Anandavardhana: Dhvanyaloka, Uddyota 4, with Abhinavagupta's Locana and Ramasaraka's Balapriya. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ caturtha उद्द्योतः चतुर्थ उद्द्योतः एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने लोचनम् चतुर्थ उद्द्योतः कृत्यपञ्चकनिर्वाहयोगे ऽपि परमेश्वरः । नान्योपकरणापेक्षो यया तां नौमि शाङ्करीम् ॥ ॥ उद्योतान्तरसङ्गतिं विरचयितुं वृतिकार आह---एवमिति । प्रयोजनान्तरमिति । यद्यपि 'सहदयमनःप्रीतय' इत्यनेन प्रयोजनं प्रागेवोक्तं, तृतीयोद्योतावधौ च सत्काव्यं कर्तुं वा ज्ञातुं वेति तदेवेषत्स्फुटीकृतं, तथापि स्फुटतरीकर्तुमिदानीं यत्नः । यतस्सुस्पष्टरूपत्वेन विज्ञायते, अतो ऽस्पष्टनिरूपितात्स्पष्टनिरूपणमन्यथैव प्रतिभातीति प्रयोजनान्तरमित्युक्तम् । अथवा पूर्वोक्तयोः प्रयोजनयोरन्तरं विशेषो ऽभिधीयते; केन विशेषेण सत्काव्यकरणमस्य प्रयोजनं, केन च सत्काव्यबोध इति विशेषो निरूप्यते । बालप्रिया अथ चतुर्थोद्योतटिप्पणी प्रारभ्यते अर्थोद्योतं चतुर्थे च लोचनस्य यथामति । किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ ॥ कृत्येति । कृत्यपञ्चकं सृष्ट्यादिरूपम् । यथोक्तं---"पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति । यया मायारूपया हेतुना । नान्योपकरणापेक्ष इति सम्बन्धः । मायारूपां यामेवापेक्षमाणः सृष्ट्यादिकं निर्वहतीत्यर्थः । उद्योतान्तरसङ्गतिमिति । तृतीयोद्योतेन सह चतुर्थोद्योतस्य सङ्गतिमित्यर्थः । पूर्वोक्तस्यैव प्रयोजनस्य वक्ष्यमाणत्वात् प्रयोजनान्तरमित्युक्तिरयुक्तेत्याशङ्क्य समाधत्ते--यद्यपीत्यादि । ननु प्रीतिरूपप्रयोजनस्योक्तत्वे ऽपि वक्ष्यमाणं तदन्यदेवेत्यत आह--तृतीयेत्यादि । तदेवेति । प्रयोजनमेवेत्यर्थः । स्फुटतरीकर्तुमिति । तदेवेत्यनुषज्यते । विज्ञायत इति । वक्ष्यमाणमिति शेषः । ततः किमत आह--अत इत्यादि । अस्पष्टनिरूपितादिति । प्रयोजनादिति शेषः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः सद्भिः ध्वनिः प्रयत्नतो विवेच्य इत्युक्त्या सत्काव्यकरणज्ञानयोः ध्वनिविवेचनप्रयोजनत्वमर्थाल्लभ्यत इत्यतस्तत्प्रयोजनमस्पष्टनिरूपितमित्यर्थः । स्पष्टनिरूपणमिति । स्पष्टमुक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे--अथवेत्यादि । उक्तस्यैव विवरणम्--केन विशेषेणेत्यादि । अस्येति । ध्वनिव्युत्पादनस्येत्यर्थः । प्रयोजनान्तरमुच्यते-- _________________________________________________________ ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः ॥ DhvK_4.1 ॥ __________ ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ 1 ॥ य एष ध्वनेर्गुणभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् । कथमिति चेत्--- _________________________________________________________ अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि ॥ DhvK_4.2 ॥ __________ अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ 2 ॥ लोचनम् तत्र सत्काव्यकरणे कथमस्य व्यापार इति पूर्वं वक्तव्यं निष्पादितस्य ज्ञेयत्वादिति तदुच्यते-- ध्वनेर्य इति ॥1 ॥ ननु ध्वनिभेदात् प्रतिभानामानन्त्यमिति व्यधिकरणमेतदित्यभिप्रायेणाशङ्कते--कथमितीति । अत्रोत्तरम्--अतो हीति । आसतान्तावद् बहवः प्रकाराः, एकेनाप्येवं भवतीत्यपिशब्दार्थः । एतदुक्तं भवति--वर्णनीयवस्तुनिष्ठः प्रज्ञाविशेषः प्रतिभानं, तत्र वर्णनीयस्य पारिमित्यादाद्यकविनैव स्पृष्टत्वात् सर्वस्य तद्विषयं प्रतिभानं तज्जातीयमेव स्यात् । ततश्च काव्यमपि तज्जातीयमेवेति भ्रष्ट इदानीं कविप्रयोगः, उक्तवैचित्र्येण तु त एवार्था निरवधयो भवन्तीति तद्विषयाणां प्रतिभानामानन्त्यमुपपन्नमिति । ननु प्रतिभानन्त्यस्य किं फलमिति निर्णेतुं वाणी नवत्वमायातीत्युक्तं, तेन वाणीनां काव्यवाक्यानां तावन्नवत्वमायाति । तच्च प्रतिभानन्त्ये सत्युपद्यते, तच्चार्थानन्त्ये, तच्च ध्वनिप्रभेदादिति । बालप्रिया कथमस्य व्यापार इतीति । ध्वनिप्रतिपादनं कथमुपयोगीत्येतदित्यर्थः । इत्येतदिति सम्बन्धः ॥ 1 ॥ ॥ ॥ व्यधिकरणमिति । असङ्गतमित्यर्थः । 'anyatamenÃpÅ'tyapiÓabdaæ दर्शयति--आसतामिति । एतदुक्तं भवतीति । प्रथमकारिकोत्तरार्धेन द्वितीयकारिकया च वक्ष्यमाणो भावार्थः प्रदर्शितो भवतीत्यर्थः । तमेवाह--वर्णनीयेत्यादि । ध्वनिप्रभेदादित्यन्तेन । वर्णनीयवस्तुनिष्ठः वर्णनीयतत्तद्वस्तुविषयकः । प्रज्ञाविशेष इति । स्फुर्तिरूप इत्यर्थः । कवेरिति शेषः । तज्जातीयमिति । आद्यकविप्रतिभानजातीयमित्यर्थः । तज्जातीयमेवेति । आद्यकविकाव्यजातीयमेवेत्यर्थः । इतीति हेतौ । भ्रष्ट इति । स्यादित्यनुषङ्गः । उक्तवैचित्र्येणेति । ध्वनिगुणीभूतव्यङ्ग्यवैचित्र्येणेत्यर्थः । वाणीनामित्यस्य विवरणम्--काव्यवाक्यानामिति । इतीति समाप्तौ । अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमे ऽपि यथा--- स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्भिसरसः । गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ लोचनम् तत्र प्रथममत्यन्ततिरस्कृतवाच्यान्वयमाह--स्मितमिति । मुग्धमधुरविभवसरसकिसलयितपरिमलस्पर्शनान्यत्यन्ततिरस्कृतानि । तैरनाहृतसौन्दर्यसर्वजनवाल्लभ्याक्षीणप्रसरत्वसन्तापप्रशमनतर्पकत्वसौकुमाय्रसार्वङ्कालिक् अतत्संस्कारानुवृत्तित्वयत्नाभिलषणीयसङ्गतत्वानि ध्वन्यमानानि यानि, तैः स्मितादेः प्रसिद्धस्यार्थस्य स्थविरवेधोविहितधर्मव्यतिरेकेण धर्मान्तरपात्रात यावत् क्रियते, तावत्तदपूर्वमेव सम्पद्यत इति सर्वत्रेति मन्तव्यम् । अस्येति अपूर्वत्वमेव भासत इति दूरेण सम्बन्धः । सर्वत्रैवास्य बालप्रिया 'स्मितम्' इति । किञ्चित् स्मितं मन्दस्मितम् । मुग्धं भवति इति सर्वत्र शेष- / तरलश्च मधुरश्च तरलमधुरः । दृष्टिविभवः विभवविशिष्टा दृष्टिः । परिस्पन्दः प्रसरः । अभिनवा ये विलासास्तात्कालिका विशेषास्तेषामूर्मिभिः उत्तरोत्तरमुत्पद्यमानाभिः परम्पराभिः सरसः । किसलयितः किसलयसम्बन्धी लीलायाः परिमलो यत्र तथाभूतः. मोहयतीति व्युत्पत्त्या मोहकारित्वं "मुग्धा navavaya÷kÃme"tyÃdinà लक्षितं लौग्ध्यं वा यत्तद्वान्मुग्धशब्दस्य मुख्यार्थः । एवं मधुरविभावादिशब्दानां मधुररसैश्वर्यादयो मुख्यार्थाः, तेषामत्र बाधात्तत्सादृश्येन निमित्तेन मुग्धादिशब्दाः स्मितादीन् लक्षयन्ति, तेन च स्मितादीनां सौन्दर्यविशेषादिकं द्योत्यत इत्याह--मुग्धेत्यादि । मुग्धमधुरेत्यादि । मुग्धमधुरादयो मुख्यार्था इत्यर्थः । अत्यन्ततिरस्कृतानीति । बाधादिति भावः । तैरित्यस्य ध्वन्यमानानीत्यनेन सम्बन्धः । अत्र यथासंख्यं तेन स्मितस्य अनाहृतमकृत्रिमं सौन्दर्यम् । दृष्टेः सर्वजनवाल्लभ्यमक्षीणप्रसरत्वं च । वचसस्सन्तापप्रशमनत्वं तर्पकत्वं च, गमनस्य सुकुमारपादकृतत्वेन मान्द्यं सार्वकालिकलीलानुवृत्तित्वं च, तारुण्यस्य यत्नाभिलषयणीयसङ्गतत्वं च ध्वन्यत इत्यर्थः । तैर्धर्मान्तरपात्रतेति सम्बन्धः । अनाहृतसौन्दर्यादिरूपधर्मान्तरपात्रत्वमित्यर्थः । स्थविरवेधाः ब्रह्मा । तदिति । स्मितादकमित्यर्थः । इतीति हेतौ । सर्वत्रेत्यादि । इत्थं सर्वत्र मन्तव्यमित्यर्थः । अपूर्वत्वमेव भासत इति । भाविभ्रमेत्यादौ स्मितादीनां इत्यस्य, सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः । नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥ ॥ इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते । तथा-- यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी । श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥ ॥ इत्यस्य, स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते । महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ॥ ॥ इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् । विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा-- निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधूः बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता । लोचनम् नवत्वमिति सङ्गतिः । द्वितीयः प्रथमशब्दो ऽर्थान्तरे ऽनपाकरणीयप्रधानत्वासाधारणत्वादिव्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं व्यनक्ति । एवं सिंहशब्दो ऽपि वीरत्वानपेक्षत्वविस्मयनीयत्वादौ व्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं ध्वनति । एवं प्रथमस्य द्वौ भेदावुदाहृत्य द्वितीयस्याप्युदाहर्तुमासूत्रयति--विवक्षितेति । निद्रायां कैतवी कृतकसुप्त इत्यर्थः । वदने विन्यस्य वक्त्रमिति । वदनस्पर्शजमेव तावद्दिव्यं सुखं त्यक्तुन्न पारयतीति । अत एव प्रियस्येति । वधूः नवोढा । बोधत्रासेन प्रियतमप्रबोधभयेन निरुद्धो हठात् प्रवर्तमानः प्रवर्तमानो ऽपि कथञ्चित्कथञ्चित् बालप्रिया चतुर्णा वर्णने ऽपि तदपेक्षया स्मितं किञ्चिदित्यादौ तद्वर्णनस्यापूर्वत्वमेव भातीत्यर्थः । एवमुत्तरत्रापि बोध्यम् । अनपेति । अनपाकरणीयप्रधानत्वासाधारणत्वादिरूपं व्यङ्ग्यं यद्धर्मान्तरं तस्मिन्नित्यर्थः । वीरत्वेत्यादेरप्येवमर्थो बोध्यः । कृतकेति । कैतवेत्यर्थः । तावदिति । आदावित्यर्थः । पारयतीति । वधूरिति शेषः । इतीति । व्यज्चत इति शेषः । अत एवेति । एवंविधप्रीतिकारित्वादेवेत्यर्थः । इतीति । इत्युक्तमित्यर्थः । निरुद्धत्वोक्त्या गम्यमाह--हठात्प्रवर्तमानो ऽपीति । धृतः वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ ॥ इत्यादेःश्लोकस्य, शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ॥ इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् । यथा वा---'तरङ्गभ्रूभङ्गा' लोचनम् k«aïamÃtrandh­taÓcumbanÃbhilëo यया । अत एव आभोगेन पुनः पुनर्निद्राविचारनिर्वर्णनया विलोलं कृत्वा स्थिता, न तु सर्वथैव चुम्बनान्निवर्तितुं शक्नोतीत्यर्थः । एवंभूतैषा यदि मया परिचुम्ब्यते, तद्विलक्षा विमुखीभवेदिति तस्यापि प्रियस्य परिचुम्बनविषये निरारम्भस्य । हृदयं साकाङ्क्षप्रतिपत्ति नामेति । साकाङ्क्षा sÃbhilëà प्रतिपत्तिः स्थितिर्यस्य तादृशं रुहिरुहिकाकदर्थितं न तु मनोरथसम्पत्तिचरितार्थं, किन्तु रेतः परस्परजीवितसर्वस्वाभिमानरूपायाः परनिर्वृतेः केन चिदप्यनुभवेनालब्धावगाहनायाः पारङ्गतमिति परिपूर्णीभूत एव शृङ्गारः । द्वितीयश्लोके तु परिचुम्बनं सम्पन्नं लज्जा स्वशब्देनोक्ता । तेनापि सा परिचुम्बितेति यद्यपि पोषित एव शृङ्गारः, तथापि प्रथमश्लोके parasparÃbhilëaprasaranirodhaparamparÃparyavasÃnÃsambhavena या बालप्रिया प्रतिबद्धः । भोगपदस्य साक्षात्कारार्थकत्वमभिप्रेत्याह--आभागेनेत्यादि । निद्रेति । निद्राविचारेण अयं निद्रातीति बुद्ध्या या निर्वर्णना दर्शनं तयेत्यर्थः । अनेन cumbanÃbhilëasya पुनराविर्भावो गम्यते । विलोलं कृत्वा चुम्बनसंशयसहितं यथा तथा । भावार्थमाह--न त्वित्यादि । उत्तरार्धं विवृणोति--एवमित्यादि । विलक्षा लज्जिता सती । इतीति हेतौ । अपीति वध्वाः समुच्चये । रुहरुहिकाकदर्थितं औत्सुक्येन pŬitam । गम्यमर्थमाह---न त्वित्यादि । चरितार्थमित्यस्यानन्तरं यद्यपीति क्वचित् ग्रन्थे पाठः, तत्तु नामशब्दविवरणम् । किन्त्विति तुशब्दार्थकथनम् । अनुभवेनेति । चुम्बनालिङ्गनाद्यनुभवेनेत्यर्थः । अलब्धेति । अलब्धमवगाहनं यस्यां तस्यामित्यर्थः । अवगाहनस्यालाभे ऽपि पारं गतमित्यापाततो विरोधः । श्लोकस्यास्य नवत्वं दर्शयितुमाह--द्वितीयश्लोक इत्यादि । शङ्कते--तेनापीत्यादि । समाधत्ते--तथापीत्यादि । परस्परेति । parasparÃbhilëaprasarasya या निरोधपरम्परा तस्या यत्पर्यवसान् इत्यादिश्लोकस्य 'नानाभङ्गिभ्रमद्भूः' इत्यादिश्लोकापेक्षयान्यत्वम् । _________________________________________________________ युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः । मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात् ॥ DhvK_4.3 ॥ __________ युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः । मिथो ऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ 3 ॥ बहुविस्तारो ऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मिथो ऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्रविचारावसरे । लोचनम् रतिरुक्ता, सोभयोरप्येकस्वरूपचित्तवृत्यनुप्रवेशमाचक्षाणा रति सुतरां पोषयति ॥ 2 ॥ ॥ ॥ एवं मौलं भेदचतुष्टयमुदाहृत्यालक्ष्यक्रमभेदेष्वतिदेशमुखेन सर्वोपभेदविषयं निर्देशं करोति--युक्त्यानयेत । अनुसर्तव्य इति । उदाहर्तव्य इत्यर्थः । यथोक्तमिति । तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पना ॥ ॥ इत्यत्र । प्रतिपादितं चैतदिति । चशब्दो ऽपिशब्दार्थे भिन्नक्रमः । एतदपि बालप्रिया तदसम्भवेन तत्सम्भवं विनेत्यर्थः । रतिरिति । निर्वृतिरित्यर्थः । उक्तेति । दर्शितेत्यर्थः । सुतरामिति । द्वितीयश्लोकतो ऽत्यधिकमित्यर्थः ॥ 2 ॥ ॥ ॥ मौलं भेदचतुष्टयमिति । अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्यावविवक्षितवाच्यस्य द्वौ भेदौ, असंलक्ष्यक्रमव्यङ्ग्यसंलक्ष्यक्रमव्यङ्ग्यौ विवक्षितान्यपरवाच्यस्य द्वौ भेदावित्येवमादिमं भेदचतुष्टयमित्यर्थः । उदाहृत्येति । अनेन तरङ्गेत्यादिकं संलक्ष्यक्रमव्यङ्ग्योदाहरणमिति स्फुटीकृतं विक्रमोर्वशीयस्थं, द्वितीयोद्योतोदाहृतं तत्पद्यं तु यथा तदुदाहरणं भवति, तथा सहृदयैरालोचनीयम् । नानाभङ्गीत्यादिश्लोकस्समग्रतया नोपलब्धः । अलक्ष्येति । अलक्ष्यक्रमस्यावान्तरभेदेष्वित्यर्थः । कारिकास्थस्यामुसर्तव्य इत्यस्य व्याख्यानम्--उदाहर्तव्य इति । यथोक्तं प्रागित्यत्रत्यप्राक्पदार्थकथनं तस्याङ्गानामित्यादि । अपिशब्दार्थ इति । समुच्चय इत्यर्थः । इत्यत्र प्रतिपादितमिति सम्बन्धः । अतथास्थितानित्यत्र पूरयति--बहिरिति । हृदयाद्बहिर्लोक इत्यर्थः । गाथा चात्र कृतैव महाकविना-- अतहट्ठिए वि तहसण्ठिए व्व hiaammi जा णिवेसेइ । अत्थविसेसे सा जऐ विकडकैगोअरा वाणी ॥ ॥ [अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति । अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ॥ इति छाया] / तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादतम् । एतदेवोपपादयितुमुच्यते-- लोचनम् प्रतिपादितं "भावानचेतनानपि cetanavaccetanÃnacetanavadi"tyatra / अतथास्थितानपि बहिस्तथासंस्थितानिवेति । इवशब्देन एकतरत्र विश्रान्तियोगाभावादेव सुतरां विचित्ररूपानित्यर्थः । हृदय इति । प्रधानतमे समस्तभावकनकनिकषस्थान इत्यर्थः । निवेशयति यस्य यस्य हृदयमस्ति, तस्य तस्य अचलतया तत्र स्थापयतीत्यर्थः । अतेव ते प्रसिद्धार्थेभ्यो ऽन्य एवेत्यर्थविशेषास्सम्पद्यन्ते । हृदयनिविष्टा एव च तथा भवन्ति नान्यथेत्यर्थः । सा जयति परिच्छिन्नशक्तिभ्यः प्रजापतिभ्यो ऽप्युत्कर्षेण वर्तते । तत्प्रसादादेव कविगोचरो वर्णनीयो ऽर्थो विकटो निस्सीमासम्पद्यते ॥ 3 ॥ ॥ ॥ प्रतिभानां vÃïÅnäcÃnantyaæ ध्वनिकृतमिति यदनुद्भिन्नमुक्तं, तदेव कारिकया भङ्ग्या निरूप्यत इत्याह--उपपादयितुमिति । उपपत्या निरूपयितुमित्यर्थः । यद्यप्यर्थानन्त्यमात्रे हेतुर्वृत्तिकारेणोक्तः, तथापि कारिकाकारेण नोक्त इति भावः । यदि वा उच्यते संग्रहश्लोको ऽयमिति भावः । अत एवास्य श्लोकस्य वृत्तिग्रन्थे व्याख्यानं न कृतम् । बालप्रिया इवशब्देनेति । सम्भावनार्थकेनेति भावः । इत्यर्थ इति । गम्यत इति शेषः । समस्तेति । समस्तभावाः सकलपदार्था एव कनकानि तेषां निकषस्थान इत्यर्थः । हृदये निवेशयतीत्यस्य विवरणम्--यस्येत्यादि । अत एव हृदयस्थापनादेव । ते हृदयस्थापितार्थाः । अर्थविशेषानित्यस्य विवरणम्--प्रसिद्धेत्यादि । तथेति । अर्थविशेषा इत्यर्थः । विकटः कविगोचरो यस्या इति व्युत्पत्तिमभिप्रेत्य विवृणोति--कविगोचर इत्यादि ॥ 3 ॥ ॥ ॥ 'एतदेवेऽत्यादिग्रन्थमवतारयति--प्रतिभानामित्यादि । ध्वनिकृतमिति । ध्वनिभेदकृतार्थानन्त्यप्रयुक्तमित्यर्थः । अनुद्भिन्नमिति । उपपत्तेरकथनेनास्फुटमित्यर्थः । उक्तमिति । ध्वनेर्य इत्यादिनोक्तमित्यर्थः । वृत्तिकारेणोक्त इति । 'युक्त्यानयेऽत्यादिकारिकाव्याख्यावसर इति शेषः । संग्रहश्लोक इति । वृत्तिकारकृतः परिकरश्लोक इत्यर्थः । _________________________________________________________ दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् । सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः ॥ DhvK_4.4 ॥ __________ दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ 4 ॥ तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् । यथा--'धरणीधारणायाधुना त्वं शेषः' इत्यादेः । शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥ ॥ इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्रयेण नवत्वम् । यथा--'एवंवादिनि देवर्षौ' इत्यादि श्लोकस्य । कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥ ॥ इत्यादिषु सत्स्वर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम् । यथा--' सज्जेइ सुरहिमासो' इत्यादेः । सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥ ॥ इत्यादिषु सत्स्वप्यपूर्वत्वमेव । अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरत्वेन नवत्वम् । लोचनम् दृष्टपूर्वा इति । बहिः प्रत्यक्षादिभिः प्रमाणैः प्राक्तनैश्च कविभिरित्युभयथा नेयम् । काव्यं मधुमांसस्थानीयम् स्पृहां लज्जामिति, रागवतामुत्कमिका इति च । शब्दस्पृष्टे ऽर्थे का हृद्यता । एतानि चोदाहरणानि वितत्य पूर्वमेव व्याख्यातानीति किं पुनरुकक्त्या सत्यपि प्राक्तनकविस्पृष्टत्वे नूतनत्वं भवत्येवैतत्प्रकारानुग्रहादित्येतावति तात्पर्यं हि ग्रन्थस्याधिकन्नान्यत् । बालप्रिया द्रुमान्वयिनमर्थमाह---बहिरित्यादि । अर्थान्वयिनमाह--प्राक्तनैरित्यादि । का हृद्यतेति । अतश्च 'कृत' इत्यादिश्लोकात् 'evaævÃdinÅ'tyÃde÷ 'surabhÅ'tyÃdiÓlokÃt 'sajjatÅ'tyÃdeÓca नवत्वमस्तीति भावः । सत्यपीत्यादि । एतेषामिति शेषः । एतत्प्रकारानुग्रहान्नूतनत्वं भवत्येवेति सम्बन्धः । यथा-- 'vÃïiaa इत्थिदन्ता' इत्यादिगाथार्थस्य । kariïÅvehavvaaro मह पुत्तो एक्ककाण्डविणिवाइ । इअसोन्हाएं तह कहो जह kaï¬akaraï¬aaæ वहै ॥ ॥ [करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती । हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ॥ इति च्छाया] / एवमादिष्वर्थेषु satsvapyanÃlŬhataiva / यथा व्यङ्ग्यभेदसमाक्षयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते-- _________________________________________________________ व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि । रसादि-मय एकस्मिन् कविः स्याद् अवधानवान् ॥ DhvK_4.5 ॥ __________ व्यङ्ग्यव्यञ्जकभावे ऽस्मिन्विविधे सम्भवत्यपि । रसादिमय ऐकस्मिन् कविः स्यादवधानवान् ॥ 5 ॥ अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रं शब्दानां सम्भवत्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत । रसभावतदाभासरूपे हि व्यङ्ग्ये तद्य्वञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वे काव्यं सम्पद्यते । तथा च रामायणमहाभारतादिषु सङ्घामादयः पुनःपुनरभिहिता अपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानो ऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत्---यथा रामायणे यथा वा महाभारते । रामायेणे हि करुणो रसः स्वयमादिकविनासूत्रितः 'शोकः श्लोकत्वमागतः' इत्येवंवादिना । nirvyƬhaÓca स एव लोचनम् करिणीवैधव्यकरो मम पुत्रः एकेन काण्डेन विनिपातनसमर्थः हतस्नुषया तथा कृतो यथा काण्डकरणकं वहतीत्युत्तान एवायमर्थः, gÃthÃrthasyÃnÃlŬhataiveti सम्बन्धः ॥ 4. ॥ बालप्रिया एतत्प्रकारेत्यस्य ध्वनिप्रभेदेत्यर्थः । वृत्तौ 'शरीरत्वेन navatva'mityubhayatra भवतीति शेषः. 