Anandavardhana:
Dhvanyaloka, Uddyota 3,
with Abhinavagupta's Locana and Ramasaraka's Balapriya.


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!

__________________________________________________

In order to facilitate orientation, the karikas of
Jan Brzezinski's version of Rajani Arjun Shankar's
text (see separate file) have been added, including
the reference system:

DhvK_n.n

__________________________________________________




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tṛtīya uddyotaḥ
tṛtīya uddyotaḥ - - - evaṃ vyaṅgyamukhenaiva dhvaneḥ pradarśite saprabhede svarūpe punarvyañjakamukhenaitatprakāśyate--- locanam tṛtīya uddyotaḥ smarāmi smarasaṃhāralīlāpāṭavaśālinaḥ /
prasahya śambhordehārdhe harantīṃ parameśvarīm //
udyotāntarasaṅgatiṃ kartumāha vṛttikāraḥ---evamityādi /
tatra vācyamukhena tāvadavivakṣitavācyādayo bhedāḥ, vācyaśca yadyapi vyañjaka eva /
yathoktam--'yatrārthaḥ śabdo vā' iti /
tataśca vyañjakamukhenāpi bheda uktaḥ, tathāpi sa vācyo 'rtho vyaṅgyamukhenaiva bhidyate /
tathā hyavivakṣito vācyo vyaṅgyena nyagbhāvitaḥ, vivakṣitānyaparo vācya iti vyaṅgyārthapravaṇa evocyate ityevaṃ mūlabhedayoreva yathāsvamavāntarabhedasahitayorvyañjakarūpo bālapriyā atha tṛtīyodyotaṭippaṇī prārabhyate athāhaṃ prauḍhamudyotaṃ tṛtīyañca yathāmati /
kimapi vyākariṣyāmi prasīdantvatra me budhāḥ //
smarāmīti /
smarasya kāmasya saṃhāra eva līlā, tatra yatpāṭavaṃ sāmarthyaṃ tacchālinaḥ /
śambhoḥ dehārdhaṃ prasahya harantīmityanena parameśvaryāḥ tathāvidhāt parameśvarādapyatiśayitaṃ pāṭavaṃ dyotyate /
udyoteti /
anya udyotaḥ uddyotāntaraṃ tṛtīyodyotaḥ, tasya saṅgāta dvitīyoyotena saha prasaṅgarūpāṃ saṅgatimityarthaḥ /
kartuṃ sampādayitum /
vyaṅgyamukhena pradarśita ityuktyā vyañjakamukhenāpradarśanaṃ labhyate, tadanupapannamityāśaṅkāmudbhāvya tadukterabhiprāyaṃ darśayannavatārayati---tatretyādi /
yadyapītyādau yojyam /
tatra dhvanau /
vācyamukhenetyādi /
avivakṣitatvādiviśiṣṭavācyaṃ bhedakamavalambyaiva dhvaneravivakṣitavācyatvādayaḥ prabhedāssambhavantītyarthaḥ /
tataḥ kimata āha--vācyaścetyādi /
yathoktamiti /
vācyasya vyañjakatvamastītyuktamityarthaḥ /
etāvatāpi kimāyātamityata āha---tataścetyādi /
sa iti /
vyañjaka ityarthaḥ /
vyaṅgyena nyagbhāvita iti /
vācyasyāvivakṣitatvoktyā vyaṅgyenāpradhānīkṛtatvaṃ siddhyatīti bhāvaḥ /
vyaṅgyārthapravaṇaḥ vyaṅgyaparatantraḥ /
upasaṃharati---itītyādi /
mūlabhedayoriti /
avivakṣitavācyavivakṣitānyaparavācyayorityarthaḥ /
vyaṅgyamukhatyādi /
vyaṅgyapāratantryeṇaivetyarthaḥ /
ata eva uktābhiprāyādeva /
kiñceti /
vyaṅgyamukhena


_________________________________________________________


avivakṣita-vācyasya pada-vākya-prakāśatā /
tad-anyasyānuraṇana-rūpa-vyaṅgyasya ca dhvaneḥ // DhvK_3.1 //


__________



avivakṣitavācyasya padavākyaprakāśatā /
tadanyasyānuraṇanarūpavyaṅgyasya ca dhvaneḥ // 1 //

avivakṣitavācyasyātyantatiraskṛtavācye prabhede padaprakāśatā yathā maharṣervyāsasya---'saptaitāḥ samidhaḥ śriyaḥ', yathā vā kālidāsasya---'kaḥ sannaddhe virahavidhurāṃ tvayyupekṣeta jāyām', yathā vā--'kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām', eteṣūdāharaṇeṣu 'samidha' iti sannaddha' iti 'madhurāṇā'miti ca padāni vyañjakatvābhiprāyeṇaiva kṛtāni /
locanam yo 'rthaḥ sa vyaṅgyamukhaprekṣitāśaraṇatayaiva bhedamāsādayati /
ata evāha---vyaṅgyamukheneti /
kiṃ ca yadyapyartho vyañjakastathāpi vyaṅgyatāyogyo 'pyasau bhavatīti, śabdastu na kadācidyvaṅgyaḥ api tu vyañjaka eveti /
tadāha---vyañjakamukheneti /
na ca vācyasyāvivakṣitādirūpeṇa yo bhedastatra sarvathaiva na na prakāśitaḥ kintu prakāśito 'pyadhunā punaḥ śuddhavyañjakamukhena /
tathāhi vyaṅgyamukhaprekṣitayā vinā padaṃ vākyaṃ varṇāḥ padabhāgaḥ saṅghaṭanā mahāvākyamiti svarūpata eva v.yañjakānāṃ bhedaḥ, na caiṣāmarthavatkadācidapi vyaṅgyatā sambhavatīti vyañjakaikaniyataṃ svarūpaṃ yattanmukhena bhedaḥ prakāśyata iti tātparyam /
yastu vyācaṣṭe---'vyaṅgyānāṃ vastvalaṅkārarasānāṃ mukhena' iti, sa evaṃ praṣṭavyaḥ---etattāvatrribhedatvaṃ na kārikākāreṇa kṛtam /
vṛttikāreṇa tu darśitam /
na cedānīṃ vṛttikārobhedaprakaṭanaṃ karoti bālapriyā pradarśita ityukterabhiprāyāntarañcāstītyarthaḥ /
tadāha---yadyapītyādi /
arthaḥ vācyaḥ /
vyaṅgyetyādi /
kadācidvyaṅgyo 'pi bhavatītyarthaḥ /
tadāheti /
tadabhiprāyādāhetyarthaḥ /
nanvevaṃ punarvyañjakamukhenetyatra bhavatītyarthaḥ tadāheti /
tadabhiprāyādāhetyarthaḥ /
nanvevaṃ punarvyañjakamukhenetyatra punaśaśbdo 'nupapanna ityatastātparyaṃ vivṛṇoti---na cetyādi /
tatreti /
avivakṣitatvādibedaviśiṣṭavācya ityarthaḥ /
vyañjakatvanna ca nāstītyanvayaḥ /
'vyañjakamukhatvam' iti pāṭhe vācyasyetyādeḥ vācyasambandhiyadavivakṣitādirūpaṃ avivakṣitatvādikantena hetunā yo bhedaḥ dhvaneravāntarabhedaḥ /
tatra dhvanibheda ityarthaḥ /
na ca nāstītyuktamevārthaṃ vivṛṇoti---vyañjakamukhenāpītyādi /
tathāca vyañjakamukhenetyasya phalitamarthamāha---śuddhetyādi /
kevalavyañjakamukhenetyarthaḥ /
eṣāmiti /
padādīnāmityarthaḥ /
sambhavatīti /
sambhāvyata itica pāṭhaḥ /
itīti hetau /
locanam tataścedaṃ kṛtamidaṃ kriyata iti kartṛbhede kā saṅgatiḥ? na caitāvatā sakalaprāktanagranthasaṅgatiḥ kṛtā bhavati /
avivakṣitavācyādīnāmapi prakārāṇāṃ darśitatvādityalaṃ nijapūjyajanasagotraiḥ sākaṃ vivādena /
cakāraḥ kārikāyāṃ yathāsaṅkhyaśaṅkānivṛttyarthaḥ /
tenāvivakṣitavācyo dviprabhedo 'pi pratyekaṃ padavākyaprakāśa iti dvidhā /
tadanyasya vivakṣitābhidheyasya sambandhī yo bhedaḥ kramadyotyo nāma svabhedasahitaḥ so 'pi pratyekaṃ dvidhaiva /
anuraṇanena rūpaṃ rūpaṇasādṛśyaṃ yasya tādṛgvyaṅgyaṃ yattasyetyarthaḥ /
maharṣerityanena tadanusandhatte yatprāguktam, atha ca rāmāyaṇamahābhārata prabhṛtini lakṣye dṛśyata iti /
dhṛtiḥ kṣamā dayā śaucaṃ kāruṇyaṃ vāganiṣṭhurā /
mitrāṇāṃ cānabhidrohaḥ saptatāḥ samidhaḥ śriyaḥ //
samicchabdārthasyātra sarvathā tiraskāraḥ, asambhavāt /
samicchabdena ca vyaṅgyo 'rtho 'nanyāpekṣalakṣmyuddīpanakṣamatvaṃ saptānāṃ vakrabhipretaṃ dhvanitam /
yadyapa---'niḥśvāsāndha ivādarśaḥ' ityādyudāharaṇādapyayamartho lakṣyate, tathāpi prasaṅgādbahulakṣyavyāpitvandarśayitumudāharaṇāntarāṇyuktani /
atra ca vācyasyātyantatiraskāraḥ pūrvoktamanusṛtya bālapriyā svarūpamiti /
padadisvarūpamityarthaḥ /
iti kartṛbhede kā saṅgatiriti /
ityasya kartṛbhede sati saṅgatatvaṃ na sambhavatītyarthaḥ /
'vyaṅgyamukhena pradarśite punarvyañjakamukhenaitatprakāśyata' ityanena pradarśanaprakāśanayorekakartṛkatvaṃ svarasataḥ pratīyate, tadasaṅgataṃ bhavediti yāvat /
'kā saṅgatiḥ evaṃ praṣṭavya' iti sambandhaḥ /
doṣāntarañjāha---na cetyādi /
cakāra ityādi /
cakārasyābhāve avivakṣitavācyasya pradaprakāśatā, tadanyasya vākyaprakāśateti yathāsaṅkhyenārthabhramassyāditi bhāvaḥ /
teneti /
samuccayārthakacakāreṇetyarthaḥ /
'tadanyasye'ti vyadhikaraṇaviśeṣaṇamityāśayena vyācaṣṭe---vivakṣitetyādi /
'anuraṇane'tyādervivaraṇaṃ--krametyādi /
'rūpam' ityasya vivaraṇam--rūpaṇoti /
phalitamāha---sādṛśyamiti /
iti /
yatprāguktamiti sambandhaḥ /
samicchabdārthasya idhmatvaviśiṣṭasya /
samicchabdeneti /
uddīpakatvaṃ lakṣyateti śeṣaḥ /
samicchabdo 'tra vācyalakṣyobhayānugatoddīpakatvaprakāreṇa lakṣayati /
evamudyatatvaṃ lakṣayatetyāderudyatatvādyubhayānugatadharmaprakāreṇa lakṣayatetyartho bodhyaḥ /
'śabdena ce'tyanantaraṃ tasyaivārthāntarasaṅkramitavācye yathā---'rāmeṇa priyajīvitena tu kṛtaṃ locanam yojanīyaḥ kiṃ punaruktena /
sannaddhapadena cātrāsambhavatsvārthonodyatatvaṃ lakṣayatā vakrabhipretā niṣkaruṇakatvāpratikāryatvāprekṣāpūrvakāritvādayo dhvanyante /
tathaiva madhuraśabdena sarvaviṣayarañjakatvatarpakatvādikaṃ lakṣayatā sātiśayāmilāṣaviṣayatvaṃ nātrāścaryamiti vakrabhipretaṃ dhvanyate /
tasyaiveti /
avivakṣitavācyasya yo dvitīyo bhedastasyetyarthaḥ /
'pratyākhyānaruṣaḥ kṛtaṃ samucitaṃ krūreṇa te rakṣasā soḍhaṃ tacca tathā tvayā kulajano dhatte yathoccaiḥ śiraḥ /
vyartha samprati bibhratā dhanuridaṃ tvadyvāpadaḥ sākṣiṇā' iti /
rakṣaḥsvabhāvādeva yaḥ krūro 'natilaṅghyaśāsanatvadurmadatayā ca prasahya nirākriyamāṇaḥ kodhāndhaḥ tasyaitattāvatsvacittavṛttisamucitamanuṣṭhānaṃ yanmūrdhakartanaṃ nāma, mānyo 'pi bālapriyā vyaṅgyo 'rtha iti pāṭho dṛśyate tatsatve dhvanitamityasya bodhitamityarthaḥ /
asambhavatsvārtheneti /
svārthaḥ varmitaḥ /
'sannaddho varmita' ityamaraḥ /
dhvanyanta iti /
tvatpadārthasya meghasyeti śeṣaḥ /
madhuraśabdeneti /
mādhuryarasaviśiṣṭavācineti bhāvaḥ /
sarveti /
sarvaviṣayarañjakatvatarpakatvādīnāmmadhye ekandharmamityarthaḥ /
atreti /
ākṛtiṣvityarthaḥ /
pratyākhyāneti śrīrāmacandrasya devīṃ sītāmuddiśyedaṃ vacanam /
vivṛṇoti--rakṣa ityādi /
yaḥ rāvaṇaḥ /
pratyākhyānaruḍityasya vivaraṇam---anatītyādi krodhāndha ityantam /
anatilaṅdhyaṃ śāsanaṃ yasya tatvena yā durmadatā ahamanatilaṅdhyaśāsana iti durabhimānaḥ tayeti krodhāndhatve hetuḥ /
nirākriyamāṇaḥ tvayā nirākṛtaḥ /
'etadanuṣṭhānaṃ svacittavṛtti samucitam' iti sambandhaḥ /
etadisyetadvivṛṇoti---yanmūrdhakartanaṃ nāmeti premṇaḥ priye nocitam' /
atra rāmeṇetyetatpadaṃ sāhasaikarasatvādivyaṅgyābhisaṅkramitavācyaṃ vyañjakam /
locanam kaścinmamājñāṃ laṅghayiṣyatīti /
taiti yathā tādṛgapi tayā na gaṇitastasyāstavetyarthaḥ /
tadapi tathā avikāreṇotsavāpattibuddhyā netravisphāratāmukhaprasādādilakṣyamāṇayā soḍham /
yathā yena prakāreṇa kulajana iti yaḥ kaścitpāmaraprāyo 'pi kulavadhūśabdavācyaḥ /
uccaiḥ śiro dhattai evaṃvidhāḥ kila vayaṃ kulavadhvo bhavāma iti /
atha ca śilaḥkartanāvasare tvayā śīghraṃ kṛtyatāmiti tathā soḍhaṃ tathoccaiḥ śiro dhṛtaṃ yathānyo 'pi kulastrījana uccaiḥ śiro dhatte netyapravṛttatayā /
evaṃ rāvaṇasya tava ca samucitakāritvaṃ nirvyūḍham /
mama punaḥ sarvamevānucitaṃ paryavasitam /
tathāhirājyanirvāsanādiniravakāśīkṛtadhanurvyāpārasyāpi kalatramātrarakṣaṇaprayojanamapi yaccāpamabhūttatsaṃprati tvayyarakṣitavyāpannāyāmeva niṣprayojanam, tathāpi ca taddhārayāmi /
tannūnaṃ nijajīvitarakṣaivāsya prayojanatvena saṃbhāvyate /
na caitadyuktam /
rāmāṇeti /
asamasāhasarasatvasatyasaṃdhatvocitakāritvādivyaṅgyadharmāntarapariṇatenetyarthaḥ /
'kāpuruṣādidharmaparigrahastvādiśabdāt' iti yadvyākhyātam, tadasat ; kāpuruṣasya hyetadeva pratyutocitaṃ syāt /
priya iti śabdamāmevaitadidānīṃ saṃvṛttam /
priyaśabdasya pravṛttinimittaṃ yatpremanāma tadapyanaucityakalaṅkitamiti bālapriyā rāvaṇena hi śrīrāmasya purato māyāsītāśiraśchedaḥ kṛtaḥ /
itīti /
iti buddhyetyarthaḥ /
te ityasya pratyākhyānetyanena, kṛtamityanena ca sambandhaḥ /
bhāvārthamāha---yathetyādi /
tādṛgapi niratiśayaiśvaryādiviśiṣṭo 'pi saḥ gaṇitaḥ ādṛtaḥ /
tadapi śiraḥkartanamapi /
buddhyetyasya viśeṣaṇaṃ---netretyādi /
visphāratā vikāsaḥ /
soḍhamanubhūtam /
ityucchaidiśaro dhatta iti sambandhaḥ /
ityabhimānena śira unnataṃ karotītyarthaḥ /
anyathāpi vyācaṣṭe--atha cetyādi /
taccetyasya vivaraṇaṃ--śiraḥkartanāvasara iti /
tathā soḍhamityasya vyākhyānaṃ--tathoñcairityādi /
uccaiśiśaro dhatta iti prārthanāpratyākhyānena krodhāndhe kasmiṃścit kāmini śiraḥkartanāyodyukte sati śira unnataṃ karotītyarthaḥ /
nityapravṛttatayeti laḍarthavivaraṇam /
uttarārdhaṃ vyākhyāsyannāha--evamityādi /
punariti tuśabdavivaraṇam /
'vyartha' mityādervyākhyānam---rājyetyādi /
'priyajīvitene'tyasya tannūnamityādi /
ca /
asyeti /
dhanurdhāraṇasyetyarthaḥ /
etaditi /
nijajīvitarakṣāprayojanakatvena dhanurdhāraṇamityarthaḥ /
'rāmeṇe'tyādivṛttigranthaṃ vyācaṣṭe--rāmeṇetyādi /
sāhasaikarasatvamityasya vivaraṇam--asametyādi /
ādipadārthakathanaṃ--satyetyādi /
atra rāmapadalakṣyatāvacchedakaṃ kātaratvamiti pradīpakāraḥ, kaitavasnehavatvamiti cakravartī, puruṣakāraparāṅmukhatvamiti bhaṭṭagopālaḥ /
yathā vā---
emea jaṇo tissā deu kavolopamāi sasibimbam /
paramatthaviāre uṇa cando cando via varāo //
atra dvitīyaścandraśabdo 'rthāntarasaṅkramitavācyaḥ /
avivakṣitavācyasyātyantatiraskṛtavācye prabhede vākyaprakāśatā yathā---- yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
locanam śokālambanoddīpanavibhāvayogātkaruṇaraso rāmasya sphuṭīkṛta iti /
emea iti /
evameva janastasyā dadāti kapolopamāyāṃ śaśibimbam /
paramārthavicāre punaścandraścandra iva varākaḥ (iti chāyā) /
evameveti svayamavivekāndhatayā /
jana iti lokaprasiddhagatānugatikatāmātraśaraṇaḥ /
tasyā ityasādhāraṇaguṇagaṇamahārdhavapuṣaḥ /
kapolopamāyāmiti nirvyājalāvaṇyasarvasvabhūtamukhamadhyavartipradhānabhūtakapolatalasyāpamāyāṃ pratyuta tadadhikavastukartavyaṃ tato dūranikṛṣṭaṃ śaśibimbaṃ kalaṅkavyājajihmīkṛtam /
evaṃ yadyapi gaṅḍarikāpravāhapatito lokaḥ, tathāpi yadi parīkṣakāḥ parīkṣante tadvarākaḥ kṛpaikabhājanaṃ yaścandra iti prasiddhaḥ sa candra eva kṣayitvavilāsaśūnyatvamalinatvadharmāntarasaṃkrānto yo 'rthaḥ /
atra ca yathā vyaṅgyadharmāntarasaṅkrāntistatā pūrvoktamanusandheyam /
evamuttaratrāpi /
evaṃ prathamabhedasya dvāvapi prakārau padaprakāśakatvenodāhṛtya vākyaprakāśakatvenodāharati---yā niśeti /
vivakṣita iti /
tena hyuktena na kaścidupadeśyaṃ pratyupadeśaḥ siddhyati /
bālapriyā śoketyādi /
sambhāvitapriyāmaraṇamālambanavibhāvaḥ /
priyāsambandhyasādhāramakarmādismaraṇamuddīpanavibhāvaḥ /
evamevetyāderbhāvārthaṃ vyācaṣṭe---svayamityādi /
tadadhikamiti /
kapolādutkṛṣṭamityarthaḥ /
upamāyāṃ kartavyamityanvayaḥ /
upamānatvena vaktavyamityarthaḥ /
tata iti /
kapolādityarthaḥ /
śaśipadavivaraṇam--kalaṅketyādi /
kalaṅkavyājo yaḥ śaśaḥ tena jihmīkṛtaṃ malinīkṛtam /
via ityavadhāraṇārthakamityāśayenāha---candra eveti /
dvitīyacandrapadasya candrapadavācyatvena guṇaśūnyatvena vā rūpeṇa lakṣaṇātra bodhyā /
vyaṅgyadharmānāha---kṣayitvetyādi /
saṅkrānto yo 'rtha iti /
arthaḥ candrapadārthaḥ /
atreti /
uktayorudāharaṇayorityarthaḥ /
pūrvoktamiti /
dvitīyodyotasyādāvuktamityarthaḥ /
tena hyukteneti /
niśādipadavācyena rātryādyarthenetyarthaḥ /
anena hi vākyena niśārtho na ca jāgaraṇārthaḥ kaścidvivakṣitaḥ /
kiṃ tarhi? tattvajñānāvahitatvamatattvaparāṅmukhatvaṃ ca muneḥ pratipādyata iti tiraskṛtavācyasyāsya vyañjakatvam /
tasyaivārthāntarasaṅkramitavācyasya vākyaprakāśatā yathā--- visamaio kāṇa vi kāṇa vi vālei abhiaṇimmāo /
kāṇa vi visāmiamao kāṇa vi avisāmao kālo //
(viṣamayitaḥ keṣāmapi keṣāmapi prayātyamṛtanirmāṇaḥ /
keṣāmapi viṣāmṛtamayaḥ keṣāmapyaviṣāmṛtaḥ kālaḥ //
iti chāyā ) locanam niśāyāṃ jāgaratavyamanyatra rātrivadāsitavyamiti kimanenoktena /
tasmādbādhitasvārthametadvākyaṃ saṃyamino lokottaratālakṣaṇena nimittena tatvadṛṣṭāvavadhānaṃ mithyādṛṣṭo ca parāṅmukhatvaṃ dhvanati /
sarvaśabdārthasya cāpekṣikatayāpyupapadyamānateti na sarvaśabdārtānyathānupapatyāyāmartha ākṣipto mantavyaḥ /
sarvoṣāṃ brahmādisthāvarāntānāṃ caturdaśānāmapi bhūtānāṃ yā niśā vyāmohajananītattvadṛṣṭiḥ tasyāṃ saṃyamī jāgarti kathaṃ prāpyeteti /
bālapriyā na kaściditi /
kaścidupadeśo na siddhyatītyanvayaḥ /
bhagavadgītāgatasyāsyopadeśaparatvamāvaśyakamiti bhāvaḥ /
kuto na siddhyatītyatrāha--niśāyāmityādi /
anyatra rātrivaditi /
ahani rātrāvivetyarthaḥ /
bādhiteti /
anupayogabādhitetyarthaḥ /
vākyamiti /
niśā jāgartītyādipadasamudāya ityarthaḥ /
tattatpadalakṣyārthāḥ pradarśayiṣyante /
lokottaretyādi /
lokottaratvena hetunetyarthaḥ /
nanvatra nidrākālarūpaniśāpadārthe sarvabhūtasambandhānvaye sarvapadārthaghaṭakatayā saṃyamino 'pi tadanvayaḥ prāptaḥ, sa ca jāgartītyetadarthānvayino 'nupapannastasmādanenoktavyaṅgyasyāviṣkṛtatvānna dhvanitvamiti śaṅkāṃ pariharati---sarvaśabdārthasyetyādi /
āpekṣikatayeti /
sarvaśabdo 'tra saṃyamivyatiriktāśeṣatvāvacchinnavācaka ityataḥ kiñjidapekṣayetyarthaḥ /
sarvaśabdārtheti /
sarvaśabdārthānvayetyarthaḥ /
ayamarthaḥ pūrvoktavyaṅgyārthaḥ /
ākṣiptaḥ āviṣkṛtaḥ /
ślokaṃ vyacaṣṭe---sarvaṣāmityādi /
caturdaśānāmapi bhūtānāmiti /
brahmāprājāpatyaindrapitryagāndharvayākṣarākṣasapaiśācabhedādaṣṭavidhandaivaṃ mānuṣamekavidhaṃ paśupakṣisarpakīṭasthāvarabhedātpañcavidhaṃ tairyagyonaṃ bhūtamiti caturdaśavidhānāmapi dehināmityarthaḥ /
yathoktaṃ sāṅkhyakārikāyāṃ "aṣṭavikalpo daiva" ityādi /
vyāmohajananīti niśāpadalakṣyārthakathanam /
sā ketyatrāha--tetveti /
'jāgarti' padalakṣyārthamāha---kathamityādi /
locanam na tu viṣayavarjanamātrādeva saṃyamīti yāvat /
yadi vā sarvabhūtaniśāyāṃ mohinyāṃ jāgarti kathamiyaṃ heyeti /
yasyāṃ tu mithyādṛṣṭau sarvāṇi bhūtāni jāgrati atiśayena suprabuddharūpāṇi sā tasya rātriraprabodhaviṣayaḥ /
tasyā hi ceṣṭāyāṃ nāsau prabuddhaḥ /
evameva lokottarācāravyavasthitaḥ paśyati manyate ca /
tasyaivāntarbahaṣkaraṇavṛttiścaritārthā /
anyastu na paśyata na ca manyata iti /
tatvadṛṣṭipareṇa bhāvyamiti tātparyam /
evaṃ ca paśyata ityapi munerityapi ca na svārthamātravibhrāntam /
api tu vyaṅgya eva viśrāmyati /
yattacchabdayośca na svatantrārthateti sarva evāyamākhyātasahāyaḥ padasamūho vyaṅgyaparaḥ /
tadāha---anena hi vākyeneti /
pratipādyata iti dhvanyata ityarthaḥ /
viṣamayito viṣamayatāṃ prāptaḥ /
keṣāñcidduṣkṛtināmativivekināṃ vā /
keṣāñcitsukṛtanāmatyantamavivekināṃ vā atikrāmatyamṛtanirmāṇaḥ /
keṣāñcinmiśrakarmaṇāṃ vivekāvivekavatāṃ vā, viṣābhṛtamayaḥ /
keṣāmapi mūḍhaprāyāṇāṃ dhārāprāptayogabhūmikārūḍhānāṃ vā aviṣābhṛtamayaḥ kālo 'tikrāmatīti sambandhaḥ /
viṣāmṛtapade ca lāvaṇyādiśabdavannirūḍhalakṣaṇārūpatayā sukhaduḥkhasādhanayorvartate, yathā---viṣaṃ nimbamamṛtaṃ kapitthamiti /
na cātra suśaduḥkhasādhane tanmātraviśrānte, api tu svakartavyasukhaduḥkhaparyavasite /
na ca te sādhane sarvathā bālapriyā iyaṃ kathaṃ prāpyeteti matyā tatprāptyupāyamanutiṣṭhatītyarthaḥ /
bhāvamāha---na tvityādi /
saṃyamī saṃyamipadavācyaḥ /
tatvadṛṣṭermohajanakatvamaprasiddhamityato 'nyathā vivṛṇoti---yadi vetyādi /
mohinyāmiti /
avidyāyāmityarthaḥ /
mithyādṛṣṭāviti /
avidyāyāṃ tatkārye dvaitaprapañce vetyarthaḥ /
tasyeti /
saṃyamina ityarthaḥ /
aprabodhaviṣaya ityasyaiva vivaraṇam---tasyā hītyādi /
asāviti /
saṃyamītyarthaḥ /
lokottarācāravyavasthiti iti saṃyamipadasyaiva lakṣyārthakathanam /
'paśyato mune' rityasya vivaṇam---paśyati manyate ceti /
atra paśyatītyetaccaritārthabahiṣkaraṇavṛttitvena manyata ityetaccaritārthāntaḥkaraṇavṛttitvena ca rūpeṇa lakṣakamityāha---tasyaivetyādi /
anena gamyamarthamāha---anya ityādi /
phalitaṃ vyaṅgyamāha---tatveti /
vyaṅgya eveti /
pūrvoktamukhyavyaṅgya evetyarthaḥ /
tadāheti /
uktābhiprāyādāhetyarthaḥ /
'keṣāmapī'tyādervivaraṇam---keṣāñcidityādi /
"prayātī'tyasya atikramatīti /
'amiaṇimmāo'iti gāthāpāṭhābhiprāyeṇa chāyāmāha---amṛtanirmāṇa iti /
amṛtasyeva nirmāṇaṃ yasya sa ityarthaḥ /
viṣāmṛtapadayoḥ duḥkhasukhasaṅkramitavācyatvaṃ vṛttāvuktaṃ vyavasthāpayiṣyannāha---viṣāmṛtapade ityādi /
sukhaduḥkheti vyutkrameṇa nirdeśaḥ duḥkhasukhasādhanayorityarthaḥ /
tathā pāṭho vā /
evamuparyapi bodhyam /
atra dṛṣṭāntamāha---yathetyādi /
itītyasya ityādāvityarthaḥ /
prakṛtodāharaṇe viśeṣamāha--ne cetyādi /
atreti /
prakṛtodāharaṇa ityarthaḥ /
tanmātreti /
sukhaduḥkhasādhanamātretyarthaḥ /
tanmātraviśrāntena atra hi vākye viṣāmṛtaśabdābhyāṃ duḥkhasukharūpasaṅkramitavācyābhyāṃ vyavahāra ityarthāntarasaṅkramitavācyasyā vyañjakatvam /
vivakṣitābhidheyasyānuraṇanarūpavyaṅgyasya śabdaśaktyudbhave prabhede padaprakāśatā yathā--- locanam na vivakṣite /
nissādhanayostayorabhāvāt /
tadāha---saṅkramitavācyābhyāmiti /
keṣāñciditi cāsya viśeṣe saṅkrānti /
atakrāmatītyasya ca kriyāmātrasaṅkrāntiḥ /
kāla ityasya ca sarvavyavahārasaṅkrāntiḥ /
upalakṣaṇārthaṃ tu viṣāmṛtagrahaṇamātrasaṅkramaṇaṃ vṛttikṛtā vyākhyātam /
tadāha--vākyaiti /
evaṃ kārikāprathamārdhalakṣitāṃścaturaḥ prakārānudāhṛtya dvitīyakārikārdhasvīkṛtān ṣaḍanyān prakārān krameṇodāharati--vivakṣitābhidheyasyetyādinā /
prātumiti pūrayitum /
dhanairiti bahuvacanaṃ yo yenārthī tasya teneti sūcanārtham /
ata evārthagrahaṇam /
janasyeti bāhulyena hi loko dhanārthī, na tu guṇairupakārārthī /
daiveneti /
aśakyaparyanuyogenetyarthaḥ /
bālapriyā ceti sambandhaḥ /
vivakṣite ityapakṛṣyate /
svakartavyeti /
svasādhyetyarthaḥ /
svapadaṃ sādhanaparam /
na ca na vivakṣite vivakṣite eva /
kuta ityatatrāha--nissādhanetyādi /
tadāheti /
uktābhiprāyeṇa sukhaduḥkharūpasaṅkramitavācyatvamāhetyarthaḥ /
'viṣaṃnimbamamṛtaṃ kapittham' ityādau nirūḍhalakṣaṇayā duḥkhasādhanaṃ nimbaṃ sukhasādhanaṃ kapitthamityevārthe vivakṣitaḥ, prakṛte tu kālaḥ keṣāñcidduḥkhamayaḥ keṣāñcitsukhamayaścātikrāmatītyarthasya vivakṣitatayā viṣapadasya kiñcitsādhanakaduḥkhe amṛtapadasya kiñcitsādhanakasukhe ca lakṣaṇā duḥkhasukhayorviśeṣo vyaṅgyaḥ, sādhanatvena viṣāmṛtayorbhānādarthāntarasaṅkramitavācyatā ceti bhāvaḥ /
keṣāñciditi cāsya viśeṣe saṅkrāntirati /
ajñātaviśeṣadharmāvacchinnavācakasya keṣāmapīti śabdasya ca duṣkṛtināmityādyuktārthaviśeṣe saṅkrāntirityarthaḥ /
duṣkṛtyādīnāmajñātatvādikaṃ vyaṅgyam /
kriyāmātre bhavatyarthe /
sarvavyavahāreti /
vyavahāragocaravastujātetyarthaḥ /
dvitīyeti /
dvitīyaṃ yatkārikārdhaṃ tatsvīkṛtāṃstaduktānityarthaḥ /
'prātum' iti /
'asmī'tyavyayamahamarthe /
dhanairarthijanasya vāñchāṃ prātuṃ daivena na sṛṣṭo yadi nāmetyabhyupagame /
tarhiti śeṣaḥ /
jaḍo 'haṃ pathi prasannāmbudharastaṭākaḥ athavā kūpaḥ kiṃ kasmāt /
na kṛtaḥ daivena na sṛṣṭaḥ /
taṭākasya kūpādutkṛṣṭatvādādāvuktiḥ /
locane--yo yenārthāti /
yo jano gosuvarṇādīnāmmadhye yena dhanenārthītyarthaḥ /
ata eveti /
uktābhiprāyādevetyarthaḥ /
bhāvārthakathanam---aśakyetyādi /
daivasyādṛśyatvāditi bhāvaḥ /
'asmi na sṛṣṭa' prātuṃ dhanairarthijanasya vāñchāṃ daivena sṛṣṭo yadi nāma nāsmi /
pathi prasannāmbudharastaḍāgaḥ kūpo 'thavā kiṃ na jaḍaḥ kṛto 'ham // 1 //

atra hi jaḍa iti padaṃ nirviṇṇena vakrātmasamānādhikaraṇatayā prayuktamanuraṇanarūpatayā kūpasamānādhikaraṇatāṃ svaśaktyā pratipadyate /
tasyaiva vākyaprakāśatā yatā harṣacarite siṃhanādavākyeṣu--'vṛtte 'sminmahāpralaye dharaṇīdhāraṇāyādhunā tvaṃ śeṣaḥ' /
etaddhi vākyamanuraṇanarūpamarthāntaraṃ śabdaśaktyā sphuṭameva prakāśayati /
locanam asmīti /
anyo hi tāvadavaśyaṃ kaścitsṛṣṭo na tvahamiti nirvedaḥ /
prasannaṃ lokopayogi ambu dhārayatīti /
kūpo 'thaveti /
lokairapyalakṣyamāṇa ityarthaḥ /
ātmasamāmādhikaraṇatayeti /
jaḍaḥ kiṅkartavyatāmūḍha ityarthaḥ, atha ca kūpo jaḍo 'rthitā kasya kīdṛśītyasambhavadviveka iti /
ata eva jaḍaḥ śītalo nirvedasantāparahitaḥ /
tathā jaḍaḥ śītajalayogitayā paropakārasamarthaḥ /
anena tṛtīyārthenāyaṃ jaḍaśabdastaṭākārthena punaruktārthasambandha ityabhiprāyeṇāha--kūpasamānādhikaraṇatāmiti /
svaśaktyeti śabdaśaktyudbhavatvaṃ yojayati /
mahāpralaya iti /
mahasya utsavasya āsamantātpralayo yatra tādṛśi śokakāraṇabhūte vṛtte dharaṇyā rājyadhurāyā dhāraṇāyāśvāsanāya tvaṃ śeṣaḥ śiṣyamāṇaḥ /
itīyatā pūrṇe vākyārthe kalpāvasāne bhūpīṭhabhārodvahanakṣam eko bālapriyā ityanena gamyamarthamāha--anyo hītyādi /
lokopayogīti /
lokairityādi /
ca gamyārthavivaraṇam /
'ātmasamānādhikaraṇataye'ti pratīkadhāraṇamādāvasmadarthānvayī jaḍapadārtho vivariṣyata iti jñāpanāya /
tamarthamāha--kiṅkartavyatāmūḍha iti /
kūpānvayinaṃ vyaṅgyamarthamāha--atha cetyādi /
atrārthāntarañcāha---ata evetyādi /
ata eva vivekābhāvādeva /
śītala iti /
"śiśiro jaḍa" ityamaraḥ /
anena gamyamarthamāha---nirvedeti /
laḍayorabhedājjaḍapadaṃ jalamayārthakañcetyāha---tathetyādi /
vṛttau 'kūpasamānādhikaraṇatāṃ pratipadyata' ityanena jaḍapadasya kūpapadasāmānādhikaraṇyamevoktanna tu taṭākapadasāmānādhikaraṇyamapi, tatkuta iti śaṅkāṃ pariharaṃstadgranthamavatārayati---anenetyādi /
anena tṛtīyārtheneti /
kūpānvayitvenokteṣvartheṣu tṛtīyena śītajalavāhitayetyādyuktenārthena hetunetyarthaḥ /
taṭākārtheneti /
tena sahetyarthaḥ /
punarukteti /
'prasannāmbudhara' iti viśeṣaṇārthasyaivoktyā punaruktārthasambandhassyādityarthaḥ /
'svaśaktye'tyatrānyathāpratipattinirāsāyāha---śabdetyādi /
vācyārthamāha--mahasyetyādi /
asminnityasya vivaraṇam---śoketyādi /
vṛtte jāte /
vyaṅgyamarthāntarandarśayati---kalpetyādi /
asyaiva kaviprauḍhoktimātraniṣpannaśarīrasyārthaśaktyudbhave prabhede pradaprakāśatā yathā harivajaye---
cṛaṅkurāvaaṃsaṃ chaṇamapyasaramahadhghaṇamaṇaharasurāmoam /
asamappiaṃ pi gahiaṃ kusumasareṇa mahumāsalacchimuham //
atra hyasamarpitamapi kusumaśareṇa madhumāsalakṣmyā mukhaṃ gṛhītamityasamarpitamapītyetadavasthābhidhāyipadamarthaśaktyā kusumaśarasya balātkāraṃ prakāśayati /
atraiva prabhede vākyaprakāśatā yathodāhṛtaṃ prāk 'sajjehi surahimāso' ityādi /
atra sajjayati surabhimāso na tāvadarpayatyanaṅgāya śarānityayaṃ vākyārthaḥ kaviprauḍhoktimātraniṣpannaśarīro manmathonmāthakadanāvasthāṃ vasantasamayasya sūcayati /
locanam nāgarāja eva digdantiprabhṛtiṣvapi pralīneṣvityarthāntaram /
cūtāṅkurāvataṃsaṃ kṣaṇaprasaramahārghamanoharasurāmodam /
mahārghaṇa utsavaprasareṇa manoharasurasya manmathadevasya āmodaścamatkāro yatra tat /
atra mahārghaśabdasya paranipātaḥ, prākṛte niyamābhāvāt /
chaṇa ityutsavaḥ /
asamarpitamapi gṛhītaṃ kusumaśareṇa madhumāsalakṣmīmukham //
mukhaṃ prārambho vakkraṃ ca /
tacca surāmodayuktaṃ bhavati /
madhvārambhe kāmaścittamākṣipatītyetāvānayamarthaḥ kaviprauḍhoktyārthāntaravyañjakaḥ sampāditaḥ /
atra kavinibaddhavaktṛprauḍhoktiśarīrārthaśaktyudbhave padavākyaprakāśatāyāmudāharaṇadvayaṃ na dattam /
'prauḍhoktimātraniṣpannaśarīraḥ sambhavī svataḥ' iti prācyakārikāyā iyataivodāhṛtatvaṃ bhavedityabhiprāyeṇa /
tatra padaprakāśatā yathā--- satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
kintu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam //
bālapriyā 'mahāpralaya' ityasya kalpāvasāna iti, 'dharaṇīdhāraṇāye'tyasya bhūbhāretyādi, śeṣa' ityasya nāgarāja iti ca vivaraṇam /
digdantītyādi /
bhāvārthakathanam /
atropamā vyaṅgyā bodhyā /
madhumāsalakṣmyā nāyikātvapratītyā tadanuguṇamarthamāha---vaktrañceti /
surā madyam /
arthāntaravyañjaka iti /
arthāntaraṃ vṛttāvuktam /
atretyādi /
ityabhiprāyeṇa na dattamiti sambandhaḥ /
satyamiti /
kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ /
svataḥsambhaviśarīrārthaśaktyudbhave prabhede padaprakāśatā yathā---
vāṇiaa hattidantā kutto ahyāṇa bādhakittī a /
jāva luliālapaamuhī dharammi parisakkae suhṇā //
atra lulitālakamukhītyetatpadaṃ vyādhavadhvāḥ svataḥsambhāvitaśarīrārthaśaktyā suratakrīḍāsaktiṃ sūcayaṃstadīyasya bhartuḥ satatasambhogakṣāmatāṃ prakāśayati /
locanam ityatra kavinā yo virāgī vaktā nibaddhastatprauḍhoktyā jīvitaśabdo 'rthaśaktimūlatayedaṃ dhvanayati---sarva evāmī kāmā vibhūtayaśca svajīvitamātropayoginaḥ, tadabhāve hi sadbhirapi tairasadrūpatāpyate, tadeva ca jīvitaṃ prāṇadhāraṇarūpatvātprāṇavṛtteśca cāñcalyādanāsthāpadamiti viṣayeṣu varākeṣu kiṃ doṣoddhoṣaṇadaurjanyena nijameva jīvitamupālabhyam, tadapi ca nisargacañcalamiti na sāparādhamityetāvatā gāḍhaṃ vairāgyamiti /
vākyaprakāśatā yathā--'śikhariṇi' ityādau /
vāṇijaka hastidantāḥ kuto 'smākaṃ vyāghrakṛttayaśca /
yāvallulitālakamukhī gṛhe pariṣvakkate snuṣā //
iti chāyā /
savibhramaṃ caṅkramyate /
atra luliteti savarūpamātreṇa viśeṣaṇamavaliptatayā cahastidantādyapāharaṇaṃ sambhāvyamiti vākyārthasya tāvatyeva na kācidanupapattiḥ /
bālapriyā kāmāḥ kāmyamānā vanitādayaḥ tadabhāve jīvitābhāve /
jīvitamanāsthāpadamiti sambandhaḥ /
atra hetuḥ--prāṇetyādi /
itīti hetau /
nisargacañcalamitīti /
nisargacañcalatvāddhetorityarthaḥ /
svabhāvasyāparihāryatvāditi bhāvaḥ /
vāṇijaketi /
asmākaṃ gṛhe kutassanti? na santītyarthaḥ /
atra kāryāntaravyagratāṃ hetutvena darśayannāha---yāvadityādi /
yāvat yataḥ /
luliteti /
lulitāḥ itastato vikīrṇā alakā yatra tathāvidhaṃ mukhaṃ yasyāssā /
snuṣā putrabhāryā /
pariṣvakkata iti /
atastatparipālanavyagrā vayamiti bhāvaḥ /
svata ityādi /
svatassambhāvitaṃ loke 'pyaucityātsambhāvyamānaṃ śarīraṃ ysaya tathāvidhasyārthasya śaktyā sāmarthyenetyarthaḥ /
locane 'pariṣvakkata' ityasya vyākhyānam---savibhramaṃ caṅkramyata iti /
vyaṅgyasya vācyasiddhyaṅgatvaśaṅkā pariharati--atretyādi /
lulitetīti /
ityādikamityarthaḥ /
svarūpetyādi /
svarūpakathanamityarthaḥ /
avalaptatayeti /
dhanitvādyabhimānenetyarthaḥ /
cakārassambhavato hetvantarasya samuccāyakaḥ /
hastītyādi /
tasyaiva vākyaprakāśatā yathā---
sihipiñchakaṇṇaūrā bahuā vāhassa gavvirī bhamai /
muttāphalaraiapasāhaṇāṇaṃ majjhe savattīṇam //
anenāpi vākyena vyādhavadhvā śikhipicchakarṇapūrāyā navapariṇītāyāḥ kasyāścitsaubhāgyātiśayaḥ prakāśyate /
tatsambhogaikaratho mayūramātramāraṇasamarthaḥ patirjātaṃ ityarthaprakāśanāt tadanyāsāṃ cirapariṇītānāṃ muktāphalaracitaprasādhanānāṃ daurbhāgyātiśayaḥ khyāpyate /
tatsambhogakāle sa eva vyādhaḥ karivaravadhavyāpārasamartha āsīdityarthaprakāśanāt /
nanu dhvaniḥ kāvyaviśeṣa ityuktaṃ katkathaṃ tasya padaprakāśatā /
kāvyaviśeṣo hi viśiṣṭārthapratipattihetuḥ śabdasandarbhaviśeṣaḥ /
tadbhāvaśca padaprakāśatve nopapadyate /
padānāṃ smārakatvenāvācakatvāt /
ucyate--
syādeṣa doṣaḥ locanam sihipiccheti /
pūrvameva yojitā gāthā /
nanviti /
samudāya eva dhvanirityatra pakṣe codyametat /
tadbhāvaśceti /
kāvyaviśeṣatvamityarthaḥ /
avācakatvāditi yaduktaṃ so 'yamaprayojako heturiti chalena tāvaddarśayati--syādeṣa doṣa iti /
evaṃ chalena parihṛtya bālapriyā hastidantāderapāharaṇamanāharaṇaṃ dantādyanāharaṇamiti ca pāṭhaḥ /
snuṣābharturiti śeṣaḥ /
samudāya iti /
vācakavācyavyaṅgyādisamudāya ityarthaḥ /
ityatra pakṣa iti /
'avavakṣitavācyasye'tyādikārikāyāṃ samudāyasyaiva dhvanipadārthavādatra pakṣa eva codyasyopapatteśceti bhāvaḥ /
vṛttau 'nanvi'tyādi /
'ityuktam' iti /
'yatrārthaśśabdo ve'tyādineti bhāvaḥ /
'tat' tasmāt /
codyamupapādayati---'kāvyaviśeṣo hī'tyādi /
'viśiṣṭe'ti /
vācyavyaṅgyabhedena dvividho yo viśiṣṭārthaḥ tatpratipattiheturityarthaḥ /
'śabde'tyādi /
saṅghaṭitapadaviśeṣa ityarthaḥ /
viśiṣṭārthastatpratipādako vākyaviśeṣaśceti yāvat /
tataḥ kimata āha--'tadbhāvaśce'tyādi /
'padaprakāśatve' padaprakāśyatve sati /
'nopapadyate' na saṅgacchate /
tadbhāvaḥ padaprakāśatvena saha viruddha ityarthaḥ /
kuta ityatrāha---'padānām' ityādi /
'avācakatvāt' anubhāvaktavābhāvāt /
tadaistattadarthāḥ smāryante, smṛtāste tvākāṅgakṣādasahakṛtā vākyārthamanubhāvayantīti mate padasmāritatvarūpaṃ padaprakāśatvaṃ tattadartha eva vartate /
tatra ca kāvyaviśeṣatvarūpaṃ dhvanitvannāstītyato dhvaneḥ na padaprakāśatvaṃ, kintu vākyaprakāśatvameva sambhavatīti bhāvaḥ /
anena granthena padanna dhvaniprakāśakamavācakatvādityarthaḥ phalita ityabhipretya 'syādeṣadoṣa' ityādisamādhānagranthamavatārayati locane---avācakatvādityādi /
aprayojaka iti /
yadi vācakatvaṃ prayojakaṃ dhvanivyavahāre syāt /
na tvevam ; tasya vyañjakatvena vyavasthānāt /
kiṃ ca kāvyānāṃ śarīrāṇāmiva saṃsthānavaśeṣāvacchinnasamudāyasādhyāpi cārutvapratītiranvayavyatirekābhyāṃ bhāgeṣu kalpyata iti padānāmapi vyañjakatvamukhena vyavasthito dhvanivyavahāro na virodhi /
locanam vastuvṛttenāpi pariharati---kiṃ ceti /
yadi paro brūyāt---na mayā avācakatvaṃ dhvanyabhāve hetūkṛtaṃ kiṃ tūktaṃ kāvyaṃ dhvaniḥ /
kāvyaṃ cānākāṅkṣapratipattikāri vākyaṃ na padamiti tatrāha--satyamevaṃ, tathāpi padaṃ na dhvanirityasmābhiruktam /
api tu samudāya eva ; tathā ca padaprakāśo dhvaniriti prakāśapadenoktam. nanu padasya tatra tathāvithaṃ sāmarthyamiti kuto 'khaṇḍa eva pratītikrama ityāśaṅkyāha--kāvyānāmiti /
uktaṃ hi prāgvivekakāle vibhāgopadeśa iti /
nanu bhāgeṣu padarūpeṣu kathaṃ sā cārutvapratītirāropayituṃ śakyā? tāni hi smārakāṇyeva /
tataḥ kim? manohārivyaṅgyārthasmārakatvāddhi cārutvapratītinibandhanatvaṃ kena bālapriyā asādhaka ityarthaḥ /
chalena vyājena vakṣyamāṇābhiprāyāprakaṭaneneti yāvat /
tāvat ādau /
vastuvṛttenāpīti /
pāramārthikābhipretārthaprakaṭanenāpītyarthaḥ /
nanu vastuvṛttena parihāraḥ kimartha ityataḥ kāvyānāmityādigranthamavatārayiṣyan bhūmikāmāha--yadi para ityādi /
dhvanyabhāve dhvaniprakāśakatvābhāve /
padānāmiti śeṣaḥ /
hetūkṛtaṃ hetutvenoktam /
kintvityādi /
kāvyaviśeṣo dhvaniḥ kāvyañca tathāvidhaṃ vākyamiti vākyameva dhvaniḥ, padantu na dhvanirityarthaḥ /
tathāca pade dhvanyabhāve avākyatvaṃ heturiti bhāvaḥ /
iti brūyāditi sambandhaḥ /
āheti /
siddhāntīti śeṣaḥ /
tathāpītyantamabhyupagame /
na uktamiti sambandhaḥ /
samudāya eveti /
dhvanirityuktamityanuṣaṅgaḥ /
atropaṣṭambhakamāha---tathācetyādi /
tatreti /
vākya ityarthaḥ /
tathāvidhaṃ dhvaniprakāśanānukūlam /
iti kuta ityetatkathaṃ ghaṭate /
atra hetuḥ--
akhaeḍa ityādi /
bhāgeṣu kalpyata ityatropaṣṭambhakamāha---uktaṃ hītyādi /
vṛttau 'kāvyānām' ityasya 'cārutve'tyanena sambandhaḥ /
'saṃsthāne'ti /
saṃsthānaviśeṣaiḥ śabdasandarbhaviśeṣaiḥ mukhādyavayavasaṃyogaviśeṣaiśca avacchinno viśiṣṭo yassamudāyastatsādhyāpītyarthaḥ /
tathāca pratīyamānaṃ cārutvaṃ samudāyaniṣṭhamiti bhāvaḥ /
'bhāgeṣu' padeṣumukhādiṣu ca /
'kalpyata' iti /
prādhānyāditi bhāvaḥ /
itīti hetau /
'vyañjakatvamukhena' vyañjakatvaprādhānyena /
'dhvanivyavahāraḥ' padaprakāśo dhvaniriti vyavahāraḥ /
'aniṣṭasye'tyādigranthamavatārayati locane--nanvityādi /
smārakāṇyevetyantaḥ 'aniṣṭasya śrutiryadvadāpādayati duṣṭatām /
śrutiduṣṭāviṣu vyaktaṃ tadvādiṣṭasmṛtirguṇam //
padānāṃ smārakatve 'pi padamātrāvabhāsinaḥ /
tena dhvaneḥ prabhedeṣu sarvaṣvevāsti ramyatā //
vicchittiśobhinaikena bhūṣaṇeneva kāminī /
padadyotyena sukaverdhvaninī bhāti bhāratī //
' iti parikaraślokāḥ

_________________________________________________________


yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu /
vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // DhvK_3.2 //

__________


yastvalakṣyakramavyaṅgyo dhvanirvarṇapadādiṣu /
vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // 2 //

locanam vāryate /
yathā śrutiduṣṭānāṃ pelavādipadānāmasabhyapelādyarthaṃ prati na vācakatvam /
api tu smārakatvam /
tadvaśācca cārusvarūpaṃ kāvyaṃ śrutiduṣṭam /
tacca śrutiduṣṭatvamanvayavyatirekābhyāṃ bhāgeṣu vyavasthāpyate tathā prakṛte 'pīti tadāha--aniṣṭasyeti /
aniṣṭārthasmārakasyetyarthaḥ /
duṣṭatāmityacārutvam /
guṇamiti cārutvam /
evaṃ dṛṣṭāntamabhidhāya pādatrayeṇa turyeṇa dārṣṭāntikārtha uktaḥ /
adhunopasaṃharati---padānāmiti /
yata eva miṣṭasmṛtiścārutvamāvaiti tena hetunā sarveṣu prakāreṣu nirūpitasya padamātrāvabhāsino 'pi padaprakāśasyāpi dhvane ramyatāsti smārakatve 'pi padānāmiti samanvayaḥ /
apiśabdaḥ kākākṣinyāyenobhayatrāpi sambadhyate /
adhunā cārutvapratītau padasyānvayavyatirekau darśayati---vicchittīti // 1 //

evaṃ kārikāṃ vyākhyāya tadasaṅgṛhītamalakṣyakramavyaṅgyaṃ prapañcayitumāha--yastviti /
tuśabdaḥ pūrvabhedebhyo 'sya viśeṣadyotakaḥ /
varṇasamudāyaśca padam /
tatsamudāyo vākyam /
saṅghaṭanā padagatā vākyagatā ca /
saṅghaṭitavākyasamudāyaḥ prabandhaḥ bālapriyā śaṅkāgranthaḥ /
tataḥ kimitmādirvakṣyamāṇārthakaḥ parihāragranthaḥ /
pelavādipadānāmiti /
'atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṭha' ityādau pelavādiśabdānāmityarthaḥ /
asabhyeti /
asabhyo yaḥ pelādyarthaḥ pelādiśabdārthastaṃ pratītyarthaḥ /
pelaśabdo hi lāṭabhāṣāyāṃ vṛṣaṇavācakaḥ /
navācakatvamiti /
tadarthasya tadvākyārthaghaṭakatvābhāvāditi bhāvaḥ /
pādatrayeṇābhidhāyeti sambandhaḥ /
'tene'ta padasya vivaraṇam---yata ityādi /
nirūpitasyeti pūritam /
apiśabdaḥ smārakatve 'pītyapiśabdaḥ // 2 //

tatra varṇānāmanarthakatvāddyotakatvamasambhavītyāśaṅkyedamucyate--


_________________________________________________________


śaṣau sarepha-saṃyogo ḍhakāraś cāpi bhūyasā /
virodhinaḥ syuḥ śṛṅgāre te na varṇā rasa-cyutaḥ // DhvK_3.3 //
ta eva tu niveśyante bībhatsādau rase yadā /
tadā taṃ dīpayanty eva te na varṇā rasa-cyutaḥ // DhvK_3.4 //

__________


śaṣau sarephasaṃyogo ḍhakāraścāpi bhūyasā /
virodhinaḥ syuḥ śṛṅgāre tena varṇā rasacyutaḥ // 3 //

ta eva tu niveśyante bībhatsādau rase yadā /
tadā taṃ dīpayantyeva tena varṇā rasacyutaḥ // 4 //

ślokadvayenānvayavyatirekābhyāṃ varṇānāṃ dyotakatvaṃ darśitaṃ bhavati /
locanam ityabhiprāyeṇa varṇādīnāṃ yathākramamupādānam /
ādiśabdena padaikadeśapadadvitayādīnāṃ grahaṇam /
saptamyā nimittatvamuktam /
dopyate 'vabhāsate sakalakāvyāvabhāsakatayeti pūrvavatkāvyaviśeṣatvaṃ samarthitam // 2 //

bhūyaseti pratyekamabhisambadhyate /
tena śakāro bhūyasetyādi vyākhyātavyam /
rephapradhānassaṃyogarḥ karhrardra ityādi /
virodhina iti /
paruṣā vṛttivirodhinī śṛṅgārasya /
yataste varṇā bhūyasā prayujyamānā na rasāṃścyotanti sravanti /
yadi vā tena śṛṅgāravirodhitvena hetunāvarṇāḥ śaṣādayo rasācchṛṅgārāccyavante taṃ na vyañjayantīti vyatireka uktaḥ /
anvayamāha--ta evatviti /
śādayaḥ /
tamiti bībhatsādikaṃ rasam /
dīpayanti dyotayanti /
kārikādvayaṃ tātparyeṇa vyācaṣṭe---ślokadvayeneti /
yathāsaṃkhyaprasaṅgaparahārārthaṃ bālapriyā ādiśabdeneti /
'padādiṣvi'tyādipadenetyarthaḥ /
saptamyeti /
padādiṣvityādisthayā saptamyetyarthaḥ /
nimittatvamuktamiti /
na tvadhikaraṇatvamiti bhāvaḥ /
dīpyata ityasya vivaraṇam---sakalakāvyāvabhāsakatayāvabhāsata iti /
alakṣyakramastu yo dhvaniḥ samudāyatmakaḥ kāvyaviśeṣaḥ /
saḥ varṇādanimittako dīpyata ityarthādayamarthassidhyatīti bhāvaḥ /
kāvyaviśeṣatvamiti /
dhvaneriti śeṣaḥ // 2 //

pratyekamiti /
śaṣāvityādinā pratyekamityarthaḥ /
bhūyaseti /
prayujyamāno virodhīti śeṣaḥ /
sārārthamāha--paruṣeti /
tallakṣaṇamuktaṃ bhaṭṭedbhaṭena---"śaṣābhyāṃ rephasaṃyogaiḥ ṭavargeṇa ca yojitā /
paruṣā nāma vṛttissyādi"ti /
rasaścyuta iti pāṭhe te na iti padadvayamityāśayena vyācaṣṭe---te varṇā ityādi /
te varṇāḥ śaṣādayaḥ /
rasaṃ śṛṅgāram /
sravanti srāvayanti /
rasacyuta iti pāṭhe tu tenetyekaṃ padamityāha--yadi vetyādi /
tenetyasya vyākhyānam---śṛṅgāretyādi, rasāccyavanta ityasya taṃ na vyañjayantīti ca /
itītyādi /
śaṣāvityādiślokena śakārādivarṇasatve śṛṅgārāvyaktyabhāvarūpo vyatarekaḥ pradarśita ityarthaḥ /
anvayamiti /
śaṣādisatve bībhatsādivyaktarūpamanvayamityarthaḥ /
'ta eve'tyādikārikāyāścaturthapāde rasaścyuta iti pade cālakṣyakramavyaṅgyasya dyotanaṃ yathā--- utkampinī bhayaparaskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī /
krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi //
locanam ślokābhyāmiti na kṛtam /
pūrvaślokena hi vyatireka ukto dvitīyenānvayaḥ /
asminviṣaye śṛṅgāralakṣaṇe śaṣādiprayogaḥ sukavitvamabhivāñchatā na kartavya ityevaṃphalatvādupadeśasya kārakākāreṇa pūrvaṃ vyatireka uktaḥ /
na ca sarvathā na kartavyo 'pi tu bībhatsādau kartavya eveti paścādanvayaḥ /
vṛttikāreṇa tvanvayapūrvako vyatireka iti śailīmanusartumanvayaḥ pūrvamupāttaḥ /
etaduktaṃ bhavati---yadyapi vibhāvānubhāvavyabhicāripratītisampadeva rasākhāde nibandhanam /
tathāpi viśiṣṭakṣutikaśabdasamarthyamāṇāste vibhāvādayastathā bhavantīti svasaṃvitsiddhamadaḥ /
tena varṇānāmapi śrutisamayopalakṣyamāṇārthānapekṣyapi śrotraikagrāhyo mṛduparuṣātmā bālapriyā pāṭhe tenetyekaṃ padaṃ, rasacyuta iti pāṭhe tu te neti tadadvayamiti bodhyam /
yathā saṃkhyetyādi /
ślokābhāyāmiti nirdeśe dvābhyāṃ ślokābhyāṃ pratapāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyā yathāsaṅkhyamanvayasya prasaktirbhavatī, ślokadvayeneti nirdeśe tu ślokātmakadvyavayavaghaṭitasamudāyena pratipāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyā yathāsaṅkhyamanvayasya prasaktirbhavati, ślekadvayeneti nirdeśe tu ślokātmakadvyavayavaghaṭitasamudāyena pratipāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyāna tatprasaktiriti bhāvaḥ /
nanvatra yathāsaṅkhyamastvityatrāha--pūrvetyādi /
kārikāyāmādau vyatirekapradarśanasya būjamāha---asminnityādi /
tarhi vṛttāvanyathā kathane kiṃ bījamityatrāha---vṛttītyādi /
vibhāvādīnāmeva rasvayañjakatvādvarṇādīnāntāt kathamityaśaṅkāṃ pradarśya pariharati---etadityādi /
viśiṣṭeti /
viśiṣṭā upanāgarakādivṛttiviśiṣṭā tadviṣayiketi yāvat /
śrutiḥ śravaṇaṃ yeṣāntaiḥ śabdaiḥ samarpyamāṇā ityarthaḥ /
tatheti /
rasāsvādanibandhanānītyarthaḥ /
varṇānāmapīti /
'svabhāva' ityanenāsya sambandhaḥ /
śrutīti /
atra hi te ityetatpadaṃ rasamayatvena sphuṭamevāvabhāsate sahṛdayānām /
padāvayavena dyotanaṃ yathā--- vriḍāyogānnatavadanayā sannadhāne gurūṇāṃ baddhotkampaṃ kucakalaśayormanyumantarnigṛhya /
locanam svabhāvo rasāsvāde sahakāryeva /
ata eva ca sahakāratāmevābhidhātuṃ nimittasaptamī kṛtā varṇapadādiṣviti /
na tu varṇareva rasābhivyaktiḥ, vibhāvādisaṃyogāddhi rasaniṣpattirityuktaṃ bahuśaḥ /
śrotraikagrāhyo 'pi ca svabhāvo rasaniṣyande vyāpriyata eva, apadagītadhvanivat puṣkaravādyaniyamitaviśiṣṭajātikaraṇaghrādyanukaraṇaśabdavacca /
pade ceti /
pade ca satītyarthaḥ /
tena rasapratītarvibhāvādereva /
te vibhavādayo yadā viśiṣṭena kenāpi padenārpyamāmā rasacamatkāravidhāyino bhavanti tadā padasyaivāsau mahimā samarpyata iti bhāvaḥ /
atra hīti /
vāsavadattādāhākarṇanaprabuddhaśokanibharasya vatsarājasyedaṃ paridevitavacanam /
tatra ca śoko nāmeṣṭajanavināśaprabhava iti tasya janasya ye bhrūkṣepakaṭākṣaprabhṛtayaḥ pūrvaṃ rativibhāvatāmavalambante sma ta evātyantavinaṣṭāḥ santa idānīṃ smṛtigocaratayā nirapekṣabhāvatvaprāṇaṃ karuṇamuddīpayantīti sthitam /
te locane iti tacchabdasyallocanagatasvasaṃvedyāvyapadeśyānantaguṇagaṇasmaraṇākāradyotako rasasyāsādhāraṇanimittatāṃ prāptaḥ /
tena yatkenaciccoditaṃ parihṛtaṃ ca tanmithyaiva /
tathāhi codyam--prakāntaparāmarśakasya tacchabdasya kathamiyati sāmarthyamiti /
uttaraṃ ca---rasāviṣṭo 'tra parāmraṣṭeti /
bālapriyā śrutisamaye upalakṣyamāṇo jñāyamāno yo 'rthastadanapekṣyapītyarthaḥ /
mṛdupuruṣātmeti /
mṛdutvaparuṣatvarūpa ityarthaḥ /
rasaniṣyande vyāpriyata iti /
rasāsvāde sahakārītyarthaḥ /
dṛṣṭāntamāha--apadetyādi /
padarahitagānaśabdavadityarthaḥ /
ghradyanuhāreti ca pāṭhaḥ /
pade ca satīti /
padaviśeṣasatvanimi kañcetyarthaḥ /
asya bhāvamāha---tenetyādi /
te rasāsvādahetavaḥ /
tasya janasyeti /
vāsavadattātmakeṣṭajanasyetyarthaḥ /
iti sthitamiti /
iti vastusthitirityarthaḥ /
tacchabda iti anubhūtārthaka iti bhāvaḥ /
spaṣṭamidaṃ kāvyaprakāśādau /
tadityādi /
vaktṛnāyakagataṃ tathāvidhaguṇagaṇasmaraṇaṃ smaraṇaviṣayaguṇagaṇaṃ vā dyotayatītyarthaḥ /
prāpta iti /
tatsmaraṇasya śokoddīpakatvāditi bhāvaḥ /
teneta /
yato 'tra tacchabdo 'nubhūtārthakaḥ smaraṇākāradyotakaśca tata ityarthaḥ /
anutthānopahitamityanenāsya sambandhaḥ /
mathyaiva parihṛtamityanvayaḥ /
iyatīti uktārthabodana ityarthaḥ /
rasāviṣṭa ityādi /
tallocanagatatathāvidhaguṇagaṇaṃ buddhau kṛtvā rasāviṣṭena vaktrā te ityuktam, sa evārthaḥ pratipattrāpi parāmṛśyata iti bhāvaḥ /
parāmraṣṭā locanam tadubhayamanutthānopahatam /
yatra hyanuddiśyamānadharmāntarasāhityayogyadharmayogitvaṃ vastuno yacchabdenābhidhāya tadbuddhisthadharmāntarasāhityaṃ tacchabdena nirvācyate /
tatrocyate--'yattadornityasambandhatvaṃ' iti, tatra pūrvaprakrāntaparāmarśakatvaṃ tacchabdasya /
yatra punarnimittopanatasmaraṇaviśeṣākārasūcakatvaṃ tacchabdasya 'sa ghaṭa' ityādau yathā, tatra kā parāmarśakatvakathetyāstāmalīkaparāmarśakaiḥ paṇḍitammanyaiḥ saha vivādena /
utkampinītyādinā tadīyabhayānubhāvotprekṣaṇam /
mayānirvāhitapratīkāramiti śokāveśasya vibhāvaḥ /
te iti sātiśayavibhramaikāyatanarūpe apa locane vidhure kāndiśīkatayā nirlakṣe kṣipantī kastrātā kvāsāvāryaputra iti tayorlocanayostādṛśīcāvastheti sutarāṃ śokoddīpanam /
krūreṇeti /
tasyāyaṃ svabhāva eva /
kiṃ kurutāṃ tathāpi ca dhūmenāndhīkṛto draṣṭumasamartha iti na tu savivekasyedṛśānucitakāritvaṃ sambhāvyate, iti smaryamāṇaṃ tadīyaṃ saundaryamidānīṃ sātiśayaśokāveśavibhāvatāṃ prāptamiti /
te śabde sati sarvo 'yamartho nirvayūḍhaḥ /
evaṃ tatra tatra vyākhyātavyam /
bālapriyā parāmarśakartā /
yatra hītyādi /
yatra yo vidvān sa pūjya ityādau /
anūddiśyamāneti anūdekṣyamāṇeti ca pāṭhaḥ /
tathāvidhaṃ yaddharmāntaraṃ pūjyatvādikaṃ tatsāhityasya yogyaḥ prayojako yo dharmo vidvattvādiḥ tadyogitvaṃ tatsambandha ityarthaḥ /
yacchabdena yacchabdaghaṭitavākyena /
taditi /
tadbuddhisthañca yaddharmāntaraṃ viddhattvādakaṃ tasya sāhityaṃ sambandha ityarthaḥ /
nirvācyate bodhyate /
tatra pūrvaprakrāntaparāmarśakatvamiti sambandhaḥ /
madhye saṃvādakathanam---yatrocyata ityādi /
tatreti /
yo vidvān sa pūjya ityādāvityarthaḥ /
pūrveti /
pūrvoktavidvattvādidharmaviśaṣṭopasthāpakatvarūpaṃ pūrvapakrāntaparāmarśakatvamityarthaḥ /
idamupalakṣaṇaṃ 'tadanvaye śuddhimatī' tyādāvapi tadbodhyam. yatreti /
'te locane' ityādāvityarthaḥ /
sa ityādidṛṣṭantakathanam /
kā parāmarśakatvakatheti /
pūrvaprakāntaparāmarśakatvaprasaṅga eva nāstītyarthaḥ /
utkampinītyādineti /
taduktyā gamyamiti bhāvaḥ /
tadīyeti /
tadīyānāṃ vāsavadattāsambandhināṃ bhayānubhāvānāmutkampādīnāmutprekṣaṇamanumānamityarthaḥ /
'vibhāva' ityanenāsya sambandhaḥ /
śokāveśaprakārakathanam--mayetyādi /
anirvāhitaḥ akṛtaḥ pratīkāro yasya tat /
bhayamiti śeṣaḥ /
iti itimatyā /
vibhāvaḥ uddīpanam /
tacchabdadyotyārthakathanaṃ sātiśayetyādi /
kāndiśīkatayā bhayātaśayena /
iti iti buddhyā /
kṣipantīti sambandhaḥ /
krūreṇeti tīkṣṇeneti ca pāṭhaḥ /
tasyāyaṃ svabhāva iti /
dāhakatvādiḥ krūrasvabhāva ityarthaḥ /
krūratve 'pi na tanmātreṇa dagdhā,kintu hetvantareṇāpītyāha--tathetyādi /
dhūmāndhiteneti dahanasya viśeṣaṇaṃ, tacca hetugarbhamiti bhāvaḥ /
upasaṃharati---itītyādi /
te śabde satītyādi /
te iti tiṣṭhetyuktaṃ kimiva na tayā yatsamutsṛjya bāṣpaṃ mathyāsaktaścakitahariṇīhārinetratribhāgaḥ //
ityatra tribhāgaśabdaḥ /
vākyarūpaścālakṣyakramavyaṅgyo dhvaniḥ śuddho 'laṅkārasaṅkīrṇaśceti dvidhā mataḥ /
tatra śuddhasyodāharamaṃ yathā rāmābhyudaye---'kṛtakakupitaiḥ' ityādi locanam tribhāgaśabda iti /
gurujanamavadhīryāpi sā māṃ yatā tathāpi sābhilāṣamanyudainyagarvamantharaṃ vilokitavatītyevaṃ smaraṇena parasparahetukatvaprāṇapravāsavipralambhoddīpanaṃ tribhāgaśabdasannidhau sphuṭaṃ bhātīti /
vākyarūpaśceti /
prathamānirdeśenāvyatirekanirdeśasyāyamabhiprāyaḥ /
varṇapadatadbhāgādiṣu satsvevālakṣyakramo vyaṅgyo nirbhāsamāno 'pi samastakāvyavyāpaka eva nirbhāsate, vibhāvādisaṃyogaprāṇatvāt /
tena varṇādīnāṃ nimittatvamātrameva, vākyaṃ tu dhvaneralakṣyakramasya na nimittatāmātreṇa varṇādivadupakāri, kiṃ tu samagravibhāvādapratipattivyāpṛtatvādrasādimayameva tannirbhāsata iti 'vākya' ityetatkārikāyāṃ bālapriyā padasyaivātra prādhānyamiti bhāvaḥ /
vṛttau 'jhaṭiti kanake'tyādyudāharaṇāntaraṃ prakṣiptamata eva na vivṛtaṃ locane /
pravāsodyatamātmānaṃ gurujanasannidhāne dṛṣṭavatyāḥ prayāyā darśanaprakāraṃ kaścit syayaṃ parāmṛśati ; yadvā--snigdhaṃ prati kathayati--vrījāyogāditi /
gurūṇāṃ pitrādīnām /
kucakalaśayoḥ baddhaḥ kṛta utkampaḥ yena tam /
manyuṃ pravāsanirodhe 'pi tadudyamājjataṃ kopam /
tvaṃ tiṣṭeti māṃ prati na uktaṃ kimiva, uktameva /
yadyataḥ tayā bāṣpaṃ samutsṛjya cakitahariṇova cakitahariṇīnetramiva hāri, yadvā--cakitahariṇyā hāri yannetraṃ tasya tribhāgaḥ tṛtīyo bhāgaḥ /
cakitahariṇīhārīti bhinnaṃ padamāsañjanakrayāvaśeṣaṇamiti vā /
mayi āsakta āsañjina ityanvayaḥ /
tribhāgaśabdasya vyañjakatvaṃ vivṛṇoti--gurujanamityādi /
sābhilāṣeti /
abhilāṣādayo bhāvā netre prakāśitā itibhāvaḥ /
smaraṇeneti /
smaraṇamātragamyam /
parasparahetukatveti /
parasparāsthābandhahetukatvetyarthaḥ /
prathameti /
vākyarūpo dhvaniriti prathamāntanirdeśenetyarthaḥ /
avyatirekanirdeśasya abhedabodhanasya /
ayaṃ vākyantvityādinā vakṣyamāṇaḥ /
satsveva nirbhāsamāno 'pīti sambandhaḥ /
yadyapi varṇapadādaprayuktameva nirbhāsanantathāpītyarthaḥ /
teneti /
vibhāvādisaṃyogaprāṇatvena nirbhāsanādityarthaḥ /
varṇādivaditi vaidharyeṇa dṛṣṭāntaḥ /
samagreti /
samagravibhāvādipratipādakatvādityarthaḥ /
tat vākyam /
itīti hetau /
vākya ityādi /
kārikāsthaṃ vākye ityetadatyarthaḥ /
śalokaḥ /
etaddhi vākyaṃ parasparānurāgaṃ paripoṣaprāptaṃ pradarśayatsarvata eva paraṃ rasatattvaṃ prakāśayati /
alaṅkārāntarasaṅkīrṇo yathā---'smaranavanadīpūreṇoḍhāḥ' ityādiślokaḥ /
locanam rikāyāṃ na nimittasaptamīmātram, api tvananyatra bhāvaviṣayārthamapīti /
śuddha ityarthālaṅkāreṇa kenāpyasaṃmiśraḥ /
kṛtakakupitaibāṣpāmbhobhiḥ sadainyavilokitair- vanamapi gatā yasya prītyā dhṛtāpi tathāmbayā /
navajaladharaśyāmāḥ paśyandiśo bhavatīṃ vinā kaṭhinahṛdayo jīvatyeva priye sa tava priyaḥ //
atra tathā taistaiḥ prakārairmātrā dhṛtāpītyanurāgaparavaśatvena guruvacanollaṅghanamapi tvayā kṛtamiti /
priye priya iti parasparajīvitasarvasvābhimānātmako ratisthāyibhāva uktaḥ /
navajaladharetyasoḍhapūrvaprāvṛṣeṇyajaladālokanaṃ vipralambhoddīpanavibhāvatvenoktam /
jīvatyeveti sāpekṣabhāvatā evakāreṇa karuṇāvakāśanirākaraṇāyoktā /
sarvata eveti /
nātrānyatamasya padasyādhikaṃ kriñcadrasavyaktihetutvamityarthaḥ /
rasatattvamiti /
vipralambhaśṛṅgārātmatatvam /
smaranavanadīpūreṇoḍhāḥ punargurusetubhir- yadapi vidhṛtāḥ tiṣṭhantyārādapūrṇamanorathāḥ /
tadapi likhitaprakhyairaṅgaiḥ parasparamunmukhā nayananalinīnālānītaṃ pibanti rasaṃ priyāḥ //
bālapriyā netyādī /
tatsaptamyartho nimittamātraṃ neti yāvāt /
ananyatreti /
ananyatrabhāvaḥ tadanyatra sambhavābhāvaḥ, tadrūpo yo viṣayasya artho yasya tat /
vākya iti saptamyartho viṣayaścetyarthaḥ /
kṛtaketi /
tṛtīyāntānāṃ dhṛtātītyanenānvayaḥ /
yasya prītyā yasmin mayi premṇā /
dhṛtā uparuddhā /
vyācaṣṭe--atretyādi /
kṛtamitīti /
vyajyata iti śeṣaḥ /
priye priya itīti /
ityābhyāmityarthaḥ /
uktaḥ vyañjitaḥ /
navajaladharatīti /
ityanenetyarthaḥ /
jīvatyevetyevakāreṇa sāpekṣabhāvatoktetyanvayaḥ /
smareti /
vidhṛtāstiṣṭhantyārādapūrṇeti ca pāṭhaḥ /
prāvṛṣeṇyaḥ prāvṛṣibhavaḥ /
pravāhatvārope gamyaṃ sādharmyamāha---sarabhasetyādi /
ūḍhā ityanenātra vivakṣita māha---parasparetyādi /
punarityasya vivaraṇamanantaramiti, gurupadenārthāntarañja atra hi rūpakeṇa yathoktavyañjakalakṣaṇānugatena prasādhito rasaḥ sutarāmabhivyajyate /
alakṣyakramavyaṅgyaḥ saṅghaṭanāyāṃ bhāsate dhvanirityuktaṃ tatra saṅghaṭanāsvarūpameva tāvannirūpyete---

_________________________________________________________


asamāsā samāsena madhyamena ca bhūṣitā /
tathā dīrgha-samāseti tridhā saṅghaṭanoditā // DhvK_3.5 //


__________


asamāsā samāsena madhyamena ca bhūṣitā /
tathā dīrghasamāseti tridhā saṅghaṭanoditā // 5 //

kaiścit /
locanam rūpakeṇeti /
smara eva navanadīpūraḥ prāvṛṣeṇyapravāhaḥ sarabhasameva pravṛddhatvāt tenoḍhāḥ parasparasāṃmukhyamabuddhipūrvameva nītāḥ /
anantaraṃ guravaḥ śvaśrūprabhṛtaya eva setavaḥ, icchāprasararodhakatvāt /
ata ca guravo 'laṅdhyāḥ setavastaiḥ vidhṛtāḥ pratihatecchāḥ /
ata evāpūrṇamanorathāstiṣṭhanti /
tathāpi parasparonmukhatālakṣaṇenānyonyatādātmyena svadehe sakalavṛttinirodhāllikhitaprāyairaṅgairnayanānyeva nalinīnālāni tairānītaṃ rasaṃ parasparābhilāṣalakṣaṇamāsvādayanti parasparābhilāṣātmakadṛṣṭicchaṭāmiśrīkārayuktyāpi kālamativāhayantīti /
nanu nātra rūpakaṃ nirvayūḍhaṃ haṃsacakravākādirūpeṇa nāyakayugalasyārūpitatvāt /
te hi haṃsādyā ekanalinīnālānītasalilapānakrīḍādiṣūcitā ityāśaṅkyāha---yathoktavyañjaketi /
uktaṃ hi pūrvam--'vivakṣātatparatvena' ityādau 'nātinirvahaṇaiṣitā' iti /
prasādhita iti /
vibhāvādibhūṣaṇadvāreṇa raso 'pi prasādhita ityarthaḥ // 3.//
,4 //
saṅghaṭanāyāmiti bāve pratyayaḥ, varṇādivacca nimittamātre saptamī /
uktamiti /
kārikāyām /
nirūpyata iti /
guṇebhyo viviktatayā vicāryata iti yāvat /
rasāniti bālapriyā vivakṣitamityāha---atha cetyādi /
tadapītyasya vivaraṇam--tathāpīti /
parasparamunmukhā ityetallikhitaprakhyairityasyopapādakamityāha---parasparetyādi /
gamyaṃ sādharmyaṃ darśayati--svadeha ityādi /
vṛttīti /
ceṣṭetyarthaḥ /
aṅgairityupalakṣaṇe tṛtīyā /
rasamityādi /
parasparābhilāṣarūpaṃ jalamityarthaḥ /
tātparyamāha---paraspareti /
parasparābhilāṣātmakānāṃ parasparābhilāṣaṃ prakāśayantīnāṃ dṛṣṭicchaṭānāṃ yo miśrīkārastasya yuktyā yojanayetyarthaḥ /
priyā ityatra haṃsacakravāketyatrāpyekaśeṣo bodhyaḥ /
arūpitatvāditi /
arūpaṇādityarthaḥ /
tathā rūpaṇe yuktimāha--tehītyādi /
nanvatra kathaṃ rūpakeṇa rasasyālaṅkṛtatvamityata āha--vibhāvādītyādi // 3.//
,4 //
bhāve pratyaya iti /
bhāvarūpārthe yuc pratyaya ityarthaḥ /
saptatamīti /
saṅghaṭanāyāmityatra saptamītyarthaḥ /
tāṃ kevalamanadyedamucyate--


_________________________________________________________


guṇān āśritya tiṣṭhantī mādhuryādīn vyanakti sā /
rasān . . . . . . . . . . . . . . . // DhvK_3.6a //


__________


guṇānāśritya tiṣṭhantī māduryādīnvyanakti sā /
rasān--- sā saṅghaṭanā rasādīn vyanakti guṇānāśritya tiṣṭhantīti /
atra ca vikalpyaṃ guṇānāṃ saṅghaṭanāyāścaikyaṃ vyatireko vā /
vyatireke 'pi dvayīgatiḥ /
guṇāśrayā saṅghaṭanā, saṅghaṭanāśrayā vā guṇā iti /
tatraikyapakṣe saṅghaṭanāśrayaguṇapakṣe ca guṇānātmabhūtānādeyabhūtānvāśrityatiṣṭhantī saṅghaṭanā locanam kārikāyāṃ dvitīyārdhasyādyaṃ padam. 'rasāṃstanniyame heturaucityaṃ vaktṛvācyayoḥ' iti kārikārdham /
bahuvacanenādyarthaḥ saṅgṛhīta iti darśayati--rasādīnita /
atra ceti /
asminneva kārikārdhe /
vikalpenedamarthajātaṃ kalpayituṃ vyākhyātuṃ śakyam kiṃ tadityāha--guṇānāmiti /
trayaḥ pakṣā ye sambhāvyante te vyākhyātuṃ śakyāḥ /
kathamityāha--tatraikyapakṣa iti /
ātmabhūtāniti /
svabhāvasya kalpanayā pratapādanārthaṃ pradarśitabedasya svāśrayavācoyuktirdṛśyate śiśapāśrayaṃ vṛkṣatvamiti /
ādheyabhūtāniti /
saṅghaṭanāyā dharmā guṇā iti bhaṭṭodbhaṭādayaḥ, dharmāśca dharmyāśritā iti bālapriyā kutroktamityata āha---kārikāyāmiti /
saṅghaṭano ditetyatra kartṛpadaṃ pūrayati vṛttau---'kaiścidi'ti /
tāmityādyavatārikā /
'rasāni'tyantaḥ kārikāpāṭha iti darśayati locane---rasānityādi /
rasādīnityarthaḥ /
kathaṃ labdha ityata āha---bahvityādi /
bahuvacanena rasāniti bahuvacanena /
atretyasya vyākhyānam---asminnityādi /
'vikalpyam' ityetatprakṛtānurodhena vyācaṣṭe---vikalpenetyādi /
idaṃ vakṣyamāṇam /
śakyamiti /
vikalpyamityasya vikalpena kalpyamiti vigraha iti bhāvaḥ /
bhāvamāha--traya ityādi /
vṛttau---'vyatireko ve'ti /
bhedo vetyarthaḥ /
'dvayī gati'riti /
dvaividhyamityarthaḥ /
kathaṃ dvaividhyamityatrāha--'guṇāśraye' tyādi /
saptamyantapakṣapadayorartha ityanena sambandhaḥ /
'ātmabhūtāni'ti /
svābhinnānityarthaḥ /
'ādheyabhūtāni'ti /
svaniṣṭhānityarthaḥ /
'ityayamartha' iti /
kārikāyā iti śeṣaḥ /
gumasaṅghaṭanayoraikyapakṣe "guṇānāśritya tiṣṭhantī"tyādhārādheyabhāvena nirdeśasyopapattindarśayati locane---svabhāvasyetyādi /
svabhāvasya pratipādanārthaṃ vastusvabhāvaṃ pratipādayitum /
kalpanayā pradarśito bhedo yatra tasya /
svābhinnasyāpi vastunassvasmādbhedaṃ parikalpyetyarthaḥ /
svāśrayeti /
svāśrayatvena kathanamityarthaḥ /
jātivyaktyoraikyamatānurodhena dṛṣṭāntamāha---śiṃśapetyādi /
itīti /
ityādītyarthaḥ /
rasādīn vyanaktītyayamarthaḥ /
yadā tu nānātvapakṣe gumāśrayasaṅghaṭanāpakṣaḥ tadā gumānāśritya tiṣṭhantī gumaparatantrasvabhāvā na tu guṇarūpaivetyarthaḥ /
kiṃ punarevaṃ vikalpanasya prayojanamiti? abhidhīyate---yadi gumāḥ saṅghaṭānā cetyekaṃ tattvaṃ saṅghaṭanāśrayā vā guṇāḥ, tadā saṅghaṭanāyā iva gumānāmaniyataviṣayatvaprasaṅgaḥ /
guṇānāṃ hi mādhuryaprasādaprakarṣaḥ karuṇavipralambhaśṛṅgāraviṣaya eva /
raudrādbhutādiviṣayamojaḥ /
mādhuryaprasādau rasabhāvatadābhāsaviṣayāveveti viṣayaniyamo locanam prasiddho mārgaḥ /
gumaparatantreti /
atra nādārādheyabhāva āśrayārthaḥ /
na hi guṇeṣu saṅghaṭanā tiṣṭhatīti /
tena rājāśrayaḥ prakṛtivarga ityatra yathā rājāśrayaucityenāmātyādiprakṛtaya ityayamarthaḥ, evaṃ guṇeṣu paratantrasvabhāvā tadāyattā tanmukhaprekṣiṇī saṅghaṭanetyayamartho labhyataiti bhāvaḥ /
saṅghaṭanāyā iveti /
prathamapakṣe tādātmyena samānayogakṣematvāditaratra tu dharmatveneti bhāvaḥ /
bhavatvaniyataviṣayatetyāśaṅkyāha---guṇānāṃ hīti /
hiśabdastuśabdārthe /
na tvevamupapadyate, āpadyate tu nyāyabalādityarthaḥ /
sa bālapriyā dṛśyata ityanena sambandhaḥ, vṛkṣatvaśiṃśapayoraikye 'pi bhedakalpanayā śiṃśapāyā vṛkṣatvāśrayatvakathanaṃ yathā, tathā prakṛte 'pīti bhāvaḥ /
ādheyabhūtānityatropaṣṭambhakamāha---saṅghaṭanāyā ityādi /
guṇaparatantrasvabhāveti vyākhyāne bījamāha---atretyādi /
āśrayārthaḥ āśrayaśabdārthaḥ /
netyatra hetumāha---na hītyādi /
teneti /
āśrayapadamukhyārthasya bādhenetyarthaḥ /
labhyata ityanenāsya sambandhaḥ /
rājāśrayaucityeneti /
rājāśrayaśabdārthasyānvayayogyatvāyetyarthaḥ /
phalarūpahetau tṛtīyā /
asyānantaraṃ "rājaparatantrā amātyādiprakṛtaya" iti paṭhanīyaṃ , rājaparatantrā iti pāṭhābhāve tatpadamadhyāhāryam /
evamiti /
tathetyarthaḥ. guṇeṣu paratantretyādereva vivaraṇam--tadāyatteti /
vṛttau 'kim' ityādi codyam /
'abhidhīyata' ityādyuttaram /
'ekaṃ tatvam' iti /
ekaḥ padārtha ityarthaḥ /
saṅghaṭanāyā ivetyādigranthasya bhāvamāha locane--prathamapakṣa ityādi /
prathamapakṣe ekaṃ tatvamiti pakṣe /
guṇasaṅghaṭanayoriti śeṣaḥ /
samānayogakṣematvāt tulyasvabhāvatvāt /
itaratra saṅghaṭanāśrayā guṇā iti pakṣe /
dharmatvena saṅghaṭanādharmatvena /
tulyayogakṣematvādityanuṣaṅgaḥ /
aniyataviṣayatvaprasaṅga ityetadvivṛṇoti---na tvevamityādi /
evamiti /
aniyataviṣayatvamityarthaḥ /
na tu upapadyata iti /
guṇānāṃ niyataviṣayatvasya vyavasthitatvāditi bhāvaḥ /
āpadyate prasajyate /
ityāśaṅkyāheti /
itīṣṭāpattiṃ vārayatītyarthaḥ /
tuśabdārthe avadhāraṇārthe /
vyavasthitaḥ, saṅghaṭanāyāstu sa vighaṭate /
tathā hi śṛṅgāre 'pi dīrghasamāsā dṛśyate raudrādiṣvasamāsā ceti /
tatra śṛṅgāre dīrghasamāsā yathā---'mandārakusumareṇupiñjaritālakā' iti /
yathā vā--- anavaratanayanajalalavanipatanaparimuṣitapattralekhaṃ te /
karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati //
ityādau /
tathā raudrādiṣvapyasamāsā dṛśyate /
yathā--'yo yaḥ śastraṃ bibharti svabhujagurumatadaḥ' ityādau /
tasmānna saṅghaṭanāsvarūpāḥ, na ca saṅghaṭanāśrayā guṇāḥ /
nanu yadi saṅghaṭanā guṇānāṃ nāśrayastatkimālambanā ete parikalpyantām /
ucyate--
pratipāditamevaiṣāmālambanam /
locanam iti /
yo 'yaṃ guṇeṣu niyama ukto 'sāvirthaḥ /
tathātve lakṣyadarśanameva hetutvenāha---tathā hīti /
dṛśyata ityuktaṃ darśanasthānamudāharaṇamāsūtrayati---tatreti /
nātra śṛṅgāraḥ kaścidityāśaṅkya dvitīyamudāharaṇamāha---yathā veti /
eṣā hi pramayakupitanāyikāprasādanāyoktarnāyakasyeti /
tasmāditi /
naitadvyākhyānadvayaṃ kārikāyāṃ yuktamiti yāvat /
kimālambanā iti /
śabdārthālambanatve hi tadalaṅkārebhyaḥ ko viśeṣa ityuktaṃ cirantanairiti bhāvaḥ /
pratipāditameveti /
asmanmūlagranthakṛtetyarthaḥ /
bālapriyā sa vighaṭata ityatra tatpadaṃ vyācaṣṭe--yo 'yamityādi /
niyama ukta iti /
śṛṅgārādāvasamāsaiva saṅghaṭanā, raudrādau dīrghasamāsaiveti niyama iti bhāvaḥ /
vighaṭata ityasya vyabhicaratītyarthaḥ /
tathātva iti /
niyamavighaṭana ityarthaḥ /
āsūtrayati pradarśayati /
udāharaṇāntaramavatārayati--nātretyādi /
anubhāvāderapratītyeti bhāvaḥ /
anavarateti /
anavarataṃ yannayanajalalavanipatanaṃ tena parimuṣitā apahṛtā patralekhā yasmiṃstat /
te tava /
idaṃ vadanamiti sambandhaḥ /
bhāvamāha--naitadityādi /
'kimālambane'ti codyāśayamāha--śabdetyādi /
guṇānāmiti śeṣaḥ /
ko viśeṣa iti /
viśeṣo na bhavedityarthaḥ /
mūlagrantheti /
kāriketyarthaḥ /
na caiṣāmityādigranvasya tātparye vivṛṇoti---na hītyādi /
aikyamiti /
vastunoriti śeṣaḥ /
guṇālaṅkārayoriti yāvat /
tamarthamavalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ /
aṅgāśritāstvalaṅkārā mantavyāḥ kaṭakādivat //
iti /
athavā bhavantu śabdāśrayā eva guṇāḥ, na caiṣāmanuprāsāditulyatvam /
yasmādanuprāsādayo 'napekṣitārthaśabdadharmā eva pratapāditāḥ /
guṇāstu vyaṅgyaviśeṣāvabhāsivācyapratipādanasamarthaśabdadharmā eva /
śabdadharmatvaṃ caiṣāmanyāśrayatve 'pi śarīrāśrayatvamiva śauryādīnām /
nanu yadi śabdāśrayā guṇāstatsaṅghaṭanārūpatvaṃ tadāśrayatvaṃ vā teṣāṃ prāptameva /
na hyasaṅghaṭitāḥ śabdā arthaviśeṣapratipādyarasādyāśritānāṃ guṇānāmavācakatvādāśrayā bhavanti /
locanam athaveti /
na hyekaśritatvādevaikyaṃ, rūpasya saṃyogasya caikyaprasaṅgāt /
saṃyoge dvitīyamapekṣyamiti cet---ihāpi vyaṅgyopakārakavācyāpekṣāstyeveti samānam /
na cāyaṃ mama sthitaḥ pakṣaḥ, api tu bhavatveṣāmavivekināmabhiprāyeṇāpi śabdadharmatvaṃ śauryādīnāmiva śarīradharmatvam /
avivekī hi aupacārikatvavibhāgaṃ vivektumasamarthaḥ /
tathāpi na kaściddoṣa ityevamparametaduktamityetadāha---śabdadharmatvamiti /
anyāśrayatve 'pīti /
ātmaniṣṭhatve 'pītyarthaḥ /
śabdāśrayā iti /
upacāreṇa yadi śabdeṣu guṇāstadedaṃ tātparyam--śṛṅgārādirasābhivyañjakavācyapratipādanasāmarthyameva śabdasya mādhuryam /
tacca śabdagataṃ viśiṣṭaghaṭanayaiva labhyate /
atha saṅghaṭanā na vyatiriktā kācit, api tu saṅghaṭitā eva bālapriyā aikyaprasaṅgāditi /
ghaṭādyekadravyādyāśritatvāditi bhāvaḥ /
aikyaprasaṅga pariharati--saṃyoga ityādi /
dvitīyamapekṣyamiti /
saṃyogarūpakāryasya dvayorutpatyā svasmin yasya saṃyogo jāyate taṃ prati tasyāpekṣāstītyarthaḥ /
rūpasya tvekasminnevotpattyā na dvitīyāpekṣeti bhāvaḥ /
parihāraprakārastulya ityāha--'ihe'tyādi /
ihāpi guṇeṣvapi /
vyaṅgyeti /
anena 'guṇāstu vyaṅgye'tyādigrantho vivṛtaḥ /
śabdadharmatvañcetyādigranthamavatārayati---na cetyādi /
ayaṃ sthitaḥ mama pakṣo neti yojanā /
eṣāmiti /
guṇānāmityarthaḥ /
śabdadharmatvaṃ bhavatvita sambandhaḥ /
aupacārikatvavibhāgamiti /
aupacārikatvasya mukhyatvādbhedamityarthaḥ /
vivektuṃ jñātum /
etaduktamathavetyādyuktam /
ityetaditi /
uktamityarthaḥ /
ātmaniṣṭhatve 'pīti /
ātmapadena rasaḥ jīvātmā ca grāhyaḥ /
'yadi śabdāśrayā' ityādi 'prāptameve'tyantagranthasya tātparyamāha---upacāreṇetyādi /
'guṇā'ityantasya vivaraṇam---upacāreṇetyādi /
idamiti /
anupadaṃ naivam ; varṇapadavyaṅgyatvasya rasādīnāṃ pratipāditatvāt /
locanam śabdāḥ, tadāśritaṃ tatsāmathyamiti saṅghaṭanāśritamevetyuktaṃ bhavatīta tātparyam /
nanu śabdadharmatvaṃ śabdaikātmakatvaṃ vā tāvatāstu, kimayaṃ madhye saṅghaṭanānupraveśa ityāśaṅkya sa eva pūrvapakṣavādyāha---na hīti /
arthaviśeṣairna tu padāntaranirapekṣaśuddhapadavācyaiḥ sāmānyaiḥ pratipādyā vyaṅgyā ye rasabhāvatadābhāsatatpraśamāstadāśritānāṃ mukhyatayā tanniṣṭhānāṃ guṇānāmasaṅghaṭitāḥ śabdā āśrayā na bhavantyupacāreṇāpīti bhāvaḥ /
atra hetuḥ--avācakatvāditi /
na hyasaṅghaṭitāḥ vyaṅgyopayoginirākāṅkṣarūpaṃ vācyamāharityarthaḥ /
etatpariharati---naivamiti /
varṇavyaṅgyo hi yāvadrasa uktastāvadavācakasyāpi padasya śravaṇamātrāvaseyena svasaubhāgyena varṇavadeva yadrasābhivyaktihetutvaṃ sphuṭameva lakṣyata iti tadeva mādhuryādīti kiṃ saṅghaṭanayā? tathā ca padavyaṅgyo yāvaddhvaniruktastāvacchuddhasyāpi padasya svārthasmārakatvenāpi rasābhivyaktiyogyārthavabhāsakatvameva mādhuryādīti tatrāpi kaḥ saṅghaṭanāyā upayogaḥ /
bālapriyā vakṣyamāṇamityarthaḥ /
tacca śabdagatamiti /
uktasāmarthyarūpaṃ śabdāśritaṃ sāmarthyañcetyaḥ /
viśiṣṭeti /
viśiṣṭā yā śabdāntarasaṅghaṭanā tathaiva labhyata ityarthaḥ /
tataḥ kimata āha--athetyādi /
atha atha ca /
na vyatiriktā na śabdādbhinnā /
tadāśritaṃ saṅghaṭitaśabdāśritam /
tat pūrvoktam /
itīti hetau /
saṅghaṭanāśritamiti /
saṅghaṭanārūpatvamapyuktarītyā bodhyam /
nanviti /
guṇānāmiti śeṣaḥ. tāvateti /
upacāreṇetyarthaḥ /
sa evāhetyanena 'tacca śabdagataṃ viśiṣṭaghaṭanayaive'ti granthenāyamarthaḥ /
svayaṃ pradarśiti iti prakāśyate /
arthaviśeṣairiti /
parasparasākāṅkṣakṣapadasamudāyapratipādyairvibāvādirūpairityarthaḥ /
anena labdhaṃ vyāvartyamāha---na tvityādi /
sāmānyairiti /
sāmānyarūpā arthāḥ padavācyā ityuktaṃ prāk /
avācakatvādityasyānanubhāvakatvādityarthamabhipretya vyācaṣṭe---na hītyādi /
śabdā iti śeṣaḥ /
vācyamāhuḥ vākyārthamanubhāvayanti /
varṇetyādigranthasya bhāvaṃ vivṛṇoti---varmavyaṅgyo hītyādi /
yāvat yataḥ /
uktaḥ 'yastvalakṣyakramavyaṅgya' ityādinā pradarśitaḥ /
tāvat tataḥ /
avācakasyāpi svārthāsmārakasyāpi /
padasya varṇasamudāyarūpasya /
varṇavat varṇasyeva /
sphuṭameva labhyata iti /
kaimutyanyāyeneti bhāvaḥ /
tathāceti /
svārthāsmārakasyāpi padasya rasābhivyaktitahetutve siddhe cetyarthaḥ /
śuddhasyāpīti /
asaṅghaṭitasyāpītyarthaḥ /
abhyupagate vā vākyavyaṅgyatve rasādīnāṃ na niyatā kācitsaṅghaṭanā teṣāmāśrayatvaṃ pratipadyata ityaniyatasaṅghaṭanāḥ śabdā evaṃ guṇānāṃ vyaṅgyaviśeṣānugatā āśrayāḥ /
nanu mādhurye yadi nāmaivamucyate taducyatām ; ojasaḥ punaḥ kathamaniyatasaṅghaṭanaśabdāśrayatvam /
na hyasamāsā saṅghaṭanā kadācidojasa āśrayatāṃ pratapadyate /
ucyate--
yadi na prasiddhimātragrahadūṣitaṃ cetastadatrāpi na na brūmaḥ /
ojasaḥ kathamasamāsā saṅghaṭanā nāśrayaḥ /
yato raudrādīn hi prakāśayataḥ kāvyasya dīptiroja iti prākpratipādatam /
taccaujo yadyasamāsāyāmapi saṅghaṭanāyāṃ syāttatko doṣo bhavet /
na locanam nanu vākyavyaṅgye dhvanau tarhyavaśyamanupraveṣṭavyaṃ saṅghaṭanayā svasaundarya vācyasaundaryaṃ v, tayā vinā kuta ityāśaṅkyāha---abhyupagata iti /
vāśabdo 'piśabdārthe, vākyavyaṅgyatve 'pītyatra yojyaḥ /
etaduktaṃ bhavati--anupraviśa tatra saṅghaṭanā, na hi tasyāḥ sannidhānaṃpratyācakṣmahe /
kiṃ tu mādhuryasya na niyatā saṅghaṭanā āśrayo vā svarūpaṃ vā tayā vinā varṇapadavyaṅgye rasādau bhāvrānmādhuryādeḥ vākyavyaṅgye 'pi tādṛśīṃ saṅghaṭanāṃ vihāyāpi vākyasya tadrasavyañjakatvātsaṅghaṭanā sannihitāpi rasavyaktāvaprayojiketi /
tasmādaupacārikatve 'pi śabdāśrayā eva guṇā ityupasaṃharati--śabdā eveti /
nanviti /
vākyavyaṅgyadhvanyabhiprāyeṇedaṃ mantavyamiti kecit /
bālapriyā nanvityādi /
saṅghaṭanayā saṅghaṭanāviśeṣeṇa /
sveti /
vākyasaundaryamityarthaḥ /
vṛttau 'teṣām' iti /
guṇānāmityarthaḥ /
'vyaṅgyaviśeṣānugatā' iti /
vyaṅgyaviśeṣāvabhāsina ityarthaḥ /
'abhyupagata' ityādigranthasya bhāvamāha locane--etadityādi /
māduryasyeti /
mādhuryāderityarthaḥ /
niyatā saṅghaṭanā māduryasyāśrayo vā svarūpaṃ vā netyanvayaḥ /
atra hetumāha--tayetyādi /
bhāvānmādhuryāderiti /
māduryādessatvādityarthaḥ /
bhāvādityantena vyabhicāraḥ pradarśitaḥ /
ata evāha--vākyetyādi /
rasādāvityanuṣaṅgaḥ /
saṅghaṭanāṃ vihāyāpi saṅghaṭanāyāssahakāritvamantareṇāpi /
tadrasavyañjakatvāt tattadrasavyañjakatvasambhavāt /
aprayojikā anupayoginī /
vṛttau 'nanvi'tyādi /
'evam' iti /
aniyatasaṅghaṭanaśabdāśrayatvamityarthaḥ /
'tattadā ucyatāṃ' tathā ucyatām /
'puna'riti viśeṣe /
'atrāpi na na brūma' iti /
asmiṃmaścodye 'pi uttaraṃ brūma evetyarthaḥ /
locane--vākyavyaṅgyetyādi /
idamiti /
codyamityarthaḥ /
mantavyamiti /
vākya eva saṅdhaṭanāyāssambhavāditi bhāvaḥ /
cācārutvaṃ sahṛdayahṛdayasaṃvedyamasti /
tasmādaniyatasaṅghaṭanaśabdāśrayatve guṇānāṃ na kācitkṣatiḥ /
teṣāṃ tu cakṣurādīnāmiva yathāsvaṃ viṣayaniyamitasya svarūpasya na kadācidyvabhicāraḥ /
tasmādanye guṇā anyā ca saṅghaṭanā /
na ca saṅghaṭanāmāśritā guṇā ityekaṃ darśanam /
athavā saṅghaṭanārūpā eva guṇāḥ /
yattūktam---'saṅghaṭanāvadguṇānāmapyaniyataviṣayatvaṃ prāpnoti /
lakṣye vyabhicāradarśanāt /
' iti /
tatrāpyetaducyate--
yatra lakṣye parikalpitaviṣaya vyabhicārastadvarūpamevāstu /
kathamacārutvaṃ tādṛśe viṣaye sahṛdayānāṃ nāvabhātīti cet? kaviśaktitirohatatvāt /
dvividho hi doṣaḥ--kaveravyutpattikṛto 'śaktikṛtaśca /
tatrāvyutpattikṛto doṣaḥ śaktitiraskṛtatvātkadācinna lakṣyate /
yastvaśaktikṛto doṣaḥ /
sa jhaṭiti pratiyate /
parakaraślokaścātra-- 'avyutpattikṛto doṣaḥ śaktyā saṃvriyate kaveḥ /
yastvaśaktikṛtastasya sa jhaṭityavabhāsate //
' locanam vayaṃ tu bramaḥ--varṇapadavyaṅgye 'pyojasi raudrādisvabhāve varṇapadānāmekākināṃ svasaundaryamapi na tādṛgunmīlati tādyāvattāni saṅghaṭanāṅkitāni na kṛtānīti sāmānyenaivāyaṃ pūrvapakṣa iti /
prakāśayata iti 'lakṣaṇahetvoḥ' iti śatṛpratyayaḥ /
raudrādiprakāśanālakṣyamāṇamoja iti bhāvaḥ /
na ceti /
caśabdo hetau /
yasmāt 'yoyaḥ śastraṃ' ityādau nācārutvaṃ pratibhāvati tasmādityarthaḥ /
teṣāntviti guṇānāma /
yathāsvamiti /
'śṛṅgāra eva paramo manaḥprahlādano rasaḥ' ityādinā ca viṣayaniyama ukta eva /
athaveti /
bālapriyā varṇetyādi /
ojaso varṇapadavyaṅgyatve 'pītyarthaḥ /
raudrādisvabhāve raudrādirasadharme /
tādṛk sātiśayam /
tāvannonmīlatīti sambandhaḥ /
tānīti /
varṇapadānītyarthaḥ /
saṅghacanāṅkitānīti /
saṅghaṭanāviśiṣṭanītyarthaḥ /
sāmānyenaiveti /
varmapadavākyavyaṅgyadhvanisāmānyābhiprāyeṇaivetyarthaḥ /
raudrādīti /
raudrādeḥ prakāśanena ālakṣyamāṇamanumīyamānamityarthaḥ /
nācārutvamiti /
acārutvaṃ na pratibhātītyanvayaḥ /
vṛttau 'teṣām' iti /
guṇānāmityarthaḥ /
svarūpasyetyanena sambanghaḥ /
tathā hi--mahākavīnāmapyuttamadevatāviṣayaprasiddhasaṃbhogaśṛṅgāranibandhanādyanaucityaṃ śaktitiraskṛtatvāt grāmyatvena na pratibhāsate /
yathā kumārasambhave devīsambhogavarmanam /
evamādau ca viṣaye yathaucityātyāgastathā locanam rasābhivyaktāvetadeva sāmarthyaṃ śabdānāṃ yattathā tathā saṅghaṭamānatvamiti bhāvaḥ /
śaktiḥ pratibhānaṃ varṇanīyavastuviṣayanūtanollekhaśālitvam /
vyutpattistadupayogisamastavastupaurvāparyaparāmarśakauśalam /
tasyeti kaveḥ /
anaucityamiti /
āsvādayitṝṇāṃ yaḥ camatkārāvighatastadeva rasasarvasvaṃ āsvādāyattatvāt /
uttamadevatāsaṃbhogaparāmarśe ca pitṛsaṃbhoga iva lajjātaṅkādinā kaścamatkārāvakāśa ityarthaḥ /
śaktitiraskṛtatvāditi /
saṃbhogo 'pi hyasau varṇitastathā pratibhānavatā kavinā yathā tatraiva viśrāntaṃ hṛdayaṃ paurvāparyaparāmarśaṃ kartuṃ na dadāti yathā nirvyājaparākramasya puruṣasyāviṣaye 'pi yudhyamānasya tāvattasminnavasare sādhuvādo vitīryate na tu paurvāparyaparāmarśe bālapriyā 'viṣaye'ti /
cakṣurādīnāṃ viṣayā rūpādayaḥ guṇānāntu rasāḥ /
'darśanam' iti /
matamityarthaḥ /
athavetyādigranthasya bhāvamāha locane--rasetyādi /
tathā tatheti /
tattadrasānuguṇyenetyarthaḥ /
iti bhāva iti /
śabdagataṃ mādhuryādikaṃ śṛṅgārādi tattadrasābhivyañjanasāmarthyameva, tacca tathā tathāsaṅghaṭanāyā /
atassaṅghaṭanārūpā eva guṇā iti bhāvārtha ityarthaḥ /
vṛttau---'yattvi'tyādi /
iti yattūktamityanvayaḥ /
'yatra lakṣye' iti /
'anavarate'tyādau, 'yo yaśśastram' ityādau cetyarthaḥ /
'parikalpite'ti /
'asamāse'tyādyuktaviṣayasya vyabhicāra ityarthaḥ /
śaktivyutpattipade vivṛṇoti locane--śaktirityādi /
tadupayogīta /
tasya varṇanīyasya upayogīni yāni vastūni teṣāṃ paurvāparyeṇa yaḥ parāmarśastatra kauśalaṃ sāmarthyamityarthaḥ /
uttamadevatāviṣayasambhogaśṛṅgāranibandhanasyānaucityaṃ vivṛṇoti--ya ityādi /
camatkārāvidhātaḥ camatkāravighātakābhāvaḥ /
pitṛsambhoga iti /
mātāpitrossambhogasya parāmarśa ityarthaḥ /
'śaktitiraskṛtatvā'dityādigranthaṃ vivṛṇoti---sambhogo 'pītyādi /
asāviti /
uttamadevatāviṣaya ityarthaḥ /
tatraiva varṇite sambhoga eva /
hṛdayaṃ kartṛ /
na dadāti svātmānaṃ, sahṛdayasyeti śeṣaḥ /
yadvā--sa iti śeṣaḥ /
varṇitassambhoga itṣathaḥ /
hṛdayaṃ karma /
aviṣaye 'pīti /
bālagurujanādiviṣaye 'pītyarthaḥ /
tasminnavasara yuddhakāle /
vitīryate paśyadbhiḥ dīyate /
vṛttau-'yathaucityātyāga'iti /
yathā yena prakārema varṇane /
aucityātyāgaḥ anaucityābhāvaḥ /
'darsitāma'ti /
vibhāvabhāvetyādigranthajātena pradarśitamityarthaḥ /
'agre' upari /
nanvevaṃ darśayiṣyata iti vaktavyaṃ na tu darśitamitītyata āha locane-- darśitamevāgre /
śaktatiraskṛtatvaṃ cānvayavyatirekābhyāmavasīyate /
tathā hi śaktirahatena kavinā evaṃvide viṣaye śṛṅgāra upanibadhyamānaḥ sphuṭameva doṣatvena pratabhāsate /
nanvasmin pakṣe 'yo yaḥ śastraṃ bibharti' ityādau kimacārutvam? apratīyamānamevāropayāmaḥ /
tasmādguṇavyatiriktatve guṇarūpatve ca saṅghaṭanāyā anyaḥ kaścinniyamaheturvaktavya ityucyate /
_________________________________________________________


