ kālāḥ pratyupasthita-dāruṇāḥ /
śvaḥ śvaḥ pāpīya-divasā pṛthivī gata-yauvanā //

atra hi kṛt-tad dhita-vacanair alakṣya-krama-vyaṅgyaḥ, "pṛthivī gata-yauvanā" ity anena cātyanta-tiraskṛta-vācyo dhvaniḥ prakāśitaḥ / eṣāṃ ca sub-ādīnām ekaikaśaḥ samuditānāṃ ca vyañjakatvaṃ mahā-kavīnāṃ prabandheṣu prāyeṇa dṛśyate / sub-antasya vyañjakatvaṃ yathā-

tālaiḥ śiñjad-valaya-subhagaiḥ kāntayā nartito me /
yām adhyāste divasa-vigame nīlakaṇṭhaḥ suhṛd vaḥ //

tiṅ-antasya yathā-

abasara rouṃ cia ṇimmiāiṃ mā puṃsa me haacchīiṃ /
daṃsaṇa-mettum bhettehiṃ jehiṃ hiaaṃ tuha ṇa ṇāaṃ //]

[apasara roditum eva nirmite mā puṃsaya hate akṣiṇī me /
darśana-mātronmattābhyāṃ yābhyāṃ tava hṛdayam evaṃ-rūpaṃ na jñātam //]

yathā vā-
mā panthaṃ rundhīo abehi bālaa ahosi ahirīo /
amhea ṇiricchāo suṇṇa-gharaṃ rakkhidabbaṃ ṇo //[*20]
[*20] gāhā-sattasāī (supp. 955)


[mā panthānaṃ rudhaḥ apehi bālaka aprauḍha aho asi ahrīkaḥ /
vayaṃ para-tantrā yataḥ śūnya-gṛhaṃ māmakaṃ rakṣaṇīyaṃ vartate //]

sambandhasya yathā-

aṇṇatta vacca bālaa hnāantīṃ kiṃ maṃ puloesi eaṃ /
bho jāā-bhīruāṇaṃ taḍam bia ṇa hoi //
[anyatra vraja bālaka snāntīṃ kiṃ māṃ pralokayasy etat /
bho jāyā-bhīrukāṇāṃ taṭam eva na bhavati //]

kṛtaka-prayogeṣu prākṛteṣu tad dhita-viṣaye vyañjakatvam āvedyata eva / avajñātiśaye kaḥ ? samāsānāṃ ca vṛtty-aucityena viniyojane / nipātānāṃ vyañjakatvaṃ yathā-

ayam eka-pade tayā viyogaḥ
priyayā copanataḥ suduḥsaho me /
nava-vāridharodayād ahobhir
bhavitavyaṃ ca nirātapārdha-ramyaiḥ //

ity atra ca-śabdaḥ / yathā vā-

muhur aṅguli-saṃvṛtādharauṣṭhaṃ
pratiṣedhākṣara-viklavābhirāmam /
mukham aṃsa-vivarti pakṣmalākṣyāḥ
katham apy unnamitaṃ na cumbitaṃ tu //

atra tu-śabdaḥ /

nipātānāṃ prasiddham apīha dyotakatvaṃ rasāpekṣayoktam iti draṣṭavyam / upasargāṇāṃ vyañjakatvaṃ yathā-

nīvārāḥ śuka-garbha-koṭara-mukha-bhraṣṭās tarūṇām adhaḥ
prasnigdhāḥ kvacid iṅgudī-phala-bhidaḥ sūcyanta evopalāḥ /
viśvāsopagamād abhinna-gatayaḥ śabdaṃ sahante mṛgās
toyādhāra-pathāś ca valkala-śikhā-niṣyanda-lekhāṅkitāḥ //ity ādau /

dvitrāṇāṃ copasargāṇām ekatra pade yaḥ prayogaḥ so 'pi rasa-vyakty-anuguṇatayaiva nirdoṣaḥ / yathā-"prabhraśyaty uttarīya-tviṣi tamasi samudvīkṣya vītāvṛtīn drāg jantūn" ity ādau / yathā vā-"manuṣya-vṛttyā samupācarantam" ity ādau /

nipātānām api tathaiva / yathā-"aho batāsi spṛhaṇīya-vīryaḥ" ity ādau / yathā vā-

ye jīvanti na mānti ye sma vapuṣi prītyā pranṛtyanti ca
prasyandi-pramadāśravaḥ pulakitā dṛṣṭe guṇiny ūrjite /
hā dhik kaṣṭam aho kva yāmi śaraṇaṃ teṣāṃ janānāṃ kṛte
nītānāṃ pralayaṃ śaṭhena vidhinā sādhu-dviṣaḥ puṣyatā //ity ādau /

pada-paunaruktyaṃ ca vyañjakatvāpekṣayaiva kadācitprayujyamānaṃ śobhāmāvahati /
yathā-
yad vañcanāhita-matir bahu-cāṭu-garbhaṃ
kāryonmukhaḥ khala-janaḥ kṛtakaṃ bravīti /
tat sādhavo na na vidanti vidanti kintu
kartuṃ vṛthā-praṇayam asya na pārayanti //ity ādau /

kālasya vyañjakatvaṃ yathā-

sama-viṣama-nirviśeṣāḥ samantato manda-manda-sañcārāḥ /
acirād bhaviṣyanti panthāno manorathānām api durlaṅghyāḥ //

atra hy acirād bhaviṣyanti panthāna ity atra bhaviṣyantīty asmin pade pratyayaḥ kāla-viśeṣābhidhāyī rasa-paripoṣa-hetuḥ prakāśate / ayaṃ hi gāthārthaḥ pravāsa-vipralambha-śṛṅgāra-vibhāvatayā vibhāvyamāno rasavān / yathātra pratyayāṃśo vyañjakas tathā kvacit prakṛty-aṃśo 'pi dṛśyate / yathā-

tad gehaṃ nata-bhitti mandiram idaṃ labdhāvagāhaṃ divaḥ
sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ /
sa kṣudro musala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitām
āścaryaṃ divasair dvijo 'yam iyatīṃ bhūmiṃ samāropitaḥ //

atra śloke divasair ity asmin pade prakṛty-aṃśo 'pi dyotakaḥ / sarva-nāmnāṃ ca vyañjakatvaṃ yathānantarokte śloke / atra ca sarva-nāmnām eva vyañjakatvaṃ hṛdi vyavasthāpya kavinā kvety-ādi-śabda-prayogo na kṛtaḥ / anayā diśā sahṛdayair anye 'pi vyañjaka-viśeṣāḥ svayam utprekṣaṇīyāḥ / etac ca sarvaṃ pada-vākya-racanā-dyotanoktyaiva gatārtham api vaicitryeṇa vyutpattaye punar-uktam /

nanu cārtha-sāmarthyākṣepyā rasādaya ity uktam, tathā ca subādīnāṃ vyañjakatva-vaicitrya-kathanam ananvitam eva / uktam atra padānāṃ vyañjakatvokty-avasare / kiṃ cārtha-viśeṣākṣepyatve 'pi rasādīnāṃ teṣām artha-viśeṣāṇāṃ vyañjaka-śabdāvinābhāvitvād yathā-pradarśitaṃ vyañjaka-svarūpa-parijñānaṃ vibhajyopayujyata eva / śabda-viśeṣāṇāṃ cānyatra ca cārutvaṃ yad vibhāgenopadarśitaṃ tad api teṣāṃ vyañjakatvenaivāvasthitam ity avagantavyam /

yatrāpi na tat sampratibhāsate tatrāpi vyañjake racanāntare yad adṛṣṭaṃ sauṣṭhavaṃ teṣāṃ pravāha-patitānāṃ tad evābhyāsād apoddhṛtānām apy avabhāsata ity avasātavyam / ko 'nyathā tulye vācakatve śabdānāṃ cārutva-viṣayo viśeṣaḥ syāt / anya evāsau sahṛdaya-saṃvedya iti cet, kim idaṃ sahṛdayatvaṃ nāma ? kiṃ rasa-bhāvānapekṣa-kāvyāśrita-samaya-viśeṣābhijñatvam, uta rasa-bhāvādi-maya-kāvya-svarūpa-parijñāna-naipuṇyam / pūrvasmin pakṣe tathāvidha-sahṛdaya-vyavasthāpitānāṃ śabda-viśeṣāṇāṃ cārutva-niyamo na syāt / punaḥ samayāntareṇānyathāpi vyavasthāpana-sambhavāt / dvitīyasmiṃs tu pakṣe rasajñataiva sahṛdayatvam iti / tathā-vidhaiḥ sahṛdayaiḥ saṃvedyo rasādi-samarpaṇa-sāmarthyam eva naisargikaṃ śabdānāṃ viśeṣa iti vyañjakatvāśrayy eva teṣāṃ mukhyaṃ cārutvam /
vācakatvāśrayāṇāṃ tu prasāda evārthāpekṣāyāṃ teṣāṃ viśeṣaḥ / arthānapekṣāyāṃ tv anuprāsādir eva || DhvA_3.15-16 ||

evaṃ rasādīnāṃ vyañjaka-svarūpam abhidhāya teṣām eva virodhi-rūpaṃ lakṣayitum idam upakramyate-

_________________________________________________________

Dhv_3.17:

prabandhe muktake vāpi rasādīn bandhum icchatā /
yatnaḥ kāryaḥ sumatinā parihāre virodhinām // DhvK_3.17 //

prabandhe muktake vāpi rasa-bhāva-nibandhanaṃ pratyādṛta-manāḥ kavir virodhi-parihāre paraṃ yatnam ādadhīta / anyathā tv asya rasa-mayaḥ śloka eko 'pi samyaṅ na sampadyate // 3.17 //

kāni punas tāni virodhīni yāni yatnataḥ kaveḥ parihartavyāni ? ity ucyate-

_________________________________________________________

Dhv_3.18-19:

virodhi-rasa-sambandhi-vibhāvādi-parigrahaḥ /
vistareṇānvitasyāpi vastuno 'nyasya varṇanam // DhvK_3.18 //
akāṇḍa eva vicchittir akāṇḍe ca prakāśanam /
paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam /
rasasya syād virodhāya vṛtty-anaucityam eva ca // DhvK_3.19 //

prastuta-rasāpekṣayā virodhī yo rasas tasya sambandhināṃ vibhāva-bhāvānubhāvānāṃ parigraho rasa-virodha-hetukaḥ sambhavanīyaḥ / tatra virodhi-rasa-vibhāva-parigraho yathā śānta-rasa-vibhāveṣu tad-vibhāvatayaiva nirūpiteṣv anantaram eva śṛṅgārādi-vibhāva-varṇane / virodhi-rasa-bhāva-parigraho yathā priyaṃ prati praṇaya-kalaha-kupitāsu kāminīṣu vairāgya-kathābhir anunaye / virodhi-rasānubhāva-parigraho yathā praṇaya-kupitāyāṃ priyāyām aprasīdantyāṃ nāyakasya kopāveśa-vivaśasya raudrānubhāva-varṇane /

ayaṃ cānyo rasa-bhaṅga-hetur yat prastuta-rasāpekṣayā vastuno 'nyasya kathañcid anvitasyāpi vistareṇa kathanam / yathā vipralambha-śṛṅgāre nāyakasya kasyacid varṇayitum upakrānte kaver yamakādy-alaṅkāra-nibandhana-rasikatayā mahatā prabandhena parvatādi-varṇane / ayaṃ cāparo rasa-bhaṅga-hetur avagantavyo yad akāṇḍa eva vicchittiḥ rasasyākaṇḍa eva ca prakāśanam / tatrānavasare virāmo rasasya yathā nāyakasya kasyacit spṛhaṇīya-samāgamayā nāyikayā kayācit parāṃ paripoṣa-padavīṃ prāpte śṛṅgāre vidite ca parasparānurāge samāgamopāya-cintocitaṃ vyavahāram utsṛjya svatantratayā vyāpārāntara-varṇane / anavasare ca prakāśanaṃ rasasya yathā pravṛtte pravṛtta-vividha-vīra-saṅkṣaye kalpa-saṅkṣaya-kalpe saṅgrāme rāma-deva-prāyasyāpi tāvan nāyakasyānupakrānta-vipralambha-śṛṅgārasya nimittam ucitam antareṇaiva śṛṅgāra-kathāyām avatāra-varṇane / na caivaṃ-vidhe viṣaye daiva-vyāmohitatvaṃ kathā-puruṣasya parihāro yato rasa-bandha eva kaveḥ prādhānyena pravṛtti-nibandhanaṃ yuktam / itivṛtta-varṇanaṃ tad-upāya evety uktaṃ prāk "ālokārthi yathā dīpa-śikhāyāṃ yatnavān janaḥ" ity ādinā /

ata eva cetivṛtta-mātra-varṇana-prādhānye 'ṅgāṅgi-bhāva-rahita-rasa-bhāva-nibandhena ca kavīnām evaṃ-vidhāni skhalitāni bhavantīti rasādi-rūpa-vyaṅgya-tātparyam evaiṣāṃ yuktam iti yatno 'smābhir ārabdho na dhvani-pratipādana-mātrābhiniveśena / punaś cāyam anyo rasa-bhaṅga-hetur avadhāraṇīyo yat paripoṣaṃ gatasyāpi rasasya paunaḥpunyena dīpanam / upabhukto hi rasaḥ sva-sāmagrī-labdha-paripoṣaḥ punaḥ punaḥ parāmṛśyamānaḥ parimlāna-kusuma-kalpaḥ kalpate / tathā vṛtter vyavahārasya yad anaucityaṃ tad api rasa-bhaṅga-hetur eva / yathā nāyakaṃ prati nāyikāyāḥ kasyāścid ucitāṃ bhaṅgim antareṇa svayaṃ sambhogābhilāṣa-kathane / yadi vā vṛttīnāṃ bharata-prasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntara-prasiddhānām upanāgarikādyānāṃ vā yad anaucityam aviṣaye nibandhanaṃ tad api rasa-bhaṅga-hetuḥ / evam eṣāṃ rasa-virodhinām anyeṣāṃ cānayā diśā svayam utprekṣitānāṃ parihāre sat-kavibhir avahitair bhavitavyam /

parikara-ślokāś cātra-

mukhyā vyāpāra-viṣayāḥ sukavīnāṃ rasādayaḥ /
teṣām nibandhane bhāvye taiḥ sadaivāpramādibhiḥ //
nīrasas tu prabandho yaḥ so 'paśabdo mahān kaveḥ /
sa tenākavir eva syād anyenāsmṛta-lakṣaṇaḥ //
pūrve viśṛṅkhala-giraḥ kavayaḥ prāpya-kīrtayaḥ /
tān samāśritya na tyājyā nītir eṣā manīṣiṇā //
vālmīki-vyāsa-mukhyāś ca ye prakhyātāḥ kavīśvarāḥ /
tad-abhiprāya-bāhyo 'yaṃ nāsmābhir darśito nayaḥ //iti// DhvA_3.19 //
_________________________________________________________

Dhv_3.20:

vivakṣite rase labdha-pratiṣṭhe tu virodhinām /
bādhyānām aṅga-bhāvaṃ vā prāptānām uktir acchalā // DhvK_3.20 //

sva-sāmagryā labdha-paripoṣe tu vivakṣite rase virodhināṃ virodhi-rasāṅgānāṃ bādhyānām aṅga-bhāvaṃ vā prāptānāṃ satām uktir adoṣā / bādhyatvaṃ hi virodhināṃ śakyābhibhavatve sati nānyathā / tathā ca teṣām uktiḥ prastuta-rasa-paripoṣāyaiva sampadyate / aṅga-bhāvaṃ prāptānāṃ ca teṣāṃ virodhitvam eva nivartate / aṅga-bhāva-prāptir hi teṣāṃ svābhāvikī samāropa-kṛtā vā / tatra yeṣāṃ naisargikī teṣāṃ tāvad uktāv avirodha eva / yathā vipralambha-śṛṅgāre tad-aṅgānāṃ vyādhy-ādīnāṃ teṣāṃ ca tad-aṅgānām evādoṣo nātad-aṅgānām / tad-aṅgatve ca sambhavaty api maraṇasyopanyāso na jyāyān / āśraya-vicchede rasasyātyanta-viccheda-prāpteḥ / karuṇasya tu tathā-vidhe viṣaye paripoṣo bhaviṣyatīti cet na ; yasyāprastutatvāt prastutasya ca vicchedāt / yatra tu karuṇa-rasasyaiva kāvyārthatvaṃ tatrāvirodhaḥ / śṛṅgāre vā maraṇasyādīrgha-kāla-pratyāpatti-sambhave kadācid upanibandho nātyanta-virodhī / dīrgha-kāla-pratyāpattau tu tasyāntarā pravāha-viccheda evety evaṃ-vidhetivṛttopanibandhanaṃ rasa-bandha-pradhānena kavinā parihartavyam /

tatra labdha-pratiṣṭhe tu vivakṣite rase virodhi-rasāṅgānāṃ bādhyatvenoktāv adoṣo yathā-

kvākaryaṃ śaśa-lakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā
doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham /
kiṃ vakṣyanty apakalmaṣāḥ kṛta-dhiyaḥ svapne 'pi sā durlabhā
cetaḥ svāsthyam upaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati //

yathā vā puṇḍarīkasya mahāśvetāṃ prati pravṛtta-nirbharānurāgasya dvitīya-muni-kumāropadeśa-varṇane / svābhāvikyām aṅga-bhāva-prāptāv adoṣo yathā-

bhramim aratim alasa-hṛdayatāṃ
pralayaṃ mūrcchāṃ tamaḥ śarīra-sādam /
maraṇaṃ ca jalada-bhujagajaṃ
prasahya kurute viṣaṃ viyoginīnām //ity ādau /

samāropitāyām apy avirodho yathā-"pāṇḍu-kṣāmam" ity ādau / iyaṃ cāṅga-bhāva-prāptir anyā yadādhikārikatvāt pradhāna ekasmin vākyārthe rasayor bhāvayor vā paraspara-virodhinor dvayor aṅga-bhāva-gamanaṃ tasyām api na doṣaḥ / yathoktaṃ "kṣipto hāstāvalagnaḥ" ity ādau / kathaṃ tatrāvirodha iti cet, dvayor api tayor anya-paratvena vyavasthānāt / anya-paratve 'pi virodhinoḥ kathaṃ virodha-nivṛttir iti cet, ucyate-vidhau viruddha-samāveśasya duṣṭatvaṃ nānuvāde / yathā-