'ekakÃï¬avinipÃtÅ'ti छाया, तस्य विवरणम्--एकेन काण्डेनेत्यादि । काण्डो बाणः ॥ 4. ॥ सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता । महाभारते ऽपि शास्त्ररूपं काव्यच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतयाविवक्षाविषयत्वेन सूचितः । एतच्चशिन विवृतमेवान्यैर्व्याख्याविधायिभिः । स्वयमेवचैतदुद्गीर्ण तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन--- यथा यथा विपर्येति लोकतन्त्रमसारवत् । तथा तथा विरागो ऽत्र जायते नात्र संशयः ॥ लोचनम् अत्यन्तग्रहणेन निरपेक्षभावतया विप्रलम्भाशङ्कां परिहरति । वृष्णीनां परस्परक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्तिः, कृष्णस्यापि व्याधाद्विध्वंस इति सर्वंस्यापि विरसमेवावसानमिति । मुख्यतयेति । यद्यपि "धर्मे चार्थे च कामे च मोक्षे ce"tyuktaæ, तथापि चत्वारश्चकारा एवमाहुः--यद्यपि धर्मार्थकामानां सर्वस्वं तादृङ्नास्ति यदन्यत्र न विद्यते, तथापि पर्यन्तविरसत्वमत्रैवावलोक्यताम् । मोक्षे तु यद्रूपं तस्य सारतात्रैव विचार्यतामिति । यथायथेति । लोकैस्तन्त्र्यमाणं यत्नेन सम्पाद्यमानन्धर्मार्थकामतत्साधनलक्षणं वस्तुभूततयाभिमतमपि । येन येनार्जनरक्षणक्षयादिना प्रकारेण । asÃravattucchendrajhÃlìivat / विपर्येति । प्रत्युत विपरीतं सम्पद्यते । आस्तान्तस्य स्वरूपचिन्तेत्यर्थः । तेन तेन प्रकारेण अत्र लोकतन्त्रे । विरागो जायत इत्यनेन तत्वज्ञानोत्थितं निर्वेदं बालप्रिया 'सीतात्यन्तवियोगपर्यन्तमित्यत्रात्यन्तग्रहणफलमाह--अत्यन्तग्रहणेनेत्यादि । वृष्णिपाण्डवविरसावसानेत्युक्तं ववृणेति । वृष्णीनामित्यादि । मोक्षलक्षणः पुरुषार्थो मुख्यतया विवक्षाविषयत्वेन सूचित इति यदुक्तं तस्यानुपपत्तिमाशङ्क्य परिहरति--यद्यपीत्यादिना । मोक्षे चेत्युक्तमिति । क्वचिद्दग्रन्थे ऽभरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् kvaci'diti च पाठः । एवमाहुरिति । वक्ष्यमाणं विशेषं द्योतयन्तीत्यर्थः । सर्वस्वमिति । प्रधानं स्वरूपमित्यर्थः । नास्तीति । अत्रेति शेषः । यदन्यत्र न विद्यते तादृगत्र नास्तीति सम्बन्धः । यदत्रास्ति तदन्यत्राप्यस्तीति भावः । द्योत्यं विशेषं दर्शयति--तथापीत्यादि । पर्यन्तविरसत्वमिति । धर्मार्थकामानामित्यनुषज्यते । लोकतन्त्रमित्येतद्व्याचष्टे--लौकैरित्यादि । इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानो ऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव । पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारते यावान्विवक्षाविषयः सो ऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैत्तत्र दृश्यते, प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे स्वशब्दनिवेदितत्वेन प्रतीयते । अत्रोच्यते--सत्यं शान्तस्यैव रसास्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन--- 'भगवान्वासुदेवश्च कीर्त्यते ऽत्र सनातनः' इत्यस्मिन् वाक्ये । अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्रपञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवो ऽत्र कीर्त्यते । तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टधियः । तथा चाग्रे--पश्यत निःसारतां संसारस्येत्यमुमेवार्थे लोचनम् शान्तरसस्थायिनं सूचयता तस्यैव च सर्वेतरासारत्वप्रति पादनेन प्राधान्यमुक्तम् । ननु शृङ्गारवीरादिचमत्कारो ऽपि तत्र भातीत्याशङ्क्याह--पारमार्थिकेति । भोगाभिनिवेशिनां लोकवासनाविष्टानामङ्गभूते ऽपि रसे तथाभिमानः, यथा शरीरे प्रमातृत्वाभिमानः प्रमातुर्भेगायतनमात्रे ऽपि केवलेष्विति । परमेश्वरभक्त्युपकरणेषु बालप्रिया वस्तुभूततयेति । परमार्थतयेत्यर्थः । तुच्छेत । तुच्छं शशशृङ्गादि । तस्यैवेति । शान्तरसस्यैवेत्यर्थः । पारमार्थिकेत्यादिग्रन्थमवतारयति--नन्वित्यादि । तत्र महाभारते । भावं विवृणोति--भोगेत्यादि । तथाभिमानः प्राधान्याभिमानः । मात्रे ऽपि शरीरे इति सम्बन्धः । द्योतयन् स्फुटमेवावभासते व्यञ्चकशक्त्यनुगृहीतश्च शब्दः । एवंविधमेवार्थे गर्भीकृतं सन्दर्शयन्तो ऽनन्तरश्लोका लक्ष्यन्ते--'स हि सत्यम्' इत्यादयः । अयं च nigƬharamaïÅyo ऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते । देवतातीर्थतपः--प्रभृतीनां च देवतावशेषाणामन्येषां च । पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्युपायत्वमेव । परम्परया वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्यास्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथुरप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव, सनातनशब्दविशेषितत्वात् । लोचनम् तु न दोष इत्यर्थः । विभूतिषु रागिणो गुणेषु च निविष्टधियो मा भूतेति सम्बन्धः । अग्र इति अनुक्रमण्यनन्तरं यो भारतग्रन्थः तत्रेत्यर्थः । ननु वसुदेवापत्यं वासुदेव इत्युच्यते, न परमेश्वरः परमात्मा महादेव इत्याशङ्क्याह--वासुदेवादिसंज्ञाभिधेयत्वेनेति । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवस्सर्वम् बालप्रिया अन्वयं दर्शयति---विभूतिष्वित्यादि । वृत्तौऽतथाचेऽत्यादि । द्योतयन् शब्दो ऽवभासत इति सम्बन्धः । 'न्यक्षेणेऽति । कात्स्येंनेत्यर्थः । प्राप्त्युपायत्वेन वर्णनमित्यन्वयः । देवताविशेषाणामित्यत्र प्रभावातिशयवर्णनमित्यनुषज्यते । 'मोक्षस्येऽति । अज्ञाननिवृत्तेरित्यर्थः । वासुदेवसंज्ञाभिधेयत्वेन ब्रह्म विवक्षितमित्यन्वयः । 'तदभिधानत्वेन' वासुदेवसंज्ञाभिधेयत्वेन । माथुरो यः प्रादुर्भावस्तेनानुकृतं सकलस्वरूपं येन तत् । 'न tvi'tyÃdi । 'विवक्षित' इति विपरिमाणामेनानुषङ्गः । हेत्वन्तरमप्याह--'rÃmayaïÃdi«vi'tyÃdi / 'पुरुषार्थ' इति 'विवक्षित' इत्यनेनास्य सम्बन्धः । रामायणादिषु चानया सञ्ज्ञया भगवन्मूर्त्यन्तरे व्यवहारदर्शनात् । निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव । तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्य्वतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्तसारभूतत्वाच्चायमर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सारभूतो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरामेव शोभामावहति । प्रसिद्धिश्चेयमस्त्येव विदग्घविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेन । लोचनम् इत्यादौ अंशिरूपमेतत्संज्ञाभिधेयमिति निर्णितं तात्पर्यम् । निर्णीतश्चेति । शब्दा हि नित्या एव सन्तो ऽनन्तरं काकतालीयवशात्तथा सङ्केतिता इत्युक्तम्--"­«yandhakav­«ïikurubhyaÓce"tyatra / शास्त्रनय इति । तत्रास्वादयोगाभावे पुरुषेणार्थ्यत इत्ययमेव व्यपदेशः सादरः, चमत्कारयोगे तु रसव्यपदेश इति भावः । एतच्च ग्रन्थकारेण तत्त्वालोके वितक्त्योक्तमिह त्वस्य न मुख्यो ऽवसर इति नास्माभिस्तद्दर्शितम् । सुतरामेवेति यदुक्तं तत्र हेतुमाह--प्रसिद्धिश्चेति । चशब्दो यस्मादर्थे । यत इयं लौकिकी प्रसिद्धिरनादिस्ततो भगवद्य्वासप्रभृतीनामप्ययमेवास्वशब्दाभिधाने आशयः, अन्यथा हि क्रियाकारकसम्बन्धादौ 'नारायणं नमस्कृत्येऽत्यादिशब्दार्थनिरूपणे च तथाविध एव तस्य भगवत आशय इत्यत्र किं प्रमाणामिति भावः । विदग्धविद्वद्ग्रहणेनकाव्यनये शास्त्रनय इति चानुसृतम् । रसादिमय एतस्मिन् कविः स्यादवधानवानिति यदुक्तं, तदेव प्रसङ्गागतभारतसम्बन्धनिरूपणानन्तरमुपसंहरति--तस्मात्स्थितमिति । बालप्रिया 'गीतादिप्रदेशान्तरेषु' इत्यादिकं विवृणोति लोचने--बहूनामित्यादि । काकतालीयवशादिति यदृच्छयेत्यर्थः । इत्यत्रोक्तमिति सम्बन्धः । काशिकावृत्ताविति शेषः । शास्त्रनये मोक्षः पुरुषार्थः, काव्यनये तु शान्तो रस इत्युक्तं विवृणोति--तत्रेत्यादि । सादर इति । अर्ह इत्यर्थः । यस्मादर्थ इति । हेत्वर्थक इत्यर्थः । अयमेवेति । उक्ता विदग्धविद्वत्परिषत्प्रसिद्धिरेवेत्यर्थः । अस्वशब्दाभिधाने अभिमतस्यार्थस्य स्वशब्देनानभिधाने । आशयः अभिमतो हेतुः । अत्रोपष्टम्भकमाह--अन्यथेत्यदि । 'नारायणं नमस्कृत्येऽत्यादिश्लोकेषु नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः । एवं नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः । एवं नारायणादिपदानां विष्ण्वादयो ऽर्थाश्च तद्विवक्षा च तस्मात्स्थितमेतत्--अङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहे ऽपि छायातिशययोगि लक्ष्ये दृश्यते । यथा-- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ॥ ॥ इत्यादौ । अत्र ह्यद्भूतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति । तत्र ह्येकचुलके सकलजलधिसन्निधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु लोचनम् अत इति । यत एवं स्थितं अत एवेदमपि यल्लक्ष्ये दृश्यते, तदुपपन्नमन्यथा तदनुपपन्नमेव, न च तदनुपपन्नम्; चारुत्वेन प्रतीतेः । तस्याश्यैतदेव कारणं रसानुगुणार्थत्वमेवेत्याशयः । अलङ्कारान्तरेति । अन्तरशब्दो विशेषवाची । यदि वा दित्सिते उदाहरणे रसवदलङ्कारस्य विद्यमानत्वात्तदपेक्षयालङ्कारान्तरशब्दः । ननु मत्स्यकच्छपदर्शनात्प्रतीयमानं यदेकचुलके जलनिधिसन्निधानं ततो मुनेर्माहात्म्यप्रतिपत्तिरिति न रसानुगुणेनार्थेन च्छायापोषितेत्याशङ्क्याह--अत्र हीति । नन्वेवं प्रतीयमानं जलनिधिदर्शनमेवाद्भुतानुगुणं भवत्विति रसानुगुणो ऽत्र वाच्यो ऽर्थ इत्यस्मिन्नंशे कथमिदमुदाहरणमित्याशङ्क्याह--तत्रेति । क्षुण्णं हीति । पुनः पुनर्वर्णननिरूपणादिना यत्पिष्टपिष्टत्वादतिनिर्भिन्नस्वरूपमित्यर्थः । बहुतरलक्ष्यव्यापकञ्चैतदिति बालप्रिया लोकप्रसिद्ध्यनुरोधिनीति भावः । 'अत एवेऽत्यादि 'दृश्यत' इत्यन्तं विवृणोति--यत इत्यादि । तस्या इति । चारुत्वेन प्रतीतेरित्यर्थः । 'अलङ्कारान्तरविरहे 'pÅ'tyatrÃlaÇkÃrÃntaraÓabdaæ द्वेधा विवृणोति--अलङ्कारान्तरशब्द इत्यादि । इतीति हेतौ । नेत्यादि । किन्तूक्तेन ब्यङ्ग्येनैव छाया पोषितेति भावः । वृत्तौ--'अद्भूतरसानुगुणम्' इति । मुन्यालम्बितस्याद्भतरसस्यानुगुणमित्यर्थः । काकतालीयेनेति भावार्थविवरणम् । 