. . . . tanniyame hetur aucityaṃ vaktṛ-vācyayoḥ // DhvK_3.6b //


__________



tanniyame heturaucityaṃ vaktṛvācyayoḥ // 6 //

tatra vaktā kaviḥ kavinibaddho vā, kavinibaddhaścāpirasabhāvarahito rasabhāvasamanvito vā, raso 'pi kathānāyakāśrayastadvipakṣāśrayo vā, kathānāyakaśca dhīrodāttādibhedabhinnaḥ pūrvastadanantaro veti vikalpāḥ /
vācyaṃ cadhvanyātmarasāṅgaṃ locanam tathātrāpīti bhāvaḥ /
darśitameveti /
kārikākāreṇeti bhūtapratyayaḥ /
vakṣyate hi--'anaucityāddate nānyadrasabhaṅgasya kāraṇam' ityādi /
apratīyamānameveti /
pūrvāparaparāmarśavivekaśālibhirapītyarthaḥ /
guṇavyatiriktatva iti /
vyatirekapakṣe hi saṅghaṭanāyā niyamahetureva nāsti aikyapakṣe 'pi na raso niyamaheturityanyo vaktavyaḥ /
tanniyama iti kārikāvaśeṣaḥ /
kathāṃ nayati svakartavyāṅgabhāvamiti kathānāyako yo nirvahaṇe phalabhāgī /
dhīrodāttādīti /
dharmayuddhavīrapradhāno dhīrodāttaḥ vīraraudrapradhāno dhīroddhataḥ /
vīraśṛṅgārapradhāno dhīralalitaḥ /
dānadharmavīraśāntapradhāno dhīrapraśānta iti catvāro nāyakāḥ krameṇa sātvatyārabhaṭīkaiśikībhāratīlakṣaṇavṛttipradhānāḥ /
pūrvaḥ kathānāyakastadanantara upanāyakaḥ /
vikalpā iti /
vaktṛbhedā ityarthaḥ /
vācyamiti /
bālapriyā kārikākāreṇeti /
kārikāvacanasya niṣpannatvāt bhūtanirdeśa upapanna iti bhāvaḥ /
vakṣyate hīti /
vṛttikāreṇa ceti śeṣaḥ /
vṛttau nanvityādi /
'asmin pakṣe' iti /
saṅghaṭanārūpā eva guṇā iti pakṣa ityarthaḥṛ /
'kimacārutva'miti codyam /
tatrottaram--'apratīyamānam' ityādi /
acārutvamityanuṣaṅgaḥ /
kairapratīyamānamityatrāha locane--pūrvetyādi /
vivṛṇoti---vyatarekapakṣe hītyādi /
nāstīti /
guṇānāṃ viṣayaniyama evoktaḥ saṅghaṭanāyāṃ niyamahetuḥ ko 'pi nokta ityarthaḥ /
na raso niyamaheturiti /
lakṣyeṣu vyabhicārāditi bhāvaḥ /
vṛttau---'ityucyata' iti /
ityato hetorniyamahetuḥ pradarśata ityarthaḥ /
kārikāvaśeṣa iti /
na tu vṛttikṛtā pūritamiti bhāvaḥ /
kathānāyakapadaṃ vyācaṣṭe--kathāmityādi /
svakartavyeti /
svasādhyetyarthaḥ /
svapadaṃ phalabhāgiparam /
dharmeti /
dharmavīrayuddhavīrapradhāna ityarthaḥ /
dhīroddhatādīnāṃ krameṇa raudraśṛṅgāraśāntaprādhānye 'pi teṣūtsāhasyāpyavaśyambhāvitvādāha--vīretyādi /
sātvatītyādi /
rasābhāsāṅgaṃ vā, abhineyārthamanabhineyārthaṃ vā, uttamaprakṛtyāśrayaṃ taditarāśrayaṃ veti bahuprakāram /
tatra yadā kavirapagatarasabhāvo vaktā tadā racanāyāḥ locanam dhvanyātāmā dhvanisvabhāvo yo rasastasyāṅgaṃ vyañjakamityarthaḥ /
abhineyo vāgaṅgasatvāhāryairābhimukhyaṃ sākṣātkāraprāyaṃ neyo 'rtho vyaṅgyarūpo dhvanisvabhāvo yasya tadabhineyārthaṃ vācyaṃ, sa eva hi kāvyārtha ityucyate /
tasyaiva cābhinayena yogaḥ /
yadāha muniḥ--'vāgaṅgasattvopetātkāvyārthān bhāvayanti' ityādi tatra tatra /
rasābhinayanāntarīyakatayā tu tadvibhāvādirūpatayā vācyo 'rtho 'bhinīyata iti vācyamabhineyārthamityeṣaiva yuktarā vācoyuktiḥ /
na tvatra vyapadeśivadbhāvo vyākhyeyaḥ, yathānyaiḥ /
taditareti /
madhyamapra tyāśrayamadhamaprakṛtyāśrayañcetyarthaḥ /
evaṃ vaktṛbhedānvācyabhedāṃścābhidhāya tadgatamaucityaṃ niyāmakamāha--tatreti /
racanāyā iti saṅghaṭanāyāḥ /
rasabhāvahīno 'nāviṣṭhastāpasādirudāsīno 'pītivṛttāṅgatayā yadyapi pradhānarasānuyāyyeva, tathāpi tāvati bālapriyā sātvatyādivṛttīnāṃ lakṣaṇānyanyatra draṣṭavyāni /
'vakalpā' iti padaṃ prakṛtānuguṇyena vyācaṣṭe--vaktṛbhedā iti /
'vaktṛvācyayo'rityuktavaktravāntara bhedā ityarthaḥ /
vācyamabhineyārthamityetadvyācaṣṭe--abhineya ityādi /
vāgityādi /
caturvidhairityarthaḥ /
vyaṅgyarūpa ityasyaiva vivaraṇam---dhvanisvabhāva iti /
dhvanyātmetyarthaḥ /
uktamupapādayati---sa evetyādi /
sa eva vyaṅgya eva /
abhinayena yogaḥ abhinetavyatvam /
vāgaṅgheti bhāvayantītyantaṃ bhāvā ityasya vyutpattikathanam /
ityādi tatra tatrāheti sambandhaḥ /
kāvyenārthya iti vyutpatyā kāvyārthaśabdo vyaṅgyarasādivācīti bhāvaḥ /
nanvevaṃ vācyārthābhinayaḥ kiṃ nāstītyatrāha--rasābhinayetyādi /
vyākhyānamupasaṃharati---itītyādi /
itīti hetau /
ityeṣā vācoyuktireva yuktataretyanvayaḥ /
uktavyākhyaivātiśayena yuktetyarthaḥ /
na tvityādi /
yadi vācyasyaivābhineyatvaṃ, tadā vācyamabhineyārthamityatra abhineyaḥ artho yasyeti vigrahe yatpadārthasya vācyasya arthapadārthasya caikyāt 'rāhośiśara' ityādāviva vyapadeśivadbhāvena bhedavivakṣyā ṣaṣṭhīti vyākhyāta iti śeṣaḥ /
kavinibaddho vaktā rasabhāvarahita ityasyārtha pradarśya tatrānupapattimāśaṅkya pariharati---rasabhāvahīna ityādi /
rasabhāvahīna ityasya vivaraṇam--anāviṣṭa iti /
rasādyāveśarahita ityarthaḥ /
sa ka ityatrāha---tāpasādirityādi /
apīti samuccaye /
pradhānarasānuyāyyeveti /
tathāca tasya tattaccittavṛttyāveśena kāmacāraḥ /
yadāpi kavinibaddho vaktā rasabhāvarahitastadā sa eva ; yadā tu kaviḥ kavinibaddho vā vaktā rasabhāvasamanvito rasaśca pradhānāśritatvāddhvanyātmabhūtastadā niyamenaiva tatrāsamāsāmadhyasamāse eva saṅghaṭane /
karuṇavipralambhaśṛṅgārayostvasamāsaiva saṅghaṭanā /
kathamiti cet ;ucyate--
raso yadā prādhānyena pritapādyastadā tatpratītau vyavadhāyakā virodhinaśca sarvātmanaiva parihāryāḥ /
evaṃ ca dīrghasamāsāsaṅghaṭanāsamāsānāmanekaprakārasambhāvanayā kadācidrasaptatītiṃ vyavadadhātīti tasyāṃ nātyantamabhiniveśaḥ locanam rasādihīna ityuktam. sa eveti kāmacāraḥ /
evaṃ śuddhavaktraucityaṃ vicārya vācaucityena saha tadevāha---yadā tviti /
kaviryadyapi rasāviṣṭa eva vaktā yuktaḥ /
anyathā 'sa eva vītarāgaścet' iti sthityā nīrasameva kāvyaṃ syāt /
tathāpi yadā yamakādicitradarśanapradhāno 'sau bhavati, tadā 'rasādihīna' ityuktam /
niyamena rasabhāvasanvito vaktā na tu kathañcidapi taṭasthaḥ /
rasaśca dhvanyātmabhūta eva na tu rasavadalaṅkāraprāyaḥ /
tadāsamāsāmadhyasamāse eva saghaṅṭane, anyathā tu dīrghasamāsāpītyevaṃ yojyam /
tena niyamaśabdasya dvayoścaivakārayoḥ paunaruktyamanāśaṅkyam /
kathamiti cediti /
kiṃ dharmasūtrakāravacanametaditi bhāvaḥ /
ucyata iti /
nyāyopapattyetyarthaḥ /
tatpratītāviti /
tadāsvāde ye vyavadhāyakā asvādavighnarūpāvirodhinaśca tadviparītāsvādamayā ityarthaḥ /
sambhāvanayeti /
anekaprakāraḥ sambhāvyate saṅghaṭanā tu sambhāvanāyāṃ prayoktrīti bālapriyā bhāvyamiti bhāvaḥ /
tāvatīti /
svasminnityarthaḥ /
ityuktamiti /
rasabhāvarahita ityanena naisargikaṃ tadrāhityaṃ vivakṣitamityarthaḥ /
śuddheti /
śuddhamanyenāsammiśraṃ yadvaktraucityantadityarthaḥ /
yadā tu kavirityādinā kadācidrasabhāvarahitatvaṃ kaverbhavatīti gamyate pūrvamuktañja, tasyānupapattimudbhāvya pariharati---kaviryadyapītyādi /
sa eveti /
śloko 'yaṃ pradarśayiṣyate /
'tadā niyamenaiva samāse eva' ityatra niyameneti padamevakāradvayañca yathāyathaṃ yojayaṃstattadvyavacchedyamarthañca darśayanvivṛṇoti---niyamenetyādi /
teneti /
uktena yojanenetyarthaḥ /
kindharmetyādi /
dharmasūtrakāravacanaṃ hi yuktirahitamapyādaraṇīyamiti bhāvaḥ /
āsvādanavidhnarūpā iti /
āsvādanavighnāḥ saṃśayādayo 'bhinavabhāratyādau darśitāḥ /
tadviparīteti /
pradhānarasaviparītetyarthaḥ /
sambhāvanayetyatra ṇijantāṇṇajityāha--aneketyādi /
sambhāvyata iti /
pratipattṛbhiriti śeṣaḥ /
prayoktrīti /
prayojakakartrītyarthaḥ /
vṛttau---'viśeṣata' ityādi /
tasyāmityāderanuṣaṅgaḥ /
abhineyārthe kāvye tasthāmatyantamabhiniveśo viśeṣato na śobhate /
viśeṣato 'bhineyārthe kāvye, tato 'nyatra ca viśeṣataḥ karuṇavipralambhaśṛṅgārayoḥ /
tayorhi sukumārataratvātsvalpāyāmapyasvacchatāyāṃ śabdārthayoḥ /
pratītirmantharībhavati /
rasāntare punaḥ pratipādye raudrādau madhyamasamāsā saṅghaṭanā kadāciddhīroddhatanāyakasambandhavyāpārāśrayeṇa dīrghasamāsāpi vā tadākṣepāvinābhāvirasocitavācyāpekṣayā na viguṇā bhavatīti sāpi nātyantaṃ parihāryā /
sarvāsu ca saṅghaṭanāsu prasādākhyo guṇo vyāpī /
locanam dvau ṇicau /
viśeṣato 'bhineyārtheti /
atruṭitena vyaṅgyena tāvatsamāsārthābhinayo na śakyaḥ kartum /
kākvādayo 'ntaraprasādagānādayaśca /
tatra duṣprayojā bahutarasandehaprasarā ca tatra pratipattirna nāṭye 'nurūpā syāt /
pratyakṣarūpatvāttasyā iti bhāvaḥ /
anyatra ceti /
anabhineyārthe 'pi /
mantharībhavatīti /
āsvādo vighnitatvātpratihanyata ityarthaḥ /
tasyā dīrghasamāsasaṅghaṭanāyāḥ ya ākṣepastena vinā yo na bhavati vyaṅgyābhivyañjakastādṛśo rasocito rasavyañjakatayopādīyamāno vācyastasya yāsāvapekṣā dīrghasamāsasaṅghaṭanāṃ prati sā avaiguṇye hetuḥ /
nāyakasyākṣepo vyāpāra iti yadvyākhyātaṃ tanna śliṣyatīvetyalam /
vyāpīti /
yā kācitsaṅghaṭanā sā tathā kartavyā, yathā vācye jhaṭiti bhavati pratītiriti yāvat /
uktamiti /
'samarpakatvaṃ kāvyasya yattu' ityādinā /
na vyanaktīti /
bālapriyā śobhata ityanvayaḥ /
kuta etaditi jajñāsāṃ parihartuṃ bhāvamāha---atruṭitenetyādi /
tatreti prativākyaṃ yojyaṃ, dīrghasamāsāyāṃ saṅghaṭanāyāṃ satyāmiti tadarthaḥ /
atruṭitena vyaṅgyena kartuṃ na śakyaḥ, kintu vyaṅgyārthatroṭanaṃ kṛtvaiva kartavyo bhavediti bhāvaḥ /
doṣāntarāṇyapyāha---kākvadaya ityādi /
antareti /
antare madhye prasādārthā ye gānādayaste /
duṣprayojāḥ duḥkhena prayojyāḥ /
tatra bahutarasandehaprasarā pratipattiśca syāt. sā nāṭye na anurūpā ca iti yojanā /
atra hetumāha---pratyakṣeti /
saṃśayādividhnarahitasākṣātkārarūpatvādityarthaḥ /
tasyā iti /
nāṭyapratīterityarthaḥ /
nāṭyannāma rasacarvaṇātmakapratītirūpamityabhinavabhāratyāmuktam /
vṛttau 'tatrānyatra ce'ti /
tasyāmityāderanuṣaṅgo 'trāpi bodhyaḥ /
locane bhāvārthamāha---āsvāda ityādi /
vṛttau 'rasāntara' ityādi /
raudrādaurasāntare punaḥ pratipādye madhyamasamāsāsaṅghaṭanā viguṇā na bhavata kadāciddīrghasamāsāpi vā saṅghaṭanā viguṇā na bhavatīti sambandhaḥ /
dīrghasamāsāyā avaiguṇye hetustadākṣepetyādiḥ /
etaṃ grandhaṃ vyācaṣṭe--tasyā ityādi /
saṅghaṭanāyā iti karmaṇi ṣaṣṭhī /
ākṣepaḥ svavācakaśabdasamudāye ākarṣaḥ yojanamiti yāvat /
tenāvinābhāvīti vācyasya viśeṣaṇamityāha---tenetyādi /
sa hi sarvarasasādhāraṇaḥ sarvasaṅghaṭanāsādhāraṇaścetyuktam /
prasādātikramaṃ hyasamāsāpi saṅghaṭanā karuṇavipralambhaśṛṅgārau na vyanakti /
tadaparityāge ca madhyamasamāsāpi na na prakāśayati /
tasmātsarvatra prasādo 'nusartavyaḥ /
ata eva ca 'yo yaḥ śastraṃ bibharti' ityādau yadyojasaḥ sthitiraneṣyate tatprasādākhya eva guṇo na mādhuryam /
na cācārutvam ; abhipretarasaprakāśanāt /
tasmādguṇāvyatiriktatve guṇavyatiriktatve vā saṅghaṭanāyā yathoktādaucityādviṣayaniyamo 'stīti tasyā api rasavyañjakatvam /
tasyāśca rasābhivyaktinimittabhūtāyā yo 'yamanantarokto niyamahetuḥ sa eva guṇānāṃ niyato viṣaya iti guṇāśrayeṇa vyavasthānamapyaviruddham /
locanam vyañjakasya svavācyasyaivāpratyāyanāditi bhāvaḥ /
taditi /
prasādasyāparatyāge abhīṣṭatvādatrārthe svakaṇṭhenānvayavyatirekāvuktau /
na mādhuryamiti /
ojomādhuryayorhyanyonyābhāvarūpatvaṃ prāṅnirūpitamiti tayoḥ saṅkaro 'tyantaṃ śrutibāhya iti bhāvaḥ /
abhipreteti /
prasādenaiva sa rasaḥ prakāśitaḥ na na prakāśita ityarthaḥ /
tasmāditi /
yadi guṇāḥ saṅghaṭanaikarūpāstathāpi guṇāniyama eva saṅghaṭanāyā niyamaḥ /
guṇādhīnasaṅghaṭanāpakṣe 'pyevam /
saṅghaṭanāśrayaguṇapakṣe 'pi saṅghaṭanāyā niyāmakatvena yadvaktṛvācyaucityaṃ bālapriyā yo vācyo vyaṅgyābhivyañjako na bhavatīti sambandhaḥ /
svasvavācakaśabdānāṃ dīrghasamāsasaṅghaṭanāṅkitatve satyeva vācyārthā vyañjakā bhavantīti bhāvaḥ /
apekṣayetyasya viguṇā na bhavatītyanenānvaya ityāha--setyādi /
tadākṣepetyatra vyākhyānāntaraṃ pradarśya nirākaroti-nāyakasyetyādi /
na śliṣyatīti /
anvayānuguṇuyā bhāvāditi bhāvaḥ /
prasādākhyo guṇo vyāpītyuktaṃ vivaṇoti - yetyādi /
yā kācitsaṅghaṭanā seti /
dīrghasamādirūpā saṅghaṭanetyarthaḥ /
abhīṣṭatvāditi /
prasādānusaraṇasyābhipretatvādityarthaḥ /
uktāvityanenāsya sambandhaḥ /
atrārthaiti /
sarvatra prasādasyānusartavyatva ityarthaḥ /
svakaṇṭhenetyādi /
tadaparityāge na na prakāśayatītyanenānvayaḥ, prasādātikrama ityādinā vyatirekaścokta ityarthaḥ /
bhāvamāha---ojo mādhuryayorityādi /
anyonyeti /
mādhuryābhāvarūpatvamojasastadabhāvarūpatvaṃ mādhuryasya cetyarthaḥ /
saṅkara iti /
śṛṅgārādāvojaso raudrādau mādhuryasya ca samāveśa ityarthaḥ /
śrutibāhya iti /
aśruta ityarthaḥ /
tasmādityādyaviruddhamityantagranthasya tātparyamāha--yadi guṇā ityādinā // 5-6 //


_________________________________________________________


viṣayāśrayam apy anyad aucityaṃ tāṃ niyacchati /
kāvya-prabhedāśrayataḥ sthitā bhedavatī hi sā // DhvK_3.7 //

__________


viṣayāśrayamapyanyadaucityaṃ tāṃ niyacchati /
kāvyaprabhedāśrayataḥ sthitā bhedavatī hi sā // 7 //

vaktṛvācyagataucitye satyapi viṣayāśrayamanyadaucityaṃ saṅghaṭanāṃ niyacchati /
yataḥ kāvyasya prabhedā muktakaṃ saṃskṛtaprākṛtāpabhraṃśanibaddham /
sandānitakaviśeṣakakalāpakakulakāni /
paryāyabandhaḥ parikathā khaṇḍakathā sakalakathe sargabandho 'bhineyārthamākhyāyikākathe ityevamādayaḥ /
tadāśrayeṇāpi locanam hetutvenoktaṃ tadguṇānāmapi niyamaheturiti pakṣatraye 'pi na kaścidvaplava iti tātparyam // 5//
,6 //
niyāmakāntaramapyastītyāha---viṣayāśrayamiti /
viṣayaśabdena saṅghātaviśeṣa uktaḥ /
yathā hi senādyātmakasaṅghātaniveśī purūṣaḥ kātaro 'pi tadaucityādanuguṇatayaivāste tathā kāvyavākyamapi saṅghātaviseṣātmakasandānitakādimadhyaniviṣṭaṃ tadaucityena vartate /
muktakaṃ tu viṣayaśabdena yaduktaṃ tatsaṅghātābhāvena svātantryamātraṃ pradarśayituṃ svapratiṣṭhitamākāśamiti yathā /
apiśabdenedamāha---satyapi vaktṛvācyaucitye viṣayaucityaṃ kevalaṃ tāratamyabhedamātravyāptam, na tu viṣayaucityena vaktṛvācyaucityaṃ nivāryata iti /
muktamiti /
muktamanyenānāliṅgitaṃ tasya sañjñāyāṃ kan /
tena svatantratayā parisamāptanirākāṅkṣārthamapi prabandhamadhyavarti na muktakamityucyate /
muktakasyaiva bālapriyā sadṛṣṭāntaṃ vivṛṇoti---yathetyādi /
seneti /
senādyātmako yassaṅghātaḥ samudāyaḥ tatra niveśī niviṣṭaḥ /
kātaro 'pīti /
stataḥ adhīro 'pītyarthaḥ /
kātarādirapīti ca pāṭhaḥ /
tadanuguṇatayeti /
senādyanuguṇatayetyarthaḥ /
akātaratveneti yāvat /
kāvyavākyamiti /
kāvyarūpaṃ vākyamityarthaḥ /
nanvevaṃ muktakasyaikapadyātmakasya saṅghātarūpatvābhāvāt vṛttau tasya kāvyaprabhedatvena kathanaṃ kimarthamityata āha---muktakantvityādi /
tat tadvacanam /
saṅghātābhāvena saṅghātarūpatvābhāvena /
svātantryeti /
muktakasyāpi rasasyanditvātsaṅghaṭanāniyamane svātantryamastītyetāvanmātraṃ pradarśayituṃ muktakamapi kāvyaprabhedatvenoktamityarthaḥ /
atra dṛṣṭāntamāha--svetyādi /
pṛthivyādīnāñcaturṇāmākāśe pratiṣṭhitatvamityuktāvākāśasya kutra pratiṣṭheti praśne prativākyamidamākāśaṃ svasminnākāśe pratiṣṭhitamiti brahma brahmaṇīva ākāśamākāśa eva pratiṣṭhitannānyatretyarthaḥ /
yathaitadvacanamākāśasya svātantryapradarśakamātraṃ tathetyarthaḥ /
satyapīti /
satyevetyarthaḥ /
tāratamyeti /
tāratamyabhedamātraprayojakamityarthaḥ /
anyenānāliṅgitamiti /
nirākāṅkṣapratipattaye svetarānapekṣītyarthaḥ /
saṃjñāyāṃ kananiti /
anena saṅghaṭanā viśeṣavatī bhavati /
tatra muktameṣu rasabandhābhineveśinaḥ kavestadāśrayamaucityam /
tacca darśitameva /
anyatra kāmacāraḥ /
locanam viśeṣaṇaṃ saṃskṛtetyādi /
kramabhāvitvāttathaiva nirdeśaḥ /
dvābhyāṃ kriyāsamāptau sandānitakam /
tribhirviśeṣakam /
caturbhiḥ kalāpakam /
pañcaprabhṛtibhiḥ kulakam /
iti kriyāsamāptikṛtā bhedā iti dvandvena nirdiṣṭāḥ avāntarakriyāsamāptāvapi vasantavarṇanādarekarṇanīyoddeśena pravṛttaḥ paryāyabandhaḥ /
ekaṃ dharmādipuruṣārthamuddiśya prakāravaicitryeṇānantavṛttāntavarṇanaprakārā parikathā /
ekadeśavarṇanā khaṇḍakathā /
samastaphalāntetivṛttavarṇanā sakalakathā /
dveyorapi prākṛtaprasiddhatvāddvandvena nirdeśaḥ /
pūrveṣāṃ tu muktakādīnāṃ bhāṣāyāmaniyamaḥ /
mahākāvyarūpaḥ puruṣārthaphalaḥ samastavastuvarṇanāprabandhaḥ sargabandhaḥ saṃskṛta eva /
abhineyārthaṃ daśarūpakaṃ nāṭikātroṭakarāsakaprakaraṇikādyavāntaraprapañcasahitamanekabhāṣāvyāmiśrarūpam /
ākhyāyikocchvāsādinā vaktrāparavaktrādinā ca yuktā /
kathā tadvirahatā /
ubhayorapi gadyabandhasvarūpatayā dvandvena nirdeśaḥ /
ādigrahaṇāccampūḥ /
yathāha daṇḍī - 'gadyapadyamayī campūḥ' iti /
anyatreti /
rasabandhānabhiniveśe /
bālapriyā rūḍhirdarśitā /
teneti /
rūḍherapi satvenetyarthaḥ /
na muktakamityucyata iti /
prabandhānantargata eva rūḍhisvīkārāditi bhāvaḥ /
saṃskṛtaprākṛtāpabhraṃśanibaddhamityekavacanāntatvena nirdeśādāha--muktakasyaivetyādi /
viśeṣaṇamiti /
ekavacanāntatvenoktereti śeṣaḥ /
sandānitaketyādinā tu vipariṇāmena tatpadaṃ yojyamiti bhāvaḥ /
etena pūrveṣāntu muktakādīnāṃ bhāṣāyāmaniyama iti bakṣyamāṇasya nāsaṅgatiḥ /
hemacandreṇāpyevamuktaṃ "etāni sarvabhāṣābhirbhavantī"ti /
saṃskṛtādīnāṃ lakṣaṇāni kāvyādarśādāvuktāni /
kramabhāvitvāditi /
saṃskṛtātprākṛtasya tasmādapabhraṃśasya cotpannatvāditi bhāvaḥ /
tathaiva saṃskṛtetyādikrameṇaiva /
tribhirityādau krayāsamāptikṛtabhedatvena samaprādhānyādityarthaḥ /
dvandvena sandānitaketyādinā /
pravṛttaḥ nibaddhaḥ /
ekaṃ gharmādīti /
dharmādiṣu puruṣārtheṣvekamityarthaḥ /
kadeśeti /
prasiddhetivṛttaikadeśetyarthaḥ /
mahākāvyarūpa iti /
mahākāvyādīnāṃ lakṣaṇāni kāvyādarśādāvuktāni /
dvandveneti /
'ākhyayike'tyādidvandvena /
kathamapi kṛtvetyādivyājenāśravaṇamabhinītyetyarthaḥ /
śūnye sakhīśūnye /
śaloko 'yaṃ kāvyālaṅkārasaṅgrahavyākhyāyāṃ vivṛtaḥ /
'madhyamasamāsādīrghasamāse muktakeṣu prabandheṣviva rasabandhābhiniveśinaḥ kavayo dṛśyante /
yathā hyamarukasya kavermuktakāḥ śṛṅgārarasasyandinaḥ prabandhāyamānāḥ prasiddhā eva /
sandānitakādiṣu tu vikaṭanibandhanaucityānmadhyamasamāsādīrghasamāse eva racane /
prabandhāśrayeṣu yathoktaprabandhaucityamevānusartavyam /
paryāyabandhe punarasamāsāmadhyamasamāse eva saṅghaṭane /
kadācidarthaucityāśrayeṇa dīrghasamāsāyāmapi saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā /
parikathāyāṃ kāmacāraḥ, tatretivṛttamātropanyāsena nātyantaṃrasabandhābhiniveśāt /
khaṇḍakathāsakalakathayostu prakṛtaprasiddhayoḥ kulakādinibandhanabhūyastvāddīrghasamāsāyāmapi na virodhaḥ /
vṛttyaucityaṃ tu yathārasamanusartavyam /
sargabandhetu locanam nanu muktake vibhāvādisaṅghaṭanā kathaṃ yena tadāyatto rasaḥ syādityāśaṅkyāha---muktakeṣviti /
amarukasyeti /
kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaprakalpitamaśrutam /
ahanasakhīśrotraprāptiṃ viśaṅkya samambhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ tataḥ //
ityatra hi śloke sphuṭaiva vibhāvādasampatpratītiḥ /
vikaṭeti /
asamāsāyāṃ hi saṅghaṭanāyāṃ manthararūpā pratītiḥ sākāṅkṣā satī cireṇa kriyāpadaṃ dūravartyanudhāvantī vācyapratītāveva viśrāntā satī na rasatatvacarvaṇāyogyā syāditi bhāvaḥ /
prabandhāśrayeṣviti /
bālapriyā eve'tyuktamupapādayati---asamāsāyāmityādi /
saṅghaṭanāyāmiti /
satyāmiti śeṣaḥ /
manthararūpeti /
mandībhavantītyarthaḥ /
sākāṅkṣeti /
kriyādyākāṅkṣāsahitetyarthaḥ /
vācyapratītāveva viśrānteti /
vācyārthaṃpratīteścireṇaiva jāyamānatvāditi bhāvaḥ /
na myāditi /
tathāca vācyapratītimāntharyādiparihārāya madhyamasamāsā dīrghasamāsā vā saṅghaṭanā kāryeti bhāvaḥ /
prabandhāśrayeṣvatyatra sandānitakādiṣvityasyaivānuṣaṅgo na tu muktakeṣvityasyāpi pūrvoktalakṣaṇasya muktakasya rasatātparye yathārasamaucityamanyathā tu kābhacāraḥ, dvayorapi mārgayoḥ sargabandhavidhāyināṃ darśanādrasatātparyaṃ sādhīyaḥ /
abhineyārthe tu sarvathā rasabandhe 'bhiniveśaḥ kāryaḥ /
ākhyāyikākathayostu gadyanibandhanabāhulyādgadye ca chandobandhabhinnaprasthānatvādiha niyame heturakṛtapūrvo 'pi manā vikrayate /


_________________________________________________________


etad yathoktam aucityam eva tasyā niyāmakam /
sarvatra gadya-bandhe 'pi chando-niyama-varjite // DhvK_3.8 //


__________


etadyathoktamaucityameva tasyā niyāmakam /
sarvatra gadyabandhe 'pi chandoniyamavarjite // 8 //

yadetadaucatyaṃ vaktṛvācyagataṃ saṅghaṭanāyā niyāmakamuktametadeva gadye chandoniyamavarjite 'pi viṣayāpekṣaṃ niyamahetuḥ /
tathā hyatrāpi yadā kaviḥ kavinibaddho vā vaktā rasabhāvarahitastadā kāmacāraḥ /
rasabhāvasamanvite tu vaktari pūrvektamevānusartavyam /
tatrāpi ca viṣayaucityameva /
ākhyāyikāyāṃ locanam sandānitakādiṣu kulakānteṣu /
yadivā prabandhe 'pi muktakasyāstu sadbhāvaḥ, pūrvāparanirapekṣeṇāpi hi yena rasacarvaṇā kriyate tadeva muktakam /
yathā---'tvāmālikhya praṇayakupitāṃ' ityādiślekaḥ /
kadāciditi raudrādiviṣaye /
nātyantamiti /
rasabandhe yo nātyantamabhiniveśastasmāditi saṅgatiḥ /
vṛttayaucātyamiti /
paruṣopanāgarikāgrāmyāṇāṃ vṛttīnāmaucityaṃ yathāprabandhaṃ yathārasaṃ ca /
anyatheti /
kathāmātratātparye vṛttiṣvapi kāmacāraḥ /
dvayorapīti saptamī /
kathātātparye sargabandho yathā bhaṭṭajayantakasya kādambarīkathāsāram /
rasatātparyaṃ yatā raghuvaṃśādi /
anye tu saṃskṛta prakṛtayordvayoriti vyācakṣate /
tatra tu rasatātparyaṃ sādhīya iti yaduktaṃ tatkimapekṣayeti neyārthaṃ syāt // 7 //

bālapriyā prabandheṣvasambhavādityāha---sandānitakādiṣvityādi /
pakṣāntaramāha---yadi vetyādi /
nanu tarhi kiṃ muktakalakṣaṇamityata āha--pūrvetyādi /
nātyantamityādyekaṃ padam /
rasabandhe 'bhiniveśo rasabandhābhiniveśaḥ atyantaṃ rasabandhābhiniveśo yastasyābhāvaḥ /
nātyantaṃrasabandhābhiniveśastasmādityartha ityabhiprāyeṇa vyācaṣṭe---rasabandha ityādi /
atyantaṃ rasabandhānabhiniveśāditi ca vṛttau pāṭhaḥ /
dvayorapi mārgayoriti saptamyante /
tātparyasyeti śeṣaḥ /
kathātātparyasya rasatātparyasya cetyartha ityāha---dvayorityādi /
dvayorapi mārgayorityasya vyākhyānāntaramāha---anya ityādi /
taddūṣayati---tatretyādi // 7 //

tu bhūmnā madhyamasamāsādīrghasamāse eva saṅghaṭane /
gadyasya vikaṭabandhāśrayeṇa chāyāvattvāt /
tatra ca tasya prakṛṣyamāṇatvāt /
kathāyāṃ tu vikaṭabandhaprācurye 'pi gadyasya rasabandhoktamaucityamanusartavyam /


_________________________________________________________


rasa-bandhoktam aucityaṃ bhāti sarvatra saṃśritā /
racanā viṣayāpekṣaṃ tat tu kiṃcid vibhedavat // DhvK_3.9 //

__________


rasabandhoktamaucityaṃ bhāti sarvatra saṃśritā /
racanā viṣayāpekṣaṃ tattu kiñcidvibhedavat // 9 //

athavā padyavadgadyabandhe 'pi rasabandhoktamaucityaṃ sarvatra saṃśritā racanā locanam viṣayāpekṣamiti /
gadyabandhasya bhedā eva viṣayatvenānumantavyāḥ // 8 //

sthitapakṣantu darśayati---rasabandhoktamiti /
vṛttau ca vāśabdo 'syaiva pakṣasya sthitidyotakaḥ /
yathā--- striyo narapatirvahnirviṣaṃ yuktyā niṣevitam /
svārthāya yadi vā duḥkhasambhārāyaiva kevalam //
iti /
racanā saṅghaṭanā /
tarhi viṣayaucityaṃ sarvathaiva tyaktaṃ netyāha---tadena rasaucityaṃ viṣayaṃ sahakāritayāpekṣya kiñjidvibhedo 'vantaravaicitryaṃ vidyate yasya sampādyatvena tādṛśaṃ bālapriyā viṣayatveneti /
viṣayaśabdārthatvenetyarthaḥ // 8 //

'rasabandhe'ti kārikāyāṃ racanā sarvatra rasabandhoktamaucityaṃ saṃśritā bhātītyanvayaḥ /
vṛttau 'athave'ti na vikalpārthaka ityāha---vṛttau ca vāśabda iti /
cakāro vākyālaṅkāre /
vāśabda iti /
athavetyatra vāśabda ityarthaḥ /
asyeti /
padyavadityādinā vakṣyamāṇasyetyarthaḥ /
sthitidyotaka iti /
niścitatvarūpasthitatvadyotaka ityarthaḥ /
sammatatvadyotaka iti yāvat /
athavetyādinā pakṣāntarakathane khalu śāstrakārāṇāṃ nirbharaḥ /
uktārthe mahākaviprayogamupaṣṭambhakatayā darśayati - striya iti /
yuktyā niṣevitaṃ stryādicatuṣṭayaṃ svārthasya svaprayojanāya bhavata /
itthaṃ prasiddhyanurodhenoktvā svamatamāha---yadi vetyādi /
yuktyānyathā vā niṣevitaṃ taccatuṣṭayaṃ kevalaṃ duḥkhasambhārāya duḥkhātiśayāyaiva bhavati /
atra yadiveti duḥkhasambhārāyaiveti sathitapakṣadyotakam /
"viṣapyamṛtaṃ kvacidbhavedabhṛtaṃ vā viṣamīśvarecchaye"ti raghuvaṃśaślokavyākhyāne "vāśabdo vākyārthasya sthitapakṣatāṃ dyotayatī"tyaruṇācalanāthāḥ /
kārikāṃ vyacaṣṭe--racanetyādi /
tarhīti /
racanāyā rasabandhoktaucityāśrayaṇena sarvatra bhavanasvīkāre satītyarthaḥ /
tyuktamiti /
kintyaktamiti codyam /
netyāheti /
na tyaktamiti prativaktītyarthaḥ /
tattvityasya vyākhyānam---tadeveti /
tatpadārthamāha---rasaucityamiti /
rasabandhoktaucityamityarthaḥ /
viṣayāpekṣamityasya vivaraṇam---viṣayayamityādi /
bhavati /
tattu viṣayāpekṣaṃ kiñjidvaśeṣavadbhavati, na tu sarvākāram /
tathā hi gadyavandhe 'pyatidīrghasamāsā racanā na vipralambhaśṛṅgārakaruṇayorākhyāyikāyāmapi śobhate /
nāṭakādāvapyasamāsaiva na raudravīrādivarṇane /
viṣayāpekṣaṃ tvaucityaṃ pramāṇato 'pakṛṣyate prakṛṣyate ca /
tathā hyākhyāyikāyāṃ nātyantamasamāsā svaviṣaye 'pi nāṭakādau nātidīrghasamāsā ceti saṅghaṭanāyā diganusartavyā /
idānīmalakṣyakramavyaṅgyo dhvaniḥ prabandhātmā rāmāyaṇamahābhāratādau locanam bhavati /
etadvyācaṣṭe - tattviti /
sarvākāramiti kriyāviśeṣaṇam /
asamāsaiveti /
sarvatraiveti śeṣaḥ /
tathā hi vākyābhinayalakṣaṇe 'cūrṇapādaiḥ prasannaiḥ' ityādi munirabhyadhāt /
atrāpavādamāha---na ceti /
nāṭakādāviti /
svaviṣaye 'pīti sambandhaḥ // 9 //

evaṃ saṅghaṭanāyāṃ cālakṣyakramo dīpyata iti nirṇītam /
prabandhe dīpyata iti tu nirvivādasiddho 'yamartha iti nātra vaktavyaṃ kiñcidasti /
kevalaṃ kavisahṛdayān vyutpādayituṃ rasavyañjane yetikartavyatā prabandhasya sā nirūpyetyāśayenāha--idānīmiti /
idānīṃ tatprakārajātaṃ pratipādyata iti sambandhaḥ /
prathamaṃ dāvaditi prabandhasya vyañjakatve ye prakārāste krameṇauvopayoginaḥ /
pūrvaṃ hi kathāparīkṣā /
tatrādikāvāpaḥ phalaparyantatānayanam, bālapriyā kiñcidvibhedavadityasya vivaraṇam - kiñjidityādi /
yasya sampādyatvena vidyata iti sambandhaḥ /
sarvatraivāsamāsetyatra munivacanaṃ pramāṇayati---tathāhītyadi /
vṛttau 'na ce'tyatra asamāsaivetyasyānuṣaṅgaḥ /
'pramāṇata' iti /
rasabandhoktaucityarūpātpramāṇādityarthaḥ /
'ākhyāyikāyā'mityādi /
'svaviṣaye 'pī'ti /
atyantāsamāsāyā viṣaye śṛṅgārādāvapītyarthaḥ /
'ne'ti /
śobhata ityasyānuṣaṅgaḥ /
na cārurityarthaḥ /
'nāṭakādā'viti /
svaviṣaye 'pītyasyānuṣaṅgaḥ /
atidīrghasamāsāsaṅghaṭanā na śobhata ityarthaḥ /
"itīkāvyārthe"tyādiślekaḥ kvacidgranthe na dṛśyate, ata eva na vyākhyātaḥ // 9 //

locane 'vatārayati---evamityādi /
yetikartavyateti /
yaḥ prakāra ityarthaḥ /
nirūpyā nirūpaṇārhā /
'idānī'mityasyānvayaṃ 'tatpratipādyata' ityatra tatpadārthañja darśayati---idānīmityādi /
prathamantāvaditīti pratīkadhāraṇam /
vibhāvetyādinirdeśakramasya bījandarśayati---prabandhasyetyādi /
phalaparyantatānayanamiti /
kathāyā iti prakāśamānaḥ prasiddha eva /
tasya tu yathā prakāśanaṃ tatpratipādyate---

_________________________________________________________


vibhāva-bhāvānubhāva-sañcāry-aucitya-cāruṇaḥ /
vidhiḥ kathā-śarīrasya vṛttasyotprekṣitasya vā // DhvK_3.10 //

itivṛtta-vaśāyātāṃ tyaktvānanuguṇāṃ sthitim /
utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayaḥ // DhvK_3.11 //

sandhi-sandhy-aṅga-ghaṭanaṃ rasābhivyakty-apekṣayā /
na tu kevalayā śāstra-sthiti-sampādanecchayā // DhvK_3.12 //

uddīpana-praśamane yathāvasaram antarā /
rasasyārabdha-viśrānter anusandhānam aṅginaḥ // DhvK_3.13 //

alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam /
prabandhasya rasādīnāṃ vyañjakatve nibandhanam // DhvK_3.14 //


__________


vibhāvabhāvānubhāvasañjāryaucityacāruṇaḥ /
vidhiḥ kathāśarīrasya vṛttasyotprekṣitasya vā // 10 //

itivṛttavaśāyātāṃ tyaktvānanuguṇāṃ sthitim /
utprekṣyāpyantarābhīṣṭarasocitakathonnayaḥ // 11 //

sandhisandhyaṅgaghaṭanaṃ rasābhivyaktyapekṣayā /
na tu kevalayā śāstrasthitisampādanecchayā // 12 //

uddīpanapraśamane yathāvasaramantarā /
rasasyārabdhaviśrānteranusandhānamaṅginaḥ // 13 //

alaṅkṛtīnāṃ śaktāvapyānurūpyeṇa yojanam /
prabandhasya rasādīnāṃ vyañjakatve nibandhanam // 14 //

prabandho 'pi rasādīnāṃ vyañjaka ityuktaṃ tasya vyañjakatve nibandhanam /
prathamaṃ tāvadvibhāvabhāvānubhāvasañcāryocityacāruṇaḥ kathāśarīrasya vidhiryathāyathaṃ pratipipādayiṣitarasabhāvādyapekṣayā ya ucato vibhāvo bhāvo 'nu bhāvaḥ sañjārī vā tadaucityacāruṇaḥ kathāśarīrasya vidhirvyañjakatve nibandhanamekam /
locanam rasaṃ prati jāgaraṇam, taducitavibhāvādivarṇane 'laṅkāraucityamiti /
tatkrameṇa pañjakaṃ vyācaṣṭe---vibhāvetyādinā /
tadaucityeti /
śṛṅgāravarṇanecchunā tādṛśī kathā saṃśrayaṇīyā yasyāmṛtumālyādervibhāvasya līlāderanubhāvasya bālapriyā śeṣaḥ /
tatpañjakamiti /
ādyañcatuṣṭayaṃ ślokacatuṣṭayena kramānnardiṣṭaṃ, pañcamantvardhaślokeneti bodhyam /
vibhāvādyaucityacāruṇaḥ kathāśarorasya vidhirityetadrasaviśeṣamupādāya vivṛṇoti--śṛṅgāravarṇane cumbanetyādi /
vṛttau 'prakṛti'rityādi /
prakṛtiḥ svabhāvaḥ /
'divye'tyādi /
divyā mānuṣī divyamānuṣī pātālīyetyādirbahuvidhetyarthaḥ /
tatra divyā prakṛtiramartyaikarūpatvaṃ yathā śrīmaheśvarādeḥ /
mānuṣī martyaikarūpatvaṃ yathā mādhavādeḥ /
divyamānuṣī pāṇḍavāderiti bodhyam /
'tām' iti /
prakṛtimityarthaḥ /
'asaṅkīrṇaḥ' sthāyyantarāsaṅkīrṇaḥ /
'aucityabhāgiti ca pāṭhaḥ /
kvacidgranthe bhavatītyanantaraṃ nānyatheti ca pāṭhaḥ /
'anyathe'tyādi /
anyathā uktaprakārātikramaṇena /
divyasya utsāhādayaḥ kevalamānuṣāśrayema kevalamānuṣasyotsāhādayaḥ kevaladivyāśrayeṇa vā upanibadhyamānā ityanvayaḥ /
'tathāce'ti /
tathāhītyarthaḥ /
locane---tadviṣayeti /
vyāpāraviṣayaketyarthaḥ /
etaditi /
vyāpārapadamityarthaḥ /
kuta ityata āha--sthāyītyādi /
vṛttau 'bhāntī'ti 'bhavantī'ti ca pāṭhaḥ /
ata eva ca bharate prakhyātavastuviṣayatvaṃ prakhyātodāttanāyakatvaṃ ca nāṭakasyāvaśyakartavyatayopanyastam /
tena hi nāyakaucityānaucityaviṣaye kavirna vyāmuhyati /
yastūtpādyavastu nāṭakādi kuryāttasyāprasiddhānucitanāyakasvabhāvavarṇane mahān pramādaḥ /
locanam etaduktaṃ bhavati---yatra vineyānāṃ pratītikhaṇḍanā na jāyate tādṛgvarṇanīyam /
tatra kevalamānuṣasya ekapade saptārṇavalaṅghanamasambhāvyamānatayānṛtamiti hṛdaye sphuradupadeśyasya caturvargopāyasyāpyalīkatāṃ buddhau niveśayati /
rāmadestu tathāvidhamapi caritaṃ pūrvaprasiddhiparamparopacitasampratyayopārūḍhamasatyatayā na cakāsti /
ata eva tasyāpi yadā prabhāvāntaramutprekṣyate tadā tādṛśameva /
na tvasambhāvanāpadaṃ varṇanīyamiti /
tena hīti /
prakhyātodāttanāyakavastutvena /
vyāmuhyatīti kiṃ varṇayeyamiti /
yastviti kavaḥ /
mahān pramāda iti /
tenotpādyavastu nāṭakādi na bālapriyā śaṅkate---'nanvi'tyādi /
'nāgaloke'ti /
nākaloketi ca pāṭhaḥ /
'tadi'ti /
tasmādityarthaḥ /
kṣamābhujāmityasya varṇane ityanena sambandhaḥ /
kimiti praśne niṣedhe vā /
pariharata---'naitadi'tyādi /
naitadasti etaccodyaṃ na bhavati /
kuta ityatrāha---'ne'tyādi /
rājñāṃ prabhāvātiśayavarṇanaṃ yaddvayaṃ tadanucitaṃ na brūma iti sambandhaḥ /
vyatiriktantvityādigranthasya sārārthamāha locane---etaduktamityādi /
yatreti /
varṇyamāne yasmiṃścarita ityarthaḥ /
pratītikhaṇḍanā pratīterapratiṣṭhā /
kevalamānuṣasyeti /
varṇyamānamiti śeṣaḥ /
saptārṇavalaṅghanaṃ kartṛ niveśayatīti sambandhaḥ /
anutamitīti /
alīkatāmiti /
asatyatāmityarthaḥ /
viśeṣamāha---rāmādestviti /
tathāvidhamiti /
arṇavalaghaṅnādirūpamityarthaḥ /
pūrvaprasiddhīti /
pūrvā purātanī yā prasiddhiparamparā tayā upacito yaḥ sampratyayo viśvāsaḥ tamupārūḍhamiti hetugarbham /
tasyāpi rāmāderapi /
utprekṣyate kalpanāpūrvakaṃ varṇyate /
tādṛśameva asatyatayā sphuredeva /
paramatātparyamāha---na tvityādi /
asambhāvanāpadamiti /
asambhāvyatvabuddhiviṣayabhūtamityarthaḥ /
vyāmohākāramāha--kimityādi /
muninā nāṭakāderutpādyavastutvasyānirūpitatvādutpādyavastunāṭakādīti yathāśrutārthasyāsaṅgatyā yo nāṭakādi utpādyavastu sat kuryāttasya mahān pramādassyāditi yojanāmmanasi kṛtya tātparyaṃ vivṛṇoti---tenetyādi /
tena kavermahataḥ pramādasya prasaṅgena hetunā /
muninā nāṭakādi nanu yadyutsāhādibhāvavarṇane kathañciddivyamānuṣyādyaucityaparīkṣā kriyate tatkriyatām, ratyādau tu kiṃ tayā prayojanam? ratirhi bhāratavarṣecitenaiva vyavahārema divyānāmapi varṇanīyeti sthitiḥ /
naivam ; tatraucityātikrameṇa surāṃ doṣaḥ /
tathā hyadhamaprakṛtyaucityenottamaprakṛteḥ śṛṅgāropanibandhane kā bhavennopahāsyātā /
trividhaṃ prakṛtyaucatyaṃ bhārate varṣe 'pyasti śṛṅgāraviṣayam /
yattu divyamaucityaṃ tattatrānupakārakameveti cet---na vayaṃ divyamaucityaṃ śṛṅgāraniṣayamanyatkiñcidbrūmaḥ /
kiṃ tarhi? bhāratavarṣaviṣaye yathottamanāyakeṣu rājādiṣu śṛṅgāropanibandhastathā divyāśrayo 'pi śobhate /
na ca rājādiṣu prasiddhiṣu prasiddhagrāmyaśṛṅgāropanibandhanaṃ prasiddhaṃ nāṭakādau, tathaiva deveṣu tatparihartavyam /
nāṭakāderamineyārthatvādabhinayasya ca sambhogaśṛṅgāraviṣayasyāsabhyatvāttatra parihāra iti cet- na; yadyabhinayasyaivaṃviṣayasyāsabhyatā tatkāvyasyaivaṃviṣayasya sā kena nivāryate? tasmādabhineyārthe 'nabhineyārthe vā kāvye yaduttamaprakṛte rājāderuttamaprakṛtibhirnāyikābhiḥ saha grāmyasambhogavarṇanaṃ tatpitroḥ sambhogavarṇanamiva sutarāmasabhyam /
tathaivottamadevatādiviṣayam /
locanam nirūpitaṃ munineti na kartavyamiti tātparyam /
ādiśabdaḥ prakāre, himādeḥ prasiddhadevacaritasya saṅgrahār'thaḥ /
bālapriyā utpādyavastu sat na nirūpitamiti sambandhaḥ /
itīti hetau /
na kartavyamiti /
kavinā nāṭakādi utpādyavastu sanna nibaddhavyamityarthaḥ /
'nāṭakādī'tyatrādiśabdaṃ vivṛṇoti---prakāra ityādi /
prakāre sādṛśye, tacca prakhyātavastutvena bodhyam /
'ḍimāde'rityādipadena vyāyogo grāhyaḥ /
"prakhyātavastuviṣayaḥ prakhyātodāttanāyakaśce"tyādi ḍimalakṣaṇam /
vyāyogastu vidhijñaiḥ karyaḥ prakhyātanāyakaśarīra ityādivyāyogalakṣaṇañja nāṭyaśāstrādāvuktam /
nāṭakādītyatra nāṭakamādiḥ yasyeti vyutpattyā nāṭakādipadenātadguṇasaṃvijñānabahuvrīhiṇā prakāraṇaṃ vivakṣitamato na yathāśrutārthānupapattiriti kaścidāha, tanmatamāha---anyastvityādi /
na ca sambhogaśṛṅgārasya suratalakṣaṇa evaikaḥ prakāraḥ, yāvadanye 'pi prabhedāḥ parasparapremadarśanādayaḥ sambhavanti, te kasmāduttamaprakṛtiviṣaye na varṇyante ? tasmādutsāhavadratāvapi prakṛtyaucityamanusartavyam /
tathaiva vismayādiṣu /
yattvevaṃvidhe viṣaye mahākavīnāpyasamīkṣyakāritā lakṣye dṛśyate sa doṣa eva /
sa tu śaktitiraskṛtatvātteṣāṃ na lakṣyata ityuktameva /
anubhāvaucityaṃ tu bharatādau prasiddhameva /
locanam anyastu--'upalakṣaṇamukto bahuvrīhiriti prakaraṇamatroktam' ityāha /
'nāṭikādi' iti vā pāṭhaḥ /
tatrā digrahaṇaṃ prakārasūcakam, tena muninirūpite nāṭikālakṣaṇe 'prakaraṇanāṭakayogādutpādyaṃ vastu nāyako nṛpatiḥ' ityatra yathāsaṃkhyena prakhyātodāttanṛpatināyaktvaṃ boddhavyamiti bhāvaḥ /
kathaṃ tarhi sambhogaśṛṅgāraḥ kavinā nibadhyatāmityāśaṅkyāha---na ceti /
tathaiveti /
munināpa sthāne sthāne prakṛtyaucityameva vibhāvānubhāvādiṣu bahutaraṃ pramāṇīkṛtaṃ 'sthairyeṇottamamadhyamādhamānāṃ nīcānāṃ sambhrameṇa' ityādi vadatā /
bālapriyā ukto bahuvrīhirupalakṣaṇamiti /
nāṭakādīti bahuvrīhiranyopalakṣaka ityarthaḥ /
itīti hetau /
prakārāntareṇāha--nāṭikādītyādi /
prakārasūcakaṃ sādṛśyabodhakam /
sādṛśyamutpādyavastutvena bodhyam, prakaraṇādikamādipadena grāhmamiti bhāvaḥ /
teneti nāṭikāderutpādyavastutvakathanenetyarthaḥ /
vastuna evotpādyatvokasyeti yāvat /
boddhavyamiti /
nāyake utpādyatvasyānvayo neti bhāvaḥ /
vṛttau 'nanvi'tyādi /
'divye'ti /
divyaṃ mānaṣyañja tadādi yadaucityaṃ tasya parīkṣā /
yadi kriyata iti sambandhaḥ /
'tat' tarhi /
'tayā' divyamānuṣyādyaucityaparīkṣayā /
'tatre'ti /
ratyādāvityarthaḥ /
punaśśaṅkate---'yattvi'tyādi /
pariharati---'ne'tyādi /
'divyāśrayo 'pīti /
śṛṅgāropanibandha ityanuṣaṅgaḥ /
'na ce'ti /
nāṭakādau rājādiṣu na ca prasiddhamityanvayaḥ /
'prasiddhe'ti /
adhamapātragatatvena prasiddhetyarthaḥ /
'tadi'ti /
grāmyaśṛṅgāropanibandhanamityarthaḥ /
śaṅkate---'nāṭakāderi'ti /
'tatre'ti /
nāṭakādāvatyarthaḥ /
'evaṃ viṣayasyāsabhyate'ti /
sambhogaśṛṅgāraviṣayasyāsabhyatetyarthaḥ /
'se'ti /
asabhyatetyarthaḥ /
na ca sambhogaśṛṅgārasyetyādigranthamavatārayati locane---kathantarhītyādi /
tathaiva vismayādiṣvityatra pramāṇamāha---munināpītyādi /
sthaiyaṃṇeti /
iyattūcyate--bharatādiviracitāṃ sthitiṃ cānuvartamānena mahākaviprabandhāṃśca paryālocayatā svapratibhāṃ cānusaratā kavināvahatacetasā bhūtvā vibhāvā dyaucityabhraṃśaparityāge paraḥ prayatno vidheyaḥ /
aucityavataḥ kathāśarīrasya vṛttasyotprekṣitasya vā graho vyañjaka ityanenaitatpratipādayati---yaditihāsādiṣu kathāsu rasavatīṣu vividhāsu satīṣvapa yattatra vibhāvādyaucityavatkathāśarīraṃ tadeva grāhyaṃnetarat /
vṛttādapi ca kathāśarīrādutprekṣite viśeṣataḥ prayatnavatā bhavitavyam /
tatra hyanavadhānātskhalataḥ kaveravyutpattisambhāvanā mahatī bhavati /
parikaraślokaścātra--- kathāśarīramutpādyavastu kāryaṃ tathātathā /
yathā rasamayaṃ sarvameva tatpratabhāsate //
locanam ityattviti /
lakṣṇajñatvaṃ lakṣyapariśīlanamadṛṣṭaprasādoditasvapratibhāśālitvaṃ cānusartavyamiti saṃkṣepaḥ /
rasavatīṣvityanādare saptamī /
rasavattvaṃ cāvivecakajanābhimānābhiprāyeṇa mantavyam /
vibhāvādyaucityena hi vinā kā rasavattā /
kaveriti /
bālapriyā "strīnīcaprakṛtiṣviṣa śoko vyasanasambhavaḥ /
dhairyeṇottamamadhyānāṃ nīcānāṃ ruditena ca" //
iti bhāvādhyāye pāṭhaḥ /
atrābhineya ityasyānuṣaṅgaḥ /
'bharatādiviracatāṃ sthitiñcānuvartamānene'tyāditṛtīyāntapadatrayalabdhamarthamāha---lakṣaṇajñatvamityādi /
adṛṣṭeti /
adṛṣṭaṃ sukṛtaṃ prasādo devatādiprasādaḥ tābhyāmuditā yā svapratibhā tacchālitvamityarthaḥ /
anādare saptamīti /
itihāsādiṣu vividhāsu rasavatīṣu kathāsu satīṣvapi tāḥ kathā anādṛtya tatra tāsāmmadhye yatkathāśarīramaucityavattadeva kavinā grāhyaṃ, netaradvibhāvādyaucityaśūnyaṃ kathāśarīraṃ rasavadapi na grāhyamiti vṛttyartha iti bhāvaḥ /
nanu vibhāvādyaucityābhāve kathaṃ rasavatvamityata āha--rasavatvañceti /
avivecaketyādi /
kavivecakajanānāṃ yo 'bhimānaḥ rasavatvābhimānaḥ tadabhiprāyeṇa jñātavyamityarthaḥ /
atra hetumāha---vibhāvādyaucityenetyādi /
mahatī avyutpattisambhāvanā bhavatītyuktaṃ vivṛṇoti---na hītyādi /
tatreti /
svayamutprekṣite kathāśarīra ityarthaḥ /
jātyuttaramiti /
asamīcīnamuttaramityarthaḥ /
tatra iti jātyuttaramapi na sambhavatīti sambandhaḥ /
santītyādikaṃ vivṛṇoti--siddha ityādi /
āsvādeti /
āsvādamātraṃ tatra cābhyupāyaḥ samyagvibhāvādyaucityānusaraṇam /
tacca darśitameva /
kiñca---- santi siddharasaprakhyā ye ca rāmāyaṇādayaḥ /
kathāśrayā na tairyojyā svecchā rasavirodhinī //
teṣu hi kathāśrayeṣu tāvatsvecchaiva na yojya /
yaduktam---'kathāmārge na cālpo 'pyatakramaḥ' /
svecchāpi yadi yojyā tadrasavirodhinī na yojyā /
idamaparaṃ prabandhasya rasābhivyañjakatve nibandhanam /
itivṛttavaśāyātāṃ kathañcidrasānanuguṇāṃ sthitiṃ tyaktvā punarutprekṣyāpyantarābhīṣṭarasocitakathonnayo vidheyaḥ yatā kālidāsaprabandheṣu /
yathā ca sarvasenaviracite locanam na hi tatretihāsavaśādeva mayā nibaddhamiti jātyuttaramapi sambhavati /
tatra ceti /
rasamayatvasampādane /
siddheti /
siddhaḥ āsvādamātraśeṣo na tu bhāvanīyo raso yeṣu /
kathānāmāśrayā itihāsāḥ, tairitihāsārthaiḥ taissaha svecchā na yojyā /
sahārtaścātra viṣayaviṣayibhāva iti vyācaṣṭe---teṣviti saptamyā /
svecchā teṣu na yojyā, kathañcidvā yadi yojyate tattatprasiddharasaviruddhā na yojyā /
yathā rāmasya dhīralalitatvayojanena nāṭikānāyakatvaṃ kaścitkuryāditi tvatyantāsamañjasam /
yaduktamiti /
rāmābhyudaye yaśovarmaṇā---'sthitamiti yathā śayyām' /
kālidāseti /
raghuvaṃśe 'jādīnāṃ rājñāṃ vivāhādavarṇanaṃ netihāseṣu nirūpitam /
harivijaye kāntānunayanāṅgatvena pārijātaharaṇādinirūpitamitihāseṣvadṛṣṭacamapi /
tathārjunacarite 'rjunasya pātālavijayādi bālapriyā sahṛdayāsvāda eva śeṣaḥ śiṣṭāṃśo yasya saḥ /
mātrapadavyavacchedyamāha---na tvityādi /
bhāvanīyaḥ varṇanayā sampādanīyaḥ /
siddharasāḥ prakhyāḥ prakhyātāśca siddharasaprakhyā ye rāmāyaṇādayaḥ kathāśrayāssantīti sambandhaḥ /
tatra kathāśrayapadaṃ vyācaṣṭe - kathānāmityādi /
tairityetadvyācaṣṭe - itisāhāsārthairiti /
na tairityādikaṃ vākyadvaye paryavasannamityāśayena teṣvityādi vyākhyātaṃ vṛttau, tatra tairityanena teṣvityarthaḥ /
kathaṃ labdhaṃ ityatastadgranthamavatārayati---tairityādi /
teṣviti saptamyeta /
saptamīyaṃ vaiṣayikādhikaraṇa iti bhāvaḥ /
sveccheti /
svecchānirmitā arthā ityarthaḥ /
teṣviti /
siddharasaprakhyeṣu kathāśrayeṣvityarthaḥ /
yathā rāmasyeti /
rāmāyaṇaprasiddhastadīyo raso hi vīra iti bhāvaḥ /
vṛttau---'na cālpo 'pyatikrama' iti /
alpo 'pyatikramo na kāryaṃ ityarthaḥ /
'iti vṛtte'tyādi /
kathañcidrasānanuguṇāṃ kayāpi vidhayā harivijaye /
yathā ca madīya evārjunacarite mahākāvye /
kavinā kāvyamupanibandhatā sarvātmanā rasaparatantreṇa bhavitavyam /
tatretivṛte yadi rasānanuguṇāṃ sthitiṃ paśyettademāṃ bhaṅktvāpi svatantratayā rasānuguṇaṃ kathāntaramutpādayet /
na hi kaveritivṛttamātranirvahaṇena kiñcitprayojanam, itihāsādeva tatsiddheḥ /
rasādivyañjakatve prabandhasya cedamanyanmukhyaṃ nibandhanaṃ, yatsandhīnāṃ mukhapratimukhagarbhāvamarśanirvahaṇākhyānāṃ tadaṅgānāṃ copakṣepādīnāṃ ghaṭanaṃ locanam varṇitamithāsāprasiddham /
etadeva yuktamityāha---kavineti /
sandhīnāmiti /
iha prabhusammitebhyaḥ śrutismṛtiprabhṛtibhyaḥ kartavyamidamityājñāmātraparamārthebhyaḥ śāstrebhyo ye na vyutpannāḥ, na cāpyasyedaṃ vṛttamamuṣmātkarmaṇa ityevaṃ yuktiyuktakarmaphalasambandhaprakaṭanakāribhyo mitrrasammitebhya itihāsaśāstrebhyo labdhavyutpattayaḥ, atha cāvaśyaṃ vyutpādyāḥ prajārthasampādanayogyatākrāntā rājaputraprāyāsteṣāṃ hṛdayānupraveśamukhena caturvargopāyavyutpattirādheyā /
hṛdayānupraveśaśca rasāsvādamaya eva /
sa ca rasaścaturvargopāyavyutpattināntarīyakavibhāvādisaṃyogaprasādopanata ityevaṃ rasocitavibhāvādyupanibandhe rasāsvādavaivaśyameva svarasabhāvinyāṃ vyutpattau prayojakamiti prītireva vyutpatteḥ prayojikā /
prītyātmā ca rasastadeva nāṭyaṃ nāṭyameva veda ityasmadupādhyāyaḥ /
na caite prītivyutpattī bhinnarūpe eva, dvayorapyekaviṣayatvāt /
vibhāvādyaucityameva bālapriyā rasānuguṇyarahitām /
'utprekṣya' ālocya /
'antarā' madhye /
'abhīṣṭe'ti /
abhīṣṭasya rasasya ucitāyāḥ kathāyā unnayaḥ ghaṭanam /
uktamevārthaṃsphuṭaṃ vivṛṇoti--'kavine'tyādi /
'prabandham' iti 'kāvyam' iti ca pāṭhaḥ /
locane 'sandhīnām' ityādigranthārthaṃ vivṛṇoti--iha prabhusammitebhya ityādi /
kartavyamidamiti upalakṣaṇametadidaṃ na kartavya mityasya /
śāstrebhya iti hetau pañcamī /
na cāpīti /
labdhavyutpattaya ityanenāsya sambandhaḥ /
asyeti nāyakaviśeṣasya nirdeśaḥ /
idaṃ vṛttamiti /
etatphalaṃ jātamityarthaḥ /
śāstrīti /
śāstramitihāsātmakāni śāstrāṇi itihāsaśāstrāṇi tebhyaḥ /
atha cāvaśyaṃ vyutpādyā ityatra hetumāha---prajārtheti /
prajānāmarthapampādane paripālane yā yogyatā rājakulaprasūtatvādirūpā tayā ākrāntā āśritā ityarthaḥ /
caturiti /
caturvargopāyavyutpattiḥ nāntarīyakamānuṣaṅgikaphalaṃ yasya tathāvidho yo vibhāvādisaṃyogaḥ tatprasādopanataḥ tenotpādita ityarthaṃ /
ityevamiti /
uktaprakāreṇetyarthaḥ /
prītireveti /
rasāsvādānanda evetyarthaḥ /
bhinnirūpe iti /
vibhinnaviṣayake ityarthaḥ /
locanam satyataḥ prīternidānamityasakṛdavocāma /
vibhāvādīnāṃ tadrasocatānāṃ yathāsvarūpavedanaṃ phalaparyantībhūtatayā vyutpattirityucyate /
phalaṃ ca nāma yadadṛṣṭavaśāddavatā prasādādānyato vā jāyate /
na ca tadupadeśyam, tata upāye vyutatpatyayogāt /
tenopāyakrameṇa pravṛttasya siddhiḥ anupāyadvāreṇa pravṛttasya nāśa ityevaṃ nāyakapratināyakagatatvenārthānarthepāyavyutpattiḥ kāryā /
upāyaśca kartrāśrīyamāṇaḥ pañcavasthā bhajate /
tadyathāsvarūpaṃ, svarūpātkiñciducchūnatāṃ, kāryasampādanayogyatāṃ, pratabandhopanipātenāśaṅkyamānatāṃ, nivṛttapratipakṣatāyāṃ bādhakabādhanena sudṛḍhaphalaparyantatām /
evamārtisahiṇṇūnāṃ vipralambhabhīrūṇāṃ prekṣāpūrvakāriṇāṃ tāvadevaṃ kāraṇopādānam /
tā evaṃvidhāḥ pañcāvasthā ; kāraṇagatā muninoktaḥ--- saṃsādhye phalayoge tu vyāpāraḥ kāraṇasya yaḥ /
bālapriyā phalaparyantībhūtatayeti /
svarūpasaṃvedanamityanena sambandhaḥ /
taditi /
adṛṣṭādijanyaṃ phamityarthaḥ /
tataḥ tathāvidhaphalopadeśena /
upāye vyutpattyayogāditi /
tattatphalopāyaviṣayakavyutpatyanudayādityarthaḥ /
teneti /
uktahetunetyarthaḥ /
siddhiriti /
phalasiddhirityarthaḥ /
anupāyeti /
anupāyaśabdenāheturaniṣṭahetuśca vivakṣitaḥ /
nāśa iti /
phalāsiddhiraniṣṭasiddhiścetyarthaḥ /
nāyakapratināyakagatatveneti /
arthānarthetyanena sambandhaḥ /
yathāsaṅkhyaṃ nāyakapratināyakagatau yāvarthānarthau tadupāyasya vyutpattirityarthaḥ /
kāryeti /
kavinā sampādanīyetyarthaḥ /
kartreti /
nāyakādinetyarthaḥ /
svarūpamityādidvitīyāntānāṃ pañcāvasthā ityanena pūrvasthena sambandhaḥ /
svarūpamiti /
upāyasyānuṣṭhīyamānatvasvarūpamityarthaḥ /
kiñciducchūnatāmiti /
kiñcitpoṣamityarthaḥ /
tadrūpāṃ kāryasampādanayogyatāmiti dvitīyāvasthā /
pratibandhaketyādi /
pratibandhakopanipātenāśaṅkyamānakāryasiddhikatvamityarthaḥ /
nivṛttapratipakṣatāyāmiti /
prativandhakanivṛttamityarthaḥ /
pratibandhakanivṛttyā niścīyamānakāryakatvamiti yāvat /
pratāparudrīyavyākhyāyāntu - prathamāvasthāsvarūpāt kiñciducchūnatvaṃ, dvitīyā tu kāryasampādanayogyatā, tṛtīyā tu pratibandhakopanipātena kāryasya śaṅkyamānatvaṃ, caturthī tu pratibandhakanivṛttyā kāryasya niścayaḥ, pañcamī tu bādhabādhanena phalaparyantatādārḍhyamityuktam, tadanurodhe tu svarūpāt kiñciducchūnatāmityasya svarūpamityanenānvayo bodhyaḥ /
ārtisahiṇṇunāmiti /
śramasahiṇṇūnamityarthaḥ /
yathoktam---"vidhnairmuhurmuhurapi pratihanyamānā" ityādi /
vipralambheti /
kāryāsiddhītyarthaḥ /
saṃsādhya iti /
kāraṇasyeti /
nāyakāderityarthaḥ /
prārambhādīnāmmukhādisandhīnāṃ locanam tasyānupūrvyā virjñayāḥ pañcāvasthāḥ prayoktṛbhiḥ //
prārambhaśca prayatnaśca tathā prāpteśca sambhavaḥ /
niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ //
iti /
evaṃ yā etāḥ kāraṇasyāvasthāstatsampādakaṃ yatkarturitavṛttaṃ pañcadhā vibhaktam /
ta eva mukhapratimukhagarbhāvamarśanirvahaṇākhyā anvarthanāmānaḥ pañca sandhaya itivṛttakhaṇaḍāḥ, locanam sandhīyanta iti kṛtvā /
teṣāmapi sandhīnāṃ svanirvāhyaṃ prati tathā kramadarśanādavāntarabhinnā ititavṛttabhāgāḥ /
sandhyaṅgāni--'upakṣepaḥ parikaraḥ parinyaso vilobhanam' ityadīni /
arthaprakṛtayo 'traivāntarbhūtāḥ /
tathā hi svāyattasiddherbījaṃ binduḥ kāryamiti tisraḥ /
bījena sarvavyāpārāḥ bindunānusandhānaṃ kāryeṇa nirvāhaḥ sandarśanaprārthanāvyavasāyarūpā hyetāstisro 'rthasampādye kartuḥ prakṛtayaḥ svabhāvavaśeṣāḥ /
sacivāyattasiddhitve tu sacivasya tadarthameva vā svārthameva vā svārthamapi vā pravṛtttvena prakīrṇapatākāśabdābhyāmukta iti /
evaṃ prastutaphalanirvāhaṇāntasyādhikārikasya vṛttasya pañcasandhitvaṃ pūrṇasandhyaṅgatā ca sarvajanavyutpattidāyinī nibandhanīyā /
prāsaṅgike tvitivṛtte nāyaṃ niyama ityuktam- 'prāsaṅgike parāthatvānna hyeṣa niyamo bhavet' iti muninā /
evaṃ sthite ratnāvalyāṃ dhīralalitasya nāyakasya dharmāviruddhasambhogasevāyāmanaucityābhāvātpratyuta na nissukhaḥ syāditi ślādhyatvātpṛthvīrājyamahāphalāntarānubandhikanyālābhaphaloddeśena bālapriyā tadaṅgānāmupakṣepādīnāñca lakṣaṇāni daśarūpakādiṣu draṣṭavyāni /
svanirvāhyamiti /
svanirvāhyaṃ phalamityarthaḥ /
arthaprakṛtayo 'traiveti /
tāḥ "bījabindupatākākhyaprakarīkāryalakṣaṇā" ityuktā bodhyāḥ /
svāyattasiddheriti /
nāyakastrividhaḥ---svāyattasiddhissacivāyattasiddhirubhayāyattasiddhiśceti /
bījena sarvavyāpārā iti /
vivakṣitā iti śeṣaḥ /
evamuttaravākyayorapi bodhyam /
anusandhānamiti /
avāntarārthairmukhyaprayojanasya vicchede tatsandhānakaraṇamityarthaḥ /
sandarśanetyādi /
tattataprayojanaṃ manasi kṛtya tātsiddhiṃ samprārthya tadartho vyavasāyo bhavatīti sandarśanādijanyatvādbījādayastatsvarūpā ityarthaḥ /
arthe ityādi /
anenārthaprakṛtaya ityasyāvayavārtho darśitaḥ /
atha prakarīpatākāpadārthau darśayiṣyannāha---sacivetyādi /
tadarthaṃ nāyakārtham /
prakarīpatākāpadābhyāṃ vyapadeśe kramema hetuḥ prakīrṇatvaprasiddhatvābhyāmiti /
iti muninā ityuktamiti sambandhaḥ /
itītyasya iti vadatā ityarthaḥ /
lakṣyaṃ darśayati---evamityādi /
evaṃ sthite ratnāvalyāṃ darśitā evetyanvayaḥ /
iti ślādhyatvāditi /
iti vacanena dharmāviruddhasambhogasevāyāḥ rasābhivyaktyapekṣayā, yathā ratnāvalyām ; na tu kevalaṃ śāstrasthitisampādanecchayā /
yathā veṇīsaṃhāre vilāsākhyasya pratimukhasandhyaṅgasya prakṛtarasanibandhānanuguṇamapi dvitīye 'ṅke bharatamatānusaraṇamātrecchayā ghaṭanam /
locanam prastāvanopakrame pañcāpi sandhayo 'vasthāpañcakasahitāḥ samucitasandhyaṅgaparipūrṇā arthaprakṛtiyuktā darśitā eva /
'prārambhe 'sminsvāmino vṛddhihetau' iti he bījādeva prabhṛti 'viśrāntavigrahakathaḥ' iti 'rājyaṃ nirjitaśatru' iti ca vacobhiḥ 'upabhogasevāvasaro 'yam' ityupakṣepātprabhṛti hi nirūpitam /
etattu samastasandhyaṅgasvarūpaṃ tatpāṭhapṛṣṭhe pradarśyamānamatitamāṃ granthagauravamāvahati /
pratyekena tu pradarśyamānaṃ pūrvāparānusandhānavandhyatayā kevalaṃ saṃmohadāyi bhavatīti na vitatam /
asyārthasya yatnāvadheyatveneṣṭatvātsvakaṇṭhena yo vyatireka ukto 'na tu kevalayā' iti tasyodāharaṇamāha---na tviti /
kevalaśabdamicchāśabdaṃ ca prayuñcānasyāyamāśayaḥ---bharatamuninā sandhyaṅganāṃ rasāṅgabhūtamitivṛttaprāśastyotpādanameva prayojanamuktam /
na tu pūrvaraṅgāṅgavadadṛṣṭasampādanaṃ vidhnādivāraṇaṃ vā /
yathoktam--- iṣṭasyārthasya racanā vṛttāntasyānapakṣayaḥ /
rāgaprāptiḥ prayogasya guhyānāṃ caiva gūhanam //
āścaryavadabhikhyānaṃ prakāśyānāṃ prakāśanam /
aṅgānāṃ ṣaḍvidhaṃ hyetaddṛṣṭaṃ śāstre prayojanam //
iti /
tataśca--- samīhā ratibhogārthā vilāsaḥ parikīrtitaḥ /
bālapriyā ślāghanīyatvādityarthaḥ /
tatpāṭhapṛṣṭhe pradarśyamānamiti /
ratnālīsthatattadvākyāni sarvāṇyudāhṛtya pradarśyamānamityarthaḥ /
pratyekeneti /
pūrvāparavākyaṃ vinā udāharaṇamātramityarthaḥ /
na vitatamiti /
savistaraṃ sodāharaṇaṃ vṛttau noktamityarthaḥ /
asyārthasyeti /
sandhisandhyaṅgaghaṭanaṃ rasādivyaktyapekṣayetyuktasyārthasyetyarthaḥ /
iti yo vyatireka iti sambandhaḥ /
na tvitīti /
na tvityādigrandhenetyarthaḥ /
prayuñjānasyeti /
kārikākarturiti śeṣaḥ /
ayamiti /
nādhigatārtha ityantena granthena vakṣyamāṇa ityarthaḥ /
sandhyaṅgānāmiti prayojanamityanena sambadhnāti /
iṣṭasyeti racanāpratipādanam /
prayogasya rāgaprāptiḥ abhinayarāgasamṛddhiḥ /
abhinayadarśanena sāmājikamanorañjanasamṛddhiriti yāvat /
āścaryavaditi /
camatkārakārītyarthaḥ /
tataśceti /
uktena hetunetyarthaḥ /
prayukta ityanenāsya sambandhaḥ /
samīheti /
idaṃ cāparaṃ prabandhasya rasavyañjakatve nimittaṃ yaduddīpanapraśamane yathāvasaramantarā locanam iti pratimukhasandhyaṅgavilāsalakṣaṇe /
ratibhogaśabda ādhikārikarasasthāyibhāvopavyañjakavibhāvādyupalakṣaṇārthatvena prayuktaḥ, yathā tattvaṃ nādhigatārtha iti, prakṛto hyatra vīrarasaḥ /
uddīpana iti /
uddīpanaṃ vibhāvādiparipūraṇayā /
yathā---'ayaṃ sa rāā udayaṇo tti' ityādi sāgarikāyāḥ /
praśamanaṃ vāsavadattātaḥ palāyane /
punaruddīpanaṃ citraphalakollekhe /
praśamanaṃ susaṅgatāpraveśe ityādi /
gāḍhaṃ hyanavarataparimṛdito rasaḥ sukumāramālatīkṛsumavajjhaṭityeva mlānimavalambeta /
viśeṣatastu śṛṅgāraḥ /
yadāha muniḥ--- yadvāmābhiniveśitvaṃ yataśca vinivāryate /
durlabhatvaṃ yato nāryā kāminaḥ sā parā ratiḥ //
iti /
vīrarasādāvapi yathāvasaramuddīpanapraśamanābhyāṃ vinā jhaṭityevādbhutaphalakalpe sādhye labdhe prakaṭīcikīrṣita upāyopeyabhāvo na pradarśita evala syāt /
punariti /
itivṛttavaśādārabdhāśaṅkyamānaprāyā bālapriyā samīhā icchā /
ratibhogārtheti /
suratānubhavaviṣayiketyarthaḥ /
yadvā---rateḥ ratyākhyasthāyinaḥ yo bhujyata iti bhogo viṣayaḥ pramadādiḥ tadarthā tatsambhogārthā ityarthaḥ /
ādhikāriketi /
ādhikāriko yo raso varṇyamānaḥ tasya yaḥ sthāyībhāvastadupavyañjako yo vibhāvādiḥ tadupalakṣamārthatvena tadupalakṣakatvenetyarthaḥ /
na tu pūrvektavācyārthamātraparatveneti bhāvaḥ /
prayukta iti /
munineti śeṣaḥ /
yatheti /
yathātattvamadhigato jñāto 'rtho munyabhipretārthe yasya tathābhūto na, kintu tadvācyārtha evādhigata iti bhāvaḥ /
veṇīsaṃhārakṛteti śeṣaḥ /
itītyasyāśaya ityenanānvayaḥ /
nanu veṇīsaṃhāre ka āghikāriko rasa ityatrāha---prakṛta iti /
na tu śṛṅgāra iti bhāvaḥ /
anyathā doṣaṃ darśayati---gāḍhamityādi /
anavarataparimṛditaḥ avicchedenāsvāditaḥ /
mālatīti /
anavaratamṛditamālatītyarthaḥ /
yaditi /
vāmābhiniveśitvaṃ nāryāḥ pratikūlācaraṇābhilāṣaḥ /
yataśca yacca vinivāryate nāryā sambhoga iti śeṣaḥ /
yataḥ yat sā etatrrayam, parā ratiḥ vidhnitasambhogāyā nāryāssambhogaḥ paramaprītiheturityarthaḥ /
na kevalaṃ śṛṅgāre rasāntare 'pyuktaṃ grāhyamityāha---vīretyādi /
adbhutaphaleti /
indrajālādidarśitaphaletyarthaḥ /
prakaṭīcikīrṣitaḥ kavinā prakaṭīkartumabhilaṣitaḥ /
upāyeti /
nāyakāditattadyvāpārasya caturvargasya ca hetuhetumadbhāva ityarthaḥ naiveti yojanā /
ārabdhetyanena prakṛte vivakṣitamāha--āśaṅkyamānaprāyeti /
upanatā jātā /
viśrāntipadārthamāha---viccheda iti /
tathāca yatra yatrā ṅgino rasasya vicchedaḥ prāpnuyāttatra rasasya, yatā ratnāvalyāmeva /
pumarābdhaviśrānte rasasyāṅgino 'nasandhiśca /
yathā tāpasavatsarāje /
prabandhaviśeṣasya nāṭakāde rasavyaktinimittamidaṃ cāparamavagantavyaṃ yadalaṅkṛtīnāṃ śaktāvapyānurūpyeṇa yojanam /
śakto hi kaviḥ kadācidalaṅkāranibandhane tadākṣiptatayaivānapekṣitarasabandhaḥ prabandhamārabhate tadupadeśārthamidamuktam /
dṛśyante ca kavayo 'laṅkāranibandhanaikarasā anapekṣitarasāḥ prabandheṣu /
locanam na tu sarvarthavopanatā viśrāntirvicchedo yasya sa tathā /
rasasyeti /
rasāṅgābhūtasya kasyāpīti yāvat /
tāpasavatsarāje hi vāsavadattāviṣayo jīvatasarvasvābhimānātmā premabandhastadvibhāvādyaucityātkaruṇavipralambhādibhūmikā gṛhṇansamastetivṛttavyāpī /
rājyapratyāpattyā hi sacivanītimahimopanatayā tadaṅgabhūtapajhāvatīlābhānugatayānuprāṇyamānarūpā paramāmabhilaṣaṇīyatamatāṃ prāptā vāsavadattādhigatireva tatra phalam /
nirvahaṇe hi 'prāptā devī bhūtadhātrī ca bhūyaḥ saṃbandho 'bhūddarśakena' ityevaṃ devīlābhaprādhānyaṃ nirvāhitam /
iyati cetivṛttavaicitryacitre bhittisthānīyo vāsavadattāpremabandhaḥ prathamamantrārambhātpramṛti pajhāvatīvivāhādau, tasyaiva vyāpārāt /
tena sa eva vāsavadattāviṣayaḥ premabandhaḥ kathāvaśādāśaṅkyamānavicchedo 'pyanusaṃhitaḥ /
tathāhi---prathame bālapriyā tatra tadanusandhānaṃ sampādayitavyamityarthaḥ /
aṅgino rasasyetyatra rasapadena vivakṣitamāha - rasāṅgabhūtasyeti /
kasyāpīti /
vibhāvāderityarthaḥ /
'yathā tāpasavatsarāja' ityuktaṃ vivṛṇoti - tāpasavatsarāje hītyādi /
premabandha iti /
vatsarājagata iti śeṣaḥ /
samasteti /
vṛttavyāpītyanenāsya sambandhaḥ /
karuṇeti /
kramo 'tra bodhyaḥ /
uktaṃ dṛḍhīkaroti - rācyetyādi /
prāptetyatra hetuḥ--rājyapratyāpatyānupreyamālarūpeti /
rājyapratyāpatteḥ viśeṣaṇadvayam--racivetyādi /
uktamupapādayati---nirvahaṇa ityādi /
prātpeti /
dṛṣṭāyūyaṃ nirjitā vidviṣaśca prāptā devī bhūtadhātrī ca bhūyaḥ /
sambandho 'bhūddarśakenāpi sārdhaṃ kiṃ te duḥkhaṃ yattataśśāntamadya //
iti sampūrṇaślokaḥ /
'rasasyārabdhaviśrānteri"tyādyuktaṃ saṅgamayati-iyatītyādi /
itivṛttavaicitryacitra iti /
ālekhyatalye vicitretivṛtta ityarthaḥ /
prabhṛtibhitisthānīya ityanvayaḥ /
vyāpārāditi /
vyāparaṇādityathaḥ vyāpteriti yāvat ityādineti /
"niśāpi manmathakṛtotsāhaistadaṅgārpaṇaiḥ tāṃ sampratyapi mārgadattanayanāṃ locanam tāvadaṅke sphuṭaṃ sa evopanivaddhaḥ 'tadvakrenduvilokanena divaso nītaḥ pradoṣastathā tadgoṣṭhyaiva' ityādinā, 'baddhotkaṇṭhamidaṃ manaḥ kimathavā premāsamāptotsavam' ityantena /
dvitīye 'pi 'dṛṣṭirnāmṛtavarṣiṇī smitamadhuprasyandi vaktraṃ na kim' ityādinā sa eva vicchinno 'pyanusaṃhitaḥ /
tṛtīye 'pi sarvatra jvaliteṣu veśmasu bhayādālījane vidgute śvāsotkampavihastayā pratipadaṃ devyā patantyā tathā /
hā nātheti muhuḥ pralāpaparayā dagdhaṃ varākyā tayā śāntenāpi vayaṃ tu tena dahanenādyāpi dahyāmahe //
ityādinā /
caturthe 'pi devīsvīkṛtamānasasya niyataṃ svapnāyamānasya me tadgotragrahaṇādiyaṃ suvadanā yāyātkathaṃ na vyathām /
itthaṃ yantraṇayā kathaṅkathamapi kṣīṇā niśā jāgrate /
bālapriyā praṣṭuṃ pravṛttasya me" ityādipadena grāhyam /
tadvaktreti /
tatpadenātra tatpadenātra sarvatra vāsavadattāyāḥ parāmarśaḥ divasaḥ ahasmamayaḥ /
tayā saha goṣṭhī sambhāṣaṇādistadgoṣṭhī tayā /
niśāpītyatra nīteti vipariṇāmena sambandhaḥ /
manmatheti /
manmathena kṛtaḥ utpāditaḥ utsāhaḥ yeṣāṃ taiḥ kiṃ kutaḥ baddhotkaṇṭhaṃ bhavati /
vimṛśyāha--athavetyādi /
asamāptaḥ utsavaḥ vaktrenduvilokanādirūpo yatra /
yadvā--asamāptaḥ asamāpitaḥ utsavaḥ yena tat /
bhavati ityantenānusaṃhita iti sambandhaḥ /
dṛṣṭiriti /
nāmṛtadharmiṇīti ca pāṭhaḥ /
ādipadena "nordhvārdraṃ hṛdayaṃ na candanarasasparśāni cāṅgāni vā kasmin labdhapadena te kṛtamidaṃ krūreṇa pātāgrinā /
nūnaṃ vajramayo 'nya eva dahanastasyedamāceṣṭitam //
ityasya saṅgrahaḥ /
te dṛṣṭiḥ amṛtavarṣiṇī na kimamṛtavarṣiṇyevetyarthaḥ /
evamuparyapi kiśabdo nañpadairyojyaḥ /
ūrdhvārdramuparibhāge ārdratāviśiṣṭam /
no vārdramiti vā pāṭhaḥ /
pūrvārddhena dṛṣṭyādyaṅgeṣu viroghisadbhāvādagneḥ padalābho na bhavatīti darśitamata evāha---'kasminni'tyādi kasmin kṛtāṅge idaṃ kṛtamityetadvivṛṇoti---'krūreṇe'tyādi tvaṃ krūreṇāgninā pītā dagdhā iti yadidamiti sambandhaḥ /
śokāveśavaśādāha--'nūnam' ityādi /
dahanaḥ tvaddāhako 'gniḥ /
vajramayonya eva /
nūnaṃ sambhāvayāmi /
sarvatreti /
varākyā nirbhāgyayā tayā devyā tathā dagdhamiti sambandhaḥ /
devīti /
devītāyadihetugarma /
devī vāsavadattā /
niyatamiti sambhāvanāyām /
svapne sambhāvyamānāttadgātragrahaṇādityarthaḥ /
iyamiti /
pajhāvatītyarthaḥ /
itthaṃ yantraṇayā evaṃ locanam dākṣiṇyopahatena sā priyatamā svapte 'pi nāsāditā //
ityādinā /
pañcame 'pi samāgamapratyāśayā karuṇe nivṛtte vipralambhe 'ṅkurite tathābhūte tasminmunivacasi jātāgasi mayi prayatnāntargūḍhāṃ ruṣamupagatā me priyatamā /
prasīdeti proktā na khalu kupitetyuktimadhuraṃ samudbhinā pītairnayanasalilaiḥ sthāsyati punaḥ //
ityādinā /
ṣaṣṭe 'pi 'tvatsamprāptivilobhitena sacivaiḥ prāṇā mayā dhāritāḥ' ityādinā /
alaṅkṛtīnāmiti yojanāpekṣayā karmaṇi ṣaṣṭhī /
dṛśyante ceti /
yathā svapnavāsavadattākhye nāṭake--- 'svañcitapakṣmakapāṭaṃ nayanadvāraṃ svarūpatāḍena /
uddhāṭya sā praviṣṭā hṛdayagṛhaṃ me nṛpatanūjā //
'iti // 14 //

bālapriyā cintanarūpanidrāpratibandhakena jāgrato me niśā kṣīṇeti sambandhaḥ /
niśā nidrāṃ vinaivātītetyarthaḥ /
ata āha--dākṣiṇeyetyādi /
dākṣiṇyamatra pajhāvatīviṣayakaṃ bodhyam /
sā vāsavadattā /
aṅkurita ityādinā anusaṃhita iti sambandhaḥ /
tathā bhūta iti /
munivacasīti nimitte saptamī /
sthāsyatītyanenāsyānvayaḥ /
sā priyatamā tathā mama punaḥpaścādapipura itivā pāṭhaḥ /
sthāsyatītyāśaṃsāyāṃ ḷṭ /
prayatnāntargūḍhāmiti /
prayatnairantarniyamitāmityarthaḥ /
uktyā madhuraṃ manoharaṃ yathā tathā /
samudbhinna saṃmiśrā, yukteti yāvat pītaiḥ antaḥstambhitaiḥ samudbhinnaprītiriti pāṭhaḥ /
sādhiṣṭhaḥ samudbhinna prakāśitā prītiḥ yayā setyarthaḥ /
nayanasalilodgamo hi kupitānāṃ strīṇāṃ prīteranuvaḥ /
tvaditi /
ādipadena "tanmatvā tyajataśsarīrakamidaṃ naivāsti nissnehatā āsanno 'vasarastavānugamane jātā dhṛtiḥ kintvayam /
khedo yacca tavānugaṃ na hṛdayaṃ tasmin kṣaṇe dāruṇa //
ityasya saṅgrahaḥ /
sacivaiḥ prayojakaiḥ mayā prayojyena /
'tadi'ti /
tvatsamprāptimityarthaḥ /
atyajata iti cchedaḥ /
ityādineti tṛtīyāntānāmanusaṃhita ityane nānvayo bodhyaḥ /
yojanāpekṣayeti /
yojanamiti kṛdantāpekṣayetyarthaḥ /
svañciteti /
vatsarājoktiriyam /
svañtite praveśapratibandhāya suṣṭu mithaḥ sambaddhe pakṣmaṇī eva kavāṭe yasya tat /
nayanadvāraṃ nayanameva dvāram /
svarūpatāḍena svasyarūpamākṛtiḥ tadeva tāḍaḥ tāḍanakriyā sādhanamudgāḍhanakaraṇamiti yāvat tena /
svarūpataḍitaiveti pāṭhesvarūpameva taḍidvidyuttayā karaṇeneti tadarthaḥ /
sā nṛpatanūjā vāsavadattā /
atra nayanadvāramityetāvadeva rūpaṇaṃ śṛṅgārānuguṇatayā sundaraṃ na tvanyadapīti bhāvaḥ //14//

kiñca----

_________________________________________________________


anusvānopamātmāpi prabhedo ya udāhṛtaḥ /
dhvaner asya prabandheṣu bhāsate so 'pi keṣucit // DhvK_3.15 //


__________


anusvānopamātmāpi prabhedo ya udāhṛtaḥ /
dhvanerasya prabandheṣu bhāsate so 'pi keṣucit // 15 //

asya vivakṣitānyaparavācyasya dhvaneranuraṇanarūpavyaṅgyo 'pi yaḥ prabheda udāhṛto dviprakāraḥ so 'pi prabandheṣu keṣuciddyotate /
tadyathā madhumathanavijaye pāñcajanyoktiṣu /
yathā vā mamaiva kāmadevasya sahacarasamāgame locanam na kevalaṃ prabandhena sākṣādvyaṅgyo yāvatpāramparyeṇāpīti darśayitumupakramate--kiñceti /
anusvānopamaḥ--śabdaśaktimūr'thaśaktimūlaśca, yo dhvaneḥ prabheda udāhṛtaḥ saḥ keṣucitprabandheṣu nimittabhūteṣu vyañcakeṣu satsu vyaṅgyatayā sthitaḥ san /
asyeti rasādidhvaneḥprakṛtasya bhāsate vyañjakatayeti śeṣaḥ /
vṛttigrantho 'pyevameva yojyaḥ /
atha vānusvānopamaḥ prabheda udāhṛto yaḥ prabandheṣu bhāsate asyāpi 'dyotyo 'lakṣyakramaḥ kvacit' ityuttaraślokena kārikāvṛttyoḥ saṅgatiḥ /
etaduktaṃ bhavati---prabandhena kadācidanuraṇanarūpavyaṅgyo dhvaniḥ sākṣādvyajyate sa tu rasādidhvanau paryavasyatīti /
yadi tu spaṣṭameva vyākhyāyate tadā grandhasya pūrvottarasyālakṣyakramaviṣayasya madhye grantho 'yamasaṅgataḥ syāt nīrasatvaṃ ca pāñcajanyoktyādīnāmuktaṃ syādatyalam /
bālapriyā svavyākhyāsyamānārthābhiprāyeṇa 'kiñce'tyādigranthamavatārayati---na kevalamityādi /
pāramparyeṇāpīti /
vyaṅgyāntaradvāreṇāpītyarthaḥ /
kārikāṃ vyācaṣṭe---anusvānetyādi /
dhvanerityasya prabheda ityanena sambandha iti darśayati-dhvaneḥ prabheda iti /
pūrayati--vyañcakeṣvityādi /
asyetyasya vyākhyānam--rasādidhvaneḥ prakṛtasyeti /
atrāpi pūrayati---vyañjakatayeti /
bhāsate ityanena sambandhaḥ /
prakārāntareṇa vyācaṣṭe---athavetyādi /
ya udāhṛtaḥ sa keṣucit prabandheṣu bhāsate ityanta anuvādaḥ /
asya dhvanerapītyavaśiṣṭāṃśasya uttarakārikāsthena dyotya ityanenānvayaḥ /
asya dhvanerapītyasyānusvānopamadhvanerapītyarthaśceti bhāvaḥ /
evaṃ dvedhāpi vyākhyānena labdhamarthaṃmāha--etadityādi /
yathāśrutārthaparityāge bījamāha--yadītyādi /
grantho 'yamiti /
anusvānopametyādikāriketyarthaḥ /
doṣāntaraṃ cāha---nīrasatvamityādi /
nīrasatvamuktaṃ syāditi /
nīrasatvaṃ viṣamabāṇalīlāyām /
yathā ca gṛdhragomāyusaṃvādādau mahābhārate /
locanam līlādāḍhā śudhyūḍḍhāsaalamahimaṇḍalasaścia ajja /
kīsmasuṇālāharatujjaāi aṅgammi //
ityādayaḥ pāñcajanyoktayo rukmiṇīvipralabdhavāsudevāśayapratibhedanābhiprāyamabhivyañjayanti /
so 'bhivyaktaḥ prakṛtarasasvarūpaparyavasāyī /
sahacarāḥ vasantayauvanamalayānilādayastaiḥ saha samāgame /
miavahaṇḍiaroroṇiraṅkuso avivearahio vi /
saviṇa vi tumammi puṇovanti a atanti paṃmusimmi //
ityādayo yauvanasyoktayastattannijasvabhāvavyañcikāḥ, sa svabhāvaḥ prakṛtarasaparyavasāyī /
yathā ceti /
śmaśānāvatīrṇaṃ putradāhārthamudyoginaṃ janaṃ vipralabdhuṃ gṛdhro divā śavaśarīrabhakṣaṇārthī śīghramevāpasarata yūyamityāha /
alaṃ sthitvā śmaśāne 'smingṛdhragomāyusaṅkule /
kaṅkālabahale ghore sarvaprāṇibhayaṅkare //
bālapriyā līleti /
"līlādāḍhagguddhariasa alamahīmaṇḍalassaviaajja /
kīsamuṇālaharaṇaṃ vitujhaguru āi aṅgamma //
iti pāṭhaḥ /
līlādaṃṣṭragroddhṛtasakalamahīmaṇḍalasyaivādya /
kasmānmṛṇālābharaṇamapi tava guru bhavatyaṅge //
iticchāyā /
līlayā daṃṣṭrāgreṇa uddhṛtaṃ sakalamahīmaṇḍalaṃ yena varāharūpiṇā tasyetyanena gurutaravastuvahane anāyāsassūcyate /
evakāro virodhadyotakaḥ /
mṛṇālābharaṇamapi atiladhumṛṇālarūpamābharaṇamapi /
kasmādguru bhavatīti sambandhaḥ /
anena bhagavato virahāvasthātiśayo dyotyate /
etamarthaṃ darśayati---rukmiṇītyādi /
rukmiṇīvipralabdhorukmiṇīvirahī yo vāsudevastasyāśayo rukmiṇyāmabhilāṣaḥ, tasya pratibhedanamāviṣkaraṇaṃ tadabhiprāyamityarthaḥ /
prakṛtaraseti /
vipralambhaśṛṅgāretyarthaḥ /
sahacarasamāgame ityetadvivṛṇoti---sahacarā ityādi /
miśraveti /
hummi avahatthiare hoṇiraṅkuso ahavivearahiovi /
siviṇevi tumammi puṇo bhantiṃ ṇapasumarāmi /
iti pāṭhaḥ /
bhavāmyapahastitarekho niraṅkuśo 'tha vivekarahito 'pi /
svapne 'pi tava punarbhaktiṃ na prasmarāmi //
iti chāyā /
apahastitarekha iti /
atikrāntamaryāda ityarthaḥ /
tattannijasvabhāveti /
kāmānuvartanādisvabhāvetyarthaḥ /
alamityādi /
kāvyaprakāśe 'pyudāhṛtā ime ślokoḥ /