ehi gaccha patottiṣṭha vada maunaṃ samācara /
evam āśā-graha-grastaiḥ krīḍanti dhanino 'rthibhiḥ //ity ādau /

atra hi vidhi-pratiṣedhayor anūdyamānatvena samāveśe na virodhas tathehāpi bhaviṣyati / śloke hy asminn īrṣyā-vipralambha-śṛṅgāra-karuṇa-vastunor na vidhīyamānatvam / tripura-ripu-prabhāvātiśayasya vākyārthatvāt tad-aṅgatvena ca tayor vyavasthānāt /

na ca raseṣu vidhy-anuvāda-vyavahāro nāstīti śakyaṃ vaktum, teṣāṃ vākyārthatvenābhyupagamāt / vākyārthasya vācyasya ca yau vidhy-anuvādau tau tad-ākṣiptānāṃ rasānāṃ kena vāryate / yair vā sākṣāt-kāvyārthatā rasādīnāṃ nābhyupagamyate, tais teṣāṃ tan-nimittatā tāvad avaśyam abhyupagantavyā / tathāpy atra śloke na virodhaḥ /
yasmād anūdyamānāṅga-nimittobhaya-rasa-vastu-sahakāriṇo vidhīyamānāṃśād bhāva-viśeṣa-pratītir utpadyate tataś ca na kaścid virodhaḥ / dṛśyate hi viruddhobhaya-sahakāriṇaḥ kāraṇāt kārya-viśeṣotpattiḥ / viruddha-phalotpādana-hetutvaṃ hi yugapad ekasya kāraṇasya viruddhaṃ na tu viruddhobhaya-sahakāritvam / evaṃ-vidha-viruddha-padārtha-viṣayaḥ katham abhinayaḥ prayoktavya iti cet, anūdyamānaivaṃ-vidha-vācya-viṣaye yā vārtā sātrāpi bhaviṣyati / evaṃ-vidhy-anuvādanayāśrayeṇātra śloke parihṛtas tāvad virodhaḥ /

kiṃ ca nāyakasyābhinandanīyodayasya kasyacit prabhāvātiśaya-varṇane tat-pratipakṣāṇāṃ yaḥ karuṇo rasaḥ sa parīkṣakāṇāṃ na vaiklavyam ādadhāti pratyuta prīty-atiśaya-nimittatāṃ pratipadyata ity atas tasya kuṇṭha-śaktikatvāt tad-virodha-vidhāyino na kaścid doṣaḥ / tasmād vākyārthī-bhūtasya rasasya bhāvasya vā virodhī rasa-virodhīti vaktuṃ nyāyyaḥ, na tv aṅga-bhūtasya kasyacit /

athavā vākyārthī-bhūtasyāpi kasyacit karuṇa-rasa-viṣayasya tādṛśena śṛṅgāra-vastunā bhaṅgi-viśeṣāśrayeṇa saṃyojanaṃ rasa-paripoṣāyaiva jāyate / yataḥ prakṛti-madhurāḥ padārthāḥ śocanīyatāṃ prāptāḥ prāg-avasthā-bhāvibhiḥ saṃsmaryamāṇair vilāsair adhikataraṃ śokāveśam upajanayanti / yathā-

ayaṃ sa raśanotkarṣī pīna-stana-vimardanaḥ /
nābhyūru-jaghana-sparśī nīvī-visraṃsanaḥ karaḥ //ity ādau /

tad atra tripura-yuvatīnāṃ śāmbhavaḥ śarāgnir ārdrāparādhaḥ kāmī yathā vyavaharati sma / tathā vyavahṛtavān ity anenāpi prakāreṇāsty eva nirvirodhatvam / tasmād yathā yathā nirūpyate tathā tathātra doṣābhāvaḥ / itthaṃ ca-

krāmantyaḥ kṣata-komalāṅguli-galad-raktaiḥ sadarbhāḥ sthalīḥ
pādaiḥ pātita-yāvakair iva patad-bāṣpāmbu-dhautānanāḥ /
bhītā bhartṛ-karāvalambita-karās tvad-vairi-nātho 'dhunā
dāvāgniṃ parito bhramanti punar apy udyad-vivāhā iva //

ity evam ādīnāṃ sarveṣām eva nirvirodhatvam avagantavyam / evaṃ tāvad rasādīnāṃ virodhi-rasādibhiḥ samāveśāsamāveśayor viṣaya-vibhāgo darśitaḥ || DhvA_3.20 ||

idānīṃ teṣām eka-prabandha-viniveśane nyāyyo yaḥ kramas taṃ pratipādayitum ucyate-
_________________________________________________________

Dhv_3.21:

prasiddhe 'pi prabandhānāṃ nānā-rasa-nibandhane /
eko raso 'ṅgīkartavyas teṣām utkarṣam icchatā // DhvK_3.21 //

prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgi-bhāvena bahavo rasā upanibadhyanta ity atra prasiddhau satyām api yaḥ prabandhānāṃ chāyātiśaya-yogam icchati tena teṣāṃ rasānām anyatamaḥ kaścid vivakṣito raso 'ṅgitvena viniveśayitavya ity ayaṃ yuktataro mārgaḥ || DhvA_3.21 ||

nanu rasāntareṣu bahuṣu prāpta-paripoṣeṣu satsu katham ekasyāṅgitā na virudhyata ity āśaṅkyedam ucyate-

_________________________________________________________

Dhv_3.22:

rasāntara-samāveśaḥ prastutasya rasasya yaḥ /
nopahanty aṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // DhvK_3.22 //

prabandheṣu prathamataraṃ prastutaḥ san punaḥ punar anusandhīyamānatvena sthāyī yo rasas tasya sakala-bandha-vyāpino rasāntarair antarāla-vartibhiḥ samāveśo yaḥ sa nāṅgitām upahanti || DhvA_3.22 ||

etad evopapādayitum ucyate-

_________________________________________________________

Dhv_3.23:

kāryam ekaṃ yathā vyāpi prabandhasya vidhīyate /
tathā rasasyāpi vidhau virodho naiva vidyate // DhvK_3.23 //

sandhyādi-mayasya prabandha-śarīrasya yathā kāryam ekam anuyāyi vyāpakaṃ kalpyate na ca tat-kāryāntarair na saṅkīryate, na ca taiḥ saṅkīryamāṇasyāpi tasya prādhānyam apacīyate, tathaiva rasasyāpy ekasya sanniveśe kriyamāṇe virodho na kaścit / pratyuta pratyudita-vivekānām anusandhānavatāṃ sa-cetasāṃ tathā-vidhe viṣaye prahlādātiśayaḥ pravartate || DhvA_3.23 ||

nanu yeṣāṃ rasānāṃ parasparāvirodhaḥ yathā-vīra-śṛṅgārayoḥ śṛṅgāra-hāsyayo raudra-śṛṅgārayor vīrādbhutayor vīra-raudrayo raudra-karuṇayoḥ śṛṅgārādbhutayor vā tatra bhavatv aṅgāṅgi-bhāvaḥ / teṣāṃ tu sa kathaṃ bhaved yeṣāṃ parasparaṃ bādhya-bādhaka-bhāvaḥ ? yathā-śṛṅgāra-bībhatsayor vīra-bhayānakayoḥ śānta-raudrayoḥ śanta-śṛṅgārayor vā ity āśaṅkyedam ucyate-

_________________________________________________________

Dhv_3.24:

avirodhī virodhī vā raso 'ṅgini rasāntare /
paripoṣaṃ na netavyas tathā syād avirodhitā // DhvK_3.24 //

aṅgini rasāntare śṛṅgārādau prabandha-vyaṅgye sati avirodhī virodhī vā rasaḥ paripoṣaṃ na netavyaḥ / tatrāvirodhino rasasyāṅgi-rasāpekṣayāty antam ādhikyaṃ na kartavyam ity ayaṃ prathamaḥ paripoṣa-parihāraḥ / utkarṣa-sāmye 'pi tayor virodhāsambhavāt / yathā-

ekato roditi priyā anyataḥ samara-tūrya-nirghoṣaḥ /
snehena raṇa-rasena ca bhaṭasya dolāyitaṃ hṛdayam /

yathā vā-

kaṇṭhāc chitvākṣamālāvalayam iva kare hāram āvartayantī
kṛtvā paryaṅka-bandhaṃ viṣadhara-patinā mekhalāyā guṇena /
mithyā-mantrābhijāpasphurad-adhara-puṭa-vyañjitāvyakta-hāsā
devī sandhyābhyasūyā hasita-paśupatis tatra dṛṣṭā tu vo 'vyāt //ity atra /

aṅgirasa-viruddhānāṃ vyabhicāriṇāṃ prācuryeṇāniveśanam, niveśane vā kṣipram evāṅgirasa-vyabhicāry-anuvṛttir iti dvitīyaḥ / aṅgatvena punaḥ punaḥ pratyavekṣā paripoṣaṃ nīyamānasyāpy aṅga-bhūtasya rasasyeti tṛtīyaḥ / anayā diśānye 'pi prakārā utprekṣaṇīyāḥ / virodhinas tu rasasyāṅgirasāpekṣayā kasyacin nyūnatā sampādanīyā / yathā śānte 'ṅgini śṛṅgārasya śṛṅgāre vā śāntasya / paripoṣa-rahitasya rasasya kathaṃ rasatvam iti cet-uktam atrāṅgirasāpekṣayeti / aṅgino hi rasasya yāvān paripoṣas tāvāṃs tasya na kartavyaḥ, svatas tu sambhavī paripoṣaḥ kena vāryate / etac cāpekṣikaṃ prakarṣa-yogitvam ekasya rasasya bahu-raseṣu prabandheṣu rasānām aṅgāṅgi-bhāvam anabhyupagacchatāpy aśakya-pratikṣepam ity anena prakāreṇāvirodhināṃ virodhināṃ ca rasānām aṅgāṅgi-bhāvena samāveśe prabandheṣu syād avirodhaḥ / etac ca sarvaṃ yeṣāṃ raso rasāntarasya vyabhicārī bhavati iti darśanaṃ tan-matenocyate / matāntare 'pi rasānāṃ sthāyino bhāvā upacārād rasa-śabdenoktās teṣām aṅgatvaṃ nirvirodham eva || DhvA_3.24 ||

evam avirodhināṃ virodhināṃ ca prabandha-sthenāṅginā rasena samāveśe sādhāraṇam avirodhopāyaṃ pratipādyedānīṃ virodhi-viṣayam eva taṃ pratipādayitum idam ucyate-

_________________________________________________________

Dhv_3.25:

viruddhaikāśrayo yas tu virodhī sthāyino bhavet /
sa vibhinnāśrayaḥ kāryas tasya poṣe 'py adoṣatā // DhvK_3.25 //

ekādhikaraṇy avirodhī nairantarya-virodhī ceti dvividho virodhī / tatra prabandha-sthena sthāyināṅginā rasenaucityāpekṣayā viruddhaikāśrayo yo virodhī yathā vīreṇa bhayānakaḥ sa vibhinnāśrayaḥ kāryaḥ / tasya vīrasya ya āśrayaḥ kathānāyakas tad-vipakṣa-viṣaye sanniveśayitavyaḥ / tathā sati ca tasya virodhino 'pi yaḥ paripoṣaḥ sa nirdoṣaḥ / vipakṣa-viṣaye hi bhayātiśaya-varṇane nāyakasya naya-parākramādi-sampat sutarām uddyotitā bhavati / etac ca madīye 'rjuna-carite 'rjunasya pātālāvataraṇa-prasaṅge vaiśadyena pradarśitam /

evam aikādhikaraṇya-virodhinaḥ prabandha-sthena sthāyinā rasenāṅga-bhāva-gamane nirvirodhatvaṃ yathā tathā tad darśitam / dvitīyasya tu tat pratipādayitum ucyate-

_________________________________________________________

Dhv_3.26:

ekāśrayatve nirdoṣo nairantarye virodhavān /
rasāntara-vyavadhinā raso vyaṅgyaḥ sumedhasā // DhvK_3.26 //

yaḥ punar ekādhikaraṇatve nirvirodho nairantarye tu virodhī sa rasāntara-vyavadhānena prabandhe niveśayitavyaḥ / yathā śānta-śṛṅgārau nāgānande niveśitau / śāntaś ca tṛṣṇā-kṣaya-sukhasya yaḥ paripoṣas tal-lakṣaṇo rasaḥ pratīyata eva / tathā coktam-

yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham /
tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām //

yadi nāma sarva-janānubhava-gocaratā tasya nāsti naitāvatāsāv aloka-sāmānya-mahānubhāva-citta-vṛtti-viśeṣaḥ pratikṣeptuṃ śakyaḥ / na ca vīre tasyāntar-bhāvaḥ kartuṃ yuktaḥ / tasyābhimāna-mayatvena vyavasthāpanāt / asya cāhaṅkāra-praśamaika-rūpatayā sthiteḥ / tayoś caivaṃ-vidha-viśeṣa-sadbhāve 'pi yady aikyaṃ parikalpyate tad vīra-raudrayor api tathā prasaṅgaḥ / dayā-vīrādīnāṃ ca citta-vṛtti-viśeṣāṇāṃ sarvākāram ahaṅkāra-rahitatvena śānta-rasa-prabhedatvam, itarathā tu vīra-prabhedatvam iti vyavasthāpyamāne na kaścid virodhaḥ /
tad evam asti śānto rasaḥ / tasya cāviruddha-rasa-vyavadhānena prabandhe virodhi-rasa-samāveśe saty api nirvirodhatvam / yathā pradarśite viṣaye || DhvA_3.26 ||

etad eva sthirī-kartum idam ucyate-

_________________________________________________________

Dhv_3.27:

rasāntarāntaritayor eka-vākya-sthayor api /
nivartate hi rasayoḥ samāveśe virodhitā // DhvK_3.27 //

rasāntara-vyavahitayor eka-prabandha-sthayor virodhitā nivartata ity atra na kācid bhrāntiḥ /
yasmād eka-vākya-sthayor api rasayor uktayā nītyā viruddhatā nivartate / yathā-

bhū-reṇu-digdhān nava-pārijāta-
mālā-rajo-vāsita-bāhu-madhyāḥ /
gāḍhaṃ śivābhiḥ parirabhyamāṇān
surāṅganāśliṣṭa-bhujān tarālāḥ //

sa-śoṇitaiḥ kravya-bhujāṃ sphuradbhiḥ
pakṣaiḥ khagānām u pavījyamānān /
saṃvījitāś candana-vāri-sekaiḥ
sugandhibhiḥ kalpa-latā-dukūlaiḥ //

vimāna-paryaṅka-tale niṣaṇṇāḥ
kutūhalāviṣṭatayā tadānīm /
nirdiśyamānāṃ lalanāṅgulībhir
vīrāḥ sva-dehān patitān apaśyan //ity ādau /

atra hi śṛṅgāra-bībhatsayos tad-aṅgayor vā vīra-rasa-vyavadhānena samāveśo na virodhī /

_________________________________________________________

Dhv_3.28:

virodham avirodhaṃ ca sarvatretthaṃ nirūpayet /
viśeṣatas tu śṛṅgāre sukumāratamā hy asau // DhvK_3.28 //

yathokta-lakṣaṇānusāreṇa virodhāvirodhau sarveṣu raseṣu prabandhe 'nyatra ca nirūpayet sahṛdayaḥ; viśeṣatas tu śṛṅgāre / sa hi rati-paripoṣātmakatvād rateś ca svalpenāpi nimittena bhaṅga-sambhavāt sukumāratamaḥ sarvebhyo rasebhyo manāg api virodhi-samāveśaṃ na sahate /

_________________________________________________________

Dhv_3.29:

avadhānātiśayavān rase tatraiva sat-kaviḥ /
bhavet tasmin pramādo hi jhaṭity evopalakṣyate // DhvK_3.29 //

tatraiva ca rase sarvebhyo 'pi rasebhyaḥ saukumāryātiśaya-yogini kavir avadhānavān prayatnavān syāt / tatra hi pramādyatas tasya sahṛdaya-madhye kṣipram evāvajñāna-viṣayatā bhavati / śṛṅgāra-raso hi saṃsāriṇāṃ niyamenānubhava-viṣayatvāt sarva-rasebhyaḥ kamanīyatayā pradhāna-bhūtaḥ /

evaṃ ca sati-

_________________________________________________________

Dhv_3.30:

vineyān unmukhī-kartuṃ kāvya-śobhārtham eva vā /
tad-viruddha-rasa-sparśas tad-aṅgānāṃ na duṣyati // DhvK_3.30 //

śṛṅgāra-viruddha-rasa-sparśaḥ śṛṅgārāṅgānāṃ yaḥ sa na kevalam avirodha-lakṣaṇa-yoge sati na duṣyati yāvad vineyān unmukhīkartuṃ kāvya-śobhārtham eva vā kriyamāṇo na duṣyati /
śṛṅgāra-rasāṅgair unmukhī-kṛtāḥ santo hi vineyāḥ sukhaṃ vinayopadeśān gṛhṇanti /
sad-ācāropadeśa-rūpā hi nāṭakādi-goṣṭhī vineya-jana-hitārtham eva munibhir avatāritā /
kiṃ ca śṛṅgārasya sakala-jana-mano-harābhirāmatvāt tad-aṅga-samāveśaḥ kāvye śobhātiśayaṃ puṣyatīty anenāpi prakāreṇa virodhini rase śṛṅgārāṅga-samāveśo na virodhī /
tataś ca-

satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
kiṃ tu mattāṅganāpāṅga-bhaṅga-lolaṃ hi jīvitam //

ity ādiṣu nāsti rasa-virodha-doṣaḥ /

_________________________________________________________
Dhv_3.31:

vijñāyetthaṃ rasādīnām avirodha-virodhayoḥ /
viṣayaṃ sukaviḥ kāvyaṃ kurvan muhyati na kvacit // DhvK_3.31 //

ittham anenānantaroktena prakāreṇa rasādīnāṃ rasa-bhāva-tad-ābhāsānāṃ parasparaṃ virodhasyāvirodhasya ca viṣayaṃ vijñāya sukaviḥ kāvya-viṣaye pratibhātiśaya-yuktaḥ kāvyaṃ kurvan na kvacin muhyati / evaṃ rasādiṣu virodhāvirodha-nirūpaṇasyopayogitvaṃ pratipādya vyañjaka-vācya-vācaka-nirūpaṇasyāpi tad-viṣayasya tat pratipādyate-