'प्रतिलग्न' इति । नायकपार्श्वेन सम्बन्ध इत्यर्थः । असीत्यव्ययं त्वमित्यर्थे । हे सुभग त्वं येन तस्या येन पार्श्वेण अतिक्रान्तः, तस्याः रथ्या तुलाग्रप्रतिलग्नस्स पार्श्वो ऽद्यापि स्विद्यतीत्याद्यन्वयः । 'परस्परेऽति । पार्श्वसम्बन्धातिक्रमणेन नायकगतस्याप्यनुरागस्य प्रतीतेरिति भावः । लोकप्रसिद्य्धाद्भूतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद्यथा-- सिज्जइ रोमञ्चिज्जइ वेवै रत्थातुलग्गपडिलग्गो । सोपासो अज्ज वि suhaa जेणासि वोलीणो ॥ ॥ एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्यति romäcate वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते । तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत्वयङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारास्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् । लोचनम् दर्शयति--न चेत्यादिना । रथ्यायान्तुलाग्रेण काकतालीयेन प्रतिलग्नस्सा मुख्येन स पार्श्वो ऽद्यापि सुभग तस्या येनास्यतिक्रान्तः । रसप्रतीतिरिति । परस्परहेतुकशृङ्गारप्रतीतिः । अस्यार्थस्य रसानुगुणत्वं व्यतिरेकद्वारेण द्रढयति--सा त्वामित्यादिना । 'ध्वनेर्यस्सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शित' इत्युद्योतारम्भे यः श्लोकः तत्र ध्वनेरध्वना कवीनां प्रतिभागुणो ऽनन्तो भवतोत्येष भागो व्याख्यात इत्युपसंहरति--तदेवमित्यादिना । सगुणीभूतव्यङ्ग्यस्येत्यमुं भागं व्याचष्टे--गुणीभूतेत्याहिना । त्रिप्रभेदो वस्त्वलङ्काररसात्मना यो व्यङ्ग्यः तस्य यापेक्षा वाच्येगुणीभावः तयेत्यर्थः । तत्र सर्वे ये ध्वनिभेदास्तेषां गुणीभावादानन्त्यमिति तदाह--अतिविस्तरेति । स्वयमिति । तत्र वस्तुना व्यङ्ग्येन गुणीभूतेन नवत्वं सत्यप पुराणार्थस्पर्शे यथा ममैव-- bhaavihalarakhkhaïekakamallasaraïÃgaÃïaaththÃïa / खणमत्तं विण दिण्णा विस्सामकहेत्ति जुत्तमिणम् ॥ ॥ अत्र त्वमनवरतमर्थास्त्यजसीति औदार्यलक्षणं वस्तु ध्वन्यमानं वाच्यस्योपस्कारकं बालप्रिया त्रिभेदव्यङ्ग्यापेक्षयेत्येतद्व्याचष्टे--त्रिप्रभेद इत्यादि । bhaavahaleti । भयविह्वलरक्षणैकमल्लशरणागतानामर्थानाम् । क्षणमात्रमात्रमपि न दत्ता विश्रामकथेति युक्तमिदम् ॥ ॥ इतिछाया । इतीदंयुक्तमित्यत्र काक्वा इत्येतन्न युक्तमित्यर्थः । चाइअणेति । लोचनम् नवत्वन्ददाति, सत्यपि पुराणकविस्पृष्टे ऽर्थे । तथाहि पुराणीगाथा--- चाइअणकरपरम्परसञ्चारणखे अणिस्सहससरीरा । अथ्था किवणधरन्थ्था सथ्नापथ्थास्ववन्तीव ॥ अलङ्कारेण व्यङ्ग्येन वाच्योपस्कारे नवत्वं यथा ममैव-- वसन्तमत्तालिपरम्परोपमाः कचास्तवासन् कल रागवृद्धये । श्मशानभूभागपरागभासुराः कथन्तदेतेन मनाग्विरक्तये ॥ ॥ अत्र ह्याक्षेपेण विभावनया च ध्वन्यमानाभ्यां वाच्यमुपस्कृतमिति नवत्वं सत्यपि पुराणार्थयोगित्वे । तथाहि पुराणश्लोकः--- क्षुत्तृष्णाकाममात्सर्यं मरणाच्च महद्भयम् । पञ्चैतानि विवर्धन्ते वार्धके विदुषामपि ॥ इति । व्यङ्ग्येन रसेन गुणीभूतेन वाच्योपस्कारेण नवत्वं यथा ममेव-- जरा नेयं मूर्ध्नि ध्रुवमयमसौ कालभुजगः क्रुधान्धः फूत्कारैः स्फुटगरलफेनान् प्रकिरति ॥ ॥ तदेनं संपश्यत्यथ च सुखितम्मन्यहृदयः शिवो पायन्नेच्छन् बत बत सुधीरः खलु जनः ॥ बालप्रिया त्यागिजनकरपरम्परासञ्चारणखेदनिस्सहशरीराः । अर्थाः कृपणगृहस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ ॥ इति छाया । अर्थःस्पष्टः । वसन्तेति । कञ्चन मित्रं प्रति कस्यचिदुक्तिः । वसन्ते वसन्तेन वा मत्ता ये अलयो भृङ्गास्तत्परम्परोपमाः तेषां परम्परया तुल्याः अतिनीलस्निग्धा इति यावत् । तथाभूताः कचा इत्यनेन यौवनदशा प्रदर्शिता । तव रागस्य वृद्धये आसन् किल । श्मशानभूभागे ये परागाः भस्मरेणवस्ते इव भासुराः शुभ्राः जरया शुक्ला इति यावत् । एते कचाः । रागस्य वैराग्यस्य चोद्दीपकत्वात्तत्तदुपमानमुपात्तम् । तव मनागीषदुपि विरक्तये वैराग्याय न भवन्ति । तत् तथं वैराग्यस्य कारणे सत्यपि तदजननं कुत इत्यर्थः । अनेन प्रत्युत कारणाभावे ऽपि काम एव वर्धन्त इत्यर्थस्य कामस्य महिमा वर्णयितुमशक्य इत्यर्थस्य च प्रकाशनाद्विभावनाक्षेपौ व्यज्येते, ताभ्यां च वाच्यमुपस्क्रियत इत्याह--अत्र हीत्यादि ॥ ॥ क्षुत्तृण्णेत्यादिसमाहारद्वन्द्वः । जरेति । जराजीर्ण कञ्चिदुश्योक्तिः । मूर्ध्नि इयं दृश्यमाना जरा न भवति । अयमसौ क्रधान्धः । कालभुजगः कृण्णसर्पः । अथ च अन्तकरूपो भुजगः । फूत्कारैः स्फुटं गरलं येषु तथाभूतान् फेनान् प्रकिरति वर्षति । इयं न जरा, किन्तु शिरस्थकालभुजगाभिवृष्टः फेननिकर _________________________________________________________ ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः ॥ DhvK_4.6 ॥ __________ ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थविरामो ऽस्ति यदि स्यात्प्रतिभागुणः ॥ 6 ॥ सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशो ऽर्थप्रतिभानाभावे कथमुपपद्यते । अनपेक्षितार्थविशेषाक्षपपतनैन बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि लोचनम् अत्राद्भुतेन व्यङ्ग्येन वाच्यमुपस्कृतं शान्तरसप्रतिपत्यङ्गत्वाच्चारु भवतीति नवत्वं सत्यप्यस्मिन् पुराणश्लोके जराजीर्णशरीरस्य वैराग्यं यन्न जायते, तन्नुनं हृदये मृत्युर्दृढन्नास्तीति निश्चयः ॥ 5 ॥ ॥ ॥ सत्स्वपीत्यादि कारिकाया उपस्कारः । त्रीन् पादान् स्पष्टान्मत्वा तुर्यं पादं व्याख्यातुं पठति--यदीति । विद्यमानो ह्यसौ प्रतिभागण उक्तरीत्या भूयान् भवति, न त्वत्यन्तासन्नेवेत्यर्थः । तस्मिन्निति । अनन्तीभूते प्रतिभागुणे । न किञ्चिदेवेति । सर्व हि पुराणकविनैव स्पृष्टमिति किमिदानीं वर्ण्यं, यत्र कवेर्वर्णनाव्यापारस्स्यात् । ननु यद्यपि वर्ण्यमपूर्वन्नास्ति, तथाप्युक्तिपरिपाकगुम्भघटनाद्यपरपर्यायबन्धच्छाया नवनवा भविष्यति । यन्नवेशने काव्यान्तराणां संरम्भ इत्याशङ्क्याह---बन्धच्छायापीति । अर्थद्वयं गुणीभूतव्यङ्ग्यं प्रधानभूतं व्यङ्ग्यं च । नेदीय इति । निकटतरं हृदयानुप्रवेशि न भवतीत्यर्थः । अत्र हेतुमाह--एवं हि सतीति । बालप्रिया इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । तदिति जनः । तदेनान् तथाभूतान् फेनान् । फेनमिति तदेनमिति वा पाठः । सम्पश्यति अथ च सुखितमन्यहृदयः शिवोपायं नेच्छंश्च । अतः सुधीरः खल्वित्यन्वयः । बतेत्यद्भुते । जरेति । तदिति तस्मादित्यर्थः । मृत्युर्नास्तीति विश्चयः हृदयेदृढमस्ति नूनमित्यन्वयः ॥ 5 ॥ ॥ ॥ उपस्कार इति । सत्स्वपीत्यादेः न काव्यार्थविरामो ऽस्तीत्यनेनान्वय इति भावः । यदीत्यादेर्भावं विवृणोति--विद्यमान इत्यादि । वृत्तौ 'बन्धच्छायेऽत्यस्य विवरणम्--'arthadvayÃnurÆpaÓabdasanniveÓa'iti / तद्रूपा बन्धच्छायेत्यर्थः । 'अनपेक्षितेऽत्यादिशङ्काग्रन्थः । इतीदं सहृदयानां न नेदीय इति सम्बन्धः । पुनश्शङ्कते--'शब्दार्थयोऽरित्यादि । 'काव्यत्व' इति निमित्ते सप्तमी । शब्दार्थयोः सहितयोः काव्यत्वेन हेतुनेत्यर्थः । 'तथाविध' इति । अर्थानपेक्षचतुरमधुरवचनरचन इत्यर्थः । 'कव्यव्यवस्थेऽति । काव्यव्यपदेश इत्यर्थः । समाधत्ते---'परेऽत्यादि । 'तत्काव्यत्वेऽति तत्पदेन परः परामृश्यते । 'काव्यसन्दर्भाणाम्' इति । तत्काव्यत्वव्यवहार इत्यनुषज्यते । काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत्---परोपनिबद्धार्थविरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् । न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते-- _________________________________________________________ अवस्थादेश-कालादि-विशेषैर् अपि जायते । आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ DhvK_4.7 ॥ __________ अवस्थादेशकालादिविशेषैरपि जायते । आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ 7 ॥ शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः । स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदाद्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः लोचनम् चतुरत्वं समाससङ्घटना । मधुरत्वमपारुष्यम् । तथाविधानामिति । अपूर्वबन्धच्छायायुक्तानामपि परोपनिबद्धार्थनिबन्धने परकृतकाव्यत्वव्यवहार एव स्यादित्यर्थस्यापूर्वत्वमाश्रयणीयम् । कवनीयं काव्यं तस्य भावः काव्यत्वं, न त्वयं भावप्रत्ययान्तात् भावप्रत्यय इति शङ्कितव्यम् ॥ 6 ॥ ॥ ॥ प्रतिपादयितुमिति । प्रसङ्गादिति शेषः । यदि वा वाच्यन्ताबद्विविधव्यङ्ग्योपयोगि तदेव चेदनन्तं तद्बलादेव व्यङ्ग्यानन्त्यं भवतीत्यभिप्रायेणेदं प्रकृतमेवोच्यते । शुद्धस्येति । व्यङ्ग्यविषयो यो व्यापारः तत्स्पर्शं विनाप्यानन्त्यं स्वरूपमात्रेणैव पश्चात्तु तथा स्वरूपेणानन्तं सद्व्यङ्ग्यं व्यनक्तीति भावः । न तु सर्वथा तत्र व्यङ्ग्यं नास्तीति मन्तव्यमात्मभूततद्रूपाभावे काव्यव्यवहारहानेः; तथा चोदाहरणेषु रसध्वनेस्सद्भावो ऽस्त्येव । आदिग्रहणं व्याचष्टे---स्वालक्षेयेति । स्वरूपेत्यर्थः । यथारूपस्पर्शयोस्तीव्रैकावस्थयोरेकद्रव्यनिष्ठयोरेककालयोश्च । बालप्रिया स्यादिति शेषः । लोचने भावं विवृणोति---अपूर्वबन्धेत्यादि । काव्यत्वमित्यस्य व्युत्पत्तिं दर्शयति---कवनीयमित्यादि ॥ 6 ॥ ॥ ॥ कारिकास्थं शुद्धस्येति पदमन्यथाप्रतिपत्तिपरिहाराय व्याचष्टे--व्यङ्ग्येत्यादि । व्यापार इति । वाच्यस्येति शेषः । आत्मेति । आत्मभूतस्य व्यङ्ग्यस्याभाव इत्यर्थः । हानिः अभावः । ननु कीदृशं व्यङ्ग्यं तत्र भवतीत्यत्राह---तथाचेत्यादि । वृत्तौऽअनपेक्षितव्यङ्ग्यस्येऽत्येतदप्युक्तरीत्या व्याख्येयम् । 'तैश्चेऽति । 'तैः' वाच्यार्थैः । 