_________________________________________________________


sup-tiṅ-vacana-sambandhais tathā kāraka-śaktibhiḥ /
kṛt-tad dhita-samāsaiś ca dyotyo 'lakṣya-kramaḥ kvacit // DhvK_3.16 //


__________


suptiṅvacanasambandhaistathā kārakaśaktibhiḥ /
kṛttadvitasamāsaiśca dyotyo 'lakṣyakramaḥ kvacit // 16 //

alakṣyakramo dhvanerātmā rasādaḥ subviśeṣaistiṅviśeṣairvacanavaśeṣaiḥ sambandhaviśeṣaiḥ kārakaśaktibhiḥ kṛdviśeṣaistaddhitaviśeṣaiḥ samāsaiśceti /
locanam na ceha jīvitaḥsa kaścitkāladharmamupāgataḥ /
bahuvighno muhūrto 'yaṃ jīvedapi kadācana //
amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
gṛdhravākyātkathaṃ bālastyakṣyadhvamaviśaṅkitāḥ //
ityādi /
sa cābhiprāyo vyaktaḥ śāntarasa eva pariniṣṭhatatāṃ prāptaḥ // 15 //

evamalakṣyakramavyaṅgyasya rasādadhvaneryadyapi varṇebhyaḥ prabhṛti prabandhaparyante vyañjakavarge nirūpite nanirūpaṇīyāntaramavaśiṣyate, tathāpi kavisahṛdayānāṃ śibhāṃ dātuṃ punarapi sūkṣmadṛśānvayavyatirekāvāśritya vyañjakavargamāha--suptiṅḍityādi /
vayaṃ tvitthametadanantaraṃ savṛttikaṃ vākyaṃ budhyāmahe /
subādibhiḥ yo 'nusvānopamo bhāsate vaktrabhiprāyādarūpaḥ asyāpi subādibhirvyaktasyānusvānopamasyālakṣyakramavyaṅgyo dyotyaḥ /
kvaciditi pūrvakārikayā saha saṃmīlya saṅgatiriti /
sarvatra hi subādīnāmabhiprāyaviśeṣābhivyañjakatvameva /
udāharaṇe sa tvabhivyakto 'bhiprāyo yathāsvaṃ vibhāvādirūpatādvāreṇa rasādīnvyanakti /
bālapriyā ityāheti /
ityabhiprāyeṇāhetyarthaḥ /
kāladharmamiti /
maraṇamityarthaḥ /
jīvedapīti /
bālo 'yamiti śeṣaḥ /
kanakavarṇavadābhātīti kanakavarṇābhaḥ, kanakavarṇasya hemakumbhāderābhā kāntirivābhā yasya iti vā tam /
tyakṣyadhvaṃ pitṛpiṇḍadamiti ca pāṭhaḥ /
tyakṣyadhvamityārṣaḥ prayogaḥ /
sa cābhiprāya iti /
janavisarjanābhiprāyaḥ, bhakṣaṇābhiprāya iti vā arthaḥ // 14//

evamityādi /
nirūpite nirūpite sati na avaśiṣyata iti sambandhaḥ /
yathānusvānetyādipūrvagrantho vyākhyātastathā subityādigranthaṃ vyākhyātumārabhate---vayamityādi /
etadanantaraṃ suptiṅvacanetyādikam /
subityādīnāṃ tṛtīyāntānāṃ pūrvakārikāsthena bhāsata ityanena tatsthasyāsya dhvanerapītyasyātratyena dyotya ityanena ca sambandha iti vyācaṣṭe--subādibhirityādi /
uktamupapādayati---sarvatra hītyādi /
caśabdānnipātopasargakālādibhiḥ prayuktairabhivyajyamāno dṛśyate /
yathā---- nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ /
dhigdhikchakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ //
locanam etaduktaṃ bhavati--varṇādibhiḥ prabandhāntaiḥ sākṣādvā raso 'bhivyajyate vibhāvādipratipādanadvāreṇa yadivā vibhāvādivyañjanadvārema paramparayete tatra bandhasyaitatparamparayā vyañjakatvaṃ prasaṅgādādāvuktam /
adhunā tu varṇapadādīnāmucyata iti /
tena vṛttāvapi 'abhivyajyamāno dṛśyate' iti /
vyañjakatvaṃ dṛśyata ityādau ca vākyaśeṣo 'dhyāhāryaḥ vibhāvādivyañjanadvāratayā parāmpartheṇetyervarūpaḥ /
mamāraya iti /
mama śatrusadbhāvonocita iti sambandhānaucityaṃ krodhavibhāvaṃ vyanakti asya iti bahuvacanam /
tapovidyate yasyeti pau ṣakathāhīnatvaṃ taddhitena matvarthīyenābhivyaktam /
tatrāpiśabdena nipātasamudāyenātyantāsambhāvanīyatvam /
matkartṛkā yadi jīvanakrayā tadā hananakriyā tāvadanucitā /
tasyāṃ ca sa kartā apiśabdena manuṣyamātrakam /
atraiveti--madadhiṣṭhito bālapriyā tātparyamāha---etaduktamityādi /
vibhāvādipratipādanadvāreṇa sākṣādvā vibhāvādivyañjanadvāreṇa paramparayā vā raso 'bhivyajyata iti sambandhaḥ /
ādāviti /
pūrvakārikāyāmityarthaḥ /
vyākhyātārthānurodhena vṛttigranthaṃ yojayati--tenetyādi /
ityevaṃrūpo vākyaśeṣa ityanvayaḥ /
vyañjanadvāratayeti /
rasādissubviśeṣādibhirvibhāvādivyañjanadvārā pāramparyeṇābhivyajyamāno dṛśyata ityādyartha iti bhāvaḥ /
'nyakkāra' iti /
iyaṃ śrīrāmeṇa rākṣasakulakṣaye kriyamāṇe kruddhasya rāvaṇasya svādhikṣepoktiḥ /
me arayassanti yadayameva nyakkāra ityādyanvayaḥ /
'prabodhitavate'ti /
ṇijantādbhāve kte tato matupi bodhyam /
svarga eva grāmaṭikā svalpagrāmaḥ /
śloko 'yaṃ kāvyaprakāśe 'pyudāhṛtaḥ /
vṛtyukataṃ vyañjakatvaṃ vivṛṇoti---me ityādi /
bahutvena śatrumattā mamānuciteti sambandhānaucityarūpaṃ krodhavibhāvamaraya iti bahuvacanaṃ vyañjayatīti bahuvacanamityasyārthaḥ /
vṛttau 'sambandhe'tyasya ṣaṣṭhyarthasambandhetyarthaḥ /
abhivyaktamiti /
adaśśabdārthasyeti /
śeṣaḥ /
atyantāsambhāvanīyatvamiti /
tāpasagataśatrutāyā atyantāsambhāvyatvamabhivyaktamityarthaḥ /
abhivyaktapadasya yathāyogamuttaratrāpi sambandho bodhyaḥ /
hananakriyeti /
yatkriṃñcitkartṛkāpīti śeṣaḥ /
saḥ tāpasaḥ mānuṣamātrakaḥ kutsito manuṣya eva /
nītyupasargārthavivaraṇam--niśaśeṣeṇeti /
yathā atra hi śloke bhūyasā sarveṣāmapyeṣāṃ sphuṭameva vyañjakatvaṃ dṛśyate /
tatra 'me yadarayaḥ' ityanena supsambandhavacanānāmabhivyañjakatvam /
'tatrāpyasau tāpasa' ityatra tadvitanipātayoḥ 'so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ' ityatra tiṅkārakaśaktīnām /
'dhigdhikchakrajitam' ityādau ślokārdhe kṛttaddhitasamāsopasargāṇām /
evaṃvidhasya vyañcakabhūyastve ca ghaṭamāne kāvyasya sarvātiśāyinī bandhacchāyā samunmīlati /
yatra hi vyaṅgyāvabhāsinaḥ padasyaikasyaiva tāvadāvirbhāvastatrāpi kāvye kāpi bandhacchāyā kimuta yatra teṣāṃ bahūnāṃ samavāyaḥ /
yathātrānantarodataśloke /
atra hi rāvama ityasmin pade 'rthāntarasaṃkramitavācyena dhvaniprabhedenālaṅkṛte 'pi punaranantaroktānāṃ vyañjakaprakārāṇāmudbhāsanam /
dṛśyante ca mahātmanāṃ pratibhāviśeṣabhājāṃ bāhulyenaivaṃvidhā bandhaprakārāḥ /
locanam deśo 'dhikaraṇam niḥśeṣema hanyamānatatāyā rākṣasabalaṃ ca karmeti tadidamasaṃbhāvyamānamupanatamiti puruṣakārāsampattirdhvanyate tiṅkārakaśaktipratipādakaiśca śabdaiḥ /
rāvaṇa iti tvarthāntarasaṅkramitavācyatvaṃ pūrvameva vyākhyātam /
dhigdhigiti nipātasya śakraṃ jitavānityākhyāyikeyamiti upapadasamāsena sahakṛtaḥ svargetyādisamāsasya svapauruṣānusmaraṇaṃ prati vyañjakatvam /
grāmaṭiketi svārthikataddhitaprayogasya strīpratyayasahitasyābahumānāspadatvaṃ prati, viluṇṭhanaśabde viśabdasya nirdayāvaskandanaṃ prati vyañjakatvam /
vṛthāśabdasya nipātasya svātmapauruṣanindāṃ prati vyañjakatā /
bhujairiti bahuvacanena pratyuta bhāramātrametaditi vyajyate /
tena tilaśastilaśo 'pi vibhajyamāne 'tra śloke sarva evāṃśo vyañjakatvena bhātīti kimanyat /
etadarthapradaśanasya phalaṃ darśayati--evamiti /
ekasya padasyeti yaduktaṃ tadudāharati---yathātreti /
bālapriyā rākṣasakulanāmāpi nakṣyati tathetyarthaḥ /
rākṣasabalamiti /
rākṣasakulamiti ca pāṭhaḥ /
so 'pītyādivākyavyaṅgyaṃ daśayati---tadidamityādi /
puruṣakārāsampattiriti /
svapauruṣaprakarṣābhāva ityarthaḥ /
tiṅkārakaśaktipratipādakaiśśabdairdhvanyata ityanvayaḥ /
tiṅca kārakaśaktipratapādakāścataiḥ /
tiṅnihantīti kārakaśaktayaḥ---adhikaraṇatvakartṛtvakarmatvarūpāḥ /
pūrvameva vyākhyātamiti /
mahendrapurīvimardanādikāritvaṃ rāvaṇapadena vyajyata iti bhāvaḥ /
nipātasyeti /
vyañjakatvamiti śeṣaḥ /
ākhyāyiyiketi /
kalpitārthā vāgityarthaḥ itīti /
ityarthaṃ pratītyarthaḥ /
sahakṛta iti ṣaṣṭhyantaṃ nipātasyetyasya viśeṣaṇam /
upasaṃharati---tenetyādi /
vibhajyetyatra nirbhajyeti ca pāṭhaḥ /
yathā maharṣervyāsasya---- atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ /
śvaḥ śvaḥ pāpīyadivasā pṛthivī gatayauvanā //
atra hi kṛttaddhitavacanairalakṣyakramavyaṅgyaḥ, 'pṛthivī gatayauvanā' locanam atikrāntaṃ na tu kadācana vartamānatāmavalambamānaṃ sukhaṃ yeṣu te kālā iti, sarva eva na tu sukhaṃ prati vartamānaḥ sa ko 'pi kālaleśa ityarthaḥ /
pratīpānyupasthitāni vṛttāni pratyāvartamānāni tathā dūrabhāvīnyapi pratyupasthitāni nikaṭatayā vartamānāni bhavanti dāruṇāni duḥkhāni yeṣu te /
duḥkhaṃ bahuprakārameva prativartamānāḥ sarve kālāṃśā ityanena kālasya tāvannirvedamabhivyañjayataḥ śāntarasavyañjakatvam /
deśasyāpyāha--pṛthivī śvaḥ śvaḥ prātaḥ prātardināddinaṃ pāpīyadivasāḥ pāpānāṃ sambandhinaḥ pāpiṣṭhajanasvāmikā divasā yasyāṃ sā tathoktā /
svābhāvata eva tāvatkālo duḥkhamayaḥ tatrāpi pāpiṣṭhajanasvāmikapṛthivīlakṣayauvanā vṛddhastrīvadasaṃbhāvyamānasaṃbhogā gatayauvanatayā hi yo yo divasa āgacchati bālapriyā atra vyaṅgayatvenoktānāmarthānāṃ rāvaṇagatakrodhanirvedātiśayavyañjakatvaṃ bodhyam /
ślokaṃ vyākhyāti--atikrāntamityādi /
bhūtārthakaktapratyayena gamyamarthamāha---na tvityādi /
kālā iti bahuvacanārthavivaraṇam--sarva eveti /
tena gamyamāha---na tvityādi /
pratītyasya vivaraṇam--pratīpānīti /
pratikūlānīntyarthaḥ /
vṛttāni pratyāvartamānānyupasthitānīti sambandhaḥ /
gatānyapi pratyāvartamānatvena jñāyamānānītyarthaḥ /
anyathāpi vyācaṣṭe---tathetyādi /
uktamevārthaṃ sphuṭamāha---duḥkhamityādi /
ityanenetyādi /
nirvedābhivyañjanadvārā prakṛtaśāntarasavyañjakatvamityarthaḥ /
pāpīyeti chapratyayāntamityāśayena vyācaṣṭe---pāpānāmityādi /
pāpānāṃ sambandhina ityasyaiva vivaraṇam---pāpiṣṭhetyādi /
bhūmārthakājantaḥ pāpaśabdo 'trātiśayitatapāpaviśiṣṭārthaka iti bhāvaḥ /
pāpatrayatātparyamāha---svabhāvata ityādi /
pāpiṣṭheti /
pāpiṣṭhajanasvāmikaḥ pṛthivīlakṣaṇo yo deśastasya daurātmyādityarthaḥ /
śvaḥ śva ityasya gatayauvanetyanenāpi sambandha ityāha---śvaḥśva ityādi /
gatayauvanetyasya mukhyārthaṃ tasya prakṛte bādhallakṣaṇānimittaṃ tatsārūpyaṃ ca darśayati--vṛddhetyādi /
sambhogasmukhānubhavaḥ /
gatayauvanāpadenātra sukhānādhāyiketyartho lakṣyate, sukhānubhavasya sambhāvanāpi nāstītyartho vyaṅgyaśceti bhāvaḥ /
gatayauvaneti pāpīyānityatra hetugarbhaṃ pāpīyapadamarthāntaraparaṃ cetyanyathā vyācaṣṭe---gatetyādi /
yadi vetyādau yojyam /
gateti /
ityanena cātyantatiraskṛtavācyo dhvaniḥ prakāśitaḥ /
eṣāṃ ca subādīnāmekaikaśaḥ samuditānāṃ ca vyañjakatvaṃ mahākavīnāṃ prabandheṣu prāyeṇa dṛśyate /
subantasya vyañjakatvaṃ yathā--- tālaiḥ śiñjadvayasubhagaiḥ kāntayā nartito me yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdvaḥ //
tiḍantasya yathā---
avasara rouṃ cia ṇimmiāiṃ mā puṃsa me haacchīiṃ /
daṃsaṃṇamettumbhattehiṃ jahi hiaaṃ tuha ṇa ṇāam //
locanam sa sa pūrvapūrvāpekṣayā pāpīyān nikṛṣṭatvāt /
yadiveyasunanto 'yaṃ śabdo muninaivaṃ prayukto ṇijanto vā /
atyanteti /
so 'pi prakāro 'syaivāṅgatāmetīti bhāvaḥ /
subantasyeti /
samuditatve tūdāharaṇaṃ dattaṃ vyastatve cojyata iti bhāvaḥ /
tālairiti bahuvacanamanekavidhaṃ vaidagdhyaṃ dhvānat vipralambhoddīpakatāmeti /
apasara roditumeva nirmite mā puṃsaya hate akṣiṇī me /
darśanamātronmattābhyāṃ yābhyāṃ tava hṛdayamevaṃrūpaṃ na jñātam //
anmatto hi na kiñcijjānātīti na kasyāpyatrāparādhaḥ daivenetthameva nirmāṇaṃ bālapriyā pṛthivyā iti śeṣaḥ /
nanu pāpīyānityuktārthaḥ kathaṃ labhyata ityatrāha---itasunanta iti /
nanvasmin pakṣe pāpīyo divaseti bhāvyamityata āha--muninetyādi /
ārṣo 'yaṃ prayoga ityarthaḥ. a6 pakṣāntaramāha---ṇijanto veti /
muninā prayukta ityanuṣajyate ṇijanteyasunanto munināprayukto vetyarthaḥ /
lokān pāpīyasaḥ karotītyarthe pāpīyaśśabdāṇṇaci kartaryavi ṭerṇicaśca lopādakārānto 'yaṃ pāpīyaśabda iti bhāvaḥ /
anusvānetyādikārikā yathā vyākhyātā, tathā prakṛte yojayata---so 'pītyādi /
so 'pi prakāraḥ atyantatiraskṛvācyo dhvaniḥ /
rasasyeti /
prakṛtasya śāntasyetyarthaḥ /
dattamiti /
nyakkāra ityādiślokena darśitamityarthaḥ /
'tālai, rityādyuttarameghasandeśastham /
vaidagdhyamiti nartanaviṣayakaṃ vaidagadhyamityarthaḥ /
apasaretyādivirahiṇyāśśaṭhaṃ pratyuktiḥ /
me hatākṣiṇī it chāyā /
tvamapasara apehi /
kuta ityatrāha--roditumityādi /
rīditumeva nirmite sṛṣṭe me hatākṣiṇī kutsite nayane /
mā puṃsaya mā abhivardhaya, mā tvadabhimukhaṃ vikāsayeti /
yāvat /
puṃsa abhivardhana iti curādī /
hṛdayaṃ tava na jñātamita chāyā /
tadyvākhyānam---tavetyādi /
evaṃrūpamiti /
mathi anāsaktaṃ bhāvītyarthaḥ /
bhāvārthamāha---unmatto hītyādi /
tiṅnta iti apasareti yathā vā---
mā panthaṃ rundhīo avehi bālaa ahosi ahirīo /
amhea ṇiricchāo suṇṇadharaṃ rakkhidavvaṃ ṇo //
sambandhasya yathā---
aṇaṇatta vacca bālaa hṇā arnti kiṃ maṃ puloesieam /
bho jāābhīruāṇaṃ taḍaṃ viaṇa hori //
locanam kṛtamiti /
apasara mā vṛthā prayāsaṃ kārṣīḥ daivasya viparivartayitumaśakyatvāditi tiṅanto vyañjakaḥ tadanugṛhītāni padāntarāṇyapīti bhāvaḥ /
mā panthānaṃ rudhaḥ apehi bālaka aprauḍha aho asi ahnīkaḥ /
vayaṃ paratantrā yataḥ śūnyagṛhaṃ māmakaṃ rakṣaṇīyaṃ vartate //
ityatrāpehīti tiṅantamidaṃ dhvanati--tvaṃ tāvadaprauḍho lokamadhye yadevaṃ prakāśayasi /
asti tu saṅketasthānaṃ śūnyagṛhaṃ tatraivāgantavyamiti /
'anyatra vraja bālaka' aprauḍha buddhe snāntīṃ māṃ kiṃ prakarṣeṇālokayasyetat /
bho iti solluṇṭhamāhvānam /
jāyābhīrukāṇāṃ sambandhitaḍameva na bhavati /
atra jāyāto ye bhīravasteṣāmetatsathānamiti durāpetaḥ bālapriyā tiṅantaśabda itṣathaḥ /
vyañjaka iti /
rirṣyādivyañjaka ityarthaḥ /
bālaketyasya vivaraṇam---aprauḍheti /
ṇirichāo ityasya chāyāvivaraṇam /
vayaṃ paratantrā iti /
śūnyagṛhaṃ rakṣaṇīyaṃ na iti chāyā /
asya vyākhyānam--yata ityādi /
prakāśayasīti /
sambhogecchāmiti śeṣaḥ /
atra śloke śṛṅgāraḥ sambhogo vyaṅya pūrvaślorake tu vipralambha iti bhedaḥ /
vṛttau--'aṇṇatte'ti anyatra vraja bālakasnāntīṃ kiṃ mā pralokayasyetat /
bho jāyābhīrukāṇāṃ taṭameva na bhavati //
iti /
yā /
jalāśaye snāntīṃ kañcidanurāgeṇa paśyantaṃ kañcana gṛhasthaṃ prati taṃ kāmayamānāyāstasyā uktiriyam /
taḍamityasya sthāne titthamiti pāṭho 'pi dṛśyeti /
tasya tīrthamiti chāyā /
locane--sambandhīti ṣaṣṭhyarthakathanam /
etattaṭaṃ jāyābhīrukāṇāṃ sambandhi na bhavatyeveti yojanā /
uktasyaiva vivaraṇam---jāyāta ityādi /
iti sambandho dūrāpeta ityanvayaḥ /
tathāvidhānāmatra sthāne vartanarūpaḥ sambandho dūrāpeta ityarthaḥ /
ato vrajeti /
anena sambandheneti /
ṣaṣṭhyarthasambandhenetyartharḥ /
irṣyeti /
kṛtakaprayogeṣu prākṛteṣu taddhitaviṣaye vyañjakatvamāvedyata eva /
avajñātiśaye kaḥ /
samāsānāṃ ca vṛttyaucityena viniyojane /
nipātānāṃ vyañjakatvaṃ yathā--- ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
navavāridharodayādahobhirbhavitavyaṃ ca nirātapātvaramyaiḥ //
ityatra caśabdaḥ /
yathā vā--- muhuraṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu //
atra tuśabdaḥ /
nipātānāṃ prasiddhamapīha dyotakatvaṃ rasāpekṣayoktamiti draṣṭavyam /
upasargāṇāṃ vyañcakatvaṃ yathā--- nīvārāḥ śukagarbhakoṭaramukhabhraṣṭāstaruṇāmadhaḥ prasnigdhāḥ kvacidiṅgudīphalabhidaḥ sūcyanta evopalāḥ /
viśvāsopagabhādabhinnagatayaḥ śabdaṃ sahante mṛgā- stoyādhārapathāśca valkalaśikhāniṣyandalekhāṅkitāḥ //
locanam sambandha ityanena samabandhenerṣyātiśayaḥ pracchannakāminyābhivyaktaḥ /
kṛtaketi kagrahaṇaṃ taddhitopalakṣaṇārtham /
kṛtaḥ kapratyayaprayogo yeṣu kāvyavākyeṣu yathā jāyābhīrukāṇāmiti /
ye hyarasajñā dharmapatnīṣu premaparatantrāstebhyaḥ ko 'nyo jagati kutsitaḥ sthāditi kapratyayo 'vajñātiśayadyotakaḥ /
samāsānāṃ ceti /
kevalānāmeva vyañjakatvamāvedyata iti sambandhaḥ /
caśabda iti jātāvekavacanam /
dvau caśabdāvevamāhatuḥ kākatālīyanyāyena gaṇḍasyopari sphoṭa itivattadviyogaśca varṣasamayaśca samamupanatau etadalaṃ prāṇaharaṇāya /
ata eva ramyapadena sutarāmuddīpanavibhāvatvamuktam /
tuśabda iti /
paścāttāpasūcakassan tāvanmātraparicumbanalābhenāpi kṛtakṛtyatā syaditi dhvanatīti bhāvaḥ /
prasiddhamapīti /
bālapriyā jāyāsaktinimittakerṣyetyarthaḥ /
kagrahaṇaṃ taddhitopalakṣaṇārthamiti /
kṛtakaprayogeṣvityatra kapratyayagrahaṇaṃ kāditaddhitopalakṣakamityarthaḥ /
vyācaṣṭe---kṛta ityādi /
ketyasya vivaraṇam---kapratyayeti /
'avajñātiśaye ka' ityetadvivṛṇoti---ya ityādi /
premetyatra kāmeti ca pāṭhaḥ /
kevalānāmeveti pūritam /
'ayam' ityādivikramorvaśīyastham /
dvau caśabdāviti /
'upanataśca 'bhavitavyañje'ti caśabdāvityarthaḥ /
ityādau dvitrāṇāṃ copasargāṇāmekatra pade yaḥ prayogaḥ so 'pi rasavyaktyanuguṇatayaiva nirdeṣaḥ /
yathā--'prabhraśyatyuttarīyatviṣi samāsi samudvīkṣya vītāvṛtīndrāgjantūn' ityādau /
yathā vā---'manupyavṛttyā samupācarantam' ityādau /
locanam vaiyākaraṇādigṛheṣu hi prākprayogasvātantryaprayogābhāvātṣaṣṭhyādyaśravaṇālliṅgasaṃkhyāvarahācca vācakavailakṣaṇyena dyotakā nipātā ityuddhoṣyata eveti bhāvaḥ /
prakarṣeṇa snigdhā iti praśabdaḥ prakarṣaṃ dyotayanniṅgudīphalānāṃ sarasatvamācakṣāṇa āśramasya saundaryātiśayandhvanati /
'tāpasasya phalaviseṣaviṣayo 'bhilāṣātireko dhvanyate' iti tvasat ; abhijñānaśākuntale hi rājña iyamuktirna tāpasasyetyalam /
dvitrāṇāmityanenādhikyaṃ nirasyati /
samyaguccairviśeṣeṇekṣititve bhagavataḥ kṛpātiśayo 'bhivyaktaḥ /
manuṣyavṛtyā samupācarantaṃ svabuddhisāmānyakṛtānumānāḥ /
yogīśvarairapyasubodhamīśa tvāṃ boddhumicchantyabudhāḥ svatarkaiḥ //
samyagbhūtamupāṃśukṛtvā ā samantāccarantamityanena lokānujighṛkṣātiśayastattadācarataḥ parameśvarasya dhvanitaḥ /
bālapriyā samayaścetyanantaraṃ dvayamiti śeṣaḥ /
muhurityādiślokadvayaṃ śākṛntalasthamasmadīyaśākuntalavyākhyāyāṃ vistareṇa vyākhyātam /
prasiddhiṃ vivṛṇoti--vaiyākaraṇādītyādi /
gṛheṣvityasyoddhopyata ityanena sambandhaḥ /
vācakavailakṣaṇye hetucatuṣṭayamāha---prāgityādi /
prākprayogasvātantryaprayogābhāvāditi /
prākprayogaśca svātantrayeṇa prayogābhāvaśca tasmāt prākprayogāditi vyastatayā pāṭhaḥ sādhīyān upasargasaṃjñāviśiṣṭānāṃ prasākṣādityādīnāṃ nipātānāṃ dhātoḥ prāgeva prayogādivaivamādīnāṃ pratiyogyādivācakapadaṃ vinā svatantratayā prayogasyābhāvāccetyarthaḥ /
ṣaṣṭhyādyaśravaṇāditi /
yathā candrasya candreṇa vā sadṛśaṃ mukhamityādau ṣaṣṭhyādikaṃ śrūyate, tathā candra ivetyādau ṣaṣṭhyādikaṃ na śrūyate yatastasmādityarthaḥ /
liṅgeti /
nipātārthasyeti śeṣaḥ /
samudvīkṣye' tyetadvyācaṣṭe--samyagityādi /
bhagavataḥ sūryasya /
manuṣyeti /
kṛtābhimānī iti'ca pāṭhaḥ /
samupācarantamityetadvivṛṇoti---samyagityādi /
'ye jīvantī'ti /
ūrjite guṇini dṛṣṭe sata, ye jīvanti sma utkṛṣṭajīvitā abhūvan /
ye prītyā vapuṣi na mānti sma, ye prasyandipramadāśravaḥ pulakitāḥ santaḥ pranṛtyanti smetyādyanvayaḥ /
'sādhuddhiṣa' asajjanān /
sādhudviṣāmiti pāṭhe karmaṇaśśeṣatvavivakṣayā ṣaṣṭhī /
'puṣyatā' poṣayatā /
ye svavapuṣīti pāṭhe tu jīvantītyādau nipātānāmapi tathaiva /
yathā---'aho batāsi spṛhaṇīyavīryaḥ' ityādau /
yathā vā--- ye jīvanti na mānti ye sma vapuṣi prītyā pranṛtyanti ca prasyandipramadāśravaḥ pulakitā dṛṣṭe guṇinyūrjite /
hā dhikkaṣṭamaho kva yāmi śaraṇaṃ teṣāṃ janānāṃ kṛte nītānāṃ pralayaṃ śaṭhena vidhinā sādhudviṣaḥ puṣyatā //
ityādau /
padapaunaruktyaṃ ca vyañjakatvāpekṣayaiva kadācitprayujyamānaṃ śobhāmāvahata /
yathā--- yadvañjanāhitamatirbahucāṭugarbhaṃ kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti /
tatsādhavo nana vidanta vidanti kintu kartu vṛthāprāṇayamasya na pārayanti //
ityādau /
locanam tathaiveti /
rasavyañjakatvena dvitrāṇāmapi prayogo nirdeṣa itṣathaḥ /
ślāghātiśayo nirvedātiśayaśca aho bateti hā dhigiti ca dhvanyate /
prasaṅgātpaunaruktyāntaramapi vyañjakamityāha---padapaunaruktyamiti /
padagrahaṇaṃ vākyāderapi yathāsaṃbhavamupalakṣaṇam /
vidantīti /
ta eva hi sarvaṃ vidanti sutarāmiti dhvanyate /
vākyapaunaruktyaṃ yathā---'paśya dvīpādanyasmādapi' iti vacanānantaraṃ 'kaḥ saṃdehaḥ dvīpādanyasmādapa' ityanenepsitaprāptiravidhnitaiva dhvanyate /
'kiṃ kim? svassthā bhavanti mayi jīvati' ityanenāmarṣātiśayaḥ /
'sarvakṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī' ityunmādātiśayaḥ /
bālapriyā vartamānasāmīpye bhūte laḍiti bodhyam /
locane---dhvanyata iti /
atra yathāsaṃkhyaṃ bodhyam /
'yadvañjane'ti /
kāvyaprakāśe 'pyudāhṛtam /
dvīpādityādiratnāvalīstham /
svasthā iti /
veṇīsaṃhārasthamidam /
amarṣātaśaya iti /
vakturbhīmasenasyeti śeṣaḥ /
sarvetyādi vikramorvaśīyastham /
unmādātiśaya iti /
vaktuḥ purūravasa iti śeṣaḥ /
kālasya vyañjakatvaṃ yathā----
samavisamaṇivvisesā samantao mandamandasaṃārā /
airā hohinti pahā maṇorahāṇaṃ pi dullaṅghā //
(samaviṣamanirviśeṣāḥ samantato mandamandasañjārāḥ /
acirādbhaviṣyanti panthāno manorathānāmapi durlaṅghyāḥ //
iti chāyā) atra hyacirādbhaviṣyanti panthāna ityatra bhaviṣyantītyasmin pade pratyayaḥ kālaviśeṣābhidhāyī rasaparipoṣahetuḥ prakāśate /
ayaṃ hi gāthārthaḥ pravāsavipralambhaśṛṅgāravibhāvatayā vibhāvyamāno rasavān /
yathātra pratyayāṃśo vyañjakastathā kvacitprakṛtyaṃśo 'pi dṛśyate /
yathā---tadgehaṃ natamiti mandiramidaṃ labdhāvagāhaṃ divaḥ sā dhenurjaratī caranti kariṇāmetā dhanābhā dhaṭāḥ /
sa kṣudo musaladhvaniḥ kalamidaṃ saṅgītakaṃ yoṣitā- māścaryaṃ divasaurdvijo 'yamiyatīṃ bhūmiṃ samāropitaḥ //
locanam kālasyeti /
tiṅantapadānupravaṣṭasyāpyarthakalāpasya kārakakālasaṃkhyopagraharūpasya madhye 'nvayavyatarekābhyāṃ sūkṣmadṛśā bhāgagatamapi vyañjakatvaṃ vicāryamiti bhāvaḥ /
rasaparipoṣeti /
utprekṣyamāṇo varṣāsamayaḥ kampakārī kimuta vartamāna iti dhvanyate /
aṃśāṃśikaprasaṅgādevāha---yathātreti /
bālapriyā dhvanyate ityasyānuṣaṅgaḥ /
bhāvamāha---tiṅantetyādi /
tiṅntapadānupraviṣṭasya tiṅntapadabodhyasya /
kāraketyādi /
kārakādicatuṣṭayarūpasyetyathaḥ /
upagrahaḥ, ātmanepadaparasmaipade tadyotyaḥ kartrabhiprāyakriyāphalādiriti yāvat /
bhāgagatamiti /
kārakādicatuṣṭayaikadeśabhūtakālagatamapītyarthaḥ /
vṛttau 'same'ti /
samaviṣamāḥ samāḥ viṣamāśca deśāḥ nirviśeṣāḥ jalapravāhanimagnatayā ekarūpāḥ yeṣu te /
'manorathānāma'pīti /
kimuta janānāmityapiśabdārthaḥ /
'rasaparipoṣahetuḥ prakāśata' ityuktaṃ vivṛṇoti--utprekṣyamāṇaḥ ityādi /
utprekṣyamāṇaḥ acirādbhāvitvenohyamānaḥ /
kampeti /
virahijanānāmiti śeṣaḥ /
'tadgeham' iti /
kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ /
'iyatīṃ bhūmi' miti /
samṛddhisīmāmityarthaḥ /
bhūtimiti ca pāṭhaḥ /
atra śloke divasairityasmin pade prakṛtyaṃśo 'pi dyotakaḥ /
sarvanāmnāṃ ca vyañjakatvaṃ yathānantarokte śloke /
atra ca sarvanāmnāmeva vyañjakatvaṃ hṛdi vyavasthāpya kavinā kvetyādiśabdaprayogo na kṛtaḥ /
anayā diśā locanam divasārthe hyatrātyantāsambhāvyamānatāmasyārthasya dhvani /
sarvanāmnāṃ ceti /
prakṛtyaṃśasya cetyarthaḥ /
tena prakṛtyaṃśena sambhūta sarvanāmavyañjakaṃ dṛśyata ityuktaṃ bhavatīti na paunaruktyam /
tathā hi taditi padaṃ natabhittītyetatprakṛtyaṃśasahāyaṃ samastāmaṅgalanidhānabhūtāṃ mūṣakādyākīrṇatāṃ dhvanati /
taditi hi kevalamucyamāne samutkarṣātiśayo 'pi saṃbhāvyeta /
na ca natabhittiśabdenāpyete daurbhāgyāyatanatvasūcakā viśeṣā uktāḥ /
evaṃ sā dhenurityādāvapi yojyam /
evaṃvide ca viṣaye smaraṇākāradyotakatā tacchabdasya /
na tu yacchabdasaṃbaddhatetyuktaṃ prāk /
ata evātra tadidaṃśabdādinā smṛtyanubhavayoratyantaviruddhaviṣayatāsūcanenāścaryavibhāvatā yojitā /
tadidaṃśabdādyabhāve tu sarvamasaṅgataṃ syaditi tadidamaṃśayoreva prāṇatvaṃ yojyam /
etacca dviśaḥ sāmastyaṃ triśaḥ sāmastyamiti vyañjakamityupalakṣaṇaparam /
tena loṣṭaprastāranyāyenānantavaicatryamuktam /
bālapriyā divasairityādyuktaṃ vivṛṇoti - divasārtho hītyādi /
divasārthaḥ divasarūpaprakṛtyarthaḥ /
asyārthasya sampatsamṛddhiprāptirūpārthasya /
nanu prakṛtyaṃśo dyotaka ityukatyaiva sarvanāmnāmapi vyañjakatve prāpte punastadvacanaṃ punaruktamityata āha---prakṛtyaṃśasya ceti /
sarvanāmnāñceti cakāreṇoktārthasya lābha iti bhāvaḥ /
evaṃ vyākhyānena labdhamāha---tenatyādi /
taditi padamiti /
'tadgeha' mityatra tatpadamityarthaḥ /
dhvanatīti /
gehasyeti śeṣaḥ /
dvayoḥ sambhūya vyañjakatvamuktamupapādayati---tadityādi /
sambhāvyateti /
vyaṅgyatveneti śeṣaḥ /
natabhittiśabdenāpīti /
kevaleneti vipariṇāmenānuṣaṅgaḥ /
ete viśeṣā iti /
mūṣakādyākīrṇatārūpā viśeṣā ityarthaḥ /
na ca uktā iti sambandhaḥ /
bhaveyuriti śeṣaḥ /
kevalayostayoruktārthavyañjakatvaṃ na bhavedityarthaḥ /
te locane ityatra pūrvamuktaṃ smārayati---evaṃvidha ityādi /
ata eveti /
tacchabdānāṃ smaraṇākāradyotakatvādevetyarthaḥ /
smṛtyanubhavayoriti /
tacchabdagamyāyāḥ smṛteridametacchabdagamyasyānubhavasya cetyarthaḥ /
atyanteti /
atyantaviruddhau viṣayau yayostattāyāssūcanenetyarthaḥ /
atra gehasya natabhittitvamūṣakādyākīrṇatvādidharmaprakāreṇa smṛtiḥ divo labdhāvakāśamityādyuktadharmaprakāreṇānubhavaśceti bodhyam /
tadidaṃ śabdādinā yojitetyanvayaḥ /
tadidamaṃśayoreveti /
tadityāderidamityādeścaivetyarthaḥ /
prāmatvamiti /
camatkārakāritvamityarthaḥ /
eveccetyādi /
dvayoḥ sambhūya tathā trayāṇāṃ sambhūya vyañjakatvamityetadupalakṣaṇamityarthaḥ /
uktamiti /
darśitamityarthaḥ /
sahṛdayairanye 'pi vyañjakaviśeṣāḥ svayamutprekṣaṇīyāḥ /
etacca sarvaṃ padavākyaracanādyotanoktyaiva gatārthamapi vaicitryeṇa vyutpattaye punaruktam /
nanu cārthasāmarthyākṣepyā rasādaya ityuktam, tathā ca subādīnāṃ vyañjakatvavaicitryakathanamananvitameva /
uktamatra padānāṃ vyañjakatvokatyavasare /
kiñjārthaviśeṣākṣepyatve 'pi rasādīnāṃ teṣāmarthaviśeṣāṇāṃ vyañjakaśabdāvinābhāvitvādyathāpradarśitaṃ vyañjakasvarūpaparijñānaṃ vibhajyopayujyata eva /
śabdaviśeṣāṇāṃ cānyatra ca cārutvaṃ yadvibhāgenopadarśitaṃ tadapi teṣāṃ vyañjakatvenaivāvasthitamityavagantavyam /
yatrāpi tatsamprati na pratibhāsate tatrāpi vyañjake racanāntare yaddṛṣṭaṃ sauṣṭhavaṃ teṣāṃ pravāhapatitānāṃ tadevābhyāsādapoddhṛtānāmapyavabhāsata ityavasātavyam /
locanam /
yadvakṣyatyanye 'pīti /
ativikṣiptatayā śiṣyabuddhisamādhānaṃ na bhavedityabhiprāyeṇa saṃkṣipati---etacceti /
vitatyābhidhāne 'pi prayojanaṃ smārayati---vaicitryeṇeti /
nanviti /
pūrvaṃ nirṇītamapyetadavismaraṇārthamadhikābhidhānārthaṃ cākṣiptam /
uktamatreti /
na vācakatvaṃ dhvanivyavahāropayogi yenāvācakasya vyañjakatvaṃ na syāt iti prāgevoktam /
nanu na gītādivadrasābhivyañjakatve 'pi śabdasya tatra vyāpāro 'styeva ; sa ca vyañjanātmaiveti bhāvaḥ /
etaccāsmābhiḥ prathamoddyote nirṇītacaram /
na cedamasmābhirapūrvamuktamityāha---śabdaviśeṣāṇāṃ ceti /
anyatreti /
bhāmahavivaraṇe /
vibhāgeneti /
srakcandanādayaḥ śabdāḥ śṛṅgāre cāravo bībhatse tvacārava iti rasakṛta eva vibhāgaḥ /
rasaṃ prati ca śabdasya vyañjakatvamevetyuktaṃ prāk /
yatrāpīti /
srakcandanādiśabdānāṃ tadānīṃ śṛṅgārādivyañjakatvābhāve 'pi vyañjakatvaśakterbhūyasā bālapriyā atropaṣṭambhakamāha - yadvattyatyanye 'pīti /
ityabhiprāyeṇa vakṣyatīti sambandhaḥ /
'nanvi'tyādyākṣepasya phalaṃ darśayati--pūrvamityādi /
adhikābhidhānārthe cākṣiptamiti /
vṛttāvanupadaṃ vakṣyamāṇasyādhikāṃśasya bodhanārthaṃ cākṣepaḥ kṛta ityarthaḥ /
vṛttau 'ananvita'miti /
asaṅgatamityarthaḥ /
samādhate--'uktam' ityādi /
'uktamatre'ti /
atra pratyaktamityarthaḥ /
etadvivṛṇoti---na vācakatvamityādi /
yeneti /
vācakatvasya dhvanivyavahāropayogitvenetyarthaḥ /
na tu netyasya vyāpāro 'stītyanenānvayaḥ /
bhāvamāha---srakcandanādaya ityādi /
'yatrāpī'tyādeḥ 'avasātavya' mityantagranthasya tātparyaṃ vivṛṇoti---srakcandanādiśabdānāmityādi /
ko 'nyathā tulye vācakatve śabdānāṃ cārutvaviṣayo viśeṣaḥ syat /
anya evāsau sahṛdayasaṃvedya iti cet kimidaṃ sahṛdayatvaṃ nāma? kiṃ rasabhāvānapekṣakāvyāśritasamayaviśeṣābhijñatvam, uta rasabhāvādimayakāvyasvarūpaparijñānanaipuṇyam /
pūrvasmin pakṣe tathāvidhasahṛdayavyavasthāpitānāṃ śabdaviśeṣāṇāṃ cārutvaniyamo na syāt /
punaḥ samayāntareṇānyathāpi vyavasthāpanasambhavāt /
dvitīyasmiṃstu pakṣe rasajñataiva sahṛdayatvamiti /
tathāvidhaiḥ sahṛdayaiḥ saṃvedyo rasādisamarpaṇasāmarthyameva naisargikaṃ śabdānāṃ viśeṣa iti vyañjakatvāśrayyeva teṣāṃ mukhyaṃ cārutvam /
vācakatvāśrayāṇāṃtu locanam darśanāttadadhivāsasundarībhūtamarthaṃ pratapādayituṃ sāmarthyamasti /
tathāhi-'taṭī tāraṃ tāmyati' ityatra taṭaśabdasya puṇṭaśabdasya puṃstvanapuṃsakatve anādṛtya strītvamevāśritaṃ sahṛdayaiḥ 'strīti nāmāpi madhuraṃ' iti kṛtvā /
yathā vāsmadupādhyāyasya vidvatkavisahṛdayacakravartino bhaṭṭendurājasya--- indīvaradyuti yadā bibhṛyānna lakṣma syurvismayaikasuhṛdo 'sya yadā vilāsāḥ /
syānnāma puṇyapariṇāmavaśāttathāpi kiṃ kiṃ kapolatalakomalakāntirinduḥ //
atra hīndīvaralakṣmavismayasuhṛdvilāsanāmapariṇāmakomalādayaḥ śabdāḥ śṛṅgārābhivyañjanadṛṣṭaśaktayo 'tra paraṃ saundaryamāvahanti /
avaśyaṃ caitadabhyupagantavyamityāha---ko 'nyatheti /
asaṃvedyastāvadasau na yukta ityāśayenāha--sahṛdayeti /
punariti /
bālapriyā tadānīmiti /
prakṛtaprayogakāla ityarthaḥ /
śṛṅgārātiriktavarṇanasthala iti yāvat /
puṃstvanapuṃsakatve iti /
'taṭaṃ triṣvi' tyanuśāsanaprāpte te ityarthaḥ /
indīvareti /
puṇyapariṇāmavaśādinduḥ indīvaradyuti lakṣya na bimṛyādyadā, asya vilāsāḥ vismayaikasuhṛdaḥ syuḥ yadā, tathāpi kapolatalakomalakāntiḥ kiṃ kiṃ syānnāmeti sambandhaḥ /
yadeti yadītyarthe /
kapoleti /
sundarīkapolatala iva komalakāntirityarthaḥ /
kerīkapoleti pāṭhe kerīśabdaḥ strīviśeṣavācī bodhyaḥ /
kiṃ kiṃ syānnāmeti /
naiva syādityarthaḥ /
atreti /
candraṃ vilokya madhyasthasya kasyacidrasikasya vacana ityarthaḥ /
'anya' ityādiśaṅkāgranthamavatārayati--asaṃvedya ityādi /
asāviti prasāda evārthāpekṣāyāṃ teṣāṃ viśeṣaḥ /
arthānapekṣāyāṃ tvanuprāsādireva /
evaṃ rasādīnāṃ vyañjakasvarūpamabhidhāya teṣāmeva virodhirūpaṃ lakṣayitumidamupakramyate---

_________________________________________________________


prabandhe muktake vāpi rasādīn bandhum icchatā /
yatnaḥ kāryaḥ sumatinā parihāre virodhinām // DhvK_3.17 //


__________


prabandhe muktake vāpi rasādīnbanddhumicchatā /
yatnaḥ kāryaḥ sumatinā parihāre virodhinām // 17 //

prabandhe muktake vāpi rasabhāvanibandhanaṃ pratyādṛtamanāḥ kavirvirodhipahihāre paraṃ yatnamādadhīta /
anyathā tvasya rasamayaḥ śloka eko 'pi samyaṅna samapdyate /
locanam aniyantrītapuruṣecchāyatto hi samayaḥ kathaṃ niyataḥ syāt /
mukhyaṃ cārutvamiti /
viśeṣa iti pūrveṇa sambandhaḥ /
arthāpekṣāyāmiti /
vācyāpekṣāyāmityarthaḥ /
anuprāsādireveti /
śabdāntareṇa saha yā racanā tadapekṣo 'sau viśeṣa ityarthaḥ /
ādigrahaṇācchabdaguṇālaṅkārāṇāṃ saṅgrahaḥ /
ata eva racanayā prasādena cārutvena copabṛṃhitā eva śabdāḥ kāvye yojyā iti tātparyam // 15//
,16 //
rasādīnāṃ yadvyañjakaṃ varṇapadādiprabandhāntaṃ tasya svarūpamabhidhāyeti sambandhaḥ /
upakramyata iti /
virodhināmapi lakṣaṇakaraṇe prayojanamucyate śakyahānatvaṃ nāma anayā kārikayā /
lakṣaṇaṃ tu virodhirasasambandhītyādinā bhaviṣyatītyarthaḥ // 17 //

nanu 'vibhāvabhāvānubhāvasañcāryaucityacāruṇaḥ' iti yaduktaṃ tata eva vyatirekamukhenaitadapyavagaṃsyate /
maivam ;vyatirekeṇa hi tadabhāvamātraṃ pratīyate na tu tadviruddham /
tadabhāvamātraṃ ca na tathā dūṣakaṃ yathā tadviruddham /
pathyānupayogo hi na tathā vyādhiṃ bālapriyā śabdagato viśeṣa ityarthaḥ /
aniyantritetyādinā 'puna'rityādigranthasya bhāvārtha uktaḥ /
anuprāsapadārthaṃ vyācaṣṭe--śabdāntareṇetyādi /
phalitamāha---ata eva racanayetyādi /
upabṛṃhitāḥ viśiṣṭāḥ // 15//
,16 //
bhāvamāha--virodhināmapītyādi /
śakyahānatvaṃ nāma prayojanamanayā kārakayā ucyata iti sambandhaḥ /
virodhināṃ lakṣaṇe jñāte teṣāṃ parihāraḥ śakya iti tadeva prayojanamityarthaḥ // 17 //

etadapīti /
virodhināṃ pariharaṇamapītyarthaḥ /
tadabhāvamātramiti /
vibhāvādyaucityaśālinaḥ kathāśarīrasya vidhirityādinā tadaucityavirahiṇo vidhirna kārya ityādyathamātramityarthaḥ /
yatnata itīti /
yatnata ityādinetyarthaḥ /
vṛttau 'śāntā'dīti kāni punastāni virodhīni yāni yatnataḥ kaveḥ parihartavyānītyucyate--


_________________________________________________________


virodhi-rasa-sambandhi-vibhāvādi-parigrahaḥ /
vistareṇānvitasyāpi vastuno 'nyasya varṇanam // DhvK_3.18-19 //

akāṇḍa eva vicchittir akāṇḍe ca prakāśanam /
paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam /
rasasya syād virodhāya vṛtty-anaucityam eva ca // DhvK_3.19 //

__________


virodhirasasambandhivibhāvādiparigrahaḥ /
vistareṇānvitasyāpi vastuno 'nyasya varṇanam // 18 //

akāṇḍa eva vicchittirakāṇḍe ca prakāśanam /
paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam /
rasasya syādvirodhāya vṛttyanaucityameva ca // 19 //

prastutarasāpekṣayā virodhī yo rasastasya sambandhināṃ vibhāvabhāvānubhāvānāṃ parigraho rasavirodhahetukaḥ sambhavanīyaḥ /
tatra virodhirasavibhāvaparigraho yathā śāntarasavibhāveṣu tadvibhāvatayaiva nirūpiteṣvanantarameva śṛṅgārādivibhāvavarṇane /
virodhirasabhāvaparigraho yathā priyaṃ prati praṇayakalahakupitāsu kāminīṣu vairāgyakathābhiranunaye /
virodhirasānubhāvaparigraho yathā praṇayakupitāyāṃ priyāyāmaprasīdantyāṃ nāyakasya kopāveśavivaśasya raudrānubhāvavarṇane /
locanam janayati yadvadapathyopayogaḥ tadāha---yatnata iti /
'vibhāve'tyādinā ślokena yaduktaṃ tadviruddhaṃ virodhītyādinārdhaślokenāha /
'itavṛtte'tyādinā ślokadvayena yaduktaṃ tadviruddhaṃ vistareṇetyardhaślokenāha /
'uddīpane'tyardhaślokoktasya viruddhaṃ akāeḍa ityardhaślokena /
'rasasye'tyardhaślokoktasya viruddhaṃ paripoṣaṃ gatasyetyardhaślokena /
'alaṅkṛtīnām' ityanena yaduktaṃ tadviruddhamanyadapi ca viruddhaṃ vṛtyanaucityamityanena /
etatkrameṇa vyācaṣṭe---prastutarasāpekṣayetyādinā /
hāsyaśṛṅgārayorvīrādbhutayo raudrakaruṇayorbhayānakabībhatsayorna vibhāvavirodha ityabhiprāyeṇa śāntaśṛṅgārāvupanyastau, praśamarāgayorvirodhāt /
virodhinī rasasya yo bhāvo vyabhicārī tasya parigrahaḥ, virodhinastu yaḥ sthāyī sthāyitayā bālapriyā 'śṛṅgārādī'ci ca nirdeśe bījamāha---hāsyaśṛṅgārayārityādi /
bhayānakabībhatsayorityasyānantaraṃ "śāntabībhatsayo"riti ca kvacit granthe pāṭhaḥ /
śāntaśṛṅgārayorvirodhe hetumāha---praśameti /
virodhāditi /
sahānavasthānādatyarthaḥ /
pratipattaryekasmin śame udbuddhe tadavyavadhānena rāgodbodhāsambhavāditi bhāvaḥ /
ataḥ śāntavibhāve varṇite tadanantarameva śṛṅgārādivibhāvavarṇanaṃ na kāyam /
virodhirasasyetyādigranthaṃ ayaṃ cānyo rasabhaṅgaheturyatprastutarasāpekṣayā vastuno 'nyasya kathañcidanvitasyāpi vistareṇa kathanam /
yathā vipralambhaśṛṅgāre nāyakasya kasyacadvarṇayitumupakrānte kaveryamakādyalaṅkāranibandhanarasikatayā mahatā prabandhena parvatādivarṇane /
ayaṃ cāparo rasabhaṅgaheturavagantavyo yadakāṇḍa locanam tatparigraho 'sambhavanīya eva tadanutthānaprasaṅgāt /
vyabhicāritayā tu paragraho bhavatyeva /
ata eva sāmānyena bhāvagrahaṇam /
vairāgyakathāmirita vairāgyaśabdena nirvedaḥ śāntasya yaḥ sthāyī sa uktaḥ /
yathā---'prasāde vartasva prakaṭaya mudaṃ santyaja ruṣam' ityādyupakramyārthāntaranyāso 'na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ' iti /
manāgapa nirvedānupraveśe sati ratervicchedaḥ /
jñātaviṣayasatattvo hi jīvitasarvasvābhimānaṃ kathaṃ bhajeta /
na hi jñātaśuktikārajatatattvastadupādeyadhiyaṃ bhajate ṛte saṃvṛtimātrāt /
kathābhiriti bahuvacanaṃ śāntarasasya vyabhicāriṇo dhṛtiṃ matiprabhṛtīn saṅgṛhṇāta /
nanvanyadanunmattaḥ kathaṃ varṇayet, kimuta vistarata ityāha---kathañjidanvitasyeti bālapriyā vivṛṇoti---virodhina ityādi /
tadanutthānaprasaṅgāditi /
tasya sthāyitvenotthāne prasaṅgasyābhāvādityarthaḥ /
tadutthāne prakṛtasthāyino vicchedaḥ syāditi bhāvaḥ /
sāmānyenetyādi /
svata eva vyabhicāriṇaḥ vyabhicāratvena sthāyinaśca bodhanāya bhāva iti sāmānyata uktamityathaḥ /
prasāda iti /
kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ /
'priye śuṣyantyaṅgānyabhṛtamiva te siñcitu vacaḥ /
nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukham' iti dvitīyatṛtīyapādau /
he mugdhe vivekarahite, gataḥ kāla eva hariṇaḥ asthiratvāt pratyetuṃ pratyāgantum na prabhavati sa punarnāgacchatītyarthaḥ /
atra śāntasya vibhāvaḥ kālānityatvalakṣaṇo nibandhaḥ tatprakāśito nirvedo vyabhicārī cetyato 'tra virodhirasavibhāvabhāvayoḥ parigrahaḥ sa ca prakṛtarasapratikūla ityāha---manāgapītyādi /
nirvedānuvedhe iti ca pāṭhaḥ /
vicchada iti /
bhavediti śeṣaḥ /
atra hetumāha---jñātetyādi /
jñātaṃ viṣayāṇāṃ satatvaṃ duḥkhamiśritatvapariṇāmavirasatvādinā heyatvarūpaṃ tattvaṃ yena saḥ /
jīvitasarvasvābhimānamiti /
vanitādau viṣaya iti śeṣaḥ /
bhajetetyatra karotviti ca pāṭhaḥ /
dṛṣṭāntamāha--na hītyādi /
śuktau bhāsamānaṃ rajataṃ śuktikārajatamityucyate, jñātaṃ śuktikārajatatatvaṃ yena saḥ /
taditi /
tadviśeṣyakopādeyatvabuddhimityarthaḥ /
saṃvṛtimātrādṛta iti /
saṃvṛttyaiva tatropādeyatvabuddhiṃ bhajata iti bhāvaḥ /
saṃvṛtiravidyā bhramarūpā tadvṛttirvā vṛttau 'kathañcidanvitasye'ti /
yayā kayāpi vidhayā prakṛtena sambaddhasyetyarthaḥ /
etadgranthamavatārayati---nanvityādi /
api tāvaditi śabdābhyāmiti /
eva vicchittiḥ rasasyākāṇḍa eva ca prakāśanam /
tatrānavasare virāmo rasasya yathā nāyakasya kasyacitspṛhaṇīyasamāgamayā nāyikayā kayācitparāṃ paripoṣapadarvī prāpte śṛṅgāre vidite ca paramparānurāge samāgamopāyacintocitaṃ vyavahāramutsṛjya svatantratayā vyāpārāntaravarṇane /
anavasare ca prakāśanaṃ rasasya yathā pravṛtte pravṛttavividhavīrasaṅkṣaye kalpasaṅkṣayakalpe saṅgrame rāmadevaprāyasyāpi tāvannāyakasyānupakrāntavipralambhaśṛṅgārasya nimittamucitamantareṇaiva śṛṅgārakathāyāmavatāravarṇane /
na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam /
itivṛttavarṇanaṃ tadupāya evetyuktaṃ prāk 'ālokārthī yathā dīpaśikhāyāṃ yatnavāñjanaḥ' ityādinā /
ata eva cetivṛttamātravarṇanaprādhānye 'ṅgāṅgibhāvarahitarasabhāvanibandhena ca kavīnāmevaṃvidhāni skhalitāni bhavantīti rasādirūpavyaṅgyatātparyamevaiṣāṃ locanam vyāpārāntareti /
yathāvatsarājacarite caturthe 'ṅke--ratnāvalīnāmadheyamapyagṛṅṇato vijayavarmavṛttāntavarṇane /
api tāvaditi śabdābhyāṃ duryodhanādestadvarṇanaṃ dūrāpāstamiti veṇīsaṃhāre dvitīyāṅkamevodāharaṇatvena dhvanati /
ata eva vakṣyati--'daivavyāmohitatvam' iti /
pūrvaṃ tu sandhyaṅgābhiprāyeṇa pratyudāharaṇamuktam /
kathāpuruṣasyeti pratināyakasyeti yāvat /
ata eva ceti /
yato rasabandha eva mukhyaḥ kavivyāpāraviṣayaḥ itivṛttamātravarṇanaprādhānye bālapriyā rāmadevaprāyasyāpi tāvadityatratyābhyāṃ tāmyāmityarthaḥ /
dhvanatītyanenāsya sambandhaḥ /
tadvarṇanamiti /
saṅgrāme pravṛtte nimittamucitamantareṇaiva śṛṅgāravarṇanamityarthaḥ /
ata eveti /
dvitīyāṅkasya udāharaṇatvena dhvananādevetyarthaḥ /
daivavyāmohitatvamiti /
daivena vyāmohitaḥ kṛtyākṛtyavivekarāhityaṃ prāpitastatvamityarthaḥ /
veṇīsaṃhāre duryodhanasya tadgamyata iti bhāvaḥ /
yathā veṇīsaṃhāre iti pūrvamuktamanyābhiprāyeṇeti smārayati--pūrvamityādi /
kathāpuruṣasyetyanena vivakṣitamāha--pratināyakasyeti /
na tu pradhānanāyakasyetyarthaḥ /
tasya tathātvenaucityāpātāditi bhāvaḥ /
vṛttau 'rasabandha' iti prathamāntaṃ rasānukūlaśabdārthanibandha ityarthaḥ /
pravṛttinibandhanamiti /
pravṛttiviṣaya ityarthaḥ /
yadvā rasabandhe iti saptamyantam /
'pravṛttinibandhanaṃ' pravṛtteḥ sambandho viṣayatetyarthaḥ /
'ata eve'tyasyārabdha ityanena sambandhaḥ /
locane vyācaṣṭe---yata ityādi /
vṛttau prādhānye sati yadibandhanaṃ tasminniti sambandhaḥ /
yuktamiti yatno 'smābhirārabdho na dhvanipratipādanamātrābhiniveśena /
punaścāyamanyo rasabhaṅgaheturavadhāraṇīyo yatparipoṣaṃ gatasyāpi rasasya paunaḥ--punyena dīpanam /
ubhayukto hi rasaḥ svasāmagrīlabdhaparipoṣaḥ punaḥ punaḥ parāmṛśyamāṇaḥ parimlānakusumakalpaḥ kalpate /
tathā vṛttervyavahārasya yadanaucityaṃ tadapi rasabhaṅgahetureva /
yathā nāyakaṃ prati nāyikāyāḥ kasyāściducitāṃ bhaṅgimantareṇa svayaṃ sambhogābhilāṣakathane /
yadi vā vṛttīnāṃ bharataprasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntaraprasiddhānāmupanāgarikādyānāṃ vā yadanaucityamaviṣaye nibandhanaṃ tadapi rasabhaṅgahetuḥ /
evameṣāṃ rasavirodhināmanyeṣāṃ cānayā diśā svayamutprekṣitānāṃ parihāre satkavibhiravahitairbhavitavyam /
parikaraślokāścātra--- mukhyā vyāpāraviṣayāḥ sukavīnāṃ rasādayaḥ /
teṣāṃ nibandhane bhāvya taiḥ sadaivāpramādibhiḥ //
nīrasastu prabandho yaḥ so 'paśabdo mahān kaveḥ /
sa tenākavireva syādanyenāsmṛtalakṣaṇaḥ //
locanam sati yadaṅgāṅgibhāvarahitānāmavicāritaguṇapradhānabhāvānāṃ rasabhāvānāṃ nibandhanaṃ tannimittāni skhalitāni sarve doṣā ityarthaḥ /
na dhvanipratipādanamātreti /
vyaṅgyo 'rtho bhavatu mā vā bhūt kastatrābhiniveśaḥ? kākadantaparīkṣāprāyameva tatsyāditi bhāvaḥ /
vṛttyanaucityameva cetibahudā vyācaṣṭe tadapītyanena caśabdaṃ kārikāgataṃ vyācaṣṭe /
rasabhaṅgahetureva ityanenaivakārasya kārikāgatasya bhinnakramatvamuktam /
rasasya virodhāyaivetyarthaḥ /
nāyakaṃ pratīti /
nāyakasya hi dhīrodāttādibhedabhinnasya sarvathā vīrarasānuvedhena bhavitavyamiti taṃ prati kātarapuruṣocitamadhairyayojanaṃ duṣṭameva /
teṣāmiti rasādīnām /
tairiti sukavibhiḥ /
so 'paśabda iti duryaśa ityarthaḥ /
nanu kālidāsaḥ bālapriyā cakārau vākyālaṅkāre ityāśayena vyācaṣṭe---itivṛttetyādi /
bahudhā vyācaṣṭa iti /
vṛttervyavahārasyetyādinā rasabhaṅgaheturityantagranthena tredhā vyācaṣṭa ityarthaḥ /
tadapītyaneneti /
tatpadottarāpiśabdenetyarthaḥ /
nāyakaṃ prati nāyakayā svayaṃ sambhogābhilāṣasya kathane nibaddhe nāyakasyādhairyayojanamāpatati, tacca duṣṭamiti bhāvaṃ vivṛṇoti---nāyakasyetyādi /
bhāvitavyamiti /
sarveṣāṃ vīraśabdena vyavahārāditi bhāvaḥ /
kātarapuruṣeti /
adhīrapuruṣetyarthaḥ /
vṛttau 'ucitāṃ bhaṅgimantareṇe' pūrve viśṛṅkhalagiraḥ kavayaḥ prāptakīrtayaḥ /
tānsamāśritya na tyājyā nītireṣā manīṣiṇā //
vālmīkivyāsamukhyāśca ye prakhyātāḥ kavīśvarāḥ /
tadabhiprāyabāhyo 'yaṃ nāsmābhirdarśito nayaḥ //
iti /


_________________________________________________________


vivakṣite rase labdha-pratiṣṭhe tu virodhinām /
bādhyānām aṅga-bhāvaṃ vā prāptānām uktir acchalā // DhvK_3.20 //


__________


vivakṣite rase labdhapratiṣṭhe tu virodhinām /
bādhyānāmaṅgabhāvaṃ vā prāptānāmuktiracchalā // 20 //

svasāmagnyā labdhaparipoṣe tu vivakṣite rase virodhināṃ virodhirasāṅgānāṃ bādhyānāmaṅgabhāvaṃ vā prāptanāṃ satāmuktiradoṣā /
bādhyatvaṃ hi virodhināṃ śakyābhibhavatve sati nānyathā /
tathāca teṣāmuktiḥ prastutarasaparipoṣāyaiva sampadyate /
aṅgabhāvaṃ prāptānāṃ ca teṣāṃ virodhitvameva nivartate /
aṅgabhāvaprāptirhi teṣāṃ svābhāvikī samāropakṛtā vā /
tatra yeṣāṃ naisargikī teṣāṃ tāvaduktāvavirodha eva /
yathā vipralambhaśṛṅgāre tadaṅgānāṃ locanam paripoṣaṃ gatasyāpi karuṇasya rativilāseṣu paunaḥpunyena dīpanamakārṣīt, tatko 'yaṃ rasavirodhināṃ parihāranirbandha ityāśaṅkyāha--pūrva iti /
na hi vasiṣṭhādibhiḥ kathañcidyadi smṛtimārgastyaktastadvayamapi tathā tyajāmaḥ /
acintyahetukatvāduparicaritānāmiti bhāvaḥ /
iti śabdena parikaraślokasamāptiṃ sūcayati // 19 //

evaṃ virodhināṃ parihāre sāmānyenokte pratiprasavaṃ viyataviṣayamāha---vivakṣita itī /
bādhyānāmiti /
bādhyatvābhiprāyeṇāṅgatvābhiprāyeṇa vetyarthaḥ /
acchalā nirdeṣetyarthaḥ /
bādhyatvābhiprāyaṃ vyācaṣṭe--bādhyatvaṃ hīti /
āṅgabhāvābhiprāyamubhayathā vyācaṣṭe, bālapriyā tyenena bhaṅgyā tatkathanaṃ duṣyantādernāyakasyeva nāyikāyā api na doṣa iti darśitam /
bhāvārthamāha--na hītyādi /
na hi tyajāma iti sambandhaḥ /
vasiṣṭhādīnāṃ tattyāge 'pi na doṣa ityāha---acintyetyādi /
acintyahetukatvāduparacaritānāmiti ca pāṭhaḥ /
uparicaritānāmityasyotkṛṣṭacaritānāmityarthaḥ // 19 //

'bādhyānām' ityādikārikābhāgaṃ vyācaṣṭe---bādhyatvetyādi /
uktirityanenāsya sambandhaḥ /
ubhayathā vyācaṣṭa iti /
'aṅgabhāvaprāptirhi'tyādigranthena dvedhā vyākhyātavānityarthaḥ /
vṛttau 'tadaṅgānāṃ vyādhyādīnām' iti /
uktāvavirodha ityasyānuṣaṅgaḥ /
upari vākye uktāvityasyaivānuṣaṅgaḥ /
tatpadenātra vipralambhaparāmarśaḥ /
vyādhyādīnāṃ vyādhyādīnāṃ teṣāñca tadaṅgānāmevādoṣo nātadaṅgānām /
tadaṅgatve ca sambhavatyapi maraṇasyopanyāso na jyāyān /
āśrayavicchede rasasyātyantavicchedaprāpteḥ /
karuṇasaya tu tathāvide viṣaye paripoṣo bhaviṣyatīti cet-na; tasyāprastutatvāt prastutasya ca vicchedāt /
yatratu karuṇarasasyaiva kāvyārthatvaṃ tatrāvirodhaḥ /
śṛṅgāre vā maraṇasyādīrghakālapratyāpattisambhave kadācidupanibandho nātyantavirodhī /
dīrghakālapratyāpattau tu tasyāntarā pravāhaviccheda evetyevaṃvidhetivṛttopanibandhanaṃ rasabandhapradhānena kavinā locanam tatra prathamaṃ svābhāvikaprakāraṃ nirūpayati---tadaṅgānāmiti /
nirapekṣabhāvatayā sāpekṣabhāvavapralambhaśṛṅgāravirodhinyapi karuṇe ye vyādhyādayassarvathāṅgatvena dṛṣṭāḥ teṣāmiti /
te hi karuṇe bhavantyeva ta eva ca bhavantīti /
śṛṅgāre tu bhavantyeva nāpi ta eveti /
atadaṅgānāmiti /
yathālasyaugrajugupsānāmityarthaḥ /
tadaṅgatve ceti /
'sarva eva śṛṅgāre vyabhicāriṇa ityuktatvādi'ti bhāvaḥ /
āśrayasya strīpuruṣānyatarasyādhiṣṭhānasyāpāye ratirevocchidyeta tasyā jīvitasarvasvābhimānarūpatvenobhayādhiṣṭhānatvāt /
prastutasyeti /
vipralambhasyetyarthaḥ /
kāvyārthatvamiti /
prastutatvamityarthaḥ /
nanvevaṃ sarva eva vyabhicāriṇa iti vighaṭitamityāśaṅkyāha---śṛṅgāre veti /
adīrghakāle yatramaraṇe viśrāntipadabandha eva notpadyate tatrāsya vyabhicāritvam /
kadāciditi /
yadi tādṛśīṃ bhaṅgiṃ ghaṭayituṃ sukaveḥ kauśalaṃ bhavati /
yathā--- tīrthe toyavyatikarabhave jahnukanyāsarayvordehanyāsādamaragaṇanālekhyamāsādya sadyaḥ /
bālapriyā virodhirasāṅgatvaṃ prakṛtarasāṅgatvaṃ ca darśayati--nirapekṣabhāvatayetyādi /
te hīti /
vyādhyādayo hītyarthaḥ /
karuṇe ityādi /
karuṇe bhavantyeva te eva bhavantīti dvedhā niyama ityarthaḥ /
nāpītyādi /
te eveti niyamo 'pi netyarthaḥ /
maraṇasya vipralambhāṅgatvasambhave mānamāha--sarva ityādi /
ālasyaugnyajugupsāvarjāssarvaṃ eva vyabhicāriṇa iti muninā uktatvādityarthaḥ /
āśrayaviccheda ityādigranthaṃ vyācaṣṭe---āśrayasyetyādi /
vṛttau--'śṛṅgāre ve'tyādi /
'maraṇasye'ti /
nāyakayorekasya yanmaraṇaṃ tasyetyarthaḥ /
asya upanibandha ityanena sambandhaḥ /
'adīraghe'ti /
maraṇādūrdhvamadīrgho yaḥ kālastasmiṃstena vā pratyāpattiḥ nāyakayoḥ samāgamastatsambhave satītyarthaḥ /
locane bhāvamāha--yatretyādi /
viśrāntipadabandhaḥ pratītiviśrānteḥ pratiṣṭhā /
tatra tathāvidhasthale /
asya maraṇasya /
kāvyānuśāsane 'pyevamuktam--"śṛṅgāre tu maraṇādhyavasāyo tatra labdhapratiṣṭhe tu vivakṣite rase virodhirasāṅgānāṃ bādhyatvenoktāvadoṣo yathā--- kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutamaho kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati //
locanam pūrvākārādhikacaturayā saṅgataḥ kāntayāsau līlāgāreṣvaramata punarnandanābhyantareṣu //
atra sphuṭaiva ratyaṅgatā maraṇasya /
ata eva sukavinā maraṇe padabandhamātraṃ na kṛtam, anūdyamānatvenaivopanibandhanāt /
padabandhaniveśe tu sarvathā śokodaya evātiparimitakālapratyāpattilābhe 'pi atha dūraparāmarśakasahṛdayasāmājikābhiprāyeṇa maraṇasyādīrghakālapratyāpatteraṅgatocyate, hanta tāpasavatsarāje 'pi yaugandharāyaṇādinītimārgākarṇanasaṃskṛtamatīnāṃ vāsavadattāmaraṇabuddherevābhāvātkaruṇasya nāmāpi na syādityalamavāntareṇa bahunā /
tasmāddīrghakālatātra padabandhalābha eveti mantavyam /
evaṃ naisargikāṅgatā vyākhyātā /
samāropitatve tadviparītetyarthalabdhatvātsvakaṇṭhena na vyākhyātā /
evaṃ prakāratrayaṃ vyākhyāya krameṇodāharati---tatretyādinā /
kvākāryamiti /
bālapriyā maraṇādūrdhvaṃ jhaṭiti punaryogo vā nibadhyata'iti /
tīrtha iti raghuvaṃśastham /
dehatyāgāditi ca pāṭhaḥ /
kāntayā indumatyā /
asau ajaḥ /
ratyaṅgateti /
ramaṇāṅgatetyarthaḥ /
maraṇasyeti /
dehatyāgādityanena darśitasya maraṇasyetyarthaḥ /
prapūrvaślokena saṅgamāśāyā varṇitatvādatra maraṇasya vipralambhāṅgatvaṃ sphuṭamiti bhāvaḥ /
padabandhaḥ pratītaviśrānteḥ padabandhaḥ /
anūdyamānatveneti /
dehatyāgādityaneneti bhāvaḥ /
atīti /
atiparimito 'lyalpaḥ kālastena pratyāpatteḥ saṅgamasya lābhaḥ sambhavaḥ pratītirvā tasminnapītyarthaḥ /
śokodaya evetyanenāsya sambandhaḥ /
sahṛdayānāṃ śokacarvaṇaiva bhavediti tadarthaḥ /
kecidadīrghakāletyādigranthasya bhāvamanyathā vyācakṣaye, tadanuvadannāha--athetyādi /
atheti praśne /
prativakti--hantetyādi /
ayuktakathanahetuko viṣādo vismayo vā hantetyanena prakāśyate /
svamatenopasaṃharati---tasmādityādi /
dīghati /
dīrghakālatāpadārtho 'tra maraṇe sahṛdayapratītiviśrānteḥ padabandha evetyarthaḥ /
samārāpitā tviti /
aṅgateti śeṣaḥ /
etadviparīteti /
vāstavāṅgatvābhāvānnaisargikāṅgatā viparītetyarthaḥ /
vyākhyāteti /
padarśitetyarthaḥ /
vṛttau 'tasye'tyādi /
'tasya'śṛṅgārasya /
yathā vā puṇḍarīkasya mahāśvetāṃ prati pravṛttanirbharānurāgasya dvitīyamunikumāropadeśavarṇane /
svābhāvikyāmaṅgabhāvaprāptāvadoṣo yathā--- bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām //
ityādau /
samāropitāyāmapyavirodho yathā---'pāṇḍukṣāmam' ityādau /
yathā vā---'kopātkomalalolabāhulatikāpāśena' ityādau /
iyaṃ locanam vitarka autsukyena matiḥ smṛtyā śaṅkā dainyena dhṛtiścintayā ca bādhyate /
etacca dvitīyoddyotārambha evoktamasmābhiḥ /
dvitīyeti /
vipakṣībhūtavairāgyavibhāvādyavadhāraṇe 'pi hyaśakyavicchedatvena dārḍhyamevānurāgasyoktaṃ bhavatīti bhāvaḥ /
samāropitāyāmiti /
aṅgabhāvaprāptāviti śeṣaḥ /
pāṇḍukṣāmaṃ vaktraṃ hadayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ //
atra karuṇocito vyādhiḥ śleṣabhaṅgyā sthāpitaḥ kopāditi badhveti hanyata iti ca raudrānubhāvanāṃ rūpakabalādāropitānāṃ tadanirvāhādevāṅgatvam /
tacca pūrvamevoktaṃ 'nātinirvahaṇaiṣitā' ityatrāntare /
bālapriyā 'antarā' madhye /
'pravāhavicchedaḥ' anusandhānadhārāyā viccheda ityarthaḥ /
locane---vipajñībhūteti /
anurāgasya virodhibhūtetyarthaḥ /
anurāgasyeti /
puṇḍarīkagatānurāgasyetyarthaḥ /
vṛttau 'bhramim' iti /
idaṃ pāṇḍivatyādi ca kāvyaprakāśe 'pyudāhṛtam /
bhramirnāma diśāṃ bhramaṇamiva darśayannāntaraḥ kaścidvikāraḥ /
pralayonaṣṭaceṣṭatā, mūrchā bāhyābhyantarendrayavṛttinirodhaḥ /
tamaḥ āndhyam /
jalada eva bhujagastajjam /
viṣaṃ jalameva garalam /
atra karuṇocatavyādheranubhāvānāṃ bhramyādīnāṃ vipralambhe 'pi sambhavānnaisargikī aṅgatā /
pāṇḍukṣāmamiti /
hṛdayaṃ uraḥ /
sarasaṃ annarasasahitaṃ, yadvā--candanādirasasahitam /
alasaṃ bāhyakriyāyāmakṣamam /
kṣetriyo dehāntare cikitsyo 'sādhya iti yāvat /
rogaḥ gadaḥ /
kṣetriyo rogaḥ kṣayaroga iti kecit tam /
āvedayatīti /
vaktrādīnāṃ pratyekamanvayābhiprāyeṇaikavacanāntatayā nirdeśaḥ /
atra karuṇocitavyādheḥ vipralambhe samāropādaṅgatetyāha locane - atretyādi /
śleṣabhaṅgyeta /
ubhayasādhāraṇānubhāvapradarśanenetyarthaḥ /
sthāpita iti /
āropeṇāṅgatayā pradarśita ityarthaḥ /
badhvetītyādi /
bandhanādīnāmityarthaḥ /
tadanirvāhāditi /
rūpakānirvādityarthaḥ /
aṅgatvamiti /
śṛṅgārāṅgatvamityarthaḥ /
vṛttau aṅgabhāvagamanaṃ yadiyaṃ cāṅgabhāvaprāptiranyā yadādhikārikatvātpradhāna ekasminvākyārthe rasayorbhāvayorvā parasparavirodhinordvayoraṅgabhāvagamanaṃ tasyāmapi na doṣaḥ /
yathoktaṃ 'kṣipto hastāvalagnaḥ' ityādau /
kathaṃ tatrāvirodha iti cet, dvayorapi tayoranyaparatvena vyavasthānāt /
anyaparatve 'pi virodhinoḥ kathaṃ virodhanivṛttiriti cet, ucyate--
vidhau viruddhasamāveśasya locanam anyeti /
caturtho 'yaṃ prakāra ityarthaḥ /
pūrvaṃ hi virodhinaḥ prastutarasāntare 'ṅgatoktā, adhunā tu dvayorvirodhinorvastvantare 'ṅgabhāva iti śeṣaḥ /
kṣipta iti /
vyākhyātametat 'pradhāne 'nyatra vākyārthe' ityatra /
nanvanyaparatve 'pi svabhāvo na nivartate, svabhāvakṛta eva ca virodha ityabhaprāyeṇāha--anyaparatve 'pīti /
virodhinorati /
tatsvabhāvayoriti hetutvābhiprāyema viśeṣaṇam /
ucyata iti /
ayaṃ bhāvaḥ---sāmagrīviśeṣapatitatvena bhāvānāṃ virodhāvirodhau na svabhāvamātranibandhanau śītoṣṇayorapi virodhābhāvāt /
vidhāviti /
tadeva kuru mā kārṣīriti bālapriyā cānyā aṅgabhāvaprāptiriti sambandhaḥ /
'tasyāmapo'ti /
tathāvidhāṅgabhāvaprāptāvapītyarthaḥ /
anyetyasya vivaraṇaṃ locane---caturtha iti /
pūrvoktādviśeṣaṃ darśayati---pūrvamityādi /
virodhina iti /
virodhirasāṅgāsyetyarthaḥ /
rasāntare rasaviśeṣe vastvantara iti /
prastute ityanuṣajyate /
anyaparatve 'pīti /
anyāṅgatve 'pītyarthaḥ /
āheti /
pṛcchatītyarthaḥ /
viśeṣaṇamiti /
anuṣajyamānayordvayorityasya viśeṣaṇamityarthaḥ /
ayaṃ bhāvaḥ vidhāvityādigrandhasyāyaṃ bhāvārthaḥ /
ka ityatrāha--sāmagrītyādi /
ayamarthaḥ---padārthānāṃ madhye kasyacitkenacitsaha virodhaścāvirodhaśca svabhāvamātrakṛtau na, kintu sāmagrīviśeṣānupraveśenāpi sambhavataḥ /
atra tadvirodho nāma tadasāmānādhikaraṇyaṃ tadutpattipratibandhaśca ghaṭatvādīnāṃ paṭatvādibhiśśītasparśadīnāmuṇṇasparśādibhiśca sahāsāmānādhikaraṇyarūpo virodhaḥ svabhāvakṛtaḥ /
evaṃ teṣāṃ dravyatvādibhiḥ rūpādiguṇaiśca saha sāmānādhikaraṇyarūpāvirodhaśca bodhyaḥ /
śītasparśāsaurabhagandhādīnāṃ svāśrayārabdhadravye uṇṇasparśāsaurabhagandhādyutpattipratibandharūpastadvirodhassāmagrīviśeṣānupraveśakṛtaḥ, evaṃ śītoṇṇasparśayoravirodhaḥ komalabhaktotpattisāmagrīviśeṣānupraveśakṛtobodhyaḥ /
vithisthale pravṛttisāmagrīṃ niṣedhasthale nivṛttisāmagrīṃ cādāya tadanupraveśena virodhāvirodhau grāhyāviti /
śītoṇṇayoriti /
śītoṇṇasparśayorityarthaḥ /
virodhābhāvāditi /
sāmagrīviśeṣānupraveśeneti śeṣaḥ /
vidhāvatyaderdṛṣṭantamāha--tadevetyādi /
tadityanenaikaṃ karma vivakṣitam /
ekadeti śeṣaḥ /
iti yatheti /
iti vidhauduṣṭatvaṃ yathā tathetyarthaḥ /
karaṇākaraṇayorekenaikadānuṣṭhātumaśakyatvāditi bhāvaḥ /
upaṣṭambhakamāha - ata evetyādi /
duṣṭatvaṃ vānuvāde /
locanam yathā /
vidhiśabdenātraikadā prādhānyamucyate /
ata evātirātre ṣoḍaśinaṃ gṛhṇantīti viruddhavidhirvikalpaparyavasāyīti vākyavidaḥ /
anuvāda iti /
anyāṅgatāyāmityarthaḥ /
bālapriyā ata eva viruddhāyorekatraikadā prādhānyasya duṣṭatvādeva /
atirātra ityādi /
atirātre atirātrayāge ṣoḍaśinaṃ somapātraviśeṣam gṛhṇanti yathā---- ehi gaccha patottiṣṭha vada maunaṃ samācara /
evamāśāgrahagrastaiḥ krīḍanti dhanino 'rthibhiḥ //
ityādau /
atra hi vidhipratiṣedhayoranūdyamānatvena samāveśe na virodhastathehāpi bhaviṣyati /
śloke hyasminnīrṣyāvipralambhaśṛṅgārakaruṇavastunorna vidhīyamānatvam /
tripuraripuprabhāvātiśayasya vākyārthatvāttadaṅgatvena ca tayorvyavasthānāt /
locanam krīḍāṅgatve na hyatra viruddhānāmarthānāmabhidhānamiti rājanikaṭavyavasthitātatāyidvayanyāyena viruddhānāmapyanyamukhaprekṣitāparatantrīkṛtānāṃ yena virodhaḥ syāt /
kevalaṃ viruddhatvādaruṇādhikaraṇasthityā bālapriyā gṛhṇīyuḥ iti ṣoḍaśigrahaṇaṃ vihitam /
punaśca "nātirātre ṣoḍaśinaṃ gṛhṇātī"tyanena tanniṣiddhañceti yadyapi grahaṇāgrahaṇayorviruddhayorvidhiḥ, tathāpi sa vidhiḥ ṣoḍaśinaṃ gṛhṇīyānna gṛhṇīyādvā iti vikalpe paryavasyatītyarthaḥ /
vṛttau---'ehī'ti /
he arthin tvamehi āgaccha /
'eva'miti /
uktaprakāreṇetyarthaḥ /
'āśe'ti /
āśārupairgrahairgrastāstairityarthaḥ /
'arthibhiḥ' yācakaiḥ dhaninaḥ krīḍantīti sambandhaḥ /
atra ehīti krīḍanti gaccheti krīḍantītyādirītyā bhāvābhāvarūpayorapi gamanāgamanādyoḥ pradhānabhūtakrīḍāyāṃ prakāratayānvayena tadaṅgatvānna duṣṭatvamiti darśayannāha locane--krīḍāṅgatvenetyādi /
atreti /
ehītyādiśloka ityarthaḥ /
viruddhānāmarthānāmiti /
ekadaikatra viruddhayoḥ gamanāgamanayoḥ patanotthānayorvacanamaunayoścārthānāmityarthaḥ /
itīti hetau /
rājeti /
rājanikaṭavyavasthitau rājāśrayatvena sthitau yāvātatāthinau mitho vaireṇa vadhodyatau puruṣau tayordveyaṃ tannyāyenetyarthaḥ /
anyeti /
anyamukhaprekṣitā anyāyattatā tayā paratantrīkṛtānāmupasarjanīkṛtānāmityarthaḥ /
autena krameṇa ehi gacchetyādiśrutikramema yaḥ svātmanāṃ parāmarśaḥ pratītaḥ tasmin satyapi /
aviśrāmyatāmiti /
svātmani pratītiviśrāntimalabhamānānāmityarthaḥ /
krīḍāyāmaṅgatvenānvayāditi bhāvaḥ /
paraspararūpeti /
parasparasya yadrūpaṃ svabhāvaḥ taccintāyāṃ kā kathā taccintā nodetyevetyarthaḥ /
viśeṣamāha--kevalamityādi /
aruṇeti /
aruṇādhikaraṇanyāyenetyarthaḥ /
sambhāvyata ityanenāsya sambandhaḥ /
aruṇayetyādividhivākye kārakāṇāṃ bhāvanānvayaniyamānmitho 'nanvitānāmevāruṇyapiṅgākṣītvādīnāṃ karaṇavibhaktyantapadārthānāṃ somakrayaṇabhāvanāyāṃ karaṇatvenādāvanvayaḥ, paścāt parasparānvayaḥ--- na ca raseṣu vidhyanuvādavyavahāro nāstīti śakyaṃ vaktum, teṣāṃ vākyārthatvenābhyupagamāt /
vākyārthasya vācyasya ca yau vidhyanuvādau tau locanam yo vākyīya eṣāṃ pāścātyaḥ sambandhaḥ sambhāvyate sa vighaṭatām /
nanu pradhānatayā yadvācyaṃ tatra vidhiḥ /
apradhānatvena tu vācye 'nuvādaḥ /
na ca rasasya vācyatvaṃ tvayaiva soḍhamityāśaṅkamānaḥ pariharati---na ceti /
pradhānāpradhānatvamātrakṛtau vidhyanuvādau, tau ca vyaṅgyatāyāmapi bhavata eveti bhāvaḥ /
mukhyatayā ca rasa eva kāvyavākyārtha ityuktam /
tenāmukhyatayā yatra so 'rthastatrānūdyamānatvaṃ rasasyāpi yuktam /
yadi vānūdyamānavibhāvādisamākṣiptatvādrasasyānūdyamānatā tadāha---vākyārthasyeti /
balapriyā yā gaussā aruṇā piṅgākṣītyādi /
spaṣṭamidaṃ mīmāṃsāparibhāṣādau /
vākyīya iti /
vākyapratipādya ityarthaḥ /
eṣāmityādi /
ya āgacchati sa gacchatītyādipārṣṭhikānvaya ityarthaḥ /
viruddhatvātsa kevalaṃ vighaṭatāmiti sambandhaḥ /
vṛttau 'vidhipratiṣedhayo'riti /
gamanāgamanādyoratyarthaḥ /
'anūdyamānatvene'ti /
krījāvidhāne iti śeṣaḥ /
tathetyādyuktameva vivṛṇoti---'śloka' ityādi /
'vidhīyamānatva'miti /
prādhānyamityarthaḥ /
'na ce'tyādyabhyupagamādityantaṃ granthamavatārayati locane---nanvityādi /
yadvācyamiti /
yo vācyārtha ityarthaḥ /
tatra vidhiriti /
tasya vidhiranuvādaśceti bhāvaḥ /
teṣāmityādiparihāragranthasya bhāvamāha--pradhānetyādi /
yuktamityantena /
vidhyanuvādāviti /
arthasyeti śeṣaḥ /
vyaṅgayatāyāmapi vyaṅgyatve satyapi /
kutrānūdyamānatvaṃ rasasyetyatrāha---mukhyatayetyādi /
so 'rthaḥ vyaṅgyārthaḥ /
yadiveti pakṣāntaradyotakam /
tadākṣiptānāṃ rasānāṃ kena vāryete /
yairvā sākṣātkāvyārthatā rasādīnāṃ nābhyupagamyate, taisteṣāṃ tannibhittatā tāvadavaśyamabhyupagantavyā /
tathāpyatra śloke na virodhaḥ /
yasmādanūdyamānāṅganimittobhayarasavastusahakāriṇo vidhīyamānāṃśādbhāvaviśeṣapratītirutpadyate tataśca na kaścidvirodhaḥ /
dṛśyate viruddhobhayasahakāriṇaḥ kāraṇātkāryaviśeṣotpattiḥ viruddhaphalotpādanahetutvaṃ hi yugapadekasya kāraṇasya viruddhaṃ na tu viruddhobhayasahakāritvam /
locanam yadi vā mā bhūdanūdyamānatayā viruddhayo rasayoḥ samāveśaḥ, sahakāritayā tu bhaviṣyatīti sarvathāviruddhayoryuktiyukto 'ṅgāṅgibhāvo nātra prayāsaḥ kaściditi darśayati--yaivati /
tannimittateti /
kāvyārtho vibhāvādirnimittaṃ yeṣāṃ rasādīnāṃ te tathā teṣāṃ bhāvastattā /
anūdyamānā ye hastakṣepādayo rasāṅgabhūtā vibhāvādayastannimittaṃ yadubhayaṃ karuṇavipralambhātmakaṃ rasavastu rasasajātīyaṃ tatsahakāri yaseya vidhīyamānasya śāmbhavaśaravahnijanitaduritdāhalakṣaṇasya tasmādbhāvaviśeṣepreyolaṅkāraviṣaye bhagavatprabhāvātiśayalakṣaṇe pratītiriti saṅgatiḥ /
viruddhaṃ yadubhayaṃ vāritejogataṃ śītoṣṇaṃ tatsahakāri yasya taṇḍulādeḥ kāraṇasya tasmātkāryaviśeṣasya komalabhaktakaraṇalakṣaṇasyotpattirdṛśyate /
sarvatra hītthameva kāryakāraṇabhāvo bījāṅkurādau nānyathā /
nanu virodhastarhi sarvatrākiñcitkaraḥ syādityāśaṅkyāha---viruddhaphaleti /
tathā cāhuḥ---'nopādānaṃ viruddhasya' iti /
nanvabhineyārthe kāvye yadīdṛśaṃ vākyaṃ bhavettadā bālapriyā anvityādi /
anūdyamānairvibhāvādibhiḥ samākṣiptatvādyvañcitatvādityarthaḥ /
tadāha tadabhiprāyeṇāha /
'tannimittate'tyetadyvācaṣṭe---kāvyetyādi /
anūdyamānāṅgetyādikaṃ kṣipta ityādiśloke yojayan vyācaṣṭe---anūdyamānā ityādi /
hastakṣepādayo vibhāvādaya ityatra yathāsaṃkhyenānvayo na vivakṣitaḥ /
hastakṣepasyānubhāvatvāt anubhāvādaya iti vā pāṭhaḥ /
tannimittamiti /
te nimittāni yasya tadityarthaḥ /
rasasajātīyamiti /
rasātmakaṃ sthāyyātmakaṃ vetyarthaḥ /
yasya vidhīyamānāṃśasyetyasyaiva vivaraṇam---śāmbhavetyādi /
vidhīyamānāṃśāditi viśeṣyasannidhānena yasya vidhīyamānāṃśasyeti vyākhyātaṃ, tadetaddarśayitumāha---tasmāditi /
bhāvaviśeṣapratītirityetadyvācaṣṭe---bhāvetyādi /
bhāvaviśeṣe ityasya vivaraṇam---preyo 'laṅkāraviṣaya iti /
sa ka ityatrāha---bhagavadityādi /
sarvatretyādi /
tejojalādyātmakaviruddhobhayasahakāriṇa eva bījāderaṅkurādikāryotpattiriti bhāvaḥ /
nopādānamiti /
notpādanamiti pāṭhena bhāvyamiti pratibhāti /
evaṃvidhavridedhapadārthaviṣayaḥ kathamabhinayaḥ prayoktavya iti cet, anūdyamānaivaṃvidhavācyaviṣaye yā vārtā sātrāpi bhaviṣyati /
evaṃ vidhyanuvādanayāśrayeṇātra śloke parihṛtastāvadvirodhaḥ /
kiṃ ca nāyakasyābhinandanīyodayasya kasyacitprabhāvātiśayavarṇane tatpratipakṣāṇāṃ yaḥ karuṇo rasaḥ sa parīkṣakāṇāṃ na vaiklavyamādadhāti locanam yadi samastābhinayaḥ kriyate tadā viruddhārthaviṣayaḥ kathaṃ yugapadabhinayaḥ kartuṃ śakya ityāśayenāśaṅkamāna āha--evamiti /
etatpariharati---anūdyamāneti /
anūdyamānamevaṃvidhaṃ viruddhākāraṃ vācyaṃ yatra tādṛśo yo viṣayaḥ 'ehi gaccha patottiṣṭha' ityādistatra yā vārtā sātrāpīti /
etaduktaṃ bhavati---'kṣipto hastāvalagna' ityādau prādhānyena bhītaviplutādidṛṣṭyupapādanakrameṇa prākariṇakastāvadarthaḥ pradarśayitavyaḥ /
yadyapyatra karuṇo 'pi parāṅgameva tathāpi vipralambhāpekṣayā tasya tāvannikaṭaṃ prākaraṇikatvaṃ maheśvaraprabhāvaṃ prati sopayogatvāt /
vipralambhasya tu kāmīvetyutprekṣopamābalenāyātasya dūratvāt /
evaṃ ca sāsranetrotpalābhiratyantaṃ prādhānyena karuṇopayogābhinayakrameṇa leśatastu vipralambhasya karuṇena sādṛśyātsūcanāṃ kṛtvā /
kāmīvetyatra yadyapi praṇayakopocito 'bhinayaḥ kṛtastathāpi tataḥ pratīyamāno 'pyasau vipralambhaḥ samanantarābhinīyamāne sa dahatu duritamityādau sāṭopābhinayasamarpito yo bhagavatprabhāvastatrāṅgatāyāṃ paryavasyatīti na kaścidvirodhaḥ /
etaṃ virodhaparihāramupasaṃharati---evamiti /
viṣayāntare tu prakārāntareṇa virodhaparihāramāha---kiñceti /
parīkṣakāmāmiti sāmājikānāṃ vivekaśālinām /
na vaiklavyamiti /
na tādṛśe viṣaye cittadrutiritepadyate karuṇāsvādaviśrāntyabhāvāt /
kintu vīrasya yo 'sau krodho vyabhicāratāṃ pratipadyate tatphalarūpo 'sau karuṇarasaḥ /
svakāraṇābhivyañjanadvāreṇa vīrāsvādātiśaya eva paryavasyati /
bālapriyā naṭaśikṣārthaṃ vivṛṇoti---etaduktamityādi /
pradarśayitavyaḥ abhinetavyaḥ /
utprekṣāpamābaleneti /
utprekṣāyā upamāyā vā balenetyarthaḥ /
kṛtvā abhinaya iti sambandhaḥ /
śaṅkate---kāmītyādi /
samādhatte---tathāpītyādi /
kṛta iti /
kṛtiviṣaya ityarthaḥ /
bhavediti śeṣaḥ /
kiñcetyādigranthamavatārayati---viṣayāntare 'pītyādi /
viṣayāntare sthalāntare kuravaketyādau /
prakārāntareṇeti /
pañcamena prakāreṇetyarthaḥ /
āheti /
prasaṅgādāhetyarthaḥ /
tādṛśe viṣaya iti /
kuravaketyādadyudāharaṇādāvityarthaḥ /
vaiklavyamityasya pratyuta prītyatiśayanimittatāṃ pratipadyata ityatastasya kuṇṭhaśaktikatvāttadvirodhavidhāyino na kaściddoṣaḥ /
tasmādvākyārthībhūtasya rasasya bhāvasya vā virodhī rasavirodhīti vaktuṃ nyāyyaḥ, na tvaṅgabhūtasya kasyacit /
locanam yathoktam--'raudrasya caiva yatkarma sa jñeyaḥ karuṇo rasaḥ' iti /
tadāha---prītyatiśayeti /
atrodāharaṇam--- kurabaka kucāghātakrīḍāsukhena viyujyase bakulaviṭapin smartavyaṃ te mukhāsavasevanam /
caraṇaghaṭanāśūnyo yāsyasyaśoka saśokatā- miti nijapuratyāge yasya dviṣāṃ jagaduḥ strayaḥ //
bhāvasya veti /
tasmin rase sthāyinaḥ pradhānabhūtasya vyabhicāriṇo vā yathā vipralambhaśṛṅgāra autsukyasya /
bālapriyā vivaraṇam---cittadrutiriti /
kuravaketi /
mukhāsavasevanamityapi pāṭhaḥ /
sa pādāghātādaśokastilakakuravakau vīkṣaṇālaṅganābhyām strīṇāṃ sparśātpriyaṅgurvikasati bakulaśśīdhugaṇḍūṣasekāt //
iti vacanamatrānusandheyam /
vṛttau 'karuṇo rasa'iti /
nibadhyamāna iti śeṣaḥ /
'prītyatiśaye'ti /
vīrarasāsvādetyarthaḥ /
'tasye'ti /
karuṇasyetyarthaḥ /
'kuṇṭhaśaktikatvādi'ti /
anyāṅgatvena śakteḥ kuṇṭhībhāvādityarthaḥ /
na doṣa ityanenāsya sambandhaḥ /
'tadvirodhavidhāyina' iti tasyetyasya viśeṣaṇam /
vīrarasāsvādātiśayavirodhavidhāyina ityarthaḥ /
akuṇṭhaśaktikatvāditi pāṭhe tasyetyasya vīrāsvādasyetyarthaḥ /
tadvirodhavidhāyina iti pañjamyantaṃ karuṇāditi śeṣaḥ /
nigamayati 'tasmādi'tyādi /
'vākyārthībhūtasye'ti /
pradhānasya prastutasyetyarthaḥ /
'rasavirodhīti vaktum' iti /
"virodhirase"tyādau virodhipadena vaktumityarthaḥ /
tathāca vākyārthabhūtarasādivirodhirasasambandhiparigraho doṣa iti bhāvaḥ /
'na tvi'tyādi /
aṅgabhūtasya kasyacidrasasya bhāvasya vā virodhī rasavirodhīti vaktuṃ na nyāyya ityarthaḥ /
tathācāṅgabhūtasya kasyacidvirodhī yo lasaḥ tatsambandhiparigraho na doṣa iti bhāvaḥ /
yathākṣiptetyādau śṛṅgāravirodhī yaḥ karuṇastatsambandhiparigrahaḥ /
bhāvasya vetyatra bhāvapadena sthāyī vyabhicārī ca vivakṣita ityāha locane---tasminnityādi /
tasmin rase prakṛtarase /
vākyārthabhūtasyetyasya vivaraṇam---pradhānabhūtasyeti /
athavā vākyārthībhūtasyāpi kasyacitkaruṇarasaviṣayasya tādṛśena śṛṅgāravastunā bhaṅgiviśeṣāśrayeṇa saṃyojanaṃ rasaparipoṣāyaiva jāyate /
yataḥ prakṛtimadhurāḥ padārthāḥ śocaniyatāṃ prāptāḥ pragavasthābhāvibhiḥ saṃsmaryamāṇairvilāsairadhikataraṃ śokāveśamupajanayanti /
yathā--- locanam adhunā pūrvasminneva śloke kṣipta ityādau prakārāntareṇa virodhaṃ pariharati---athaveti /
ayaṃ cātra bhāvaḥ--pūrvaṃ vipralambhakaruṇayoranyatrāṅgabhāvagamanānnirvirodhatvamuktam /
adhunā tu sa vipralambhaḥ karuṇasyaivāṅgatāṃ pratipannaḥ kathaṃ virodhīti vyavasthāpyate---tathā hi karuṇo raso nāmeṣṭajanavinipātādervibhāvādityuktam /
iṣṭatā ca nāma ramaṇīyatāmūlā /
tataśca kāmīvārdrāparāgha ityutprekṣayedamuktam /
śāṃbhavaśaravahniceṣṭitāvalokane prāktanapraṇayakalahavṛttāntaḥ smaryamāṇa idānīṃ vidhvastatayā śokavibhāvatāṃ pratipadyate /
tadāha---bhaṅgiviśeṣeti /
agrāmyatayā vibhāvānubhāvādirūpatāprāpaṇayā bālapriyā atha vetyādigranthasyārthāntarabhramanivāraṇāya tadragranthamavatārayati---adhunetyādi /
atha veti ityasya sthāne athavetyādinā doṣābhāva ityanteneti ca pāṭhaḥ /
vṛttau 'athave'tyādi /
'vākyārthabhūtasye'ti /
vācyasyetyarthaḥ /
apiśabdaḥ anantaroktanītyā rasaparapoṣaṇe āpātato virodhaṃ dyotayati 'kasyacidi'ti /
vibhāvādirūpasya kasyacidityarthaḥ /
'karuṇarasaviṣayasya' kuṇāṅgasya /
'tādṛśena' vācyatayā tattulyena /
yadvā--virodhinā śṛṅgāravastunā śṛṅgārāṅgena /
uktasyodāharaṇamāha---'ayam' ityādi /
kāvyaprakāśe'pyudāhṛto 'yaṃ ślokaḥ /
prakṛte kṣipta ityādāvuktaṃ yojayannāha---'tadatre'tyādi /
'vyavaharati sme'ti /
karagrahaṇādikamakaroditi tadarthaḥ /
vṛttigranthena vivakṣitā syāspaṣṭatvādbhāvamāha locane - ayañcātretyādi /
anyatra tripuraripuprabhāvātiśaye /
adhunā tu ityasya iti vyavasthāpyata ityanena sambandhaḥ /
kathaṃ virodhīti /
karuṇasya virodhī netyarthaḥ /
vibhāvādityuktamiti /
munineti śeṣaḥ /
ramaṇīyatāmūleti bahuvrīhiḥ /
ityutprekṣayeti /
idaṃ cātrotprekṣālaṅkāra iti pakṣābhiprāyeṇoktam /
idamuktamiti /
vakṣyamāṇārthaḥ prakāśita ityarthaḥ /
śāmbhaveti /
śāmbhavavahneśceṣṭitānāmavalokanenetyarthaḥ /
avalokane ityapi pāṭhaḥ, smaryamāṇa ityanenāsya sambandhaḥ /
prāktaneti /
prāktanaḥ pūrvānubhūtaḥ praṇayakalahavṛttāntaḥ karagragaṇāsahanādirittayarthaḥ /
smaryamāṇa iti /
tripurayuvatibhiriti śeṣaḥ /
vidhvastatayeti /
naṣṭatayetyarthaḥ śokavibhāvatāmityasyānantaraṃ prakṛṣṭāmiti ca kvacit pāṭhaḥ /
pratipadyata iti /
tathācātra viśiṣṭavaiśiṣṭyanyāyena vipralambhopaskṛtaḥ karuṇaḥ tripuraripuprabhāvātiśayaṃ ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
nābhyūrujaghanasparśi nīvīvisraṃsanaḥ karaḥ //
ityādau /
tadatra tripurayuvatīnāṃ śāmbhavaḥ śarāgnirārdrāparādhaḥ kāmī yathā vyavaharati sama tathā vyavahṛtavānityanenāpi prakāreṇāstyeva nirvirodhatvam /
tasmādyathā yathā nirūpyate tatā tathātra doṣābhāvaḥ /
ityaṃ ca---- krāmantyaḥ kṣayakomalāṅgulivaladraktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātitayāvakairiva patadbāṣpāmbudhautānanāḥ /
bhītā bhartṛkarāvalambitakarāstvadvairinārthādhunā dāvāgniṃ parito bhramanti punarapyudyadvivāhā iva //
ityevamādīnāṃ sarveṣāmeva nirvirodhatvamavagantavyam /
evaṃ tāvadrasādīnāṃ virodhirasādibhiḥ samāveśāsamāveśayorviṣayavibhāgo darśitaḥ /
idānīṃ teṣāmekaprabandhaviniveśane nyāyyo yaḥ kramastaṃ pratipādayitumucyate--
locanam grāmyoktirahitayetyarthaḥ /
atraiva dṛṣṭāntamāha---yathā ayamiti /
atra bhūriśravasaḥ samarabhuvi nipatitaṃ bāhuṃ dṛṣṭvā tatkāntānāmetadanuśocanam /
raśanāṃ mekhalāṃ sambhogā vasareṣūrdhvaṃ karṣatīti rasanotkarṣī /
amunā virodhoddharaṇaprakāreṇa bahutaraṃ lakṣyamupapāditaṃ bhavatītyabhiprāyeṇāha--itthaṃ ceti /
homāgnidhumakṛtaṃ bāṣpāmbu yadi vā bandhugṛhatyāgaduḥkhodbhavam /
bhayaṃ kumārījanocitaḥ sādhvasaḥ /
evamiyatāṅgabhāvaṃ prāptānāmuktiracchaleti kārikābhāgopayogi nirūpitamityupasaṃharati---evamiti /
tāvadgrahaṇena vaktavyāntarasapyastīti sūcayati //20//

tadevāvatārayati---idānīmityādinā /
teṣāṃ rasānāṃ krama iti yojanā /
bālapriyā tadālambitaṃ itibhāvaṃ vā upaskarotīti bhāvaḥ /
tadāheti /
uktābhiprāyeṇāhetyarthaḥ /
agrāmyatayetyasyaiva vivaraṇam--vibhāvetyādi /
atra bhūriśravasa ityādi /
śloke 'sminnāyakagataśṛṅgāro nāyikāgatakaruṇasyāṅgamityādikaṃ kāvyapradīpodyotādau draṣṭavyam /
amuneti /
uktenetyarthaḥ /
vivāhakāle kathaṃ bāṣpodgama ityata āha--hometi /
ayamapi ślokaḥ kāvyaprakāśe udāhṛtaḥ /
kṣipta ityādāvivātrāpi sarvaṃ bodhyam //20//

idānīṃ teṣāmityatra teṣāmitipadaṃ vyācaṣṭe---rasānāmiti /
krama ityādi /


_________________________________________________________


prasiddhe 'pi prabandhānāṃ nānā-rasa-nibandhane /
eko raso 'ṅgīkartavyas teṣām utkarṣam icchatā // DhvK_3.21 //


__________


prasiddhe 'pi prabandhānāṃ nānārasanibandhane /
eko raso 'ṅgīkartavyasteṣāmutkarṣamicchatā // 21 //

prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgibhāvena bahavo rasā upanibadhyanta ityatra prasiddhau satyāmapi yaḥ prabandhānāṃ chāyātiśayayogamicchati tena teṣāṃ rasānāmanyatamaḥ kaścidvivakṣito raso 'ṅgitvena viniveśayitavya ityayaṃ yuktataro mārgaḥ /
nanu rasāntareṣu bahuṣu prāptaparipoṣeṣu satsu kathamekasyāṅgitā na virudhyata ityāśaṅkyedamucyate--

_________________________________________________________


rasāntara-samāveśaḥ prastutasya rasasya yaḥ /
nopahanty aṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // DhvK_3.22 //


__________


rasāntarasamāveśaḥ prastutasya rasasya yaḥ /
nopahantyaṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // 22//

prabandheṣu prathamataraṃ prastutaḥ san punaḥ punaranusandhīyamānatvena sthāyī yo rasastasya sakalabandhavyāpino rasāntarairantarālavartibhiḥ samāveśo yaḥ locanam prasiddhe 'piti /
bharatamuniprabhṛtibhirnirūpite 'pītyarthaḥ /
teṣāmiti prabandhānām /
mahākāvyādiṣvityādiśabdaḥ prakāre /
anabhineyānbhedānāha, dvitīyastvabhineyān /
viprakīrṇatayeti /
nāyakapratināyakapatākāprakarīnāyakādiniṣṭhatayetyarthaḥ /
aṅgāṅgibhāvenetyekanāyakaniṣṭhatvena /
yuktatara iti /
yadyapi ramavakārādau paryāyabandhādau ca naikasyāṅgitvaṃ tathāpi nāyuktatā tasyāpyevaṃvidho yaḥ prabandhaḥ tadyathā nāṭakaṃ mahākāvyaṃ vā tadutkṛṣṭataramiti taraśabdasyārthaḥ // 21 //

nanviti /
svayaṃ labdhaparipoṣatve kathamaṅgatvam? alabdhaparipoṣatve vā kathaṃ rasatvamiti rasatvamaṅgatvaṃ cānyonyaviruddhaṃ teṣāṃ cāṅgatvāyoge kathamekasyāṅgitvamuktamiti bhāvaḥ /
rasāntareti /
prastutasya samastetivṛttavyāpinastata eva vitatavyāptikatvenāṅgibhāvocitasya bālapriyā krama ityenena teṣāmityasya sambandha ityarthaḥ /
grasiddhe 'pītyetadvivṛṇoti--bharatetyādi /
vṛttigrandhaṃ vyācaṣṭe--mahetyādi /
'yuktatara' ityatra tarabarthaṃ darśayati---yadyapityādi /
tathāpi ca tasyāpi nāyuktatā iti sambandhaḥ /
tasyāpīti /
samabakārāderapītyarthaḥ /
evaṃvidha iti /
nānārasako 'ṅgibhūtaikarasakaścetyarthaḥ // 21 //

'nanvi'tyādiśaṅkāgranthasya bhāvamāha---svayamityādi /
labdhaparipīṣatve iti /
rasāntarāṇāmiti śeṣaḥ /
nanvaṅgatvaṃ māstvityatrāha--teṣāṃ cetyādi /
vṛttau sa nāṅgitāmupahanti /
etadevopapādayitumucyate--


_________________________________________________________


kāryam ekaṃ yathā vyāpi prabandhasya vidhīyate /
tathā rasasyāpi vidhau virodho naiva vidyate // DhvK_3.23 //


__________


kāryamekaṃ yathā vyāpi prabandhasya vidhīyate /
tathā rasasyāpi vidhau virodho naiva vidyate // 23 //

locanam rasasya rasāntarairitivṛttavaśāyātatvena parimitakathāśakalavyāpibhiryaḥ samāveśaḥ samupabṛṃhaṇaṃ sa tasya sthāyitvenetivṛttavyāpitayā bhāsamānasya nāṅgitāmupahanti, aṅgitāṃ poṣayatyevetyarthaḥ /
etaduktaṃ bhavati---aṅgabhūtānyapi rasāntarāṇi svavibhāvādisāmagnyā svāvasthāyāṃ yadyapi labdhaparipoṣāṇi camatkāragocaratāṃ pratipadyante, tathāpi sa camatkārastāvatyeva na parituṣya viśrāmyati kiṃ tu camatkārāntaramanudhāvati /
sarvatraiva hyaṅgāṅgibhāve 'yamevodantaḥ /
yathāha tatrabhavān--- guṇaḥ kṛtātmasaṃskāraḥ pradhānaṃ pratipadyate /
pradhānasyopakāre hi tathā bhūyasi vartate //
iti // 22 //

upapādayitumiti /
dṛṣṭāntasya samucitasya nirūpaṇeneti bhāvaḥ /
nyāyena caitadevopapadyate; kāryaṃ hi tāvadekamevādhikārikaṃ vyāpakaṃ prāsaṅgikakāryāntaropakriyamāṇamavaśyamaṅgīkāryam /
tatpṛṣṭhavartinīnāṃ nāyakacittavṛttīnāṃ tadbalādevāṅgāṅgibhāvaḥ /
pravāhāpatita iti kimatrāpūrvamiti tātparyam /
tatheti vyāpitayā /
yadi vā evakāro bhinnakramaḥ, tathaiva tenaiva prakāreṇa kāryāṅgāṅgibhāvarūpeṇa rasānāmapi balādevāsāvāpatatītyarthaḥ /
tathā ca vṛttau vakṣyati 'tathaive'ti /
kāryamiti /
'svalpamātraṃ samutsṛṣṭaṃ bahudhā yadvisarpati' iti lakṣitaṃ bījam /
bālapriyā kvacidgranthe bahuṣviti pāṭho na, 'kathamekasyāṅgitā na' ityasya sthāne ekasyāṅgiteti pāṭhaśca dṛśyate /
kārikāṃ vyācaṣṭe--prastutasyetyādi /
asyetyasya vivaraṇam---tasyeti /
kārikayānayā labdhaṃ nanvityādiśaṅkāyāḥ samādhānaṃ darśayati---etaduktamityādi /
guṇa iti /
guṇaḥ aṅgabhūtaḥ /
anyena kṛtātmasaṃskāraḥ san tathā kṛtātmasaṃskāraḥ guṇaḥ pradhānasya aṅginaḥ bhūyasi upakāre vartate bhūyase upakārāya bhavati hi /
śloko 'yaṃ kāvyaprakāśe 'pi darśitaḥ /
nirūpaṇeneti /
pradarśanenetyarthaḥ /
etadeveti /
kāryamityādinā vakṣyamāṇamevetyarthaḥ /
tatpṛṣṭhavartinīnāmiti /
tattatkāryānuṣaktānāmityarthaḥ /
nāyakacittavṛttīnāmiti /
nāyakapadena nāyakopanāyakādayassarve 'tra vivakṣitāḥ /
tadbalādeveti /
kāryāṇāmaṅgāṅgibhāvasya balādevetyarthaḥ /
kārikāsthaṃ tatheti padaṃ vyācaṣṭe---vyāpitayeti /
anyathāpi vyācaṣṭe---yadi vetyādi /
bhinnakrama iti /
naivetyevakārastathetyanena sambadhnātītyarthaḥ /
sandhyādimayasya prabandhaśarīrasya yathā kāryamekamanuyāyi vyāpakaṃ kalpyate na ca tatkāryāntarairna saṅkīryate, na ca taiḥ saṅkīryamāṇasyāpi tasya prādhānyamapacīyate, tathaiva rasasyāpyekasya sanniveśe kriyamāṇe virodho na kaścit /
pratyuta pratyuditavivekānāmanusandhānavatāṃ sacetasāṃ tathāvidhe viṣaye prahlādātiśayaḥ pravartate /
nanu yeṣāṃ rasānāṃ parasparāvirodhaḥ yathā---vīraśṛṅgārayoḥ śṛṅgārahāsyayo locanam bājātprabhṛti prayojanānāṃ vicchede yadavicchedakāraṇaṃ yāvatsamāptibandhaṃ sa tu binduḥ' iti bindurūpayārthaprakṛtyā nirvahaṇaparyantaṃ vyāpnoti tadāha---anuyāyīti /
anena bījaṃ binduścetyarthaprakṛtī saṅgṛhīte /
kāryāntarairiti /
'āgarbhādāvimarśādvā patākāvinivartate' iti prāsaṅgikaṃ yatpatākālakṣaṇārthaprakṛtiniṣṭhaṃ kāryaṃ yāni ca tato 'pyūnavyāptitayā prakarīlakṣaṇāni kāryāṇi tairityevaṃ pañcānāmarthaprakṛtīnāṃ vākyaikavākyatayā niveśa uktaḥ /
tathāvidha iti /
yathā tāpasavatsarāje /
evamanena ślokenāṅgāṅgitāyāṃ dṛṣṭāntanirūpaṇamitivṛttabalāpatitatvaṃ ca rasāṅgāṅgibhāvasyeti dvayaṃ nirūpitam /
vṛttigrantho 'pyubhayābhiprāyeṇaiva neyaḥ /
śṛṅgāreṇa vīrasyāvirodho yuddhanayaparākramādinā kanyāratnalābhādau /
hāsyasya tu spaṣṭameva tadaṅgatvam /
hāsyasya svayamapuruṣārthasvabhāvatve 'pi samadhikatararañcanotpādanena śṛṅgārāṅgatayaiva tathātvam /
raudrasyāpi tena kathañcidavirodhaḥ /
yathoktam---'śṛṅgāraśca taiḥ prasabhaṃ sevyate' /
bālapriyā asāviti /
aṅgāṅgibhāva ityarthaḥ /
kāryapadena yogavyutpattyā vivakṣitamarthaṃ darśayan vivṛṇoti---svalpamātramityādi /
bījamityasya vyāpnotītyanena sambandhaḥ /
aneneti /
kāryapadenetyarthaḥ /
kāryāntarairityanena vivakṣitaṃ vivṛṇoti---āgarbhādityādi /
tato 'pyūnavyāptīti /
tataḥ patākālakṣaṇārthaprakateḥ /
tairityantena kāryāntarairityasya vivaraṇam /
upasaṃharati---ityevamityādi /
ukta iti /
kāryaṃ kāryāntarairityābhyāṃ bodhita ityarthaḥ /
tathāvidhe viṣaye ityasyodāharaṇaṃ darśayati---yathā tāpaseti /
sārārthamāha--evamityādi /
aneneti /
kāryamityādinetyarthaḥ /
aṅgāṅgitāyāṃ dṛṣṭāntanirūpaṇaṃ rasāṅgāṅgibhāvasya itivṛttabalāpatitatvaṃ ceti dvayamanena ślokena nirūpitamiti sambandhaḥ /
rasānāmavirodhamupapādayati---śṛṅgāreṇetyādi /
avirodha iti /
ekāśrayatve virodhābhāva ityarthaḥ /
tadaṅgatvaṃ śṛṅgārāṅgatvam /
samadhikarañjanotpādaneneti /
raudraśṛṅgārayorvīrādbhutayorvīraraudrayo raudrakaruṇayoḥ śṛṅgārādbhutaryorvā tatra bhavatvaṅgāṅgibhāvaḥ /
teṣāṃ tu sa kathaṃ bhavedyeṣāṃ parasparaṃ bādhyabādhakabhāvaḥ /
yathā---śṛṅgārabūbhatsayorvīrabhayānakayoḥ śāntaraudrayoḥ śāntaśṛṅgārayorvā ityāśaṅkyedamucyate--
locanam tairiti raudraprabhṛtibhiḥ rakṣodānavoddhatamanuṣyairityarthaḥ /
kevalaṃ nāyikāviṣayamaugnyaṃ tatra parihartavyam /
asambhāvyapṛthivīsammārjanādijanitavismayatayā tu vūrādbhutayoḥ samāveśaḥ /
yathāha muniḥ--'vīrasya caiva yatkarma so 'dbhutaḥ' iti /
vīraraudrayordhīroddhate bhīmasenādau samāveśaḥ krodhotsāhayoravirodhāt /
raudrakaruṇayorapi muninaivoktaḥ---- 'raudrasyaiva ca yatkarma sa jñeyaḥ karuṇo rasaḥ' iti /
śṛṅgārādbhutayoriti /
yathā ratnāvalyāmaindrajālikadarśane /
śṛṅgārabībhatsayoriti /
yayohi parasparonmūlanātmakatayaivodbhavastatra ko 'ṅgāṅgibhāvaḥ ālambananimagnarūpatayā ca ratiruttiṣṭhati tataḥ palāyamānarūpatayā jugupseti samānāśrayatvena tayoranyonyasaṃskāronmūlanatvam /
bhayotsāhāvapyevameva viruddhau vācyau /
śāntasyāpi tattvajñānasamutthitasamastasaṃsāraviṣayanirvedaprāṇatvena sarvato nirīhasvabhāvasya viṣayāsaktijīvitābhyāṃ ratikrodhābhyāṃ virodha eva // 23 //

bālapriyā smadhikarasotpādaneneti ca pāṭhaḥ /
śṛṅgārarasanāyā ādhikyotpādanenetyarthaḥ /
tathātvaṃ puruṣārthatvam /
tena śṛṅgāreṇa /
uktamiti /
munineti śeṣaḥ /
viśeṣamāha--kevalamiti /
asambhāvyetyādi /
vīrasya hyasambhāvyavastulābhena vismayo bhavati /
ukta iti /
avirodha iti śeṣaḥ /
atraikālambanakatvenāvirodho bodhyaḥ /
raudrakaruṇayorbhinnāśrayakatvasyaiva sambhāvat /
'śṛṅgārādbhutayorapī'ti avirodha iti śeṣaḥ /
bādhyabādhakabhāvamuktaṃ vivṛṇoti--yayorhītyādi /
yayoriti /
śṛṅgārabībhatsādyorityarthaḥ /
tatra tayoḥ /
uktārthe hetu darśayati--ālambanetyādi /
uttiṣṭhati prādurbhavati /
tata iti /
ālambanādityarthaḥ /
jugupseti /
uttiṣṭhatītyanuṣaṅgaḥ /
itīti hatau /
samanāśrayatveneti /
ekālambanakatvenaikādhikaraṇakatvena cetyarthaḥ /
tayoriti /
ratijugupsayorityarthaḥ /
anyonyeti /
anyonyasya yaḥ saṃskāraḥ, tadunmūlanatvaṃ tadvināśakāritvamityarthaḥ /
evameveti /
ekāśrayatvenetyarthaḥ // 23 //



_________________________________________________________


avirodhī virodhī vā raso 'ṅgini rasāntare /
paripoṣaṃ na netavyas tathā syād avirodhitā // DhvK_3.24 //

__________


avirodhī virodhī vā raso 'ṅgini rasāntare /
paripoṣaṃ na netavyastathā syādavirodhitā // 24 //

aṅgini rasāntare śṛṅgārādau prabandhavyaṅgye sati avirodhī virodhī vā rasaḥ paripoṣaṃna netavyaḥ /
tatrāvirodhino rasasyāṅgirasāpekṣayātyantamādhikyaṃ na kartavyamityayaṃ prathamaḥ paripoṣaparihāraḥ /
utkarṣasāmye 'pi tayorvirodhāsambhavāt /
yathā--- locanam avirodhī virodhī veti /
vāgrahaṇasyāyamabhiprāyaḥ---aṅgirasāpekṣayā yasya rasāntarasyotkarṣo nibadhyate tadā tadaviruddho 'pi raso nibaddhaścodyāvahaḥ /
atha tu yuktyā ṅgini raso 'ṅgabhāvatānayenopapattirghaṭate tadviruddho 'pi raso vakṣyamāṇena viṣayabhedādiyojanenopanibadhyamāno na doṣāvaha iti virodhāvirodhāvakiñcitkarau /
viniveśanaprakāra eva tvavadhātvyamiti /
aṅginīti saptamyanādare /
aṅginaṃ rasaviśeṣamanādṛtya paripoṣaparihāre trīn prakārānāha--tatretyādinā tṛtīya ityantena /
nanu nyūnatvaṃ kartavyamiti vācye ādhikyasya kā sambhāvanā yenoktamādhikyaṃna kartavyamityāśaṅkyāha--utkarṣasāmya iti /
ekato roditi priyā anyataḥ samaratūryanirghoṣaḥ /
snehena raṇarasena ca bhaṭasya dolāyitaṃ hṛdayam //
bālapriyā ayamiti /
vakṣyamāṇa ityarthaḥ /
apekṣayetyasya utkarṣa ityanena sambandhaḥ /
tadaviruddho 'pīti /
aṅgirasāviruddho 'pītyarthaḥ /
aṅgeti /
aṅgatvaprāpaṇenetyarthaḥ /
taditi /
tarhi ityarthaḥ /
aṅginīti iti pratīkadhāraṇam /
saptamiti /
aṅgini rasāntare ityatra sapramītyarthaḥ /
anādara iti /
"ṣaṣṭhī cānādara" iti sūtrānuśiṣṭā saptamītyarthaḥ /
rasāntarapadavivaraṇam--rasaviśeṣamiti /
anādṛtyetyasyaiva vivaraṇam--nyakkṛtyenati /
iti vācya iti /
tatrāvirodhino rasasyāṅgirasāpekṣayā nyūnatvaṃ kartavyamiti vaktavye satītyarthaḥ /
vṛttau 'tayori'ti /
aṅgino rasasya tadavirodhino rasantarasya cetyarthaḥ /
kata iti /
ekataḥ ekasmin deśe /
anyataḥ anyasmin deśe /
ḍolāyitaṃ sandehākulam /
'kaṇṭhadi'ti kaṇṭhācchitvā /
hālaṃ kaṇṭhāduddhṛtya /
mekhalāyā guṇenaiva viṣadharapati neti rūpakam /
'sandhye'ti /
sandhyāyā nāyikātvaṃ gamyate /
tasyāṃ yā abhyasūyā tayā hetunā hasitaḥ paśupattiḥ sandhyāṃ sevamānaḥ parameśvaro yayā sā /
hṛṣṭā santuṣṭā śloko 'thaṃ prakṣiptaḥ /
utkarṣasāmyaṃ vivṛṇoti locane---roditītyādi /
ityata iti /
ekanto ruai piā aṇṇanto samaratūraṇigghoso /
ṇeheṇa raṇaraseṇa a bhaḍassa dolāiaṃ hiaam //
yathā vā-- kaṇṭhācchittvākṣamālāvalayamiva kare hāramāvartayantī kṛtvā paryaṅkabandhaṃ viṣadharapatinā mekhalāyā guṇena /
mithyāmantrābhijāpasphuradagharapuṭavyañjitāvyaktahāsā devī sandhyābhyasūyāhasitapaśupatistatra dṛṣṭā tu vo 'vyāt //
ityatra /
aṅgirasaviruddhānāṃ vyabhicāriṇāṃ prācuryeṇāniveśanam, niveśane vā kṣipramevāṅgirasavyabhicāryanuvṛttiriti dvitīyaḥ /
locanam iti cchāyā /
roditi priyetyato ratyutkarṣaḥ /
rasaratūryeti bhaṭasyeti cotsāhotkarṣaḥ /
dolāyitamiti tayoranyūnādhikatayā sāmyamuktam /
etacca muktakaviṣayameva bhavati na tu prabandhaviṣayamiti kecidāhustaccāsat ; ādhikārikeṣvitivṛtteṣu trivargaphalasamaprādhānyasya sambhavāt /
tathāhi---ratnāvalyāṃ sacivāyattasiddhitvābhiprāyeṇa pṛthivīrājyalābha ādhikārikaṃ phalaṃ kanyāratnalābhaḥ prāsaṅgikaṃ phalaṃ, nāyakabhiprāyeṇa tu viparyaya iti sthite mantribuddhau nāyakabuddhau ca svāmyamātyabuddhyekatvātphalamiti nītyā ekīkriyamāṇāyāṃ samaprādhānyameva paryavasyati /
yathoktam---'kaveḥ prayatnānnetṝṇāṃ yuktānām' itmalamavāntareṇa bahunā /
evaṃ prathamaṃ prakāraṃ nirūpya dvitīyamāha---aṅgīti /
aniveśanamiti /
aṅgabhūte bālapriyā priyākartṛkarodanarūpānubhāvoktyetyarthaḥ /
ratyutkarṣa iti /
ukta iti vipariṇāmena sambandhaḥ /
uktaḥ vyañjitaḥ /
tayoriti /
ratyutkarṣasya utsāhotkarṣasya cetyarthaḥ /
sāmyamuktamiti /
atra prakṛto raso vīraḥ bhaṭasyetyuktabalādgamyaḥ samaprādhānyena varṇitastadavirodhī śṛṅgāraḥ, kaṇṭhādityādau tu prakṛto raso vipralambhaḥ tadavirodhīhāsyassamaprādhānyena darśitaḥ /
etaditi /
dvayorutkarṣasāmyamityarthaḥ /
muktakaviṣayameveti /
muktake evetyarthaḥ /
trivargeti /
trivargarūpaṃ yat phalaṃ tasya samaprādhānyaṃ yattasyetyarthaḥ /
samaprādhānyameveti /
vīraśṛṅgārayoriti śeṣaḥ /
kṛtrāniveśanamityataḥ pūrayati---aṅgabhūtaiti /
asāviti /
aṅgabhūto rasa ityarthaḥ /
aṅgatvena punaḥ punaḥ pratyavekṣā paripoṣaṃ nīyamānasyāpyaṅgabhūtasya rasasyeti tṛtīyaḥ /
anayā diśānye 'pi prakārā utprekṣaṇīyāḥ /
virodhinastu rasasyāṅgirasāpekṣayā kasyacinnyūnatā sampādanīyā /
yathā śānte 'ṅgini śṛṅgārasya śṛṅgāre vā śāntasya /
paripoṣarahitasya rasasya kathaṃ rasatvabhiti cet--uktamatrāṅgirasāpekṣayeti /
aṅgino hi rasasya locanam rasa iti śeṣaḥ /
nanvevaṃ nāsau parituṣṭo bhavedityāśaṅkya matāntaramāha--niveśane veti /
ata eva vāgrahaṇamuttarapakṣadārḍhyaṃ sūcayati na vikalpam /
tathā caika evāyaṃ prakāraḥ /
anyathā tu dvau syātām /
aṅgino rasasya yo vyabhicārī tasyānuvṛttiranusandhānam /
yathā---'kopātkomalalola' iti śloke 'ṅgibhūtāyāṃ ratāvaṅgatvena yaḥ krodha upanibaddhastatra baddhvā dṛḍhaṃ ityamarṣasya niveśitasya kṣiprameva rudatyeti hasanniti ca ratyuciterṣyautsukyaharṣānusandhānam /
tṛtīyaṃ prakāramāha---aṅgatveneti /
atra ca tāpasavatsarāje vatsarājasya pajhavatīviṣayaḥ sambhogaśṛṅgāra udāharaṇokartavyaḥ /
anye 'pīti /
vibhāvānubhāvānāṃ cāpi utkarṣo na kartavyo 'ṅgirasavirodhināṃ niveśanameva vā na kāryam, kṛtamapi cāṅgirasavibhāvānubhāvairuṣabṛṃhaṇīyam /
paripoṣitā api viruddharasavibhāvānubhāvā aṅgatvaṃ pratijāgarayitavyā ityādi /
svayaṃ śakyamutprekṣitum /
evaṃ virodhyavirodhisādhāraṇaṃ prakāramabhidhāya virodhiviṣayā sādhāraṇadoṣaparihāraprakāragatatvenaiva viśeṣāntaramapyāha---virodhina bālapriyā ratāvaṅgatveneti /
upanibaddha ityanenāsya sambandhaḥ /
anubhāvadvārā pradarśita ityarthaḥ /
tatreti /
krodhe ityarthaḥ /
tadvyabhicāritayeti yāvat /
udāharaṇīkartavya iti /
sa tatrāṅgamiti bhāvaḥ /
anye 'pītyādyuktaṃ vivṛṇoti--vibhāvetyādi /
vibhāvānubhāvānāmityasya viśeṣaṇam--aṅgirasavirodhināmiti /
niveśanameva veti /
ṣaṣṭhyantayoratrānuṣaṅgaḥ /
kṛtamapīti /
niveśanamityanuṣajyate /
aṅgīti /
aṅgirasasya ye vibhāvānu bhāvāḥ tadekarūpaṃ sat tadekarūpatāṃ sampādyetyarthaḥ /
bṛhaṃṇīyaṃ poṣaṇīyam /
aṅgatvaṃ pratijāgarayitavyāḥ aṅgatāṃ netavyāḥ virodhyavirodhisādhāraṇaṃ prakāramiti /
sambhavantamiti śeṣaḥ /
virodhīti /
virodhiviṣayaḥ asādhāraṇaśca yo doṣaparihāraprakāraḥ tadgatatvena tatsambandhitvenetyarthaḥ /
sambhavīti /
atra pūrayati--pradhānetyādi /
vṛttau 'etacce'tyādi /
bahuraseṣu prabandheṣvekasya rasasya āpekṣikametatprakarṣa yogitvamaśakyapratikṣepamiti sambandhaḥ /
kenāśakyapratikṣepamityatroktam--rasānāmityādi /
matametadvivṛṇoti--upakāryetyādi /
anyatheti /
svacamatkāraviśrāntatvābhāva yāvān paripoṣastāvāṃstasya na kartavyaḥ, svatastu sambhavī paripoṣaḥ kena vāryate /
etaccāpekṣikaṃ prakarṣayogitvamekasya rasasya vahuraseṣu prabandheṣu rasānāmaṅgāṅgibhāvamanabhyupagacchatāpyaśakyapratikṣepamityanena prakāreṇāvirodhināṃ virodhināṃ ca rasānāmaṅgāṅgibhāvena samāveśeprabandheṣu syādavirodhaḥ /
etacca sarvaṃ yeṣāṃ raso rasāntarasa vyabhicārībhavati iti darśanaṃ locanam iti /
sambhavīti /
pradhānāvirodhitveneti śeṣaḥ /
etacceti /
upakāryopakārakabhāvo rasānāṃ nāsti svacamatkāraviśrāntatvāt ; anyathā rasatvāyogāt, tadabhāve ca kathamaṅgāṅgitetyapi yeṣāṃ mataṃ tairapi kasyacidrasasya prakṛṣṭatvaṃ bhūyaḥ prabandhavyāpakatvamanyeṣāṃ cālpaprabandhānugāmitvamabhyupagantavyamitivṛttasaṅghaṭanāyā evānyathānupapatteḥ, bhūyaḥ prabandhavyāpakasya ca rasasya rasāntarairyadi na kācitsaṅgatistaditivṛttasyāpi na syātsaṅgatiścedayamevopakāryopakārakabhāvaḥ /
na ca catmakāraviśrāntervirodhaḥ kaściditi samanantaramevoktaṃ tadāha--anabhyupagacchatāpīti /
śabdamātreṇāsau nābhyupagacchati /
akāma evābhyupagamayitavya iti bhāvaḥ /
anyastu vyācaṣṭe--etaccāpekṣikamityādigrantho dvitīyamatamabhipretya yatra rasānāmupakāryopakārakatā nāsti, tatrāpi hi bhūyo vṛttavyāptatvamevāṅgitvamiti /
etaccāsat; evaṃ hi etacca sarvamiti sarvaśabdena ya upasaṃhāra ekapakṣaviṣayaḥ bālapriyā ityarthaḥ /
tadabhāva iti /
rasatvābhāva ityarthaḥ /
kathamaṅgāṅgiteti /
rasayohaṅgāṅgibhāvaḥ /
kathamityarthaḥ /
tairapītyasyābhyupagantavyamityanena sambandhaḥ /
kasyacidrasasya prakṛṣṭatvamityanenaitaccāpekṣikamityādigrantho vivṛtaḥ /
prakṛṣṭatvaṃ vivṛṇoti--bhūya ityādi /
aśakyapratikṣepamityasya vivaraṇam---abhyupagantavyamiti /
atra hetumāha--itivṛttetyādi /
itivṛttaghaṭanāyāḥ kathāsaṅghaṭanasya /
evamabhyupagame upakāryopakārakabhāvo 'pyabhyupagato bhavedityāha---bhūya ityādi /
saṅgatiriti /
sambandha ityarthaḥ /
taditi /
tadetyarthaḥ /
na syāditi /
saṅgatirityanuṣajyate /
na ca camatkāreti /
camatkāraviśrānteḥ kaścidvirodho na cetyanvayaḥ /
tadāheti /
tadabhiprāyeṇāhetyarthaḥ /
śabdeti /
vacanamātreṇetyarthaḥ /
abhyupagamayitavya iti /
yuktyeti śeṣaḥ /
dvitīyaṃ matamiti /
matāntare tvityādinā vakṣyamāṇaṃ matamityarthaḥ /
rasānāmityādi /
kintu sāsthāyināmiti bhāvaḥ /
tatrāpīti /
tanmate 'pītyarthaḥ /
bhūya ityādi /
tathāca bahvitivṛttavyāptatvamaṅgitvamalpetivṛttavyāptatvamaṅgatvaṃ ceti bhāvaḥ /
sarvaśabdeneti /
sarvaśabdaṃ prayujyetyarthaḥ /
upasaṃhāra iti /
tanmatenocyate ityupasaṃhāra ityarthaḥ /
ekapakṣaviṣaya iti /
raso rasāntarasyetyuktaikapakṣaviṣayaka ityarthaḥ /
etatpakṣaviṣaya locanam matāntare 'pītyādinā ca yo dvitīyapakṣopakramaḥ so 'tīva duḥśliṣṭa ityalaṃ pūrvavaṃśyaiḥ saha bahunā saṃlāpena /
yeṣāmiti /
bhāvādhyāyasamāptāvasti ślokaḥ--- bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu /
sa mantavyo rasasthāyī śeṣāḥ sañcāriṇo matāḥ //
iti /
tatroktakrameṇādhikāriketivṛttavyāpikā cittavṛttiravaśyameva sthāyitvena bhāti prāsaṅgikavṛttāntagāminī tu vyabhicāritayeti rasyamānatāsamaye sthāyivyabhicāribhāvasya na kaścidvirodha iti kecidvyācacakṣire /
tathā ca bhāgurirapi kiṃ rasānāmapi sthāyisañcāritāstītyākṣipyābhyupagamenaivottaramavocadbāḍhamastīti /
anye tu sthāyitayā paṭhitasyāpi rasasya rasāntare vyabhicāritvamasti, yathā krodhasya vīre vyabhicāritayā paṭhitasyāpi sthāyitvameva rasāntare, yathā tatvajñānavibhāvakasya nirvedasya śānte ; vyabhicāriṇo vā sata eva vyabhicāryantarāpekṣyā sthāyitvameva, yathā vikramorvaśyāmunmādasya caturthe 'ṅke itīyantamarthamavabodhayitumayaṃ ślokaḥ bahunāṃ cittavṛttirūpāṇāṃ bhāvānāṃ madhye yasya bahulaṃ rūpaṃ yathopalabhyate sa sthāyī bhāvaḥ, sa ca raso sasīkaraṇayogyaḥ; śeṣāstu sañcāriṇa iti vyācakṣate, na tu rasānāṃ sthāyisañcāribhāvenāṅgāṅgitokteti /
ata evānye rasasthāyīti ṣaṣṭhyā saptamyā dvitīyayā vāśritādiṣu bālapriyā iti ca pāṭhaḥ /
sa duḥśliṣṭa ityapakarṣaḥ /
bahunāmiti /
samavetānāmātmaniṣṭhānām bahunāṃ bhāvānāmiti śeṣaḥ /
cittavṛttiviśeṣāṇāmityarthaḥ /
madhye yasya bhāvasya, rūpaṃ bahu bhūyaḥ prabandhavyāpakaṃ bhavet /
rasa sthāyīti /
rasaḥ sthāyīti chedaḥ /
"kharpare śarī"ti visargalopaḥ /
saḥ sthāyī raso mantavya iti yojanā /
śeṣā iti /
rasā iti viparaṇāmenānuṣaṅgaḥ /
uktamarthaṃ darśayannāha--tatretyādi /
tatroktakrameṇa tasmin śloke ukto yaḥ kramastena /
rasyamānatāsamaye iti /
rasyamānatāyāmapīti ca pāṭhaḥ /
sthāyivyabhicāribhāvasyeti /
rasānāmiti śeṣaḥ /
tathocetyādi /
bhāgurirapi bāḍhamastītyamyupagamenaivāvocadityanvayaḥ /
'matāntara' ityādigranthaṃ tanmatasyopapattiṃ darśayannavatārayati---anye tvityādi /
atra vīra ityantamekaṃ vākyaṃ, śānta ityantaṃ dvitīyaṃ, caturthe 'ṅka ityantaṃ tṛtīyaṃ bodhyam /
unmādasyeti /
vitarkādyapekṣayeti śeṣaḥ /
samavetānāmityasya vivaraṇaṃ cittavṛttirūpāṇāṃ bhāvānāmiti /
saḥ sthāyī rasaśca mantavya iti yojanā /
sthāyītyasya vyākhyānam--tthāyibhāva iti /
rasa ityasya rasīkaraṇayogya iti /
śeṣā iti /
anye bhāvā ityarthaḥ /
na tvityādi /
kintu sthāyināmeveti bhāvaḥ /
yukteti /
ukteti ca pāṭhaḥ /
ṣaṣṭhyetyādi /
rasasya rase rasaṃ sthāyīti vigraha iti bhāvaḥ /
tanmatenocyate /
matāntare tu rasānāṃ sthāyino bhāvā upacārādrasaśabdenoktāsteṣāmaṅgatvaṃ nirvirodhameva /
evamavirodhināṃ virodhināṃ ca prabandhasthenāṅginā rasena samāveśe sādhāraṇamavirodhopāyaṃ pratipādyedānīṃ virodhiviṣayameva taṃ pratipādayitumidamucyate /


_________________________________________________________


viruddhaikāśrayo yas tu virodhī sthāyino bhavet /
sa vibhinnāśrayaḥ kāryas tasya poṣe 'py adoṣatā // DhvK_3.25 //


__________


viruddhaikāśrayo yastu virodhī sthāyino bhavet /
sa vibhinnāśrayaḥ kāryastasya poṣo 'pyadoṣatā // 25 //
/
aikādhikaraṇyavirodhī nairantaryavirodhī ceti dvividho virodhī /
tatra prabandhasthena sthāyināṅginā rasenaucityāpekṣayā viruddhaikāśrayo yo virodhī yathā vīreṇa bhayānakaḥ sa vibhinnāśrayaḥ kāryaḥ /
tasya vīrasya ya āśrayaḥ kathānāyakastadvipakṣaviṣaye sanniveśayitavyaḥ /
tathā sati ca tasya virodhino 'pi yaḥ paripoṣaḥ sa nirdeṣaḥ vipakṣaviṣaye hi bhayātiśayavarṇane locanam gamigāmyādīnāmiti samāsaṃ paṭhanti /
tadāha--matāntare 'pīti /
rasaśabdeneti /
'rasāntarasamāveśaḥ prastutasya rasasya yaḥ' ityādiprāktanakārikāniviṣṭenetyarthaḥ // 24 //

atha sādhāraṇaṃ prakāramupasaṃharannasādhāraṇamāsūtrayati---evamiti /
tamityavirodhopāyam /
viruddheti /
viśeṣaṇaṃ hetugarbham /
yastu sthāyīṃ sthāyyantareṇāsaṃbhāvyamānaikāśrayatvādvirodhī bhavedyathotsāhena bhayaṃ sa vibhinnāśrayatvena nāyakavipakṣādigāmitvena kāryaḥ /
tasyeti /
tasya virodhino 'pi tathākṛtasya tathānibaddhasya bālapriyā āśritādiṣu gamyādīnāmiti /
dvitīyayā veti sambandhaḥ /
dvitīyāśritetyādisūtre "gamyādīnāmupasaṃkhyāna" miti vārtikamanena smāritam // 24 //

sādhāraṇaṃ prakāramiti /
virodhyavirodhasādhāraṇaṃ avirodhopāyaprakāramityarthaḥ /
upasaṃharanniti /
anena pratipādyetyantavṛkattyartho darśitaḥ /
asādhāraṇaṃ virodhimātraviṣayakam /
anena virodhiviṣayamevetivṛttyartho darśitaḥ /
viruddhetīti /
viruddhaikāśraya itītyarthaḥ /
viruddhapadaṃ vivṛṇoti--sthāyītyādi /
asambhāvyamānaḥ ekāśrayaḥ yasya tattvāt /
saḥ tathāvidhaḥ sthāyī /
tasyeti /
tatpadārthaṃ vivṛṇvannāha---tasya virodhino 'pītyādi /
tathā kṛtasya vibhinnāśrayatvena kṛtasya /
asyaiva vivaraṇam---tathānibaddhasyeti /
nāyakasya nayaparākramādisampatsutarāmuddyotitā bhavati /
etacca madīye 'rjunacarite 'rjunasya pātālāvataraṇaprasaṅge vaiśadyena pradarśitam /
evamaikādhikaraṇyavirodhinaḥ prabandhasthena sathāyinā rasenāṅgabhāvagamane nirvirodhitvaṃ yathā tathā taddarśitam /
dvitīyasya tu tatpratipādayitumucyate--


_________________________________________________________


ekāśrayatve nirdoṣo nairantarye virodhavān /
rasāntara-vyavadhinā raso vyaṅgyaḥ sumedhasā // DhvK_3.26 //


__________


ekāśrayatve nirdeṣo nairantarye virodhavān /
rasāntaravyavadhinā raso valyaṅgyaḥ sumedhasā // 26 //

yaḥ punarekādhikaraṇatve nirvirodho nairantarye tu virodhī sa rasāntakhyavadhānena locanam paripuṣṭatāyāḥ pratyuta nirdeṣatā nāyakotkarṣādhānāt /
aparipoṣaṇantu doṣa eveti yāvat /
apiśabdo bhinnakramaḥ /
evameva vṛttāvapi vyākhyānāt /
aikādhikaraṇyamekāśrayeṇa sanbandhamātram, tena virodhī yathā---bhayanotsāhaḥ, ekāśrayatve 'pi sambhavati kaścinni rantaratvena nirvyavadhānatvena virodhī, yathā ratyā nirvedaḥ /
pradarśitamiti /
'samutthite dhanurdhvanau bhayāvahe kirīṭino mahānuplavo 'bhavatpure purandaradviṣām' ityādinā // 25 //

dvitīyasyeti /
nairantaryavirodhinaḥ /
taditi /
nirvirodhitvam /
ekāśrayatvena bālapriyā 'poṣe adoṣate' tyetadvivṛṇoti---parītyādi /
gamyamarthamāha--aparipoṣaṇantvityādi /
apiśabda iti /
'poṣe 'pyadoṣate'tyapiśabda ityarthaḥ /
vyākhyānāditi /
tasya virodhino 'vapīti vyākhyānādityarthaḥ /
evaṃ kārikāvyākhyānena 'tatre'tyādivṛttigranthasya vivaraṇādaikādhikaraṇyavirodhītyādipūrvabhāgamātraṃ bhayenotsāha iti /
'nairantaryavirodhī' tyetadvivṛṇoti---eketyādi /
ekāśrayatve sambhavatyapi kaścinnirantaratvena virodhīti sambandhaḥ /
nirantaratvenetyasya vivaraṇam--nirvyavadhānatveneti /
samutthita iti /
"śraveṇa tasya tu dhvanerviluptalabandhanamaśeṣadaityayoṣitāṃ ślathībabhūva jīvitami" tyuttarārdham /
kirīṭino 'rjunasya dhanurdhvanāviti sambandhaḥ /
purandaradviṣāmasurāṇām /
upaplavasyaiva kiñcidvivaraṇaṃ śraveṇetyādi // 25 //

vṛttau 'aikādhikaraṇyavirodhina' ityasya 'aṅgabhāvagamane nirvirodhitva'mityanena sambandhaḥ /
kārikāyām /
'ekāśrayatve nairantarye'ityubhayatra saptamī nimitta ityāśayena vyācaṣṭe---ekāśrayatvenetyādi /
nirdeṣa ityasya vyākhyānam---na virodhīti /
prabandhe niveśāyitavyaḥ /
yathā śāntaśṛṅgārau nāgānande niveśitau /
locanam nimittena yo nirdeṣaḥ na virodhī kiṃ tu nirantaratvena nimittena virodhameti sa tathāvidhaviruddharasadvayāvaruddhena rasāntareṇa madhye niveśitena yuktaḥ kārya iti kārikārthaḥ /
prabandha iti bāhulyāpekṣaṃ, muktake 'pi kadācidevaṃ bhavedapi /
yadvakṣyati---'ekavākyasthayorapi' iti /
yatheti /
tatra hi--'rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ' ityādinopakṣepātprabhṛti parārthaśarīravitaraṇātmakanirvahaṇaparyantaḥ śānto rasastasya viruddho malayavatīviṣayaḥ śṛṅgārastadubhayāviruddhamadbhutamantarīkutya kramaprasarasambhāvanābhiprāyeṇa kavinā nibaddhaḥ 'aho gītamaho vāditram' iti /
etadarthameva 'vyaktirvyañjanadhātunā' ityādi nīrasaprāyamapyatra nibaddhamadbhutarasaparipoṣakatayātyantarasarasatāvahamiti 'nirdeṣadarśanāḥ kanyakāḥ puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgene'ti /
anantaraṃ ca nimittanaimittikaprasaṅgāgato yaḥ śekharakavṛttāntoditahāsyarasopakṛtaḥ śṛṅgārastasya viruddho yo vairāgyaśamapoṣako nāgīyakalebarāsthijālāvalokanādivṛttāntaḥ sa bālapriyā virodhavānityasya vivaraṇam---virodhametīti /
uttarārdhaṃ vyācaṣṭe---sa ityādi /
prabandha itīti /
prabandhe niveśāyitavya ityatra prabandhagrahaṇamityarthaḥ /
yathā śāntaśṛṅgārau nāgānande niveśitāvityetadvivṛṇoti---tatretyādi /
ityādinā ya upakṣepasta smādityarthaḥ /
pareti /
parārthaṃ yaccharīravitaraṇaṃ tadātmakaṃ yannirvahaṇaṃ tatparyanta ityarthaḥ /
śānto rasa iti nibaddha ityasyāpakarṣaḥ /
tasyetyādi /
śṛṅgāraḥ ityadbhumantarīkṛtya nibaddha ityanvayaḥ /
krameti /
krameṇa yaḥ prasaraḥ ratirūpaśṛṅgārasya nāyake prasaraṇaṃ tasya sambhāvanārūpo ya abhaprāyastenetyarthaḥ /
ityādinibaddhamiti sambandhaḥ /
iti ceti /
nirdeṣadarśanāḥ kanyakā ityuktyā vaktari ratyanāvirbhāvaprakāśanāditi bhāvaḥ /
cittavṛttīti /
cittavṛttīnāṃ rāgādīnāṃ ye prasarāsteṣu, yadvā cittavṛttīnāṃ prasaro yeṣu viṣayeṣu teṣu yatprasaṃkhyānaṃ doṣadarśanaṃ, tadeva dhanaṃ yeṣāṃ te /
tadvacanamāha--puruṣārthetyādi /
sāṃkhyakārikāyāḥ pūrvārdhamidam /
"prakṛtervibhutvayogānnaṭavadyvavatiṣṭhate liṅam" ityuttarārtham /
nimittaṃ dharmādinaimittikaṃ dharmādikāraṇaṃ sthūladehādi tayoḥ prasaṅgena sambandhena /
'idaṃ liṅgaṃ' sakṣmaśarīram /
'naṭavadvyavatiṣṭhate' yathā naṭo vividhaṃ rūpaṅgṛhītvā vyavaharati tathā devādiśarīraṃ gṛhītvā vyavaharati /
kimartham, tatrāha--'puruṣārthe'ti /
puruṣārthaphalakamityarthaḥ /
tattadbhogādṛṣṭabalāttattadbhogārthameva tathā vyavaharatīti yāvat /
kuto 'syaiṃvavidho mahimetyatrāha---'prakṛte'rityādi /
iti tadyvākhyā /
śāntaśca tṛṣṇākṣayasuravasya yaḥ paripoṣastallakṣaṇo rasaḥ pratīyata eva /
tathā coktam--- yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
locanam mitrāvasoḥ praviṣṭasya malayavatīnirgamanakāriṇaḥ 'saṃsarpadbhiḥ samantāt' ityādi /
kāvyopanibaddhakrodhavyabhicāryupakṛtavīrarasāntarito niveśitaḥ /
nanu nāstyeva śānto rasaḥ tasya tu sthāyyeva nopadiṣṭo muninetyāśaṅkyāha--śāntaśceti /
tṛṣṇānāṃ viṣayābhilāṣāṇāṃ yaḥ kṣayaḥ sarvato nivṛttirūpo nirvedaḥ tadeva sukhaṃ tasya sthāyibhūtasya yaḥ paripoṣo rasyamānatākṛtastadeva lakṣaṇaṃ yasya sa śānto rasaḥ /
pratīyata eveti /
svānubhavenāpi nivṛttabhojanādyaśeṣaviṣayecchāprasaratvakāle sambhāvyata eva /
anye tu sarvacittavṛttipraśama evāsya sthāyīti manyante /
tṛṣṇāsadbhāvasya prasajyaprataṣedharūpatve cetovṛttitvābhāvena bhāvatvāyogāt /
paryudāse tvasmatpakṣa evāyam /
bālapriyā kāmāditattatpuruṣārthalābhaḥ krameṇaiva bhavatītyaṃśe upaṣṭambhakamidaṃ vacanamiti bodhyam /
niveśita ithi /
nāgānandanāṭakamavalokayatāṃ sahṛdayānāṃ spaṣṭo 'yaṃ viṣayaḥ /
nivṛttirūpo nirveda iti /
nivṛttirūpaḥ pradhvaṃsahetuḥ /
nirveda iti /
tattvajñānajanito viṣayeṣu heyatvabuddhirityarthaḥ /
yadvā---sarvato nivṛttirūpa iti /
sarvasmādviṣayānmanonivṛttirūpa ityarthaḥ /
nivṛttirnāma kāciccittavṛttiḥ /
tasya sthāyibhūtasyeti /
sukhasyetyantasya vivaraṇam /
rasyamānatākṛto yaḥ paripoṣa iti sambandhaḥ /
nivṛtteti /
nivṛttaḥ bhojanādyaśeṣaviṣayāyā icchāyāḥ prasaro yataḥ puruṣāttasya bhāvastatvaṃ tasya kāle prasarakāle iti vā pāṭhaḥ /
sambhāvyate jñāyate /
śamaḥ sthāyīti kecit /
tanmatamāha--anya iti /
sarveti /
sarvāsāṃ cittavṛttīnāṃ ratyādirūpāṇāṃ praśamaḥ prakarṣeṇa śama ityarthaḥ /
tṛṣṇākṣayaśabdārtho 'pyayameveti bhāvaḥ /
asyeti /
śāntasyetyarthaḥ /
sarvacittavṛttipraśama ityanena sarvāsāṃ cittavṛttīnāmabhāvasya vivakṣaṇedoṣaṃ darśayannāha--tṛṣṇetyādi /
tṛṣṇānāṃ sarvāsāṃ cittavṛttīnāṃ sadbhāvasya prasarasya yaḥ prasajyapratiṣedho 'tyantābhāvastadrūpatve /
sarvacittavṛttipraśamapadārthasyeti śeṣaḥ /
cetovṛttitvābhāveneti /
abhāvarūpatvāditi bhāvaḥ /
bhāvatvāyogāditi /
bhāvāntarbhāvāsambhavādityarthaḥ /
paryudāsa iti /
vivakṣite iti śeṣaḥ /
paryudāsanyāyenārthe vivakṣite satītyarthaḥ /
yathā adharmādipadasya dharmavarodhipāpādikamarthaḥ, tathā tṛṣṇākṣayapadasya sarvañcittavṛttipraśamapadasya vā sarvacittavṛttivirodhī locanam anye tu--- svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate /
punarnimittāpāye tu śānta eva pralīyate //
iti bharatavākyaṃ dṛṣṭavantaḥ sarvarasasāmānyasvābhāvaṃ śāntamācakṣaṇā anupajātaviśeṣāntaracittavṛttirūpaṃ śāntasya sthāyibhāvaṃ manyante /
etacca nātīvāsmatpakṣāddūram /
prāgabhāvapradhvaṃsābhāvakṛtastu viśeṣaḥ /
yuktaśca pradhvaṃsa eva tṛṣṇānām /
yathoktam---'vītarāgajanmādarśanāt' iti /
pratīyata eveti /
munināpyaṅgīkriyata eva 'kvacicchamaḥ' ityādi /
vadatā /
na ca tadīyā paryantāvasthā varṇanīyā yena sarvaceṣṭoparamādanubhāvābhāvenāpratīyamānatā syāt /
'śṛṅgārāderapi phalabhūmāvavarṇanīyataiva pūrvabhūmau tu 'tasya praśāntavāhitā saṃskārāt /
tacchidreṣu pratyayāntarāṇa saṃskārebhyaḥ' bālapriyā cittavṛttiviśeṣo yadi vivakṣitastadeti yāvat /
asmatpakṣa evāyamiti /
nirvedarūpacittavṛttiviśeṣe eva paryavasānāditi bhāvaḥ /
svaṃ svamiti /
ṣaṣṭhādhyāyāntimabhāgastho 'yaṃ ślokaḥ /
asmātpūrvo 'yaṃ ślokaḥ--- bhāvā vikārā ratyādyāḥ śāntastu prakṛtarmataḥ /
vikāraḥ prakṛterjātaḥ punastatraiva līyate //
iti /
svamiti /
svaṃ svīyam /
nimittam vanitādirūpam /
śāntānnirvikārādantaḥ- karaṇarūpātprakṛteḥ /
bhāvaḥ ratyādiḥ /
anupeti /
anupajātaviśeṣā bāhyavanitādiviṣayaviśeṣānāśrayā āntarī ātmaviṣayikā ca yā cittavṛttiḥ, tadrūpamityarthaḥ /
etaditi /
uktamatamityarthaḥ /
nātīvetyādi /
asmatpakṣasannikṛṣṭamityarthaḥ /
prāgabhāveti /
pakṣasyāsya sarvacittavṛtitiprāgabhāve paryavasānamasmatpakṣasya tu sarvacittavṛttipradhvaṃsābhāva iti viśeṣa ityarthaḥ /
yuktaścetyādi /
tṛṣṇāpradhvaṃsapakṣa eva yukta ityarthaḥ /
yathoktamiti /
sarvāsāṃ tṛṣṇānāṃ pradhvaṃso bhavatītyetaduktamityarthaḥ /
nyāyasūtrakṛtetiśeṣaḥ /
vīteti /
tṛtīyādhyāyaprathamāhnikasthamidaṃ sūtram /
vītarāgasya rāgādirahitasya /
janmanaḥ adarśanāt yato janma na bhavati, tasmādityarthaḥ /
kintu sarāgasyaiva janmeti bhāvaḥ /
ātmano nityatvasādhakamidam /
pratīyata evetyetadanyathāpi vyācaṣṭe--muninetyādi /
vadatā muninetyanvayaḥ /
śamapadamatra yogena nirvedaparamiti bhāvaḥ /
ceṣṭoparamādayo hi śāntasyānubhāvā vaktavyāste ca na prayogayogyāḥ /
atastasyānubhāvairapratīyamānateti kecidvadanti, tanmatannirākartumāha---ne cetyādi /
tadīyeti /
śāntasambandhinītyarthaḥ /
paryantāvasthā nirīhāvasthā /
apratīyamānateti /
śāntasyeti śeṣaḥ /
phalabhūmāviti /
suratāvasthāyāmityarthaḥ /
pūrvabhūmāvityādi /
pūrvabhūmau tu śāntasyāpi janakādeśceṣṭā dṛṣṭeveti sambandhaḥ /
cittasya kṣiptādyā locanam ita sūtradvayanītyā citrākārā yamaniyamādiceṣṭā rājyadhurodvahanādalakṣaṇā vā śāntasyāpi janakāderdṛṣṭaivetyanubhāvasadbhāvādyamaniyamādimadhyasambhāvyamānabhūyovyabhicārisadbhāvācca pratīyata eva /
nanu na pratīyate nāsya vibhāvāḥ santīta cet--na; pratīyata eva tāvadasau /
tasya ca bhavitavyameva prāktanakuśalaparipākaparameśvarānugrahadhyātmarahasyaśāstravītarāgapariśīlanādibhirvibhāvairitīyataiva vibhāvānubhāvavyabhicārisadbhāvaḥ sthāyī ca darśitaḥ /
nanu tatra hṛdayasaṃvādābhāvādrasyamānataiva nopapannā /
ka evamāha sa nāstīti, yataḥ pratīyata evetyuktam /
nanu pratīyate sarvasya ślāghāspadaṃ na bhavati /
tarhi vītarāgāṇaṃ śṛṅgāro na bālapriyā nānāvasthāḥ, tā bhūmaya ityucyante /
praśāntetyādi /
"tasya praśāntavāhitāsaṃskārāt, tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ" ime yogasūtre /
atrādyasyeyaṃ bhojavṛttiḥ-- "tasya cetasaḥ uktānnirodhasaṃskārāt praśāntavāhitā bhavati parihṛtavikṣepatayā sadṛśapravāhapariṇāma cittaṃ bhavatītyarthaḥ" iti /
sūtramidaṃ tṛtīye pāde, tacchidretyādi caturthe /
asyāpīyaṃ bhojavṛttiḥ---"tasmin samādhau sthitasya chidrevyantarāleṣu yāni pratyayāntarāṇi vyutthānarūpāṇi jñānāni tāni, prāgbhūtebhyo vyutthānānubhavajebhyaḥ saṃskārebhyaḥ ahaṃ mametyevaṃrūpāṇi kṣīyamāṇebhyo 'pi bhavanti" iti /
citrākāreti /
vismayāvahetyarthaḥ /
rājyetyādi /
ceṣṭeti śeṣaḥ /
atra samādhikāle yamādiceṣṭā vyatthānakāle rājyadhurodvahanādiceṣṭeti vibhāgaḥ /
janakāderiti /
janakamahārājo mahāyogīti prasiddhiḥ /
itīti hetau /
yameti /
yamaniyamādīnāṃ yogāṅgānāṃ madhye antare sambhāvyamānāḥ bhūyāṃsaśca ye vyabhicāriṇaḥ matidhṛtismṛtyādayaḥ, teṣāṃ sambhavādityarthaḥ /
pratīyata eveti /
śānto rasa iti śeṣaḥ /
śaṅkate---nanvityādi /
nana pratīyata iti /
śānta iti śeṣaḥ /
kuta ityatrāha---nāsyetyādi /
samādhatte---neti /
ke vā vimābā ityatrāha---tasyetyādi /
tasya ca vibhāvairbhavitavyamevetyanvayaḥ /
tānāha---prāktanetyādi /
prāktanānāṃ kuśalānāṃ satkarmaṇāṃ paripākaḥ tathā parameśvarānugrahaḥ tathādhyātmarahasyaśāstreṣu vedāntādiṣu bītarāgeṣu ca pariśīlanaṃ tadādibhirityarthaḥ /
upasaṃharati---itītyādi /
iyataiva uktaprakāreṇaiva /
śaṅkate--nanviti /
tatra śānte /
hṛdayeti /
pratipattṝṇāmiti śeṣaḥ /
samādhattaṃ--ka iti /
saḥ hṛdayasamvādaḥ uktamiti /
vṛttikṛteti śeṣaḥ /
'yadi nāme'tyādigranthamavatārayati---nanvityādi /
pratīyata iti śānta iti śeṣaḥ /
viśeṣamāha---sarvasyeti /
pratibandyā uttaramāha---tarhityādi /
so 'pi śṛṅgāro 'pi tadāheti /
tadabhiprāyeṇāhetyarthaḥ /
nanvityādi /
asau dharmapradhāno yadi nāma sarvajanānabhavagocaratā tasya nāsti naitāvatāsāvalokasāmānyamahānubhāvacittavṛttiviśeṣaḥ pratikṣeptuṃ śakya- /
na ca vīre tasyāntarbhāvaḥ kartaṃ yukta- /
tasyābhimānamayatvena vyavasthāpanāt /
asya cāhaṅkārapraśamaikarūpatayā sthiteḥ /
tayoścaivaṃvidhaviśeṣasadbhāve 'pi yadyaikyaṃ locanam ślādhya iti so 'pi rasatvāccyavatāmiti tadāha--yada nāmeti /
nanu dharmapradhāno 'sau vīra eveti sambhāvayamāna āha--na ceti /
tasyeti /
vīrasya /
abhimānamayatveneti /
utsāho hyahamevaṃvidha ityevaṃ prāṇa ityarthaḥ /
asya ceti śāntasya /
tayoścetir /
ihāmayatvanirīhatvābhyāmatyantaviraddhayorapīti caśabdārthaḥ /
vīraraudrayostvatyantavirodho 'pi nāsti /
samānaṃ rūpaṃ ca dharmārthakāmārjanopayogitvam /
nanvevaṃ dayāvīro dharmavīro dānavīro vā nāsau kaścit, śāntasyaivedaṃ nāmāntarakaraṇam /
tathā hi muniḥ-- dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca /
rasavīramapi prāha brahmā trividhasammitam //
bālapriyā vīra eveti sambandhaḥ /
asau śāntaḥ dharmapradhāno vīraḥ dharmavīraḥ /
itītyādi /
iti sambhāvanāṃ kurvastāṃ parihartumāhetyarthaḥ /
vṛttau---'na ce'tyādi /
'vīre' dharmavīre /
'tasya' śāntasya na ca yukta iti sambandhaḥ /
'tasye'ti /
vīrasyetyarthaḥ /
'abhimānamayatvena, garvamayatvena /
imamarthaṃ vivṛṇoti locane--utsāho hītyādi /
utsāhaḥ vīrasthāyī /
evaṃvidha ityādi sarvaṃ sādhayituṃ śaknomītyādi buddhireva prāṇā jīvitaṃ yasya sa ityarthaḥ /
tayośceti cakārārthamāha--ihetyādi /
tadvīraraudrayorapi tathā prasaṅga ityuktaṃ vivṛṇoti--vīraraudrayorityādi /
dharmeti /
dharmarthakāmānāṃ yadarjanaṃ tadupayogitvaṃ samānarūpaṃ cāstītyarthaḥ /
atastayoraikyaṃ syāditi bhāvaḥ /
dayāvīrādīnāmityādigranthamavatārayati--nanvityādi /
evaṃ vīraśāntayoruktarītyā bhedāṅgīkāre /
dayāvīra ityādi /
dayāvīraḥ dharmavīrāntargato dānavīrāntargato vetyarthaḥ /
dayāvīra ityasyānantaraṃ 'ko 'bhidhīyatā'miti ca pāṭhaḥ /
prativakti--nāsāvityādi /
dayāvīra ityanuṣajyate /
asau kaścinneti /
dharmavīro dānavīro vā netyarthaḥ /
tarhi kimātmaka ityatrāha--śāntasyaivetyādi /
idaṃ dayāvīra ityetat /
śāntasyaiva nāmāntarakaraṇaṃ dayāvīraśśānta evāntarbhūta ityarthaḥ /
kuta munavacanaṃ pramāṇayati--tathetyādi /
tathāhīti /
dayāvīrasya śāntāntarbhāvāddhetorityarthaḥ traividhyamevābhyadhādityanenāsya sambandhaḥ /
dānavīramiti /
trividhasammitamiti /
traividhyena vibhaktamityarthaḥ /
parikalpyate tadvīraraudrayorapi tathā prasaṅgaḥ /
dayāvīrādīnāṃ ca cittavṛttivaśeṣāṇāṃ sarvākāramahaṅkārarahitatvena śāntarasaprabhedatvam, itarathā tu vīraprabhedatvamiti vyavasthāpyamāne na kaścidvirodhaḥ /
tadevamasti śānto rasaḥ /
tasya cāviruddharasavyavadhāne prabandhe virodhirasasamāveśe satyapi nirvirodhatvam /
yathā pradarśite viṣaye /
locanam ityāgamapuraḥsaraṃ traividhyamevābhyadhāt /
tadāha--dayāvīrādīnāñcetyādigrahaṇena /
viṣayajugupsārūpatvādbībhatse 'ntarbhāvaḥ śaṅkyate /
sā tvasya vyabhicāriṇī bhavati na tu sthāyitāmeti, paryantanirvāhe tasyā mūlata eva vicchedāt /
ādhikārikatvena tu śānto raso na nibaddhavyaiti candrikākāraḥ /
taccehāsmābhirna paryālocitaṃ, prasaṅgāntarāt /
mokṣaphalatvena cāyaṃ paramapuruṣārthaniṣṭhatvātsarvarasebhyaḥ pradhānatamaḥ /
sa cāyamasmadupādhyāyabhaṭṭatautena kāvyakautuke, asmābhiśca tadvivaraṇe bahutarakṛtanirṇayapūrvapakṣasiddhānta ityalaṃ bahunā // 26 //

bālapriyā āgamapurassaramiti /
brahmā prāhetyakteriti bhāvaḥ /
traividhyamevetyevakāreṇa dayāvīravyavacchedaḥ /
tadāheti /
uktābhiprāyeṇāhetyarthaḥ /
'dayāvīrādīnāṃ ce' tītyasyānantaraṃ viṣayetyādeḥ pūrvamādigrahaṇeneti pāṭhaḥ sarveṣu dṛṣṭagrantheṣu dṛśyate, tasya ca viṣayetyādinā sambandho na ghaṭate cāto 'tra dharmavīradānavīrayorgrahaṇamiti pūraṇīyam /
yadi vā tathā granthe paṭhanīyamiti bodhyam /
vṛttau 'cittavṛttivaśeṣāṇā'miti /
carvyamāṇānāmiti śeṣaḥ /
dayāvīro nāma paropacikīrṣāprayatnarūpa utsāhaḥ /
'sarvākāram' iti kriyāviśeṣaṇam /
sarvathetyarthaḥ /
'ahaṅkārarahitatvene'ti hetau tṛtīyā, rahitatve iti ca pāṭhaḥ /
nāyakasyeti śeṣaḥ /
'itarathā' ahaṅkārasahitatve /
śāntasthāyino viṣayajugupsārūpatvācchāntasya bībhatse 'ntarbhāva iti kecit /
tanmataṃ prasaṅgānnirākaroti locane---viṣayetyādi /
viṣayajugupsārūpatvāditi /
śāntasyeti śeṣaḥ /
asyetyapakarṣo vā /
śaṅkyata iti /
kaiściditi śeṣaḥ /
vastuto naivamityāha--sā tvityādi /
sā jugupsā /
asya śāntasya /
tasyāḥ jugupsāyāḥ /
śāntasya sarvarasāpekṣayotkarṣa ityāha--mokṣetyādi /
sa ceti /
śāntaścetyarthaḥ /
bahvityādi /
vahutaraṃ yathā tathā kṛtanirṇayau kṛtavicārau pūrvapakṣasiddhāntau yasya saḥ // 26 //

etadeva sthirīkartumidamucyate--


_________________________________________________________

rasāntarāntaritayor eka-vākya-sthayor api /
nivartate hi rasayoḥ samāveśe virodhitā // DhvK_3.27 //


__________


rasāntarāntaritayorekavākyasthayorapi /
nivartate hi rasayoḥ samāveśe virodhitā // 27 //

rasāntaravyavahitayorekaprabandhasthayorvirodhitā nivartata ityatra na kācidrabhrāntiḥ /
yasmādekavākyasthayorapi rasayoruktayā nītyā viruddhatā nivartate /
yathā--- bhūreṇudigdhānnavaparijātamālārajovāsitabāhumadhyāḥ /
gāḍhaṃ śivābhiḥ parirabhyamāṇānsurāṅganāśliṣṭabhujāntarālāḥ //
saśoṇitaiḥ kravyabhujāṃ sphuradbhiḥ pakṣaiḥ svagānāmupavījyamānān /
saṃvījitāścandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ //
vimānaparyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm /
nirdiśyamānāṃllalanāṅgulībhirvīrāḥ svadehān patitānapaśyan //
locanam sthirīkartumiti /
śiṣyabuddhāvityarthaḥ /
apiśabdena prabandhaviṣayatayā siddho 'yamartha iti darśayati---bhūreṇviti /
viśeṣaṇairatīva dūrāpetatvamasambhāvanāspadamuktam /
svadehānityanena dehatvābhimānādeva tādātmyasambhāvanāniṣpatterekāśrayatvamasti, bālapriyā apiśabdeneti /
'ekavākyasthayorapī'tyapiśabdenetyarthaḥ /
vṛttau---'bhūreṇvi'tyādi /
idaṃ kāvyaprakāśe 'pyudāhṛtam /
vīrāḥ patitān svadehānapaśyannita sambandhaḥ /
yathākramaṃ kutūhalahetugarbhamekaṃ dehānāmaparaṃ vīrāṇāṃ viśeṣaṇam /
'dīgdhān' vyāptān 'vāsite'ti /
surabhīkṛtetyarthaḥ /
'bāhumadhyaṃ' bakṣaḥ /
'kravyabhujāṃ' māṃsāśinām /
candanavārīṇāṃ seko yatra tādṛśaiḥ /
'kalpalatādukūlaiḥ' kalpalatodbhūtapaṭṭavastraiḥ, yadvā--kalpalatā eva dukūlāni taiḥ /
'lalanāḥ' svarveśyāḥ /
locane---viśeṣaṇairiti /
bhūreṇvityādidehaviśeṣaṇairityarthaḥ /
asambhāvanāspadam svīyatvasambhāvanāyā abhāvasya nimittam /
dūrāpetatvaṃ dūraviprakṛṣṭatvamatyantavailakṣaṇyamiti yāvat /
uktaṃ vyañjitam /
nanu śṛṅgārabītbhasayorekasminnekālambanakayoreva virodhaḥ, ekasminnekadaikasya ratijugupsayoranudayāt ; prakṛte ca bhūremudigdhatvādaviśiṣṭavīradehālambanako bībhatso divyatvaviśiṣṭavīradehālambanakaśca śṛṅgāra iti tayoḥ kathamekālambanakatmarūpaikāśrayatvamiti śaṅkāṃ pariharannāha--svetyādi /
dehatvābhimānāditi /
vīrāṇāṃ patitadeheṣu svadehatvabuddherityarthaḥ /
ityādau /
atra hi śṛṅgārabībhatsayostadaṅgayorvā vīrarasavyavadhānena samāveśo na virodhī /


_________________________________________________________

virodham avirodhaṃ ca sarvatretthaṃ nirūpayet /
viśeṣatas tu śṛṅgāre sukumāratamā hy asau // DhvK_3.28 //


__________


virodhamavirodhaṃ ca sarvatretthaṃ nirūpayet /
viśeṣatastu śṛṅgāre sukumāratamo hyasau // 28 //

yathoktalakṣaṇānusāreṇa virodhāvirodhau sarveṣu raseṣu prabandhe 'nyatra ca nirūpayetsahṛdayaḥ; viśeṣatastu śṛṅgāre /
sa hi ratapāripoṣātmakatvādrateśca locanam anyathā vibhinnaviṣayatvātko virodhaḥ /
nanu vīra evātra raso na śṛṅgāro na bībhatsaḥ, kintu ratijugupase hi vīraṃ prati vyabhicārībhūte /
bhavatvevam, tathāpi prakṛtodāharaṇatā tāvadupapannā /
tadāha--tadaṅgayorveti /
tayoraṅge tatsthāyibhāvāvityarthaḥ /
vīraraseti /
'vīrāḥ svadehān' ityādinā tadīyotsāhādyavagatyā kartṛkarmaṇoḥ samastavākyārthānuyāyitayā pratītiriti madhyapāṭhābhāve 'pi sutarāṃ vīrasya vyavadhāyakateti bhāvaḥ // 27 //

anyatra ceti muktakādau /
sahi śṛṅgāraḥ sukumāratama iti sambandhaḥ /
sukumārastāvadrasajātīyaḥ bālapriyā etatpradarśanārthaṃ svapadopādānamiti bhāvaḥ /
tādātmyeti /
pratipatturdvayordehayoraikyabuddhiniṣpatteratyarthaḥ /
tathā ca svarlalanāgatasya śṛṅgārasya bībhatsasya ca dehadvayaikyābhimānī vīra eka eva viṣaya iti bhāvaḥ /
'tadaṅgayorve'ti granthamavatārayati--nanvityādi /
vīra eveti /
sāhasena raṇamadhyanipātanādyanubhāvenākṣepalabhyagarvādisañcāriṇā ca vīrarasa eva pratīyata ityarthaḥ /
tatsthāyibhāvāviti /
śṛṅgārabībhatsayoḥ sthāyibāvau ratijugupse ityarthaḥ /
ityādineti /
vīrapadena dehapātādyanubhāvena cetyarthaḥ /
utsāhādītyādipadena garvādeḥ parigrahaḥ /
avagatyetyanantaraṃ vīro rasa iti śeṣaḥ /
vīravyavadhānaṃ vivṛṇoti--kartṛkarmaṇorityādi /
kartṛkarmaṇoḥ vīrasya kartuḥ patitadeharūpakarmaṇaśca /
samastetyādi /
atra vākyaṃ padasamudāyaḥ bhūroṇvityādivākyārthānvayitayā karmaṇaḥ na vetyādivākyārthānvayitayā kartuśca pratītirityarthaḥ /
itīti hetau /
bhāva iti /
ayamarthaḥ--'bhūreṇvi'tyādiviśeṣaṇārthabodhe bībhatsastadviśeṣyārthabodhe vīro, na vetyādiviśeṣaṇārthabodhe śṛṅgārastadviśeṣyārthabodhe vīraścāsvādyata iti rītyā vīrasya madhye madhye āsvādaḥ /
śrutakrameṇa bodhe tvādau bībhatso, yojana yā bodhe tvādau śṛṅgāra iti // 27 //

'prabandhe 'nyatra ce'tyatrānyatrapadaṃ vyāpaṣṭe--muktakādāviti /
'sukumāratamo hi svalpenāpi nimittena bhaṅgasambhavātsukumāratamaḥ sarvebhyo rasebhyo manāgapi virodhisamāveśaṃ na sahate /


_________________________________________________________


avadhānātiśayavān rase tatraiva sat-kaviḥ /
bhavet tasmin pramādo hi jhaṭity evopalakṣyate // DhvK_3.29 //


__________


avadhānātaśayavānrase tatraiva satkaviḥ /
bhavettasmin pramādo hi jhaṭityevopalakṣyate // 29 //

tatraiva ca rase sarvebhyo 'pi rasemyaḥ saukumāryātiśayayogini kaviravadhānavān prayatnavānsyāt /
tatra hi pramādyatastasya sahṛdayamadhye kṣipramevāvajñānaviṣayatā bhavati /
śṛṅgāraraso hi saṃsāriṇāṃ niyamenānubhavaviṣayatvātsarvarasebhyaḥ kamanīyatayā pradhānabhūtaḥ /
evaṃ ca sati--

_________________________________________________________


vineyān unmukhī-kartuṃ kāvya-śobhārtham eva vā /
tad-viruddha-rasa-sparśas tad-aṅgānāṃ na duṣyati // DhvK_3.30 //


__________


vineyānunmukhīkartuṃ kāvyaśobhārthameva vā /
tadviruddharasasparśastadaṅgānāṃ duṣyata // 30 //

locanam tato 'pi karuṇastato 'pi śṛṅgāra iti tamapratyayaḥ // 28-29 //
evaṃ ceti /
yato 'sau sarvasaṃvādītyarthaḥ /
taditi /
śṛṅgārasya viruddhā ye śāntādayasteṣvapi tadaṅgānāṃ śṛṅgārāṅgānāṃ sambandhī sparśo na duṣṭaḥ /
tayā bhaṅgyā rasāntaragatā api vibhāvānubhāvādyā varṇanīyā yayā śṛṅgārāṅgabhāvamupāgaman /
yathā mamaiva stotre--- tvāṃ candracūḍaṃ sahasā spṛśantī prāṇaiśvaraṃ gāḍhaviyogataptā /
sā candrakāntākṛtiputrikeva saṃvidvilīyāpi vilīyate me //
bālapriyā sa' iti kārikāpāṭhābhiprāyeṇa vyācaṣṭe---sa hītyādi /
rasajātīya iti /
rasatvajātimānityarthaḥ // 28-29 //
'evañce'tyetat vyācaṣṭe--yata iti /
śṛṅgārasya sarvānubhavaviṣayatvādityarthaḥ /
'vineyāni'tyādyarthaṃ vyākhyāsyannādau tadviruddhetyādyuttarārdhaṃ vyācaṣṭe--tadityādi /
bhāvārthamāha--tayetyādi /
rasāntareti /
śāntādītyarthaḥ /
yayā śṛṅgārāṅgabhāvamupāgamanniti /
yayā bhaṅgyā varṇanayā śṛṅgāravibhāvāditvaṃ prāpnuvanto bhavantītyarthaḥ /
atrodāharaṇamāha--tvāmityādi /
gāḍhaviyogena gāḍhaṃ gāḍhena vā tvadasparśena taptā saṃsāratāpamanubhavantī /
sā viṣayāntarasañcāriṇī me saṃvit antaḥkaraṇaṃ tadvṛttirvātvāṃ spṛśantī kiñcidviṣayīkurvāṇā vilīya tvadākāratārūpatvasambandhamavāpya yatra jñāne śṛṅgāraviruddharasasparśaḥ śṛṅgārāṅgānāṃ yaḥ sa na kevalamavirodhalakṣaṇayoge sati na duṣyati yāvadvineyānunmukhīkartuṃ kāvyaśobhārthameva vā kriyamāṇo na duṣyati yāvadvineyānunmukhīkartuṃ kāvyaśobhārthameva vā kriyamāṇo na duṣyati /
śṛṅgārarasāṅgairunmukhīkṛtāḥ santo hi vineyāḥ sukhaṃ vinayopadeśān gṛhṇanti /
sadācāropadeśarūpā hi nāṭakādigoṣṭhī locanam ityatra śāntavibhāvānubhāvānāmapi śṛṅgārabhaṅgyā nirūpaṇam /
vineyānunmukhīkartuṃ yā kāvyaśobhā tadarthaṃ naiva duṣyatīti sambandhaḥ /
vāgrahaṇena pakṣāntaramucyate /
tadeva vyācaṣṭe--na kevalamiti /
vāśabdasyaitadyvākhyānam /
avirodhalakṣaṇaṃ paripoṣaparihārādi pūrvoktam /
vineyānunmukhīkartuṃ yā kāvyaśobhā tadarthamapi vā viruddhasamāveśaḥ na kevalaṃ pūrvoktaiḥ prakāraiḥ, na tu kāvyaśobhā vineyonmukhīkaraṇamantareṇāste, vyavadhānāvyavadhāne nāpi labhyete yathānyairvyākhyāte /
sukhamiti /
rañjanāpuraḥsaramityarthaḥ /
nanu kāvyaṃ krīḍārūpaṃ kva ca vedādigocarā upadeśakathā ityāśaṅkyāha--sadācāreti /
bālapriyā dhyātṛdhyānadhyeyāni bhāsante tadanena darśitam /
apiśabda āpātato virodhaṃ dyotayati /
vilīyate vilayanaṃ nāmāntaḥkaraṇasya tadvṛttervā abhānam /
anena dhyeyamātraviṣayakajñānaṃ darśitam /
yadvā--vilīyāpi vilīyate dravībhūyāpi atyantaṃ drutā bhavatītyarthaḥ /
bhaktānāṃ cittadrutiḥ prasiddhā putrikāpakṣe tu candrakarasparśena kiñcidārdrībhūya punassarvāvayavāvacchedenārdrībhavatītyarthaḥ /
atra saṃvidādau virahataptanāyikātvādipratītyā śṛṅgāravibhāvatvādiprāptiḥ, tadāha--śṛṅgārabhaṅgyā nirūpaṇamiti /
pūrvārdhaṃ vyācaṣṭe--vineyānityādi /
evakārasya nañā sambandha iti darśayati---naiveti /
pakṣāntaramiti /
avirodhī virodhī vetyādikārikābhiruktebhyaḥ pakṣebhyo 'nya ityarthaḥ, na tvatraiva pakṣadvayadyotaka iti bhāvaḥ /
etadyvākhyānamiti /
sa na kevalamityādivyākhyānamityarthaḥ /
avirodhalakṣaṇayoga ityatrāvirodhalakṣaṇapadaṃ vyācaṣṭe---paripoṣetyādi /
'vineyāni'tyādi 'tadarthamapi ve'tyantaṃ 'vineyāni'tyādivṛttervivaraṇaṃ, 'sa kriyamāṇa' ityasya vivaraṇaṃ 'viruddhasamāveśa' iti /
phalitamāha--na kevalaṃ pūrvoktaiḥ prakāreriti /
viruddhasamāveśo na duṣyatīti śeṣaḥ /
kintvevaṃ kriyamāṇo 'pi na duṣyatīti bhāvaḥ /
vineyānunmukhīkartuṃ yā kāvyaśobhetyuktamupapādanati---na tvityādi /
nāste ityanvayaḥ /
na bhavatītyarthaḥ /
vyavadhāneti /
rasāntareṇa yadvyavavadhānamavyavadhānaṃ vā tenāpītyarthaḥ /
kvacillabhyata iti /
kāvyaśobhā netyanayoranuṣaṅgaḥ /
yathetyādi /
tatheti pūrveṇa sambandhaḥ /
anyavyākhyānañca vineyānunmukhīkartuṃ vā kāvyaśobhārthaṃ veti vikalpaparaṃ bodhyam /
vṛttau 'vineyāni'tyādyuktasyaiva vivaraṇam---'śṛṅgāre'tyādi /
vineyajanahitārthameva munibhiravatāritā /
kiṃ ca śṛṅgārasya sakalajanamanoharābhirāmatvāttadaṅgasamāveśaḥ kāvyeśobhātiśayaṃ puṣyatītyanenāpi prakāreṇa virodhini rase śṛṅgārāṅgasamāveśo na virodhī /
tataśca satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam //
ityādiṣu nāsti rasavirodhadoṣaḥ /
locanam munibhiriti---bharatādibhirityarthaḥ /
etacca prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ prītapūrvakaṃ jāyāsammitatvena nāṭyakāvyagataṃ vyutpattikāratvaṃ pūrvameva nirūpitamasmābhiriti na punaruktabhayādiha likhitam /
nanu śṛṅgārāṅgatābhaṅgyā yadvibhāvādinirūpaṇametāvataiva kiṃ vinoyonmukhīkāraḥ /
na; asti prakārāntaraṃ, tadāha--kiṃ ceti /
śobhātiśayamiti /
alaṅkāraviśeṣamupamāprabhṛtiṃ puṣyata sundarīkarotītyarthaḥ /
yathoktam---'kāvyaśobhāyāḥ kartāro dharmā guṇāstadatiśayahetavastvalaṅkārā' iti /
mattāṅganeti /
atra hi śāntavibhāve sarvasyānityatve varṇyamāne na kasyacidvibhāvasya śṛṅgārabhaṅgyā nibandhaḥ kṛtaḥ, kiṃ tu satyamiti bālapriyā tatra sukhamityetadvyācaṣṭe--rañjaneti /
etaccetyādi /
prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ tānyapekṣya /
nāṭyakāvyagatametadvyutpattikāritvaṃ jāyāsammitatvena prītipūrvakamiti pūrvamevāsmābhirnirūpatamiti sambandhaḥ /
itīti hetau /
kiñcetyādikamavatārayati---nanvityādi /
śṛṅgārāṅgateti /
śṛṅgāravibhāvānubhāvatetyarthaḥ /
samādhatte--neti /
taditi /
prakārāntaramityarthaḥ /
śobhāyā atiśayo yeneti vyutpattimabhipretya prakṛtānuguṇaṃ vyācaṣṭe--alaṅkāretyādi /
'satya'mityādi /
satyamityardhāṅkīkāre /
'rāmāḥ' ramaṇyaḥ kāmā iti ca pāṭhaḥ 'vibhūtayaḥ' aiśvaryāṇi /
'matte'ti /
mattā yauvanādimadayuktāyā aṅganā praśastāṅgā nārī tasyāḥ apāṅgabhaṅgaḥ kaṭākṣa- sa iva lolamasthiram /
'hī'ti prasiddhau /
rāmādīnāṃ manoramatve 'pi satyeva jāvite janaiḥ svopabhoghāyopādeyāstāḥ jīvitaṃ cāsthiramiti kiḍkṛtaṃ tāsāmupādeyatvamato ramyatve 'pi tāssarvā niṣphalā eveti bhāvaḥ /
uktamarthaṃ locane vivṛṇoti--atretyādi /
sarvasyānityatva iti /
samastānityatve iti ca pāṭhaḥ /
sarvajīvitasyāsthiratve ityarthaḥ /
na kṛta iti sambandhaḥ /
kasyacidvibhāvasya śāntādivibhāvasya /
śṛṅgārabhaṅgyā śṛṅgāravibhāvatvayojanena /
satyamitīti /


_________________________________________________________


vijñāyetthaṃ rasādīnām avirodha-virodhayoḥ /
viṣayaṃ sukaviḥ kāvyaṃ kurvan muhyati na kvacit // DhvK_3.31 //


__________

vijñāyetthaṃ rasādīnāmavirodhavirodhayoḥ /
viṣayaṃ sukaviḥ kāvyaṃ kurvanmuhyati na kvacit // 31 //

itthamanenānantaroktena prakāreṇa rasādīnāṃ rasabhāvatadābhāsānāṃ parasparaṃ virodhasyāvirodhasya ca viṣayaṃ vijñāya sukaviḥ kāvyaviṣaye pratibhātiśayayuktaḥ kāvyaṃ kurvatra kvacinmuhmati /
evaṃ rasādiṣu virodhāvirodhanirūpaṇasyopayogitvaṃ pratipādya vyañjakavācyavācakanirūpaṇasyāpi tadviṣayasya tatpratipādyate--

_________________________________________________________


vācyānāṃ vācakānāṃ ca yad aucityena yojanam /
rasādi-viṣayeṇaitat karma mukhyaṃ mahā-kaveḥ // DhvK_3.32 //


__________


vācyānāṃ vācakānāṃ ca yadaucityena yojanam /
rasādiviṣayeṇaitatkarma mukhyaṃ mahākaveḥ // 32 //

locanam parahṛdayānupraveśenoktam; na khalvalīkavairāgyakautukaruciṃ prakaṭayāmaḥ, api tu yasya kṛte sarvamabhyarthyate tadevedaṃ calamiti; tatra mattāṅganāpāṅgabhaṅgasya śṛṅgāraṃ prati sambhāvyamānavibhāvānubhāvatvenāṅgasya lolatāyāmupamānatoktati priyatamākaṭākṣo hi sarvasyābhilaṣaṇīya iti ca tatprītyā pravṛttimān guḍajihvikayā prasaktānuprasaktavastutattvasaṃvedanena vairāgye paryavasyati vineyaḥ // 3.0 //

tadetadupasaṃharannasyoktasya prakaraṇasya phalamāha--vijñāyetthamiti // 31 //

rasādiṣu rasādiviṣaye vyañjakāni yāni vācyāni vibhāvādīni vācakāni ca suptiṅādīni teṣāṃ yannirūpaṇaṃ tasyeti /
tadviṣayasyeti /
rasādiviṣayasya /
taditi bālapriyā ityanenetyarthaḥ /
pareti /
parābhimatārthāṅkīkāreṇetyarthaḥ /
alīketi /
alīkā asatyā yā vairāgyakautuke rucistāmityarthaḥ /
yasyeti /
jīvitasyetyarthaḥ /
tatra jīvite /
tatra lolatāyāmupamānateti sambandhaḥ /
tannirūpitaṃ lolatānimittakopamāpratiyogitvamityarthaḥ /
sambhāvyeti /
sambhāvyamānena nāyakavibhāvatvena nāyikānubhāvatvena ca hetunā śṛṅgārāṅgasyetyarthaḥ /
tadukteḥ phalamāha--priyetyādi /
tatpratītyeti kaṭākṣasyopamānatvapratītyetyarthaḥ /
tatprītyā iti ca pāṭhaḥ /
vineya iti /
vyutpādyo rājakumārādirityarthaḥ /
tathā ca yayā kayāpi vidhayā śṛṅgārāṅgayojanaṃ kāvyaśobhākaramiti bhāvaḥ // 3.0 //

'vijñāye'tyādikārikāmavatārayati---tadetadityādi // 3.1 //

rasādiṣvityasya vivaraṇam---rasādiviṣaye iti /
'vyañjakavācye'tyādigranthaṃ vācyānāmitivṛttaviśeṣāṇāṃ vācakānāṃ ca tadviṣayāṇāṃ rasādiviṣayeṇaucityena yadyojanametanmahākaverbhukhyaṃ karma /
ayameva hi mahākavermukhyo vyāpāro yadrasādīneva mukhyatayā kāvyārthīkṛtya tadyvaktyanuguṇatvena śabdānāmarthānāṃ copanibandhanam /
etacca rasāditātparyeṇa kāvyanibandhanaṃ bharatādāvapi suprasiddhameveti pratipādayitumāha--

_________________________________________________________


rasādy-anuguṇatvena vyavahāro 'rtha-śabdayoḥ /
aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // DhvK_3.33 //