_________________________________________________________

Dhv_3.32:

vācyānāṃ vācakānāṃ ca yad aucityena yojanam /
rasādi-viṣayeṇaitat karma mukhyaṃ mahā-kaveḥ // DhvK_3.32 //

vācyānām itivṛtta-viśeṣāṇāṃ vācakānāṃ ca tad-viṣayāṇāṃ rasādi-viṣayeṇaucityena yad yojanam etan mahākaver mukhyaṃ karma / ayam eva hi mahākaver mukhyo vyāpāro yad rasādīnām eva mukhyatayā kāvyārthīkṛtya tad-vyakty-anuguṇatvena śabdānām arthānāṃ copanibandhanam || DhvA_3.32 ||

etac ca rasāditātparyeṇa kāvyanibandhanaṃ bharatādāvapi suprasiddham eveti pratipādayitum āha-

_________________________________________________________

Dhv_3.33:

rasādy-anuguṇatvena vyavahāro 'rtha-śabdayoḥ /
aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // DhvK_3.33 //

vyavahāro hi vṛttir ity ucyate / tatra rasānuguṇa aucityavān vācyāśrayo yo vyavahāras tā etāḥ kaiśiky-ādyā vṛttayaḥ / vācakāśrayāś copanāgarikādyāḥ / vṛttayo hi rasādi-tātparyeṇa saṃniveśitāḥ kām api nāṭyasya kāvyasya ca chāyām āvahanti / rasādayo hi dvayor api tayor jīva-bhūtāḥ / itivṛttādi tu śarīra-bhūtam eva /

atra kecid āhuḥ-"guṇa-guṇi-vyavahāro rasādīnām itivṛttādibhiḥ saha yuktaḥ, na tu jīva-śarīra-vyavahāraḥ / rasādi-mayaṃ hi vācyaṃ pratibhāsate na tu rasādibhiḥ pṛthag-bhūtam" iti / atrocyate-yadi rasādi-mayam eva vācyaṃ yathā gauratva-mayaṃ śarīram / evaṃ sati yathā śarīre pratibhāsamāne niyamenaiva gauratvaṃ pratibhāsate sarvasya tathā vācyena sahaiva rasādayo 'pi sahṛdayasyāsahṛdayasya ca pratibhāseran / na caivam; tathā caitat pratipāditam eva prathamoddyote /

syān matam / ratnānām iva jātyatvaṃ pratipattṛ-viśeṣataḥ saṃvedyaṃ vācyānāṃ rasādi-rūpatvam iti / naivam / yato yathā jātyatvena pratibhāsamāne ratne ratna-svarūpānatiriktatvam eva tasya lakṣyate tathā rasādīnām api vibhāvānubhāvādi-rūpa-vācyāvyatiriktatvam eva lakṣyeta / na caivam; na hi vibhāvānubhāva-vyabhicāriṇa eva rasā iti kasyacid avagamaḥ / ata eva ca vibhāvādi-pratīty-avinābhāvinī rasādīnāṃ pratītir iti tat-pratītyoḥ kārya-kāraṇa-bhāvena vyavasthānāt kramo 'vaśyambhāvī / sa tu lāghavān na prakāśyate "ity alakṣya-kramā eva santo vyaṅgyā rasādayaḥ" ity uktam /

nanu śabda eva prakaraṇādy-avacchinno vācya-vyaṅgyayoḥ samam eva pratītim upajanayatīti kiṃ tatra krama-kalpanayā / na hi śabdasya vācya-pratīti-parāmarśa eva vyañjakatve nibandhanam / tathā hi gītādi-śabdebhyo 'pi rasābhivyaktir asti / na ca teṣām antarā vācya-parāmarśaḥ /

atrāpi brūmaḥ-prakaraṇādy-avacchedena vyañjakatvaṃ śabdānām ity anumatam evaitad asmākam / kiṃ tu tad-vyañjakatvaṃ teṣāṃ kadācit svarūpa-viśeṣa-nibandhanaṃ kadācid vācaka-śakti-nibandhanam / tatra yeṣāṃ vācaka-śakti-nibandhanaṃ teṣāṃ yadi vācya-pratītim antareṇaiva svarūpa-pratītyā niṣpannaṃ tad bhaven na tarhi vācaka-śakti-nibandhanam / atha tan-nibandhanaṃ tan-niyamenaiva vācya-vācaka-bhāva-pratīty-uttara-kālatvaṃ vyaṅgya-pratīteḥ prāptam eva /

sa tu kramo yadi lāghavān na lakṣyate tat kiṃ kriyate / yadi ca vācya-pratītim antareṇaiva prakaraṇādy-avacchinna-śabda-mātra-sādhyā rasādi-pratītiḥ syāt tad-anavadhārita-prakaraṇānāṃ vācya-vācakabhāve ca svayam avyutpannānāṃ pratipattṝṇāṃ kāvya-mātra-śravaṇād evāsau bhavet / saha-bhāve ca vācya-pratīter anupayogaḥ, upayoge vā na sahabhāvaḥ / yeṣām api svarūpa-viśeṣa-pratīti-nimittaṃ vyañjakatvaṃ yathā gītādi-śabdānāṃ teṣām api svarūpa-pratīter vyaṅgya-pratīteś ca niyama-bhāvī kramaḥ / tat tu śabdasya kriyā-paurvāparyam ananya-sādhya-tat-phala-ghaṭanāsv āśu-bhāvinīṣu vācyenāvirodhiny abhidheyāntara-vilakṣaṇe rasādau na pratīyate /

kvacit tu lakṣyata eva / yathānuraṇana-rūpa-vyaṅgya-pratītiṣu / tatrāpi katham iti ced ucyate-artha-śakti-mūlānuraṇana-rūpa-vyaṅgye dhvanau tāvad abhidheyasya tat-sāmarthyākṣiptasya cārthasyābhidheyāntara-vilakṣaṇatayātyanta-vilakṣaṇe ye pratītī tayor aśakya-nihnavo nimitta-nimitti-bhāva iti sphuṭam eva tatra paurvāparyam / yathā prathamoddyote pratīyamānārtha-siddhy-artham udāhṛtāsu gāthāsu / tathā-vidhe ca viṣaye vācya-vyaṅgyayor atyanta-vilakṣaṇatvād yaiva ekasya pratītiḥ saivetarasyeti na śakyate vaktum / śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye tu dhvanau-"gāvo vaḥ pāvanānāṃ parama-parimitāṃ prītim utpādayantu" ity ādāv artha-dvaya-pratītau śābdyām artha-dvayasyopamānopameya-bhāva-pratītir upamā-vācaka-pada-virahe saty artha-sāmarthyād ākṣipteti, tatrāpi sulakṣam abhidheya-vyaṅgyālaṅkāra-pratītyoḥ paurvāparyam /
pada-prakāśa-śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye 'pi dhvanau viśeṣaṇa-padasyobhayārtha-sambandha-yogyasya yojakaṃ padam antareṇa yojanam aśābdam apy arthād avasthitam ity atrāpi pūrvavad abhidheya-tat-sāmarthyākṣiptālaṅkāra-mātra-pratītyoḥ susthitam eva paurvāparyam / ārthy api ca pratipattis tathāvidhe viṣaye ubhayārtha-sambandha-yogya-śabda-sāmarthya-prasāviteti śabda-śakti-mūlā kalpyate /

avivakṣita-vācyasya tu dhvaneḥ prasiddha-sva-viṣaya-vaimukhya-pratīti-pūrvakam evārthāntara-prakāśanam iti niyama-bhāvī kramaḥ / tatrāvivakṣita-vācyatvād eva vācyena saha vyaṅgyasya krama-pratīti-vicāro na kṛtaḥ / tasmād abhidhānābhidheya-pratītyor iva vācya-vyaṅgya-pratītyor nimitta-nimitti-bhāvān niyama-bhāvī kramaḥ / sa tūkta-yuktyā kvacil lakṣyate kvacin na lakṣyate /

tad evaṃ vyañjaka-mukhena dhvani-prakāreṣu nirūpiteṣu kaścid brūyāt-kim idaṃ vyañjakatvaṃ nāma vyaṅgyārtha-prakāśanam, na hi vyañjakatvam / tad vyaṅgyatvaṃ cārthasya vyañjaka-siddhy-adhīnaṃ vyaṅgyatvam / vyaṅgyāpekṣayā ca vyañjakatva-siddhir ity anyonya-saṃśrayād avyavasthānam / nanu vācya-vyatiriktasya vyaṅgyasya siddhiḥ prāg eva pratipāditā tat-siddhy-adhīnā ca vyañjaka-siddhir iti kaḥ paryanuyogāvasaraḥ /

satyam evaitat / prāg-ukta-yuktibhir vācya-vyatiriktasya vastunaḥ siddhiḥ kṛtā, sa tv artho vyaṅgyatayaiva kasmād vyapadiśyate yatra ca prādhānyenānavasthānaṃ tatra vācyatayaivāsau vyapadeṣṭuṃ yuktaḥ, tat-paratvād vākyasya / ataś ca tat-prakāśino vākyasya vācakatvam eva vyāpāraḥ / kiṃ tasya vyāpārāntara-kalpanayā ? tasmāt tātparya-viṣayo yo 'rthaḥ sa tāvan mukhyatayā vācyaḥ / yā tv antarā tathā-vidhe viṣaye vācyāntara-pratītiḥ sā tat-pratīter upāya-mātraṃ padārtha-pratītiriva vākyārtha-pratīteḥ /

atrocyate-yatra śabdaḥ svārtham abhidadhāno 'rthāntaram avagamayati tatra yat tasya svārthābhidhāyitvaṃ yac ca tadarthāntarāvagama-hetutvaṃ tayor aviśeṣo viśeṣo vā / na tāvad aviśeṣaḥ; yasmāt tau dvau vyāpārau bhinna-viṣayau bhinna-rūpau ca pratīyete eva / tathā hi vācakatva-lakṣaṇo vyāpāraḥ śabdasya svārtha-viṣayaḥ gamakatva-lakṣaṇas tv arthāntara-viṣayaḥ / na ca sva-para-vyavahāro vācya-vyaṅgyayor apahnotuṃ śakyaḥ, ekasya sambandhitvena pratīter aparasya sambandhi-sambandhitvena / vācyo hy arthaḥ sākṣāc-chabdasya sambandhī tad-itaras tv abhidheya-sāmarthyākṣiptaḥ sambandhi-sambandhī / yadi ca sva-sambandhitvaṃ sākṣāt tasya syāt tadārthāntaratva-vyavahāra eva na syāt / tasmād viṣaya-bhedas tāvat tayor vyāpārayoḥ suprasiddhaḥ / rūpa-bhedo 'pi prasiddha eva / na hi yaivābhidhāna-śaktiḥ saivāvagamana-śaktiḥ / avācakasyāpi gīta-śabdāde rasādi-lakṣaṇārthāvagama-darśanāt / aśabdasyāpi ceṣṭāder artha-viśeṣa-prakāśana-prasiddheḥ / tathā hi "vrīḍā-yogān natavadanayā" ity ādiśloke ceṣṭāviśeṣaḥ sukavinārtha-prakāśanahetuḥ pradarśita eva / tasmād bhinna-viṣayatvādbhinna-rūpatvāc ca svārthābhidhāyitvam arthāntarāvagama-hetutvaṃ ca śabdasya yat tayoḥ spaṣṭa eva bhedaḥ / viśeṣaś cen na tarhīdānīm avagamanasyābhidheya-sāmarthyākṣiptasyārthāntarasya vācyatva-vyapadeśyatā /
śabda-vyāpāra-gocaratvaṃ tu tasyāsmābhir iṣyata eva, tat tu vyaṅgyatvenaiva na vācyatvena /
prasiddhābhidhānāntara-sambandha-yogyatvena ca tasyārthāntarasya pratīteḥ śabdāntareṇa svārthābhidhāyinā yad-viṣayīkaraṇaṃ tatra prakāśanoktir eva yuktā /
na ca padārtha-vākyārtha-nyāyo vācya-vyaṅgyayoḥ / yataḥ padārtha-pratītir asatyaiveti kaiścid vidvadbhir āsthitam / yair apy asatyatvam asyā nābhyupeyate tair vākyārtha-padārthayor ghaṭa-tad-upādāna-kāraṇa-nyāyo 'bhyupagantavyaḥ / yathā hi ghaṭe niṣpanne tad-upādāna-kāraṇānāṃ na pṛthag-upalambhas tathaiva vākye tad-arthe vā pratīte pada-tad-arthānāṃ teṣāṃ tadā vibhaktatayopalambhe vākyārtha-buddhir eva dūrībhavet / na tv eṣa vācya-vyaṅgyayor nyāyaḥ, na hi vyaṅgye pratīyamāne vācya-buddhir dūrībhavati, vācyāvabhāsāvinābhāvena tasya prakāśanāt / tasmād ghaṭa-pradīpa-nyāyas tayoḥ, yathaiva hi pradīpa-dvāreṇa ghaṭa-pratītāv utpannāyāṃ na pradīpa-prakāśo nivartate tad-vyaṅgya-pratītau vācyāvabhāsaḥ / yat tu prathamoddyote "yathā padārtha-dvāreṇa" (1.10) ity ādy-uktaṃ tad-upāyatva-mātrāt sāmya-vivakṣayā /

nanv evaṃ yugapad-artha-dvaya-yogitvaṃ vākyasya prāptaṃ tad-bhāve ca tasya vākyataiva vighaṭate, tasyā aikārthya-lakṣaṇatvāt ; naiṣa doṣaḥ ; guṇa-pradhāna-bhāvena tayor vyavasthānāt / vyaṅgyasya hi kvacit prādhānyaṃ vācyasyopasarjana-bhāvaḥ kvacid vācyasya prādhānyam aparasya guṇa-bhāvaḥ / tatra vyaṅgya-prādhānye dhvanir ity uktam eva ; vācya-prādhānye tu prakārāntaraṃ nirdekṣyate / tasmāt sthitam etat-vyaṅgya-paratve 'pi kāvyasya na vyaṅgyasyābhidheyatvam api tu vyaṅgyatvam eva /

kiṃ ca vyaṅgyasya prādhānyenāvivakṣāyāṃ vācyatvaṃ tāvad bhavadbhir nābhyupagantavyam atatparatvāc chabdasya / tad asti tāvad vyaṅgyaḥ śabdānāṃ kaścid viṣaya iti / yatrāpi tasya prādhānyaṃ tatrāpi kim iti tasya svarūpam apahnūyate / evaṃ tāvad vācakatvād anyad eva vyañjakatvam ; itaś ca vācakatvād vyañjakatvasyānyatvaṃ yad vācakatvaṃ śabdaikāśrayam itarat tu śabdāśrayam arthāśrayaṃ ca śabdārthayor dvayor api vyañjakatvasya pratipāditatvāt /

guṇa-vṛttis tūpacāreṇa lakṣaṇayā cobhayāśrayāpi bhavati / kintu tato 'pi vyañjakatvaṃ svarūpato viṣayataś ca bhidyate / rūpa-bhedas tāvad ayam-yad amukhyatayā vyāpāro guṇa-vṛttiḥ prasiddhā / vyañjakatvaṃ tu mukhyatayaiva śabdasya vyāpāraḥ / na hy arthād vyaṅgya-traya-pratītir yā tasyā amukhyatvaṃ manāg api lakṣyate /

ayaṃ cānyaḥ svarūpa-bhedaḥ-yad guṇa-vṛttir amukhyatvena vyavasthitaṃ vācakatvam evocyate / vyañjakatvaṃ tu vācakatvād atyantaṃ vibhinnam eva / etac ca pratipāditam / ayaṃ cāparo rūpa-bhedo yadguṇa-vṛttau yadārtho 'rthāntaram upalakṣayati tadopalakṣaṇīyārthātmanā pariṇata evāsau sampadyate / yathā "gaṅgāyāṃ ghoṣaḥ" ity ādau / vyañjakatva-mārge tu yadārtho 'rthāntaraṃ dyotayati tadā svarūpaṃ prakāśayann evāsāv anyasya prakāśakaḥ pratīyate pradīpavat / yathā-"līlā-kamala-patrāṇi gaṇayāmāsa pārvatī" ity ādau / yadi ca yatrātiraskṛtasva-pratītir artho 'rthāntaraṃ lakṣayati tatra lakṣaṇā-vyavahāraḥ kriyate, tad evaṃ sati lakṣaṇaiva mukhyaḥ śabda-vyāpāra iti prāptam / yasmāt prāyeṇa vākyānāṃ vācya-vyatirikta-tātparya-viṣayārthāvabhāsitvam /

nanu tvat-pakṣe 'pi yadārtho vyaṅgya-trayaṃ prakāśayati tadā śabdasya kīdṛśo vyāpāraḥ ? ucyate-prakaraṇādy-avacchinna-śabda-vaśenaivārthasya tathā-vidhaṃ vyañjakatvam iti śabdasya tatropayogaḥ katham apahnūyate ?

viṣaya-bhedo 'pi guṇa-vṛtti-vyañjakatvayoḥ spaṣṭa eva / yato vyañjakatvasya rasādayo 'laṅkāra-viśeṣā vyaṅgya-rūpāvacchinnaṃ vastu ceti trayaṃ viṣayaḥ / tatra rasādi-pratītir guṇa-vṛttir iti na kenacid ucyate na ca śakyate vaktum / vyaṅgyālaṅkāra-pratītir api tathaiva / vastu-cārutva-pratītaye sva-śabdānabhidheyatvena yat pratipipādayitum iṣyate tad vyaṅgyam / tac ca na sarvaṃ guṇa-vṛtterviṣayaḥ prasiddhy-anurodhābhyām api gauṇānāṃ śabdānāṃ prayoga-darśanāt / tathoktaṃ prāk / yadapi ca guṇa-vṛtter viṣayastad api ca vyañjakatvānupraveśena / tasmād guṇa-vṛtter api vyañjakatvasyātyanta-vilakṣaṇatvam / vācakatva-guṇa-vṛtti-vilakṣaṇasyāpi ca tasya tad-ubhayāśrayatvena vyavasthānam /

vyañjakatvaṃ hi kvacid vācakatvāśrayeṇa vyavatiṣṭhate, yathā vivakṣitānya-para-vācye dhvanau / kvacit tu guṇa-vṛtty-āśrayeṇa yathā avivakṣita-vācye dhvanau / tad-ubhayāśrayatva-pratipādanāyaiva ca dhvaneḥ prathamataraṃ dvau prabhedāv upanyastau / tad ubhayāśritatvāc ca tad-eka-rūpatvaṃ tasya na śakyate vaktum / yasmān na tad-vācakatvaika-rūpam eva, kvacil lakṣaṇāśrayeṇa vṛtteḥ / na ca lakṣaṇaika-rūpam evānyatra vācakatvāśrayeṇa vyavasthānāt / na cobhaya-dharmatvenaiva tad-ekaika-rūpaṃ na bhavati / yāvad vācakatva-lakṣaṇādi-rūpa-rahita-śabd-adharmatvenāpi / tathā hi gīta-dhvanīnām api vyañjakatvam asti rasādi-viṣayam / na ca teṣāṃ vācakatvaṃ lakṣaṇā vā kathañcil lakṣyate / śabdād anyatrāpi viṣaye vyañjakatvasya darśanād vācakatvādi-śabda-dharma-prakāratvam ayuktaṃ vaktum / yadi ca vācakatva-lakṣaṇādīnāṃ śabda-prakārāṇāṃ prasiddha-prakāra-vilakṣaṇatve 'pi vyañjakatvaṃ prakāratvena parikalpyate tac chabdasyaiva prakāratvena kasmān na parikalpyate ?