'प्रथममेवेऽति । काव्यार्थः सम्पद्यते । तथा ह्यवस्थाभेदान्नवत्वं यथा---भगवतीपार्वती कुमारसम्भवे 'सर्वोपमाद्रव्यसमुच्चयेन' इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भोर्लोचनगोचरमायान्ती 'वसन्तपुष्पाभरणं वहन्ती' मन्मथोपकरणभूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना 'तां प्राङ्मुखीं तत्र निवेश्य तन्वीम्' इत्याद्युक्तिर्भिर्नवेनैव प्रकारेण निरूपितरूपसौष्ठवा । न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते । दर्शितमेव चैतद्विषमबाणलीलायाम्--- ण अ ताण घडै ओही ण अ ते दीसन्ति कह वि पुनरुत्ता । जे विब्भमा पिआणं अत्था वा सुकैवाणीणम् ॥ ॥ अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् । तच्चोचितचेतनबिषयस्वरूपयोजनयोपनिबध्यमानमन्यदेव सम्पद्यते । यथा कुमारसम्भव एव पर्वतस्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतस्स्वरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं सत्कवीनां मार्गः । इदं लोचनम् न च तेषां घटते ऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः । ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥ ॥ चकाराभ्यामतिविस्मयस्सूच्यते । कथमपीति । प्रयत्नेनापि विचार्यमाणं पौनरुक्त्यं न लभ्यमिति यावत् । प्रियाणामिति । बहुवल्लभो हि सुभगो राधावल्लभप्रायस्तास्ताः कामिनीः परिभोगसुभगमुपभुञ्जानो ऽपि न विभ्रमपौनरुक्त्यं पश्यति तदा । एतदेव प्रियात्वमुच्यते, यदाह-- बालप्रिया प्रथमसर्ग इत्यर्थः । 'उपवर्णितेऽति । तृतीयसर्ग इति शेषः । 'निरूपितरूपसौष्ठवेऽति । सप्तमसर्ग इति शेषः । ते वर्णनप्रकाराः न च भासन्त इति सम्बन्धः । 'तस्य kaveri'ti । कालिदासस्यापि कवेरित्यर्थः । 'ïaa' इत्यादेः छायां दर्शयति लोचने---न चेत्यादि । प्रियाणां विभ्रमाः कथमपि पुनरुक्ता न दृश्यन्त इत्येतद्विवृणोति--बहुवल्लभ इत्यादि । तदा विभ्रमपौनरुक्त्यं न पश्यतीति सम्बन्धः । तदा परिभोगकाले । यदाहेतु माघकविरिति शेषः । च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामवस्थाभेदे ऽप्यवान्तरावस्थाभेदान्नानात्वम् । यथा कुमारीणां कुसुमशरभिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां च । अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुपनिबध्यमानमानन्त्यमेवोपयाति । यथा--- हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- मन्यः को ऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते सम्प्रत्यकठोरवारणवघूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ॥ एवमन्यत्रापि दिशानयानुसर्तव्यम् । लोचनम् क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया इति । प्रियाणामिति चासंसारं प्रवहद्रूपरो यो ऽयं कान्तानां विभ्रमविशेषः स नवनव एव दृश्यते । न ह्यसावग्निचयनादिवदन्यतश्शिक्षितः, येन तत्सादृश्यात्पुनरुक्ततां गच्छेत् । अपि तु निसर्गोद्भिद्यमानमदनाङ्कुरविकासमात्रन्तदिति नवनवत्वम् । तद्वत्परकीयशिक्षानपेक्षनिजप्रतिभागुणनिष्यन्दभूतः काव्यार्थ इति भावः । बालप्रिया प्रियाणां विभ्रमा इत्यनेन गम्यमर्थमाह---प्रियाणामिति चेत्यादि । न हीत्यादि । असौ विभ्रमविशेषः । यथा अग्निचयनमन्यतश्शिक्ष्यते तथा शिक्षितो नेत्यर्थः । येनेति । अन्यतश्शिक्षितत्वेनेत्यर्थः । तदिति । विभ्रमविशेष इत्यर्थः । नवनवत्वमिति । तस्येति शेषः । 'अर्था वा सुकविवाणीनामिति प्रकृतं विवृणोति---तद्वदित्यादि । तद्वदिति । तेन तुल्यो भवति नवनवो भवतीत्यर्थः । वृत्तौऽचेतनतत्स्वरूपापेक्षयेऽति । हिमवतो वर्णनमित्यनुषज्यते । 'प्रदर्शितं tadi'ti । वर्णितं तदित्यर्थः । 'अवस्थाभेदे 'pÅ'ti । कौमारादिशरीरावस्थाया भेदाभावे ऽपीत्यर्थः । 'आन्तरेऽति । मानसिकेत्यर्थः । 'हंसानाम्' इति । 'कबलितैः' भक्षितैः । यैः कूजतां हंसानां निनदेषु कषायकण्ठलुण्ठनादाघर्घरः अन्यः को ऽपि विभ्रमः आसज्यते आसक्तः क्रियत इत्याद्यन्ययः । तच्च यथावस्थितमपि तावदुपनिबध्यमानमित्यत्र तावत्पदं लोचने विवृणोति--उत्तरकालन्त्वित्यादि । देशभेदान्नानत्वमचेतनानां तावत् । यथा वायूनां नानादिग्देशचारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव । चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महान्विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथमुपनिबध्यमानस्तथैवान्त्यमायाति । तथा हि---मानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् । कालभेदाच्च नानात्वम् । यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् । चेतनानां चउत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव । तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थस्यापादयति । अत्र केचिदाचक्षरिन्---यथा साभान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना; तानि हि स्वयमनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्यमात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैरतीतमनागतं वर्तमानञ्च अपरिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रीयते; तच्चानुभाव्यानुभवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरीभूतम्, तस्या विषयत्वानुपपत्तेः । लोचनम् तावदिति । उत्तरकालन्तु व्यङ्ग्यस्पर्शनेन विचित्रतां परां भजतान्नाम, तावति तु स्वभावेनैव सा विचित्रेति तावच्छब्दस्याभिप्रायः । tannimittÃnäceti / ऋतुमाल्यादीनाम् स्वेत । स्वानुभूतपरानुभूतानां यत्सामान्यं तदेव विशेषान्तररहितन्तन्मात्रं तस्याश्रयेण । न हि तैरिति कविभिः । एतच्चात्यन्तासंभावनार्थमुक्तम् । बालप्रिया स्वपरानुभूतेत्येतत् व्याचष्टे---स्वानुभूतेत्यादि । मात्रशब्दार्थविवरणम्--विशेषान्तररहितमिति । वृत्तौ 'अपरिचितादिस्वलक्षणम्' इति । अपरिचितादीनां वस्तूनां स्वरूपमित्यर्थः । एतच्चोक्तमिति सम्बन्धः । न हीत्यादि कथनं चेत्यर्थः । 'अत्यन्तासम्भावनार्थम्' इति । अत्यन्तंयदसम्भावनं वस्तूनां विशेषात्मना प्रतिपादनसम्भवाभावस्तदर्थं तत्प्रतिपत्त्यर्थमित्यर्थः । एतदेव विशदयति---प्रत्यक्षेत्यादि । अत एव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषामभिमान मात्रमेव भणितकृतं वैचित्र्यमात्रमत्रास्तीति । तत्रोच्यते--यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति, तदयुक्तम्; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृतस्तर्हि महाकविनिबध्यमानानां काव्यर्थानामतिशयः । वाल्मिकिव्यतिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्यान्यस्य काव्यार्थस्यभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्तिवैचित्र्यान्नैष दोष इति चेत्--किमिदुमुक्तिवैचित्र्यम्? उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् । तद्वैचित्र्ये कथं न वाच्यवैचित्र्यम् । वाच्यवाचकयोरवनाभावेन प्रवृत्तेः । लोचनम् प्रत्यक्षदर्शने ऽपि हि--- शब्दास्संकेतितं प्राहुर्व्यवहाराय स स्भृतः । तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र नः ॥ ॥ इत्यादियुक्तिभिस्सामान्यमेव स्पृश्यते । किमिति । असंवेद्यमानमर्थपौनरुक्यं कथं प्राकरणिकैरङ्गीकार्यमिति भावः । तमेव प्रकटयत---न चेदिति । उक्तिर्हीति । पर्यायमात्रतैव यद्युक्तिविशेषस्तत्पर्यायान्तरैरविकलं तदर्थोपनिबन्धे अपौनरुक्त्याभिमानो न भवति । बालप्रिया प्रत्यक्षदर्शने ऽपीति । कवीनां वस्तुस्वरूपप्रत्यक्षदर्शने सत्यपीत्यर्थः । स्पृश्यत इति । कविवाचेति शेष- / वृत्तौ--'अनुभाव्येऽति । अनुभाव्यानामनुभवितव्यानां वस्तूनामनुभवानां च यत् सामान्यं सामान्यस्वरूपमित्यर्थः । 'तस्येऽति । अनुभाव्यानुभावसामान्यस्येत्यर्थः । 'अविषयत्वेऽति । पुरातनानामित्यनुषङ्गः । 'तेषाम्' इति । अद्यतनानामित्यर्थः । इत्यभिमानमात्रमेवेति सम्बन्धः । 'तत्रोच्यत' इत्यस्यानन्तरं 'यत्तूक्तं सामान्यमात्राश्रयेण kÃvyaprav­tti'rityÃdi पाठः । क्वचिद्गन्थे त्वस्मात् पूर्वं 'यदि सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तत्प्रर्शितप्रकारं काव्यवैचित्र्यमवस्थादिविशेषात्किं पुनरुक्तमेवास्तु न चेत्तथा तत्कर्थं न काव्यानन्त्यम्' इत्यपि पाठः । तदसुरोधी किमितीत्यादि न चेदितीत्यन्तो लोचनग्रन्थः । 'uktirhÅ'tyÃdigranthasya भावं विवृणोति--पर्यायेत्यादि । पर्यायमात्रतैव शब्दान्तरेण निर्देश एव । तत् तर्हि । अविकलं वैकल्यं विना । अपौनरुक्त्याभिमानो न भवतीति । वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते । तेनोक्तवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र सङ्क्षेपः-- वाल्मीकव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् । इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ॥ ॥ किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद्द्विगुणतामापद्यते । यश्चायमुपमाश्लेषादिरलङ्कारवर्गः लोचनम् तस्माद्विशिष्टवाच्यप्रतपादकनैवोक्तेर्विशेष इति भावः । ग्राह्यविशेषेति । ग्राह्यः प्रत्यक्षादिप्रमाणैर्यो विशेषः तस्य यो अभेदः । तेनायमर्थः--पदानान्तावत्सामान्ये वा तद्वति वापोहे वा यत्र कुत्रापि वस्तुनि समयः, किमनेन वादान्तरेण? वाक्यात्तद्विशेषः प्रतीयत इति कस्यात्र वादिनो विमतिः । अन्विताभिधानतद्विपर्ययसंसर्गभेदादिवाक्यार्थपक्षेषु सर्वत्र विशेषस्याप्रत्याख्येयत्वात् । उक्तिवैचित्र्यञ्च न पर्यायमात्रकृतमित्युक्तम् । अन्यत्तु यत्तत्प्रत्युतास्माकं पक्षसाधकमित्याह---कित्र्चेति । पुनरिति । भूय इत्यर्थ-. उपमा हि निभ, प्रतिम् च्छल, प्रतिबिम्ब, प्रतिच्छाय, तुल्य, सदृशाभासादिभिर्विचित्राभिरुक्तिभिर्विचित्रीभवत्येव । वस्तुत एतासामुक्तीनामर्थवैचित्र्यस्य विद्यमानत्वात् । नियमेन भानयोगाद्धि निभशब्दः, बालप्रिया किन्तु पौनरुक्त्यबुद्धिरेव भवतीत्यर्थः । विशिष्टवाच्येति । वाच्यविशेषेत्यर्थः । प्रत्यक्षादिप्रमाणैः ग्राह्य इति सम्बन्धः । तेनायमर्थ इति । उक्तग्रन्थेन वक्ष्यमाणो ऽर्थस्सिध्यतीत्यर्थः । मीमांसकादीनां मते सामान्ये वस्तुनि, नैयायिकमते तद्वति, बौद्धमते अपोहे समयः । वादान्तरेणवादविशेषेण । तद्विशेषः वस्तुविशेषः । कस्यात्र विमतिः न कस्यापि । अत्र हेतुमाह---अन्वितेत्यादि । अन्विताभिधानादीनां ये वाक्यार्थत्वपक्षास्तेषु सर्वेष्वपीत्यर्थः । विशेषस्याप्रत्याख्येयत्वादिति । प्रतीताविति शेषः । वस्तुविशेषप्रतीतेः प्रत्याख्यातुमशक्यत्वादित्यर्थः । पुनरुक्तिवैचित्र्यादित्यत्रत्यपुनश्शब्दस्य व्याख्यानम्---भूय इति । 