__________


rasādyanuguṇatvena vyavahāro 'rthaśabdayoḥ /
aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // 33 //

vyavahāro hi vṛttirityucyate /
tatra rasānuguṇa aucityavānvācyāśrayo yo vyavahārastā etāḥ kaiśikyādyā vṛttayaḥ /
vācakāśrayāścopanāgarikādyāḥ /
vṛttayo hi rasāditātparyeṇa saṃniveśitāḥ kāmapināṭyasya kāvyasya ca cchāyāmāvahanti /
rasādayo hi dvayorapi tayorjīvabhūtāḥ /
itivṛttādi tu śarīrabhūtameva /
locanam upayogitvam mukhyamiti /
'ālokārthī' ityatra yaduktaṃ tadevopasaṃhṛtam /
mahākaveriti siddhavatphalanirūpaṇam /
evaṃ hi mahākavitvaṃ nānyathetyarthaḥ /
itivṛttaviśeṣāṇāmiti /
itivṛttaṃ hi prabandhavācyaṃ tasya viśeṣāḥ prāguktāḥ--'vibhāvabhāvānubhāvasañcāryaucityacāruṇaḥ /
vidhiḥ kathāśarīrasya' ityādinā /
kāvyārthīkṛtyeti /
anyathā laukikaśāstrīyavākyārthebhyaḥ kaḥ kāvyārthasya viśeṣaḥ /
etacca nirṇītamādyoddyote--'kāvyasyātmā sa evārthaḥ' ityatrāntare // 3.2 //

etacceti /
yadasmābhiruktamityarthaḥ /
bharatādāvityādigrahaṇādalaṅkāraśāstreṣu paruṣādyā vṛttaya ityuktaṃ bhavati /
dvayorapi tayoriti /
vṛttilakṣaṇayorvyavahārayorityarthaḥ /
jīvabhūtā iti /
'vṛttayaḥ kāvyamātṛkāḥ' iti bruvāṇena muninā rasocitetivṛttasamāśrayaṇopadeśena rasasyaivajīvitatvamuktam /
bhāmahādibhiśca-- svādukāvyarasonmiśraṃ vākyārthamupabhuñjate /
prathamālīḍhamadhavaḥ pibanti kaṭubheṣajam //
bālapriyā vyācaṣṭe--vyañjakānītyādi /
ālokārthītyādi /
ālokārthītyādikārikayā prathamodyote yaduktaṃ tadevānayā kārikayā upasaṃhṛtamityarthaḥ // 3.2 //

atra kecidāhuḥ--'guṇaguṇivyavahāro rasādīnāmitivṛttādibhiḥ saha yuktaḥ, na tu jīvaśarīravyavahāraḥ /
rasādimayaṃ hi vācyaṃ pratibhāsate na tu rasādibhiḥ pṛthagbhūtam' iti /
atrocyate--yadi rasādimayameva vāyyaṃ yathā gauratvamayaṃ śarīram /
evaṃ sati yathā śarīre pratibhāsamāne niyamenaiva gauratvaṃ pratibhāsate sarvasya tathā vācyena sahaiva rasādayo 'pi sahṛdayasyāsahṛdayasya ca pratibhāseran /
na caivam; tathā caitatpratipāditameva prathamoddyote /
locanam ityādinā rasopayogajīvitaḥ śabdavṛttilakṣaṇo vyavahāra uktaḥ /
śarīrabhūtamiti /
'itivṛttaṃ hi nāṭyasya śarīraṃ' iti muniḥ /
nāṭyaṃ ca rasa evetyuktaṃ prāk /
guṇaguṇivyavahāra iti /
atyantasammiśratayā pratibhāsanāddharmadharmivyavahāro yuktaḥ /
na tviti /
kramasyāsaṃvedanāditi bhāvaḥ /
prathameti /
'śabdārthaśāsanajñānamātreṇaiva na vedyate' ityādinā pratipāditamadaḥ /
bālapriyā kārikāyāmarthaśabdayoḥ rasādyanuguṇatvena aucityavān vyavahāro yaḥ, etā vṛttayaḥ etāḥ dvivadhāḥ sthitāścetyanvayaḥ /
locane---rasopayogajīvita iti /
rasopayoga eva jīvitaṃ yasya sa ityarthaḥ /
śeṣaṃ sarvaṃ spaṣṭam /
'guṇaguṇivyavahāra' ityasya vyākhyānam--dharmadharmivyavahāra iti /
atra hetuṃ darśayati---atyantetyādi /
guṇaguṇinoriva rasādivācyayoriti śeṣaḥ /
atra guṇasthānīyo rasādiḥ guṇisthānīya itivṛttādirūpo vācyārthaḥ /
na tu pṛthagbhūtamityatra hetumāha--kramasyāsaṃvedanāditi /
vācyapratīteḥ rasādipratīteśceti śeṣaḥ /
vṛttau---'yadī'tyādyanuvādaḥ /
atra dṛṣṭāntamāha--'yathe'tyādi /
'gauratvamayaṃ śarīra'miti guṇaguṇinostādātmayena vyavahāraḥ /
'evaṃ satī'ti /
vācyasya rasādimayatve satītyarthaḥ /
pratibhāserannityanenāsya sambandhaḥ /
dṛṣṭāntapradarśanapūrvakamāha---'yathe'tyādi /
'niyamenaiva bhāsata' iti /
dravyapratyakṣasya tadgatarūpaviṣayakatvaniyamāditi bhāvaḥ /
'tathe'ti /
niyamenaivetyasyānuṣaṅgaḥ /
'pratibhāseranni'ti /
yadi rasādimayo vācyārthastarhi sa niyamato rasādibhiḥ sahaiva sarvaiḥ pratīyamānassyādityarthaḥ /
atreṣṭāpattiṃ pariharati--'na caiva'miti /
'syānmatam' iti śaṅkādyotakam /
jātyatvamiveti yojanā /
jātyatvamutkṛṣṭaratnagato syānmatam; ratnānāmiva jātyatvaṃ pratipattṛviśeṣataḥ saṃvedyaṃ vācyanāṃ rasādirūpatvamiti /
naivam; yato yathā jātyatvena pratibhāsamāne ratne ratnasvarūpānatiriktatvameva tasya lakṣyate tathā rasādīnāmapi vibhāvānubhāvādirūpavācyāvyatiriktatvameva lakṣyeta /
na caivam; locanam nanu yadyasya dharmarūpaṃ tattatpratibhāne sarvasya niyamena bhātītyanaikāntikametat /
māṇikyadharmo hi jātyatvalakṣaṇo viśeṣo na tatpratibhāse 'pi sarvasya niyamena bhātītyāśaṅkate---syāditi /
etatpariharati---naivamiti /
etaduktaṃ bhavati---atyantonmagnasvabhāvatve sati taddharmatvāditi viśeṣaṇamasmābhiḥ kṛtam /
unmagnarūpatā ca na rūpavajjātyatvasya, atyantalīnasvabhāvatvāt /
rasādīnāṃ conmagnatāstyevetyevaṃ kecidetaṃ granthamanaiṣuḥ /
asmadguravastvāhuḥ---atrocyata ityanenedamucyate--
yadi rasādayo bālapriyā jātiviśeṣaḥ /
yatā mālatyāṃ "jātyena candramaṇineva mahīdharasye"ti /
'pratipattṛviśeṣataḥ' jñātṛviśeṣeṇa kartrā /
syādityādigranthamavatārayati locane---nanvityādi /
yadityādi /
yat gauratvādi /
yasya śarīrādeḥ /
tat gauratvādi /
tatpratibhāne śarīrādipratibhāse ityetaditi sambandhaḥ iti niyama ityarthaḥ /
yatra yatra yaddharmatvaṃ tatra pratyakṣīyatadviṣayitāvyāpakaviṣayitākatvamiti vyāptiriti yāvat /
anaikāntikamiti /
vyabhicārītyarthaḥ /
kutra vyabhicāra ityata āha---māṇikyetyādi /
tatpratibhāse māṇikyabhāne /
na bhātīti /
tathā ca māṇikyadharme jātyatve vyabhicāra iti bhāvaḥ /
vṛttau---'yathe'tyādi /
'jātyatvena' jātyatvaprakāreṇa /
'bhāsamāne' pratipattṛviśeṣagatasākṣātkāraviṣaye /
ratnasvarūpānatariktatvaṃ ratnādabhinnatvam /
'tasya' jātyatvasya /
'lakṣyate' jñāyate /
'vibhāve'ti /
vibhāvānubhāvādarūpaṃ yadvācyaṃ tasmādavyatariktatvāmityarthaḥ /
'na caivam' iti /
evaṃ na lakṣyate ityarthaḥ /
kuta ityatrāha--'na hī'tyādi /
na hyavagama iti sambandhaḥ /
yata ityādi na caivamityantasya parihāragranthasya bhāvamāha locane--etaduktamityādi /
atyantonmagnasvabhāvatva iti /
svāśrayādbhinnatvena pratīyamānatva ityarthaḥ /
satīta /
ityetaditi śeṣaḥ /
taddharmatvādityādi /
taddharmatvādityasya vijñeṣaṇamityarthaḥ /
kṛtamiti /
abhimatamityarthaḥ /
yatra yatra taddharmatvabhityatra atyantonmagnasvabhāvatve satītyapi niviṣṭamastītyarthaḥ /
itthaṃ ca jātyatvena vyabhicāra ityāha---unmagneti /
unmagnarūpatā yathārūpasya gauratvāderasti tathā jātyatvasya netyarthaḥ /
atyantalīnasvabhāvatvāt anunmagnasvabhāvatvāt /
svāśrayādbhinnatvenāpratīyamānatvāditi yāvat /
etaṃ granthamita /
yata ityādi na caivamityantaṃ granthamityarthaḥ /
na hi vibhāvānubhāvavyabhicāriṇa eva rasā iti kasyācidavagamaḥ /
ata eva ca vibhāvādipratītyavinābhāvinī rasādīnāṃ pratītiriti tatpratītyoḥ kāryakāraṇabhāvena vyavasthānātkramo 'vaśyambhāvī /
sa tu lāghavānna prakāśyate 'ityalakṣyakramā eva santo vyaṅgyā rasādayaḥ' ityuktam /
locanam vācyānāṃ dharmāstathāsati dvau pakṣau rūpādisadṛśā vā syurmāṇikyagatajātyatvasadṛśā vā /
na tāvatprathamaḥ pakṣaḥ, sarvān prati tathānavabhāsāt /
nāpi dvitīyaḥ, jātyatvavadanatiriktatvenāprakāśanāt /
eṣa ca heturādye 'pi pakṣe saṅgacchata eva /
tadāha---syānmatamityādinā na caivamityantena /
etadeva samarthayati---na hīti /
ata eva ceti /
yato na vācyadharmatvena rasādīnāṃ pratītiḥ, yataśca tatpratītau vācyapratītiḥ sarvathānupayoginī tata eva hetoḥ krameṇāvaśyaṃ bhāvyaṃ, sahabhūtayorupakārāyogāt /
sa tu sahṛdayabhāvanābhyāsānna lakṣyate anyathā tu lakṣyetāpītyuktaṃ prāk /
yasyāpi pratītiviśeṣātmaiva rasa ityuktiḥ, prāktasyāpi vyapadeśivattvādrasādīnāṃ pratītarityevamanyatra /
nanu bhavantu vācyādatiriktā rasādayastatrāpi kramo na lakṣyata iti tāvattvayaivoktam /
tatkalpane ca pramāṇaṃ nāsti /
anvayavyatirekābhyāmarthapratītimantareṇa rasapratītyudayasya bālapriyā sbamatamāha--asmādityādi /
tathānavabhāsādatyantena 'pratibhāseranna caivam' ityantagrantho vivṛtaḥ /
aprakāśanāditi /
aprakāśādityarthaḥ /
ādye 'pi pakṣa iti /
rūpādisadṛśā vā iti pakṣe 'pītyarthaḥ /
rūpādīnāmanatiriktatvena prakāśanādita bhāvaḥ /
ityanteneti /
itīti śeṣaḥ /
āhuriti pūrveṇa sambandhaḥ /
vṛttāvata evetyeko hetuḥ vyavasthānādityaparaścetyāśayena vyācaṣṭe--yato netyādi /
tatpratītau rasapratītau /
sarvatheti /
netyasyānuṣaṅgaḥ /
nānupayoginī upayoginyeva /
kramo 'vaśyaṃbhāvītyasya vivaraṇam--krameṇāvaśyaṃ bhāvyamiti /
kuta ityatrāha---saheti /
upakārāyogāditi /
upakāryopakārakabhāvāyogādityarthaḥ /
yasyāpīti /
uktiḥ prāgityanena sambandhaḥ /
tasyāpīti /
mate iti śeṣaḥ /
vyapadeśivatvāditi /
rāhośśira ityādivadbhegranthamavatārayati---nanvityādi /
ityuktamiti /
taduktyā kramo 'stītyāveditamiti bhāvaḥ /
tatkalpana iti /
kramakalpana ityarthaḥ /
rasapratītyudayasyetyasya darśanādityanena sambandhaḥ /
kutasyetyudayasyetyasya viśeṣaṇam /
phalitamāha--tataścetyādi /
sahaiva yugapadeva /
vacanetyādi /
vacanavāyāpāro vācyārthapratipādanam /
nanu śabda eva prakāraṇādyavacchinno vācyavyaṅgyayoḥ samameva pratītimupajanayatīti kiṃ tatra kramakalpanayā /
na ha śabdasya vācyapratītiparāmarśa eva vyañjakatve nibandhanam /
tathā hi gītādiśabdebhyo 'pi rasābhivyaktirasti /
na ca teṣāmantarā vācyaparāmarśaḥ /
atrāpī brūmaḥ---prakaraṇādyavacchedena vyañjakatvaṃ śabdānāmityanumatamevaitadasmākam /
kiṃ tu tadyvañjakatvaṃ teṣāṃ kadācitsvarūpaviśeṣanibandhanaṃ kadācidvācakaśaktinibandhanam /
tatra yeṣāṃ vācakaśaktinibandhanaṃ teṣāṃ yadi vācyapratītimantareṇaiva svarūpapratītyā niṣpannaṃ tadbhavenna tarhi vācakaśaktinibandhanam /
atha locanam padavirahitasvarālāpagītādau śabdamātropayogakṛtasya darśanāt /
tataścaikayaiva sāmagnyā sahaiva vācyaṃ vyaṅgyābhimataṃ ca rasādi bhātīti vacanavyañjanavyāpāradvayena na kiñcinditi tadāha--nanviti /
yatrāpi gītaśabdānāmartho 'sti tatrāpi tatpratītiranupayoginī grāmarāgānusāreṇāpahastitavācyānusāratayā rasodayadarśanāt /
na cāpi sā sarvatra bhavantī dṛśyate, tadetadāha---na ceti /
teṣāmiti gītādiśabdānām /
ādiśabdena vādyavilapitaśabdādayo nirdiṣṭāḥ /
anumatamiti /
'yatrārthaḥ śabdo vā' iti hyavocāmeti bhāvaḥ /
na tarhīti /
tataśca gītavadevārthāvagamaṃ vinaiva rasāvabhāsaḥ syātkāvyaśabdebhyaḥ, na caivamiti vācakaśaktirapi tatrāpekṣaṇīyā; sā ca vācyaniṣṭaiveti prāgvācye pratipattirityupagantavyam /
tadāha---atheti /
tadidi vācakaśaktiḥ /
bālapriyā tadāheti /
uktāmāśaṅkāṃ 'nanvi'tyādinā 'parāmarśa' ityantena pradarśayatītyarthaḥ /
'na ce'tyādigranthamavatārayate--yatrāpītyādi /
'anupayoginī'tyatra hetumāha--grāmetyādi /
apeti /
apahastitaḥ anādṛtaḥ vācyānusāraḥ vācyarthapratītyanusaraṇaṃ yena rasodayena tasya bhāvastattā tayā /
seti /
vācyapratītirityarthaḥ /
'gītādīnā'mityatrādipadārthamāha---ādītyādi /
vilapitaṃ vilāpaḥ "vilāpo 'narthakaṃ vaca' ityamaraḥ /
vṛttau 'tadvyañjakatvam' iti /
prakaraṇādisahakṛtaṃ vyañjakatvamityarthaḥ /
'teṣāṃ' śabdānām /
'svarūpaviśeṣe'ti /
śabdasvarūpaviśeṣetyarthaḥ /
'vācake'ti /
vācakaśaktirabhidhā saiva nibandhanaṃ prayojakaṃ yasya tat /
vyakterabhidheyārthapratītipūrvakatvāditi bhāvaḥ /
'yeṣām' iti /
tadvyañjakatvamityanuṣaṅgaḥ /
'tadi'ti vyañjaktavamityarthaḥ /
'na tarhī'ti /
tataśca vyañjakatvasya vācakaśaktinibandhanatvābhāve ca /
gītavaditi /
gītena tulyamityarthaḥ /
na caivaṃ evaṃ na bhavati ca /
itīti hetau /
vācyaniṣṭhaiva vācyaviṣayikaiva /
prāgatyādi /
tannibandhanaṃ tanniyamenaiva vācyavācakabhāvapratītyuttarakālatvaṃ vyaṅgyapratīteḥ prāptameva /
sa tu kramo yadi lāghavānna lakṣyate tatkiṃ kriyate /
yada ca vācyapratītimantareṇaiva prakaraṇādyavcchinnaśabdamātrasādhyā rasādapratītiḥ syāttadanavadhāritaprakaraṇānāṃ vācyavācakabhāve ca svayamavyutpannānāṃ pratipattṝṇāṃ locanam vācyavācakabhāveti /
saiva vācakaśaktiratyucyate /
etaduktaṃ bhavati--mā bhūdvācyaṃ rasādivyañjakam; astu śabdādeva tatpratītistathāpi tena svavācakaśaktistasyāṃ kartavyāyāṃ sahakāritayāvaśyāpekṣaṇīyetyāyātaṃ vācyapratīteḥ pūrvabhāvitvamiti /
nanu gītaśabdavadeva vācakaśaktiratrāpyanupayoginī, yattukvacacchrute 'pi kāvyerasapratītirna bhavati tatrocitaḥ prakaraṇāvagamādiḥ sahakārī nāstītyāśaṅkyāha--yadi ceti /
prakaraṇāvagamo hi ka ucyate? kiṃ vākyāntarasahāyatvam? atha vākyāntarāṇāṃ sambandhivācyam /
ubhayaparijñāne 'pi na bhavati prakṛtavākyārthāvedane rasodayaḥ /
bālapriyā vācyārthapratītiḥ prāgbhavatītyabhyupagantavyamityarthaḥ /
vṛttau 'athe'ti yadītyarthe /
'tannibandhana'miti /
sā nibandhanaṃ yasya tadityarthaḥ /
vyañjakatvamityanuṣaṅgaḥ /
'tadi'ti /
tarhityarthaḥ /
'sa tu krama' iti /
vācyapratītyuttarakālatvarūpaḥ kramastvityarthaḥ /
vyaṅgyapratīterityanuṣaṅgaḥ /
tannibandhanamityatra tatpdaṃ vyācaṣṭe locane--vācakaśaktiriti /
saiveti /
sa eveti /
ca pāṭhaḥ /
vācyavācakabhāva evetyarthaḥ /
bhāvārthamāha---etadityādi /
rasādivyañjakamiti /
rasādivyaktijanakamityarthaḥ /
tatpratītiriti /
rasādipratītiratyarthaḥ /
teneti /
śabdenetyarthaḥ /
tasyāṃ kartavyāyāmiti /
rasādipratītābutpādayitavyāyāmityarthaḥ /
itīti hetau /
nanvityādi /
gītaśabdavaditi /
gītaśabde ivetyarthaḥ /
atrāpi kāvyaśabde 'pi /
nanvevaṃ yatra śabdaḥ śruto 'rtho nādhigataśca tatra rasapratītiḥ syādityata āha--yattvityādi /
yattu yatra /
ityāśaṅkyāheti /
iti śaṅkāpūrvakaṃ samādhānaṃ bhavedityantagranthenāhetyarthaḥ /
vṛttau śabdamātrasādhyetyatratyamātrapadārthavivaraṇam---'vācyapratītimantareṇaive'ti /
'tadavadhārite'ti /
tattarhi /
avadhāritaṃ jñātaṃ prakaraṇaṃ yaisteṣām /
'vācye'tyādi /
tattadvācakaśabdasya tattadvācyārthaṃ svayamajānatāmityarthaḥ /
'asau'rasādipratītiḥ /
locane vivṛṇoti--prakaraṇetyādi /
prakaraṇāvagamaḥ avagamyaḥ prakaraṇapadārthaḥ /
vākyeti /
vākyāntaraṃ sahāyaḥ sahakāri yasya tattvaṃ sahakāri vāntaramityarthaḥ /
kāvyamātraśravaṇādevāsau bhavet /
sahabhāve ca vācyapratīteranupayogaḥ, upayoge vā na sahabhāvaḥ /
yeṣāmapi svarūpaviśeṣapratītinimittaṃ vyañjakatvaṃ yathā gītādiśabdānāṃ teṣāmapi svarūpapratītervyaṅgyapratīteśca niyamabhāvī locanam svayamiti /
prakaraṇamātrameva pareṇa kenacidyeṣāṃ vyākhyātamiti bhāvaḥ /
na cānvayavyatirekavatīṃ vācyapratītimapahnutyādṛṣṭasadbhāvābhāvau śaraṇatvenāśritau mātsaryādadhikaṃ kiñcitpuṣṇīta ityabhiprāyaḥ /
nanvastu vācyapratīterupayogaḥ kramāśrayeṇa kiṃ prayojanam, sahabhāvamātrameva hyupayoga ekasāmagryadhīnatālakṣaṇamityāśaṅkyāha--saheti /
evaṃ hyupayoga iti anupakārake sañjñākaraṇamātraṃ vastuśūnyaṃ syāditi bhāvaḥ /
upakāriṇo hi pūrvabhāviteti tvayā pyaṅgīkṛtamityāha---yeṣāmiti /
taddṛṣṭāntenaiva vayaṃ vācyapratīterapi pūrvabhāvitāṃ samarthayiṣyāma iti bhāvaḥ /
bālapriyā prakṛtavākyasyeti śeṣaḥ /
atheti praśne /
vākyāntarāṇāmityādi /
vākyāntaratadvācyamityarthaḥ /
ubhayeti /
vākyāntaratadvācyobhayetyarthaḥ /
prakṛtavākyārthavedana iti /
prakṛtavākyaghaṭakatattatpadārthanavagama ityarthaḥ /
vācyavācakabhāvāvyutpattimupapādayati--prakaraṇamātramityādi /
mātraśabdena vācyasya vyavacchedaḥ /
yeṣāmiti /
keṣāñcit pratipattṝṇāmityarthaḥ /
vyākhyātamiti /
bodhitamityarthaḥ /
nanu vākyena rasādipratītau kartavyāyāmadṛṣṭaviśeṣo 'pi sahakārī tadabhāvādeva vācyapratītivirahakāle rasāderapratītiriti śaṅkāṃ pariharati--na cetyādi /
na ca puṣṇita iti sambandhaḥ /
anvayeti /
vācyapratītisattve rasādipratītistadabhāve tadabhāva ityanvayavyatirekaśālinīmityarthaḥ /
śaraṇatveneti /
prayojakatvenetyarthaḥ /
rasapratītipadabhāvayoriti śeṣaḥ /
nanvityādi /
upayoga iti /
rasādipratītiṃ pratīti śeṣaḥ /
kramāśrayeṇeti /
vācyapratītirasādipratītyoḥ paurvāparyarūpakramāśrayeṇetyarthaḥ /
tarhi upayogaḥ ka ityatrāha--saheti /
tat kīdṛśamityāṅkyāha--eketi /
vācyapratīteḥ rasādipratyāyakasāmagnyadhīnatvarūpo rasādisahabhāva iti bhāvaḥ /
upayāgāḥ upayogapadārthaḥ /
āśaṅkyeti /
āpātataśśaṅkitvetyarthaḥ /
sahabhāve cetyādigranthasya bhāvamāha--evaṃ hītyādi /
anupakārake upayoga iti sañjñākaraṇamātramiti sambandhaḥ /
mātrapadārthaṃ vivṛṇoti--vastvityādi /
vastu upakārakatvarūpastadarthaḥ /
pūrvabhāviteti /
pūrvakālavṛttitvamityarthaḥ /
krama ityantagranthasya bhāvamāha--tvaddṛṣṭāntenetyādi /
tvaddṛṣṭāntena gītādinā tattvityādigranthamavatārayati---nanvityādi /
śabdasyetyasya kriyetyanena sambandhaḥ /
kramaḥ /
tattu śabdasya kriyāpaurvāparyamananyasādhyatatphalaghaṭanāsvāśubhāvanīṣu vācyenāvirodhinyabhidheyāntaravilakṣaṇe rasādau na pratīyate /
locanam nanu saṃścetkramaḥ kiṃ na lakṣyata ityāśaṅkyāha--tattviti /
kriyāpaurvāparyamatyanena kramasya svarūpamāha--kriyete iti /
kriye vācyavyaṅgyapratīti yadi vābhidhāvyāpāro vyañjanāparaparyāyo dhvananavyāpāraśceti kriye tayoḥ paurvāparyaṃ na pratīyate /
kvetyāga--rasādau viṣaye /
kīdṛśi? abhidheyāntarāttadabhidheyaviśeṣādvilakṣaṇe sarvathaivānabhidheye anena bhavitavyaṃ tāvatkameṇetyuktam /
tathā vācyenāvirodhini, virodhini tu lakṣyata evetyarthaḥ /
kuto na lakṣyate iti nimittasaptamīnirdiṣṭaṃ hetvantaragarbhaṃ hetumāha--āśubhāvinīṣviti /
ananyasādhyatatphalaghaṭanāsu ghaṭanāḥ pūrvaṃ mādhuryādilakṣaṇāḥ pratipāditā guṇānirūpaṇāvasare tāśca tatphalāḥ rasādipratītiḥ phalaṃ yāsām, tathā ananyattadeva sādhyaṃ yāsām, na hyojoghaṭanāyāḥ karuṇādipratītiḥ sādhyā /
etaduktaṃ bhavati---yato guṇavati kāvye 'saṅkīrṇaviṣayatayā saṅghaṭanā prayuktā tataḥ kramo na lakṣyate /
nanu bhavatvevaṃ saṅghaṭanānāṃ sthitiḥ, kramastu kiṃ na lakṣyate ata āha--āśubhāvinīṣu vācyapratītikālapratīkṣaṇena vinaiva jhaṭityeva tā rasādīn bhāvayanti bālapriyā śabdajanyakriyetyarthaḥ /
kriyāpadārthamāha--kriyete ityādi /
te ke ityatrāha---vācyeti /
śabdasya kriyetyasya śabdaniṣṭhakriyetyabhiprāyeṇāha--yadivetyādi /
anvayaṃ darśayati--tayorityādi /
tayoḥ kriyayoḥ /
atra vācyavyaṅgyapratītigataṃ paurvāparyaṃ tadyvāpārayorāropitaṃ bodhyam /
rasādau viṣaye iti /
tathāca vācyapratīteḥ rasādirūpavyaṅgyapratīteścetyarthaḥ /
abhidheyaviśeṣāditi /
tattadvācyārthaviśeṣādityarthaḥ /
phalitamāha---sarvathetyādi /
anabhidheye abhidheyabhinne /
aneneti /
anabhidheyatvakathanenetyarthaḥ /
ityuktamiti /
iti darśitamityarthaḥ /
lakṣyata eveti /
yathā "bhrama dhārmike"tyādau /
itīti /
ityākāṅkṣāyāmityarthaḥ /
nimittasaptamīti /
"yasya ca bhāvene"ti sūtrānuśiṣṭanimittārthakasaptamītyarthaḥ /
hetvantareti /
ananyasādhyatatphalatvarūpahetvantaretyarthaḥ /
ananyetyādikaṃ vyācaṣṭe--ghaṭanā ityādi /
karmadhārayābhiprāyeṇa vigrahamāha--tāścetyādi /
ananyadityasya vyākhyānam--tadeveti /
tattaddhaṭanayā yatsādhyaṃ tadevetyarthaḥ /
uktameva vivṛṇoti--na hītyādi /
ojoghaṭanayā karuṇādipratītirna hi sādhyetyanvayaḥ kintu vīrādipratītireveti bhāvaḥ /
uktasya bhāvamāha--etadityādi /
asaṅkīrṇaviṣayatayeti /
ghaṭanāntarāsaṅkīrṇasvaviṣayakatvenetyarthaḥ /
āśubhāvinīṣvityetadvyācaṣṭe--vācyetyādi /
tā iti /
locanam tadāsvādaṃ vidadhatītyarthaḥ /
etaduktaṃ bhavati--saṅghaṭanāvyaṅgyatvādrasādīnāmanupayukte 'pyarthavijñāne pūrvāmevocitasaṅghaṭanāśravaṇa eva yata āsūtrito rasāsvādastena vācyapratītyuttarakālabhavena parisphuṭāsvādayukto 'pi paścādutpannatvena na bhāti /
abhyaste hi viṣaye 'vinābhāvapratītikrama itthameva na lakṣyate /
abhyāso hyayameva yatpraṇidhānādināpi vinaiva saṃskārasya balavattvātsadaiva prabubhutsutayā avasthāpanamityevaṃ yatra dhūmastatrāgniriti hṛdayasthitatvādvyāpteḥ pakṣadharmajñānamātramevopayogi bhavatīti parāmarśasthānamākramati, jhaṭityutpannehi dhūmajñāne tadvyāptismṛtyupakṛte tadvijātīyapraṇidhānānusaraṇādipratītyantarānupraveśavirahādāśubhāvinyāmagnipratītau bālapriyā ghaṭanā ityarthaḥ /
rasādīnityādervivaraṇam---tadāsvādamityādi /
tattvityādigranthena labdhaṃ kramastu kinna lakṣyata iti codyasyottaraṃ vivṛṇoti---etadityādi /
saṅghaṭanāvyaṅgyatvāditi /
arthajñānopayogaṃ vināpi saṅghaṭanayā vyaṅgyatvādatyarthaḥ /
pūrvameva vācyārthajñānātprāgeva /
uciteti /
abhyastetyarthaḥ /
āsūtritarḥ iṣatsphuritaḥ /
tenetyasya na bhātītyanenānvayaḥ /
vācyeti /
vācyapratītyuttarakāle yo bhavaḥ jananaṃ tena hetunā yaḥ parisphuṭāsvādaḥ tena yukto 'pi viśiṣṭo 'pi; parisphuṭāsvādaḥ yukto 'pīti ca pāṭhaḥ /
paścādutpannatvena vācyapratītyuttarakālotpannatvena /
na bhātīti /
sahṛdayānāmiti śeṣaḥ /
abhyāsa ityādi /
"abhyāsastu samāne viṣaye jñānānāmabhyāvṛttari"ti nyāyabhāṣye /
praṇidhānetyādi /
"sūsmūrṣayā manaso dhāraṇaṃ praṇidhāna"miti nyāyabhāṣyam /
dhāraṇamekāgrīkaraṇam /
praṇidhānādinetyādipadena "praṇidhānanibandhābhyāsaliṅge"tyādinyāyasūtroktaliṅgādīnāṃ grahaṇam /
vinaivetyasya prabubhutsutayā sthāpanamityanena sambandhaḥ /
balavatvāditi /
jhaṭityudbodhakasamavadhānarūpadārḍhyavatvādityarthaḥ /
prabusutsutayeti /
smṛtirūpaprabodhopadhāyakatvenetyarthaḥ /
kūlaṃ pipatiṣatītyādivat prayogaḥ /
abhyasta ityādinā samānyata uktaṃ viśiṣya darśayati--evamityādi /
ityevaṃ vyāpterityanvayaḥ /
hṛdayasthitatvāditi /
saṃskārarūpeṇāntaḥ karaṇe vartamānatvādityarthaḥ /
pakṣeti dhūmādiliṅgasya parvatādipakṣavṛttitvajñānamātramityarthaḥ /
mātramevetyanena pakṣe sādhyavyāptiviśiṣṭahetumattājñānarūpasya parāmarśasya vyavacchedaḥ /
upayogīti /
vahnyādyanumitāviti śeṣaḥ /
itīti hetau /
parāmarśeti /
parāmarśasthānīyaṃ bhavatīspaṣṭamidaṃ matam /
jhaṭitītyasya vyāptismṛtītyanena sambandhaḥ /
tadyvāptīti /
dhūmādau vahnyādivyāpteḥ smṛtyā sahakute satītyarthaḥ /
tadityādi /
tābhyāṃ dhūmajñānavyāptismṛtibhyāṃ vijātīyaṃ yat praṇidhānānukaraṇādinā praṇidhānakaraṇādinā pratītyantaramālocanarūpaṃ kvacittu lakṣyata eva /
yathānuraṇanarūpavyaṅgyapratītiṣu /
tatrāpi kathamiti ceducyate--
arthaśaktimūlānuraṇanarūpavyaṅgye dhvanau tāvadabhidheyasya tatsāmarthyākṣiptasya cārthasyābhidheyāntaravilakṣaṇatayātyantavilakṣaṇe ye pratīti tayoraśakyanihnavo nimittanimittibhāva iti sphuṭameva tatra paurvāparyam /
yathā prathamoddyote pratīyamānārthasidydharthamudāhṛtāmu gāthāsu /
tathāvidhe ca viṣaye vācyavyaṅgyeyoratyantavilakṣaṇatvādyaiva ekasya pratītiḥ saivetarasyeti na śakyate vaktum /
śabdaśaktimūlānuraṇanarūpavyaṅgye tu dhvanau--- gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu locanam kramo na lakṣyate tadvadihāpi /
yadi tu vācyāvirodhī raso na syāducitā ca ghaṭanā na bhavettallakṣyetaiva krama iti /
candrikākārastu paṭhitamanupaṭhatīti nyāyena gajanimīlikayā vyācacakṣe--tasya śabdasya phalaṃ tadvā phalaṃ vācyavyaṅgyapratītyātmakaṃ tasya ghaṭanā niṣpādanā yato 'nanyasādhyā śabdavyāpāraikajanyeti /
na cātrārthasatattvaṃ vyākhyāne kiñcidutpaśmāma ityalaṃ pūrvavaṃśyaiḥ saha vivādena bahunā /
yatra tu saṅghaṭanāvyaṅgyatve nāsti tatra lakṣyata evetyāha--kvacittviti /
tulye vyaṅgyatve kuto bheda ityāśaṅkate---tatrāpīti /
sphuṭameveti /
avivakṣitavācyasya padavākyaprakāśatā /
tadanyasyānuraṇanarūpavyaṅgyasya ca dhvaneḥ //
iti hi pūrvaṃ varṇasaṅghaṭanādikaṃ nāsya vyañjakatvenoktamiti bhāvaḥ /
gāthāsviti /
bālapriyā tasya yo 'nupraveśaḥ tasya virahādabhāvādityarthaḥ /
āśubhāvinyāṃ jhaṭiti bhavantyām /
agnipratītau parvatādau vahreranumittau /
krama iti /
vyāptismṛtisahakṛtasya dhūmajñānasyeti śeṣaḥ /
upasaṃharati--tadvaditi /
abhyāsanimittakāśubhāvitvena sāmyaṃ bodhyam /
vācyāvirodhitetyādyuvatyā gamyamarthamāha--yadītyādi /
ananyetyādigranthasya candrikāvyākhyānamāha--tasyetyādi /
arthasatattvamiti /
arthasya saṅgatatvamityarthaḥ /
sphuṭameva paurvāparyamityetadupapādayati---avivakṣitetyādi /
iti hi pūrvamuktaṃ varṇasaṅghaṭanādikamasya vyañjakatvena noktamiti sambandhaḥ /
ityādāvarthadvayapratītau śābdyāmarthadvayasyopamānopameyabhāvapratītirupamāvācaṅkapadavirahe satyarthasāmarthyādākṣipteti, tatrāpi sulakṣamabhidheyavyaṅgyālaṅkārapratītyo /
paurvāparyam /
padaprakāśaśabdaśaktimūlānuraṇanarūpavyaṅgye 'pi dhvanau viśeṣaṇapadasyobhayārthasambandhayogyasya yojakaṃ padamantareṇa yojanamaśābdamapyarthādavasthitamityatrāpi pūrvavadabhideyatatsāmarthyākṣiptālaṅkāramātrapratītyoḥ susthitameva paurvāparyam /
locamam 'bhama dhammia' ityādikāsu /
tāśca tatraiva vyākhyātāḥ /
śābdyāmiti /
śābdyāmapītyarthaḥ /
upamāvācakaṃ yathevādi /
arthasāmarthyāditi /
vākyārthasāmarthyāditi yāvat /
evaṃ vākyaprakāśaśabdaśaktimūlaṃ vicārya padaprakāśaṃ vicārayati---padaprakāśeti /
viśeṣaṇapadasyeti /
jaḍa ityasya /
yojakamiti /
kūpa iti ca ahamiti cobhayasamānādhikaraṇatayā saṃvalanam /
abhidheyaṃ ca tatsāmarthyākṣiptaṃ ca tayoralaṅkāramātrayoḥ /
ye pratīti tayoḥ paurvāparyaṃ kramaḥ /
susthitaṃ sulakṣitamitayarthaḥ /
mātragrahaṇena rasapratītistatrāpyalakṣyakramaiveti darśayati /
bālapriyā yena paurvāparyasyāsphuṭatvaṃ bhavediti bhāvaḥ /
śābdyāmapīti /
abhidhayā śabdajanyāmapītyarthaḥ /
apiśabdenāprakṛtārthasya vyaṅgyatvapakṣaḥ sūcyate /
upamāvācakapadaviraha ityatropamāvācakapadaṃ vivṛṇoti---upametyādi /
vṛttau 'ākṣipte'ti /
utpāditetyarthaḥ /
'abhidheye'ti /
abhidheyasya vyaṅgyālaṅkārasya ca ye pratītī tayorityarthaḥ /
dvitīyārtho 'pyabhidheyaḥ tadupamāmātraṃ vyaṅgyamiti matābhiprāyeṇedam, anupadaṃ vakṣyamāṇasthale 'pyevaṃ bodhyam /
locane vṛttānuvādapūrvakamavatārayati---evamityādi /
padaprakāśamiti /
śabdaśaktimūlamityanuṣaṅgaḥ /
prātuṃ dhanairityādyuktamudāharaṇaṃ manasikṛtya vyācaṣṭe---jaḍa ityasyeti /
yojanaśabdārthamāha--kūpa ityādi /
iti cobhayeti /
kūpāhampadārthobhayetyarthaḥ /
saṃvalanaṃ sammiśraṇam /
vṛttau'aśābdamapī'ti /
yojakaśabdāpratipādyamapītyarthaḥ /
arthādvyañjanāt /
'avasthitam' pratipattiviṣayabhūtam /
abhidheyetyādikaṃ vyācaṣṭe--abhidheyamityādi /
atrābhidheyālaṅkārodīpakam, jaḍatvasyobhayatrānvayāt /
tatsāmarthyakṣiptā copamā /
abhidheyaṃ ca tatsāmarthyākṣiptālaṅkāraśca tāveva tanmātre iti ca vṛttyartho bodhyaḥ /
alakṣaṇīyatvaśaṅkāyā vyāvartanīyatayā tadanurodhena vyācaṣṭe--sulakṣitamiti /
mātragrahaṇeneti /
alaṅkāramātretyatratyamātrapadenetyarthaḥ /
ārthyapi ca pratipattisyathāvide viṣaye ubhayārthasambandhayogyaśabdasāmarthyaprasāviteti śabdaśaktimūlā kalpyate /
avivakṣitavācyasya tu dhvaneḥ prasiddhasvaviṣayavaimukhyapratītipūrvakamevārthāntaraprakāśanamiti niyamabhāvī kramaḥ /
tatrāvivakṣitavācyatvādeva vācyeva saha vyaṅgyasya kramapratītivicāro na kṛtaḥ /
tasmādabhidhānābhidheyapratītyoriva locanam nanvevamārthatvaṃ śabdaśaktimūlatvaṃ ceti viruddhamityāśaṅkyāha---ārthyapīti /
nātra virodhaḥ kaściditi bhāvaḥ /
etacca vitatya pūrvameva nirṇītamiti na punarucyate /
svaviṣayeti /
andhaśabdāderupahatacakṣuṣkādiḥ svo viṣayaḥ, tatra yadvaimukhyamanādara ityarthaḥ /
vicāro na kṛta iti /
nāmadheyanirūpaṇadvāreṇeti śeṣaḥ /
sahabhāvasya śaṅkitumatrāyuktatvāditi bhāvaḥ /
evaṃ rasādayaḥ kaiśikyādīnāmitivṛttabhāgarūpāṇāṃ vṛttīnāṃ jīvitamupanāgarikādyānāṃ ca sarvasyāsyobhayasyāpi vṛttivyavahārasya rasādiniyantritaviṣayatvāditi yatprastutaṃ tatprasaṅgena rasādīnāṃ vācyātiriktatvaṃ samarthayituṃ kramo vicārita ityetadupasaṃharati--tasmāditi /
abhidhānasya bālapriyā rasapratītiriti /
rasasya bhāvasya vā pratītirityarthaḥ /
tatrāpīti /
uktaśabdaśaktimūlasthale 'pītyarthaḥ /
prātumityādau nirvedo vyaṅgyaḥ /
nātretyādi /
ubhāyarthotyādiviśeṣaṇasya vidyamānatvānna virodha ityarthaḥ /
evaṃ vivakṣitānyaparavācye vyaṅgyavyañjakayoḥ kramaṃ pratipādya sarvatrāpi vyaṅgyavyañjakayoḥ kramo 'stīti darśayitumāha--vṛttau 'avivakṣite'tyādi /
'niḥśvāsāndha' ityādipūrvoktodāharaṇaniṣṭhatayā svaviṣayavaimukhyamityetadvyācaṣṭe---andhaśabdāderityādi /
viṣayaḥ vācyārthaḥ /
anādara iti /
vācyārthasya bādhitatvātparityāgaityarthaḥ /
vṛttau 'arthāntare'ti /
vyaṅgyetyarthaḥ /
'krama' iti /
vācyavyaṅgyapratītyoriti śeṣaḥ /
'tatrāvivakṣitavācyatvādi'ti /
avivakṣitavādhyadhvanisthale vācyasyāvivakṣatatvādityarthaḥ /
'krame'ti /
krameṇa yā pratītiḥ tadvicāraḥ vācyārthavyaṅgyārthapratītyoḥkramasya vicāra ityarthaḥ /
na kṛta ityatra pūrayati locane--nāmetyādi /
bhāvamāha--sahetyādi /
atreti /
avivakṣitavācyadhvanāvityarthaḥ /
nanu rasādeḥ vṛttijīvitatvamupakrāntaṃ vācyavyaṅgyapratītikramaśca tasmādityādinā upasaṃhṛtaḥ /
tadidamasaṅgamityatastadbhanthamavatārayati---evaṃ rasādaya ityādi /
upanāgarakādyānāṃ ca vṛttīnāmiti sambandhaḥ /
rasādīnāmubhayavidhavṛttijīvitatve hetumāha---sarvasyetyādinā /
prastutamupakrāntaṃ tatprasaṅgena vicārita ityanvayaḥ /
ityetaditi /
prasaṅgāgataṃ kramavicāramityarthaḥ /
vācyavyaṅgyapratītī kramavatyau nimittanaimittikatvādabhidhānābhidhayapratītivaditi vācyavyaṅgyapratītyornimittanimittibhāvānniyamabhāvī kramaḥ /
sa tūktayuktyā kvacillakṣyate kvacinna lakṣyate /
tadevaṃ vyañjakamukhena dhvaniprakāreṣu nirūpiteṣu kaścidbrūyāt---kimidaṃ vyañjakatvaṃ nāma vyaṅgyārthaprakāśanam, na hi vyañjakatvaṃ vyaṅgyatvaṃ cārthasya vyañjakasidydhadhīnaṃ vyaṅgyatvam, vyaṅgyāpekṣayā ca vyañjakatvāsiddhirityanyonyasaṃśrayādavyavasthānam /
nanu vācyavyatiriktasya vyaṅgyasya locanam śabdarūpasya pūrvaṃ pratītistato 'bhidheyasya /
yadāha tatra bhavān--- 'viṣayatvamanāpannaiḥ śabdairnārthaḥ prakāśyate' ityādi /
ato 'nirjñātarūpatvātkimāhetyabhidhīyate' ityatrāpi cāvinābhāvavatsamayasyābhyastatvātkramo na lakṣyetāpi /
udyotārambhe yaduktaṃ vyañjanamukhena dhvaneḥ svarūpaṃ pratipādyata iti tadidānīmupasaṃharanvyañjakabhāvaṃ prathamodyote samarthitamapi śiṣyāṇāmekapraghaṭṭakena hṛdi niveśayituṃ pūrvapakṣamāha--tadevamiti /
kaściditi /
mīmāṃsakādiḥ /
kimidamiti /
vakṣyamāṇaścodakasyābhiprāyaḥ /
bālapriyā vṛttyuktānumāne dṛṣṭāntasya sādhanavaikalyaśaṅkāṃ parihartuṃ vyācaṣṭe--abhidhānasyetyādi /
yadāheti /
yasmādāhetyarthaḥ /
viṣayatvamityādi /
viṣayatvaṃ śrāvaṇādijñānaviṣayatvam /
anāpannaiḥ ajñātairityarthaḥ /
na prakāśyate kintu jñātairevetyarthaḥ /
ityādītyādipadena sūciteṣu kiñcit padyārddhamapi darśayati---ata ityādi /
ata iti /
yato nirjñātasyaivārthabodhakatvaṃ tata ityarthaḥ /
anirjñātarūpatvāditi /
śrotrā samyagaśravaṇe śabdasyāniścitasvarūpatvādityarthaḥ /
kimāhetyabhidhīyata iti /
bhavān kiṃ vaktīti pṛcchyate ityarthaḥ /
śabdasya tadarśasya ca jijñāsayeti bhāvaḥ /
prasaṅgādāha---atrāpītyādi /
atrāpi abhidhānābhidheyapratītyorapi /
avinābhāvavadavinābhāvasyeva /
samayasya tattadarthe tattatpadasaṅketasya /
na lakṣyetāpi kvacidalakṣyo 'pi bhavati /
'tadeva'mityādi'nirūpiteṣvi'tyantamanupayogi, kaścidityādinā vyañjakatvanirūpaṇaṃ punaruktaṃ cetyatastatphalaṃ darśayannavatārayati---udyotārambha ityādinā /
praghaṭṭakena prakaraṇena /
kimidamityatra kiṃśabdaḥ ākṣepe praśne vā, tatra heturnokta ityata āha--vakṣyamāṇa iti /
anyonyāśrayādavyavasthānamiti vakṣyamāṇa ityarthaḥ /
codakasya codyavādinaḥ /
vṛttau 'vyaṅgyāthaprakāśana'miti /
vyaṅgyārthapratītyanukūlasāmarthyamityarthaḥ /
asyānantaraṃ cediti śeṣaḥ /
niṣedhati--'na hī'tyādi /
śabdasyeti śeṣaḥ /
śabdasya siddhiḥ prāgeva pratipāditā tatsadydhadhīnā ca vyañjakasiddhiriti kaḥ paryanuyogāvasaraḥ /
satyamevaitat; prāguktayuktibhirvācyavyatiriktasya vastunaḥ siddhiḥ kṛtā, sa tvartho vyaṅgyatayaiva kasmādvyapadiśyate /
yatra ca prādhānyenānavasthānaṃ locanam prāgeveti /
prathamodyote abhāvavādanirākaraṇe /
ataśca na vyañjakasidhyā tatsiddhiryenānyonyāśrayaḥ śaṅkyeta, api tu hetvantaraistasya sādhitatvāditi bhāvaḥ /
tadāha--tatsiddhīti /
sa tviti /
astvasau dvitīyo 'rthaḥ, tasya yadi vyaṅya iti nāma kṛtam, vācya ityapi kasmānna kriyate? vyaṅgya iti vā vācyābhimatasyāpi kasmānna kriyate? avagamyamānatvena hi śabdārthatvaṃ tadeva vācakatvam /
abhidhā bālapriyā vyañjakatvamarthasya vyaṅgyatvaṃ ca 'na hi'svato na bhavati hi /
hīti /
prasiddhau /
ata iti śeṣaḥ /
ataḥ pariśeṣādityarthaḥ /
vyaṅgyatvaṃ vyañjakasiddhyadhīnaṃ vyaṅgyāpekṣayā vyañjakatvasiddhiśca /
'itī'ti /
ityato hetorityarthaḥ /
'avyavasthānaṃ, na vyavasthitiḥ /
yadvā--na hītyasya pūrveṇa sambandhaḥ /
vyañjakatvaṃ śabdasyaiveti sūcayatuṃ vyaṅgyatvaṃ cārthasyetyuktam /
tathā ca yato 'rthasya vyaṅgyatvamato vyañjakatvaṃ śabdasyaiva tacca vyaṅgyārthaprakāśanaṃ na hīti sambandhaḥ /
atra hetumāha--'vyañjakatve'tyādi /
vyañjakatvasiddhyadhīnamityasyānantaraṃ vyaṅgyatvamiti pāṭhābhāve tvevaṃ yojanā--vyañjakatvaṃ vyaṅgyārthaprakāśanaṃ na hi /
kuta ityatrāha 'vyaṅgyatvam' ityāditi /
'nanvi'tyādi siddhāntinaḥ samādhānagranthaḥ /
vismaraṇamāśaṅkya tatratyaṃ prāgiti padaṃ vyācaṣṭe locane---prathametyādi /
phalitamāha--ataścetyādi /
cakāro 'vadhāraṇe ata ityanena parāmṛṣṭaṃ hetumāha--hetvantarairiti /
tadāheti /
tasmādāhetyarthaḥ /
vṛttau--'tatsiddhyadhīne'ti /
vyaṅgyasidhyadhīnetyarthaḥ /
'satyam' ityādinā siddhāntyuktamanūdya pūrvapakṣī 'sa tvi'tyādinā dūṣaṇamabhihitavāṃstaṃ granthaṃ vyācaṣṭe--astvasāvityādinā /
sa tvartha ityasya vyākhyānam--asau dvitīyo 'rtha iti /
vyaṅgyatayaivetyevakāraṃ dvidhā yojayanū vyācaṣṭe--tasyetyādinā /
na kriyata iti /
ataśca niyamārthaṃ vyaṅgyaśabdapravṛttinimittaṃ vaktavyaṃ, tathācānyonyāśraya eva paryavasyediti bhāvaḥ /
yatra cetyādinā vyaṅgyatvaviśiṣṭārthasyābhimatasyāsiddhirūpaṃ dūṣaṇāntaramucyate tadbhanthamavatārayati--avagamyamānatvenetyādinā /
avagamyamānatvena śabdāvagamyamānatvena /
śabdārthatvamiti /
tathā ca śabdāvagamyatvaṃ vācyatvamityarthaḥ /
tadeveti /
yadevārthagatāvagamyatvapratiyogi tadevetyarthaḥ /
arthāvagamakatvameveti yāvat /
astvevaṃ tataḥ kimata āha--abhidhā hītyādi /
abhidhā vācakatvāntargatā vacanalakṣaṇā /
yatparyanteti /
yo 'rthaḥ paryanto yasyāḥ tatra vācyatayaivāsau vyapadeṣṭuṃ yuktaḥ, tatparatvādvākyasya /
ataśca tatprakāśino vākyasya vācakatvameva vyāpāraḥ /
kiṃ tasya vyāpārāntarakalpanayā? tasmāttātparyaviṣayo yo 'rthaḥ sa tāvanmukhyatayā vācyaḥ /
yā tvantarā tathāvidhe viṣaye vācyāntarapratītiḥ sā tatpratīterupāyamātraṃ padārthapratītiriva vākyārthapratīteḥ /
locanam hi yatparyantā tatraivābhidhāyakatvamucitam, tatparyantatā ca pradhānībhūte tasminnartha iti mūrdhābhiṣiktaṃ dhvaneryadrūpaṃ nirūpitaṃ, tatraivābhidhāvyāpāreṇa bhavituṃ yuktam /
tadāha--yatra ceti /
tatprakāśina iti /
tadvyaṅgyābhimataṃ prakāśayatyavaśyaṃ yadvākyaṃ tasyeti /
upāyamātramityanena sādhāraṇyoktyā bhāṭṭaṃ prābhākaraṃ vaiyākaraṇaṃ ca pūrvapakṣaṃ sūcayati /
bhāṭṭamate hi--- vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam /
pāke jvāleva kāṣṭhānāṃ padārthapratipādanam //
bālapriyā setyarthaḥ /
tatraiva paryantībhūtatadartha eva /
nanvastu paryantībhūtārthaṃ prati vācakatvaṃ, tataḥ kimata āha--tatparyantatyādi /
tatparyantatā tāmabhidhāṃ prati paryantatā avadhitā tātparyaviṣayateti yāvat /
tasminniti /
vyaṅgyabhūte tvadabhilaṣita ityarthaḥ /
uktasya dūṣaṇātva prakaṭayan phalitamāha--itītyādi /
itīti hetau /
mūrdhābhiṣiktaṃ pradhānaṃ rasādilakṣaṇam /
rūvaṃ svarūpam /
tatraiveti /
evakāro 'bhidhāvyāpāreṇetyanena sambandhāti /
bhavituṃ yuktamiti /
ato vyañjakatvaṃ nāmamātramiti bhāvaḥ /
vṛttau 'yatra ce'tyādi /
yatra kāvyādau /
'prādhānyenāvasthāna'miti /
tātparyaviṣayatayā arthasyāvasthānamityarthaḥ /
'tatra' kāvyādau /
'asau' prādhānyenāvasthito 'rthaḥ /
locane--tadityādi /
avaśyamiti /
anyathā kāvyacārutvaṃ na sidhyediti bhāvaḥ /
ityanena sādhāraṇayoktyeti /
sā tatpratīterupāyamātraṃ padārthapratītiriva vākyārthapratīteriti matatrayasādhāraṇavacanenetyarthaḥ /
tanmatatrayaṃ krameṇopanyasyati--bhāṭṭamate hītyādi /
vākyārthamitaye ityādi /
teṣāṃ padānāṃ vākyajananadvāreṇa vākyārthamitaye eva pravṛttiḥ, tasyāṃ satyām svārthapratipādanaṃ nāntarīyakamavinābhāvabalādāyātam /
yathānnapākārthaṃ atrocyate---yatra śabdaḥ svārthamabhidadhāno 'rthāntaramavagamayati tatra yattasya svārthābhidhāyitvaṃ yacca tadarthāntarāvagamahetutvaṃ tayoraviśeṣo viśeṣo vā /
na tāvadaviśeṣaḥ; yasmāttau dvau vyāpārau bhinnaviṣayau bhinnarūpau ca pratīyete eva /
tathāhi vācakatvalakṣaṇo vyāpāraḥ śabdasya svārthaviṣayaḥ gamakatvalakṣaṇastvarthāntaraviṣayaḥ /
locanam iti śabdāvagataiḥ padārthaistātparyeṇa yo 'rtha utthāpyate sa eva vākyārthaḥ, sa eva ca vācya iti /
prābhākaradarśane 'pi dīrghadīrdho vyāpāro nimittini vākyārthe, padārthānāṃ tu nimittabhāvaḥ pāramārthika eva /
vaiyākaraṇānāṃ tu so 'pāramārthika iti viśeṣaḥ /
etaccāsmābhiḥ prathamoddyota eva vitatya nirṇītamiti na punarāyasyate granthayojanaiva tu kriyate /
tadetanmatrayaṃ pūrvapakṣe yojyam /
atreti pūrvapakṣe /
ucyata iti siddhāntaḥ /
vācakatvaṃ gamakatvaṃ ceti svarūpato bhedaḥ svārthe 'rthāntare ca krameṇeti viṣayataḥ /
nanu tasmāccadasau gamyate 'rthaḥ kathaṃ tarhyucyate 'rthāntaramiti /
no cetsa tasya na kaściditi ko viṣayārthaṃ bālapriyā pravṛttānāṃ kāṣṭhānāṃ jvalanam /
ataḥ padānāṃ vākyārthamitiparyanta evābhidhāvyāpāro yathā kāṣṭhavyāpāraḥ pākānta ityarthaḥ /
itīti /
ityuktanayenetyarthaḥ /
śabdāvagatairata /
vākyagatapadāvagatairatyarthaḥ /
sa eveti /
evakāreṇa padārthavyāvṛttiḥ padārthapratīterupāyamātratvena tasyātātparyaviṣayatvāt /
vyāpāra iti /
vākyātmakapadānāmiti śeṣaḥ /
nimittinīti /
naimittike kāryarūpe ityarthaḥ /
vākyārthasya naimittikatvoktyaiva padārthānāṃ nimittatve siddhe 'pi vaiyākaraṇamatādviśeṣaṃ darśayitumāha--padārthānāntviti /
utpattyapekṣyā padārthavākyārthayornimittanimittibhāvoktiḥ, pratītistu prathamaṃ vākyārthasya prābhākaramate kāryānvitābhidhānāditi bodhyam /
so 'pāramārthika iti /
avidyātmakatvādapāramārthika ityarthaḥ /
saṅkṣipya matatrayopanyā sasya phalamāha---tadetadidi /
yojyamiti /
anyathā nirmūlatvaprasaṅgāditi bhāvaḥ /
'ucyate' ityatra pūrayati--siddhānta iti /
yatretyādivṛttigranthenābhihitau svarūpaviṣayabhedau sphuṭayati--vācakatvamityādi /
viṣayata iti /
bheda ityanuṣajyate /
samayāpekṣatvātsvārthe abhidhā tadanapekṣatvādanyatrārthe avagamanavyāpāra iti bhāvaḥ /
'na ca svapare'tyādigranthamavatārayati--nanvityādi /
tasmāditi /
yasmādabhidheyasyārthasya pratītiḥ tasmācchabdādityarthaḥ /
asau vyaṅgyatvenābhimataḥ /
nanu na gamyate tasmācchabdātkintu tatsambandhivaśādityata āha--no cedityādi /
saḥ saśabdaḥ /
na ca svaparavyavahāro vācyavyaṅgyayorapahṇotuṃ śakyaḥ, ekasya sambandhitvena pratīteraparasya sambandhisambandhitvena /
vācyohyarthaḥ sākṣācchabdasya sambandhī taditarastvabhidheyasāmarthyākṣiptaḥ sambandhisambandhī /
yadi ca svasambandhitvaṃ sākṣāttasya syāttadārthāntararatvavyavahāra eva na syāt /
tasmādviṣayabhedastāvattayorvyāpārayoḥ suprasiddhaḥ /
rūpabhedo 'pi prasiddha eva /
na hi yaivābidhānaśaktiḥ saivāvagamanaśaktiḥ /
avācakasyāpi gītaśabdāde rasādilakṣaṇārthāvagamadarśanāt /
aśabdasyāpi ceṣṭāderarthaviśeṣaprakāśanaprasiddheḥ /
tathāhi 'vrīḍāyogānnatavadanayā' locanam ityāśaṅkyāha-na ceti /
na syāditi /
evakāro bhinnakramaḥ, naiva syādityarthaḥ /
yāvatā na sākṣātsambandhitvaṃ tena yukta evārthāntaravyavahāra iti viṣayabheda uktaḥ /
nanu bhinne 'pi viṣaye akṣaśabdāderbahvarthasya eka evābhidhālakṣaṇo vyāpāra ityāśaṅkya rūpabhedamupapādayati--rūpabhedo 'pīti /
prasiddhimeva darśayati---na hīti /
vipratipannaṃ prati hetumāha--āvacakasyāpīti /
yadeva vācakatvaṃ tadeva gamakatvaṃ yadi syādavācakasya gamakatvamapi na syāt, gamakatve naiva vācakatvamapi na syāt /
na caitadubhayamapi gītaśabde śabdavyatirikte cādhovaktratvakucakampanabāṣpāveśādau bālapriyā tasya arthāntarasya /
na kaściditi /
gamako 'bhidhāyakaśca kaścinnetyarthaḥ /
tataḥ kimityata āha--itītyādi /
viṣayārthaḥ viṣarūpo 'rthaḥ /
yadvā--viṣayaśabdasyārthaḥ /
ka iti /
arthāntaraṃ śabdasya viṣayo na bhavedityarthaḥ /
ityāśaṅkyāheti /
na cetyādinā na syādityantenāhetyarthaḥ /
evakāra iti /
vyavahāra evetyevakāra ityarthaḥ /
bhāvaṃ vivṛṇoti--yāvatetyādi /
yāvatā yena hetunā /
nanu bhinnaviṣayatvasamarthanenaiveṣṭasiddhau rūpabhedasamarthanaṃ kimarthamityatastadvranthamavatārayata---nanvityādi /
akṣaśabdāderityādipadena haryādaśabdo gṛhyate /
bahvarthasyeti /
indriyādyanekārthakasyetyarthaḥ /
eka eveti /
āvṛttyapekṣatve 'pi tatra tatrārthe abhidhaiva vyāpāra iti bhāvaḥ /
svarūpabhede prasiddhiṃ hetumuktvā punarhetvantaroktau bījaṃ darśayati--vipratipannaṃ pratīti /
vipratipannaṃ vācakatvameva gamakatvaṃ nānyadanubhūyata iti vadantam /
bhāvaṃ vyācaṣṭe---yadevetyādinā /
na syādityatra hetumāha---gamakatva ityādi /
gamakatve sati vācakatvamapi naiva na syāditi yojanā /
syādevetyarthaḥ /
yata iti śeṣaḥ /
na ceti /
ityādiśloke ceṣṭāviśeṣaḥ sukavinārthaprakāśanahetuḥ pradarśita eva /
tasmādbhinnaviṣayatvādbhinnarūpatvācca svārthābhidhāyitvamarthāntarāvagamahetutvaṃ ca śabdasya yattayoḥ spaṣṭa eva bhedaḥ /
viśeṣaścenna tarhidānīmavagamanasyā bhidheyasāmarthyākṣiptasyārthāntarasya vācyatvavyapadeśyatā /
śabdavyāpāragocaratvaṃ tu tasyāsmābhiriṣyata eva, tattu vyaṅgyatvenaiva na vācyatvena /
prasiddhābhidhānāntarasambandhayogyatvena locanam tasyāvācakasyāpyavagamakāritvadarśaṃnādavagamakāriṇo 'pyavācakatvena prasiddhatvāditi tātparyam /
etadupasaṃharati--tasmādbhinneti /
na tarhīti /
vācyatvaṃ hyabhidhāvyāpāraviṣayatā na tu vyāpāramātraviṣayatā, tathātve tu siddhasādhanamityetadāha--śabdavyāpāreti /
nanu gītādau mā bhūdvācakatvamiha tvarthāntare 'pa śabdasya vācakatvamevocyate, kiṃ hi tadvācakatvaṃ saṅkocyata ityāśaṅkyāha--prasiddheti /
śabdāntareṇa tasyārthāntarasya bālapriyā etadubhayaṃ vācakatvagamakatvobhayam /
gītaśabde bāṣpāveśādau ca nāstītyanvayaḥ, kintu avagamakatvamevāstīti bhāvaḥ /
adhovaktratvetyādinā vrīḍāyogāditi ślokapratipāditārthā darśitāḥ /
kuta ityatrāha---tasyetyādi /
tasya gītaśabdādeḥ /
iti tātparyamiti /
avācakasyetyādeḥ pradarśita evetyantavṛttigranthasya tātparyamityarthaḥ /
etaditi /
vācakatvavyañjakatvayorbhedasamarthanena aviśeṣapakṣanirākaraṇāmityarthaḥ /
vṛttau 'viśeṣaśce'diti /
tayorityanuṣaṅgaḥ /
'avagamanasye'ti /
avagamanavyāpārasambandhi yadarthāntaramiti sambandhaḥ /
avagamanīyasyeti ca pāṭhaḥ /
avagamanasambandhitve hetumāha--'abhidheye'tyādi /
na vācyatvavyapadeśyatetyuktaṃ vivṛṇoti---vācyatvaṃ hyabhidhāvyāpāraviṣayateti /
sākṣāttadviṣayatetyarthaḥ /
vyāpāramātreti /
vyāpārasāmānyetyarthaḥ /
tathātva iti vyāpāramātragocaratve satītyarthaḥ /
siddhasādhanamiti /
tasyārthasya /
vyañjanāvyāpāraviṣayatāyā asmanmatasiddhāyāssādhanāt siddhasādhanaṃ nāma doṣa ityarthaḥ /
'prasiddhe'tyādigranthaṃ śaṅkettaratvenāvatārayati---nanvityādi /
mābhūdvācakatvamiti /
vācyasyābhāvāditi bhāvaḥ /
iha tu śabdasyeti sambandhaḥ /
iha kāvye /
tu śabdo viśeṣe /
śabdasya vācakasya /
arthāntare vyaṅyatvenābhimate /
apīti samuccaye /
kiṃ hītyādi /
arthāntaratvasya na tatsaṅkocakatvamiti bhāvaḥ /
anvayaṃ pradarśayan prakāśanoktireva yuktetyevakārārthaṃ vyācaṣṭe---śabdāntareṇetyādi /
śabdāntareṇa 'gaṅgāyāṃ ghoṣa' ityādau gaṅgādiśabdena /
tasyārthāntarasya śaityapāvanatvādeḥ /
tatra ca tasyārthāntarasya pratīteḥ śabdāntareṇa svārthābhidhāyinā yadviṣayīkaraṇaṃ tatra prakāśanoktireva yuktā /
na ca padārthavākyārthanyāyo vācyavyaṅgyoḥ /
yataḥ padārthapratītirasatyaiveti locanam yadviṣayīkaraṇaṃ tatra prakāśanoktireva yuktā na vācakatvoktiḥ śabdasya, nāpi vācyatvoktirarthasya tatra yuktā, vācakatvaṃ hi samayavaśādavyavadhānena pratipādakatvaṃ, yathā tasyaiva śabdasya svārthe; tadāha--svārthābhidhāyineti /
vācyatvaṃ hi samayabalena nirvyavadhānaṃ pratipādyatvaṃ yathā tasyaivārthasya śabdāntaraṃ prati padāha--prasiddheti /
prasiddhena vācakatayābhidhānāntareṇa yaḥ sambandho vācyatvaṃ tadeva tatra vā yadyogyatvaṃ tenopalakṣitasya /
na caivavidhaṃ vācakatvamarthaṃ prati śabdasyehāsti, nāpi taṃ śabdaṃ prati tasyārthasyoktarūpaṃ vācyatvam /
yadi nāsti tarhi kathaṃ tasya viṣayīkaraṇamuktamityāśaṅkyāha--pratīteriti /
atha ca pratīyate so 'rtho na ca vācyavācakatvavyāpāremeti vilakṣaṇa evāsau vyāpāra iti yāvat /
nanvevaṃ mā bhūdvācakaśaktistathāpi tātparyaśaktirbhaviṣyatītyāśaṅkyāha--na ceti /
bālapriyā tasminnarthe /
prakāśanoktiḥ avagamakatvektiḥ /
śabdasya gaṅgādiśabdasya /
na vācakatvoktiryuktetyatra hetutvena svārthābhidhāyineti padaṃ vācakatvanirvacanapūrvakamavatārayati---vācakatvaṃ hītyādi /
tasyaiva śabdasya gaṅgādiśabdasya /
svārthe pravāhādau /
tadāha tadabhiprāyeṇāha /
na vācyatvoktiryuktetyatra hetutvena prasiddhetyādigranthaṃ vācyatvalakṣaṇoktipurassarabhavatārayati---vācyatvaṃ hītyādi /
arthasya śaityapāvanatvādeḥ /
śabdāntaraṃ śaityapāvanatvādiśabdam /
prakṛtānuguṇaṃ vyācaṣṭe---prasiddhenetyādi /
vācakatayeti pūritam /
abhidhānāntareṇa śabdāntareṇa śaityapāvanatvādiśabdena /
tatra veti /
tatra vācyatve tannirūpitamityarthaḥ /
yogyatvamarhatvam /
tenopalakṣitasyetyarthāntarasyetyasya viśeṣaṇaṃ yogyatvenetyupalakṣaṇe tṛtīyeti bhāvaḥ /
nigamayati---na caivamityādi /
arthaṃ śaityapāvanatvādyartham /
śabdasya gaṅgādiśabdasya /
yogyatvenetyupalakṣaṇe tṛtīyeti vyākhyānātpratīteratyanena tadanvayasya nirastatvāttatpadamavatārayati--yadītyādi /
yadi nāstīnyanena na caivaṃvidhamityādyuktasyānuvādaḥ /
tasya śaityapāvanatvādyarthasya /
viṣayīkaraṇamiti /
gaṅgādiśabdeneti śeṣaḥ /
atha ceti vṛttisthacakārārthavivaraṇam /
so 'rthaḥ śaityapāvanatvādyarthaḥ /
vyāpāreṇetyanantaraṃ kintu vyāpārāntareṇeti śeṣaḥ /
tathā ca phalitamāha--itītyādi /
prakṛtasandarbhānuguṇamavatārayati---nanvityādi /
tātparyaśaktirbhaviṣyatīti /
kaiścidvidvadbhirāsthitam /
yairapyasatyatvamasyā nābhyupeyate tairvākyārthapadārthayorghaṭatadupādānakāraṇanyāyo 'bhyupagantavyaḥ /
yathāhi ghaṭe niṣpanne tadupādānakāraṇānāṃ na pṛthagupalambhastathaiva vākye tadarthe vā pratīte padatadarthānāṃ teṣāṃ tadā vibhaktatayopalambhe vākyārthabuddhireva dūrībhavet /
na tveṣa vācyavyaṅgyayornyāyaḥ, na hi vyaṅgye pratīyamāne vācyabuddhirdūrībhavati, locanam kaiściditi vaiyākaraṇaiḥ. yairapīti /
bhaṭṭaprabhṛtibhiḥ /
tameva nyāyaṃ vyācaṣṭe--yathāhīti /
tadupādānakāraṇānāmiti /
samavāyikāraṇāni kapālāni anayoktyā nirūpitāni /
saugatakāpilamate tu yadyapyupādātavya ghaṭakāle upādānānāṃ na sattā ekatra kṣaṇakṣayitvena paratra tirobhūtatvena tathāpi pṛthaktayā nāstyupalambha itīyatyaṃśe dṛṣṭantaḥ /
dūrībhavediti /
arathaikatvasyābhāvāditi bhāvaḥ /
bālapriyā arthāntara iti śeṣaḥ /
arthāntarapratītyanukūlā vākyasya yā śaktissā tātparyaśaktireva na tvadabhimateti bhāvaḥ /
vṛttau 'na ce'tyādi /
yathā padārthe pratīte tātparyaśaktyā vākyārtho gamyate, tathā vākyārthe pratīte 'rthāntarañceti na yuktamityarthaḥ /
arthāntaraṃ tātparyaśaktigamyaṃ padasamudāyagamyatvāt, vākyārthavadityanumānamatra śaṅkiturabhipretam /
na cetyatra hetumāha--'yata' ityādi /
anena dṛṣṭāntavaiṣamyāditi heturdarśitaḥ /
'asatyaive'ti /
sphoṭarūpavākyārthasyaiva satyatvāditi bhāvaḥ /
locane--bhaṭṭaprabhṛtibhiriti /
prabhṛtipadena naiyāyikādīnāṃ grahaṇam /
samavāyīti /
utpadyamānaṃ vastu yatra samavaita tatsamavāyakāraṇam /
kapālāni śakalāni /
anayoktyā upādānakaraṇaśabdena /
nirūpitāni darśitāni /
nanu yairapīti sāmānyenoktirnaṃ ghaṭate sautagakāpilamatayorupādeyakāle upādānābhāvāditi śaṅkate--saugatetyādi /
na sattetyatra hetumāha--ekatretyādi /
ekatra saugatamate /
kṣaṇoti /
upādānānāmityanuṣajyate /
yatsattatkṣaṇikamiti hi tanmatam /
aparatra kāpilamate /
pirobhūtatvena upādānānāṃ tirobhāvena /
samādhatte--tathāpītyādi /
vṛttau 'vākya' ityādi /
yadyapi padārthavākyārthayoreva prakṛtatvaṃ, tathāpi padavākyagrahaṇaṃ dṛṣṭāntārtham /
'padatadarthānā'miti /
na pṛthagupalambha ityanuṣaṅgaḥ /
vākye pratīte tasmātpadānāṃ vākyārthe pratīte tasmātpadārthanāñca pṛthaktayā upalambho nāstītyarthaḥ /
pṛthagupalambhe doṣaṃ darśayati--'teṣām' ityādi /
'teṣāṃ' padatadarthānāma /
'tadā' tatpratītikāle /
'vibhaktatayā' vākyādvākyārthācca vibhāgena /
'dūrībhavedi'ti /
padārthapratīterdūre bhavedityarthaḥ /
atra gamyaṃ hetuṃ darśayati locane--arthaikatvasyābhāvāditi padārthavākyārthapratītyoḥ vācyāvabhāsāvinābhāvena tasya prakāśanāt /
tasmādghaṭapradīpanyāyastayoḥ, yathaiva hi pradīpadvārema ghaṭapratītāvutpannāyāṃ na pradīpaprakāśo nivartate tadvadyvaṅgyapratītau vācyāvabhāsaḥ /
yattu prathamoddyote 'yathā padārthadvāreṇa' ityādyuktaṃ tadupāyatvamātrātsāmyavivakṣayā /
nanvevaṃ yugapadarthadvayayogitvaṃ vākyasya prāptaṃ tadbhāve ca tasya vākyataiva vighaṭate, tasyā ekārthyalakṣaṇatvāt; naiṣa doṣaḥ; guṇapradhānabhāvena taryorvyavasthānāt /
vyaṅgyasya hi kvacitprādhānyaṃ vācyasyopasarjanabhāvaḥ locanam evaṃ padārthavākyārthanyāyaṃ tātparyaśaktisādhakaṃ prakṛte viṣaye nirākṛtyābhimatāṃ prakāśaśakti sādhayituṃ taducitaṃ pradīpaghaṭanyāyaṃ prakṛte yojayannāha---tasmāditi /
yato 'sau padārthavākyāthanyāyo neha yuktastasmāt prakṛtaṃ nyāyaṃ vyākaramapūrvakaṃ dārṣṭāntike yojayati--yathaiva hīti /
nanu pūrvamuktam--- yathā padārthadvāreṇa vākyārthaḥ sa pratīyate /
vākyārthapūrvikā tadvatpratipattasya vastunaḥ //
iti tatkathaṃ sa eva nyāya iha yatnena nirākṛta ityāśaṅkyāha--yattviti /
taditi /
na tu sarvatā sāmyenetyarthaḥ /
evamiti /
pradīpaghaṭavadyugapadubhayāvabhāsaprakāreṇetyarthaḥ /
tasyā iti vākyatāyāḥ /
ekārthyalakṣaṇamarthaikatvāddhi vākyamekamityuktam /
sakṛt bālapriyā prayojanaikyasyābhāvādityarthaḥ /
dūrībhāvaśca neṣṛ ityatastayoḥ pṛthagupalambhonābhyupeya iti bhāvaḥ /
prakṛte viśeṣamāha--'na tveṣa' ityādi /
kuta ityata āha--'na hī'tyādi /
na hi dūrībhavatīti śambandhaḥ /
atra hetumāha--'vācye'tyādi /
vācyena saha vyaṅyasya pṛthakpratīterityarthaḥ /
locane 'tasmādi'tyādigranthamavatārayati--evamityādi /
prakṛtanyāyaṃ ghaṭapradīpanyāyam /
vyākaraṇapūrvakaṃ vivaraṇapūrvakam /
tadupāyatvamātrātsāmyetyatratyamātrapadavyāvartya darśayati--na tvityādi /
aikārthyalakṣaṇamiti /
ekaḥ artho yasya tasya bhāvaḥ aikārthyam /
asya lakṣaṇatve pramāṇamāha--arthaikatvāditi /
nanvekārthatvaṃ na lakṣaṇaṃ śleṣālaṅkāraviṣayasyānekārthasyāpi vākyatvāditi śaṅkāmabhiprāyapradarśanena pariharati--sakṛdityādi /
yatraiva yadartha kvacidvācyasya prādhānyamaparasya guṇabhāvaḥ /
tatra vyaṅgyaprādhānye dhvanirityuktameva; vācyaprādhānye tu prakārāntaraṃ nirdekṣyate /
tasmātsthitametat--vyaṅgyaparatve 'pi kāvyasya na vyaṅgyasyāvideyatvamapi tu vyaṅgyatvameva /
kiṃ ca vyaṅgyasya prādhānyenāvivakṣāyāṃ vācyatvaṃ tāvadbhavadbhirnābhyupagantavyamatatparatvācchabdasya /
tadasti tāvadyvaṅgyaḥ śabdānāṃ kaścidviṣaya iti /
yatrāpi tasya prādhānyaṃ tatrāpi kimiti tasya svarūpamapahnūyate /
locanam śruto hi śabdo yatraiva samayasmṛtiṃ karoti sa cedanenaivāgamitaḥ tadviramyavyāpārābhāvātsamayasmaraṇānāṃ bahūnāṃ yugapadayogātko 'rthabhedasyāvasaraḥ /
punaḥ śrutastu smṛto vāpi nāsāviti bhāvaḥ /
tayoriti vācyavyaṅgyayoḥ /
tatreti /
ubhayoḥ prakārayormadhyādyadā prathamaḥ prakāra ityarthaḥ /
prakārāntaramiti /
guṇībhūtavyaṅgyasañjñitam /
vyaṅgyatvameveti prakāśyatvamevetyarthaḥ /
nanu yatparaḥ śabdaḥ sa śabdārtha iti vyaṅgyasya prāghānye vācyatvameva nyāyyam, tarhyaprādhānye kiṃ yuktaṃ vyaṅgyatvamiti cetsiddho naḥ pakṣaḥ, etadāha--kiñceti /
nanu prādhānye mā bhūdvyaṅgyatvamityāśaṅkyāha--yatrāpīti /
arthāntaratvaṃ sambandhisambandhitvamanupayuktasamayatvamiti bālapriyā eva /
samayasmṛtiṃ saṅketasmaraṇam /
karoti udbodhakatvājjanayati /
saḥ so 'rthaḥ /
anenaiva sakṛcchratena śabdenaiva /
avagamitaścet prakaraṇādisahakārema bodhito yadi /
tat tarhi ko 'rthabhedasyāvasara ityanenāsya sambandhaḥ /
nanu samayasmaraṇañcedarthāvagame kāraṇaṃ, tarhi tānyapi bahūni bhavantityāśaṅkāyāṃ tāni krameṇa yugapadveti vikalpādyaṃ nirākaroti--viramyavyāpārābhāvāditi /
dvitīyaṃ nirākaroti--samayetyādi /
nanu śleṣaviṣaye vahvarthatvaṃ dṛśyata ityata āha--punarityādi /
śrutastu smṛto vāpītyubhayatra śabda iti śeṣaḥ /
yadvā śrutaḥ anusaṃhitaḥ śabda iti śeṣaḥ /
smṛtaḥ artha iti śeṣaḥ /
nāsāviti /
pūrvaḥ śabdo 'rtho vā netyarthaḥ /
tathāca śleṣasthale āvṛtyā bodhādvākyatadartho bhinnau payorekatvañcaupacārikamiti bhāvaḥ /
vṛttau 'naiṣa doṣa' iti /
na vākyabhedarūpadoṣa ityarthaḥ /
'guṇe'ti /
tathāca vācyopasarjanako vyaṅgyo vyaṅgyopasarjanakavācyo vaika evārtho vākye na pratipādyata iti bhāvaḥ /
kiñcetyādigranthamavatārayati locane--nanvityādi /
nyāyyamityantaḥ pūrvapakṣaḥ /
tahyaprādhānye kiṃ yuktamiti siddhāntī pṛṣṭvā pūrvapakṣiṇa uttaramanuvadannāha--vyaṅgyatvamiti cedityādi /
anenāstitāvadityādivṛttigrantho vivṛtaḥ /
bhāvamāha--arthāntaratvamityādi /
arthāntaratvaṃ mukhārthabhinnārthatvam /
sambandhisambandhitvamiti /
evaṃ tāvadvācakatvādanyadeva vyañjakatvam; itaśca vācakatvādyvañjakatvasyānyatvaṃ yadvācakatvaṃ śabdaikāśrayamitarattu śabdāśrayamarthāśrayaṃ ca śabdārthayordvayorapi vyañjakatvasya pratipāditatvāt /
guṇavṛttistūpacāreṇa lakṣaṇayā cobhayāśrayāpi bhavati /
kintu tato 'pi vyañjakatvaṃ svarūpato viṣayataśca bhidyate /
rūpabhedastāvadayam--yadamukhyatayā locanam vyaṅgyatāyāṃ nibandhanaṃ, tacca prādhānye 'pi vidyata iti svarūpamaheyameveti bhāvaḥ /
etadupasaṃharati--evamiti /
viṣayabhedena svarūpabhedena cetayarthaḥ /
tāvaditi vaktavyāntaramāsūtrayati /
tadevāha--itaśceti /
anena sāmagrībhedātkāraṇabhedo 'pyastīti darśayati /
etacca vitatya dhvanilakṣaṇe 'yatrārthaḥ śabdo vā' iti vāgrahaṇaṃ, 'vyaṅktaḥ' iti dvirvacanaṃ ca vyācakṣāṇairasmābhiḥ prathamoddyota eva darśitamiti punarna vistāryate /
evaṃ viṣayabhedātsvarūpabhedātkāraṇabhedācca vācakatvānmukhyātprakāśakatvasya bhedaṃ pratipādyobhayāśrayatvāviśeṣāttarhi vyañjakatvagauṇatvayoḥ ko bheda ityāśaṅkyāmukhyādapi pratipādayitumāha--guṇavṛttiriti /
ubhayāśrayāpīti śabdārthāśrayā /
bālapriyā śabdasya sambandhī vācyo lakṣyo vārthaḥ tatsambandhitvamityarthaḥ /
anena śabdagamyatvaṃ darśitam /
arthāntaratve hetumāha--anupayuktasamayatvamiti /
saṅketagrahānapekṣapratītiviṣayatvamityarthaḥ /
itīti /
etantrayamityarthaḥ /
nanvetadastu tataḥ prakṛte kimityata āha--taccetyādi /
prādhānye 'pīti /
vyaṅgyasyeti śeṣaḥ /
vaktavyāntaramāsūtrayatīti /
prāthamyārthakatvāttāvacchabdasyeti bhāvaḥ /
tadeveti /
vaktavyāntaramevetyarthaḥ /
vṛttāvita ityanena yadityādivakṣyamāṇaḥ āśrayabhedarūpo hetuḥ parāmṛśyata ityakṣipretya vyācaṣṭe--anenetyādi /
sāmagrībhedāditi /
sahakārivargabhedādityarthaḥ /
vṛttāvāśrayaśabdena kāraṇamucyata ityāha--kāraṇabhedo 'diti /
sahakārivargabhedādityarthaḥ /
vṛttāvāśrayaśabdena kāraṇamucyata ityāha-kāraṇabhedo 'pīti /
arthasya vayañjakatvāśrayatvaṃ śabdāyattameveti yadyapi śabda eva vācakatvasyeva vyañjakatvasyāpi mukhya āśraya iti kāraṇaikyamasti, tathāpi sahakāribhedātkāraṇarūpasya śabdasya bhedo 'pītyarthaḥ /
śabdārthayorityādervivaraṇam---etaccetyādi /
'guṇavṛttistvi'tyādigranthaṃ vṛttānuvādapūrvakamavatārayati--evamityādinā /
evaṃ mukhyādvācakatvādabhedaṃ pratipādya amukhyādapi pratipādayitumāheti sambandhaḥ /
kimidānīṃ tatpratipādanamityata uktaḥ ubhayāśrayatvāviśeṣādityārabhyāśaṅkayetyantagranthaḥ /
tarhīti /
yadi vācakatvavyañjakatvayorbhedaḥ, tarhityarthaḥ /
ka iti /
netyarthaḥ /
upacāralakṣaṇārūpobhayetyarthabhramaḥ syādaya ubhayāśrayetyetadvyācaṣṭe--śabdetyādi /
upacāreṇa lakṣaṇayā vyāpāro guṇavṛttiḥ prasiddhā /
vyañjakatvaṃ tu mukhyatayaiva śabdasya vyāpāraḥ /
na hyarthādyvaṅgyatrayapratītiryā tasyā amukhyatvaṃ manāgapi lakṣyate /
ayaṃ cānyaḥ svarūpabhedaḥ---yadguṇavṛttigmukhyatvena vyavasthitaṃ vācakatvamevocyate /
vyañjakatvaṃ tu vācakatvādatyantaṃ vibhinnameva /
etacca pratipāditam /
ayaṃ cāparo rūpabhedo yadguṇavṛttau yadārtho 'rthāntaramupalakṣayati /
tadopalakṣaṇīyārthātmanā pariṇata evasau sampadyate /
yathā 'gaṅgāyāṃ ghoṣaḥ' ityādau /
vyañjakatvamārge tu yadārtho 'rthāntaraṃ dyotayati tadā svarūpaṃ prakāśayannevāsāvanyasya prakāśakaḥ pratīyate pradīpavat /
yathā--'līlākamalapatrāṇi gaṇayāmāsa pārvatī' ityādau /
yadi ca yatrātiraskṛtasvapratītirartho 'rthāntaraṃ lakṣayati tatra lakṣaṇāvyavahāraḥ kriyate, tadevaṃ sati lakṣaṇaiva mukhyaḥ śabdavyāpāra iti prāptam /
yasmātprāyeṇa vākyānāṃ vācyavyatiriktatātparyaviṣayārthāvabhāsitvam /
locanam upacāralakṣaṇayoḥ prathamoddyota eva vibhajya nirṇītaṃ svarūpamiti na punarlikhyate /
mukhyatayaiveti /
askhaladgatitvenetyarthaḥ /
vyaṅgyatrayamiti /
vastvalaṅkārarasātmakam /
vācakatvameveti /
tatrāpi hi tathaiva samayopayogo 'styevetyarthaḥ /
pratipāditamiti /
idānīmeva /
pariṇata iti /
svena rūpeṇānirbhāsamāna ityarthaḥ /
bālapriyā ca yā guṇavṛttiḥ sā ubhayāśrayāpīti vṛttau yojaneti bhāvaḥ /
pūrvamuktaṃ smārayati--upacāralakṣaṇayoriti /
mukhyatayaivetyatra mukhyatevaṃ prakṛtānurodhena vyācaṣṭe--askhalavadgatitveneti vācakatvameva guṇavṛttirityetadvivaṇoti--tatrāpītyādi /
tatrāpi guṇavṛttāvapi /
tathaiva yathāvācakatve tathaiva /
samayopayogaḥ saṅketagrahaṇopayogaḥ /
astyevetyartha iti /
guṇavṛtterabhidheyāvinābhūtapratītitvāditi bhāvaḥ /
vṛttau 'yadārtho 'rthāntaram' iti /
'arthaḥ' pravāhādiḥ /
'arthāntaraṃ' tīrādikam /
pariṇāmo nāma pūrvarūpaparityāgena rūpāntarāpattiḥ /
pariṇatapadaṃ prakṛtānurodhena vyācaṣṭe locane--svenetyādi /
vṛttau 'asā'viti /
pravāhādyartha ityarthaḥ /
'yadārtha' iti /
'arthaḥ' līlākamalapatragaṇanādiḥ /
'arthāntaraṃ' lajjādikam /
'svarūpaṃ prakāśayanneve' tyādaudṛṣṭāntamāha--'pradīpavadi'ti /
artho 'rthāntaraṃ dyotayatītyuktasyodāharaṇamāha--'yathālīle'tyādi /
mābhūdatyantatiraskṛtavācyasthale guṇavṛttivalyañjakatvayoḥ svarūpābhedaḥ, tadanyasthale nanu tvatpakṣe 'pi yadārtho vyaṅgyatrayaṃ prakāśayati tadā śabdasya kīdṛśo vyāpāraḥ /
ucyate--
prakāraṇādyavacchinnaśabdavaśenaivārthasya tathāvidhaṃ vyañjakatvamiti śabdasya tatropayogaḥ kathamapahnūyate /
viṣayabhedo 'pi guṇavṛttivyañjakatvayoḥ spaṣṭa eva /
yato vyañjakatvasya rasādayo 'laṅkāraviśeṣā vyaṅgyarūpāvacchinnaṃ vastu ceti trayaṃ viṣayaḥ /
tatra rasādipratītirguṇavṛttiriti locanam kīdṛśa iti mukhyo vā na vā prakārāntarābhāvāt /
makhyatve vācakatvamanyathā guṇavṛttiḥ, guṇonimittaṃ sādṛśyādi taddvārikā vṛttiḥ śabdasya vyāpāro guṇavṛttiriti bhāvaḥ /
mukhya evāsau vyāpāraḥ sāmagrobhedācca vācakatvādyvatiricyata ityabhiprayeṇāha--ucyata iti /
evamaskhaladgatitvāt kathañcidapi /
samayānupayogātpṛthagābhāsamānatvācceti tribhiḥ prakāraiḥ prakāśakatvasyaitadviparītarūpatrayāyāśca guṇavṛtteḥ svarūpabhedaṃ vyākhyāya viṣayabhedamapyāha--viṣayabhedo 'pīti /
vastumātraṃ guṇavṛtterapi viṣaya ityabhiprāyeṇa viśeṣayati--vyaṅgyarūpāvacchinnamiti /
bālapriyā tu syādityāśaṅkya pariharati--'yadi ce' tyādi /
'lakṣaṇāvyavahāra' iti /
na vyañjakatvavyavahāra iti śeṣaḥ /
mukhyaḥ śabdavyāpāro lakṣaṇaiveti sambandhaḥ /
'iti prāptam' iti /
syāditi śeṣaḥ /
atra hetumāha--'yasmādi'tyādi /
uktamasahamānasya pratibandyā pratyavasthānam--'nanvi'tyādi /
tadabhiprāyaṃ vyācaṣṭe locane--mukhyāṃ vetyādi /
kalpāntarākaraṇe hetumāha--prakārāntarābhāvāditi /
tasminsati kiṃ syādityataḥ krameṇa dūṣaṇamāha--mukhyatva ityādi /
amukhyatve guṇavṛttitvaṃ guṇavṛttiśabdārthavivaraṇena sādhayati--guṇo nimittamityādi /
ucyata ityādigranthasya bhāvamāha--mukhya ityādi /
asau vyāpāraḥ śabdavyāpāraḥ /
nanu mukhyatve vācakatvādabhedassyādityata āha--sāmagrībhedāditi /
vṛttau 'prakāraṇe' tyādinā sāmagrībhedaḥ pradarśitaḥ. 'tatre'ti /
arthena vyaṅgyatrayaprakāśanasthala ityarthaḥ /
'upayoga' iti /
vyañjakatvalakṣaṇopayoga ityarthaḥ /
guṇavṛttivyañjakatvayoḥ svarūpabhedahetūn bahugranthoktān sugrahatvāyaikagranthena vṛtyabhiprāyatayā upasaṃharannuttaragranthaṃ tātparyoktyāvatārayati--evamityādi /
askhaladgatitvāditi /
skhaladgatitvābhāvādityarthaḥ /
kathañcidapītyādi /
asaṅketitārthapratipādakatvādityarthaḥ /
pṛthagiti /
vācyārthātpṛthagityarthaḥ /
tribhiḥ prakārairityasya guṇavṛttessvarūpabhedamityanena sambandhaḥ /
etaditi /
etadviparītaṃ rūpatrayaṃ skhaladgatitvādikaṃ yasyāstasyā ityarthaḥ /
guṇavṛtteḥ guṇavṛttitaḥ /
vyaṅgyetyādiviśeṣaṇasya phalamāha--vastumātramiti /
evaṃ viśeṣaṇe 'pi kathaṃ guṇavṛttiviṣayavyāvṛttirityatastātparyamāha--vyañjakatvasyetyādi /
na kenaciducyate na ca śakyate vaktum /
vyaṅgyālaṅkārapratītirapi tathaiva /
vastucārutvapratītaye svaśabdānabhidheyatvena yatpratipipādayitumiṣyate tadvyaṅgyam /
tacca na sarvaṃ guṇavṛtterviṣayaḥ prasidydhanuroghābhyāmapi gauṇānāṃ śabdānāṃ prayogadarśanāt /
tathoktaṃ prāk /
yadapi ca guṇavṛtterviṣayastadapi ca vyañjakatvānupraveśena /
tasmādguṇavṛtterapi vyañjakatvasyātyantavilakṣaṇatvam /
locanam vyañjakatvasya yo viṣayaḥ sa guṇavṛtterna viṣayaḥ anyaśca tasyā viṣayabhedo yojyaḥ tatra prathamaṃ prakāramāha--tatreti /
na ca śakyata iti /
lakṣaṇāsāmagnyāstatrāvidyamānatvāditi hi pūrvamevoktam /
tathaiveti /
na tatra guṇavṛttiryuktetyarthaḥ /
vastuno yatpūrvaṃ viśeṣaṇaṃ kṛtaṃ tadyvācaṣṭe--cārutvapratītaya iti /
na sarvamiti /
kiñcittu bhavati /
yathā--'niḥśvāsāndha ivādarśaḥ' iti /
yaduktam---'kasyaciddhvanibhedasya sā tu syādupalakṣaṇam' iti /
prasiddhito lāvaṇyādayaḥ śabdāḥ, vṛttānurodhavyavahārānurodhādeḥ 'vadati bisinīpatrraśayanam' ityevamādayaḥ /
pragiti /
prathamoddyote 'rūḍhā ye viṣaye 'nyatra' ityatrāntare /
na sarvamiti yathāsmābhirvyākhyātaṃ tathā sphuṭayati--yadapi ceti /
guṇavṛtteriti pañcamī /
adhunetararūpopajīvakatvena taditarasmāttaditararūpopajīvakatvena ca taditarasmādityanena paryāyeṇa vācakatvādguṇavṛtteśca bālapriyā vastumātraṃ bhavatu guṇavṛtterviṣayaḥ vyaṅgyatvāvacchinnantu na tadviṣayaḥ, yato vyaṅgyatvaṃ vyañjanāvyāpāraviṣayatvamityarthaḥ /
anyaśceti /
prathamodyotoktaścetyarthaḥ /
tasyāḥ guṇavṛttitaḥ /
yojyaḥ atrānusandhātavyaḥ /
na ca śakyate vaktumityatra gamyaṃ hetumāha--lakṣaṇetyādi /
tathaivetyetattātparyato vyācaṣṭe--netyādi /
viśeṣaṇamiti /
vyaṅgyarūpāvacchinnamiti viśeṣaṇamityarthaḥ /
vṛttau 'rasādipratīti' riti /
rasādipratītiheturityarthaḥ /
'vastvi'tyādi /
yadvastviti sambandhaḥ /
'cārutve'ti /
kāvyacārutvetyarthaḥ /
'tadvyaṅgyam' iti /
tathāvidhaṃ vyaṅgyaṃ vyaṅgyarūpāvacchinnamityanena vivakṣitamityarthaḥ /
sarvamityanena gamyamāha locane--kiñcittviti /
yaduktamiti /
yasmāduktamityarthaḥ /
prasidhyanurodhābhyāmityetadvivṛṇoti--prasiddhita ityādi /
prasiddhitaḥ rūḍhitaḥ /
yathā vyākhyātamiti /
kiñcittu bhavatīti vyākhyātam /
sphuṭayatīti /
svayamiti śeṣaḥ /
guṇavṛtterapītyatra ṣaṣṭhībhramassyādata āha--pañcamīti /
vācakatvetyādigranthaṃ bhedapradarśanaparatayā vyākhyāsyannavatārayati---adhunetyādi /
itareti /
itararūpaṃ guṇavṛttistadupajīvakatvena tatsamāśrayatvenetyarthaḥ /
taditarasmāditi /
vācakatvādityarthaḥ /
taditaretyādi /
taditararūpaṃ vācakatvaṃ tadupajīvakatvenetyarthaḥ /
vācakatvaguṇavṛttivilakṣaṇasyāpi ca tasya tadubhayāśrayatvena vyavasthānam /
vyañjakatvaṃ hi kvacidvācakatvāśrayeṇa vyavatiṣṭhate, yathā vivakṣitānyaparavācye dhvanau /
kvacittu guṇavṛttyāśrayeṇa yathā avivakṣitavācye dhvanau /
tadubhayāśrayatvapratipādanāyaiva ca dhvaneḥ prathamataraṃ dvau prabhedāvupanyastau /
tadubhayāśritatvācca tadekarūpatvaṃ tasya na śakyate vaktum /
yasmānna tadvācakatvaikarūpameva, kvacillakṣaṇāśrayeṇa vṛtteḥ /
na ca lakṣaṇaikarūpamevānyatra locanam dvitayādapi bhinnaṃ vyañjakatvamityupapādayati--vācakatveti /
co 'vadhāraṇe bhinnakramaḥ, apiśabdo 'pi na kevalaṃ pūrvokto hetukalāpo yāvattadubhayāśrayatvena mukhyopacārāśrayatvena yadvyavasthānaṃ tadapi vācakaguṇavṛttivilakṣaṇasyaiveti vyāptighaṭanam /
tenāyaṃ tātparyārthaḥ--tadubhayāśrayatvena vyavasthānāttadubhayavailakṣaṇyamiti /
evadeva vibhajyate--vyañjakatvaṃ iti /
prathamataramiti /
prathamoddyote 'sa ca' ityādinā granthena /
hetvantaramapi sūcayati---na ceti /
vācakatvagauṇatvobhayavṛttāntavailakṣaṇyāditi bālapriyā taditarasmāditi /
gumavṛttiprakārādityarthaḥ /
ubhayanna bhinnamiti śeṣaḥ /
paryāyeṇa krameṇa /
ca iti /
'vilakṣaṇasyāpi ce'tyatratyacakāra ityarthaḥ /
bhinnakrama iti /
vilakṣaṇasyetyanena yojya ityarthaḥ /
apiśabdo 'pīti /
bhinnakrama ityanuṣajyate /
kvacidgranthe tathā pāṭhaśca /
apiśabdasya vyavasthānamityanena sambandha iti bhāvaḥ /
apiśabdagamyamarthamāha--na kevalamityādi /
tadubhayāśrayatvenetyasya vivaraṇam--mukhyetyādi /
vācakatvaguṇavṛtyubhayāśrayatvenetyarthaḥ /
iti vyāptighaṭanamiti /
yadyadāśrayatvenāvatiṣṭhate tattadvilakṣaṇamiti vyāptirdarśitetyarthaḥ /
tadubhayāśrayatveneti /
vyañjakatavasyeti śeṣaḥ /
vyañjakatvaṃ vācakatvādguṇavṛtteśca vilakṣaṇaṃ tadubhayāśrayatvenāvasthānādityarthaḥ /
etadeveti /
uktamevetyarthaḥ /
vibhajate vibhajya darśayati /
prathamataramiti /
dvitīyodyotāpekṣayā tarapaḥ prayoga iti vyācaṣṭe---prathameti /
vṛttau 'na ce'tyādi /
tadityanuṣajyate /
vyañjakatvamityarthaḥ /
'ubhayadharmatvenaiva' vācakatvaguṇavṛtyubhayāśrayatvena hetunaiva /
'tadekaikarūpaṃ na bhavati' vācakatvādibhinnaṃ bhavati /
iti ma ceti sambandhaḥ /
'yāvadi'tyādi /
yāvat kintu /
'vācakatve'ti /
vācakatvalakṣaṇādirūpaiḥ rahitā ye śabdāḥ taddharmatvenāpītyarthaḥ /
tattadekaikarūpaṃ na bhavatītyasyānuṣaṅgaḥ /
na cobhayetyādigranthamavatārayati locane--hetvantaramityādi /
ukte sādhye iti vācakatvāśrayeṇa vyavasthānāt /
na cobhayadharmatvenaiva tadekaikarūpaṃ na bhavati /
yāvadvācakatvalakṣaṇādirūparahitaśabdadharmatvenāpi /
tathāhi gītadhvanīnāmapi vyañjakatvamasti rasādiviṣayam /
na ca teṣāṃ vācakatvaṃ lakṣaṇā vā kathañcillakṣyate /
śabdādanyatrāpi viṣaye vyañjakatvasya darśanādvācakatvādiśabdadharmaprakāratvamayuktaṃ vaktum /
yadi ca vācakatvalakṣaṇādīnāṃ śabdaprakārāṇāṃ prasiddhaprakāravilakṣaṇatve 'pi vyañjakatvasya darśanādvācakatvādiśabdadharmaprakāratvamayuktaṃ vaktum /
yadi ca vācakatvalakṣaṇādīnāṃ śabdaprakārāṇāṃ prasiddhaprakāravilakṣaṇatve 'pi vyañjakatvaṃ prakāratvena parikalpyate tacchabdasyaiva prakāratvena kasmānna parikalpyate /
locanam sūcito hetuḥ /
tameva /
prakāśayati--tathāhītyādinā /
teṣāmiti /
gītādiśabdānām /
hetvantaramapi sūcayati--śabdādanyatreti /
vācakatvagauṇatvābhyāmanyadvyañjakatvaṃ śabdādanyatrāpi vartamānatvātprameyatvādivaditi hetuḥ sūcitaḥ /
nanvanyatrāvācake yadvyañjakatvaṃ tadbhavatu vācakatvādervilakṣaṇam, vācake tu yadvyañjakatvaṃ tadavilakṣaṇamevāstvityāśaṅkyāha---yadīti /
ādipadena gauṇaṃ gṛhyate /
śabdasyaiveti /
bālapriyā śeṣaḥ /
tameva hetuṃ sphuṭayati--vācakatvetyādi /
vācakatvagauṇatvobhayasya yo vṛttāntaḥ tadvailakṣaṇyāttadubhayarahitavṛttitvādityarthaḥ /
gauṇatveti /
lākṣaṇikatvasyāpyupalakṣaṇam /
śabdādityādidarśanādityantagrantho na pūrvānvayī, kintu uttarānvayītyāśayenāvatārayati--hetvantaramiti /
tameva hetvantaramavayavāntareṇa saha darśayati--vācakatvetyādi /
bhinnamityantaṃ vācakatvādiśabdadharmaprakāratvamaśakyaṃ vaktumityasya vivaraṇam /
nanvityādi /
avācaka iti /
gītadhvanyādāvityarthaḥ /
avilakṣaṇamiti /
vācakatvāderityanuṣaṅgaḥ /
gauṇamiti /
gauṇīvṛttirityarthaḥ /
vṛttau 'śabdaprakārāṇām' iti nirdhāraṇe ṣaṣṭhī, prakāratvenetyanenāsya sambandhaḥ /
śabdaprakārāṇāṃ madhye yaḥ prakārastatvenetyarthaḥ /
'prasiddhaprakāravilaṇatve 'pī'ti /
vyañjakatvasya prasiddhaprakārebhyo vācakatvādibhyo vailakṣaṇye vastutassatyapītyarthaḥ /
'tadi'ti /
tarhityarthaḥ /
'śabdasyaiva prakāratvene'ti śabdāvāntarabhedatvenetyarthaḥ /
'kasmānna parikalpya' iti /
parikalpanaṃ tadevaṃ śābde vyavahāre trayaḥ prakārāḥ---vācakatvaṃ guṇavṛttirvyañjakatvaṃ ca /
tatra vyañjakatve yadā vyaṅgyaprādhānyaṃ tadā dhvaniḥ, tasya cāvivakṣitavācyo vivakṣitānyaparavācyaśceti dvau prabhedāvanukrāntau prathamataraṃ tau savistaraṃ nirṇītau /
anyo brūyāt--nanu vivakṣitānyaparavācye dhvanau guṇavṛttitā locanam vyañjakatvaṃ vācakatvāmiti yadi paryāyau kalpyete tarhi vyañjakatvaṃ śabda ityapa paryāyatā kasmānna kalpyate, icchāyā avyāhatatvāt /
vyañjakatvasya tu viviktaṃ svarūpaṃ darśitaṃ tadviṣayāntare kathaṃ viparyastatām /
evaṃ hi parvatagato dhūmo 'nagnijo 'pi syāditi bhāvaḥ /
adhunopapāditaṃ vibhāgamupasaṃharati--tadevamiti /
vyavahāragrahaṇena samudraghoṣādīn vyudasyati /
nanu vācaktvarūpopajīvakatvādguṇavṛttyanujīvakatvāditi ca hetudvayaṃ yaduktaṃ tadavivakṣitavācyabhāge siddhaṃ na bhavati tasya lakṣaṇaikaśarīratvādityabhiprāyeṇopakramate--anyobrūyāditi /
yadyapi ca tasya tadubhayāśrayatvena vyavasthānāditi brūvatā nirṇītacaramevaitat, tathāpi guṇavṛtteravivakṣitavācyasya ca durnirūpaṃ vailakṣaṇyaṃ yaḥ paśyati taṃ pratyāśaṅkānivāraṇārtho 'yamupakramaḥ /
bālapriyā syādityarthaḥ /
vivṛṇoti locane--vyañjakatvamityādi /
itīti /
itiśabdāvityarthaḥ /
paryāyau ekārthakau /
ityapīti /
ityanayorapītyarthaḥ /
astu paryāyatetyata āha--vyañjakatvasyetyādi /
viviktaṃ vācakatvāderviviktam /
darśitamiti /
gītadhvanyādāviti bhāvaḥ /
ataśca vācakatvādirūpeṇa parikalpanamayuktamityāha--tadityādi /
tadviṣayāntara iti /
vācakagataṃ vyañjakatvamityarthaḥ /
kathaṃ viparyasyatāmiti /
vācakatvādirūpeṇeti śeṣaḥ /
evaṃ hītyādi /
vācakāśrayaṃ vyañjakatvaṃ vācakatvādimūlaṃ na cetparvatagato dhūmo 'nagnijaśca syādato viparyāso na yukta iti bhāvaḥ /
vibhāgamupasaṃharatīti /
vācakatvaguṇavṛttibhyāṃ vibhaktatayā vyañjakatvasya pratipāditatvātprakāratrayamupapādatameveti /
bhāvaḥ /
vyudasyatīti /
samudraghoṣāderabhidhāyakatvābhāvādati bhāvaḥ /
tātparyanto 'vatārayati nanvityādi /
upajīvatyapekṣata ityupajīvakamanusannidhau jīvatītyanujīvakam /
vācakatvetyādi nāvācakatvaguṇavṛtyubhayāśrayatvamevāṃśe dūṣaṇadānāyānūditam /
yathoktārthobhayāśrayatvahetunaivāsya codyasya parihṛtatvātpunastadudbhāvanaparihārāvanarthakāvityāśaṅkya pariharati--yadyapītyādi /
la avivakṣitavācyasyeti dhvaneśeṣa ritiḥ yo vailakṣaṇyaṃ durnirūpaṃ paśyati, taṃ pratīti sambandhaḥ /
śāśaṅketi /
vailakṣaṇyadurnirūpatvāśaṅketyarthaḥ /
nāstīti yaducyate tadyuktam /
yasmādvācyavācakapratītipūrvikā yatrārthāntarapratipattistatra kathaṃ guṇavṛttivyavahāraḥ, na hi guṇavṛttau yadā nimittena kenacidviṣayāntare śabda āropyate atyantatiraskṛtasvārthaḥ yathā--'agnirmāṇavakaḥ' ityādau, yadā vā svārthamaṃśenāparityajaṃstatsambandhadvāreṇa viṣayāntaramākrāmati, locanam ata evādyabhedasyāṅgīkaraṇapūrvakamayaṃ dvitīyabhedākṣepaḥ /
vivakṣitānyaparavācya ityādinā parābhyupagamasya svāṅgīkārī darśyate /
guṇavṛttivyavahārābhāve hetuṃ darśayituṃ tasyā eva guṇavṛttestāvadvṛttāntaṃ darśayati--na hīti /
guṇatayā vṛttirvyāpāro guṇavṛttiḥ guṇena nimittena sādṛśyādinā ca vṛttiḥ arthāntaraviṣaye 'pi śabdasya sāmānādhikaraṇyamiti gaumaṃ darśayati /
yadā vā svārthamiti bālapriyā ayamupakramaḥ vṛttikāropakramaḥ /
atropaṣṭambhakamāha--ata evetyādi /
ādyabhedasya vivakṣitānyaparavācyasya /
dvitīyabhedeti /
avivakṣitavācyetyarthaḥ /
atra hetuṃ darśayati--vivakṣitetyādi /
na hītyādigranthasya phalaṃ darśayannavatārayati--guṇavṛttītyādi /