tad evaṃ śābde vyavahāre trayaḥ prakārāḥ-vācakatvaṃ guṇa-vṛttir vyañjakatvaṃ ca / tatra vyañjakatve yadā vyaṅgya-prādhānyaṃ tadā dhvaniḥ, tasya cāvivakṣita-vācyo vivakṣitānya-para-vācyaś ceti dvau prabhedāv anukrāntau prathamataraṃ tau savistaraṃ nirṇītau /

anyo brūyāt-nanu vivakṣitānya-para-vācye dhvanau guṇa-vṛttitā nāstīti yad ucyate tad yuktam / yasmād vācya-vācaka-pratīti-pūrvikā yatrārthāntara-pratipattis tatra kathaṃ guṇa-vṛtti-vyavahāraḥ, na hi guṇa-vṛttau yadā nimittena kenacid viṣayāntare śabda āropyate atyanta-tiraskṛta-svārthaḥ / yathā-"agnir māṇavakaḥ" ity ādau, yadā vā svārtham aṃśenāparityajaṃs tat-sambandha-dvāreṇa viṣayāntaram ākrāmati, yathā "gaṅgāyāṃ ghoṣaḥ" ity ādau / tadāvivakṣita-vācyatvam upapadyate / ata eva ca vivakṣitānya-para-vācye dhvanau vācya-vācakayor dvayor api svarūpa-pratītir arthāvagamanaṃ ca dṛśyata iti vyañjakatva-vyavahāro yukty-anurodhī / svarūpaṃ prakāśayann eva parāvabhāsako vyañjaka ity ucyate, tathāvidhe viṣaye vācakatvasyaiva vyañjakatvam iti guṇa-vṛtti-vyavahāro niyamenaiva na śakyate kartum / avivakṣita-vācyas tu dhvanir guṇa-vṛtteḥ kathaṃ bhidyate ? tasya prabheda-dvaye guṇa-vṛttiprabhedadvaya-rūpatā lakṣyata eva yataḥ /

ayam api na doṣaḥ / yasmād avivakṣita-vācyo dhvanir guṇa-vṛtti-mārgāśrayo 'pi bhavati na tu guṇa-vṛtti-rūpa eva / guṇa-vṛttir hi vyañjakatva-śūnyāpi dṛśyate / vyañjakatvaṃ ca yathokta-cārutva-hetuṃ vyaṅgyaṃ vinā na vyavatiṣṭhate / guṇa-vṛttis tu vācya-dharmāśrayeṇaiva vyaṅgya-mātrāśrayeṇa cābhedopacāra-rūpā sambhavati, yathā-tīkṣṇatvād agnir māṇavakaḥ, āhlādakatvāc candra evāsyā mukham ity ādau / yathā ca "priye jane nāsti punar uktam" ity ādau / yāpi lakṣaṇa-rūpa-guṇa-vṛttiḥ sāpy upalakṣaṇīyārtha-saṃbandha-mātrāśrayeṇa cāru-rūpa-vyaṅgya-pratītiṃ vināpi sambhavaty eva, yathā-"mañcāḥ krośanti" ity ādau viṣaye /

yatra tu sā cāru-rūpa-vyaṅgya-pratīti-hetus tatrāpi vyañjakatvānupraveśenaiva vācakatvavat / asambhavinā cārthena yatra vyavahāraḥ, yathā-"suvarṇa-puṣpāṃ pṛthivīm" ity ādau tatra cāru-rūpa-vyaṅgya-pratītir eva prayojiketi tathā-vidhe 'pi viṣaye guṇa-vṛttau satyām api dhvani-vyavahāra eva yukty-anurodhī / tasmād avivakṣita-vācye dhvanau dvayor api prabhedayor vyañjakatva-viśeṣāviśiṣṭā guṇa-vṛttir na tu tad-eka-rūpā sahṛdaya-hṛdayāhlādinī pratīyamānā pratīti-hetutvād viṣayāntare tad-rūpa-śūnyāyā darśanāt / etac ca sarvaṃ prāk sūcitam api sphuṭatara-pratītaye punar uktam /

api ca vyañjakatva-lakṣaṇo yaḥ śabdārthayor dharmaḥ sa prasiddha-sambandhānurodhīti na kasyacid vimati-viṣayatām arhati / śabdārthayor hi prasiddho yaḥ sambandho vācya-vācaka-bhāvākhyas tam anurundhāna eva vyañjakatva-lakṣaṇo vyāpāraḥ sāmagry-antara-sambandhād aupādhikaḥ pravartate / ata eva vācakatvāt tasya viśeṣaḥ / vācakatvaṃ hi śabda-viśeṣasya niyata ātmā vyutpatti-kālād ārabhya tad-avinābhāvena tasya prasiddhatvāt / sa tv aniyataḥ, aupādhikatvāt / prakaraṇādy-avacchedena tasya pratīter itarathā tv apratīteḥ /

nanu yady aniyatas tat kiṃ tasya svarūpa-parīkṣayā ? naiṣa doṣaḥ ; yataḥ śabdātmani tasyāniyatatvam, na tu sve viṣaye vyaṅgya-lakṣaṇe / liṅgatva-nyāyaś cāsya vyañjaka-bhāvasya lakṣyate, yathā liṅgatvam āśrayeṣv aniyatāvabhāsam, icchādhīnatvāt ; sva-viṣayāvyabhicāri ca /
tathaivedaṃ yathā darśitaṃ vyañjakatvam / śabdātmany aniyatatvād eva ca tasya vācakatva-prakāratā na śakyā kalpayitum / yadi hi vācakatva-prakāratā tasya bhavet tac-chabdātmani niyatatāpi syād vācakatvavat / sa ca tathā-vidha aupādhiko dharmaḥ śabdānām autpattika-śabdārtha-sambandha-vādinā vākya-tattva-vidā pauruṣāpauruṣeyayor vākyayor viśeṣam abhidadhatā niyamenābhyupagantavyaḥ, tad anabhyupagame hi tasya śabdārtha-sambandha-nityatve saty apy apauruṣeya-pauruṣeyayor vākyayor artha-pratipādane nirviśeṣatvaṃ syāt /
tad-abhyupagame tu pauruṣeyāṇāṃ vākyānāṃ puruṣecchānuvidhāna-samāropitaupādhika-vyāpārāntarāṇāṃ saty api svābhidheya-sambandhāparityāge mithyārthatāpi bhavet /

dṛśyate hi bhāvānām aparityakta-sva-svabhāvānām api sāmagry-antara-sampāta-sampāditaupādhika-vyāpārāntarāṇāṃ viruddha-kriyatvam / tathā hi-hima-mayūkha-prabhṛtīnāṃ nirvāpita-sakala-jīva-lokaṃ śītalatvam udvahatām eva priyā-viraha-dahana-dahyamāna-mānasair janair ālokyamānānāṃ satāṃ santāpa-kāritvaṃ prasiddham eva / tasmāt pauruṣeyāṇāṃ vākyānāṃ saty api naisargike 'rtha-sambandhe mithyārthatvaṃ samarthayitum icchatā vācakatva-vyatiriktaṃ kiṃcid rūpam aupādhikaṃ vyaktam evābhidhānīyam / tac ca vyañjakatvādṛte nānyat / vyaṅgya-prakāśanaṃ hi vyañjakatvam / pauruṣeyāṇi ca vākyāni prādhānyena puruṣābhiprāyam eva prakāśayanti / sa ca vyaṅgya eva na tv abhidheyaḥ, tena sahābhidhānasya vācya-vācakabhāva-lakṣaṇa-sambandhābhāvāt /

nanv anena nyāyena sarveṣām eva laukikānāṃ vākyānāṃ dhvani-vyavahāraḥ prasaktaḥ / sarveṣām apy anena nyāyena vyañjakatvāt / satyam etat; kiṃ tu vaktr-abhiprāya-prakāśanena yad vyañjakatvaṃ tat sarveṣām eva laukikānāṃ vākyānām aviśiṣṭam / tat tu vācakatvān na bhidyate vyaṅgyam hi tatra nāntarīyakatayā vyavasthitam / na tu vivakṣitatvena / yasya tu vivakṣitatvena vyaṅgyasya sthitiḥ tad vyañjakatvaṃ dhvani-vyavahārasya prayojakam / yat tv abhiprāya-viśeṣa-rūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tad bhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat / kintu tad eva kevalam aparimita-viṣayasya dhvani-vyavahārasya na prayojakam avyāpakatvāt / tathā darśita-bheda-traya-rūpaṃ tātparyeṇa dyotyamānam abhiprāya-rūpam anabhiprāya-rūpaṃ ca sarvam eva dhvani-vyavahārasya prayojakam iti yathokta-vyañjaktva-viśeṣe dhvani-lakṣaṇe nātivyāptir na cāvyāptiḥ / tasmād vākya-tattva-vidāṃ matena tāvad vyañjakatva-lakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate /

pariniścita-nirapa-bhraṃśa-śabda-brahmaṇāṃ vipaścitāṃ matam āśrityaiva pravṛtto 'yaṃ dhvani-vyavahāra iti taiḥ saha kiṃ virodhāvirodhau cintyete / kṛtrima-śabdārtha-sambandha-vādināṃ tu yukti-vidām anubhava-siddha evāyaṃ vyañjaka-bhāvaḥ śabdānām arthāntarāṇām ivāvirodhaś ceti na pratikṣepya-padavīm avatarati /

vācakatve hi tārkikāṇāṃ vipratipattayaḥ pravartantām, kim idaṃ svābhāvikaṃ śabdānām āho svit sāmayikam ity ādyāḥ / vyañjakatve tu tat-pṛṣṭha-bhāvini bhāvāntara-sādhāraṇe loka-prasiddha evānugamyamāne ko vimatīnām avasaraḥ / alaukike hy arthe tārkikāṇāṃ vimatayo nikhilāḥ pravartante na tu laukike / na hi nīla-madhurādiṣv aśeṣa-lokendriya-gocare bādhā-rahite tattve parasparaṃ vipratipannā dṛśyante / na hi bādhā-rahitaṃ nīlaṃ nīlam iti bruvann apareṇa pratiṣidhyate naitan nīlaṃ pītam etad iti / tathaiva vyañjakatvaṃ vācakānāṃ śabdānām avācakānāṃ ca gīta-dhvanīnām aśabda-rūpāṇāṃ ca ceṣṭādīnāṃ yat sarveṣām anubhava-siddham eva tat kenāpahnūyate / aśabdam arthaṃ ramaṇīyaṃ hi sūcayanto vyāhārās tathā vyāpārā nibaddhāś cānibaddhāś ca vidagdha-pariṣatsu vividhā vibhāvyante /
tān upahāsyatām ātmanaḥ pariharan ko 'tisandadhīta sacetāḥ /

atha brūyāt, asty atisandhānāvasaraḥ vyañjakatvaṃ śabdānāṃ gamakatvaṃ tac ca liṅgatvam ataś ca vyaṅgya-pratītir liṅgi-pratītir eveti liṅgi-liṅga-bhāva eva teṣāṃ vyaṅgya-vyañjaka-bhāvo nāparaḥ kaścit / ataś caitad avaśyam eva boddhavyaṃ yasmād vaktr-abhiprāyāpekṣayā vyañjakatvam idānīm eva tvayā pratipāditaṃ vaktr-abhiprāyaś cānumeya-rūpa eva /

atrocyate-nanv evam api yadi nāma syāt tat kiṃ naś chinnam / vācakatva-guṇa-vṛtti-vyatirikto vyañjakatva-lakṣaṇaḥ śabda-vyāpāro 'stīty asmābhir abhyupagatam / tasya caivam api na kācit kṣatiḥ / tad dhi vyañjakatvaṃ liṅgatvam astu anyad vā / sarvathā prasiddha-śābda-prakāra-vilakṣaṇatvaṃ śabda-vyāpāra-viṣayatvaṃ ca tasyāstīti nāsty evāvayor vivādaḥ / na punar ayaṃ paramārtho yad-vyañjakatvaṃ liṅgatvam eva sarvatra vyaṅgya-pratītiś ca liṅgi-pratītir eveti /

yad api sva-pakṣa-siddhaye 'smad-uktam anūditaṃ tvayā vaktr-abhiprāyasya vyaṅgyatvenābhyupagamāt tat-prakāśane śabdānāṃ liṅgatvam eveti tad etad yathāsmābhir abhihitaṃ tad vibhajyaṃ pratipādyate śrūyatām-dvividho viṣayaḥ śabdānāṃ-
anumeyaḥ pratipādyaś ca / tatrānumeyo vivakṣā-lakṣaṇaḥ / vivakṣā ca śabda-svarūpa-prakāśanecchā śabdenārtha-prakāśanecchā ceti dvi-prakārā / tatrādyā na śābda-vyavahārāṅgam / sā hi prāṇitva-mātra-pratipatti-phalā / dvitīyā tu śabda-viśeṣāvadhāraṇā-vasita-vyavahitāpi śabda-karaṇa-vyavahāra-nibandhanam / te tu dve apy anumeyo viṣayaḥ śabdānām / pratipādyas tu prayoktur artha-pratipādana-samīhā-viṣayīkṛto 'rthaḥ /

sa ca dvividhaḥ-vācyo vyaṅgyaś ca / prayoktā hi kadācit sva-śabdenārthaṃ prakāśayituṃ samīhate kadācit sva-śabdānabhidheyatvena prayojanāpekṣayā kayācit / sa tu dvividho 'pi pratipādyo viṣayaḥ śabdānāṃ na liṅgitayā svarūpeṇa prakāśate, api tu kṛtrimeṇākṛtrimeṇa vā sambandhāntareṇa / vivakṣā-viṣayatvaṃ hi tasyārthasya śabdair liṅgitayā pratīyate na tu svarūpam / yadi hi liṅgitayā tatra śabdānāṃ vyāpāraḥ syāt tac chabdārthe samyaṅ mithyātvādi vivādā eva na pravarteran dhūmādi-liṅgānumitānumeyāntaravat / vyaṅgyaś cārtho vācya-sāmarthyākṣiptatayā vācyavac chabdasya sambandhī bhavaty eva / sākṣād-asākṣād-bhāvo hi sambandhasyāprayojakaḥ / vācya-vācaka-bhāvāśrayatvaṃ ca vyañjakatvasya prāg eva darśitam / tasmād vaktrabhiprāya-rūpa eva vyaṅgye liṅgatayā śabdānāṃ vyāpāraḥ / tad-viṣayīkṛte tu pratipādyatayā / pratīyamāne tasminn abhiprāya-rūpe 'nabhiprāya-rūpe ca vācakatve naiva vyāpāraḥ sambandhāntareṇa vā / na tāvad vācakatvena yathoktaṃ prāk / sambandhāntareṇa vyañjakatvam eva / na ca vyañjakatvaṃ liṅgatva-rūpam eva ālokādiṣv anyathā dṛṣṭatvāt / tasmāt pratipādyo viṣayaḥ śabdānāṃ na liṅgitvena sambandhī vācyavat / yo hi liṅgitvena teṣāṃ sambandhī yathā darśito viṣayaḥ sa na vācyatvena pratīyate, api tūpādhitvena / pratipādyasya ca viṣayasya liṅgitve tad-viṣayāṇāṃ vipratipattīnāṃ laukikair eva kriyamāṇānām abhāvaḥ prasajyeteti / etac coktam eva /

yathā ca vācya-viṣaye pramāṇāntarānugamena samyaktva-pratītau kvacit kriyamāṇāyāṃ tasya pramāṇāntara-viṣayatve saty api na śabda-vyāpāra-viṣayatā-hānis tad-vyaṅgyasyāpi / kāvya-viṣaye ca vyaṅgya-pratītīnāṃ satyā satya-nirūpaṇasyāprayojakatvam eveti tatra pramāṇāntara-vyāpāra-parīkṣopahāsāyaiva sampadyate / tasmāl liṅgi-pratītir eva sarvatra vyaṅgya-pratītir iti na śakyate vaktum /

yat tv anumeya-rūpa-vyaṅgya-viṣayaṃ śabdānāṃ vyañjakatvaṃ tad-dhvani-vyavahārasyāprayojakam / api tu vyañjakatva-lakṣaṇaḥ śabdānāṃ vyāpāra autpattika-śabdārtha-sambandha-vādināpy abhyupagantavya iti pradarśanārtham upanyastam / tad dhi vyañjakatvaṃ kadācil liṅgatvena kadācid rūpāntareṇa śabdānāṃ vācakānām avācakānāṃ ca sarva-vādibhir apratikṣepyam ity ayam asmābhir yatna ārabdhaḥ / tad evaṃ guṇa-vṛtti-vācakatvādibhyaḥ śabda-prakārebhyo niyamenaiva tāvad vilakṣaṇaṃ vyañjakatvam / tad-antaḥ-pātitve 'pi tasya haṭhād abhidhīyamāne tad-viśeṣasya dhvaner yat-prakāśanaṃ vipratipatti-nirāsāya sahṛdaya-vyutpattaye vā tat-kriyamāṇam anatisandheyam eva / na hi sāmānya-mātra-lakṣaṇenopayogi-viśeṣa-lakṣaṇānāṃ pratikṣepaḥ śakyaḥ kartum / evaṃ hi sati sattā-mātra-lakṣaṇe kṛte sakala-sad-vastu-lakṣaṇānāṃ paunaruktya-prasaṅgaḥ / tad evam-

vimati-viṣayo ya āsīn manīṣiṇāṃ satatam avidita-sa-tattvaḥ /
dhvani-saṃjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam || DhvA_3.33 ||

