Anandavardhana: Dhvanyaloka[*1] Based on the edition by K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. [*1: also known as Sahrdayaloka] Revised version of the electronic text typed in by Rajani Arjun Shankar with added Prakrit texts and references by Jan Brzezinski 28.1.2004 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्री-राजानकानन्दवर्धनाचार्य-विरचितो ध्वन्य्-आलोकः[*2] [*2] Also known as सहृदयालोकः. (1) ॥ प्रथमोद्द्योतः ॥ स्वेच्छा-केसरिणः स्वच्छ-स्वच्छायायासितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्ति-च्छिदो नखाः ॥ _________________________________________________________ Dhv_1.1: काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस् तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये । केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयं तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम् ॥ DhvK_1.1 ॥ बुधैः काव्य-तत्त्व-विद्भिः काव्यस्यात्मा ध्वनिर् इति संज्ञितः, परम्परया यः समाम्नात-पूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः । तस्य सहृदय-जन-मनः-प्रकाशमानस्याप्य् अभावम् अन्ये जगदुः । तद्-अभाव-वादिनां चामी विकल्पाः सम्भवन्ति । तत्र केचिद् आचक्षीरन्-शब्दार्थ-शरीरं तावत् काव्यम् । तत्र च शब्द-गताश् चारुत्व-हेतवो ऽनुप्रासादयः प्रसिद्धा एव । अर्थ-गताश् चोपमादयः । वर्ण-सङ्घटनाधर्माश् च ये माधुर्यादयस् ते ऽपि प्रतीयन्ते । तद्-अनतिरिक्त-वृत्तयो वृत्तयो ऽपि याः कैश्चिद् उपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवण-गोचरम् । रीतयश् च वैदर्भी-प्रभृतयः । तद्-व्यतिरिक्तः को ऽयम् ध्वनिर् नामेति । अन्ये ब्रूयुः-नास्त्य् एव ध्वनिः । प्रसिद्ध-प्रस्थान-व्यतिरेकिणः काव्य-प्रकारस्य काव्यत्व-हानेः सहृदय-हृदयाह्लादि-शब्दार्थ-मयत्वम् एव काव्य-लक्षणम् । न चोक्त-प्रस्थानातिरेकिणो मार्गस्य तत् सम्भवति । न च तत्-समतान्तः-पातिनः सहृदयान् कांश्चित् परिकल्प्य तत्-प्रसिद्ध्या ध्वनौ काव्य-व्यपदेशः प्रवर्तितो ऽपि सकल-विद्वन्-मनो-ग्राहिताम् अवलम्बते । पुनर् अपरे तस्याभावम् अन्यथा कथयेयुः-न सम्भवत्य् एव ध्वनिर् नामापूर्वः कश्चित् । कामनीयकम् अनति-वर्तमानस्य तस्योक्तेष्व् एव चारुत्व-हेतुष्व् अन्तर्-भावात् । तेषाम् अन्यतमस्यैव वा अपूर्व-समाख्या-मात्र-करणे यत् किंचन कथनं स्यात् । किं च वाग्-विकल्पानाम् आनन्त्यात् सम्भवत्य् अपि वा कस्मिंश्चित् काव्य-लक्षण-विधायिभिः प्रसिद्धैर् अप्रदर्शिते प्रकार-लेशे ध्वनिर् ध्वनिर् इति यद् एतद् अलीक-सहृदयत्व-भावना-मुकुलित-लोचनैर् नृत्यते, तत्र हेतुं न विद्मः । सहस्रशो हि महात्मभिर् अन्यैर् अलङ्कार-प्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषाम् एषा दशा श्रूयते । तस्मात् प्रवाद-मात्रं ध्वनिः । न त्व् अस्य क्षोद-क्षमम् तत्त्वम् किंचिद् अपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः- यस्मिन्न् अस्ति न वस्तु किंचन मनः-प्रह्लादि सालंकृति व्युत्पन्नै रचितं च नैव वचनैर् वक्रोक्ति-शून्यं च यत् । काव्यं तद्-ध्वनिना समन्वितम् इति प्रीत्या प्रशंसञ् जडो नो विद्मो ऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥ भाक्तम् आहुस् तम् अन्ये । अन्ये तं ध्वनि-संज्ञितम् काव्यात्मानं गुण-वृत्तिर् इत्य् आहुः । यद्य् अपि च ध्वनि-शब्द-संकीर्तनेन काव्य-लक्षण-विधायिभिर् गुण-वृत्तिर् अन्यो वा न कश्चित् प्रकारः प्रकाशितः, तथापि अमुख्य-वृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनि-मार्गो मनाक् स्पृष्टो ऽपि न लक्षित इति परिकल्प्यैवम् उक्तम्-"भाक्तम् आहुस् तम् अन्ये" इति । केचित् पुनर् लक्षण-करण-शालीन-बुद्धयो ध्वनेस् तत्त्वं गिराम् अगोचरम् सहृदय-हृदय-संवेद्यम् एव समाख्यातवन्तः । तेनैवं-विधासु विमतिषु स्थितासु सहृदय-मनः-प्रीतये तत्-स्वरूपं ब्रूमः । तस्य हि ध्वनेः स्वरूपं सकल-सत्-कवि-काव्योपनिषद्-भूतम् अतिरमणीयम् अणीयसीभिर् अपि चिरन्तन-काव्य-लक्षण-विधायिनां बुद्धिभिर् अनुन्मीलित-पूर्वम्, अथ च रामायण-महाभारत-प्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्ध-व्यवहारं लक्षयतां सहृदयानाम् आनन्दो मनसि लभतां प्रतिष्ठाम् इति प्रकाश्यते ॥ DhvA_1.1 ॥ तत्र ध्वनेर् एव लक्षयितुम् आरब्धस्य भूमिकां रचयितुम् इदम् उच्यते- _________________________________________________________ Dhv_1.2: यो ऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः । वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ ॥ DhvK_1.2 ॥ काव्यस्य हि ललितोचित-सन्निवेश-चारुणः शरीरस्येवात्मा सार-रूपतया स्थितः सहृदय-श्लाघ्यो यो ऽर्थस् तस्य वाच्यः प्रतीयमानश् चेति द्वौ भेदौ । _________________________________________________________ Dhv_1.3: तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः । बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्म-विधायिभिः ॥ DhvK_1.3 ॥ ततो नेह प्रतन्यते केवलम् अनूद्यते पुनर् यथोपयोगम् इति ॥ DhvA_1.3 ॥ _________________________________________________________ Dhv_1.4: प्रतीयमानं पुनर् अन्यद् एव वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यम् इवाङ्गनासु ॥ DhvK_1.4 ॥ प्रतीयमानं पुनर् अन्यद् एव वाच्याद् वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् सहृदय-सुप्रसिद्धं प्रसिद्धेभ्यो ऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यम् इवाङ्गनासु । यथा ह्य् अङ्गनासु लावण्यं पृथङ्-निर्वर्ण्यमानं निखिलावयव-व्यतिरेकि किम् अप्य् अन्यद् एव सहृदय-लोचनामृतं तत्त्वान्तरं तद्वद् एव सो ऽर्थः । स ह्य् अर्थो वाच्य-सामर्थ्याक्षिप्तम् वस्तु-मात्रम् अलङ्कार-रसादयश् चेत्य् अनेक प्रभेद-प्रभिन्नौ दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्याद् अन्यत्वम् । तथा ह्य् आद्यस् तावत् प्रभेदो वाच्याद् दूरम् विभेदवान् । स हि कदाचिद् वाच्ये विधि-रूपे प्रतिषेध-रूपः । यथा- भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण । गोला-णई-कच्छ-कुडङ्ग-बासिणा दरिअ-सीहेण ॥[*3] [*3] GÃthà 2.75, चितेद्, काव्य-प्रकाश 138. [भ्रम धार्मिक विस्रब्धः स शुनको ऽद्य मारितस् तेन । गोदा-नदी-कूल-लता-कुञ्ज-वासिना दृप्त-सिंहेन ॥] क्वचिद् वाच्ये प्रतिषेध-रूपे विधि-रूपो यथा- अत्ता एत्थ णिमज्जइ एत्थ अहं diasaaæ पलोएहि । मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥[*4] [*4] GÃthà 1.4. चितेद्, काव्य-प्रकाश 136, साहित्य-दर्पण 1.2. (श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एव प्रलोकय । मा पथिक रात्र्यन्ध शय्यायां मम निमङ्क्ष्यसि ॥) क्वचिद् वाच्ये विधि-रूपे ऽनुभय-रूपो यथा- वच्च मह ब्बिअ एक्केइ होन्तु णीसासरोइअब्बाइं । मा तुज्ज बि तीअ बिणा दक्खिण-haassa जाअन्तु ॥[*5] [*5] गाथा 938. [व्रज ममैवैकस्या भवन्तु निःश्वास-रोदितव्यानि । मा तवापि तया विना दाक्षिण्य-हतस्य जनिषत ॥] क्वचिद् वाच्ये प्रतिषेध-रूपे ऽनुभय-रूपो यथा- देआ पसिअ णिवत्तस्सु मुह-ससि-जोह्णा-विलुत्त-तम-णिवहे । अहिसारिआणं विग्घं करोसि अण्णाणं बि हआसे ॥[*6] [*6] गाथा 962. [दैवाद् दृष्ट्वा नितान्त-सु मुख-शशि-ज्योत्स्ना-विलुप्त-तमो-निवहे । अभिसारिकाणां विघ्नं करोष्य् अन्यासाम् अपि हताशे ॥] क्वचिद् वाच्याद् विभिन्न-विषयत्वेन व्यवस्थापितो यथा- कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं । स-भमर-प{u}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥[*7] [*7] गाथा 880. चितेद् काव्य-प्रकाश 135. [कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् । स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥] अन्ये चैवं-प्रकारा वाच्याद् विभेदिनः प्रतीयमान-भेदाः संभवन्ति । तेषां दिङ्-मात्रम् एतत् प्रदर्शितम् । द्वितीयो ऽपि प्रभेदो वाच्याद् विभिन्नः स-प्रपञ्चम् अग्रे दर्शयिष्यते । तृतीयस् तु रसादि-लक्षणः प्रभेदो वाच्य-सामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्-छब्द-व्यापार-विषय इति वाच्याद् विभिन्न एव । तथा हि वाच्यत्वं तस्य स्व-शब्द-निवेदितत्वेन वा स्यात् । विभावादि-प्रतिपादन-मुखेन वा । पुर्वस्मिन् पक्षे स्व-शब्द-निवेदितत्वाभावे रसादीनाम् अप्रतीति-प्रसङ्गः । न च सर्वत्र तेषां स्व-शब्द-निवेदितत्वम् । यत्राप्य् अस्ति तत्, तत्रापि विशिश्ट-विभावादि-प्रतिपादन-मुखेनैवैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् । न हि केवल-शृङ्गारादि-शब्द-मात्र-भाजि विभावादि-प्रतिपादन-रहिते काव्ये मनाग् अपि रसवत्त्व-प्रतीतिर् अस्ति । यतश् च स्वाभिधानम् अन्तरेण केवलेभ्यो ऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः । केवलाच् च स्वाभिधानाद् अप्रतीतिः । तस्माद् अन्वय-व्यतिरेकाभ्याम् अभिधेय-सामर्थ्याक्षिप्तत्वम् एव रसादीनाम् । न त्व् अभिधेयत्वं कथंचित्, इति तृतीयो ऽपि प्रभेदो वाच्याद् विभिन्न एवेति स्थितम् । वाच्येन त्व् अस्य सहेव प्रतीतिर् इत्य् अग्रे दर्शयिष्यते ॥ DhvA_1.4 ॥ _________________________________________________________ Dhv_1.5: काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा । क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः ॥ DhvK_1.5 ॥ विविध-वाच्य-वाचक-रचना-प्रपञ्च-चारुणः काव्यस्य स एवार्थः सार-भूतः । चादिकवेर् वाल्मीकेः निहत-सहचरी-विरह-कातर-क्रौञ्चाक्रन्द-जनितः शोक एव श्लोकतया परिणतः । शोको हि करुण-स्थायि-भावः । प्रतीयमानस्य चान्य-भेद-दर्शने ऽपि रस-भाव-मुखेनैवोपलक्षणं प्राधान्यात् ॥ DhvA_1.5 ॥ _________________________________________________________ Dhv_1.6: सरस्वती स्वादु तद्-अर्थ-वस्तु निःष्यन्दमाना महतां कवीनाम् । अलोक-सामान्यम् अभिव्यनक्ति परिस्फुरन्तम् प्रतिभा-विशेषम् ॥ DhvK_1.6 ॥ तत् वस्तु-तत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोक-सामान्यं प्रतिभा-विशेषं परिस्फुरन्तम् अभिव्यनक्ति । येनास्मिन्न् अतिविचित्र-कवि-परम्परा-वाहिनि संसारे कालिदास-प्रभृतयो द्वित्राः पञ्चषा वा महा-कवय इति गण्यन्ते ॥ DhvA_1.6 ॥ इदं चापरं प्रतीयमानस्यार्थस्य सद्-भाव-साधनं प्रमाणम्- _________________________________________________________ Dhv_1.7: शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते । वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम् ॥ DhvK_1.7 ॥ सो ऽर्थो यस्मात् केवलं काव्यार्थ-तत्त्व-ज्ञैर् एव ज्ञायते । यदि च वाच्य-रूप एवासाव् अर्थः स्यात् तद्-वाच्य-वाचक-रूप-परिज्ञानाद् एव तत्-प्रतीतिः स्यात् । अथ च वाच्य-वाचक-लक्षण-मात्र-कृत-श्रमाणां काव्य-तत्त्वार्थ-भावना-विमुखानां स्वर-श्रुत्य्-आदि-लक्षणम् इवाप्रगीतानां गान्धर्व-लक्षण-विदाम् अगोचर एवासाव् अर्थः ॥ DhvA_1.7 ॥ एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्य सद्-भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति- _________________________________________________________ Dhv_1.8: सो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ DhvK_1.8 ॥ व्यङ्ग्यो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन, न शब्द-मात्रम् । ताव् एव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ /व्यङ्ग्य-व्यञ्जकाभ्याम् एव सुप्रयुक्ताभ्यां महाकवित्व-लाभो महा-कवीनां, न वाच्य-वाचक-रचना-मात्रेण ॥ DhvA_1.8 ॥ इदानीं व्यङ्ग्य-व्यञ्जकयोः प्राधान्ये ऽपि यद्-वाच्य-वाचकाव् एव प्रथमम् उपाददते कवयस् तद् अपि युक्तम् एवेत्याह- _________________________________________________________ Dhv_1.9: आलोकार्थी यथा दीप-शिखायां yatnavä जनः । तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः ॥ DhvK_1.9 ॥ यथा ह्य् आलोकार्थी सन्न् अपि दीप-शिखायां yatnavä जनो भवति तद्-उपायतया । न हि दीप-शिखाम् अन्तरेणालोकः सम्भवति । तद् व्यङ्ग्यम् अर्थं प्रत्यादृतो जनो वाच्ये ऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवेर् व्यङ्ग्यम् अर्थं प्रति व्यापारो दर्शितः ॥ DhvA_1.9 ॥ प्रतिपाद्यस्यापि तं दर्शयितुम् आह- _________________________________________________________ Dhv_1.10: यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते । वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः ॥ DhvK_1.10 ॥ यथा हि पदार्थ-द्वारेण वाक्यार्थावगमस् तथा वाच्यार्थ-प्रतीति-पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ॥ DhvA_1.10 ॥ इदानीं वाच्यार्थ-प्रतीति-पूर्वकत्वे ऽपि तत्-प्रतीतेर् व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति- _________________________________________________________ Dhv_1.11: स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् । यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते ॥ DhvK_1.11 ॥ यथा स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रकाशयन्न् अपि पदार्थो व्यापार-निष्पत्तौ न भाव्यते विभक्ततया ॥ DhvA_1.11 ॥ _________________________________________________________ Dhv_1.12: तद्वत् स-चेतसां सो ऽर्थो वाच्यार्थ-विमुखात्मनाम् । बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते ॥ DhvK_1.12 ॥ एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्-भावं प्रतिपाद्य प्रकृत उपयोजयन्न् आह- _________________________________________________________ Dhv_1.13: यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ । व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः ॥ DhvK_1.13 ॥ यत्रार्थो वाच्य-विशेषः वाचक-विशेषः शब्दो वा तम् अर्थं व्यङ्क्तः, स काव्य-विशेषो ध्वनिर् इति । अनेन वाच्य-वाचक-चारुत्व-हेतुभ्य उपमादिभ्यो ऽनुप्रासादिभ्यश् च विभक्त एव ध्वनेर् विषय इति दर्शितम् । यद् अप्य् उक्तम्-"प्रसिद्ध-प्रस्थानातिक्रमिणो मार्गस्य काव्य-हानेर् ध्वनिर् नास्ति" इति, तद् अप्य् अयुक्तम् । यतो लक्षण-कृताम् एव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदय-हृदयाह्लाद-कारि काव्य-तत्त्वम् । ततो ऽन्यच् चित्रम् एवेत्य् अग्रे दर्शयिष्यामः । यद् अप्य् उक्तम्-"कामनीयकम् अनतिवर्तमानस्य तस्योक्तालङ्कारादि-प्रकारेष्व् अन्तर्-भावः" इति, तद् अप्य् असमीचीनम्; वाच्य-वाचक-मात्राश्रयिणि प्रस्थाने व्यङ्ग्य-व्यञ्जक-समाश्रयेण व्यवस्थितस्य ध्वनेः कथम् अन्तर्-भावः, वाच्य-वाचक-चारुत्व-हेतवो हि तस्याङ्ग-भूताः, स त्व् अङ्गि-रूप एवेति प्रतिपादयिष्यमाणत्वात् । परिकर-श्लोकाश् चात्र- व्यङ्ग्य-व्यञ्जक-सम्बन्ध-निबन्धनतया ध्वनेः । वाच्य-वाचक-चारुत्व-हेत्व्-अन्तः-पातिता कुतः ॥ ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर् विषयः । यत्र तु प्रतीतिर् अस्ति, यथा-समासोक्त्याक्षेपानुक्त-निमित्त-विशेषोक्ति-पर्यायोक्तापह्नुति-दीपक-सङ्करालङ्कारादौ , तत्र ध्वनेर् अन्तर्-भावो भविष्यतीत्य् आदि निराकर्तुम् अभिहितम्-"उपसर्जनी-कृत-स्वार्थौ" इति । अर्थो गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरम् अभिव्यनक्ति स ध्वनिर् इति । तेषु कथं तस्यान्तर्-भावः । व्यङ्ग्य-प्राधान्ये हि ध्वनिः । न चैतत् समासोक्त्यादिष्व् अस्ति । समासोक्तौ तावत्- उपोढ-रागेण विलोल-तारकं तथा गृहीतं शशिना निशा-मुखम् । यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद् गलितं न लक्षितम् ॥ इत्य् आदौ व्यङ्ग्येनानुगतं वाच्यम् एव प्राधान्येन प्रतीयते समारोपित-नायिका-नायक-व्यवहारयोर् निशा-शशिनोर् एव वाक्यार्थत्वात् । आक्षेपे ऽपि व्यङ्ग्य-विशेषाक्षेपिणो ऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्ति-सामर्थ्याद् एव ज्ञायते । तथा हि-तत्र ÓabdopÃrƬho विशेषाभिधानेच्छया प्रतिषेध-रूपो य आक्षेपः स एव व्यङ्ग्य-विशेषम् आक्षिपन् मुख्यं काव्य-शरीरम् । चारुत्वोत्कर्ष-निबन्धना हि वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा । यथा- अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः । अहो दैव-गतिः कीदृक् तथापि न समागमः ॥ अत्र सत्याम् अपि व्यङ्ग्य-प्रतीतौ वाच्यस्यैव चारुत्वम् उत्कर्षवद् इति तस्यैव प्राधान्य-विवक्षा । यथा च दीपकापह्नुत्य्-आदौ व्यङ्ग्यत्वेनोपमायाः प्रतीताव् अपि प्राधान्येनाविवक्षितत्वान् न तया व्यपदेशस् तद्वद् अत्रापि द्रष्टव्यम् । अनुक्त-निमित्तायाम् अपि विशेषोक्तौ- आहूतो ऽपि सहायैर् ओम् इत्य् उक्त्वा विमुक्त-निद्रो ऽपि । गन्तु-मना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥ इत्य् आदौ व्यङ्ग्यस्य प्रकरण-सामर्थ्यात् प्रतीति-मात्रं न तु तत्-प्रतीति-निमित्ता काचिच् चारुत्व-निष्पत्तिर् इति न प्राधान्यम् । पर्यायोक्ते ऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद् भवतु नाम तस्य ध्वनाव् अन्तर्-भावः । न तु ध्वनेस् तत्रान्तर्-भावः । तस्य महा-विषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायो भामहोदाहृत-सदृशे व्यङ्ग्यस्यैव प्राधान्यम् । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् । अपह्नुति-दीपकयोः पुनर्-वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धम् एव । सङ्करालङ्कारे ऽपि यदालङ्कारो ऽलङ्कारान्तर-च्छायाम् अनुगृह्णाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान् न ध्वनि-विषयत्वम् । अलङ्कार-द्वय-सम्भावनायां तु वाच्य-व्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनी-भावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सो ऽपि ध्वनि-विषयो ऽस्तु, न तु स एव ध्वनिर् इति वक्तुं शक्यम् । पर्यायोक्त-निर्दिष्ट-न्यायात् । अपि च सङ्करालङ्कारे ऽपि च क्वचित् सङ्करोक्तिर् एव ध्वनि-सम्भावनां निराकरोति । अप्रस्तुत-प्रशंसायाम् अपि यदा सामान्य-विशेष-भावान् निमित्त-निमित्ति-भावाद् वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस् तदाभिधीयमान-प्रतीयमानयोः समम् एव प्राधान्यम् । यदा तावत् सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस् तदा विशेष-प्रतीतौ सत्याम् अपि प्राधान्येन तत्-सामान्येनाविनाभावात् सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्य-निष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्व-विशेषाणाम् अन्तर्-भावाद् विशेषस्यापि प्राधान्यम् । निमित्त-निमित्ति-भावे चायम् एव न्यायः । यदा तु सारूप्य-मात्र-वशेनाप्रस्तुत-प्रशंसायाम् अप्रकृत-प्रकृतयोः सम्बन्धस् तदाप्य् अप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनाव् एवान्तः-पातः । इतरथा त्व् अलङ्कारान्तरम् एव । तद् अयम् अत्र सङ्क्षेपः- व्यङ्ग्यस्य यत्राप्राधान्यं वाच्य-मात्रानुयायिनः । समासोक्त्यादयस् तत्र वाच्यालङ्कृतयः स्फुटाः ॥ व्यङ्ग्यस्य प्रतिभा-मात्रे वाच्यार्थानुगमे ऽपि वा । न ध्वनिर् यत्र वा तस्य प्राधान्यं न प्रतीयते ॥ तत्-पराव् एव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥ तस्मान् न ध्वनेर् अन्यत्रान्तर्-भावः । इतश् च नान्तर्-भावः ; यतः काव्य-विशेषो ऽङ्गी ध्वनिर् इति कथितः । तस्य पुनर् अङ्गानि-अलङ्कारा गुणा वृत्तयश् चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्-भूतो ऽवयवीति प्रसिद्धः । अपृथग्-भावे तु तद्-अङ्गत्वं तस्य । न तु तत्त्वम् एव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर् महा-विषयत्वान् न तन्-निष्ठत्वम् एव । "सूरिभिः कथित" इति विद्वद्-उपज्ञेय-मुक्तिः, न तु यथा-कथञ्चित्-प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरण-मूलत्वात् सर्व-विद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिर् इति व्यवहरन्ति । तथैवान्यैस् तन्-मतानुसारिभिः सूरिभिः काव्य-तत्त्वार्थ-दर्शिभिर् वाच्य-वाचक-सम्मिश्रः शब्दात्मा काव्यम् इति व्यपदेश्यो व्यञ्जकत्व-साम्याद् ध्वनिर् इत्य् उक्तः । न चैवं-विधस्य ध्वनेर् वक्ष्यमाण-प्रभेद-तद्-भेद-संकलनया महा-विषयस्य यत्-प्रकाशनं तद्-अप्रसिद्धालङ्कार-विशेष-मात्र-प्रतिपादनेन तुल्यम् इति तद्-भावित-चेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिद् ईर्ष्यया कलुषित-शेमुषी-कत्वम् आविष्करणीयम् । तद् एवं ध्वनेस् तावद् अभाव-वादिनः प्रत्युक्ताः । अस्ति ध्वनिः । स चासाव् अविवक्षित-वाच्यो विवक्षितान्य् अपर-वाच्यश् चेति द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्- सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः । शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥ द्वितीयस्यापि- शिखरिणि क्व नु नाम कियच् चिरं किम् अभिधानम् असाव् अकरोत् तपः । तरुणि येन तवाधर-पाटलं दशति बिम्ब-फलं शुकशावकः ॥ DhvA_1.13 ॥ यद् अप्य् उक्तं भक्तिर् ध्वनिर् इति, तत् प्रतिसमाधीयते- _________________________________________________________ Dhv_1.14a: भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः ॥ DhvK_1.14a ॥ अयम् उक्त-प्रकारो ध्वनिर् भक्त्या नैकत्वं बिभर्ति भिन्न-रूपत्वात् । वाच्य-व्यतिरिक्तस्यार्थस्य वाच्य-वाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्य-प्राधान्ये स ध्वनिः । उपचार-मात्रं तु भक्तिः । मा चैतत् स्याद् भक्तिर् लक्षणं ध्वनेर् इत्य् आह- _________________________________________________________ Dhv_1.14b: अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया ॥ DhvK_1.14b ॥ नैव भक्त्या ध्वनिर् लक्ष्यते । कथम् ? अतिव्याप्तेर् अव्याप्तेश् च । तत्रातिव्याप्तिर् ध्वनि-व्यतिरिक्ते ऽपि विषये भक्तेः सम्भवात् । यत्र हि, व्यङ्ग्य-कृतं महत्-सौष्ठवं नास्ति तत्राप्य् उपचरित-शब्द-वृत्त्या प्रसिद्ध्य्-अनुरोध-प्रवर्तित-व्यवहाराः कवयो दृश्यन्ते । यथा [रत्नावली 2.12]- परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस् तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् । इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम् ॥[*8] [*8] स्र्क् 709, रसार्णव 1.441. तथा- चुम्बज्ज{i} saahuttaæ अवरुन्धिज्ज{i} सहस्स-हुत्तं बि । रमिअ पुणो बि रमिज्ज{i} पिए जणे णत्थि पुणरुत्तं ॥ [चुम्ब्यते शत-कृत्वो ऽवरुध्यते सहस्र-कृत्वः । विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥] तथा- कुबिआओ पसण्नाओ ओरण्ण-मुहीओ विहसमाणाओ । जह गहिआ तह hiaaæ हरन्ति उच्छिन्त-महिलाओ ॥ [कुपिताः प्रसन्ना अवरुदित-वदना विहसन्त्यः । यथा गृहीतास् तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥] तथा- अज्जाए पहारो णवल-दाए दिण्णो पिएण थण-बट्टे । मि{u}o बि दूसहो ब्बिअ जाओ हिअए सवत्तीणं ॥ [भार्यायाः प्रहारो नव-लतया दत्तः प्रियेण स्तन-पृष्ठे । मृदुको ऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥] तथा- परार्थे यः pŬÃm अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥ इत्य् अत्रेक्षु-पक्षे ऽनुभवति शब्दः । न चैवं-विधः कदाचिद् अपि ध्वनेर् विषयः । यतः- _________________________________________________________ Dhv_1.15: उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत् ॥ DhvK_1.15 ॥ अत्र चोदाहृते विषये नोक्त्य्-अन्तरा-शक्य-चारुत्व-व्यक्ति-हेतुः शब्दः । किं च- _________________________________________________________ Dhv_1.16: rƬhà ये विषये ऽन्यत्र शब्दाः स्व-विषयाद् अपि । लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः ॥ DhvK_1.16 ॥ तेषु चोपचरित-शब्द-वृत्तिर् अस्तीति । तथा-विधे च विषये क्वचित् सम्भवन्न् अपि ध्वनि-व्यवहारः प्रकारान्तरेण प्रवर्तते । न तथा-विध-शब्द-मुखेन । अपि च- _________________________________________________________ Dhv_1.17: मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् । यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः ॥ DhvK_1.17 ॥ तत्र हि चारुत्वातिशय-विशिष्टार्थ-प्रकाशन-लक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् ; तस्मात्- _________________________________________________________ Dhv_1.18: वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता । व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम् ॥ DhvK_1.18 ॥ तस्माद् अन्यो ध्वनिर् अन्या च गुण-वृत्तिः । अव्याप्तिर् अप्य् अस्य लक्षणस्य । न हि ध्वनि-प्रभेदो विवक्षितान्य-पर-वाच्य-लक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः ; तस्माद् भक्तिर् अलक्षणम् ॥ DhvA_1.18 ॥ _________________________________________________________ Dhv_1.19a: कस्यचिद् ध्वनि-भेदस्य सा तु स्याद् उपलक्षणम् । सा पुनर् भक्तिर् वक्ष्यमाण-प्रभेद-मध्याद् अन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्येत ; यदि च गुण-वृत्त्यैव ध्वनिर् लक्ष्यत इत्य् उच्यते तद्-अभिधा-व्यापारेण तद्-इतरो ऽलङ्कार-वर्गः समग्र एव लक्ष्यत इति प्रत्येकम् अलङ्काराणां लक्षण-करण-वैयर्थ्य-प्रसङ्गः । किं च- _________________________________________________________ Dhv_1.19b: लक्षणे ऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः ॥ DhvK_1.19a ॥ कृते ऽपि वा पूर्वम् एवान्यैर् ध्वनि-लक्षणे पक्ष-संसिद्धिर् एव नः ; यस्माद् ध्वनिर् अस्तीति नः पक्षः । स च प्राग् एव संसिद्ध इत्य् अयत्न-सम्पन्न-समीहितार्थाः संवृत्ताः स्मः । ये ऽपि सहृदय-हृदय-संवेद्यम् अनाख्येयम् एव ध्वनेर् आत्मानम् आम्नासिषुस् ते ऽपि न परीक्ष्य वादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्य-विशेष-लक्षणे प्रतिपादिते ऽपि यद्य् अनाख्येयत्वं तत् सर्वेषाम् एव वस्तूनां तत्-प्रसक्तम् । यदि पुनर् ध्वनेर् अतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपम् आख्यायते तत् ते ऽपि युक्ताभिधायिन एव ॥ इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके प्रथम उद्द्योतः ॥ -o)0(o- _________________________________________________________ (2) // द्वितीयोद्द्योतः ॥ एवम् अविवक्षित-वाच्य-विवक्षितान्य-पर-वाच्यत्वेन ध्वनिर् द्वि-प्रकारः प्रकाशितः । तत्राविवक्षित-वाच्यस्य प्रभेद-प्रतिपादनायेदम् उच्यते- _________________________________________________________ Dhv_2.1: अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम् । अविवक्षित-वाच्यस्य ध्वनेर् वाच्यं द्विधा मतम् ॥ DhvK_2.1 ॥ तथाविधाभ्यां च ताभ्यां व्यञ्ग्यस्यैव विशेषः । तत्रार्थान्तर-सङ्क्रमित-वाच्यो यथा- स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः । कामं सन्तु दृढं कठोर-हृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथम् भविष्यति हहा हा देवि धीरा भव ॥[*9] [*9] सद्-उक्ति-कर्णामृत 978, SÃh.D. 2.17. इत्य् अत्र राम-शब्दः । अनेन हि व्यङ्ग्य-धर्मान्तर-परिणतः संज्ञी प्रत्याय्यते, न संज्ञि-मात्रम् । यथा च ममैव विषम-बाण-लीलायाम्- ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति । र{i}-किरणानुग्गहीआइं होन्ति कमलाइं कमलाइं ॥ [तदा जायन्ते गुणा यदा ते सहृदयैर् गृह्यन्ते । रवि-किरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥] इत्य् अत्र द्वितीयः कमल-शब्दः । अत्यन्त-तिरस्कृत-वाच्यो यथादि-कवेर् वाल्मीकेः- रवि-सङ्क्रान्त-सौभाग्यस् तुषारावृत-मण्डलः । निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते //इति । अत्रान्ध-शब्दः । यथा च- gaanaæ च मत्त-मेहं धारालुलि-अज्जुनाइं अ बणाइं । णिरहङ्कार-मिअङ्का हरन्ति णीलाओ निसाओ ॥ [गगनं च मत्त-मेघं धारा-लुलितार्जुनानि च वनानि । निरहङ्कार-मृगाङ्का हरन्ति नीला अपि निशाः ॥] अत्र मत्त-निरहङ्कार-शब्दौ ॥ DhvA_2.1 ॥ _________________________________________________________ Dhv_2.2: असंलक्ष्य-क्रमोद्द्योतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेर् आत्मा द्विधा मतः ॥ DhvK_2.2 ॥ मुख्यतया प्रकाशमानो व्यङ्ग्यो ऽर्थो ध्वनेर् आत्मा । स च वाच्यार्थापेक्षया कश्चिद् अलक्ष्य-क्रमतया प्रकाशते, कश्चित् क्रमेणेति द्विधा मतः ॥ DhvA_2.2 ॥ तत्र- _________________________________________________________ Dhv_2.3: रस-भाव-तद्-आभास-तत्-प्रशान्त्य्-आदिर् अक्रमः । ध्वनेर् आत्माङ्गि-भावेन भासमानो व्यवस्थितः ॥ DhvK_2.3 ॥ रसादिर् अर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेर् आत्मा । इदानीं रसवद्-अलङ्काराद् अलक्ष्य-क्रम-द्योतनात्मनो ध्वनेर् विभक्तो विषय इति प्रदर्श्यते- _________________________________________________________ Dhv_2.4: वाच्य-वाचक-चारुत्व-हेतूनां विविधात्मनाम् । रसादि-परता यत्र स ध्वनेर् विषयो मतः ॥ DhvK_2.4 ॥ रस-भावतद्-आभास-तत्-प्रशम-लक्षणं मुख्यम् अर्थम् अनुवर्तमाना शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्य्-अपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः ॥ DhvA_2.4 ॥ _________________________________________________________ Dhv_2.5: प्रधान्ये ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्न् अलङ्कारो रसादिर् इति मे मतिः ॥ DhvK_2.5 ॥ यद्य् अपि रसवद्-अलङ्कारस्यान्यैर् दर्शितो विषयस् तथापि यस्मिन् काव्ये प्रधानतयान्यो ऽर्थो वाक्यार्थी-भूतस् तस्य चाङ्ग-भूता ये रसादयस् ते रसादेर् अलङ्कारस्य विषया इति मामकीनः पक्षः । तद् यथा चाटुषु प्रेयो ऽलङ्कारस्य वाक्यार्थत्वे ऽपि रसादयो ऽङ्गभूता दृश्यन्ते । स च रसादिर् अलङ्कारः शुद्धः सङ्कीर्णो वा । तत्राद्यो यथा- किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश् चिराद् दर्शनं केयम् निष्करुण प्रवास-रुचिता केनासि दूरिकृतः । स्वप्नान्तेष्व् इति ते वदन् प्रियतम-व्यासक्त-कण्ठ-ग्रहो बुद्धा रोदिति रिक्त-बाहु-वलयस् तारं रिपु-स्त्री-जनः ॥ इत्य् अत्र करुण-रसस्य शुद्धस्याङ्ग-भावात् स्पष्टम् एव रसवद्-अलङ्कारत्वम् । एवम् एवं-विधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः । सङ्कीर्णो रसादिर् अङ्ग-भूतो यथ- क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ इत्य् अत्र त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्या-विप्रलम्भस्य श्लेष-सहितस्याङ्ग-भाव इति, एवं-विध एव रसवद्-आद्य्-अलङ्कारस्य न्याय्यो विषयः । अत एव चेर्ष्या-विप्रलम्भ-करुणयोर् अङ्गत्वेन व्यवस्थानात् समावेशो न दोषः । यत्र हि रसस्य वाक्यार्थी-भावस् तत्र कथम् अलङ्कारत्वम् ? अलङ्कारो हि चारुत्व-हेतुः प्रसिद्धः ; न त्व् असाव् आत्मैवात्मनश् चारुत्व-हेतुः । तथा चायम् अत्र संक्षेपः- रस-भावादि-तात्पर्यम् आश्रित्य विनिवेशनम् । अलङ्कृतीनां सर्वासाम् अलङ्कारत्व-साधनम् ॥ तस्माद् यत्र रसादयो वाक्यार्थी-भूताः स सर्वो न रसादेर् अलङ्कारस्य विषयः ; स ध्वनेः प्रभेदः, तस्योपमादयो ऽलङ्काराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थी-भावे रसादिभिश् चारुत्व-निष्पत्तिः क्रियते, स रसादेर् अलङ्कारताया विषयः । एवं ध्वनेर् उपमादीनां रसवद्-अलङ्कारस्य च विभक्त-विषयता भवति । यदि तु चेतनानां वाक्यार्थी-भावो रसाद्य्-अलङ्कारस्य विषय इत्य् उच्यते तर्ह्य् उपमादीनां प्रविरल-विषयता निर्विषयता वाभिहिता स्यात् । यस्माद् अचेतन-वस्तु-वृत्ते वाक्यार्थी-भूते पुनश् चेतन-वस्तु-वृत्तान्त-योजनया यथा-कथञ्चिद् भवितव्यम् । अथ सत्याम् अपि तस्यां यत्राचेतनानां वाक्यार्थी-भावो नासौ रसवद्-अलङ्कारस्य विषय इत्य् उच्यते । तन् महतः काव्य-प्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् । यथा- तरङ्ग-भ्रू-भङ्गा क्षुभित-विहग-श्रेणि-रशना विकर्षन्ती फेनं वसनम् इव संरम्भ-शिथिलम् । यथा-विद्धं याति स्खलितम् अभिसन्धाय बहुशो नदी-रूपेणेयं ध्रुवम् असहना सा परिणता ॥ यथा वा- तन्वी मेघ-जलार्द्र-पल्लवतया धौताधर् एवाश्रुभिः शून्येवाभरणैः स्वकाल-विरहाद् विश्रान्त-पुष्पोद्गमा । चिन्ता मौनम् इवाश्रिता मधु-कृतां शब्दैर् विना लक्ष्यते चण्डी माम् अवधूय पाद-पतितं जातानुतापेव सा ॥ यथा वा- तेषां गोप-वधू-विलास-सुहृदां राधा-रहः-साक्षिणां क्षेमं भद्र कलिन्द-शैल-तनया-तीरे लता-वेश्मनां । विच्छिन्ने स्मर-तल्प-कल्पन-मृद्-उच्छेदोपयोगे ऽधुना ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥[*10] [*10] स्र्क् 808 (विद्यायाः); Svm 87.8 (कस्यापि) इत्य् एवम् आदौ विषये ऽचेतनानां वाक्यार्थी-भावे ऽपि चेतन-वस्तु-वृत्तान्त-योजनास्त्य् एव । अथ यत्र चेतन-वस्तु-वृत्तान्त-योजनास्ति तत्र रसादिर् अलङ्कारः । तद् एवं सत्य् उपमादयो निर्विषयाः प्रविरल-विषया वा स्युः । यस्मान् नास्त्य् एवासाव् अचेतन-वस्तु-वृत्तान्तो यत्र चेतन-वस्तु-वृत्तान्त-योजना नास्त्य् अन्ततो विभावत्वेन । तस्माद् अङ्गत्वेन च रसादीनाम् अलङ्कारता । यः पुनर् अङ्गी रसो भावो वा सर्वाकारम् अलङ्कार्यः स ध्वनेर् आत्मेति ॥ DhvA_2.5 ॥ किं च- _________________________________________________________ Dhv_2.6: तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् ॥ DhvK_2.6 ॥ ये तम् अर्थं रसादि-लक्षणम् अङ्गिनं सन्तम् अवलम्बते ते गुणाः शौर्यादिवत् । वाच्य-वाचक-लक्षणान्य् अङ्गानि ये पुनस् तद्-आश्रितास् ते ऽलङ्कारा मन्तव्याः कटकादिवत् ॥ DhvA_2.6 ॥ तथा च- _________________________________________________________ Dhv_2.7: शृङ्गार एव मधुरः परः प्रह्लादनो रसः । तन्-मयं काव्यम् आश्रित्य माधुर्यं प्रतितिष्ठति ॥ DhvK_2.7 ॥ शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लाद-हेतुत्वात् । तत्-प्रकाशन-पर-शब्दार्थतया काव्यस्य स माधुर्य-लक्षणो गुणः । श्रव्यत्वं पुनर् ओजसो ऽपि साधारणम् इति ॥ DhvA_2.7 ॥ _________________________________________________________ Dhv_2.8: शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् । माधुर्यम् आर्द्रतां याति यतस् तत्राधिकं मनः ॥ DhvK_2.8 ॥ विप्रलम्भ-शृङ्गार-करुणयोस् तु माधुर्यम् एव प्रकर्षवत् । सहृदय-हृदयावर्जनातिशय-निमित्तत्वाद् इति ॥ DhvA_2.8 ॥ _________________________________________________________ Dhv_2.9: रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः । तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम् ॥ DhvK_2.9 ॥ रौद्रादयो हि रसाः परां दीप्तिम् उज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिर् इत्य् उच्यते । तत्-प्रकाशन-परः शब्दो दीर्घ-समास-रचनालङ्कृतं वाक्यम् । यथा- चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात- सञ्चूर्णितोरु-युगलस्य सुयोधनस्य । स्त्यानावबद्ध-घन-शोणित-शोण-पाणिर् उत्तंसयिष्यति कचांस् तव देवि भीमः ॥(वेणि 1.21) तत्-प्रकाशन-परश् चार्थो ऽनपेक्षित-दीर्घ-समास-रचनः प्रसन्न-वाचकाभिधेयः । यथा- यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां यो यः päcÃla-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा । यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥(वेणि 3.32) इत्य् आदौ द्वयोर् ओजस्त्वम् ॥ DhvA_2.9 ॥ _________________________________________________________ Dhv_2.10: समर्पकत्वं काव्यस्य यत् तु सर्व-रसान् प्रति । स प्रसादो गुणो ज्ञेयः सर्व-साधारण-क्रियः ॥ DhvK_2.10 ॥ प्रसादस् तु स्वच्छता शब्दार्थयोः । स च सर्व-रस-साधारणो गुणः सर्व-रचना-साधारणश् च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ॥ DhvA_2.10 ॥ _________________________________________________________ Dhv_2.11: श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः ॥ DhvK_2.11 ॥ अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् ते ऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन ॥ DhvA_2.11 ॥ _________________________________________________________ Dhv_2.12: तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश् च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ DhvK_2.12 ॥ अङ्गितया व्यङ्ग्यो रसादिर् विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् एक आत्मा य उक्तस् तस्याङ्गानां वाच्य वाचकानुपातिनाम् अलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास् तस्याङ्गिनो ऽर्थस्य रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणा विभावानुभाव-व्यभिचारि-प्रतिपादन-सहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास् तेषाम् अन्योन्य-सम्बन्ध-परिकल्पने क्रियमाणे कस्यचिद् अन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किम् उत सर्वेषाम् । तथा हि शृङ्गारस्याङ्गिनस् तावद् आद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश् च । सम्भोगस्य च परस्पर-प्रेम-दर्शन-सुरत-विहरणादि-लक्षणाः प्रकाराः । विप्रलम्भस्याप्य् abhilëer«yÃ-विरह-प्रवास-विप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभाव-व्यभिचारि-भेदः । तेषां च देश-कालाद्य्-आश्रयावस्था-भेद इति स्वगत-भेदापेक्षयैकस्य तस्यापरिमेयत्वं, किं पुनर् अङ्ग-प्रभेद-कल्पनायाम् । ते ह्य् अङ्ग-प्रभेदाः प्रत्येकम् अङ्गि-प्रभेद-सम्बन्ध-परिकल्पने क्रियमाणे सत्यानन्त्यम् एवोपयान्ति ॥ DhvA_2.12 ॥ _________________________________________________________ Dhv_2.13: दिङ्-मात्रं तूच्यते येन व्युत्पन्नानां स-चेतसाम् । बुद्धिर् आसादितालोका सर्वत्रैव भविष्यति ॥ DhvK_2.13 ॥ दिङ्-मात्र-कथनेन हि व्युत्पन्नानां सहृदयानाम् एकत्रापि रस-भेदे सहालङ्कारैर् अङ्गाङ्गि-भाव-परिज्ञानाद् आसादितालोका बुद्धिः सर्वत्रैव भविष्यति । तत्र- _________________________________________________________ Dhv_2.14: शृङ्गारस्याङ्गिनो यत्नाद् एक-रूपानुबन्धवान् । सर्वेष्व् एव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ DhvK_2.14 ॥ अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास् तेषु सर्वेष्व् एक-प्रकारानुबन्धितया प्रबन्धेन प्रवृत्तो ऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्य् अनेनाङ्ग-भूतस्य शृङ्गारस्यैक-रूपानुबन्ध्य्-अनुप्रास-निबन्धने काम-चारम् आह ॥2.14 ॥ _________________________________________________________ Dhv_2.15: ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनम् । शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ DhvK_2.15 ॥ ध्वनेर् आत्म-भूतः शृङ्गारस् तात्पर्येण वाच्य-वाचकाभ्यां प्रकाश्यमानस् तस्मिन् यमकादीनां यमक-प्रकाराणां निबन्धनं दुष्कर-शब्द-भङ्ग-श्लेषादीनां शक्ताव् अपि प्रमादित्वं । "प्रमादित्वम्" इत्य् अनेनैतद् दर्श्यते-काक-तालीयेन कदाचित् कस्यचिद् एकस्य यमकादेर् निष्पत्ताव् अपि भूम्नालङ्कारान्तरवद् रसाङ्गत्वेन निबन्धो न कर्तव्य इति । "विप्रलम्भे विशेषत" इत्य् अनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन् द्योत्ये यमकादेर् अङ्गस्य निबन्धो नियमान् न कर्तव्य इति ॥ DhvA_2.15 ॥ अत्र युक्तिर् अभिधीयते- _________________________________________________________ Dhv_2.16: रसाक्षिप्ततया यस्य बन्धः शक्य-क्रियो भवेत् । अपृथग्-यत्न-निर्वत्यः सो ऽलङ्कारो ध्वनौ मतः ॥ DhvK_2.16 ॥ निष्पत्ताव् आश्चर्य-भूतो ऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्य-क्रियो भवेत् सो ऽस्मिन्न् अलक्ष्य-क्रम-व्यङ्ग्ये ध्वनाव् अलङ्कारो मतः । तस्यैव रसाङ्गत्वं मुख्यम् इत्य् अर्थः । यथा- कपोले पत्त्राली करतल-निरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृत-हृद्यो ऽधर-रसः । मुहुः कण्ठे लग्नस् तरलयति bëpa-स्तन-तटीं प्रियो मन्युर् जातस् tava niranurodhe na tu vayam //[*11] [*11] Amaru 67; Srk 664, Skm 720, Skv 489, Sv 1627 रसाङ्गत्वे च तस्य लक्षणम् अपृथग्-यत्न-निर्वर्त्यत्वम् इति यो रसं बन्धु-मध्य-वसितस्य कवेर् अलङ्कारस् तां वासनाम् अत्यूह्य यत्नान्तरम् आस्थितस्य निष्पद्यते स न रसाङ्गम् इति । यमके च प्रबन्धेन बुद्धि-पूर्वकं क्रियमाणे नियमेनैव यत्नान्तर-परिग्रह आपतति शब्द-विशेषान्वेषण-रूपः । अलङ्कारान्तरेष्व् अपि तत्-तुल्यम् इति चेत्-नैवम्; अलङ्कारान्तराणि हि निरूप्यमाण-दुर्घटनान्य् अपि रस-समाहित-चेतसः प्रतिभानवतः कवेर् अहम्-पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरी-दर्शनावसरे । यथा च माया-राम-शिरो-दर्शनेन विह्वलायां सीत-देव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्य-विशेषैर् एवाक्षेप्तव्याः । अस्यैवार्थस्य सङ्ग्रह-श्लोकाः- रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । एकेनैव प्रयत्नेन निर्वर्त्यन्ते महा-कवेः ॥ यमकादि-निबन्धे तु पृथग्-यत्नो ऽस्य जायते । शक्तस्यापि रसे ऽङ्गत्वं तस्माद् एषां न विद्यते ॥ रसाभासाङ्ग-भावस् तु यमकादेर् न वार्यते । ध्वन्य्-आत्म-भूते शृङ्गारे त्व् अङ्गता नोपपद्यते ॥ DhvA_2.16 ॥ इदानीं ध्वन्य्-आत्म-भूतस्य शृङ्गारस्य व्यञ्जको ऽलङ्कार-वर्ग आख्यायते- _________________________________________________________ Dhv_2.17: ध्वन्य्-आत्म-भूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिर् अलङ्कार-वर्ग एति यथार्थताम् ॥ DhvK_2.17 ॥ अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व-हेतुरुच्यते । वाच्यालङ्कारवर्गश् च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्काराणामनन्तत्वात् /// स सर्वो ऽपि यदि समीक्ष्य विनिवेश्यते तद-लक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर् अङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ॥ DhvA_2.17 ॥ एषा चास्य विनिवेशने समीक्षा- _________________________________________________________ Dhv_2.18-19: विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन । काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता ॥ DhvK_2.18 ॥ nirvyƬhÃv अपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् । रूपकादिर् अलङ्कार-वर्गस्याङ्गत्व-साधनम् ॥ DhvK_2.19 ॥ रस-बन्धेष्व् अत्यादृत-मनाः कविर् यम् अलङ्कारं तद् अङ्गतया विवक्षति । यथा [शकु. 1.20]- चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशां रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-चरः । करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥[*12] [*12] स्र्क् 515 अत्र हि भ्रमर-स्वभावोक्तिर् अलङ्कारो रसानुगुणः । "नाङ्गित्वेन" इति न प्राधान्येन । कदाचिद् रसादि-तात्पर्येण विवक्षितो ऽपि ह्य् अलङ्कारः कश्चिद् अङ्गित्वेन विवक्षितो दृश्यते । यथा- चक्राभिघात-प्रसभाज्ञयैव चकार यो राहु-वधू-जनस्य । आलिङ्गनोद्दाम-विलास-वन्ध्यं रतोत्सवं चुम्बन-मात्र-शेषम् ॥ अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादि-तात्पर्ये सत्य् अपीति । अङ्गत्वेन विवक्षितम् अपि यम् अवसरे गृह्णाति नानवसरे । अवसरे गृहीतिर्, यथा (रत्नावल्यां 2.4)- उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद् आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः । अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥[*13] [*13] रसार्णव-सुधाकर 2.26. इत्य् अत्र उपमा श्लेषस्य । गृहीतम् अपि च यम् अवसरे त्यजति तद्-रसानुगुण-तयालङ्कारान्तरापेक्षया । यथा- रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि । कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥[*14] [*14] स्र्क् 770. अत्र हि प्रबन्ध-प्रवृत्तो ऽपि श्लेषो व्यतिरेक-विवक्षया त्यज्यमानो रस-विशेषम् पुष्णाति । नात्रालङ्कार-द्वय-सन्निपातः, किं तर्हि ? अलङ्कारान्तरम् एव श्लेष-व्यतिरेक-लक्षणं नरसिंहवद् इति चेत्-न, तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हि श्लेष-विषय एव शब्दे प्रकारान्तरेण व्यतिरेक-प्रतीतिर् जायते स तस्य विषयः । यथा-"स हरिर् नाम्ना देवः स-हरिर् वर-तुरग-निवहेन" इत्य् आदौ । अत्र ह्य् अन्य एव शब्दः श्लेषस्य विषयो ऽन्यश् च व्यतिरेकस्य । यदि चैवं-विधे विषये ऽलङ्कारान्तरत्व-कल्पना क्रियते तत्-संसृष्टेर् विषयापहार एव स्यात् । श्लेष-मुखेनैवात्र व्यतिरेकस्यात्म-लाभ इति नायं संसृष्टेर् विषय इति चेत्-न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा- नो कल्पापाय-वायोर् अदय-रय-दलत्-क्ष्माधरस्यापि शम्या gìhodgÅrïojjvala-श्रीर् अहनि न रहिता नो तमः-कज्जलेन । प्राप्तोत्पत्तिः पतङ्गान् न पुनर् उपगता मोष-मुष्ण-त्विषो वो वर्तिः सैवान्य-रूपा सुखयतु निखिल-द्वीप-दीपस्य दीप्तिः ॥ अत्र हि साम्य-प्रपञ्च-प्रतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेष-मात्राच् चारुत्व-प्रतीतिर् अस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतो ऽलङ्कारतेत्य् अपि न वाच्यम् । यत एवं-विधे विषये साम्य-मात्राद् अपि सुप्रतिपादिताच् चारुत्वं दृश्यत एव । यथा- आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस् तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः । अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस् तत् किं माम् अनिशं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥[*15] इत्य् आदौ । [*15] Srk 240, Skm 993, यशोधर्मणः, Smv 43.33. रस-निर्वहणैक-तान-हृदयो यं च नात्यन्तं निर्वोढुम् इच्छति । यथा- कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं नीत्वा वास-निकेतनं दयितया सायं सखीनां पुरः । भूयो नैवम् इति स्खलत्-कल-गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥ अत्र हि रूपकम् आक्षिप्तम् anirvyƬhaæ च परं रस-पुष्टये । निर्वोढुम् इष्टम् अपि यं यत्नाद् अङ्गत्वेन प्रत्यवेक्षते यथा- श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टि-पातं गण्ड-च्छायां शशिनि शिखिनां बर्ह-भारेषु केशान् । उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान् हन्तैक-स्थं क्वचिद् अपि न ते भीरु सादृश्यम् अस्ति //इत्य् आदौ । स एवम् उपनिबध्यमानो ऽलङ्कारो रसाभिव्यक्ति-हेतुः कवेर् भवति । उक्त-प्रकारातिक्रमे तु नियमेनैव रस-भङ्ग-हेतुः संपद्यते । लक्ष्यं च तथाविधं महा-कवि-प्रबन्धेष्व् अपि दृश्यते बहुशः । तत् तु सूक्ति-सहस्र-द्योतितात्मनां महात्मनां दोषोद्घोषणम् आत्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेर् अलङ्कार-वर्गस्य येयं व्यञ्जकत्वे रसादि-विषये लक्षण-दिग्-दर्शिता ताम् अनुसरन् स्वयं चान्यल् लक्षणम् उत्प्रेक्षमाणो यद्य् अलक्ष्य-क्रम-प्रतिभम् अनन्तरोक्तम् एनं ध्वनेर् आत्मानम् उपनिबध्नाति सुकविः समाहित-चेतास् तदा तस्यात्म-लाभो भवति महीयान् इति ॥ DhvA_2.18-19 || _________________________________________________________ Dhv_2.20: क्रमेण प्रतिभात्य् आत्मा यो ऽस्यानुस्वान-सन्निभः । शब्दार्थ-शक्ति-मूलत्वात् सो ऽपि द्वेधा व्यवस्थितः ॥ DhvK_2.20 ॥ अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेः संलक्ष्य-क्रम-व्यङ्ग्यत्वाद् अनुरणन-प्रख्यो य आत्मा सो ऽपि शब्द-शक्ति-मूलो ऽर्थ-शक्ति-मूलश् चेति द्वि-प्रकारः ॥ DhvA_2.20 ॥ ननु शब्द-शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तद् इदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्य् आह- _________________________________________________________ Dhv_2.21: आक्षिप्त एवालङ्कारः शब्द-शक्त्या प्रकाशते । यस्मिन्न् अनुक्तः शब्देन शब्द-शक्त्य्-उद्भवो हि सः ॥ DhvK_2.21 ॥ यस्माद् अलङ्कारो न वस्तु-मात्रं यस्मिन् काव्ये शब्द-शक्त्या प्रकाशते स शब्द-शक्त्य्-उद्भवो ध्वनिर् इत्य् अस्माकं विवक्षितम् । वस्तु-द्वये च शब्द-शक्त्या प्रकाशमाने श्लेषः । यथा- येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरास्त्री-कृतो यश् चोद्वृत्त-भुजङ्ग-हार-वलयो गङ्गां च यो ऽधारयत् । यस्याहुः शशिमच् छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयम् अन्धक-क्षय-करस् त्वां सर्वदो माधवः ॥ नन्व् अलङ्कारान्तर-प्रतिभायाम् अपि श्लेष-व्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत् पुनर् अपि शब्द-शक्ति-मूलो ध्वनिर् निरवकाश इत्य् आशङ्क्येदम् उक्तम् "आक्षिप्त" इति । तद् अयम् अर्थः-यत्र शब्द-शक्त्या साक्षाद् अलङ्कारान्तरं वाच्यं सत् प्रतिभासते स सर्वः श्लेष-विषयः । यत्र तु शब्द-शक्त्या सामर्थ्याक्षिप्तं वाच्य-व्यतिरिक्तं व्यङ्ग्यम् एवालङ्कारान्तरं प्रकाशते स ध्वनेर् विषयः । शब्द-शक्त्या साक्षाद्-अलङ्कारान्तर-प्रतिभा यथा- तस्या विनापि हारेण निसर्गाद् एव हारिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव । तस्या विनापि हारेण निसर्गाद् एव हारिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव । यथा ममैव- श्लाघ्याशेष-तनुं सुदर्शन-करः सर्वाङ्ग-लीलाजित- त्रैलोक्यां चरणारविन्द-ललितेनाक्रान्त-लोको हरिः । बिभ्राणां मुखम् इन्दु-सुन्दर-रुचं चन्द्रात्म-चक्षुर् दधत् स्थाने यां स्वतनोर् अपश्यद् अधिकां सा रुक्मिणी वो ऽवतात् ॥ अत्र वाच्यतयैव व्यतिरेक-च्छायानुग्राही श्लेषः प्रतीयते । यथा च- भ्रमिम् अरतिम् अलस-हृदयतां प्रलयं मूर्च्छां तमः शरीर-सार्दम् । मरणं च जलद-भुज-गजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ यथा वा- चमहिअ-माणस-कञ्चण-पङ्क-अणि म्महिअ-परिमला जस्स । अखण्डिअ-दाण-पसारा बाहु-प्पलिहा च्चिअ ग{i}न्दा ॥ [खण्डित-मानस-käcana-पङ्कजनिर् मथित-परिमला यस्य । अखण्डित-दान-प्रसरा बाहु-परिघा इव गजेन्द्राः ॥] अत्र रूपक-च्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तो ऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित-स्वरूपस् तत्र न शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यवहारः । तत्र वक्रोक्त्य्-आदि-वाच्यालङ्कार-व्यवहार एव । यथा- दृष्ट्या केशव गोप-राग-हृतया किंचिन् न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर् गोप्यैवं गदितः स-लेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥ एवं-जातीयकः सर्व एव भवतु कामं वाच्य-श्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सद्-अलङ्कारान्तरं शब्द-शक्त्या प्रकाशते स सर्व एव ध्वनेर् विषयः । यथा-"अत्रान्तरे कुसुम-समय-युगम् उपसंहरन्न् अजृम्भत ग्रीष्माभिधानः फुल्ल-मल्लिका-धवलाट्ट-हासो महा-कालः" / यथा च- उन्नतः प्रोल्लसद्-धारः कालागरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रे 'bhilëiïam ॥ यथा वा- दत्तानन्दाः प्रजानां समुचित-समयाकृष्ट-सृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्य् अह्नि संहार-भाजः । दीप्तांशोर् दीर्घ-दुःख-प्रभव-भव-भयोदन्वद्-उत्तार-नावो गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु ॥ एषूदाहरणेषु शब्द-शक्त्या प्रकाशमाने सत्य-प्राकरणिके ऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीद् इत्य् अप्राकरणिक-प्राकरणिकार्थयोर् उपमानोपमेय-भावः कल्पयितव्यः सामर्थ्याद् इत्य् अर्थाक्षिप्तो ऽयं श्लेषो न ÓabdopÃrƬha इति विभिन्न एव श्लेषाद् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेर् विषयः । अन्ये ऽपि चालङ्काराः शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्ये ध्वनौ सम्भवन्त्य् एव । तथा हि विरोधो ऽपि शब्द-शक्ति-मूलानुस्वान-रूपो दृश्यते । यथा स्थाण्वीश्वराख्य-जनपद-वर्णने भट्ट-बाणस्य- यत्र च मातङ्ग-गामिन्यः शीलवत्यश् च गौर्यो विभव-रताश् च श्यामाः पद्म-रागिण्यश् च धवल-द्विज-शुचि-वदना मदिरामोदिश्वसनाश् च प्रमदाः । अत्र हि वाच्यो विरोधस् तच्-छायानुग्राही वा श्लेषो ऽयम् इति न शक्यं वक्तुम् । साक्षाच्-छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्-छब्दावेदितो विरोधालङ्कारस् तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव- "समवाय इव विरोधिनां पदार्थानाम् । तथा हि-सन्निहित-बालान्धकारापि भास्वन्-मूर्तिः" इत्य् आदौ । यथा वा ममैव- सर्वैक-शरणम् अक्षयम् अधीशम् ईशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियम् अरि-मथनं नमत चक्र-धरम् ॥ अत्र हि शब्द-शक्ति-मूलानुस्वान-रूपो विरोधः स्फुटम् एव प्रतीयते । एवं-विधो व्यतिरेको ऽपि दृश्यते । यथा ममैव- खं ये ऽत्युज्ज्वलयन्ति लून-तमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुह-श्रियम् अपि क्षिप्ताब्ज-भासश् च ये । ये मूर्धस्व् अवभासिनः क्षिति-भृतां ये चामराणां शिरां- स्याक्रामन्त्य् उभये ऽपि ते दिन-पतेः पादाः श्रिये सन्तु वः ॥ एवम् अन्ये ऽपि शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्य-ध्वनि-प्रकाराः सन्ति ते सहृदयैः स्वयम् अनुसर्तव्याः । इह तु ग्रन्थ-विस्तर-भयान् न तत्-प्रपञ्चः कृतः । _________________________________________________________ Dhv_2.22: अर्थ-शक्त्य्-उद्भवस् त्व् अन्यो यत्रार्थः स प्रकाशते । यस् तात्पर्येण वस्त्व् अन्यद् व्यनक्त्य् उक्तिं विना स्वतः ॥ DhvK_2.22 ॥ यत्रार्थः स्व-सामर्थ्याद् अर्थान्तरम् अभिव्यनक्ति शब्द-व्यापारं विनैव सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वानोपम-व्यङ्ग्यो ध्वनिः । यथा [कु.सं. 6.84]- एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी । लीला-कमल-पत्राणि गणयामास पार्वती ॥ अत्र हि लीला-कमल-पत्र-गणनम् उपसर्जनीकृत-स्वरूपं शब्द-व्यापारं विनैवार्थान्तरं व्यभिचारि-भाव-लक्षणं प्रकाशयति । न चायम् अलक्ष्य-क्रम-व्यङ्ग्यस्यैव ध्वनेर् विषयः । यतो यत्र साक्षच्-छब्द-निवेदितेभ्यो विभावानुभाव-व्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमार-सम्भवे मधु-प्रसङ्गे वसन्त-पुष्पाभरणं वहन्त्या देव्या आगमनादि-वर्णनं मनोभव-शर-सन्धान-पर्यन्तं शम्भोश् च परिवृत्त-धैर्यस्य चेष्टा-विशेष-वर्णनादि साक्षच्-छब्द-निवेदितम् । तस्माद् अयम् अन्यो ध्वनेः प्रकारः । यत्र च शब्द-व्यापार-सहायो ऽर्थो ऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर् विषयः । यथा- सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया । हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥ अत्र लीला-कमल-निमीलनस्य व्यञ्जकत्वम् उक्त्यैव निवेदितम् ॥ DhvA_2.22 ॥ तथा च- _________________________________________________________ Dhv_2.23: शब्दार्थ-शक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः ॥ DhvK_2.23 ॥ शब्द-शक्त्यार्थ-शक्त्या शब्दार्थ-शक्त्या वाक्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशी-क्रियते सो ऽस्माद् अनुस्वानोपम-व्यङ्ग्याद् ध्वनेर् अन्य एवालङ्कारः । अलक्ष्य-क्रम-व्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृग् अन्यो ऽलङ्कारः । तत्र शब्द-शक्त्या यथा- वत्से मा गा विषादं श्वसनम् उरुजवं सन्त्यजोर्ध्व-प्रवृत्तं कम्पः को वा गुरुस् ते भवतु बलभिदा जृम्भितेनात्र याहि । प्रत्याख्यानं सुराणाम् इति भय-शमन-च्छद्मना कारयित्वा यस्मै लक्ष्मी-मदाद् वः स दहतु दुरितं मन्थ-mƬhÃæ पयोधिः ॥ अर्थ-शक्त्या यथा- अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो निःशेषागार-कर्म-श्रम-शिथिल-तनुः कुम्भ-दासी तथात्र । अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राणनाथा पान्थायेत्थं तरुण्या कथितम् अवसर-व्याहृति-व्याज-पूर्वम् ॥ उभय-शक्त्या, यथा-"दृष्ट्या केशव-गोप-राग-हृतया" इत्य् आदौ ॥ DhvA_2.23 ॥ _________________________________________________________ Dhv_2.24: प्रौढोक्ति-मात्र-निष्पन्न-शरीरः सम्भवी स्वतः । अर्थो ऽपि द्विविधो ज्ञेयो वस्तुनो ऽन्यस्य दीपकः ॥ DhvK_2.24 ॥ अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्ये ध्वनौ यो व्यञ्जको ऽर्थ उक्तस् तस्यापि द्वौ प्रकारौ-कवेः कवि-निबद्धस्य वा वक्तुः प्रौढोक्ति-मात्र-निष्पन्न-शरीर एकः, स्वतः-सम्भवी च द्वितीयः । कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथा- सज्जेहि सुरहि-मासो ण दाव अप्पेइ जुव{i}-जण-लक्ख-सुहे । अहिणव-सहआर-मुहे णव-पत्तले अणङ्गस्स सरे ॥ (सज्जयति सुरभि-मासो न तावद् अर्पयति युवति-जन-लक्ष्य-सहान् । अभिनव-सहकार-मुखान् नव-पत्रलान् अनङ्गस्य शरान् ॥) कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथोदाहृतम् एव-"शिखरिणि" इत्य् आदि । यथा वा- सादर-वितीर्ण-यौवन-हस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानम् इव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥ स्वतः सम्भवी य औचित्येन बहिर् अपि सम्भाव्यमान-सद्-भावो न केवलं भणिति-वशेनैवाभिनिष्पन्न-शरीरः । यथोदाहृतम् "एवं-वादिनि" इत्य् आदि । यथा वा- शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥ DhvA_2.24 ॥ _________________________________________________________ Dhv_2.25: अर्थ-शक्तेर् अलङ्कारो यत्राप्य् अन्यः प्रतीयते । अनुस्वानोपम-व्यङ्ग्यः स प्रकारो ऽपरो ध्वनेः ॥ DhvK_2.25 ॥ वाच्यालङ्कार-व्यतिरिक्तो यत्रान्यो ऽलङ्कारो ऽर्थ-सामर्थ्यात् प्रतीयमानो ऽवभासते सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वान-रूप-व्यङ्ग्यो ऽन्यो ध्वनिः ॥ DhvA_2.25 ॥ तस्य प्रविरल-विषयत्वम् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_2.26: रूपकादिर् अलङ्कार-वर्गो यो वाच्यतां श्रितः । स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः ॥ DhvK_2.26 ॥ अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिर् अलङ्कारः सो ऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस् तत्रभवद्भिर् भट्टोद्भटादिभिः । तथा च स-सन्देहादिषूपमा-रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितम् इत्य् अलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्न-प्रतिपाद्यम् ॥ DhvA_2.26 ॥ इयत् पुनर् उच्यत एव- _________________________________________________________ Dhv_2.27: अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते । तत्-परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर् मतः ॥ DhvK_2.27 ॥ अलङ्कारान्तरेषु त्व् अनुरणन-रूपालङ्कार-प्रतीतौ सत्याम् अपि यत्र वाच्यस्य व्यङ्ग्य-प्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर् मार्गः । तथा च दीपकादाव् अलङ्कारे उपमाया गम्यमानत्वे ऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान् न ध्वनि-व्यपदेशः । यथा- चन्द-मऊएहिं णिमा णलिनी कमलेहिं कुसुम-गुच्छेहिं लआ । हंसेहिं saraa-सोहा कव्व-कहा सज्जनेहिं कर{i} गरुई ॥ [चन्द्र-मयूखैर् निशा नलिनी कमलैः कुसुम-गुच्छैर् लता । हंसैः शारद-शोभा काव्य-कथा सज्जनैः क्रियते गुर्वी ॥] इत्य् आदिषूपमा-गर्भत्वे ऽपि सति वाच्यालङ्कार-मुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कार-तात्पर्येण । तस्मात् तत्र वाच्यालङ्कार-मुखेनैव काव्य-व्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्य-परत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्य-मुखेनैव व्यपदेशो युक्तः । यथा- प्राप्त-श्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थ-खेदं विदध्यान् निद्राम् अप्य् अस्य पूर्वाम् अनल-मनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किम् इति च सकल-द्वीप-नाथानुयातस् त्वय्य् आयाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥ यथा वा ममैव- लावण्य-कान्ति-परिपूरित-दिङ्-मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनाग् अपि तेन मन्ये सुव्यक्तम् एव जल-राशिर् अयं पयोधिः ॥ इत्य् एवं-विधे विषये ऽनुरणन-रूप-रूपकाश्रयेण काव्य-चारुत्व-व्यवस्थानाद् रूपक-ध्वनिर् इति व्यपदेशो न्याय्यः । उपमा-ध्वनिर्, यथा- वीराणं रम{i} घुसिणारुणम्मि ण तहा पिआ-थणुच्छङ्गे । दिट्ठी रिउ-gaa-कुम्भ-त्थलम्मि जह बहल-सिन्दूरे ॥ [वीराणां रमते घुसृणारुणे न तथा प्रिया-स्तनोत्सङ्गे । दृष्टी रिपु-गज-कुम्भ-स्थले यथा बहल-सिन्दूरे ॥] यथा वा ममैव विषम-बाण-लीलायाम् असुर-पराक्रमणे कामदेवस्य- तं ताणं सिरि-सहोअर-raaïÃharaïammi hiaam एक्क-रसम् । बिम्बाहरे पिआणं निवेसिअं कुसुम-बाणेन ॥[*16] [*16] Supplement 982 to गाहा-सत्तसाइ. [तत् तेषां श्री-सहोदर-रत्नाहरणे हृदयम् एक-रसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुम-बाणेन ॥] आक्षेप-ध्वनिर्, यथा- स वक्तुम् akhilä शक्तो हयग्रीवाश्रितान् गुणान् । यो ऽम्बु-कुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥ अत्रातिशयोक्त्या हयग्रीव-गुणानाम् अवर्णनीयता-प्रतिपादन-रूपस्यासाधारण-तद्-विशेष-प्रकाशन-परस्याक्षेपस्य प्रकाशनम् । अर्थान्तरन्यास-ध्वनिः शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यो ऽर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यश् च सम्भवति । तत्राद्यस्योदाहरणम्- देवाएत्तम्मि फले किं कीर{i} एत्तिअं पुणा भणिमो । कङ्किल्ल-पल्लवाः पल्लवाणं अण्णाणं ण सरिच्छा ॥ [दैवायत्ते फले किं क्रियताम् एतावत् पुनर् भणामः । रक्ताशोक-पल्लवाः पल्लवानाम् अन्येषां न सदृशाः ॥] पद-प्रकाशश् चायं ध्वनिर् इति वाक्यस्यार्थान्तर-तात्पर्ये ऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा- hiaa-ट्ठाबिअ-मण्णुं अबरुण्ण-मुहं हि मं पसाअन्त । अबरद्धस्स बि ण हु दे बहु-jÃïaa रोसिउं सक्कं ॥ [हृदय-स्थापित-मन्युम् अपरोष-मुखीम् अपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् ॥] अत्र हि वाच्य-विशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुम् अशक्य इति समर्थकं सामान्यम् अन्वितम् अन्यत् तात्पर्येण प्रकाशते । व्यतिरेक-ध्वनिर् अप्य् उभय-रूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्-प्रदर्शितम् एव । द्वितीयस्योदाहरणं यथा- जाएज्ज वनुद्देसे खुज्ज ब्बिअ पाअबो गडिअ-बत्तो । मा मानुसम्मि लोए ताएक्क-रसो दरिद्दो अ ॥ [जायेय वनोद्देशे कुब्ज एव पादपो गलित-पत्रः । मा मानुषे लोके त्यागैक-रसो दरिद्रश् च ॥] अत्र हि त्यागैक-रसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटित-पत्र-कुब्ज-पादप-जन्माभिनन्दनं च साक्षाच्-छब्द-वाच्यम् । तथाविधाद् अपि पादपात् तादृशस्य पुंस उपमानोपमेयत्व-प्रतीति-पूर्वकं शोच्यतायाम् आधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षा-ध्वनिर् यथा- चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितः । मूर्च्छयत्य् एष पथिकान् मधौ मलय-मारुतः ॥ अत्र हि मधौ मलय-मारुतस्य पथिक-मूर्च्छाकारित्वं मन्मथोन्माथ-दायित्वेनैव । तत् तु चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितत्वेनोत्प्रेक्षितम् इत्य् उत्प्रेक्षा साक्षाद् अनुक्तापि वाक्यार्थ-सामर्थ्याद् अनुरणन-रूपा लक्ष्यते । न चैवं-विधे विषये इवादि-शब्द-प्रयोगम् अन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वाद् अन्यत्रापि तद्-अप्रयोगे तद्-अर्थावगति-दर्शनात् । यथा- ईसा-कलुसस्स बि तुह मुहस्स णं एस पुण्णिमा-चन्दो । अज्ज सरिसत्तणं पाबिऊण अङ्गे बिअ ण माइ ॥ ईर्ष्या-कलुषस्यापि तव मुखस्य नन्व् एष पूर्णिमा-चन्द्रः । अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥ यथा वा- त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर् न कैश्चिद् अपि धन्विभिर् अन्वबन्धि । तस्थौ तथापि न मृगः क्वचिद् अङ्ग-नाभिर् आकर्ण-पूर्ण-नयनेषु-हतेक्षण-श्रीः ॥ शब्दार्थ-व्यवहारे च प्रसिद्धिर् एव प्रमाणम् । श्लेष-ध्वनिर् यथा- रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः । यस्याम् असेवन्त नमद्-वलीकाः समं वधूभिर् वलभीर् युवानः ॥ अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थ-प्रतीतेर् अनन्तरं वध्व इव वलभ्य इति श्लेष-प्रतीतिर् अशब्दाप्य् अर्थ-सामर्थ्यान् मुख्यत्वेन वर्तते । यथा-सङ्ख्य-ध्वनिर् यथा- अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च हृदि मदनः ॥ अत्र हि यथोद्देशम् अनूद्देशे यच् चारुत्वम् अनुरणन-रूपं मदन-विशेषण-भूताङ्कुरितादि-शब्द-गतं तन्-मदन-सहकारयोस् तुल्य-योगिता-समुच्चय-लक्षणाद् वाच्याद् अतिरिच्यमानम् आलक्ष्यते । एवम् अन्ये ऽप्य् अलङ्कारा यथायोगं योजनीयाः ॥ DhvA_2.27 ॥ एवम् अलङ्कार-ध्वनि-मार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुम् इदम् उच्यते- _________________________________________________________ Dhv_2.28: शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् । ते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ DhvK_2.28 ॥ ध्वन्य्-अङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्य् अवगन्तव्यम् । व्यङ्ग्यत्वे ऽप्य् अलङ्काराणां प्राधान्य-विवक्षायाम् एव सत्यां ध्वनाव् अन्तः-पातः । इतरथा तु गुणीभूत-व्यङ्ग्यत्वं प्रतिपादयिष्यते ॥ DhvA_2.28 ॥ अङ्गित्वेन व्यङ्ग्यतायाम् अपि । अलङ्काराणां द्वयी गतिः-कदाचिद् वस्तु-मात्रेण व्यज्यन्ते, कदाचिद् अलङ्कारेण । तत्र- _________________________________________________________ Dhv_2.29: व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया । ध्रुवं ध्वन्यङ्गता तासां . . . . . . . . अत्र हेतुः- . . . . . . . . काव्य-वृत्तिस् तद्-आश्रया ॥ DhvK_2.29 ॥ यस्मात् तत्र तथाविध-व्यङ्ग्यालङ्कार-परत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्-वाक्य-मात्रम् एव स्यात् ॥ DhvA_2.29 ॥ तासाम् एवालङ्कृतीनाम्- _________________________________________________________ Dhv_2.30: अलङ्कारान्तर-व्यङ्ग्य-भावे . . . . . . . . पुनः, . . . . . . . . ध्वन्य्-अङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते ॥ DhvK_2.30 ॥ उक्तं ह्य् एतत्-"चारुत्वोत्कर्ष-निबन्धना वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा" इति । वस्तु मात्र-व्यङ्ग्यत्वे चालङ्काराणाम् अनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तद् एवम् अर्थ-मात्रेणालङ्कार-विशेष-रूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्ष-निबन्धने सति प्राधान्ये ऽर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यो निरवगन्तव्यः ॥ DhvA_2.30 ॥ एवं ध्वनेः प्रभेदान् प्रतिपाद्य तद्-आभास-विवेकं कर्तुम् उच्यते- _________________________________________________________ Dhv_2.31: यत्र प्रतीयमानो ऽर्थः प्रम्लिष्टत्वेन भासते । वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ DhvK_2.31 ॥ द्विविधो ऽपि प्रतीयमानः स्फुटो ऽस्फुटश् च । तत्र य एव स्फुटः शब्द-शक्त्यार्थ-शक्त्या वा प्रकाशते स एव ध्वनेर् मार्गो नेतरः । स्फुटो ऽपि यो ऽभिधेयस्याङ्गत्वेन प्रतीयमानो ऽवभासते सो ऽस्यानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् अगोचरः । यथा- कमलाअरा ण मलिआ हंसा उड्डाबिआ ण अ पिउच्छा । केण बि गाम-तडाए अब्भं uttÃïaaæ फलिहम् ॥ [कमलाकरा न मलिता हंसा उड्डायिता न च पितृ-श्वसः । केनापि ग्राम-तटाके ऽभ्रम् उत्तानितं क्षिप्तम् ॥] अत्र हि प्रतीयमानस्य मुग्ध-वध्वा जलधर-प्रतिबिम्ब-दर्शनस्य वाच्याङ्गत्वम् एव । एवं-विधे विषये ऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्ष-प्रतीत्या प्राधान्यम् अवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर् ध्वनेर् अविषयत्वम् । यथा- वाणरि-कुडङ्गोड्डीण-स{u}नि-कोलाहलं सुणन्तीए । घर-कम्म-वावडाए बहुए सीअन्ति अङ्गाइं ॥[*17] [*17] Supplement 868 to गाहा-सत्तसाइ. [वेतस-लता-गहनोड्डीन-शकुनि-कोलाहलं शृण्वत्याः । गृह-कर्म-व्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥] एवं-विधो हि विषयः प्रायेण गुणीभूत-व्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादि-प्रतिपत्त्या निर्धारित-विशेषो वाच्यो ऽर्थः पुनः प्रतीयमानाङ्ग-त्वेनैवावभासते सो ऽस्यैवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् मार्गः । यथा- उच्चिनसु पडिअं कुसुमं मा धुण सेहालिअं हलिअ-सुह्णे । अह दे विसम-विरावो ससुरेण सुओ valaa-सद्दो ॥ [उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिक-स्नुषे । एष ते विषम-विपाकः श्वसुरेण श्रुतो वलय-शब्दः ॥] अत्र ह्य् अविनय-पतिना सह रममाणा सखी बहिः-श्रुत-वलय-कल-कलया सख्या प्रतिबोध्यते । एतद् अपेक्षणीयं वाच्यार्थ-प्रतिपत्तये । प्रतिपन्ने च वाच्ये ऽर्थे तस्याविनय-प्रच्छादन-तात्पर्येणाभिधीयमानत्वात् पुनर् व्यङ्ग्याङ्गत्वम् एवेत्य् अस्मिन्न् अनुरणन-रूप-व्यङ्ग्य-ध्वनावन्तर्-भावः ॥ DhvA_2.31 ॥ एवं विवक्षित-वाच्यस्य ध्वनेस् तद्-आभास-विवेके प्रस्तुते सत्य-विवक्षित-वाच्यस्यापि तं कर्तुम् आह- _________________________________________________________ Dhv_2.32: अव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स्खलद्-गतेः । शब्दस्य स च न ज्ञेयः सूरिभिर् विषयो ध्वनेः ॥ DhvK_2.32 ॥ स्खलद्-गतेर् उपचरितस्य शब्दस्याव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स च न ध्वनेर् विषयः । यतः- _________________________________________________________ Dhv_2.33: सर्वेष्व् एव प्रभेदेषु स्फुटत्वेनावभासनम् । यद् व्यङ्ग्यस्याङ्गि-भूतस्य तत् पूर्णं ध्वनि-लक्षणम् ॥ DhvK_2.33 ॥ तच् चोदाहृत-विषयम् एव ॥ DhvA_2.33 ॥ इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके द्वितीय उद्द्योतः ॥ -o)0(o- _________________________________________________________ (3) तृतीयिद्द्योतः _________________________________________________________ Dhv_3.1: एवं व्यङ्ग्य-मुखेनैव ध्वनेः प्रदर्शिते स-प्रभेदे स्वरूपे पुनर् व्यञ्जक-मुखेनैतत् प्रकाश्यते- अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता । तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः ॥ DhvK_3.1 ॥ अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे पद-प्रकाशता यथा महर्षेर् व्यासस्य-सप्तैताः समिधः श्रियः । यथा वा कालिदासस्य-कः सन्नद्धे विरह-विधुरां त्वय्य् उपेक्षेत जायाम् । यथा वा-किम् इव हि मधुराणां मण्डनं नाकृतीनाम् । एषूदाहरणेषु "समिध" इति, "सन्नद्ध" इति, "मधुराणाम्" इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि । तस्यैवार्थान्तर-सङ्क्रमित-वाच्ये यथा-रामेण प्रिय-जीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् । अत्र रामेणेत्य् एतत्-पदं समसाहसैक-रसत्वादि-व्यङ्ग्याभिसङ्क्रमित-वाच्यं व्यञ्जकम् । यथा वा- एमेअ जणो तिस्सा देउ कबोलोपमाइ ससि-बिम्बं । परमत्थ-विआरे उण चन्दो चन्दो बिअ वराओ ॥ [एवम् एव जनस् तस्या ददाति कपोलोपमायां शशि-बिम्बम् । परमार्थ-विचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥] अत्र द्वितीयश् चन्द्र-शब्दो ऽर्थान्तर-सङ्क्रमित-वाच्यः । अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे वाक्य-प्रकाशता यथा- या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्व-ज्ञानावहितत्वम् अतत्त्व-पराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृत-वाच्यस्यास्य व्यञ्जकत्वम् । तस्यैवार्थान्तर-सङ्क्रमित-वाच्यस्य वाक्य-प्रकाशता यथा- विसम{i}o च्चिअ काण बि काण बि बोलेइ अमिअणिम्माओ । काण बि बिसामिअमओ काण बि अबिसामओ कालो ॥ [विषम् अयितः केषाम् अपि केषाम् अपि प्रयात्य् अमृत-निर्माणः । केषाम् अपि विषामृत-मयः केषाम् अप्य् अविषामृतः कालः ॥] अत्र हि वाक्ये विषामृत-शब्दाभ्यां दुःख-सुख-रूप-सङ्क्रमित-वाच्याभ्यां व्यवहार इत्य् अर्थान्तर-सङ्क्रमित-वाच्यस्य व्यञ्जकत्वम् । विवक्षिताभिधेयस्यानुरणन-रूप-व्यङ्ग्यस्य शब्द-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा- प्रातुं धनैर् अर्थि-जनस्य vächÃæ दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस् तडागः कूपो ऽथवा किं न जडः कृतो ऽहम् ॥ अत्र हि जड इति पदं निर्विण्णेन वक्रात्म-समानाधिकरणतया प्रयुक्तम् अनुरणन-रूपतया कूप-समानाधिकरणतां स्व-शक्त्या प्रतिपद्यते । तस्यैव वाक्य-प्रकाशता यथा हर्ष-चरिते सिंह-नाद-वाक्येषु-"वृत्ते ऽस्मिन् महा-प्रलये धरणी-धारणायाधुना त्वं शेषः" / एतद् धि वाक्यम् अनुरणन-रूपम् अर्थान्तरं शब्द-शक्त्या स्फुटम् एव प्रकाशयति । अस्यैव कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरस्यार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशतया, यथा हरि-विजये- cÆaækurÃbaaæsaæ छण-पसर- महग्घण-मण-हर-सुरामोअं । असमप्पिअं पि गहिअं कुसुम- सरेण महु-मास-लच्छि-मुहं ॥ [चूताङ्कुरावतंसं क्षण-प्रसर- महार्घ-मनोहर-सुरामोदम् । असमर्पितम् अपि गृहीतं कुसुम- शरेण मधु-मास-लक्ष्मी-मुखम् ॥] अत्र ह्य् असमर्पितम् अपि कुसुम-शरेण मधु-मास-लक्ष्म्या मुखं गृहीतम् इत्य् असमर्पितम् अपीत्य् एतद् अवस्थाभिधायि-पदम् अर्थ-शक्त्या कुसुमशरस्य बलात्-कारं प्रकाशयति । अत्रैव प्रभेदे वाक्य-प्रकाशता यथोदाहृतं प्राक् "सज्जयति सुरभिमासो" इत्य् आदि । अत्र सज्जयति सुरभि-मासो न तावद् अर्पयत्य् अनङ्गाय शरान् इत्य् अयं वाक्यार्थः कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो मन्मथोन्माथ-कदनावस्थां वसन्त-समयस्य सूचयति । स्वतः-सम्भवि-शरीरार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा- vÃïiaa हत्थि-दन्ता कुत्तो अम्हाणं बाघ-कित्ती अ । जाव luliÃlaa-मुही घरम्मि परिसक्कए सुण्हा ॥ [वाणिजक हस्ति-दन्ताः कुतो ऽस्माकं व्याघ्र-कृत्तयश् च । यावल् लुलितालक-मुखी गृहे परिष्वक्कते स्नुषा ॥] अत्र लुलितालक-मुखीत्य् एतत्-पदं व्याध-वध्वाः स्वतः-सम्भावित-शरीरार्थ-शक्त्या सुरत-krŬÃsaktiæ सूचयंस् तदीयस्य भर्तुः सतत-सम्भोग-क्षामतां प्रकाशयति । तस्यैव वाक्य-प्रकाशता, यथा- सिहि-पिच्छ-कण्ण-ऊरा बहुआ बाहस्स गब्बिरी भम{i} / मुत्ता-फल-र{i}a-पसाहणाणं मज्झे सबत्तीणं ॥ [शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥] अनेनापि वाक्येन व्याध-वध्वाः शिखि-पिच्छि-कर्ण-पूराया नव-परिणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते । तत्-सम्भोगैक-रतो मयूर-मात्र-मारण-समर्थः पतिर् जात इत्य् अर्थ-प्रकाशनात् तद् अन्यासां चिर-परिणीतानां मुक्ता-फल-रचित-प्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत् स-सम्भोग-काले स एव व्याधः करि-वर-वधव्यापार-समर्थ आसीद् इत्य् अर्थ-प्रकाशनात् । ननु काव्य-विशेषो ध्वनिर् इत्य् उक्तं तत् कथं तस्य पद-प्रकाशता ? काव्य-विशेषो हि विशिष्तार्थ-प्रतिपत्ति-हेतुः शब्द-सन्दर्भ-विशेषः । तद्-भावश् च पद-प्रकाशत्वे नोपपद्यते, पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-"स्याद् एष दोषः यदि वाचकत्वं प्रयोजकं ध्वनि-व्यवहारे स्यात् /" न त्व् एवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणाम् इव संस्थान-विशेषावच्छिन्न-समुदाय-साध्यापि चारुत्व-प्रतीतिर् अन्वय-व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानाम् अपि व्यञ्जकत्व-मुखेन व्यवस्थितो ध्वनि-व्यवहारो न विरोधी । अनिष्टस्य श्रुतिर् यद्वद् आपादयति दुष्टताम् । श्रुति-दुष्टादिषु व्यक्तं तद्वद् इष्ट-स्मृतिर् गुणम् ॥ पदानां स्मारकत्वे ऽपि पद-मात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वेष्व् एवास्ति रम्यता ॥ विच्छित्ति-शोभिनैकेन भूषणेनेव कामिनी । पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥ इति परिकर-श्लोकाः ॥ DhvA_3.1 ॥ _________________________________________________________ Dhv_3.2: यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते ॥ DhvK_3.2 ॥ तत्र वर्णानाम् अनर्थकत्वाद् द्योतकत्वम् असम्भवीत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.3-4: शषौ स-रेफ-संयोगो ढकारश् चापि भूयसा । विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः ॥ DhvK_3.3 ॥ त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः ॥ DhvK_3.4 ॥ श्लोक-द्वयेनान्वय-व्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । पदे चालक्ष्य-क्रम-व्यङ्ग्यस्य द्योतनं यथा- उत्कम्पिनी भय-परिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ अत्र हि ते इत्य् एतत् पदं रसमयत्वेन स्फुटम् एवावभासते सहृदयानाम् । यथा वा- झगिति कनक-चित्रे तत्र दृष्टे कुरङ्गे रभस-विलसितास् ते दृष्टि-पाताः प्रियायाः । पवन-विलुलितानाम् उत्पलानां पलाश- प्रकरम् इव किरन्तः स्मर्यमाणा dahanti ॥[*18] [*18] Not found in all editions. पदावयवेन द्योतनं यथा- vrŬÃ-योगान् नत-वदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुच-कलशयोर् मन्युम् अन्तर् निगृह्य । तिष्ठेत्य् उक्तं किम् इव न तया यत् समुत्सृज्य bëpaæ मय्य् आसक्तश् चकित-हरिणी-हारि-नेत्र-त्रिभागः ॥ इत्य् अत्र त्रिभाग-शब्दः । वाक्य-रूपश् चालक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कार-सङ्कीर्णश् चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-"कृतक-कुपितैः" इत्य् आदि श्लोकः । एतद् धि वाक्यं परस्परानुरागं परिपोष-प्राप्तं प्रदर्शयत् सर्वत एव परं रस-तत्त्वं प्रकाशयति । अलङ्कारान्तर-सङ्कीर्णो, यथा-"स्मर-नव-नदी-पूरेणोढाः" इत्य् आदि-श्लोकः । अत्र हि रूपकेण यथोक्त-व्यञ्जक-लक्षणानुगतेन प्रसाधितो रसः सुतराम् अभिव्यज्यते ॥ DhvA_3.3-4 ॥ --o)0(o-- अलक्ष्य-क्रम-व्यङ्ग्यः सङ्घटनायां भासते ध्वनिर् इत्य् उक्तं तत्र सङ्घटना-स्वरूपम् एव तावन् निरूप्यते- _________________________________________________________ Dhv_3.5: असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता ॥ DhvK_3.5 ॥ कैश्चित् । तां केवलम् अनूद्येदम् उच्यते- _________________________________________________________ Dhv_3.6a: गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा । रसान् . . . . . . . . . . . . . . . // DhvK_3.6a // सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यम् गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेके ऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्य-पक्षे सङ्घटनाश्रय-गुण-पक्षे च गुणानात्म-भूतानाधेय-भूतान् वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्य् अयम् अर्थः । यदा तु नानात्व-पक्षे गुणाश्रय-सङ्घटना-पक्षः तदा गुणान् आश्रित्य तिष्ठन्ती गुण-परतन्त्र-स्वभावा न तु गुण-रूपैवेत्य् अर्थः । किं पुनर् एवं विकल्पनस्य प्रयोजनम् इति ? अभिधीयते-यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानाम् अनियत-विषयत्व-प्रसङ्गः । गुणानां हि माधुर्य-प्रसाद-प्रकर्षः करुण-विप्रलम्भ-शृङ्गार-विषय एव । रौद्राद्भुतादि-विषयम् ओजः । माधुर्यप्रसादौ रस-भावतद्-आभास-विषयावेवेति विषयनियमो व्यवस्थितः, सङ्घटनायास् तु स विघटते । तथा हि शृङ्गारे ऽपि दीर्घ-समासा दृश्यते रौद्रादिष्व् असमासा चेति । तत्र शृङ्गारे दीर्घ-समासा यथा-"मन्दार-कुसुम-रेणु-पिञ्जरितालका" इति । यथा वा- अनवरत-नयन-जल-लव- निपतन-परिमुषित-पत्र-लेखं ते । कर-तल-निषण्णम् अबले वदनम् इदं कं न तापयति //इत्य् आदौ । तथा रौद्रादिष्व् अप्य् असमासा दृश्यते । यथा-"यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः" इत्य् आदौ । तस्मान् न सङ्घटना-स्वरूपाः, न च सङ्घटनाश्रया गुणाः । ननु यदि सङ्घटना गुणानां नाश्रयस् तत् किम्-आलम्बना एते परिकल्प्यन्ताम् ? उच्यते-प्रतिपादितम् एवैषाम् आलम्बनम् । तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् //इति । अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषाम् अनुप्रासादि-तुल्यत्वम् । यस्माद् अनुप्रासादयो ऽनपेक्षितार्थ-शब्द-धर्मा एव प्रतिपादिताः । गुणास् तु व्यङ्ग्य-विशेषावभासि-वाच्य-प्रतिपादन-समर्थ-शब्द-धर्मा एव । शब्द-धर्मत्वं चैषाम् अन्याश्रयत्वे ऽपि शरीराश्रयत्वम् इव शौर्यादीनाम् । ननु यदि शब्दाश्रया गुणास् तत्-सङ्घटना-रूपत्वं तद्-आश्रयत्वं वा तेषां प्राप्तम् एव । न ह्य् असङ्घटिताः शब्दा अर्थ-विशेष-प्रतिपाद्य-रसाद्य्-आश्रितानां गुणानाम् अवाचकत्वाद् आश्रया भवन्ति । नैवम् । वर्ण-पद-व्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् । अभ्युपगते वा वाक्य-व्यङ्ग्यत्वे रसादीनां न नियता काचित् सङ्घटना तेषाम् आश्रयत्वं प्रतिपद्यत इत्य् अनियत-सङ्घटनाः शब्दा एव गुणानां व्यङ्ग्य-विशेषानुगता आश्रयाः । ननु, माधुर्ये यदि नामैवम् उच्यते तद् उच्यताम् ; ओजसः पुनः कथम् अनियत-सङ्घटन-शब्दाश्रयत्वम् ? न ह्य् असमासा सङ्घटना कदाचिद् ओजस आश्रयतां प्रतिपद्यते । उच्यते-यदि न प्रसिद्धि-मात्र-ग्रह-दूषितं चेतस् तद् अत्रापि न न ब्रूमः । ओजसः कथम् असमासा सङ्घटना नाश्रयः ? यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिर् ओज इति प्राक् प्रतिपादितम् । तच् चउजो यद्य् असमासायाम् अपि सङ्घटनायां स्यात् तत् को दोषो भवेत् ? न चाचारुत्वं सहृदय-हृदय-संवेद्यम् अस्ति । तस्माद् अनियत-सङ्घटन-शब्दाश्रयत्वे गुणानां न काचित् क्षतिः । तेषां तु चक्षुर्-आदीनाम् इव यथास्वं विषय-नियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः । यत् तूक्तम्-"सङ्घटनावद् गुणानाम् अप्य् अनियत-विषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्" इति । तत्राप्य् एतद् उच्यते-यत्र लक्ष्ये परिकल्पित-विषय-व्यभिचारस् तद् विरूपम् एवास्तु । कथम् अचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कवि-शक्ति-तिरोहितत्वात् । द्विविधो हि दोषः-कवेर् अव्युत्पत्ति-कृतो ऽशक्ति-कृतश् च । तत्राव्युत्पत्ति-कृतो दोषः शक्ति-तिरस्कृतत्वात् कदाचिन् न लक्ष्यते । यस् त्व् अशक्ति-कृतो दोषः स झटिति प्रतीयते । परिकर-श्लोकश् चात्र- अव्युत्पत्ति-कृतो दोषः शक्त्या संव्रियते कवेः । यस् त्व् अशक्ति-कृतस् तस्य स झटित्य् अवभासते ॥ तथा हि-महा-कवीनाम् अप्य् उत्तम-देवता-विषय-प्रसिद्ध-संभोग-शृङ्गार-निबन्धनाद्य्-अनौचित्यं शक्ति-तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमार-सम्भवे देवी-सम्भोग-वर्णनम् । एवम् आदौ च विषये यथौचित्य-त्यागस् तथा दर्शितम् एवाग्रे । शक्ति-कृतत्वं चान्वय-व्यतिरेकाभ्याम् अवसीयते । यथा हि शक्ति-रहितेन कविना एवं-विधे विषये शृङ्गार उपनिबध्यमानः स्फुटम् एव दोषत्वेन प्रतिभासते । नन्व् अस्मिन् पक्षे "यो यः शस्त्रं बिभर्ति" इत्य् आदौ किम् अचारुत्वम् ? अप्रतीयमानम् एवारोपयामः । तस्माद् गुण-व्यतिरिक्तत्वे गुण-रूपत्वे च सङ्घटनाया अन्यः कश्चिन् नियम-हेतुर् वक्तव्य इत्य् उच्यते । _________________________________________________________ Dhv_3.6b: . . . . तन्-नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः ॥ DhvK_3.6b ॥ तत्र वक्ता कविः कवि-निबद्धो वा, कवि-निबद्धश् चापि रस-भाव-रहितो रस-भाव-समन्वितो वा, रसो ऽपि कथा-नायकाश्रयस् तद्-विपक्षाश्रयो वा, कथा-नायकश् च धीरोदात्तादि-भेद-भिन्नः पूर्वस् तद्-अनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्य्-आत्म-रसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थम् अनभिनेयार्थं वा, उत्तम-प्रकृत्य्-आश्रयं तद्-इतराश्रयं वेति बहु-प्रकारम् । तत्र यदा कविर् अपगत-रस-भावो वक्ता तदा रचनायाः काम-चारः । यदापि कवि-निबद्धो वक्ता रस-भाव-रहितस् तदा स एव; यदा तु कविः कवि-निबद्धो वा वक्ता रस-भाव-समन्वितो रसश् च प्रधानाश्रितत्वाद् ध्वन्य्-आत्म-भूतस् तदा नियमेनैव तत्रासमासा-मध्य-समासे एव सङ्घटने । करुण-विप्रलम्भ-शृङ्गारयोस् त्व् असमासैव सङ्घटना । कथम् इति चेद् उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस् तदा तत्-प्रतीतौ व्यवधायका विरोधिनश् च सर्वात्मनैव परिहार्याः । एवं च दीर्घ-समासा सङ्घटना समासानाम् अनेक-प्रकार-सम्भावनया कदाचिद् रस-प्रतीतिं व्यवदधातीति तस्यां नात्यन्तम् अभिनिवेशः शोभते । विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुण-विप्रलम्भ-शृङ्गारयोः । तयोर् हि सुकुमारतरत्वात् स्वल्पायाम् अप्य् अस्वच्छतायां शब्दार्थयोः प्रतीतिर् मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यम-समासा सङ्घटना कदाचिद् धीरोद्धत-नायक-सम्बन्ध-व्यापारेण दीर्घ-समासापि वा तद्-आक्षेपाविनाभावि-रसोचित-वाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्व-रस-साधारणः सर्व-सङ्घटना-साधारणश् चेत्य् उक्तम् । प्रसादातिक्रमे ह्य् असमासापि सङ्घटना करुण-विप्रलम्भ-शृङ्गारौ न व्यनक्ति । तद्-अपरित्यागे च मध्यम-समासापि न न प्रकाशयति । तस्मात् सर्वत्र प्रसादो ऽनुसर्तव्यः । अत एव च "यो यः शस्त्रं बिभर्ति" इत्य् आदौ यद्य् ओजसः स्थितिर् नेष्यते तत्-प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेत-रस-प्रकाशनात् । तस्माद् गुणाव्यतिरिक्तत्वे गुण-व्यतिरिक्तत्वे वा सङ्घटनाया यथोक्ताद् औचित्याद् विषय-नियमो ऽस्तीति तस्या अपि रस-व्यञ्जकत्वम् । तस्याश् च रसाभिव्यक्ति-निमित्त-भूताया यो ऽयम् अनन्तरोक्तो नियम-हेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानम् अप्य् अविरुद्धम् । _________________________________________________________ Dhv_3.7: विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति । काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ DhvK_3.7 ॥ वक्तृ-वाच्य-गतौचित्ये सत्य् अपि विषयाश्रयम् अन्यद् औचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृत-प्राकृतापभ्रंश-निबद्धम्, सन्दानितक-विशेषक-कलापक-कुलकानि, पर्याय-बन्धः परिकथा खण्ड-कथा सकल-कथे सर्ग-बन्धो ऽभिनेयार्थम् आख्यायिका-कथे इत्य् एवम् आदयः । तद्-आश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रस-बन्धाभिनिवेशिनः कवेस् तद्-आश्रयम् औचित्यम् । तच् च दर्शितम् एव । अन्यत्र काम-चारः । मुक्तकेषु प्रबन्धेष्व् इव रस-बन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्य् अमरुकस्य कवेर् मुक्तकाः शृङ्गार-रस-स्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकट-निबन्धनौचित्यान् मध्यम-समासा-दीर्घ-समासे एव रचने । प्रबन्धाश्रयेषु यथोक्त-प्रबन्धौचित्यम् एवानुसर्तव्यम् । पर्याय-बन्धे पुनर् असमासा-मध्यम-समासे एव सङ्घटने । कदाचिद् अर्थौचित्याश्रयेण दीर्घ-समासायाम् अपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां काम-चारः, तत्रेतिवृत्त-मात्रोपन्यासेन नात्यन्तं रस-बन्धाभिनिवेशात् । खण्ड-कथा-सकल-कथयोस् तु प्राकृत-प्रसिद्धयोः कुलकादि-निबन्धन-भूयस्त्वाद् दीर्घ-समासायाम् अपि न विरोधः । वृत्त्य्-औचित्यं तु यथा-रसम् अनुसर्तव्यम् । सर्ग-बन्धे तु रस-तात्पर्ये यथा-रसम् औचित्यम् अन्यथा तु काम-चारः । द्वयोर् अपि मार्गयोः सर्ग-बन्ध-विधायिनां दर्शनाद् रस-तात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रस-बन्धे ऽभिनिवेशः कार्यः । आख्यायिका-कथयोस् तु गद्य-निबन्धन-बाहुल्याद् गद्ये च छन्दो-बन्ध-भिन्न-प्रस्थानत्वाद् इह नियमे हेतुर् अकृत-पूर्वो ऽपि मनाक् क्रियते ॥ DhvA_3.7 ॥ _________________________________________________________ Dhv_3.8: एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् । सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते ॥ DhvK_3.8 ॥ यद् एतद् औचित्यं वक्तृ-वाच्य-गतं सङ्घटनाया नियामकम् उक्तम् एतद् एव गद्ये छन्दो-नियम-वर्जिते ऽपि विषयापेक्षं नियम-हेतुः । तथा ह्य् अत्रापि यदा कविः कवि-निबद्धो वा वक्ता रस-भाव-रहितस् तदा काम-चारः । रस-भाव-समन्विते तु वक्तरि पूर्वोक्तम् एवानुसर्तव्यम् । तत्रापि च विषयौचित्यम् एव । आख्यायिकायां तु भूम्ना मध्यम-समासा-दीर्घ-समासे एव सङ्घटने । गद्यस्य विकट-बन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकट-बन्ध-प्राचुर्ये ऽपि गद्यस्य रस-बन्धोक्तम् औचित्यम् अनुसर्तव्यम् ॥ DhvA_3.8 ॥ _________________________________________________________ Dhv_3.9: रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत् तु किंचिद् विभेदवत् ॥ DhvK_3.9 ॥ अथवा पद्यवद् गद्य-बन्धे ऽपि रस-बन्धोक्तम् औचित्यं सर्वत्र संश्रिता रचना भवति । तत् तु विषयापेक्षं किंचिद् विशेषवद् भवति, न तु सर्वाकारम् । तथा हि गद्य-बन्धे ऽप्य् अतिदीर्घ-समासा रचना न विप्रलम्भ-शृङ्गार-करुणयोर् आख्यायिकायाम् अपि शोभते । नाटकादाव् अप्य् असमासैव न रौद्र-वीरादि-वर्णने । विषयापेक्षं त्व् औचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च । तथा ह्य् आख्यायिकायां नात्यन्तम् असमासा स्व-विषये ऽपि नाटकादौ नातिदीर्घ-समासा चेति सङ्घटनाया दिग्-अनुसर्तव्या ॥ DhvA_3.9 ॥ इदानीम् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण-महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत् प्रतिपाद्यते- _________________________________________________________ Dhv_3.10-14: विभावभावानुभाव-सञ्चार्य्-औचित्य-चारुणः । विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ DhvK_3.10 ॥ इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः ॥ DhvK_3.11 ॥ सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया । न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥ DhvK_3.12 ॥ उद्दीपन-प्रशमने यथावसरम् अन्तरा । रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः ॥ DhvK_3.13 ॥ अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ DhvK_3.14 ॥ प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्य् उक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद् विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः कथा-शरीरस्य विधिर् यथायथं प्रतिपिपादयिषित-रस-भावाद्य्-अपेक्षया य उचितो विभावो भावो ऽनुभावः सञ्चारी वा तद्-औचित्य-चारुणः कथा-शरीरस्य विधिर् व्यञ्जकत्वे निबन्धनम् एकम् । तत्र विभावौचित्यं तावत् प्रसिद्धम् । भावौचित्यं तु प्रकृत्य्-औचित्यात् । प्रकृतिर् ह्य् उत्तम-मध्यमाधम-भावेन दिव्य-मानुषादि-भावेन च विभेदिनी । तां यथायथम् अनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्य-भाग् भवति । अन्यथा तु केवल-मानुषाश्रयेण दिव्यस्य केवल-दिव्याश्रयेण वा केवल-मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवल-मानुषस्य राजादेर् वर्णने सप्तार्णव-लङ्घनादि-लक्षणा व्यापारा उपनिबध्यमाना सौष्ठव-भृतो ऽपि नीरसा एव नियमेन भवन्ति, तत्र त्व् अनौचित्यम् एव हेतुः । ननु नाग-लोक-गमनादयः सातवाहन-प्रभृतीनां श्रूयन्ते, तद्-अलोक-सामान्य-प्रभावातिशय-वर्णने किम् अनौचित्यं सर्वोर्वी-भरण-क्षमाणां क्षमा-भुजाम् इति । न तद् अस्ति ; न वयं ब्रूमो यत् प्रभावातिशय-वर्णनम् अनुचितं राज्ञाम्, किं तु केवल-मानुषाश्रयेण योत्पाद्य-वस्तु-कथा क्रियते तस्यां दिव्यम् औचित्यं न योजनीयम् । दिव्य-मानुष्यायां तु कथायाम् उभयौचित्य-योजनम् अविरुद्धम् एव । यथा पाण्ड्व्-आदि-कथायाम् । सातवाहनादिषु तु येषु यावद् अपदानं श्रूयते तेषु तावन्-मात्रम् अनुगम्यमानम् अनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषाम् एवोपनिबध्यमानम् अनुचितम् । तद् अयम् अत्र परमार्थः- अनौचित्याद् ऋते नान्यद् रस-भन्गस्य कारणम् । प्रसिद्धौचित्य-बन्धस् तु रसस्योपनिषत् परा ॥ अत एव च भरते प्रख्यात-वस्तु-विषयत्वं प्रख्यातोदात्त-नायकत्वं च नाटकस्यावश्य-कर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्य-विषये कविर् न व्यामुह्यति । यस् तूत्पाद्य-वस्तु नाटकादि कुर्यात् तस्याप्रसिद्धानुचित-नायक-स्वभाव-वर्णने महान् प्रमादः । ननु यद्य् उत्साहादि-भाव-वर्णने कथञ्चिद् दिव्य-मानुष्याद्य्-औचित्य-परीक्षा क्रियते तत् क्रियताम्, रत्य्-आदौ तु किं तया प्रयोजनम् ? रतिर् हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानाम् अपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्य् अधम-प्रकृत्यौचित्येनोत्तम-प्रकृतेः शृङ्गारोपनिबन्धने का भवेन् नोपहास्यता । त्रिविधं प्रकृत्य्-औचित्यं भारते वर्षे ऽप्य् अस्ति शृङ्गार-विषयम् । यत् तु दिव्यम् औचित्यं तत् तत्रानुपकारकम् एवेति चेत्-न वयं दिव्यम् औचित्यं शृङ्गार-विषयम् अन्यत् किंचिद् ब्रूमः । किं तर्हि ? भारतवर्ष-विषये यथोत्तम-नायकेषु राजादिषु शृङ्गारोपनिबन्धस् तथा दिव्याश्रयो ऽपि शोभते । न च राजादिषु प्रसिद्ध-ग्राम्य-शृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत् परिहर्तव्यम् । नाटकादेर् अभिनेयार्थत्वाद् अभिनयस्य च सम्भोग-शृङ्गार-विषयस्यासभ्यत्वात् तत्र परिहार इति चेत्-न; यद्य् अभिनयस्यैवं-विषयस्यासभ्यता तत् काव्यस्यैवं-विषयस्य सा केन निवार्यते ? तस्माद् अभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यद् उत्तम-प्रकृते राजादेर् उत्तम-प्रकृतिभिर् नायिकाभिः सह ग्राम्य-सम्भोग-वर्णनं तत् पित्रोः सम्भोग-वर्णनम् इव सुतराम् असभ्यम् । तथैवोत्तम-देवतादि-विषयम् । न च सम्भोग-शृङ्गारस्य सुरत-लक्षण एवैकः प्रकारः, यावद् अन्ये ऽपि प्रभेदाः परस्पर-प्रेम-दर्शनादयः सम्भवन्ति, ते कस्माद् उत्तम-प्रकृति-विषये न वर्ण्यन्ते ? तस्माद् उत्साहवद् रताव् अपि प्रकृत्य्-औचित्यम् अनुसर्तव्यम् । तथैव विस्मयादिषु । यत् त्व् एवं-विधे विषये महाकवीनाम् अप्य् असमीक्ष्य-कारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्ति-तिरस्कृतत्वात् तेषां न लक्ष्यत इत्य् उक्तम् एव । अनुभावौचित्यं तु भरतादौ प्रसिद्धम् एव । इयत् तूच्यते-भरतादि-विरचितां स्थितिं चानुवर्तमानेन महाकवि-प्रबन्धांश् च पर्यालोचयता स्व-प्रतिभां चानुसरता कविनावहित-चेतसा भूत्वा विभावाद्य्-औचित्य-भ्रंश-परित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्य् अनेनैतत् प्रतिपादयति-यद् इतिहासादिषु कथासु रसवतीषु विविधासु सतीष्व् अपि यत् तत्र विभावाद्य्-औचित्यवत् कथा-शरीरं तद् एव ग्राह्यं नेतरत् । वृत्ताद् अपि च कथा-शरीराद् उत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्य् अनवधानात् स्खलतः कवेर् अव्युत्पत्ति-सम्भावना महती भवति । परिकर-श्लोकश् चात्र- कथा-शरीरम् उत्पाद्य-वस्तु कार्यं तथा तथा । यथा रस-मयं सर्वम् एव तत् प्रतिभासते ॥ तत्र चाभ्युपायः सम्यग्-विभावाद्य्-औचित्यानुसरणम् । तच् च दर्शितम् एव । किं च- सन्ति सिद्ध-रस-प्रख्या ये च रामायणादयः । कथाश्रया न तैर् योज्या स्वेच्छा रस-विरोधिनी ॥ तेषु हि कथाश्रयेषु तावत् स्वेच्छैव न योज्या । यद् उक्तम्-"कथा-मार्गे न चातिक्रमः" / स्वेच्छापि यदि योज्या तद्-रस-विरोधिनी न योज्या । इदम् अपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्त-वशायातां कथञ्चिद् रसाननुगुणां स्थितिं त्यक्त्वा पुनर् उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयो विधेयः यथा कालिदास-प्रबन्धेषु । यथा च सर्वसेन-विरचिते हरि-विजये । यथा च मदीय एवार्जुन-चरिते महाकाव्ये । कविना काव्यम् उपनिबध्नता सर्वात्मना रस-परतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरम् उत्पादयेत् । न हि कवेर् इतिवृत्त-मात्र-निर्वहणेन किंचित् प्रयोजनम्, इतिहासाद् एव तत्-सिद्धेः । रसादि-व्यञ्जकत्वे प्रबन्धस्य चेदम् अन्यन् मुख्यं निबन्धनम्, यत्-सन्धीनां मुख-प्रतिमुख-गर्भावमर्श-निर्वहणाख्यानां तद्-अङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्य्-अपेक्षया, यथा रत्नावल्याम् । न तु केवलं शास्त्र-स्थिति-सम्पादनेच्छया । यथा वेणी-संहारे विलासाख्यस्य प्रतिमुख-सन्ध्य्-अङ्गस्य प्रकृत-रस-निबन्धाननुगुणम् अपि द्वितीये ऽङ्के भरत-मतानुसरण-मात्रेच्छया घटनम् । इदं चापरं प्रबन्धस्य रस-व्यञ्जकत्वे निमित्तं यद् उद्दीपन-प्रशमने यथावसरम् अन्तरा रसस्य, यथा रत्नावल्याम् एव । पुनर् आरब्ध-विश्रान्ते रसस्याङ्गिनो ऽनुसन्धिश् च, यथा तापस-वत्सराजे । प्रबन्ध-विशेषस्य नाटकादे रस-व्यक्ति-निमित्तम् इदं चापरम् अवगन्तव्यं यद् अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । शक्तो हि कविः कदाचिद् अलङ्कार-निबन्धने तद् आक्षिप्ततयैवानपेक्षित-रस-बन्धः प्रबन्धम् आरभते तद्-उपदेशार्थम् इदम् उक्तम् । दृश्यन्ते च कवयो ऽलङ्कार-निबन्धनैक-रसा अनपेक्षित-रसाः प्रबन्धेषु । _________________________________________________________ Dhv_3.15: किं च- अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः । ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित् ॥ DhvK_3.15 ॥ अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् अनुरणन-रूप-व्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद् द्योतते । तद् यथा मधुमथन-विजये päcajanyokti«u । यथा वा ममैव कामदेवस्य सहचर-समागमे विषम-बाण-लीलायाम् । यथा च गृध्र-गोमायु-संवादादौ महाभारते ॥ DhvA_3.15 ॥ _________________________________________________________ Dhv_3.16: सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः । कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित् ॥ DhvK_3.16 ॥ अलक्ष्य-क्रमो ध्वनेर् आत्मा रसादिः सुब्-विशेषैस् तिङ्-विशेषैर् वचन-विशेषैः सम्बन्ध-विशेषैः कारक-शक्तिभिः कृद्-विशेषैस् तद् धित-विशेषैः समासैश् चेति । च-शब्दान् निपातोपसर्ग-कालादिभिः प्रयुक्तैर् अभिव्यज्यमानो दृश्यते । यथा- न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः । धिग् धिक् चक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥[*19] [*19] स्क्म् 2105. Cf. SÃh.D. 1.2. अत्र हि श्लोके भूयसा सर्वेषाम् अप्य् एषां स्फुटम् एव व्यञ्जकत्वं दृश्यते । तत्र "मे यद् अरयः" इत्य् अनेन सुप्-सम्बन्ध-वचनानाम् अभिव्यञ्जकत्वम् । "तत्राप्य् असौ तापसः" इत्य् अत्र तद् धित-निपातयोः । "सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः" इत्य् अत्र तिङ्-कारक-शक्तीनाम् । "धिग् धिक् चक्र-जितम्" इत्य् आदौ श्लोकार्धे कृत्-तद् धित-समासोपसर्गाणाम् । एवं-विधस्य व्यञ्जक-भूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्ध-च्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावद् आविर्भावस् तत्रापि काव्ये कापि बन्ध-च्छाया किम् उत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदित-श्लोके । अत्र हि रावण इत्य् अस्मिन् पदे ऽर्थान्तर-संक्रमित-वाच्येन ध्वनि-प्रभेदेनालङ्कृते ऽपि पुनर् अनन्तरोक्तानां व्यञ्जक-प्रकाराणाम् उद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभा-विशेष-भाजां बाहुल्येनैवं-विधा बन्ध-प्रकाराः । यथा महर्षेर् व्यासस्य- अतिक्रान्त-सुखाः कालाः प्रत्युपस्थित-दारुणाः । श्वः श्वः पापीय-दिवसा पृथिवी गत-यौवना ॥ अत्र हि कृत्-तद् धित-वचनैर् अलक्ष्य-क्रम-व्यङ्ग्यः, "पृथिवी गत-यौवना" इत्य् अनेन चात्यन्त-तिरस्कृत-वाच्यो ध्वनिः प्रकाशितः । एषां च सुब्-आदीनाम् एकैकशः समुदितानां च व्यञ्जकत्वं महा-कवीनां प्रबन्धेषु प्रायेण दृश्यते । सुब्-अन्तस्य व्यञ्जकत्वं यथा- तालैः शिञ्जद्-वलय-सुभगैः कान्तया नर्तितो मे । याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः ॥ तिङ्-अन्तस्य यथा- अबसर रोउं चिअ णिम्मिआइं मा पुंस मे haacchÅiæ । दंसण-मेत्तुम् भेत्तेहिं जेहिं hiaaæ तुह ण णाअं ॥] [अपसर रोदितुम् एव निर्मिते मा पुंसय हते अक्षिणी मे । दर्शन-मात्रोन्मत्ताभ्यां याभ्यां तव हृदयम् एवं-रूपं न ज्ञातम् ॥] यथा वा- मा पन्थं रुन्धीओ अबेहि bÃlaa अहोसि अहिरीओ । अम्हेअ णिरिच्छाओ सुण्ण-घरं रक्खिदब्बं णो ॥[*20] [*20] गाहा-सत्तसाई (सुप्प्. 955) [मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्रीकः । वयं पर-तन्त्रा यतः शून्य-गृहं मामकं रक्षणीयं वर्तते ॥] सम्बन्धस्य यथा- अण्णत्त वच्च bÃlaa ह्नाअन्तीं किं मं पुलोएसि एअं । भो जाआ-भीरुआणं तडम् बिअ ण होइ ॥ [अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्य् एतत् । भो जाया-भीरुकाणां तटम् एव न भवति ॥] कृतक-प्रयोगेषु प्राकृतेषु तद् धित-विषये व्यञ्जकत्वम् आवेद्यत एव । अवज्ञातिशये कः ? समासानां च वृत्त्य्-औचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा- अयम् एक-पदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नव-वारिधरोदयाद् अहोभिर् भवितव्यं च निरातपार्ध-रम्यैः ॥ इत्य् अत्र च-शब्दः । यथा वा- मुहुर् अङ्गुलि-संवृताधरौष्ठं प्रतिषेधाक्षर-विक्लवाभिरामम् । मुखम् अंस-विवर्ति पक्ष्मलाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ अत्र तु-शब्दः । निपातानां प्रसिद्धम् अपीह द्योतकत्वं रसापेक्षयोक्तम् इति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा- नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः प्रस्निग्धाः क्वचिद् इङ्गुदी-फल-भिदः सूच्यन्त एवोपलाः । विश्वासोपगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास् तोयाधार-पथाश् च वल्कल-शिखा-निष्यन्द-लेखाङ्किताः //इत्य् आदौ । द्वित्राणां चोपसर्गाणाम् एकत्र पदे यः प्रयोगः सो ऽपि रस-व्यक्त्य्-अनुगुणतयैव निर्दोषः । यथा-"प्रभ्रश्यत्य् उत्तरीय-त्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्" इत्य् आदौ । यथा वा-"मनुष्य-वृत्त्या समुपाचरन्तम्" इत्य् आदौ । निपातानाम् अपि तथैव । यथा-"अहो बतासि स्पृहणीय-वीर्यः" इत्य् आदौ । यथा वा- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दि-प्रमदाश्रवः पुलकिता दृष्टे गुणिन्य् ऊर्जिते । हा धिक् कष्टम् अहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधु-द्विषः पुष्यता //इत्य् आदौ । पद-पौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति । यथा- यद् वञ्चनाहित-मतिर् बहु-चाटु-गर्भं कार्योन्मुखः खल-जनः कृतकं ब्रवीति । तत् साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा-प्रणयम् अस्य न पारयन्ति //इत्य् आदौ । कालस्य व्यञ्जकत्वं यथा- सम-विषम-निर्विशेषाः समन्ततो मन्द-मन्द-सञ्चाराः । अचिराद् भविष्यन्ति पन्थानो मनोरथानाम् अपि दुर्लङ्घ्याः ॥ अत्र ह्य् अचिराद् भविष्यन्ति पन्थान इत्य् अत्र भविष्यन्तीत्य् अस्मिन् पदे प्रत्ययः काल-विशेषाभिधायी रस-परिपोष-हेतुः प्रकाशते । अयं हि गाथार्थः प्रवास-विप्रलम्भ-शृङ्गार-विभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस् तथा क्वचित् प्रकृत्य्-अंशो ऽपि दृश्यते । यथा- तद् गेहं नत-भित्ति मन्दिरम् इदं लब्धावगाहं दिवः सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः । स क्षुद्रो मुसल-ध्वनिः कलम् इदं सङ्गीतकं योषिताम् आश्चर्यं दिवसैर् द्विजो ऽयम् इयतीं भूमिं समारोपितः ॥ अत्र श्लोके दिवसैर् इत्य् अस्मिन् पदे प्रकृत्य्-अंशो ऽपि द्योतकः । सर्व-नाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्व-नाम्नाम् एव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्य्-आदि-शब्द-प्रयोगो न कृतः । अनया दिशा सहृदयैर् अन्ये ऽपि व्यञ्जक-विशेषाः स्वयम् उत्प्रेक्षणीयाः । एतच् च सर्वं पद-वाक्य-रचना-द्योतनोक्त्यैव गतार्थम् अपि वैचित्र्येण व्युत्पत्तये पुनर्-उक्तम् । ननु चार्थ-सामर्थ्याक्षेप्या रसादय इत्य् उक्तम्, तथा च सुबादीनां व्यञ्जकत्व-वैचित्र्य-कथनम् अनन्वितम् एव । उक्तम् अत्र पदानां व्यञ्जकत्वोक्त्य्-अवसरे । किं चार्थ-विशेषाक्षेप्यत्वे ऽपि रसादीनां तेषाम् अर्थ-विशेषाणां व्यञ्जक-शब्दाविनाभावित्वाद् यथा-प्रदर्शितं व्यञ्जक-स्वरूप-परिज्ञानं विभज्योपयुज्यत एव । शब्द-विशेषाणां चान्यत्र च चारुत्वं यद् विभागेनोपदर्शितं तद् अपि तेषां व्यञ्जकत्वेनैवावस्थितम् इत्य् अवगन्तव्यम् । यत्रापि न तत् सम्प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् अदृष्टं सौष्ठवं तेषां प्रवाह-पतितानां तद् एवाभ्यासाद् अपोद्धृतानाम् अप्य् अवभासत इत्य् अवसातव्यम् । को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्व-विषयो विशेषः स्यात् । अन्य एवासौ सहृदय-संवेद्य इति चेत्, किम् इदं सहृदयत्वं नाम ? किं रस-भावानपेक्ष-काव्याश्रित-समय-विशेषाभिज्ञत्वम्, उत रस-भावादि-मय-काव्य-स्वरूप-परिज्ञान-नैपुण्यम् । पूर्वस्मिन् पक्षे तथाविध-सहृदय-व्यवस्थापितानां शब्द-विशेषाणां चारुत्व-नियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापन-सम्भवात् । द्वितीयस्मिंस् तु पक्षे रसज्ञतैव सहृदयत्वम् इति । तथा-विधैः सहृदयैः संवेद्यो रसादि-समर्पण-सामर्थ्यम् एव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्य् एव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणां तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्व् अनुप्रासादिर् एव ॥ DhvA_3.15-16 || एवं रसादीनां व्यञ्जक-स्वरूपम् अभिधाय तेषाम् एव विरोधि-रूपं लक्षयितुम् इदम् उपक्रम्यते- _________________________________________________________ Dhv_3.17: प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ DhvK_3.17 ॥ प्रबन्धे मुक्तके वापि रस-भाव-निबन्धनं प्रत्यादृत-मनाः कविर् विरोधि-परिहारे परं यत्नम् आदधीत । अन्यथा त्व् अस्य रस-मयः श्लोक एको ऽपि सम्यङ् न सम्पद्यते ॥ 3.17 ॥ कानि पुनस् तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानि ? इत्य् उच्यते- _________________________________________________________ Dhv_3.18-19: विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः । विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् ॥ DhvK_3.18 ॥ अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च ॥ DhvK_3.19 ॥ प्रस्तुत-रसापेक्षया विरोधी यो रसस् तस्य सम्बन्धिनां विभाव-भावानुभावानां परिग्रहो रस-विरोध-हेतुकः सम्भवनीयः । तत्र विरोधि-रस-विभाव-परिग्रहो यथा शान्त-रस-विभावेषु तद्-विभावतयैव निरूपितेष्व् अनन्तरम् एव शृङ्गारादि-विभाव-वर्णने । विरोधि-रस-भाव-परिग्रहो यथा प्रियं प्रति प्रणय-कलह-कुपितासु कामिनीषु वैराग्य-कथाभिर् अनुनये । विरोधि-रसानुभाव-परिग्रहो यथा प्रणय-कुपितायां प्रियायाम् अप्रसीदन्त्यां नायकस्य कोपावेश-विवशस्य रौद्रानुभाव-वर्णने । अयं चान्यो रस-भङ्ग-हेतुर् यत् प्रस्तुत-रसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिद् अन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भ-शृङ्गारे नायकस्य कस्यचिद् वर्णयितुम् उपक्रान्ते कवेर् यमकाद्य्-अलङ्कार-निबन्धन-रसिकतया महता प्रबन्धेन पर्वतादि-वर्णने । अयं चापरो रस-भङ्ग-हेतुर् अवगन्तव्यो यद् अकाण्ड एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित् स्पृहणीय-समागमया नायिकया कयाचित् परां परिपोष-पदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपाय-चिन्तोचितं व्यवहारम् उत्सृज्य स्वतन्त्रतया व्यापारान्तर-वर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्त-विविध-वीर-सङ्क्षये कल्प-सङ्क्षय-कल्पे सङ्ग्रामे राम-देव-प्रायस्यापि तावन् नायकस्यानुपक्रान्त-विप्रलम्भ-शृङ्गारस्य निमित्तम् उचितम् अन्तरेणैव शृङ्गार-कथायाम् अवतार-वर्णने । न चैवं-विधे विषये दैव-व्यामोहितत्वं कथा-पुरुषस्य परिहारो यतो रस-बन्ध एव कवेः प्राधान्येन प्रवृत्ति-निबन्धनं युक्तम् । इतिवृत्त-वर्णनं तद्-उपाय एवेत्य् उक्तं प्राक् "आलोकार्थि यथा दीप-शिखायां यत्नवान् जनः" इत्य् आदिना । अत एव चेतिवृत्त-मात्र-वर्णन-प्राधान्ये ऽङ्गाङ्गि-भाव-रहित-रस-भाव-निबन्धेन च कवीनाम् एवं-विधानि स्खलितानि भवन्तीति रसादि-रूप-व्यङ्ग्य-तात्पर्यम् एवैषां युक्तम् इति यत्नो ऽस्माभिर् आरब्धो न ध्वनि-प्रतिपादन-मात्राभिनिवेशेन । पुनश् चायम् अन्यो रस-भङ्ग-हेतुर् अवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्व-सामग्री-लब्ध-परिपोषः पुनः पुनः परामृश्यमानः परिम्लान-कुसुम-कल्पः कल्पते । तथा वृत्तेर् व्यवहारस्य यद् अनौचित्यं तद् अपि रस-भङ्ग-हेतुर् एव । यथा नायकं प्रति नायिकायाः कस्याश्चिद् उचितां भङ्गिम् अन्तरेण स्वयं sambhogÃbhilëa-कथने । यदि वा वृत्तीनां भरत-प्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तर-प्रसिद्धानाम् उपनागरिकाद्यानां वा यद् अनौचित्यम् अविषये निबन्धनं तद् अपि रस-भङ्ग-हेतुः । एवम् एषां रस-विरोधिनाम् अन्येषां चानया दिशा स्वयम् उत्प्रेक्षितानां परिहारे सत्-कविभिर् अवहितैर् भवितव्यम् । परिकर-श्लोकाश् चात्र- मुख्या व्यापार-विषयाः सुकवीनां रसादयः । तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः ॥ नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः । स तेनाकविर् एव स्याद् अन्येनास्मृत-लक्षणः ॥ पूर्वे विशृङ्खल-गिरः कवयः प्राप्य-कीर्तयः । तान् समाश्रित्य न त्याज्या नीतिर् एषा मनीषिणा ॥ वाल्मीकि-व्यास-मुख्याश् च ये प्रख्याताः कवीश्वराः । तद्-अभिप्राय-बाह्यो ऽयं नास्माभिर् दर्शितो नयः //इति॥ DhvA_3.19 ॥ _________________________________________________________ Dhv_3.20: विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् । बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला ॥ DhvK_3.20 ॥ स्व-सामग्र्या लब्ध-परिपोषे तु विवक्षिते रसे विरोधिनां विरोधि-रसाङ्गानां बाध्यानाम् अङ्ग-भावं वा प्राप्तानां सताम् उक्तिर् अदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथा च तेषाम् उक्तिः प्रस्तुत-रस-परिपोषायैव सम्पद्यते । अङ्ग-भावं प्राप्तानां च तेषां विरोधित्वम् एव निवर्तते । अङ्ग-भाव-प्राप्तिर् हि तेषां स्वाभाविकी समारोप-कृता वा । तत्र येषां नैसर्गिकी तेषां तावद् उक्ताव् अविरोध एव । यथा विप्रलम्भ-शृङ्गारे तद्-अङ्गानां व्याध्य्-आदीनां तेषां च तद्-अङ्गानाम् एवादोषो नातद्-अङ्गानाम् । तद्-अङ्गत्वे च सम्भवत्य् अपि मरणस्योपन्यासो न ज्यायान् । आश्रय-विच्छेदे रसस्यात्यन्त-विच्छेद-प्राप्तेः । करुणस्य तु तथा-विधे विषये परिपोषो भविष्यतीति चेत् न ; यस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुण-रसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घ-काल-प्रत्यापत्ति-सम्भवे कदाचिद् उपनिबन्धो नात्यन्त-विरोधी । दीर्घ-काल-प्रत्यापत्तौ तु तस्यान्तरा प्रवाह-विच्छेद एवेत्य् एवं-विधेतिवृत्तोपनिबन्धनं रस-बन्ध-प्रधानेन कविना परिहर्तव्यम् । तत्र लब्ध-प्रतिष्ठे तु विवक्षिते रसे विरोधि-रसाङ्गानां बाध्यत्वेनोक्ताव् अदोषो यथा- क्वाकर्यं शश-लक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतम् अहो कोपे ऽपि कान्तं मुखम् । किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्यो ऽधरं पास्यति ॥ यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्त-निर्भरानुरागस्य द्वितीय-मुनि-कुमारोपदेश-वर्णने । स्वाभाविक्याम् अङ्ग-भाव-प्राप्ताव् अदोषो यथा- भ्रमिम् अरतिम् अलस-हृदयतां प्रलयं मूर्च्छां तमः शरीर-सादम् । मरणं च जलद-भुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् //इत्य् आदौ । समारोपितायाम् अप्य् अविरोधो यथा-"पाण्डु-क्षामम्" इत्य् आदौ । इयं चाङ्ग-भाव-प्राप्तिर् अन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयोर् भावयोर् वा परस्पर-विरोधिनोर् द्वयोर् अङ्ग-भाव-गमनं तस्याम् अपि न दोषः । यथोक्तं "क्षिप्तो हास्तावलग्नः" इत्य् आदौ । कथं तत्राविरोध इति चेत्, द्वयोर् अपि तयोर् अन्य-परत्वेन व्यवस्थानात् । अन्य-परत्वे ऽपि विरोधिनोः कथं विरोध-निवृत्तिर् इति चेत्, उच्यते-विधौ विरुद्ध-समावेशस्य दुष्टत्वं नानुवादे । यथा- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवम् आशा-ग्रह-ग्रस्तैः krŬanti धनिनो ऽर्थिभिः //इत्य् आदौ । अत्र हि विधि-प्रतिषेधयोर् अनूद्यमानत्वेन समावेशे न विरोधस् तथेहापि भविष्यति । श्लोके ह्य् अस्मिन्न् ईर्ष्या-विप्रलम्भ-शृङ्गार-करुण-वस्तुनोर् न विधीयमानत्वम् । त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वात् तद्-अङ्गत्वेन च तयोर् व्यवस्थानात् । न च रसेषु विध्य्-अनुवाद-व्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्य्-अनुवादौ तौ तद्-आक्षिप्तानां रसानां केन वार्यते । यैर् वा साक्षात्-काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस् तेषां तन्-निमित्तता तावद् अवश्यम् अभ्युपगन्तव्या । तथाप्य् अत्र श्लोके न विरोधः । यस्माद् अनूद्यमानाङ्ग-निमित्तोभय-रस-वस्तु-सहकारिणो विधीयमानांशाद् भाव-विशेष-प्रतीतिर् उत्पद्यते ततश् च न कश्चिद् विरोधः । दृश्यते हि विरुद्धोभय-सहकारिणः कारणात् कार्य-विशेषोत्पत्तिः । विरुद्ध-फलोत्पादन-हेतुत्वं हि युगपद् एकस्य कारणस्य विरुद्धं न तु विरुद्धोभय-सहकारित्वम् । एवं-विध-विरुद्ध-पदार्थ-विषयः कथम् अभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवं-विध-वाच्य-विषये या वार्ता सात्रापि भविष्यति । एवं-विध्य्-अनुवादनयाश्रयेणात्र श्लोके परिहृतस् तावद् विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित् प्रभावातिशय-वर्णने तत्-प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यम् आदधाति प्रत्युत प्रीत्य्-अतिशय-निमित्ततां प्रतिपद्यत इत्य् अतस् तस्य कुण्ठ-शक्तिकत्वात् तद्-विरोध-विधायिनो न कश्चिद् दोषः । तस्माद् वाक्यार्थी-भूतस्य रसस्य भावस्य वा विरोधी रस-विरोधीति वक्तुं न्याय्यः, न त्व् अङ्ग-भूतस्य कस्यचित् । अथवा वाक्यार्थी-भूतस्यापि कस्यचित् करुण-रस-विषयस्य तादृशेन शृङ्गार-वस्तुना भङ्गि-विशेषाश्रयेण संयोजनं रस-परिपोषायैव जायते । यतः प्रकृति-मधुराः पदार्थाः शोचनीयतां प्राप्ताः प्राग्-अवस्था-भाविभिः संस्मर्यमाणैर् विलासैर् अधिकतरं शोकावेशम् उपजनयन्ति । यथा- अयं स रशनोत्कर्षी पीन-स्तन-विमर्दनः । नाभ्यूरु-जघन-स्पर्शी नीवी-विस्रंसनः करः //इत्य् आदौ । तद् अत्र त्रिपुर-युवतीनां शाम्भवः शराग्निर् आर्द्रापराधः कामी यथा व्यवहरति स्म । तथा व्यवहृतवान् इत्य् अनेनापि प्रकारेणास्त्य् एव निर्विरोधत्वम् । तस्माद् यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च- क्रामन्त्यः क्षत-कोमलाङ्गुलि-गलद्-रक्तैः सदर्भाः स्थलीः पादैः पातित-यावकैर् इव पतद्-bëpÃmbu-धौताननाः । भीता भर्तृ-करावलम्बित-करास् त्वद्-वैरि-नाथो ऽधुना दावाग्निं परितो भ्रमन्ति पुनर् अप्य् उद्यद्-विवाहा इव ॥ इत्य् एवम् आदीनां सर्वेषाम् एव निर्विरोधत्वम् अवगन्तव्यम् । एवं तावद् रसादीनां विरोधि-रसादिभिः समावेशासमावेशयोर् विषय-विभागो दर्शितः ॥ DhvA_3.20 ॥ इदानीं तेषाम् एक-प्रबन्ध-विनिवेशने न्याय्यो यः क्रमस् तं प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_3.21: प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने । एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता ॥ DhvK_3.21 ॥ प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गि-भावेन बहवो रसा उपनिबध्यन्त इत्य् अत्र प्रसिद्धौ सत्याम् अपि यः प्रबन्धानां छायातिशय-योगम् इच्छति तेन तेषां रसानाम् अन्यतमः कश्चिद् विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्य् अयं युक्ततरो मार्गः ॥ DhvA_3.21 ॥ ननु रसान्तरेषु बहुषु प्राप्त-परिपोषेषु सत्सु कथम् एकस्याङ्गिता न विरुध्यत इत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.22: रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः ॥ DhvK_3.22 ॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनर् अनुसन्धीयमानत्वेन स्थायी यो रसस् तस्य सकल-बन्ध-व्यापिनो रसान्तरैर् अन्तराल-वर्तिभिः समावेशो यः स नाङ्गिताम् उपहन्ति ॥ DhvA_3.22 ॥ एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_3.23: कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ DhvK_3.23 ॥ सन्ध्यादि-मयस्य प्रबन्ध-शरीरस्य यथा कार्यम् एकम् अनुयायि व्यापकं कल्प्यते न च तत्-कार्यान्तरैर् न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यम् अपचीयते, तथैव रसस्याप्य् एकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदित-विवेकानाम् अनुसन्धानवतां स-चेतसां तथा-विधे विषये प्रह्लादातिशयः प्रवर्तते ॥ DhvA_3.23 ॥ ननु येषां रसानां परस्पराविरोधः यथा-वीर-शृङ्गारयोः शृङ्गार-हास्ययो रौद्र-शृङ्गारयोर् वीराद्भुतयोर् वीर-रौद्रयो रौद्र-करुणयोः शृङ्गाराद्भुतयोर् वा तत्र भवत्व् अङ्गाङ्गि-भावः । तेषां तु स कथं भवेद् येषां परस्परं बाध्य-बाधक-भावः ? यथा-शृङ्गार-बीभत्सयोर् वीर-भयानकयोः शान्त-रौद्रयोः शन्त-शृङ्गारयोर् वा इत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.24: अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता ॥ DhvK_3.24 ॥ अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्ध-व्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तत्राविरोधिनो रसस्याङ्गि-रसापेक्षयात्य् अन्तम् आधिक्यं न कर्तव्यम् इत्य् अयं प्रथमः परिपोष-परिहारः । उत्कर्ष-साम्ये ऽपि तयोर् विरोधासम्भवात् । यथा- एकतो रोदिति प्रिया अन्यतः समर-तूर्य-निर्घोषः । स्नेहेन रण-रसेन च भटस्य दोलायितं हृदयम् । यथा वा- कण्ठाच् छित्वाक्षमालावलयम् इव करे हारम् आवर्तयन्ती कृत्वा पर्यङ्क-बन्धं विषधर-पतिना मेखलाया गुणेन । मिथ्या-मन्त्राभिजापस्फुरद्-अधर-पुट-व्यञ्जिताव्यक्त-हासा देवी सन्ध्याभ्यसूया हसित-पशुपतिस् तत्र दृष्टा तु वो ऽव्यात् //इत्य् अत्र । अङ्गिरस-विरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रम् एवाङ्गिरस-व्यभिचार्य्-अनुवृत्तिर् इति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्य् अङ्ग-भूतस्य रसस्येति तृतीयः । अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस् तु रसस्याङ्गिरसापेक्षया कस्यचिन् न्यूनता सम्पादनीया । यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोष-रहितस्य रसस्य कथं रसत्वम् इति चेत्-उक्तम् अत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस् तावांस् तस्य न कर्तव्यः, स्वतस् तु सम्भवी परिपोषः केन वार्यते । एतच् चापेक्षिकं प्रकर्ष-योगित्वम् एकस्य रसस्य बहु-रसेषु प्रबन्धेषु रसानाम् अङ्गाङ्गि-भावम् अनभ्युपगच्छताप्य् अशक्य-प्रतिक्षेपम् इत्य् अनेन प्रकारेणाविरोधिनां विरोधिनां च रसानाम् अङ्गाङ्गि-भावेन समावेशे प्रबन्धेषु स्याद् अविरोधः । एतच् च सर्वं येषां रसो रसान्तरस्य व्यभिचारी भवति इति दर्शनं तन्-मतेनोच्यते । मतान्तरे ऽपि रसानां स्थायिनो भावा उपचाराद् रस-शब्देनोक्तास् तेषाम् अङ्गत्वं निर्विरोधम् एव ॥ DhvA_3.24 ॥ एवम् अविरोधिनां विरोधिनां च प्रबन्ध-स्थेनाङ्गिना रसेन समावेशे साधारणम् अविरोधोपायं प्रतिपाद्येदानीं विरोधि-विषयम् एव तं प्रतिपादयितुम् इदम् उच्यते- _________________________________________________________ Dhv_3.25: विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता ॥ DhvK_3.25 ॥ एकाधिकरण्य् अविरोधी नैरन्तर्य-विरोधी चेति द्विविधो विरोधी । तत्र प्रबन्ध-स्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस् तद्-विपक्ष-विषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्दोषः । विपक्ष-विषये हि भयातिशय-वर्णने नायकस्य नय-पराक्रमादि-सम्पत् सुतराम् उद्द्योतिता भवति । एतच् च मदीये ऽर्जुन-चरिते ऽर्जुनस्य पातालावतरण-प्रसङ्गे वैशद्येन प्रदर्शितम् । एवम् ऐकाधिकरण्य-विरोधिनः प्रबन्ध-स्थेन स्थायिना रसेनाङ्ग-भाव-गमने निर्विरोधत्वं यथा तथा तद् दर्शितम् । द्वितीयस्य तु तत् प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_3.26: एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् । रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ DhvK_3.26 ॥ यः पुनर् एकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तर-व्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्त-शृङ्गारौ नागानन्दे निवेशितौ । शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस् तल्-लक्षणो रसः प्रतीयत एव । तथा चोक्तम्- यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ यदि नाम सर्व-जनानुभव-गोचरता तस्य नास्ति नैतावतासाव् अलोक-सामान्य-महानुभाव-चित्त-वृत्ति-विशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्यान्तर्-भावः कर्तुं युक्तः । तस्याभिमान-मयत्वेन व्यवस्थापनात् । अस्य चाहङ्कार-प्रशमैक-रूपतया स्थितेः । तयोश् चैवं-विध-विशेष-सद्भावे ऽपि यद्य् ऐक्यं परिकल्प्यते तद् वीर-रौद्रयोर् अपि तथा प्रसङ्गः । दया-वीरादीनां च चित्त-वृत्ति-विशेषाणां सर्वाकारम् अहङ्कार-रहितत्वेन शान्त-रस-प्रभेदत्वम्, इतरथा तु वीर-प्रभेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः । तद् एवम् अस्ति शान्तो रसः । तस्य चाविरुद्ध-रस-व्यवधानेन प्रबन्धे विरोधि-रस-समावेशे सत्य् अपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये ॥ DhvA_3.26 ॥ एतद् एव स्थिरी-कर्तुम् इदम् उच्यते- _________________________________________________________ Dhv_3.27: रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ DhvK_3.27 ॥ रसान्तर-व्यवहितयोर् एक-प्रबन्ध-स्थयोर् विरोधिता निवर्तत इत्य् अत्र न काचिद् भ्रान्तिः । यस्माद् एक-वाक्य-स्थयोर् अपि रसयोर् उक्तया नीत्या विरुद्धता निवर्तते । यथा- भू-रेणु-दिग्धान् नव-पारिजात- माला-रजो-वासित-बाहु-मध्याः । gìhaæ शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्ट-भुजान् तरालाः ॥ स-शोणितैः क्रव्य-भुजां स्फुरद्भिः पक्षैः खगानाम् उ पवीज्यमानान् । संवीजिताश् चन्दन-वारि-सेकैः सुगन्धिभिः कल्प-लता-दुकूलैः ॥ विमान-पर्यङ्क-तले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानां ललनाङ्गुलीभिर् वीराः स्व-देहान् पतितान् अपश्यन् //इत्य् आदौ । अत्र हि शृङ्गार-बीभत्सयोस् तद्-अङ्गयोर् वा वीर-रस-व्यवधानेन समावेशो न विरोधी । _________________________________________________________ Dhv_3.28: विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ ॥ DhvK_3.28 ॥ यथोक्त-लक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत् सहृदयः; विशेषतस् तु शृङ्गारे । स हि रति-परिपोषात्मकत्वाद् रतेश् च स्वल्पेनापि निमित्तेन भङ्ग-सम्भवात् सुकुमारतमः सर्वेभ्यो रसेभ्यो मनाग् अपि विरोधि-समावेशं न सहते । _________________________________________________________ Dhv_3.29: अवधानातिशयवान् रसे तत्रैव सत्-कविः । भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते ॥ DhvK_3.29 ॥ तत्रैव च रसे सर्वेभ्यो ऽपि रसेभ्यः सौकुमार्यातिशय-योगिनि कविर् अवधानवान् प्रयत्नवान् स्यात् । तत्र हि प्रमाद्यतस् तस्य सहृदय-मध्ये क्षिप्रम् एवावज्ञान-विषयता भवति । शृङ्गार-रसो हि संसारिणां नियमेनानुभव-विषयत्वात् सर्व-रसेभ्यः कमनीयतया प्रधान-भूतः । एवं च सति- _________________________________________________________ Dhv_3.30: विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा । तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति ॥ DhvK_3.30 ॥ शृङ्गार-विरुद्ध-रस-स्पर्शः शृङ्गाराङ्गानां यः स न केवलम् अविरोध-लक्षण-योगे सति न दुष्यति यावद् विनेयान् उन्मुखीकर्तुं काव्य-शोभार्थम् एव वा क्रियमाणो न दुष्यति । शृङ्गार-रसाङ्गैर् उन्मुखी-कृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति । सद्-आचारोपदेश-रूपा हि नाटकादि-गोष्ठी विनेय-जन-हितार्थम् एव मुनिभिर् अवतारिता । किं च शृङ्गारस्य सकल-जन-मनो-हराभिरामत्वात् तद्-अङ्ग-समावेशः काव्ये शोभातिशयं पुष्यतीत्य् अनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्ग-समावेशो न विरोधी । ततश् च- सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्ग-भङ्ग-लोलं हि जीवितम् ॥ इत्य् आदिषु नास्ति रस-विरोध-दोषः । _________________________________________________________ Dhv_3.31: विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः । विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित् ॥ DhvK_3.31 ॥ इत्थम् अनेनानन्तरोक्तेन प्रकारेण रसादीनां रस-भाव-तद्-आभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्य-विषये प्रतिभातिशय-युक्तः काव्यं कुर्वन् न क्वचिन् मुह्यति । एवं रसादिषु विरोधाविरोध-निरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जक-वाच्य-वाचक-निरूपणस्यापि तद्-विषयस्य तत् प्रतिपाद्यते- _________________________________________________________ Dhv_3.32: वाच्यानां वाचकानां च यद् औचित्येन योजनम् । रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः ॥ DhvK_3.32 ॥ वाच्यानाम् इतिवृत्त-विशेषाणां वाचकानां च तद्-विषयाणां रसादि-विषयेणउचित्येन यद् योजनम् एतन् महाकवेर् मुख्यं कर्म । अयम् एव हि महाकवेर् मुख्यो व्यापारो यद् रसादीनाम् एव मुख्यतया काव्यार्थीकृत्य तद्-व्यक्त्य्-अनुगुणत्वेन शब्दानाम् अर्थानां चोपनिबन्धनम् ॥ DhvA_3.32 ॥ एतच् च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धम् एवेति प्रतिपादयितुम् आह- _________________________________________________________ Dhv_3.33: रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः । औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ DhvK_3.33 ॥ व्यवहारो हि वृत्तिर् इत्य् उच्यते । तत्र रसानुगुण औचित्यवान् वाच्याश्रयो यो व्यवहारस् ता एताः कैशिक्य्-आद्या वृत्तयः । वाचकाश्रयाश् चोपनागरिकाद्याः । वृत्तयो हि रसादि-तात्पर्येण संनिवेशिताः काम् अपि नाट्यस्य काव्यस्य च छायाम् आवहन्ति । रसादयो हि द्वयोर् अपि तयोर् जीव-भूताः । इतिवृत्तादि तु शरीर-भूतम् एव । अत्र केचिद् आहुः-"गुण-गुणि-व्यवहारो रसादीनाम् इतिवृत्तादिभिः सह युक्तः, न तु जीव-शरीर-व्यवहारः । रसादि-मयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्-भूतम्" इति । अत्रोच्यते-यदि रसादि-मयम् एव वाच्यं यथा गौरत्व-मयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम्; तथा चैतत् प्रतिपादितम् एव प्रथमोद्द्योते । स्यान् मतम् । रत्नानाम् इव जात्यत्वं प्रतिपत्तृ-विशेषतः संवेद्यं वाच्यानां रसादि-रूपत्वम् इति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्न-स्वरूपानतिरिक्तत्वम् एव तस्य लक्ष्यते तथा रसादीनाम् अपि विभावानुभावादि-रूप-वाच्याव्यतिरिक्तत्वम् एव लक्ष्येत । न चैवम्; न हि विभावानुभाव-व्यभिचारिण एव रसा इति कस्यचिद् अवगमः । अत एव च विभावादि-प्रतीत्य्-अविनाभाविनी रसादीनां प्रतीतिर् इति तत्-प्रतीत्योः कार्य-कारण-भावेन व्यवस्थानात् क्रमो ऽवश्यम्भावी । स तु लाघवान् न प्रकाश्यते "इत्य् अलक्ष्य-क्रमा एव सन्तो व्यङ्ग्या रसादयः" इत्य् उक्तम् । ननु शब्द एव प्रकरणाद्य्-अवच्छिन्नो वाच्य-व्यङ्ग्ययोः समम् एव प्रतीतिम् उपजनयतीति किं तत्र क्रम-कल्पनया । न हि शब्दस्य वाच्य-प्रतीति-परामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादि-शब्देभ्यो ऽपि रसाभिव्यक्तिर् अस्ति । न च तेषाम् अन्तरा वाच्य-परामर्शः । अत्रापि ब्रूमः-प्रकरणाद्य्-अवच्छेदेन व्यञ्जकत्वं शब्दानाम् इत्य् अनुमतम् एवैतद् अस्माकम् । किं तु तद्-व्यञ्जकत्वं तेषां कदाचित् स्वरूप-विशेष-निबन्धनं कदाचिद् वाचक-शक्ति-निबन्धनम् । तत्र येषां वाचक-शक्ति-निबन्धनं तेषां यदि वाच्य-प्रतीतिम् अन्तरेणैव स्वरूप-प्रतीत्या निष्पन्नं तद् भवेन् न तर्हि वाचक-शक्ति-निबन्धनम् । अथ तन्-निबन्धनं तन्-नियमेनैव वाच्य-वाचक-भाव-प्रतीत्य्-उत्तर-कालत्वं व्यङ्ग्य-प्रतीतेः प्राप्तम् एव । स तु क्रमो यदि लाघवान् न लक्ष्यते तत् किं क्रियते । यदि च वाच्य-प्रतीतिम् अन्तरेणैव प्रकरणाद्य्-अवच्छिन्न-शब्द-मात्र-साध्या रसादि-प्रतीतिः स्यात् तद्-अनवधारित-प्रकरणानां वाच्य-वाचकभावे च स्वयम् अव्युत्पन्नानां प्रतिपत्तॄणां काव्य-मात्र-श्रवणाद् एवासौ भवेत् । सह-भावे च वाच्य-प्रतीतेर् अनुपयोगः, उपयोगे वा न सहभावः । येषाम् अपि स्वरूप-विशेष-प्रतीति-निमित्तं व्यञ्जकत्वं यथा गीतादि-शब्दानां तेषाम् अपि स्वरूप-प्रतीतेर् व्यङ्ग्य-प्रतीतेश् च नियम-भावी क्रमः । तत् तु शब्दस्य क्रिया-पौर्वापर्यम् अनन्य-साध्य-तत्-फल-घटनास्व् आशु-भाविनीषु वाच्येनाविरोधिन्य् अभिधेयान्तर-विलक्षणे रसादौ न प्रतीयते । क्वचित् तु लक्ष्यत एव । यथानुरणन-रूप-व्यङ्ग्य-प्रतीतिषु । तत्रापि कथम् इति चेद् उच्यते-अर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ध्वनौ तावद् अभिधेयस्य तत्-सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर-विलक्षणतयात्यन्त-विलक्षणे ये प्रतीती तयोर् अशक्य-निह्नवो निमित्त-निमित्ति-भाव इति स्फुटम् एव तत्र पौर्वापर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थ-सिद्ध्य्-अर्थम् उदाहृतासु गाथासु । तथा-विधे च विषये वाच्य-व्यङ्ग्ययोर् अत्यन्त-विलक्षणत्वाद् यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् । शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये तु ध्वनौ-"गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु" इत्य् आदाव् अर्थ-द्वय-प्रतीतौ शाब्द्याम् अर्थ-द्वयस्योपमानोपमेय-भाव-प्रतीतिर् उपमा-वाचक-पद-विरहे सत्य् अर्थ-सामर्थ्याद् आक्षिप्तेति, तत्रापि सुलक्षम् अभिधेय-व्यङ्ग्यालङ्कार-प्रतीत्योः पौर्वापर्यम् । पद-प्रकाश-शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ऽपि ध्वनौ विशेषण-पदस्योभयार्थ-सम्बन्ध-योग्यस्य योजकं पदम् अन्तरेण योजनम् अशाब्दम् अप्य् अर्थाद् अवस्थितम् इत्य् अत्रापि पूर्ववद् अभिधेय-तत्-सामर्थ्याक्षिप्तालङ्कार-मात्र-प्रतीत्योः सुस्थितम् एव पौर्वापर्यम् । आर्थ्य् अपि च प्रतिपत्तिस् तथाविधे विषये उभयार्थ-सम्बन्ध-योग्य-शब्द-सामर्थ्य-प्रसावितेति शब्द-शक्ति-मूला कल्प्यते । अविवक्षित-वाच्यस्य तु ध्वनेः प्रसिद्ध-स्व-विषय-वैमुख्य-प्रतीति-पूर्वकम् एवार्थान्तर-प्रकाशनम् इति नियम-भावी क्रमः । तत्राविवक्षित-वाच्यत्वाद् एव वाच्येन सह व्यङ्ग्यस्य क्रम-प्रतीति-विचारो न कृतः । तस्माद् अभिधानाभिधेय-प्रतीत्योर् इव वाच्य-व्यङ्ग्य-प्रतीत्योर् निमित्त-निमित्ति-भावान् नियम-भावी क्रमः । स तूक्त-युक्त्या क्वचिल् लक्ष्यते क्वचिन् न लक्ष्यते । तद् एवं व्यञ्जक-मुखेन ध्वनि-प्रकारेषु निरूपितेषु कश्चिद् ब्रूयात्-किम् इदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थ-प्रकाशनम्, न हि व्यञ्जकत्वम् । तद् व्यङ्ग्यत्वं चार्थस्य व्यञ्जक-सिद्ध्य्-अधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्व-सिद्धिर् इत्य् अन्योन्य-संश्रयाद् अव्यवस्थानम् । ननु वाच्य-व्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्राग् एव प्रतिपादिता तत्-सिद्ध्य्-अधीना च व्यञ्जक-सिद्धिर् इति कः पर्यनुयोगावसरः । सत्यम् एवैतत् । प्राग्-उक्त-युक्तिभिर् वाच्य-व्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्व् अर्थो व्यङ्ग्यतयैव कस्माद् व्यपदिश्यते यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्-परत्वाद् वाक्यस्य । अतश् च तत्-प्रकाशिनो वाक्यस्य वाचकत्वम् एव व्यापारः । किं तस्य व्यापारान्तर-कल्पनया ? तस्मात् तात्पर्य-विषयो यो ऽर्थः स तावन् मुख्यतया वाच्यः । या त्व् अन्तरा तथा-विधे विषये वाच्यान्तर-प्रतीतिः सा तत्-प्रतीतेर् उपाय-मात्रं पदार्थ-प्रतीतिरिव वाक्यार्थ-प्रतीतेः । अत्रोच्यते-यत्र शब्दः स्वार्थम् अभिदधानो ऽर्थान्तरम् अवगमयति तत्र यत् तस्य स्वार्थाभिधायित्वं यच् च तदर्थान्तरावगम-हेतुत्वं तयोर् अविशेषो विशेषो वा । न तावद् अविशेषः; यस्मात् तौ द्वौ व्यापारौ भिन्न-विषयौ भिन्न-रूपौ च प्रतीयेते एव । तथा हि वाचकत्व-लक्षणो व्यापारः शब्दस्य स्वार्थ-विषयः गमकत्व-लक्षणस् त्व् अर्थान्तर-विषयः । न च स्व-पर-व्यवहारो वाच्य-व्यङ्ग्ययोर् अपह्नोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेर् अपरस्य सम्बन्धि-सम्बन्धित्वेन । वाच्यो ह्य् अर्थः साक्षाच्-छब्दस्य सम्बन्धी तद्-इतरस् त्व् अभिधेय-सामर्थ्याक्षिप्तः सम्बन्धि-सम्बन्धी । यदि च स्व-सम्बन्धित्वं साक्षात् तस्य स्यात् तदार्थान्तरत्व-व्यवहार एव न स्यात् । तस्माद् विषय-भेदस् तावत् तयोर् व्यापारयोः सुप्रसिद्धः । रूप-भेदो ऽपि प्रसिद्ध एव । न हि यैवाभिधान-शक्तिः सैवावगमन-शक्तिः । अवाचकस्यापि गीत-शब्दादे रसादि-लक्षणार्थावगम-दर्शनात् । अशब्दस्यापि चेष्टादेर् अर्थ-विशेष-प्रकाशन-प्रसिद्धेः । तथा हि "vrŬÃ-योगान् नतवदनया" इत्य् आदिश्लोके चेष्टाविशेषः सुकविनार्थ-प्रकाशनहेतुः प्रदर्शित एव । तस्माद् भिन्न-विषयत्वाद्भिन्न-रूपत्वाच् च स्वार्थाभिधायित्वम् अर्थान्तरावगम-हेतुत्वं च शब्दस्य यत् तयोः स्पष्ट एव भेदः । विशेषश् चेन् न तर्हीदानीम् अवगमनस्याभिधेय-सामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्व-व्यपदेश्यता । शब्द-व्यापार-गोचरत्वं तु तस्यास्माभिर् इष्यत एव, तत् तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तर-सम्बन्ध-योग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्-विषयीकरणं तत्र प्रकाशनोक्तिर् एव युक्ता । न च पदार्थ-वाक्यार्थ-न्यायो वाच्य-व्यङ्ग्ययोः । यतः पदार्थ-प्रतीतिर् असत्यैवेति कैश्चिद् विद्वद्भिर् आस्थितम् । यैर् अप्य् असत्यत्वम् अस्या नाभ्युपेयते तैर् वाक्यार्थ-पदार्थयोर् घट-तद्-उपादान-कारण-न्यायो ऽभ्युपगन्तव्यः । यथा हि घटे निष्पन्ने तद्-उपादान-कारणानां न पृथग्-उपलम्भस् तथैव वाक्ये तद्-अर्थे वा प्रतीते पद-तद्-अर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थ-बुद्धिर् एव दूरीभवेत् । न त्व् एष वाच्य-व्यङ्ग्ययोर् न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्य-बुद्धिर् दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद् घट-प्रदीप-न्यायस् तयोः, यथैव हि प्रदीप-द्वारेण घट-प्रतीताव् उत्पन्नायां न प्रदीप-प्रकाशो निवर्तते तद्-व्यङ्ग्य-प्रतीतौ वाच्यावभासः । यत् तु प्रथमोद्द्योते "यथा पदार्थ-द्वारेण" (1.10) इत्य् आद्य्-उक्तं तद्-उपायत्व-मात्रात् साम्य-विवक्षया । नन्व् एवं युगपद्-अर्थ-द्वय-योगित्वं वाक्यस्य प्राप्तं तद्-भावे च तस्य वाक्यतैव विघटते, तस्या ऐकार्थ्य-लक्षणत्वात् ; नैष दोषः ; गुण-प्रधान-भावेन तयोर् व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित् प्राधान्यं वाच्यस्योपसर्जन-भावः क्वचिद् वाच्यस्य प्राधान्यम् अपरस्य गुण-भावः । तत्र व्यङ्ग्य-प्राधान्ये ध्वनिर् इत्य् उक्तम् एव ; वाच्य-प्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात् स्थितम् एतत्-व्यङ्ग्य-परत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वम् अपि तु व्यङ्ग्यत्वम् एव । किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद् भवद्भिर् नाभ्युपगन्तव्यम् अतत्परत्वाच् छब्दस्य । तद् अस्ति तावद् व्यङ्ग्यः शब्दानां कश्चिद् विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किम् इति तस्य स्वरूपम् अपह्नूयते । एवं तावद् वाचकत्वाद् अन्यद् एव व्यञ्जकत्वम् ; इतश् च वाचकत्वाद् व्यञ्जकत्वस्यान्यत्वं यद् वाचकत्वं शब्दैकाश्रयम् इतरत् तु शब्दाश्रयम् अर्थाश्रयं च शब्दार्थयोर् द्वयोर् अपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुण-वृत्तिस् तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश् च भिद्यते । रूप-भेदस् तावद् अयम्-यद् अमुख्यतया व्यापारो गुण-वृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्य् अर्थाद् व्यङ्ग्य-त्रय-प्रतीतिर् या तस्या अमुख्यत्वं मनाग् अपि लक्ष्यते । अयं चान्यः स्वरूप-भेदः-यद् गुण-वृत्तिर् अमुख्यत्वेन व्यवस्थितं वाचकत्वम् एवोच्यते । व्यञ्जकत्वं तु वाचकत्वाद् अत्यन्तं विभिन्नम् एव । एतच् च प्रतिपादितम् । अयं चापरो रूप-भेदो यद्गुण-वृत्तौ यदार्थो ऽर्थान्तरम् उपलक्षयति तदोपलक्षणीयार्थात्मना परिणत एवासौ सम्पद्यते । यथा "गङ्गायां घोषः" इत्य् आदौ । व्यञ्जकत्व-मार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्न् एवासाव् अन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा-"लीला-कमल-पत्राणि गणयामास पार्वती" इत्य् आदौ । यदि च यत्रातिरस्कृतस्व-प्रतीतिर् अर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणा-व्यवहारः क्रियते, तद् एवं सति लक्षणैव मुख्यः शब्द-व्यापार इति प्राप्तम् । यस्मात् प्रायेण वाक्यानां वाच्य-व्यतिरिक्त-तात्पर्य-विषयार्थावभासित्वम् । ननु त्वत्-पक्षे ऽपि यदार्थो व्यङ्ग्य-त्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः ? उच्यते-प्रकरणाद्य्-अवच्छिन्न-शब्द-वशेनैवार्थस्य तथा-विधं व्यञ्जकत्वम् इति शब्दस्य तत्रोपयोगः कथम् अपह्नूयते ? विषय-भेदो ऽपि गुण-वृत्ति-व्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कार-विशेषा व्यङ्ग्य-रूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादि-प्रतीतिर् गुण-वृत्तिर् इति न केनचिद् उच्यते न च शक्यते वक्तुम् । व्यङ्ग्यालङ्कार-प्रतीतिर् अपि तथैव । वस्तु-चारुत्व-प्रतीतये स्व-शब्दानभिधेयत्वेन यत् प्रतिपिपादयितुम् इष्यते तद् व्यङ्ग्यम् । तच् च न सर्वं गुण-वृत्तेर्विषयः प्रसिद्ध्य्-अनुरोधाभ्याम् अपि गौणानां शब्दानां प्रयोग-दर्शनात् । तथोक्तं प्राक् । यदपि च गुण-वृत्तेर् विषयस्तद् अपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद् गुण-वृत्तेर् अपि व्यञ्जकत्वस्यात्यन्त-विलक्षणत्वम् । वाचकत्व-गुण-वृत्ति-विलक्षणस्यापि च तस्य तद्-उभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि क्वचिद् वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्य-पर-वाच्ये ध्वनौ । क्वचित् तु गुण-वृत्त्य्-आश्रयेण यथा अविवक्षित-वाच्ये ध्वनौ । तद्-उभयाश्रयत्व-प्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदाव् उपन्यस्तौ । तद् उभयाश्रितत्वाच् च तद्-एक-रूपत्वं तस्य न शक्यते वक्तुम् । यस्मान् न तद्-वाचकत्वैक-रूपम् एव, क्वचिल् लक्षणाश्रयेण वृत्तेः । न च लक्षणैक-रूपम् एवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभय-धर्मत्वेनैव तद्-एकैक-रूपं न भवति । यावद् वाचकत्व-लक्षणादि-रूप-रहित-शब्द्-अधर्मत्वेनापि । तथा हि गीत-ध्वनीनाम् अपि व्यञ्जकत्वम् अस्ति रसादि-विषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल् लक्ष्यते । शब्दाद् अन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद् वाचकत्वादि-शब्द-धर्म-प्रकारत्वम् अयुक्तं वक्तुम् । यदि च वाचकत्व-लक्षणादीनां शब्द-प्रकाराणां प्रसिद्ध-प्रकार-विलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच् छब्दस्यैव प्रकारत्वेन कस्मान् न परिकल्प्यते ? तद् एवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुण-वृत्तिर् व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्य-प्राधान्यं तदा ध्वनिः, तस्य चाविवक्षित-वाच्यो विवक्षितान्य-पर-वाच्यश् चेति द्वौ प्रभेदाव् अनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ । अन्यो ब्रूयात्-ननु विवक्षितान्य-पर-वाच्ये ध्वनौ गुण-वृत्तिता नास्तीति यद् उच्यते तद् युक्तम् । यस्माद् वाच्य-वाचक-प्रतीति-पूर्विका यत्रार्थान्तर-प्रतिपत्तिस् तत्र कथं गुण-वृत्ति-व्यवहारः, न हि गुण-वृत्तौ यदा निमित्तेन केनचिद् विषयान्तरे शब्द आरोप्यते अत्यन्त-तिरस्कृत-स्वार्थः । यथा-"अग्निर् माणवकः" इत्य् आदौ, यदा वा स्वार्थम् अंशेनापरित्यजंस् तत्-सम्बन्ध-द्वारेण विषयान्तरम् आक्रामति, यथा "गङ्गायां घोषः" इत्य् आदौ । तदाविवक्षित-वाच्यत्वम् उपपद्यते । अत एव च विवक्षितान्य-पर-वाच्ये ध्वनौ वाच्य-वाचकयोर् द्वयोर् अपि स्वरूप-प्रतीतिर् अर्थावगमनं च दृश्यत इति व्यञ्जकत्व-व्यवहारो युक्त्य्-अनुरोधी । स्वरूपं प्रकाशयन्न् एव परावभासको व्यञ्जक इत्य् उच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वम् इति गुण-वृत्ति-व्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षित-वाच्यस् तु ध्वनिर् गुण-वृत्तेः कथं भिद्यते ? तस्य प्रभेद-द्वये गुण-वृत्तिप्रभेदद्वय-रूपता लक्ष्यत एव यतः । अयम् अपि न दोषः । यस्माद् अविवक्षित-वाच्यो ध्वनिर् गुण-वृत्ति-मार्गाश्रयो ऽपि भवति न तु गुण-वृत्ति-रूप एव । गुण-वृत्तिर् हि व्यञ्जकत्व-शून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्त-चारुत्व-हेतुं व्यङ्ग्यं विना न व्यवतिष्ठते । गुण-वृत्तिस् तु वाच्य-धर्माश्रयेणैव व्यङ्ग्य-मात्राश्रयेण चाभेदोपचार-रूपा सम्भवति, यथा-तीक्ष्णत्वाद् अग्निर् माणवकः, आह्लादकत्वाच् चन्द्र एवास्या मुखम् इत्य् आदौ । यथा च "प्रिये जने नास्ति पुनर् उक्तम्" इत्य् आदौ । यापि लक्षण-रूप-गुण-वृत्तिः साप्य् उपलक्षणीयार्थ-संबन्ध-मात्राश्रयेण चारु-रूप-व्यङ्ग्य-प्रतीतिं विनापि सम्भवत्य् एव, यथा-"मञ्चाः क्रोशन्ति" इत्य् आदौ विषये । यत्र तु सा चारु-रूप-व्यङ्ग्य-प्रतीति-हेतुस् तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा-"सुवर्ण-पुष्पां पृथिवीम्" इत्य् आदौ तत्र चारु-रूप-व्यङ्ग्य-प्रतीतिर् एव प्रयोजिकेति तथा-विधे ऽपि विषये गुण-वृत्तौ सत्याम् अपि ध्वनि-व्यवहार एव युक्त्य्-अनुरोधी । तस्माद् अविवक्षित-वाच्ये ध्वनौ द्वयोर् अपि प्रभेदयोर् व्यञ्जकत्व-विशेषाविशिष्टा गुण-वृत्तिर् न तु तद्-एक-रूपा सहृदय-हृदयाह्लादिनी प्रतीयमाना प्रतीति-हेतुत्वाद् विषयान्तरे तद्-रूप-शून्याया दर्शनात् । एतच् च सर्वं प्राक् सूचितम् अपि स्फुटतर-प्रतीतये पुनर् उक्तम् । अपि च व्यञ्जकत्व-लक्षणो यः शब्दार्थयोर् धर्मः स प्रसिद्ध-सम्बन्धानुरोधीति न कस्यचिद् विमति-विषयताम् अर्हति । शब्दार्थयोर् हि प्रसिद्धो यः सम्बन्धो वाच्य-वाचक-भावाख्यस् तम् अनुरुन्धान एव व्यञ्जकत्व-लक्षणो व्यापारः सामग्र्य्-अन्तर-सम्बन्धाद् औपाधिकः प्रवर्तते । अत एव वाचकत्वात् तस्य विशेषः । वाचकत्वं हि शब्द-विशेषस्य नियत आत्मा व्युत्पत्ति-कालाद् आरभ्य तद्-अविनाभावेन तस्य प्रसिद्धत्वात् । स त्व् अनियतः, औपाधिकत्वात् । प्रकरणाद्य्-अवच्छेदेन तस्य प्रतीतेर् इतरथा त्व् अप्रतीतेः । ननु यद्य् अनियतस् तत् किं तस्य स्वरूप-परीक्षया ? नैष दोषः ; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्य-लक्षणे । लिङ्गत्व-न्यायश् चास्य व्यञ्जक-भावस्य लक्ष्यते, यथा लिङ्गत्वम् आश्रयेष्व् अनियतावभासम्, इच्छाधीनत्वात् ; स्व-विषयाव्यभिचारि च । तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मन्य् अनियतत्वाद् एव च तस्य वाचकत्व-प्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्व-प्रकारता तस्य भवेत् तच्-छब्दात्मनि नियततापि स्याद् वाचकत्ववत् । स च तथा-विध औपाधिको धर्मः शब्दानाम् औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिना वाक्य-तत्त्व-विदा पौरुषापौरुषेययोर् वाक्ययोर् विशेषम् अभिदधता नियमेनाभ्युपगन्तव्यः, तद् अनभ्युपगमे हि तस्य शब्दार्थ-सम्बन्ध-नित्यत्वे सत्य् अप्य् अपौरुषेय-पौरुषेययोर् वाक्ययोर् अर्थ-प्रतिपादने निर्विशेषत्वं स्यात् । तद्-अभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधान-समारोपितौपाधिक-व्यापारान्तराणां सत्य् अपि स्वाभिधेय-सम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानाम् अपरित्यक्त-स्व-स्वभावानाम् अपि सामग्र्य्-अन्तर-सम्पात-सम्पादितौपाधिक-व्यापारान्तराणां विरुद्ध-क्रियत्वम् । तथा हि-हिम-मयूख-प्रभृतीनां निर्वापित-सकल-जीव-लोकं शीतलत्वम् उद्वहताम् एव प्रिया-विरह-दहन-दह्यमान-मानसैर् जनैर् आलोक्यमानानां सतां सन्ताप-कारित्वं प्रसिद्धम् एव । तस्मात् पौरुषेयाणां वाक्यानां सत्य् अपि नैसर्गिके ऽर्थ-सम्बन्धे मिथ्यार्थत्वं समर्थयितुम् इच्छता वाचकत्व-व्यतिरिक्तं किंचिद् रूपम् औपाधिकं व्यक्तम् एवाभिधानीयम् । तच् च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्य-प्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायम् एव प्रकाशयन्ति । स च व्यङ्ग्य एव न त्व् अभिधेयः, तेन सहाभिधानस्य वाच्य-वाचकभाव-लक्षण-सम्बन्धाभावात् । नन्व् अनेन न्यायेन सर्वेषाम् एव लौकिकानां वाक्यानां ध्वनि-व्यवहारः प्रसक्तः । सर्वेषाम् अप्य् अनेन न्यायेन व्यञ्जकत्वात् । सत्यम् एतत्; किं तु वक्त्र्-अभिप्राय-प्रकाशनेन यद् व्यञ्जकत्वं तत् सर्वेषाम् एव लौकिकानां वाक्यानाम् अविशिष्टम् । तत् तु वाचकत्वान् न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद् व्यञ्जकत्वं ध्वनि-व्यवहारस्य प्रयोजकम् । यत् त्व् अभिप्राय-विशेष-रूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद् भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तद् एव केवलम् अपरिमित-विषयस्य ध्वनि-व्यवहारस्य न प्रयोजकम् अव्यापकत्वात् । तथा दर्शित-भेद-त्रय-रूपं तात्पर्येण द्योत्यमानम् अभिप्राय-रूपम् अनभिप्राय-रूपं च सर्वम् एव ध्वनि-व्यवहारस्य प्रयोजकम् इति यथोक्त-व्यञ्जक्त्व-विशेषे ध्वनि-लक्षणे नातिव्याप्तिर् न चाव्याप्तिः । तस्माद् वाक्य-तत्त्व-विदां मतेन तावद् व्यञ्जकत्व-लक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चित-निरप-भ्रंश-शब्द-ब्रह्मणां विपश्चितां मतम् आश्रित्यैव प्रवृत्तो ऽयं ध्वनि-व्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिम-शब्दार्थ-सम्बन्ध-वादिनां तु युक्ति-विदाम् अनुभव-सिद्ध एवायं व्यञ्जक-भावः शब्दानाम् अर्थान्तराणाम् इवाविरोधश् चेति न प्रतिक्षेप्य-पदवीम् अवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किम् इदं स्वाभाविकं शब्दानाम् आहो स्वित् सामयिकम् इत्य् आद्याः । व्यञ्जकत्वे तु तत्-पृष्ठ-भाविनि भावान्तर-साधारणे लोक-प्रसिद्ध एवानुगम्यमाने को विमतीनाम् अवसरः । अलौकिके ह्य् अर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नील-मधुरादिष्व् अशेष-लोकेन्द्रिय-गोचरे बाधा-रहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधा-रहितं नीलं नीलम् इति ब्रुवन्न् अपरेण प्रतिषिध्यते नैतन् नीलं पीतम् एतद् इति । तथैव व्यञ्जकत्वं वाचकानां शब्दानाम् अवाचकानां च गीत-ध्वनीनाम् अशब्द-रूपाणां च चेष्टादीनां यत् सर्वेषाम् अनुभव-सिद्धम् एव तत् केनापह्नूयते । अशब्दम् अर्थं रमणीयं हि सूचयन्तो व्याहारास् तथा व्यापारा निबद्धाश् चानिबद्धाश् च विदग्ध-परिषत्सु विविधा विभाव्यन्ते । तान् उपहास्यताम् आत्मनः परिहरन् को ऽतिसन्दधीत सचेताः । अथ ब्रूयात्, अस्त्य् अतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच् च लिङ्गत्वम् अतश् च व्यङ्ग्य-प्रतीतिर् लिङ्गि-प्रतीतिर् एवेति लिङ्गि-लिङ्ग-भाव एव तेषां व्यङ्ग्य-व्यञ्जक-भावो नापरः कश्चित् । अतश् चैतद् अवश्यम् एव बोद्धव्यं यस्माद् वक्त्र्-अभिप्रायापेक्षया व्यञ्जकत्वम् इदानीम् एव त्वया प्रतिपादितं वक्त्र्-अभिप्रायश् चानुमेय-रूप एव । अत्रोच्यते-नन्व् एवम् अपि यदि नाम स्यात् तत् किं नश् छिन्नम् । वाचकत्व-गुण-वृत्ति-व्यतिरिक्तो व्यञ्जकत्व-लक्षणः शब्द-व्यापारो ऽस्तीत्य् अस्माभिर् अभ्युपगतम् । तस्य चैवम् अपि न काचित् क्षतिः । तद् धि व्यञ्जकत्वं लिङ्गत्वम् अस्तु अन्यद् वा । सर्वथा प्रसिद्ध-शाब्द-प्रकार-विलक्षणत्वं शब्द-व्यापार-विषयत्वं च तस्यास्तीति नास्त्य् एवावयोर् विवादः । न पुनर् अयं परमार्थो यद्-व्यञ्जकत्वं लिङ्गत्वम् एव सर्वत्र व्यङ्ग्य-प्रतीतिश् च लिङ्गि-प्रतीतिर् एवेति । यद् अपि स्व-पक्ष-सिद्धये ऽस्मद्-उक्तम् अनूदितं त्वया वक्त्र्-अभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्-प्रकाशने शब्दानां लिङ्गत्वम् एवेति तद् एतद् यथास्माभिर् अभिहितं तद् विभज्यं प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानां- अनुमेयः प्रतिपाद्यश् च । तत्रानुमेयो विवक्षा-लक्षणः । विवक्षा च शब्द-स्वरूप-प्रकाशनेच्छा शब्देनार्थ-प्रकाशनेच्छा चेति द्वि-प्रकारा । तत्राद्या न शाब्द-व्यवहाराङ्गम् । सा हि प्राणित्व-मात्र-प्रतिपत्ति-फला । द्वितीया तु शब्द-विशेषावधारणा-वसित-व्यवहितापि शब्द-करण-व्यवहार-निबन्धनम् । ते तु द्वे अप्य् अनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस् तु प्रयोक्तुर् अर्थ-प्रतिपादन-समीहा-विषयीकृतो ऽर्थः । स च द्विविधः-वाच्यो व्यङ्ग्यश् च । प्रयोक्ता हि कदाचित् स्व-शब्देनार्थं प्रकाशयितुं समीहते कदाचित् स्व-शब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षा-विषयत्वं हि तस्यार्थस्य शब्दैर् लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात् तच् छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादि-लिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश् चार्थो वाच्य-सामर्थ्याक्षिप्ततया वाच्यवच् छब्दस्य सम्बन्धी भवत्य् एव । साक्षाद्-असाक्षाद्-भावो हि सम्बन्धस्याप्रयोजकः । वाच्य-वाचक-भावाश्रयत्वं च व्यञ्जकत्वस्य प्राग् एव दर्शितम् । तस्माद् वक्त्रभिप्राय-रूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्-विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्न् अभिप्राय-रूपे ऽनभिप्राय-रूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा । न तावद् वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वम् एव । न च व्यञ्जकत्वं लिङ्गत्व-रूपम् एव आलोकादिष्व् अन्यथा दृष्टत्वात् । तस्मात् प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्-विषयाणां विप्रतिपत्तीनां लौकिकैर् एव क्रियमाणानाम् अभावः प्रसज्येतेति । एतच् चोक्तम् एव । यथा च वाच्य-विषये प्रमाणान्तरानुगमेन सम्यक्त्व-प्रतीतौ क्वचित् क्रियमाणायां तस्य प्रमाणान्तर-विषयत्वे सत्य् अपि न शब्द-व्यापार-विषयता-हानिस् तद्-व्यङ्ग्यस्यापि । काव्य-विषये च व्यङ्ग्य-प्रतीतीनां सत्या सत्य-निरूपणस्याप्रयोजकत्वम् एवेति तत्र प्रमाणान्तर-व्यापार-परीक्षोपहासायैव सम्पद्यते । तस्माल् लिङ्गि-प्रतीतिर् एव सर्वत्र व्यङ्ग्य-प्रतीतिर् इति न शक्यते वक्तुम् । यत् त्व् अनुमेय-रूप-व्यङ्ग्य-विषयं शब्दानां व्यञ्जकत्वं तद्-ध्वनि-व्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्व-लक्षणः शब्दानां व्यापार औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिनाप्य् अभ्युपगन्तव्य इति प्रदर्शनार्थम् उपन्यस्तम् । तद् धि व्यञ्जकत्वं कदाचिल् लिङ्गत्वेन कदाचिद् रूपान्तरेण शब्दानां वाचकानाम् अवाचकानां च सर्व-वादिभिर् अप्रतिक्षेप्यम् इत्य् अयम् अस्माभिर् यत्न आरब्धः । तद् एवं गुण-वृत्ति-वाचकत्वादिभ्यः शब्द-प्रकारेभ्यो नियमेनैव तावद् विलक्षणं व्यञ्जकत्वम् । तद्-अन्तः-पातित्वे ऽपि तस्य हठाद् अभिधीयमाने तद्-विशेषस्य ध्वनेर् यत्-प्रकाशनं विप्रतिपत्ति-निरासाय सहृदय-व्युत्पत्तये वा तत्-क्रियमाणम् अनतिसन्धेयम् एव । न हि सामान्य-मात्र-लक्षणेनोपयोगि-विशेष-लक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्ता-मात्र-लक्षणे कृते सकल-सद्-वस्तु-लक्षणानां पौनरुक्त्य-प्रसङ्गः । तद् एवम्- विमति-विषयो य आसीन् मनीषिणां सततम् अविदित-स-तत्त्वः । ध्वनि-संज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् ॥ DhvA_3.33 ॥ _________________________________________________________ Dhv_3.34: प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् ॥ DhvK_3.34 ॥ व्यङ्ग्यो ऽर्थो ललना-लावण्य-प्रख्यो यः प्रतिपादितस् तस्य प्राधान्ये ध्वनिर् इत्य् उक्तम् । तस्य तु गुणी-भावेन वाच्य-चारुत्व-प्रकर्षे गुणी-भूत-व्यङ्ग्यो नाम काव्य-प्रभेदः प्रकल्प्यते । तत्र वस्तु-मात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रतीयमानस्य कदाचिद् वाच्य-रूप-वाक्यार्थापेक्षया गुणी-भावे सति गुणी-भूत-व्यङ्ग्यता । यथा- लावण्य-सिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरद-कुम्भ-तटी च यत्र यत्रापरे कदलिकाण्ड-मृणाल-दण्डाः ॥ अतिरस्कृतवाच्येभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद् वाच्य-प्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूत-व्यङ्ग्यता, यथोदाहृतम्-"अनुरागवती सन्ध्या" इत्य् एवम् आदि । तस्यैव स्वयम् उक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोदाहृतम्- "सङ्केत-काल-मनसम्" इत्य् आदि । रसादि-रूप-व्यङ्ग्यस्य गुणीभावो रसवद्-अलङ्कारे दर्शितः ; तत्र च तेषाम् आधिकारिक-वाक्यापेक्षया गुणीभावो विवहन-प्रवृत्त-भृत्यानुयायि-राजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादि-विषयः ॥ DhvA_3.34 ॥ तथा- _________________________________________________________ Dhv_3.35: प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः । ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा ॥ DhvK_3.35 ॥ ये चैते ऽपरिमित-स्वरूपा अपि प्रकाशमानास् तथाविधार्थ-रमणीयाः सन्तो विवेकिनां सुखावहाः काव्य-बन्धास् तेषु सर्वेष्व् एवायं प्रकारो गुणी-भूत-व्यङ्ग्यो नाम योजनीयः । यथा- लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा । अमिअ-मिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥ [लक्ष्मी दुहिता जामाता हरिः तथा गृहिणी गङ्गा । अमृत-मृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः ॥]॥ DhvA_3.35// _________________________________________________________ Dhv_3.36: वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते ॥ DhvK_3.36 ॥ वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तु-मात्रस्य वा यथा-योगम् अनुगमे सति च्छायातिशयं बिभ्रल्-लक्षण-कारैर् एक-देशेन दर्शितः । स तु तथा-रूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि-दीपक-समासोक्त्यादि-वदन्ये ऽप्य् अलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तर-वस्त्व्-अन्तर-संस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावद् अतिशयोक्ति-गर्भता सर्वालङ्कारेषु शक्य-क्रिया । कृतैव च सा महा-कविभिः काम् अपि काव्यच्छविं पुष्यति, कथं ह्य् अतिशययोगिता स्व-विषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षम् आवहेत् । भामहेनाप्य् अतिशयोक्ति-लक्षणे यद् उक्तम्- सैषा सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते । यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना //इति । तत्रातिशयोक्तिर् यम् अलङ्कारम् अधितिष्ठति कवि-प्रतिभा-वशात् तस्य चारुत्वातिशय-योगो ऽन्यस्य त्व् अलङ्कार-मात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात् सैव सर्वालङ्कार-रूपेत्य् अयम् एवार्थो ऽवगन्तव्यः । तस्याश् चालङ्कारान्तर-संकीर्णत्वं कदाचिद् वाच्यत्वेन कदचिद् व्यङ्ग्यत्वेन । व्यङ्ग्यत्वम् अपि कदाचित् प्राधान्येन कदाचिद् गुण-भावेन । तत्राद्ये पक्षे वाच्यालङ्कार-मार्गः । द्वितीये तु ध्वनाव् अन्तर्भावः । तृतीये तु गुणीभूत-व्यङ्ग्य-रूपता । अयं च प्रकारो ऽन्येषाम् अप्य् अलङ्काराणाम् अस्ति, तेषां तु न सर्व-विषयः । अतिशयोक्तेस् तु सर्वालङ्कार-विषयो ऽपि सम्भवतीत्य् अयं विशेषः । येषु चालङ्कारेषु सादृश्य-मुखेन तत्त्व-प्रतिलम्भः यथा रूपकोपमा-तुल्ययोगिता-निदर्शनादिषु तेषु गम्यमान-धर्म-मुखेनैव यत् सादृश्यं तद् एव शोभातिशय-शालि भवतीति ते सर्वे ऽपि चारुत्वातिशय-योगिनः सन्तो गुणीभूत-व्यङ्ग्यस्यैव विषयाः । समासोक्त्याक्षेप-पर्यायोक्त्य्-आदिषु तु गम्यमानांशाविनाभावेनैव तत्त्व-व्यवस्थानाद् गुणीभूत-व्यङ्ग्यता निर्विवादैव । तत्र च गुणीभूत-व्यङ्ग्यतायाम् अलङ्काराणां केषाञ्चिद् अलङ्कार-विशेष-गर्भतायां नियमः । यथा व्याज-स्तुतेः प्रेयो ऽलङ्कार-गर्भत्वे । केषाञ्चिद् अलङ्कार-मात्र-गर्भतायां नियमः । यथा सन्देहादीनाम् उपमा-गर्भत्वे । केषाञ्चिद् अलङ्काराणां परस्पर-गर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकम् उपमा-गर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद् दीपक-च्छायानुयायिनी । यथा मालोपमा । तथा हि "प्रभा-महत्या शिखयेव दीपः" इत्य् आदौ स्फुटैव दीपक-च्छाया लक्ष्यते । तद् एवं व्यङ्ग्यांश-संस्पर्शे सति चारुत्वातिशय-योगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूत-व्यङ्ग्यस्य मार्गः । गुणीभूत-व्यङ्ग्यत्वं च तेषां तथा-जातीयानां सर्वेषाम् एवोक्तानुक्तानां सामान्यम् । तल्-लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य स्वरूप-विशेष-कथनेन तु सामान्य-लक्षण-रहितेन प्रतिपाद-पाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् आनन्त्यात् । अनन्ता हि वाग्-विकल्पास् तत्-प्रकारा एव चालङ्काराः । गुणीभूत-व्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगम-लक्षणेन विषयत्वम् अस्त्य् एव । तद् अयं ध्वनि-निष्यन्द-रूपो द्वितीयो ऽपि महा-कवि-विषयो ऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्य् एव सहृदय-हृदय-हारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थ-संस्पर्शेन सौभाग्यम् । तद् इदं काव्य-रहस्यं परम् इति सूरिभिर् भावनीयम् । _________________________________________________________ Dhv_3.37: मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि । प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम् ॥ DhvK_3.37 ॥ अनया सुप्रसिद्धो ऽप्य् अर्थः किम् अपि कामनीय-कमानीयते । तद् यथा- विश्रम्भोत्था मन्मथाज्ञा-विधाने ये मुग्धाक्ष्याः के ऽपि लीला-विशेषाः । अक्षुण्णास् ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥ इत्य् अत्र के ऽपीत्य् अनेन पदेन वाच्यम् अस्पष्टम् अभिदधता प्रतीयमानं वस्त्व्-अक्लिष्टम् अनन्तम् अर्पयता का छाया नोपपादिता ॥ DhvA_3.37 ॥ _________________________________________________________ Dhv_3.38: अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता ॥ DhvK_3.38 ॥ या चैषा काक्वा क्वचिद् अर्थान्तर-प्रतीतिर्दृश्यते स व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूत-व्यङ्ग्य-लक्षणं काव्य-प्रभेदमाश्रयते । यथा-"स्वस्था भवन्ति मयि जीवति dhÃrtarëÂrÃ÷" / यथा वा- आम् असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् । किं पुनर् जनस्य जायेव नापितं तं न कामयामहे ॥ शब्द-शक्तिर् एव हि स्वाभिधेय-सामर्थ्याक्षिप्त-काकु-सहाया सत्य् अर्थ-विशेष-प्रतिपत्ति-हेतुर् न काकु-मात्रम् । विषयान्तरे स्वेच्छाकृतात् काकु-मात्रात् तथा-विधार्थ-प्रतिपत्त्य्-असम्भवात् । स चार्थः काकु-विशेष-सहाय-शब्द-vyÃpÃropÃrƬho ऽप्य् अर्थ-सामर्थ्य-लभ्य इति व्यङ्ग्य-रूप एव । वाचकत्वानुगमेनैव तु यदा तद्-विशिष्ट-वाच्य-प्रतीतिस् तदा गुणीभूत-व्यङ्ग्यतया तथा-विधार्थ-द्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्य-विशिष्ट-वाच्याभिधायिनो हि गुणीभूत-व्यङ्ग्यत्वम् । _________________________________________________________ Dhv_3.38: प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते । विधातव्या सहृदयैर् न तत्र ध्वनि-योजना ॥ DhvK_3.38 ॥ सङ्कीर्णो हि कश्चिद् ध्वनेर् गुणीभूत-व्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्ति-सहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिर् आगिणा भवितव्यम् । यथा- पत्युः शिरश्-चन्द्र-कलाम् अनेन स्पृशेति सख्या परिहास-पूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥ यथा च- प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्ष-गोत्रं दयितेन लम्भिता । न किंचिद् ऊचे चरणेन केवलं लिलेख bëpÃkula-लोचना भुवम् ॥ इत्य् अत्र "निर्वचनं जघान" "न किंचिद् ऊचे" इति प्रतिषेध-मुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद् विषयी-कृतत्वाद् गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस् तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा "एवं वादिनि देवर्षौ" इत्य् आदौ । इह पुनरुक्तिर् भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान् नात्रानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यपदेशो विधेयः ॥ DhvA_3.39 ॥ _________________________________________________________ Dhv_3.40: प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् । धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥ DhvK_3.40 ॥ गुणीभूत-व्यङ्ग्यो ऽपि काव्य-प्रकारो रस-भावादि-तात्पर्यालोचने पुनर् ध्वनिर् एव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोक-द्वये । यथा च- दुराराधा राधा सुभग यद् अनेनापि मृजतस् तवैतत्-प्राणेशाजघन-वसनेनाश्रु पतितम् । कठोरं स्त्री-चेतस् तद् अलम् उपचारैर् विरम हे क्रियात् कल्याणं वो हरिर् अनुनयेष्व् एवम् उदितः ॥ एवं स्थिते च "न्यक्कारो ह्य् अयम् एव" इत्य् आदि-श्लोक-निर्दिष्टानां पदानां व्यङ्ग्य-विशिष्ट-वाच्य-प्रतिपादने ऽप्य् एतद्-वाक्यार्थीभूत-रसापेक्षया व्यञ्जकत्वम् उक्तम् । ने तेषां पदानाम् अर्थान्तर-संक्रमित-वाच्य-ध्वनि-भ्रमो विधातव्यः, विवक्षित-वाच्यत्वात् तेषाम् । तेषु हि व्यङ्ग्य-विशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्य-रूप-परिणतत्वम् । तस्माद् वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूत-व्यङ्ग्यानि । न च केवलं गुणीभूत-व्यङ्ग्यान्य् एव पदान्य् अलक्ष्य-क्रम-व्यङ्ग्य-ध्वनेर् व्यञ्जकानि यावद्-अर्थान्तर-संक्रमित-वाच्यानि ध्वनि-प्रभेद-रूपाण्य् अपि । यथात्रैव श्लोके रावण इत्य् अस्य प्रभेदान्तर-रूप-व्यञ्जकत्वम् । यत्र तु वाक्ये रसादि-तात्पर्यं नास्ति गुणीभूत-व्यङ्ग्यैः पदैर् उद्भासिते ऽपि तत्र गुणीभूत-व्यङ्ग्यतैव समुदाय-धर्मः । यथा- राजानम् अपि सेवन्ते विषमम् अप्य् उपयुञ्जते । रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः //इत्य् आदौ । वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्य-विवेके परः प्रयत्नो विधातव्यः, येन ध्वनि-गुणीभूत-व्यङ्ग्ययोर् अलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कार-विषय एव व्यामोहः प्रवर्तते । यथा- लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतश् चिन्तानलो दीपितः । एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥[*21] [*21] धर्म-कीर्तेः (कुवलयावली 100, औचित्य-विचार-चर्चा 11, sa.u.ka. 814 इत्य् अत्र व्याज-स्तुतिर् अलङ्कार इति व्याख्यायि केनचित् तन् न चतुरस्रम्, यतो ऽस्याभिधेयस्यैतद्-अलङ्कार-स्वरूप-मात्र-पर्यवसायित्वे न सुश्लिष्टा । यतो न तावद् अयं रागिणः कस्यचिद् विकल्पः । तस्य "एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता" इत्य् एवं-विधोक्त्य्-अनुपपत्तेः । नापि नीरागस्य; तस्यैवं-विध-विकल्प-परिहारैक-व्यापारत्वात् । न चायं श्लोकः क्वचित् प्रबन्ध इति श्रूयते, येन तत्-प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्माद् अप्रस्तुत-प्रशंसेयम् । यस्माद् अनेन वाच्येन गुणीभूतात्मना निःसामान्य-गुणावलोपाध्मातस्य निज-महिमोत्कर्ष-जनित-समत्सर-जन-ज्वरस्य विशेष-ज्ञम् आत्मनो न कञ्चिद् एवापरं पश्यतः परिदेवितम् एतद् इति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव । यस्मात्- अनध्यवसितावगाहनम् अनल्प-धी-शक्तिनाप्य् अदृष्ट-परमार्थ-तत्त्वम् अधिकाभियोगैर् अपि । मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम् ॥ इत्य् अनेनापि श्लोकेनैवं-विधो ऽभिप्रायः प्रकाशित एव । अप्रस्तुत-प्रशंसायां च यद् वाच्यं तस्य कदाचिद् विवक्षितत्वं, कदाचिद् अविवक्षितत्वं, कदाचिद् विवक्षिताविवक्षितत्वम् इति त्रयी बन्ध-च्छाया । तत्र विवक्षितत्वं, यथा- परार्थे यः pŬÃm अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥[*22] [*22] स्प्द् 1052 यथा वा ममैव- अमी ये दृश्यन्ते ननु सुभग-रूपाः सफलता भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् । निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥ अनयोर् हि द्वयोः श्लोकयोर् इक्षु-चक्षुषी विवक्षित-स्वरूपे एव न च प्रस्तुते । महा-गुणस्याविषय-पतितत्वाद् अप्राप्त-पर-भागस्य कस्यचित् स्वरूपम् उपवर्णयितुं द्वयोर् अपि श्लोकयोस् तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा- कस् त्वं भोः कथयामि दैव-हतकं मां विद्धि शाखोटकं वैराग्याद् इव वक्षि, साधु विदितं कस्माद् इदं कथ्यते । वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते न च्छायापि परोपकार-करिणी मार्ग-स्थितस्यापि मे ॥ न हि वृक्ष-विशेषेण सहोक्ति-प्रत्युक्ती सम्भवत इत्य् अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्-पुरुष-समीप-वर्तिनो निर्धनस्य कस्यचिन् मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतम् इति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा- उत्पथ-जाताया अशोभनाया फल-कुसुम-पत्र-रहितायाः । बदर्या वृत्तिं ददत्-पामारः भोः हसिष्यसे ॥ अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी । तस्माद् वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ॥ DhvA_3.40 ॥ _________________________________________________________ Dhv_3.41-42: प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते ॥ DhvK_3.41 ॥ चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम् ॥ DhvK_3.42 ॥ व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनि-संज्ञित-काव्य-प्रकारः गुण-भावे तु गुणीभूत-व्यङ्ग्यता । ततो ऽन्यद् रस-भावादि-तात्पर्य-रहितं व्यङ्ग्यार्थ-विशेष-प्रकाशन-शक्ति-शून्यं च काव्यं केवल-वाच्य-वाचक-वैचित्र्य-मात्राश्रयेणोपनिबद्धम् आलेख्य-प्रख्यं यद् आभासते तच् चित्रम् । न तन्-मुख्यं काव्यम् । काव्यानुकारो ह्य् असौ । तत्र किंचिच् छब्द-चित्रं यथा दुष्कर-यमकादि । वाच्य-चित्रं ततः शब्द-चित्राद् अन्यद् व्यङ्ग्यार्थ-संस्पर्श-रहितं प्राधान्येन वाक्यार्थतया स्थितं रसादि-तात्पर्य-रहितम् उत्प्रेक्षादि । अथ किम् इदं चित्रं नाम ? यत्र न प्रतीयमानार्थ-संस्पर्शः । प्रतीयमानो ह्य् अर्थस् त्रिभेदः प्राक् प्रदर्शितः । तत्र यत्र वस्त्व्-अलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनाम् अविषयत्वं स काव्य-प्रकारो न सम्भवत्य् एव । यस्माद् अवस्तु-संस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वम् एव जगद् गतम् अवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्त-वृत्ति-विशेषा हि रसादयः, न च तद् अस्ति वस्तु किंचिद् यन् न चित्त-वृत्ति-विशेषम् उपजनयति तद्-अनुत्पादने वा कवि-विषयतैव तस्य न स्यात् कवि-विषयश् च चित्रतया कश्चिन् निरूप्यते । अत्रोच्यते-सत्यं न तादृक्-काव्य-प्रकारो ऽस्ति यत्र रसादीनाम् अप्रतीतिः । किं तु यदा रस-भावादि-विवक्षा-शून्यः कविः शब्दालङ्कारम् अर्थालङ्कारं वोपनिबध्नाति तदा तद्-विवक्षापेक्षया रसादि-शून्यतार्थस्य परिकल्प्यते । vivak«opÃrƬha एव हि काव्ये शब्दानाम् अर्थः । वाच्य-सामर्थ्य-वशेन वा कवि-विवक्षा-विरहे ऽपि तथा-विधे विषये रसादि-प्रतीतिर् भवन्ती परिदुर्बला भवतीत्य् अनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्र-विषयो व्यवस्थाप्यते । तद् इदम् उक्तम्- रस-भावादि-विषय-विवक्षा-विरहे सति । अलङ्कार-निबन्धो यः स चित्र-विषयो मतः ॥ रसादिषु विवक्षा तु स्यात् तात्पर्यवती यदा । तदा नास्त्य् एव तत् काव्यं ध्वनेर् यत्र न गोचरः ॥ एतच् च चित्रं कवीनां विशृङ्खल-गिरां रसादि-तात्पर्यम् अनपेक्ष्यैव काव्य-प्रवृत्ति-दर्शनाद् अस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्य-नय-व्यवस्थापने क्रियमाणे नास्त्य् एव ध्वनि-व्यतिरिक्तः काव्य-प्रकारः । यतः परिपाकवतां कवीनां रसादि-तात्पर्य-विरहे व्यापार एव न शोभते । रसादि-तात्पर्ये च नास्त्य् एव तद् वस्तु यद् अभिमत-रसाङ्गतां नीयमानं न प्रगुणीभवति । अचेतना पि हि भावा यथायथम् उचित-रस-विभावतया चेतन-वृत्तान्त-योजनया वा न सन्त्य् एव ते ये यान्ति न रसाङ्गताम् । तथा चेदम् उच्यते- अपारे काव्य-संसारे कविर् एकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् । स एव वीत-रागश् चेन् नीरसं सर्वम् एव तत् ॥ भावान् अचेतनान् अपि चेतनवच् चेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ तस्मान् नास्त्य् एव तद् वस्तु यत् सर्वात्मना रस-तात्पर्यवतः कवेस् तद्-इच्छया तद्-अभिमत-रसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वम् एतच् च महा-कवीनां काव्येषु दृश्यते । अस्माभिर् अपि स्वेषु काव्य-प्रबन्धेषु यथायथं दर्शितम् एव । स्थिते चैवं सर्व एव काव्य-प्रकारो न ध्वनि-धर्मताम् अतिपतति रसाद्य्-अपेक्षायां कवेर् गुणीभूत-व्यङ्ग्य-लक्षणो ऽपि प्रकारस् तद्-अङ्गताम् अवलम्बत इत्य् उक्तं प्राक् । यदा तु चाटुषु देवता-स्तुतिषु वा रसादीनाम् अङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञक-गाथासु कासुचिद् व्यङ्ग्य-विशिष्ट-वाच्ये प्राधान्यं तद् अपि गुणीभूत-व्यङ्ग्यस्य ध्वनि-निष्पन्द-भूतत्वम् एवेत्य् उक्तं प्राक् । तद् एवम् इदानींतन-कवि-काव्य-नयोपदेशे क्रियमाणे प्राथमिकानाम् अभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्त-परिणतीनां तु ध्वनिर् एव काव्यम् इति स्थितम् एतत् । तद् अयम् अत्र सङ्ग्रहः- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥ काव्याध्वनि ध्वनिर् व्यङ्ग्य-प्राधान्यैक-निबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर् जनैः ॥ DhvA_3.42 ॥ _________________________________________________________ Dhv_3.43: सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः । सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा ॥ DhvK_3.43 ॥ तस्य च ध्वनेः स्व-प्रभेदैर् गुणीभूत-व्यङ्ग्येन वाच्यालङ्कारैश् च सङ्कर-संसृष्टि-व्यवस्थायां क्रियमाणायां बहु-प्रभेदता लक्ष्ये दृश्यते । तथा हि स्व-प्रभेद-सङ्कीर्णः, स्व-प्रभेद-संसृष्टो गुणीभूत-व्यङ्ग्य-सङ्कीर्णो गुणीभूत-व्यङ्ग्य-संसृष्टो वाच्यालङ्कारान्तर-सङ्कीर्णो वाच्यालङ्कारान्तर-संसृष्टः संसृष्टालङ्कार-सङ्कीर्णः संसृष्टालङ्कार-संसृष्टश् चेति बहुधा ध्वनिः प्रकाशते । तत्र स्व-प्रभेद-सङ्कीर्णत्वं कदाचिद् अनुग्राह्यानुग्राहक-भावेन । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदौ । अत्र ह्य् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-प्रभेदेनालक्ष्य-क्रम-व्यङ्ग्य-ध्वनि-प्रभेदो ऽनुगृह्यमाणः प्रतीयते । एवं कदाचित् प्रभेद-द्वय-सम्पात-सन्देहेन । यथा- खण-पाहुणिआ देअर एसा जाआएं किं पि दे भणिदा । रुअ{i} पडोहर-वलही-घरम्मि अणुणिज्ज{u} बराई ॥ [क्षण-प्राघुणिका देवर एषा जायया किम् अपि ते भणिता । रोदिति शून्य-वलभी-गृहे ऽनुनीयतां वराकी ॥] अत्र ह्य् अनुनीयताम् इत्य् एतत्-पदम् अर्थान्तर-सङ्क्रमित-वाच्यत्वेन विवक्षितान्य् अपर-वाच्यत्वेन च सम्भाव्यते । न चान्यतर-पक्ष-निर्णये प्रमाणम् अस्ति । एक-व्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वम् अलक्ष्य-क्रम-व्यङ्ग्यस्य स्व-प्रभेदान्तरापेक्षया बाहुल्येन सम्भवति । यथा-"स्निग्ध-श्यामल" इत्य् आदौ । स्व-प्रभेद-संसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्य् अर्थान्तर-संक्रमित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्यस्य च संसर्गः । गुणी-भूत-व्यङ्ग्य-सङ्कीर्णत्वं यथा-"न्यक्-कारो ह्य् अयम् एव मे यद् अरयः" इत्य् आदौ । यथा वा- कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सो ऽभिमानी कृष्णा-केशोत्तरीय-व्यपनयन-पटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥ अत्र ह्य् अलक्ष्य-क्रम-व्यङ्ग्यस्य वाक्यार्थी-भूतस्य व्यङ्ग्य-विशिष्ट-वाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणी-भूत-व्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायाम् अपि न विरोधः स्व-प्रभेदान्तरवत् । यथा हि ध्वनि-प्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थ-वाक्यार्थाश्रयत्वेन च न विरुद्धानि । किं चैक-व्यङ्ग्याश्रयत्वे तु प्रधान-गुण-भावो विरुध्यते न तु व्यङ्ग्य-भेदापेक्षया, ततो ऽप्य् अस्य न विरोधः । अयं च सङ्कर-संसृष्टि-व्यवहारो बहूनाम् एकत्र वाच्य-वाचक-भाव इव व्यङ्ग्य-व्यञ्जक-भावे ऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिद् अविवक्षित-वाच्यान्य् अनुरणन-रूप-व्यङ्ग्य-वाच्यानि वा तत्र ध्वनि-गुणी-भूत-व्यङ्ग्ययोः संसृष्टत्वम् । यथा-"तेषां गोप-वधू-विलास-सुहृदाम्" इत्य् आदौ । अत्र हि "विलास-सुहृदाम्" "राधा-रहः-साक्षिणाम्" इत्य् एते पदे ध्वनि-प्रभेद-रूपे "ते" "जाने" इत्य् एते च पदे गुणी-भूत-व्यङ्ग्य-रूपे । वाच्यालङ्कार-सङ्कीर्णत्वम् अलक्ष्य-क्रम-व्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणाम् अपि कदाचित् सङ्कीर्णत्वं भवत्य् एव । यथा ममैव- या व्यापारवती रसान् रसयितुं काचित् कवीनां नवा दृष्टिर् या परिनिष्ठितार्थ-विषयोन्मेषा च वैपश्चिती । ते द्वे अप्य् अवलम्ब्य विश्वम् अनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धम् अब्धि-शयन ! त्वद्-भक्ति-तुल्यं सुखम् ॥ इत्य् अत्र विरोधालङ्कारेणार्थान्तर-संक्रमित-वाच्यस्य ध्वनि-प्रभेदस्य सङ्कीर्णत्वम् । वाच्यालङ्कार-संसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित् पदानि वाच्यालङ्कार-bhäji कानिचिच् च ध्वनि-प्रभेद-युक्तानि । यथा- दीर्घीकुर्वन् पटु मद-कलं कूजितं सारसानां प्रत्यूषेषु स्फुटित-कमलामोद-मैत्री-कषायः । यत्र स्त्रीणां हरति सुरत-ग्लानिम् अङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थना-चाटु-कारः ॥ अत्र हि मैत्री-पदम् अविवक्षित-वाच्यो ध्वनिः । पदान्तरेष्व् अलङ्कारान्तराणि । संसृष्टालङ्कारान्तर-सङ्कीर्णो ध्वनिर्, यथा- दन्त-क्षतानि करजैश् च विपाटितानि प्रोद्भिन्न-सान्द्र-पुलके भवतः शरीरे । दत्तानि रक्त-मनसा मृग-राज-वध्वा जात-स्पृहैर् मुनिभिर् अप्य् अवलोकितानि ॥ अत्र हि समासोक्ति-संसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्य-क्रम-व्यङ्ग्यस्य ध्वनेः प्रकाशनम् । दया-वीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालङ्कार-संसृष्टत्वं च ध्वनेर् यथा- अभिनव-पयोधर-रसितेषु पथिक-श्यामायितेषु दिवसेषु । शोभते प्रसारित-ग्रीवाणां नृत्तं मयूर-वृन्दानाम् ॥ अत्र ह्य् उपमा-रूपकाभ्यां शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् । _________________________________________________________ Dhv_3.44: एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते । सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः ॥ DhvK_3.44 ॥ अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्-मात्रं कथितम् ॥ _________________________________________________________ Dhv_3.45: इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः ॥ DhvK_3.45 ॥ उक्त-स्वरूप-ध्वनि-निरूपण-निपुणा हि सत्-कवयः सहृदयाश् च नियतम् एव काव्य-विषये परां प्रकर्ष-पदवीम् आसादयन्ति ॥ _________________________________________________________ Dhv_3.46: अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् । अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ DhvK_3.46 ॥ एतद्-ध्वनि-प्रवर्तनेन निर्णीतं काव्य-तत्त्वम् अस्फुट-स्फुरितं सद् अशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी päcÃlÅ चेति रीतयः प्रवर्तिताः । रीति-लक्षण-विधायिनां हि काव्य-तत्त्वम् एतद् अस्फुटतया मनाक्-स्फुरितम् आसीद् इति लक्ष्यते तद् अत्र स्फुटतया सम्प्रदर्शितेनान्येन रीति-लक्षणेन न किंचित् ॥ DhvA_3.46 ॥ _________________________________________________________ Dhv_3.47: शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः । वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे ॥ DhvK_3.47 ॥ अस्मिन् व्यङ्ग्य-व्यञ्जकभावविवेचनमये काव्य-लक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रयाः वृत्तयो याश्चार्थतत्त्वसम्बद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानाम् इव वृत्तीनामश्रद्धेयत्वम् एव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानाम् अर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं जात्यत्वम् इव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेर् उच्यते केनचित्तदयुक्तम् इति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस् तावद् अक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस् तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वम् चेति विशेषः । तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं सर्व-शब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वम् उच्यते क्वचित् तद् अपि काव्यविशेषाणां रत्नविशेषाणाम् इव न सम्भवति । तेषां लक्षणकारैव्याकृत-रूपत्वात् । रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषाम् अपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्य् एव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत् त्व् अनिर्देश्यत्वं सर्व-लक्षण-विषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च तस्योक्तम् एव ध्वनिलक्षणं साधीयः । तद् इदम् उक्तम्- अनाख्येयांश-भासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् ॥ _________________________________________________________ // इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके तृतीय उद्द्योतः ॥ --o)0(o-- _________________________________________________________ (4) _________________________________________________________ // चतुर्थोद्द्योतः ॥ एवं ध्वनिं स-प्रपञ्चं विप्रतिपत्ति-निरासार्थं व्युत्पाद्य तद्-व्युत्पादने प्रयोजनान्तरम् उच्यते- _________________________________________________________ Dhv_4.1: ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः ॥ DhvK_4.1 ॥ य एष ध्वनेर् गुणी-भूत-व्यङ्ग्यस्य च मार्गः प्रकाशितस् तस्य फलान्तरं कवि-प्रतिभानन्त्यम् । कथम् इति चेत्- _________________________________________________________ Dhv_4.2: अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि ॥ DhvK_4.2 ॥ अतो ध्वनेर् उक्त-प्रभेद-मध्याद् अन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातन-कवि-निबद्धार्थ-संस्पर्शवत्य् अपि नवत्वम् आयाति । तथा ह्य् अविवक्षित-वाच्यस्य ध्वनेः प्रकार-द्वय-समाश्रयेण नवत्वं पूर्वार्थानुगमे ऽपि, यथा- स्मितं किंचिन् मुग्धं तरल-मधुरो दृष्टि-विभवः परिस्पन्दो वाचाम् अभिनव-विलासोर्मि-सरसः । गतानाम् आरम्भः किसलयित-लीला-परिमलः स्पृशन्त्यास् तारुण्यं किम् इव हि न रम्यं मृगदृशः ॥ इत्य् अस्य, स-विभ्रम-स्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्-गिरः । नितम्बालस-गामिन्यः कामिन्यः कस्य न प्रियाः ॥ इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अपि तिरस्कृत-वाच्य-ध्वनि-समाश्रयेणापूर्वत्वम् एव प्रतिभासते । तथा- यः प्रथमः प्रथमः स तु तथा हि हत-हस्ति-बहल-पललाशी । श्वापद-गणेषु सिंहः सिंहः केनाधरी-क्रियते //इत्य् अस्य, स्व-तेजः-क्रीत-महिमा केनान्येनातिशय्यते । महद्भिर् अपि मातङ्गैः सिंहः किम् अभिभूयते ॥ इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अप्य् अर्थान्तर-सङ्क्रमित-वाच्य-ध्वनि-समाश्रयेण नवत्वम् । विवक्षितान्य् अपर-वाच्यस्याप्य् उक्त-प्रकार-समाश्रयेण नवत्वं, यथा- निद्रा-कैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूर् बोध-त्रास-निरुद्ध-चुम्बन-रसाप्य् आभोग-लोलं स्थिता । वैलक्ष्याद् विमुखीभवेद् इति पुनस् तस्याप्य् अनारम्भिणः साकाङ्क्ष-प्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ इत्य् आदेः श्लोकस्य, शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किंचिच् छनैर् निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् । विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीं लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ इत्य् आदिषु श्लोकेषु सत्स्व् अपि नवत्वम् । यथा वा-"तरङ्गभ्रूभङ्गा" इत्य् आदिश्लोकस्य "नानाभङ्गिभ्रमद्भ्रूः" इत्य् आदिश्लोकापेक्षयान्यत्वम् ॥ DhvA_4.2 ॥ _________________________________________________________ Dhv_4.3: युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः । मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात् ॥ DhvK_4.3 ॥ बहु-विस्तारो ऽयं रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणो मार्गो यथास्वं विभावानुभाव-प्रभेद-कलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेर् आश्रयाद् अयं काव्य-मार्गः पुरातनैः कविभिः सहस्र-संख्यैर् असंख्यैर् वा बहु-प्रकारं क्षुण्णत्वान् मितो ऽप्य् अनन्तताम् एति । रस-भावादीनां हि प्रत्येकं विभावानुभाव-व्यभिचारि-समाश्रयाद् अपरिमितत्वम् । तेषां चैकैक-प्रभेदापेक्षयापि तावज् जगद्-वृत्तम् उपनिबध्यमानं सुकविभिस् तद्-इच्छा-वशाद् अन्यथा स्थितम् अप्य् अन्यथैव विवर्तते । प्रतिपादितं चैतच् चित्र-विचारावसरे । गाथा चात्र कृतैव महा-कविना- अतथा-स्थितान् अपि तथा-संस्थितान् इव हृदये या निवेशयति । अर्थ-विशेषान् सा जयति विकट-कवि-गोचरा वाणी ॥ तद् इत्थं रस-भावाद्य्-आश्रयेण काव्यार्थानाम् आनन्त्यं सुप्रतिपादितम् । एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_4.4: दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् । सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः ॥ DhvK_4.4 ॥ तथा हि विवक्षितान्य् अपर-वाच्यस्यैव शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-प्रकार-समाश्रयेण नवत्वम् । यथा-"धरणी-धारणायाधुना त्वं शेषः" इत्य् आदेः । शेषो हिम-गिरिस् त्वं च महान्तो गुरवः स्थिराः । यद् अलङ्घित-मर्यादाश् चलन्तीं बिभ्रते भुवम् ॥ इत्य् आदिषु सत्स्व् अपि । तस्यैवार्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-समाश्रयेण नवत्वम् । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदि श्लोकस्य । कृते वर-कथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहाम् अन्तर्-लज्जयावनताननाः ॥ इत्य् आदिषु सत्स्व् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-प्रौढोक्ति-निर्मित-शरीरत्वेन नवत्वम् । यथा-"सज्जयति सुरभि-मासो" इत्य् आदेः । सुरभि-समये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवताम् उत्कलिकाः सहैव सहकार-कलिकाभिः ॥ इत्य् आदिषु सत्स्व् अप्य् अपूर्वत्वम् एव । अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरत्वेन नवत्वम् । यथा "'वाणिज्य हस्ति-दन्ताः" इत्य् आदि-गाथार्थस्य । करिणी-behabbaaro मह पुत्तो एक्क-काण्ड-विनिबाई । haa सोण्हाएं तह कहो जह कण्ड-karaï¬aaæ बह{i} ॥ [करिणी-वैधव्य-करो मम पुत्र एक-काण्ड-विनिपाती । हत-स्नुषया तथा कृतो यथा काण्ड-करण्डकं वहति ॥] एवम् आदिष्व् अर्थेषु सत्स्व् अप्य् anÃlŬhataiva ॥ DhvA_4.4 || यथा व्यङ्ग्य-भेद-समाश्रयेण ध्वनेः काव्यार्थानां नवत्वम् उत्पद्यते, तथा व्यञ्जक-भेद-समाश्रयेणापि । तत् तु ग्रन्थ-विस्तर-भयान् न लिख्यते, स्वयम् एव सहृदयैर् अभ्यूह्यम् । अत्र च पुनः पुनर् उक्तम् अपि सारतयेदम् उच्यते- _________________________________________________________ Dhv_4.5: व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि । रसादि-मय एकस्मिन् कविः स्याद् अवधानवान् ॥ DhvK_4.5 ॥ अस्मिन्न् अर्थानन्त्य-हेतौ व्यङ्ग्य-व्यञ्जक-भावे विचित्रे शब्दानां सम्भवत्य् अपि कविर् अपूर्वार्थ-लाभार्थी रसादि-मय एकस्मिन् व्यङ्ग्य-व्यञ्जक-भावे यत्नाद् अवदधीत । रस-भाव-तद्-आभास-रूपे हि व्यङ्ग्ये तद्-व्यञ्जकेषु च यथा-निर्दिष्टेषु वर्ण-पद-वाक्य-रचना-प्रबन्धेष्व् अवहित-मनसः कवेः सर्वम् अपूर्वं काव्यं सम्पद्यते । तथा च रामायण-महाभारतादिषु सङ्ग्रामादयः पुनः पुनर् अभिहिता अपि नव-नवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानो ऽर्थ-विशेष-लाभं छायातिशयं च पुष्णाति । कस्मिन्न् इवेति चेत्-यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयम् आदि-कविना सूत्रितः "शोकः श्लोकत्वम् आगतः" इत्य् एवं-वादिना । nirvyƬhaÓ च स एव सीतात्यन्त-वियोग-पर्यन्तम् एव स्व-प्रबन्धम् उपरचयता । महाभारते ऽपि शास्त्र-काव्य-रूप-च्छायान्वयिनि वृष्णि-पाण्डव-विरसावसान-वैमनस्य-दायिनीं समाप्तिम् उपनिबध्नता महा-मुनिना वैराग्य-जनन-तात्पर्यं प्राधान्येन स्व-प्रबन्धस्य दर्शयता मोक्ष-लक्षणः पुरुषार्थः शान्तो रसश् च मुख्यतया विवक्षा-विषयत्वेन सूचितः । एतच् चांशेन विवृतम् एवान्यैर् व्याख्या-विधायिभिः । स्वयम् एव चैतद् उद्गीर्णं तेनोदीर्ण-महा-मोह-मग्नम् उज्जिहीर्षता लोकम् अतिविमल-ज्ञानालोक-दायिना लोक-नाथेन- यथा यथा विपर्येति लोक-तन्त्रम् असारवत् । तथा तथा विरागो ऽत्र जायते नात्र संशयः ॥ इत्य् आदि बहुशः कथयता । ततश् च शान्तो रसो रसान्तरैर् मोक्ष-लक्षणः पुरुषार्थः पुरुषार्थान्तरैस् तद्-उपसर्जनत्वेनानुगम्यमानो ऽङ्गित्वेन विवक्षा-विषय इति महाभारत-तात्पर्यं सुव्यक्तम् एवावभासते । अङ्गाङ्गि-भावश् च यथा रसानां तथा प्रतिपादितम् एव । पारमार्थिकान्तस् तत्त्वानपेक्षया शरीरस्येवाङ्ग-भूतस्य रसस्य पुरुषार्थस्य च स्व-प्राधान्येन चारुत्वम् अप्य् अविरुद्धम् । ननु महाभारते यावान् विवक्षा-विषयः सो ऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत् तत्र दृश्यते, प्रत्युत सर्व-पुरुषार्थ-प्रबोध-हेतुत्वं सर्व-रस-गर्भत्वं च महाभारतस्य तस्मिन्न् उद्देशे स्व-शब्द-निवेदितत्वेन प्रतीयते । अत्रोच्यते-सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्व-पुरुषार्थेभ्यः प्राधान्यम् इत्य् एतन् न स्व-शब्दाभिधेय-त्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन-"भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः" इत्य् अस्मिन् वाक्ये । अनेन ह्य् अयम् अर्थो व्यङ्ग्यत्वेन विवक्षितो यद् अत्र महाभारते पाण्डवादि-चरितं यत् कीर्त्यते तत् सर्वम् अवसान-विरसम् अविद्या-प्रपञ्च-रूपं च, परमार्थ-सत्य-स्वरूपस् तु भगवान् वासुदेवो ऽत्र कीर्त्यते । तस्मात् तस्मिन्न् एव परमेश्वरे भगवति भवत भावित-चेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नय-विनय-पराक्रमादिष्व् अमीषु केवलेषु केषुचित् सर्वात्मना प्रतिनिविष्ट-धियः । तथा चाग्रे-पश्यत निःसारतां संसारस्येत्य् अमुम् एवार्थं द्योतयन् स्फुटम् एवावभासते व्यञ्जक-शक्त्य्-अनुगृहीतश् च शब्दः । एवं-विधम् एवार्थं गर्भीकृतं सन्दर्शयन्तो ऽनन्तर-श्लोका लक्ष्यन्ते-"स हि सत्यम्" इत्य् आदयः । अयं च nigƬha-रमणीयो ऽर्थो महाभारतावसाने हरिवंश-वर्णनेन समाप्तिं विदधता तेनैव कवि-वेधसा कृष्ण-द्वैपायनेन सम्यक्-स्फुटी-कृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्य्-अतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्व-पक्षीकृतो न्यक्षेण प्रकाशते । देवता-तीर्थ-तपः-प्रभृतीनां च प्रभावातिशय-वर्णनं तस्यैव पर-ब्रह्मणः प्राप्त्य्-उपायत्वेन तद्-विभूतित्वेनैव देवता-विशेषाणाम् अन्येषां च । पाण्डवादि-चरित-वर्णनस्यापि वैराग्य-जनन-तात्पर्याद् वैराग्यस्य च मोक्ष-मूलत्वान् मोक्षस्य च भगवत्-प्राप्त्य्-उपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् पर-ब्रह्म-प्राप्त्य्-उपायत्वम् एव परम्परया । वासुदेवादि-संज्ञाभिधेयत्वेन चापरिमित-शक्त्य्-आस्पदं परं ब्रह्म गीतादि-प्रदेशान्तरेषु तद्-अभिधानत्वेन लब्ध-प्रसिद्धि माथुर-प्रादुर्भावानुकृत-सकल-स्वरूपं विवक्षितं न तु माथुर-प्रादुर्भावांश एव, सनातन-शब्द-विशेषितत्वात् । रामायणादिषु चानया संज्ञया भगवन्-मूर्त्य्-अन्तरे व्यवहार-दर्शनात् । निर्णीतश् चायम् अर्थः शब्द-तत्त्व-विद्भिर् एव । तद् एवम् अनुक्रमणी-निर्दिष्टेन वाक्येन भगवद्-व्यतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्ष-लक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्य-नये च तृष्णाक्षय-सुख-परिपोष-लक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्त-सार-भूतत्वाच् चायम् अर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सार-भूतो ह्य् अर्थः स्व-शब्दानभिधेयत्वेन प्रकाशितः सुतराम् एव शोभाम् आवहति । प्रसिद्धिश् चेयम् अस्त्य् एव विदग्ध-विद्वत्-परिषत्सु यद् अभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्-छब्द-वाच्यत्वेन । तस्मात् स्थितम् एतत्-अङ्गिभूत-रसाद्य्-आश्रयेण काव्ये क्रियमाणे नवार्थ-लाभो भवति बन्ध-च्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थ-विशेषोपनिबन्धम् अलङ्कारान्तर-विरहे ऽपि छायातिशय-योगि लक्ष्ये दृश्यते । यथा- मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः । येनैक-चुलके दृष्टौ तौ दिव्यौ मत्स्य-कच्छपौ //इत्य् आदौ । अत्र ह्य् अद्भुत-रसानुगुणम् एक-चुलके मत्स्य-कच्छप-दर्शनं छायातिशयं पुष्णाति । तत्र ह्य् एक-चुलके सकल-जलधि-सन्निधानाद् अपि दिव्य-मत्स्य-कच्छप-दर्शनम् अक्षुण्णत्वाद् अद्भुत-रसानुगुणतरम् । क्षुण्णं हि वस्तु लोक-प्रसिद्ध्याद्भुतम् अपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानम् अद्भुत-रसस्यैवानुगुणं यावद् रसान्तरस्यापि । तद् यथा- स्विद्यति romäcate वेपते रथ्यायां तुलाग्रेण । स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥ [स्विद्यति romäcate वेपते रथ्यायां तुलाग्रेण । स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥] एतद् गाथार्थाद् भाव्यमानाद् या रस-प्रतीतिर् भवति, सा त्वां स्पृष्ट्वा स्विद्यति romäcate वेपते इत्य् एवं-विधाद् अर्थात् प्रतीयमानान् मनाग् अपि नो जायते । तद् एवं ध्वनि-प्रभेद-समाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत-व्यङ्ग्यस्यापि त्रिभेद-व्यङ्ग्यापेक्षया ये प्रकारास् तत्-समाश्रयेणापि काव्य-वस्तूनां नवत्वं भवत्य् एव । तत् त्व् अतिविस्तार-कारीति नोदाहृतं सहृदयैः स्वयम् उत्प्रेक्षणीयम् ॥ DhvA_4.5 ॥ _________________________________________________________ Dhv_4.6: ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः ॥ DhvK_4.6 ॥ सत्स्व् अपि पुरातन-कवि-प्रबन्धेषु यदि स्यात् प्रतिभा-गुणः, तस्मिंस् त्व् असति न किंचिद् एव कवेर् वस्त्व् अस्ति । बन्ध-च्छायाप्य् अर्थ-द्वयानुरूप-शब्द-सन्निवेशो ऽर्थ-प्रतिभानाभावे कथम् उपपद्यते । अनपेक्षितार्थ-विशेषाक्षर-रचनैव बन्ध-च्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्य् अर्थानपेक्ष-चतुर-मधुर-वचन-रचनायाम् अपि काव्य-व्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथा-विधे विषये काव्य-व्यवस्थेति चेत्-परोपनिबद्धार्थ-विरचने यथा तत्-काव्यत्व-व्यवहारस् तथा तथा-विधानां काव्य-सन्दर्भाणाम् ॥ DhvA_4.6 ॥ न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद् वाच्यार्थापेक्षयापीति प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_4.7: अवस्थादेश-कालादि-विशेषैर् अपि जायते । आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ DhvK_4.7 ॥ शुद्धस्यानपेक्षित-व्यङ्ग्यस्यापि वाच्यस्यानन्त्यम् एव जायते स्वभावतः । स्वभावो ह्य् अयं वाच्यानां चेतनानाम् अचेतनानां च यद् अवस्था-भेदाद् देश-भेदात् काल-भेदात् स्वालक्षण्य-भेदाच् चानन्तता भवति । तैश् च तथा-व्यवस्थितैः सद्भिः प्रसिद्धानेक-स्वभावानुसरण-रूपया स्वभावोक्त्यापि तावद् उपनिबध्यमानैर् निरवधिः काव्यार्थः सम्पद्यते । तथा ह्य् अवस्था-भेदान् नवत्वं यथा-भगवती पार्वती कुमारसम्भवे "सर्वोपमा-द्रव्य-समुच्चयेन" [कु.सं. 1.49] इत्य् आदिभिर् उक्तिभिः प्रथमम् एव परिसमापित-रूप-वर्णनापि पुनर् भगवतः शम्भोर् लोचन-गोचरम् आयान्ती "वसन्त-पुष्पाभरणं वहन्ती" [कु.सं. 3.53] मन्मथोपकरण-भूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर् नवोद्वाह-समये प्रसाध्यमाना "तां प्राङ्-मुखीं तत्र निवेश्य तन्वीम्" इत्य् आद्य्-उक्तिभिर् नवेनैव प्रकारेण निरूपित-रूप-सौष्ठवा । न च ते तस्य कवेर् एकत्रैवासकृत्-कृता वर्णन-प्रकारा अपुनर्-उक्तत्वेन वा नव-नवार्थ-निर्भरत्वेन वा प्रतिभासन्ते । दर्शितम् एव चैतद् विषम-बाण-लीलायाम्- ण अ ताणं घड(i) ओही ण अ ते दीसन्ति कह बि पुनरुत्ता । जे बिब्भमा पिआणं अत्था वा सुक(i)-बाणीनं ॥ [न च तेषां घटते ऽवधिः, न च ते दृश्यन्ते कथम् अपि पुनरुक्ताः । ये विभ्रमाः प्रियाणाम् अर्था वा सुकवि-वाणीनाम् ॥] अयम् अपरश् चावस्था-भेद-प्रकारो यद् अचेतनानां सर्वेषां चेतनं द्वितीयं रूपम् अभिमानित्व-प्रसिद्धं हिमवद् गङ्गादीनाम् । तच् चोचित-चेतन-विषय-स्वरूप-योजनयोपनिबध्यमानम् अन्यद् एव सम्पद्यते । यथा कुमार-सम्भव एव पर्वत-स्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षि-प्रियोक्तिषु चेतन-तत्-स्वरूपापेक्षया प्रदर्शितं तद् अपूर्वम् एव प्रतिभाति । प्रसिद्धश् चायं सत्-कवीनां मार्गः । इदं च प्रस्थानं कवि-व्युत्पत्तये विषम-बाण-लीलायां स-प्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्य्-अवस्थाभिर् अन्यत्वं सत्-कवीनां प्रसिद्धम् एव । चेतनानाम् अवस्था-भेदे ऽप्य् अवान्तरावस्था-भेदान् नानात्वम् । यथा कुमारीणां कुसुम-शर-भिन्न-हृदयानाम् अन्यासां च । तत्रापि विनीतानाम् अविनीतानां च । अचेतनानां च भावानाम् आरम्भाद्य्-अवस्था-भेद-भिन्नानाम् एकैकशः स्वरूपम् उपनिबध्यमानम् आनन्त्यम् एवोपयाति । यथा- हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो विभ्रमः । ते सम्प्रत्य् अकठोर-वारण-वधू-दन्ताङ्कुर-स्पर्धिनो निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥[*23] [*23] Srk 284, Skm 1309 (credited to कमलायुध) एवम् अन्यत्रापि दिशानयानुसर्तव्यम् । देश-भेदान् नानात्वम् अचेतनानां तावत् । यथा वायूनां नाना-दिग्-देश-चारिणाम् अन्येषाम् अपि सलिल-कुसुमादीनां प्रसिद्धम् एव । चेतनानाम् अपि मानुष-पशु-पक्षि-प्रभृतीनां ग्रामारण्य-सलिलादि-समेधितानां परस्परं महान् विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथम् उपनिबध्यमानस् तथैवानन्त्यम् आयाति । तथा हि-मानुषाणाम् एव तावद् दिग्-देशादि-भिन्नानां ये व्यवहार-व्यापारादिषु विचित्रा विशेषास् तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत् सर्वम् एव सुकविभिर् यथा-प्रतिभम् । काल-भेदाच् च नानात्वम् । यथ र्तु-भेदाद् दिग्-व्योम-सलिलादीनाम् अचेतनानाम् । चेतनानां चउत्सुक्यादयः काल-विशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्य-प्रभेदाच् च सकल-जगद्-गतानां वस्तूनां विनिबन्धनं प्रसिद्धम् एव । तच् च यथावस्थितम् अपि तावद् उपनिबध्यमानम् अनन्तताम् एव काव्यार्थस्यापादयति । अत्र केचिद् आचक्षीरन्-यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयम् अनुभूतानां सुखादीनां तन्-निमित्तानां च स्वरूपम् अन्यत्रारोपयद्भिः स्व-परानुभूत-रूप-सामान्य-मात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैर् अतीतम् अनागतं वर्तमानं च परिचितादि-स्व-लक्षणं योगिभिर् इव प्रत्यक्षीक्रियते ; तच् चानुभाव्यानुभव-सामान्यं सर्व-प्रतिपत्तृ-साधारणं परिमितत्वात् पुरातनानाम् एव गोचरी-भूतम्, तस्याविषयत्वानुपपत्तेः । अत एव स प्रकार-विशेषो यैर् अद्यतनैर् अभिनवत्वेन प्रतीयते तेषाम् अभिमान-मात्रम् एव भणिति-कृतं वैचित्र्य-मात्रम् अत्रास्तीति । तत्रोच्यते-यत् तूक्तं सामान्य-मात्राश्रयेण काव्य-प्रवृत्तिस् तस्य च परिमितत्वेन प्राग् एव गोचरी-कृतत्वान् नास्ति नवत्वं काव्य-वस्तूनाम् इति, तद् अयुक्तम् ; यतो यदि सामान्य-मात्रम् आश्रित्य काव्यं प्रवर्तते किं कृतस् तर्हि महा-कवि-निबध्यमानानां काव्यार्थानाम् अतिशयः । वाल्मीकि-व्यतिरिक्तस्यान्यस्य कवि-व्यपदेश एव वा सामान्य-व्यतिरिक्तस्यान्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्ति-वैचित्र्यान् नैष दोष इति चेत्-किम् इदम् उक्ति-वैचित्र्यम् ? उक्तिर् हि वाच्य-विशेष-प्रतिपादि वचनम् । तद्-वैचित्र्ये कथं न वाच्य-वैचित्र्यम् ? वाच्य-वाचकयोर् अविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद् रूपं तत् तु ग्राह्य-विशेषाभेदेनैव प्रतीयते । तेनोक्ति-वैचित्र्य-वादिना वाच्य-वैचित्र्यम् अनिच्छताप्य् अवश्यम् एवाभ्युपगन्तव्यम् । तद् अयम् अत्र सङ्क्षेपः- वाल्मीकि-व्यतिरिक्तस्य यद्य् एकस्यापि कस्यचित् । इष्यते प्रतिभार्थेषु तत् तद् आनन्त्यम् अक्षयम् ॥ किं च, उक्ति-वैचित्र्यं यत् काव्य-नवत्वे निबन्धनम् उच्यते तद् अस्मत्-पक्षानुगुणम् एव । यतो यावान् अयं काव्यार्थानन्त्य-भेद-हेतुः प्रकारः प्राग् दर्शितः स सर्व एव पुनरुक्ति-वैचित्र्याद् द्वि-गुणताम् आपद्यते । यश् चायम् उपमा-श्लेषादिर् अलङ्कार-वर्गः प्रसिद्धः स भणिति-वैचित्र्याद् उपनिबध्यमानः स्वयम् एवानवधिर् धत्ते पुनः शत-शाखताम् । भणितिश् च स्व-bhëÃ-भेदेन व्यवस्थिता सती प्रतिनियत-bhëÃ-गोचरार्थ-वैचित्र्य-निबन्धनं पुनर् अपरं काव्यार्थानाम् आनन्त्यम् आपादयति । यथा ममैव- मह मह इति भणन्तहो बज्जदि कालो जणस्स । तोइ ण देउ जनद्दणु गोअरीभोदि मणस्स ॥ [मम मम इति भणतो व्रजति कालो जनस्य । तथापि न देवो जनार्दनो गोचरो भवति मनसः] ॥ DhvA_4.7 ॥ इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् । इदं तूच्यते- _________________________________________________________ Dhv_4.8: अवस्थादि-विभिन्नानां वाच्यानां विनिबन्धनम् । यत् प्रदर्शितं प्राक्- भूम्नैव दृश्यते लक्ष्ये . . . . . . . . . . . न तच् छक्यम् अपोहितुम् । . . . . . . . . . . .तत् तु भाति रसाश्रयात् ॥ DhvK_4.8 ॥ तद् इदम् अत्र सङ्क्षेपेणाभिधीयते सत्-कवीनाम् उपदेशाय- _________________________________________________________ Dhv_4.9: रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी । अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी ॥ DhvK_4.9 ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् । _________________________________________________________ Dhv_4.10: वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥ DhvK_4.10 ॥ यथा हि जगत्-प्रकृतिर् अतीत-कल्प-परम्पराविर्भूत-विचित्र-वस्तु-प्रपञ्चा सती पुनर् इदानीं परिक्षीणा पर-पदार्थ-निर्माण-शक्तिर् इति न शक्यते ऽभिधातुम् । तद्वद् एवेयं काव्य-स्थितिर् अनन्ताभिः कवि-मतिभिर् उपभुक्तापि नेदानीं परिहीयते, प्रत्युत नव-नवाभिर् व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि _________________________________________________________ Dhv_4.11: संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् । स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु- नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता ॥ DhvK_4.11 ॥ कथम् इति चेत्- _________________________________________________________ Dhv_4.12: संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् । आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम् ॥ DhvK_4.12 ॥ संवादो हि काव्यार्थस्योच्यते यद् अन्येन काव्य-वस्तुना सादृश्यम् । तत् पुनः शरीरिणां प्रतिबिम्बवद् आलेख्याकारवत् तुल्य-देहिवच् च त्रिधा व्यवस्थितम् । किंचिद् धि काव्य-वस्तु वस्त्व्-अन्तरस्य शरीरिणः प्रतिबिम्ब-कल्पम्, अन्यद् आलेख्य-प्रख्यम्, अन्यत् तुल्येन शरीरिणा सदृशम् । _________________________________________________________ Dhv_4.13: तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः ॥ DhvK_4.13 ॥ तत्र पूर्वं प्रतिबिम्ब-कल्पं काव्य-वस्तु परिहर्तव्यं सुमतिना । यतस् तद्-अनन्यात्म तात्त्विक-शरीर-शून्यम् । तद्-अनन्तरम् आलेख्य-प्रख्यम् अन्य-साम्यं शरीरान्तर-युक्तम् अपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्न-कमनीय-शरीर-सद्भावे सति ससंवादम् अपि काव्य-वस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशो ऽप्य् एक एवेति शक्यते वक्तुम् ॥ DhvA_4.13 ॥ एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_4.14: आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि । वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम् ॥ DhvK_4.14 ॥ तत्त्वस्य सार-भूतस्यात्मनः सद्-भावे ऽन्यस्य पूर्व-स्थित्य्-अनुयाय्य् अपि वस्तु भातितराम् । पुराण-रमणीय-च्छायानुगृहीतं हि वस्तु शरीरवत् परां शोभां पुष्यति । न तु पुनर्-उक्तत्वेनावभासते । तन्व्याः शशि-च्छायम् इवाननम् ॥ DhvA_4.14 ॥ एवं तावत् स-संवादानां समुदाय-रूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थ-रूपाणां च वस्त्व्-अन्तर-सदृशानां काव्य-वस्तूनां नास्त्य् एव दोष इति प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_4.15: अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी । नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति ॥ DhvK_4.15 ॥ न हि वाचस्पतिनाप्य् अक्षराणि पदानि वा कानिचिद् अपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्य् एवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थ-रूपाणि श्लेषादि-मयान्य् अर्थ-तत्त्वानि । तस्मात्- _________________________________________________________ Dhv_4.16: यदपि तद् अपि रम्यं . . . . . . . . काव्य-शरीरं . . . . . . . . यत्र लोकस्य किंचित् यल् लोकस्य किंचित् । स्फुरितम् इदम् इतीयं बुद्धिर् अभ्युज्जिहीते । स्फुरणेयं काचिद् इति सहृदयानां चमत्कृतिर् उत्पद्यते । अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति ॥ DhvK_4.16 ॥ तद्-अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् तादृक्षं सुकविर् विवक्षित-व्यङ्ग्य-वाच्यार्थ-समर्पण-समर्थ-शब्द-रचना-रूपया बन्ध-च्छाययोपनिबध्नन्-निन्द्यतां नैव याति । तद् इत्थं स्थितम्- _________________________________________________________ Dhv_4.17: प्रतीयन्तां वाचो निमित-विविधार्थामृत-रसा न सादः कर्तव्यः कविभिर् अनवद्ये स्व-विषये । सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थ-विरचने न कश्चित् कवेर् गुण इति भावयित्वा । परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः सरस्वत्य् एवैषा घटयति यथेष्टं भगवती ॥ DhvK_4.17 ॥ पर-स्वादानेच्छाविरत-मनसः सुकवेः सरस्वत्य् एषा भगवती यथेष्टं घटयति वस्तु । येषां सुकवीनां प्राक्तन-पुण्याभ्यास-परिपाक-वशेन प्रवृत्तिस् तेषां परोपरचितार्थ-परिग्रह-निःस्पृहाणां स्व-व्यापारो न क्वचिद् उपयुज्यते । सैव भगवती सरस्वती स्वयम् अभिमतम् अर्थम् आविर्भावयति । एतद् एव हि महाकवित्वं महाकवीनाम् इत्य् ओम् । इत्य् अक्लिष्ट-रसाश्रयोचित-गुणालङ्कार-शोभा-भृतो यस्माद् वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते । काव्याख्ये ऽखिल-सौख्य-धाम्नि विबुधोद्याने ध्वनिर् दर्शितः सो ऽयं कल्पतरूपमान-महिमा भोग्यो ऽस्तु भव्यात्मनाम् ॥ सत्-काव्य-तत्त्व-नय-वर्त्म-चिर-प्रसुप्त- कल्पं मनःसु परिपक्व-धियां यदासीत् । तद् व्याकरोत् सहृदयोदय-लाभ-हेतोर् आनन्दवर्धन इति प्रथिताभिधानः ॥ इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके चतुर्थ उद्द्योतः ।