'यश्चायम्' इत्यादिग्रन्थस्य भावार्थविवरणम्--उपमेत्यादि । उपमा हि विचित्रीभवत्येवेति सम्बन्धः । ननु निभप्रतिमादिशब्दानां समानार्थकत्वात् कथं त चित्र्यमित्यत आह---वस्तुत इत्यादि । उपसंहरति---एवमिति । तदिति । रलङ्कारवर्गः प्रसिद्ध स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् । भणितिश्च svabhëÃbhedena व्यवस्थिता सती pratiniyatabhëÃgocarÃrthavaicitryanibandhanaæ पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव--- महमह इत्ति भणन्तौ वज्जदि कालो जणस्स । तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥ ॥ इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् । इदं तूच्यते--- अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । यत्प्रदर्शितं प्राक् लोचनम् तदनुकारतया तु प्रतिमशब्द इत्येवं सर्वत्र वाच्यं केवलं बालोपयोगि काव्यटीकापरिशीलनदौरात्म्यादेषु पर्यायत्वभ्रम इति भावः । एवमर्थानन्त्यमलङ्कारानन्त्यञ्च भणितिवैचित्र्याद्भवति । अन्यथापि च तत्ततो भवतीति दर्शययि---भणितिश्चेति । प्रतिनियताया bhëÃyà गोचरो वाच्योयो ऽर्थस्तत्कृतं यद्वैचित्र्यं तन्निबन्धनं निमित्तं यस्य, अलङ्काराणां kÃvyÃrthÃnäcÃnantyasya / तत्कर्मभूतं भणितिवैचित्र्यं कर्तृभूतमापादयतीति सम्बन्धः । कर्मणो विशेषणच्छलेन हेतुर्दर्शितः । मम मम इति भणतो व्रजति कालो हेतुर्दर्शितः । तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ ॥ मधुमथन इति यो अनवरतं भणति, तस्य कथन्न देवो मनोगोचरो भवतीति वीरोधालङ्कारच्छाया । saundhavabhëayà महमह इत्यनया भणित्या समुन्मेषिता ॥ 7 ॥ अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । बालप्रिया अर्थाद्यानन्त्यमित्यर्थः । तत इति । भणितिवैचित्र्यादित्यर्थः । यस्तेत्यन्यपदार्थविवररणम्--अलङ्काराणामित्यादि । विशेषणच्छलेनेति । प्रतिनियतेत्यादिविशेषणव्याजेनेत्यर्थः । 'महेऽत्यादेः छायामाह--ममेत्यादि । मम मम इति भणतः ममायं ममेदमित्यादि भणतः । अत्र ममेति प्रकृतार्थः । मधुमथन इति प्रतीयमानो विरुद्धार्थः । तथापीति विरोधद्योतकम् । समुन्मिषितेति । महमह इत्यस्य मम मम इति मधुमथन इति च छाया भवतीति भावः ॥ 7 ॥ ॥ ॥ इत ऊर्ध्वङ्कारिकावृत्योर्भेदस्य दुर्ग्रहतया तदुभयं पृथक्प्रदर्शयन् विवृणोति--अवस्थेत्यादि । भूम्नैव दृश्यते लक्ष्ये _________________________________________________________ न तच् छक्यम् अपोहितुम् । . . . . . . . . . . .तत् तु भाति रसाश्रयात् ॥ DhvK_4.8 ॥ __________ ... न तच्छक्यमपोहितुम् । तत्तु भाति रसाश्रयात् ॥ 8 ॥ तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय--- _________________________________________________________ रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी । अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी ॥ DhvK_4.9 ॥ __________ रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ 9 ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् । _________________________________________________________ वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥ DhvK_4.10 ॥ __________ वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतर्जगतामिव ॥ 10 ॥ ॥ ॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती लोचनम् भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥ ॥ इति कारिका । अन्यस्तु ग्रन्थो मध्योपस्कारः ॥ 8 ॥ ॥ ॥ अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थो ऽपूर्वतयाभिधीयते । तदित्यादि । शक्तीनामित्यन्तं कारिकयोर्मध्योपस्कारः । द्वितीयकारिकायास्तुर्यं पादं व्याचष्टे--यथाहीति ॥ 1॥ , 10 ॥ बालप्रिय अन्यस्तु ग्रन्थ इति । 'यत्प्रदर्शितं prÃgi'ti 'न तच्छक्यमपोहितुम्' इति च ग्रन्थ इत्यर्थः ॥ 8 ॥ ॥ ॥ चतुर्थेत्यादि । 'तत्तु भात रसाश्रयाऽदित्यस्यार्थो ऽत्र विधीयमान इत्यर्थः । करिकयोरिति । 'रसभावेऽत्यादेः 'vÃcaspatÅ'tyÃdeÓca कारकयोरित्यर्थ- / उपस्कार इति । यद्यन्वीयते अन्यैः कविभिः तत्तर्हि इत्यर्थः । अन्येषां वाल्मीकिव्यतिरिक्तानाम् । कवीनां गणना का । ते अगण्या भवेयुरिति तदर्थः । तुर्यं पादमिति । प्रकृतिर्जगतामिवेति पादमित्यर्थः । व्याचष्ट इति । क्षयं नैतीत्यनेन सह विवृणोतीत्यर्थः । यथाहीतीति । 'yathÃhÅ'tyÃdinà 'अभिधातुम्' इत्यन्तग्रन्थेनेत्यर्थः. 'tadvadi'tyÃdikaæ तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् । वृत्तौ 'jagatprak­tiri'ti / जगत्कारणभूता प्रकृतिरित्यर्थः । 'अतीतेऽति । अतीतानां कल्पनां परम्परायामाविर्भून्तः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा 'parÅ'ti । परिक्षीणा नष्टा अपरपदार्थानां निर्माणशक्तिर्यस्यास्सेत्यर्थः ॥ 1॥ , 10 ॥ पुनरिदानीं परिक्षीणा परपदार्थानिर्माणशक्तिरिति न शक्यते ऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि-- _________________________________________________________ संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् । स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु- नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता ॥ DhvK_4.11 ॥ __________ संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु-- नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ 11 ॥ कथमिति चेत्--- संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् । आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ 12 ॥ संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, लोचनम् संवादा इति कारि काया अर्धं, नैकरूपतयेति द्वितीयम् ॥ 11 ॥ किमियं राजाज्ञेत्यभिप्रायेणाशङ्कते---कथमिति चेदिति । अत्रोत्तरम्-- _________________________________________________________ संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् । आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम् ॥ DhvK_4.12 ॥ __________ संवादो ह्यन्यसादृश्यन्तत्पुनः प्रतिबम्बवत् । आलेख्या कारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ 12 ॥ इत्यनेया कारिकया । एषा खण्डीकृत्य वृत्तौ व्याख्याता । शरीरिणामित्ययञ्चशब्दः प्रतिवाक्यं द्रष्टव्य इति दर्शितम् । शरीरिण इति । पूर्वमेव प्रतिलब्धस्वरूपतया बालप्रिया लोचने--संवादा इत्यादि । 'संवादा' ityÃdi'sumedhasÃm' इत्यन्तं कारिकायाः प्रथमार्धं, 'नैकेऽत्यादि 'विपश्चिते' त्यन्तं द्वितीयार्धं चेत्यर्थः । अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य 'स्थितं hyetadi'tyÃdikaæ 'संवादो हि काव्यार्थस्योच्यत' इति च वृत्तावुक्तमिति बोध्यम् ॥11 ॥ ख एडीकृत्य(?) वृत्तौ व्याख्यातेति । केषुचित्पुस्तकेष्विति शेषः । अत एव वक्ष्यते--केषुचित् पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त इति । खण्डीकृत्य व्याख्यानं तु 'संवादो ह्यन्यसादृश्यम्' 'संवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत् पुनः प्रतिबिम्बवत्, तत्पुनश्शरीरिणां प्रतिबिम्बवत्' इत्यादिकं बोध्यम् । प्रतिवाक्यमित्यादि । शरीरिणामित्यस्य प्रतिबिम्बादिभिस्त्रिभिस्सम्बन्ध इति भावः । अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरणा सदृशम् । _________________________________________________________ तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः ॥ DhvK_4.13 ॥ __________ तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ 13 ॥ तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना । यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्नकमनीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशो ऽप्येक एवेति शक्यते वक्तुम् । लोचनम् प्रधानभूतस्येत्यर्थः ॥ 12 ॥ तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयन्तु प्रसिद्धत्म नान्यसाम्यन्त्यजेत्कविः ॥ ॥ इति कारिका । अनन्यः पूर्वोपनिबन्धकाव्यादात्मा स्वभावो यस्य तदनन्यात्म येन रूपेण भाति तत्प्राक्कविस्पृष्टमेव, यथा येन रूपेण प्रतिबिम्बं भाति, तेन रूपेण बिम्बमेवैतत् । स्वयन्तु तत्कीदृशमित्यत्राह--तात्विकशरीरशून्यमिति । न हि तेन किञ्चिदपूर्वमुत्प्रेक्षितं प्रतिबिम्बमप्येवमेव । एवं प्रथमं प्रकारं व्याख्याय द्वितीयं व्याचष्टे--तदनन्तरन्त्विति । द्वितीयमित्यर्थः । अन्येन साम्यं यस्य तत्तथा । तुच्छात्मेति । अनुकारे ह्यनुकार्यबुद्धिरेव चित्रपुस्तादाविव न तु सिन्दूरादिबुद्धिः स्फुरति, सापि च न चारुगत्वायेति भावः ॥13॥ बालप्रिया वृत्तौ 'काव्यार्थस्येऽति पूरतम् । काव्यार्थगतमन्यसादृश्यं विवृणोति--'यदन्येनेऽत्यादि । प्रतिबिम्बवदित्यादित्रये षष्ट्यन्ताद्वतिः । प्रतिबिम्बे अन्यसादृश्यं शरीरिणा बिम्बेन सादृश्यमेवमालेख्याकारतुल्यदेहनोश्च शरीरिणा सादृश्यं बोध्यम् । 'ki¤ciddhÅ'tyÃdiphalitarathakathanam / तत्र शरीरिण इत्येतत्पदस्य विवरणं लोचने--पूर्वमेवेत्यादि । नान्यसाम्यं त्यजेत्कविरित्युक्त्या गम्यस्यार्थस्य विवरणं वृत्तौ 'परिहर्तव्यं सुमतिनेऽति । 'त्यक्तव्यम्' इति च ॥ 12 ॥ ॥ ॥ तात्विकशरीरशून्यमित्यनन्यात्मेत्यस्य विवरणमित्यन्यथा प्रतिपत्तिः स्यादित्यतो लोचने विवृणोत--अनन्य इत्यादि । भातीति । काव्यवस्त्विति शेषः । तस्य प्रतिबिम्बकल्पत्वं दर्शयति--यथेत्यादि । इत्यत्राहेति । तथाच तात्विकेत्यादिकमनन्यात्मेत्यस्य विवरणं नेति भावः । तात्विकशरीरशून्यत्वे हेतुमाह--न हीत्यादि । तेनेति । नवीनकविनेत्यर्थः । अपूर्वमिति । काव्यवस्त्विति शेषः । तुच्छात्मत्वमुपपादयति--अनुकारे हीत्यादि । सापीति । सा अनुकार्यबुद्धिः ॥ 13॥ एतदेवोपपादयितुमुच्यते-- _________________________________________________________ आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि । वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम् ॥ DhvK_4.14 ॥ __________ आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ 14 ॥ ॥ ॥ तत्त्वस्य सारभूतस्यात्मनः सद्धावे ऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् । एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते-- _________________________________________________________ अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी । नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति ॥ DhvK_4.15 ॥ __________ अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सान दुष्यति ॥ 15 ॥ ॥ ॥ न हि वाच्यस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं लोचनम् एतदेवेति तृतीयस्य रूपस्यात्याज्यत्वम् । आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरान्तन्व्याश्शशिच्छायमिवाननम् ॥ ॥ इति कारिका खण्डीकृत्य वृत्तौ पठिता । केषुचित्पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्ते । आत्मन इत्यस्य शब्दस्य पूर्वपठिताभ्यामेव तत्वस्य सारभूतस्येति च पदाभ्यामर्थो निरूपितः ॥ 14 ॥ ससंवादानामिति पाठः । संवादानामिति तु पाठे वाक्यार्थरूपाणां समुदायानां ये संवादाः तेषामिति वैयधिकरण्येन संगतिः । वस्तुशब्तदेन एको वा द्वौ वा त्रयो बालप्रिया एतदेवेत्यत्रत्यैतत्पदार्थविवरणम्--तृतीयस्येत्यादि । आत्मन इत्यस्यार्थो निरूपित इति सम्बन्धः तत्त्वस्य सारभूतस्येति चात्मपदार्थविवरणमिति भावः । वृत्तौ । 'पूर्वस्थिती' त्याद्युक्तस्यैव विवरणं 'पुराणेऽत्यादि । 'पुष्यती' त्यन्तम् । 'पुराणेऽति । पुराणी रमणीया च या छाया तयानुगृहीतमित्यर्थः । 'शरीरवत्' शरीरेण तुल्यम् ॥14 ॥ ॥ ॥ कारिकायां वस्तुरचनेत्यत्र वस्तुपदं विवृणोति लोचने--वस्तुशब्देनेत्यादि । शक्यन्ते । तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात्-- यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्-स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते । स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते । _________________________________________________________ अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति ॥ DhvK_4.16 ॥ __________ अनुगतमपि पूर्वच्छायया वस्तु तादृक् । सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ 16 ॥ लोचनम् वा चतुरादयो वा पदानामर्थाः । तानि त्विति । अक्षराणि च पदानि च । तान्येवेति । तेनैव रूपेण युक्तानि मनागप्यन्यरूपतामनागतानीत्यर्थः । एवमक्षरादिरचनैवेति दृष्टान्तभागं व्याख्याय दार्ष्टान्तिके योजयति--तथवेति । श्लेषादिमयानीति । श्लेषादिस्वभावानीत्यर्थः । सद्वृत्ततेजस्विगुणद्विजादयो हि शब्दाः पूर्वपूर्वैरपि कविसहस्रैः श्लेषच्छायया निबध्यन्ते, निबद्धाश्चन्द्रादयश्चोपमानत्वेन । तथैव पदार्थरूपाणीत्यत्र नापूर्वाणि घटयितुं शक्यन्ते इत्यादि विरुध्यन्तीत्येवमन्तं प्राक्तनं वाक्यमभिसन्धानीयम् ॥ 15 ॥ ॥ ॥ 'लोक्येऽति व्याचष्टे--सहृदयानामिति । चमत्कृतिरिति । आस्वादप्रधाना बुद्धिरित्यर्थः । 'अभ्युज्जीहीत' इति व्याचष्टे--उत्पद्यत इति । उदेतीत्यर्थः । बुद्धेरेवाकारं दर्शयति--स्फुरणेयं काचिदिति । यदपि तदपि रम्यं यत्र लोकस्य किञ्चि- त्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते । बालप्रिया अर्था इति । विवक्षिता इति शेषः । तानि त्वित्यादिकं विवृणोति--अक्षराणीत्यादि । तान्येवोपनिबद्धानीत्यस्य विवरणम्--तेनैवेत्यादि । व्याख्यायेति । न हीत्यादिना विरुध्यन्तीत्यन्तेनेति शेषः । सद्वृत्तेत्यादि । सद्वृत्तादयो हि शब्दा नानार्थकाः । निबद्धा इत्यादि । पूर्वैरुपमानत्वेन निबद्धाश्चन्द्रादयश्चाद्यतनैरुपमानत्वेन निबध्यन्त इत्यर्थः । अभिसन्धानीयमिति । अनुषञ्जनीयमित्यर्थः । कारिकायां यत्रेत्युक्त्या तत्रेत्यध्याहृत्य काव्यवस्तुनीत्यनेन योज्यम् । यत्रेत्यस्य स्थाने या त्विति वा पाठः । कारिकायां 'yadapÅ'tyÃdi । 'यदपि तदपि' यत्किञ्चित्तद्वस्त्वपि । 'रम्यं' काव्ये चारु भवति । तत्पदार्थं विवृणोति--'यत्रेऽत्यादि । 'यत्र' निबद्धे यस्मिन् वस्तुनि । इदं किञ्चित् स्फुरितमितीयं बुद्धिः लोकस्य उज्जिहीते इत्यन्वयः । तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्धतां नैव याति । तदित्थं स्थितम्--- प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये । सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा । _________________________________________________________ परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः सरस्वत्य् एवैषा घटयति यथेष्टं भगवती ॥ DhvK_4.17 ॥ __________ परस्वादानेच्छाविरतमनसो वस्तु सुकवेः । सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ 17 ॥ लोचनम् अनुगतमिपि पूर्वच्छायया वस्तु तादृक्सुकविरुपनिबध्नन्निन्द्यतां नोपयति ॥ ॥ इति कारिका खण्डीकृत्य पठिता ॥ 16 ॥ स्वविषय इति । स्वयन्तात्कालिकत्वेनास्फुरित इत्यर्थः । परस्वादानेच्छेत्यादिद्वितीयं श्लोकार्धं पूर्वोपस्कारेम सह पठति--परस्वादानेच्छाविरतमनसो बालप्रिया तत्र लोकस्येत्यादेर्विवरणं वृत्तौ 'स्फुरणेयम्' इत्यादि । तदेतद्दर्शयन्नाह लोचनेलोकस्येत्यादि । खण्डीकृत्य पठितेति । 'yadapÅ'tyÃdikÃrikÃpÆrvÃrdhaæ पाठानन्तरं 'sphuraïeya'mityÃdiv­ttigranthapÃÂha÷, स्तदनन्तरं 'anugatamapÅ'tyÃdyuttarÃrdhapÃÂha÷, तदनम्तरं 'गतम्' इत्यादिवृतितग्रन्थपाठश्चेति भावः ॥ 16 ॥ 'प्रतायम्ताम्' इति । निमिताः तुलिताः विविधार्थामृतरसाः अमृतरसतुल्याः विविधार्थाः याभिः ताः, यावन्तो ऽर्थास्तावत्य इति भावः । यथा माधे 'यावदर्थपदां वाचम्' इति । वाचः काव्यरूपाः । कविभिः 'प्रतायन्तां' सविस्तराः निबध्यन्ताम् । 'अनवद्ये' भिर्देषे । 'स्वविषये' काव्यवस्तुनि विषये कविभिः 'सादः' मनस्सादः, कुतः खल्वपूर्वमानयमीत्यादिचिन्तया विषाद इति यावत्; न कर्तव्यः, कुत इत्यत्राह--'परस्वेऽत्यादि । 'वस्तु' काव्यम् । सुकवेर्घटयतीति सम्बन्धः । 'यथेष्टं' कवेरिष्टमनतिक्रम्य इति कारिकार्थं स्पष्टं मत्वा स्वविषय इत्यत्र पूरयति लोचने--स्वयं तात्कालिकत्वेनास्फुरित इति । तत्काले कवेरस्फुरित इत्यर्थः । अनेन सादस्य हेतुर्दर्शितः । पूर्वोपस्कारेण सह पठतीति । करिकापूर्वार्धपाठानन्तरं सन्ती परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेषृं घटयति वस्तु । येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचतार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदुपयुज्यते । सैवभगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति । एतदिव हि महाकवित्वं महाकवीनामित्योम् । इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते । लोचनम् वस्तु सुकवेरिति तृतीयः पादः । कुतः खल्वपूर्वमानयामीत्याशयेन निरुद्योगः परोपनिबद्धवस्तूपजीवको वा स्यादत्याशङ्क्याह--सरस्वत्येवेति । कारिकायां सुवेरिति जातावेकवचनमित्यभिप्रायेण व्याचष्टे--सुकविनामिति । एतदेव स्पष्टयति--प्राक्तनेत्यादि । न तेषामित्यन्तेन । आविर्भावयतीति । नूतनमेव सृजतीत्यर्थः ॥ 17 ॥ ॥ ॥ इतीति । कारिकातद्वृत्तिनिरूपणप्रकारेणेत्यर्थः । अक्लिष्टा रसाश्रयेण उचिता ये गुणालङ्कारास्ततो या शोभा तां बिभर्ति काव्यम् । उद्यानमप्यक्लिष्टः कालोचितो यो लसः सेकादिकृतः तदाश्रयस्तत्कृतो यो गुणानां सौकुमार्यच्छायावत्वसौगन्ध्यप्रभृतीनमलङ्कारः पर्याप्तताकारणं तेन च या शोभा तां बिभर्ति । यस्मादिति काव्याख्यादुद्यानात् । सर्वे समीहितमिति । व्युत्पत्तिकीर्तिप्रीतिलक्षणमित्यर्थः । बालप्रिया त्यादिभावयित्वेत्यन्तस्य वृत्तिग्रन्थस्य पाठः । तस्य परस्वादानेच्छाविरतमनस इत्यत्र विरतेत्यनेन सम्बन्धश्चेति भावः । अवतारयति--कुत इत्यादि । आशयेन चिन्तया । निरुद्योगः काव्यविषयकोद्योगरहितः । स्यादिति । कुतो न स्यात्, स्यादेवेत्यर्थः ॥ 17 ॥ इत्यक्लिष्टेत्यादिश्लोकस्थस्येतिपदस्य विवरणम्---कारिकेत्यादि । कारिका च तद्वृत्तिश्च ताभ्यां यन्निरूपणं तत्प्रकारेणेत्यर्थः । अस्य ध्वनिर्दर्शित इत्यनेन सम्बन्धः । अक्लिष्टेति शोभायाः रसाश्रयोचितेति गुणालङ्कारयोश्च विशेषणमिति दर्शयन् व्याचष्टे--अक्लिष्टेत्यादि । तत इति । गुणालङ्कारहेतुकेत्यर्थः । तत्कृत इति । तत्प्रयुक्त इत्यर्थः । कालोचितजलसेकेन हि पल्लवपत्रपुष्पादिसमृद्ध्या लतावृक्षादिसमुदायरूपस्योद्यानस्य सौकुमार्यादिगुणसम्पत्तिर्भवति । अलंशब्दो ऽत्र पर्याप्ततावाचीत्याशयेन विवृणोति--पर्याप्तताकरणमिति । परिपूर्णताप्रापणमित्यर्थः । काव्याख्ये ऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सो ऽयं कल्परूपमानमहिमा भोग्यो ऽस्तु भव्यात्मनाम् ॥ सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त- कल्पं मनस्सु परिपक्वधियां यदासीत् । लोचनम् एतच्च सर्वं पूर्वमेव वितत्योक्तमिति श्लोकार्थमात्रं व्याख्यातम् । सुकृतिभिरिति । ये कष्टोपदेशेनापि विना तथावि धफलभाजः तैरित्यर्थः । अखिलसौख्यधाम्नीति । अखिलं दुःखलेशेनाप्यननुविद्धं यत्सौख्यं तस्य धाम्नि एकायतन इत्यर्थः । सर्वथा प्रियं सर्वथा च हितं दुर्लभं जगतीति भावः । विबुधोद्यानं नन्दनम् । सुकृतीनां कृतज्योतिष्टोमादीनामेव समीहितासादनिमित्तम् । विबुधाश्च काव्यतत्वविदः । दर्शित इति । स्थित एव सन् प्रकाशितः, अप्रकाशितस्य हि कथं भोग्यत्वम् । कल्पतरुणा उपमानं यस्य तादृङ्महिमा यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । सर्वसमीहितप्राप्तिर्हि काव्ये तदेकायत्ता । एतच्चोक्तं विस्तरतः ॥ सत्काव्यतत्वनयवर्त्म चिरप्रमुक्तकल्पं मनस्सु परिपक्वधियां यदासीत् । बालप्रिया तथाविधफलभाज इति । तथाविधानि व्युत्पत्यादीनि फलानि भजन्ते तद्भजनशीलाः तदर्हा इत्यर्थः । तैरिति । राजकुमारादिभिरित्यर्थः । खिलशब्दो ऽत्र दुःखार्थकः । नास्ति खिलं यस्मिंस्तदखिलं इति बहुव्रीहिश्चेत्याशयेन विवृणोति--दुःखेत्यादि । भावमाह--सर्वर्थत्यादि । कृतज्योतिष्टोमेत्यादिना उद्यानपक्षे सुकृतिपदार्थो विवृतः । उद्यानस्येव काव्यस्यापि विबुधपदार्थसम्बन्धो ऽर्थाद्विवक्षित इत्याशयेनाह---विबुधाश्चेत्यादि । काव्यतत्वविदश्चेति योजना । चकारेण देवा इत्यर्थस्य समुच्चयः । दर्शित इति भोग्यत्वोपपादकमिति दर्शयन्नाह--अप्रकाशितस्येत्यादि । उपमानपदस्योपमित्यर्थकत्वाभिप्रायेण विग्रहमाह--कल्पतरुणोत्यादि । उपमानपदस्योपमितिकरणाथकत्वे तु कल्पतरुरुपमानमिति विग्रहः । बहुव्रीहिरिति । अत्र कल्पतरुसाम्यस्य महिम्नि शब्देन बोधने ऽपि महिमाश्रये ध्वनौ तस्य पर्यवसानं बोध्यम् । काव्यं नन्दनोद्यानेन तुल्यं ध्वनिः कल्पतरुतुल्यश्चेति भावः । अत एव ध्वनेः कल्पतरुसाम्यप्रयोजकं दर्शयन्नाह---सर्वेत्यादि । समीहितं प्रीत्यादि । तदेकायत्ता ध्वन्येकप्रयुक्ता । सत्काव्येऽति । सत्काव्यत्वस्य ध्वनिस्वरूपस्य 'नयवर्त्म, न्याय्यमार्गः साधकं युक्तिजातमित्यर्थः । 'चिरेऽति । चिरकालादारभ्य प्रसुप्ततुल्यं स्फुटमप्रकाशमित्यर्थः । 'परिपक्वधियां' परिणतपरोज्ञातां पूर्वेषां ग्रन्थकृताम् । 'tadi'ti । ध्वनिस्वरूपं तत्सा तद्य्वाकरोत्सहृदयोदयलाभहेतो- रानन्दवर्धन इति प्रथिताभिधानः ॥ इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः समाप्तो ऽयं ग्रन्थः ॥ लोचनम् तद्व्याकरोत्सहृदयोदयलाभहेतोः इति सम्बन्धाभिधेयप्रयोजनोपसंहारः । इह बाहुल्येन लोको लोकप्रसिष्या सम्भावनाप्रत्ययबलेन प्रवर्तते । स च सम्भावनाप्रत्ययो नामश्रवणवशात्प्रसिद्धान्यतदीयसमाचारकवित्वविद्वत्तादिसमनुसमरणेन भवति । तथाहि--भर्तृहरिणेदं कृतम्--यस्यायमौदार्यमहिमा यस्यास्मिञ्छास्त्रे । एवंविधस्सारो दृश्यते तस्यायं श्लोकप्रबन्धस्तस्मादादरणीयमेतदित लोकः प्रवर्तमानो दृश्यते । लोकश्चावश्यं प्रवर्तनीयः तच्छास्त्रोदितप्रयोजनसम्पत्तये । तदनुग्राह्यश्रोतृजनप्रवर्तनाङ्गत्वाद्ग्रन्थकाराः स्वनामनिबन्धनं कुर्वन्ति, तदभिप्रायेणाह--आनन्दनवर्धन इति । प्रथितशब्देनैतदेव प्रथितं यत्तु बालप्रिया धकं युक्तजातं चेत्यर्थः । 'व्याकरोत्' विशदीकृतवान् । 'सहृदयेऽति । सहृदयानां य उदय अभ्युदयः ध्वनिस्वरूपावबोधहेतुका प्रीतिः तल्लाभस्य हेतोः । तल्लाभरूपप्रयोजनायेत्यर्थः । 'तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपम्' इत्युपक्रमानुरूपो ऽयमुपसंहारः । श्लोकार्थं स्पष्टं मत्वा वक्तव्यमंशं विवृणोति लोचने---सत्काव्येत्यादि । इतिसम्बन्धाभिधेयप्रयोजनोपसंहार इति । सम्बन्धः ध्वनिस्वरूपस्यैतद्गन्थस्य च प्रतिपाद्यप्रतिपादकभावः । अभिधेयं ध्वनिस्वरूपं, प्रयोजनं ध्वनिस्वरूपज्ञानहेतुका प्रीतिः । तद्य्वाकरोत्सहृदयोदयलाभहेतोरित्यनेनाभिधेयप्रयोजने स्पष्टमुक्ते, सम्बन्धस्त्वर्थाल्लभ्यते । अथानन्देत्यादिचतुर्थपादमवतारयति--इहेत्यादि । सम्भावनाप्रत्ययेति । बहुमानेत्यर्थः । नामेति । ग्रन्थकारनाम्नो यच्छ्रावणं तद्वशादित्यर्थः । प्रसिद्धेति । प्रसिद्धमन्यन्नाम्नो ऽन्यत् । यद्वा--प्रसद्धान्यमसाधारणमित्यर्थः । तथाविधं यत्तदीयं ग्रन्थकारसम्बन्धिसमाचारस्सदाचारः तदादि तत्स्मरणेनेत्यर्थः । स च सम्भावना प्रत्ययो भवतीति सम्बन्ध- / उक्तं सदृष्टान्तमाह---तथाहीत्यादि । भर्तृहरिणेदं कृतमित्यादिकं लोकबुद्ध्याकारकथनम् । यस्य भर्तृहरेः । अयमिति ग्रन्थमुद्दिश्योक्तिः । इतीति । इति बुद्ध्येत्यर्थः । सम्पत्तये प्रवर्तनीय इति सम्बन्धः । लोचनम् तदेव नामश्रवणं केषाञ्चन्निवृत्तिं करोति, तन्मात्सर्यविजृम्भितं नात्र गणनीयम्, निश्रेयसप्रयोजनादेव हि श्रुतात्को ऽपि रागान्धो यदि निवर्तते किमेतावता प्रयोजनमप्रयोजनमप्यवश्यं वक्तव्यमेव स्यात् । तस्मादर्थिनां प्रवृत्यङ्गन्नाम प्रसिद्धम् । स्फुटीकृतार्थवैचित्र्यबहिःप्रसरदायिनीम् ॥ ॥ तुर्यां शक्तिमहं वन्दे प्रत्यक्षार्थनिदर्शिनीम् ॥ आनन्दवर्धनविवेकविकासिकाव्यालोकार्थतत्त्वघटनादनुमेयसारम् । यत्प्रोन्मिषत्सकलसद्विषयप्रकाशि व्यापार्यताभिनवगुप्तविलोचनं तत् ॥ बालप्रिया तदिति । तस्मादित्यर्थः । एतदेव प्रथितमिति । उक्तमेव प्रकाशितमित्यर्थः । तदेव नामश्रवणमिति । यदेव नामश्रवणं बहूनां प्रवृत्तिं करोति, तदेव नामश्रवणमित्यर्थः । करोति उत्पादयति । निःश्रेयसेति । निश्रेयसं प्रयोजनं यस्य तस्मादित्यर्थः । श्रुतादिति । श्रुतिप्रतिपादितात्तत्वाज्ज्ञानादित इत्यर्थः । एतावतेति । रागान्धनिवृत्तिमात्रेणेत्यर्थः । प्रयोजनमिति । वस्तुतः प्रयोजनमित्यर्थः । अप्रयोजनं प्रयोजनभिन्नम् । वक्तव्यमेव स्यात्कमिति सम्बन्धः । न वक्तव्यमिति भावः । प्रथितं नामप्रवृत्त्यङ्गमिति सम्बन्धः । प्रथमोद्योतान्ते पराया द्वितीयोद्योतान्ते पश्यन्त्यास्तृतीयोद्योतान्ते मध्यमायाश्च वन्दनं कृतवान् ग्रन्थकारः, चतुर्थोद्योतान्ते वैखर्या वन्दनमनुतिष्ठति--स्फुटीत्यादि । स्फुटीकृतानि वक्त्रा मनसि स्पष्टीकृतानि यानि अर्थवैचित्र्याणि विचित्रार्थाः तेषां यःबहिःप्रसरः श्रोतृजनेषु प्रकाशः तद्दायिनीम् । प्रत्यक्षेति । प्रत्यक्षं यथा तथा अर्थनिदर्शिनीमर्थान्निदर्शयन्तीम् । अप्रत्यक्षानप्यर्थान् प्रत्यक्षानिव प्रदर्शयन्तीमिति यावत् । तुर्यी शक्तिं वैखरीरूपां शक्तिम् । अहं वन्दे इत्यर्थः । आनन्देत । आनन्दवर्धनस्य यो विवेकः विविच्यतत्तदर्थावबोधः तेन विकासी प्रकाशमानो यः काव्यलोकस्तस्य यान्यर्थतत्वानि सारार्थाः तेषां घटनात्संयोजनाद्धेतोः । अनुमेयस्सार उत्कर्षो यस्य तत्, किञ्च यत् प्रोन्मिषत् सहृदयेषु प्रकाशमानमथ च प्रकर्षेण उन्मिषत् सत् सकलानां सर्वेषां सर्वेषां काव्यादीनां सद्विषयान् सारार्थान् सकलान् सद्विषयान्वा अथ च सकलानां सर्वेषां काव्यादीनां सद्बिषयान् सारार्थान् सकलान् सद्विषयान् वा अथ च सकलान् सद्विषयान् विद्यमानान् पदार्थान् प्रकाशयतीति तथा भवति तत् तथाविधम् । अभिनवगुप्तस्य तन्नाम्नः स्वस्य, अथ च अभिनवं नवीनां गुप्तमन्येषामविदितं च लोचनमालोचनं ज्ञानं नेत्रं च व्यापार्यत आत्मना व्यापारितम् । णिजन्तात्कर्मणि लङ् । अत्र ज्ञाने नेत्रसाम्यं गम्यते । श्रीसिद्धीति । श्रीमतः सिद्धिचेलस्य तन्नाम्नः गुरोः चरणाब्जपरागैः पूतो यो लोचनम् श्रीसिद्धिचेलचरणाब्जपरागपूतभट्टेन्दुराजमतिसंस्कृतबुद्धिलेशः । वाक्यप्रमाणपदवेदिगुरुः प्रबन्धसेवारसो व्यरचयदध्वनि वस्तुवृत्तिम् ॥ सज्जनान् कविरसौ न याचते ह्लादनाय शशमृत्किमर्थितः । नैव निन्दति खलान्मुहुर्मुहुः धिक्कृतो ऽपि न हि शीतलो ऽनलः ॥ ॥ वस्तुतश्शिवमये हृदि स्फुटं सर्वतश्शिवमयं विराजते । नाशिवं क्वचन कस्यचिद्वचः तेन वश्शिवमयी दशा भवेत् ॥ इति महामाहेश्वराभिनवगुप्तविरचिते काव्यालोकलोचने चतुर्थ उद्योतः समाप्तश्चावं ग्रन्थः ॥ बालप्रिया भट्टेन्दुराजः तस्य मत्या ज्ञानेन संस्कृतो बुद्धिलेशो यस्य सः । वाक्येति । वाक्यं मीमांसाशास्त्रं, प्रमाणं न्यायशास्त्रं, पदं व्याकरणशास्त्रं, तद्वेदिनां गुरुरित्यर्थः । प्रबन्धसेवायां रसो यस्य सः । अभिनवगुप्त इति शेषः । ध्वनिवस्तुवृर्त्ति ध्वनिग्रन्थविवृतिम् । व्यरचयत् कृतवान् । सज्जनानिति । असौ कविरित्यात्मानं निर्दिश्योक्तिः । ह्लादनाय स्वग्रन्थादरणेव स्वप्रीणनाय सज्जनान्न याचते । कुतो न याचत इत्याशङ्कां दृष्टान्तप्रदर्शनेन परिहरिति---शशभृत्किमर्थित इति । ह्लादनायेत्यनुषङ्गः । किमिर्थितः जनैरर्थितः । किं नैवेत्यर्थः । चन्द्र इव सज्जनः स्वयमेव परानाह्लादयतीति चन्द्रस्येव पराह्लादनं सज्जनस्य स्वभाव इत्यर्थः । नैवेति । मुहुर्मुहुः धिक्कृतो ऽपि खलैः पुनः पुनरधिक्षिप्तो ऽपि । असौ कविरित्यनुषङ्गः । खलान्नैव निन्दति कुत इत्यत आह---न हीत्यादि । अनलः अग्निः, शीतलः अनुष्णः । न हि यथा अग्निः सर्वदा उष्णस्वभाव एव तथा खलजनः परदूषणस्वभाव एव, स्वभावश्चापरिहार्य इत्यर्थः । अत इत्युभयत्र पूर्वेण सम्बन्धः । अथ परममाहेश्वरो ग्रन्थकारो ग्रन्थान्ते परमशिवानुसन्धानात्मकं परममङ्गलमनुतिष्ठन्नाह---वस्तुत इत्यादि । जनस्य हृदि हृदये वस्तुतः शिवमये सति शिवमये हृदीति वा योजना, सर्वतः सर्वं वस्तु स्फुटं शिवमयं विराजते भाति । नाशिवमित्यादि । क्वचन क्वचिदपि कस्यचिद्वचः अशिवं न भवति, किन्तु सर्वत्र शिवमेव भवतीत्यर्थः । अनेन वस्तुतः शिवमये स्वस्य हृदये सर्वं शिवमयं भाति । अतस्सर्वत्रापि विषये स्ववचः शिवमेवेत्यर्थः प्रदर्शितः । तेनेति । स्ववचनेनेत्यर्थः । व इति श्रोतॄनुद्दिश्योक्तिः । शिवमयी मङ्गलमयी दशा भवेत् भवत्विति सर्वं शिवम् । देवी विजयतां वाणी समं सत्कविसूरिभिः । हृद्यस्सचेतसां काव्यालोकश्च सहलोचनः ॥ ॥ सर्वविद्याब्धिराजर्षिमहागोश्रीभृदादितः । विरुदं यस्सहृदयतिलकाद्यमवाप्तवान् ॥ ॥ सम्मानितश्चाङ्गलश्रीचक्रवर्तिसुते नयः । शाकुन्तलादि यो व्याख्याद्गोश्रीशादिगुरुश्च यः ॥ ॥ शास्त्रसाहित्यविन्मौलिः परीक्षिदुपनामकः । सुहृत्सतीर्थ्यो गोश्रीशो यस्यालम्बो ऽस्ति सर्वतः ॥ ॥ रामाख्यष्षारकस्सो ऽहमकार्षं टिप्पणीमिमाम् । इष्वग्निखेषु कल्यब्दे बालानामस्त्वियं प्रिया ॥ ॥ प्रौढं क्व लोचनं क्वाहं मन्दधीर्बहुधात्र तत् । टिप्पण्यां स्खलितानि स्युस्तदियं शोध्यतां बुधैः ॥ इति श्रीसहृदयतिलक पण्डितराज बिरुदद्वयशालिना रामनाम्ना शारकेण विरचितायां काव्यालोकलोचनटिप्पण्यां बालप्रियाख्यायां चतुर्थ उद्योतः समाप्तो ऽयं ग्रन्थः ॥