_________________________________________________________

Dhv_3.34:

prakāro 'nyo guṇī-bhūta-vyaṅgyaḥ kāvyasya dṛśyate /
yatra vyaṅgyānvaye vācya-cārutvaṃ syāt prakarṣavat // DhvK_3.34 //

vyaṅgyo 'rtho lalanā-lāvaṇya-prakhyo yaḥ pratipāditas tasya prādhānye dhvanir ity uktam / tasya tu guṇī-bhāvena vācya-cārutva-prakarṣe guṇī-bhūta-vyaṅgyo nāma kāvya-prabhedaḥ prakalpyate / tatra vastu-mātrasya vyaṅgyasya tiraskṛta-vācyebhyaḥ pratīyamānasya kadācid vācya-rūpa-vākyārthāpekṣayā guṇī-bhāve sati guṇī-bhūta-vyaṅgyatā / yathā-

lāvaṇya-sindhur aparaiva hi keyam atra
yatrotpalāni śaśinā saha samplavante /
unmajjati dvirada-kumbha-taṭī ca yatra
yatrāpare kadalikāṇḍa-mṛṇāla-daṇḍāḥ //

atiraskṛtavācyebhyo 'pi śabdebhyaḥ pratīyamānasya vyaṅgyasya kadācid vācya-prādhānyena kāvyacārutvāpekṣayā guṇībhāve sati guṇībhūta-vyaṅgyatā, yathodāhṛtam-"anurāgavatī sandhyā" ity evam ādi / tasyaiva svayam uktyā prakāśīkṛtatvena guṇībhāvaḥ, yathodāhṛtam-
"saṅketa-kāla-manasam" ity ādi / rasādi-rūpa-vyaṅgyasya guṇībhāvo rasavad-alaṅkāre darśitaḥ ; tatra ca teṣām ādhikārika-vākyāpekṣayā guṇībhāvo vivahana-pravṛtta-bhṛtyānuyāyi-rājavat / vyaṅgyālaṅkārasya guṇībhāve dīpakādi-viṣayaḥ || DhvA_3.34 ||

tathā-

_________________________________________________________

Dhv_3.35:

prasanna-gambhīra-padāḥ kāvya-bandhāḥ sukhāvahāḥ /
ye ca teṣu prakāro 'yam eva yojyāḥ sumedhasā // DhvK_3.35 //

ye caite 'parimita-svarūpā api prakāśamānās tathāvidhārtha-ramaṇīyāḥ santo vivekināṃ sukhāvahāḥ kāvya-bandhās teṣu sarveṣv evāyaṃ prakāro guṇī-bhūta-vyaṅgyo nāma yojanīyaḥ / yathā-

lacchī duhidā jāmāuo harī taṃsa ghariṇiā gaṅgā /
amia-miaṅkā a suā aho kuḍumbaṃ mahoahiṇo //

[lakṣmī duhitā jāmātā hariḥ tathā gṛhiṇī gaṅgā /
amṛta-mṛgāṅkau ca sutau aho kuṭumbaṃ mahodadheḥ //]// DhvA_3.35//

_________________________________________________________

Dhv_3.36:

vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśānugame sati /
prāyeṇaiva parāṃ chāyāṃ bibhral lakṣye nirīkṣyate // DhvK_3.36 //

vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśasyālaṅkārasya vastu-mātrasya vā yathā-yogam anugame sati cchāyātiśayaṃ bibhral-lakṣaṇa-kārair eka-deśena darśitaḥ / sa tu tathā-rūpaḥ prāyeṇa sarva eva parīkṣyamāṇo lakṣye nirīkṣyate / tathā hi-dīpaka-samāsoktyādi-vadanye 'py alaṅkārāḥ prāyeṇa vyaṅgyālaṅkārāntara-vastv-antara-saṃsparśino dṛśyante / yataḥ prathamaṃ tāvad atiśayokti-garbhatā sarvālaṅkāreṣu śakya-kriyā / kṛtaiva ca sā mahā-kavibhiḥ kām api kāvyacchaviṃ puṣyati, kathaṃ hy atiśayayogitā sva-viṣayaucityena kriyamāṇā satī kāvye notkarṣam āvahet /

bhāmahenāpy atiśayokti-lakṣaṇe yad uktam-

saiṣā sarvaiva vakroktir anayārtho vibhāvyate /
yatno 'syāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā //iti /

tatrātiśayoktir yam alaṅkāram adhitiṣṭhati kavi-pratibhā-vaśāt tasya cārutvātiśaya-yogo 'nyasya tv alaṅkāra-mātrataiveti sarvālaṅkāra-śarīra-svīkaraṇa-yogyatvenābhedopacārāt saiva sarvālaṅkāra-rūpety ayam evārtho 'vagantavyaḥ / tasyāś cālaṅkārāntara-saṃkīrṇatvaṃ kadācid vācyatvena kadacid vyaṅgyatvena / vyaṅgyatvam api kadācit prādhānyena kadācid guṇa-bhāvena / tatrādye pakṣe vācyālaṅkāra-mārgaḥ / dvitīye tu dhvanāv antarbhāvaḥ / tṛtīye tu guṇībhūta-vyaṅgya-rūpatā /

ayaṃ ca prakāro 'nyeṣām apy alaṅkārāṇām asti, teṣāṃ tu na sarva-viṣayaḥ / atiśayoktes tu sarvālaṅkāra-viṣayo 'pi sambhavatīty ayaṃ viśeṣaḥ / yeṣu cālaṅkāreṣu sādṛśya-mukhena tattva-pratilambhaḥ yathā rūpakopamā-tulyayogitā-nidarśanādiṣu teṣu gamyamāna-dharma-mukhenaiva yat sādṛśyaṃ tad eva śobhātiśaya-śāli bhavatīti te sarve 'pi cārutvātiśaya-yoginaḥ santo guṇībhūta-vyaṅgyasyaiva viṣayāḥ / samāsoktyākṣepa-paryāyokty-ādiṣu tu gamyamānāṃśāvinābhāvenaiva tattva-vyavasthānād guṇībhūta-vyaṅgyatā nirvivādaiva /
tatra ca guṇībhūta-vyaṅgyatāyām alaṅkārāṇāṃ keṣāñcid alaṅkāra-viśeṣa-garbhatāyāṃ niyamaḥ / yathā vyāja-stuteḥ preyo 'laṅkāra-garbhatve / keṣāñcid alaṅkāra-mātra-garbhatāyāṃ niyamaḥ / yathā sandehādīnām upamā-garbhatve / keṣāñcid alaṅkārāṇāṃ paraspara-garbhatāpi sambhavati / yathā dīpakopamayoḥ / tatra dīpakam upamā-garbhatvena prasiddham / upamāpi kadācid dīpaka-cchāyānuyāyinī / yathā mālopamā / tathā hi "prabhā-mahatyā śikhayeva dīpaḥ" ity ādau sphuṭaiva dīpaka-cchāyā lakṣyate /

tad evaṃ vyaṅgyāṃśa-saṃsparśe sati cārutvātiśaya-yogino rūpakādayo 'laṅkārāḥ sarva eva guṇībhūta-vyaṅgyasya mārgaḥ / guṇībhūta-vyaṅgyatvaṃ ca teṣāṃ tathā-jātīyānāṃ sarveṣām evoktānuktānāṃ sāmānyam / tal-lakṣaṇe sarva evaite sulakṣitā bhavanti / ekaikasya svarūpa-viśeṣa-kathanena tu sāmānya-lakṣaṇa-rahitena pratipāda-pāṭheneva śabdā na śakyante tattvato nirjñātum ānantyāt / anantā hi vāg-vikalpās tat-prakārā eva cālaṅkārāḥ / guṇībhūta-vyaṅgyasya ca prakārāntareṇāpi vyaṅgyārthānugama-lakṣaṇena viṣayatvam asty eva / tad ayaṃ dhvani-niṣyanda-rūpo dvitīyo 'pi mahā-kavi-viṣayo 'tiramaṇīyo lakṣaṇīyaḥ sahṛdayaiḥ /
sarvathā nāsty eva sahṛdaya-hṛdaya-hāriṇaḥ kāvyasya sa prakāro yatra na pratīyamānārtha-saṃsparśena saubhāgyam / tad idaṃ kāvya-rahasyaṃ param iti sūribhir bhāvanīyam /

_________________________________________________________

Dhv_3.37:

mukhyā mahā-kavi-girām alaṅkṛti-bhṛtām api /
pratīyamāna-cchāyaiṣā bhūṣā lajjeva yoṣitām // DhvK_3.37 //

anayā suprasiddho 'py arthaḥ kim api kāmanīya-kamānīyate / tad yathā-

viśrambhotthā manmathājñā-vidhāne
ye mugdhākṣyāḥ ke 'pi līlā-viśeṣāḥ /
akṣuṇṇās te cetasā kevalena
sthitvaikānte santataṃ bhāvanīyāḥ //

ity atra ke 'pīty anena padena vācyam aspaṣṭam abhidadhatā pratīyamānaṃ vastv-akliṣṭam anantam arpayatā kā chāyā nopapāditā || DhvA_3.37 ||

_________________________________________________________

Dhv_3.38:

arthāntara-gatiḥ kākvā yā caiṣā paridṛśyate /
sā vyaṅgyasya guṇī-bhāve prakāram imam āśritā // DhvK_3.38 //

yā caiṣā kākvā kvacid arthāntara-pratītirdṛśyate sa vyaṅgyasyārthasya guṇībhāve sati guṇībhūta-vyaṅgya-lakṣaṇaṃ kāvya-prabhedamāśrayate / yathā-"svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ" / yathā vā-

ām asatyaḥ uparama pativrate na tvayā malinitaṃ śīlam /
kiṃ punar janasya jāyeva nāpitaṃ taṃ na kāmayāmahe //

śabda-śaktir eva hi svābhidheya-sāmarthyākṣipta-kāku-sahāyā saty artha-viśeṣa-pratipatti-hetur na kāku-mātram / viṣayāntare svecchākṛtāt kāku-mātrāt tathā-vidhārtha-pratipatty-asambhavāt / sa cārthaḥ kāku-viśeṣa-sahāya-śabda-vyāpāropārūḍho 'py artha-sāmarthya-labhya iti vyaṅgya-rūpa eva / vācakatvānugamenaiva tu yadā tad-viśiṣṭa-vācya-pratītis tadā guṇībhūta-vyaṅgyatayā tathā-vidhārtha-dyotinaḥ kāvyasya vyapadeśaḥ / vyaṅgya-viśiṣṭa-vācyābhidhāyino hi guṇībhūta-vyaṅgyatvam /

_________________________________________________________

Dhv_3.38:

prabhedasyāsya viṣayo yaś ca yuktyā pratīyate /
vidhātavyā sahṛdayair na tatra dhvani-yojanā // DhvK_3.38 //

saṅkīrṇo hi kaścid dhvaner guṇībhūta-vyaṅgyasya ca lakṣye dṛśyate mārgaḥ / tatra yasya yukti-sahāyatā tatra tena vyapadeśaḥ kartavyaḥ / na sarvatra dhvanir āgiṇā bhavitavyam / yathā-

patyuḥ śiraś-candra-kalām anena
spṛśeti sakhyā parihāsa-pūrvam /
sā rañjayitvā caraṇau kṛtāśīr
mālyena tāṃ nirvacanaṃ jaghāna //

yathā ca-
prayacchatoccaiḥ kusumāni māninī
vipakṣa-gotraṃ dayitena lambhitā /
na kiṃcid ūce caraṇena kevalaṃ
lilekha bāṣpākula-locanā bhuvam //

ity atra "nirvacanaṃ jaghāna" "na kiṃcid ūce" iti pratiṣedha-mukhena vyaṅgyasyārthasyoktyā kiṃcid viṣayī-kṛtatvād guṇībhāva eva śobhate / yadā vakroktiṃ vinā vyaṅgyo 'rthas tātparyeṇa pratīyate tadā tasya prādhānyam / yathā "evaṃ vādini devarṣau" ity ādau / iha punaruktir bhaṅgyāstīti vācyasyāpi prādhānyam / tasmān nātrānuraṇana-rūpa-vyaṅgya-dhvani-vyapadeśo vidheyaḥ || DhvA_3.39 ||

_________________________________________________________

Dhv_3.40:

prakāro 'yaṃ guṇībhūta-vyaṅgyo 'pi dhvani-rūpatām /
dhatte rasādi-tātparya-paryālocanayā punaḥ // DhvK_3.40 //

guṇībhūta-vyaṅgyo 'pi kāvya-prakāro rasa-bhāvādi-tātparyālocane punar dhvanir eva sampadyate / yathātraivānantarodāhṛte śloka-dvaye / yathā ca-

durārādhā rādhā subhaga yad anenāpi mṛjatas
tavaitat-prāṇeśājaghana-vasanenāśru patitam /
kaṭhoraṃ strī-cetas tad alam upacārair virama he
kriyāt kalyāṇaṃ vo harir anunayeṣv evam uditaḥ //

evaṃ sthite ca "nyakkāro hy ayam eva" ity ādi-śloka-nirdiṣṭānāṃ padānāṃ vyaṅgya-viśiṣṭa-vācya-pratipādane 'py etad-vākyārthībhūta-rasāpekṣayā vyañjakatvam uktam / ne teṣāṃ padānām arthāntara-saṃkramita-vācya-dhvani-bhramo vidhātavyaḥ, vivakṣita-vācyatvāt teṣām / teṣu hi vyaṅgya-viśiṣṭatvaṃ vācyasya pratīyate na tu vyaṅgya-rūpa-pariṇatatvam /
tasmād vākyaṃ tatra dhvaniḥ, padāni tu guṇībhūta-vyaṅgyāni / na ca kevalaṃ guṇībhūta-vyaṅgyāny eva padāny alakṣya-krama-vyaṅgya-dhvaner vyañjakāni yāvad-arthāntara-saṃkramita-vācyāni dhvani-prabheda-rūpāṇy api / yathātraiva śloke rāvaṇa ity asya prabhedāntara-rūpa-vyañjakatvam / yatra tu vākye rasādi-tātparyaṃ nāsti guṇībhūta-vyaṅgyaiḥ padair udbhāsite 'pi tatra guṇībhūta-vyaṅgyataiva samudāya-dharmaḥ / yathā-

rājānam api sevante viṣamam apy upayuñjate /
ramante ca saha strībhiḥ kuśalāḥ khalu mānavāḥ //ity ādau /

vācya-vyaṅgyayoḥ prādhānyāprādhānya-viveke paraḥ prayatno vidhātavyaḥ, yena dhvani-guṇībhūta-vyaṅgyayor alaṅkārāṇāṃ cāsaṅkīrṇo viṣayaḥ sujñāto bhavati / anyathā tu prasiddhālaṅkāra-viṣaya eva vyāmohaḥ pravartate / yathā-

lāvaṇya-draviṇa-vyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ
svacchandasya sukhaṃ janasya vasataś cintānalo dīpitaḥ /
eṣāpi svayam eva tulya-ramaṇābhāvād varākī hatā
ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā //[*21]
[*21] Dharma-kīrteḥ (kuvalayāvalī 100, aucitya-vicāra-carcā 11, sa.u.ka. 814


ity atra vyāja-stutir alaṅkāra iti vyākhyāyi kenacit tan na caturasram, yato 'syābhidheyasyaitad-alaṅkāra-svarūpa-mātra-paryavasāyitve na suśliṣṭā / yato na tāvad ayaṃ rāgiṇaḥ kasyacid vikalpaḥ / tasya "eṣāpi svayam eva tulya-ramaṇābhāvād varākī hatā" ity evaṃ-vidhokty-anupapatteḥ / nāpi nīrāgasya; tasyaivaṃ-vidha-vikalpa-parihāraika-vyāpāratvāt / na cāyaṃ ślokaḥ kvacit prabandha iti śrūyate, yena tat-prakaraṇānugatārthatāsya parikalpyate / tasmād aprastuta-praśaṃseyam / yasmād anena vācyena guṇībhūtātmanā niḥsāmānya-guṇāvalopādhmātasya nija-mahimotkarṣa-janita-samatsara-jana-jvarasya viśeṣa-jñam ātmano na kañcid evāparaṃ paśyataḥ paridevitam etad iti prakāśyate / tathā cāyaṃ dharmakīrteḥ śloka iti prasiddhiḥ / sambhāvyate ca tasyaiva /

yasmāt-
anadhyavasitāvagāhanam analpa-dhī-śaktināpy
adṛṣṭa-paramārtha-tattvam adhikābhiyogair api /
mataṃ mama jagaty alabdha-sadṛśa-pratigrāhakaṃ
prayāsyati payonidheḥ paya iva sva-dehe jarām //

ity anenāpi ślokenaivaṃ-vidho 'bhiprāyaḥ prakāśita eva / aprastuta-praśaṃsāyāṃ ca yad vācyaṃ tasya kadācid vivakṣitatvaṃ, kadācid avivakṣitatvaṃ, kadācid vivakṣitāvivakṣitatvam iti trayī bandha-cchāyā /

tatra vivakṣitatvaṃ, yathā-

parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro
yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
na samprāpto vṛddhiṃ yadi sa bhṛśam akṣetra-patitaḥ
kim ikṣor doṣo 'sau na punar aguṇāyā maru-bhuvaḥ //[*22]
[*22] Spd 1052


yathā vā mamaiva-

amī ye dṛśyante nanu subhaga-rūpāḥ saphalatā
bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
nirāloke loke katham idam aho cakṣur adhunā
samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //

anayor hi dvayoḥ ślokayor ikṣu-cakṣuṣī vivakṣita-svarūpe eva na ca prastute / mahā-guṇasyāviṣaya-patitatvād aprāpta-para-bhāgasya kasyacit svarūpam upavarṇayituṃ dvayor api ślokayos tātparyeṇa prastutatvāt / avivakṣitatvaṃ yathā-

kas tvaṃ bhoḥ kathayāmi daiva-hatakaṃ māṃ viddhi śākhoṭakaṃ
vairāgyād iva vakṣi, sādhu viditaṃ kasmād idaṃ kathyate /
vāmenātra vaṭas tam adhvaga-janaḥ sarvātmanā sevate
na cchāyāpi paropakāra-kariṇī mārga-sthitasyāpi me //

na hi vṛkṣa-viśeṣeṇa sahokti-pratyuktī sambhavata ity avivakṣitābhidheyenaivānena ślokena samṛddhāsat-puruṣa-samīpa-vartino nirdhanasya kasyacin manasvinaḥ paridevitaṃ tātparyeṇa vākyārthīkṛtam iti pratīyate / vivakṣitatvāvivakṣitatvaṃ yathā-

utpatha-jātāyā aśobhanāyā phala-kusuma-patra-rahitāyāḥ /
badaryā vṛttiṃ dadat-pāmāraḥ bhoḥ hasiṣyase //

atra hi vācyārtho nātyantaṃ sambhavī na cāsambhavī / tasmād vācya-vyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye || DhvA_3.40 ||
_________________________________________________________