hetuṃ darśayitumiti /
vivakṣitānyaparavācya iti śeṣaḥ /
gaumalākṣaṇikobhayasādhāraṇaṃ guṇavṛttiśabdārthamāha--guṇatayetyādi /
guṇatayā apradhānatayā /
abhidhāvṛttirhi pradhānabhūtā /
vyāpāra iti /
śabdasyeti /
śeṣaḥ /
anena gauṇasya lākṣaṇikasya ca saṃgrahaḥ /
gauṇe guṇavṛttiśabdasyārthāntarañcāha--guṇenetyādi /
guṇenetyasya vivaraṇam--sādṛśyādineti /
nimitteneti tṛtīyārthakathanam /
uktasyaiva vivaraṇam--arthāntaraviṣaye 'pītyādi /
arthāntarameva viṣayastasmin /
iti gauṇaṃ yathā--'gaṅgāyāṃ ghoṣaḥ' ityādau /
tadāvivakṣitavācyatvamupapādyate /
ata eva ca vivakṣitānyaparavācye dhvanau vācyavācakayodvayorapi svarūpapratītirarthāvagamanaṃ dṛśyata iti vyañjakatvavyavahāro yuktyanurodhī /
svarūpaṃ prakāśayannepa parāvabhāsako vyañjaka ityucyate, tathāvidhe viṣaye vācakatvasyaiva vyañjakatvamiti guṇavṛttivyavahāro niyamenaiva na śakyate kartum /
locanam lakṣaṇāṃ darśayati /
anena bhedadvayena na ca svīkṛtamavivakṣitavācyabhedadvayātmakamiti sūcayati /
ata eva atyantatiraskṛtasvārthaśabdena viṣayāntaramākrāmati cetyanena śabdena tadeva bhedadvayaṃ darśayati--ata eva ceti /
yata eva na tatroktatahetubalādguṇavṛttavyavahāro nyāyyastata ityarthaḥ /
yukti lokaprasiddhirūpāmabādhitāṃ darśayati--svarūpamiti /
ucyata iti pradīpādiḥ, indriyādestu karaṇatvānna vyañjakatvaṃ pratītyutpattau /
bālapriyā darśayatītyādi /
uktaguṇavṛttiśabdārthābhiprāyeṇa 'yadā nimittene' tyādigranthena gauṇīṃ 'yadā vā svārthami' tyādagranthena lakṣaṇāñca darśayatītyarthaḥ /
nanu guṇavṛtterbahurūpatve 'pi kimitīdaṃ bhedadvayaṃ sodāharaṇaṃ darśitamityata āha--anenetyādi /
anena darśitena /
sūcayatītyatra gamakamāha--ata evetyādi /
tadeva bhedadvayamiti /
avivakṣitavācyabhedadvayamevetyarthaḥ /
vṛttau 'na hī' tyādi /
vivakṣitavācyatvaṃ tadā na hyupapadyata iti sambandhaḥ /
'viṣayāntare' gaṅgādiśabdamukhyārthamityarthaḥ /
'aśenāparityajanni'ti /
gaṅgādiśabdo hi gaṅgātīratvādinā kevalatīratvādinā vā gaṅgāyāstīrameva lakṣayatītyatoṃ'śena svārthāparityāgaḥ /
'tatsambandhadvāreṇe'ti /
sāmīpyarūpasvārthasambanghena nimittenetyarthaḥ /
'viṣayāntaraṃ' tīrādikam /
'ākrāmati' svaviṣayamāpādayati /
śabda ityanuṣaṅgaḥ, gaṅgādiśabda ityarthaḥ /
locane--yuktimiti /
yuktyanurodhītyatroktāṃ yuktimityarthaḥ /
pūrayati--pradīpādiriti /
nanu vyañjakatvaṃ jñāpakatvaṃ, tattu mukhyamindriyādestataḥ kiṃ sahakāribhūtapradīpādigrahaṇamityata āha--indriyādestviti /
ādipadena liṅgādergraṃhaṇam /
pratītyutpattau karaṇatvādvyañjakatvaṃ neti sambandhaḥ /
vṛttau 'tathāvidhe viṣaya' iti /
vācyavācakapratītipūrvakapratītivaṣaye 'rthāntara ityarthaḥ /
'vācakatvasyaive'ti vācakatvāśrayyevetyarthaḥ /
'kathaṃ bhidyata' iti /
na bhidyata ityarthaḥ /
atra hetumāha--'tasye' tyādi /
avivakṣitavācyastu dhvanirguṇavṛtteḥ kathaṃ bhidyate /
tasya prabhedadvaye guṇavṛttiprabhedadvayarūpatā lakṣyata eva yataḥ /
ayamapi na doṣaḥ. yasmādavivakṣitavācyo dhvanirgumavṛttimārgāśrayo 'pi bhavati na tu guṇavṛttirūpa eva /
guṇavattirhi vyañjakatvāśūnyāpi dṛśyate /
vyañjakatvaṃ ca yathoktacārutvahetuṃ locanam evamabhyupagamaṃ pradarśakṣepaṃ darśayati---avivakṣiteti /
tuśabdaḥ pūrvasmādviśeṣaṃ dyotayati /
tasyeti /
avivakṣitavācyasya yatprabhedadvayaṃ tasmin gaumalākṣaṇikatvātmakaṃ prakāradvayaṃ lakṣyate nirbhāsyata ityarthaḥ /
etatpariharati--ayamapīti /
gumavṛtteryomārgaḥ prabhedadvayaṃ sa āśrayo nimittatayā prākkakṣyāniveśī yasyetyarthaḥ /
etacca pūrvameva nirṇītam /
tādrūpyābhāve hetumāha--guṇavṛttiriti /
gauṇalākṣaṇikarūpobhayī apītyarthaḥ /
nanu vyañjaktvena kathaṃ śūnyā guṇāvṛttirbhavati, yataḥ pūrvamevoktam-- mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam /
yaduddiśya phalaṃ tatra śabdo naiva skhaladgatiḥ //
iti /
na hi prayojanaśūnya upacāraḥ prayojanāṃśaniveśī ca vyañjanavyāpāra iti bhavadbhirevābhyādhāyītyāśaṅkyābhimataṃ vyañjakatvaṃ viśrāntisthānarūpaṃ tatra nāstītyāha--vyañjakatvaṃ ceti /
bālapriyā locane---darśayatīti /
pūrvapakṣīti śeṣaḥ /
guṇavṛttītyādervivaraṇam--gauṇetyādi /
lakṣyata ityasyārthāntarabhramanodanāya vivṛṇoti--nirbhāsyata iti /
na hītyādinoktaprakāreṇoti śeṣaḥ. prākkakṣyeti /
vyañjanātaḥ pūrvakakṣyetyarthaḥ /
pūrvameveti /
na hītyādigranthe 'bhrama dhārmike' tyādigāthāvyākhyānāvasare vetyarthaḥ /
tādrūpyābhāva iti /
guṇavṛttirūpatvābhāva ityarthaḥ /
nanu guṇavṛttirhi vyañjakatvaśūnyāpi dṛśyata ityanenaivāvivikṣitavācyasya guṇavṛttirūpatvābhāve siddhe vyañjakatvañcetyādigranthaḥ kimarthaṃ ityatastadgranthamavatārayata--nanvityādi /
nanu pūrvoktiranyaparaivāstvityata āha--na hītyādi /
itītyādi /
anyavākyaṃ tiṣṭhatu iti bhavadbhirevābhyadhāyi cetyarthaḥ /
abhimatamityasyaiva vivaraṇam--viśrāntisthānarūpamiti /
tatreti /
guṇavṛttimātra ityarthaḥ /
nāstīti /
vyañjakatvaṃ na vyañjanakaraṇatvamātramatra vivakṣitaṃ, kintu viśrāntisthānabhūtavyañjanakaraṇatvam /
tattu cārutvahetuvyaṅgyavyañjanaṃ vinā na bhavatītyarthaḥ /
vyañjakatvaśūnyāpi dṛśyata ityuktasyaiva vivaraṇaṃ vṛttau 'guṇavṛttistvi'tyādi /
guṇavṛttistu vācyadharmāśrayeṇaiva vyaṅgyamātrāśrayeṇa ca sambhavata /
sā abedopacārarūpā yathetyādyanvayo yāpītyādivākye vācyetyādervyaṅgyetyādeścānuṣaṅgaśca bodhyaḥ /
tatra vācyadharmāśrayeṇetyetatprakṛtānuguṇaṃ vivṛṇoti locane---vācyaviṣayo yo dharma iti /
vyaṅgyaṃ vinā na vyavatiṣṭhate /
guṇavṛttistu vācyadharmāśrayeṇaiva vyaṅgyamātrāśrayeṇa cābhedopacārarūpā sambhavati, yatā--tīkṣṇatvādagnirmāṇavakaḥ, āhlādakatvāccandra evāsyā mukhamityādau /
yathā ca 'priye jane nāsti punaruktam' ityādau /
yāpi lakṣaṇarūpā guṇavṛttiḥ sāpyupalakṣaṇīyārthasaṃbandhamātrāśrayeṇa cārurūpavyaṅgyapratītiṃ vināpi sambhavatyeva, yathā--mañcāḥ krośantītyādau viṣaye /
locanam vācyadharmeti /
vācyaviṣayo yo dharmo 'bhidhāvyāpārastasyāśrayeṇa tadupabṛṃhaṇāyetyarthaḥ /
śrutārthapattāvivārthāntararasyābhidheyārthoṃntarasyābhidheyārthopapādāna eva paryaṃvasānāditi bhāvaḥ /
tatra gaumasyodāharaṇamāha--yatheti /
dvitīyamapi prakāraṃ vyañjakatvaśūnyaṃ nidarśayitumupakramate--yāpīti /
cārurūpaṃ viśrāntisthānaṃ, tadabhāve sa vyañjakatvavyāpāro naivonmīlati, pratyāvṛttya vācya eva viśrānteḥ, kṣaṇadṛṣṭanaṣṭadivyavibhavaprākṛtapuruṣavat /
bālapriyā vācakasyeti śeṣaḥ /
bhāvārthavivaraṇam--tadupabṛṃhaṇāyeti /
abhidheyārthopabṛṃhaṇāyetyaḥ /
kathaṃ guṇavṛttestadupabṛṃhaṇārthatvamityatassadṛṣṭāntamāha--śrutetyādi /
yathā pīno devadatto divā na bhuṅkta ityādau śrutasya pīnatvāde rupapādakatayā rātribhojanādikaṃ kalpyate /
kalpitasya tasyārthāntarasya pīnatvādyupapādana eva paryavasānañca tathā guṇavṛttisthale 'rthāntarasya lakṣyasya padāntarābhidheyārthopapādana eva varyavasitiryatastasmādityarthaḥ /
vṛttau 'vyaṅgyamātrāśrayeṇe'tyatra mātrapadena cārutvaheturmukhyavyaṅgayaṃ vyāvartyate /
'priye jana'iti /
priya iti tīkṣṇatvādatyādivadguṇarūpahetukathanaṃ punaruktapadenānupādeyatvaṃ lakṣyata iti pūrvamevoktam /
eṣūdāharaṇeṣu tīkṣṇatvādiguṇānāmādhikyaṃ vyaṅgyaṃ, tattu na cārutvakārīti bhāvaḥ /
'upalakṣaṇīye'ti /
upalaṇīyo lakṣyo yo 'rtho mañjasthabālakādistena saha yassambandha ādhārādheyabhāvādirmañcādapadamukhyārthasya tanmātrāśrayeṇetyarthaḥ /
mātrapadavyāvartyakathanaṃ 'cārurūpe'tyādi /
'mañcā' iti /
atra mañcasthabālakānāṃ bahutvādakaṃ vyaṅgyaṃ tadapi na cārutvakāri /
'cārurūpa'mityetadvivṛṇoti locane--viśrāntīta /
nanu vināpi cāruvyaṅgyapratītiṃ vyañjanāvyāpāro bhavatvityata āha--tadabhāva ityādi /
tadabhāve cāruvyaṅgyābhāve /
saḥ lakṣaṇāmūlakaḥ /
unmīlati prakāśate /
kuta ityata āha--pratyāvṛtyetyādi /
kṣaṇeti /
kṣaṇa eva dṛṣṭo naṣṭaśca divyavibhavo yasya saḥ tathāvidho yaḥ prākṛto daridraḥ puruṣaḥ tadvat /
tasya yathā pratyāvṛtya prākṛtavibhāva eva tathā vyañjanāvyāpārasya yatra tu sā cārurūpavyaṅgyapratītihetustatrāpi vyañjakatvānupraveśenaiva vācakatvavat /
asambhavinā cārthena yatra vyavahāraḥ, yathā---'suvarṇapuṣpāṃ pṛthivīm' ityādau tatra cārurūpavyaṅgyapratītireva prayojiketi tathāvidhe 'pi locanam nanu yatra vyaṅgye 'rthe viśrāntistatra kiṃ kartavyamityāśaṅkyāha--yatra tviti /
asti tatrāparo vyañjanavyāpāraḥ parasphuṭa evetyarthaḥ /
dṛṣṭāntaṃ parāṅgīkṛtamevāha---vācakatvavaditi /
vācakatve hi tvayaivāṅgīkṛto vyañjanavyāpāraḥ prathamaṃ dhvaniprabhedamapratyācakṣaṇeneti bhāvaḥ /
kiñca vastvantare mukhye sambhavati sambhavadeva vastvantaraṃ mukhyamevāropyate viṣayāntaramātratastvāropavyavahāra iti jīvitamupacārasya, suvarṇapuṣpāṇāṃ tu mūlata evāsambhavāttaduccayanasya tatra ka āropavyavahāraḥ; 'suvarṇapuṣpāṃ pṛthivīm' iti hi syādāropaḥ, tasmādatra vyañjanavyāpāra eva pradhānabhūto nāropavyavahāraḥ, sa paraṃ vyañjanavyāpārānarodhitayottiṣṭhati /
tadāha--asambhavineti /
prayojiketi /
vyaṅgyameva hi prayojanarūpaṃ pratītiviśrāmasthāmāropite tvasambhavati pratitiviśrāntirāśaṅkanīyāpi na bhavati /
bālapriyā vācyārtha eva viśrāntiryatastasmādityārthaḥ /
vṛttau 'yatre'tyādi /
'se'ti /
guṇavṛttirityarthaḥ /
'vyañjakatvānupraveśenaive'ti /
bhavatīti śeṣaḥ /
granthametamavatārayati---nanvityādi /
apara iti /
cārurūpavyaṅgyapratyāyakatvādvilakṣama ityarthaḥ /
prathamamiti /
vivakṣitānyaparavācyamityarthaḥ /
apratyācakṣāṇena abhyupagacchatā /
asambhavinetyādigranthaṃ tātparyato 'vatārayati--kiñcetyādi /
asambhavinā ceti cakāraḥ kiñcetyanena vyākhyātaḥ /
vastvantara ityādi /
adhiṣṭhānāropyayorubhayorapi sambhave satyevāropa ityarthaḥ /
yathā māṇavakādāvagnyādeḥ /
nanu tayorubhayossatve kuta āropavyavahāra ityata āha---viṣayāntaramātrata iti /
viṣayāntaratvamātreṇetyarthaḥ /
vastutastayoraikyābhāvāditi bhāvaḥ /
itītyādi /
svatassatorāropyādhiṣṭhānayorekasminnanyasyāropa itīdamupacārasya mukhyaṃ jīvitamityarthaḥ /
astvetattataḥ kimata āha-suvarṇapuṣpāṇāmityādi /
mūlata eva atyarthameva /
taduccayanasya suvarṇapuṣpoccayanasya /
tatra suvarṇapuṣpāmityādyudāharaṇasthale /
ka iti /
nirjīva ityarthaḥ /
nanu tarhi suvarṇapuṣpāṃ pṛthivīmiti prayogaḥ kathamupapadyata ityata āha--suvarṇetyādi /
ityāropassyāddhīti sambandhaḥ. tadāropaṃ vinā tasya mahākaviprayogasyānirvāhāditi bhāvaḥ /
phalitamāha--tasmādityādi /
āropavyavahāra iti /
āropamūlakaguṇavṛttivyavahāra ityarthaḥ /
tadāheti /
uktābhiprāyeṇāhetyarthaḥ. vṛttau 'prayojike'tyasya vyavahāraprayojiketyarthaḥ /
cārurūpetyādigranthasya bhāvārthamāha--vyaṅgyamityādi /
prayojanarūpamiti hetugarbhaṃ viśeṣaṇam /
nanvasambhavadapi viṣaye guṇavṛttau satyāmapi dhvanivyavahāra eva yuktyanurodhī /
tasmādavivakṣitavācye dhvanau dvayorapi prabhedayorvyañjakatvaviśeṣāviśiṣṭā gumavṛttirna tu tadekarūpā sahṛdayahṛdayāhlādinī pratīyamānā pratītihetutvādviyaṣāntare locanam satyāmapīti /
vyañjanavyāpārasampattaye kṣaṇamātramavalambitāyāmiti bhāvaḥ. tasmāditi /
vyañjakatvalakṣaṇo yo viśeṣastenāviśiṣṭā avidyamānaṃ viśiṣṭaṃ viśeṣo bhedanaṃ yasyāḥ vyañjakatvaṃ na tasyā bheda ityarthaḥ /
yadi vā vyañjakatvalakṣaṇena vyāpāraviśeṣemāviśiṣṭā nyakkṛtasvābhāvā āsamantādvyāptā /
tadeketi /
tena vyañjakatvalakṣaṇena sahaikaṃ rūpaṃ yasyāḥ sā tathāvidhā na bhavati /
avivakṣitavācye vyañjakatvaṃ guṇavṛtteḥ pṛthakcārupratītihetutvāt vivakṣitavācyaniṣṭhavyañjakatvavat, na hi guṇavṛtteścārupratītihetutvamastīti bālapriyā vyaṅgyamātrānvitamāropitameva pratītiviśrāntisthānamastu, kiṃsa cārarūpavyaṅgyasamāśrayaṇenetyata āha--āropita ityādi /
asambhavatīti hetugarbham /
kṣaṇamātramavalambitāyāmityanena guṇavṛttiviṣayabhūtārthasyāvāntaratātparyagocaratvaṃ darśitam /
vṛttau 'tathāvidhe viṣaya' iti /
asambhavadarthakavākya ityarthaḥ /
upasaṃharati--'tasmādi'tyādi /
vyañjakatvaviśeṣāviśiṣṭetyetatprakṛtānuguṇye vyācaṣṭe--vyañjakatvetyādi /
teneti karaṇe tṛtīyā /
vivaraṇena siddhaṃ phalitārthamāha---vyañjakatvamityādi /
tasyāḥ guṇavṛtteḥ /
bhedaḥ avāntaradharmaḥ. vyañjakatvaguṇavṛtyoḥ pratipāditabhedopasaṃhāraparatayaivaṃ vyākhyāya vyañjakatvaprādhānyasyānyāprādhānyasya ca pratipāditasyopasaṃhāraparatayāpyetaṃ granthaṃ vyācaṣṭe--yadi vetyādi /
yadi vā atha ca /
viśiṣṭā viśeṣitā na bhavatītyaviśiṣṭa /
yadvā viśiṣṭaṃ viśeṣaḥ ādaraḥ avidyamānaṃ viśiṣṭaṃ yasyāsseti vyatpattimabhipretyāha--nyakkṛtasvabhāveti /
vyañjakatvaviśeṣeṇāviśiṣṭeti vigrahaṃ dhātūnāṃ bahvarthañcābhipretya prakārāntaramāha--āsamantādyvāpteti /
yadivetyanuṣaṅgaḥ /
nanu tathāpi guṇavṛttervyañjakatvaikarūpatvamastviti śaṅkāyāmuktaṃ, na tu tadekarūpeti tadvivṛṇoti--tenetyādi /
tadekarūpatvābhāve hetuḥ--'sahṛdaye'tyādi /
netyasyānuṣaṅgaḥ /
yato guṇavṛttiḥ sahṛdayahṛdayāhlādinī pratīyamānā ca na bhavatyato na tadekarūpeti sambandhaḥ /
vyaṅgyagataṃ sahṛdayahṛdayāhṇādakatvaṃ pratīyamānatvañca vyañjakatve samāropya guṇavṛttestanniṣedhapūrvaktaṃ tadekarūpatvaṃ niṣiddhamiti bodhyam /
evaṃ guṇavṛttervyañjakatvaikarūpatvābhāvapratipādanena vyañjakatvasya guṇavṛttibhinnatvaṃ, labhyate, tatra hetupradarśakaḥ pratītihetutvāditi granthaḥ, cārutvapratītihetutvāditi tadarthaḥ, vyañjakatvasyeti śeṣaḥ /
tathācāyaṃ prayoga ityāśayenāha locane--avivakṣitavācya ityādi /
pṛthagiti bhinnamityarthaḥ /
vṛttau 'tadrūpaśūnyāyā' iti /
cārutvapratītihetutvaśūnyāyā ityarthaḥ /
guṇavṛtterityanuṣaṅgaḥ /
granthametamuktānumānopayogitayāvatārayati--na hītyādi /
tadrūpaśūnyāyā darśanāt /
etacca sarve prāvasūcitamapi sphuṭatarapratītaye punaruktam /
api ca vyañjakatvalakṣaṇo yaḥ śabdārthayorgharmaḥ sa prasiddhasambandhānurodhīti na kasyācidvimativiṣayatāmarbahati /
śabdārtharyorhi prasiddho yaḥ sambandho vācyavācakabhāvākhyāstamanurundhāna eva vyañjakatvalakṣaṇo vyāpāraḥ sāmagrantarasambandhādaupādhikaḥ pravartate /
ata eva vācakatvāttasya viśeṣaḥ vācakatvaṃ hi śabdaviśeṣasya niyata ātmā vyutpattikālādārabhya tadavinābhāvena tasya prasiddhatvāt /
sa tvaniyataḥ, aupādhikatvāt /
locanam darśayati---viṣayāntara iti /
agnirvaṭurityādau /
prāgiti prathamoddyote /
niyatasvabhāvācca vācyavācakatvādaupādhikatvenāniyataṃ vyañjakatvaṃ kathaṃ na bhinnanimittamiti darśayati--api ceti /
aupādhika iti /
vyañjakatvavaicitryaṃ yatpūrvamuktaṃ tatkṛta ityarthaḥ /
ata eva samayaniyamitādabhidhāvyāpārādvilakṣaṇa iti yāvat /
etadeva bālapriyā viṣayāntara ityasya vivaraṇam--agnirvaṭurityādāviti /
athāpi cetyādigrantho 'bhāvavādinaḥ prati sthūṇānikhanananyāyena vyañjakatvasādhaka ityabhiprāyeṇāvatārayati--niyatetyādi /
niyatasvābhāvāditi /
vācakatvaṃ hi samayāpekṣatvena niyatasvarūpamiti bhāvaḥ /
aniyatatve hetuḥ--aupādhikatveneti /
kathamityādi /
vācakatvādvyañjakatvasya pravṛtternimittaṃ bhinnamevetyarthaḥ /
vṛttau 'sāmagryantare'tyādi /
'sāmagnyantarasambandhāt' prakaraṇādermukhyasāmaganyāssannidhānāt /
'aupādhikaḥ pravartate' aupādhikassannullasatītyarthaḥ /
atropādhiśabdenānyāvāntarasāmagrīvivakṣitetyāśayena vivṛṇoti--vyañjakatvetyādi /
vyañjakatve yadvaicitryaṃ vācyavākayorguṇatvaprādhānyādi /
nanu sāmagryantarasambandhajanitatve 'pyayaṃ vyāpāro vācakavyāpāratvādabhidhaivāstvityata āha--ata evetyādi /
ata eva yatasmāmagryantarasambandhādaupādhiko janitastata evetyarthaḥ /
etadeva uktameva /
vṛttau 'śabdaviśeṣasye'ti /
sākṣātsamayāpekṣiṇaśśabdasyetyarthaḥ /
'ātmā' svabhāvaḥ /
'vyutpattikālādi'ti /
saṅketakālādityarthaḥ /
tathā pāṭhaśca /
'tadi'ti śabdetyarthaḥ /
'tasya' vācakatvasya /
'sa tvi'ti /
vyañjakatvavyāpārastvityarthaḥ /
'prakaraṇādyavacchedena' prakaraṇādisahakāreṇa /
prakaraṇādyavacchedena tasya pratīteritarathā tvapratīteḥ /
nanu yadyaniyatastatkiṃ tasya svarūpaparīkṣayā /
naiṣa doṣaḥ; yataḥ śabdātmani tasyāniyatatvam, na tu sve viṣaye vyaṅgyalakṣaṇe /
liṅgatvanyāyaścāsya vyañjakabhāvasya lakṣyate, yathā liṅgatvamāśrayeṣvaniyatāvabhāsam, icchādhīnatvāt; khaviṣayāvyabhicāri ca /
tathaivedaṃ yathā darśitaṃ locanam saphuṭayati--ata eveti /
aupādhikatvaṃ darśayati--prakaraṇādīti /
kiṃ tasyeti /
aniyatatvādyathāruci kalpyeta pāramārthikaṃ rūpaṃ nāstīti; na cāvastunaḥ parīkṣopapadyata iti bhāvaḥ /
śabdātmanīti /
saṅketāspade padasvarūpamātra ityarthaḥ /
āśrayeṣviti /
na hi dhūme vahnigamakatvaṃ sadātanam,anyagamakatvasya vahnyagamakatvasya ca darśanāt /
icchādīnatvāditi /
icchātra pakṣadharmatvajijñāsāvyāptisusmūrṣāprabhṛtiḥ /
svaviṣayeti /
bālapriyā 'tasya' vyañjakatvasya /
'pratīteḥ' unmeṣāt /
prakaraṇādīntyādigrantho na hetvantarapradarśakaḥ, kintvaupādhikatvādityuktasyaiva vivaraṇarūpa ityāha locane--aupādhikatvaṃ darśayatīti /
vṛttau yadyaniyata' iti /
sa ityanuṣajyate /
tasya vyañjakatvasya /
locane bhāvamāha--aniyatatvādityādi /
aniyatatvāt abhidhāvanniyatatvābhāvāt /
kalpyeteti /
tatsvarūpamiti śeṣaḥ /
atra hetumāha--pāramārthikamityādi /
pāramārthikaṃ anugatam /
itīti hetau /
kiṃ tata ityata āha--na cetyādi /
gaganāravindāderapi parīkṣyatvaprasaṅgāditi bhāvaḥ /
śabdātmanīyanena vivakṣitaṃ vyācaṣṭe--saṅketāspada ityādi /
mātrapadenārthasya vyavacchedaḥ /
vṛttau 'tasye'ti /
vyañjakatvasyetyarthaḥ /
'na tvi'tyādi /
tasyāniyatatvamityanuṣajyate /
sve svasambandhini /
'vyaṅgyalakṣaṇe viṣaye' vyaṅgyārthe /
yasya yaraya vyaṅgyo 'rtho vidyate tasya tasya vyañjakatvamityevamarthaviṣaye niyatatvaṃ vyañjakatvasyāstyevetyarthaḥ /
atra dṛṣṭāntakathanam--liṅgatve'tyādi /
'liṅgatvanyāyaḥ' liṅgatvasāmyam /
'liṅgatvaṃ' vahnyādijñāpakatvam /
'āśrayeṣu' dhūmādiṣu /
aniyatāvabhāsamityetadvivṛṇoti locane--na hītyādi /
na hi sadātanamityatra hetumāha---anyetyādi /
anyeti /
vahnyatiriktetyarthaḥ /
vahnyagamakatvasyeti /
kadācidvahnigamakatvābhāvasyetyarthaḥ /
darśanāt anubhavāt /
icchādhīnatvādityatrecchāpadaṃ prakṛtānuguṇatayā vyākhyāti--icchetyādi /
pakṣadharmatā vyāpyasya pakṣavṛttitā vyañjakatvam /
śabdātmanyaniyatatvādeva ca tasya vācakatvaprakāratā na śakyā kalpayitum /
yadi hi vācakatvaprakāratā tasya bhavettacchabdātmani niyatatāpi syādvācakatvavat /
sa ca tathāvidha aupādhiko dharmaḥ śabdānāmautpattikaśabdārthasambanthavādinā vākyatattvavidā pauruṣāpauruṣeyayorvākyayorviśeṣamabhidadhatā niyamenābhyupagantavyaḥ, tadanabhyupagame hi tasya śabdārthasambandhanityatve satyapyapauruṣeyapauruṣeyayorvākyayorarthapratipādane locanam svasminviṣaye ca gṛhīte trairūpyādau na vyabhicarati /
na kasyacidvimatimetīti yaduktaṃ tatsphuṭayati--sa ceti /
vyañjakatvalakṣaṇa ityarthaḥ /
autpattiketi /
janmanā dvitīyo bhāvavikāraḥ sattārūpaḥ sāmīpyāllaṇāto vānutpattiḥ, bālapriyā tasyāḥ jijñāsā /
vyāptisusmūrṣā hetau sādhyasya yā vyāptiḥ, tatsmaraṇecchā /
prabhṛtipadena vyāpyasya sapakṣasatvādijijñāsā gṛhyate /
pakṣadharmatājijñāsādīnāmanumitiṃ prati prayojakatvaṃ prācīnābhyupagataṃ tadvārā ca liṅgatvasya tadadhīnatvaṃ bodhyam /
svāviṣayāvyābhicārītyasya tārtpārthavivaraṇam--svasminnityādi /
svasmin svasambandhini liṅge /
viṣaye ca sādhye ca /
viṣaye veti ca pāṭhaḥ /
gṛhīta ityanenānayossambandhaḥ /
trairūpyādāviti /
trairūpyamanumānāṅgabhūtaṃ pakṣasatvasapakṣasatvavipakṣāsatvarūpamādipadenābādhitatvādikaṃ gṛhyate /
tatra trairūpyasya liṅge abādhitatvādessādhye ca grahaḥ /
na vyabhicaratīti jñāpakatvaṃ svaviṣaye na vyabhicaratītyarthaḥ /
svaviṣayāvyabhicārīti vṛttestu jñāpakatvasya viṣaye jñāpye vahnyādau na vyabhicaratītyevārthaḥ /
vṛttau 'vācakatvaprakārate'ti /
vācakatvāvāntaradharmatetyarthaḥ /
'tadi'ti /
tarhītyarthaḥ /
nanvevaṃ vyañjakatvaṃ na kasya cidvimativiṣayatāmarhantītyuktamayuktaṃ vyaṅgyavyañjakabhāvalakṣaṇasya śabdārthasambandhasyāniyatatvenautpattikasūtravirodhādityāśaṅkāṃ sa cetyādigranthena pariharatītyavatārayati--na kasyacidityādi /
sphuṭayati sphuṭaṃ karoti sādhayatīti yāvat /
vṛttau śabdānāṃ dharmaṃ iti yojanā /
'autpattikastu śabdasyārthena sambandha' ityādijaiminīyaṃ sūtraṃ manasi kṛtyoktam 'autpattikastu śabdasyārthena sambandha' ityādijaiminīyaṃ sūtraṃ manasi kṛtyoktam 'autpattike'tyādi /
tatrautpattikapadena nitya ityartho vivakṣitastallābhaprakāraṃ darśayati--janmanetyādi /
lakṣyata iti /
jāyate asti vardhate vipariṇamate apakṣīyate naśyatīti ṣaṅvikārā bhāvānāmuktāḥ /
tatra dvitīyassattārūpo vikāraḥ utpattipadārthena janmanā sāmīpyānnimittāllakṣyata ityarthaḥ /
sattāmātrasya lakṣaṇātsadāsatvaṃ kalpyamityaparitoṣādāha--viparītetyādi /
janmanā lakṣyata nirviśeṣatvaṃ syāt /
tadabhyupagame tu pauruṣeyāṇāṃ vākyānāṃ puruṣecchānuvidhānasamāropitaupādhikavyāpārāntarāṇāṃ satyapi svābhidheyasambandhāparityāge mithyārthatāpi bhavet /
locanam rūḍhyā vā autpattikaśabdo nityaparyāyaḥ tena nityaṃ yaḥ śabdārthayoḥ śaktilakṣaṇaṃ saṃbandhamicchati jaimineyastenetyarthaḥ /
nirviśeṣatvamiti /
tataśca puruṣadoṣānupraveśasyākiñcitkaratvāttannibandhaṃ pauruṣeyeṣu vākyeṣu yadaprāmāṇyaṃ tanna sidhyet /
pratipattureva hi yaditathā pratipattistarhi vākyasya na kaścidaparādha iti kathamaprāmāṇyam /
apauruṣeye vākye 'pi pratipattṛdaurātmyāttathā syāt /
bālapriyā ityanuṣaṅgaḥ virodharūpasambandhena nimittena janmanā tpattirlakṣyata ityarthaḥ /
atra matubarthe taddhitaḥ pakṣadvaye 'pi /
lāghavādāha--rūḍhyā vetyādi /
rūḍhyā sūtrakārasaṅketena /
phalitamāha--tenetyādi /
yo jaimineya icchatīti sambandhaḥ /
śaktilakṣaṇamiti /
bodhanasāmarthyarūpamityarthaḥ /
vṛttau pūrvoktaśaṅkābījatvenautpattiketyādyuktaṃ pauruṣeyetyādikantvabhyupagantavyatve hetutvena /
anabhyupagame doṣamāha--'tadi'tyādi /
'tasye'ti /
vākyatatvavido jaimineyasyetyarthaḥ /
mata iti śeṣaḥ /
'śabde'tyādi /
'śabdārthasambandhasya' śabdagatārthabodhanasāmarthyarūpasya nityatvādityarthaḥ /
arthagocarajñānajananaśaktirhi prāmāṇyaṃ, sā śaktiryathārtheṣvivāyathārtheṣvapi vākyeṣvasti /
pramāṇyaṃ svata eva /
aprāmāṇyantu kāraṇadoṣabādhakapratyayādinā janyata ityādimīmāṃsakamatamatrāvadheyam /
nirviśeṣatvaṃ syādityatreṣṭāpattiṃ parihartuṃ nirviśeṣatve doṣaṃ darśayati--tataścetyādi /
puruṣeti /
puruṣe vaktari yaḥ kādācitko doṣasya bhramāderanupraveśaḥ, yadvā---puruṣadoṣasya vākye yo 'nupraveśastasyetyarthaḥ /
akiñcitkaratvāditi /
nityasya śabdārthasambandhasya bādhane śaktyabhāvāditi bhāvaḥ /
tannibandhanaṃ vastutaḥ puruṣadoṣādhīnam /
pauruṣeyeṣu laukikeṣu vākyeṣu ayathārthavākyeṣu aprāmāṇyam yathārthatvanimittakamaprāmāṇyam /
tataśca tanna siddhyediti sambandhaḥ /
nanu puruṣadoṣaḥpratipattṛdvārā vākyasyāprāmāṇyasampādaka iti śaṅkāyāmāha---pratipatturityādi /
tatheti /
ayathārthatayetyarthaḥ /
doṣāntarañcāha--apauruṣayetyādi /
apauruṣeyavākye vaidikavākye /
pratipattṛdaurātmayāt pratipatturdeṣāt /
tathā syāt ayathārthatvapratītyā aprāmāṇyaṃ syāt /
syāt vṛttau tathāvidhaupādhikadharmmābhyupagameguṇamāha--'tadabhyupagama' ityādi /
'puruṣeti /
puruṣecchāyāḥ vaktṛpuruṣābhiprāyasyānuvidhānāddhetoḥ samāropitaṃ kalpitamata evaupādhikañca yadvyāpārāntaraṃ yeṣu teṣāmityarthaḥ /
dṛśyate hi bhāvānāmaparityaktasvasvabhāvānāmapi sāmagnyantarasampātasampāditaupādhikavyāpārāntarāṇāṃ viruddhakriyatvam /
tathā hi--himamayūkhaprabhṛtīnāṃ nirvāpitasakalajīvalokaṃ śītalatvamudvahatāmeva priyāvirahadahanadahyamānamānasairjanairālokyamānānāṃ satāṃ santāpakāritvaṃ prasiddhameva /
tasmātpauruṣeyāṇāṃ vākyānāṃ satyapi naisargike 'rthasambandhe mithyārthatvaṃ samarthayitumicchatā vācakatvavyatiriktaṃ kiñcadrūpamaupādhikaṃ vyaktamevābhidhānīyam /
tacca vyañjakatvādṛte nānyat /
vyaṅgyaprakāśanaṃ hi vyañjakatvam /
pauruṣeyāṇi ca vākyāni prādhānyena puruṣābhiprāyameva prakāśayanti /
sa ca vyaṅgya eva locanam nanu dharmāntarābhyupagame 'pi kathaṃ mithyārthatā, na hi prakāśakatvalakṣaṇaṃ svadharmaṃ jahāti śabda ityāśaṅkyāha--duśyata iti /
prādhānyeneti /
yadāha--"evamayaṃ puruṣā vedeti bhavati pratyayaḥ na tvevamayamartha" iti /
tathā prāmāṇāntaradarśanamatra bādhyate, na tu bālapriyā uktārthasyānubhavasiddhatvamuktaṃ dṛśyata ityādinā tadvacanaṃ kimarthamityatastadganthamavatārayati--nanvityādi /
kathamiti na siddhyedityarthaḥ /
atra hetumāha--na hītyādi /
prakāśakatvalakṣaṇamiti /
arthabodhanasāmarthyarūpamityarthaḥ /
na hi jahātīti sambandhaḥ /
kḷptakalpyamānayoḥ kḷptaṃ balavaditi nyāyo 'nena darśitaḥ /
vṛttau 'bhāvānām' iti /
padārthānāmityarthaḥ /
sāmagnyantarasampātena sampāditamata evaupādhikaṃ dharmāntaraṃ yeṣu teṣām /
'viruddhakriyatvaṃ' svasvabhāvaviruddhakriyotpādakatvam /
'himamayūkhaḥ' candraḥ /
'nirvāpitaḥ' santāpaśāntiṃ prāpito jīvaloko yena tat /
tathāvidhaṃ śītalatvamudvahatāmityanenāparityaktasvabhāvatvaṃ priyāvirahetyādanā sāmagryantaretyādyuktaṃ santāpakāritvamityanena viruddhakriyatvañca darśitam /
yathā śākuntale "visṛjati himagarbhairagnimindurmayūkhaiḥ" iti /
upasaṃharati--'tasmādi'tyādi /
pauruṣeyāṇi vākyāni prādhānyena puruṣābhiprāyameva prakāśayantītyatra jaiminisūtrabhāṣyakṛdvacanaṃ pramāṇayati--yadāheti /
ayaṃ puruṣa iti /
vaktṛpuruṣa ityarthaḥ /
evaṃ vedeti /
yathānenoktaṃ tathā jānātītyarthaḥ /
iti pratyayo bhavatīti yojanā /
pratipatturiti śeṣaḥ /
na tvevamartha iti /
ayamartha evameveti pratyayastu pratipattarna bhavatītyarthaḥ /
arthasya bādhasambhavāditi bhāvaḥ /
atastattadvākyārthajñānarūpaṃ puruṣābhiprāyameva prādhānyena prakāśayantīti bhāvaḥ /
na tvamidheyaḥ, tena sahābhidhānasya vācyavācakabhāvalakṣaṇasambandhābhāvāt /
nanvaneva nyāyena sarveṣāmeva laukikānāṃ vākyānāṃ dhvanivyavahāraḥ prasaktaḥ /
sarveṣāmapyanena nyāyena vyañjakatvāt /
satyametat; kiṃ tu vakrabhiprāyuprakāśanena yadvyañjakatvaṃ tatsarveṣāmeva laukikānāṃ vākyānāmaviśiṣṭam /
tattu vācakatvānna bhidyate vyaṅgyaṃ hi tatra nāntarīyakatayā vyavasthitam /
locanam śabdo 'nvaya ityanena puruṣābhiprāyānupraveśādevāṅgulyagravākyādau mithyārthatvamuktam /
tena saheti /
aniyatatayā naisargikatvābhāvāditi bhāvaḥ /
nāntarīyakatayeti /
bālapriyā nanvastu puruṣābhiprāyo vyaṅgyaḥ vyāpārāntarañca vyañjakatvaṃ vākyasya, tathāpi kathaṃ mithyārthakatvamityata āha--tathetyādi /
tathā abhiprāyavyañjakatvena prakāreṇa atra pauruṣeyavākye viṣaye /
pramāṇāntaradarśanaṃ pramāṇāntareṇa pratyakṣādinā darśanaṃ tadvākyārthajñānam /
bādhyate kvacidbādhitaṃ kriyate /
bādhā nāma anutpattiḥ /
pauruṣeyavākyasya puruṣecchānuvidhāyitvena yathā dṛṣṭārthakatvaniyamābhāvātkadācittadarśaviṣayakaṃ pratyakṣādijñānam /
notpadyata ityato mithyārthakateti bhāvaḥ /
na tviti /
bādhyata ityanuṣajyate /
śābado 'nvayaḥ śabdasyārthena svābhāvikassambandho 'rthabodhanasāmarthyaṃlakṣaṇaḥ /
sāmānyenoktaṃ viśeṣe darśayannāha--ityanenetyādi /
aṅgulyagravākyādau aṅgulyagre karivaraśatamiti vākyādau /
mithyārthatvamuktamiti /
asambaddhārthasyāpi puruṣābhipretatvasambhavāditi bhāvaḥ /
tathāvoktarūpasya śabdārthasambandhasya nityatve 'pi pauruṣeyavākyānāṃ puruṣābhiprāyānuvidhāyitvāttadabhipretaṃ yadvākyārthasyāsatyatvaṃ, tadvākyasya mithyārthakatvenāprāmāṇyam /
apauruṣeyāṇāṃ vākyānāntu vakturabhāvena teṣāṃ sarveṣāmeva prāmāṇyañceti bodhyam /
vṛttau 'tena sahe'ti /
puruṣābhiprāyeṇa sahetyarthaḥ /
'abhidhānasya' śabdasya /
'vācyavācakasambandhābhāvādi'ti /
anena śabdasya vyaṅgyena saha yassambandhastasya vācyavācakabhāvatvaṃ nāstīti darśitaṃ, tatra hetumāha locane--aniyatatvādityādi /
aniyatatvena hetunā svābhāvikatvābhāvādityarthaḥ /
athābhiprāyasya vyaṅgyatvoktimāśritya śaṅkate--'nanvanene'tyādi /
'prasaktaḥ' prāptaḥ, yadvā--āpattiviṣayaḥ /
atra hetumāha--'sarveṣām' ityādi /
iṣṭāpattiṃ darśayati--'satyam' ityādi /
'satyametadi'ti /
abhiprāyaprakāśanena yadvyañjakatvaṃ tatsarveṣāmastītyarthaḥ /
viśeṣamāha--'kintvi'tyādi /
yadvyajakatvaṃ tattu vācakatvānna bhidyata iti sambandhaḥ /
vaktrabhiprāyaprakāśanenetyasya sthāne vaktrabhiprāyaviśiṣṭārthaprakāśaneneti ca pāṭhaḥ /
'aviśiṣṭaṃ' sādhāraṇam /
vācakatvānna bhidyata ityatra hetumāha--'vyaṅgyaṃ hī'tyātyādi /
na tu vivakṣitatvena /
yasya tu vivakṣitatvena vyaṅgyasya sthitiḥ tadyvañjakatvaṃ dhvanivyavahārasya prayojakam /
locanam gāmānayeti śrute 'pyabhiprāye vyakte tadabhiprāyaviśiṣṭo 'rtha evābhipretānayanādakriyāyogyo na tvabhiprāyamātreṇa kiñcitkṛtyamiti bhāvaḥ /
vivakṣitatveneti /
prādhānyenetyarthaḥ /
yasya tviti /
dhvanyudāharaṇeṣviti bhāvaḥ /
kāvyavākyebhyo hi na nayanānayanādyupayoginī pratītirabhyarthyate, api tu pratītiviśrāntikāriṇī, sā cābhiprāyaniṣṭhaina nābhipretavastuparyavasānā /
nanvevamabhiprāyasyaiva vyaṅgyatvāttrividhaṃ vyaṅgyamiti yaduktaṃ tatkathamityāha--- bālapriyā 'nāntarīyakataye'ti /
avinābhūtatvenetyarthaḥ /
bhāvaṃ vivṛṇoti locane---gāmityādi /
abhiprāye vyakte 'pīti sambandhaḥ /
kṣīragrahaṇādyarthakagavānayanābhiprāye vyakte 'pītyarthaḥ /
arthaḥ gokarmakātvādyarthaḥ /
na tvityādi /
gokarmakānayanādikriyārūpārthaṃ vinā abhiprāyāsiddhirataśca na vācakatvātpṛthagvyañjakatvaṃ vācyādyvaṅgyamiveti ca bhāvaḥ /
abhiprāyarūpavyaṅgyasya vivakṣitatvaprāptyabhāvānniṣedhānupapattimāśaṅkya vyācaṣṭe--prādhānyeneti /
vṛttau yasya vyaṅgyasyeti sambandhaḥ /
vivakṣitatvena sthitirityatrākāṅkṣāṃ pūrayati--dhvanyudāharaṇeṣviti /
vṛttau tadvyajyakatvamityasya tatkarmakavyañjakatvamityarthaḥ /
nanu dhvanyudāharaṇeṣvapi laukikavākyeṣviva vivakṣitatvāparaparyāyaṃ prādhānyaṃ vācyasya vidyata ityāśaṅkyāyāmabhiprāyamāha---kāvyavācakyebhya ityādi /
nayaneti /
prāpaṇādikriyopayoginītyarthaḥ /
pratītiḥ vācyārthapratītiḥ /
nābhyarthyata iti /
kintu balādāpatatīti bhāvaḥ /
api tviti /
kā punarabhyarthyata iti bhāvaḥ /
pratītiviśrāntikāriṇī vācyapratītiviśrāntikāriṇī /
pratītirabhyarthyata ityanuṣaṅgaḥ /
rasādipratītirabhyarthyanta ityarthaḥ /
vibhāvādipratītirūpatvāttasyā iti bhāvaḥ /
nanu sāpi vācyaparyavasāyinyastu, tanmūlakatvāditi kathaṃ vyaṅgyasya prādhānyamityata āha--sā cetyādi /
castvarthe /
abhiprāyaniṣṭhaiva rasādivyaṅgyaparyavasāyinyeva /
abhipretavastviti /
vācyārthetyarthaḥ /
ataśca vācyasya na vivakṣitatvalakṣaṇaṃ prādhānyaṃ kāvyavākyeṣviti bhāvaḥ /
yattvityādigranthamānarthaṅkyaśaṅkāparihārāyāvatārayati--nanvityādi /
vṛttāvabhiprāyaviśeṣarūpaṃ yadyvaṅgyantu tātparyeṇa prakāśyamānaṃ sacchaśabdārthābhyāṃ prakāśyate tadvivakṣitaṃ bhavatīti sambandhaḥ /
'vivakṣitaṃ' pradhānam /
'tadeva' abhiprāyaviśeṣarūpameva /
aparimitaviṣayasyeti hetugarbham /
kintu tathā darśiteti sambandhaḥ /
'tathā' uktaprakāreṇa /
'anabhiprāyarūpañce'ti /
vivakṣitamityanuṣaṅgaḥ /
'nātivyāpti'rityādi /
guṇībhūtavyayattviti /
yattvabhiprāyaviśeṣarūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tadbhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat /
kintu tadeva kevalamaparimitaviṣayasya ghvanivyavahārasya na prayojakamavyāpakatvāt /
tathā darśitabhedatrayarūpaṃ tātparyeṇa dyotyamānamabhiprāyarūpamanabhiprāyarūpaṃ ca sarvameva dhvanivyavahārasya prayojakamiti yathoktavyañjakatvaviśeṣa dhavnilakṣaṇe nātivyāptirna cāvyāptiḥ /
tasmādvākyatattvavidhāṃ matena tāvadyvañjakatvalakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate /
pariniścitanirapabhraṃśaśabdabrahmaṇāṃ vipaścitāṃ matamāśrityaiva pravṛtto 'yaṃ dhvanivyavahāra iti locanam evaṃ mīmāṃsakānāṃ nātra vimatiryukteti pradarśya vaiyākaraṇānāṃ naivātra sāstīti darśayati--parinisciteti /
paritaḥ niścitaṃ pramāṇena sthāpitaṃ nirapabhraṃśaṃ galitabhedaprapañcatayā avidyāsaṃskārarahitaṃ śabdākhyaṃ prakāśaparāmarthasvabhāvaṃ brahma vyāpakatvena bṛhadviśeṣaśaktinirbharatayā ca bṛṃhitaṃ viśvanirmāṇaśaktīśvaratvācca bṛṃhaṇam yairiti /
bālapriyā 'nāntarīyakataye'ti /
avinābhūtatvenetyarthaḥ /
bhāvaṃ vivṛṇoti locane--gāmityādi /
abhiprāye vyakte 'tīti sambandhaḥ /
kṣīragrahaṇādyarthakagavānayanābhiprāye vyakte 'pītyarthaḥ /
arthaḥ gokarmakātvādyarthaḥ /
na tvityādi /
gokarmakānayanādikriyārūpārthaṃ vinā abhiprāyāsiddhirataśca na vācakatvātpṛthagvyañjakatvaṃ vācyādvyaṅgyamiveti ca bhāvaḥ /
abhiprāyarūpavyaṅgyasya vivakṣitatvaprāptyabhāvānniṣedhānupapattimāśaṅkya vyācaṣṭe--prādhānyeneti /
vṛttau yasya vyaṅgyasyeti sambandhaḥ /
vivakṣitatvena sthitirityatrākāṅkṣāṃ pūrayati--dhvanyudāharaṇeṣviti /
vṛttau tadyvañjakatvamityasya tatkarmakavyañjakatvāmityarthaḥ /
nanu dhvanyudāharaṇeṣvapi laukikavākyeṣviva vivakṣitatvāparaparyāyaṃ prādhānyaṃ vācyasya vidyata ityāśaṅkāyāmabhiprāyamāha--kāvyavākyebhya ityādi /
nayaneti /
prāpaṇādikriyopayoginītyarthaḥ /
pratītiḥ vācyārthapratītiḥ /
nābhyarthyata iti /
kintu balādāpatatīti bhāvaḥ /
api tviti /
kā punarabhyarthyata iti bhāvaḥ /
pratītiviśrāntikāriṇī vācyapratītiviśrāntikāriṇī /
pratītirabhyarthya ityanuṣaṅgaḥ /
rasādipratītirabhyarthyanta ityarthaḥ /
vibhāvādipratītirūpatvāttasyā iti bhāvaḥ /
nanu sāpi vācyaparyaṃvasāyinyastu, tanmūlakatvāditi kathaṃ vyaṅgyasya prādhānyamityata āha--sā cetyādi /
castvarthe /
abhiprāyaniṣṭhaiva rasādivyaṅgyaparyavasāyinyeva /
abhipretavastviti /
vācyārthatyarthaḥ /
ataśca vācyasya na vivakṣitatvalakṣaṇaṃ prādhānyaṃ kāvyavākyeṣviti bhāvaḥ /
yattvityādigranthamānarthakyaśaṅkāparihārāyāvatārayati--nanvityādi /
vṛttāvabhiprāyaviśeṣarūpaṃ yadyvaṅgyantu tātparyeṇa prakāśyamānaṃ sacchaśabdārthābhyāṃ prakāśyate tadvivakṣitaṃ bhavatīti śambandhaḥ /
'vivakṣitaṃ' pradhānam /
'tadeva' abiprāyaviśeṣarūpameva /
aparimitaviṣayasyeti hetugarbham /
kintu tathā darśiteti sambandhaḥ /
'tathā' uktaprakāreṇa /
'anabhiprāyarūpañce'ti /
vivakṣitamityanuṣaṅga /
'nātivyāpti'rityādi /
guṇībhūtvayaṅgyasthale 'bhiprāyarūpavyaṅgyasya yattvabhiprāyaviśeṣarūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tadbhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat /
kintu tadeva kevalamaparimitaviṣayasya dhvanivyavahārasya ya prayojakamavyāpakatvāt /
tathā darśitabhedatrayarūpaṃ tātparyeṇa dyotyamānamabhiprāyarūpamanabhiprāyarūpaṃ ca sarvameva dhvanivyavahārasya prayojakamiti yathoktavyañjakatvaviśeṣe dhvanilakṣaṇe nātivyāptirna cāvyāptiḥ /
tasmādvākyattvavidāṃ matena tāvadyvañjakatvalakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate /
pariniścitanirapabhraṃśaśabdabrahmaṇāṃ vipaścitāṃ matamāśrityaiva dhvanivyavahāra iti locanam evaṃ mīmāṃsakānāṃ nātra vimatiryukteti pradarśya vaiyākaraṇānāṃ naivātra sāstīti darśayati--pariniściteti /
paritaḥ niścitaṃ pramāṇena sthāpitaṃ nirapabhraṃśaṃ galitabhedaprapañcatayā avidyāsaṃskārarahitaṃ śabdākhyaṃ prakāśaparāmarśasvabhāvaṃ brahma vyāpakatvena bṛhadviśeṣaśaktinirbharatayā bṛṃhitaṃ viśvanirmāṇaśaktīśvaratvācca bṛṃhaṇam yairiti /
bālapriyā kvacitsatvāttadādāya tatrātivalyāptirna rasādivyaṅgyasyābhiprāyarūpatvābhāvāttatsthale 'vyāptiśca netyarthaḥ /
upasaṃharati--'tasmādi'tyādi /
na na virodhīti sambandhaḥ /
vākyatatvavitpadārthakathanena vṛttamanuvadannupasaṃhāragranthaṃ vyākurvan pariniścitetyādiviśeṣaṇaviśiṣṭavipaścicchabdārthakathanena vartiṣyamāṇagranthatātparyamāha--evamityādinā /
seti /
vimatirityarthaḥ /
pariniścitetyādigranthamanādinidhanaṃ brahyetyādibhartṛharivacanādikamanusṛtya savigrahaṃ vivṛṇoti--parita ityādi /
paritaḥ bahumukhānvādinaḥ prati doṣaviśeṣavācināpabhraṃśaśabdenātra sarvadoṣaheturavidyāsaṃskāro lakṣyata ityāśayena vyācaṣṭe--galitetyādi /
galitabhedaprapañcatayā bhedaprapañcasaṃsargarahitatvena /
upalakṣaṇe tṛtīyā /
galitabhedaprapañcatve heturavidyetyādi /
śabdapadavivaraṇaṃ śabdārthākhyamiti /
śabda ityartha iti cākhyā yasya tat /
nāmarūpātmakamityarthaḥ /
yadvā--śabdārthayorākhyā sphuraṇaṃ yasmiṃstacchabdārthabhramādhiṣṭhānamitṣathaḥ /
nirūpādhirūpamāha--prakāśetyādi /
svaprakāśajñānasvarūpamityarthaḥ /
bṛhadhātorbrahmaśabdaniṣpattimabhipretya vivṛṇoti--vyāpakatvena bṛhaditi /
evaṃ nirupādhiparatayā vyākhyāya sopādhiparatayāpi vyācaṣṭe--viśeṣetyādi /
viśeṣāṇāṃ vyaṣṭirūpāṇāṃ sarveṣāṃ śaktibhirnirbharatāpūrṇatā tayā cetyarthaḥ /
bṛhadityanena sambadhnāti /
bṛhadhātorbahmaśabdaniṣpattimabhipretya vivṛṇoti--vyāpakatvena bṛhaditi /
evaṃ nirupādhiparatayā vyākhyāsopādhiparatayāpi vyācaṣṭe--viśeṣetyādi /
viseṣāṇāṃ vyaṣṭirūpāṇāṃ sarveṣāṃ śaktibhirnirbharatāpūrṇatā tayā cetyarthaḥ /
bṛhadityanena sambadhnāti /
bṛhadhātorbahmaśabdaniṣpatyabhiprāyeṇa cāha--bṛṃhitamityādi /
bṛṃhitamiti kartari ktaḥ /
kathaṃ paripoṣarūpaṃ bṛṃhaṇamityata āha--viśvetyādi /
viśvasya yāni nirmāṇāni tadviṣayā yāḥ śaktayaḥ taiḥ saha kiṃ virodhāvirodhau cintyete /
kṛtrimaśabdārthasambandhavādināṃ tu yuktividāmanubhavasiddha evāyaṃ vyañjakabhāvaḥ śabdānāmarthāntarāṇāmivāvirodhaśceti na pratikṣepyapadavīmavatarati /
locanam etaduktaṃ bhavati--vaiyākaraṇāstāvadbrahmapadenānyatkiñcidicchanti tatra kā kathā vācakatvavyañjakatvayoḥ, avidyāpade tu tairapi vyāpārāntaramabhyupagatameva /
etacca prathamoddyote vitatya nirūpitam /
evaṃ vākyavidāṃ padavidāṃ cāvimativiṣayatvaṃ pradarśya māṇatattvavidāṃ tārkikāṇāmapi na yuktātra vimatiriti darśayitumāha--kṛtrimeti /
kṛtrimaḥ saṅketamātrasvabhāvaḥ parikalpitaḥ śabdārthayoḥ sambandha iti ye vadanti naiyāyikasaugatādayaḥ /
yathoktam--'na sāmayikatvācchabdārthapratyayasye'ti /
tathā śabdāḥ saṃketitaṃ prāhuriti /
arthāntarāṇāmiti /
dīpādīnām /
bālapriyā tābhirhetubhirḥ iśvaratvādviśvapariṇamanasamarthatvāt /
yadvā--viśvanirmāṇaśaktirmāyā, tasyār iśvaratvādviśvarūpeṇa pariṇamamānamāyādhiṣṭānatvādityarthaḥ /
yairityasya pariniścitamityanena sambandhaḥ /
teṣāmiti śeṣaḥ /
vṛttau 'virodhāvirodhāvi'ti /
pūrvapakṣatayā virodhassiddhāntatayā avirodhaśca /
nanu vaiyākaraṇamatamāśritya dhvanivyavahārasya pravṛttatve 'pi vācakalakṣaṇasya śabdasya vācakatvātpṛthagvyañjakatvāṅgīkāre virodhāvirodhau mīmāṃsakavaccintanīyāviti taissaha kimityādyuktamayuktamiti śaṅkāyāṃ tātparyamāha--etaduktamityādi /
brahmapada iti /
vidyādaśāyāmityarthaḥ /
necchantīti sambandhaḥ. anyaditi /
brahmaṇa iti śeṣaḥ /
tatra brahmapade /
kā katheti /
kathāpi nāstītyarthaḥ /
ataśca kathaṃ virodhāvirodhacintāprasaṅga iti bhāvaḥ /
vyāpārāntaramiti /
vyañjakatvamityarthaḥ /
abhyupagatameveti /
atastatrāpi na virodhāvirodhacintāvasara iti bhāvaḥ /
vyāpārāntaraṃ tairamyupagatamiti kuto 'vagantavyamityata āha--etacceti /
prathamodyota iti /
dhvanilakṣaṇanirūpaṇa iti bhāva- /
vṛttamanuvadannavatārayati--evamityādi /
yuktividāmityasyārthakathanaṃ pramāṇatatvavidāṃ tārkikāṇāmiti /
saugatāderupalakṣaṇamidam /
saṅketamātrasvabhāva iti /
saṅketassamayaḥ, sa cāsmācchabdādayamartho boddhavya ityādīcchā /
asya śabdasyāyamartha ityupadeśassa iti ca kecit /
netyādipratyayasyetyantaṃ nyāyasūtram /
śabdo liṅgavidhayārthabodhaka iti pūrvapakṣasya samādhānamidam /
neti /
śabdo liṅgavidhayārthabodhako netyarthaḥ /
atra hetuḥ--sāmayikatvādityādi /
śabdādarthasya yaḥ pratyayo bodhastasya sāmayikatvātsaṅketamūlakatvādityarthaḥ /
saugatavacanamāha--śabdā ityādi /
śabdānāmayaṃ vyañjakabhāvo 'nubhavasiddha evetyetadupapādanāyārthāntarāṇāmiveti dṛṣṭāntakathanaṃ, tatrārthāntarāṇāmityetadvyācaṣṭe--dīpādīnāmiti /
vācakatve hi tārkikāṇāṃ vipratipattayaḥ pravartantām, kimidaṃ svābhāvikaṃ śabdānāmāhosvitsāmayikamityādyāḥ /
vyañjakatve tu tatpṛṣṭhabhāvini bhāvāntarasādhāraṇe lokaprasiddha evānugamyamāne ko vimatīnāmavasaraḥ /
locanam nanvanubhavena dvicandrādyapi siddhaṃ tacca vimatipadamityāśaṅkyāha--avirodhaśceti /
avidyamāno virodho nirodho bādhakātmako dvitīyena jñānena yasya tenānubhavasiddhaścābādhitaścetyarthaḥ /
anubhavasiddhaṃ na pratikṣepyaṃ yathā vācakatvam /
nanu tatrāpyeṣāṃ vimatiḥ /
naitat; na hi vācakatve sā vimatiḥ, api tu vācakatvasya naisargikatvakṛtrimatvādau tadāha--vācakatve hīti /
nanvevaṃ vyañjakatvasyāpi dharmāntaramukhena vipratipattiviṣayatāpi syādityāśaṅkyāha--vyañjakatve tviti /
bhāvāntareti /
akṣinikocādeḥ sāṅketikatvaṃ cakṣurādikasyānādiryogyateti dṛṣṭvā bālapriyā yathā dīpādiḥ parikalpitanijaviṣayādanyaṃ viṣayamapi prakāśayati, tathā śabdo 'pi saṅketitādanyaṃ viṣayaṃ prakāśayatīti teṣāmapyanubhavasiddha evāyaṃ śabdānāṃ vyañjakabhāva iti bhāvaḥ /
nanvityādi /
anubhavena doṣajanitenānubhavena /
tacca dvicandrādi ca /
taccetyasya sthāne na ca neti ca pāṭhaḥ /
parihārānuguṇyenāvarodhapadaṃ vyācaṣṭe--avidyamāna ityādi /
nirodhaḥ pratibandhaḥ /
phalitamāha--tenetyādi /
na pratikṣepyaṃ na vimatipadam /
vyañjakatvaṃ na vimatipadamanubhavasiddhatvādvācakatvavadityanumānamanena darśitam /
atra dṛṣṭāntasya sāddhyavaikalyaśaṅkāparihāraparatayā vācakatve hītyādigranthamavatārayati--nanvityādi /
tatrāpi vācakatve 'pi /
eṣāṃ tārkikāṇām /
naitaditi /
etanna yuktamityarthaḥ /
atra hetuḥ--na hītyādi /
vācakatve dharmiṇi na vimatiḥ, kintu tatra naisargikatvādidharma evetyarthaḥ /
ato na sādhyavaikalyaṃ dṛṣṭāntasyeti bhāvaḥ /
dharmāntaramukheneti /
naisargikatvādimukhenetyarthaḥ /
vipratipattiviṣayatāpīti /
na kevalamanubhavasiddhatetyapiśabdārthaḥ /
vācakatvasya vipratipattiviṣayatvaṃ vyañjakatvasya tadabhāvañca darśayan bhāvamāha--akṣītyādi /
akṣṇornikoco vikāsaḥ /
ādipadena saṅkocādikaṃ gṛhyate tasya /
sāṅketikatvamiti /
saṅketavattvamityarthaḥ /
yadvā--arthena saha sambandhasya saṅketasiddhatvamityarthaḥ /
yogyateti /
cākṣuṣādijñānakāraṇatetyarthaḥ /
yathā bhūṣaṇasāre "indriyāṇāṃ svaviṣayeṣvanādiryogyatā yathe"ti /
iti dṛṣṭaveti /
alaukike hyarthe tārkikāṇāṃ vimatayo nikhilāḥ pravartante na tu laukike /
na hi nīlamadhurādhiṣvaśeṣalokendriyagocare bāghārahite tattve parasparaṃ vipratipannā dṛśyante /
na hi bādhārahitaṃ nīlaṃ nīlamiti bruvannapareṇa pratiṣidhyate naitannīlaṃ pītametaditi /
tathaiva vyañjakatvaṃ vācakānāṃ śabdānāmavācakānāṃ ca gītadhvanīnāmaśabdarūpāṇāṃ ca ceṣṭādīnāṃ locanam kāmamastu saṃśayaḥ śabdasyābhidheyaprakāśane vyañjakatvaṃ tu yādṛśamekarūpaṃ bhāvāntareṣu tādṛgeva prakṛte 'pīti niścataikarūpe kaḥ saṃśayasyāvakāśa ityarthaḥ /
naitannīlamiti nīle hi na bipratipattiḥ, api tu prādhānikamidaṃ pāramāṇavamidaṃ jñānamātramidaṃ tucchadamiti tatsṛṣṭāvalaukikya eva vipratipattayaḥ /
vācakānāmiti /
dhvanyudāharaṇeṣviti bhāvaḥ /
bālapriyā akṣinikocādeścakṣurādīndriyasya cārthaprakāśakttve samāne 'pyādyasyārthena saha sambandhasya sāṅkatikatvaṃ dvitīyasyārthena saha sambandhasya naisargikatvañca dṛṣṭverthaḥ /
kāmamityādi /
śabdasya vācakatve kimidaṃ sāṅketikamāhosvinnaisargikamiti vācakatvadharmikassaṃśayaḥ kāmaṃ bhavatvityarthaḥ /
yathā śabde nityānityatvasaṃśayaḥ /
vyañjakatvamiti /
tuśabdo viśeṣe /
bhāvāntareṣviti /
pradīpādiṣvityarthaḥ /
na tu laukika ityuktamupapādayati vṛttau 'na hī'tyādi /
'nīlamadhurādiṣu' nīlamadhurādidravyeṣu /
nirdhāraṇe saptamī /
'tattve' padārthe /
'vipratipannā' iti /
janā iti /
janā iti śeṣaḥ /
uktameva sphuṭayati--'nahī'tyādi /
'bādhārahitaṃ satyam /
'nīlaṃ' nīladravyaṃ ghaṭādi /
'nīlamiti bruvanni'ti /
idamiti śeṣaḥ /
locane bhāvamāha--naitadityādi /
nīle etanna nīlamiti bruvanni'ti /
idamiti śeṣaḥ /
'apareṇe'tyādi /
etanna nīlametatpītamiti na hi pratiṣidhyata iti sambandhaḥ /
locane bhāvamāha--naitadityādi /
nīle etanna nīlamiti vipratipattirna hīti sambandhaḥ /
laukikatvāditi bhāvaḥ /
viruddhā pratipattirvipratipattiḥ /
api tvityādi /
api tbityalaukikya eva vipratipattaya iti sambandhaḥ /
tatprakārakathanaṃ prādhānikamityādi /
idamityanena sarvatra jagadvivakṣitam /
prādhānikaṃ pradhānasya mūlaprakṛtervikāraḥ /
pāramāṇavaṃ paramāṇujanyam /
jñānamātraṃ vijñānasvarūpameva /
tucchaṃśūnyam /
atra krameṇa sāṃkhyavaiśeṣikavijñānavādimādhyamikānāmmatāni darśitāni /
tatsṛṣṭāviti /
jagatsṛṣṭihetāvityarthaḥ /
taddṛṣṭāviti pāṭhe tu jagatkāraṇadṛṣṭāvityarthaḥ /
alaukikya eva vipratipattaya iti /
laukike vipratipattīnāmadarśanādalaukike vastuni taddarśanāccānvayavyatirekābhyāmalaukikavastuviṣayakatvameva tāsāṃ siddhamityarthaḥ /
alaukika ityādivṛttigrantho 'nena vivṛtaḥ /
vṛttāvṛpasaṃharati--'tathaive'tyādi /
'tathaiva' tathābhūtameva, lokikameveti yāvat /
'kenāpahnūyata' iti /
sarvairādriyata evetyarthaḥ /
yatsarbeṣāmanubhavasiddhameva tatkenāpahnūyate /
aśabdamarthaṃ ramaṇīyaṃ hi sūcayanto vyāhārāstathā vyāpārā nibaddhāścānibaddhāśca vidagghapariṣatsu vividhā vibhāvyante /
tānupahāsyatāmātmanaḥ pariharan ko 'tisandadhīta sacetāḥ locanam aśabdamiti /
abhidhāvyāpāreṇāspṛṣṭamityarthaḥ /
ramaṇīyamiti /
yadgopyamānatayaiva sundarībhavatītyanena dhvanyamānatāyāmasādhāraṇapratītilābhaḥ prayojanamuktam /
nibaddhāḥ prasiddhāḥ tāniti vyavahārān /
kaḥ savetā atisandadhīta nādriyetetyarthaḥ /
lakṣaṇe śatrādeśaḥ ātmanaḥ karmabhūtasya yopahasanīyatā tasyāḥ parihāreṇepalakṣitastāṃ parijīhīrṣurityarthaḥ /
bālapriyā atra hetuḥ--'aśabdam' ityādi /
nāsti śabdo 'bhidhāyako yasyeti vyutpattimabhipratyāśabdamityetadvyācaṣṭe locane--abhidhetyādi /
aśabdatvaṃ ramaṇīyatve heturiti darśayanvivṛṇoti--yadityādi /
vastrāntaprāvṛtakāminīkucakalaśadṛṣṭāntasiddhametaditi bhāvaḥ /
sundarī bhavatīti ramaṇīyapadavyākhyānam /
ityaneneti /
aśabdatvaramaṇīyatvaviśeṣaṇadvayenetyarthaḥ /
dhvanyamānatāyāmiti /
arthasyeti śeṣaḥ /
asādhāraṇeti /
pratīterasādhāraṇatvamāsvādyamānātmakatvam /
vṛttau 'vyāhārā' iti /
vyavahārā iti ca pāṭhaḥ /
'tathā vyāpārā' iti /
yenārthaṃsyāśabdatvaṃ ramaṇīyatvañca bhavati, tathābhūto vyāpāro vyañjakatvalakṣaṇo yeṣāṃ tathābhūtā ityarthaḥ /
'nibaddhāḥ' muktakādirūpāḥ /
'anibaddhāḥ' gadyādarūpāḥ /
locane--prasiddhā iti /
muktakādirūpatvena prasiddhā ityarthaḥ /
atasandadhītetyetatprakṛtānuguṇaṃ vivṛṇoti--nādriyeteti /
sacetā iti viśeṣyānusāreṇa pariharannityetadvyācaṣṭe--lakṣaṇa iti /
lakṣaṇarūpārtha ityarthaḥ /
pariharaṇasyādaraṇaphalatvāllakṣaṇatvam /
śatrādeśa iti /
pariharannityatreti śeṣaḥ /
tena siddhamarthamāha--ātmana ityādi /
upasahanīyatā vidvatpariṣatkarthṛkaparihāsaviṣayatā /
parihāreṇa prāgabhāvaparipālanena /
phalitamāha--tāmityādi /
vṛttau 'brūyādi'ti /
kaściditi śeṣaḥ /
sambhāvyantadvacanamāha--'astī'tyādi /
kathamityatrāha--'vyañjakatva'mityādi /
'tacca' gamakatvañca /
'liṅgatvaṃ' jñāpakatvam /
'ata' iti /
gamakatvasya liṅgatvarūpatvādityarthaḥ /
itīti hetau /
'teṣāṃ' śabdānāṃ vyaṅgyavyañjakabhāvo liṅgiliṅgabhāva eveti yojanā /
evakārārthakathanaṃ 'nāparaḥ kaścidi'ti /
uktaṃ sādhayati--'ataścetyādi /
'ataḥ' vakṣyamāṇaddhetoḥ /
cakāro yuktyantarasamuccāyakaḥ /
'etadi'ti /
vyaṅgyavyañjakabhāvasya liṅgiliṅgabhāvadanatiriktatvamityarthaḥ /
'avaśyamevaboddhavya'miti /
atiriktatve pramāṇābhāvāditi bhāvaḥ /
ata ityuktandarśayati--'yasmādi'tyādi /
tataḥ kimata āha--'vaktrabhiprāyaśce'tyādi /
vyañjakatvamityādigranthasya brūyāt, astyatisandhānāvasaraḥ vyañjakatvaṃ śabdānāṃ gamakatvaṃ tacca liṅgatvamataśca vyaṅgyapratītirliṅgipratītireveti liṅgiliṅgabhāva eva teṣāṃ vyaṅgyavyañjakabhāvo nāparaḥ kaścit /
ataścaitadavaśyameva boddhavyaṃ yasmādvakrabhiprāyāpekṣayā vyañjakatvamidānīmeva tvayā pratipāditaṃ vakrabhiprāyaścānumeyarūpa eva /
atrocyate--nanvevamapi yadi nāma syāttatkiṃ naśchinnam /
vācakatvaguṇavṛttivyatirikto vyañjakatvalakṣaṇaḥ śabdavyāpāro 'stītyasmābhirabhyupagatam /
tasya caivamapi na kācit kṣatiḥ /
taddhi vyañjakatvaṃ liṅgatvamastu anyadvā /
sarvathā prasiddhaśābdaprakāravilakṣaṇatvaṃ śabdavyāpāraviṣayatvaṃ locanam astīti /
vyañjakatvaṃ nāpahnūyate tattvatiriktaṃ na bhavati api tu liṅgiliṅgabhāva evāyam /
idānīmeveti /
jaiminīyamatopakṣepe /
yadi nāma syāditi /
prauḍhavāditayābhyupagame 'pi svapakṣastāvanna sidhyatīti darśayati--śabdeti /
śabdasya vyāpāraḥ san viṣayaḥ śabdavyāpāraviṣayaḥ, anye tu bālapriyā bhāvamāha locane--vyañjakatvamityādi /
nāpahnūyata iti /
svarūpata iti śeṣaḥ /
tattu vyañjakatvantu /
atiriktaṃ liṅgatvādbhinnam /
liṅgiliṅgabhāva eva liṅginirūpitaliṅgatvameva /
ayaṃ vyañjakatvam /
syāditīti /
ityanenetyarthaḥ /
prauḍheti /
paroktaṃ svīkṛtyāpi svasiddhāntasthāpanāya yo vādassa prauñavādaḥ taṃ vadatīti prauḍhavādī, tasya bhāvastatta tayetyarthaḥ /
svapakṣa iti /
vyañjakatvaṃ liṅgatvādanatiriktamiti pūrvapakṣipakṣa ityarthaḥ /
na siddhyatīti /
vakṣyamāṇayuktyeti bhāvaḥ /
vṛttau 'tat kiṃ naḥ chinnam' ityuktasyaiva vivaraṇam--'vācakatve'tyādi /
'prasiddhe'ti /
prasiddho yaśśabdasya prakāro dharmo 'bhidhā lakṣaṇā ca tadvilakṣaṇatvamityarthaḥ /
śabdavyāpāratvamiti vaktavye śabdavyāpāraviṣayatvamityuktirasaṅgatetyato vyācaṣṭace locane--śabdetyādi /
viṣaya iti /
sacetobuddhiviṣaya ityarthaḥ /
tadāsvādya iti yāvat /
vyākhyānāntaraṃ darśayati--anya iti /
vṛttau 'tasye'ti /
vyañjakatvasyetyarthaḥ /
vyañjakatvaṃ liṅgatvamastvityuktyā siddhaṃ nassamīhitamiti manyamānaṃ pūrvapakṣiṇaṃ pratyāha--'na punari'tyādi /
ca tasyāstīti nāstyevāvayorvivādaḥ /
na punarayaṃ paramārtho yadvyañjakatvaṃ liṅgatvameva sarvatra vyaṅgyapratītiśca liṅgipratītireveti /
yadapi svapakṣasiddhaye 'smaduktamanūditaṃ tvayā vakrabhiprāyasya vyaṅgyatvenābhyupagamāttatprakāśane śabdānāṃ liṅgatvameveti tadetadyathāsmābhirabhihitaṃ tadvibhajyaṃ pratipādyate śrūyatām /
dvividho viṣayaḥ śabdānām--anumeyaḥ pratipādyaśca /
tatrānumeyo vivakṣālakṣaṇaḥ /
vivakṣā ca śabdasvarūpaprakāśanecchā śabdenārthaprakāśanecchā ceti dviprakārā /
tatrādyā na śābdavyavahārāṅgam /
sā hi prāṇitvamātrapratipattiphalā /
dvitīyā tu śabdaviśeṣāvadhāraṇāvasitavyavahitāpi śabdakaraṇavyavahāranibandhanam /
te tu dve apyanumeyo viṣayaḥ śabdānām /
pratipādyastu prayokturarthapratipādanasamīhāviṣayīkṛto 'rthaḥ /
sa ca dvividhaḥ---vācyo vyaṅgyaśca /
prayoktā hi kadācitsvaśabdenārthe locanam śabdasya yo vyāpārastasya viṣayo viśeṣa ityāhuḥ /
na punariti /
pradīpālokādau liṅgiliṅgabhāvaśūnyo 'pi hi vyaṅgyañjakabhāvo 'stīti vyaṅgyavyañjakabhāvasya liṅgiliṅgabhāvo 'vyāpaka iti kathaṃ tādātmyam /
viṣaya iti /
śabda uccarite yāvati bālapriyā iti yadayaṃ punarna paramārthaṃ iti sambandhaḥ. atrābhiprāyamāha locane--pradīpetyādi /
liṅgīta /
liṅgiliṅgabhāvena liṅginirūpitaliṅgatvena śūnyaḥ vinā kṛtaḥ tadasamānādhikaraṇa iti yāvat /
śūnye iti pāṭhe pradīpālokādāvityasya viśeṣaṇaṃ tat /
vyaṅgyavyañjakabhāva iti /
ghaṭāditattadviṣayeṇa saheti śeṣaḥ /
itīti hetau /
liṅgiliṅgabhāvo vyaṅgyavyañjakabhāvasya vyāpako neti sambandhaḥ /
nañrahitapāṭhe tvavyāpaka iti chedaḥ /
kathantādātmyamiti /
yadi hi vyaṅgyavyañjakabhāvo liṅgiliṅgabhāva eva syānna tadatiriktaḥ, tarhi yatra yatra vyaṅgyavyañjakabhāvastatra tatra liṅgiliṅgabhāvo 'pi bhavet, na cāsāvasti pradīpādau vyabhicāradarśanādatastayoraikyanna bhavatītyarthaḥ /
nanu vaktrabhiprāyasya vyañjakatvantu śabdasya liṅgatvameva vaktṛjñānānumāpakatvaṃ śabdasyeti vadatāṃ prābhākarāṇāṃ matasya saṃvādakatvādityāśaṅkāyāmuktaṃ vṛttau 'yadapī'tyādi /
abhihitamityasyānantaraṃ tatheta śeṣaḥ /
viṣayaśabdasyārthe prasiddhatvāttasya cātrāyogādvyācaṣṭe locane--śabda ityādi /
yāvatīti /
yāvatyartha ityarthaḥ /
tāvāniti /
prakāśayituṃ samīhate kadācitsvaśabdānabhidheyatvena prayojanāpekṣayā kayācit /
locanam pratipattistāvānviṣaya ityuktaḥ /
tatra śabdaprayuyukṣā arthapratipipādayiṣā cetyubhayyapi vivakṣānumeyā tāvat /
yastu pratipipādayiṣāyāṃ karmabhūto 'rthasyatra śabdaḥ karaṇatvena vyavasthitaḥ na tvasāvanumeyaḥ, tadviṣayā hi pratipipādayiṣaiva kevalamanumīyate /
na ca tatra śabdasyakaraṇatve yaiva liṅgasyetikartavyatā pakṣadharmatvagrahaṇādikā sāsti, api bālapriyā uccaritaśabdajanyapratipattiviṣaya ityarthaḥ /
vṛttau 'ādye'ti /
śabdasvarūpaprakāśanecchetyarthaḥ /
'śābde'ti /
śābdaḥ śabdakaraṇako yo vyavahāro 'rthapratyayastasyāṅgamityarthaḥ /
'prāṇitve'ti /
śabdasvarūpaprakāśanecchayoccaritena śabdenāyaṃ prāṇīti śroturyā prāṇitvamātrasya pratipattiḥ mātrapadenārthasya vyavacchedaḥ sā phalaṃ yasyāssetyarthaḥ /
'dvitīye'ti /
śabdenārthaprakāśanecchetyarthaḥ /
'śabde'ti /
śabdaviśeṣasya pratipipādayiṣitārthabodhānukūlasya vākyasya yadavadhāraṇaṃ vakturanusandhānaṃ tasminnavasitā paryavasitā tadutpādanena kṛtārtheti yāvat /
ata eva vyavahitāpi śābdabodhaṃ prati vyavadhānavatyapi /
yadvā--vyavahitāpi śabdaviśeṣāvadhāraṇāvasiteti yojanā /
śabdenārthaviśeṣasyāvadhāraṇe śroturbodhe avasitā paramparayā tadutpādiketi yāvat /
tathāsatītyarthaḥ /
'śabde'ti /
śabdaḥ karaṇaṃ yasya tathābhūto vyavahāraśśābdabodhaḥ, tasyanibandhanaṃ nimittamityarthaḥ /
te tu dve iti pūrvoktāddviprakārāvivakṣetyarthaḥ /
'anumeyo viṣaya' iti /
ayametadvivakṣuḥ evaṃ vidhaśabdaprayoktṛtvādityādyanumānamatra bodhyam /
tatrānumaiya ityādigranthasyārthandarśayannavatārayati locane--tatretyādi /
śabdaprayuyukṣāṃ śabdaprayogecchā /
anumayeti /
kāryeṇa tattacchabdaprayogeṇeti /
śeṣaḥ /
pratipipādayiṣāyāṃ karmabhūta iti /
pratipipādayiṣita ityarthaḥ /
tatreti /
pratipipādayiṣitatvaviśiṣṭe 'rthe viṣaya ityarthaḥ /
karaṇatvena vyavasthita iti /
pratipādanaṃ prati karaṇatvāttathāvidhārthaṃ prati karaṇatvaṃ bodhyam /
na liṅgatveneti bhāvaḥ /
ata evāha--na tvityādi /
asau pratipipādayiṣito 'rthaḥ /
tadviṣayā arthaviṣayikā /
na tvasāvanumeya ityuktameva sādhayati--na cetyādi /
tatra pratipādyārthe viṣaye /
pakṣadharmatvagrahaṇādikā liṅgasyetikartavyatā yā sā tatra śabdasya karaṇatvena cāstīti yojanā /
liṅgasya liṅgatvenābhimatasya dhūmādeḥ /
itikartavyatā sahakārikāraṇam /
liṅgetikartavyatāyā abhāvaṃ pratipādya śabdetikartavyatāyāssadbhāvamāha--api tvityādi /
anyaiveti /
itikartavyatāstītyanuṣaṅgaḥ /
saṅketeti /
tattacchabdasya tattadarthe yassaṅketastasya sphuraṇaṃ smaraṇaṃ sa tu dvividho 'pi pratipādyo viṣayaḥ śabdānāṃ na liṅgitayā svarūpeṇa prakāśate, api tu kṛtrimeṇākṛtrimeṇa vā sambandhāntareṇa /
vivakṣāviṣayatvaṃ hi tasyārthasya śabdairliṅgitayā pratīyate na tu svarūpam /
yadi hi liṅgitayā tatra sabdānāṃ vyāpāraḥ syattacchabdārthe locanam tvanyaiva saṃketasphuraṇādikā tanna tatra śabdo liṅgam /
itikartavyatā ca dvidhā--ekayābhidhāvyāpāraṃ karoti ditīyayā vyañjanāvyāpāram /
tadāha--tatretyādinā /
kayāciditi /
gopanakṛtasaundaryādilābhābhisandhānādikayetyarthaḥ /
śabdārtha iti /
anumānaṃ bālapriyā tadādiketyarthaḥ /
upasaṃharati--tadityādi /
tat tasmāt /
tatra pratipādyārthe viṣaye /
śabdo liṅgavidhayā nārthapratipādakaḥ pakṣadharmatvādyanusandhānānapekṣyā tatpratipādarakatvāccakṣurādivadityanumānamatra bodhyam /
pratipādyadvaividhye nimittannoktaṃ vṛttāvityataśśabdarūpakaraṇetikartavyatādvaividhyaṃ tannimittamiti darśayati--itikartavyatetyādi /
ekayeti /
saṅketasphuraṇādirūpayetyarthaḥ /
abhidhāvyāpāramiti /
saṅketitārthabodhanamityarthaḥ /
dvitīyayeti /
vaktṛvaiśiṣṭyādijñānādirūpayetyarthaḥ /
vyañjanāvyāpāramiti /
kasyacidarthasya vyañjanamityarthaḥ /
karotītyanuṣaṅgaḥ /
śabda iti śeṣaḥ /
vṛttau 'svaśabdānabhidheyatvene'ti /
svaśabdābhidheyatvaṃ vinetyarthaḥ /
arthaṃ prakāśayituṃ samīhata ityanuṣaṅgaḥ /
atra hetuḥ--'prayojane'tyādi /
prayojanāpekṣayetyetadvyācaṣṭe locane--gopanetyādi /
gopanakṛtaṃ yatsaundaryaṃ sūkticārutvaṃ tadāderyo lābho niṣpattistadabhisandhānādikayetyarthaḥ /
vṛttau 'sa tvi'tyādi /
'dvividho 'pi' vācyo vyaṅgyaśca /
'na liṅgitaye'tyādi /
vyāptismṛtyādisahakṛtaśabdarūpaliṅgajñāpyo na bhavatītyarthaḥ /
kathantarhi bhāsata ityatrāha--'api 'tvi'tyādi /
dvividho 'pītyādiśabdānāmityantasyānuṣaṅgaḥ /
kṛtrimeṇetyādimatabhedakathanam /
'sambandhānatareṇe'ti /
abhidhādirūpasambandhaviśeṣeṇa hetunetyarthaḥ /
na liṅgitayā prakāśata ityatra hetumāha--'vivakṣe'tyādi /
uktameva sādhayati--'yadi hī'tyādi /
'tatra' pratipipādayiṣite 'rthe /
'liṅgatayā śabdānāṃ vyāpāraḥ' liṅgaliṅgibhāvarūpaḥ śabdasambandhaḥ /
'syādyadi' pratipipādayiṣitārtho vyāptismṛtyādisahakṛtaśabdarūpaliṅgānumeyo yadi syādityarthaḥ /
'tat' tarhi /
'śabdārthe' śabdapratipāditārthe /
'samyagi'tyādi /
ayamarthassatyaḥ, ayamartho mithyā ityādayo viruddhā vādāḥ /
ayamarthassatyo mithyā vetyādisaṃśayāśca vastutaḥ pravartante tatpravṛttirna syādityarthaḥ /
'dhūmādo'ti /
dhūmādiliṅgenānumitaṃ yadanumeyāntaraṃ vahnyādi tasminnivetyarthaḥ /
tatra yathā tadvivādā na pravartante tathetyarthaḥ /
nanvanumite 'rthe kuto vivādāpravṛttirityato bhāvamāha locane--anumānamityādi /
samyaṅ mithyātvāda vivādā eva na pravarteran dhūmādiliṅgānumitānumeyāntaravat /
vyaṅgyaścārtho vācyasāmarthyākṣiptatayā vācyavacchabdasya sambandhī bhavatyeva /
sākṣādasākṣādbhāvo hi sambandhasyāprayojakaḥ /
vācyavācakabhāvāśrayatvaṃ ca vyañjakatvasya prageva darśitam /
tasmādvaktrabhiprāyarūpa locanam hi niścayasvarūpameveti bhāvaḥ /
upādhitveneti /
vaktricchā hi vācyāderarthasya bālapriyā kenacilliṅgena kasyacidarthasyānumitirniścayarūpaiva bhavatītyarthaḥ /
evakāreṇa taduttarantadviṣayakaviṣayakasaṃśayo vyavacchidyate /
sandehapūrvikā hyanumitiḥ arthenāvyabhicāriṇa eva hetorgamakatvañcetyabhiprāyaḥ /
nanu vyaṅgyatvenābhimatasyārthasya śabdena sambandhe sati tatra vyāpārassiddhyati, sa eva netyāśaṅkāyāmuktameva smārayati vṛttau 'vyaṅgyaścārthaṃ' ityādi /
vācyasāmarthyākṣiptatayeti hetau tṛtīyā /
anena paramparāsambandhaḥ pradarśitaḥ /
'vācyavadi'ti /
vācyena tulyamityarthaḥ /
vācya iveti yāvat /
nanu vācyasya sākṣātsambandhaḥ vyaṅgyasya tu taddvāraka ityata āha--'sākṣādi'tyādi /
'aprayojaka' iti /
ata eva saṃyogasaṃyuktasamavāyādīnāṃ sannikarṣatvābhidhānaṃ saṅgacchata iti bhāvaḥ /
vyaṅgyasya vācyasāmarthyākṣiptatayā tena saha sambandhasya vācyadhaṭitatvamuktaṃ draḍhīkartuṃ pūrvoktaṃ smārayati--'vācye'tyādi /
prakṛtamarthadvaividhyapratipādanaṃ nigamayati---'tasmādi'tyādi /
'vaktrabhiprāyarūpe' vivakṣārūpe /
evakāreṇa tadviṣayīkṛtārthasya vyavacchedaḥ /
'liṅgataye'tyādi /
śabdarūpaliṅgajñāpyatvamityarthaḥ /
'tadviṣayī'ti /
śabdānāṃ vyāpāra ityanuṣaṅgaḥ /
vaktrabhiprāyaviṣayo 'rthastu śabdapratipādya ityarthaḥ /
'pratīyamāne tasminni'ti /
śabdapratipādye vyaṅgya ityarthaḥ /
vācakatvenetyādivikalpyādyaṃ niṣedhati--'ma tāvadi'ti /
'sambandhāntareṇe'ti /
sambandhāntareṇa yo vyāpārassa vyañjakatvamevetyarthaḥ /
pūrvoktaṃ smārayati---'na ce'tyādi /
'anyathādṛṣṭatvādi'ti /
liṅgatvaṃ vinā vyañjakatvasya dṛṣṭatvādityarthaḥ /
upasaṃharati--'tasmādi'ti /
'pratipādyo viṣaya' iti /
vyaṅgya ityarthaḥ /
'liṅgitvena' liṅgaliṅgibhāvena /
'na sambandhī'ti /
vyaṅgyatvenābhimato 'rtho na śabdasya liṅgaliṅgibhāvena sambandhī śabdapratipādyatvādvācyavadityanumānamanena darśitam /
uktameva /
darśayitumāha--'yo hī'tyādi /
'teṣāṃ' śabdānām /
'yathā' darśito viṣayaḥ vivakṣālakṣaṇaḥ /
ya 'sa' iti /
vivakṣālakṣaṇo viṣaya ityarthaḥ /
'upādhitvene'ti /
pratīyata ityanuṣaṅgaḥ /
upādhiśabdo 'tra vyāvartakaparyāya ityāśayena vyācaṣṭe locane vaktricchetyādi /
viśeṣaṇatvena bhātīti /
anena vaktrāyamartho vivakṣita iti pratītau vivakṣā hyarthasya viśeṣeṇatvena bhāsate /
tasmādityuktaṃ draḍhayituṃ pūrvoktameva smārayati eva vyaṅgye liṅgtayā śabdānāṃ vyāpāraḥ /
tadviṣayīkṛte tu pratipādyatayā /
pratiyamāne tasminnabhiprāyarūpe 'nabhiprāyarūpe ca vācakatvenaiva vyāpāraḥ samnbandhāntareṇa vā /
tāvadvācakatvena yathoktaṃ prāk /
sambandhāntareṇa vyañjakatvameva /
na ca vyañjakatvaṃ liṅgatvarūpameva ālokādiṣvanyathā dṛṣṭatvāt /
tasmātpratipādyo viṣayaḥ śabdānāṃ na liṅgitvena sambandhī vācyavat /
yo hi liṅgitvena teṣāṃ sambandhī yathā darśito viṣayaḥ sa na vācyatvena pratīyate, api tūpādhitvena /
pratipādhasya ca viṣayasya liṅgitve tadviṣayāṇāṃ vipratipattīnāṃ laukikaireva kriyamāṇānāmabhāvaḥ /
prasajyeteti /
etaccoktameva /
locanam viśeṣaṇatvena bhāti /
pratipādyasyeti /
arthādvyaṅgyasya /
liṅgitva iti /
anumeyatva ityarthaḥ /
laukikaireveti /
icchāyāṃ loko na vipratipadyate 'rthe tu vipratipattimāneva /
nanu yadā vyaṅgyo 'rthaḥ pratipannastadā satyatvaniścayo 'syānumānādeva pramāṇāntarāt kriyata iti punarapyanumeva evāsau /
maivam; vācyasyāpi hi satyatvaniścayo 'numānādeva /
bālapriyā vṛttau--'pratipādyasye'tyādi /
pratipādyasyetyetatprakṛtānuguṇaṃ vyācaṣṭe locane--arthādvyaṅgyasyeti /
nanu kathaṃ vipratipattiviṣayatvāvagamādananumeyatvaniścayaḥ, anumeye 'pi vipratipattismbhavādityata āha--icchāyāmityādi /
icchāyāṃ vivakṣāyāyām /
arthe vivakṣāviṣayārthe /
vipratipattimāneveti /
satyatvādivipratipattimānevetyarthaḥ /
vimato 'rtho nānumeyaḥ vipratipattiviṣayatvādvyatirekeṇa vaktṛvivakṣāvaditi prayogaḥ /
yathā cetyādigranthamavatārayati---nanvityādi /
pratipanna iti /
vācyārthapratītipūrvakaṃ śabdādavagata ityarthaḥ /
asya pratipannasya vyaṅgyārthasya /
anumānādevetyasyānantaraṃ pramāṇāntarāditi ca kvacidgranthe pāṭhaḥ /
kriyata iti /
pratipattṛbhiriti śeṣaḥ /
śabdasya saṃvādakapramāṇāntarasahakṛtasyaiva svārthe prāmāṇyamiti bhāvaḥ /
itīti hetau /
punarityādi /
pratipādyasya vyaṅgyasya śabdāpekṣayā liṅgitvābhāve 'pi saṃvādakapramāṇāntarāpekṣayā liṅgitvaṃ bhavatyeveti bhāvaḥ /
pūrvaṃ śabdādarthasyāvagamaḥ paścāttatra saṃvādakasyānumānasya pravṛttiḥ,arthasvarūpaṃ hi śabdasya viṣayaḥ, anumānasya tu tadgataṃ satyatvamityanumānasya
na śabdāvagatārthānumāpakatvamiti samādhatte--maivamityādi /
yathā ca vācyaviṣaye pramāṇāntarānugamena samyaktvapratītau kvacitkriyamāṇāyāṃ tasya pramāṇāntaraviṣayatve styapi na śabdavyāpāraviṣayatāhānistadyvaṅgyasyāpi /
locanam yadāhuḥ--- 'āptavādāvisaṃvādasāmānyādatra cedanumānatā' iti /
na caitāvatā vācyasya pratotirānumānikī kiṃ tu tadgatasya tato 'dhikasya satyatvasya tadvyaṅgye 'pi bhaviṣyati /
etadāha--yathā cetyādinā /
etaccābhyupagamyaktaṃ bālapriyā vācyasyāpītyapiśabdena vyaṅgyasya parigrahaḥ /
yadāhuriti /
vākyādhikaraṇe ślokavārtikakṛta iti śeṣaḥ /
āpteti /
mudritatatpustake tvevaṃ pāṭhaḥ--"āptavādāvisaṃvādādatra cedanumānate"ti /
asyāvaśiṣṭantu--- "nirṇayastāvatā siddhyedbuddhyutpattirna tatkṛtā /
anyadeva hi satyatvamāptavādatvahetukam //
vākyārthaścānya eveti jñātaḥ pūrvatarantataḥ /
tatra cedāptavādena satyatvamanumiyate //
vākyārthapratyayayasyātra kathaṃ syādanumānateti /
āptavādāvisaṃvādāditi hetukathanam /
atreti /
vākyārthabuddhāvityarthaḥ /
anumānatā anumititvam /
cedityanantaraṃ neti śeṣaḥ /
atra hetumāha--'nirṇayastāvate'tyādi /
ebhirvacanairvākyārthasya satyatvamevāptoktatvarūpānumānena niścetavyamiti labhyata iti bhāvaḥ /
'āptavādāvisaṃvādassāmānyādanumānata' iti pāṭho bahuṣu grantheṣu dṛśyate /
tasyāyamarthaḥ--āptavādasya āptavacanasya yassvārthaviṣayo 'visaṃvādaḥ satyatvaṃ, satyārthaviṣayakatvamiti yāvat /
saḥ sāmānyādanumānataḥ āptavādatvādyanumānagamya iti /
nanu tarhi vācyapratītirapyānumānikyevāśrīyatāmityatrāha--na cetyādi /
tat kimatrānumānikī pratītireva nāsti, astītyāha--kintvityādi /
satyatvasyeti /
pratītirānumānikītyanuṣaṅgaḥ /
tadyvaṅgye 'pi bhaviṣyatīti /
ānumānikaṃ satyatvaṃ vyaṅgyārthe 'pi bhaviṣyatītyarthaḥ /
vyaṅgyo 'rthaśśabdena pratipādyatetasya satyatvantvanumānagamyamiti bhāvaḥ /
etacceti /
yathācetyādigranthenoktaṃ vyaṅgyasyānumānikaṃ satyatvamityarthaḥ /
abhyapagamyeti /
prayojanavatvaṃ vastuto 'vidyamānamapi vidyamānaṃ kṛtvetyarthaḥ /
japrayojakatvamupapādayati--na hītyādi /
kāvyaviṣaye ca vyaṅgyapratītināṃ satyāsatyanirūpaṇasyāprayojakatvameveti tatra pramāṇāntaravyāpāraparīkṣopahāsāyaiva sampadyate /
tasmālliṅgipratītireva sarvatra vyaṅgyapratītiriti na śakyate vaktum /
yattvanumeyarūpavyaṅgyaviṣayaṃ śabdānāṃ vyañjakatvaṃ taddhvanivyavahārasyāprayojakam /
locanam na tnanena naḥ prayojanamityāhuḥ /
kāvyaviṣaye ceti /
aprayojakatvamiti /
na hi teṣāṃ vākyanāmāgriṣṭomādivākyavatsatyārthapratipādanadvāreṇa pravartakatvāya prāmāṇyamanviṣyate, prītamātraparyavasāyitvāt /
prītereva cālaukikacamatkārarūpāyā vyutpattyaṅgatvāt /
etaccoktaṃ vitatya prāk /
upahāsāyaiveti /
nāyaṃ sahṛdayaḥ kevalaṃ śuṣkatarkopakramakarkaśahṛdayaḥ pratītiṃ parāmarṣṭuṃ nālamityeṣa upahāsaḥ /
nanvevaṃ tarhi mā bhūdyatra yatra vyañjakatā tatra tatrānumānatvam; yatra yatrānumānatvaṃ tatra tatra vyañjakatvamiti kathamapahnūyata ityāśaṅkyāha--yattvanumeyeti /
tadvyañjakatvaṃ na dhvanilakṣaṇamabhiprāyavyatiriktaviṣayāvyāparāditi bhāvaḥ /
nanvabhiprāyaviṣayaṃ yadvyañjakatvamanumānaikayogakṣemaṃ taccenna prayojakaṃ dhvanivyavahārasya tarhi kimarthaṃ bālapriyā teṣāṃ kāvyarūpāṇām /
agniṣṭomādivākyavaditi /
vaidharmyeṇa dṛṣṭāntaḥ /
pravartakatvāya pravṛtyupadhāyakatvasampādanāya /
anviṣyate vicāryate /
prītimātreti /
mātraśabdena pravartakatvavyudāsaḥ /
kutaḥ prītimātraparyavasāyitvamityata āha--prīterityādi /
uktamiti /
rasasvarūpanirūpaṇāvasara iti bhāvaḥ /
upahāsasvarūpamāhanāyamityādi /
śuṣketi /
śuṣkekasya tarkasyānumānasyopakrameṇa karkaśahṛdayaḥ arasika ityarthaḥ /
pratītimiti /
kāvyajanyapratītisvarūpamityarthaḥ /
mā bhūditi /
ālokādau vyabhicārāditi bhāvaḥ /
itīti /
ityetadityarthaḥ /
vṛttau tadvyañjakatvaṃ dhvanivyavahārasyāprayojakamityevoktamaprayojakatve heturnokta ityato 'bhipretaṃ hetuṃ darśayannāha--tadityādi /
tadyvañjakatvamiti /
vaktrabhiprāyātmakānumeyavyaṅgyaviṣayaṃ śabdasya vyañjakatvamityarthaḥ /
na dhvanilakṣaṇaṃ dhvanivyavahāraviṣayasya lakṣaṇaṃ na /
atrāvyāpti hetumāha--abhiprāyetyādi /
abhiprāyo vivakṣā, tadvyatirikto viṣayo rasālaṅkārādirūpo vyaṅgyaḥ tatrāvyāpārādvyāparaṇābhāvādityarthaḥ /
yatrābhiprāyātiriktaṃ vyaṅgyaṃ dhvanivyavarahāraviṣaye tasminnabhiprāyarūpānumeyavyaṅgyaviṣayasya vyañjakatvasyābhāvādavyāpteriti yāvat /
svīyapūrvavacanavyādhātaśaṅkāmudbhāvyāvatārayati---nanvityādi /
anumānaiketi /
anumānena saha ekayogakṣematulyaprakāramityarthaḥ /
api tu vyañjakatvalakṣaṇaḥ śabdānāṃ vyāpāra autpattikaśabdārthasambandhavādināpyabhyupagantavya iti pradarśanārthamupanyastam /
tadbhi vyañjakatvaṃ kadācilliṅgatvena kadācidrūpāntareṇa śabdānāṃ vācakānāmavācakānāṃ ca sarvavādibhirapratikṣepyamityayamasmābhiryatna ākhdhaḥ /
tadevaṃ guṇavṛttivācakatvādibhyaḥ śabdaprakārebhyo niyamenaiva tāvadvilakṣaṇaṃ vyañjakatvam /
locanam tatpūrvamupakṣiptamityāśaṅkyāha--api tviti /
etadeva saṃkṣipya nirūpati--taddhīti /
yata eva hi kvacidanumānānenābhiprāyādau kvacitpratyakṣeṇa dīpālokādau kvacitkāraṇatvena gītadhvanyādau kvacidabhidhayā vikṣitānyapare kvacidguṇavṛttyā avivakṣitavācye 'nugṛhyamāṇaṃ vyañjakatvaṃ dṛṣṭaṃ tata eva tebhyaḥ sarvebhyo vilakṣaṇamasya rūpaṃ nassidhyati tadāha--tadevamiti /
nanu prasiddhasya kimarthaṃ rūpasaṃkocaḥ kriyate abhidhāvyāpāraguṇavṛttyādeḥ /
tasyaiva sāmagryantarapanipātādyadviviṣṭaṃ bālapriyā pūrvamupakṣiptamiti /
tathāvidha ityādigranthenopanyastamityarthaḥ /
etadeveti /
uktamevetyarthaḥ /
taddhītyādigranthena saha tadevamityādigranthasyārthaṃ vivṛṇvannāha--yata ityādi /
kvacidatyasya vivaraṇam--abhiprāyādāviti /
evamuparyapi bodhyam /
kvacidrūpāntareṇeti vṛttigranthasya vivaraṇaṃ pratyakṣeṇetyādi /
tadevamityādervivaṇaṃ--tata eva tebhya ityādi /
yata eva hi abhiprāyadiviṣayaṃ śabdasya vyañjakatvamanumānainānumityā /
dopālokādigataṃ ghaṭādiviṣayaṃ vyañjakatvaṃ pratyakṣeṇa ghaṭādicākṣuṣajñānena /
gītadhvanyādigataṃ saviṣayaṃ vyañjakatvaṃ kāraṇatvena rasaniṣpādakatvena /
vivakṣitānyaparagataṃ vyañjakatvamabhidhayā /
avivakṣitavācyagataṃ vyañjakatvaṃ guṇavṛtyā ca anugṛhyamāṇaṃ dṛṣṭaṃ, tata evetyarthaḥ /
vyañjakatvānugrāhakatvamevaiteṣāṃ, na tu tattādrūpyamiti bhāvaḥ /
tebhyassarvebhya iti /
anumānādirūpebhya ityarthaḥ /
vilakṣaṇamityādi /
anenāyaṃ prayogaḥ pradarśitaḥ--vimataṃ vyañjakatvamanumānādiprakārebhyo vilakṣaṇaṃ teṣu vyāvartamāneṣvapi anuvartamānatayāvabhāsamānatvāt, yadyeṣu vyāvartamāneṣvapyanuvartamānatayāvabhāsate tattebhyo bhinnaṃ yathā kusumebhyaḥ sūtramiti /
tadāheti /
tadvailakṣaṇyamāhetyarthaḥ /
nanvityādi /
prasiddhasyābhidhāvyāpāragumavṛtyāde rūpasaṅkocaḥ kimarthaṃ kriyata iti sambandhaḥ /
vyañjakatvasyātiriktasya kalpaneneti /
śeṣaḥ /
guṇavṛtyādiretyādipadena lakṣaṇāyāḥ parigrahaḥ /
tarhi kathaṃ vaktavyabhityatrāha--tasyaivetyādi /
tasyaiva abhidhāvyāpārādereva /
sāmagryantareti /
pratipattṛpratibhāvaktṛvaiśiṣṭyādijñānādirūpetyarthaḥ /
tadantāpātitve 'pi tasya haṭhādabhidhīyamāne tadviśeṣasya dhvaneryatprakāśanaṃ vipratipattinirāsāya sahṛdayavyutpattaye vā tatkriyamāṇamanatisandheyameva /
na hi sāmānyamātralakṣaṇenopayogiviśeṣalakṣaṇānāṃ pratikṣepaḥ /
śakyaḥ kartum /
evaṃ hi sati sattāmātralakṣaṇe kṛte sakalasadvastulakṣaṇānāṃ paunaruktyaprasaṅgaḥ /
tadevam-- vimativiṣayo ya āsīnmanīṣiṇāṃ satatamaviditasatattvaḥ /
locanam rūpaṃ tadeva vyañjakatvamucyatāmityāśaṅkyāha--tadantaḥ--pātitve 'pīti /
na vayaṃ saṃjñāniveśanādi niṣedhāma iti bhāvaḥ /
vipratipattistādṛgviśeṣo nāstīti vyutpattiḥ saṃśayājñānanirāsaḥ /
na hīti /
uyogiṣu viśeṣeṣu yāni lakṣaṇāni teṣām /
upayogipadenānupayogināṃ kākadantādīnāṃ vyudāsaḥ /
evaṃ hīti /
tripadārthasaṅkarī sattetyanenaiva dravyaguṇakarmaṇāṃ lakṣitatvācchrutismṛtyāyurvadadhanurvedaprabhṛtīnāṃ bālapriyā viśiṣṭaṃ rūpamiti /
avasthāntaraparyāyaṃ vilakṣaṇaṃ svarūpamityarthaḥ /
tadeva vyañjakvatvamucyatāmiti /
vyañjakatvākhyasyārthāntarasya kalpanāpekṣayā lāghavāditi bhāvaḥ /
vṛttau tasya tadantaḥpātitve haṭhādabhidhīyamāne 'pīti yojanā /
'tadantaḥpātitve' guṇavṛttivācakatvādyantaḥpātitve /
'tasya' vyañjakatvasya /
'tadviśeṣasya locane--na vayamityādi /
vayaṃ saṃjñāniveśanādi na niṣedhāma iti /
asmadabhimatasya vyañjakatvasya vilakṣaṇasvarūpābhidhādisaṃjñā yadi kriyate, tarhi tāṃ na niṣedhāma ityarthaḥ /
vastuni hi samucitā vimatirna nāmamātra iti bhāvaḥ /
viruddhā pratipattirvipratipattiriti vyutpattimabhipretya tatpadaṃ vyācaṣṭe--tādṛgityādi /
tādṛgviśeṣaḥ vyañjakatvarūpaḥ /
vyutpattipadena vivakṣitamāha--saṃśayeti /
upayogītyādigranthaṃ vivṛṇoti--upayogiṣvityādi /
upayogiṣu lokayātropayogiṣu /
viśeṣeṣu vastuviśeṣeṣu /
tadgatānīti yāvat /
upayogiṣviti viśeṣaṇasya phalamāha--upayogipadenetyādi vaiśeṣikadarśane dravyādipadārthānāmurdṛśānantaramādau "sadanityami"tyādisūtreṇa dravyaguṇakarmaṇāṃ trayāṇāṃ sattāvatvādikaṃ lakṣaṇamabhihitaṃ, tanmanasi kṛtyoktaṃ vṛttau 'sattāmātre' tyādi /
tadvivṛṇoti--tripadārthetyādi /
tripadārthasaṅkarīti /
tripadārthasaṅkīrṇati pāṭhassādhuḥ /
dravyādipadārthatrayavyāptetyarthaḥ /
sakaletyādiprasaṅga ityantena vivakṣitaṃ vyācaṣṭe--śrutītyādi /
anārambhe bādhakaṃ darśayati--sakaletyādi /
vṛttāvupasaṃharati--'tadevam' ityādi /
'vimatī'tyādiśloko vṛtyantargataḥ /
'aviditisatatva' dhvanisañjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam //


_________________________________________________________


prakāro 'nyo guṇī-bhūta-vyaṅgyaḥ kāvyasya dṛśyate /
yatra vyaṅgyānvaye vācya-cārutvaṃ syāt prakarṣavat // DhvK_3.34 //


__________


prakāro 'nyo guṇībhūtavyaṅgyaḥ kāvyasya dṛśyate /
yatra vyaṅgyānvaye vācyacārutvaṃ syātprakarṣavat // 34 //

locanam sakalalokayātropayogināmanārambhaḥ syāditi bhāvaḥ /
vimativiṣayatve hetuḥ--aviditasatattva iti /
ata evādhunātra na kasyacidvimatiretasmātkṣaṇātprabhṛtīti pratipādayitum--āsīt ityuktam // 3.3 //

evaṃ yāvaddhvanerātmīyaṃ rūpaṃ bhedopabhedasahitaṃ yacca vyañjakabhedamukhena rūpaṃ tatsarvaṃ pratipādya prāṇabhūtaṃ vyaṅgyavyañjakabhāvamekapraghaṭṭakena śiṣyabuddhau viniveśayituṃ vyañjakavādasthānaṃ racitamiti dhvaniṃ prati yadvaktavyaṃ taduktameva /
adhunā tu guṇaibhūto 'pyayaṃ vyaṅgyaḥ kavivācaḥ pavitrayatītyamunā dvāreṇa tasyaivātmatvaṃ samarthayitumāha--prakāra bālapriyā ityukterupayogamāha locane--vimativiṣayateve heturiti /
saṃśayasya viśeṣānavadhāraṇamūlakatvaṃ hi prasiddham /
āsīditi bhūtanirdeśasya phalamāha--ata evetyādi /
ata eveti /
yata eva vipratipattirvastutatvānavabodhanibandhanā tadavadhāraṇe sati notpattumarhati, tata evetyarthaḥ /
adhunetyetadvivicyāha--etasmātkṣaṇādityādi /
pratipādayitumiti /
sūcayitumityarthaḥ // 3.3 //

atha guṇībhūtavyaṅgyapratipādanaparamuttaragranthasandarbhaṃ tātparyārthākathanapūrvakamavatārayatumādita ārabhyaitadantavṛttagranthasandarbhasyārthaṃ saṅkṣipyāha--evamityādi /
evaṃ yāvaddhvaniṃ prati yadvaktavyantaduktameveti sambandhaḥ /
prathamodyote tāvatsopoddhātaṃ dhvanessāmānyalakṣaṇamevoktaṃ, dvitīye tvavivakṣitavācyādibhedastadbhedāśca pradarśitāḥ /
tadāha--bhedopabhedasahitamātmīyaṃ rūpamiti /
yaccetyanena tṛtīyodyotārtha uktaḥ /
tatsarvaṃ pratipādyetyanena, tāvataiva dhvanisvarūpapratipādanaṃ nirvyūḍhamiti darśayati /
prāṇabhūtamityanena vyaṅgyavyañjakabhāvanirūpaṇasyātyantāvaśyakatvaṃ pradarśitam /
ekapraghaṭṭakenetyādinā paunaruktyaśaṅkā parihṛtā /
dhvaniṃ pratītyanena pratipādyāntarasadbhāvaṃ dhvanati /
nanu kāvyasyātmā dhvanirityabhyupagamena kāvyātmabhūtadhvanisvarūpapratipādanamātravṛttatvāt kimarthaṃ guṇībhūtavyaṅgyapratipādanaṃ kṛtaṃ, tasya kāvyātmatvābhāvādityato 'bhiprāyaṃ darśayannavatārayati--adhunetyādi /
ayaṃ vyaṅgyaḥ uktaprakāro vyaṅgyārthaḥ /
guṇībhūto 'pi na pradhānabhūta eveti bhāvaḥ /
pavitrayatīti /
chāyātiśayaṃ sampādayatītyarthaḥ /
amunā dvāreṇeti /
kaimutyanyāyopakṣepamukhenetyarthaḥ /
tasyaiveti /
dhvanerevetyarthaḥ /
uktaṃ hi prāk 'evaṃbhūtā ceyaṃ vyaṅgyate"tyādinarājatvamive'tyantam /
cārutvaprakarṣahetutvena vyaṅgyānvayasya kārikāyāndarśitatvānna vyaṅgyasambandhamātraṃ vyaṅgyo 'rtho lalanālāvaṇyaprakhyo yaḥ pratipāditastasya prādhānye dhvanirityuktam /
tasya tu guṇībhāvena vācyacārutvaprakarṣe guṇībhūtvayaṅgyo nāma kāvyaprabhedaḥ prakalpyate /
tatra vastumātrasya vyaṅgyasya tiraskṛtavācyebhyaḥ prīyamānasya kadācidvācyarūpavākyārthāpekṣayā guṇībhāve sati guṇībhūtavyaṅgyatā /
yathā-- lāvaṇyasindhuraparaiva hi keyamatra yatrotpalāni śaśinā saha samplavante /
unmajjati dviradakumbhataṭī ca yatra yatrāpare kadalikāṇḍamṛṇāladaṇḍāḥ //
locanam iti /
vyaṅgyenānvayo vācyasyopaskāra ityarthaḥ /
pratipādita iti /
'pratīyamānaṃ punaranyadeva' ityatra /
uktamiti /
'yatrārthaḥ śabdo vā' ityatrāntare vyaṅgyaṃ ca vastvāditrayaṃ tatra vastuno vyaṅgyasya ye bhedā uktāsteṣāṃ krameṇa guṇabhāvaṃ darśayati---tatreti /
lāvaṇyeti /
abhilāṣavismayagarbheyaṃ kasyacittaruṇasyoktiḥ /
atra sindhuśabdena paripūrṇatā, utpalaśabdena kaṭākṣacchaṭāḥ, śaśiśabdena vadanaṃ, dviradakumbhataṭīśabdena stanayugalaṃ, kadalikāṇḍaśabdenoruyugalaṃ, mṛṇāladaṇḍaśabdena doryugmamiti dhvanyate /
tatra caiṣāṃ svārthasya sarvathānupapatterandhaśabdoktena nyāyena tiraskṛtavācyatvam /
bālapriyā vācyasyātra vivakṣitaṃ, kintu vyaṅgyasambandhakṛtātiśayaviśeṣāspadatvamityāha--vācyasyopaskāra iti /
vyaṅgyasya guṇībhāve vaktavye vṛttau vastvāderguṇībhāvapradarśanāsaṅgatiśaṅkāmuddhartumāha--vyaṅgyañca vastvāditrayamiti /
uktamiti śeṣaḥ /
vṛttau 'lāvaṇye'ti /
'atra'asmindeśe /
'aparaiva' apūrvaiva /
'keyaṃ lāvaṇyasindhuḥ' lāvaṇyasya sarit /
'yatra' yasyām /
'śaśinā' pūrṇacandreṇa /
'saṃplavante' sammilitāni bhavanti /
'unmajjati' utthitā bhavati /
'dviradaḥ' gajaḥ /
'yatre' tyādi /
santīti śeṣaḥ /
'kadalikāṇḍaḥ' kadalīdaṇḍaḥ /
vastumātrasya vyaṅgyasyetyādivṛttyuktaṃ sarvaṃ krameṇa pradarśayiṣyannadau bhūmikāṃ racayati locane--abhilāṣetyādi /
prathamaṃ vismayastato 'bhilāṣa iti kramaḥ, tadavivakṣyābhilāṣavismayagarbhetyuktam /
kasyaciditi /
viśeṣānuktiranupayogāt /
sindhuśabdeneti /
sindhuśabdena paripūrṇateti dhvanyata ityādyanvayaḥ /
paripūrṇateti /
pāripūrṇyaviśiṣṭetyarthaḥ /
utpalāniti bahuvacanāntanirdeśānuguṇyenāha--kaṭākṣacchaṭā iti /
dhvanyata iti vipariṇāmenātra sambandhaḥ /
tatreti /
uktavastudhvanena satītyarthaḥ /
eṣāṃ sindhūtpalādiśabdānām /
tiraskṛtavācyatvamityanena sambandhaḥ /
atra hetumāha--svārthasyetyādi /
svārthasya nadīnīlābjaprabhṛteḥ /
atiraskṛtavācyobhyo 'pi śabdebhyaḥ pratīyamānasya vyaṅgyasya kadāṭacidvācyaprādhānyena locanam sa ca pratīyamāno 'pyarthaviśeṣaḥ 'aparaiva hi keyaṃ' ityuktigarbhīkṛte vācyeṃ'śe cārutvacchāyāṃ vidhatte, vācyasyaiva svātmonmajjanayā nimajjitavyaṅgyajātasya sundaratvenāvabhānāt /
sundaratvaṃ cātyāsambhāvyamānasamāgamasakalalokasārabhūtakuvalayādibhāvavargasyātisubhagakādhikaraṇav iśirāntalabdhasamuccayarūpatayā vismaya vibhāvanāprāptipuraskāreṇa vyaṅgyārthopaskṛtasya tathā vicitrasyaiva vācyarūponmajjanenābhilāṣādivibhāvatvāt /
bālapriyā andheti /
niḥśvāsāndha ivādarśa ityatrāndhaśabdavyākhāyane ya ukto nyāyastenetyarthaḥ /
pratīyamāno 'pītyapiśabdena svataḥ prāptapradhānabhāvasya vaiparītyena guṇībāvāpattirviruddheti darśayati /
so 'rthaviśeṣaḥ vyākhyātavyaṅgyārthajātam /
aparaivetyādi /
aparaiva hīti keyamiti coktibhyāṃ sāmānyātmanākroḍīkṛta ityarthaḥ /
vācyeṃ'śe sindhūtpalādiśabdavācyanadīnīlābjādighaṭitavākyārthe /
cārutvacchāyāṃ kāvyacārutvapratītihetubhūtāṃ śobhām /
vidhatte karoti /
anena vyaṅgyasya guṇībhāvaḥ pradarśitaḥ /
atra sahṛdayānubhavameva pramāṇayati---vācasyaivetyādi /
vācyasyaiva sundaratvenāvabhāsanāditi sambandhaḥ /
atra hetugarbhe viśeṣaṇe darśayati--svātmetyādi /
svasya vācyasya ya ātmā svarūpantasya yadunmajjanamuddhurakandharatayāvasthānaṃ tayā upalakṣitasya /
tathā nimajjinaṃ vyaṅgyajātaṃ pūrvoktaṃ yena tasya /
vyaṅgyajātasya nimajjanaṃ vācyamukhaprekṣitayā nīcairavasthānam /
kathaṃ punastādṛśasya vācyasya sundaratvamityata āha--sundaratvañcetyādi /
asya vācyasya /
śloke 'sminnadau vācyasya vismayavibhāvatāprāyeṇāha--asambhāvyetyādi /
asambhāvyamānassambhāvayitumapyaśakyatāṃ pratipadyamānassamāgamoyeṣāṃ te /
tathā sakalalokasārabhūtāśca ye kuvalayādayo bhāvāḥ padārthasteṣāṃ vargasya /
atisumagaṃ yadekādhikaraṇaṃ nāyikārūpaṃ tatra yā viśrāntiḥ saṃśliṣyāvasthitistāyā labdhaṃ samuccarūpaṃ saṅghātarūpatvaṃ yena tasya bhāvastattā tayā hetunā /
yā vismayavibhāvatāprāptistasyāḥ puraskāreṇa purassarīkāreṇeti ca pāṭhaḥ /
abhilāṣādivibhāvatāprāptau hetumāha--vyaṅgyetyādi /
vyaṅgyārthopaskṛtasya kaṭākṣavadanādyuktavyaṅgyārthajātenopaskṛtasya /
tathāvicitrasya vyaṅgyārthopaskāreṇa vaicitryaṃ viśeṣaṃ prāptasya /
nanu yadi vyaṅgyārthopaskṛtasyaivābhilāṣādivibhāvatvaṃ na svarūpataḥ, tarhi vyaṅgyasya prādhānyamāpatitaṃ tasyaiva vibhāvatāprāptau prayojakatvādityata āha--vācyarūponmajjaneneti /
kuvalayacandrādivācyārthasvarūponmajjanena hetunetyarthaḥ /
kāvyacārutvāpekṣayā guṇībhāve sati guṇībhūtavyaṅgyatā, yathodāhṛtam--'anurāgavatī sandhyā' ityevamādi /
tasyaiva svayamuktyā prakāśīkṛtatvena guṇībhāvaḥ, yathohāhṛtam---'saṅketakālamanasam' locanam ata eveyati yadyapi vācyasya prādhānyaṃ , tathāpi rasadhvanau tasyāpi guṇateti sarvasya guṇībhūtavyaṅgyasya prākare mantavyam /
ata eva dhvanerevātmatvamityuktacaraṃ bahuśaḥ /
anye tu jalakrīḍāvatīrṇataruṇījanalāvaṇyadravasundarīkṛtanadīviṣayeyamuktiriti sahṛdayāḥ, tatrāpi coktaprakāreṇaiva yojanā /
yadi vā nadīsannidhau snānāvatīrṇayuvativiṣayā /
sarvathā tāvadvismayamukheneyati vyāpārādguṇatāvyaṅgyasya /
udāhṛtamiti /
bālapriyā vyaṅgyasya kaṭākṣavadanādervācyakuvalayacandrādirūpatvena darśanaṃ hyabhilāṣādijanane nimittamiti bhāvaḥ /
ata eveti /
uktarītyā vyaṅgyasya guṇībhāvādevetyarthaḥ /
iyatīti vismathavibhāvatāprāptipūrvakābhilāṣādivibhāvatāprāptiparyante 'rtha ityarthaḥ /
anantarantu tasyā guṇībhāva evetyāha--tathāpītyādi /
rasadhvanau śṛṅgārādidhvanau /
tasyāpi vācyasyāpi /
na kevalamatraivetyāha--iti sarvasyetyādi /
atropaṣṭambhakamāha--ata evetyādi /
yadi guṇībhūtavyaṅgyaprabhede vācyārthasyaiva prādhānyaṃ syāttdā dhvaniḥ kāvyasyātmeti tatra tatroddhoṣyamāṇamasaṅgataṃ syāditi bhāvaḥ /
śokasyāsya kvacitprabandhe 'nupalambhānmuktakasyaucityānusāreṇa varṇyaviśeṣanirvarṇanāvidheyeti darśayan pakṣāntaramāha--anye tvityādi /
lāvaṇyadravasundarīkṛtanadīviṣayetyanena lāvaṇyasindhurityetadvivṛtaṃ lāvaṇyamayī lāvaṇyasundarīkṛtā vā sindhuriti vigrahaḥ, sindhuśabdo na tiraskṛtavācyo vyañjaka iti ca bhāvaḥ /
utpalādiśabdānāntu prāguktaiva vyañjanaparipāṭītyāha--tatrāpi cetyādi /
asmin pakṣe kuvalayādīnāmatisubhagaikādhikaraṇasamāveśakṛtasaubhāgyalābho na sāmañjasyena bhavatītyasvarasamanya ityanena sūcayan pakṣāntaramāha--yadi vetyādi /
nadīsannidhāviti /
yuvatigataniratiśayalāvaṇyapūravyāptatvāllāvaṇyamayī sindhuryasāyassetyarthātsandhuśabdo 'trāpi pakṣe mukhyārthaka eva, na ca prāguktadoṣastaruṇyā eva varṇanīyatvāditi bhāvaḥ /
pakṣatraye 'pi vivakṣitaguṇībhūtavyaṅgyaprabhedatvaṃ nirbhādhamityāha--sarvarthetyādi /
nirūpitamiti /
yathātra vyaṅgyasya nāyakavṛttāntasya guṇībhāvastathā darśitamityarthaḥ /
nanu sandhyādiśabdānāmatiraskṛtavācyānāmena nāyikādyarthapratyāyakatve 'pyanurāgaśabdasya premavācakatvenaiva prasiddhasya raktimarūpaprakṛtārthe jahatsvārthalakṣaṇāyā eva vaktavyatayā kathamatiraskṛtavācyatvamiti śaṅkāṃ parijihīrṣuḥ pratyuta tatpadasya yogarūḍhyā raktimavācakatvameva, premarūpārthe ityādi /
rasādirūpavyaṅgyasya guṇībhāvo rasavadalaṅkāre darśitaḥ; tatra ca teṣāmādhikārikavākyāpekṣayā guṇībhāvo vivahanapravṛttabhṛtyānuyāyirājavat /
vyaṅgyālaṅkārasya guṇībhāve dīvakādiviṣayaḥ /
locanam etacca prathamoddyota eva nirūpitam anurāgaśabdasya cābhilāṣe taduparaktatvalakṣaṇayā lāvaṇyaśabdavatpravṛttirityabhiprāyeṇātiraskṛtavācyatvamuktam /
tasyaiveti /
vastumātrasya /
rasādīti /
ādiśabdena bhāvādayaḥ rasavacchabdena preyasviprabhṛtayo 'laṅkārā upalakṣitāḥ /
nanvatyarthaṃ pradhānabhūtasya rāsadeḥ kathaṃ guṇībhāvaḥ, guṇībhāve vā kathamacārutvaṃ na syādityāśaṅkya pratyuta sundaratā bhavatīti prasiddhadṛṣṭāntamukhena darśayati---tatra ceti /
rasavadādyalaṅkāraviṣaye /
evaṃ vastuno rasādeśca guṇībhāvaṃ pradarśyālaṅkārātmano 'pi tṛtīyasya vyaṅgyaprakārasya taṃ darśayati---vyaṅgyālaṅkārasyeti /
upamādeḥ // 3.4 //

evaṃ prakāratrayasyāpi guṇabhāvaṃ pradarśya bahutaralakṣyavyāpakatāsyeti darśayitumāha---tatheti /
bālapriyā tu nirūḍhalakṣaṇetyatiraskṛtāvācyatvasupapannameveti darśayati--anurāgaśabdasyetyādi /
abhilāṣe premṇi /
taditi /
tatpadārthastadvastu taduparaktaṃ yena tattvaṃ vastūparañjakatvaṃ tena nimittena lakṣaṇayetyarthaḥ /
lāvaṇyaśabdavaditi /
suṣamāviśeṣe lāvaṇyaśabdasyevetyarthaḥ /
premarūpārtho vyaṅgya eveti bodhyam /
rasavacchabdeneti /
rasavadalaṅkāre darśita ityatratyarasavacchabdenetyarthaḥ /
rasavadalaṅkāraviṣayaḥ prākdarśita iti ca vṛttau pāṭhaḥ /
dṛṣṭāntapradarśanapūrvakaṃ rasāderguṇībhāvapradarśanasya phalaṃ tadasambhavaśaṅkānivṛttirityāśayena śaṅkāmāha--nanvatyarthamityādi /
vācyasyāpyāpekṣikaṃ prādhānyamastītyato 'tyarthamityuktam /
kathamiti /
prādhānyaguṇībhāvayorekatra samāveśo viruddha eveti bhāvaḥ /
nanu pradhānasyāpi sato rasādeḥ kavivivakṣāvaśādguṇībhāvaḥ kinna syādityata āha--guṇībhāve veti /
prasiddhadṛṣṭānteti /
sundaratvena prasiddhadṛṣṭāntetyarthaḥ /
na hi rājño vivāhapravṛttamṛtyānuyāyitvamasundaraṃ bhāti, pratyuta bhṛtyotkarṣaviśeṣo 'pi rājotkarṣātiśayāyaiva kalpiṣyata iti cārutvameva puṣṇātīti bhāvaḥ // 3.4 //

asyeti /
guṇībhūtavyaṅgyasyetyarthaḥ /
prasādaguṇayogātprasannāni vyaṅgyārthākṣepakatvādgambhīrāṇi ceti sambandhaḥ /
sukhāvahā ityanena teṣu prakāro 'yameva yojya tathā---

_________________________________________________________


prasanna-gambhīra-padāḥ kāvya-bandhāḥ sukhāvahāḥ /
ye ca teṣu prakāro 'yam eva yojyāḥ sumedhasā // DhvK_3.35 //


__________


prasannagambhīrapadāḥ kāvyabanadhāḥ sukhāvahāḥ /
ye ca teṣu prakāro 'yameva yojyaḥ sumedhasā // 35 //

ye caite 'parimitasvarūpā api prakāśamānāstathāvidhārtharamaṇīyāḥ santo vivekināṃ sukhāvahāḥ, kāvyabandhāsteṣu sarveṣvevāyaṃ prakāro guṇībhūtavyaṅgyo nāma yojanīyaḥ /
yathāḥ---
lacchī duhidā jāmāuo harī taṃsa dhariṇiā gaṅgā /
locanam prasannāni prasādaguṇayogādgabhīrāṇi ca vyaṅgyārthakṣepakatvātpadāni yeṣu /
sukhāvahā iti cārutvahetuḥ /
tatrāyameva prakāra iti bhāvaḥ /
sumedhaseti /
yastvetaṃ prakāraṃ tatra yojayituṃ na śaktaḥ sa paramalīkasahṛdayabhāvanāmukulitalocanoktyopahasanīyaḥ syāditi bhāvaḥ /
lakṣmīḥ sakalajanābhilāṣabhūmirduhitā /
jamātā hariḥ yaḥ samastabhogāpavargadānasatatodyamī /
tathā gṛhiṇī gaṅgā yasyāḥ samabhilaṣaṇīye sarvasminvastunyapahata upāyabhāvaḥ /
amṛtamṛgāṅkau ca sutau, amṛtamiha vāruṇī /
tena gaṅgāsnānaharicaraṇārādhanādyupāyaśatalabdhāyā lakṣmyāścandrodayapānagoṣṭhyupabhogalakṣaṇaṃ mukhyeṃ phalamiti trailokyasārabhūtatā bālapriyā ityatra tatprakārasya cārutvehetutvaṃ darśitamityāśayenāha--cārutvaheturityādi /
tatra tathāvidhe kāvyabandhe /
sahṛdayatvapratiṣṭālābhaścaitatprakārayojanakauśalaśālitānibandhana eveti tadarthibhistadviṣaye mahāprayatna ādheya iti darśayituṃ sumedhasetyuktamityāha--yastvetamityādi /
alīketi /
ayaṃ na sahṛdayaḥ kintvalīkasahṛdayabhāvanayā asatyasya sahṛdayatvastha bhāvanayā rasāsvādavaivaśyaṃ manasaḥ prakaṭayituṃ mukulitalocana āste, paśyatāsya vipralambhakabhāvamiti sahṛdayagoṣṭhīṣuparihāsapātraṃ syādityarthaḥ /
lakṣmīrduhitā jāmātā haristasya hiṇī gaṅgā /
amṛtamṛgāṅkau ca sutāvaho kuṭumbaṃ mahodadhaḥ //
iti chāyā /
padānāmetadgatānāṃ vyaṅgyamarthajātandarśayanyojanāmāha--lakṣamīrityādi /
sakaletyādi /
samastetyādi /
yasyā ityādi ca tattatpadavyaṅgyārthakathanam /
amṛtamiti /
amṛtapadārthaṃ ityarthaḥ /
vāruṇīti /
na pīyūṣaṃ tasya candrodayavadakhilajanasādhāraṇyābhāvāditi bhāvaḥ /
teneti /
uktenārthajātenetyarthaḥ /
gaṅgāsnānetyādiguṇībhāvamanubhavatītyantasyāyamarthaḥ /
yasyāṃ snānādyadārādhanāditaśca yā labhyate sā gaṅgāsya gṛhiṇyeva, sa harirasya jāmātaiva, sā lakṣmīrasyātmajaiva, labdhāyā āmiamiaṅkā a suā aho kuḍumbaṃ mahoahiṇo //


_________________________________________________________

vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśānugame sati /
prāyeṇaiva parāṃ chāyāṃ bibhral lakṣye nirīkṣyate // DhvK_3.36 //


__________


vācyālaṅkāravargo 'yaṃ vyaṅgyāṃśānugame sata /
prāyeṇaiva parāṃ chāyāṃ bibhrallakṣye nirīkṣyate // 36 //

vācyālaṅkāravargo 'yaṃ vyaṅgyāṃśasyālaṅkārasya vastumātrasya vā yathoyogamanugame sati cchāyātiśayaṃ vibhrallakṣaṇakārairekadeśena darśitaḥ /
sa tu tathārūpaḥ prāyeṇa sarva eva parīkṣyamāṇo lakṣye nirīkṣyate /
tathā hi--dīpakasamāsoktyādivadanye 'pyalaṅkārāḥ prāyeṇa vyaṅgyālaṅkārāntaravastvantarasaṃsparśino dṛśyante /
locanam pratīyamānā satī aho kuṭumbaṃ mahodadherityahośabdācca guṇībhāvamanubhavati // 3.5 //

evaṃ niralaṅkāreṣūttānatāyāṃ tucchatayaiva bhāsamānamamunāntaḥsāreṇa kāvyaṃ pavitrīkṛtamityuktvālaṅkārasyāpyanenaiva ramyataratvamiti darśayati--vācyeti /
aṃśatvaṃ guṇamātratvam /
ekadeśeneti /
ekadeśavivartirūpakamanena darśitam /
bālapriyā lakṣmyāssampadrūpāyā upabhogābhāve cālabdhakalpatvāccandrodayakāle vāruṇyupabhogo hi mukhyaṃ phalaṃ, sa candrassā vāruṇī cāsya putrabhāvameva bhajata iti mahodadhireva trailokyasāra itīyānartho 'tra dhvananavyāpārādavagamyate /
sa cāvagatassannaho kuṭumbamiti śabdaspṛṣṭatayā guṇībhāvamavalambate yataḥ, tadvyaṅgyārthajātopaskṛta eva vācyārtho vismayavibhāvatāṃ prāpnoti camatkārātiśayañca vidhatta iti // 3.4//

pūrvakārikātātparyārthakathanapūrvakamuttarakārikāmāvatārayati--evamityādi /
niralaṅkāreṣviti /
lakṣmīrityādyuktodāharaṇe na kaścidalaṅgāraḥ sphuṭo 'vagamyata iti bhāvaḥ /
uttānatāyāmiti /
āpātataḥ pratītāvityarthaḥ /
bhāsamānaṃ kāvyamiti sambandhaḥ /
bhāsamānamapīti ca pāṭhaḥ /
amunā guṇībhūtena vyaṅgyena /
antarasāreṇeti /
antarassāratvaṃ guṇībhāve 'pi bālakrīḍākālīnarajatvanyāyena naisargikamutkarṣaśālitvam /
alaṅkārasyeti jātyekavacanam /
anenaiveti /
guṇībhūtavyaṅgyenaivetyarthaḥ /
ramyataratvamiti /
alaṅkāratvātsvato ramyatvamastīti tarappratyayaḥ /
ata eva "parāṃ chāyāmi"ti chāyātiśayamiti coktam /
vyaṅgyāṃśānugama ityatra vyaṅgyasya vācyaṃ pratyaṃśatvaṃ guṇībhūtatvamevetyāha--aṃśatvaṃ guṇamātratvamiti /
anena darśitamiti /
nāmagrahaṇe nāmaikadeśagrahaṇamiti nyāyenaikadeśaśabda ekadeśavivartirūpakapara iti bhāvaḥ /
yataḥ prathamaṃ tāvadatiśayoktigarbhatā sarvālaṅkāreṣu śakyakriyā /
kṛtaiva ca sā mahākavibhiḥ kāmapi kāvyaccharvipuṣyati, kathaṃ hyatiśayayogitā svaviṣayaucityena kriyamāṇā satī kāvye locanam tadayamarthaḥ--ekadeśavivartirūpake--- rājasaṃsairavījyanta śaradaiva saronṛpāḥ ityatra haṃsānāṃ yaccāmaratvaṃ pratīyamānaṃ tannṛpā iti vācye 'rthe vācye 'rthe guṇatāṃ prāptamalaṅkārakārairyāvadeva darśitaṃ tāvadamunā dvāreṇa sūcito 'yaṃ prakāra ityarthaḥ /
anye tvekadeśena vācyabhāgavaicitryamātreṇetyanudbhinnameva vyācacakṣire /
vyaṅgyaṃ yadalaṅkārāntaraṃ vastvantaraṃ ca saṃspṛśanti ye svātmanaḥ saṃskārāyāśliṣyantīti te tathā /
mahākavibhiriti /
kālidāsādibhiḥ /
kāvyaśobhāṃ puṣyatīti yaduktaṃ tatra hetumāha---kathaṃ hīti /
hi śabdo hetau /
atiśayayogitā kathaṃ notkarṣamāvahet kāvye nāstyevāsau prakāra ityarthaḥ /
svaviṣaye yadaucityaṃ tena ceddhṛdayasthitena tāmatiśayoktiṃ kaviḥ karoti /
yathā bhaṭṭendurājasya-- yadviśramya vilokiteṣu bahuśo niḥsthemanī locane yadgātrāṇi daridrati pratidinaṃ lūnābjinīnālavat /
bālapriyā kathamekadeśavivartirūpakeṇa tatpradarśanamityata āha---tadayamartha ityādi /
pratīyamānamiti /
sarasāṃ nṛpatvarūpaṇameva śābdantatsāmarthyādvījanopāyabhūtānāṃ haṃsānāñcāmaratvaṃ vyaṅgyamityarthaḥ /
śaradaścāmaragrāhiṇītvamapyatra vyaṅgyaṃ bodhyam /
prātpaṃ prāptaṃ sat /
darśitamiti /
atroktavyaṅgyopaskṛtasya vācyasyaiva camatkārakāritvādvyaṅgyasya guṇībhūtatvaṃ spaṣṭīkṛtamityarthaḥ /
yāvadeveti /
kālāvadhinirdeśastasya spaṣṭatvātiśayasūcanārthaḥ /
tāvaditi /
taddarśanamātrāvasara evānanyāpekṣayā sphuṭāvaseyo 'yamiti bhāvaḥ /
amunā dvāreṇeti /
upalakṣaṇanyāyenetyarthaḥ /
ayaṃ prakāraḥ kārikoktaprakāraḥ /
ekadeśena darśita ityasyānyeṣāṃ vyākhyānamāha--anya ityādi /
ekadeśenetyasya vyākhyānam--vācya ityādi /
anudbhinnamiti /
aspaṣṭārthakamityarthaḥ /
vyaṅgyamityasyobhayaviśeṣaṇatvaṃ yojayannāha--vyaṅgyamityādi /
saṃspṛśantītyasya vivaraṇam--svātmana ityādi /
saṃskārāya atiśayayogāya /
kāvya ityasya pūrveṇa sambandhaḥ /
nāstyevetyādi /
satyāmatiśayayogitāyāmanāsāditotkarṣaḥ kāvyaprakāro nāstyevetyarthaḥ /
kiṃ sarvathā netyāha--svaviṣaya ityādi /
svaviṣaye svasyā atiśayokteryo viṣayastasmin /
aucityaṃ sambhāvyamānatvalakṣaṇam /
tena hṛdayasthiteneti /
kavihṛdayasthena tadaucityenopalakṣitāmityarthaḥ /
karoti cettadā nāstyevāsau prakāra iti sambandhaḥ /
notkarṣamāvahet /
bhāmahenāpyatiśayoktilakṣaṇe yaduktam--- locanam dūrvākāṇḍaviḍambakaśca nibiḍo yatpāṇḍimā gaṇḍayoḥ kṛṇṇe yūni sayauvanāsu vanitāsveṣaiva veṣasthitiḥ //
atra hi bhagavato manmathavapuṣaḥ saubhāgyaviṣayaḥ sambhāvyata evāyamatiśaya iti tatkāvye lokottaraiva śobhollasati /
anaucityena tu śobhā loyeta eva /
yathā-- alpaṃ nirmittamākāśamanālocyaiva vedhasā /
idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam //
iti /
nanvatiśayoktiḥ sarvālaṅkāreṣu vyaṅgyatayāntalīṃnaivāsta iti yaduktaṃ tatkatham? yato bhāmaho 'tiśayoktiṃ sarvālaṅkārasāmānyarūpāmavādīt /
na ca sāmānyaṃ śabdādviśeṣapratīteḥ pṛthagbhūtatayā paścāttanatvena cakāstīti kathamasya vyaṅgyatvamityāśaṅkyāha--bhāmaheneti /
bālapriyā tatraucityayuktamudāharaṇamāha--yadityādi /
vyākhyāto 'yaṃ ślokaḥ /
bhagavata iti manmathavapuṣa ityatra, tacca sambhāvyata evetyatra ca hetuḥ /
sambhāvyata eveti /
evaṃ bhavediti /
pratipattṛbhissambhāvyamāna evetyarthaḥ /
ca hetuḥ /
sambhāvyata eveti /
evaṃ bhavediti pratipattṛbhissambhāvyamāna evetyarthaḥ /
evakāreṇāsambhāvyamānatvavyavacchedaḥ /
ayaṃ saubhāgyaviṣayo 'tiśaya iti /
vanitāvasthāviśeṣavarṇanena pratīyamānassaundaryādiguṇātiśaya ityarthaḥ /
tatkāvye tādṛśi kāvye /
etadeva pratyudāharaṇamukhena sphuṭayiṣyannāha--anauṭacityenetyādi /
līyata eveti /
śobhollāsasya kāvārteti bhāvaḥ /
alpamiti /
alpaṃ nirmitamiti /
stanayoḥ paryāptāvakāśatvābhāveneti bhāvaḥ /
idamiti /
dṛśyamānamityarthaḥ /
evaṃvidhamiti /
vaktumaśakyamityarthaḥ /
atrātimahato 'pyavakāśātmakākāśasyālpatvena nirmāṇoktyā tato 'pyatiśayitaṃ mahatvaṃ stanayoḥ pratīyata iti atiśayoktirvyaṅgyā, parantviyaṃ stanayostathāvidhamahatvasyāsambhāvyamānatvenānaucityavatīti kāvyotkarṣaṃ sampādayituṃ na kṣamata iti bhāvaḥ /
bhāmahenāpītyādigranthaḥ prakṛte kimartha ityatastamavatārayati--nanvityādi /
yaduktamiti /
atiśayoktigarbhatā sarvālaṅkāreṣu śakyakriyeti grantheneti bhāvaḥ /
kathamiti /
ayuktamityarthaḥ /
kuta ityatrāha--yata ityādi /
bhāmahaḥ alaṅkāralakṣaṇakārakūṭastho bhāmahanāmā ācāryaḥ /
avādīditi /
saiṣā sarvaiva vakroktiriti granthenoktavānityarthaḥ /
'sarvāpi vakroktiḥ' sarva evālaṅkāraḥ /
'saiṣā' yeyamuktātiśayoktiḥ saiveti tattadalaṅkārāṇāṃ viśeṣatvaṃ tatsāmānyarūpatvañcātiśayokteriti tadarthaḥ /
bhavatvevaṃ tāvatā prakṛte kimāyātamityata āha--na cetyādi /
kathamasya vyaṅgyatvamiti /
vyaṅgyaṃ hi vācyāta pṛthaktayā tatpratītyuttaraṃ śabdātpratīyate samānyantvanyathā gaurityādiśabdena saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
yatno 'syāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā //
iti /
tatrātiśayoktiryamalaṅkāramadhitiṣṭhati kavipratibhāvaśāttasya cārutvātiśayayogo 'nyasya locanam bhāmahenāpi yaduktaṃ tatrāyamevārtho 'vagantavya iti dūreṇa sambandhaḥ /
kiṃ taduktam--saiṣeti /
yātiśayoktirlakṣitā saiva sarvā vakroktiralaṅkāra prakāraḥ sarvaḥ /
vakrābhidheyaśabdoktiriṣṭā vācāmalaṅkṛtiḥ iti vacanāt /
śabdasya hi vakratā abhidheyasya ca vakratā lokottīrṇena rūpeṇāvasthānamityayamevāsāvalaṅkārasyālaṅkārabhāvaḥ, lokottarataiva cātiśayaḥ, tenātiśayoktiḥ sarvālaṅkārasāmānyam /
tathā hi---anayā atiśayoktyā, arthaḥ sakalajanopabhogapurāṇīkṛto 'pi vicitratayā bhāvyate /
tathā pramadodyānādiḥ vibhāvatāṃ nīyate /
bālapriyā sāmānyaviśeṣayorapṛthaktayā samakālamevāvabhāsādityalaṅkāraviśeṣapratītyutaraṃ tatpṛthaktayā bhāsamānatvaṃ vyāpakaṃ vyāpakaṃ nivartamānaṃ svavyāpyaṃ vyaṅgyatvamapi nivartayatīti tasya vyaṅgyatvoktirbhāmahavacanavyāhatatvādayuktetyarthaḥ /
vyavahitatvādanvayandarśayati---bhāmahenāpītyādi /
taduktaṃ bhāmahoktam /
ślokaṃ vyācaṣṭe---yetyādi /
lakṣiteti /
"nimittato vaco yattvi"tyādignanthena lakṣitetyarthaḥ /
vakrā vakṣyamāṇasvarūpavakratāviśiṣṭā /
uktirucyamāno 'rtha ityarthābhiprāyeṇa vyācaṣṭe--yetyādi /
lakṣiteti /
"nimittato vaco yattvi"tyādigranthena lakṣitetyarthaḥ /
vakrā vakṣyamāṇasvarūpavakratāviśiṣṭā /
uktirucyamāno 'rtha ityarthābhiprāyeṇa vyācaṣṭe--alaṅkāraprakāra iti /
alaṅkāraviṣeṣa ityarthaḥ /
vakroktiśabdasyālaṅkārārthakatve bhāmahoktimeva saṃvādayati--vakreta /
alaṅkṛtiriti /
alaṅkriyeti ca pāṭhaḥ /
vakraśabdo 'trāsambhavatsvārthassādṛśyātprasiddhapathātilaṅghirūpāntaraśālitvena lakṣyatītyāśayenāha--loketyādi /
lokīttīrṇena rūpeṇa lokaprasiddhaśāstretihāsādivyāvṛttena rūpeṇa /
tacca rūpaṃ vivakṣitarasābhivyañjanaṃ prati yogyatvāpattilakṣaṇam /
ayameveta /
rasābhivyañjanayogyatvarūpalokottīrṇarūpamevetyarthaḥ /
alaṅkārasyālaṅkārabhāvaḥ upamāderalaṅkāratvam /
tathāca vakroktiśabdo 'laṅkārārthaka iti bhāvaḥ /
tathāpi kathamatiśayoktirūpatvamata āha--lokottarataivātiśaya iti /
phalitamāha--teneti /
anayetyādibhāgaṃ vivṛṇoti--tathāhītyādi /
tathāhīti /
vakṣyamāṇamuktopapādakamityarthaḥ /
sakaleti /
purāṇīkṛtaḥ anāsvādyatāṃ nītaḥ /
viśabdārthavivaraṇaṃ vicitratayeti /
navanavaviśeṣaśālitayetyarthaḥ /
bhāvyate niṣpādyate /
yathāhuḥ--"svabhāvaścāyamarthānāṃ yanna sākṣādamī tathā /
svadante satkavigirāṃ gāta gocaratāṃ yathe"ti /
arthadvayañcānyadvibhāvyata ityanena vivakṣitamiti darśayati--tathetyādi /
pramadodyānādiriti tvalaṅkāramātrataiveti sarvālaṅkāraśarīrasvīkaraṇayogyatvenābhedopacārātsaiva sarvālaṅkārarūpetyayamevārtho 'vagantavyaḥ /
tasyāścālaṅkārāntarasaṃkīrṇatvaṃ locanam viśeṣeṇa ca bhāvyate rasamayīkriyate, iti tāvattenoktaṃ, tatra ko 'sāvartha ityatrāha abhedopacārātsaiva sarvālaṅkārarūpeti /
upacāre nimittamāha--sarvālaṅkāreti /
upacāre prayojanamāha--atiśayoktirityādinā alaṅkāramātrataivetyantena /
mukhyārthabādho 'pyatraiva darśitaḥ kavipratibhāvaśādityādinā /
ayaṃ bhāvaḥ---yadi tāvadatiśayokteḥ sarvālaṅkāreṣu sāmānyarūpatā sā tarhi tādātmyaparyavasāyinīti tadyvatirikto naivālaṅkāro dṛśyata iti kavipratibhānaṃ na tatrāpekṣaṇīyaṃ syāt /
bālapriyā artha ityanuṣajyate /
viśeṣeṇa bhāvyata ityasyaiva vivaraṇaṃ--rasetyādi /
itītyādipiṇḍitārthakathanam /
tāvadityavisaṃvāde /
tatreti /
tadvacana ityarthaḥ /
asāviti /
ayamevetyatredaṃśabdena vivakṣita ityarthaḥ /
upacāre hi tritayamavaśyaṃ vakta; nimittaṃ prayojanaṃ mukhyārthabādhaśceti /
tatrābhidheyasambandhalakṣaṇanimittasamarpakaṃ sarvālaṅkāretyādikamityāhopacāra ityādi /
nimittamāheti /
tathācālaṅkāraśarīrasvīkaraṇayogyatvarūpamukhyārthasādṛśyaṃ nimittamiti bhāvaḥ /
atiśayoktirityādikaṃ prayojanasamarpakamityāha--upacāra ityādi /
vṛttau 'yamalaṅkāramadhitiṣṭhatī'ti /
yenālaṅkāreṇa sambadhnātītyarthaḥ /
'tasye'ti /
atiśayokitisambaddhasyetyarthaḥ /
'anyasye'ti /
atiśayoktyasambaddhasyetyarthaḥ /
tathācopamāderatiśayoktisambandhena cārutvātiśayasya dyotanaṃ prayojanamiti bhāvaḥ /
locane--atraiveti /
prayojanasamarpakagrantha evetyarthaḥ /
kathamanena mukhyārthavādhavagama ityapekṣāyāmāśayamunmīlayannāha--ayaṃ bhāva ityādi /
yathā khaṇḍamuṇḍādiviśeṣeṣu gotvāderanuvṛttatayā sāmānyarūpatvantathā upamādiviśeṣeṣvatiśayokteranuvṛttatayā sāmānyātmakatvātsarvā vakroktissaivetyabhedavyapadeśo mukhyo vā, sāmānyaviśeṣabāvasyāvivakṣayānayā vācoyuktyā dhvanireva kāvyātmeti pakṣapratikṣepārthamatiśayokteḥ kāvyajīvitatvaṃ vā vivakṣitamiti vikalpaṃ manasi kṛtyādyandūṣayati--yadi tāvadityādi /
tādātmyaparyavasāyinīti /
tathāca yathā khaṇḍamuṇḍādayo gotvādyātmakāstathā sarve 'laṅkārā atiśayoktyātmāna eva bhaveyuriti bhāvaḥ /
nanvastu tādātmyamityata āha--iti tadvyatirikta ityādi /
tadyvatiriktaḥ atiśayoktivyatiriktaḥ /
tatra atiśayayojane /
anapekṣaṇāyanna syāditi /
yathā khaṇḍādīnāṃ svata eva gotvādyākāraśālitvaṃ nānyāpekṣaṃ tathā upamāderatiśayayogitvamapīti kavipratibhātāratamyakṛtātiśayatāratamyayogitvamupalabhyamānaṃ kadācidvācyatvena kadācidyvaṅgyatvena /
vyaṅgyatvamapi locanam alaṅkāramātraṃ ca na kiñciddṛśyeta /
atha sā kāvyajīvitatvenetthaṃ vivakṣitā, tathāpyanaucityenāpi nibadhyamānā tathā syāt /
aucityavatī jīvitamiti cet--aucityanibandhanaṃ rasabhāvādi muktvā nānyatkiñcidastīti tadevāntaryāmi mukhyaṃ jīvitamityabhyupagantavyaṃ na tu sā /
etena yadāhuḥ kecit--aucityaghaṭitasundaraśabdārthamaye kāvye kimanyena dhvaninātmabhūteneti te svavacanameva dhvanisadbhāvabhyupagamasākṣibhūtaṃ manyamānāḥ pratyuktāḥ /
tataścopapannamatiśayoktervyaṅgyatvamiti /
yaduktamalaṅkārāntarasvokaraṇaṃ tadeva tridhā vibhajate--tasyāśceti /
vācyatveneti /
sāpi vācyā bhavati /
yathā--'aparaiva hi keyamatra' iti /
atra rūpake 'pyatiśayaḥ bālapriyā viruddhyeteti bhāvaḥ /
dūṣaṇāntaramāha--alaṅkāramātramityādi /
kiñcidalaṅkāramātramatiśayoktyanāliṅgitamapi dṛśyate, tadapyaghaṭamānaṃ syādityarthaḥ /
dvitīyamutthāpya dūṣayati--atheti /
sā atiśayoktiḥ /
kāvyajīvitatvenetthaṃ vivakṣitā kāvyajīvitatvapradarśanāya sarvā vakroktisyaiṣetyuktā tathāpītyaṅgīkṛtya vādasūcakam /
kimatiśayoktimātrasya jīvitatvaṃ vivakṣitaṃ, kiṃ vā yatkiñcidviśiṣṭasya? nādyaḥ pakṣa ityāha--anaucatyenāpīti /
setyanuṣaṅgaḥ /
yathā "alpaṃ nirmitami"tyādau /
tathā kāvyajīvitam /
dvitīyamanuvadapi--aucityavatīti /
yathā "yadviśramye"tyādau /
tarhi asmadabhimataṃsiddhamityāha--aucityanibandhanamityādi /
rasādikamevaucityaprayojakamiti prāgevoktam /
mukhyatve hetuḥ--antaryāmīti /
na tu seti /
sā aucityavatyatiśayoktiḥ /
prasaṅgādāha--etenetyādi /
etena pratyuktā iti sambandhaḥ /
svavacanameveti /
aucityaghaṭiteti vacanamevetyarthaḥ /
dhvanisadbhāveti /
aucityasya rasādinibandhanatvādrasādidhvanisadbhāvasyābhyupagame pramāṇībhavedityarthaḥ /
upasaṃharati--tasmādityādi /
abhedopacāra evāyamiti /
sarvā vakroktissaiṣeti nirdeśo mukhaṃ candra ityādivadabhedopacāra evetyarthaḥ /
aupacārikatvopapādanaphalamāha--tataścetyādi /
tasyāścetyādigranthasya prakṛtena saṅgatimdarśayannāha--yaduktamityādi /
uktamiti /
upacāranimittatayā pūrvoktamityarthaḥ /
alaṅkārāntarasvīkaraṇamiti /
alaṅkārātarasaṅkīrṇatvamityarthaḥ /
tasyā ityasya vācyatvenetyanenāpi sambandha iti vyācaṣṭe--sāpītyādi /
sā atiśayoktiḥ /
atrodāharaṇaṃ lāvaṇyetyādyuktameva darśayati--yathetyādi /
atra vācyālaṅkārandarśayannatiśayoktervyaṅgyatvābhāvamāha--atretyādi /
nayanādīnāmutpalatvādirūpaṇādrūpakasya vācyatvaṃ tāvadvyaktameva, atiśayoktestu kadācitprādhānyena kadācidguṇabhāvena /
tatrādye pakṣe vācyālaṅkāramārgaḥ /
dvitīye tu dhvanāvantarbhāvaḥ /
tṛtīyetu guṇībhūtavyaṅgyarūpatā /
ayaṃ ca prakāro 'nyeṣāmapyalaṅkārāṇāmasti, teṣāṃ tu na sarvaviṣayaḥ /
atiśayoktestu sarvālaṅkāraviṣayo 'pi sambhavatītyayaṃ viśeṣaḥ /
yeṣu cālaṅkāreṣu sādṛśyamukhena tattvapratilambhaḥ yathā rupakopamātulyayogatānidarśanādiṣu teṣu gamyamānadharmamukhenaiva yatsādṛśyaṃ tadeva śobhātiśayaśāli bhavatīti te sarve 'pi cārutvātiśayayoginaḥ santo guṇībhūtavyaṅgyasyaiva locanam śabdaspṛgeva /
asya traividhyasya viṣayavibhāgamāha--tatreti /
teṣu prakāreṣu madhye ya ādyaḥ prakārastasmin /
nanvatiśayoktireva cedevambhūtā tatkimapekṣayā prathamaṃ tāvaditi kramaḥ sūcita ityāśaṅkyāha--ayaṃ cati /
yo 'tiśayoktau nirūpito 'laṅkārāntare 'pyanupraveśātmakaḥ /
nanvevamapi prayamamiti kenāśayenoktamityāśaṅkyāha--teṣāmiti /
evamalaṅkāreṣu tāvadvyaṅgyasparśo 'stītyuktyā tatra kiṃ vyaṅgyatvena bhātīti /
vibhāgaṃ vyutpādayati--yeṣu ceti /
rūpakādīnāṃ pūrvamevoktaṃ svarūpam /
nidarśanāyāstu 'kriyayaiva tadarthasya bālapriyā vyaṅgyatayā sthātumārabdhāyā api aparaiveti śabdena spṛṣṭatvādvācyatvamāpatitamiti dvayorvācyatvamityarthaḥ /
navyamate tvaparaivetyatra bhedakātiśayoktiḥ, yatrotpalānītyādau rūpakātiśayoktiḥ /
bhojarājamate tvatra samāsoktirityādimatabhedā bodhyāḥ /
asyeti /
viṣayavibhāgavirahe traividhyapradarśanasya mandaphalatvāditi bhāvaḥ /
ādyaḥ prakāraḥ dvayorapi vācyatatvātmakaḥ /
atiyoktāvuktasya prakārasyāyañcetyādinālaṅkārāntareṣvatideśaḥ kṛtaḥ, tat kimarthamityato 'vatārayati--nanvityādi /
cedityasandigdhe sandehavacanam /
atiśayokterevaitadyujyeta /
tasyāssarvālaṅkāraśarīrasvīkaraṇārhatvasyoktatvāditi bhāvaḥ /
nirūpita yetyādi /
kramo hi satsveva bahuṣu kramikeṣu ghaṭeta, nānyatheti bhāvaḥ /
nirūpita iti /
prakāra iti śeṣaḥ /
prathamamiti kenāśayenoktamiti /
prāthamyaṃ prādhānyeneti vaktavyaṃ prādhānyaṃ kinnibandhanamityarthaḥ /
āha teṣāmitīti /
teṣāmityādinā viśeṣa ityantenāhetyarthaḥ /
vyaṅgyasparśo 'stītyuktveti /
vācyālaṅkāravargo 'yamityādigranthenoktvetyarthaḥ /
kimita /
alaṅkārāntaraṃ vastvantaraṃ vetyarthaḥ /
vṛttau 'tatvapratilambha' iti /
alaṅkāratvaprāptirityarthaḥ /
'rūpake'tyādi /
rūpakādau sādṛśyaṃ vyaṅgyamupamā tu tatsvarūpaiveti bodhyam /
locane--kriyayeti /
lakṣaṇamidamudāviśiṣṭasyopadarśanam /
viṣayāḥ /
samāsoktyākṣepaparyāyoktādiṣu tu gamyamānāṃśāvinābhāvenaiva tattvavyavasthānādguṇībhūtavyaṅgatā nirvivādaiva /
tatra ca guṇībhūtavyaṅgyatāyāmalaṅkārāṇāṃ keṣāñcidalaṅkāraviśeṣagarbhatāyāṃ niyamaḥ /
yathā vyājastuteḥ preyolaṅkāragarbhatve /
keṣāñcidalaṅkāramātragarbhatāyāṃ niyamaḥ /
yathā sandehādīnāmupamāgarbhatve /
keṣāñcidalaṅkārāṇāṃ parasparagarbhatāpi sambhavati /
yathā dīpakopamayoḥ /
tatra dīpakamupamāgarbhatvena prasiddham /
upamāpi kadāciddīpakacchāyānuyāyinī /
yathā mālopamā /
tathā hi 'prabhāmahatyā śikhayeva dīpaḥ' ityādau sphuṭaiva dīpakacchāyā lakṣyate /
locanam iṣṭā nidarśane'ti /
udāharaṇam-- ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
udayaḥ patanāyeti śrīmato bodhayannarān //
prayolaṅkāreti /
cāṭuparyavasāyitvāttasyāḥ /
sā codāhṛtaiva dvitīyoddyote 'smābhiḥ /
upamāgarbhatva ityapamāśabdena sarva eva tadviśeṣā rūpakādayaḥ, athavavaupamyaṃ sarvasāmānyamiti tena sarvamākṣiptameva /
sphuṭaiveti /
'tayā sa pūtaśca vibhūṣitaśca' ityetena dīpasthānīyena dīpanāddīpakamatrānupraviṣṭaṃ pratīyamānatayā, sādhāraṇadharmābhidhānaṃ bālapriyā haraṇañca bhāmahīyam /
yiyāsati yātumārabhate /
yathātropamāyā vyaṅgyatvaṃ tathā kuvalayānandādau spaṣṭam /
vṛttau 'guṇībhūtavyaṅgyasyaiva viṣayā' iti /
gamyamānadharmasya vācyasiddhyaṅgtvāditi bhāvaḥ /
'tatvavyavasthānādi'ti /
samāsoktitvādivyavasthiterityarthaḥ /
'guṇībhūtavyaṅgyate'ti /
vācyārthopaskārakatvāditi bhāvaḥ /
preyolaṅkāragarbhatve hetumāha locane--cāṭviti /
sā ceti /
vyājastutiścetyarthaḥ /
keṣāñcadalaṅkāramātragarbhatāyāmityatrālaṅkāramātraśabdenālaṅkārasāmānyābhidhānātpunarupamāgarbhatva iti tadviśeṣābhidhānaṃ vyāhatamityata āha--upamāśabdenetyādi /
tadviśeṣāḥ upamāviśeṣāḥ /
"upamaiva tirobhūtabhedā rūpakamiṣyata" ityādivacanāditi bhāvaḥ /
rūpakādaya iti /
vivakṣitā iti śeṣaḥ /
upamāśabdo 'tropamālaṅkārasya na vācakaḥ kintvaupamyasyetyāha--athavetyādi /
sarvasāmānyamiti /
upamārūpakādisarvasādhāraṇamityarthaḥ /
kathammālopamāyāndīpakacchāyāvagama ityata upapādayati--tayetyādi /
dīpasthānīyena dīpanāditi /
anena dīpa iveti dīpayatīti vā dīpakaśabdavyutpattirdarśitā /
spaṣṭamidaṃ kuvalayānande /
pratīyamānatayā dīpakamatrānu praviṣṭamiti sambandhaḥ /
pratīyamānatayā vyaṅgyatayā /
atra mālopamāsthale 'prabhāmahatye'tyādau /
tadevaṃ vyaṅgyāṃśasaṃsparśe saṃti cārutvātiśayayogino rūpakādayo 'laṅkārāḥ sarva eva guṇībhūtavyaṅgyasya mārgaḥ /
guṇībhūtavyaṅgyatvaṃ ca teṣāṃ tathājātīyānāṃ sarveṣāmevoktānuktānāṃ sāmānyam /
tallakṣaṇe sarva evaite locanam hyetadupamāyāṃ spaṣṭenābhidhāprakāreṇaiva /
tathājātīyānāmiti /
cārutvātiśayavatāmityarthaḥ /
sulakṣitā iti yatkilaiṣāṃ tadvinirmuktaṃ rūpaṃ na tatkāvye 'bhyarthanīyam /
upamā hi 'yathā gaustathā gavayaḥ' iti /
rūpakaṃ 'khalevālī yūpa' iti /
śleṣaḥ 'dvirvacane 'cī'ti tantrātmakaḥ /
yathāsaṃkhyaṃ 'tudīśālāture'ti /
dīpakaṃ 'gāmaśvam' iti /
sasandehaḥ 'sthāṇurvā syāt' iti /
apahnutiḥ 'nedaṃ rajatam' iti /
paryāyoktaṃ 'pauno divānātti' iti /
tulyayogitā 'sthādhvoricca' iti /
aprastutapraśaṃsā sarvāṇi jñāpakāni yathā padasaṃjñāyāmantavacanam--'anyatra saṃjñāvidhau pratyayagrahaṇe tadantavidhirna' iti /
ākṣepaścobhayatra vibhāṣāsu vikalpātmakaviśeṣābhidhitsayā iṣṭasyāpi vidheḥ pūrvaṃ niṣedhanātpratiṣedhena bālapriyā atra hetundarśayannāha---sādhāraṇetyādi /
etadupamāyāmiti /
mālopamāyāmityarthaḥ /
abhidhāprakāreṇa abhidhāvyāpāreṇa /
evakāreṇa vyañjanasya vyavacchedaḥ /
ayamarthaḥ---atropamāyāmapekṣito dharmaḥ pūtatvādistayetyādinā spaṣṭamabhidhīyate, na punardīpakābhiprāyeṇa dīpasthānīyo 'rthaḥ /
prabhāmahatyā śikhayā dīpa iva tayā /
sa pūtaścetyādivākyārthatrayasya bodho hyādau jāyate, taduttarantu pūtatvavibhūṣitatvayordīpādyupamānatrayahimavadupameyātmakānekānugamo 'vagamyata iti dīpakamatra vyaṅgyatayānupraviṣṭamiti /
mālopamātiriktopāttadharmakopamāsthale tu dharmasyobhayatra sambandhaḥ spaṣṭamabhidhīyata iti na dīpakasya vyaṅgyatayānupraveśa iti mālopametyuktam /
'tathājātīnā'mityatra jātiśabdaḥ prakṛte cārutvātiśayayogitvarūpopādhivacana ityāha--cārutveti /
nanvanya eva guṇībhūtavyaṅgyaprakāraḥ, anye copamādayo 'laṅkārāstatkathaṃ guṇībhūtavyaṅgyalakṣaṇe kṛte teṣāṃ lakṣitatvasiddhirityato 'bhiprāyamudbhedayannāha--yatkiletyādi /
eṣāmiti /
upamādīnāmityarthaḥ /
tadvinirmuktaṃ guṇībhūtavyaṅgyatāvirahitam /
nābhyarthanīyamiti /
alaṅkāratāyāmanupayogitvāditi bhāvaḥ /
uktopapādanāyāha--upamā hītyādi /
dvirvacane 'cīti /
sūtre 'smin dvirvacanaśabdo 'rthadvayaparaḥ /
tudīti /
'tudīśāle'tyādisūtre hi yathāsaṅkhyena sambandhaḥ /
gāmaśvamityatraikakriyayā sa bodhyaḥ /
sthādhvoriti /
anena sūtreṇa dvayorekaṃ vidhīyate /
sarvāṇi jñāpakānīti /
tattatparibhāṣādayassūtrasthatattatpadena gamyanya iti bhāvaḥ /
netīta /
jñāpayatīti śeṣaḥ /
ubhayatra sulakṣitā bhavanti /
ekaikasya svarūpaviśeṣakathanena tu sāmānyalakṣaṇarahitena pratipādapāṭheneva śabdā na śakyante tattvato nirjñātum, ānantyāt /
anantā hi vāgvikalpāstatprakārā eva cālaṅkārāḥ /
locanam samīkṛta iti nyāyāt /
atiśayoktiḥ 'samudraḥ kuṇḍikā' vindhyo vardhitavānarkavartmāgṛhṇāt' iti /
evamanyat /
na caivamādi kāvyopagīti, guṇībhūtavyaṅgyataivātrālaṅkāratāyāṃ marmabhūtā lakṣitāḥ tān suṣṭu lakṣayati /
yayā supūrṇa kṛtvā lakṣitāḥ saṅgṛhītā bhavanti, anyathā tvavaśyamavyāptirbhavet /
tadāha--ekaikasyeti /
na cātiśayoktivakroktyupamādīnāṃ sāmānyarūpatvaṃ cārutāhīnānāmupapadyate, cārutā caitadāyattetyetadeva guṇībhūtavyaṅgyatvaṃ sāmānyalakṣaṇam /
vyaṅgyasya ca cārutvaṃ rasābhivyaktiyogyatātmakam, rasasya svātmanaiva viśrāntidhāmna ānandātmakatvamiti nānavasthā kāciditi tātparyam /
anantā hīti /
prathamoddyota eva vyākhyātametat 'vāgvikalpānāmānantyāt' ityatrāntare /
nanu sarveṣvalaṅkāreṣu nālaṅkārāntaraṃ vyaṅgyaṃ cakāsti; tatkathaṃ guṇībhūtavyaṅgyena bālapriya vibhāṣāsvityādi /
spaṣṭamidaṃ vaiyākaraṇānām /
samudaḥ kuṇḍiketi /
jalabāhulyapradarśanāya kuṇḍikāṃ viṣayīkṛtya samudra iti nirdeśādbhede abhedarūpātiśayoktiriti bhāvaḥ /
vindhya ityādāvasambandhe sambandharūpā sā /
upasaṃharannāha--evamanyadityādi /
evamādīti /
uktodāharaṇādikamityarthaḥ /
itīti hetau /
tallakṣaṇe sarva evaite sulakṣitā bhavantītyetasya vivaraṇam--guṇībhūtetyādi /
yatheti /
guṇībhūtavyaṅgyatayetyarthaḥ /
anyatheti /
uktena sāmānyalakṣaṇena vinā tattadviśeṣalakṣaṇasyaiva kathana ityarthaḥ /
kvacadgranthe tūpamā hītyādikassaṅgṛhītā bhavantītyanto grantho na dṛśyate /
nanu guṇībhūtavyaṅgyatvemeva sarveṣāmalaṅkārāṇāṃ sāmānyalakṣaṇaṃ tallakṣaṇena teṣāṃ sulakṣitatvaṃ bhavatītyuktamayuktamatiśayoktayādīnāmalaṅkārasāmānyarūpatvāttallakṣaṇenaiva ca caritārthatvādityata āha--na cetyādi /
cārutāhīnānāmatiśayoktyādīnāṃ sāmānyarūpatvanna copapadyata iti sambandhaḥ /
tataḥ kimata āha--cārutetyādi /
etadāyatteti /
guṇībhūtavyaṅgyātvādhīnetyarthaḥ /
nanvalaṅkāracārutvaprayojakaṃ guṇībhūtavyaṅgyasya cārutvaṃ vaktavyantadapyanyena prayuktantadapyanyenetyanavasthāprasaṅga ityata āha--vyaṅgyasyetyādi /
yaduktantallakṣaṇe sarva ete sulakṣitā iti tadākṣipya tatsamādhānaparatayottaragranthamavatārayati--nanvityādi /
sarveṣviti /
dīpakādau kvacideva cakāstyākṣepādau tu guṇībhūtavyaṅgyasya ca prakārāntareṇāpi vyaṅgyārthānugamalakṣaṇena viṣayatvamastyeva /
tadayaṃ dhvaniniṣyandarūpo dvitīyo 'pi mahākaviviṣayo 'tiramaṇīyo lakṣaṇīyaḥ sahṛdayaiḥ /
sarvathā nāstyeva sahṛdayahṛdayahāriṇaḥ kāvyasya sa locanam lakṣitena sarveṣāṃ saṃgrahaḥ /
maivam; vastumātraṃ vā raso vā vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyati tadevāha-guṇībhūtavyaṅgyasya ceti /
prakārāntareṇa vasturasātmanopalakṣitasya /
yadi vetthamavataraṇikā--nanu guṇībhūtavyaṅgyenālaṅkārā yadi lakṣitāstarhi lakṣaṇaṃ vaktavyaṃ kimiti noktamityāśaṅkyāha--guṇībhūteti /
viṣayatvamiti lakṣaṇīyatvamiti yāvat /
kena lakṣaṇīyatvaṃ dhvanivyatirikto yaḥ prakāro vyaṅgyatvenārthānugamo nāma tadeva lakṣaṇaṃ tenetyarthaḥ /
vyaṅgye lakṣite tadguṇībhāve ca nirūpite kimanyadasya lakṣakriyatāmiti tātparyam /
evaṃ 'kāvyasyātmā dhvaniḥ' iti nirvāhyopasaṃharati--tadayamityādinā saubhāgyamityantena /
bālapriyā neti bhāvaḥ /
tatkathamityādi /
avyāpakatvādalakṣaṇamiti bhāvaḥ /
guṇībhūtavyaṅgyatvamityatra vyaṅgyapadenālaṅkāramātranna vivakṣim; kintu vasturasādikañcāto nāvyāpakamidamityāha--maivamityādi /
vastumātraṃ veti /
yatra guṇībhūtavyaṅgyasthale 'laṅkāro na cakāsti tatreti bhāvaḥ /
vyaṅgyārthānugamalakṣaṇenetyetadarthato vivṛtaṃ vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyatītyanena /
vyaṅgyatvenārthānugamo vācyaṃ prati guṇabhāvaḥ, sa lakṣaṇamasādhāraṇadharmaḥ svarūpaṃ vā yasya prakārāntarasya teneti tadarthaḥ /
prakārāntareṇetyupalakṣaṇe tṛtoyetyāha--upalakṣitasyeti /
guṇībhūtavyaṅgyasyetyasya viśeṣaṇaṃ, tathā ca vasturasālaṅkārānyatamasya guṇībhūtasya vyaṅgyasyetyarthaḥ /
viṣayatvamastyevetyanena sambandhaḥ /
alaṅkāreṣviti vipariṇāmenānuṣaṅgaḥ /
uktagranthayo janāyāḥ kleśasampādyatvammanvānaḥ prakārāntareṇāha--yadi vetyādi /
lakṣitā iti /
bhaveyuriti śeṣaḥ /
tasya guṇībhūtavyaṅgyasya /
lakṣaṇenetyukterviṣayatvamityasya lakṣaṇīyatvamityarthasmiddhyatītyāha--lakṣaṇīyatvamitīti /
kena lakṣaṇīyatvamiti prakārāntareṇetyasyāvatārikā /
dhvanivyatirikta iti /
pūrvamalaṅkārāpekṣayā prakārāntaratvamidānīntu dhvanyapekṣayeti viśeṣaḥ /
arthānugamaḥ vācyaṃ prati guṇībhāvenāvasthānam /
lakṣaṇamasādhāraṇadharmaḥ /
nanvetallakṣaṇanna prāguktamataḥ kathaṃ siddhavadabhidhānamityata āha--vyaṅgya ityādi /
vyaṅgyalakṣaṇantāvaduktameva prathamodyote /
yatra vyaṅgyānvaya ityādinā guṇībhāvaśca nirūpita iti bhāvaḥ /
tadayamityādyupasaṃhārasyopasaṃhāryārthaviśeṣarśanena tātparyamāha /
nirvāhya nirvyūḍhaṃ kṛtvā /
prakāro yatra na pratīyamānārthasaṃsparśena saubhāgyam /
tadidaṃ kāvyarahasyaṃ paramiti sūribhirbhāvanīyam /


_________________________________________________________


mukhyā mahā-kavi-girām alaṅkṛti-bhṛtām api /
pratīyamāna-cchāyaiṣā bhūṣā lajjeva yoṣitām // DhvK_3.37 //


__________


mukhyā mahākavigirāmalaṅkṛtibhṛtāmapi /
pratīyamānacchāyaiṣā bhūṣā lajjeva yoṣitām // 37 //
anayā suprasiddho 'pyarthaḥ kimapi kāmanīyakamānīyate /
locanam yatprāguktaṃ sakalasatkavikāvyopaniṣadbhūtamiti tanna pratāraṇamātramarthavādarūpaṃ mantavyamiti darśayitum--tadidamiti // 3.6 //

mukhyā bhūṣeti /
alaṅkṛtibhṛtāmapiśabdālaṅkāraśūnyānāmapītyarthaḥ /
pratīyamānakṛtā chāyā śobhā, sa ca lajjāsadṛśī gopanāsārasaundaryaprāṇatvāt /
aṅkāradhāriṇīnāmapi nāyikānāṃ lajjā mukhyaṃ bhūṣaṇam /
pratīyamānā cchāyā antarmadanodbhedajahṛdayasaundaryarūpā yayā, lajjā hyantarudbhinnamānmathavikārajugopayiṣārūpā madanavijṛmbhaiva /
vītarāgāṇāṃ yatīnāṃ kaupīnāpasāraṇe 'pi trapākalaṅkādarśanāt /
tathā hi kasyāpi bālapriyā tadidamityāderupasaṃhāryānantarbhāvāttadgranthamavatārayati---yadityādi /
pratāraṇamātraṃ cetovilobhanamātram /
arthavādarūpaṃ stutirūpam // 3.6 //

kārikāyāṃ mukhyetyasya bhūṣetyanena sambandha iti darśayati--mukhyā bhūṣeti /
alaṅkṛtibhṛtāmiti /
alaṅkṛtipadena kāvyālaṅkārāḥ kaṭakādayaśca grāhyāḥ /
pratīyamānacchāyetyasya vivaraṇam--pratīyamānakṛtetyādi /
pratīyamānaṃ vastvalaṅkārarasādyātmakam /
lajjevetyasya vyākhyānama--lajjāsadṛśīti /
lajjāsādṛśye hetumāhagopaneti /
gopanaiva sāro yasya tattathāvidhaṃ saundaryameva prāṇā yasyāstasyā bhāvastattā, tasmādityarthaḥ /
pratīyamānasya gopanāsārasaundaryaprāṇatvamuktaṃ kāminīkucakalaśanidarśanadiśā /
lajjāyāstvanupadaṃ vakṣyati /
alaṅkṛtibhṛtāmapītyasya mukhyābhūṣetyasya copamānayojanāndarśayati--alaṅkāretyādi /
pratīyamānacchāyetyetadapyupamāne yojayati--pratīyamānetyādi /
pakṣe 'tra chāyāpadārtho na kāntiḥ, kintu yoṣitāṃ yauvanārambhasambhāvinī kāpi hṛdayasya daśetyāha--antarityādi /
antarmadanodbhedajaṃ tadghṛdayasaundaryantadeva rūpaṃ yasyāssā madanodbhedarūpamanovikārātmiketi yāvat /
yayā pratīyamāneti sambandhaḥ /
uktamupapādayati--lajjetyādi /
uktārthe vyatirekeṇa tadasambhavaṃ hetumāha--vītetyādi /
kuraṅgītyādiślokaḥ kāvyaprakāśe udāhṛtaḥ /
atra hi manmathavikārajugopayiṣā spaṣṭaṃ gamyate /
prakārāntareṇāpi tadyathā---- visrambhotthā manmathājñāvidhāne ye mugdhākṣyāḥ ke 'pi līlāviśeṣāḥ /
akṣuṇṇāste cetasā kevalena sthitvaikānte santataṃ bhāvanīyāḥ //
locanam kaveḥ--'kuraṅgīvāṅgāni' ityādiślokaḥ /
tathā pratīyamānasya priyatamābhilāṣānunāyanamānaprabhṛteḥ cāyā kāntiḥ yayā /
śṛṅgārarasataraṅgiṇī hi lajjāvaruddhā nirbharatayā tāstān vilāsānnetragātravikāraparamparārūpān prasūta iti gopanāsārasaundaryalajjāvijṛmbhitametaditi bhāvaḥ /
viśrambheti /
manmathācāryeṇa tribhuvanavandyamānaśāsanena ata eva lajjāsādhvasadhvaṃsinā dattā yeyamalaṅghanīyājñā tadanuṣṭhāne 'vaśyakartavye sati sādhvasalajjātyāgena visrambhasambhogakālopanātāḥ, mugdhākṣyā iti akṛtakasambhogaparibhāvanocitadṛṣṭiprasarapavitritā ye 'nye vilāsā gātranetravikārāḥ, ata evākṣuṇṇāḥ navanavarūpatayā pratikṣaṇamunmiṣantaste, kevalenānyātrāvyagreṇaikāntāvasthānapūrvaṃ sarvendriyopasaṃhāreṇa bhāvayituṃ bālapriyā tatpadaṃ vyācaṣṭe--pratīyamānasyetyādi /
yayā hetunā kāntiriti sambandhaḥ /
kathaṃ lajjāyāstaddhetutvamityata āha--śṛṅgāretyādi /
ityetaditi sambandhaḥ /
netrādivikārajātaṃ pratīyamānacchāyārūpamiti bhāvaḥ /
ślokaṃ vyācaṣṭe--manmathācāryaṇetyādi /
rājā jñāto 'pyanatilaṅghanīyā hyācāryājñā "gurau ruṣṭe na kaścane"tyādivacanādata ācāryatvarūpaṇam /
tribhuvaneti /
yathoktaṃ mālatīmādhave--'antyeṣu jantuṣvi'tyādi /
ata eva tribhuvanavandanīyaśāsanatvādeva /
dattetyavaśyagrāhyatvādisūcanārtham /
ājñeti /
sarvā yuvatyastyaktalajjā sādhvasāssambhogaparā bhaveyurityājñetyarthaḥ /
tyāgena kartavya iti sambandhaḥ /
akṛtaketi /
akṛtakāḥ akṛtrimāḥ tathā sambhogasya yā paribhāvanā āsvādaḥ, tatra tadavasara iti yāvat /
ucitāśca ye dṛṣṭiprasarāstaiḥ pavitritā ityarthaḥ /
sambhogaparibhogeti ca pāṭhaḥ /
līlāviśeṣā ityatratyaviśeṣapadārthakathanam /
anye iti /
asādhāraṇā ityarthaḥ /
ata eva anyatvādeva /
ekāntāvasthānaphalamuktam--sarvendriyopasaṃhāreṇeti /
kṛtyapratyayārthaṃ dvedhāha--śakyā arhā iti /
ityatra ke 'pītyanena padena vācyamaspaṣṭamabhidadhatā pratīyamānaṃ vastvakliṣṭamanantamarpayatā kā chāyā nopapāditā /


_________________________________________________________


arthāntara-gatiḥ kākvā yā caiṣā paridṛśyate /
sā vyaṅgyasya guṇī-bhāve prakāram imam āśritā // DhvK_3.38 //


__________


arthāntaragatiḥ kākvā yā caiṣā paridṛśyate /
sā vyaṅgyasya guṇībhāve prakāramimamāśritā // 3.8 //

yā caiṣā kākvā kvacidarthāntarapratītirdṛśyate sā vyaṅgyasyārthasya guṇībhāve sati guṇībhūtavyaṅgyalakṣaṇaṃ kāvyaprabhedamāśrayate /
yathā---'svasthā locanam śakyā arhā ucitāḥ /
yataḥ ke 'pi nānyenopāyena śakyanirūpaṇāḥ // 37 //

guṇībhūtavyaṅgyasyodāharaṇāntaramāha--arthāntareti /
'kaka laulye' ityasya dhātoḥ kākuśabdaḥ /
tatra hi sākāṅkṣanirākāṅkṣādikrameṇa paṭhyamāno 'sau śabdaḥ prakṛtārthātiriktamapi vāñchatīti laulyamasyābhidhīyate /
yadi vār iṣadarthe kuśabdastasya bālapriyā arhā ityasyaiva vivaraṇam--ucitā iti /
vṛttau "vācyamaspaṣṭamabhidadhate"ti /
kiṃśabdasyānirjñataviśeṣadharmāvacchinnavācakatvāditi bhāvaḥ /
pratīyamānaṃ vastviti /
tacca vacanāśakyatvānubhavaikavedyatvaparamāhlādakāritvādikaṃ bodhyam /
kā chāyetyādi /
uktaṃ vyaṅgyaṃ vācyārthopaskārakaṃ satkāvyasya cārutvaṃ sampādayatītyarthaḥ // 3.7 //

kārikāṃ vṛttiñca vivariṣyannādau kākuśabdaniṣpattimāha--kavetyādi /
asya dhātoḥ etaddhātusambandhī /
nanu laulyamicchā tatkathamatra ghaṭata ityata āha--tatra hītyādi /
tatra kākuviṣaye /
sākāṅkṣeti /
yathoktaṃ kāvyānuśāsane--"sā ca kākurdvidhā sākāṅkṣā nirākāṅkṣā ca, vākyasya sākāṅkṣanirākāṅkṣatvāt /
yasmādvākyādyādṛśassaṅketabalenārthaḥ prīyate, na tādṛśa eva, kintu nyūnābhyadhikaḥ pramāṇabalena nirṇayayogyastadvākyaṃ sākāṅkṣaṃ tadviparītaṃ nirākāṅkṣam. vaktṛgāta hyākāṅkṣā vākye upacaryate /
sā ca prakaraṇabalānniścīyate /
viśiṣṭavaṣayatvañca tasyāstata evāvasīyate /
viṣayo 'pi trividhaḥ arthāntaraṃ tadarśagata eva viśeṣastadarthābhāvo ve"tyādi /
nirākāṅkṣādītyādiśabdena dīptādyalaṅkārādiparigrahaḥ /
kramaḥ prakāraḥ /
asau śabda iti /
dhvaniviśeṣātmikā hi kākuśśabdadharma ityataśśabda ityuktam /
prakṛteti /
prakṛto yo 'rthassaṅketabalenāvagamyamānastasmādatiriktamarthamityarthaḥ /
vāñchatīti /
bodhyatvenecchatītyarthaḥ /
abhidhīyata iti /
upacārāditi śeṣaḥ /
prakārāntareṇāha--yadi vetyādi /
hṛdayeti /
hṛdayasthaṃ yadvastu vidhiniṣedhādirūpaṃ tasya pratīterityarthaḥ /
bhavanti mayi jīvati dhārtarāṣṭrāḥ' /
locanam kādeśaḥ /
tena hṛdayasthavastupratīterīṣadbhūmiḥ kākuḥ tayā yār'thāntaragatiḥ sa kāvyaviśeṣa imaṃ guṇībhūtavyaṅgyaprakāramāśritaḥ. atra heturvyeṅgyasya tatra guṇībhāva eva bhavati /
arthānteragatiśabdenātra kāvyamevocyate /
na tu pratīteratra guṇībhūtavyaṅgyatvaṃ vaktavyaṃ, pratītidvāreṇa vā kāvyasya nirūpitam /
anye tvāhuḥ---vyaṅgyasya guṇībhāve 'yaṃ prakāraḥ anyathā tu tatrāpi dhvanitvameveti /
taccāsat; kākuprayoge sarvatra śabdaspṛṣṭatvena vyaṅgyasyonmīlitasyāpi guṇībhāvāt kākurhi śabdasyaivala kaściddharmastena spṛṣṭaṃ 'gaupyaivaṃ gaditaḥ saleśaṃ' iti, 'hasannetrārpitākūtam' itivacchabdenaivānugṛhītam /
ata eva 'bhama dhammia' ityādau kākuyojane guṇībhūtavyaṅgyataiva vyaktoktatvena tadābhimānāllokasya /
svasthā iti /
bhavanti iti, mayi jīvati iti, ghārtarāṣṭrā iti ca sākāṅkṣadīptagadgadatārapraśamanoddīpanacitritā bālapriyā kaścidupāya ityarthaḥ /
bhūmiriti kuśabdārthakathanam /
kārikāṃ vyācaṣṭe--tayetyādi /
tayā kākvā /
arthāntaragatirityanenārthāntarāvagamakaḥ kāvyaviśeṣo vivakṣita iti vakṣyati tadāśayena setyetadvyācaṣṭe--sa kāvyaviśeṣa iti /
guṇībhāva iti saptamī nimitte guṇībhāvaddhetorityartha ityāha--tatretyādi /
na tvityādi /
arthāntaragātirityasya arthāntarasya pratītiriti yathāśrutārthakatve arthāntarapratītereva guṇībhūtavyaṅgyatvaṃ vaktavyaṃ bhavati, taccānabhimatamiti bhāvaḥ /
yathāśrutamuktamarthameva yojayannāha--pratītītyādi /
arthāntarapratīterguṇībhāvapradarśanavyājena taddhetubhūtakāvyasya guṇībhūtavyaṅgyatvaṃ pradarśitamityarthaḥ /
anye tu kākusthale yatra tadvyaṅgyasya prādhānyantatra dhvanitvaṃ, yatra guṇībhāvastatra guṇībhūtavyaṅgyatvaṃ tadetadvyaṅgyasya guṇībhāva ityanena darśitamiti vyācakṣate; tanmatamupanyasya dūṣayati--anya ityādi /
śabdaspṛṣṭatvamupapādayati--kākurhītyādi /
dharma iti /
yathoktamabhiprāyavān pāṭhyadharmaḥ kākuriti /
'kākuḥ striyāṃ vikāro yaśśokabhītyādibhirdhvane'rityamaraśca /
tena spṛṣṭamiti /
kākurūpeṇa śabdadharmeṇa viṣayīkṛtamitṣathaḥ /
śabdenaivānugṛhītamityanenāsya sambandhaḥ dharmadharmiṇorabhedādati bhāvaḥ /
śabdāveditatvarūpaśabdānugṛhītatve dṛṣṭāntamāha--gopyetyādi /
ata eveti /
kākuvyaṅgyasya guṇībhāvādevetyarthaḥ /
kākvityādi /
bhramaṇaniṣedhasya kākvā vyaṅgyatve guṇībhūtavyaṅgyatvamevetyarthaḥ /
atra hetumāha--vyaktetyādi /
tadā kākuyojane /
kākumudāharaṇe darśayati--svasthā ityādi /
iti ceti /
caturṣu sthaleṣu cetyarthaḥ /
sākāṅkṣetyādi /
sākāṅkṣā dīptā gadgadena tārāpraśamanoddīpanābhyāṃ citritā viśeṣavatī cetyarthaḥ /
yathā vā--
āma asaio orama paivvae ṇa tueṃ maliṇiaṃ sīlam /
kiṃ uṇa jaṇassa jāa vva cāndilaṃ taṃ ṇa kāmemo //
śabdaśaktireva hi svābhidheyasāmarthyākṣiptakākusahāyā satyarthaviśeṣapratipattiheturna kākumātram. viṣayāntare svecchākṛtātkākumātrāttathāvidhārthapratipattyasambhavāt /
sa cārthaḥ kākuviśeṣasahāyaśabdavyāpāropārūḍho 'pyarthasāmarthyalabhya iti vyaṅgyarūpa eva /
vācakatvānugamenaiva tu yadā locanam kākurasambhāvyo 'yamartho 'tyarthamanucitaścetyamuṃ vyaṅgyamarthaṃ spṛśantī tenaivopakṛtā satīkrodhānubhāvarūpatāṃ vyaṅgyopaskṛtasya vācyasyaivādhatte /
āmeti /
āma asatyaḥ uparama pativrate na tyā malinitaṃ śīlam /
kiṃ punarjanasya jāyeva nāpitaṃ taṃ na kāmayāmahe //
iti cchāyā /
āma asatyo bhavāmaḥ ityabhyupagamakākuḥ sākāṅkṣopahāsā /
uparameti nirākāṅkṣatayā sūcanagarbhā /
pativrate iti dīptasmitayoginī /
na tvayā malinitaṃ śīlamiti sagadgadākāṅkṣā /
kiṃ punarjanasya jāyeva manmathāndhīkṛtā, candilaṃ nāpitamiti pāmaraprakṛtiṃ na kāmayāmahe iti nirākāṅkṣagadgadopahāsagarbhā /
eṣā hi kayācinnāpi tānuraktayā kulavadhvā dṛṣṭāvinayāyā upahāsyamānāyāḥ pratyupahāsāveśagarbhoktiḥ kākupradhānaiveti /
guṇībhāvaṃ darśayituṃ śabdaspṛṣṭatāṃ tāvatsādhayati--śabdaśaktirevetyādinā /
bālapriyā dīptatārāvalaṅkārāntargatau praśamanoddīpane tvaṅgāntargate iti vivekaḥ /
ayamartha iti /
mayi jīvati dhārtarāṣṭrāḥ svasthā bhavantīti vācyārtha ityarthaḥ /
spṛśantīti /
viṣayīkurvāṇā satītyarthaḥ /
tenaiva uktena vyaṅgyenaiva /
upakṛtā satīti hetukathanam /
vyaṅgyeti /
asambhāvyatvādirūpoktavyaṅgyenopaskṛtasyetyarthaḥ /
ādhatta sampādayati /
tathāca vyaṅgyaṃ guṇībhūtamiti bhāvaḥ /
āmeti /
vayamasatyaḥ svairiṇyo bhavāmaḥ /
āmetyabhyupagame /
uparama tvaṃ madupahāsādvirama /
śīlaṃ sadvṛttam /
kiṃ punaḥ kintu /
janasya jāyeveti /
tvamivetyarthaḥ /
tvaṃ yathā kāmayase tatheti yāvat /
locane--sākāṅkṣeti /
sākāṅkṣā upahāsavyañjikā cetyarthaḥ /
pativrata iti na malinitamityatra ca kākvā tattadabhāvo vyaṅgya ityabhiprāyeṇāha--pativrata ityādi /
candilamityasya chāyā--nāpitamiti /
tena gamyamāha--pāmareti /
guṇībhāvamiti /
vyaṅgyasyeti śeṣaḥ /
anugama ityasya tadviśiṣṭavācyapratītistadā guṇībhūtavyaṅgyatayā tathāvidhārthadyotinaḥ kāvyasya vyapadeśaḥ /
vyaṅgyaviśiṣṭavācyābhidhāyino hi guṇībhūtvayaṅgyatvam /


_________________________________________________________


prabhedasyāsya viṣayo yaś ca yuktyā pratīyate /
vidhātavyā sahṛdayair na tatra dhvani-yojanā // DhvK_3.38 //


__________


prabhedasyāsya viṣayo yaśca yuktyā pratīyate /
vidhātavyā sahṛdayairna tatra dhvaniyojanā // 38 //

saṅkīrṇo hi kaściddhvanerguṇībhūtavyaṅgyasya ca lakṣye dṛśyate mārgaḥ /
locanam nanvevaṃ vyaṅgyatvaṃ kathamityāśaṅkyāha---sa ceti /
adhunā guṇībhāvaṃ darśayati---vācakatveti /
vācakatve 'nugamo guṇatvaṃ vyaṅgyavyañjakabhāvasya vyaṅgyaviśiṣṭavācyapratītyā tatraiva kāvyasya prakāśakatvaṃ kalpyate; tena na tathā vyapadeśa iti kākuyojanāyāṃ sarvatra guṇībhūtavyaṅgyataiva /
ata eva 'mathnāmi kauravaśataṃ samare na kopāt' ityādau viparītalakṣaṇaṃ ya āhuste na samyakyarāmamṛśuḥ /
yato 'troccāraṇakāla eva 'na kopāt' iti dīptatāragadgadasākāṅkṣakākubalānniṣedhasya niṣidhyamānatayaiva yudhiṣṭhirābhimatasandhimārgākṣamārūpatvābhiprāyeṇa pratipattiriti mukhyārthabādhādyanusaraṇavidhnābhāvātko lakṣaṇāyā avakāśaḥ /
'darśe yajeta' ityatra tu tathāvidhakākvādyupāyāntarābhāvadbhavatu viparītalakṣaṇā ityalamavāntareṇa bahunā // 3.8 //

adhunā saṃkīrṇa viṣayaṃ vibhajate---prabhedasyeti /
yuktyeti /
cārutvapratītirevātra yuktiḥ /
bālapriyā vivaraṇam--guṇatvamiti /
kasyetyataḥ pūrayati--vyaṅgyetyādi /
'tadviśiṣṭe'tyādivṛttigranthavivaraṇam--vyaṅgyaviśiṣṭetyādi /
tatraiva vyaṅgyaviśiṣṭavācya eva /
prakāśakatvaṃ bodhakatvam /
vṛttau 'yadā tade'tyanayoryatastata ityarthau bodhyau /
mathnāmītyādi /
pratijñātakauravaśatavadhasya kruddhasya bhīmasenasya vacanamidamata eva na mathnāmītyādau viparītalakṣaṇeti kecittadāha--viparītetyādi /
iti niṣedhasya niṣiddhyamānatayaiva pratipattiriti sambandhaḥ /
kākukalpanāyāṃ hetuḥ--yudhiṣṭiretyādi /
yudhiṣṭhirābhimato yassandhimārgastasya yadakṣamārūpatvamakṣamyatvaṃ tadabhiprāyo bhīmagatastenetyarthaḥ /
itītyādi /
ayaṃ bhāvaḥ--na mathnāmītyādirūpasya mathanādiniṣedhasyādau pratītiḥ paścāttu mathnāmyevetyādirūpasya tanniṣedhaniṣedhasya pratītiritina, kintūccāraṇakāla eva kākubalānmathanādiniṣedhasya niṣeṣapratiyogitvenaiva na mathnāmi netyākārikā pratītirato mathanādiniṣedhasya vācyasya niṣedho vyaṅgya eveti /
prasaṅgānmomāṃsakaṃ pratyāha--darśa ityādi /
na dṛśyate candro 'treti vyutpattyā darśaśabdo 'māvāsyāyāṃ prayujyate /
tathācātra dṛśadhātordarśanābhāve viparītalakṣaṇeti bhāvaḥ /
spaṣṭamidaṃ śrautasūtravyākhyāne // 3.8 //

saṅkīrṇaṃ viṣayamiti /
pramukha evānyatarāvadhāraṇaniyamāsambhavo yatra yuktiparāmarśaṃ tatra yasya yuktisahāyatā tatra tena vyapadeśaḥ kartavyaḥ /
na sarvatra dhvanirāgiṇā bhavitavyam /
yathā--- patyuḥ śiraścandrakalāmanena spṛśeti sakhyā parihāsapūrvam /
sā rañjayitvā caraṇau kṛtāśīrmākhyena tāṃ nirvacanaṃ jaghāna //
locanam patyuriti /
aneneti /
alaktakoparaktasya hi candramasaḥ parabhāgalābho 'navaratapādapatanaprasādanairvinā na patyurjhaṭiti yatheṣṭānuvartinyā bhāvyamiti copadeśaḥ /
śirodhṛtā yā candrakalā tāmapi paribhaveti sapatnīlokāpajaya uktaḥ /
nirvacanamiti /
anena lajjāvahitthaharṣerṣyāsādhvasasaubhāgyābhimānaprabhṛti yadyapi dhvanyate, tathāpi tannirvacanaśabdārthasya kumārījanocitasyāpratitattilakṣaṇasyārthasyopaskārakatāṃ kevalamācarati /
upaskṛtastvarthaḥ śṛṅgārāṅgatāmetīti /
bālapriyā vinā taṃ viṣayamityarthaḥ /
nyāyavitsammatasya yuktipadārthasyātrāsambhavāttatpadaṃ vyācaṣṭe---cārutvetyādi /
atra kāvyārthatatvacintāviṣaye /
yadi vyaṅgyopaskṛtādvācyādeva sa cetaścamatkāralābhaḥ, tadā guṇībhūtavyaṅgyatvaṃ, yadā tu vyaṅgyādeva nyakkṛtavācyāttadā dhvanitvamiti cārutvapratītirūpakāryabalādeva tadanyatarāvadhāraṇasiddhirityarthaḥ /
spṛśetyantena vyajyamānamarthadvayaṃ darśayati--alaktaketyādi /
parabhāgalābha iti /
candramaso 'tidhavalatāvadalaktakasya raktatvācceti bhāvaḥ /
alaktakoparañjitatvarūpaviśeṣaṇāṃśavyaṅgyamuktvā caraṇena śirasparśanavidhinā vyaṅgyamāha--anavaratetyādi /
bhktaṭitīti /
naisargikaniratiśayarāgapāratantryabalātkārādityarthaḥ /
śirodhikaraṇakatvaviśeṣaṇopakṛtena strīliṅganirdeśena vyaṅgyamāha--śīrodhṛtetyādi /
ukta iti /
vyañjita ityarthaḥ /
'nirvacanam' ityadivṛttigranthena darśataṃ vyaṅgyaṃ tasya guṇībhāvaṃ ca pradarśayati--anenetyādi /
anena nirvacanaṃ jadhānetyanena /
taditi /
lajjādivyaṅgyajātamityarthaḥ /
kumārījanocitasyeti /
anena vācyārthasya camatkārakāritvayogyatā darśitā /
upaskṛtastvartha iti /
uktavyaṅgyopaskṛto 'nirvacanaṃ jaghāne'ti vācyārthaṃ ityarthaḥ /
śṛṅgāreti /
vipralambhaśṛṅgāretyarthaḥ /
uccaiḥśabdasyordhvadeśasthitārthakatvaṃ kumumaviśeṣaṇatvaṃ cābhipretya vyācaṣṭe--uccairyānītyādi /
yathā ca--- prāyacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
na kiñcidūce caraṇena kevalaṃ lileśa bāṣpākulalocanā bhuvam //
ityatra 'nirvacanaṃ jaghāna' 'na kiñjidūce' iti pratiṣedhamukhena vyaṅgyasyārthasyoktyā kiñcidviṣayīkṛtatvādguṇībhāva eva śobhate /
yadā vakroktiṃ vinā vyaṅgyo 'rthastātparyeṇa pratīyate tadā tasya prādhānyam /
yathā 'evaṃ vādini devarṣau' ityādau /
iha punaruktirbhaṅgyāstīti vācyasyāpi prādhānyam /
tasmānnātrānuraṇanarūpavyaṅgyadhvanivyapadeśo vidheyaḥ /
locanam prāyacchateti /
uccairiti /
uccairyāni kusumāni kāntayā svayaṃ grahītumaśakyatvādyvācitānītyarthaḥ /
asmadupādhyāyāstu hṛdyatamāni puṣpāṇi amuke, gṛhāṇagṛhāṇetyuccaistārasvareṇādarātiśayārthaṃ prayacchatā /
ata eva lambhiteti /
na kiñciditi /
evaṃvidheṣu śṛṅgārāvasareṣutāmevāyaṃ smaratīti mānanapradarśanamevātra na yuktamiti sātiśayamanyusaṃbhāro vyaṅgyo vacananiṣedhasyaiva vācyasya saṃskāraḥ /
tadvakṣyati--uktirbhaṅgyāstīti /
tasyeti vyaṅgyasya /
ihetu patyurityādau /
vācyasyāpīti /
apiśabdo bhinnakramaḥ /
dhvaniśabdasya viśeṣamamuktam //39 //

bālapriyā etadviśeṣaṇavyaṅgyamāha--kāntayetyādi /
uccaiḥśabdasya tārasvarārthakatvaṃ pradānakriyāviśeṣaṇatvaṃ ca svābhimatamityāha--asmadityādi /
amuka iti /
pāṇitalādipātra itṣathaḥ /
puṣpāṇītyanena sambandhaḥ /
uccairityasya vyākhyānam--tārasvareṇeti /
tārasvarema dāne nimittamādarātiśayadyotanamityāha--ādareti /
uktārthasāmañjasyadraḍhimne padāntaramanukūlayati--ata evetyādi /
ata eva tārasvarema kusumadānādeva /
'na kiñcidūca' ityasya prayojanaṃ darśayan vyaṅgyamāha--evaṃ vidheṣvityādi /
mānapradarśanamiti /
akṣivivartanādyanubhāvadvāreti bhāvaḥ /
taditi /
vyaṅgyasya vācyopaskārakatayā vācyāyamānatvamityarithaḥ /
bhinnakrama iti /
anyathā vyāhatassyāditi bhāvaḥ /
viśeṣaṇamiti /
anuraṇanetyādiviśeṣaṇamityārthaḥ /
asaṃlakṣyakramavyaṅgyadhvanirūpatvasyātrāpi sattvadyotakaṃ hi tadviśeṣaṇamiti bhāvaḥ // 3.9 //



_________________________________________________________


prakāro 'yaṃ guṇībhūta-vyaṅgyo 'pi dhvani-rūpatām /
dhatte rasādi-tātparya-paryālocanayā punaḥ // DhvK_3.40 //


