Anandavardhana: Dhvanyaloka[*1] Based on the edition by K. Krishnamoorthy, Delhi: Motilal Banarsidass, 1982. [*1: also known as Sahrdayaloka] Revised version of the electronic text typed in by Rajani Arjun Shankar with added Prakrit texts and references by Jan Brzezinski 28.1.2004 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्री-राजानकानन्दवर्धनाचार्य-विरचितो ध्वन्य्-आलोकः[*2] [*2] Also known as सहृदयालोकः. (1) ॥ प्रथमोद्द्योतः ॥ स्वेच्छा-केसरिणः स्वच्छ-स्वच्छायायासितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्ति-च्छिदो नखाः ॥ _________________________________________________________ Dhv_1.1: काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस् तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये । केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयं तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम् ॥ DhvK_1.1 ॥ बुधैः काव्य-तत्त्व-विद्भिः काव्यस्यात्मा ध्वनिर् इति संज्ञितः, परम्परया यः समाम्नात-पूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः । तस्य सहृदय-जन-मनः-प्रकाशमानस्याप्य् अभावम् अन्ये जगदुः । तद्-अभाव-वादिनां चामी विकल्पाः सम्भवन्ति । तत्र केचिद् आचक्षीरन्-शब्दार्थ-शरीरं तावत् काव्यम् । तत्र च शब्द-गताश् चारुत्व-हेतवो ऽनुप्रासादयः प्रसिद्धा एव । अर्थ-गताश् चोपमादयः । वर्ण-सङ्घटनाधर्माश् च ये माधुर्यादयस् ते ऽपि प्रतीयन्ते । तद्-अनतिरिक्त-वृत्तयो वृत्तयो ऽपि याः कैश्चिद् उपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवण-गोचरम् । रीतयश् च वैदर्भी-प्रभृतयः । तद्-व्यतिरिक्तः को ऽयम् ध्वनिर् नामेति । अन्ये ब्रूयुः-नास्त्य् एव ध्वनिः । प्रसिद्ध-प्रस्थान-व्यतिरेकिणः काव्य-प्रकारस्य काव्यत्व-हानेः सहृदय-हृदयाह्लादि-शब्दार्थ-मयत्वम् एव काव्य-लक्षणम् । न चोक्त-प्रस्थानातिरेकिणो मार्गस्य तत् सम्भवति । न च तत्-समतान्तः-पातिनः सहृदयान् कांश्चित् परिकल्प्य तत्-प्रसिद्ध्या ध्वनौ काव्य-व्यपदेशः प्रवर्तितो ऽपि सकल-विद्वन्-मनो-ग्राहिताम् अवलम्बते । पुनर् अपरे तस्याभावम् अन्यथा कथयेयुः-न सम्भवत्य् एव ध्वनिर् नामापूर्वः कश्चित् । कामनीयकम् अनति-वर्तमानस्य तस्योक्तेष्व् एव चारुत्व-हेतुष्व् अन्तर्-भावात् । तेषाम् अन्यतमस्यैव वा अपूर्व-समाख्या-मात्र-करणे यत् किंचन कथनं स्यात् । किं च वाग्-विकल्पानाम् आनन्त्यात् सम्भवत्य् अपि वा कस्मिंश्चित् काव्य-लक्षण-विधायिभिः प्रसिद्धैर् अप्रदर्शिते प्रकार-लेशे ध्वनिर् ध्वनिर् इति यद् एतद् अलीक-सहृदयत्व-भावना-मुकुलित-लोचनैर् नृत्यते, तत्र हेतुं न विद्मः । सहस्रशो हि महात्मभिर् अन्यैर् अलङ्कार-प्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषाम् एषा दशा श्रूयते । तस्मात् प्रवाद-मात्रं ध्वनिः । न त्व् अस्य क्षोद-क्षमम् तत्त्वम् किंचिद् अपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः- यस्मिन्न् अस्ति न वस्तु किंचन मनः-प्रह्लादि सालंकृति व्युत्पन्नै रचितं च नैव वचनैर् वक्रोक्ति-शून्यं च यत् । काव्यं तद्-ध्वनिना समन्वितम् इति प्रीत्या प्रशंसञ् जडो नो विद्मो ऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥ भाक्तम् आहुस् तम् अन्ये । अन्ये तं ध्वनि-संज्ञितम् काव्यात्मानं गुण-वृत्तिर् इत्य् आहुः । यद्य् अपि च ध्वनि-शब्द-संकीर्तनेन काव्य-लक्षण-विधायिभिर् गुण-वृत्तिर् अन्यो वा न कश्चित् प्रकारः प्रकाशितः, तथापि अमुख्य-वृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनि-मार्गो मनाक् स्पृष्टो ऽपि न लक्षित इति परिकल्प्यैवम् उक्तम्-"भाक्तम् आहुस् तम् अन्ये" इति । केचित् पुनर् लक्षण-करण-शालीन-बुद्धयो ध्वनेस् तत्त्वं गिराम् अगोचरम् सहृदय-हृदय-संवेद्यम् एव समाख्यातवन्तः । तेनैवं-विधासु विमतिषु स्थितासु सहृदय-मनः-प्रीतये तत्-स्वरूपं ब्रूमः । तस्य हि ध्वनेः स्वरूपं सकल-सत्-कवि-काव्योपनिषद्-भूतम् अतिरमणीयम् अणीयसीभिर् अपि चिरन्तन-काव्य-लक्षण-विधायिनां बुद्धिभिर् अनुन्मीलित-पूर्वम्, अथ च रामायण-महाभारत-प्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्ध-व्यवहारं लक्षयतां सहृदयानाम् आनन्दो मनसि लभतां प्रतिष्ठाम् इति प्रकाश्यते ॥ DhvA_1.1 ॥ तत्र ध्वनेर् एव लक्षयितुम् आरब्धस्य भूमिकां रचयितुम् इदम् उच्यते- _________________________________________________________ Dhv_1.2: यो ऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः । वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ ॥ DhvK_1.2 ॥ काव्यस्य हि ललितोचित-सन्निवेश-चारुणः शरीरस्येवात्मा सार-रूपतया स्थितः सहृदय-श्लाघ्यो यो ऽर्थस् तस्य वाच्यः प्रतीयमानश् चेति द्वौ भेदौ । _________________________________________________________ Dhv_1.3: तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः । बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्म-विधायिभिः ॥ DhvK_1.3 ॥ ततो नेह प्रतन्यते केवलम् अनूद्यते पुनर् यथोपयोगम् इति ॥ DhvA_1.3 ॥ _________________________________________________________ Dhv_1.4: प्रतीयमानं पुनर् अन्यद् एव वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यम् इवाङ्गनासु ॥ DhvK_1.4 ॥ प्रतीयमानं पुनर् अन्यद् एव वाच्याद् वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् सहृदय-सुप्रसिद्धं प्रसिद्धेभ्यो ऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यम् इवाङ्गनासु । यथा ह्य् अङ्गनासु लावण्यं पृथङ्-निर्वर्ण्यमानं निखिलावयव-व्यतिरेकि किम् अप्य् अन्यद् एव सहृदय-लोचनामृतं तत्त्वान्तरं तद्वद् एव सो ऽर्थः । स ह्य् अर्थो वाच्य-सामर्थ्याक्षिप्तम् वस्तु-मात्रम् अलङ्कार-रसादयश् चेत्य् अनेक प्रभेद-प्रभिन्नौ दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्याद् अन्यत्वम् । तथा ह्य् आद्यस् तावत् प्रभेदो वाच्याद् दूरम् विभेदवान् । स हि कदाचिद् वाच्ये विधि-रूपे प्रतिषेध-रूपः । यथा- भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण । गोला-णई-कच्छ-कुडङ्ग-बासिणा दरिअ-सीहेण ॥[*3] [*3] Gàthà 2.75, चितेद्, काव्य-प्रकाश 138. [भ्रम धार्मिक विस्रब्धः स शुनको ऽद्य मारितस् तेन । गोदा-नदी-कूल-लता-कुञ्ज-वासिना दृप्त-सिंहेन ॥] क्वचिद् वाच्ये प्रतिषेध-रूपे विधि-रूपो यथा- अत्ता एत्थ णिमज्जइ एत्थ अहं diasaaü पलोएहि । मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥[*4] [*4] Gàthà 1.4. चितेद्, काव्य-प्रकाश 136, साहित्य-दर्पण 1.2. (श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एव प्रलोकय । मा पथिक रात्र्यन्ध शय्यायां मम निमङ्क्ष्यसि ॥) क्वचिद् वाच्ये विधि-रूपे ऽनुभय-रूपो यथा- वच्च मह ब्बिअ एक्केइ होन्तु णीसासरोइअब्बाइं । मा तुज्ज बि तीअ बिणा दक्खिण-haassa जाअन्तु ॥[*5] [*5] गाथा 938. [व्रज ममैवैकस्या भवन्तु निःश्वास-रोदितव्यानि । मा तवापि तया विना दाक्षिण्य-हतस्य जनिषत ॥] क्वचिद् वाच्ये प्रतिषेध-रूपे ऽनुभय-रूपो यथा- देआ पसिअ णिवत्तस्सु मुह-ससि-जोह्णा-विलुत्त-तम-णिवहे । अहिसारिआणं विग्घं करोसि अण्णाणं बि हआसे ॥[*6] [*6] गाथा 962. [दैवाद् दृष्ट्वा नितान्त-सु मुख-शशि-ज्योत्स्ना-विलुप्त-तमो-निवहे । अभिसारिकाणां विघ्नं करोष्य् अन्यासाम् अपि हताशे ॥] क्वचिद् वाच्याद् विभिन्न-विषयत्वेन व्यवस्थापितो यथा- कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं । स-भमर-प{u}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥[*7] [*7] गाथा 880. चितेद् काव्य-प्रकाश 135. [कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् । स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥] अन्ये चैवं-प्रकारा वाच्याद् विभेदिनः प्रतीयमान-भेदाः संभवन्ति । तेषां दिङ्-मात्रम् एतत् प्रदर्शितम् । द्वितीयो ऽपि प्रभेदो वाच्याद् विभिन्नः स-प्रपञ्चम् अग्रे दर्शयिष्यते । तृतीयस् तु रसादि-लक्षणः प्रभेदो वाच्य-सामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्-छब्द-व्यापार-विषय इति वाच्याद् विभिन्न एव । तथा हि वाच्यत्वं तस्य स्व-शब्द-निवेदितत्वेन वा स्यात् । विभावादि-प्रतिपादन-मुखेन वा । पुर्वस्मिन् पक्षे स्व-शब्द-निवेदितत्वाभावे रसादीनाम् अप्रतीति-प्रसङ्गः । न च सर्वत्र तेषां स्व-शब्द-निवेदितत्वम् । यत्राप्य् अस्ति तत्, तत्रापि विशिश्ट-विभावादि-प्रतिपादन-मुखेनैवैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् । न हि केवल-शृङ्गारादि-शब्द-मात्र-भाजि विभावादि-प्रतिपादन-रहिते काव्ये मनाग् अपि रसवत्त्व-प्रतीतिर् अस्ति । यतश् च स्वाभिधानम् अन्तरेण केवलेभ्यो ऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः । केवलाच् च स्वाभिधानाद् अप्रतीतिः । तस्माद् अन्वय-व्यतिरेकाभ्याम् अभिधेय-सामर्थ्याक्षिप्तत्वम् एव रसादीनाम् । न त्व् अभिधेयत्वं कथंचित्, इति तृतीयो ऽपि प्रभेदो वाच्याद् विभिन्न एवेति स्थितम् । वाच्येन त्व् अस्य सहेव प्रतीतिर् इत्य् अग्रे दर्शयिष्यते ॥ DhvA_1.4 ॥ _________________________________________________________ Dhv_1.5: काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा । क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः ॥ DhvK_1.5 ॥ विविध-वाच्य-वाचक-रचना-प्रपञ्च-चारुणः काव्यस्य स एवार्थः सार-भूतः । चादिकवेर् वाल्मीकेः निहत-सहचरी-विरह-कातर-क्रौञ्चाक्रन्द-जनितः शोक एव श्लोकतया परिणतः । शोको हि करुण-स्थायि-भावः । प्रतीयमानस्य चान्य-भेद-दर्शने ऽपि रस-भाव-मुखेनैवोपलक्षणं प्राधान्यात् ॥ DhvA_1.5 ॥ _________________________________________________________ Dhv_1.6: सरस्वती स्वादु तद्-अर्थ-वस्तु निःष्यन्दमाना महतां कवीनाम् । अलोक-सामान्यम् अभिव्यनक्ति परिस्फुरन्तम् प्रतिभा-विशेषम् ॥ DhvK_1.6 ॥ तत् वस्तु-तत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोक-सामान्यं प्रतिभा-विशेषं परिस्फुरन्तम् अभिव्यनक्ति । येनास्मिन्न् अतिविचित्र-कवि-परम्परा-वाहिनि संसारे कालिदास-प्रभृतयो द्वित्राः पञ्चषा वा महा-कवय इति गण्यन्ते ॥ DhvA_1.6 ॥ इदं चापरं प्रतीयमानस्यार्थस्य सद्-भाव-साधनं प्रमाणम्- _________________________________________________________ Dhv_1.7: शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते । वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम् ॥ DhvK_1.7 ॥ सो ऽर्थो यस्मात् केवलं काव्यार्थ-तत्त्व-ज्ञैर् एव ज्ञायते । यदि च वाच्य-रूप एवासाव् अर्थः स्यात् तद्-वाच्य-वाचक-रूप-परिज्ञानाद् एव तत्-प्रतीतिः स्यात् । अथ च वाच्य-वाचक-लक्षण-मात्र-कृत-श्रमाणां काव्य-तत्त्वार्थ-भावना-विमुखानां स्वर-श्रुत्य्-आदि-लक्षणम् इवाप्रगीतानां गान्धर्व-लक्षण-विदाम् अगोचर एवासाव् अर्थः ॥ DhvA_1.7 ॥ एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्य सद्-भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति- _________________________________________________________ Dhv_1.8: सो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ DhvK_1.8 ॥ व्यङ्ग्यो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन, न शब्द-मात्रम् । ताव् एव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ /व्यङ्ग्य-व्यञ्जकाभ्याम् एव सुप्रयुक्ताभ्यां महाकवित्व-लाभो महा-कवीनां, न वाच्य-वाचक-रचना-मात्रेण ॥ DhvA_1.8 ॥ इदानीं व्यङ्ग्य-व्यञ्जकयोः प्राधान्ये ऽपि यद्-वाच्य-वाचकाव् एव प्रथमम् उपाददते कवयस् तद् अपि युक्तम् एवेत्याह- _________________________________________________________ Dhv_1.9: आलोकार्थी यथा दीप-शिखायां यत्नव्ठजनः । तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः ॥ DhvK_1.9 ॥ यथा ह्य् आलोकार्थी सन्न् अपि दीप-शिखायां यत्नव्ठजनो भवति तद्-उपायतया । न हि दीप-शिखाम् अन्तरेणालोकः सम्भवति । तद् व्यङ्ग्यम् अर्थं प्रत्यादृतो जनो वाच्ये ऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवेर् व्यङ्ग्यम् अर्थं प्रति व्यापारो दर्शितः ॥ DhvA_1.9 ॥ प्रतिपाद्यस्यापि तं दर्शयितुम् आह- _________________________________________________________ Dhv_1.10: यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते । वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः ॥ DhvK_1.10 ॥ यथा हि पदार्थ-द्वारेण वाक्यार्थावगमस् तथा वाच्यार्थ-प्रतीति-पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ॥ DhvA_1.10 ॥ इदानीं वाच्यार्थ-प्रतीति-पूर्वकत्वे ऽपि तत्-प्रतीतेर् व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति- _________________________________________________________ Dhv_1.11: स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् । यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते ॥ DhvK_1.11 ॥ यथा स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रकाशयन्न् अपि पदार्थो व्यापार-निष्पत्तौ न भाव्यते विभक्ततया ॥ DhvA_1.11 ॥ _________________________________________________________ Dhv_1.12: तद्वत् स-चेतसां सो ऽर्थो वाच्यार्थ-विमुखात्मनाम् । बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते ॥ DhvK_1.12 ॥ एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्-भावं प्रतिपाद्य प्रकृत उपयोजयन्न् आह- _________________________________________________________ Dhv_1.13: यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ । व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः ॥ DhvK_1.13 ॥ यत्रार्थो वाच्य-विशेषः वाचक-विशेषः शब्दो वा तम् अर्थं व्यङ्क्तः, स काव्य-विशेषो ध्वनिर् इति । अनेन वाच्य-वाचक-चारुत्व-हेतुभ्य उपमादिभ्यो ऽनुप्रासादिभ्यश् च विभक्त एव ध्वनेर् विषय इति दर्शितम् । यद् अप्य् उक्तम्-"प्रसिद्ध-प्रस्थानातिक्रमिणो मार्गस्य काव्य-हानेर् ध्वनिर् नास्ति" इति, तद् अप्य् अयुक्तम् । यतो लक्षण-कृताम् एव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदय-हृदयाह्लाद-कारि काव्य-तत्त्वम् । ततो ऽन्यच् चित्रम् एवेत्य् अग्रे दर्शयिष्यामः । यद् अप्य् उक्तम्-"कामनीयकम् अनतिवर्तमानस्य तस्योक्तालङ्कारादि-प्रकारेष्व् अन्तर्-भावः" इति, तद् अप्य् असमीचीनम्; वाच्य-वाचक-मात्राश्रयिणि प्रस्थाने व्यङ्ग्य-व्यञ्जक-समाश्रयेण व्यवस्थितस्य ध्वनेः कथम् अन्तर्-भावः, वाच्य-वाचक-चारुत्व-हेतवो हि तस्याङ्ग-भूताः, स त्व् अङ्गि-रूप एवेति प्रतिपादयिष्यमाणत्वात् । परिकर-श्लोकाश् चात्र- व्यङ्ग्य-व्यञ्जक-सम्बन्ध-निबन्धनतया ध्वनेः । वाच्य-वाचक-चारुत्व-हेत्व्-अन्तः-पातिता कुतः ॥ ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर् विषयः । यत्र तु प्रतीतिर् अस्ति, यथा-समासोक्त्याक्षेपानुक्त-निमित्त-विशेषोक्ति-पर्यायोक्तापह्नुति-दीपक-सङ्करालङ्कारादौ , तत्र ध्वनेर् अन्तर्-भावो भविष्यतीत्य् आदि निराकर्तुम् अभिहितम्-"उपसर्जनी-कृत-स्वार्थौ" इति । अर्थो गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरम् अभिव्यनक्ति स ध्वनिर् इति । तेषु कथं तस्यान्तर्-भावः । व्यङ्ग्य-प्राधान्ये हि ध्वनिः । न चैतत् समासोक्त्यादिष्व् अस्ति । समासोक्तौ तावत्- उपोढ-रागेण विलोल-तारकं तथा गृहीतं शशिना निशा-मुखम् । यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद् गलितं न लक्षितम् ॥ इत्य् आदौ व्यङ्ग्येनानुगतं वाच्यम् एव प्राधान्येन प्रतीयते समारोपित-नायिका-नायक-व्यवहारयोर् निशा-शशिनोर् एव वाक्यार्थत्वात् । आक्षेपे ऽपि व्यङ्ग्य-विशेषाक्षेपिणो ऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्ति-सामर्थ्याद् एव ज्ञायते । तथा हि-तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेध-रूपो य आक्षेपः स एव व्यङ्ग्य-विशेषम् आक्षिपन् मुख्यं काव्य-शरीरम् । चारुत्वोत्कर्ष-निबन्धना हि वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा । यथा- अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः । अहो दैव-गतिः कीदृक् तथापि न समागमः ॥ अत्र सत्याम् अपि व्यङ्ग्य-प्रतीतौ वाच्यस्यैव चारुत्वम् उत्कर्षवद् इति तस्यैव प्राधान्य-विवक्षा । यथा च दीपकापह्नुत्य्-आदौ व्यङ्ग्यत्वेनोपमायाः प्रतीताव् अपि प्राधान्येनाविवक्षितत्वान् न तया व्यपदेशस् तद्वद् अत्रापि द्रष्टव्यम् । अनुक्त-निमित्तायाम् अपि विशेषोक्तौ- आहूतो ऽपि सहायैर् ओम् इत्य् उक्त्वा विमुक्त-निद्रो ऽपि । गन्तु-मना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥ इत्य् आदौ व्यङ्ग्यस्य प्रकरण-सामर्थ्यात् प्रतीति-मात्रं न तु तत्-प्रतीति-निमित्ता काचिच् चारुत्व-निष्पत्तिर् इति न प्राधान्यम् । पर्यायोक्ते ऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद् भवतु नाम तस्य ध्वनाव् अन्तर्-भावः । न तु ध्वनेस् तत्रान्तर्-भावः । तस्य महा-विषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायो भामहोदाहृत-सदृशे व्यङ्ग्यस्यैव प्राधान्यम् । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् । अपह्नुति-दीपकयोः पुनर्-वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धम् एव । सङ्करालङ्कारे ऽपि यदालङ्कारो ऽलङ्कारान्तर-च्छायाम् अनुगृह्णाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान् न ध्वनि-विषयत्वम् । अलङ्कार-द्वय-सम्भावनायां तु वाच्य-व्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनी-भावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सो ऽपि ध्वनि-विषयो ऽस्तु, न तु स एव ध्वनिर् इति वक्तुं शक्यम् । पर्यायोक्त-निर्दिष्ट-न्यायात् । अपि च सङ्करालङ्कारे ऽपि च क्वचित् सङ्करोक्तिर् एव ध्वनि-सम्भावनां निराकरोति । अप्रस्तुत-प्रशंसायाम् अपि यदा सामान्य-विशेष-भावान् निमित्त-निमित्ति-भावाद् वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस् तदाभिधीयमान-प्रतीयमानयोः समम् एव प्राधान्यम् । यदा तावत् सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस् तदा विशेष-प्रतीतौ सत्याम् अपि प्राधान्येन तत्-सामान्येनाविनाभावात् सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्य-निष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्व-विशेषाणाम् अन्तर्-भावाद् विशेषस्यापि प्राधान्यम् । निमित्त-निमित्ति-भावे चायम् एव न्यायः । यदा तु सारूप्य-मात्र-वशेनाप्रस्तुत-प्रशंसायाम् अप्रकृत-प्रकृतयोः सम्बन्धस् तदाप्य् अप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनाव् एवान्तः-पातः । इतरथा त्व् अलङ्कारान्तरम् एव । तद् अयम् अत्र सङ्क्षेपः- व्यङ्ग्यस्य यत्राप्राधान्यं वाच्य-मात्रानुयायिनः । समासोक्त्यादयस् तत्र वाच्यालङ्कृतयः स्फुटाः ॥ व्यङ्ग्यस्य प्रतिभा-मात्रे वाच्यार्थानुगमे ऽपि वा । न ध्वनिर् यत्र वा तस्य प्राधान्यं न प्रतीयते ॥ तत्-पराव् एव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥ तस्मान् न ध्वनेर् अन्यत्रान्तर्-भावः । इतश् च नान्तर्-भावः ; यतः काव्य-विशेषो ऽङ्गी ध्वनिर् इति कथितः । तस्य पुनर् अङ्गानि-अलङ्कारा गुणा वृत्तयश् चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्-भूतो ऽवयवीति प्रसिद्धः । अपृथग्-भावे तु तद्-अङ्गत्वं तस्य । न तु तत्त्वम् एव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर् महा-विषयत्वान् न तन्-निष्ठत्वम् एव । "सूरिभिः कथित" इति विद्वद्-उपज्ञेय-मुक्तिः, न तु यथा-कथञ्चित्-प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरण-मूलत्वात् सर्व-विद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिर् इति व्यवहरन्ति । तथैवान्यैस् तन्-मतानुसारिभिः सूरिभिः काव्य-तत्त्वार्थ-दर्शिभिर् वाच्य-वाचक-सम्मिश्रः शब्दात्मा काव्यम् इति व्यपदेश्यो व्यञ्जकत्व-साम्याद् ध्वनिर् इत्य् उक्तः । न चैवं-विधस्य ध्वनेर् वक्ष्यमाण-प्रभेद-तद्-भेद-संकलनया महा-विषयस्य यत्-प्रकाशनं तद्-अप्रसिद्धालङ्कार-विशेष-मात्र-प्रतिपादनेन तुल्यम् इति तद्-भावित-चेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिद् ईर्ष्यया कलुषित-शेमुषी-कत्वम् आविष्करणीयम् । तद् एवं ध्वनेस् तावद् अभाव-वादिनः प्रत्युक्ताः । अस्ति ध्वनिः । स चासाव् अविवक्षित-वाच्यो विवक्षितान्य् अपर-वाच्यश् चेति द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्- सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः । शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥ द्वितीयस्यापि- शिखरिणि क्व नु नाम कियच् चिरं किम् अभिधानम् असाव् अकरोत् तपः । तरुणि येन तवाधर-पाटलं दशति बिम्ब-फलं शुकशावकः ॥ DhvA_1.13 ॥ यद् अप्य् उक्तं भक्तिर् ध्वनिर् इति, तत् प्रतिसमाधीयते- _________________________________________________________ Dhv_1.14a: भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः ॥ DhvK_1.14a ॥ अयम् उक्त-प्रकारो ध्वनिर् भक्त्या नैकत्वं बिभर्ति भिन्न-रूपत्वात् । वाच्य-व्यतिरिक्तस्यार्थस्य वाच्य-वाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्य-प्राधान्ये स ध्वनिः । उपचार-मात्रं तु भक्तिः । मा चैतत् स्याद् भक्तिर् लक्षणं ध्वनेर् इत्य् आह- _________________________________________________________ Dhv_1.14b: अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया ॥ DhvK_1.14b ॥ नैव भक्त्या ध्वनिर् लक्ष्यते । कथम् ? अतिव्याप्तेर् अव्याप्तेश् च । तत्रातिव्याप्तिर् ध्वनि-व्यतिरिक्ते ऽपि विषये भक्तेः सम्भवात् । यत्र हि, व्यङ्ग्य-कृतं महत्-सौष्ठवं नास्ति तत्राप्य् उपचरित-शब्द-वृत्त्या प्रसिद्ध्य्-अनुरोध-प्रवर्तित-व्यवहाराः कवयो दृश्यन्ते । यथा [रत्नावली 2.12]- परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस् तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् । इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम् ॥[*8] [*8] स्र्क् 709, रसार्णव 1.441. तथा- चुम्बज्ज{i} saahuttaü अवरुन्धिज्ज{i} सहस्स-हुत्तं बि । रमिअ पुणो बि रमिज्ज{i} पिए जणे णत्थि पुणरुत्तं ॥ [चुम्ब्यते शत-कृत्वो ऽवरुध्यते सहस्र-कृत्वः । विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥] तथा- कुबिआओ पसण्नाओ ओरण्ण-मुहीओ विहसमाणाओ । जह गहिआ तह hiaaü हरन्ति उच्छिन्त-महिलाओ ॥ [कुपिताः प्रसन्ना अवरुदित-वदना विहसन्त्यः । यथा गृहीतास् तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥] तथा- अज्जाए पहारो णवल-दाए दिण्णो पिएण थण-बट्टे । मि{u}o बि दूसहो ब्बिअ जाओ हिअए सवत्तीणं ॥ [भार्यायाः प्रहारो नव-लतया दत्तः प्रियेण स्तन-पृष्ठे । मृदुको ऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥] तथा- परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥ इत्य् अत्रेक्षु-पक्षे ऽनुभवति शब्दः । न चैवं-विधः कदाचिद् अपि ध्वनेर् विषयः । यतः- _________________________________________________________ Dhv_1.15: उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत् ॥ DhvK_1.15 ॥ अत्र चोदाहृते विषये नोक्त्य्-अन्तरा-शक्य-चारुत्व-व्यक्ति-हेतुः शब्दः । किं च- _________________________________________________________ Dhv_1.16: रूढा ये विषये ऽन्यत्र शब्दाः स्व-विषयाद् अपि । लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः ॥ DhvK_1.16 ॥ तेषु चोपचरित-शब्द-वृत्तिर् अस्तीति । तथा-विधे च विषये क्वचित् सम्भवन्न् अपि ध्वनि-व्यवहारः प्रकारान्तरेण प्रवर्तते । न तथा-विध-शब्द-मुखेन । अपि च- _________________________________________________________ Dhv_1.17: मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् । यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः ॥ DhvK_1.17 ॥ तत्र हि चारुत्वातिशय-विशिष्टार्थ-प्रकाशन-लक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् ; तस्मात्- _________________________________________________________ Dhv_1.18: वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता । व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम् ॥ DhvK_1.18 ॥ तस्माद् अन्यो ध्वनिर् अन्या च गुण-वृत्तिः । अव्याप्तिर् अप्य् अस्य लक्षणस्य । न हि ध्वनि-प्रभेदो विवक्षितान्य-पर-वाच्य-लक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः ; तस्माद् भक्तिर् अलक्षणम् ॥ DhvA_1.18 ॥ _________________________________________________________ Dhv_1.19a: कस्यचिद् ध्वनि-भेदस्य सा तु स्याद् उपलक्षणम् । सा पुनर् भक्तिर् वक्ष्यमाण-प्रभेद-मध्याद् अन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्येत ; यदि च गुण-वृत्त्यैव ध्वनिर् लक्ष्यत इत्य् उच्यते तद्-अभिधा-व्यापारेण तद्-इतरो ऽलङ्कार-वर्गः समग्र एव लक्ष्यत इति प्रत्येकम् अलङ्काराणां लक्षण-करण-वैयर्थ्य-प्रसङ्गः । किं च- _________________________________________________________ Dhv_1.19b: लक्षणे ऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः ॥ DhvK_1.19a ॥ कृते ऽपि वा पूर्वम् एवान्यैर् ध्वनि-लक्षणे पक्ष-संसिद्धिर् एव नः ; यस्माद् ध्वनिर् अस्तीति नः पक्षः । स च प्राग् एव संसिद्ध इत्य् अयत्न-सम्पन्न-समीहितार्थाः संवृत्ताः स्मः । ये ऽपि सहृदय-हृदय-संवेद्यम् अनाख्येयम् एव ध्वनेर् आत्मानम् आम्नासिषुस् ते ऽपि न परीक्ष्य वादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्य-विशेष-लक्षणे प्रतिपादिते ऽपि यद्य् अनाख्येयत्वं तत् सर्वेषाम् एव वस्तूनां तत्-प्रसक्तम् । यदि पुनर् ध्वनेर् अतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपम् आख्यायते तत् ते ऽपि युक्ताभिधायिन एव ॥ इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके प्रथम उद्द्योतः ॥ -o)0(o- _________________________________________________________ (2) // द्वितीयोद्द्योतः ॥ एवम् अविवक्षित-वाच्य-विवक्षितान्य-पर-वाच्यत्वेन ध्वनिर् द्वि-प्रकारः प्रकाशितः । तत्राविवक्षित-वाच्यस्य प्रभेद-प्रतिपादनायेदम् उच्यते- _________________________________________________________ Dhv_2.1: अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम् । अविवक्षित-वाच्यस्य ध्वनेर् वाच्यं द्विधा मतम् ॥ DhvK_2.1 ॥ तथाविधाभ्यां च ताभ्यां व्यञ्ग्यस्यैव विशेषः । तत्रार्थान्तर-सङ्क्रमित-वाच्यो यथा- स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः । कामं सन्तु दृढं कठोर-हृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथम् भविष्यति हहा हा देवि धीरा भव ॥[*9] [*9] सद्-उक्ति-कर्णामृत 978, Sàh.D. 2.17. इत्य् अत्र राम-शब्दः । अनेन हि व्यङ्ग्य-धर्मान्तर-परिणतः संज्ञी प्रत्याय्यते, न संज्ञि-मात्रम् । यथा च ममैव विषम-बाण-लीलायाम्- ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति । र{i}-किरणानुग्गहीआइं होन्ति कमलाइं कमलाइं ॥ [तदा जायन्ते गुणा यदा ते सहृदयैर् गृह्यन्ते । रवि-किरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥] इत्य् अत्र द्वितीयः कमल-शब्दः । अत्यन्त-तिरस्कृत-वाच्यो यथादि-कवेर् वाल्मीकेः- रवि-सङ्क्रान्त-सौभाग्यस् तुषारावृत-मण्डलः । निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते //इति । अत्रान्ध-शब्दः । यथा च- gaanaü च मत्त-मेहं धारालुलि-अज्जुनाइं अ बणाइं । णिरहङ्कार-मिअङ्का हरन्ति णीलाओ निसाओ ॥ [गगनं च मत्त-मेघं धारा-लुलितार्जुनानि च वनानि । निरहङ्कार-मृगाङ्का हरन्ति नीला अपि निशाः ॥] अत्र मत्त-निरहङ्कार-शब्दौ ॥ DhvA_2.1 ॥ _________________________________________________________ Dhv_2.2: असंलक्ष्य-क्रमोद्द्योतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेर् आत्मा द्विधा मतः ॥ DhvK_2.2 ॥ मुख्यतया प्रकाशमानो व्यङ्ग्यो ऽर्थो ध्वनेर् आत्मा । स च वाच्यार्थापेक्षया कश्चिद् अलक्ष्य-क्रमतया प्रकाशते, कश्चित् क्रमेणेति द्विधा मतः ॥ DhvA_2.2 ॥ तत्र- _________________________________________________________ Dhv_2.3: रस-भाव-तद्-आभास-तत्-प्रशान्त्य्-आदिर् अक्रमः । ध्वनेर् आत्माङ्गि-भावेन भासमानो व्यवस्थितः ॥ DhvK_2.3 ॥ रसादिर् अर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेर् आत्मा । इदानीं रसवद्-अलङ्काराद् अलक्ष्य-क्रम-द्योतनात्मनो ध्वनेर् विभक्तो विषय इति प्रदर्श्यते- _________________________________________________________ Dhv_2.4: वाच्य-वाचक-चारुत्व-हेतूनां विविधात्मनाम् । रसादि-परता यत्र स ध्वनेर् विषयो मतः ॥ DhvK_2.4 ॥ रस-भावतद्-आभास-तत्-प्रशम-लक्षणं मुख्यम् अर्थम् अनुवर्तमाना शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्य्-अपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः ॥ DhvA_2.4 ॥ _________________________________________________________ Dhv_2.5: प्रधान्ये ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्न् अलङ्कारो रसादिर् इति मे मतिः ॥ DhvK_2.5 ॥ यद्य् अपि रसवद्-अलङ्कारस्यान्यैर् दर्शितो विषयस् तथापि यस्मिन् काव्ये प्रधानतयान्यो ऽर्थो वाक्यार्थी-भूतस् तस्य चाङ्ग-भूता ये रसादयस् ते रसादेर् अलङ्कारस्य विषया इति मामकीनः पक्षः । तद् यथा चाटुषु प्रेयो ऽलङ्कारस्य वाक्यार्थत्वे ऽपि रसादयो ऽङ्गभूता दृश्यन्ते । स च रसादिर् अलङ्कारः शुद्धः सङ्कीर्णो वा । तत्राद्यो यथा- किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश् चिराद् दर्शनं केयम् निष्करुण प्रवास-रुचिता केनासि दूरिकृतः । स्वप्नान्तेष्व् इति ते वदन् प्रियतम-व्यासक्त-कण्ठ-ग्रहो बुद्धा रोदिति रिक्त-बाहु-वलयस् तारं रिपु-स्त्री-जनः ॥ इत्य् अत्र करुण-रसस्य शुद्धस्याङ्ग-भावात् स्पष्टम् एव रसवद्-अलङ्कारत्वम् । एवम् एवं-विधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः । सङ्कीर्णो रसादिर् अङ्ग-भूतो यथ- क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥ इत्य् अत्र त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्या-विप्रलम्भस्य श्लेष-सहितस्याङ्ग-भाव इति, एवं-विध एव रसवद्-आद्य्-अलङ्कारस्य न्याय्यो विषयः । अत एव चेर्ष्या-विप्रलम्भ-करुणयोर् अङ्गत्वेन व्यवस्थानात् समावेशो न दोषः । यत्र हि रसस्य वाक्यार्थी-भावस् तत्र कथम् अलङ्कारत्वम् ? अलङ्कारो हि चारुत्व-हेतुः प्रसिद्धः ; न त्व् असाव् आत्मैवात्मनश् चारुत्व-हेतुः । तथा चायम् अत्र संक्षेपः- रस-भावादि-तात्पर्यम् आश्रित्य विनिवेशनम् । अलङ्कृतीनां सर्वासाम् अलङ्कारत्व-साधनम् ॥ तस्माद् यत्र रसादयो वाक्यार्थी-भूताः स सर्वो न रसादेर् अलङ्कारस्य विषयः ; स ध्वनेः प्रभेदः, तस्योपमादयो ऽलङ्काराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थी-भावे रसादिभिश् चारुत्व-निष्पत्तिः क्रियते, स रसादेर् अलङ्कारताया विषयः । एवं ध्वनेर् उपमादीनां रसवद्-अलङ्कारस्य च विभक्त-विषयता भवति । यदि तु चेतनानां वाक्यार्थी-भावो रसाद्य्-अलङ्कारस्य विषय इत्य् उच्यते तर्ह्य् उपमादीनां प्रविरल-विषयता निर्विषयता वाभिहिता स्यात् । यस्माद् अचेतन-वस्तु-वृत्ते वाक्यार्थी-भूते पुनश् चेतन-वस्तु-वृत्तान्त-योजनया यथा-कथञ्चिद् भवितव्यम् । अथ सत्याम् अपि तस्यां यत्राचेतनानां वाक्यार्थी-भावो नासौ रसवद्-अलङ्कारस्य विषय इत्य् उच्यते । तन् महतः काव्य-प्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् । यथा- तरङ्ग-भ्रू-भङ्गा क्षुभित-विहग-श्रेणि-रशना विकर्षन्ती फेनं वसनम् इव संरम्भ-शिथिलम् । यथा-विद्धं याति स्खलितम् अभिसन्धाय बहुशो नदी-रूपेणेयं ध्रुवम् असहना सा परिणता ॥ यथा वा- तन्वी मेघ-जलार्द्र-पल्लवतया धौताधर् एवाश्रुभिः शून्येवाभरणैः स्वकाल-विरहाद् विश्रान्त-पुष्पोद्गमा । चिन्ता मौनम् इवाश्रिता मधु-कृतां शब्दैर् विना लक्ष्यते चण्डी माम् अवधूय पाद-पतितं जातानुतापेव सा ॥ यथा वा- तेषां गोप-वधू-विलास-सुहृदां राधा-रहः-साक्षिणां क्षेमं भद्र कलिन्द-शैल-तनया-तीरे लता-वेश्मनां । विच्छिन्ने स्मर-तल्प-कल्पन-मृद्-उच्छेदोपयोगे ऽधुना ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥[*10] [*10] स्र्क् 808 (विद्यायाः); Svm 87.8 (कस्यापि) इत्य् एवम् आदौ विषये ऽचेतनानां वाक्यार्थी-भावे ऽपि चेतन-वस्तु-वृत्तान्त-योजनास्त्य् एव । अथ यत्र चेतन-वस्तु-वृत्तान्त-योजनास्ति तत्र रसादिर् अलङ्कारः । तद् एवं सत्य् उपमादयो निर्विषयाः प्रविरल-विषया वा स्युः । यस्मान् नास्त्य् एवासाव् अचेतन-वस्तु-वृत्तान्तो यत्र चेतन-वस्तु-वृत्तान्त-योजना नास्त्य् अन्ततो विभावत्वेन । तस्माद् अङ्गत्वेन च रसादीनाम् अलङ्कारता । यः पुनर् अङ्गी रसो भावो वा सर्वाकारम् अलङ्कार्यः स ध्वनेर् आत्मेति ॥ DhvA_2.5 ॥ किं च- _________________________________________________________ Dhv_2.6: तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् ॥ DhvK_2.6 ॥ ये तम् अर्थं रसादि-लक्षणम् अङ्गिनं सन्तम् अवलम्बते ते गुणाः शौर्यादिवत् । वाच्य-वाचक-लक्षणान्य् अङ्गानि ये पुनस् तद्-आश्रितास् ते ऽलङ्कारा मन्तव्याः कटकादिवत् ॥ DhvA_2.6 ॥ तथा च- _________________________________________________________ Dhv_2.7: शृङ्गार एव मधुरः परः प्रह्लादनो रसः । तन्-मयं काव्यम् आश्रित्य माधुर्यं प्रतितिष्ठति ॥ DhvK_2.7 ॥ शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लाद-हेतुत्वात् । तत्-प्रकाशन-पर-शब्दार्थतया काव्यस्य स माधुर्य-लक्षणो गुणः । श्रव्यत्वं पुनर् ओजसो ऽपि साधारणम् इति ॥ DhvA_2.7 ॥ _________________________________________________________ Dhv_2.8: शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् । माधुर्यम् आर्द्रतां याति यतस् तत्राधिकं मनः ॥ DhvK_2.8 ॥ विप्रलम्भ-शृङ्गार-करुणयोस् तु माधुर्यम् एव प्रकर्षवत् । सहृदय-हृदयावर्जनातिशय-निमित्तत्वाद् इति ॥ DhvA_2.8 ॥ _________________________________________________________ Dhv_2.9: रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः । तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम् ॥ DhvK_2.9 ॥ रौद्रादयो हि रसाः परां दीप्तिम् उज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिर् इत्य् उच्यते । तत्-प्रकाशन-परः शब्दो दीर्घ-समास-रचनालङ्कृतं वाक्यम् । यथा- चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात- सञ्चूर्णितोरु-युगलस्य सुयोधनस्य । स्त्यानावबद्ध-घन-शोणित-शोण-पाणिर् उत्तंसयिष्यति कचांस् तव देवि भीमः ॥(वेणि 1.21) तत्-प्रकाशन-परश् चार्थो ऽनपेक्षित-दीर्घ-समास-रचनः प्रसन्न-वाचकाभिधेयः । यथा- यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां यो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा । यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥(वेणि 3.32) इत्य् आदौ द्वयोर् ओजस्त्वम् ॥ DhvA_2.9 ॥ _________________________________________________________ Dhv_2.10: समर्पकत्वं काव्यस्य यत् तु सर्व-रसान् प्रति । स प्रसादो गुणो ज्ञेयः सर्व-साधारण-क्रियः ॥ DhvK_2.10 ॥ प्रसादस् तु स्वच्छता शब्दार्थयोः । स च सर्व-रस-साधारणो गुणः सर्व-रचना-साधारणश् च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ॥ DhvA_2.10 ॥ _________________________________________________________ Dhv_2.11: श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः ॥ DhvK_2.11 ॥ अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् ते ऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन ॥ DhvA_2.11 ॥ _________________________________________________________ Dhv_2.12: तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश् च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ DhvK_2.12 ॥ अङ्गितया व्यङ्ग्यो रसादिर् विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् एक आत्मा य उक्तस् तस्याङ्गानां वाच्य वाचकानुपातिनाम् अलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास् तस्याङ्गिनो ऽर्थस्य रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणा विभावानुभाव-व्यभिचारि-प्रतिपादन-सहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास् तेषाम् अन्योन्य-सम्बन्ध-परिकल्पने क्रियमाणे कस्यचिद् अन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किम् उत सर्वेषाम् । तथा हि शृङ्गारस्याङ्गिनस् तावद् आद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश् च । सम्भोगस्य च परस्पर-प्रेम-दर्शन-सुरत-विहरणादि-लक्षणाः प्रकाराः । विप्रलम्भस्याप्य् अभिलाषेर्ष्या-विरह-प्रवास-विप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभाव-व्यभिचारि-भेदः । तेषां च देश-कालाद्य्-आश्रयावस्था-भेद इति स्वगत-भेदापेक्षयैकस्य तस्यापरिमेयत्वं, किं पुनर् अङ्ग-प्रभेद-कल्पनायाम् । ते ह्य् अङ्ग-प्रभेदाः प्रत्येकम् अङ्गि-प्रभेद-सम्बन्ध-परिकल्पने क्रियमाणे सत्यानन्त्यम् एवोपयान्ति ॥ DhvA_2.12 ॥ _________________________________________________________ Dhv_2.13: दिङ्-मात्रं तूच्यते येन व्युत्पन्नानां स-चेतसाम् । बुद्धिर् आसादितालोका सर्वत्रैव भविष्यति ॥ DhvK_2.13 ॥ दिङ्-मात्र-कथनेन हि व्युत्पन्नानां सहृदयानाम् एकत्रापि रस-भेदे सहालङ्कारैर् अङ्गाङ्गि-भाव-परिज्ञानाद् आसादितालोका बुद्धिः सर्वत्रैव भविष्यति । तत्र- _________________________________________________________ Dhv_2.14: शृङ्गारस्याङ्गिनो यत्नाद् एक-रूपानुबन्धवान् । सर्वेष्व् एव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ DhvK_2.14 ॥ अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास् तेषु सर्वेष्व् एक-प्रकारानुबन्धितया प्रबन्धेन प्रवृत्तो ऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्य् अनेनाङ्ग-भूतस्य शृङ्गारस्यैक-रूपानुबन्ध्य्-अनुप्रास-निबन्धने काम-चारम् आह ॥2.14 ॥ _________________________________________________________ Dhv_2.15: ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनम् । शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ DhvK_2.15 ॥ ध्वनेर् आत्म-भूतः शृङ्गारस् तात्पर्येण वाच्य-वाचकाभ्यां प्रकाश्यमानस् तस्मिन् यमकादीनां यमक-प्रकाराणां निबन्धनं दुष्कर-शब्द-भङ्ग-श्लेषादीनां शक्ताव् अपि प्रमादित्वं । "प्रमादित्वम्" इत्य् अनेनैतद् दर्श्यते-काक-तालीयेन कदाचित् कस्यचिद् एकस्य यमकादेर् निष्पत्ताव् अपि भूम्नालङ्कारान्तरवद् रसाङ्गत्वेन निबन्धो न कर्तव्य इति । "विप्रलम्भे विशेषत" इत्य् अनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन् द्योत्ये यमकादेर् अङ्गस्य निबन्धो नियमान् न कर्तव्य इति ॥ DhvA_2.15 ॥ अत्र युक्तिर् अभिधीयते- _________________________________________________________ Dhv_2.16: रसाक्षिप्ततया यस्य बन्धः शक्य-क्रियो भवेत् । अपृथग्-यत्न-निर्वत्यः सो ऽलङ्कारो ध्वनौ मतः ॥ DhvK_2.16 ॥ निष्पत्ताव् आश्चर्य-भूतो ऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्य-क्रियो भवेत् सो ऽस्मिन्न् अलक्ष्य-क्रम-व्यङ्ग्ये ध्वनाव् अलङ्कारो मतः । तस्यैव रसाङ्गत्वं मुख्यम् इत्य् अर्थः । यथा- कपोले पत्त्राली करतल-निरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृत-हृद्यो ऽधर-रसः । मुहुः कण्ठे लग्नस् तरलयति बाष्प-स्तन-तटीं प्रियो मन्युर् जातस् tava niranurodhe na tu vayam //[*11] [*11] Amaru 67; Srk 664, Skm 720, Skv 489, Sv 1627 रसाङ्गत्वे च तस्य लक्षणम् अपृथग्-यत्न-निर्वर्त्यत्वम् इति यो रसं बन्धु-मध्य-वसितस्य कवेर् अलङ्कारस् तां वासनाम् अत्यूह्य यत्नान्तरम् आस्थितस्य निष्पद्यते स न रसाङ्गम् इति । यमके च प्रबन्धेन बुद्धि-पूर्वकं क्रियमाणे नियमेनैव यत्नान्तर-परिग्रह आपतति शब्द-विशेषान्वेषण-रूपः । अलङ्कारान्तरेष्व् अपि तत्-तुल्यम् इति चेत्-नैवम्; अलङ्कारान्तराणि हि निरूप्यमाण-दुर्घटनान्य् अपि रस-समाहित-चेतसः प्रतिभानवतः कवेर् अहम्-पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरी-दर्शनावसरे । यथा च माया-राम-शिरो-दर्शनेन विह्वलायां सीत-देव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्य-विशेषैर् एवाक्षेप्तव्याः । अस्यैवार्थस्य सङ्ग्रह-श्लोकाः- रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । एकेनैव प्रयत्नेन निर्वर्त्यन्ते महा-कवेः ॥ यमकादि-निबन्धे तु पृथग्-यत्नो ऽस्य जायते । शक्तस्यापि रसे ऽङ्गत्वं तस्माद् एषां न विद्यते ॥ रसाभासाङ्ग-भावस् तु यमकादेर् न वार्यते । ध्वन्य्-आत्म-भूते शृङ्गारे त्व् अङ्गता नोपपद्यते ॥ DhvA_2.16 ॥ इदानीं ध्वन्य्-आत्म-भूतस्य शृङ्गारस्य व्यञ्जको ऽलङ्कार-वर्ग आख्यायते- _________________________________________________________ Dhv_2.17: ध्वन्य्-आत्म-भूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिर् अलङ्कार-वर्ग एति यथार्थताम् ॥ DhvK_2.17 ॥ अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व-हेतुरुच्यते । वाच्यालङ्कारवर्गश् च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्काराणामनन्तत्वात् /// स सर्वो ऽपि यदि समीक्ष्य विनिवेश्यते तद-लक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर् अङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ॥ DhvA_2.17 ॥ एषा चास्य विनिवेशने समीक्षा- _________________________________________________________ Dhv_2.18-19: विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन । काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता ॥ DhvK_2.18 ॥ निर्व्यूढाव् अपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् । रूपकादिर् अलङ्कार-वर्गस्याङ्गत्व-साधनम् ॥ DhvK_2.19 ॥ रस-बन्धेष्व् अत्यादृत-मनाः कविर् यम् अलङ्कारं तद् अङ्गतया विवक्षति । यथा [शकु. 1.20]- चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशां रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-चरः । करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥[*12] [*12] स्र्क् 515 अत्र हि भ्रमर-स्वभावोक्तिर् अलङ्कारो रसानुगुणः । "नाङ्गित्वेन" इति न प्राधान्येन । कदाचिद् रसादि-तात्पर्येण विवक्षितो ऽपि ह्य् अलङ्कारः कश्चिद् अङ्गित्वेन विवक्षितो दृश्यते । यथा- चक्राभिघात-प्रसभाज्ञयैव चकार यो राहु-वधू-जनस्य । आलिङ्गनोद्दाम-विलास-वन्ध्यं रतोत्सवं चुम्बन-मात्र-शेषम् ॥ अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादि-तात्पर्ये सत्य् अपीति । अङ्गत्वेन विवक्षितम् अपि यम् अवसरे गृह्णाति नानवसरे । अवसरे गृहीतिर्, यथा (रत्नावल्यां 2.4)- उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद् आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः । अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥[*13] [*13] रसार्णव-सुधाकर 2.26. इत्य् अत्र उपमा श्लेषस्य । गृहीतम् अपि च यम् अवसरे त्यजति तद्-रसानुगुण-तयालङ्कारान्तरापेक्षया । यथा- रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि । कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥[*14] [*14] स्र्क् 770. अत्र हि प्रबन्ध-प्रवृत्तो ऽपि श्लेषो व्यतिरेक-विवक्षया त्यज्यमानो रस-विशेषम् पुष्णाति । नात्रालङ्कार-द्वय-सन्निपातः, किं तर्हि ? अलङ्कारान्तरम् एव श्लेष-व्यतिरेक-लक्षणं नरसिंहवद् इति चेत्-न, तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हि श्लेष-विषय एव शब्दे प्रकारान्तरेण व्यतिरेक-प्रतीतिर् जायते स तस्य विषयः । यथा-"स हरिर् नाम्ना देवः स-हरिर् वर-तुरग-निवहेन" इत्य् आदौ । अत्र ह्य् अन्य एव शब्दः श्लेषस्य विषयो ऽन्यश् च व्यतिरेकस्य । यदि चैवं-विधे विषये ऽलङ्कारान्तरत्व-कल्पना क्रियते तत्-संसृष्टेर् विषयापहार एव स्यात् । श्लेष-मुखेनैवात्र व्यतिरेकस्यात्म-लाभ इति नायं संसृष्टेर् विषय इति चेत्-न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा- नो कल्पापाय-वायोर् अदय-रय-दलत्-क्ष्माधरस्यापि शम्या गाढोद्गीर्णोज्ज्वल-श्रीर् अहनि न रहिता नो तमः-कज्जलेन । प्राप्तोत्पत्तिः पतङ्गान् न पुनर् उपगता मोष-मुष्ण-त्विषो वो वर्तिः सैवान्य-रूपा सुखयतु निखिल-द्वीप-दीपस्य दीप्तिः ॥ अत्र हि साम्य-प्रपञ्च-प्रतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेष-मात्राच् चारुत्व-प्रतीतिर् अस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतो ऽलङ्कारतेत्य् अपि न वाच्यम् । यत एवं-विधे विषये साम्य-मात्राद् अपि सुप्रतिपादिताच् चारुत्वं दृश्यत एव । यथा- आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस् तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः । अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस् तत् किं माम् अनिशं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥[*15] इत्य् आदौ । [*15] Srk 240, Skm 993, यशोधर्मणः, Smv 43.33. रस-निर्वहणैक-तान-हृदयो यं च नात्यन्तं निर्वोढुम् इच्छति । यथा- कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं नीत्वा वास-निकेतनं दयितया सायं सखीनां पुरः । भूयो नैवम् इति स्खलत्-कल-गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥ अत्र हि रूपकम् आक्षिप्तम् अनिर्व्यूढं च परं रस-पुष्टये । निर्वोढुम् इष्टम् अपि यं यत्नाद् अङ्गत्वेन प्रत्यवेक्षते यथा- श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टि-पातं गण्ड-च्छायां शशिनि शिखिनां बर्ह-भारेषु केशान् । उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान् हन्तैक-स्थं क्वचिद् अपि न ते भीरु सादृश्यम् अस्ति //इत्य् आदौ । स एवम् उपनिबध्यमानो ऽलङ्कारो रसाभिव्यक्ति-हेतुः कवेर् भवति । उक्त-प्रकारातिक्रमे तु नियमेनैव रस-भङ्ग-हेतुः संपद्यते । लक्ष्यं च तथाविधं महा-कवि-प्रबन्धेष्व् अपि दृश्यते बहुशः । तत् तु सूक्ति-सहस्र-द्योतितात्मनां महात्मनां दोषोद्घोषणम् आत्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेर् अलङ्कार-वर्गस्य येयं व्यञ्जकत्वे रसादि-विषये लक्षण-दिग्-दर्शिता ताम् अनुसरन् स्वयं चान्यल् लक्षणम् उत्प्रेक्षमाणो यद्य् अलक्ष्य-क्रम-प्रतिभम् अनन्तरोक्तम् एनं ध्वनेर् आत्मानम् उपनिबध्नाति सुकविः समाहित-चेतास् तदा तस्यात्म-लाभो भवति महीयान् इति ॥ DhvA_2.18-19 || _________________________________________________________ Dhv_2.20: क्रमेण प्रतिभात्य् आत्मा यो ऽस्यानुस्वान-सन्निभः । शब्दार्थ-शक्ति-मूलत्वात् सो ऽपि द्वेधा व्यवस्थितः ॥ DhvK_2.20 ॥ अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेः संलक्ष्य-क्रम-व्यङ्ग्यत्वाद् अनुरणन-प्रख्यो य आत्मा सो ऽपि शब्द-शक्ति-मूलो ऽर्थ-शक्ति-मूलश् चेति द्वि-प्रकारः ॥ DhvA_2.20 ॥ ननु शब्द-शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तद् इदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्य् आह- _________________________________________________________ Dhv_2.21: आक्षिप्त एवालङ्कारः शब्द-शक्त्या प्रकाशते । यस्मिन्न् अनुक्तः शब्देन शब्द-शक्त्य्-उद्भवो हि सः ॥ DhvK_2.21 ॥ यस्माद् अलङ्कारो न वस्तु-मात्रं यस्मिन् काव्ये शब्द-शक्त्या प्रकाशते स शब्द-शक्त्य्-उद्भवो ध्वनिर् इत्य् अस्माकं विवक्षितम् । वस्तु-द्वये च शब्द-शक्त्या प्रकाशमाने श्लेषः । यथा- येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरास्त्री-कृतो यश् चोद्वृत्त-भुजङ्ग-हार-वलयो गङ्गां च यो ऽधारयत् । यस्याहुः शशिमच् छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयम् अन्धक-क्षय-करस् त्वां सर्वदो माधवः ॥ नन्व् अलङ्कारान्तर-प्रतिभायाम् अपि श्लेष-व्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत् पुनर् अपि शब्द-शक्ति-मूलो ध्वनिर् निरवकाश इत्य् आशङ्क्येदम् उक्तम् "आक्षिप्त" इति । तद् अयम् अर्थः-यत्र शब्द-शक्त्या साक्षाद् अलङ्कारान्तरं वाच्यं सत् प्रतिभासते स सर्वः श्लेष-विषयः । यत्र तु शब्द-शक्त्या सामर्थ्याक्षिप्तं वाच्य-व्यतिरिक्तं व्यङ्ग्यम् एवालङ्कारान्तरं प्रकाशते स ध्वनेर् विषयः । शब्द-शक्त्या साक्षाद्-अलङ्कारान्तर-प्रतिभा यथा- तस्या विनापि हारेण निसर्गाद् एव हारिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव । तस्या विनापि हारेण निसर्गाद् एव हारिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥ अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव । यथा ममैव- श्लाघ्याशेष-तनुं सुदर्शन-करः सर्वाङ्ग-लीलाजित- त्रैलोक्यां चरणारविन्द-ललितेनाक्रान्त-लोको हरिः । बिभ्राणां मुखम् इन्दु-सुन्दर-रुचं चन्द्रात्म-चक्षुर् दधत् स्थाने यां स्वतनोर् अपश्यद् अधिकां सा रुक्मिणी वो ऽवतात् ॥ अत्र वाच्यतयैव व्यतिरेक-च्छायानुग्राही श्लेषः प्रतीयते । यथा च- भ्रमिम् अरतिम् अलस-हृदयतां प्रलयं मूर्च्छां तमः शरीर-सार्दम् । मरणं च जलद-भुज-गजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ यथा वा- चमहिअ-माणस-कञ्चण-पङ्क-अणि म्महिअ-परिमला जस्स । अखण्डिअ-दाण-पसारा बाहु-प्पलिहा च्चिअ ग{i}न्दा ॥ [खण्डित-मानस-काञ्चन-पङ्कजनिर् मथित-परिमला यस्य । अखण्डित-दान-प्रसरा बाहु-परिघा इव गजेन्द्राः ॥] अत्र रूपक-च्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तो ऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित-स्वरूपस् तत्र न शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यवहारः । तत्र वक्रोक्त्य्-आदि-वाच्यालङ्कार-व्यवहार एव । यथा- दृष्ट्या केशव गोप-राग-हृतया किंचिन् न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर् गोप्यैवं गदितः स-लेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥ एवं-जातीयकः सर्व एव भवतु कामं वाच्य-श्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सद्-अलङ्कारान्तरं शब्द-शक्त्या प्रकाशते स सर्व एव ध्वनेर् विषयः । यथा-"अत्रान्तरे कुसुम-समय-युगम् उपसंहरन्न् अजृम्भत ग्रीष्माभिधानः फुल्ल-मल्लिका-धवलाट्ट-हासो महा-कालः" / यथा च- उन्नतः प्रोल्लसद्-धारः कालागरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रे ऽभिलाषिणम् ॥ यथा वा- दत्तानन्दाः प्रजानां समुचित-समयाकृष्ट-सृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्य् अह्नि संहार-भाजः । दीप्तांशोर् दीर्घ-दुःख-प्रभव-भव-भयोदन्वद्-उत्तार-नावो गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु ॥ एषूदाहरणेषु शब्द-शक्त्या प्रकाशमाने सत्य-प्राकरणिके ऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीद् इत्य् अप्राकरणिक-प्राकरणिकार्थयोर् उपमानोपमेय-भावः कल्पयितव्यः सामर्थ्याद् इत्य् अर्थाक्षिप्तो ऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषाद् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेर् विषयः । अन्ये ऽपि चालङ्काराः शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्ये ध्वनौ सम्भवन्त्य् एव । तथा हि विरोधो ऽपि शब्द-शक्ति-मूलानुस्वान-रूपो दृश्यते । यथा स्थाण्वीश्वराख्य-जनपद-वर्णने भट्ट-बाणस्य- यत्र च मातङ्ग-गामिन्यः शीलवत्यश् च गौर्यो विभव-रताश् च श्यामाः पद्म-रागिण्यश् च धवल-द्विज-शुचि-वदना मदिरामोदिश्वसनाश् च प्रमदाः । अत्र हि वाच्यो विरोधस् तच्-छायानुग्राही वा श्लेषो ऽयम् इति न शक्यं वक्तुम् । साक्षाच्-छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्-छब्दावेदितो विरोधालङ्कारस् तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव- "समवाय इव विरोधिनां पदार्थानाम् । तथा हि-सन्निहित-बालान्धकारापि भास्वन्-मूर्तिः" इत्य् आदौ । यथा वा ममैव- सर्वैक-शरणम् अक्षयम् अधीशम् ईशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियम् अरि-मथनं नमत चक्र-धरम् ॥ अत्र हि शब्द-शक्ति-मूलानुस्वान-रूपो विरोधः स्फुटम् एव प्रतीयते । एवं-विधो व्यतिरेको ऽपि दृश्यते । यथा ममैव- खं ये ऽत्युज्ज्वलयन्ति लून-तमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुह-श्रियम् अपि क्षिप्ताब्ज-भासश् च ये । ये मूर्धस्व् अवभासिनः क्षिति-भृतां ये चामराणां शिरां- स्याक्रामन्त्य् उभये ऽपि ते दिन-पतेः पादाः श्रिये सन्तु वः ॥ एवम् अन्ये ऽपि शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्य-ध्वनि-प्रकाराः सन्ति ते सहृदयैः स्वयम् अनुसर्तव्याः । इह तु ग्रन्थ-विस्तर-भयान् न तत्-प्रपञ्चः कृतः । _________________________________________________________ Dhv_2.22: अर्थ-शक्त्य्-उद्भवस् त्व् अन्यो यत्रार्थः स प्रकाशते । यस् तात्पर्येण वस्त्व् अन्यद् व्यनक्त्य् उक्तिं विना स्वतः ॥ DhvK_2.22 ॥ यत्रार्थः स्व-सामर्थ्याद् अर्थान्तरम् अभिव्यनक्ति शब्द-व्यापारं विनैव सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वानोपम-व्यङ्ग्यो ध्वनिः । यथा [कु.सं. 6.84]- एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी । लीला-कमल-पत्राणि गणयामास पार्वती ॥ अत्र हि लीला-कमल-पत्र-गणनम् उपसर्जनीकृत-स्वरूपं शब्द-व्यापारं विनैवार्थान्तरं व्यभिचारि-भाव-लक्षणं प्रकाशयति । न चायम् अलक्ष्य-क्रम-व्यङ्ग्यस्यैव ध्वनेर् विषयः । यतो यत्र साक्षच्-छब्द-निवेदितेभ्यो विभावानुभाव-व्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमार-सम्भवे मधु-प्रसङ्गे वसन्त-पुष्पाभरणं वहन्त्या देव्या आगमनादि-वर्णनं मनोभव-शर-सन्धान-पर्यन्तं शम्भोश् च परिवृत्त-धैर्यस्य चेष्टा-विशेष-वर्णनादि साक्षच्-छब्द-निवेदितम् । तस्माद् अयम् अन्यो ध्वनेः प्रकारः । यत्र च शब्द-व्यापार-सहायो ऽर्थो ऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर् विषयः । यथा- सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया । हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥ अत्र लीला-कमल-निमीलनस्य व्यञ्जकत्वम् उक्त्यैव निवेदितम् ॥ DhvA_2.22 ॥ तथा च- _________________________________________________________ Dhv_2.23: शब्दार्थ-शक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः ॥ DhvK_2.23 ॥ शब्द-शक्त्यार्थ-शक्त्या शब्दार्थ-शक्त्या वाक्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशी-क्रियते सो ऽस्माद् अनुस्वानोपम-व्यङ्ग्याद् ध्वनेर् अन्य एवालङ्कारः । अलक्ष्य-क्रम-व्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृग् अन्यो ऽलङ्कारः । तत्र शब्द-शक्त्या यथा- वत्से मा गा विषादं श्वसनम् उरुजवं सन्त्यजोर्ध्व-प्रवृत्तं कम्पः को वा गुरुस् ते भवतु बलभिदा जृम्भितेनात्र याहि । प्रत्याख्यानं सुराणाम् इति भय-शमन-च्छद्मना कारयित्वा यस्मै लक्ष्मी-मदाद् वः स दहतु दुरितं मन्थ-मूढां पयोधिः ॥ अर्थ-शक्त्या यथा- अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो निःशेषागार-कर्म-श्रम-शिथिल-तनुः कुम्भ-दासी तथात्र । अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राणनाथा पान्थायेत्थं तरुण्या कथितम् अवसर-व्याहृति-व्याज-पूर्वम् ॥ उभय-शक्त्या, यथा-"दृष्ट्या केशव-गोप-राग-हृतया" इत्य् आदौ ॥ DhvA_2.23 ॥ _________________________________________________________ Dhv_2.24: प्रौढोक्ति-मात्र-निष्पन्न-शरीरः सम्भवी स्वतः । अर्थो ऽपि द्विविधो ज्ञेयो वस्तुनो ऽन्यस्य दीपकः ॥ DhvK_2.24 ॥ अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्ये ध्वनौ यो व्यञ्जको ऽर्थ उक्तस् तस्यापि द्वौ प्रकारौ-कवेः कवि-निबद्धस्य वा वक्तुः प्रौढोक्ति-मात्र-निष्पन्न-शरीर एकः, स्वतः-सम्भवी च द्वितीयः । कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथा- सज्जेहि सुरहि-मासो ण दाव अप्पेइ जुव{i}-जण-लक्ख-सुहे । अहिणव-सहआर-मुहे णव-पत्तले अणङ्गस्स सरे ॥ (सज्जयति सुरभि-मासो न तावद् अर्पयति युवति-जन-लक्ष्य-सहान् । अभिनव-सहकार-मुखान् नव-पत्रलान् अनङ्गस्य शरान् ॥) कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथोदाहृतम् एव-"शिखरिणि" इत्य् आदि । यथा वा- सादर-वितीर्ण-यौवन-हस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानम् इव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥ स्वतः सम्भवी य औचित्येन बहिर् अपि सम्भाव्यमान-सद्-भावो न केवलं भणिति-वशेनैवाभिनिष्पन्न-शरीरः । यथोदाहृतम् "एवं-वादिनि" इत्य् आदि । यथा वा- शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥ DhvA_2.24 ॥ _________________________________________________________ Dhv_2.25: अर्थ-शक्तेर् अलङ्कारो यत्राप्य् अन्यः प्रतीयते । अनुस्वानोपम-व्यङ्ग्यः स प्रकारो ऽपरो ध्वनेः ॥ DhvK_2.25 ॥ वाच्यालङ्कार-व्यतिरिक्तो यत्रान्यो ऽलङ्कारो ऽर्थ-सामर्थ्यात् प्रतीयमानो ऽवभासते सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वान-रूप-व्यङ्ग्यो ऽन्यो ध्वनिः ॥ DhvA_2.25 ॥ तस्य प्रविरल-विषयत्वम् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_2.26: रूपकादिर् अलङ्कार-वर्गो यो वाच्यतां श्रितः । स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः ॥ DhvK_2.26 ॥ अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिर् अलङ्कारः सो ऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस् तत्रभवद्भिर् भट्टोद्भटादिभिः । तथा च स-सन्देहादिषूपमा-रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितम् इत्य् अलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्न-प्रतिपाद्यम् ॥ DhvA_2.26 ॥ इयत् पुनर् उच्यत एव- _________________________________________________________ Dhv_2.27: अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते । तत्-परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर् मतः ॥ DhvK_2.27 ॥ अलङ्कारान्तरेषु त्व् अनुरणन-रूपालङ्कार-प्रतीतौ सत्याम् अपि यत्र वाच्यस्य व्यङ्ग्य-प्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर् मार्गः । तथा च दीपकादाव् अलङ्कारे उपमाया गम्यमानत्वे ऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान् न ध्वनि-व्यपदेशः । यथा- चन्द-मऊएहिं णिमा णलिनी कमलेहिं कुसुम-गुच्छेहिं लआ । हंसेहिं saraa-सोहा कव्व-कहा सज्जनेहिं कर{i} गरुई ॥ [चन्द्र-मयूखैर् निशा नलिनी कमलैः कुसुम-गुच्छैर् लता । हंसैः शारद-शोभा काव्य-कथा सज्जनैः क्रियते गुर्वी ॥] इत्य् आदिषूपमा-गर्भत्वे ऽपि सति वाच्यालङ्कार-मुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कार-तात्पर्येण । तस्मात् तत्र वाच्यालङ्कार-मुखेनैव काव्य-व्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्य-परत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्य-मुखेनैव व्यपदेशो युक्तः । यथा- प्राप्त-श्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थ-खेदं विदध्यान् निद्राम् अप्य् अस्य पूर्वाम् अनल-मनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किम् इति च सकल-द्वीप-नाथानुयातस् त्वय्य् आयाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥ यथा वा ममैव- लावण्य-कान्ति-परिपूरित-दिङ्-मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनाग् अपि तेन मन्ये सुव्यक्तम् एव जल-राशिर् अयं पयोधिः ॥ इत्य् एवं-विधे विषये ऽनुरणन-रूप-रूपकाश्रयेण काव्य-चारुत्व-व्यवस्थानाद् रूपक-ध्वनिर् इति व्यपदेशो न्याय्यः । उपमा-ध्वनिर्, यथा- वीराणं रम{i} घुसिणारुणम्मि ण तहा पिआ-थणुच्छङ्गे । दिट्ठी रिउ-gaa-कुम्भ-त्थलम्मि जह बहल-सिन्दूरे ॥ [वीराणां रमते घुसृणारुणे न तथा प्रिया-स्तनोत्सङ्गे । दृष्टी रिपु-गज-कुम्भ-स्थले यथा बहल-सिन्दूरे ॥] यथा वा ममैव विषम-बाण-लीलायाम् असुर-पराक्रमणे कामदेवस्य- तं ताणं सिरि-सहोअर-raaõàharaõammi hiaam एक्क-रसम् । बिम्बाहरे पिआणं निवेसिअं कुसुम-बाणेन ॥[*16] [*16] Supplement 982 to गाहा-सत्तसाइ. [तत् तेषां श्री-सहोदर-रत्नाहरणे हृदयम् एक-रसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुम-बाणेन ॥] आक्षेप-ध्वनिर्, यथा- स वक्तुम् अखिल्ठशक्तो हयग्रीवाश्रितान् गुणान् । यो ऽम्बु-कुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥ अत्रातिशयोक्त्या हयग्रीव-गुणानाम् अवर्णनीयता-प्रतिपादन-रूपस्यासाधारण-तद्-विशेष-प्रकाशन-परस्याक्षेपस्य प्रकाशनम् । अर्थान्तरन्यास-ध्वनिः शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यो ऽर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्यश् च सम्भवति । तत्राद्यस्योदाहरणम्- देवाएत्तम्मि फले किं कीर{i} एत्तिअं पुणा भणिमो । कङ्किल्ल-पल्लवाः पल्लवाणं अण्णाणं ण सरिच्छा ॥ [दैवायत्ते फले किं क्रियताम् एतावत् पुनर् भणामः । रक्ताशोक-पल्लवाः पल्लवानाम् अन्येषां न सदृशाः ॥] पद-प्रकाशश् चायं ध्वनिर् इति वाक्यस्यार्थान्तर-तात्पर्ये ऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा- hiaa-ट्ठाबिअ-मण्णुं अबरुण्ण-मुहं हि मं पसाअन्त । अबरद्धस्स बि ण हु दे बहु-jàõaa रोसिउं सक्कं ॥ [हृदय-स्थापित-मन्युम् अपरोष-मुखीम् अपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् ॥] अत्र हि वाच्य-विशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुम् अशक्य इति समर्थकं सामान्यम् अन्वितम् अन्यत् तात्पर्येण प्रकाशते । व्यतिरेक-ध्वनिर् अप्य् उभय-रूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्-प्रदर्शितम् एव । द्वितीयस्योदाहरणं यथा- जाएज्ज वनुद्देसे खुज्ज ब्बिअ पाअबो गडिअ-बत्तो । मा मानुसम्मि लोए ताएक्क-रसो दरिद्दो अ ॥ [जायेय वनोद्देशे कुब्ज एव पादपो गलित-पत्रः । मा मानुषे लोके त्यागैक-रसो दरिद्रश् च ॥] अत्र हि त्यागैक-रसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटित-पत्र-कुब्ज-पादप-जन्माभिनन्दनं च साक्षाच्-छब्द-वाच्यम् । तथाविधाद् अपि पादपात् तादृशस्य पुंस उपमानोपमेयत्व-प्रतीति-पूर्वकं शोच्यतायाम् आधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षा-ध्वनिर् यथा- चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितः । मूर्च्छयत्य् एष पथिकान् मधौ मलय-मारुतः ॥ अत्र हि मधौ मलय-मारुतस्य पथिक-मूर्च्छाकारित्वं मन्मथोन्माथ-दायित्वेनैव । तत् तु चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितत्वेनोत्प्रेक्षितम् इत्य् उत्प्रेक्षा साक्षाद् अनुक्तापि वाक्यार्थ-सामर्थ्याद् अनुरणन-रूपा लक्ष्यते । न चैवं-विधे विषये इवादि-शब्द-प्रयोगम् अन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वाद् अन्यत्रापि तद्-अप्रयोगे तद्-अर्थावगति-दर्शनात् । यथा- ईसा-कलुसस्स बि तुह मुहस्स णं एस पुण्णिमा-चन्दो । अज्ज सरिसत्तणं पाबिऊण अङ्गे बिअ ण माइ ॥ ईर्ष्या-कलुषस्यापि तव मुखस्य नन्व् एष पूर्णिमा-चन्द्रः । अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥ यथा वा- त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर् न कैश्चिद् अपि धन्विभिर् अन्वबन्धि । तस्थौ तथापि न मृगः क्वचिद् अङ्ग-नाभिर् आकर्ण-पूर्ण-नयनेषु-हतेक्षण-श्रीः ॥ शब्दार्थ-व्यवहारे च प्रसिद्धिर् एव प्रमाणम् । श्लेष-ध्वनिर् यथा- रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः । यस्याम् असेवन्त नमद्-वलीकाः समं वधूभिर् वलभीर् युवानः ॥ अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थ-प्रतीतेर् अनन्तरं वध्व इव वलभ्य इति श्लेष-प्रतीतिर् अशब्दाप्य् अर्थ-सामर्थ्यान् मुख्यत्वेन वर्तते । यथा-सङ्ख्य-ध्वनिर् यथा- अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च हृदि मदनः ॥ अत्र हि यथोद्देशम् अनूद्देशे यच् चारुत्वम् अनुरणन-रूपं मदन-विशेषण-भूताङ्कुरितादि-शब्द-गतं तन्-मदन-सहकारयोस् तुल्य-योगिता-समुच्चय-लक्षणाद् वाच्याद् अतिरिच्यमानम् आलक्ष्यते । एवम् अन्ये ऽप्य् अलङ्कारा यथायोगं योजनीयाः ॥ DhvA_2.27 ॥ एवम् अलङ्कार-ध्वनि-मार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुम् इदम् उच्यते- _________________________________________________________ Dhv_2.28: शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् । ते ऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ DhvK_2.28 ॥ ध्वन्य्-अङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्य् अवगन्तव्यम् । व्यङ्ग्यत्वे ऽप्य् अलङ्काराणां प्राधान्य-विवक्षायाम् एव सत्यां ध्वनाव् अन्तः-पातः । इतरथा तु गुणीभूत-व्यङ्ग्यत्वं प्रतिपादयिष्यते ॥ DhvA_2.28 ॥ अङ्गित्वेन व्यङ्ग्यतायाम् अपि । अलङ्काराणां द्वयी गतिः-कदाचिद् वस्तु-मात्रेण व्यज्यन्ते, कदाचिद् अलङ्कारेण । तत्र- _________________________________________________________ Dhv_2.29: व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया । ध्रुवं ध्वन्यङ्गता तासां . . . . . . . . अत्र हेतुः- . . . . . . . . काव्य-वृत्तिस् तद्-आश्रया ॥ DhvK_2.29 ॥ यस्मात् तत्र तथाविध-व्यङ्ग्यालङ्कार-परत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्-वाक्य-मात्रम् एव स्यात् ॥ DhvA_2.29 ॥ तासाम् एवालङ्कृतीनाम्- _________________________________________________________ Dhv_2.30: अलङ्कारान्तर-व्यङ्ग्य-भावे . . . . . . . . पुनः, . . . . . . . . ध्वन्य्-अङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते ॥ DhvK_2.30 ॥ उक्तं ह्य् एतत्-"चारुत्वोत्कर्ष-निबन्धना वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा" इति । वस्तु मात्र-व्यङ्ग्यत्वे चालङ्काराणाम् अनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तद् एवम् अर्थ-मात्रेणालङ्कार-विशेष-रूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्ष-निबन्धने सति प्राधान्ये ऽर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यो निरवगन्तव्यः ॥ DhvA_2.30 ॥ एवं ध्वनेः प्रभेदान् प्रतिपाद्य तद्-आभास-विवेकं कर्तुम् उच्यते- _________________________________________________________ Dhv_2.31: यत्र प्रतीयमानो ऽर्थः प्रम्लिष्टत्वेन भासते । वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ DhvK_2.31 ॥ द्विविधो ऽपि प्रतीयमानः स्फुटो ऽस्फुटश् च । तत्र य एव स्फुटः शब्द-शक्त्यार्थ-शक्त्या वा प्रकाशते स एव ध्वनेर् मार्गो नेतरः । स्फुटो ऽपि यो ऽभिधेयस्याङ्गत्वेन प्रतीयमानो ऽवभासते सो ऽस्यानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् अगोचरः । यथा- कमलाअरा ण मलिआ हंसा उड्डाबिआ ण अ पिउच्छा । केण बि गाम-तडाए अब्भं uttàõaaü फलिहम् ॥ [कमलाकरा न मलिता हंसा उड्डायिता न च पितृ-श्वसः । केनापि ग्राम-तटाके ऽभ्रम् उत्तानितं क्षिप्तम् ॥] अत्र हि प्रतीयमानस्य मुग्ध-वध्वा जलधर-प्रतिबिम्ब-दर्शनस्य वाच्याङ्गत्वम् एव । एवं-विधे विषये ऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्ष-प्रतीत्या प्राधान्यम् अवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर् ध्वनेर् अविषयत्वम् । यथा- वाणरि-कुडङ्गोड्डीण-स{u}नि-कोलाहलं सुणन्तीए । घर-कम्म-वावडाए बहुए सीअन्ति अङ्गाइं ॥[*17] [*17] Supplement 868 to गाहा-सत्तसाइ. [वेतस-लता-गहनोड्डीन-शकुनि-कोलाहलं शृण्वत्याः । गृह-कर्म-व्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥] एवं-विधो हि विषयः प्रायेण गुणीभूत-व्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादि-प्रतिपत्त्या निर्धारित-विशेषो वाच्यो ऽर्थः पुनः प्रतीयमानाङ्ग-त्वेनैवावभासते सो ऽस्यैवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् मार्गः । यथा- उच्चिनसु पडिअं कुसुमं मा धुण सेहालिअं हलिअ-सुह्णे । अह दे विसम-विरावो ससुरेण सुओ valaa-सद्दो ॥ [उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिक-स्नुषे । एष ते विषम-विपाकः श्वसुरेण श्रुतो वलय-शब्दः ॥] अत्र ह्य् अविनय-पतिना सह रममाणा सखी बहिः-श्रुत-वलय-कल-कलया सख्या प्रतिबोध्यते । एतद् अपेक्षणीयं वाच्यार्थ-प्रतिपत्तये । प्रतिपन्ने च वाच्ये ऽर्थे तस्याविनय-प्रच्छादन-तात्पर्येणाभिधीयमानत्वात् पुनर् व्यङ्ग्याङ्गत्वम् एवेत्य् अस्मिन्न् अनुरणन-रूप-व्यङ्ग्य-ध्वनावन्तर्-भावः ॥ DhvA_2.31 ॥ एवं विवक्षित-वाच्यस्य ध्वनेस् तद्-आभास-विवेके प्रस्तुते सत्य-विवक्षित-वाच्यस्यापि तं कर्तुम् आह- _________________________________________________________ Dhv_2.32: अव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स्खलद्-गतेः । शब्दस्य स च न ज्ञेयः सूरिभिर् विषयो ध्वनेः ॥ DhvK_2.32 ॥ स्खलद्-गतेर् उपचरितस्य शब्दस्याव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स च न ध्वनेर् विषयः । यतः- _________________________________________________________ Dhv_2.33: सर्वेष्व् एव प्रभेदेषु स्फुटत्वेनावभासनम् । यद् व्यङ्ग्यस्याङ्गि-भूतस्य तत् पूर्णं ध्वनि-लक्षणम् ॥ DhvK_2.33 ॥ तच् चोदाहृत-विषयम् एव ॥ DhvA_2.33 ॥ इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके द्वितीय उद्द्योतः ॥ -o)0(o- _________________________________________________________ (3) तृतीयिद्द्योतः _________________________________________________________ Dhv_3.1: एवं व्यङ्ग्य-मुखेनैव ध्वनेः प्रदर्शिते स-प्रभेदे स्वरूपे पुनर् व्यञ्जक-मुखेनैतत् प्रकाश्यते- अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता । तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः ॥ DhvK_3.1 ॥ अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे पद-प्रकाशता यथा महर्षेर् व्यासस्य-सप्तैताः समिधः श्रियः । यथा वा कालिदासस्य-कः सन्नद्धे विरह-विधुरां त्वय्य् उपेक्षेत जायाम् । यथा वा-किम् इव हि मधुराणां मण्डनं नाकृतीनाम् । एषूदाहरणेषु "समिध" इति, "सन्नद्ध" इति, "मधुराणाम्" इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि । तस्यैवार्थान्तर-सङ्क्रमित-वाच्ये यथा-रामेण प्रिय-जीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् । अत्र रामेणेत्य् एतत्-पदं समसाहसैक-रसत्वादि-व्यङ्ग्याभिसङ्क्रमित-वाच्यं व्यञ्जकम् । यथा वा- एमेअ जणो तिस्सा देउ कबोलोपमाइ ससि-बिम्बं । परमत्थ-विआरे उण चन्दो चन्दो बिअ वराओ ॥ [एवम् एव जनस् तस्या ददाति कपोलोपमायां शशि-बिम्बम् । परमार्थ-विचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥] अत्र द्वितीयश् चन्द्र-शब्दो ऽर्थान्तर-सङ्क्रमित-वाच्यः । अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे वाक्य-प्रकाशता यथा- या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्व-ज्ञानावहितत्वम् अतत्त्व-पराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृत-वाच्यस्यास्य व्यञ्जकत्वम् । तस्यैवार्थान्तर-सङ्क्रमित-वाच्यस्य वाक्य-प्रकाशता यथा- विसम{i}o च्चिअ काण बि काण बि बोलेइ अमिअणिम्माओ । काण बि बिसामिअमओ काण बि अबिसामओ कालो ॥ [विषम् अयितः केषाम् अपि केषाम् अपि प्रयात्य् अमृत-निर्माणः । केषाम् अपि विषामृत-मयः केषाम् अप्य् अविषामृतः कालः ॥] अत्र हि वाक्ये विषामृत-शब्दाभ्यां दुःख-सुख-रूप-सङ्क्रमित-वाच्याभ्यां व्यवहार इत्य् अर्थान्तर-सङ्क्रमित-वाच्यस्य व्यञ्जकत्वम् । विवक्षिताभिधेयस्यानुरणन-रूप-व्यङ्ग्यस्य शब्द-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा- प्रातुं धनैर् अर्थि-जनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस् तडागः कूपो ऽथवा किं न जडः कृतो ऽहम् ॥ अत्र हि जड इति पदं निर्विण्णेन वक्रात्म-समानाधिकरणतया प्रयुक्तम् अनुरणन-रूपतया कूप-समानाधिकरणतां स्व-शक्त्या प्रतिपद्यते । तस्यैव वाक्य-प्रकाशता यथा हर्ष-चरिते सिंह-नाद-वाक्येषु-"वृत्ते ऽस्मिन् महा-प्रलये धरणी-धारणायाधुना त्वं शेषः" / एतद् धि वाक्यम् अनुरणन-रूपम् अर्थान्तरं शब्द-शक्त्या स्फुटम् एव प्रकाशयति । अस्यैव कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरस्यार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशतया, यथा हरि-विजये- cåaükuràbaaüsaü छण-पसर- महग्घण-मण-हर-सुरामोअं । असमप्पिअं पि गहिअं कुसुम- सरेण महु-मास-लच्छि-मुहं ॥ [चूताङ्कुरावतंसं क्षण-प्रसर- महार्घ-मनोहर-सुरामोदम् । असमर्पितम् अपि गृहीतं कुसुम- शरेण मधु-मास-लक्ष्मी-मुखम् ॥] अत्र ह्य् असमर्पितम् अपि कुसुम-शरेण मधु-मास-लक्ष्म्या मुखं गृहीतम् इत्य् असमर्पितम् अपीत्य् एतद् अवस्थाभिधायि-पदम् अर्थ-शक्त्या कुसुमशरस्य बलात्-कारं प्रकाशयति । अत्रैव प्रभेदे वाक्य-प्रकाशता यथोदाहृतं प्राक् "सज्जयति सुरभिमासो" इत्य् आदि । अत्र सज्जयति सुरभि-मासो न तावद् अर्पयत्य् अनङ्गाय शरान् इत्य् अयं वाक्यार्थः कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो मन्मथोन्माथ-कदनावस्थां वसन्त-समयस्य सूचयति । स्वतः-सम्भवि-शरीरार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा- vàõiaa हत्थि-दन्ता कुत्तो अम्हाणं बाघ-कित्ती अ । जाव luliàlaa-मुही घरम्मि परिसक्कए सुण्हा ॥ [वाणिजक हस्ति-दन्ताः कुतो ऽस्माकं व्याघ्र-कृत्तयश् च । यावल् लुलितालक-मुखी गृहे परिष्वक्कते स्नुषा ॥] अत्र लुलितालक-मुखीत्य् एतत्-पदं व्याध-वध्वाः स्वतः-सम्भावित-शरीरार्थ-शक्त्या सुरत-क्रीडासक्तिं सूचयंस् तदीयस्य भर्तुः सतत-सम्भोग-क्षामतां प्रकाशयति । तस्यैव वाक्य-प्रकाशता, यथा- सिहि-पिच्छ-कण्ण-ऊरा बहुआ बाहस्स गब्बिरी भम{i} / मुत्ता-फल-र{i}a-पसाहणाणं मज्झे सबत्तीणं ॥ [शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥] अनेनापि वाक्येन व्याध-वध्वाः शिखि-पिच्छि-कर्ण-पूराया नव-परिणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते । तत्-सम्भोगैक-रतो मयूर-मात्र-मारण-समर्थः पतिर् जात इत्य् अर्थ-प्रकाशनात् तद् अन्यासां चिर-परिणीतानां मुक्ता-फल-रचित-प्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत् स-सम्भोग-काले स एव व्याधः करि-वर-वधव्यापार-समर्थ आसीद् इत्य् अर्थ-प्रकाशनात् । ननु काव्य-विशेषो ध्वनिर् इत्य् उक्तं तत् कथं तस्य पद-प्रकाशता ? काव्य-विशेषो हि विशिष्तार्थ-प्रतिपत्ति-हेतुः शब्द-सन्दर्भ-विशेषः । तद्-भावश् च पद-प्रकाशत्वे नोपपद्यते, पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-"स्याद् एष दोषः यदि वाचकत्वं प्रयोजकं ध्वनि-व्यवहारे स्यात् /" न त्व् एवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणाम् इव संस्थान-विशेषावच्छिन्न-समुदाय-साध्यापि चारुत्व-प्रतीतिर् अन्वय-व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानाम् अपि व्यञ्जकत्व-मुखेन व्यवस्थितो ध्वनि-व्यवहारो न विरोधी । अनिष्टस्य श्रुतिर् यद्वद् आपादयति दुष्टताम् । श्रुति-दुष्टादिषु व्यक्तं तद्वद् इष्ट-स्मृतिर् गुणम् ॥ पदानां स्मारकत्वे ऽपि पद-मात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वेष्व् एवास्ति रम्यता ॥ विच्छित्ति-शोभिनैकेन भूषणेनेव कामिनी । पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥ इति परिकर-श्लोकाः ॥ DhvA_3.1 ॥ _________________________________________________________ Dhv_3.2: यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते ॥ DhvK_3.2 ॥ तत्र वर्णानाम् अनर्थकत्वाद् द्योतकत्वम् असम्भवीत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.3-4: शषौ स-रेफ-संयोगो ढकारश् चापि भूयसा । विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः ॥ DhvK_3.3 ॥ त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः ॥ DhvK_3.4 ॥ श्लोक-द्वयेनान्वय-व्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । पदे चालक्ष्य-क्रम-व्यङ्ग्यस्य द्योतनं यथा- उत्कम्पिनी भय-परिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ अत्र हि ते इत्य् एतत् पदं रसमयत्वेन स्फुटम् एवावभासते सहृदयानाम् । यथा वा- झगिति कनक-चित्रे तत्र दृष्टे कुरङ्गे रभस-विलसितास् ते दृष्टि-पाताः प्रियायाः । पवन-विलुलितानाम् उत्पलानां पलाश- प्रकरम् इव किरन्तः स्मर्यमाणा dahanti ॥[*18] [*18] Not found in all editions. पदावयवेन द्योतनं यथा- व्रीडा-योगान् नत-वदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुच-कलशयोर् मन्युम् अन्तर् निगृह्य । तिष्ठेत्य् उक्तं किम् इव न तया यत् समुत्सृज्य बाष्पं मय्य् आसक्तश् चकित-हरिणी-हारि-नेत्र-त्रिभागः ॥ इत्य् अत्र त्रिभाग-शब्दः । वाक्य-रूपश् चालक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कार-सङ्कीर्णश् चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-"कृतक-कुपितैः" इत्य् आदि श्लोकः । एतद् धि वाक्यं परस्परानुरागं परिपोष-प्राप्तं प्रदर्शयत् सर्वत एव परं रस-तत्त्वं प्रकाशयति । अलङ्कारान्तर-सङ्कीर्णो, यथा-"स्मर-नव-नदी-पूरेणोढाः" इत्य् आदि-श्लोकः । अत्र हि रूपकेण यथोक्त-व्यञ्जक-लक्षणानुगतेन प्रसाधितो रसः सुतराम् अभिव्यज्यते ॥ DhvA_3.3-4 ॥ --o)0(o-- अलक्ष्य-क्रम-व्यङ्ग्यः सङ्घटनायां भासते ध्वनिर् इत्य् उक्तं तत्र सङ्घटना-स्वरूपम् एव तावन् निरूप्यते- _________________________________________________________ Dhv_3.5: असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता ॥ DhvK_3.5 ॥ कैश्चित् । तां केवलम् अनूद्येदम् उच्यते- _________________________________________________________ Dhv_3.6a: गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा । रसान् . . . . . . . . . . . . . . . // DhvK_3.6a // सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यम् गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेके ऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्य-पक्षे सङ्घटनाश्रय-गुण-पक्षे च गुणानात्म-भूतानाधेय-भूतान् वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्य् अयम् अर्थः । यदा तु नानात्व-पक्षे गुणाश्रय-सङ्घटना-पक्षः तदा गुणान् आश्रित्य तिष्ठन्ती गुण-परतन्त्र-स्वभावा न तु गुण-रूपैवेत्य् अर्थः । किं पुनर् एवं विकल्पनस्य प्रयोजनम् इति ? अभिधीयते-यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानाम् अनियत-विषयत्व-प्रसङ्गः । गुणानां हि माधुर्य-प्रसाद-प्रकर्षः करुण-विप्रलम्भ-शृङ्गार-विषय एव । रौद्राद्भुतादि-विषयम् ओजः । माधुर्यप्रसादौ रस-भावतद्-आभास-विषयावेवेति विषयनियमो व्यवस्थितः, सङ्घटनायास् तु स विघटते । तथा हि शृङ्गारे ऽपि दीर्घ-समासा दृश्यते रौद्रादिष्व् असमासा चेति । तत्र शृङ्गारे दीर्घ-समासा यथा-"मन्दार-कुसुम-रेणु-पिञ्जरितालका" इति । यथा वा- अनवरत-नयन-जल-लव- निपतन-परिमुषित-पत्र-लेखं ते । कर-तल-निषण्णम् अबले वदनम् इदं कं न तापयति //इत्य् आदौ । तथा रौद्रादिष्व् अप्य् असमासा दृश्यते । यथा-"यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः" इत्य् आदौ । तस्मान् न सङ्घटना-स्वरूपाः, न च सङ्घटनाश्रया गुणाः । ननु यदि सङ्घटना गुणानां नाश्रयस् तत् किम्-आलम्बना एते परिकल्प्यन्ताम् ? उच्यते-प्रतिपादितम् एवैषाम् आलम्बनम् । तम् अर्थम् अवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् //इति । अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषाम् अनुप्रासादि-तुल्यत्वम् । यस्माद् अनुप्रासादयो ऽनपेक्षितार्थ-शब्द-धर्मा एव प्रतिपादिताः । गुणास् तु व्यङ्ग्य-विशेषावभासि-वाच्य-प्रतिपादन-समर्थ-शब्द-धर्मा एव । शब्द-धर्मत्वं चैषाम् अन्याश्रयत्वे ऽपि शरीराश्रयत्वम् इव शौर्यादीनाम् । ननु यदि शब्दाश्रया गुणास् तत्-सङ्घटना-रूपत्वं तद्-आश्रयत्वं वा तेषां प्राप्तम् एव । न ह्य् असङ्घटिताः शब्दा अर्थ-विशेष-प्रतिपाद्य-रसाद्य्-आश्रितानां गुणानाम् अवाचकत्वाद् आश्रया भवन्ति । नैवम् । वर्ण-पद-व्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् । अभ्युपगते वा वाक्य-व्यङ्ग्यत्वे रसादीनां न नियता काचित् सङ्घटना तेषाम् आश्रयत्वं प्रतिपद्यत इत्य् अनियत-सङ्घटनाः शब्दा एव गुणानां व्यङ्ग्य-विशेषानुगता आश्रयाः । ननु, माधुर्ये यदि नामैवम् उच्यते तद् उच्यताम् ; ओजसः पुनः कथम् अनियत-सङ्घटन-शब्दाश्रयत्वम् ? न ह्य् असमासा सङ्घटना कदाचिद् ओजस आश्रयतां प्रतिपद्यते । उच्यते-यदि न प्रसिद्धि-मात्र-ग्रह-दूषितं चेतस् तद् अत्रापि न न ब्रूमः । ओजसः कथम् असमासा सङ्घटना नाश्रयः ? यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिर् ओज इति प्राक् प्रतिपादितम् । तच् चउजो यद्य् असमासायाम् अपि सङ्घटनायां स्यात् तत् को दोषो भवेत् ? न चाचारुत्वं सहृदय-हृदय-संवेद्यम् अस्ति । तस्माद् अनियत-सङ्घटन-शब्दाश्रयत्वे गुणानां न काचित् क्षतिः । तेषां तु चक्षुर्-आदीनाम् इव यथास्वं विषय-नियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः । यत् तूक्तम्-"सङ्घटनावद् गुणानाम् अप्य् अनियत-विषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्" इति । तत्राप्य् एतद् उच्यते-यत्र लक्ष्ये परिकल्पित-विषय-व्यभिचारस् तद् विरूपम् एवास्तु । कथम् अचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कवि-शक्ति-तिरोहितत्वात् । द्विविधो हि दोषः-कवेर् अव्युत्पत्ति-कृतो ऽशक्ति-कृतश् च । तत्राव्युत्पत्ति-कृतो दोषः शक्ति-तिरस्कृतत्वात् कदाचिन् न लक्ष्यते । यस् त्व् अशक्ति-कृतो दोषः स झटिति प्रतीयते । परिकर-श्लोकश् चात्र- अव्युत्पत्ति-कृतो दोषः शक्त्या संव्रियते कवेः । यस् त्व् अशक्ति-कृतस् तस्य स झटित्य् अवभासते ॥ तथा हि-महा-कवीनाम् अप्य् उत्तम-देवता-विषय-प्रसिद्ध-संभोग-शृङ्गार-निबन्धनाद्य्-अनौचित्यं शक्ति-तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमार-सम्भवे देवी-सम्भोग-वर्णनम् । एवम् आदौ च विषये यथौचित्य-त्यागस् तथा दर्शितम् एवाग्रे । शक्ति-कृतत्वं चान्वय-व्यतिरेकाभ्याम् अवसीयते । यथा हि शक्ति-रहितेन कविना एवं-विधे विषये शृङ्गार उपनिबध्यमानः स्फुटम् एव दोषत्वेन प्रतिभासते । नन्व् अस्मिन् पक्षे "यो यः शस्त्रं बिभर्ति" इत्य् आदौ किम् अचारुत्वम् ? अप्रतीयमानम् एवारोपयामः । तस्माद् गुण-व्यतिरिक्तत्वे गुण-रूपत्वे च सङ्घटनाया अन्यः कश्चिन् नियम-हेतुर् वक्तव्य इत्य् उच्यते । _________________________________________________________ Dhv_3.6b: . . . . तन्-नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः ॥ DhvK_3.6b ॥ तत्र वक्ता कविः कवि-निबद्धो वा, कवि-निबद्धश् चापि रस-भाव-रहितो रस-भाव-समन्वितो वा, रसो ऽपि कथा-नायकाश्रयस् तद्-विपक्षाश्रयो वा, कथा-नायकश् च धीरोदात्तादि-भेद-भिन्नः पूर्वस् तद्-अनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्य्-आत्म-रसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थम् अनभिनेयार्थं वा, उत्तम-प्रकृत्य्-आश्रयं तद्-इतराश्रयं वेति बहु-प्रकारम् । तत्र यदा कविर् अपगत-रस-भावो वक्ता तदा रचनायाः काम-चारः । यदापि कवि-निबद्धो वक्ता रस-भाव-रहितस् तदा स एव; यदा तु कविः कवि-निबद्धो वा वक्ता रस-भाव-समन्वितो रसश् च प्रधानाश्रितत्वाद् ध्वन्य्-आत्म-भूतस् तदा नियमेनैव तत्रासमासा-मध्य-समासे एव सङ्घटने । करुण-विप्रलम्भ-शृङ्गारयोस् त्व् असमासैव सङ्घटना । कथम् इति चेद् उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस् तदा तत्-प्रतीतौ व्यवधायका विरोधिनश् च सर्वात्मनैव परिहार्याः । एवं च दीर्घ-समासा सङ्घटना समासानाम् अनेक-प्रकार-सम्भावनया कदाचिद् रस-प्रतीतिं व्यवदधातीति तस्यां नात्यन्तम् अभिनिवेशः शोभते । विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुण-विप्रलम्भ-शृङ्गारयोः । तयोर् हि सुकुमारतरत्वात् स्वल्पायाम् अप्य् अस्वच्छतायां शब्दार्थयोः प्रतीतिर् मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यम-समासा सङ्घटना कदाचिद् धीरोद्धत-नायक-सम्बन्ध-व्यापारेण दीर्घ-समासापि वा तद्-आक्षेपाविनाभावि-रसोचित-वाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्व-रस-साधारणः सर्व-सङ्घटना-साधारणश् चेत्य् उक्तम् । प्रसादातिक्रमे ह्य् असमासापि सङ्घटना करुण-विप्रलम्भ-शृङ्गारौ न व्यनक्ति । तद्-अपरित्यागे च मध्यम-समासापि न न प्रकाशयति । तस्मात् सर्वत्र प्रसादो ऽनुसर्तव्यः । अत एव च "यो यः शस्त्रं बिभर्ति" इत्य् आदौ यद्य् ओजसः स्थितिर् नेष्यते तत्-प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेत-रस-प्रकाशनात् । तस्माद् गुणाव्यतिरिक्तत्वे गुण-व्यतिरिक्तत्वे वा सङ्घटनाया यथोक्ताद् औचित्याद् विषय-नियमो ऽस्तीति तस्या अपि रस-व्यञ्जकत्वम् । तस्याश् च रसाभिव्यक्ति-निमित्त-भूताया यो ऽयम् अनन्तरोक्तो नियम-हेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानम् अप्य् अविरुद्धम् । _________________________________________________________ Dhv_3.7: विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति । काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ DhvK_3.7 ॥ वक्तृ-वाच्य-गतौचित्ये सत्य् अपि विषयाश्रयम् अन्यद् औचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृत-प्राकृतापभ्रंश-निबद्धम्, सन्दानितक-विशेषक-कलापक-कुलकानि, पर्याय-बन्धः परिकथा खण्ड-कथा सकल-कथे सर्ग-बन्धो ऽभिनेयार्थम् आख्यायिका-कथे इत्य् एवम् आदयः । तद्-आश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रस-बन्धाभिनिवेशिनः कवेस् तद्-आश्रयम् औचित्यम् । तच् च दर्शितम् एव । अन्यत्र काम-चारः । मुक्तकेषु प्रबन्धेष्व् इव रस-बन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्य् अमरुकस्य कवेर् मुक्तकाः शृङ्गार-रस-स्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकट-निबन्धनौचित्यान् मध्यम-समासा-दीर्घ-समासे एव रचने । प्रबन्धाश्रयेषु यथोक्त-प्रबन्धौचित्यम् एवानुसर्तव्यम् । पर्याय-बन्धे पुनर् असमासा-मध्यम-समासे एव सङ्घटने । कदाचिद् अर्थौचित्याश्रयेण दीर्घ-समासायाम् अपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां काम-चारः, तत्रेतिवृत्त-मात्रोपन्यासेन नात्यन्तं रस-बन्धाभिनिवेशात् । खण्ड-कथा-सकल-कथयोस् तु प्राकृत-प्रसिद्धयोः कुलकादि-निबन्धन-भूयस्त्वाद् दीर्घ-समासायाम् अपि न विरोधः । वृत्त्य्-औचित्यं तु यथा-रसम् अनुसर्तव्यम् । सर्ग-बन्धे तु रस-तात्पर्ये यथा-रसम् औचित्यम् अन्यथा तु काम-चारः । द्वयोर् अपि मार्गयोः सर्ग-बन्ध-विधायिनां दर्शनाद् रस-तात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रस-बन्धे ऽभिनिवेशः कार्यः । आख्यायिका-कथयोस् तु गद्य-निबन्धन-बाहुल्याद् गद्ये च छन्दो-बन्ध-भिन्न-प्रस्थानत्वाद् इह नियमे हेतुर् अकृत-पूर्वो ऽपि मनाक् क्रियते ॥ DhvA_3.7 ॥ _________________________________________________________ Dhv_3.8: एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् । सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते ॥ DhvK_3.8 ॥ यद् एतद् औचित्यं वक्तृ-वाच्य-गतं सङ्घटनाया नियामकम् उक्तम् एतद् एव गद्ये छन्दो-नियम-वर्जिते ऽपि विषयापेक्षं नियम-हेतुः । तथा ह्य् अत्रापि यदा कविः कवि-निबद्धो वा वक्ता रस-भाव-रहितस् तदा काम-चारः । रस-भाव-समन्विते तु वक्तरि पूर्वोक्तम् एवानुसर्तव्यम् । तत्रापि च विषयौचित्यम् एव । आख्यायिकायां तु भूम्ना मध्यम-समासा-दीर्घ-समासे एव सङ्घटने । गद्यस्य विकट-बन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकट-बन्ध-प्राचुर्ये ऽपि गद्यस्य रस-बन्धोक्तम् औचित्यम् अनुसर्तव्यम् ॥ DhvA_3.8 ॥ _________________________________________________________ Dhv_3.9: रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत् तु किंचिद् विभेदवत् ॥ DhvK_3.9 ॥ अथवा पद्यवद् गद्य-बन्धे ऽपि रस-बन्धोक्तम् औचित्यं सर्वत्र संश्रिता रचना भवति । तत् तु विषयापेक्षं किंचिद् विशेषवद् भवति, न तु सर्वाकारम् । तथा हि गद्य-बन्धे ऽप्य् अतिदीर्घ-समासा रचना न विप्रलम्भ-शृङ्गार-करुणयोर् आख्यायिकायाम् अपि शोभते । नाटकादाव् अप्य् असमासैव न रौद्र-वीरादि-वर्णने । विषयापेक्षं त्व् औचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च । तथा ह्य् आख्यायिकायां नात्यन्तम् असमासा स्व-विषये ऽपि नाटकादौ नातिदीर्घ-समासा चेति सङ्घटनाया दिग्-अनुसर्तव्या ॥ DhvA_3.9 ॥ इदानीम् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण-महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत् प्रतिपाद्यते- _________________________________________________________ Dhv_3.10-14: विभावभावानुभाव-सञ्चार्य्-औचित्य-चारुणः । विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ DhvK_3.10 ॥ इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः ॥ DhvK_3.11 ॥ सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया । न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥ DhvK_3.12 ॥ उद्दीपन-प्रशमने यथावसरम् अन्तरा । रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः ॥ DhvK_3.13 ॥ अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ DhvK_3.14 ॥ प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्य् उक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद् विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः कथा-शरीरस्य विधिर् यथायथं प्रतिपिपादयिषित-रस-भावाद्य्-अपेक्षया य उचितो विभावो भावो ऽनुभावः सञ्चारी वा तद्-औचित्य-चारुणः कथा-शरीरस्य विधिर् व्यञ्जकत्वे निबन्धनम् एकम् । तत्र विभावौचित्यं तावत् प्रसिद्धम् । भावौचित्यं तु प्रकृत्य्-औचित्यात् । प्रकृतिर् ह्य् उत्तम-मध्यमाधम-भावेन दिव्य-मानुषादि-भावेन च विभेदिनी । तां यथायथम् अनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्य-भाग् भवति । अन्यथा तु केवल-मानुषाश्रयेण दिव्यस्य केवल-दिव्याश्रयेण वा केवल-मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवल-मानुषस्य राजादेर् वर्णने सप्तार्णव-लङ्घनादि-लक्षणा व्यापारा उपनिबध्यमाना सौष्ठव-भृतो ऽपि नीरसा एव नियमेन भवन्ति, तत्र त्व् अनौचित्यम् एव हेतुः । ननु नाग-लोक-गमनादयः सातवाहन-प्रभृतीनां श्रूयन्ते, तद्-अलोक-सामान्य-प्रभावातिशय-वर्णने किम् अनौचित्यं सर्वोर्वी-भरण-क्षमाणां क्षमा-भुजाम् इति । न तद् अस्ति ; न वयं ब्रूमो यत् प्रभावातिशय-वर्णनम् अनुचितं राज्ञाम्, किं तु केवल-मानुषाश्रयेण योत्पाद्य-वस्तु-कथा क्रियते तस्यां दिव्यम् औचित्यं न योजनीयम् । दिव्य-मानुष्यायां तु कथायाम् उभयौचित्य-योजनम् अविरुद्धम् एव । यथा पाण्ड्व्-आदि-कथायाम् । सातवाहनादिषु तु येषु यावद् अपदानं श्रूयते तेषु तावन्-मात्रम् अनुगम्यमानम् अनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषाम् एवोपनिबध्यमानम् अनुचितम् । तद् अयम् अत्र परमार्थः- अनौचित्याद् ऋते नान्यद् रस-भन्गस्य कारणम् । प्रसिद्धौचित्य-बन्धस् तु रसस्योपनिषत् परा ॥ अत एव च भरते प्रख्यात-वस्तु-विषयत्वं प्रख्यातोदात्त-नायकत्वं च नाटकस्यावश्य-कर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्य-विषये कविर् न व्यामुह्यति । यस् तूत्पाद्य-वस्तु नाटकादि कुर्यात् तस्याप्रसिद्धानुचित-नायक-स्वभाव-वर्णने महान् प्रमादः । ननु यद्य् उत्साहादि-भाव-वर्णने कथञ्चिद् दिव्य-मानुष्याद्य्-औचित्य-परीक्षा क्रियते तत् क्रियताम्, रत्य्-आदौ तु किं तया प्रयोजनम् ? रतिर् हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानाम् अपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्य् अधम-प्रकृत्यौचित्येनोत्तम-प्रकृतेः शृङ्गारोपनिबन्धने का भवेन् नोपहास्यता । त्रिविधं प्रकृत्य्-औचित्यं भारते वर्षे ऽप्य् अस्ति शृङ्गार-विषयम् । यत् तु दिव्यम् औचित्यं तत् तत्रानुपकारकम् एवेति चेत्-न वयं दिव्यम् औचित्यं शृङ्गार-विषयम् अन्यत् किंचिद् ब्रूमः । किं तर्हि ? भारतवर्ष-विषये यथोत्तम-नायकेषु राजादिषु शृङ्गारोपनिबन्धस् तथा दिव्याश्रयो ऽपि शोभते । न च राजादिषु प्रसिद्ध-ग्राम्य-शृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत् परिहर्तव्यम् । नाटकादेर् अभिनेयार्थत्वाद् अभिनयस्य च सम्भोग-शृङ्गार-विषयस्यासभ्यत्वात् तत्र परिहार इति चेत्-न; यद्य् अभिनयस्यैवं-विषयस्यासभ्यता तत् काव्यस्यैवं-विषयस्य सा केन निवार्यते ? तस्माद् अभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यद् उत्तम-प्रकृते राजादेर् उत्तम-प्रकृतिभिर् नायिकाभिः सह ग्राम्य-सम्भोग-वर्णनं तत् पित्रोः सम्भोग-वर्णनम् इव सुतराम् असभ्यम् । तथैवोत्तम-देवतादि-विषयम् । न च सम्भोग-शृङ्गारस्य सुरत-लक्षण एवैकः प्रकारः, यावद् अन्ये ऽपि प्रभेदाः परस्पर-प्रेम-दर्शनादयः सम्भवन्ति, ते कस्माद् उत्तम-प्रकृति-विषये न वर्ण्यन्ते ? तस्माद् उत्साहवद् रताव् अपि प्रकृत्य्-औचित्यम् अनुसर्तव्यम् । तथैव विस्मयादिषु । यत् त्व् एवं-विधे विषये महाकवीनाम् अप्य् असमीक्ष्य-कारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्ति-तिरस्कृतत्वात् तेषां न लक्ष्यत इत्य् उक्तम् एव । अनुभावौचित्यं तु भरतादौ प्रसिद्धम् एव । इयत् तूच्यते-भरतादि-विरचितां स्थितिं चानुवर्तमानेन महाकवि-प्रबन्धांश् च पर्यालोचयता स्व-प्रतिभां चानुसरता कविनावहित-चेतसा भूत्वा विभावाद्य्-औचित्य-भ्रंश-परित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्य् अनेनैतत् प्रतिपादयति-यद् इतिहासादिषु कथासु रसवतीषु विविधासु सतीष्व् अपि यत् तत्र विभावाद्य्-औचित्यवत् कथा-शरीरं तद् एव ग्राह्यं नेतरत् । वृत्ताद् अपि च कथा-शरीराद् उत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्य् अनवधानात् स्खलतः कवेर् अव्युत्पत्ति-सम्भावना महती भवति । परिकर-श्लोकश् चात्र- कथा-शरीरम् उत्पाद्य-वस्तु कार्यं तथा तथा । यथा रस-मयं सर्वम् एव तत् प्रतिभासते ॥ तत्र चाभ्युपायः सम्यग्-विभावाद्य्-औचित्यानुसरणम् । तच् च दर्शितम् एव । किं च- सन्ति सिद्ध-रस-प्रख्या ये च रामायणादयः । कथाश्रया न तैर् योज्या स्वेच्छा रस-विरोधिनी ॥ तेषु हि कथाश्रयेषु तावत् स्वेच्छैव न योज्या । यद् उक्तम्-"कथा-मार्गे न चातिक्रमः" / स्वेच्छापि यदि योज्या तद्-रस-विरोधिनी न योज्या । इदम् अपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्त-वशायातां कथञ्चिद् रसाननुगुणां स्थितिं त्यक्त्वा पुनर् उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयो विधेयः यथा कालिदास-प्रबन्धेषु । यथा च सर्वसेन-विरचिते हरि-विजये । यथा च मदीय एवार्जुन-चरिते महाकाव्ये । कविना काव्यम् उपनिबध्नता सर्वात्मना रस-परतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरम् उत्पादयेत् । न हि कवेर् इतिवृत्त-मात्र-निर्वहणेन किंचित् प्रयोजनम्, इतिहासाद् एव तत्-सिद्धेः । रसादि-व्यञ्जकत्वे प्रबन्धस्य चेदम् अन्यन् मुख्यं निबन्धनम्, यत्-सन्धीनां मुख-प्रतिमुख-गर्भावमर्श-निर्वहणाख्यानां तद्-अङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्य्-अपेक्षया, यथा रत्नावल्याम् । न तु केवलं शास्त्र-स्थिति-सम्पादनेच्छया । यथा वेणी-संहारे विलासाख्यस्य प्रतिमुख-सन्ध्य्-अङ्गस्य प्रकृत-रस-निबन्धाननुगुणम् अपि द्वितीये ऽङ्के भरत-मतानुसरण-मात्रेच्छया घटनम् । इदं चापरं प्रबन्धस्य रस-व्यञ्जकत्वे निमित्तं यद् उद्दीपन-प्रशमने यथावसरम् अन्तरा रसस्य, यथा रत्नावल्याम् एव । पुनर् आरब्ध-विश्रान्ते रसस्याङ्गिनो ऽनुसन्धिश् च, यथा तापस-वत्सराजे । प्रबन्ध-विशेषस्य नाटकादे रस-व्यक्ति-निमित्तम् इदं चापरम् अवगन्तव्यं यद् अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । शक्तो हि कविः कदाचिद् अलङ्कार-निबन्धने तद् आक्षिप्ततयैवानपेक्षित-रस-बन्धः प्रबन्धम् आरभते तद्-उपदेशार्थम् इदम् उक्तम् । दृश्यन्ते च कवयो ऽलङ्कार-निबन्धनैक-रसा अनपेक्षित-रसाः प्रबन्धेषु । _________________________________________________________ Dhv_3.15: किं च- अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः । ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित् ॥ DhvK_3.15 ॥ अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् अनुरणन-रूप-व्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद् द्योतते । तद् यथा मधुमथन-विजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचर-समागमे विषम-बाण-लीलायाम् । यथा च गृध्र-गोमायु-संवादादौ महाभारते ॥ DhvA_3.15 ॥ _________________________________________________________ Dhv_3.16: सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः । कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित् ॥ DhvK_3.16 ॥ अलक्ष्य-क्रमो ध्वनेर् आत्मा रसादिः सुब्-विशेषैस् तिङ्-विशेषैर् वचन-विशेषैः सम्बन्ध-विशेषैः कारक-शक्तिभिः कृद्-विशेषैस् तद् धित-विशेषैः समासैश् चेति । च-शब्दान् निपातोपसर्ग-कालादिभिः प्रयुक्तैर् अभिव्यज्यमानो दृश्यते । यथा- न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः । धिग् धिक् चक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥[*19] [*19] स्क्म् 2105. Cf. Sàh.D. 1.2. अत्र हि श्लोके भूयसा सर्वेषाम् अप्य् एषां स्फुटम् एव व्यञ्जकत्वं दृश्यते । तत्र "मे यद् अरयः" इत्य् अनेन सुप्-सम्बन्ध-वचनानाम् अभिव्यञ्जकत्वम् । "तत्राप्य् असौ तापसः" इत्य् अत्र तद् धित-निपातयोः । "सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः" इत्य् अत्र तिङ्-कारक-शक्तीनाम् । "धिग् धिक् चक्र-जितम्" इत्य् आदौ श्लोकार्धे कृत्-तद् धित-समासोपसर्गाणाम् । एवं-विधस्य व्यञ्जक-भूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्ध-च्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावद् आविर्भावस् तत्रापि काव्ये कापि बन्ध-च्छाया किम् उत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदित-श्लोके । अत्र हि रावण इत्य् अस्मिन् पदे ऽर्थान्तर-संक्रमित-वाच्येन ध्वनि-प्रभेदेनालङ्कृते ऽपि पुनर् अनन्तरोक्तानां व्यञ्जक-प्रकाराणाम् उद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभा-विशेष-भाजां बाहुल्येनैवं-विधा बन्ध-प्रकाराः । यथा महर्षेर् व्यासस्य- अतिक्रान्त-सुखाः कालाः प्रत्युपस्थित-दारुणाः । श्वः श्वः पापीय-दिवसा पृथिवी गत-यौवना ॥ अत्र हि कृत्-तद् धित-वचनैर् अलक्ष्य-क्रम-व्यङ्ग्यः, "पृथिवी गत-यौवना" इत्य् अनेन चात्यन्त-तिरस्कृत-वाच्यो ध्वनिः प्रकाशितः । एषां च सुब्-आदीनाम् एकैकशः समुदितानां च व्यञ्जकत्वं महा-कवीनां प्रबन्धेषु प्रायेण दृश्यते । सुब्-अन्तस्य व्यञ्जकत्वं यथा- तालैः शिञ्जद्-वलय-सुभगैः कान्तया नर्तितो मे । याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः ॥ तिङ्-अन्तस्य यथा- अबसर रोउं चिअ णिम्मिआइं मा पुंस मे haacchãiü । दंसण-मेत्तुम् भेत्तेहिं जेहिं hiaaü तुह ण णाअं ॥] [अपसर रोदितुम् एव निर्मिते मा पुंसय हते अक्षिणी मे । दर्शन-मात्रोन्मत्ताभ्यां याभ्यां तव हृदयम् एवं-रूपं न ज्ञातम् ॥] यथा वा- मा पन्थं रुन्धीओ अबेहि bàlaa अहोसि अहिरीओ । अम्हेअ णिरिच्छाओ सुण्ण-घरं रक्खिदब्बं णो ॥[*20] [*20] गाहा-सत्तसाई (सुप्प्. 955) [मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्रीकः । वयं पर-तन्त्रा यतः शून्य-गृहं मामकं रक्षणीयं वर्तते ॥] सम्बन्धस्य यथा- अण्णत्त वच्च bàlaa ह्नाअन्तीं किं मं पुलोएसि एअं । भो जाआ-भीरुआणं तडम् बिअ ण होइ ॥ [अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्य् एतत् । भो जाया-भीरुकाणां तटम् एव न भवति ॥] कृतक-प्रयोगेषु प्राकृतेषु तद् धित-विषये व्यञ्जकत्वम् आवेद्यत एव । अवज्ञातिशये कः ? समासानां च वृत्त्य्-औचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा- अयम् एक-पदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नव-वारिधरोदयाद् अहोभिर् भवितव्यं च निरातपार्ध-रम्यैः ॥ इत्य् अत्र च-शब्दः । यथा वा- मुहुर् अङ्गुलि-संवृताधरौष्ठं प्रतिषेधाक्षर-विक्लवाभिरामम् । मुखम् अंस-विवर्ति पक्ष्मलाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ अत्र तु-शब्दः । निपातानां प्रसिद्धम् अपीह द्योतकत्वं रसापेक्षयोक्तम् इति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा- नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः प्रस्निग्धाः क्वचिद् इङ्गुदी-फल-भिदः सूच्यन्त एवोपलाः । विश्वासोपगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास् तोयाधार-पथाश् च वल्कल-शिखा-निष्यन्द-लेखाङ्किताः //इत्य् आदौ । द्वित्राणां चोपसर्गाणाम् एकत्र पदे यः प्रयोगः सो ऽपि रस-व्यक्त्य्-अनुगुणतयैव निर्दोषः । यथा-"प्रभ्रश्यत्य् उत्तरीय-त्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्" इत्य् आदौ । यथा वा-"मनुष्य-वृत्त्या समुपाचरन्तम्" इत्य् आदौ । निपातानाम् अपि तथैव । यथा-"अहो बतासि स्पृहणीय-वीर्यः" इत्य् आदौ । यथा वा- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दि-प्रमदाश्रवः पुलकिता दृष्टे गुणिन्य् ऊर्जिते । हा धिक् कष्टम् अहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधु-द्विषः पुष्यता //इत्य् आदौ । पद-पौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति । यथा- यद् वञ्चनाहित-मतिर् बहु-चाटु-गर्भं कार्योन्मुखः खल-जनः कृतकं ब्रवीति । तत् साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा-प्रणयम् अस्य न पारयन्ति //इत्य् आदौ । कालस्य व्यञ्जकत्वं यथा- सम-विषम-निर्विशेषाः समन्ततो मन्द-मन्द-सञ्चाराः । अचिराद् भविष्यन्ति पन्थानो मनोरथानाम् अपि दुर्लङ्घ्याः ॥ अत्र ह्य् अचिराद् भविष्यन्ति पन्थान इत्य् अत्र भविष्यन्तीत्य् अस्मिन् पदे प्रत्ययः काल-विशेषाभिधायी रस-परिपोष-हेतुः प्रकाशते । अयं हि गाथार्थः प्रवास-विप्रलम्भ-शृङ्गार-विभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस् तथा क्वचित् प्रकृत्य्-अंशो ऽपि दृश्यते । यथा- तद् गेहं नत-भित्ति मन्दिरम् इदं लब्धावगाहं दिवः सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः । स क्षुद्रो मुसल-ध्वनिः कलम् इदं सङ्गीतकं योषिताम् आश्चर्यं दिवसैर् द्विजो ऽयम् इयतीं भूमिं समारोपितः ॥ अत्र श्लोके दिवसैर् इत्य् अस्मिन् पदे प्रकृत्य्-अंशो ऽपि द्योतकः । सर्व-नाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्व-नाम्नाम् एव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्य्-आदि-शब्द-प्रयोगो न कृतः । अनया दिशा सहृदयैर् अन्ये ऽपि व्यञ्जक-विशेषाः स्वयम् उत्प्रेक्षणीयाः । एतच् च सर्वं पद-वाक्य-रचना-द्योतनोक्त्यैव गतार्थम् अपि वैचित्र्येण व्युत्पत्तये पुनर्-उक्तम् । ननु चार्थ-सामर्थ्याक्षेप्या रसादय इत्य् उक्तम्, तथा च सुबादीनां व्यञ्जकत्व-वैचित्र्य-कथनम् अनन्वितम् एव । उक्तम् अत्र पदानां व्यञ्जकत्वोक्त्य्-अवसरे । किं चार्थ-विशेषाक्षेप्यत्वे ऽपि रसादीनां तेषाम् अर्थ-विशेषाणां व्यञ्जक-शब्दाविनाभावित्वाद् यथा-प्रदर्शितं व्यञ्जक-स्वरूप-परिज्ञानं विभज्योपयुज्यत एव । शब्द-विशेषाणां चान्यत्र च चारुत्वं यद् विभागेनोपदर्शितं तद् अपि तेषां व्यञ्जकत्वेनैवावस्थितम् इत्य् अवगन्तव्यम् । यत्रापि न तत् सम्प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् अदृष्टं सौष्ठवं तेषां प्रवाह-पतितानां तद् एवाभ्यासाद् अपोद्धृतानाम् अप्य् अवभासत इत्य् अवसातव्यम् । को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्व-विषयो विशेषः स्यात् । अन्य एवासौ सहृदय-संवेद्य इति चेत्, किम् इदं सहृदयत्वं नाम ? किं रस-भावानपेक्ष-काव्याश्रित-समय-विशेषाभिज्ञत्वम्, उत रस-भावादि-मय-काव्य-स्वरूप-परिज्ञान-नैपुण्यम् । पूर्वस्मिन् पक्षे तथाविध-सहृदय-व्यवस्थापितानां शब्द-विशेषाणां चारुत्व-नियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापन-सम्भवात् । द्वितीयस्मिंस् तु पक्षे रसज्ञतैव सहृदयत्वम् इति । तथा-विधैः सहृदयैः संवेद्यो रसादि-समर्पण-सामर्थ्यम् एव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्य् एव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणां तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्व् अनुप्रासादिर् एव ॥ DhvA_3.15-16 || एवं रसादीनां व्यञ्जक-स्वरूपम् अभिधाय तेषाम् एव विरोधि-रूपं लक्षयितुम् इदम् उपक्रम्यते- _________________________________________________________ Dhv_3.17: प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ DhvK_3.17 ॥ प्रबन्धे मुक्तके वापि रस-भाव-निबन्धनं प्रत्यादृत-मनाः कविर् विरोधि-परिहारे परं यत्नम् आदधीत । अन्यथा त्व् अस्य रस-मयः श्लोक एको ऽपि सम्यङ् न सम्पद्यते ॥ 3.17 ॥ कानि पुनस् तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानि ? इत्य् उच्यते- _________________________________________________________ Dhv_3.18-19: विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः । विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् ॥ DhvK_3.18 ॥ अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च ॥ DhvK_3.19 ॥ प्रस्तुत-रसापेक्षया विरोधी यो रसस् तस्य सम्बन्धिनां विभाव-भावानुभावानां परिग्रहो रस-विरोध-हेतुकः सम्भवनीयः । तत्र विरोधि-रस-विभाव-परिग्रहो यथा शान्त-रस-विभावेषु तद्-विभावतयैव निरूपितेष्व् अनन्तरम् एव शृङ्गारादि-विभाव-वर्णने । विरोधि-रस-भाव-परिग्रहो यथा प्रियं प्रति प्रणय-कलह-कुपितासु कामिनीषु वैराग्य-कथाभिर् अनुनये । विरोधि-रसानुभाव-परिग्रहो यथा प्रणय-कुपितायां प्रियायाम् अप्रसीदन्त्यां नायकस्य कोपावेश-विवशस्य रौद्रानुभाव-वर्णने । अयं चान्यो रस-भङ्ग-हेतुर् यत् प्रस्तुत-रसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिद् अन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भ-शृङ्गारे नायकस्य कस्यचिद् वर्णयितुम् उपक्रान्ते कवेर् यमकाद्य्-अलङ्कार-निबन्धन-रसिकतया महता प्रबन्धेन पर्वतादि-वर्णने । अयं चापरो रस-भङ्ग-हेतुर् अवगन्तव्यो यद् अकाण्ड एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित् स्पृहणीय-समागमया नायिकया कयाचित् परां परिपोष-पदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपाय-चिन्तोचितं व्यवहारम् उत्सृज्य स्वतन्त्रतया व्यापारान्तर-वर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्त-विविध-वीर-सङ्क्षये कल्प-सङ्क्षय-कल्पे सङ्ग्रामे राम-देव-प्रायस्यापि तावन् नायकस्यानुपक्रान्त-विप्रलम्भ-शृङ्गारस्य निमित्तम् उचितम् अन्तरेणैव शृङ्गार-कथायाम् अवतार-वर्णने । न चैवं-विधे विषये दैव-व्यामोहितत्वं कथा-पुरुषस्य परिहारो यतो रस-बन्ध एव कवेः प्राधान्येन प्रवृत्ति-निबन्धनं युक्तम् । इतिवृत्त-वर्णनं तद्-उपाय एवेत्य् उक्तं प्राक् "आलोकार्थि यथा दीप-शिखायां यत्नवान् जनः" इत्य् आदिना । अत एव चेतिवृत्त-मात्र-वर्णन-प्राधान्ये ऽङ्गाङ्गि-भाव-रहित-रस-भाव-निबन्धेन च कवीनाम् एवं-विधानि स्खलितानि भवन्तीति रसादि-रूप-व्यङ्ग्य-तात्पर्यम् एवैषां युक्तम् इति यत्नो ऽस्माभिर् आरब्धो न ध्वनि-प्रतिपादन-मात्राभिनिवेशेन । पुनश् चायम् अन्यो रस-भङ्ग-हेतुर् अवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्व-सामग्री-लब्ध-परिपोषः पुनः पुनः परामृश्यमानः परिम्लान-कुसुम-कल्पः कल्पते । तथा वृत्तेर् व्यवहारस्य यद् अनौचित्यं तद् अपि रस-भङ्ग-हेतुर् एव । यथा नायकं प्रति नायिकायाः कस्याश्चिद् उचितां भङ्गिम् अन्तरेण स्वयं सम्भोगाभिलाष-कथने । यदि वा वृत्तीनां भरत-प्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तर-प्रसिद्धानाम् उपनागरिकाद्यानां वा यद् अनौचित्यम् अविषये निबन्धनं तद् अपि रस-भङ्ग-हेतुः । एवम् एषां रस-विरोधिनाम् अन्येषां चानया दिशा स्वयम् उत्प्रेक्षितानां परिहारे सत्-कविभिर् अवहितैर् भवितव्यम् । परिकर-श्लोकाश् चात्र- मुख्या व्यापार-विषयाः सुकवीनां रसादयः । तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः ॥ नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः । स तेनाकविर् एव स्याद् अन्येनास्मृत-लक्षणः ॥ पूर्वे विशृङ्खल-गिरः कवयः प्राप्य-कीर्तयः । तान् समाश्रित्य न त्याज्या नीतिर् एषा मनीषिणा ॥ वाल्मीकि-व्यास-मुख्याश् च ये प्रख्याताः कवीश्वराः । तद्-अभिप्राय-बाह्यो ऽयं नास्माभिर् दर्शितो नयः //इति॥ DhvA_3.19 ॥ _________________________________________________________ Dhv_3.20: विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् । बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला ॥ DhvK_3.20 ॥ स्व-सामग्र्या लब्ध-परिपोषे तु विवक्षिते रसे विरोधिनां विरोधि-रसाङ्गानां बाध्यानाम् अङ्ग-भावं वा प्राप्तानां सताम् उक्तिर् अदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथा च तेषाम् उक्तिः प्रस्तुत-रस-परिपोषायैव सम्पद्यते । अङ्ग-भावं प्राप्तानां च तेषां विरोधित्वम् एव निवर्तते । अङ्ग-भाव-प्राप्तिर् हि तेषां स्वाभाविकी समारोप-कृता वा । तत्र येषां नैसर्गिकी तेषां तावद् उक्ताव् अविरोध एव । यथा विप्रलम्भ-शृङ्गारे तद्-अङ्गानां व्याध्य्-आदीनां तेषां च तद्-अङ्गानाम् एवादोषो नातद्-अङ्गानाम् । तद्-अङ्गत्वे च सम्भवत्य् अपि मरणस्योपन्यासो न ज्यायान् । आश्रय-विच्छेदे रसस्यात्यन्त-विच्छेद-प्राप्तेः । करुणस्य तु तथा-विधे विषये परिपोषो भविष्यतीति चेत् न ; यस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुण-रसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घ-काल-प्रत्यापत्ति-सम्भवे कदाचिद् उपनिबन्धो नात्यन्त-विरोधी । दीर्घ-काल-प्रत्यापत्तौ तु तस्यान्तरा प्रवाह-विच्छेद एवेत्य् एवं-विधेतिवृत्तोपनिबन्धनं रस-बन्ध-प्रधानेन कविना परिहर्तव्यम् । तत्र लब्ध-प्रतिष्ठे तु विवक्षिते रसे विरोधि-रसाङ्गानां बाध्यत्वेनोक्ताव् अदोषो यथा- क्वाकर्यं शश-लक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतम् अहो कोपे ऽपि कान्तं मुखम् । किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्यो ऽधरं पास्यति ॥ यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्त-निर्भरानुरागस्य द्वितीय-मुनि-कुमारोपदेश-वर्णने । स्वाभाविक्याम् अङ्ग-भाव-प्राप्ताव् अदोषो यथा- भ्रमिम् अरतिम् अलस-हृदयतां प्रलयं मूर्च्छां तमः शरीर-सादम् । मरणं च जलद-भुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् //इत्य् आदौ । समारोपितायाम् अप्य् अविरोधो यथा-"पाण्डु-क्षामम्" इत्य् आदौ । इयं चाङ्ग-भाव-प्राप्तिर् अन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयोर् भावयोर् वा परस्पर-विरोधिनोर् द्वयोर् अङ्ग-भाव-गमनं तस्याम् अपि न दोषः । यथोक्तं "क्षिप्तो हास्तावलग्नः" इत्य् आदौ । कथं तत्राविरोध इति चेत्, द्वयोर् अपि तयोर् अन्य-परत्वेन व्यवस्थानात् । अन्य-परत्वे ऽपि विरोधिनोः कथं विरोध-निवृत्तिर् इति चेत्, उच्यते-विधौ विरुद्ध-समावेशस्य दुष्टत्वं नानुवादे । यथा- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवम् आशा-ग्रह-ग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः //इत्य् आदौ । अत्र हि विधि-प्रतिषेधयोर् अनूद्यमानत्वेन समावेशे न विरोधस् तथेहापि भविष्यति । श्लोके ह्य् अस्मिन्न् ईर्ष्या-विप्रलम्भ-शृङ्गार-करुण-वस्तुनोर् न विधीयमानत्वम् । त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वात् तद्-अङ्गत्वेन च तयोर् व्यवस्थानात् । न च रसेषु विध्य्-अनुवाद-व्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्य्-अनुवादौ तौ तद्-आक्षिप्तानां रसानां केन वार्यते । यैर् वा साक्षात्-काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस् तेषां तन्-निमित्तता तावद् अवश्यम् अभ्युपगन्तव्या । तथाप्य् अत्र श्लोके न विरोधः । यस्माद् अनूद्यमानाङ्ग-निमित्तोभय-रस-वस्तु-सहकारिणो विधीयमानांशाद् भाव-विशेष-प्रतीतिर् उत्पद्यते ततश् च न कश्चिद् विरोधः । दृश्यते हि विरुद्धोभय-सहकारिणः कारणात् कार्य-विशेषोत्पत्तिः । विरुद्ध-फलोत्पादन-हेतुत्वं हि युगपद् एकस्य कारणस्य विरुद्धं न तु विरुद्धोभय-सहकारित्वम् । एवं-विध-विरुद्ध-पदार्थ-विषयः कथम् अभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवं-विध-वाच्य-विषये या वार्ता सात्रापि भविष्यति । एवं-विध्य्-अनुवादनयाश्रयेणात्र श्लोके परिहृतस् तावद् विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित् प्रभावातिशय-वर्णने तत्-प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यम् आदधाति प्रत्युत प्रीत्य्-अतिशय-निमित्ततां प्रतिपद्यत इत्य् अतस् तस्य कुण्ठ-शक्तिकत्वात् तद्-विरोध-विधायिनो न कश्चिद् दोषः । तस्माद् वाक्यार्थी-भूतस्य रसस्य भावस्य वा विरोधी रस-विरोधीति वक्तुं न्याय्यः, न त्व् अङ्ग-भूतस्य कस्यचित् । अथवा वाक्यार्थी-भूतस्यापि कस्यचित् करुण-रस-विषयस्य तादृशेन शृङ्गार-वस्तुना भङ्गि-विशेषाश्रयेण संयोजनं रस-परिपोषायैव जायते । यतः प्रकृति-मधुराः पदार्थाः शोचनीयतां प्राप्ताः प्राग्-अवस्था-भाविभिः संस्मर्यमाणैर् विलासैर् अधिकतरं शोकावेशम् उपजनयन्ति । यथा- अयं स रशनोत्कर्षी पीन-स्तन-विमर्दनः । नाभ्यूरु-जघन-स्पर्शी नीवी-विस्रंसनः करः //इत्य् आदौ । तद् अत्र त्रिपुर-युवतीनां शाम्भवः शराग्निर् आर्द्रापराधः कामी यथा व्यवहरति स्म । तथा व्यवहृतवान् इत्य् अनेनापि प्रकारेणास्त्य् एव निर्विरोधत्वम् । तस्माद् यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च- क्रामन्त्यः क्षत-कोमलाङ्गुलि-गलद्-रक्तैः सदर्भाः स्थलीः पादैः पातित-यावकैर् इव पतद्-बाष्पाम्बु-धौताननाः । भीता भर्तृ-करावलम्बित-करास् त्वद्-वैरि-नाथो ऽधुना दावाग्निं परितो भ्रमन्ति पुनर् अप्य् उद्यद्-विवाहा इव ॥ इत्य् एवम् आदीनां सर्वेषाम् एव निर्विरोधत्वम् अवगन्तव्यम् । एवं तावद् रसादीनां विरोधि-रसादिभिः समावेशासमावेशयोर् विषय-विभागो दर्शितः ॥ DhvA_3.20 ॥ इदानीं तेषाम् एक-प्रबन्ध-विनिवेशने न्याय्यो यः क्रमस् तं प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_3.21: प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने । एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता ॥ DhvK_3.21 ॥ प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गि-भावेन बहवो रसा उपनिबध्यन्त इत्य् अत्र प्रसिद्धौ सत्याम् अपि यः प्रबन्धानां छायातिशय-योगम् इच्छति तेन तेषां रसानाम् अन्यतमः कश्चिद् विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्य् अयं युक्ततरो मार्गः ॥ DhvA_3.21 ॥ ननु रसान्तरेषु बहुषु प्राप्त-परिपोषेषु सत्सु कथम् एकस्याङ्गिता न विरुध्यत इत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.22: रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः ॥ DhvK_3.22 ॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनर् अनुसन्धीयमानत्वेन स्थायी यो रसस् तस्य सकल-बन्ध-व्यापिनो रसान्तरैर् अन्तराल-वर्तिभिः समावेशो यः स नाङ्गिताम् उपहन्ति ॥ DhvA_3.22 ॥ एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_3.23: कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ DhvK_3.23 ॥ सन्ध्यादि-मयस्य प्रबन्ध-शरीरस्य यथा कार्यम् एकम् अनुयायि व्यापकं कल्प्यते न च तत्-कार्यान्तरैर् न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यम् अपचीयते, तथैव रसस्याप्य् एकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदित-विवेकानाम् अनुसन्धानवतां स-चेतसां तथा-विधे विषये प्रह्लादातिशयः प्रवर्तते ॥ DhvA_3.23 ॥ ननु येषां रसानां परस्पराविरोधः यथा-वीर-शृङ्गारयोः शृङ्गार-हास्ययो रौद्र-शृङ्गारयोर् वीराद्भुतयोर् वीर-रौद्रयो रौद्र-करुणयोः शृङ्गाराद्भुतयोर् वा तत्र भवत्व् अङ्गाङ्गि-भावः । तेषां तु स कथं भवेद् येषां परस्परं बाध्य-बाधक-भावः ? यथा-शृङ्गार-बीभत्सयोर् वीर-भयानकयोः शान्त-रौद्रयोः शन्त-शृङ्गारयोर् वा इत्य् आशङ्क्येदम् उच्यते- _________________________________________________________ Dhv_3.24: अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता ॥ DhvK_3.24 ॥ अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्ध-व्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तत्राविरोधिनो रसस्याङ्गि-रसापेक्षयात्य् अन्तम् आधिक्यं न कर्तव्यम् इत्य् अयं प्रथमः परिपोष-परिहारः । उत्कर्ष-साम्ये ऽपि तयोर् विरोधासम्भवात् । यथा- एकतो रोदिति प्रिया अन्यतः समर-तूर्य-निर्घोषः । स्नेहेन रण-रसेन च भटस्य दोलायितं हृदयम् । यथा वा- कण्ठाच् छित्वाक्षमालावलयम् इव करे हारम् आवर्तयन्ती कृत्वा पर्यङ्क-बन्धं विषधर-पतिना मेखलाया गुणेन । मिथ्या-मन्त्राभिजापस्फुरद्-अधर-पुट-व्यञ्जिताव्यक्त-हासा देवी सन्ध्याभ्यसूया हसित-पशुपतिस् तत्र दृष्टा तु वो ऽव्यात् //इत्य् अत्र । अङ्गिरस-विरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रम् एवाङ्गिरस-व्यभिचार्य्-अनुवृत्तिर् इति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्य् अङ्ग-भूतस्य रसस्येति तृतीयः । अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस् तु रसस्याङ्गिरसापेक्षया कस्यचिन् न्यूनता सम्पादनीया । यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोष-रहितस्य रसस्य कथं रसत्वम् इति चेत्-उक्तम् अत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस् तावांस् तस्य न कर्तव्यः, स्वतस् तु सम्भवी परिपोषः केन वार्यते । एतच् चापेक्षिकं प्रकर्ष-योगित्वम् एकस्य रसस्य बहु-रसेषु प्रबन्धेषु रसानाम् अङ्गाङ्गि-भावम् अनभ्युपगच्छताप्य् अशक्य-प्रतिक्षेपम् इत्य् अनेन प्रकारेणाविरोधिनां विरोधिनां च रसानाम् अङ्गाङ्गि-भावेन समावेशे प्रबन्धेषु स्याद् अविरोधः । एतच् च सर्वं येषां रसो रसान्तरस्य व्यभिचारी भवति इति दर्शनं तन्-मतेनोच्यते । मतान्तरे ऽपि रसानां स्थायिनो भावा उपचाराद् रस-शब्देनोक्तास् तेषाम् अङ्गत्वं निर्विरोधम् एव ॥ DhvA_3.24 ॥ एवम् अविरोधिनां विरोधिनां च प्रबन्ध-स्थेनाङ्गिना रसेन समावेशे साधारणम् अविरोधोपायं प्रतिपाद्येदानीं विरोधि-विषयम् एव तं प्रतिपादयितुम् इदम् उच्यते- _________________________________________________________ Dhv_3.25: विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता ॥ DhvK_3.25 ॥ एकाधिकरण्य् अविरोधी नैरन्तर्य-विरोधी चेति द्विविधो विरोधी । तत्र प्रबन्ध-स्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस् तद्-विपक्ष-विषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्दोषः । विपक्ष-विषये हि भयातिशय-वर्णने नायकस्य नय-पराक्रमादि-सम्पत् सुतराम् उद्द्योतिता भवति । एतच् च मदीये ऽर्जुन-चरिते ऽर्जुनस्य पातालावतरण-प्रसङ्गे वैशद्येन प्रदर्शितम् । एवम् ऐकाधिकरण्य-विरोधिनः प्रबन्ध-स्थेन स्थायिना रसेनाङ्ग-भाव-गमने निर्विरोधत्वं यथा तथा तद् दर्शितम् । द्वितीयस्य तु तत् प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_3.26: एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् । रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ DhvK_3.26 ॥ यः पुनर् एकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तर-व्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्त-शृङ्गारौ नागानन्दे निवेशितौ । शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस् तल्-लक्षणो रसः प्रतीयत एव । तथा चोक्तम्- यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ यदि नाम सर्व-जनानुभव-गोचरता तस्य नास्ति नैतावतासाव् अलोक-सामान्य-महानुभाव-चित्त-वृत्ति-विशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्यान्तर्-भावः कर्तुं युक्तः । तस्याभिमान-मयत्वेन व्यवस्थापनात् । अस्य चाहङ्कार-प्रशमैक-रूपतया स्थितेः । तयोश् चैवं-विध-विशेष-सद्भावे ऽपि यद्य् ऐक्यं परिकल्प्यते तद् वीर-रौद्रयोर् अपि तथा प्रसङ्गः । दया-वीरादीनां च चित्त-वृत्ति-विशेषाणां सर्वाकारम् अहङ्कार-रहितत्वेन शान्त-रस-प्रभेदत्वम्, इतरथा तु वीर-प्रभेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः । तद् एवम् अस्ति शान्तो रसः । तस्य चाविरुद्ध-रस-व्यवधानेन प्रबन्धे विरोधि-रस-समावेशे सत्य् अपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये ॥ DhvA_3.26 ॥ एतद् एव स्थिरी-कर्तुम् इदम् उच्यते- _________________________________________________________ Dhv_3.27: रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ DhvK_3.27 ॥ रसान्तर-व्यवहितयोर् एक-प्रबन्ध-स्थयोर् विरोधिता निवर्तत इत्य् अत्र न काचिद् भ्रान्तिः । यस्माद् एक-वाक्य-स्थयोर् अपि रसयोर् उक्तया नीत्या विरुद्धता निवर्तते । यथा- भू-रेणु-दिग्धान् नव-पारिजात- माला-रजो-वासित-बाहु-मध्याः । गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्ट-भुजान् तरालाः ॥ स-शोणितैः क्रव्य-भुजां स्फुरद्भिः पक्षैः खगानाम् उ पवीज्यमानान् । संवीजिताश् चन्दन-वारि-सेकैः सुगन्धिभिः कल्प-लता-दुकूलैः ॥ विमान-पर्यङ्क-तले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानां ललनाङ्गुलीभिर् वीराः स्व-देहान् पतितान् अपश्यन् //इत्य् आदौ । अत्र हि शृङ्गार-बीभत्सयोस् तद्-अङ्गयोर् वा वीर-रस-व्यवधानेन समावेशो न विरोधी । _________________________________________________________ Dhv_3.28: विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ ॥ DhvK_3.28 ॥ यथोक्त-लक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत् सहृदयः; विशेषतस् तु शृङ्गारे । स हि रति-परिपोषात्मकत्वाद् रतेश् च स्वल्पेनापि निमित्तेन भङ्ग-सम्भवात् सुकुमारतमः सर्वेभ्यो रसेभ्यो मनाग् अपि विरोधि-समावेशं न सहते । _________________________________________________________ Dhv_3.29: अवधानातिशयवान् रसे तत्रैव सत्-कविः । भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते ॥ DhvK_3.29 ॥ तत्रैव च रसे सर्वेभ्यो ऽपि रसेभ्यः सौकुमार्यातिशय-योगिनि कविर् अवधानवान् प्रयत्नवान् स्यात् । तत्र हि प्रमाद्यतस् तस्य सहृदय-मध्ये क्षिप्रम् एवावज्ञान-विषयता भवति । शृङ्गार-रसो हि संसारिणां नियमेनानुभव-विषयत्वात् सर्व-रसेभ्यः कमनीयतया प्रधान-भूतः । एवं च सति- _________________________________________________________ Dhv_3.30: विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा । तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति ॥ DhvK_3.30 ॥ शृङ्गार-विरुद्ध-रस-स्पर्शः शृङ्गाराङ्गानां यः स न केवलम् अविरोध-लक्षण-योगे सति न दुष्यति यावद् विनेयान् उन्मुखीकर्तुं काव्य-शोभार्थम् एव वा क्रियमाणो न दुष्यति । शृङ्गार-रसाङ्गैर् उन्मुखी-कृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति । सद्-आचारोपदेश-रूपा हि नाटकादि-गोष्ठी विनेय-जन-हितार्थम् एव मुनिभिर् अवतारिता । किं च शृङ्गारस्य सकल-जन-मनो-हराभिरामत्वात् तद्-अङ्ग-समावेशः काव्ये शोभातिशयं पुष्यतीत्य् अनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्ग-समावेशो न विरोधी । ततश् च- सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्ग-भङ्ग-लोलं हि जीवितम् ॥ इत्य् आदिषु नास्ति रस-विरोध-दोषः । _________________________________________________________ Dhv_3.31: विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः । विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित् ॥ DhvK_3.31 ॥ इत्थम् अनेनानन्तरोक्तेन प्रकारेण रसादीनां रस-भाव-तद्-आभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्य-विषये प्रतिभातिशय-युक्तः काव्यं कुर्वन् न क्वचिन् मुह्यति । एवं रसादिषु विरोधाविरोध-निरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जक-वाच्य-वाचक-निरूपणस्यापि तद्-विषयस्य तत् प्रतिपाद्यते- _________________________________________________________ Dhv_3.32: वाच्यानां वाचकानां च यद् औचित्येन योजनम् । रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः ॥ DhvK_3.32 ॥ वाच्यानाम् इतिवृत्त-विशेषाणां वाचकानां च तद्-विषयाणां रसादि-विषयेणउचित्येन यद् योजनम् एतन् महाकवेर् मुख्यं कर्म । अयम् एव हि महाकवेर् मुख्यो व्यापारो यद् रसादीनाम् एव मुख्यतया काव्यार्थीकृत्य तद्-व्यक्त्य्-अनुगुणत्वेन शब्दानाम् अर्थानां चोपनिबन्धनम् ॥ DhvA_3.32 ॥ एतच् च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धम् एवेति प्रतिपादयितुम् आह- _________________________________________________________ Dhv_3.33: रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः । औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ DhvK_3.33 ॥ व्यवहारो हि वृत्तिर् इत्य् उच्यते । तत्र रसानुगुण औचित्यवान् वाच्याश्रयो यो व्यवहारस् ता एताः कैशिक्य्-आद्या वृत्तयः । वाचकाश्रयाश् चोपनागरिकाद्याः । वृत्तयो हि रसादि-तात्पर्येण संनिवेशिताः काम् अपि नाट्यस्य काव्यस्य च छायाम् आवहन्ति । रसादयो हि द्वयोर् अपि तयोर् जीव-भूताः । इतिवृत्तादि तु शरीर-भूतम् एव । अत्र केचिद् आहुः-"गुण-गुणि-व्यवहारो रसादीनाम् इतिवृत्तादिभिः सह युक्तः, न तु जीव-शरीर-व्यवहारः । रसादि-मयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्-भूतम्" इति । अत्रोच्यते-यदि रसादि-मयम् एव वाच्यं यथा गौरत्व-मयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम्; तथा चैतत् प्रतिपादितम् एव प्रथमोद्द्योते । स्यान् मतम् । रत्नानाम् इव जात्यत्वं प्रतिपत्तृ-विशेषतः संवेद्यं वाच्यानां रसादि-रूपत्वम् इति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्न-स्वरूपानतिरिक्तत्वम् एव तस्य लक्ष्यते तथा रसादीनाम् अपि विभावानुभावादि-रूप-वाच्याव्यतिरिक्तत्वम् एव लक्ष्येत । न चैवम्; न हि विभावानुभाव-व्यभिचारिण एव रसा इति कस्यचिद् अवगमः । अत एव च विभावादि-प्रतीत्य्-अविनाभाविनी रसादीनां प्रतीतिर् इति तत्-प्रतीत्योः कार्य-कारण-भावेन व्यवस्थानात् क्रमो ऽवश्यम्भावी । स तु लाघवान् न प्रकाश्यते "इत्य् अलक्ष्य-क्रमा एव सन्तो व्यङ्ग्या रसादयः" इत्य् उक्तम् । ननु शब्द एव प्रकरणाद्य्-अवच्छिन्नो वाच्य-व्यङ्ग्ययोः समम् एव प्रतीतिम् उपजनयतीति किं तत्र क्रम-कल्पनया । न हि शब्दस्य वाच्य-प्रतीति-परामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादि-शब्देभ्यो ऽपि रसाभिव्यक्तिर् अस्ति । न च तेषाम् अन्तरा वाच्य-परामर्शः । अत्रापि ब्रूमः-प्रकरणाद्य्-अवच्छेदेन व्यञ्जकत्वं शब्दानाम् इत्य् अनुमतम् एवैतद् अस्माकम् । किं तु तद्-व्यञ्जकत्वं तेषां कदाचित् स्वरूप-विशेष-निबन्धनं कदाचिद् वाचक-शक्ति-निबन्धनम् । तत्र येषां वाचक-शक्ति-निबन्धनं तेषां यदि वाच्य-प्रतीतिम् अन्तरेणैव स्वरूप-प्रतीत्या निष्पन्नं तद् भवेन् न तर्हि वाचक-शक्ति-निबन्धनम् । अथ तन्-निबन्धनं तन्-नियमेनैव वाच्य-वाचक-भाव-प्रतीत्य्-उत्तर-कालत्वं व्यङ्ग्य-प्रतीतेः प्राप्तम् एव । स तु क्रमो यदि लाघवान् न लक्ष्यते तत् किं क्रियते । यदि च वाच्य-प्रतीतिम् अन्तरेणैव प्रकरणाद्य्-अवच्छिन्न-शब्द-मात्र-साध्या रसादि-प्रतीतिः स्यात् तद्-अनवधारित-प्रकरणानां वाच्य-वाचकभावे च स्वयम् अव्युत्पन्नानां प्रतिपत्तॄणां काव्य-मात्र-श्रवणाद् एवासौ भवेत् । सह-भावे च वाच्य-प्रतीतेर् अनुपयोगः, उपयोगे वा न सहभावः । येषाम् अपि स्वरूप-विशेष-प्रतीति-निमित्तं व्यञ्जकत्वं यथा गीतादि-शब्दानां तेषाम् अपि स्वरूप-प्रतीतेर् व्यङ्ग्य-प्रतीतेश् च नियम-भावी क्रमः । तत् तु शब्दस्य क्रिया-पौर्वापर्यम् अनन्य-साध्य-तत्-फल-घटनास्व् आशु-भाविनीषु वाच्येनाविरोधिन्य् अभिधेयान्तर-विलक्षणे रसादौ न प्रतीयते । क्वचित् तु लक्ष्यत एव । यथानुरणन-रूप-व्यङ्ग्य-प्रतीतिषु । तत्रापि कथम् इति चेद् उच्यते-अर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ध्वनौ तावद् अभिधेयस्य तत्-सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर-विलक्षणतयात्यन्त-विलक्षणे ये प्रतीती तयोर् अशक्य-निह्नवो निमित्त-निमित्ति-भाव इति स्फुटम् एव तत्र पौर्वापर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थ-सिद्ध्य्-अर्थम् उदाहृतासु गाथासु । तथा-विधे च विषये वाच्य-व्यङ्ग्ययोर् अत्यन्त-विलक्षणत्वाद् यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् । शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये तु ध्वनौ-"गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु" इत्य् आदाव् अर्थ-द्वय-प्रतीतौ शाब्द्याम् अर्थ-द्वयस्योपमानोपमेय-भाव-प्रतीतिर् उपमा-वाचक-पद-विरहे सत्य् अर्थ-सामर्थ्याद् आक्षिप्तेति, तत्रापि सुलक्षम् अभिधेय-व्यङ्ग्यालङ्कार-प्रतीत्योः पौर्वापर्यम् । पद-प्रकाश-शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ऽपि ध्वनौ विशेषण-पदस्योभयार्थ-सम्बन्ध-योग्यस्य योजकं पदम् अन्तरेण योजनम् अशाब्दम् अप्य् अर्थाद् अवस्थितम् इत्य् अत्रापि पूर्ववद् अभिधेय-तत्-सामर्थ्याक्षिप्तालङ्कार-मात्र-प्रतीत्योः सुस्थितम् एव पौर्वापर्यम् । आर्थ्य् अपि च प्रतिपत्तिस् तथाविधे विषये उभयार्थ-सम्बन्ध-योग्य-शब्द-सामर्थ्य-प्रसावितेति शब्द-शक्ति-मूला कल्प्यते । अविवक्षित-वाच्यस्य तु ध्वनेः प्रसिद्ध-स्व-विषय-वैमुख्य-प्रतीति-पूर्वकम् एवार्थान्तर-प्रकाशनम् इति नियम-भावी क्रमः । तत्राविवक्षित-वाच्यत्वाद् एव वाच्येन सह व्यङ्ग्यस्य क्रम-प्रतीति-विचारो न कृतः । तस्माद् अभिधानाभिधेय-प्रतीत्योर् इव वाच्य-व्यङ्ग्य-प्रतीत्योर् निमित्त-निमित्ति-भावान् नियम-भावी क्रमः । स तूक्त-युक्त्या क्वचिल् लक्ष्यते क्वचिन् न लक्ष्यते । तद् एवं व्यञ्जक-मुखेन ध्वनि-प्रकारेषु निरूपितेषु कश्चिद् ब्रूयात्-किम् इदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थ-प्रकाशनम्, न हि व्यञ्जकत्वम् । तद् व्यङ्ग्यत्वं चार्थस्य व्यञ्जक-सिद्ध्य्-अधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्व-सिद्धिर् इत्य् अन्योन्य-संश्रयाद् अव्यवस्थानम् । ननु वाच्य-व्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्राग् एव प्रतिपादिता तत्-सिद्ध्य्-अधीना च व्यञ्जक-सिद्धिर् इति कः पर्यनुयोगावसरः । सत्यम् एवैतत् । प्राग्-उक्त-युक्तिभिर् वाच्य-व्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्व् अर्थो व्यङ्ग्यतयैव कस्माद् व्यपदिश्यते यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्-परत्वाद् वाक्यस्य । अतश् च तत्-प्रकाशिनो वाक्यस्य वाचकत्वम् एव व्यापारः । किं तस्य व्यापारान्तर-कल्पनया ? तस्मात् तात्पर्य-विषयो यो ऽर्थः स तावन् मुख्यतया वाच्यः । या त्व् अन्तरा तथा-विधे विषये वाच्यान्तर-प्रतीतिः सा तत्-प्रतीतेर् उपाय-मात्रं पदार्थ-प्रतीतिरिव वाक्यार्थ-प्रतीतेः । अत्रोच्यते-यत्र शब्दः स्वार्थम् अभिदधानो ऽर्थान्तरम् अवगमयति तत्र यत् तस्य स्वार्थाभिधायित्वं यच् च तदर्थान्तरावगम-हेतुत्वं तयोर् अविशेषो विशेषो वा । न तावद् अविशेषः; यस्मात् तौ द्वौ व्यापारौ भिन्न-विषयौ भिन्न-रूपौ च प्रतीयेते एव । तथा हि वाचकत्व-लक्षणो व्यापारः शब्दस्य स्वार्थ-विषयः गमकत्व-लक्षणस् त्व् अर्थान्तर-विषयः । न च स्व-पर-व्यवहारो वाच्य-व्यङ्ग्ययोर् अपह्नोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेर् अपरस्य सम्बन्धि-सम्बन्धित्वेन । वाच्यो ह्य् अर्थः साक्षाच्-छब्दस्य सम्बन्धी तद्-इतरस् त्व् अभिधेय-सामर्थ्याक्षिप्तः सम्बन्धि-सम्बन्धी । यदि च स्व-सम्बन्धित्वं साक्षात् तस्य स्यात् तदार्थान्तरत्व-व्यवहार एव न स्यात् । तस्माद् विषय-भेदस् तावत् तयोर् व्यापारयोः सुप्रसिद्धः । रूप-भेदो ऽपि प्रसिद्ध एव । न हि यैवाभिधान-शक्तिः सैवावगमन-शक्तिः । अवाचकस्यापि गीत-शब्दादे रसादि-लक्षणार्थावगम-दर्शनात् । अशब्दस्यापि चेष्टादेर् अर्थ-विशेष-प्रकाशन-प्रसिद्धेः । तथा हि "व्रीडा-योगान् नतवदनया" इत्य् आदिश्लोके चेष्टाविशेषः सुकविनार्थ-प्रकाशनहेतुः प्रदर्शित एव । तस्माद् भिन्न-विषयत्वाद्भिन्न-रूपत्वाच् च स्वार्थाभिधायित्वम् अर्थान्तरावगम-हेतुत्वं च शब्दस्य यत् तयोः स्पष्ट एव भेदः । विशेषश् चेन् न तर्हीदानीम् अवगमनस्याभिधेय-सामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्व-व्यपदेश्यता । शब्द-व्यापार-गोचरत्वं तु तस्यास्माभिर् इष्यत एव, तत् तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तर-सम्बन्ध-योग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्-विषयीकरणं तत्र प्रकाशनोक्तिर् एव युक्ता । न च पदार्थ-वाक्यार्थ-न्यायो वाच्य-व्यङ्ग्ययोः । यतः पदार्थ-प्रतीतिर् असत्यैवेति कैश्चिद् विद्वद्भिर् आस्थितम् । यैर् अप्य् असत्यत्वम् अस्या नाभ्युपेयते तैर् वाक्यार्थ-पदार्थयोर् घट-तद्-उपादान-कारण-न्यायो ऽभ्युपगन्तव्यः । यथा हि घटे निष्पन्ने तद्-उपादान-कारणानां न पृथग्-उपलम्भस् तथैव वाक्ये तद्-अर्थे वा प्रतीते पद-तद्-अर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थ-बुद्धिर् एव दूरीभवेत् । न त्व् एष वाच्य-व्यङ्ग्ययोर् न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्य-बुद्धिर् दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद् घट-प्रदीप-न्यायस् तयोः, यथैव हि प्रदीप-द्वारेण घट-प्रतीताव् उत्पन्नायां न प्रदीप-प्रकाशो निवर्तते तद्-व्यङ्ग्य-प्रतीतौ वाच्यावभासः । यत् तु प्रथमोद्द्योते "यथा पदार्थ-द्वारेण" (1.10) इत्य् आद्य्-उक्तं तद्-उपायत्व-मात्रात् साम्य-विवक्षया । नन्व् एवं युगपद्-अर्थ-द्वय-योगित्वं वाक्यस्य प्राप्तं तद्-भावे च तस्य वाक्यतैव विघटते, तस्या ऐकार्थ्य-लक्षणत्वात् ; नैष दोषः ; गुण-प्रधान-भावेन तयोर् व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित् प्राधान्यं वाच्यस्योपसर्जन-भावः क्वचिद् वाच्यस्य प्राधान्यम् अपरस्य गुण-भावः । तत्र व्यङ्ग्य-प्राधान्ये ध्वनिर् इत्य् उक्तम् एव ; वाच्य-प्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात् स्थितम् एतत्-व्यङ्ग्य-परत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वम् अपि तु व्यङ्ग्यत्वम् एव । किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद् भवद्भिर् नाभ्युपगन्तव्यम् अतत्परत्वाच् छब्दस्य । तद् अस्ति तावद् व्यङ्ग्यः शब्दानां कश्चिद् विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किम् इति तस्य स्वरूपम् अपह्नूयते । एवं तावद् वाचकत्वाद् अन्यद् एव व्यञ्जकत्वम् ; इतश् च वाचकत्वाद् व्यञ्जकत्वस्यान्यत्वं यद् वाचकत्वं शब्दैकाश्रयम् इतरत् तु शब्दाश्रयम् अर्थाश्रयं च शब्दार्थयोर् द्वयोर् अपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुण-वृत्तिस् तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश् च भिद्यते । रूप-भेदस् तावद् अयम्-यद् अमुख्यतया व्यापारो गुण-वृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्य् अर्थाद् व्यङ्ग्य-त्रय-प्रतीतिर् या तस्या अमुख्यत्वं मनाग् अपि लक्ष्यते । अयं चान्यः स्वरूप-भेदः-यद् गुण-वृत्तिर् अमुख्यत्वेन व्यवस्थितं वाचकत्वम् एवोच्यते । व्यञ्जकत्वं तु वाचकत्वाद् अत्यन्तं विभिन्नम् एव । एतच् च प्रतिपादितम् । अयं चापरो रूप-भेदो यद्गुण-वृत्तौ यदार्थो ऽर्थान्तरम् उपलक्षयति तदोपलक्षणीयार्थात्मना परिणत एवासौ सम्पद्यते । यथा "गङ्गायां घोषः" इत्य् आदौ । व्यञ्जकत्व-मार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्न् एवासाव् अन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा-"लीला-कमल-पत्राणि गणयामास पार्वती" इत्य् आदौ । यदि च यत्रातिरस्कृतस्व-प्रतीतिर् अर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणा-व्यवहारः क्रियते, तद् एवं सति लक्षणैव मुख्यः शब्द-व्यापार इति प्राप्तम् । यस्मात् प्रायेण वाक्यानां वाच्य-व्यतिरिक्त-तात्पर्य-विषयार्थावभासित्वम् । ननु त्वत्-पक्षे ऽपि यदार्थो व्यङ्ग्य-त्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः ? उच्यते-प्रकरणाद्य्-अवच्छिन्न-शब्द-वशेनैवार्थस्य तथा-विधं व्यञ्जकत्वम् इति शब्दस्य तत्रोपयोगः कथम् अपह्नूयते ? विषय-भेदो ऽपि गुण-वृत्ति-व्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कार-विशेषा व्यङ्ग्य-रूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादि-प्रतीतिर् गुण-वृत्तिर् इति न केनचिद् उच्यते न च शक्यते वक्तुम् । व्यङ्ग्यालङ्कार-प्रतीतिर् अपि तथैव । वस्तु-चारुत्व-प्रतीतये स्व-शब्दानभिधेयत्वेन यत् प्रतिपिपादयितुम् इष्यते तद् व्यङ्ग्यम् । तच् च न सर्वं गुण-वृत्तेर्विषयः प्रसिद्ध्य्-अनुरोधाभ्याम् अपि गौणानां शब्दानां प्रयोग-दर्शनात् । तथोक्तं प्राक् । यदपि च गुण-वृत्तेर् विषयस्तद् अपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद् गुण-वृत्तेर् अपि व्यञ्जकत्वस्यात्यन्त-विलक्षणत्वम् । वाचकत्व-गुण-वृत्ति-विलक्षणस्यापि च तस्य तद्-उभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि क्वचिद् वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्य-पर-वाच्ये ध्वनौ । क्वचित् तु गुण-वृत्त्य्-आश्रयेण यथा अविवक्षित-वाच्ये ध्वनौ । तद्-उभयाश्रयत्व-प्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदाव् उपन्यस्तौ । तद् उभयाश्रितत्वाच् च तद्-एक-रूपत्वं तस्य न शक्यते वक्तुम् । यस्मान् न तद्-वाचकत्वैक-रूपम् एव, क्वचिल् लक्षणाश्रयेण वृत्तेः । न च लक्षणैक-रूपम् एवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभय-धर्मत्वेनैव तद्-एकैक-रूपं न भवति । यावद् वाचकत्व-लक्षणादि-रूप-रहित-शब्द्-अधर्मत्वेनापि । तथा हि गीत-ध्वनीनाम् अपि व्यञ्जकत्वम् अस्ति रसादि-विषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल् लक्ष्यते । शब्दाद् अन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद् वाचकत्वादि-शब्द-धर्म-प्रकारत्वम् अयुक्तं वक्तुम् । यदि च वाचकत्व-लक्षणादीनां शब्द-प्रकाराणां प्रसिद्ध-प्रकार-विलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच् छब्दस्यैव प्रकारत्वेन कस्मान् न परिकल्प्यते ? तद् एवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुण-वृत्तिर् व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्य-प्राधान्यं तदा ध्वनिः, तस्य चाविवक्षित-वाच्यो विवक्षितान्य-पर-वाच्यश् चेति द्वौ प्रभेदाव् अनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ । अन्यो ब्रूयात्-ननु विवक्षितान्य-पर-वाच्ये ध्वनौ गुण-वृत्तिता नास्तीति यद् उच्यते तद् युक्तम् । यस्माद् वाच्य-वाचक-प्रतीति-पूर्विका यत्रार्थान्तर-प्रतिपत्तिस् तत्र कथं गुण-वृत्ति-व्यवहारः, न हि गुण-वृत्तौ यदा निमित्तेन केनचिद् विषयान्तरे शब्द आरोप्यते अत्यन्त-तिरस्कृत-स्वार्थः । यथा-"अग्निर् माणवकः" इत्य् आदौ, यदा वा स्वार्थम् अंशेनापरित्यजंस् तत्-सम्बन्ध-द्वारेण विषयान्तरम् आक्रामति, यथा "गङ्गायां घोषः" इत्य् आदौ । तदाविवक्षित-वाच्यत्वम् उपपद्यते । अत एव च विवक्षितान्य-पर-वाच्ये ध्वनौ वाच्य-वाचकयोर् द्वयोर् अपि स्वरूप-प्रतीतिर् अर्थावगमनं च दृश्यत इति व्यञ्जकत्व-व्यवहारो युक्त्य्-अनुरोधी । स्वरूपं प्रकाशयन्न् एव परावभासको व्यञ्जक इत्य् उच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वम् इति गुण-वृत्ति-व्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षित-वाच्यस् तु ध्वनिर् गुण-वृत्तेः कथं भिद्यते ? तस्य प्रभेद-द्वये गुण-वृत्तिप्रभेदद्वय-रूपता लक्ष्यत एव यतः । अयम् अपि न दोषः । यस्माद् अविवक्षित-वाच्यो ध्वनिर् गुण-वृत्ति-मार्गाश्रयो ऽपि भवति न तु गुण-वृत्ति-रूप एव । गुण-वृत्तिर् हि व्यञ्जकत्व-शून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्त-चारुत्व-हेतुं व्यङ्ग्यं विना न व्यवतिष्ठते । गुण-वृत्तिस् तु वाच्य-धर्माश्रयेणैव व्यङ्ग्य-मात्राश्रयेण चाभेदोपचार-रूपा सम्भवति, यथा-तीक्ष्णत्वाद् अग्निर् माणवकः, आह्लादकत्वाच् चन्द्र एवास्या मुखम् इत्य् आदौ । यथा च "प्रिये जने नास्ति पुनर् उक्तम्" इत्य् आदौ । यापि लक्षण-रूप-गुण-वृत्तिः साप्य् उपलक्षणीयार्थ-संबन्ध-मात्राश्रयेण चारु-रूप-व्यङ्ग्य-प्रतीतिं विनापि सम्भवत्य् एव, यथा-"मञ्चाः क्रोशन्ति" इत्य् आदौ विषये । यत्र तु सा चारु-रूप-व्यङ्ग्य-प्रतीति-हेतुस् तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा-"सुवर्ण-पुष्पां पृथिवीम्" इत्य् आदौ तत्र चारु-रूप-व्यङ्ग्य-प्रतीतिर् एव प्रयोजिकेति तथा-विधे ऽपि विषये गुण-वृत्तौ सत्याम् अपि ध्वनि-व्यवहार एव युक्त्य्-अनुरोधी । तस्माद् अविवक्षित-वाच्ये ध्वनौ द्वयोर् अपि प्रभेदयोर् व्यञ्जकत्व-विशेषाविशिष्टा गुण-वृत्तिर् न तु तद्-एक-रूपा सहृदय-हृदयाह्लादिनी प्रतीयमाना प्रतीति-हेतुत्वाद् विषयान्तरे तद्-रूप-शून्याया दर्शनात् । एतच् च सर्वं प्राक् सूचितम् अपि स्फुटतर-प्रतीतये पुनर् उक्तम् । अपि च व्यञ्जकत्व-लक्षणो यः शब्दार्थयोर् धर्मः स प्रसिद्ध-सम्बन्धानुरोधीति न कस्यचिद् विमति-विषयताम् अर्हति । शब्दार्थयोर् हि प्रसिद्धो यः सम्बन्धो वाच्य-वाचक-भावाख्यस् तम् अनुरुन्धान एव व्यञ्जकत्व-लक्षणो व्यापारः सामग्र्य्-अन्तर-सम्बन्धाद् औपाधिकः प्रवर्तते । अत एव वाचकत्वात् तस्य विशेषः । वाचकत्वं हि शब्द-विशेषस्य नियत आत्मा व्युत्पत्ति-कालाद् आरभ्य तद्-अविनाभावेन तस्य प्रसिद्धत्वात् । स त्व् अनियतः, औपाधिकत्वात् । प्रकरणाद्य्-अवच्छेदेन तस्य प्रतीतेर् इतरथा त्व् अप्रतीतेः । ननु यद्य् अनियतस् तत् किं तस्य स्वरूप-परीक्षया ? नैष दोषः ; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्य-लक्षणे । लिङ्गत्व-न्यायश् चास्य व्यञ्जक-भावस्य लक्ष्यते, यथा लिङ्गत्वम् आश्रयेष्व् अनियतावभासम्, इच्छाधीनत्वात् ; स्व-विषयाव्यभिचारि च । तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मन्य् अनियतत्वाद् एव च तस्य वाचकत्व-प्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्व-प्रकारता तस्य भवेत् तच्-छब्दात्मनि नियततापि स्याद् वाचकत्ववत् । स च तथा-विध औपाधिको धर्मः शब्दानाम् औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिना वाक्य-तत्त्व-विदा पौरुषापौरुषेययोर् वाक्ययोर् विशेषम् अभिदधता नियमेनाभ्युपगन्तव्यः, तद् अनभ्युपगमे हि तस्य शब्दार्थ-सम्बन्ध-नित्यत्वे सत्य् अप्य् अपौरुषेय-पौरुषेययोर् वाक्ययोर् अर्थ-प्रतिपादने निर्विशेषत्वं स्यात् । तद्-अभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधान-समारोपितौपाधिक-व्यापारान्तराणां सत्य् अपि स्वाभिधेय-सम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानाम् अपरित्यक्त-स्व-स्वभावानाम् अपि सामग्र्य्-अन्तर-सम्पात-सम्पादितौपाधिक-व्यापारान्तराणां विरुद्ध-क्रियत्वम् । तथा हि-हिम-मयूख-प्रभृतीनां निर्वापित-सकल-जीव-लोकं शीतलत्वम् उद्वहताम् एव प्रिया-विरह-दहन-दह्यमान-मानसैर् जनैर् आलोक्यमानानां सतां सन्ताप-कारित्वं प्रसिद्धम् एव । तस्मात् पौरुषेयाणां वाक्यानां सत्य् अपि नैसर्गिके ऽर्थ-सम्बन्धे मिथ्यार्थत्वं समर्थयितुम् इच्छता वाचकत्व-व्यतिरिक्तं किंचिद् रूपम् औपाधिकं व्यक्तम् एवाभिधानीयम् । तच् च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्य-प्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायम् एव प्रकाशयन्ति । स च व्यङ्ग्य एव न त्व् अभिधेयः, तेन सहाभिधानस्य वाच्य-वाचकभाव-लक्षण-सम्बन्धाभावात् । नन्व् अनेन न्यायेन सर्वेषाम् एव लौकिकानां वाक्यानां ध्वनि-व्यवहारः प्रसक्तः । सर्वेषाम् अप्य् अनेन न्यायेन व्यञ्जकत्वात् । सत्यम् एतत्; किं तु वक्त्र्-अभिप्राय-प्रकाशनेन यद् व्यञ्जकत्वं तत् सर्वेषाम् एव लौकिकानां वाक्यानाम् अविशिष्टम् । तत् तु वाचकत्वान् न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद् व्यञ्जकत्वं ध्वनि-व्यवहारस्य प्रयोजकम् । यत् त्व् अभिप्राय-विशेष-रूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद् भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तद् एव केवलम् अपरिमित-विषयस्य ध्वनि-व्यवहारस्य न प्रयोजकम् अव्यापकत्वात् । तथा दर्शित-भेद-त्रय-रूपं तात्पर्येण द्योत्यमानम् अभिप्राय-रूपम् अनभिप्राय-रूपं च सर्वम् एव ध्वनि-व्यवहारस्य प्रयोजकम् इति यथोक्त-व्यञ्जक्त्व-विशेषे ध्वनि-लक्षणे नातिव्याप्तिर् न चाव्याप्तिः । तस्माद् वाक्य-तत्त्व-विदां मतेन तावद् व्यञ्जकत्व-लक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चित-निरप-भ्रंश-शब्द-ब्रह्मणां विपश्चितां मतम् आश्रित्यैव प्रवृत्तो ऽयं ध्वनि-व्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिम-शब्दार्थ-सम्बन्ध-वादिनां तु युक्ति-विदाम् अनुभव-सिद्ध एवायं व्यञ्जक-भावः शब्दानाम् अर्थान्तराणाम् इवाविरोधश् चेति न प्रतिक्षेप्य-पदवीम् अवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किम् इदं स्वाभाविकं शब्दानाम् आहो स्वित् सामयिकम् इत्य् आद्याः । व्यञ्जकत्वे तु तत्-पृष्ठ-भाविनि भावान्तर-साधारणे लोक-प्रसिद्ध एवानुगम्यमाने को विमतीनाम् अवसरः । अलौकिके ह्य् अर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नील-मधुरादिष्व् अशेष-लोकेन्द्रिय-गोचरे बाधा-रहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधा-रहितं नीलं नीलम् इति ब्रुवन्न् अपरेण प्रतिषिध्यते नैतन् नीलं पीतम् एतद् इति । तथैव व्यञ्जकत्वं वाचकानां शब्दानाम् अवाचकानां च गीत-ध्वनीनाम् अशब्द-रूपाणां च चेष्टादीनां यत् सर्वेषाम् अनुभव-सिद्धम् एव तत् केनापह्नूयते । अशब्दम् अर्थं रमणीयं हि सूचयन्तो व्याहारास् तथा व्यापारा निबद्धाश् चानिबद्धाश् च विदग्ध-परिषत्सु विविधा विभाव्यन्ते । तान् उपहास्यताम् आत्मनः परिहरन् को ऽतिसन्दधीत सचेताः । अथ ब्रूयात्, अस्त्य् अतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच् च लिङ्गत्वम् अतश् च व्यङ्ग्य-प्रतीतिर् लिङ्गि-प्रतीतिर् एवेति लिङ्गि-लिङ्ग-भाव एव तेषां व्यङ्ग्य-व्यञ्जक-भावो नापरः कश्चित् । अतश् चैतद् अवश्यम् एव बोद्धव्यं यस्माद् वक्त्र्-अभिप्रायापेक्षया व्यञ्जकत्वम् इदानीम् एव त्वया प्रतिपादितं वक्त्र्-अभिप्रायश् चानुमेय-रूप एव । अत्रोच्यते-नन्व् एवम् अपि यदि नाम स्यात् तत् किं नश् छिन्नम् । वाचकत्व-गुण-वृत्ति-व्यतिरिक्तो व्यञ्जकत्व-लक्षणः शब्द-व्यापारो ऽस्तीत्य् अस्माभिर् अभ्युपगतम् । तस्य चैवम् अपि न काचित् क्षतिः । तद् धि व्यञ्जकत्वं लिङ्गत्वम् अस्तु अन्यद् वा । सर्वथा प्रसिद्ध-शाब्द-प्रकार-विलक्षणत्वं शब्द-व्यापार-विषयत्वं च तस्यास्तीति नास्त्य् एवावयोर् विवादः । न पुनर् अयं परमार्थो यद्-व्यञ्जकत्वं लिङ्गत्वम् एव सर्वत्र व्यङ्ग्य-प्रतीतिश् च लिङ्गि-प्रतीतिर् एवेति । यद् अपि स्व-पक्ष-सिद्धये ऽस्मद्-उक्तम् अनूदितं त्वया वक्त्र्-अभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्-प्रकाशने शब्दानां लिङ्गत्वम् एवेति तद् एतद् यथास्माभिर् अभिहितं तद् विभज्यं प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानां- अनुमेयः प्रतिपाद्यश् च । तत्रानुमेयो विवक्षा-लक्षणः । विवक्षा च शब्द-स्वरूप-प्रकाशनेच्छा शब्देनार्थ-प्रकाशनेच्छा चेति द्वि-प्रकारा । तत्राद्या न शाब्द-व्यवहाराङ्गम् । सा हि प्राणित्व-मात्र-प्रतिपत्ति-फला । द्वितीया तु शब्द-विशेषावधारणा-वसित-व्यवहितापि शब्द-करण-व्यवहार-निबन्धनम् । ते तु द्वे अप्य् अनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस् तु प्रयोक्तुर् अर्थ-प्रतिपादन-समीहा-विषयीकृतो ऽर्थः । स च द्विविधः-वाच्यो व्यङ्ग्यश् च । प्रयोक्ता हि कदाचित् स्व-शब्देनार्थं प्रकाशयितुं समीहते कदाचित् स्व-शब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षा-विषयत्वं हि तस्यार्थस्य शब्दैर् लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात् तच् छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादि-लिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश् चार्थो वाच्य-सामर्थ्याक्षिप्ततया वाच्यवच् छब्दस्य सम्बन्धी भवत्य् एव । साक्षाद्-असाक्षाद्-भावो हि सम्बन्धस्याप्रयोजकः । वाच्य-वाचक-भावाश्रयत्वं च व्यञ्जकत्वस्य प्राग् एव दर्शितम् । तस्माद् वक्त्रभिप्राय-रूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्-विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्न् अभिप्राय-रूपे ऽनभिप्राय-रूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा । न तावद् वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वम् एव । न च व्यञ्जकत्वं लिङ्गत्व-रूपम् एव आलोकादिष्व् अन्यथा दृष्टत्वात् । तस्मात् प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्-विषयाणां विप्रतिपत्तीनां लौकिकैर् एव क्रियमाणानाम् अभावः प्रसज्येतेति । एतच् चोक्तम् एव । यथा च वाच्य-विषये प्रमाणान्तरानुगमेन सम्यक्त्व-प्रतीतौ क्वचित् क्रियमाणायां तस्य प्रमाणान्तर-विषयत्वे सत्य् अपि न शब्द-व्यापार-विषयता-हानिस् तद्-व्यङ्ग्यस्यापि । काव्य-विषये च व्यङ्ग्य-प्रतीतीनां सत्या सत्य-निरूपणस्याप्रयोजकत्वम् एवेति तत्र प्रमाणान्तर-व्यापार-परीक्षोपहासायैव सम्पद्यते । तस्माल् लिङ्गि-प्रतीतिर् एव सर्वत्र व्यङ्ग्य-प्रतीतिर् इति न शक्यते वक्तुम् । यत् त्व् अनुमेय-रूप-व्यङ्ग्य-विषयं शब्दानां व्यञ्जकत्वं तद्-ध्वनि-व्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्व-लक्षणः शब्दानां व्यापार औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिनाप्य् अभ्युपगन्तव्य इति प्रदर्शनार्थम् उपन्यस्तम् । तद् धि व्यञ्जकत्वं कदाचिल् लिङ्गत्वेन कदाचिद् रूपान्तरेण शब्दानां वाचकानाम् अवाचकानां च सर्व-वादिभिर् अप्रतिक्षेप्यम् इत्य् अयम् अस्माभिर् यत्न आरब्धः । तद् एवं गुण-वृत्ति-वाचकत्वादिभ्यः शब्द-प्रकारेभ्यो नियमेनैव तावद् विलक्षणं व्यञ्जकत्वम् । तद्-अन्तः-पातित्वे ऽपि तस्य हठाद् अभिधीयमाने तद्-विशेषस्य ध्वनेर् यत्-प्रकाशनं विप्रतिपत्ति-निरासाय सहृदय-व्युत्पत्तये वा तत्-क्रियमाणम् अनतिसन्धेयम् एव । न हि सामान्य-मात्र-लक्षणेनोपयोगि-विशेष-लक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्ता-मात्र-लक्षणे कृते सकल-सद्-वस्तु-लक्षणानां पौनरुक्त्य-प्रसङ्गः । तद् एवम्- विमति-विषयो य आसीन् मनीषिणां सततम् अविदित-स-तत्त्वः । ध्वनि-संज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् ॥ DhvA_3.33 ॥ _________________________________________________________ Dhv_3.34: प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् ॥ DhvK_3.34 ॥ व्यङ्ग्यो ऽर्थो ललना-लावण्य-प्रख्यो यः प्रतिपादितस् तस्य प्राधान्ये ध्वनिर् इत्य् उक्तम् । तस्य तु गुणी-भावेन वाच्य-चारुत्व-प्रकर्षे गुणी-भूत-व्यङ्ग्यो नाम काव्य-प्रभेदः प्रकल्प्यते । तत्र वस्तु-मात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रतीयमानस्य कदाचिद् वाच्य-रूप-वाक्यार्थापेक्षया गुणी-भावे सति गुणी-भूत-व्यङ्ग्यता । यथा- लावण्य-सिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरद-कुम्भ-तटी च यत्र यत्रापरे कदलिकाण्ड-मृणाल-दण्डाः ॥ अतिरस्कृतवाच्येभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद् वाच्य-प्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूत-व्यङ्ग्यता, यथोदाहृतम्-"अनुरागवती सन्ध्या" इत्य् एवम् आदि । तस्यैव स्वयम् उक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोदाहृतम्- "सङ्केत-काल-मनसम्" इत्य् आदि । रसादि-रूप-व्यङ्ग्यस्य गुणीभावो रसवद्-अलङ्कारे दर्शितः ; तत्र च तेषाम् आधिकारिक-वाक्यापेक्षया गुणीभावो विवहन-प्रवृत्त-भृत्यानुयायि-राजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादि-विषयः ॥ DhvA_3.34 ॥ तथा- _________________________________________________________ Dhv_3.35: प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः । ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा ॥ DhvK_3.35 ॥ ये चैते ऽपरिमित-स्वरूपा अपि प्रकाशमानास् तथाविधार्थ-रमणीयाः सन्तो विवेकिनां सुखावहाः काव्य-बन्धास् तेषु सर्वेष्व् एवायं प्रकारो गुणी-भूत-व्यङ्ग्यो नाम योजनीयः । यथा- लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा । अमिअ-मिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥ [लक्ष्मी दुहिता जामाता हरिः तथा गृहिणी गङ्गा । अमृत-मृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः ॥]॥ DhvA_3.35// _________________________________________________________ Dhv_3.36: वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते ॥ DhvK_3.36 ॥ वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तु-मात्रस्य वा यथा-योगम् अनुगमे सति च्छायातिशयं बिभ्रल्-लक्षण-कारैर् एक-देशेन दर्शितः । स तु तथा-रूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि-दीपक-समासोक्त्यादि-वदन्ये ऽप्य् अलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तर-वस्त्व्-अन्तर-संस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावद् अतिशयोक्ति-गर्भता सर्वालङ्कारेषु शक्य-क्रिया । कृतैव च सा महा-कविभिः काम् अपि काव्यच्छविं पुष्यति, कथं ह्य् अतिशययोगिता स्व-विषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षम् आवहेत् । भामहेनाप्य् अतिशयोक्ति-लक्षणे यद् उक्तम्- सैषा सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते । यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना //इति । तत्रातिशयोक्तिर् यम् अलङ्कारम् अधितिष्ठति कवि-प्रतिभा-वशात् तस्य चारुत्वातिशय-योगो ऽन्यस्य त्व् अलङ्कार-मात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात् सैव सर्वालङ्कार-रूपेत्य् अयम् एवार्थो ऽवगन्तव्यः । तस्याश् चालङ्कारान्तर-संकीर्णत्वं कदाचिद् वाच्यत्वेन कदचिद् व्यङ्ग्यत्वेन । व्यङ्ग्यत्वम् अपि कदाचित् प्राधान्येन कदाचिद् गुण-भावेन । तत्राद्ये पक्षे वाच्यालङ्कार-मार्गः । द्वितीये तु ध्वनाव् अन्तर्भावः । तृतीये तु गुणीभूत-व्यङ्ग्य-रूपता । अयं च प्रकारो ऽन्येषाम् अप्य् अलङ्काराणाम् अस्ति, तेषां तु न सर्व-विषयः । अतिशयोक्तेस् तु सर्वालङ्कार-विषयो ऽपि सम्भवतीत्य् अयं विशेषः । येषु चालङ्कारेषु सादृश्य-मुखेन तत्त्व-प्रतिलम्भः यथा रूपकोपमा-तुल्ययोगिता-निदर्शनादिषु तेषु गम्यमान-धर्म-मुखेनैव यत् सादृश्यं तद् एव शोभातिशय-शालि भवतीति ते सर्वे ऽपि चारुत्वातिशय-योगिनः सन्तो गुणीभूत-व्यङ्ग्यस्यैव विषयाः । समासोक्त्याक्षेप-पर्यायोक्त्य्-आदिषु तु गम्यमानांशाविनाभावेनैव तत्त्व-व्यवस्थानाद् गुणीभूत-व्यङ्ग्यता निर्विवादैव । तत्र च गुणीभूत-व्यङ्ग्यतायाम् अलङ्काराणां केषाञ्चिद् अलङ्कार-विशेष-गर्भतायां नियमः । यथा व्याज-स्तुतेः प्रेयो ऽलङ्कार-गर्भत्वे । केषाञ्चिद् अलङ्कार-मात्र-गर्भतायां नियमः । यथा सन्देहादीनाम् उपमा-गर्भत्वे । केषाञ्चिद् अलङ्काराणां परस्पर-गर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकम् उपमा-गर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद् दीपक-च्छायानुयायिनी । यथा मालोपमा । तथा हि "प्रभा-महत्या शिखयेव दीपः" इत्य् आदौ स्फुटैव दीपक-च्छाया लक्ष्यते । तद् एवं व्यङ्ग्यांश-संस्पर्शे सति चारुत्वातिशय-योगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूत-व्यङ्ग्यस्य मार्गः । गुणीभूत-व्यङ्ग्यत्वं च तेषां तथा-जातीयानां सर्वेषाम् एवोक्तानुक्तानां सामान्यम् । तल्-लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य स्वरूप-विशेष-कथनेन तु सामान्य-लक्षण-रहितेन प्रतिपाद-पाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् आनन्त्यात् । अनन्ता हि वाग्-विकल्पास् तत्-प्रकारा एव चालङ्काराः । गुणीभूत-व्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगम-लक्षणेन विषयत्वम् अस्त्य् एव । तद् अयं ध्वनि-निष्यन्द-रूपो द्वितीयो ऽपि महा-कवि-विषयो ऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्य् एव सहृदय-हृदय-हारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थ-संस्पर्शेन सौभाग्यम् । तद् इदं काव्य-रहस्यं परम् इति सूरिभिर् भावनीयम् । _________________________________________________________ Dhv_3.37: मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि । प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम् ॥ DhvK_3.37 ॥ अनया सुप्रसिद्धो ऽप्य् अर्थः किम् अपि कामनीय-कमानीयते । तद् यथा- विश्रम्भोत्था मन्मथाज्ञा-विधाने ये मुग्धाक्ष्याः के ऽपि लीला-विशेषाः । अक्षुण्णास् ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥ इत्य् अत्र के ऽपीत्य् अनेन पदेन वाच्यम् अस्पष्टम् अभिदधता प्रतीयमानं वस्त्व्-अक्लिष्टम् अनन्तम् अर्पयता का छाया नोपपादिता ॥ DhvA_3.37 ॥ _________________________________________________________ Dhv_3.38: अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता ॥ DhvK_3.38 ॥ या चैषा काक्वा क्वचिद् अर्थान्तर-प्रतीतिर्दृश्यते स व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूत-व्यङ्ग्य-लक्षणं काव्य-प्रभेदमाश्रयते । यथा-"स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः" / यथा वा- आम् असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् । किं पुनर् जनस्य जायेव नापितं तं न कामयामहे ॥ शब्द-शक्तिर् एव हि स्वाभिधेय-सामर्थ्याक्षिप्त-काकु-सहाया सत्य् अर्थ-विशेष-प्रतिपत्ति-हेतुर् न काकु-मात्रम् । विषयान्तरे स्वेच्छाकृतात् काकु-मात्रात् तथा-विधार्थ-प्रतिपत्त्य्-असम्भवात् । स चार्थः काकु-विशेष-सहाय-शब्द-व्यापारोपारूढो ऽप्य् अर्थ-सामर्थ्य-लभ्य इति व्यङ्ग्य-रूप एव । वाचकत्वानुगमेनैव तु यदा तद्-विशिष्ट-वाच्य-प्रतीतिस् तदा गुणीभूत-व्यङ्ग्यतया तथा-विधार्थ-द्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्य-विशिष्ट-वाच्याभिधायिनो हि गुणीभूत-व्यङ्ग्यत्वम् । _________________________________________________________ Dhv_3.38: प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते । विधातव्या सहृदयैर् न तत्र ध्वनि-योजना ॥ DhvK_3.38 ॥ सङ्कीर्णो हि कश्चिद् ध्वनेर् गुणीभूत-व्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्ति-सहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिर् आगिणा भवितव्यम् । यथा- पत्युः शिरश्-चन्द्र-कलाम् अनेन स्पृशेति सख्या परिहास-पूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥ यथा च- प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्ष-गोत्रं दयितेन लम्भिता । न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुल-लोचना भुवम् ॥ इत्य् अत्र "निर्वचनं जघान" "न किंचिद् ऊचे" इति प्रतिषेध-मुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद् विषयी-कृतत्वाद् गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस् तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा "एवं वादिनि देवर्षौ" इत्य् आदौ । इह पुनरुक्तिर् भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान् नात्रानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यपदेशो विधेयः ॥ DhvA_3.39 ॥ _________________________________________________________ Dhv_3.40: प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् । धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥ DhvK_3.40 ॥ गुणीभूत-व्यङ्ग्यो ऽपि काव्य-प्रकारो रस-भावादि-तात्पर्यालोचने पुनर् ध्वनिर् एव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोक-द्वये । यथा च- दुराराधा राधा सुभग यद् अनेनापि मृजतस् तवैतत्-प्राणेशाजघन-वसनेनाश्रु पतितम् । कठोरं स्त्री-चेतस् तद् अलम् उपचारैर् विरम हे क्रियात् कल्याणं वो हरिर् अनुनयेष्व् एवम् उदितः ॥ एवं स्थिते च "न्यक्कारो ह्य् अयम् एव" इत्य् आदि-श्लोक-निर्दिष्टानां पदानां व्यङ्ग्य-विशिष्ट-वाच्य-प्रतिपादने ऽप्य् एतद्-वाक्यार्थीभूत-रसापेक्षया व्यञ्जकत्वम् उक्तम् । ने तेषां पदानाम् अर्थान्तर-संक्रमित-वाच्य-ध्वनि-भ्रमो विधातव्यः, विवक्षित-वाच्यत्वात् तेषाम् । तेषु हि व्यङ्ग्य-विशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्य-रूप-परिणतत्वम् । तस्माद् वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूत-व्यङ्ग्यानि । न च केवलं गुणीभूत-व्यङ्ग्यान्य् एव पदान्य् अलक्ष्य-क्रम-व्यङ्ग्य-ध्वनेर् व्यञ्जकानि यावद्-अर्थान्तर-संक्रमित-वाच्यानि ध्वनि-प्रभेद-रूपाण्य् अपि । यथात्रैव श्लोके रावण इत्य् अस्य प्रभेदान्तर-रूप-व्यञ्जकत्वम् । यत्र तु वाक्ये रसादि-तात्पर्यं नास्ति गुणीभूत-व्यङ्ग्यैः पदैर् उद्भासिते ऽपि तत्र गुणीभूत-व्यङ्ग्यतैव समुदाय-धर्मः । यथा- राजानम् अपि सेवन्ते विषमम् अप्य् उपयुञ्जते । रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः //इत्य् आदौ । वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्य-विवेके परः प्रयत्नो विधातव्यः, येन ध्वनि-गुणीभूत-व्यङ्ग्ययोर् अलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कार-विषय एव व्यामोहः प्रवर्तते । यथा- लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतश् चिन्तानलो दीपितः । एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥[*21] [*21] धर्म-कीर्तेः (कुवलयावली 100, औचित्य-विचार-चर्चा 11, sa.u.ka. 814 इत्य् अत्र व्याज-स्तुतिर् अलङ्कार इति व्याख्यायि केनचित् तन् न चतुरस्रम्, यतो ऽस्याभिधेयस्यैतद्-अलङ्कार-स्वरूप-मात्र-पर्यवसायित्वे न सुश्लिष्टा । यतो न तावद् अयं रागिणः कस्यचिद् विकल्पः । तस्य "एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता" इत्य् एवं-विधोक्त्य्-अनुपपत्तेः । नापि नीरागस्य; तस्यैवं-विध-विकल्प-परिहारैक-व्यापारत्वात् । न चायं श्लोकः क्वचित् प्रबन्ध इति श्रूयते, येन तत्-प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्माद् अप्रस्तुत-प्रशंसेयम् । यस्माद् अनेन वाच्येन गुणीभूतात्मना निःसामान्य-गुणावलोपाध्मातस्य निज-महिमोत्कर्ष-जनित-समत्सर-जन-ज्वरस्य विशेष-ज्ञम् आत्मनो न कञ्चिद् एवापरं पश्यतः परिदेवितम् एतद् इति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव । यस्मात्- अनध्यवसितावगाहनम् अनल्प-धी-शक्तिनाप्य् अदृष्ट-परमार्थ-तत्त्वम् अधिकाभियोगैर् अपि । मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम् ॥ इत्य् अनेनापि श्लोकेनैवं-विधो ऽभिप्रायः प्रकाशित एव । अप्रस्तुत-प्रशंसायां च यद् वाच्यं तस्य कदाचिद् विवक्षितत्वं, कदाचिद् अविवक्षितत्वं, कदाचिद् विवक्षिताविवक्षितत्वम् इति त्रयी बन्ध-च्छाया । तत्र विवक्षितत्वं, यथा- परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः किम् इक्षोर् दोषो ऽसौ न पुनर् अगुणाया मरु-भुवः ॥[*22] [*22] स्प्द् 1052 यथा वा ममैव- अमी ये दृश्यन्ते ननु सुभग-रूपाः सफलता भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् । निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥ अनयोर् हि द्वयोः श्लोकयोर् इक्षु-चक्षुषी विवक्षित-स्वरूपे एव न च प्रस्तुते । महा-गुणस्याविषय-पतितत्वाद् अप्राप्त-पर-भागस्य कस्यचित् स्वरूपम् उपवर्णयितुं द्वयोर् अपि श्लोकयोस् तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा- कस् त्वं भोः कथयामि दैव-हतकं मां विद्धि शाखोटकं वैराग्याद् इव वक्षि, साधु विदितं कस्माद् इदं कथ्यते । वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते न च्छायापि परोपकार-करिणी मार्ग-स्थितस्यापि मे ॥ न हि वृक्ष-विशेषेण सहोक्ति-प्रत्युक्ती सम्भवत इत्य् अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्-पुरुष-समीप-वर्तिनो निर्धनस्य कस्यचिन् मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतम् इति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा- उत्पथ-जाताया अशोभनाया फल-कुसुम-पत्र-रहितायाः । बदर्या वृत्तिं ददत्-पामारः भोः हसिष्यसे ॥ अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी । तस्माद् वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ॥ DhvA_3.40 ॥ _________________________________________________________ Dhv_3.41-42: प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते ॥ DhvK_3.41 ॥ चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम् ॥ DhvK_3.42 ॥ व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनि-संज्ञित-काव्य-प्रकारः गुण-भावे तु गुणीभूत-व्यङ्ग्यता । ततो ऽन्यद् रस-भावादि-तात्पर्य-रहितं व्यङ्ग्यार्थ-विशेष-प्रकाशन-शक्ति-शून्यं च काव्यं केवल-वाच्य-वाचक-वैचित्र्य-मात्राश्रयेणोपनिबद्धम् आलेख्य-प्रख्यं यद् आभासते तच् चित्रम् । न तन्-मुख्यं काव्यम् । काव्यानुकारो ह्य् असौ । तत्र किंचिच् छब्द-चित्रं यथा दुष्कर-यमकादि । वाच्य-चित्रं ततः शब्द-चित्राद् अन्यद् व्यङ्ग्यार्थ-संस्पर्श-रहितं प्राधान्येन वाक्यार्थतया स्थितं रसादि-तात्पर्य-रहितम् उत्प्रेक्षादि । अथ किम् इदं चित्रं नाम ? यत्र न प्रतीयमानार्थ-संस्पर्शः । प्रतीयमानो ह्य् अर्थस् त्रिभेदः प्राक् प्रदर्शितः । तत्र यत्र वस्त्व्-अलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनाम् अविषयत्वं स काव्य-प्रकारो न सम्भवत्य् एव । यस्माद् अवस्तु-संस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वम् एव जगद् गतम् अवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्त-वृत्ति-विशेषा हि रसादयः, न च तद् अस्ति वस्तु किंचिद् यन् न चित्त-वृत्ति-विशेषम् उपजनयति तद्-अनुत्पादने वा कवि-विषयतैव तस्य न स्यात् कवि-विषयश् च चित्रतया कश्चिन् निरूप्यते । अत्रोच्यते-सत्यं न तादृक्-काव्य-प्रकारो ऽस्ति यत्र रसादीनाम् अप्रतीतिः । किं तु यदा रस-भावादि-विवक्षा-शून्यः कविः शब्दालङ्कारम् अर्थालङ्कारं वोपनिबध्नाति तदा तद्-विवक्षापेक्षया रसादि-शून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानाम् अर्थः । वाच्य-सामर्थ्य-वशेन वा कवि-विवक्षा-विरहे ऽपि तथा-विधे विषये रसादि-प्रतीतिर् भवन्ती परिदुर्बला भवतीत्य् अनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्र-विषयो व्यवस्थाप्यते । तद् इदम् उक्तम्- रस-भावादि-विषय-विवक्षा-विरहे सति । अलङ्कार-निबन्धो यः स चित्र-विषयो मतः ॥ रसादिषु विवक्षा तु स्यात् तात्पर्यवती यदा । तदा नास्त्य् एव तत् काव्यं ध्वनेर् यत्र न गोचरः ॥ एतच् च चित्रं कवीनां विशृङ्खल-गिरां रसादि-तात्पर्यम् अनपेक्ष्यैव काव्य-प्रवृत्ति-दर्शनाद् अस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्य-नय-व्यवस्थापने क्रियमाणे नास्त्य् एव ध्वनि-व्यतिरिक्तः काव्य-प्रकारः । यतः परिपाकवतां कवीनां रसादि-तात्पर्य-विरहे व्यापार एव न शोभते । रसादि-तात्पर्ये च नास्त्य् एव तद् वस्तु यद् अभिमत-रसाङ्गतां नीयमानं न प्रगुणीभवति । अचेतना पि हि भावा यथायथम् उचित-रस-विभावतया चेतन-वृत्तान्त-योजनया वा न सन्त्य् एव ते ये यान्ति न रसाङ्गताम् । तथा चेदम् उच्यते- अपारे काव्य-संसारे कविर् एकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् । स एव वीत-रागश् चेन् नीरसं सर्वम् एव तत् ॥ भावान् अचेतनान् अपि चेतनवच् चेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ तस्मान् नास्त्य् एव तद् वस्तु यत् सर्वात्मना रस-तात्पर्यवतः कवेस् तद्-इच्छया तद्-अभिमत-रसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वम् एतच् च महा-कवीनां काव्येषु दृश्यते । अस्माभिर् अपि स्वेषु काव्य-प्रबन्धेषु यथायथं दर्शितम् एव । स्थिते चैवं सर्व एव काव्य-प्रकारो न ध्वनि-धर्मताम् अतिपतति रसाद्य्-अपेक्षायां कवेर् गुणीभूत-व्यङ्ग्य-लक्षणो ऽपि प्रकारस् तद्-अङ्गताम् अवलम्बत इत्य् उक्तं प्राक् । यदा तु चाटुषु देवता-स्तुतिषु वा रसादीनाम् अङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञक-गाथासु कासुचिद् व्यङ्ग्य-विशिष्ट-वाच्ये प्राधान्यं तद् अपि गुणीभूत-व्यङ्ग्यस्य ध्वनि-निष्पन्द-भूतत्वम् एवेत्य् उक्तं प्राक् । तद् एवम् इदानींतन-कवि-काव्य-नयोपदेशे क्रियमाणे प्राथमिकानाम् अभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्त-परिणतीनां तु ध्वनिर् एव काव्यम् इति स्थितम् एतत् । तद् अयम् अत्र सङ्ग्रहः- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥ काव्याध्वनि ध्वनिर् व्यङ्ग्य-प्राधान्यैक-निबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर् जनैः ॥ DhvA_3.42 ॥ _________________________________________________________ Dhv_3.43: सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः । सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा ॥ DhvK_3.43 ॥ तस्य च ध्वनेः स्व-प्रभेदैर् गुणीभूत-व्यङ्ग्येन वाच्यालङ्कारैश् च सङ्कर-संसृष्टि-व्यवस्थायां क्रियमाणायां बहु-प्रभेदता लक्ष्ये दृश्यते । तथा हि स्व-प्रभेद-सङ्कीर्णः, स्व-प्रभेद-संसृष्टो गुणीभूत-व्यङ्ग्य-सङ्कीर्णो गुणीभूत-व्यङ्ग्य-संसृष्टो वाच्यालङ्कारान्तर-सङ्कीर्णो वाच्यालङ्कारान्तर-संसृष्टः संसृष्टालङ्कार-सङ्कीर्णः संसृष्टालङ्कार-संसृष्टश् चेति बहुधा ध्वनिः प्रकाशते । तत्र स्व-प्रभेद-सङ्कीर्णत्वं कदाचिद् अनुग्राह्यानुग्राहक-भावेन । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदौ । अत्र ह्य् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-प्रभेदेनालक्ष्य-क्रम-व्यङ्ग्य-ध्वनि-प्रभेदो ऽनुगृह्यमाणः प्रतीयते । एवं कदाचित् प्रभेद-द्वय-सम्पात-सन्देहेन । यथा- खण-पाहुणिआ देअर एसा जाआएं किं पि दे भणिदा । रुअ{i} पडोहर-वलही-घरम्मि अणुणिज्ज{u} बराई ॥ [क्षण-प्राघुणिका देवर एषा जायया किम् अपि ते भणिता । रोदिति शून्य-वलभी-गृहे ऽनुनीयतां वराकी ॥] अत्र ह्य् अनुनीयताम् इत्य् एतत्-पदम् अर्थान्तर-सङ्क्रमित-वाच्यत्वेन विवक्षितान्य् अपर-वाच्यत्वेन च सम्भाव्यते । न चान्यतर-पक्ष-निर्णये प्रमाणम् अस्ति । एक-व्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वम् अलक्ष्य-क्रम-व्यङ्ग्यस्य स्व-प्रभेदान्तरापेक्षया बाहुल्येन सम्भवति । यथा-"स्निग्ध-श्यामल" इत्य् आदौ । स्व-प्रभेद-संसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्य् अर्थान्तर-संक्रमित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्यस्य च संसर्गः । गुणी-भूत-व्यङ्ग्य-सङ्कीर्णत्वं यथा-"न्यक्-कारो ह्य् अयम् एव मे यद् अरयः" इत्य् आदौ । यथा वा- कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सो ऽभिमानी कृष्णा-केशोत्तरीय-व्यपनयन-पटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥ अत्र ह्य् अलक्ष्य-क्रम-व्यङ्ग्यस्य वाक्यार्थी-भूतस्य व्यङ्ग्य-विशिष्ट-वाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणी-भूत-व्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायाम् अपि न विरोधः स्व-प्रभेदान्तरवत् । यथा हि ध्वनि-प्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थ-वाक्यार्थाश्रयत्वेन च न विरुद्धानि । किं चैक-व्यङ्ग्याश्रयत्वे तु प्रधान-गुण-भावो विरुध्यते न तु व्यङ्ग्य-भेदापेक्षया, ततो ऽप्य् अस्य न विरोधः । अयं च सङ्कर-संसृष्टि-व्यवहारो बहूनाम् एकत्र वाच्य-वाचक-भाव इव व्यङ्ग्य-व्यञ्जक-भावे ऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिद् अविवक्षित-वाच्यान्य् अनुरणन-रूप-व्यङ्ग्य-वाच्यानि वा तत्र ध्वनि-गुणी-भूत-व्यङ्ग्ययोः संसृष्टत्वम् । यथा-"तेषां गोप-वधू-विलास-सुहृदाम्" इत्य् आदौ । अत्र हि "विलास-सुहृदाम्" "राधा-रहः-साक्षिणाम्" इत्य् एते पदे ध्वनि-प्रभेद-रूपे "ते" "जाने" इत्य् एते च पदे गुणी-भूत-व्यङ्ग्य-रूपे । वाच्यालङ्कार-सङ्कीर्णत्वम् अलक्ष्य-क्रम-व्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणाम् अपि कदाचित् सङ्कीर्णत्वं भवत्य् एव । यथा ममैव- या व्यापारवती रसान् रसयितुं काचित् कवीनां नवा दृष्टिर् या परिनिष्ठितार्थ-विषयोन्मेषा च वैपश्चिती । ते द्वे अप्य् अवलम्ब्य विश्वम् अनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धम् अब्धि-शयन ! त्वद्-भक्ति-तुल्यं सुखम् ॥ इत्य् अत्र विरोधालङ्कारेणार्थान्तर-संक्रमित-वाच्यस्य ध्वनि-प्रभेदस्य सङ्कीर्णत्वम् । वाच्यालङ्कार-संसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित् पदानि वाच्यालङ्कार-भाञ्जि कानिचिच् च ध्वनि-प्रभेद-युक्तानि । यथा- दीर्घीकुर्वन् पटु मद-कलं कूजितं सारसानां प्रत्यूषेषु स्फुटित-कमलामोद-मैत्री-कषायः । यत्र स्त्रीणां हरति सुरत-ग्लानिम् अङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थना-चाटु-कारः ॥ अत्र हि मैत्री-पदम् अविवक्षित-वाच्यो ध्वनिः । पदान्तरेष्व् अलङ्कारान्तराणि । संसृष्टालङ्कारान्तर-सङ्कीर्णो ध्वनिर्, यथा- दन्त-क्षतानि करजैश् च विपाटितानि प्रोद्भिन्न-सान्द्र-पुलके भवतः शरीरे । दत्तानि रक्त-मनसा मृग-राज-वध्वा जात-स्पृहैर् मुनिभिर् अप्य् अवलोकितानि ॥ अत्र हि समासोक्ति-संसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्य-क्रम-व्यङ्ग्यस्य ध्वनेः प्रकाशनम् । दया-वीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालङ्कार-संसृष्टत्वं च ध्वनेर् यथा- अभिनव-पयोधर-रसितेषु पथिक-श्यामायितेषु दिवसेषु । शोभते प्रसारित-ग्रीवाणां नृत्तं मयूर-वृन्दानाम् ॥ अत्र ह्य् उपमा-रूपकाभ्यां शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् । _________________________________________________________ Dhv_3.44: एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते । सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः ॥ DhvK_3.44 ॥ अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्-मात्रं कथितम् ॥ _________________________________________________________ Dhv_3.45: इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः ॥ DhvK_3.45 ॥ उक्त-स्वरूप-ध्वनि-निरूपण-निपुणा हि सत्-कवयः सहृदयाश् च नियतम् एव काव्य-विषये परां प्रकर्ष-पदवीम् आसादयन्ति ॥ _________________________________________________________ Dhv_3.46: अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् । अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ DhvK_3.46 ॥ एतद्-ध्वनि-प्रवर्तनेन निर्णीतं काव्य-तत्त्वम् अस्फुट-स्फुरितं सद् अशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीति-लक्षण-विधायिनां हि काव्य-तत्त्वम् एतद् अस्फुटतया मनाक्-स्फुरितम् आसीद् इति लक्ष्यते तद् अत्र स्फुटतया सम्प्रदर्शितेनान्येन रीति-लक्षणेन न किंचित् ॥ DhvA_3.46 ॥ _________________________________________________________ Dhv_3.47: शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः । वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे ॥ DhvK_3.47 ॥ अस्मिन् व्यङ्ग्य-व्यञ्जकभावविवेचनमये काव्य-लक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रयाः वृत्तयो याश्चार्थतत्त्वसम्बद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानाम् इव वृत्तीनामश्रद्धेयत्वम् एव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानाम् अर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं जात्यत्वम् इव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेर् उच्यते केनचित्तदयुक्तम् इति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस् तावद् अक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस् तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वम् चेति विशेषः । तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं सर्व-शब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वम् उच्यते क्वचित् तद् अपि काव्यविशेषाणां रत्नविशेषाणाम् इव न सम्भवति । तेषां लक्षणकारैव्याकृत-रूपत्वात् । रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषाम् अपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्य् एव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत् त्व् अनिर्देश्यत्वं सर्व-लक्षण-विषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च तस्योक्तम् एव ध्वनिलक्षणं साधीयः । तद् इदम् उक्तम्- अनाख्येयांश-भासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् ॥ _________________________________________________________ // इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके तृतीय उद्द्योतः ॥ --o)0(o-- _________________________________________________________ (4) _________________________________________________________ // चतुर्थोद्द्योतः ॥ एवं ध्वनिं स-प्रपञ्चं विप्रतिपत्ति-निरासार्थं व्युत्पाद्य तद्-व्युत्पादने प्रयोजनान्तरम् उच्यते- _________________________________________________________ Dhv_4.1: ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः ॥ DhvK_4.1 ॥ य एष ध्वनेर् गुणी-भूत-व्यङ्ग्यस्य च मार्गः प्रकाशितस् तस्य फलान्तरं कवि-प्रतिभानन्त्यम् । कथम् इति चेत्- _________________________________________________________ Dhv_4.2: अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि ॥ DhvK_4.2 ॥ अतो ध्वनेर् उक्त-प्रभेद-मध्याद् अन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातन-कवि-निबद्धार्थ-संस्पर्शवत्य् अपि नवत्वम् आयाति । तथा ह्य् अविवक्षित-वाच्यस्य ध्वनेः प्रकार-द्वय-समाश्रयेण नवत्वं पूर्वार्थानुगमे ऽपि, यथा- स्मितं किंचिन् मुग्धं तरल-मधुरो दृष्टि-विभवः परिस्पन्दो वाचाम् अभिनव-विलासोर्मि-सरसः । गतानाम् आरम्भः किसलयित-लीला-परिमलः स्पृशन्त्यास् तारुण्यं किम् इव हि न रम्यं मृगदृशः ॥ इत्य् अस्य, स-विभ्रम-स्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्-गिरः । नितम्बालस-गामिन्यः कामिन्यः कस्य न प्रियाः ॥ इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अपि तिरस्कृत-वाच्य-ध्वनि-समाश्रयेणापूर्वत्वम् एव प्रतिभासते । तथा- यः प्रथमः प्रथमः स तु तथा हि हत-हस्ति-बहल-पललाशी । श्वापद-गणेषु सिंहः सिंहः केनाधरी-क्रियते //इत्य् अस्य, स्व-तेजः-क्रीत-महिमा केनान्येनातिशय्यते । महद्भिर् अपि मातङ्गैः सिंहः किम् अभिभूयते ॥ इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अप्य् अर्थान्तर-सङ्क्रमित-वाच्य-ध्वनि-समाश्रयेण नवत्वम् । विवक्षितान्य् अपर-वाच्यस्याप्य् उक्त-प्रकार-समाश्रयेण नवत्वं, यथा- निद्रा-कैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूर् बोध-त्रास-निरुद्ध-चुम्बन-रसाप्य् आभोग-लोलं स्थिता । वैलक्ष्याद् विमुखीभवेद् इति पुनस् तस्याप्य् अनारम्भिणः साकाङ्क्ष-प्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ इत्य् आदेः श्लोकस्य, शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किंचिच् छनैर् निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् । विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीं लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ इत्य् आदिषु श्लोकेषु सत्स्व् अपि नवत्वम् । यथा वा-"तरङ्गभ्रूभङ्गा" इत्य् आदिश्लोकस्य "नानाभङ्गिभ्रमद्भ्रूः" इत्य् आदिश्लोकापेक्षयान्यत्वम् ॥ DhvA_4.2 ॥ _________________________________________________________ Dhv_4.3: युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः । मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात् ॥ DhvK_4.3 ॥ बहु-विस्तारो ऽयं रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणो मार्गो यथास्वं विभावानुभाव-प्रभेद-कलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेर् आश्रयाद् अयं काव्य-मार्गः पुरातनैः कविभिः सहस्र-संख्यैर् असंख्यैर् वा बहु-प्रकारं क्षुण्णत्वान् मितो ऽप्य् अनन्तताम् एति । रस-भावादीनां हि प्रत्येकं विभावानुभाव-व्यभिचारि-समाश्रयाद् अपरिमितत्वम् । तेषां चैकैक-प्रभेदापेक्षयापि तावज् जगद्-वृत्तम् उपनिबध्यमानं सुकविभिस् तद्-इच्छा-वशाद् अन्यथा स्थितम् अप्य् अन्यथैव विवर्तते । प्रतिपादितं चैतच् चित्र-विचारावसरे । गाथा चात्र कृतैव महा-कविना- अतथा-स्थितान् अपि तथा-संस्थितान् इव हृदये या निवेशयति । अर्थ-विशेषान् सा जयति विकट-कवि-गोचरा वाणी ॥ तद् इत्थं रस-भावाद्य्-आश्रयेण काव्यार्थानाम् आनन्त्यं सुप्रतिपादितम् । एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_4.4: दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् । सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः ॥ DhvK_4.4 ॥ तथा हि विवक्षितान्य् अपर-वाच्यस्यैव शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-प्रकार-समाश्रयेण नवत्वम् । यथा-"धरणी-धारणायाधुना त्वं शेषः" इत्य् आदेः । शेषो हिम-गिरिस् त्वं च महान्तो गुरवः स्थिराः । यद् अलङ्घित-मर्यादाश् चलन्तीं बिभ्रते भुवम् ॥ इत्य् आदिषु सत्स्व् अपि । तस्यैवार्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-समाश्रयेण नवत्वम् । यथा-"एवं-वादिनि देवर्षौ" इत्य् आदि श्लोकस्य । कृते वर-कथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहाम् अन्तर्-लज्जयावनताननाः ॥ इत्य् आदिषु सत्स्व् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-प्रौढोक्ति-निर्मित-शरीरत्वेन नवत्वम् । यथा-"सज्जयति सुरभि-मासो" इत्य् आदेः । सुरभि-समये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवताम् उत्कलिकाः सहैव सहकार-कलिकाभिः ॥ इत्य् आदिषु सत्स्व् अप्य् अपूर्वत्वम् एव । अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरत्वेन नवत्वम् । यथा "'वाणिज्य हस्ति-दन्ताः" इत्य् आदि-गाथार्थस्य । करिणी-behabbaaro मह पुत्तो एक्क-काण्ड-विनिबाई । haa सोण्हाएं तह कहो जह कण्ड-karaõóaaü बह{i} ॥ [करिणी-वैधव्य-करो मम पुत्र एक-काण्ड-विनिपाती । हत-स्नुषया तथा कृतो यथा काण्ड-करण्डकं वहति ॥] एवम् आदिष्व् अर्थेषु सत्स्व् अप्य् अनालीढतैव ॥ DhvA_4.4 ॥ यथा व्यङ्ग्य-भेद-समाश्रयेण ध्वनेः काव्यार्थानां नवत्वम् उत्पद्यते, तथा व्यञ्जक-भेद-समाश्रयेणापि । तत् तु ग्रन्थ-विस्तर-भयान् न लिख्यते, स्वयम् एव सहृदयैर् अभ्यूह्यम् । अत्र च पुनः पुनर् उक्तम् अपि सारतयेदम् उच्यते- _________________________________________________________ Dhv_4.5: व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि । रसादि-मय एकस्मिन् कविः स्याद् अवधानवान् ॥ DhvK_4.5 ॥ अस्मिन्न् अर्थानन्त्य-हेतौ व्यङ्ग्य-व्यञ्जक-भावे विचित्रे शब्दानां सम्भवत्य् अपि कविर् अपूर्वार्थ-लाभार्थी रसादि-मय एकस्मिन् व्यङ्ग्य-व्यञ्जक-भावे यत्नाद् अवदधीत । रस-भाव-तद्-आभास-रूपे हि व्यङ्ग्ये तद्-व्यञ्जकेषु च यथा-निर्दिष्टेषु वर्ण-पद-वाक्य-रचना-प्रबन्धेष्व् अवहित-मनसः कवेः सर्वम् अपूर्वं काव्यं सम्पद्यते । तथा च रामायण-महाभारतादिषु सङ्ग्रामादयः पुनः पुनर् अभिहिता अपि नव-नवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानो ऽर्थ-विशेष-लाभं छायातिशयं च पुष्णाति । कस्मिन्न् इवेति चेत्-यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयम् आदि-कविना सूत्रितः "शोकः श्लोकत्वम् आगतः" इत्य् एवं-वादिना । निर्व्यूढश् च स एव सीतात्यन्त-वियोग-पर्यन्तम् एव स्व-प्रबन्धम् उपरचयता । महाभारते ऽपि शास्त्र-काव्य-रूप-च्छायान्वयिनि वृष्णि-पाण्डव-विरसावसान-वैमनस्य-दायिनीं समाप्तिम् उपनिबध्नता महा-मुनिना वैराग्य-जनन-तात्पर्यं प्राधान्येन स्व-प्रबन्धस्य दर्शयता मोक्ष-लक्षणः पुरुषार्थः शान्तो रसश् च मुख्यतया विवक्षा-विषयत्वेन सूचितः । एतच् चांशेन विवृतम् एवान्यैर् व्याख्या-विधायिभिः । स्वयम् एव चैतद् उद्गीर्णं तेनोदीर्ण-महा-मोह-मग्नम् उज्जिहीर्षता लोकम् अतिविमल-ज्ञानालोक-दायिना लोक-नाथेन- यथा यथा विपर्येति लोक-तन्त्रम् असारवत् । तथा तथा विरागो ऽत्र जायते नात्र संशयः ॥ इत्य् आदि बहुशः कथयता । ततश् च शान्तो रसो रसान्तरैर् मोक्ष-लक्षणः पुरुषार्थः पुरुषार्थान्तरैस् तद्-उपसर्जनत्वेनानुगम्यमानो ऽङ्गित्वेन विवक्षा-विषय इति महाभारत-तात्पर्यं सुव्यक्तम् एवावभासते । अङ्गाङ्गि-भावश् च यथा रसानां तथा प्रतिपादितम् एव । पारमार्थिकान्तस् तत्त्वानपेक्षया शरीरस्येवाङ्ग-भूतस्य रसस्य पुरुषार्थस्य च स्व-प्राधान्येन चारुत्वम् अप्य् अविरुद्धम् । ननु महाभारते यावान् विवक्षा-विषयः सो ऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत् तत्र दृश्यते, प्रत्युत सर्व-पुरुषार्थ-प्रबोध-हेतुत्वं सर्व-रस-गर्भत्वं च महाभारतस्य तस्मिन्न् उद्देशे स्व-शब्द-निवेदितत्वेन प्रतीयते । अत्रोच्यते-सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्व-पुरुषार्थेभ्यः प्राधान्यम् इत्य् एतन् न स्व-शब्दाभिधेय-त्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन-"भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः" इत्य् अस्मिन् वाक्ये । अनेन ह्य् अयम् अर्थो व्यङ्ग्यत्वेन विवक्षितो यद् अत्र महाभारते पाण्डवादि-चरितं यत् कीर्त्यते तत् सर्वम् अवसान-विरसम् अविद्या-प्रपञ्च-रूपं च, परमार्थ-सत्य-स्वरूपस् तु भगवान् वासुदेवो ऽत्र कीर्त्यते । तस्मात् तस्मिन्न् एव परमेश्वरे भगवति भवत भावित-चेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नय-विनय-पराक्रमादिष्व् अमीषु केवलेषु केषुचित् सर्वात्मना प्रतिनिविष्ट-धियः । तथा चाग्रे-पश्यत निःसारतां संसारस्येत्य् अमुम् एवार्थं द्योतयन् स्फुटम् एवावभासते व्यञ्जक-शक्त्य्-अनुगृहीतश् च शब्दः । एवं-विधम् एवार्थं गर्भीकृतं सन्दर्शयन्तो ऽनन्तर-श्लोका लक्ष्यन्ते-"स हि सत्यम्" इत्य् आदयः । अयं च निगूढ-रमणीयो ऽर्थो महाभारतावसाने हरिवंश-वर्णनेन समाप्तिं विदधता तेनैव कवि-वेधसा कृष्ण-द्वैपायनेन सम्यक्-स्फुटी-कृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्य्-अतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्व-पक्षीकृतो न्यक्षेण प्रकाशते । देवता-तीर्थ-तपः-प्रभृतीनां च प्रभावातिशय-वर्णनं तस्यैव पर-ब्रह्मणः प्राप्त्य्-उपायत्वेन तद्-विभूतित्वेनैव देवता-विशेषाणाम् अन्येषां च । पाण्डवादि-चरित-वर्णनस्यापि वैराग्य-जनन-तात्पर्याद् वैराग्यस्य च मोक्ष-मूलत्वान् मोक्षस्य च भगवत्-प्राप्त्य्-उपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् पर-ब्रह्म-प्राप्त्य्-उपायत्वम् एव परम्परया । वासुदेवादि-संज्ञाभिधेयत्वेन चापरिमित-शक्त्य्-आस्पदं परं ब्रह्म गीतादि-प्रदेशान्तरेषु तद्-अभिधानत्वेन लब्ध-प्रसिद्धि माथुर-प्रादुर्भावानुकृत-सकल-स्वरूपं विवक्षितं न तु माथुर-प्रादुर्भावांश एव, सनातन-शब्द-विशेषितत्वात् । रामायणादिषु चानया संज्ञया भगवन्-मूर्त्य्-अन्तरे व्यवहार-दर्शनात् । निर्णीतश् चायम् अर्थः शब्द-तत्त्व-विद्भिर् एव । तद् एवम् अनुक्रमणी-निर्दिष्टेन वाक्येन भगवद्-व्यतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्ष-लक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्य-नये च तृष्णाक्षय-सुख-परिपोष-लक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्त-सार-भूतत्वाच् चायम् अर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सार-भूतो ह्य् अर्थः स्व-शब्दानभिधेयत्वेन प्रकाशितः सुतराम् एव शोभाम् आवहति । प्रसिद्धिश् चेयम् अस्त्य् एव विदग्ध-विद्वत्-परिषत्सु यद् अभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्-छब्द-वाच्यत्वेन । तस्मात् स्थितम् एतत्-अङ्गिभूत-रसाद्य्-आश्रयेण काव्ये क्रियमाणे नवार्थ-लाभो भवति बन्ध-च्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थ-विशेषोपनिबन्धम् अलङ्कारान्तर-विरहे ऽपि छायातिशय-योगि लक्ष्ये दृश्यते । यथा- मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः । येनैक-चुलके दृष्टौ तौ दिव्यौ मत्स्य-कच्छपौ //इत्य् आदौ । अत्र ह्य् अद्भुत-रसानुगुणम् एक-चुलके मत्स्य-कच्छप-दर्शनं छायातिशयं पुष्णाति । तत्र ह्य् एक-चुलके सकल-जलधि-सन्निधानाद् अपि दिव्य-मत्स्य-कच्छप-दर्शनम् अक्षुण्णत्वाद् अद्भुत-रसानुगुणतरम् । क्षुण्णं हि वस्तु लोक-प्रसिद्ध्याद्भुतम् अपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानम् अद्भुत-रसस्यैवानुगुणं यावद् रसान्तरस्यापि । तद् यथा- स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण । स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥ [स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण । स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥] एतद् गाथार्थाद् भाव्यमानाद् या रस-प्रतीतिर् भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्य् एवं-विधाद् अर्थात् प्रतीयमानान् मनाग् अपि नो जायते । तद् एवं ध्वनि-प्रभेद-समाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत-व्यङ्ग्यस्यापि त्रिभेद-व्यङ्ग्यापेक्षया ये प्रकारास् तत्-समाश्रयेणापि काव्य-वस्तूनां नवत्वं भवत्य् एव । तत् त्व् अतिविस्तार-कारीति नोदाहृतं सहृदयैः स्वयम् उत्प्रेक्षणीयम् ॥ DhvA_4.5 ॥ _________________________________________________________ Dhv_4.6: ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः ॥ DhvK_4.6 ॥ सत्स्व् अपि पुरातन-कवि-प्रबन्धेषु यदि स्यात् प्रतिभा-गुणः, तस्मिंस् त्व् असति न किंचिद् एव कवेर् वस्त्व् अस्ति । बन्ध-च्छायाप्य् अर्थ-द्वयानुरूप-शब्द-सन्निवेशो ऽर्थ-प्रतिभानाभावे कथम् उपपद्यते । अनपेक्षितार्थ-विशेषाक्षर-रचनैव बन्ध-च्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्य् अर्थानपेक्ष-चतुर-मधुर-वचन-रचनायाम् अपि काव्य-व्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथा-विधे विषये काव्य-व्यवस्थेति चेत्-परोपनिबद्धार्थ-विरचने यथा तत्-काव्यत्व-व्यवहारस् तथा तथा-विधानां काव्य-सन्दर्भाणाम् ॥ DhvA_4.6 ॥ न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद् वाच्यार्थापेक्षयापीति प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_4.7: अवस्थादेश-कालादि-विशेषैर् अपि जायते । आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ DhvK_4.7 ॥ शुद्धस्यानपेक्षित-व्यङ्ग्यस्यापि वाच्यस्यानन्त्यम् एव जायते स्वभावतः । स्वभावो ह्य् अयं वाच्यानां चेतनानाम् अचेतनानां च यद् अवस्था-भेदाद् देश-भेदात् काल-भेदात् स्वालक्षण्य-भेदाच् चानन्तता भवति । तैश् च तथा-व्यवस्थितैः सद्भिः प्रसिद्धानेक-स्वभावानुसरण-रूपया स्वभावोक्त्यापि तावद् उपनिबध्यमानैर् निरवधिः काव्यार्थः सम्पद्यते । तथा ह्य् अवस्था-भेदान् नवत्वं यथा-भगवती पार्वती कुमारसम्भवे "सर्वोपमा-द्रव्य-समुच्चयेन" [कु.सं. 1.49] इत्य् आदिभिर् उक्तिभिः प्रथमम् एव परिसमापित-रूप-वर्णनापि पुनर् भगवतः शम्भोर् लोचन-गोचरम् आयान्ती "वसन्त-पुष्पाभरणं वहन्ती" [कु.सं. 3.53] मन्मथोपकरण-भूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर् नवोद्वाह-समये प्रसाध्यमाना "तां प्राङ्-मुखीं तत्र निवेश्य तन्वीम्" इत्य् आद्य्-उक्तिभिर् नवेनैव प्रकारेण निरूपित-रूप-सौष्ठवा । न च ते तस्य कवेर् एकत्रैवासकृत्-कृता वर्णन-प्रकारा अपुनर्-उक्तत्वेन वा नव-नवार्थ-निर्भरत्वेन वा प्रतिभासन्ते । दर्शितम् एव चैतद् विषम-बाण-लीलायाम्- ण अ ताणं घड(i) ओही ण अ ते दीसन्ति कह बि पुनरुत्ता । जे बिब्भमा पिआणं अत्था वा सुक(i)-बाणीनं ॥ [न च तेषां घटते ऽवधिः, न च ते दृश्यन्ते कथम् अपि पुनरुक्ताः । ये विभ्रमाः प्रियाणाम् अर्था वा सुकवि-वाणीनाम् ॥] अयम् अपरश् चावस्था-भेद-प्रकारो यद् अचेतनानां सर्वेषां चेतनं द्वितीयं रूपम् अभिमानित्व-प्रसिद्धं हिमवद् गङ्गादीनाम् । तच् चोचित-चेतन-विषय-स्वरूप-योजनयोपनिबध्यमानम् अन्यद् एव सम्पद्यते । यथा कुमार-सम्भव एव पर्वत-स्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षि-प्रियोक्तिषु चेतन-तत्-स्वरूपापेक्षया प्रदर्शितं तद् अपूर्वम् एव प्रतिभाति । प्रसिद्धश् चायं सत्-कवीनां मार्गः । इदं च प्रस्थानं कवि-व्युत्पत्तये विषम-बाण-लीलायां स-प्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्य्-अवस्थाभिर् अन्यत्वं सत्-कवीनां प्रसिद्धम् एव । चेतनानाम् अवस्था-भेदे ऽप्य् अवान्तरावस्था-भेदान् नानात्वम् । यथा कुमारीणां कुसुम-शर-भिन्न-हृदयानाम् अन्यासां च । तत्रापि विनीतानाम् अविनीतानां च । अचेतनानां च भावानाम् आरम्भाद्य्-अवस्था-भेद-भिन्नानाम् एकैकशः स्वरूपम् उपनिबध्यमानम् आनन्त्यम् एवोपयाति । यथा- हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो विभ्रमः । ते सम्प्रत्य् अकठोर-वारण-वधू-दन्ताङ्कुर-स्पर्धिनो निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥[*23] [*23] Srk 284, Skm 1309 (credited to कमलायुध) एवम् अन्यत्रापि दिशानयानुसर्तव्यम् । देश-भेदान् नानात्वम् अचेतनानां तावत् । यथा वायूनां नाना-दिग्-देश-चारिणाम् अन्येषाम् अपि सलिल-कुसुमादीनां प्रसिद्धम् एव । चेतनानाम् अपि मानुष-पशु-पक्षि-प्रभृतीनां ग्रामारण्य-सलिलादि-समेधितानां परस्परं महान् विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथम् उपनिबध्यमानस् तथैवानन्त्यम् आयाति । तथा हि-मानुषाणाम् एव तावद् दिग्-देशादि-भिन्नानां ये व्यवहार-व्यापारादिषु विचित्रा विशेषास् तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत् सर्वम् एव सुकविभिर् यथा-प्रतिभम् । काल-भेदाच् च नानात्वम् । यथ र्तु-भेदाद् दिग्-व्योम-सलिलादीनाम् अचेतनानाम् । चेतनानां चउत्सुक्यादयः काल-विशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्य-प्रभेदाच् च सकल-जगद्-गतानां वस्तूनां विनिबन्धनं प्रसिद्धम् एव । तच् च यथावस्थितम् अपि तावद् उपनिबध्यमानम् अनन्तताम् एव काव्यार्थस्यापादयति । अत्र केचिद् आचक्षीरन्-यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयम् अनुभूतानां सुखादीनां तन्-निमित्तानां च स्वरूपम् अन्यत्रारोपयद्भिः स्व-परानुभूत-रूप-सामान्य-मात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैर् अतीतम् अनागतं वर्तमानं च परिचितादि-स्व-लक्षणं योगिभिर् इव प्रत्यक्षीक्रियते ; तच् चानुभाव्यानुभव-सामान्यं सर्व-प्रतिपत्तृ-साधारणं परिमितत्वात् पुरातनानाम् एव गोचरी-भूतम्, तस्याविषयत्वानुपपत्तेः । अत एव स प्रकार-विशेषो यैर् अद्यतनैर् अभिनवत्वेन प्रतीयते तेषाम् अभिमान-मात्रम् एव भणिति-कृतं वैचित्र्य-मात्रम् अत्रास्तीति । तत्रोच्यते-यत् तूक्तं सामान्य-मात्राश्रयेण काव्य-प्रवृत्तिस् तस्य च परिमितत्वेन प्राग् एव गोचरी-कृतत्वान् नास्ति नवत्वं काव्य-वस्तूनाम् इति, तद् अयुक्तम् ; यतो यदि सामान्य-मात्रम् आश्रित्य काव्यं प्रवर्तते किं कृतस् तर्हि महा-कवि-निबध्यमानानां काव्यार्थानाम् अतिशयः । वाल्मीकि-व्यतिरिक्तस्यान्यस्य कवि-व्यपदेश एव वा सामान्य-व्यतिरिक्तस्यान्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्ति-वैचित्र्यान् नैष दोष इति चेत्-किम् इदम् उक्ति-वैचित्र्यम् ? उक्तिर् हि वाच्य-विशेष-प्रतिपादि वचनम् । तद्-वैचित्र्ये कथं न वाच्य-वैचित्र्यम् ? वाच्य-वाचकयोर् अविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद् रूपं तत् तु ग्राह्य-विशेषाभेदेनैव प्रतीयते । तेनोक्ति-वैचित्र्य-वादिना वाच्य-वैचित्र्यम् अनिच्छताप्य् अवश्यम् एवाभ्युपगन्तव्यम् । तद् अयम् अत्र सङ्क्षेपः- वाल्मीकि-व्यतिरिक्तस्य यद्य् एकस्यापि कस्यचित् । इष्यते प्रतिभार्थेषु तत् तद् आनन्त्यम् अक्षयम् ॥ किं च, उक्ति-वैचित्र्यं यत् काव्य-नवत्वे निबन्धनम् उच्यते तद् अस्मत्-पक्षानुगुणम् एव । यतो यावान् अयं काव्यार्थानन्त्य-भेद-हेतुः प्रकारः प्राग् दर्शितः स सर्व एव पुनरुक्ति-वैचित्र्याद् द्वि-गुणताम् आपद्यते । यश् चायम् उपमा-श्लेषादिर् अलङ्कार-वर्गः प्रसिद्धः स भणिति-वैचित्र्याद् उपनिबध्यमानः स्वयम् एवानवधिर् धत्ते पुनः शत-शाखताम् । भणितिश् च स्व-भाषा-भेदेन व्यवस्थिता सती प्रतिनियत-भाषा-गोचरार्थ-वैचित्र्य-निबन्धनं पुनर् अपरं काव्यार्थानाम् आनन्त्यम् आपादयति । यथा ममैव- मह मह इति भणन्तहो बज्जदि कालो जणस्स । तोइ ण देउ जनद्दणु गोअरीभोदि मणस्स ॥ [मम मम इति भणतो व्रजति कालो जनस्य । तथापि न देवो जनार्दनो गोचरो भवति मनसः] ॥ DhvA_4.7 ॥ इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् । इदं तूच्यते- _________________________________________________________ Dhv_4.8: अवस्थादि-विभिन्नानां वाच्यानां विनिबन्धनम् । यत् प्रदर्शितं प्राक्- भूम्नैव दृश्यते लक्ष्ये . . . . . . . . . . . न तच् छक्यम् अपोहितुम् । . . . . . . . . . . .तत् तु भाति रसाश्रयात् ॥ DhvK_4.8 ॥ तद् इदम् अत्र सङ्क्षेपेणाभिधीयते सत्-कवीनाम् उपदेशाय- _________________________________________________________ Dhv_4.9: रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी । अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी ॥ DhvK_4.9 ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् । _________________________________________________________ Dhv_4.10: वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥ DhvK_4.10 ॥ यथा हि जगत्-प्रकृतिर् अतीत-कल्प-परम्पराविर्भूत-विचित्र-वस्तु-प्रपञ्चा सती पुनर् इदानीं परिक्षीणा पर-पदार्थ-निर्माण-शक्तिर् इति न शक्यते ऽभिधातुम् । तद्वद् एवेयं काव्य-स्थितिर् अनन्ताभिः कवि-मतिभिर् उपभुक्तापि नेदानीं परिहीयते, प्रत्युत नव-नवाभिर् व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि _________________________________________________________ Dhv_4.11: संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् । स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु- नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता ॥ DhvK_4.11 ॥ कथम् इति चेत्- _________________________________________________________ Dhv_4.12: संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् । आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम् ॥ DhvK_4.12 ॥ संवादो हि काव्यार्थस्योच्यते यद् अन्येन काव्य-वस्तुना सादृश्यम् । तत् पुनः शरीरिणां प्रतिबिम्बवद् आलेख्याकारवत् तुल्य-देहिवच् च त्रिधा व्यवस्थितम् । किंचिद् धि काव्य-वस्तु वस्त्व्-अन्तरस्य शरीरिणः प्रतिबिम्ब-कल्पम्, अन्यद् आलेख्य-प्रख्यम्, अन्यत् तुल्येन शरीरिणा सदृशम् । _________________________________________________________ Dhv_4.13: तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः ॥ DhvK_4.13 ॥ तत्र पूर्वं प्रतिबिम्ब-कल्पं काव्य-वस्तु परिहर्तव्यं सुमतिना । यतस् तद्-अनन्यात्म तात्त्विक-शरीर-शून्यम् । तद्-अनन्तरम् आलेख्य-प्रख्यम् अन्य-साम्यं शरीरान्तर-युक्तम् अपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्न-कमनीय-शरीर-सद्भावे सति ससंवादम् अपि काव्य-वस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशो ऽप्य् एक एवेति शक्यते वक्तुम् ॥ DhvA_4.13 ॥ एतद् एवोपपादयितुम् उच्यते- _________________________________________________________ Dhv_4.14: आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि । वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम् ॥ DhvK_4.14 ॥ तत्त्वस्य सार-भूतस्यात्मनः सद्-भावे ऽन्यस्य पूर्व-स्थित्य्-अनुयाय्य् अपि वस्तु भातितराम् । पुराण-रमणीय-च्छायानुगृहीतं हि वस्तु शरीरवत् परां शोभां पुष्यति । न तु पुनर्-उक्तत्वेनावभासते । तन्व्याः शशि-च्छायम् इवाननम् ॥ DhvA_4.14 ॥ एवं तावत् स-संवादानां समुदाय-रूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थ-रूपाणां च वस्त्व्-अन्तर-सदृशानां काव्य-वस्तूनां नास्त्य् एव दोष इति प्रतिपादयितुम् उच्यते- _________________________________________________________ Dhv_4.15: अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी । नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति ॥ DhvK_4.15 ॥ न हि वाचस्पतिनाप्य् अक्षराणि पदानि वा कानिचिद् अपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्य् एवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थ-रूपाणि श्लेषादि-मयान्य् अर्थ-तत्त्वानि । तस्मात्- _________________________________________________________ Dhv_4.16: यदपि तद् अपि रम्यं . . . . . . . . काव्य-शरीरं . . . . . . . . यत्र लोकस्य किंचित् यल् लोकस्य किंचित् । स्फुरितम् इदम् इतीयं बुद्धिर् अभ्युज्जिहीते । स्फुरणेयं काचिद् इति सहृदयानां चमत्कृतिर् उत्पद्यते । अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति ॥ DhvK_4.16 ॥ तद्-अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् तादृक्षं सुकविर् विवक्षित-व्यङ्ग्य-वाच्यार्थ-समर्पण-समर्थ-शब्द-रचना-रूपया बन्ध-च्छाययोपनिबध्नन्-निन्द्यतां नैव याति । तद् इत्थं स्थितम्- _________________________________________________________ Dhv_4.17: प्रतीयन्तां वाचो निमित-विविधार्थामृत-रसा न सादः कर्तव्यः कविभिर् अनवद्ये स्व-विषये । सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थ-विरचने न कश्चित् कवेर् गुण इति भावयित्वा । परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः सरस्वत्य् एवैषा घटयति यथेष्टं भगवती ॥ DhvK_4.17 ॥ पर-स्वादानेच्छाविरत-मनसः सुकवेः सरस्वत्य् एषा भगवती यथेष्टं घटयति वस्तु । येषां सुकवीनां प्राक्तन-पुण्याभ्यास-परिपाक-वशेन प्रवृत्तिस् तेषां परोपरचितार्थ-परिग्रह-निःस्पृहाणां स्व-व्यापारो न क्वचिद् उपयुज्यते । सैव भगवती सरस्वती स्वयम् अभिमतम् अर्थम् आविर्भावयति । एतद् एव हि महाकवित्वं महाकवीनाम् इत्य् ओम् । इत्य् अक्लिष्ट-रसाश्रयोचित-गुणालङ्कार-शोभा-भृतो यस्माद् वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते । काव्याख्ये ऽखिल-सौख्य-धाम्नि विबुधोद्याने ध्वनिर् दर्शितः सो ऽयं कल्पतरूपमान-महिमा भोग्यो ऽस्तु भव्यात्मनाम् ॥ सत्-काव्य-तत्त्व-नय-वर्त्म-चिर-प्रसुप्त- कल्पं मनःसु परिपक्व-धियां यदासीत् । तद् व्याकरोत् सहृदयोदय-लाभ-हेतोर् आनन्दवर्धन इति प्रथिताभिधानः ॥ इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके चतुर्थ उद्द्योतः ।