Dhv_3.41-42:

pradhāna-guṇa-bhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
kāvye ubhe tato 'nyad yat tac citram abhidhīyate // DhvK_3.41 //
citraṃ śabdārtha-bhedena dvividhaṃ ca vyavasthitam /
tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param // DhvK_3.42 //

vyaṅgyasyārthasya prādhānye dhvani-saṃjñita-kāvya-prakāraḥ guṇa-bhāve tu guṇībhūta-vyaṅgyatā / tato 'nyad rasa-bhāvādi-tātparya-rahitaṃ vyaṅgyārtha-viśeṣa-prakāśana-śakti-śūnyaṃ ca kāvyaṃ kevala-vācya-vācaka-vaicitrya-mātrāśrayeṇopanibaddham ālekhya-prakhyaṃ yad ābhāsate tac citram / na tan-mukhyaṃ kāvyam / kāvyānukāro hy asau / tatra kiṃcic chabda-citraṃ yathā duṣkara-yamakādi / vācya-citraṃ tataḥ śabda-citrād anyad vyaṅgyārtha-saṃsparśa-rahitaṃ prādhānyena vākyārthatayā sthitaṃ rasādi-tātparya-rahitam utprekṣādi /

atha kim idaṃ citraṃ nāma ? yatra na pratīyamānārtha-saṃsparśaḥ / pratīyamāno hy arthas tribhedaḥ prāk pradarśitaḥ / tatra yatra vastv-alaṅkārāntaraṃ vā vyaṅgyaṃ nāsti sa nāma citrasya kalpyatāṃ viṣayaḥ / yatra tu rasādīnām aviṣayatvaṃ sa kāvya-prakāro na sambhavaty eva / yasmād avastu-saṃsparśitā kāvyasya nopapadyate / vastu ca sarvam eva jagad gatam avaśyaṃ kasyacid rasasya bhāvasya vāṅgatvaṃ pratipadyate antato vibhāvatvena / citta-vṛtti-viśeṣā hi rasādayaḥ, na ca tad asti vastu kiṃcid yan na citta-vṛtti-viśeṣam upajanayati tad-anutpādane vā kavi-viṣayataiva tasya na syāt kavi-viṣayaś ca citratayā kaścin nirūpyate /

atrocyate-satyaṃ na tādṛk-kāvya-prakāro 'sti yatra rasādīnām apratītiḥ / kiṃ tu yadā rasa-bhāvādi-vivakṣā-śūnyaḥ kaviḥ śabdālaṅkāram arthālaṅkāraṃ vopanibadhnāti tadā tad-vivakṣāpekṣayā rasādi-śūnyatārthasya parikalpyate / vivakṣopārūḍha eva hi kāvye śabdānām arthaḥ / vācya-sāmarthya-vaśena vā kavi-vivakṣā-virahe 'pi tathā-vidhe viṣaye rasādi-pratītir bhavantī paridurbalā bhavatīty anenāpi prakāreṇa nīrasatvaṃ parikalpya citra-viṣayo vyavasthāpyate / tad idam uktam-

rasa-bhāvādi-viṣaya-vivakṣā-virahe sati /
alaṅkāra-nibandho yaḥ sa citra-viṣayo mataḥ //
rasādiṣu vivakṣā tu syāt tātparyavatī yadā /
tadā nāsty eva tat kāvyaṃ dhvaner yatra na gocaraḥ //

etac ca citraṃ kavīnāṃ viśṛṅkhala-girāṃ rasādi-tātparyam anapekṣyaiva kāvya-pravṛtti-darśanād asmābhiḥ parikalpitam / idānīntanānāṃ tu nyāyye kāvya-naya-vyavasthāpane kriyamāṇe nāsty eva dhvani-vyatiriktaḥ kāvya-prakāraḥ / yataḥ paripākavatāṃ kavīnāṃ rasādi-tātparya-virahe vyāpāra eva na śobhate / rasādi-tātparye ca nāsty eva tad vastu yad abhimata-rasāṅgatāṃ nīyamānaṃ na praguṇībhavati / acetanā pi hi bhāvā yathāyatham ucita-rasa-vibhāvatayā cetana-vṛttānta-yojanayā vā na santy eva te ye yānti na rasāṅgatām / tathā cedam ucyate-

apāre kāvya-saṃsāre kavir ekaḥ prajāpatiḥ /
yathāsmai rocate viśvaṃ tathedaṃ parivartate //
śṛṅgārī cet kaviḥ kāvye jātaṃ rasa-mayaṃ jagat /
sa eva vīta-rāgaś cen nīrasaṃ sarvam eva tat //
bhāvān acetanān api cetanavac cetanānacetanavat /
vyavahārayati yatheṣṭaṃ sukaviḥ kāvye svatantratayā //

tasmān nāsty eva tad vastu yat sarvātmanā rasa-tātparyavataḥ kaves tad-icchayā tad-abhimata-rasāṅgatāṃ na dhatte / tathopanibadhyamānaṃ vā na cārutvātiśayaṃ puṣṇāti / sarvam etac ca mahā-kavīnāṃ kāvyeṣu dṛśyate / asmābhir api sveṣu kāvya-prabandheṣu yathāyathaṃ darśitam eva / sthite caivaṃ sarva eva kāvya-prakāro na dhvani-dharmatām atipatati rasādy-apekṣāyāṃ kaver guṇībhūta-vyaṅgya-lakṣaṇo 'pi prakāras tad-aṅgatām avalambata ity uktaṃ prāk / yadā tu cāṭuṣu devatā-stutiṣu vā rasādīnām aṅgatayā vyavasthānaṃ hṛdayavatīṣu ca suprajñaka-gāthāsu kāsucid vyaṅgya-viśiṣṭa-vācye prādhānyaṃ tad api guṇībhūta-vyaṅgyasya dhvani-niṣpanda-bhūtatvam evety uktaṃ prāk / tad evam idānīṃtana-kavi-kāvya-nayopadeśe kriyamāṇe prāthamikānām abhyāsārthināṃ yadi paraṃ citreṇa vyavahāraḥ, prāpta-pariṇatīnāṃ tu dhvanir eva kāvyam iti sthitam etat /

tad ayam atra saṅgrahaḥ-

yasmin raso vā bhāvo vā tātparyeṇa prakāśate /
saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā //
kāvyādhvani dhvanir vyaṅgya-prādhānyaika-nibandhanaḥ /
sarvatra tatra viṣayī jñeyaḥ sahṛdayair janaiḥ || DhvA_3.42 ||

_________________________________________________________

Dhv_3.43:

saguṇībhūta-vyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ /
saṅkara-saṃsṛṣṭibhyāṃ punar apy uddyotate bahudhā // DhvK_3.43 //

tasya ca dhvaneḥ sva-prabhedair guṇībhūta-vyaṅgyena vācyālaṅkāraiś ca saṅkara-saṃsṛṣṭi-vyavasthāyāṃ kriyamāṇāyāṃ bahu-prabhedatā lakṣye dṛśyate / tathā hi sva-prabheda-saṅkīrṇaḥ, sva-prabheda-saṃsṛṣṭo guṇībhūta-vyaṅgya-saṅkīrṇo guṇībhūta-vyaṅgya-saṃsṛṣṭo vācyālaṅkārāntara-saṅkīrṇo vācyālaṅkārāntara-saṃsṛṣṭaḥ saṃsṛṣṭālaṅkāra-saṅkīrṇaḥ saṃsṛṣṭālaṅkāra-saṃsṛṣṭaś ceti bahudhā dhvaniḥ prakāśate /

tatra sva-prabheda-saṅkīrṇatvaṃ kadācid anugrāhyānugrāhaka-bhāvena / yathā-"evaṃ-vādini devarṣau" ity ādau / atra hy artha-śakty-udbhavānuraṇana-rūpa-vyaṅgya-dhvani-prabhedenālakṣya-krama-vyaṅgya-dhvani-prabhedo 'nugṛhyamāṇaḥ pratīyate / evaṃ kadācit prabheda-dvaya-sampāta-sandehena / yathā-

khaṇa-pāhuṇiā deara esā jāāeṃ kiṃ pi de bhaṇidā /
rua{i} paḍohara-valahī-gharammi aṇuṇijja{u} barāī //

[kṣaṇa-prāghuṇikā devara eṣā jāyayā kim api te bhaṇitā /
roditi śūnya-valabhī-gṛhe 'nunīyatāṃ varākī //]

atra hy anunīyatām ity etat-padam arthāntara-saṅkramita-vācyatvena vivakṣitāny apara-vācyatvena ca sambhāvyate / na cānyatara-pakṣa-nirṇaye pramāṇam asti / eka-vyañjakānupraveśena tu vyaṅgyatvam alakṣya-krama-vyaṅgyasya sva-prabhedāntarāpekṣayā bāhulyena sambhavati / yathā-"snigdha-śyāmala" ity ādau / sva-prabheda-saṃsṛṣṭatvaṃ ca yathā pūrvodāharaṇa eva / atra hy arthāntara-saṃkramita-vācyasyātyanta-tiraskṛta-vācyasya ca saṃsargaḥ /

guṇī-bhūta-vyaṅgya-saṅkīrṇatvaṃ yathā-"nyak-kāro hy ayam eva me yad arayaḥ" ity ādau /

yathā vā-
kartā dyūta-cchalānāṃ jatu-maya-śaraṇoddīpanaḥ so 'bhimānī
kṛṣṇā-keśottarīya-vyapanayana-paṭuḥ pāṇḍavā yasya dāsāḥ /
rājā duḥśāsanāder gurur anuja-śatasyāṅga-rājasya mitraṃ
kvāste duryodhano 'sau kathayata na ruṣā draṣṭum abhyāgatau svaḥ //

atra hy alakṣya-krama-vyaṅgyasya vākyārthī-bhūtasya vyaṅgya-viśiṣṭa-vācyābhidhāyibhiḥ padaiḥ sammiśratā / ata eva ca padārthāśrayatve guṇī-bhūta-vyaṅgyasya vākyārthāśrayatve ca dhvaneḥ saṅkīrṇatāyām api na virodhaḥ sva-prabhedāntaravat / yathā hi dhvani-prabhedāntarāṇi parasparaṃ saṅkīryante padārtha-vākyārthāśrayatvena ca na viruddhāni /
kiṃ caika-vyaṅgyāśrayatve tu pradhāna-guṇa-bhāvo virudhyate na tu vyaṅgya-bhedāpekṣayā, tato 'py asya na virodhaḥ /

ayaṃ ca saṅkara-saṃsṛṣṭi-vyavahāro bahūnām ekatra vācya-vācaka-bhāva iva vyaṅgya-vyañjaka-bhāve 'pi nirvirodha eva mantavyaḥ / yatra tu padāni kānicid avivakṣita-vācyāny anuraṇana-rūpa-vyaṅgya-vācyāni vā tatra dhvani-guṇī-bhūta-vyaṅgyayoḥ saṃsṛṣṭatvam / yathā-"teṣāṃ gopa-vadhū-vilāsa-suhṛdām" ity ādau /

atra hi "vilāsa-suhṛdām" "rādhā-rahaḥ-sākṣiṇām" ity ete pade dhvani-prabheda-rūpe "te" "jāne" ity ete ca pade guṇī-bhūta-vyaṅgya-rūpe / vācyālaṅkāra-saṅkīrṇatvam alakṣya-krama-vyaṅgyāpekṣayā rasavati sālaṅkāre kāvye sarvatra suvyavasthitam / prabhedāntarāṇām api kadācit saṅkīrṇatvaṃ bhavaty eva / yathā mamaiva-

yā vyāpāravatī rasān rasayituṃ kācit kavīnāṃ navā
dṛṣṭir yā pariniṣṭhitārtha-viṣayonmeṣā ca vaipaścitī /
te dve apy avalambya viśvam aniśaṃ nirvarṇayanto vayaṃ
śrāntā naiva ca labdham abdhi-śayana ! tvad-bhakti-tulyaṃ sukham //

ity atra virodhālaṅkāreṇārthāntara-saṃkramita-vācyasya dhvani-prabhedasya saṅkīrṇatvam /
vācyālaṅkāra-saṃsṛṣṭatvaṃ ca padāpekṣayaiva / yatra hi kānicit padāni vācyālaṅkāra-bhāñji kānicic ca dhvani-prabheda-yuktāni / yathā-

dīrghīkurvan paṭu mada-kalaṃ kūjitaṃ sārasānāṃ
pratyūṣeṣu sphuṭita-kamalāmoda-maitrī-kaṣāyaḥ /
yatra strīṇāṃ harati surata-glānim aṅgānukūlaḥ
siprāvātaḥ priyatama iva prārthanā-cāṭu-kāraḥ //

atra hi maitrī-padam avivakṣita-vācyo dhvaniḥ / padāntareṣv alaṅkārāntarāṇi /

saṃsṛṣṭālaṅkārāntara-saṅkīrṇo dhvanir, yathā-

danta-kṣatāni karajaiś ca vipāṭitāni
prodbhinna-sāndra-pulake bhavataḥ śarīre /
dattāni rakta-manasā mṛga-rāja-vadhvā
jāta-spṛhair munibhir apy avalokitāni //

atra hi samāsokti-saṃsṛṣṭena virodhālaṅkāreṇa saṅkīrṇasyālakṣya-krama-vyaṅgyasya dhvaneḥ prakāśanam / dayā-vīrasya paramārthato vākyārthībhūtatvāt / saṃsṛṣṭālaṅkāra-saṃsṛṣṭatvaṃ ca dhvaner yathā-

abhinava-payodhara-rasiteṣu pathika-śyāmāyiteṣu divaseṣu /
śobhate prasārita-grīvāṇāṃ nṛttaṃ mayūra-vṛndānām //

atra hy upamā-rūpakābhyāṃ śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya dhvaneḥ saṃsṛṣṭatvam /

_________________________________________________________

Dhv_3.44:

evaṃ dhvaneḥ prabhedāḥ prabheda-bhedāś ca kena śakyante /
saṅkhyātuṃ diṅ-mātraṃ teṣām idam uktam asmābhiḥ // DhvK_3.44 //

anantā hi dhvaneḥ prakārāḥ sahṛdayānāṃ vyutpattaye teṣāṃ diṅ-mātraṃ kathitam //

_________________________________________________________

Dhv_3.45:

ity ukta-lakṣaṇo yo dhvanir vivecyaḥ prayatnataḥ sadbhiḥ
sat-kāvyaṃ kartuṃ vā jñātuṃ vā samyag abhiyuktaiḥ // DhvK_3.45 //

ukta-svarūpa-dhvani-nirūpaṇa-nipuṇā hi sat-kavayaḥ sahṛdayāś ca niyatam eva kāvya-viṣaye parāṃ prakarṣa-padavīm āsādayanti //
_________________________________________________________

Dhv_3.46:

asphuṭa-sphuritaṃ kāvya-tattvam etad yathoditam /
aśaknuvadbhir vyākartuṃ rītayaḥ sampravartitāḥ // DhvK_3.46 //

etad-dhvani-pravartanena nirṇītaṃ kāvya-tattvam asphuṭa-sphuritaṃ sad aśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ / rīti-lakṣaṇa-vidhāyināṃ hi kāvya-tattvam etad asphuṭatayā manāk-sphuritam āsīd iti lakṣyate tad atra sphuṭatayā sampradarśitenānyena rīti-lakṣaṇena na kiṃcit || DhvA_3.46 ||

_________________________________________________________

Dhv_3.47:

śabda-tattvāśrayāḥ kāścid artha-tattva-yujo 'parāḥ /
vṛttayo 'pi prakāśante jñāte 'smin kāvya-lakṣaṇe // DhvK_3.47 //

asmin vyaṅgya-vyañjakabhāvavivecanamaye kāvya-lakṣaṇe jñāte sati yāḥ kāścitprasiddhā upanāgarikādyāḥ śabdatattvāśrayāḥ vṛttayo yāścārthatattvasambaddhāḥ kaiśikyādayastāḥ samyagrītipadavīmavataranti / anyathā tu tāsāmadṛṣṭārthānām iva vṛttīnāmaśraddheyatvam eva syānnānubhavasiddhatvam / evaṃ sphuṭatayaiva lakṣaṇīyaṃ svarūpamasya dhvaneḥ / yatra śabdānām arthānāṃ ca keṣāñcitpratipattṛviśeṣasaṃvedyaṃ jātyatvam iva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvaner ucyate kenacittadayuktam iti nābhidheyatāmarhati / yataḥ śabdānāṃ svarūpāśrayas tāvad akliṣṭatve satyaprayuktaprayogaḥ / vācakāśrayas tu prasādo vyañjakatvaṃ ceti viśeṣaḥ / arthānāṃ ca sphuṭatvenāvabhāsanaṃ vyaṅgyaparatvaṃ vyaṅgyāṃśaviśiṣṭatvam ceti viśeṣaḥ / tau ca viśeṣau vyākhyātuṃ śakyete vyākhyātau ca bahuprakāram / tadvyatiriktānākhyeyaviśeṣasambhāvanā tu vivekāvasādabhāvamūlaiva / yasmādanākhyeyatvaṃ sarva-śabdāgocaratvena na kasyacitsambhavati / antato 'nākhyeyaśabdena tasyābhidhānasambhavāt / sāmānyasaṃsparśivikalpaśabdāgocaratve sati, prakāśamānatvaṃ tu yadanākhyeyatvam ucyate kvacit tad api kāvyaviśeṣāṇāṃ ratnaviśeṣāṇām iva na sambhavati / teṣāṃ lakṣaṇakāraivyākṛta-rūpatvāt / ratnaviśeṣāṇāṃ ca sāmānyasambhāvanayaiva mūlyasthitiparikalpanādarśanācca / ubhayeṣām api teṣāṃ pratipattṛviśeṣasaṃvedyatvamasty eva / vaikaṭikā eva hi ratnatattvavidaḥ, sahṛdayā eva hi kāvyānāṃ rasajñā iti kasyātra vipratipattiḥ / yat tv anirdeśyatvaṃ sarva-lakṣaṇa-viṣayaṃ bauddhānāṃ prasiddhaṃ tattanmataparīkṣāyāṃ granthāntare nirūpayiṣyāmaḥ / iha tu granthāntaraśravaṇalavaprakāśanaṃ sahṛdayavaimanasyapradāyīti na prakriyate / bauddhamatena vā yathā pratyakṣādilakṣaṇaṃ tathāsmākaṃ dhvanilakṣaṇaṃ bhaviṣyati / tasmāllakṣaṇāntarasyāghaṭanādaśabdārthatvācca tasyoktam eva dhvanilakṣaṇaṃ sādhīyaḥ / tad idam uktam-

anākhyeyāṃśa-bhāsitvaṃ nirvācyārthatayā dhvaneḥ /
na lakṣaṇaṃ, lakṣaṇaṃ tu sādhīyo 'sya yathoditam //

_________________________________________________________

// iti śrī-rājānakānandavardhanācārya-viracite dhvany-āloke tṛtīya uddyotaḥ //

--o)0(o--



_________________________________________________________

(4)
_________________________________________________________

// caturthoddyotaḥ //

evaṃ dhvaniṃ sa-prapañcaṃ vipratipatti-nirāsārthaṃ vyutpādya tad-vyutpādane prayojanāntaram ucyate-

_________________________________________________________

Dhv_4.1:

dhvaner yaḥ saguṇī-bhūta-vyaṅgyasyādhvā pradarśitaḥ /
anenānantyam āyāti kavīnāṃ pratibhā-guṇaḥ // DhvK_4.1 //

ya eṣa dhvaner guṇī-bhūta-vyaṅgyasya ca mārgaḥ prakāśitas tasya phalāntaraṃ kavi-pratibhānantyam /

katham iti cet-

_________________________________________________________
Dhv_4.2:

ato hy anyatamenāpi prakāreṇa vibhūṣitā /
vāṇī navatvam āyāti pūrvārthānvayavaty api // DhvK_4.2 //

ato dhvaner ukta-prabheda-madhyād anyatamenāpi prakāreṇa vibhūṣitā satī vāṇī purātana-kavi-nibaddhārtha-saṃsparśavaty api navatvam āyāti / tathā hy avivakṣita-vācyasya dhvaneḥ prakāra-dvaya-samāśrayeṇa navatvaṃ pūrvārthānugame 'pi, yathā-

smitaṃ kiṃcin mugdhaṃ tarala-madhuro dṛṣṭi-vibhavaḥ
parispando vācām abhinava-vilāsormi-sarasaḥ /
gatānām ārambhaḥ kisalayita-līlā-parimalaḥ
spṛśantyās tāruṇyaṃ kim iva hi na ramyaṃ mṛgadṛśaḥ //

ity asya,
sa-vibhrama-smitodbhedā lolākṣyaḥ praskhalad-giraḥ /
nitambālasa-gāminyaḥ kāminyaḥ kasya na priyāḥ //

ity evam ādiṣu ślokeṣu satsv api tiraskṛta-vācya-dhvani-samāśrayeṇāpūrvatvam eva pratibhāsate / tathā-

yaḥ prathamaḥ prathamaḥ sa tu tathā hi hata-hasti-bahala-palalāśī /
śvāpada-gaṇeṣu siṃhaḥ siṃhaḥ kenādharī-kriyate //ity asya,

sva-tejaḥ-krīta-mahimā kenānyenātiśayyate /
mahadbhir api mātaṅgaiḥ siṃhaḥ kim abhibhūyate //

ity evam ādiṣu ślokeṣu satsv apy arthāntara-saṅkramita-vācya-dhvani-samāśrayeṇa navatvam /
vivakṣitāny apara-vācyasyāpy ukta-prakāra-samāśrayeṇa navatvaṃ, yathā-

nidrā-kaitavinaḥ priyasya vadane vinyasya vaktraṃ vadhūr
bodha-trāsa-niruddha-cumbana-rasāpy ābhoga-lolaṃ sthitā /
vailakṣyād vimukhībhaved iti punas tasyāpy anārambhiṇaḥ
sākāṅkṣa-pratipatti nāma hṛdayaṃ yātaṃ tu pāraṃ rateḥ //

ity ādeḥ ślokasya,

śūnyaṃ vāsa-gṛhaṃ vilokya śayanād utthāya kiṃcic chanair
nidrā-vyājam upāgatasya suciraṃ nirvarṇya patyur mukham /
visrabdhaṃ paricumbya jāta-pulakām ālokya gaṇḍa-sthalīṃ
lajjā-namra-mukhī priyeṇa hasatā bālā ciraṃ cumbitā //

ity ādiṣu ślokeṣu satsv api navatvam /

yathā vā-"taraṅgabhrūbhaṅgā" ity ādiślokasya "nānābhaṅgibhramadbhrūḥ" ity ādiślokāpekṣayānyatvam || DhvA_4.2 ||

_________________________________________________________

Dhv_4.3:

yuktyānayānusartavyo rasādir bahu-vistaraḥ /
mitho 'py anantatāṃ prāptaḥ kāvya-mārgo yadāśrayāt // DhvK_4.3 //

bahu-vistāro 'yaṃ rasa-bhāva-tad-ābhāsa-tat-praśama-lakṣaṇo mārgo yathāsvaṃ vibhāvānubhāva-prabheda-kalanayā yathoktaṃ prāk / sa sarva evānayā yuktyānusartavyaḥ / yasya rasāder āśrayād ayaṃ kāvya-mārgaḥ purātanaiḥ kavibhiḥ sahasra-saṃkhyair asaṃkhyair vā bahu-prakāraṃ kṣuṇṇatvān mito 'py anantatām eti / rasa-bhāvādīnāṃ hi pratyekaṃ vibhāvānubhāva-vyabhicāri-samāśrayād aparimitatvam / teṣāṃ caikaika-prabhedāpekṣayāpi tāvaj jagad-vṛttam upanibadhyamānaṃ sukavibhis tad-icchā-vaśād anyathā sthitam apy anyathaiva vivartate / pratipāditaṃ caitac citra-vicārāvasare / gāthā cātra kṛtaiva mahā-kavinā-

atathā-sthitān api tathā-saṃsthitān iva hṛdaye yā niveśayati /
artha-viśeṣān sā jayati vikaṭa-kavi-gocarā vāṇī //

tad itthaṃ rasa-bhāvādy-āśrayeṇa kāvyārthānām ānantyaṃ supratipāditam / etad evopapādayitum ucyate-

_________________________________________________________

Dhv_4.4:

dṛṣṭa-pūrvā api hy arthāḥ kāvye rasa-parigrahāt /
sarve navā ivābhānti madhu-māsa iva drumāḥ // DhvK_4.4 //

tathā hi vivakṣitāny apara-vācyasyaiva śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgya-prakāra-samāśrayeṇa navatvam / yathā-"dharaṇī-dhāraṇāyādhunā tvaṃ śeṣaḥ" ity ādeḥ /

śeṣo hima-giris tvaṃ ca mahānto guravaḥ sthirāḥ /
yad alaṅghita-maryādāś calantīṃ bibhrate bhuvam //

ity ādiṣu satsv api /

tasyaivārtha-śakty-udbhavānuraṇana-rūpa-vyaṅgya-samāśrayeṇa navatvam / yathā-"evaṃ-vādini devarṣau" ity ādi ślokasya /

kṛte vara-kathālāpe kumāryaḥ pulakodgamaiḥ /
sūcayanti spṛhām antar-lajjayāvanatānanāḥ //

ity ādiṣu satsv artha-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya kavi-prauḍhokti-nirmita-śarīratvena navatvam / yathā-"sajjayati surabhi-māso" ity ādeḥ /

surabhi-samaye pravṛtte sahasā prādurbhavanti ramaṇīyāḥ /
rāgavatām utkalikāḥ sahaiva sahakāra-kalikābhiḥ //

ity ādiṣu satsv apy apūrvatvam eva /

artha-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīratvena navatvam / yathā "'vāṇijya hasti-dantāḥ" ity ādi-gāthārthasya /

kariṇī-behabbaaro maha putto ekka-kāṇḍa-vinibāī /
haa soṇhāeṃ taha kaho jaha kaṇḍa-karaṇḍaaṃ baha{i} //

[kariṇī-vaidhavya-karo mama putra eka-kāṇḍa-vinipātī /
hata-snuṣayā tathā kṛto yathā kāṇḍa-karaṇḍakaṃ vahati //]

evam ādiṣv artheṣu satsv apy anālīḍhataiva || DhvA_4.4 ||

yathā vyaṅgya-bheda-samāśrayeṇa dhvaneḥ kāvyārthānāṃ navatvam utpadyate, tathā vyañjaka-bheda-samāśrayeṇāpi / tat tu grantha-vistara-bhayān na likhyate, svayam eva sahṛdayair abhyūhyam / atra ca punaḥ punar uktam api sāratayedam ucyate-

_________________________________________________________

Dhv_4.5:

vyaṅgya-vyañjaka-bhāve 'smin vividhe sambhavaty api /
rasādi-maya ekasmin kaviḥ syād avadhānavān // DhvK_4.5 //

asminn arthānantya-hetau vyaṅgya-vyañjaka-bhāve vicitre śabdānāṃ sambhavaty api kavir apūrvārtha-lābhārthī rasādi-maya ekasmin vyaṅgya-vyañjaka-bhāve yatnād avadadhīta / rasa-bhāva-tad-ābhāsa-rūpe hi vyaṅgye tad-vyañjakeṣu ca yathā-nirdiṣṭeṣu varṇa-pada-vākya-racanā-prabandheṣv avahita-manasaḥ kaveḥ sarvam apūrvaṃ kāvyaṃ sampadyate /

tathā ca rāmāyaṇa-mahābhāratādiṣu saṅgrāmādayaḥ punaḥ punar abhihitā api nava-navāḥ prakāśante / prabandhe cāṅgī rasa eka evopanibadhyamāno 'rtha-viśeṣa-lābhaṃ chāyātiśayaṃ ca puṣṇāti / kasminn iveti cet-yathā rāmāyaṇe yathā vā mahābhārate / rāmāyaṇe hi karuṇo rasaḥ svayam ādi-kavinā sūtritaḥ "śokaḥ ślokatvam āgataḥ" ity evaṃ-vādinā / nirvyūḍhaś ca sa eva sītātyanta-viyoga-paryantam eva sva-prabandham uparacayatā / mahābhārate 'pi śāstra-kāvya-rūpa-cchāyānvayini vṛṣṇi-pāṇḍava-virasāvasāna-vaimanasya-dāyinīṃ samāptim upanibadhnatā mahā-muninā vairāgya-janana-tātparyaṃ prādhānyena sva-prabandhasya darśayatā mokṣa-lakṣaṇaḥ puruṣārthaḥ śānto rasaś ca mukhyatayā vivakṣā-viṣayatvena sūcitaḥ / etac cāṃśena vivṛtam evānyair vyākhyā-vidhāyibhiḥ / svayam eva caitad udgīrṇaṃ tenodīrṇa-mahā-moha-magnam ujjihīrṣatā lokam ativimala-jñānāloka-dāyinā loka-nāthena-

yathā yathā viparyeti loka-tantram asāravat /
tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //

ity ādi bahuśaḥ kathayatā / tataś ca śānto raso rasāntarair mokṣa-lakṣaṇaḥ puruṣārthaḥ puruṣārthāntarais tad-upasarjanatvenānugamyamāno 'ṅgitvena vivakṣā-viṣaya iti mahābhārata-tātparyaṃ suvyaktam evāvabhāsate /

aṅgāṅgi-bhāvaś ca yathā rasānāṃ tathā pratipāditam eva /

pāramārthikāntas tattvānapekṣayā śarīrasyevāṅga-bhūtasya rasasya puruṣārthasya ca sva-prādhānyena cārutvam apy aviruddham /

nanu mahābhārate yāvān vivakṣā-viṣayaḥ so 'nukramaṇyāṃ sarva evānukrānto na caitat tatra dṛśyate, pratyuta sarva-puruṣārtha-prabodha-hetutvaṃ sarva-rasa-garbhatvaṃ ca mahābhāratasya tasminn uddeśe sva-śabda-niveditatvena pratīyate /

atrocyate-satyaṃ śāntasyaiva rasasyāṅgitvaṃ mahābhārate mokṣasya ca sarva-puruṣārthebhyaḥ prādhānyam ity etan na sva-śabdābhidheya-tvenānukramaṇyā darśitam, darśitaṃ tu vyaṅgyatvena-"bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ" ity asmin vākye / anena hy ayam artho vyaṅgyatvena vivakṣito yad atra mahābhārate pāṇḍavādi-caritaṃ yat kīrtyate tat sarvam avasāna-virasam avidyā-prapañca-rūpaṃ ca, paramārtha-satya-svarūpas tu bhagavān vāsudevo 'tra kīrtyate / tasmāt tasminn eva parameśvare bhagavati bhavata bhāvita-cetaso, mā bhūta vibhūtiṣu niḥsārāsu rāgiṇo guṇeṣu vā naya-vinaya-parākramādiṣv amīṣu kevaleṣu keṣucit sarvātmanā pratiniviṣṭa-dhiyaḥ / tathā cāgre-paśyata niḥsāratāṃ saṃsārasyety amum evārthaṃ dyotayan sphuṭam evāvabhāsate vyañjaka-śakty-anugṛhītaś ca śabdaḥ / evaṃ-vidham evārthaṃ garbhīkṛtaṃ sandarśayanto 'nantara-ślokā lakṣyante-"sa hi satyam" ity ādayaḥ /

ayaṃ ca nigūḍha-ramaṇīyo 'rtho mahābhāratāvasāne harivaṃśa-varṇanena samāptiṃ vidadhatā tenaiva kavi-vedhasā kṛṣṇa-dvaipāyanena samyak-sphuṭī-kṛtaḥ / anena cārthena saṃsārātīte tattvāntare bhakty-atiśayaṃ pravartayatā sakala eva sāṃsāriko vyavahāraḥ pūrva-pakṣīkṛto nyakṣeṇa prakāśate / devatā-tīrtha-tapaḥ-prabhṛtīnāṃ ca prabhāvātiśaya-varṇanaṃ tasyaiva para-brahmaṇaḥ prāpty-upāyatvena tad-vibhūtitvenaiva devatā-viśeṣāṇām anyeṣāṃ ca / pāṇḍavādi-carita-varṇanasyāpi vairāgya-janana-tātparyād vairāgyasya ca mokṣa-mūlatvān mokṣasya ca bhagavat-prāpty-upāyatvena mukhyatayā gītādiṣu pradarśitatvāt para-brahma-prāpty-upāyatvam eva paramparayā / vāsudevādi-saṃjñābhidheyatvena cāparimita-śakty-āspadaṃ paraṃ brahma gītādi-pradeśāntareṣu tad-abhidhānatvena labdha-prasiddhi māthura-prādurbhāvānukṛta-sakala-svarūpaṃ vivakṣitaṃ na tu māthura-prādurbhāvāṃśa eva, sanātana-śabda-viśeṣitatvāt / rāmāyaṇādiṣu cānayā saṃjñayā bhagavan-mūrty-antare vyavahāra-darśanāt / nirṇītaś cāyam arthaḥ śabda-tattva-vidbhir eva /

tad evam anukramaṇī-nirdiṣṭena vākyena bhagavad-vyatirekiṇaḥ sarvasyānyasyānityatāṃ prakāśayatā mokṣa-lakṣaṇa evaikaḥ paraḥ puruṣārthaḥ śāstranaye, kāvya-naye ca tṛṣṇākṣaya-sukha-paripoṣa-lakṣaṇaḥ śānto raso mahābhāratasyāṅgitvena vivakṣita iti supratipāditam / atyanta-sāra-bhūtatvāc cāyam artho vyaṅgyatvenaiva darśito na tu vācyatvena / sāra-bhūto hy arthaḥ sva-śabdānabhidheyatvena prakāśitaḥ sutarām eva śobhām āvahati / prasiddhiś ceyam asty eva vidagdha-vidvat-pariṣatsu yad abhimatataraṃ vastu vyaṅgyatvena prakāśyate na sākṣāc-chabda-vācyatvena / tasmāt sthitam etat-aṅgibhūta-rasādy-āśrayeṇa kāvye kriyamāṇe navārtha-lābho bhavati bandha-cchāyā ca mahatī sampadyata iti / ata eva ca rasānuguṇārtha-viśeṣopanibandham alaṅkārāntara-virahe 'pi chāyātiśaya-yogi lakṣye dṛśyate / yathā-

munir jayati yogīndro mahātmā kumbha-sambhavaḥ /
yenaika-culake dṛṣṭau tau divyau matsya-kacchapau //ity ādau /

atra hy adbhuta-rasānuguṇam eka-culake matsya-kacchapa-darśanaṃ chāyātiśayaṃ puṣṇāti / tatra hy eka-culake sakala-jaladhi-sannidhānād api divya-matsya-kacchapa-darśanam akṣuṇṇatvād adbhuta-rasānuguṇataram / kṣuṇṇaṃ hi vastu loka-prasiddhyādbhutam api nāścaryakāri bhavati / na cākṣuṇṇaṃ vastūpanibadhyamānam adbhuta-rasasyaivānuguṇaṃ yāvad rasāntarasyāpi / tad yathā-

svidyati romāñcate vepate rathyāyāṃ tulāgreṇa /
sa pārśvo 'dyāpi subhaga tasyā yenāsyatikrāntaḥ //

[svidyati romāñcate vepate rathyāyāṃ tulāgreṇa /
sa pārśvo 'dyāpi subhaga tasyā yenāsyatikrāntaḥ //]

etad gāthārthād bhāvyamānād yā rasa-pratītir bhavati, sā tvāṃ spṛṣṭvā svidyati romāñcate vepate ity evaṃ-vidhād arthāt pratīyamānān manāg api no jāyate / tad evaṃ dhvani-prabheda-samāśrayeṇa yathā kāvyārthānāṃ navatvaṃ jāyate tathā pratipāditam / guṇībhūta-vyaṅgyasyāpi tribheda-vyaṅgyāpekṣayā ye prakārās tat-samāśrayeṇāpi kāvya-vastūnāṃ navatvaṃ bhavaty eva / tat tv ativistāra-kārīti nodāhṛtaṃ sahṛdayaiḥ svayam utprekṣaṇīyam || DhvA_4.5 ||

_________________________________________________________

Dhv_4.6:

dhvaner itthaṃ guṇībhūta-vyaṅgyasya ca samāśrayāt /
na kāvyārtha-virāmo 'sti yadi syāt pratibhā-guṇaḥ // DhvK_4.6 //

satsv api purātana-kavi-prabandheṣu yadi syāt pratibhā-guṇaḥ, tasmiṃs tv asati na kiṃcid eva kaver vastv asti / bandha-cchāyāpy artha-dvayānurūpa-śabda-sanniveśo 'rtha-pratibhānābhāve katham upapadyate / anapekṣitārtha-viśeṣākṣara-racanaiva bandha-cchāyeti nedaṃ nedīyaḥ sahṛdayānām / evaṃ hi saty arthānapekṣa-catura-madhura-vacana-racanāyām api kāvya-vyapadeśaḥ pravarteta / śabdārthayoḥ sāhityena kāvyatve kathaṃ tathā-vidhe viṣaye kāvya-vyavastheti cet-paropanibaddhārtha-viracane yathā tat-kāvyatva-vyavahāras tathā tathā-vidhānāṃ kāvya-sandarbhāṇām || DhvA_4.6 ||

na cārthānantyaṃ vyaṅgyārthāpekṣayaiva yāvad vācyārthāpekṣayāpīti pratipādayitum ucyate-

_________________________________________________________

Dhv_4.7:
avasthādeśa-kālādi-viśeṣair api jāyate /
ānantyam eva vācyasya śuddhasyāpi svabhāvataḥ // DhvK_4.7 //

śuddhasyānapekṣita-vyaṅgyasyāpi vācyasyānantyam eva jāyate svabhāvataḥ / svabhāvo hy ayaṃ vācyānāṃ cetanānām acetanānāṃ ca yad avasthā-bhedād deśa-bhedāt kāla-bhedāt svālakṣaṇya-bhedāc cānantatā bhavati / taiś ca tathā-vyavasthitaiḥ sadbhiḥ prasiddhāneka-svabhāvānusaraṇa-rūpayā svabhāvoktyāpi tāvad upanibadhyamānair niravadhiḥ kāvyārthaḥ sampadyate /

tathā hy avasthā-bhedān navatvaṃ yathā-bhagavatī pārvatī kumārasambhave "sarvopamā-dravya-samuccayena" [ku.saṃ. 1.49] ity ādibhir uktibhiḥ prathamam eva parisamāpita-rūpa-varṇanāpi punar bhagavataḥ śambhor locana-gocaram āyāntī "vasanta-puṣpābharaṇaṃ vahantī" [ku.saṃ. 3.53] manmathopakaraṇa-bhūtena bhaṅgyantareṇopavarṇitā / saiva ca punar navodvāha-samaye prasādhyamānā "tāṃ prāṅ-mukhīṃ tatra niveśya tanvīm" ity ādy-uktibhir navenaiva prakāreṇa nirūpita-rūpa-sauṣṭhavā /

na ca te tasya kaver ekatraivāsakṛt-kṛtā varṇana-prakārā apunar-uktatvena vā nava-navārtha-nirbharatvena vā pratibhāsante / darśitam eva caitad viṣama-bāṇa-līlāyām-

ṇa a tāṇaṃ ghaḍa(i) ohī ṇa a te dīsanti kaha bi punaruttā /
je bibbhamā piāṇaṃ atthā vā suka(i)-bāṇīnaṃ //

[na ca teṣāṃ ghaṭate 'vadhiḥ, na ca te dṛśyante katham api punaruktāḥ /
ye vibhramāḥ priyāṇām arthā vā sukavi-vāṇīnām //]

ayam aparaś cāvasthā-bheda-prakāro yad acetanānāṃ sarveṣāṃ cetanaṃ dvitīyaṃ rūpam abhimānitva-prasiddhaṃ himavad gaṅgādīnām / tac cocita-cetana-viṣaya-svarūpa-yojanayopanibadhyamānam anyad eva sampadyate / yathā kumāra-sambhava eva parvata-svarūpasya himavato varṇanaṃ, punaḥ saptarṣi-priyoktiṣu cetana-tat-svarūpāpekṣayā pradarśitaṃ tad apūrvam eva pratibhāti / prasiddhaś cāyaṃ sat-kavīnāṃ mārgaḥ / idaṃ ca prasthānaṃ kavi-vyutpattaye viṣama-bāṇa-līlāyāṃ sa-prapañcaṃ darśitam / cetanānāṃ ca bālyādy-avasthābhir anyatvaṃ sat-kavīnāṃ prasiddham eva / cetanānām avasthā-bhede 'py avāntarāvasthā-bhedān nānātvam / yathā kumārīṇāṃ kusuma-śara-bhinna-hṛdayānām anyāsāṃ ca / tatrāpi vinītānām avinītānāṃ ca / acetanānāṃ ca bhāvānām ārambhādy-avasthā-bheda-bhinnānām ekaikaśaḥ svarūpam upanibadhyamānam ānantyam evopayāti / yathā-

haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām
anyaḥ ko 'pi kaṣāya-kaṇṭha-luṭhanād āghargharo vibhramaḥ /
te sampraty akaṭhora-vāraṇa-vadhū-dantāṅkura-spardhino
niryātāḥ kamalākareṣu bisinī-kandāgrima-granthayaḥ //[*23]
[*23] Srk 284, Skm 1309 (credited to Kamalāyudha)


evam anyatrāpi diśānayānusartavyam / deśa-bhedān nānātvam acetanānāṃ tāvat / yathā vāyūnāṃ nānā-dig-deśa-cāriṇām anyeṣām api salila-kusumādīnāṃ prasiddham eva / cetanānām api mānuṣa-paśu-pakṣi-prabhṛtīnāṃ grāmāraṇya-salilādi-samedhitānāṃ parasparaṃ mahān viśeṣaḥ samupalakṣyata eva / sa ca vivicya yathāyatham upanibadhyamānas tathaivānantyam āyāti / tathā hi-mānuṣāṇām eva tāvad dig-deśādi-bhinnānāṃ ye vyavahāra-vyāpārādiṣu vicitrā viśeṣās teṣāṃ kenāntaḥ śakyate gantum, viśeṣato yoṣitām / upanibadhyate ca tat sarvam eva sukavibhir yathā-pratibham /

kāla-bhedāc ca nānātvam / yatha rtu-bhedād dig-vyoma-salilādīnām acetanānām / cetanānāṃ cautsukyādayaḥ kāla-viśeṣāśrayiṇaḥ prasiddhā eva / svālakṣaṇya-prabhedāc ca sakala-jagad-gatānāṃ vastūnāṃ vinibandhanaṃ prasiddham eva / tac ca yathāvasthitam api tāvad upanibadhyamānam anantatām eva kāvyārthasyāpādayati /

atra kecid ācakṣīran-yathā sāmānyātmanā vastūni vācyatāṃ pratipadyante na viśeṣātmanā ; tāni hi svayam anubhūtānāṃ sukhādīnāṃ tan-nimittānāṃ ca svarūpam anyatrāropayadbhiḥ sva-parānubhūta-rūpa-sāmānya-mātrāśrayeṇopanibadhyante kavibhiḥ / na hi tair atītam anāgataṃ vartamānaṃ ca paricitādi-sva-lakṣaṇaṃ yogibhir iva pratyakṣīkriyate ; tac cānubhāvyānubhava-sāmānyaṃ sarva-pratipattṛ-sādhāraṇaṃ parimitatvāt purātanānām eva gocarī-bhūtam, tasyāviṣayatvānupapatteḥ / ata eva sa prakāra-viśeṣo yair adyatanair abhinavatvena pratīyate teṣām abhimāna-mātram eva bhaṇiti-kṛtaṃ vaicitrya-mātram atrāstīti /

tatrocyate-yat tūktaṃ sāmānya-mātrāśrayeṇa kāvya-pravṛttis tasya ca parimitatvena prāg eva gocarī-kṛtatvān nāsti navatvaṃ kāvya-vastūnām iti, tad ayuktam ; yato yadi sāmānya-mātram āśritya kāvyaṃ pravartate kiṃ kṛtas tarhi mahā-kavi-nibadhyamānānāṃ kāvyārthānām atiśayaḥ / vālmīki-vyatiriktasyānyasya kavi-vyapadeśa eva vā sāmānya-vyatiriktasyānyasya kāvyārthasyābhāvāt, sāmānyasya cādikavinaiva pradarśitatvāt / ukti-vaicitryān naiṣa doṣa iti cet-kim idam ukti-vaicitryam ? uktir hi vācya-viśeṣa-pratipādi vacanam / tad-vaicitrye kathaṃ na vācya-vaicitryam ? vācya-vācakayor avinābhāvena pravṛtteḥ / vācyānāṃ ca kāvye pratibhāsamānānāṃ yad rūpaṃ tat tu grāhya-viśeṣābhedenaiva pratīyate / tenokti-vaicitrya-vādinā vācya-vaicitryam anicchatāpy avaśyam evābhyupagantavyam / tad ayam atra saṅkṣepaḥ-

vālmīki-vyatiriktasya yady ekasyāpi kasyacit /
iṣyate pratibhārtheṣu tat tad ānantyam akṣayam //

kiṃ ca, ukti-vaicitryaṃ yat kāvya-navatve nibandhanam ucyate tad asmat-pakṣānuguṇam eva / yato yāvān ayaṃ kāvyārthānantya-bheda-hetuḥ prakāraḥ prāg darśitaḥ sa sarva eva punarukti-vaicitryād dvi-guṇatām āpadyate / yaś cāyam upamā-śleṣādir alaṅkāra-vargaḥ prasiddhaḥ sa bhaṇiti-vaicitryād upanibadhyamānaḥ svayam evānavadhir dhatte punaḥ śata-śākhatām / bhaṇitiś ca sva-bhāṣā-bhedena vyavasthitā satī pratiniyata-bhāṣā-gocarārtha-vaicitrya-nibandhanaṃ punar aparaṃ kāvyārthānām ānantyam āpādayati / yathā mamaiva-

maha maha iti bhaṇantaho bajjadi kālo jaṇassa /
toi ṇa deu janaddaṇu goarībhodi maṇassa //

[mama mama iti bhaṇato vrajati kālo janasya /
tathāpi na devo janārdano gocaro bhavati manasaḥ] || DhvA_4.7 ||

itthaṃ yathā yathā nirūpyate tathā tathā na labhyate 'ntaḥ kāvyārthānām / idaṃ tūcyate-

_________________________________________________________

Dhv_4.8:

avasthādi-vibhinnānāṃ vācyānāṃ vinibandhanam /
yat pradarśitaṃ prāk-

bhūmnaiva dṛśyate lakṣye . . . . . . . . . . .

na tac chakyam apohitum /
. . . . . . . . . . .tat tu bhāti rasāśrayāt // DhvK_4.8 //

tad idam atra saṅkṣepeṇābhidhīyate sat-kavīnām upadeśāya-

_________________________________________________________

Dhv_4.9:

rasa-bhāvādi-sambaddhā yady aucityānusāriṇī /
anvīyate vastu-gatir deśa-kālādi-bhedinī // DhvK_4.9 //

tatkā gaṇanā kavīnāmanyeṣāṃ parimitaśaktīnām /

_________________________________________________________

Dhv_4.10:

vācaspati-sahasrāṇāṃ sahasrair api yatnataḥ /
nibaddhā sā kṣayaṃ naiti prakṛtir jagatām iva // DhvK_4.10 //

yathā hi jagat-prakṛtir atīta-kalpa-paramparāvirbhūta-vicitra-vastu-prapañcā satī punar idānīṃ parikṣīṇā para-padārtha-nirmāṇa-śaktir iti na śakyate 'bhidhātum / tadvad eveyaṃ kāvya-sthitir anantābhiḥ kavi-matibhir upabhuktāpi nedānīṃ parihīyate, pratyuta nava-navābhir vyutpattibhiḥ parivardhate / itthaṃ sthite 'pi

_________________________________________________________

Dhv_4.11:

saṃvādās tu bhavanty eva bāhulyena sumedhasām /
sthitaṃ hy etat saṃvādinya eva medhāvināṃ buddhayaḥ /
kintu-
naika-rūpatayā sarve te mantavyā vipaścitā // DhvK_4.11 //

katham iti cet-

_________________________________________________________

Dhv_4.12:

saṃvādo hy anya-sādṛśyaṃ tat punaḥ pratibimbavat /
ālekhyākāravat tulya-dehivac ca śarīriṇām // DhvK_4.12 //

saṃvādo hi kāvyārthasyocyate yad anyena kāvya-vastunā sādṛśyam / tat punaḥ śarīriṇāṃ pratibimbavad ālekhyākāravat tulya-dehivac ca tridhā vyavasthitam / kiṃcid dhi kāvya-vastu vastv-antarasya śarīriṇaḥ pratibimba-kalpam, anyad ālekhya-prakhyam, anyat tulyena śarīriṇā sadṛśam /

_________________________________________________________

Dhv_4.13:
tatra pūrvam ananyātma tucchātma tad-anantaram /
tṛtīyaṃ tu prasiddhātma nānya-sāmyaṃ tyajet kaviḥ // DhvK_4.13 //

tatra pūrvaṃ pratibimba-kalpaṃ kāvya-vastu parihartavyaṃ sumatinā / yatas tad-ananyātma tāttvika-śarīra-śūnyam / tad-anantaram ālekhya-prakhyam anya-sāmyaṃ śarīrāntara-yuktam api tucchātmatvena tyaktavyam / tṛtīyaṃ tu vibhinna-kamanīya-śarīra-sadbhāve sati sasaṃvādam api kāvya-vastu na tyaktavyaṃ kavinā / na hi śarīrī śarīriṇānyena sadṛśo 'py eka eveti śakyate vaktum || DhvA_4.13 ||

etad evopapādayitum ucyate-

_________________________________________________________

Dhv_4.14:

ātmano 'nyasya sad-bhāve pūrva-sthity-anuyāyy api /
vastu bhātitarāṃ tanvyāḥ śaśi-cchāyam ivānanam // DhvK_4.14 //

tattvasya sāra-bhūtasyātmanaḥ sad-bhāve 'nyasya pūrva-sthity-anuyāyy api vastu bhātitarām /
purāṇa-ramaṇīya-cchāyānugṛhītaṃ hi vastu śarīravat parāṃ śobhāṃ puṣyati / na tu punar-uktatvenāvabhāsate / tanvyāḥ śaśi-cchāyam ivānanam || DhvA_4.14 ||

evaṃ tāvat sa-saṃvādānāṃ samudāya-rūpāṇāṃ vākyārthānāṃ vibhaktāḥ sīmānaḥ / padārtha-rūpāṇāṃ ca vastv-antara-sadṛśānāṃ kāvya-vastūnāṃ nāsty eva doṣa iti pratipādayitum ucyate-

_________________________________________________________

Dhv_4.15:

akṣarādi-racaneva yojyate yatra vastu-racanā purātanī /
nūtane sphurati kāvya-vastuni vyaktam eva khalu sā na duṣyati // DhvK_4.15 //

na hi vācaspatināpy akṣarāṇi padāni vā kānicid apūrvāṇi ghaṭayituṃ śakyante / tāni tu tāny evopanibaddhāni na kāvyādiṣu navatāṃ virudhyanti / tathaiva padārtha-rūpāṇi śleṣādi-mayāny artha-tattvāni / tasmāt-

_________________________________________________________

Dhv_4.16:

yadapi tad api ramyaṃ . . . . . . . .

kāvya-śarīraṃ
. . . . . . . . yatra lokasya kiṃcit

yal lokasya kiṃcit /

sphuritam idam itīyaṃ buddhir abhyujjihīte /

sphuraṇeyaṃ kācid iti sahṛdayānāṃ camatkṛtir utpadyate /

anugatam api pūrva-cchāyayā vastu tādṛk
sukavir upanibadhnan nindyatāṃ nopayāti // DhvK_4.16 //

tad-anugatam api pūrva-cchāyayā vastu tādṛk tādṛkṣaṃ sukavir vivakṣita-vyaṅgya-vācyārtha-samarpaṇa-samartha-śabda-racanā-rūpayā bandha-cchāyayopanibadhnan-nindyatāṃ naiva yāti / tad itthaṃ sthitam-

_________________________________________________________

Dhv_4.17:

pratīyantāṃ vāco nimita-vividhārthāmṛta-rasā
na sādaḥ kartavyaḥ kavibhir anavadye sva-viṣaye /

santi navāḥ kāvyārthāḥ paropanibaddhārtha-viracane na kaścit kaver guṇa iti bhāvayitvā /

parasvādānecchā-virata-manaso vastu sukaveḥ
sarasvaty evaiṣā ghaṭayati yatheṣṭaṃ bhagavatī // DhvK_4.17 //

para-svādānecchāvirata-manasaḥ sukaveḥ sarasvaty eṣā bhagavatī yatheṣṭaṃ ghaṭayati vastu / yeṣāṃ sukavīnāṃ prāktana-puṇyābhyāsa-paripāka-vaśena pravṛttis teṣāṃ paroparacitārtha-parigraha-niḥspṛhāṇāṃ sva-vyāpāro na kvacid upayujyate / saiva bhagavatī sarasvatī svayam abhimatam artham āvirbhāvayati / etad eva hi mahākavitvaṃ mahākavīnām ity om /

ity akliṣṭa-rasāśrayocita-guṇālaṅkāra-śobhā-bhṛto
yasmād vastu samīhitaṃ sukṛtibhiḥ sarvaṃ samāsādyate /
kāvyākhye 'khila-saukhya-dhāmni vibudhodyāne dhvanir darśitaḥ
so 'yaṃ kalpatarūpamāna-mahimā bhogyo 'stu bhavyātmanām //

sat-kāvya-tattva-naya-vartma-cira-prasupta-
kalpaṃ manaḥsu paripakva-dhiyāṃ yadāsīt /
tad vyākarot sahṛdayodaya-lābha-hetor
ānandavardhana iti prathitābhidhānaḥ //

iti śrī-rājānakānanda-vardhanācārya-viracite dhvany-āloke caturtha uddyotaḥ /