__________


prakāro 'yaṃ guṇībhūtavyaṅgyo 'pi dhvanirūpatām /
dhatte rasāditātparyaparyālocanayā punaḥ // 40 //
guṇībhūtavyaṅgyo 'pi kāvyaprakāro rasabhāvāditātparyālocane punardhvanireva sampadyate /
yathātraivānantarodāhṛte ślokadvaye /
yathā ca--- durārādhā rādhā subhaga yadanenāpi bhṛjata- stavaitatprāṇeśājadhanavasanenāśru patitam /
locanam etadeveti /
guṇībhūtavyaṅgyasya rasādidhvanirūpatvaṃ yadā sūtritaṃ tadevetyarthaḥ /
tulyacchāyamiti /
patyurityādau prayacchatetyādau ca bhāvaladhvanervacananiṣedharūpavācyārthopaskārakatvasyāvagamāttayoḥ tulyacchāyatvam /
'durārādhe'ti /
he subhaga ! yat patitametadaśru anena prāṇeśājadhanavasanenāpi mṛjatastava rādhā durārādhā strīcetaḥ kaṭhoraṃ tadupacārairalaṃ, he tvaṃ viram, anunayeṣvevamudito hariḥ vaḥ kalyāṇaṃ kriyādityanvayaḥ /
locane ślokaṃ vyākariṣyan pīṭhikāmāracayati--akāraṇetyādi /
ślokagatānāṃ padānāṃ vyaṅgyamarthajātamāsūtrayati--subhagetītyādi /
ya iti /
tvamiti śeṣaḥ /
na pāryasa iti /
ityevaṃ rādhāgatābhiprāya ityarthaḥ /
vyajyata iti śeṣaḥ /
evamuttaratrāpi bodhyam /
vyaṅgyāntaramāha--tadeva ceti /
idamityanuṣajyate /
evamādṛtamityetat sphuṭayati--yadityādi /
mṛjata iti vartamānārthakapratyayena mārjanasyāvirāmatvokyā vyaṅgyamāha--anena hi pratyutetyādi /
prakṛtyaṃśavyaṅgyamāha--iyaccetyādi /
māmita /
puraḥsthitāmapi māmityarthaḥ /
manyasa ityannāpyasya sambandhaḥ /
kaṭhoraṃ strīcetastadalamupacārairvirama he kriyātkalyāmaṃ vo hariranunayaṣvevamuditaḥ //
locanam yanmāṃ vismṛtya tāmeva kupitāṃ manyase /
anyathā kathamevaṃ kuryāḥ /
patītamiti /
gata idānīṃ rodanāvakāśo 'pītyarthaḥ /
yadi tūcyate iyatāpyādareṇa kimiti kopaṃ na muñcasi, tatkiṃ kriyate kaṭhorasvabhāvaṃ strīcetaḥ /
strīti hi premādyayogādvastuviśeṣamātrametat; tasya caiṣa svabhāvaḥ, ātmani caitatsukumārahṛdayā yoṣita iti na kiṃñcidvajrasārādhikamāsāṃ hṛdayaṃ yadevaṃvidhavṛttāntasākṣātkāre 'pi sahasradhā na dalati /
upacārairiti /
dākṣiṇyaprayuktaiḥ /
anunayeṣviti bahuvacanenavāraṃ vāramasya bahuvallabhasyeyameva sthitiriti saubhāgyātiśaya uktaḥ /
evameṣa vyaṅgyārthasālo vācyaṃ bhūṣayati /
tattuvācyaṃ bhūṣitaṃ sadīrṣyāvipralambhāṅgatvametīti /
yastu triṣvapi ślokeṣu pratīyamānasyaiva rasāṅgatvaṃ vyācaṣṭe sma /
sa devaṃ vikrīya tadyātrotsavamakārṣīta /
evaṃ hi vyaṅgyasya yā guṇībhūtatā prakṛtā saiva samūlaṃ truṭyet /
rasādivyatiriktasya hi vyaṅgyasya rasāṅgabhāvayogitvameva bālapriyā patitamiti bhūtanirdeśena vyaṅgyamāha--gata ityādi /
kaṭhoramityādikaṃ vivariṣyannāha-yadītyādi /
muñcasītyasyānantaramitīti śeṣaḥ /
ityucyate yadīti sambandhaḥ /
tat tarhi /
strīti tadenaṃ vyaṅgyamāha--premādīti /
strīti hyetaditi sambandhaḥ /
eṣa iti /
kaṭhorahṛdayatvamityarthaḥ /
evaṃ bodhanīyaṃ prati vyaṅgyamuktvā rādhagataṃ vyaṅgyamāha--ātmanītyādi /
ātmani caitaditi /
vakṣyamāṇaṃ rādhagataṃ vyaṅgyamityarthaḥ /
itīti /
ityetadityarthaḥ /
na kiñciditi /
aparamārthamityarthaḥ /
uktasya vyaṅgyajātasya vācyaṃ prati tasya rasaṃ prati cāṅgabhāvamāha--evamityādi /
vyākhyānāntaramanuvadati--yastvityādi /
pratīyamānasyaiveti /
evakāreṇa pratīyamānopaskṛtasya vācyārthasya vyavacchedaḥ /
vyācaṣṭe smeti /
vyākhyāturasyāyamāśayaḥ- yasya hi mukhyaṃ prādhānaṃ taṃ pratyevaṃ guṇībhāvo 'nyāyyaḥ rasasyaiva ca tatprādhānyamiti nedaṃ vyākhyānaṃ sādhīyaityupahāsoktyā darśayati--sa devamityādi /
yathā kaścinnirdhanatayā devaṃ vikrīya dhanaṃ sampādya tadyātrotsavaṃ kartumārabhate, tathā guṇībhūtavyaṅgyopapādanāya pravṛttastadvirodhinaṃ kañcitprakāramāśrita iti mahattaramasya kauśalamityupahāsaḥ /
etadeti kathaṃ truṭyedityata āha--rasādītyādi /
rasādivyatiriktasya vyaṅgyasya vastvalaṅkārātmakasya /
rasāṅgetyādi /
vyaṅgyaikasvabhāvasya rasādestāvatsvata eva prādhānyaṃ, tadvayatiriktasya tu tadaṅgatvenetyatastasya tadaṅgatve prādhānyamevāpatati, na tu guṇatvamityarthaḥ /
evaṃ sthite ca 'nyakkāro hyayameva' ityādiślokanirdiṣṭānāṃ padānāṃ vyaṅgyaviśiṣṭavācyapratipādane 'pyetadvākyārthībhūtarasāpekṣayā vyañjakatvamuktam /
na teṣāṃ padānāmarthāntarasaṃkramitavācyadhvanibhramo vidhātavyaḥ, vivakṣitavācyatvātteṣām /
teṣu hi vyaṅgyaviśiṣṭatvaṃ vācyasya pratīyate na tu vyaṅgyarūpapariṇatatvam /
tasmādvākyaṃ tatra dhvaniḥ, padāni tu guṇībhūtavyaṅgyāni /
na ca kevalaṃ guṇībhūtavyaṅgyānyeva padānyalakṣyakramavyaṅgyadhvanervyañjakāni yāvadarthāntarasaṃkramitavācyāni dhvaniprabhedarūpāṇyapi /
yathātraiva śloke rāvaṇa ityasya prabhedāntararūpavyañjakatvam /
yatra tu vākye rasāditātparye nāsti guṇībhūtavyaṅgyaiḥ padairudbhāsite 'pi tatra guṇībhūtavyaṅgyataiva samudāyadharmaḥ /
yathā-- rājānamapi sevante viṣamamapyupayuñjate /
ramante ca saha strībhiḥ kuśalāḥ khalu mānavāḥ //
locanam prādhānyaṃ nānyatkiñcidityalaṃ pūrvavaṃśyaiḥ saha vivādena /
evaṃ sthita iti /
anantaroktena prakārema dhvaniguṇībhūtavyaṅgyayorvibhāge sthite satītyarthaḥ /
kārikāgatamapiśabdaṃ vyākhyātumāha--na ceti /
eṣa ca ślokaḥ pūrvameva vyākhyāta iti na punarlikhyate /
yatra tviti /
yadyapi cātra viṣayanirvedātmakaśāntarasapratītirasti, tathāpi camatkāro 'yaṃ vācyaniṣṭha eva /
vyaṅgyaṃ tvasambhāvyatvaviparītakāritvādi bālapriyā ato vācyaṃ pratyeva guṇībhāvo vaktavya iti bhāvaḥ /
vṛttau--'padānām' ityādi /
vyaṅgyārthāḥ pūrvamuktāḥ /
'vākyārthībhūtarase'ti /
raudrarasetyarthaḥ /
prasaṅgādāha---'na teṣām' ityādi /
'na ca kevala'mityādigranthasyotsūtratvaśaṅkāṃ parihartumāha locane--kāriketyādi /
apiśabdaṃ guṇībhūtavyaṅgyo 'pītyapiśabdam /
vyākhyātumiti /
api śabdo 'nuktasamuccāyaka iti bhāvaḥ /
nanu rājānamityādau kathaṃ rasāditātparyābhāvaḥ /
rājasevādivyavahāropalakṣitasya viṣopabhogatulyasya sarvasyāpi laukikavyavahārasya viṣayavairasyāpādakatayā śāntarasavyañjakatvāditi śaṅkāmanūdya pariharati--yadyapītyādi /
ayamiti /
sahṛdayairanubhūyamāna ityarthaḥ /
vācyārthaniṣṭha iti /
yato rājāderapi sevādikaṃ kurvanti, tato mānavāḥ kuśalāḥ salviti vācyārthaprayukta ityarthaḥ /
ityādau /
vācyavyaṅgyayoḥ prādhānyāprādhānyaviveke paraḥ prayatno vidhātavyaḥ, yena dhvanirguṇībhūtavyaṅgyayoralaṅkārāṇāṃ cāsaṅkīrṇe viṣayaḥ sujñāto bhavati /
anyathā tu prasiddhālaṅkāraviṣaya eva vyāmohaḥ pravartate /
yathā--- locanam tasyaivānuyayi, taccāpiśabdābhyāmubhayato yojitābhyāṃ caśabdena sthānatrayayojitena khaluśabdena cobhayato yojitena mānavaśabdena spṛṣṭameveti guṇībhūtam /
vivekadarśanā ceyaṃ na nirupayogīti darśayati--vācyavyaṅgyayoriti /
alaṅkārāṇāṃ ceti /
yatra vyaṅgyaṃ nāstyeva tatra teṣāṃ śuddhānāṃ prādhānyam /
anyathātviti /
yadi prayatnavatā na bhūyata ityarthaḥ /
vyaṅgyaprakārastu yo mayā pūrvamutprekṣitastasyāsaṃdigdhameva vyāmohasthānatvamityevakārābhiprāyaḥ /
bālapriyā evakārema śāntarasaniṣṭhatvavyacchedaḥ /
nanu tathāpyatra rājasevāderasambhāvyatvādikaṃ vyajyate /
tata eva ca camatkāra ityata āha--vyaṅgyantvityādi /
viparīteti /
uddiṣṭaphalaviparītaphaletyarthaḥ /
tasyaiveti /
vācyasyaivetyarthaḥ anuyāyīti /
aṅgabhityarthaḥ /
tadeva hetupradarśanenopapādayati--taccetyādi /
tacca spṛṣṭameveti sambandhaḥ /
ubhayato yojitābhyāmiti /
rājānamapi sevante api viṣamapi upabhuñjate api iti karmaṇā kriyayā ca yojitābhyāmityarthaḥ /
rājā tāvatkarmamūto yo durupasarpavastuṣu mūrdhābhiṣiktaḥ /
sevākriyāyā kṣaṇe kṣaṇe sulabhāpāyatayā samāhitamatibhirapi duranuṣṭheyā /
evamanyatrāpi bodhyam /
sthānatrayayojitena caśabdeneti /
eko dyotako bahuṣvantya iti nyāyādramante ceti cakārasya samuccayārthakasya kriyātrayeṇa yojanetyarthaḥ /
ubhayato yojitena khaluśabdeneti /
khaluśabdaḥ kuśalaśabdena mānavaśabdena ca yojanīya ityarthaḥ /
mānavaśabdena ceti yojanā /
spṛṣṭamiti /
kiñcitprakāśitamityarthaḥ /
itīti hetai /
alaṅkārāṇāmasaṅkīrṇo viṣayaḥ ka ityatrāha--yatretyādi /
teṣāmiti /
alaṅkārāṇāmityarthaḥ /
prasiddhālaṅkāraviṣaya evetyevakāreṇa kimuta vyaṅgyaviṣaya ityartho darśita ityāha--vyaṅgyaprakārastvityādi /
utprekṣitaḥ utprekṣya darśitaḥ /
vyamohasthātatvaṃ vyamohaviṣayatvam /
udāhṛtaślokagatānāṃ padānāṃ vyaṅgyaṃ darśayati--draviṇetyādi /
draviṇaśabdeneti /
lāvaṇye draviṇatvāropeṇetyarthaḥ /
uktamiti /
lāvaṇyasya vyañjitamityarthaḥ /
vidita ityanuktvā gaṇita ityuktyā vyaṅgyamāha--cireṇetyādi /
tatreti /
tathāvidhe vyaya ityarthaḥ /
ananteti /
anantenānavadhinā kālena yannirmāṇaṃ tanvītanunirmāṇaṃ tatkāriṇo 'pītyarthaḥ /
lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ svacchandasya sukhaṃ janasya vasataḥ cintānalo dīpitaḥ /
eṣāpi svayameva tulparamaṇābhāvādvarākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā //
ityatra vyājastutiralaṅkāra iti vyākhyāyi kenacittanna cuturastram; yato 'syābhidheyasyaitadalaṅkārasvarūpamātraparyavasāyitve na suśliṣṭatā /
yato na tāvadayaṃ rāgiṇaḥ kasyacidvikalpaḥ /
tasya 'eṣāpi svayameva tulyaramaṇābhāvādvarākī hatā' ityevaṃvidhoktyanupapatteḥ /
nāpi nīrāgasya; locanam draviṇaśabdena sarvasvaprāyatvamanekasvakṛtyopagitvamuktam /
gaṇita iti /
cireṇa hi yo vyayaḥ sampadyate na tu vidyudiva jhaṭiti tatrāvaśyaṃ gaṇanayā bhavitavyam /
anantakālanirmāṇakāriṇo 'pi tu vidherna vivekaleśo 'pyudabhūditi paramasyāprekṣāvattvam /
ata evāha--kleśo mahāniti /
svacchandasyeti /
viśṛṅkhalasyetyarthaḥ /
eṣāpīti /
yatsvayaṃ nirmīyate tadeva ca nihanyata iti mahadvaiśasamapiśabdena vakāreṇa coktam /
ko 'rtha iti /
na svātmano na lokasya na nirmitasyetyarthaḥ /
tasyeti /
rāgiṇo hi varākī hateti kṛpaṇatāliṅgitamamaṅgalopahataṃ cānuvitaṃ vacanam /
tulyaramaṇābhāvāditi bālapriyā nodabhūditi /
tadagaṇanayeti bhāvaḥ /
asya vidheḥ /
aprekṣāvattvam avimṛśyakāritvam /
uktamityanuṣaṅgaḥ /
nirmāṇajhāṭityābhāvavivakṣāyāṃ gamakamāha--ata evetyādi /
pādatrayoktānaṃ trayāṇāmekena yogyo na kaścidartho nirūpyamāṇo dṛśyata ityāha--na svātmana ityādi /
artha ityanuṣajyate /
vṛttau 'vyājastutiralaṅkāra' iti /
nindādvārā nāyikāyāḥ stuteḥ pratīteriti bhāvaḥ /
'na suśliṣṭate'ti /
suṣṭhu saṅgatvaṃ na bhavatītyarthaḥ /
atra hetumāha--'yata' ityādi /
'ayam' iti /
ślokokta ityarthaḥ /
'vikalpaḥ' vividhakalpanāviṣayaḥ /
netyatra hetumāha--'tasye'tyādi /
kathaṃ rāgiṇastathāvithadhoktyanupapattirityata upapādayati locane--rāgiṇo hītyādi /
varākīti kṛpaṇatāliṅgitaṃ hatetyamaṅgalopahataṃ ca vacanaṃ rāgiṇo hyanucitamiti sambandhaḥ /
rāgī hi tannimagnacittavṛttitayā tāmeva bahumanyamānastadrūpasuṣamāsudhāmāsvādayan kathaṅkāraṃ tasyāḥ śocyatvamamaṅglatvaṃ ca paryālocayediti bhāvaḥ /
tulyaramaṇābhāvāditīti /
rāgiṇo vacanamityanuṣaṅgaḥ /
svātmanīti /
svātmani locanam svātmanyatyantamanucitam /
ātmanyapi tadrūpāsambhāvanāyāṃ rāgatāyāṃ ca paśuprāyatvaṃ syāt /
nanu ca rāgiṇo 'pi kutaścitkāraṇātparigṛhītakatipayakālavratasya vā rāvaṇaprāyasya vā sītādiviṣaye duṣyantaprāyasya vānirjñātajātiviśeṣe śakuntalādau kimiyaṃ svasaubhāgyābhimānagarbhā tatstutigarbhā coktirna bhavati /
vītarāgasya vā anādakālābhyastarāgavāsanāvāsitatayā madhyasthatvenāpi tāṃ vastutastathā paśyato neyamuktiḥ na saṃbhāvyā /
na hi vītarāgo viparyastān bhāvān paśyati /
na hyasya vīṇākvaṇitaṃ kākaraṭitakalpaṃ pratibhāti /
tasmātprastutānusāreṇobhayasyāpīyamuktirupapadyate /
aprastutapraśaṃsāyāmapi hyaprastutaḥ sambhavannevārtho vaktavyaḥ, nahi tejasītthamaprastutapraśaṃsā sambhavati--aho bālapriyā sati, yadvā--svātmaviṣayakamityarthaḥ /
atyantamanucitamiti /
kāmamastu svātmavyatiriktajanāpekṣayā tulyaramaṇābhāvasya sambhāvanā svātmāpekṣayāpi tatsambhāvanā na yuktetyatastadvacanamatyantānucitamityarthaḥ /
kuto /
ḍanaucityamityata āha--ātmanyapītyādi /
tadrūpāsambhāvanāyāmiti /
tadanurūpasaundaryasya sambhāvanāyā abhāve satītyarthaḥ /
tulyaramaṇatvasambhāvanāyā abhāve satītyartho vā /
rāgitāyāṃ tadrāgitve sati /
ślokasyāsya prabandhāntargatatve yathā prakaraṇānuguṇārthaparikalpanaṃ, tathā pradarśya na cetyādigranthamavatārayati--nanu cetyādi /
rāgiṇo 'pīyamuktiḥ kinna bhavatīti sambandhaḥ, bhavatyevetyarthaḥ /
nanu tadabhāva ukta evetyata āha--kutaścidityādi /
svāsaubhāgyābhimānagarbheti /
tulyaramaṇābhāvāditi tu svavyatiriktajanāpekṣayeti bhāvaḥ /
rāgijanoktitvamupapādya vītarāgauktitvamatpapādayati--vītetyādi /
vītarāgasya vā iyamuktina na sambhāvyeti sambandhathaḥ, sambhāvyaivetyarthaḥ /
atra hetumāha--anādītyādi /
tathā paśyataḥ niratiśayalāvaṇyādiguṇaśālitayā paśyataḥ /
tathā darśanācca pūrvarāgavāsanāvaśāt tathāvidhoktiḥ sambhavatyevetyarthaḥ /
vastutastathā paśyata ityetadupapādayati--na hītyādi /
nigamayati--tasmāditi /
ubhayasya rāgiṇo vītarāgasya ca /
uktameva draḍhayitumāha--aprastutetyādi /
sambhavannevāprastuto 'rtho vaktavya iti sambandhaḥ /
vyatirekapradarśanenoktameva sādhayati--na hītyacādi /
tejasi prastutatejoviṣaye /
viśeṣamāha--setyādi /
sā aprastutapraśaṃsā /
prastutaparatayā prastutārthatātparyakatayā /
itīti hetau /
atreti /
lāvaṇyetyādāvityarthaḥ /
nāsambhava iti /
abhidheyasyeti śeṣaḥ /
kintūktarītyā sambhavo 'stīti bhāvaḥ /
vṛttau--'aprastutapraśaṃse'ti /
sārūpyanibandhanāprastutapraśaṃsetyarthaḥ /
'guṇībhūtātmane'ti /
upāyabhūtenetyarthaḥ /
atra vyaṅgyopaskṛtasya vācyārthasyaiva prādhānyamityato 'prastutapraśaṃsālaṅkāra iti bodhyam /
tasyaivaṃvidhāvikalpaparihāraikavyāpāratvāt /
na cāyaṃ ślokaḥ kvacitprabandha iti śrūyate, yena tatprakaraṇānugatārthatāsya parikalpayate /
tasmādaprastutapraśaṃseyam /
yasmādanena vācyena guṇībhūtātmanā nissāmānyaguṇāvalopādhmātasya nijamāhimotkarṣajanitasamatsarajanajvarasya viśeṣajñamātmano na kañcidevāparaṃ paśyataḥ paridevitametaditi prakāśyate /
tathā cāyaṃ dharmakīrteḥ śloka iti prasiddhiḥ /
sambhāvyate ca tasyaiva /
yasmāt-- anadhyavasitāvagāhanamanalpadhīśaktinā- pyadṛṣṭaparamārthatattvamadhikābhiyogairapi /
locanam dhikte kārṣṇyamiti sā paraṃ prastutaparatayeti nātrāsambhava ityāśaṅkyāha--na ceti /
nissāmānyeti nijamahimeti viśeṣajñamiti paridevitamityetaiścaturbhirvākyakhaṇḍaiḥ krameṇa pādacatuṣṭayasya tātparyaṃ vyākhyātam /
nanvatrāpi kiṃ pramāṇamityāśaṅkyāha--tathā ceti /
nanu kimiyatetyāśaṅkya tadāśayena nirvivādatadīyaślokārpitenāsyāśayaṃ saṃvādayati--sambhāvyata iti /
avagāhanamadhyavasitamapi na yatra āstāṃ tasya sampādanam /
bālapriyā locane--krameṇeti /
nissāmānyaguṇetyanena lāvaṇyetyādyapādatātparyārtha uktaḥ, evaṃvadato hyalokasāmānyaguṇagaṇapūrṇatvādaho /
ahamiti mahīyānavalepaḥ parisphuṭaṃ gamyata iti bhāvaḥ /
atrāpīti /
aprastutapraśaṃsāpakṣe 'pītyarthaḥ /
vṛttau--'tathāce'tyādi /
cakāro hetau /
yato 'yaṃ dharmakīrteḥ śloka iti prasiddhiratastathāpūrvoktārthaka ityarthaḥ /
viniścayavṛttyante sthito 'yaṃ śloka iti prasiddhiratastathāpūrvoktārthaka ityarthaḥ /
viniścayavṛttyante sthito 'yaṃ śloka iti śrūyate /
locane--kimityādi /
iyateti /
dharmakīrteḥ śloka ityetāvatetyarthaḥ /
tadāśayena dharmakīrterāśayena /
nirvivādeti /
prakṛtodāharaṇe hi vivādo vyājastutyaprastutapraśaṃsāviṣayo na vakṣyamāṇatadīyaśloka iti bhāvaḥ /
asyeti /
lāvaṇyetyādiprakṛtaślokasyetyarthaḥ /
saṃvādayatīti /
ayaṃ bhāvaḥ--yo yasyāśayo 'nyatra suspaṣṭapratipattikassa eva sambhavan anyatrāparisphuṭapratītike viṣaye 'pyadhyavasātumucita ityato vākyaśeṣanyāyānusāreṇātrāprastutapraśaṃsāvadhāraṇasiddhiriti /
vṛttau--'sambhāvyate ca tasyaive'ti /
śloko 'yaṃ dharmakīrtisambandhitvenaivānumīyate cetyarthaḥ /
atra hetumāha--'yasmāda'tyādi /
'anadhyavasite'ti /
anadhyavasitaṃ sudhībhirna sampipādayiṣitamavagāhanamavabodhaḥ, payaḥpakṣe yadā dānāyāntaḥ praveśo yasya tat /
analpā dhīśaktirbuddhisāmarthyaṃ yasya tenāpyanyena kenacit kartrā /
adhikairabhiyogaiḥ prayatnairapi /
adṛṣṭāniparamārthatattvāni yatra /
yadgatānyutkṛṣṭārthatattvānyadṛṣṭapūrvāṇītyarthaḥ /
payaḥpakṣe tvetallocane vivṛtam--alabdhetyādi ca /
mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jārām //
ityanenāpi ślokenaivaṃvidho 'bhiprāyaḥ prakāśita eva /
locanam paramaṃ yadarthatattvaṃ kaustubhādibhyo 'pyuttamam, alabdhaṃ prayatnaparīkṣitamapi na prāptaṃ sadṛśaṃ yasya tathābhūtaṃ pratigrāhamekaiko grāho jalacaraḥ prāṇī airāvatoccaiḥśravodhanvantariprāyo yatra tadalabdhasadṛśapratigrāhakam /
evaṃvidha iti /
paridevitaviṣaya ityarthaḥ /
iyati cārthe aprastutapraśaṃsopamālakṣaṇamalaṅkāradvayam /
anantaraṃ tu svātmani vismayadhāmatayādbhute viśrāntiḥ /
parasya bālapriyā evaṃ bhūtaṃ mama mataṃ matapratipādako granthaḥ /
alabdhaḥ sadṛśaḥ svatulyaḥ pratigrāhako 'nyān pratibodhayitā svayaṃ bo /
ca yasya tathāvidhaṃ sat /
svadehe jarāṃ prayāsyati jīrṇaṃ bhaviṣyati /
anadhyavasitamityanena kaimutyena labdhamarthamāha locane--āstāmityādi /
tasyeti /
avagāhanasyetyarthaḥ /
paramamityasya vivaraṇam--kaustubhādibhyo 'pyuttamaṃ yadarthatattvamiti /
adṛṣṭaṃ paramaṃ yasmāttathāvidhamarthatattvaṃ kaustubhādiṃ yatra tat /
yadgatārthatattvāduttamamanyatrādṛṣṭamityartha iti bhāvaḥ /
lābhaniṣedhena tadupāyānveṣaṇaṃ sidhyatītyāśayenāha--prayatnetyādi /
sadṛśamiti /
vastviti śeṣaḥ /
tathābhūtaṃ pratigrāhamiti /
pratigrāhamiti vīpsāyāmavyayībhāvaḥ /
'avyayībhāvaśce'ti napuṃsakatvam /
pratītyasya vivaraṇam--ekaika iti /
grāhaśabdaścatra na mukhyārthakaḥ, kintu jalacaraprāṇitvaguṇayogenārthāntaravartītyāha--jalacara ityādi /
yadgatairāvaṇādijalacarasadṛśaṃ vastvanyatra labdhamityarthaḥ /
iyati cārtha iti /
ukte ślokadvayavācyārthe ityarthaḥ /
aprastutetyādi /
lāvaṇyetyādāvaprastutapraśaṃsā anadhyavasitetyādāvupameti tadātmakālaṅkāradvayamityarthaḥ /
anantarantviti /
uktālaṅkārasundaravācyārthapratītyuttarakālamityarthaḥ /
svātmanīti /
vaktā dharmakīrtiratra svātmaśabdārthaḥ /
vismayeti /
vismayaviṣayatvenetyarthaḥ /
lāvaṇyetyādau svasya lokaguṇagaṇapūrṇatvapratipādanenānadhyavasitetyādau tādṛṅmatapravartakatvapratapādanena cātmano viśvottaratvapratyāyanāttatpadyaśroturātmaviṣayakavismayajananāditi bhāvaḥ /
yadvā--vismayadhāmatayeti /
vismayāśrayatvenetyarthaḥ /
tattacchalokena piratipāditāyāstathāvidhasya svasya svamatasya ca tathāvidhaśocyāvasthāyāḥ svapne 'pyasambhāvyāyāḥ sambhavāt svasya vismayaḥ /
adbhute viśrāntiriti /
sahṛdayānāṃ tadvismayacarvaṇayeti bhāvaḥ /
anadhyavavasitetyādiślokasya vīrarase 'pi viśrāntimāha--paresya cetyādi /
aprastutapraśaṃsāyāṃ ca yadvācyaṃ tasya kadācidvivakṣitatvaṃ, kadācidavivākṣitatvaṃ, kadācidvivakṣitāvivakṣitatvamiti trayī bandhacchāyā /
tatra vivakṣitatvaṃ yathā-- parārthe yaḥ pīḍāmanubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣāmiha khalu vikāro 'pyabhimataḥ /
na samprāpto vṛrddhi yadi sa bhṛśamakṣetrapatitaḥ kimikṣordeṣo 'sau na punaraguṇāyā marubhuvaḥ //
yathā vā mamaiva--- amī ye dṛśyaneti nanu subhagarūpāḥ saphalatā bhavatyeṣāṃ yasya kṣaṇamupagatānāṃ viṣayatām /
locanam ca śrotṛjanasyātyādarāspadatayā prayatnagrāhyatayā cotsāhajananenaivaṃbhūtamatyantopādeyaṃ satkatipayasamucitajanānugrāhakaṃ kṛtamiti svātmani kuśalakāritāpradarśanayā dharmavīrasparśanena vīrarase viśrāntiriti mantavyam anyathā paridevitamātreṇa kiṃ kṛtaṃ syāt /
aprekṣāpūrmakāratvamātmanyāveditaṃ cetkiṃ tataḥ svārthaparārthāsambhavādityalaṃ bahunā /
nanu yathāsthitasyārthasyāsaṅgatau bhavatvaprastutapraśaṃsā, iha tu saṅgatirastyevetyāśaṅkya saṅgatāvapi bhavatyevaiṣeti darśayitumupakramate---aprastuteti /
nanviti /
yairidaṃ jagadbhūṣitamityarthaḥ /
yasya cakṣuṣo viṣayatāṃ kṣaṇaṃ gatānāmeṣāṃ saphalatā bhavati tadidaṃ bālapriyā śrotṛjanasyotsāhajanane hetudvayam--atyādaretyādi /
matasyeti /
śeṣaḥ /
utsāheti /
matagrahaviṣayakotsāhetyarthaḥ /
evaṃbhūtamityādi /
matamiti śeṣaḥ /
kuśalakāriteti /
sanmatanirmāṇarūpasatkarmakāritetyarthaḥ /
anyatheti /
rasaviśrāntyabhāva ityarthaḥ /
paridevitamātreṇeti /
mātraśabdenapūrvoktaviśrāntisthalaparyavasānavyavacchedaḥ /
nanvaprekṣāpūrvakatvamātmano 'nena darśitaṃ svaviṣayaparidevitasya sarvatra tadāvedakatvāditi na kiñcitkaratvaviraha ityāśaṅkya pariharati--aprekṣetyādi /
nanvaprastutapraśaṃsāyāmityādigranthasya kā saṃgatirityataḥ prāsaṅgikī seti darśayannavatārayati--nanvityādi /
yathāsthitasyārthasyeti /
yathāśrutavācyārthasyetyarthaḥ /
asaṅgatau asambhave /
iha tviti /
lāvaṇyetyādau tvityarthaḥ /
saṅgatiriti /
vācyārthasya sambhava ityarthaḥ /
saca pūrvoktarītyā bodhyaḥ /
vṛttau 'aprastutapraśaṃsāyā'miti /
nirāloke loke kathamidamaho cakṣuradhunā samaṃ jātaṃ sarvairna samamathavānyairavayavaiḥ //
anayorhi dvayoḥ ślokayorikṣucakṣuṣī vivakṣitasvarūpe eva na ca prastute /
mahāguṇasyāviṣayapatitatvādaprāptaparabhāgasya kasyacitsvarūpamupavarṇayituṃ dvayorapi ślokayostātparyeṇa prastutatvāt /
avivakṣitatvaṃ yathā-- kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi, sādhu viditaṃ kasmādidaṃ kathyate /
locanam cakṣuriti sambandhaḥ /
āloko viveko 'pi /
na samamiti /
hasto hi parasparśādānādāvapyupayogī /
avayavairiti /
atitucchaprāyairityarthaḥ /
aprāptaḥ para utkṛṣṭo bhāgo 'rthalābhātmakaḥ svarūpaprathanalakṣaṇo vā yena tasya /
kathayāmītyādipratyuktiḥ /
anena padenedamāha--akathanīyametat śrūyamāṇaṃ hi nirvedāya bhavati, tathāpi tu yadi nirbandhastatkathayāmi vairāgyāditi /
kākvā devahatakamityādinā ca sūcitaṃ te vairāgyamiti bālapriyā aprastutārthavarṇanasthala ityarthaḥ /
'vivakṣitatvam' iti /
tasyetyanuṣaṅgaḥ /
'parārtha' iti /
pīḍā nāmākṣau niṣpīḍanaṃ satpuruṣe tu kleśaḥ /
evaṃ bhaṅgo granthitroṭanaṃ dhanābhāvanimittako viplavaśca /
mādhuryaṃ rasaviśeṣo 'nulbaṇatvañca /
vikāraśśarkarādiścittavikāraśca /
na hi satpuruṣāḥ krodhādyavasthāyāmapyasevyāḥ /
akṣetramūṣarasthānaṃ nirvivekaprabhvādisthānaṃ ca /
'kim' ityādi /
marubhuva eva doṣa iti bhāvaḥ /
'amī'ti /
ye ityasya pratinirdeśaḥ--'eṣām' iti 'yasyetyasyedam' iti ca /
nanu subhagarūpā ityetadvivṛṇoti locane--yairityādi /
viveko 'pītyapiśabdena prakāśarūpārthasya saṅgrahaḥ sāmyābhāve vivakṣitaṃ hetuṃ darśayati--hastā hītyādi /
idamupalakṣaṇaṃ, caraṇādikaṃ hi gamanādyupayogi /
vyaṅgyārthamāha--atituccheti /
bhāgaśabdena dhanādilābhaḥ kīrtiprasaralābho vā grāhyo dvayorapi bhajanīyatvena bhāgaśabdavācyatvādityāha--arthalābhaityādi /
aneneti /
kathayāmītyanenetyarthaḥ /
āha vyañjayati /
akathanīyatve hetumāha--śrūyamāṇamityādi /
śrūyamāṇaṃ na tu śravaṇottaramevetyatiśayitanirvedahetutvaṃ śravaṇasya dyotayituṃ śatṛpratyena nirdeśaḥ /
vairāgyādiva vakṣītyatrevaśabdaḥ pratītau,tvaṃ vairāgyādvadasīti jñāyata ityarthaḥ /
madīyaṃ vairāgyaṃ kena jñātamityata āha--kākvetyādi /
kākvā śokasūcakadhvanivikārayāvat /
vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevata na cchāyāpi paropakārakariṇī mārgasthitasyāpi me //
na hi vṛkṣaviśeṣeṇa sahoktipratyuktī sambhavata ityavivakṣitābhidheyenaivānena ślokena samṛddhāsatpuruṣasamīpavartino nirdhanasya kasyacinmanasvinaḥ paridevitaṃ tātparyeṇa vākyarthīkṛtamiti pratīyate /
vivakṣitatvāvivakṣitatvaṃ yathā---
uppahajāāeṃ asohiṇīeṃ phalakusumapattarahaāe /
verīeṃ vaiṃ dento pāmara ho ohasijjihasi //
locanam sādhuviditamityuttaram /
kasmāditi vairāgye hetupraśnaḥ /
idaṃ kathyata ityādisanirvedasmaraṇopakramaṃ kathaṅkathamapi nirūpaṇīyatayottaram /
vāmeneti /
anucitena kulādinopalakṣita ityartha- /
vaṭa iti /
cchāyāmātrakaṇādeva phaladānādiśūnyāduddhurakandhara ityarthaḥ /
chāyāpīti /
śākhoṭako hi smaśānāgnijvālālīḍhalatāpallavādistaruviśeṣaṇa /
atrāvivakṣāyāṃ hetumāha--na hīti /
samṛddho yo 'satpuruṣaḥ /
'samṛddhasatpuruṣa' bālapriyā idaṃ kathyata iti kathanapratijñābhiprāyāmāha--sanirvedetyādi /
smṛtiviṣayavastuno nirvedapradatvātsmaraṇasahabhāvī nirveda iti sanirvedatvaṃ smaraṇasya /
nirūpaṇīyatayeti /
nirūpaṇamucitavacanaparyālocanam /
uttaramiti /
idaṃ kathyata ityādītyasyānena sambandhaḥ /
vāmenetyetat prastutārthe yojayati--anucitenetyādi /
vaṭaśabdenārthaśaktibalena gamyamarthamāha--chāyetyādi /
śūnyāditi /
karaṇādityasya viśeṣaṇam /
atranti /
kastvamityādyudāharaṇa ityarthaḥ /
vṛttau--'utpathe'ti /
he pāmara tathābhūtāyā badaryāḥ vṛti dadāttvaṃ janairapahasiṣyasa ityanvayaḥ /
badarī vṛkṣaviśeṣaḥ /
"prācīnāṃ prāntato vṛtti"rityamaraḥ /
sambhavītyasyānantaraṃ na cāsambhavīti ca kvacit atra hi vācyāratho nātyantaṃ sambhavī nā casambhavī /
tasmādvācyavyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye /


_________________________________________________________

pradhāna-guṇa-bhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
kāvye ubhe tato 'nyad yat tac citram abhidhīyate // DhvK_3.41 //

citraṃ śabdārtha-bhedena dvividhaṃ ca vyavasthitam /
tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param // DhvK_3.42 //

__________


pradhānaguṇaphabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
kāvye ubhe to 'nyadyattañcitramabhidhīyate // 41 //

citraṃ śabdārthabhedena dvividhaṃ ca vyavasthitam /
tatra kiñcicchabdacitraṃ vācyacitramataḥ param // 42 //
/
locanam iti pāṭhe samṛddhena ṛddhimātreṇa sātpuruṣo na tu guṇādineti vyākhyeyam /
nātyantamiti /
vācyabhāvaniyamo nāsti nāstīti na śakyaṃ vaktuṃ, vyaṅgyasyāpi bhāvāditi tātparyam /
tathā hi utpathajātāyā iti na tathākulodbhūtāyāḥ /
aśobhanāyā iti lāvaṇyarahitāyāḥ /
phalakusumapatrrarahitāyā ityevambhūtāpi kācitputriṇī vā bhrātrādipakṣaparipūrvatayā sambandhivargapoṣitā vā parirakṣyate /
badaryā vṛttiṃ dadatpāmara bhoḥ, hasiṣyase sarvalokairiti bhāvaḥ /
evamaprastutapraśaṃsāṃ prasaṅgato nirūpya prakṛtameva yannirūpaṇīyaṃ tadupa saṃharati--tasmāditi /
aprastutapraśaṃsāyāmapi lāvaṇyetyatra śloke yasmādyvāmoho loksya dṛṣṭastato hetorityarthaḥ // 40 //

evaṃ vyaṅgyasvarūpaṃ nirūpya sarvathā yattacchūnyaṃ tatra kā vārteti nirūpayitumāha--pradhānetyādinā /
kārikādvayena /
śabdacitramiti /
yamakacakrabandhādicitratayā bālapriyā granthe pāṭhaḥ /
vācyārtha ityādigranthaṃ tātparyato vivṛṇoti locane--vācyabhāvaniyamo nāstīti /
vācyārthasya sambhavaniyamo nāstītyarthaḥ /
nāstīti na śakyaṃ vaktumiti /
vācyārtho na bhambhavatīti vaktuṃ ca na śakyamityarthaḥ /
bhāvāt sattvāt /
vyaṅgyamarthamāha--na tathetyādi /
phaletyādeḥ putrasahodarādirahitāyā iti /
vṛtimityasya rakṣāmiti ca vyaṅgyamarthamabhisandhāyāha--evaṃbhūtāpītyādi /
evaṃ bhūtāpi akulīnā lāvaṇyādiguṇarahitā ca bhavantyapi /
parirakṣyata iti /
janeneti śeṣaḥ /
iyaṃ tu putrādirahitā ca ato 'syā rakṣāṃ kurvaṃstvaṃ parihāsāspadaṃ bhaviṣyasītyarthaḥ /
chāyāṃ darśayannāha--badaryā ityādi /
tasmādityanena vivakṣitaṃ hetuṃ vivṛṇoti--aprastutapraśaṃsāyāmapītyādi // 40 //

pūrvottaragranthayoḥ saṅgatiṃ darśayannuttaragranthamavatārayati--evamityāti /
tacchūnyamiti /
vyaṅgyaśūnyamityarthaḥ /
kā vārteti /
ko vyavahāra ityarthaḥ /
kārikādvayenāhetyanvayaḥ /
vibhāgapradarśanamātreṇa siddhe śabdacitraṃ vācyacitramiti samaśīrṣikayā vyaṅgyasyārthasya prādhānye dhvanisaṃjñitakāvyaprakāraḥ guṇabhāge tu guṇībhūtavyaṅgyatā /
tato 'nyadrasabhāvāditātparyarahitaṃ vyaṅgyārthaviśeṣaprakāśanaśaktiśūnyaṃ ca kāvyaṃ kevalavācyavācakavaicitryamātrāśrayeṇopanibaddhamālekhyaprakhyaṃ yadābhāsate taccitram /
na tanmukhyaṅkāvyam /
kāvyānukāro hyasau /
tatra kiñcicchabdacitraṃ yathā duṣkarayamakādi /
vācyacitraṃ tataḥ śabdacitrādanyadvyaṅgyārthasaṃsparśarahitaṃ prādhānyena vākyarthatayā sthitaṃ rasāditātparyarahitamutprekṣādi /
atha kimidaṃ citraṃ nāma? yatra na pratīyamānārthasaṃsparśaḥ /
pratīyamāno hyarthastribhedaḥ prākpradarśitaḥ /
tatra yatra vastvalaṅgārāntaraṃ vā vyaṅgyaṃ nāsti sa nāma citrasya kalpayatāṃ viṣayaḥ /
yatra tu rasādīnāmavaliṣayatvaṃ sa kāvyaprakāro na sambhavatyeva /
yasmādavastusaṃsparśitā kāvyasya nopapadyate /
vastu ca sarvameva jagadgatamavaśyaṃ kasyacidrasasya bhāvasya vāṅgtvaṃ pratipadyate antato vibhāvatvena /
cittavṛttiviśeṣā hi rasādayaḥ, na ca tadasti vastu kiñcidyanna cittavṛttiviśeṣamupajanayati tadanutpādane vā locanam prasiddhameva tattulyamevārthacitraṃ mantavyamiti bhāvaḥ /
ālekhyaprakhyamiti /
rasādijīvarahitaṃ mukhyapratikṛtirūpaṃ cetyarthaḥ /
atha kimidamiti ākṣepe vakṣyamāṇa āśayaḥ /
atrottaram--yatra neti /
ākṣeptā svābhiprāyaṃ darśayati--pratīyamāna iti /
avastusaṃsparśiteti /
kacaṭatapādivannirthakatvaṃ daśadāḍimādivadasaṃbaddhārthatvaṃ vetyarthaḥ /
bālapriyā saṃjñākaraṇasyābhiprāyamāha--yamaketyādi /
bandhādīti bhinnaṃ padam /
prasiddhameveti /
yamakāderakṣarasanniveśaviśeṣarūpatvāttasya citratvamalaṅkāravidbhirnniścitamevetyarthaḥ /
kinnibandhanamālekhyaprakhyatvamitta āha--rasādīti /
mukhyetyādi /
guṇālaṅkārakṛtasaundaryaśālitvena dhvaneranukṛtirūpaṃ cetyarthaḥ /
kimidamityākṣepe hetuṃ darśayati--vakṣyamāṇa iti /
avastusaṃsparśitetyetaddvedhā vivṛṇoti--kacaṭatapādītyādi /
mābhūditi /
dhvaniguṇībhūtavyaṅgyayoreva kaviviṣayatvaucityāditi bhāvaḥ /
bhāvaṃ vivṛṇoti--kāvyetyādi /
na nirdiṣṭa iti /
na tanmukhyaṃ kāvyaṃ kāvyānukāro hyasāviti vacanāditi bhāvaḥ /
asāviti /
citraviṣaya ityarthaḥ /
kaviviṣayataiva tasya na syāt kaviviṣayaśca citratayā kaścinnirūpyate /
atrocyate--satyaṃ na tādṛkkāvyaprakāro 'sti yatra rāsādīnāmapratītiḥ /
kiṃ tu yadā rasabhāvādivivakṣāśūnyaḥ kaviḥ śabdālaṅkāramarthālaṅkāraṃ vopanibadhnāti tadā tadvivakṣāpekṣayā rasādiśūnyatārthasya parikalpyate /
vivakṣopārūḍha eva hi kāvye śabdānāmarthaḥ /
vācyasāmarthyavaśena ca kavivivakṣāvirahe 'pi tathāvidhe viṣaye rasādipratītirbhavantī paridurbalā locanam nanu mā bhūtkaviviṣaya ityāśaṅkyāha--kaviviṣayaśceti /
kāvyarūpatayā yadyapi na nirdiṣṭastathāpi kavigocarīkṛta evāsau vaktavyaḥ anyasya vāsukivṛttāntatulyasyehābhidhānāyogāt kaveścedgocarā nūnamamunā prītirjanayitavyā sā cāvaśyaṃ vibhāvānubhāvyabhicāriparyavasāyanīti bhāvaḥ kiṃ tviti /
vivakṣā tatparatvena nāṅgitvena kathañcana /
ityadiryo 'laṅkāraniveśane samīkṣāprakāra uktastaṃ yadā nānusaratītyarthaḥ /
rasādiśūnyateti /
naiva tatra rasapratītirasti yathā pākānabhijñasūdaviracate māṃsapākaviśeṣe /
nanu vastusaundaryādavaśyaṃ bhavati kadācittathāsvādo 'kuśalakṛtāyāmapi śikhariṇyāmivetyāśaṅkyāha--vācyetyādi /
anenāpīti /
pūrvaṃ sarvathā tacchūnyatvamuktamadhunā bālapriyā anyasyeti /
kavigocarīkṛtādanyasyetyarthaḥ /
vāsukivṛttāntatulyasyeti /
aprakṛtasyetyarthaḥ /
nanvastu kavigocaratvaṃ kimatastatrāha--kaveścetyādi /
yathoktam-- svabhāvaścāyamarthānāṃ yanna sākṣādamī tathā /
svadante satkavigirāṃ gatā gocaratāṃ yathā //
iti /
nanvastu prītijanakatvaṃ, tathāpi kathaṃ rasādiśūnyatvābhāva ityata āha--sā cetyādi /
kāvyajanyasya prītiviśeṣasya niyamena rasāsvādaikanibandhanatvāditi bhāvaḥ /
'kintvi'tyādigranthasya bhāvaṃ vivṛṇoti--vivakṣetyādi /
yadā nānusaratīti /
tadanusāreṇālaṅkāropanibandha evālaṅkārāṇāṃ rasāṅgatvamiti bhāvaḥ /
sadṛṣṭantaṃ bhāvamāha--naivetyādi /
tatreti /
samīkṣāprakāro ya uktastadanusaraṇaṃ vinālaṅkāropanibandhasthala ityarthaḥ /
rasapratītiriti /
rasaśabdena śṛṅgārādirmadhurādiśca raso vivakṣitaḥ /
tathāsvāda iti /
rasāsvāda ityarthaḥ /
śikhariṇyāmiveti /
śikhariṇī nāmadadhyādimiśro bhakṣyaviśeṣaḥ /
'anenāpī'tyapiśabdārthamāha--pūrvabhityādi /
tacchūnyatvam rasaśūnyatvam /
daurbalyamiti /
rasāsvādasyeti śeṣaḥ /
bhavatītyanenāpa prakāreṇa nīrasatvaṃ parikalpya citraviṣayo vyavasthāpyate /
tadidamuktam--- 'rasabhāvādiviṣayavivakṣāvirahe sati /
alaṅkāranibandho yaḥ sa citraviṣayo mataḥ //
rasādiṣu vivakṣā tu syāttātparyavatī yadā /
tadā nāstyeva tatkāvyaṃ dhvaneryatra na gocaraḥ //
' etacca citraṃ kavīnāṃ viśṛṅkhalagirāṃ rasāditātparyamanapekṣyaiva kāvyapravṛttidarśanādasmābhiḥ parikalpitam /
idānīntanānāṃ tu nyāyye kāvyanaya vyavasthāpane kriyamāṇe nāstyeva dhvanivyatiriktaḥ kāvyaprakāraḥ /
yataḥ paripākavatāṃ kavīnāṃ rasāditātparyavirahe vyāpāra eva naśobhate /
rasāditātparye ca nāstyeva tadvastu yadabhimatarasāṅgatāṃ nīyamānaṃ na praguṇībhavata /
acetanā api hi bhāvā yathāyathamucitarasavibhāvatayā cetanavṛttāntayojanayā vā na santyeva te ye yānti na rasāṅgatām /
tathā cedamuccete--- locanam tu daurbalyamityapiśabdasyārthaḥ /
ajñakṛtāyāṃ ca śikhariṇyāmaho khikhariṇīti na tajjñānāccamatkāraḥ api tu dadhiguḍamaricaṃ caitadasamañjasayojitamiti vaktāro bhavanti /
uktamiti /
mayaivetyarthaḥ /
alaṅkārāṇāṃ śabdārthagatānāṃ nibandha ityarthaḥ /
nanu 'taccitramabhidhīyate' iti kimanenopadiṣṭena /
akāvyarūpaṃ hi taditi kathitam /
heyatayā tadupadiśyata iti cet--ghaṭe kṛte kavirna bhavatatyetadapi vaktavyamityāśaṅkya kavibhiḥ khalu tatkṛtamato heyatayopadiśyata ityetannirūpayati--etaccetyādinā /
paripākavatāmiti /
śabdārthaviṣayo rasaucityalakṣaṇaḥ paripāko vidyate yoṣām /
bālapriyā iti vaktāro bhavantītyanena rasāsvādasya daurbalyaṃ darśitam /
uktamityanenānyoktatvaṃ darśitamiti bhramaṃ vārayati--mayaiveti /
vṛttikāreṇa mayaivetyarthaḥ /
akāvyarūpamityādi /
tadakāvyarūpamiti kathitaṃ hītyanvayaḥ /
tadityasya citramityarthaḥ /
madhye śaṅkate--heyatayetyādi /
heyatayā tyājyatayā /
tat citram /
prativakti--ghaṭa ityādi /
tatkṛtamiti /
citrakāvyaṃ kṛtamastītyarthaḥ /
nanu-- yatpadāni tyajantyeva parivṛttisahiṇṇutām /
apāre kāvyasaṃsāre kavirekaḥ prajāpatiḥ /
yathāsmai rocate viśvaṃ tathedaṃ parivartate //
śṛṅgārī cetkaviḥ kāvye jātaṃ rasamayaṃ jagat /
sa eva vītarāgaścennīrasaṃ sarvameva tat //
bhāvānacetanānapi cetanavaccetanānacetanavat /
vyavahārayati yatheṣṭa sukaviḥ kāvye svatantratayā //
tasmānnāstyeva tadvastu yatsarvātmanā rasatātparyavataḥ kavestadicchayā tadabhimatarasāṅgatāṃ na dhatte /
tathopanibadhyamānaṃ vā na cārutvātiśayaṃ locanam yatpadāni tyajantyeva parivṛttisahiṇṇutām /
ityāpi rasaucityaśaraṇameva vaktavyamanyathā nirhetukaṃ tat /
apāra iti /
anādyanta ityarthaḥ /
yathāruci parivṛttimāha--śṛṅgārīti /
śṛṅgāroktavibhāvānubhāvavyabhicāricarvaṇārūpapratītimayo na tu strīvyasanīti mantavyam /
ata eva bharatamuniḥ--'kaverantargataṃ bhāvaṃ' 'kāvyārthān bhāvayati' ityādiṣu kaviśabdameva /
mūrdhābhiṣiktatayā prayuṅkte /
nirūpitaṃ caitadrasasvarūpanirṇayāvasare /
jagaditi /
tadrasanimajjanādityarthaḥ /
bālapriyā taṃ śabdanyāsaniṣṇātāḥ śabdapākaṃ pracakṣate //
ityanena pākalakṣaṇamanyadevoktamityata āha--yatpadānītyādi /
na tu strīvyasanīti /
śṛṅgāripadārtha iti śeṣaḥ /
vyasanamāsaktiḥ /
śṛṅgārītyādyuktārthe upaṣṭambhakamāha--ata evetyādi /
kaveriti /
vāgaṅgamukharāgeṇa sattvenābhinayena ca /
kaverantargataṃ bhāvaṃ bhāvayan bhāva ucyate //
iti ślokaḥ, kāvyārthānityādivākyaṃ ca nāṭyaśāstre saptamādhyāye vartete /
vāgaṅgamukharāgātmanā abhinayena satvalakṣaṇena cābhinayena karaṇena /
kaveḥ varṇanānipuṇasya yo 'ntargato 'nādipraktanasaṃskārapratibhānamayo deśakālādibhedābhāvātsarvasādhāraṇībhāvenāsvādayogyaścittavṛttilakṣaṇo bhāvastam /
bhāvayannāsvadayogyīkurvan /
kāvyārthānita /
koḥ kavatervā kavanīyaṃ kāvyaṃ tatra ca padārthavākyārthau raseṣvevaṃ paryavasyata ityasādhāraṇyātprādhānyacca kāvyasyārthā rasāḥ arthyante pradhānyenetyarthā, iti cābhinavabhāratyāṃ vivṛtam /
kathaṃ jagato rasamayatvamityata āha--tadrasetyādi /
rasopalakṣaṇamiti /
puṇṇāti /
sarvametacca māhakavīnāṃ kāvyeṣu dṛśyate /
asmābhirapi sveṣu kāvyaprabandheṣu yathāyathaṃ darśitameva /
sthite caivaṃ sarva eva kāvyaprakāro na dhvanidharmatāmatipatati rasādyapekṣāyāṃ kaverguṇībhūtavyaṅgyalakṣaṇo 'pi prakārastadaṅgatāmavalambata ityuktaṃ prāk /
yadā tu cāṭuṣu devatāstutiṣu vā rasādīnāmaṅgatayā vyavasthānaṃ hṛdayavatīṣu ca saprajñakagāthāsu kāsucidyvaṅgyaviśiṣṭavācye prādhānyaṃ tadapi guṇībhūtavyaṅgyasya dhvaniniṣpandabhūtatvemevetyuktaṃ prāk /
tadevamidārnīntanakavikāvyanayopadeśe kriyamāṇe prāthamikānāmabhyāsārthināṃ yadi paraṃ citreṇa vyavahāraḥ, prāptapariṇatīnāṃ tu locanam śṛṅgārapadaṃ rasopalakṣaṇam /
sa eveti /
yāvadrasiko na bhavati tadā paridṛśyamāno 'pyayaṃ bhāvavargo yadyapi sukhaduḥkhamohamādhyasthyamātraṃ laukikaṃ vitarati, tathāpi kavivarṇanopārohaṃ vinā lokātikrāntarasāsvādabhūvaṃ nādhiśeta ityarthaḥ /
cārutvātiśayaṃ yanna puṣṇāti tannāstyeveti saṃbandhaḥ /
sveṣviti /
viṣamabāṇalīlādiṣṭu /
hṛdayavatīṣviti /
'hiaalaliā' iti prākṛtakavigoṣṭhyāṃ prasiddhāsu /
laṅghiagaaṇā phalahīlaāo hontutti vaḍhḍhaantīa /
hāli assa āsisaṃ pālivesavatuā viṇiṭhṭhaviā //
bālapriyā rasasāmānyopalakṣakamityarthaḥ /
vītarāgaścedityādikaṃ vivṛṇoti--yāvadrasiko na bhavatītyādi /
sukheti /
madhye tiṣṭhatīti madhyasthaḥ tasya bhāvo mādhyasthyaṃ sukhaduḥkhamohānāṃ yanmādhyasthyaṃ tadekānubhavaṃ tanmātramityarthaḥ /
mātrapadena rasāsvādavyavacchedaḥ /
vitaratīti /
bhāvavargasya triguṇātmakatvāditi bhāvaḥ /
hṛdayavatīṣvityasya vivaraṇam--
hiaalaliā ityādi /
trivargeti /
trivargasya dharmāditrayasya ya upāyaḥ, sa evopeyo jñātavyastatra kuśalāsvityartha- /
laṅghia iti /
laṅghitagaganāḥ kārpāsalatā bhavantīti vardhayantyā /
hālikasyāśiṣaṃ prativeśyabadhukā nirvāpitā //
iticchāyā /
he hālika! kārpāsalatāḥ tvadupajīvanabhūtāḥ kārpāsastambāḥ /
laṅghitagaganāḥ atyuccāḥ /
bhavantu iti hālikasyāśiṣaṃ vardhayantyā punaḥ punaḥ kurvatyā kayācit /
prātīti /
prātiveśinī vadhūrityarthaḥ /
nirvāpitā nirvṛtiṃ prāpitā /
kārpāsalatānāṃ paripoṣe tatsthale niśśaṅkaṃ hālikena saha ramaṇaṃ bhaviṣyatīti baddhathā nirvṛtirityanena taccauryasambhogābhilāṣo vadhvā vyajyate, tacca guṇībhūtam; tadetadyvācaṣṭe--atretyādi /
dhvanireva kāvyamiti sthitametat /
tadayamatra saṃgrahaḥ--- yasmin raso vā bhāvo vā tātparyeṇa prakāśate /
saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā //
kāvyādhvani dhvanirvyaṅgyaprādhānyaikanibandhanaḥ /
locanam atra godāvarīkacchalatāgahane bhareṇa jambūphaleṣu pacyamāneṣu /
hālikavadhūḥ paridhatte jambūphalarasaraktaṃ nivasanamiti tvaritayauryasaṃbhogasaṃbhāvyamānajambūphalarasaraktatvaparabhāganihnavanaṃ guṇībhūtavyaṅgyamityalaṃ bahunā /
dhvanireva kāvyamiti /
ātmātminorabheda eva vastuto vyutpattaye tu vibhāgaḥ bālapriyā prātiveśyiko nirvṛtiṃ prāpita iti ca locane pāṭhaḥ /
so 'pi sādhuḥ /
tadanusāreṇa gāthā chāyā ca paṭhanīyā /
atra pakṣe saṅketasthānārthinaṃ svānuraktaṃ prātiveśyikaṃ tatsambhogābhilāṣiṇī kācidyadṛcchayā dṛṣṭaṃ hālikaṃ pratyevamāśīrvādena saṅketasthānaṃ jñāpitavatīti tatsammogābhilāṣo vyaṅgyo bodhyaḥ /
golākaccheti /
godākacchanikuñje bhareṇa jambūṣūpacyamānā /
suhālikavadhūrniyacchati jambūrasaraktaṃ sicayam //
iti cchāyā /
bhareṇetyasyātiśayenetyarthaḥ /
locane 'gode'tyādeḥ godāvarītyādivivaramaṃ bodhyam /
guṇībhūtaṃ vyaṅgyaṃ darśayati---tvaritetyādi /
tvaritaḥ patitajambūphale nikuñcadeśe sicayāstaraṇe tvarayā kṛto yaścauryasambhogastena sambhāvyamānaḥ samutpādyamāstaddhetukatayā tarkyamāṇo vā yo jambūphalarasaraktatvena parabhāgaḥ sicyasya tattadbhāge varṇāntaraprāptiḥ tasya nihnavanaṃ gopanecchetyarthaḥ /
guṇībhūtavyaṅgyamiti /
sarvāvayavāvacchedena jambūphalarasaraktasya sicayasya paridhānena tannihnavanaṃ gamyate, tattu vācyārthe guṇībhūtamityarthaḥ /
nanu dhvanikāvyayorātmaśarīrasthānīyayorbhedādvṛttau ' dhvanireva kāvyam' iti sāmānādhikaraṇyena nirdeśo 'nupapanna ityata āha--ātmātminorityādi /
ātmī dehaḥ /
vyutpattaye śiṣyajanavyutpādanāya /
vibhāga iti /
dhvaniḥ kāvyasyātmā sarvatra tatra viṣayī jñeyaḥ sahṛdayairjanaiḥ //


_________________________________________________________


saguṇībhūta-vyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ /
saṅkara-saṃsṛṣṭibhyāṃ punar apy uddyotate bahudhā // DhvK_3.43 //


__________


saguṇībhūtavyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaḥ svaiḥ /
saṅkarasaṃsṛṣṭibhyāṃ punarapyuddyotate bahudhā // 43 //

tasya ca dhvaneḥ svaprabhedairguṇībhūtavyaṅgyena vācyālaṅkāraiśca saṅkarasaṃsṛṣṭivyavasthāyāṃ kriyamāṇāyāṃ bahuprabhedatā lakṣye dṛśyate /
tathāhi svaprabhedasaṅkīrṇaḥ svaprabhedasaṃsṛṣṭo guṇībhūtavyaṅgyasaṅkīrṇo guṇībhūtavyaṅgyasaṃsṛṣṭo vācyālaṅkārāntarasaṅkīrṇo vācyālaṅkārāntarasaṃsṛṣṭaḥ saṃsṛṣṭālaṅkārasaṅkīrṇaḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭaśceti bahudhā dhvaniḥ prakāśate /
locanam kṛta ityarthaḥ /
vāgrahaṇāttadābhāsādeḥ pūrvoktasya grahaṇam /
saṃvṛtyeti /
gopyamānatayālabdhasaundarya tyarthaḥ /
kāvyāddhvanīti /
kāvyamārge /
viṣayīti /
sa trividhasya dhvaneḥ kāvyamārgo viṣaya ita yāvat // 41//
,42 //
evaṃ ślokadvyena saṃgrahārthamabhidhāya bahuprakāratvapradarśikāṃ paṭhati--saguṇīta /
sahaguṇībhūtavyaṅgyena sahālaṅkārairye vartante sve dhvaneḥ prabhedāstaiḥ saṃkīrṇatayā saṃsṛṣṭyā vānantaprakāro dhvanirita tātparyam /
bahuprakāratāṃ darśayati--tathāhīti /
svebhedairguṇībhūtavyaṅgyenālaṅkāraiḥ prakāśyata iti trayo bhedāḥ /
tatrāpi pratyekaṃ saṃkareṇa saṃsṛṣṭyā ceta ṣaṭ /
saṃkarasyāpi trayaḥ prakārāḥ anugrāhyanugrāhakabhāvena saṃdehāspadatvenaikapadānupraveśeneti dvādaśa bhedāḥ /
pūrvaṃ ca ye pañcatriṃśadbhedā uktāste guṇībhūtavyaṅgyasyāpi bālapriyā śabdārthamayaṃ kāvyaṃ śarīramiti vibhāga ityarthaḥ /
vāgrahaṇāditi /
bhāvo veti vākārādityarthaḥ /
saṃvṛttyābhihitāvatyasya vivaraṇam--gopyamānatayā labdhasondarya iti /
dhvanerviṣayatvoktyā kāvyamārgasya viṣayatvaṃ labdhamityāśayenāha--sa trividhasyetyādi /
'yasminni'tyādau /
yasmin kāvyādhvani /
prakāśate sarvatra tatra vyaṅgyaprādhānyaikanibandhano dhvaniḥ viṣayī san sahṛdayairjanairjeya ityanvayaḥ // 41//
,42 //
kārikāṃ vyācaṣṭe---sahetyādi /
udyātata ityatra dhvaniriti śeṣa iti bhāvaḥ /
saguṇībhūtavyaṅgyaissālaṅkāraissvaprabhedaiḥ saha saṅkarasaṃsṛṣṭyoruktyā pratyekaṃ taistribhissaha te labhyete ityāśayena vibhāgān darśayati--svaprabhedairityādi /
prakāśyata iti sammiśnyata iti ca pāṭhaḥ /
dvādaśeti /
svaprabhedādibhistribhiḥ saha saṅkarakṛtā nava, saṃsṛṣṭikṛtāstraya iti dvādaśetyarthaḥ /
pūrvaṃ ca ye pañcatriṃśadbhedā uktā iti /
dvitīyodyotāvasāna 'evaṃ dhvaneḥ prabhedān pratipādye'ti vṛttigranthavyākhyānāvasare ye pañcatriśadbhedāḥ tatra svaprabhedasaṅkīrṇatvaṃ kadācidanugrāhyānugrāhakabhāvena /
yathā--'evaṃvādini devarṣau' ityādau /
atra hyarthaśaktyudbhavānuraṇanarūpavyaṅgyadhvaniprabhedenālakṣyakramavyaṅgyadhvaniprabhedo 'nugṛhyamāṇaḥ pratīyate /
evaṃ kadācitprabhedadvayasampātasandehena /
yathā--
khaṇapāhuṇiā deara esā jāāeṃ kiṃpi de bhaṇidā /
ruai paḍoharavalahīdharammi aṇuṇijjau varāri //
locanam mantavyāḥ /
svaprabhedāstāvanto 'laṅkāra ityekasaptatiḥ /
tatra saṃkaratrayeṇa saṃsṛṣṭyā ca guṇane dve śate caturaśītyadhike /
tāvatā pañcatriṃśato mukhyabhedānāṃ guṇane saptasahastrāṇi catvāri śatāni viśatyadhikāni bhavanti /
alaṅkāraṇāmānantyātvasaṃkhyatvam /
tatrā vyutpattaye katipayabhedeṣūdāharaṇāni ditsuḥ svaprabhedānāṃ kārikāyāmanyapadārthatvena pradhānatayoktatvāttadāśrayāṇyeva catvāryudāharaṇānyāha--tatreti /
anugṛhyamāṇa iti /
lajjayā hi pratītayā /
abhilāṣaśṛṅgāro 'trānugṛhyate vyabhicāribhūtatvena /
kṣaṇa utsavastatra nimantraṇenānītā he devara! eṣā te jāyayā kimapi bhaṇitā roditi /
paḍohare śūnye valabhīgṛhe anunīyatāṃ varākī /
sā tāvaddevarānuraktā tajjāyayā viditavṛttāntayā kimapyuktetyeṣoktistadvṛttāntaṃ bālapriyā svayaṃ pratipāditā ityarthaḥ /
te iti /
pañcatriṃśadbhedā ityarthaḥ /
svaprabhedā iti /
dhvaneravāntarabhedā ityarthaḥ /
tāvanta iti /
pañcatriṃśadityarthaḥ /
alaṅkāra iti /
alaṅkāratvāvacchinna ityarthaḥ /
tatatretyādi /
ekasaptateścaturbhirguṇana ityarthaḥ /
dve śate caturaśītyadhike ityasyānantaraṃ 'tāvatā pañcatriśato mukhyabhedānāṃ guṇane saptasahasrāṇi catvāri viṃśatyadhikāni bhavantīti pāṭho bahuṣu grantheṣu dṛśyate, tadarthaḥ saṅgato na bhāti, vidvadbhirnniścetavyaḥ /
asaṃkhyatvamiti /
ato 'laṅkāratvāvacchi eka eva grāhya iti bhāva- /
anyapadārthatveneti /
saguṇībhūtetyādibahuvrīhidvayānyapadārthatvenetyarthaḥ /
atra hyarthaśaktītyādivṛtyuktaṃ vivṛṇoti--lajjayetyādi /
vyabhivāribhūtatveneti /
lajjāyāśśṛṅgāravyabhicāritvena hetunetyarthaḥ /
utsava iti /
utsavo 'yaṃ devarasambandhī bodhyaḥ /
prādhuṇiketyasyāmyāgateti vācyārthaḥ /
tadbhāvārthakathanam---nimantraṇenānīteti /
anenānunayanasyāvaśyakatvaṃ dyotyate /
devaretyādicchāyāpradarśanam /
kimapīti /
anucitamityartha- /
yato rodati ato varākī dīnā /
sā tvayā anunīyatāmiti sambandhaḥ /
gāthāmimāmavatāraṇapūrvakaṃ vyācaṣṭe--setyādi /
seti /
yā kṣaṇaprādhuṇikābhūtsā nāyiketyarthaḥ /
(kṣaṇaprādhuṇikā devara eṣā jāyayā kimapi te bhaṇitā /
roditi śūnyavalabhīgṛhe 'nunīyatāṃ varākī //
iti cchāyā) /
atra hyanunīyatāmityetatpadamarthāntarasaṅkramitavācyatvena vivakṣitānyaparavācyatvena ca sambhāvyate /
na cānyatarapakṣanirṇaye pramāṇamasti /
ekavyañjakānupraveśena tu vyaṅgyatvamalakṣyakramavyaṅgyasya svaprabhedāntarāpekṣayā locanam dṛṣṭavatyā anyasyāstaddevaracaurakāminyāḥ /
tatra tava gṛhaṇyāyaṃ vṛttānto jñāta ityubhayataḥ kalahāyitumicchantyevamāha /
tatrārthāntare saṃbhogenaikāntocitena paritoṣyatāmityevaṃrūpe vācyasya saṃkramaṇam /
yadi vā tvaṃ tāvadetasyāmevānurakta itīrṣyākopatātparyādanunayanamanyaparaṃ vivakṣitam /
eṣā tadevānīmucitamagarhaṇīyaṃ premāspadamityanunayo vivakṣitaḥ, vayaṃ tvidānīṃ garhaṇīyāḥ saṃvṛttā ityetatparatayā ubhayathāpi ca svābhiprāyaprakāśanādekataraniścaye pramāṇābhāva ityuktam /
vivakṣitasya hi svarūpasthasyaivānyaparatvam, bālapriyā devareti /
tasyā devaro bharturbhratā tasminnanuraktetyarthaḥ /
viditeti /
vidito vṛttāntastasyā devarasya ca parasparānurāgādiryayā tayetyarthaḥ /
tadvṛttāntamiti /
tajjāyāvacanādivṛttāntamityarthaḥ /
kāminyā ityeṣoktirityanvayaḥ /
jāyayā kimapi bhaṇiteti rodanahetupradarśanamātraṃ na tatkathanasya phalāntaramapyastītyāha--tatretyādi /
tadvacane /
tatra ityevamāheti sambandhaḥ /
seti śeṣaḥ /
ubhayataḥ kalahāyitumiti /
taddevarasya tajjāyāyāśca mithaḥ kalahamutpādayitumityarthaḥ /
vṛttāvuktaṃ sandehasaṅkaraṃ vivṛṇoti--tatretyādi /
tatra tathāvacane /
ityevaṃrūpe arthāntara iti sambandhaḥ /
vācyasya anunayativācyārthasya /
saṅkramaṇamiti /
vivakṣitamityasyāpakarṣaḥ /
priyabhāṣaṇādiḥ paritoṣajanako vyāpārastatvenānunayatervācyārthaḥ, sa cātra sambhogatvena rūpeṇa lakṣyo vivakṣita ityarthaḥ /
tasyāṃ tavānurāgo mayā jñāta ityādirarthaścātra vyaṅgyo bodhyaḥ /
etasyāmeveti /
devara tasyāmeveti ca pāṭhaḥ /
yā roditi tasyāmevetyarthaḥ /
itīti hetaur /
irṣyeti /
vaktṛkāminīgatayorīrṣyākopayostātparyādityarthaḥ /
anunayanamiti /
anunayati vācyārtha ityarthaḥ /
anyaparamitir /
irṣyākopavyagyaparamityarthaḥ /
uktamupapadayati--eṣetyādi /
ityetatparatayā vivakṣitamiti sambandha- /
ubhayathāpīti /
anunayati vācyasyārthāntarasaṅkramaṇapakṣe anyaparatvena vivakṣitatvapakṣe cetyarthaḥ /
svabhiprāyeti /
vaktṛkāminīgatābhilāṣetyarthaḥ /
uktamiti /
vṛttikṛteti śeṣaḥ /
prasaṅgādāha--vivakṣitasyetyādi /
bāhulyena sambhavati /
yathā--'snigdhaśyāmala' ityādau /
svaprabhedasaṃsṛṣṭatvaṃ ca yathā pūrvodāharaṇa eva /
atra hyarthāntarasaṃkramitavācyasyātyantatiraskṛtavācyasya ca saṃsargaḥ /
guṇībhūtavyaṅgya saṅkīrṇatvaṃ yathā--'nyakkāro hyayameva me yadarayaḥ' ityādau /
yathā vā-- kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so 'bhimānī kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ /
rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kkāste duryodhano 'sau kathayata na ruṣā draṣṭumabhyāgatau svaḥ //
locanam saṃkrāntistu tasyaitadrūpatāpattiḥ /
yadi vā devarānuraktāyā eva taṃ devaramanyayā sahāvalokitasaṃbhogavṛtāntaṃ pratīyamuktiḥ, devaretyāmantraṇāt /
pūrvavyākhyāne tu tadapekṣayā devaretyāmantraṇaṃ vyākhyātam /
bāhulyeneti /
sarvatra kāvye rasāditātparyaṃ tāvadasti tatra rasadhvanerbhāvadhvaneścaikena vyañjakenābhivyañjanaṃ snigdhaśyāmaletyatra vipralambhaśṛṅgārasya tadvyabhicāriṇaśca śokāvegātmanaścarvaṇīyatvāt /
evaṃ trividhaṃ saṃkaraṃ vyākhyāya saṃsṛṣṭimudāharati--svaprabhedeti /
atra hīti /
liptaśabdādau tiraskṛto vācyaḥ, rāmādau tu saṃkrānta ityarthaḥ /
evaṃ svaprabhedaṃ prati caturbhedānudāhṛtya guṇībhūtavyaṅgyaṃ pratyudāharati--guṇībhūteti /
bālapriyā svarūpasthasya vācyasya /
tasya vācyasya /
etadrūpatāpattiḥ vivakṣitarūpāntaraprāptiḥ /
devarānuraktāyā iti /
svasya yo devarastadanuraktāyā ityarthaḥ /
sahetyasya sambhogetyanena sambandhaḥ /
uktārthe gamakamāha--devaretyādi /
tadapekṣayeti /
yā prādhuṇikābhūttadapekṣayetyarthaḥ /
tannirūpitaṃ devaratvaṃ bodhyamityarthaḥ /
gātheyaṃ kāvyaprakāśe 'pyudāhṛtā /
bāhulyena sambhavatītyetadupapādayati--sarvatretyādi /
carvaṇīyatvādabhivyañjanamiti sambandhaḥ /
liptaśabdādāvityādi /
'snagdhaśyāmalakāntiliptaviyata'ityatra dravadravyasya sarvāvayavāvacchedena yaḥ saṃyogastadātmakasya lepasya vācyārthasya bādhāllipidhātuḥ samparkaṃ lakṣayaṃstadatiśayaṃ dyotayati /
evaṃ payodāssuhṛdo yeṣāmityatra vācyārthasya bādhātsuhṛtpadamupakāritvena rūpeṇa lakṣayattadatiśayaṃ vyanaktītyarthaḥ /
rāmādāviti /
rāmādipada ityarthaḥ /
vācya ityanuṣajyate /
saṅkānta iti /
yathāsaṅkrāntistathā dvitīyodyote uktam /
rāmādāvityādipadena 'nyakkāra' ityādistharāvaṇādipadasaṃgrahaḥ /
'karte'tyādiśloko veṇīsaṃhārasthaḥ /
atra hyalakṣyakramavyaṅgyasya vākyārthībhūtasya vyaṅgyaviśiṣṭavācyābhidhāyibhiḥ padaiḥ sammiśratā /
ata eva ca padārthāśrayatve guṇībhūtavyaṅgyasya vākyārthāśrayatve ca dhvaneḥ saṅkīrṇatāyāmapi na virodhaḥ svaprabhedāntaravat /
locanam atra hītyudāharaṇadvaye 'pi /
alakṣyakramavyaṅgyasyeti /
raudrasya vyaṅgyaviśiṣṭetyanena guṇatā vyaṅgyasyoktāḥ /
padairityupalakṣaṇe tṛtīyā /
tena tadupalakṣitā yo 'rtho vyaṅgyaguṇībhāvena vartate tena saṃmiśratā saṃkīrmatā /
sā cānugrāhyānugrāhakabhāvena saṃdehayogenaikavyañjakānupraveśena ceti yathāsaṃbhavamudāharaṇadvaye yojyā /
tathā hi-me yadaraya ityādibhi- sarvaireva padārthauḥ kartetyādibhiśca vibhāvādirūpatayā raudra evānugṛhyate /
kartetyādau ca pratipadaṃ pratyavāntaravākyaṃ pratisamāsaṃ ca vyaṅgyamutprekṣituṃ śakyameveti na likhitam /
pāṇḍavā yasya dāsā iti tadīyoktyanukāraḥ /
tatra guṇībhūtavyaṅgyatāpi yojayituṃ śakyā, vācyasyaiva krodhoddīpakatvāt /
dāsaiśca kṛtakṛtyaiḥ svāmyavaśyaṃ draṣṭavya ityarthaśaktyanuraṇanarūpatāpi /
ubhayathāpi cārutvādekapakṣagrahe pramāṇābhāvaḥ /
ekavyañjakānupraveśastu taireva padaiḥ guṇībhūtavya vyaṅgyasya pradhānībhūtasya carasasya vibhāvādidvāratayābhivyañjanāt /
bālapriyā vṛttāvatretyasya kartetyudāharaṇamātraparāmarśakatvabhramavāraṇāya vivṛṇoti---udādaraṇadvaye 'pīti /
raudrasyeti /
nyakkāra ityādau rāvaṇagatasya kartetyādau bhīmasenagatasya ca krodhasya pratīteriti bhāvaḥ /
vyaṅgyaviśiṣṭetyaneneti /
vyaṅgyavaiśiṣṭyakathanenetyarthaḥ /
guṇateti /
vācyārthaṃ pratīti śeṣaḥ /
uktā darśitā /
padaissammiśratetyasya yathāśrutārthasya bādhādvyācaṣṭe--padarityupalakṣaṇe tṛtīyeti /
tadairiti tṛtīyārtho jñāpyatvamityarthaḥ /
tamevārthaṃ darśayati--tadupalakṣiteti /
kena sammiśratetyatrāha--yo 'rtha ityādi /
yo 'rthaḥ vācyārthaḥ /
teneti /
guṇībhūtavyaṅgyena vācyenetyartha- /
sā ceti /
saṅkīrṇatetyarthaḥ /
tṛtīyāntatrayasyānena sambandhaḥ /
kartetyādibhiśceti /
padārthairityanuṣaṅgaḥ /
nanu nyakkāretyādau vyaṅgyārthāḥ pūrvaṃ vyākhyātāḥ /
kartetyādau tu te kiṃ na santītyata āha--kartetyādāviti /
tadīyoktīti /
pāṇḍavā mama dāsā iti duryodhanoktītyarthaḥ /
raudra evānugṛhyata ityanenānugrāhyānugrāhakabhāvena saṅkaraṃ pradarśya sandehayogena taṃ darśayati--tatretyādi /
pāṇḍavagatāpakarṣādikaṃ bodhyam /
ityarthetyādi /
uktaṃ yadarthaśaktimūlaṃ vyaṅgyaṃ tadrūpatī'pītyarthaḥ /
yojayituṃ śaktetyanuṣaṅgaḥ /
abhayathāpītyādi /
tathā ca guṇībhūtavyaṅgyasya dhvaneśca sandehasaṅkara iti bhāvaḥ /
tairiti /
me yadaraya ityādibhirityarthaḥ /
vibhāvādidvāratayā rasasya cābhivyañjanāditi sambandhaḥ /
ata evetyetadvyākhyāyā ta evetyādi na yathāhi dhvaniprabhedāntarāṇi parasparaṃ saṅkīryante padārthavākyārthāśrayatvena ca na viruddhāni /
kiṃ caikavyaṅgyāśrayatve tu pradhānaguṇabhāvo virudhyate na tu vyaṅgyabhedāpekṣayā tato 'pyasya na virodhaḥ /
ayaṃ ca saṅkarasaṃsṛṣṭivyavahāro bahūnāmekatra vācyavācakabhāva iva vyaṅgyavyañjakabhāve 'pi nirvirodha eva mantavyaḥ /
yatra tu padāni kānicidavivakṣitavācyānuramanarūpavyaṅgyavācyāni vā tatra dhvaniguṇībhūtavyaṅgyayoḥ saṃsṛṣṭatvam /
yathā--'teṣāṃ gopavadhūvilāsasuhṛdām' ityādau /
atra hi 'vilāsasuhṛdā' 'rādhārahaḥsākṣiṇām' ityete pade dhvaniprabhedarūpe 'te' 'jāne' ityete ca pade guṇībhūtavyaṅgyarūpe /
locanam ata eva ceti /
yato 'tra lakṣye dṛśyate tata ityarthaḥ /
nanu vyaṅgyaṃ guṇībhūtaṃ pradhānaṃ ceti viruddhameva taddṛśyamānamapyuktatvānna śraddheyamityāśaṅkya vyañjakabhedāttāvanna virodha iti darśayati--ata eveti /
sveti /
svaprabhedāntarāṇi saṃkīrṇatayā pūrvamudāhṛtānīta tānyeva dṛṣṭāntayati /
tadeva vyācaṣṭe--yathāhīti /
tathātrāpītyadhyāhāro 'tra kartavyaḥ /
'tathā hi' iti vā pāṭhaḥ /
nanu vyañjakabhedātprathamabhedayoḥ parihāro 'stu ekavyañjakānupraveśe tu kiṃ vaktavyamityāśaṅkya pāramārthikaṃ parihāramāha--kiñcetiḥ tato 'pīti /
yato 'nyadvyaṅgyaṃ guṇībhūtamanyacca pradhānamiti ko virodhaḥ /
nanu vācyālaṅkāraviṣaye śruto 'yaṃ saṃkarādivyavahāro na tu vyaṅgyaviṣaya ityāśaṅkyāha--ayaṃ ceti /
mantavya iti /
mananena pratītyā tathā niśceyaḥ ubhayatrāpi pratītereva śaraṇatvāditi bhāvaḥ /
evaṃ guṇībhūtavyaṅgyasaṃkarabhedāstrīnudāhṛtya saṃsṛṣṭimudāharati--yatra tu padānīti /
kānicidityanena bālapriyā virodha ityantaṃ granthamavatārayati--nanvityādi /
dṛśyamānamiti /
lakṣya iti śeṣaḥ /
sveti /
dṛṣṭāntayatīti sambandhaḥ /
svaprabhedāntaravadityanena dṛṣṭāntaṃ darśayatītyarthaḥ /
prathamabhedayoriti /
anugrāhyānugrāhakabhāvena sandehayogena ca yau saṅkarau tayorityarthaḥ /
kiṃ vaktavyamiti /
kiṃ kartavyamiti /
ca pāṭhaḥ /
vyañjakabhedābhāvāditi bhāvaḥ /
bhāvamāha--yato 'ntadityādi /
mantavya ityetat prakṛtānuguṇatayā vyācaṣṭe--mananenetyādi /
pratītyā sahṛdayapratītyā /
ityaneneti /
kānicidavivakṣitavācyāni kānicidanuraṇanarūpavyaṅgyavācyānītyuktyetyarthaḥ /
suhṛdityādi /
mukhyārthayoḥ vācyālaṅkārasaṅkīrṇatvamalakṣyakramavyaṅgyāpekṣayā rasavati sālaṅkāre kāvye sarvatra suvyavasthitam /
prabhedāntarāṇāmapi kadācitsaṅkīrṇatvaṃ bhavatyeva /
yathā mamaiva-- locanam saṃkarāvakāśaṃ nirākaroti /
suhṛcchabdena sākṣiśabdena cāvivakṣitavācyo dhvaniḥ 'te' itipadenāsādhāraṇaguṇagaṇo 'bhivyakto 'pi guṇatvamavalambate, vācyasyaiva smaraṇasya prādhānyena cārutvahetutvāt /
'jāne' ityanenotprekṣyamāṇānantadharmavyañjakenāpi vācyamevotprekṣaṇarūpaṃ pradhānīkriyate /
evaṃ guṇībhūtavyaṅgye 'pi catvāro bhedā udāhṛtāḥ /
adhunālaṅkāragatāṃstāndarśayati--vācyālaṅkāreti /
vyaṅgyatve tvalaṅkāraṇāmuktabhedāṣṭaka evāntarbhāva iti vācyaśabdasyāśayaḥ /
kāvya iti /
evaṃvidhameva hi kāvyaṃ bhavati /
suvyavasthitamiti /
'vivakṣā tatparatvena' iti dvitīyoddyotamūlodāharaṇebhyaḥ saṃkaratrayaṃ saṃsṛṣṭiśca labhyata eva /
'calāpāṅgāṃ dṛṣṭim' ityatra hi rūpakavyatirekasya prāgvyākhyātasya śṛṅgārānugrāhakatvaṃ svabhāvokteḥ śṛṅgārasya caikānupraveśaḥ /
'uppaha jāyā' iti gāthāyāṃ pāmarasvabhāvoktirvā dhvanirveti prakaraṇādyabhāve ekataragrāhakaṃ pramāṇaṃ nāsti /
yadyapyalaṅkāro rasamavaśyamanugṛhṇāti, tathāpi 'nāti nirvahaṇaiṣitā' iti yadabhiprāyeṇoktaṃ tatra saṅkārāsambhavātsaṃsṛṣṭirevālaṅkārema rasadhvaneḥ /
yathā--'bāhulatikāpāśena baddhvā dṛḍham' ityatra /
prabhedāntarāṇāmapīti /
rasādidhvanivyatiriktānām /
bālapriyā suhṛtvasākṣitvayoracetaneṣu latāveśmasu bādhātsuhṛtpadamupakāritvena sākṣipadamāsannatvena rūpeṇa ca lakṣayati /
upakārādigatātiśayo vyaṅgyaścetyanayoḥ padayordhvanirityarthaḥ /
padenābhivyakta iti sambandhaḥ /
guṇatvamiti /
vācyaṃ pratīta śeṣaḥ /
vācyālaṅkārasaṅkīrṇatvamityatrālaṅkāre vācyatvaviśeṣaṇasya phalaṃ darśayati--vyaṅgyatva ityādi /
uktabhedāṣṭaka iti /
saṅkarasaṃsṛṣṭikṛtabhedāṣṭaka ityarthaḥ /
evaṃvidhamiti /
rasavatsālaṅkāraṃ cetyarthaḥ /
suvyavasthitatvaṃ darśayati--vivakṣetyādi /
śṛṅgārānugrāhakatvamiti /
śṛṅgāreṇa sahānugrāhyanugrāhakabhāva ityarthaḥ /
nāyakāntaragatatattacceṣṭādarśanasya ratyuddīpakatvāditi bhāvaḥ /
iti gāthāyāmiti /
pūrvodāhṛtāyāmiti śeṣaḥ /
prakaraṇādyabhāva iti nimitte saptamī /
evaṃ trividhasya vācyālaṅkārasaṅkarasyodāharaṇaṃ pradarśya, tatsaṃsṛṣṭerviṣayamudāharaṇaṃ ca darśayiṣyannāha--yadyapītyādi /
yadabhiprāyeṇeta /
anugrāhakatvābhāvābhiprāyeṇetyarthaḥ /
ityatreti /
atra hi rūpakeṇa rasasya saṃsṛṣṭirevetyarthaḥ /
vakṣyamāṇopapātyarthamāha--niṣpādanetyādi /
vyāpāravatītyādīni padāni vivṛṇoti--tatretyādinā /
yā vyāpāravatī rasān rasayituṃ kācatkavīnāṃ navā dṛṣṭiryā pariniṣṭhitārthaviṣayonmeṣā ca vaipaścitī /
locanam vyāpāravatīta /
niṣpādanaprāṇo hi rasa ityuktam /
tatra vibhāvādiyojanātmikāvarṇanā, tataḥ prabhṛti ghaṭanāparyantā kriyā vyāpāraḥ, tena satatayuktā /
rasāniti /
rasyamānatāsārān sthāyibhāvān rasayituṃ rasyamānatāpattiyogyān kartum /
kāciditi lokavārtāpatitabodhāvasthātyāgenonmīlantī /
ata eva te kavayaḥ varṇanāyogāt teṣām /
naveti /
kṣaṇekṣaṇe nūtanairnūtanairvaicitryairjagantyāsūtrayantī /
dṛṣṭiriti /
pratibhārūpā, tatra dṛṣṭiścākṣuṣaṃ jñānaṃ ṣāḍavādi rasayatīti virodhālaṅkāro 'ta eva navā /
tadanugṛhītaśca dhvaniḥ, tathāhi cākṣuṣaṃ jñānaṃ nāvivakṣitamatyantamasambhavā bhāvāt /
na cānyaparam; api tvarthāntare aindriyakavijñānābhyāsollasite pratibhānalakṣaṇe 'rthe saṃkrāntam /
saṃkramaṇe ca virodho 'nugrāhaka eva /
tadvakṣyati--'virodhālaṅkāreṇa' ityādinā /
bālapriyā vibhāvādīta /
vibhāvānubhāvadyarthetyarthaḥ /
ghaṭaneti /
tattatpadasaṅghaṭanetyarthaḥ /
kriyeta /
tattadanusandhānātmikā manaḥkriyetyarthaḥ /
nityayoge batubityāha--tenetyādi /
yuktatvaṃ janyajanakabhāvasambandhena bodhyam /
rasānityasya vācyārthavivaraṇam--rasyamānatāsārāniti /
rasapadena prakṛte vivakṣitamāha--sthāyibhāvāniti /
lokayātrāpatitabodheti /
laukikatattadvastuviṣayakajñānetyarthaḥ /
ata eveti /
dṛṣṭyunmīlanādevetyarthaḥ /
kavipadayogārthamāha--vaṇenāyogāditi /
āsūtrayantī prakāśayantī /
vakṣyamāṇaṃ saṅkramaṇaṃ manasi kṛtyāha--pratibhārūpeti /
atra dṛṣṭiścākṣuvajñānam /
rasān rasayituṃ ṣāḍabādipeyadravyāṇi madhurādirasayuktāni kartum yadvā--ṣāḍabādigatamadhurādirasānāsvādayituṃ vyāpāravatīti viruddhārthasya pratītyā virodhābhāsālaṅkāra ityāha--tatra dṛṣṭirityādi /
virodhadyotakamāha--ata evetyādi /
naveti virodhadyotakamiti bhāvaḥ /
dhvaniḥ dṛṣṭirittayarthāntarasaṅkramitavācyadhvaniḥ /
nāvivakṣitamatyantamiti /
atyantatiraskṛtaṃ netyarthaḥ /
asambhavābhāvāditi /
kavigatasya candrodyānādicākṣuṣajñānasyāpi rasaniṣpādanopayogitvāditi bhāvaḥ /
na cānyaparamiti /
vyaṅgyaparaṃ vivakṣitaṃ ca netyarthaḥ /
apitu pratibhānalakṣaṇe arthāntare saṅkrāntamiti /
dṛṣṭipadamatra pratibhātvena rūpeṇa jñānaṃ lakṣayatītyarthaḥ /
pratibhānasyātasphuṭatvādikamatra vyaṅgyam /
mukhyārthasambandhaṃ darśayitumāha--aindriyaketyādi /
aindriyakaṃ vijñānaṃ laukikatattadviṣayakacākṣuṣajñānaṃ tasyābhyāsa āvṛttiḥ tenollasite prakāśite ityarthaḥ /
uktamarthaṃ vṛttyā saṅgamayati--tadvakṣyatītyādi /
te dve apyavalambya viśvamaniśa nirvarṇayanto vayaṃ śrāntā naiva ca labdhamabdhiśayana tvadbhaktitulyaṃ sukham //
locanam yā caivaṃvidhā dṛṣṭiḥ pariniṣṭito 'calaḥ arthaviṣaye niścetavye viṣaye unmeṣo yasyāḥ /
tathā pariniṣṭhite lokaprasiddhe 'rthe na tu kavivadapūrvasminnarthe unmeṣo yasyāḥ sā /
vipaścitāmiyaṃ vaipaścitī /
te avalambyeti /
kavīnāmiti vaipaścitīti vacanena nāhaṃ kavirna paṇḍita ityātmano 'nauddhatyaṃ dhvanyate /
anātmīyamapi daridragṛha ivopakaraṇatayānyata āhṛtametanmayā dṛṣṭidvayamityarthaḥ /
te dve apīti /
na hyekayā dṛṣṭyā samyaṅnirvarṇanaṃ nirvahati /
viśvamityaśeṣam /
aniśamiti /
punaḥ punaranavaratam /
nirvarṇayanto varṇanayā, tathā niścitārthaṃ varṇayantaḥ idamitthamiti parāmarśanumānādinānirbhajya nirvarṇanaṃ kimatra sāraṃ syāditi tilaśastilaśo vicayanam /
yacca nirvarṇyate tatkhalu madhye vyāpāryamāṇayā madhye cārthaviśeṣu niścitonmeṣayā niścalayā dṛṣṭyā samyaṅnirvarṇitaṃ bhavati /
vayamiti /
mithyātatvadṛṣṭyāharaṇavyasanina ityarthaḥ /
śrāntā iti /
na kevalaṃ sāraṃ na labdhaṃ yāvatpratyuta khedaḥ prāpta iti bhāvaḥ /
caśabdastuśabdasyārthe /
abdhiśayaneti /
yoganidrayā tvamata eva sārasvarūpavedī svarūpāvasthita ityarthaḥ /
śrāntasya śayanasthitaṃ prati bahumāno bhavati /
tvadbhaktīti /
tvameva paramātmasvarūpoviśvasārastasya bhaktiḥ śraddhādipūrvaka upāsanākramajastadāveśastena bālapriyā arthaviṣaya ityasyārthamāha--niścetavya ityādi /
anyathāpi vyācaṣṭe--tathetyādi /
te avalambyetyanena dhvanitamarthamuktvā tadvācyārthamāha--anātmīyamityādi /
gṛha iveti /
avidyamānaṃ maṇḍanādikamiti śeṣaḥ /
dve apītyukteḥ phalamāha--na hītyādi /
aniśamityasyārthadvayamāha--punarityādi /
kavidṛṣṭyavalambanena nirvarṇanaṃ dvedhā vivṛṇoti--nirvarṇayanto varṇanayeti /
tathetyādīti ca /
varṇanayā nirvarṇayanto vīkṣamāṇāḥ /
vipaściddṛṣṭyavalambanena nirvarṇanaṃ vyākhyāti--idamitthamityādi /
nirbhajya nirvarṇanameva sphuṭayati--kimatretyādi /
dṛṣṭidvayālambanena nirvarṇanasya phalam--na hyekayetyādi /
pūrvoktameva viśadayati--yaccetyādi /
vayamityasya bhāvārthamāha--mithyetyādi /
mithyādṛṣṭiḥ kavidṛṣṭiḥ tatvadṛṣṭiḥ vipaściddṛṣṭiḥ, tayorāhabhāvārthamāha--mithyetyādi /
mithyādṛṣṭiḥ kavidṛṣṭiḥ tatvadṛṣṭiḥ vipaściddṛṣṭiḥ tayorāṇe vyasaninastātparyavanta ityarthaḥ /
tuśabdasyārtha iti /
viśeṣarūpārthabodhaka ityarthaḥ /
abdhiśayanetyasya gamyārthamāha--yoganidrayetyādi /
ata eveti /
tvadbhaktitulyasya sukhasyābhāvādevetyarthaḥ /
sāreti /
viśvasārabhūtaṃ yatsvasvarūpaṃ tadvedītyarthaḥ /
vyaṅgyāntaraṃ ca darśayati--āntasyetyādi /
tadāveśa iti /
tadviṣayakapremātiśaya ityarthaḥ /
yadvā--antaḥkaraṇavṛttestadākārākāritatvamityarthaḥ /
bhakteḥ svarūpaṃ ityatra virodhālaṅkāreṇārthāntarasaṃkramitavācyasya dhvaniprabhedasya saṅkīrṇatvam /
vācyālaṅkārasaṃsṛṣṭatvaṃ ca padāpekṣayaiva /
yatra hi kānicitpadāni locanam tulyamapi na labdhamāstāṃ tāvattajjātīyam /
evaṃ prathamameva parameśvarabhaktibhājaḥ kutūhalamātrāvalambitakaviprāmāṇikobhayavṛtteḥ punarapi parameśvarabhaktiviśrāntireva yukteti manvānasyeyamuktiḥ /
sakalapramāṇapariniścitadṣṭādṛṣṭaviṣayaviśeṣajaṃ yatsukhaṃ, yadapi vā lokottaraṃ rasacarvaṇātmakaṃ tata ubhayato 'pi parameśvaraviśrāntyānandaḥ prakṛṣyate tadānandavipruṇmātrāvabhāso hi rasāsvāda ityuktaṃ prāgasmābhiḥ /
laukikaṃ tu sukhaṃ tato 'pi nikṛṣṭaprāyaṃ bahutaraduḥkhānuṣaṅgāditi tātparyam /
tatraiva dṛṣṭiśabdāpekṣayaikapadānupraveśaḥ /
dṛṣṭimavalambya nirvarṇanamiti virodhālaṅkāro vāśrīyatām, andhapadanyāsena dṛṣṭiśabdo 'tyantatiraskṛtavācyo vāstu ityekataraniścaye nāsti pramāṇam, prakāradvayenāpi hṛdyatvāt /
na ca pūrvatrāpyevaṃ vācyam /
navāśabdena śabdaśaktyanuraṇanatayā virodhasya sarvathāvalambanāt /
evaṃ saṅkaraṃ trividhamudāhṛtya saṃsṛṣṭimudāharati--vācyeti /
sakalavākye hi yadyalaṅkāro 'pi vyaṅgyārtho 'pi vyaṅgyārtho 'pi pradhānaṃ tadānugrāhyanugrāhakatvasaṅkarastadabhāve tvasaṅgatirityalaṅkāreṇa bālapriyā tasya paramānandarūpatvaṃ ca bhaktirasāyanādigrantheṣu pradarśitam /
ślokasyāsyāvatārikāmāha--evamityādi /
evamiyamuktiriti sambandhaḥ /
ślokasyāsya pāryantikaṃ tātparyārthamāha--sakaletyādi /
vṛttau saṅkīrṇatvamityanenānugrāhyānugrāhakabhāvena saṅkaraḥ ekapadānupraveśaśaṅkaraśca vivakṣita iti darśayati--tatretyādi /
tatraiva uktaśloka eva /
ekapadānupraveśa iti /
virodhālaṅkāreṇa sahārthāntarasaṅkramitavācyasya dhvaneriti śeṣa- /
sandehasaṅkaramapyatra darśayati--dṛṣṭimavalambyetyādi /
virodhālaṅkāro veti /
te avalambya nirvarṇayanta ityatra te iti tatpadena dṛṣṭipadavācyārthasya darśanasya parāmarśe darśanamavalambya paśyanta iti viruddhārthasya pratītyā virodhālaṅkāro vetyarthaḥ /
vakṣyamāṇamarthamādāyātra virodhaparihāraḥ /
andhetyādi /
niḥśvāsāndha ityādāvandhādipadenevātyantatiraskṛtavācyena dṛṣṭipadena lakṣyasya pratibhārūpārthasya parāmarśe 'tyantatiraskṛtavācyo dhvanirvetyarthaḥ /
pūrvatrāpīti /
yā dṛṣṭiḥ rasān rasayituṃ vyāpāravatītyatrāpītyarthaḥ /
evamiti /
sandehasaṅkara ityarthaḥ /
navetyādi /
navāśabdenāvalambanāditi sambandhaḥ /
naveti śabdena dyotanādityarthaḥ /
śabdaśaktyanuraṇanatayeti viśeṣaṇe tṛtīyā /
udāharatīti /
darśayatītyarthaḥ /
sakalavākya iti /
sampūrṇavākya ityarthaḥ /
vācyālaṅkārabhāñji kānicicca dhvaniprabhedayuktani /
yathā-- dīrdhīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaittrīkaṣāyaḥ /
locanam vā dhvaninā vā paryāyeṇa dvābhyāmapi vā yugapatpadaviśrāntābhyāṃ bhāvyamiti trayo bhedāḥ /
etadgarbhīkṛtya sāvadhāraṇamāha--padāpekṣayaiveti /
yatrānugrāhyānugrāhakabhāvaṃ pratyāśaṅkāpi nāvatarati taṃ tṛtīyameva prakāramudāhartumupakramate--yatra hīti /
yasmādyatra kānicidalaṅkārabhāñji kāniciddhvaniyuktāni, yathā dīrdhīkurvannityatreti /
tathāvidhapadāpekṣayaiva vācyālaṅkārasaṃsṛṣṭatvamityāvṛtyā pūrvagranthena sambandhaḥ kartavyaḥ /
atra hīti /
atratyo hiśabdo maitrīpadamityasyānantaraṃ yojya iti grantha saṅgatiḥ /
dīrghīkurvanniti /
siprāvātena hi dūramapyasau śabdo nīyate, tathā sukumārapavanasparśajātaharṣāḥ ciraṃ kūjanti, tatkūjitaṃ ca vātāndolitasiprātaraṅgajamadhuraśabdamiśraṃ bhavatīti dīrghatvam /
paṭviti /
tathāsau sukumāro vāyuryena tajjaḥ śabdaḥ sārasakūjitamapi nābhibhavati pratyuta tatsabrahmacārī tadeva dīpayati /
na ca dīpanaṃ tadīyamanupayogi yatastanmadena kalaṃ madhuramākarṇanīyam /
pratyūṣeṣviti /
prabhātasya tathāvidhasevāvasaratvam /
bahuvacanaṃ sadaiva tatraiṣā hṛdyateti nirūpayati /
sphuṭitānyantarvartamānamakarandabhareṇa /
bālapriyā tadabhāva iti /
tatsaṅkarābhāva ityarthaḥ /
paryāyeṇeti /
padaviśrāntena bhāvyamiti śeṣaḥ /
tṛtīyameveti /
dvābhyāmapi yugapat padaviśrāntābhyāṃ bhāvyamityuktamevetyarthaḥ. 'yatre'tyādivākyaṃ saṅgamayati--yasmādityādi /
yasmāditi hiśabdārtha kathanam /
āvṛtyeti /
vācyālaṅkārasaṃsṛṣṭatatvaṃ padāpekṣayaiveti padānāmāvṛttiḥ tatra padāpekṣayetyasya tathāvidhapadāpekṣayetyarthaśceti bhāvaḥ /
idamupalakṣaṇaṃ tatreti śeṣaśca bodhyaḥ /
dīrghīkuvannityanenoktaṃ siprāvātahetukaṃ kūjitasya dīrghatvaṃ daiśikaṃ kālikaṃ svasajātīyasaṃvalanakṛtaṃ ceti trividhamiti vivṛṇoti--saprāvātenetyādi dīrghatvamityantena /
paṭu samarthaṃ dīrghīkurvannitiṃ kriyāviśeṣaṇamityabhiprāyeṇa vyācaṣṭe--tathetyādi /
sukumāraḥ mandaḥ /
dīpayati poṣayati yatastanmadhuramato nānupayogīnti sambandhaḥ /
tathāvidhaseveti /
sarataglāniharaṇādirūpasevetyarthaḥ /
tatreti /
ujjayinyāmityarthaḥ /
nirūpayati darśayati /
sphuṭitānītyasya truṭitānītyarthaṃ manasivṛtya tatra hetuṃ gamyaṃ darśayati--antarityādi /
sphuṭitānītyanenārthāntaraṃ ca vicakṣitamityāha--tathetyādi /
yatra strīṇāṃ harati surataglānimaṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
locanam tathā sphuṭitāni vikasitāni nayanahārīṇi yāni kamalāni teṣāṃ ya āmodastena yā maitrī abhyāsāṅgāviyogaparasparānukūlyalābhastena kaṣāya uparakto makarandena ca kaṣāyavarṇīkṛtaḥ /
strīṇāmiti /
sarvasya tathāvidhasya trailokyasārabhūtasya ya evaṃ karoti suratakṛtāṃ glāniṃ tāntiṃ harati, atha ca tadviṣayāṃ glāniṃ punaḥ sambhogābhilāṣoddīpanena harati /
na ca prasahyaprabhutatayāpi tvaṅgānukūlo hyadyasparśaḥ hṛdayāntarbhūtaśca /
priyatame tadviṣaye prārthanārthaṃ cāṭūni kārayati /
priyatamo 'pi tatpavanasparśaprabuddhasambhogābhilāṣaḥ /
prārthanārthaṃ cāṭūni karotīti tena tathā kāryata iti parasparānurāgaprāṇaśṛṅgārasarvasvabhūto 'sau pavanaḥ /
yuktaṃ caitattasya yataḥ siprāparicito 'sau vāta iti nāgariko na tvavidagdho bālapriyā bhāvārthamāha--nayaneti /
maitrīpadamukhyārthasyātra bādhāttatpadena vivakṣitaṃ darśayati--abhyāsaṅgetyādi /
abhyāsaṅgasya saṃśleṣasyāviyogo 'vicchedaḥ avicchinnassaṃśleṣa iti yāvat /
tena parasparānukūlyasya parasparopakāritvasya lābha ityartha-. atrāvicchinnassaṃśleṣo lakṣyārthaḥ, paraspanukūlyalābhastu vyaṅgya iti vivekaḥ /
uparaktaḥ sambaddhaḥ /
arthāntaraṃ cāha--makarandenetyādi /
pītamiśro raktaḥ kaṣāyavarṇaḥ sarvasyeti bahuvacanārthakathanam /
tathāvidhasya strītvaviśiṣṭasya /
trailokyetyādi gamyārthakathanam /
surataglānimityetatsuratakṛtāṃ glāniṃ surataviṣayāṃ glānimityubhayathā vivṛṇoti--suratakṛtāmityādi /
tāntamiti /
śārīraṃ śramamityarthaḥ /
glānimiti /
anutsāhamityarthaḥ /
na ceti /
haratītyanuṣajyate /
aṅgasya hṛdayasyānukūla ityartho 'pītyāha--hṛdayāntarbhūta iti /
snigdha ityarthaḥ /
priyatame iti ca padacchedamabhipretya priyatame prārthanā cāṭukāra iti vātaviśeṣaṇatayāpi yojayati--priyatama ityādi /
priyatama iti saptamyantasya vivaraṇam--tadviṣayaiti /
prārthanārthamiti /
strīṇāṃ sambhogaprārthanotpādanamityarthaḥ /
cāṭukāra iti ṇyantātkartari pratyaya ityāha--cāṭūni atra hi maitrīpadamavivakṣitavācyo dhvaniḥ /
padāntareṣbalakārāntarāṇi /
saṃsṛṣṭālaṅkārāntarasaṃkīrṇo dhvaniryathā-- locanam grāmyaprāya ityarthaḥ /
priyatamo 'pi ratānte 'ṅgānukūlaḥ saṃvāhanādinā prārthanārthaṃ cāṭukāra evameva surataglāniṃ harati /
kūjitaṃ cānaṅgīkaraṇavacanādi madhuradhvanitaṃ dīrghīkaroti /
cāṭukaraṇāvasare ca sphuṭitaṃ vikasitaṃ yatkamalakāntidhārivadanaṃ tasya yāmodamaitrī sahajasaurabhaparicayastena kaṣāya uparakto bhavati /
aṅgeṣu cātuṣṣaṣṭikaprayogeṣvanukūlaḥ /
evaṃ śabdarūpagandhasparśā yatra hṛdyā yatra ca pavano 'pa tathā nāgarikaḥ sa tavāvaśyamabhigantavyo deśa iti meghaḍhūte meghaṃ prati kāmina iyamuktiḥ /
udāharaṇe lakṣaṇaṃ yojayati--maitrīpadamiti /
hiśabdo 'nantaraṃ paṭhitavya ityuktameva /
alaṅkārāntarāṇīti /
utprekṣāsvabhāvoktirūpakopamāḥ krameṇetyarthaḥ /
evamiyatā saguṇībhūtavyaṅgyaiḥ sālaṅkāraiḥ sahaprabhedaiḥ svaiḥ /
saṅkarasaṃsṛṣṭibhyām /
ityetadantaṃ vyākhyāyodāharaṇāni ca nirūpya 'punarapi' iti yatkārikābhāge padadvayaṃ tasyārthaṃ prakāśayatyudāharaṇadvāreṇaiva---saṃsṛṣṭetyādi /
punaḥśabdasyāyamarthaḥ---na kevalaṃ dhvaneḥ svaprabhedādibhiḥ saṃsṛṣṭisaṅkarau vivakṣitau yāvatteṣāmanyonyamapi svaprabhedānāṃ bālapriyā kārayatīti /
etadeva vivṛṇoti--priyatamo 'pītyādi /
teneti /
vātenetyarthaḥ /
parasparetyādi /
strīṇāṃ priyatamasya ca sambhogābhilāṣoddīpakatvāditi bhāvaḥ /
siprāparicita iti siprāyā nāyikātvaṃ gamyate /
itīti hetau /
upamāne priyatame 'pi viśeṣaṇāni yojayati--priyatamo 'pītyādi /
saṃvāhanādinā aṅgānukūla iti yojanā /
cāṭukāra iti /
cāṭuvākyakartetyarthaḥ /
anaṅgīkaraṇavacaneti /
mālamityādivacanenetyarthaḥ /
madakalamityasya vivaraṇam--madhuradhvanitamiti /
cāṭivatyādi /
priyatamacāṭuvākyaśravaṇāvasara ityarthaḥ /
vikasitamiti /
cāṭuśravaṇajanitasmiteneti bhāvaḥ /
kamalapadaṃ sādhyavasānalakṣaṇayā mukhaparamityāha--kamaletyādi /
vadanamiti /
strīṇāmiti śeṣaḥ /
aṅgānukūla ityetadanyathāpi vyācaṣṭe--aṅgeṣvityādi /
ślokasyāsya sārārthaṃ darśayan vivaraṇamupasaṃharati--evamityādi /
sa deśa iti /
ujjayinīdeśa ityarthaḥ /
utprekṣetyādi /
paṭu dīghokurvannityatra gamyotprekṣā, pratyūṣasvabhāvoktiḥ, aṅgānukūlaḥ snigdha ityasya vāyāvāropādrūpakaṃ, yadvā--rūpakamityasya rūpakātiśayoktirityarthaḥ /
kamalapadena mukhasya bodhanāttatra sā bodhya /
priyatama ivetyupamā cetyarthaḥ /
saṃsṛṣṭetyādigranthamavatārayati--evamiyatetyādi /
teṣāmanyonyamapīti /
dantakṣatāni karajaiśca vipāṭitāni prodbhinnasāndrapulake bhavataḥ śarīre /
dattāni raktamanasā mṛgarājavadhvā jātaspṛhairmunibhirapyavalokitāni //
atra hi samāsoktisaṃsṛṣṭena virodhālaṅkāreṇa saṃkīrṇasyālakṣyakamavyaṅgyasya dhvaneḥ prakāśanam /
dayāvīrasya paramārthato vākyārthībhūtatvāt /
locanam svaprabhedairguṇībhūtavyaṅgyena vā saṅkīrṇānāṃ saṃsṛṣṭānāṃ ca dhvanīnāṃ saṅkīrṇatvaṃ saṃsṛṣṭatvaṃ ca durlakṣamiti vispaṣṭodāharaṇaṃ na bhavatītyabhiprāyeṇālaṅkārasyālaṅkāreṇa saṃsṛṣṭasya saṃkīrṇasya vā dhvanau saṃkarasaṃsargau pradarśanīyau /
tadasmin bhedacatuṣṭaye prathamaṃ bhedamudāharati--dantakṣātanīti /
bodhisattvasya svakiśorabhakṣaṇapravṛttāṃ siṃho prati nijaśarīraṃ vitīrṇavataḥ kenaciccāṭukaṃ kriyate /
prodbhūtaḥ sāndraḥ pulakaḥ parārthasampattijenānandabhareṇa yatra /
rakte rudhire mano 'bhilāṣo yasyāḥ, anuraktaṃ ca mano yasyāḥ /
manuyaścodbodhitamadanāveśāśceti virodhaḥ /
jātaspṛhairiti ca vayamapi kadācidevaṃ kāruṇikapadavīmadhirokṣyāmastadā satyato munayo bhaviṣyāma iti manorājyayuktaiḥ /
samāsoktiśca nāyikāvṛttāntapratīteḥ /
dayāvīrasyeti /
dayāprayuktatvādatra dharmasya dharmavīra eva dayāvīraśabdenoktaḥ /
vīraścātra rasaḥ, utsāhasyaiva sthāyitvāditi bhāvaḥ /
dayāvīraśabdena vā śāntaṃ vyapadiśata /
so 'tra bālapriyā saṃsṛṣṭisaṅkarau vivakṣitāvityanuṣaṅgaḥ /
ayamartha iti pūrveṇa sambandhaḥ /
nanvevaṃ vṛttau saṃsṛṣṭālaṅkārāntarasaṅkīrṇatvādibhedamātrapradarśane kiṃ bījamityata āha--svaprabhedānāmityādi /
dhvanineti /
dhvaninā sahetyarthaḥ /
durllakṣamitīti /
durllakṣatvāddhetorityarthaḥ /
vispaṣṭeti /
suspaṣṭetyarthaḥ /
pradarśanīyau pradarśayituṃ śakyau /
prathamaṃ bhedamiti /
saṃsṛṣṭālaṅkārasaṅkīrṇatvarūpaṃ bhedamityarthaḥ /
parārthasampattijeneti /
paraparitrāṇajanyenetyarthaḥ /
nāyikāsambhogajanyena ceti /
bhavataśśarīra ityanena kāminaśśarīra iti, mṛgarājavadhvetyanena mṛgākhyapuñjātiviśeṣasya vadhveti ca gamyate /
munibhirapi jātaspṛhairityatra viṣayaviraktairapyudbuddhakāmairityarthapratītyā virodha ityāha--munayaścetyādi /
prakṛtamarthamāha--jātaspṛhairityādi /
manorājyayuktaiśceti yojanā /
muninā dayāvīrasyākathanādāha--dayetyādi /
dharmasya dayāprayuktatvādatra dayāvīraśabdena dharmavīra evokta iti sambandhaḥ /
pakṣāntaramāha--dayāvīraśabdenetyādi /
samāsoktisaṃsṛṣṭenetyādivṛttayuktaṃ vivṛṇoti--so 'tretyādi /
sa rasaḥ dharmavīraśśānto vā saṃsṛṣṭālaṅkārasaṃsṛṣṭatvaṃ ca dhvaneryathā---
ahiṇaapaoarasaesu pahiasāmāiesu diahesu /
sohai pasāraagiāṇaṃ ṇacciaṃ moravandāṇam //
locanam rasaḥ saṃsṛṣṭālaṅkāreṇānugṛhyate /
samāsoktimahamnā hyayamarthaḥ sampadyate--yathā kaścinmanorathaśataprārthitapreyasīsambhogāvasare jātapulakastathā tvaṃ parārthasampādanāya svaśarīradāna ita karuṇātiśayo 'nubhāvavibhāvasampadoddīpitaḥ /
dvivaseṣu /
tathā pathikān prati śyāmāyiteṣu mohajanakatvādrātrirūpatāmācaritavatsu /
yadi vā pathikānāṃ śyāmāyitaṃ duḥkhavaśena śyāmikā yebhyaḥ /
śobhate prasāritagrīvāṇāṃ mayūravṛndānāṃ nṛttam /
abhinayaprayogarasikeṣu pathikasāmājakeṣu satsu mayūravṛndānāṃ prasāritagītānāṃ prakṛṣṭasāraṇānusārigītānāṃ tathā grīvārecakāya prasāritagrīvāṇāṃ nṛttaṃ śobhate /
pathikān prati śyāmā ivācarantīti kyac /
pratyayena luptopamā nirdiṣṭā /
pathikasāmājikeṣviti karmadhārayasya spaṣṭatvādrūpakam /
tābhyāṃ dhvaneḥ saṃsarga iti granthakārasyāśayaḥ /
atraivodāharaṇe'nyadbhedadvayamudāhartuṃ śakyamityāśayenodāharaṇāntaraṃ na dattam /
tathāhi--vyāghrāderākṛtigaṇatve pathikasāmājikeṣvityupamārūpakābhyāṃ bālapriyā rasaḥ /
saṃsṛṣṭālaṅkāreṇeti /
samāsoktisaṃsṛṣṭena virodhālaṅkāreṇetyarthaḥ /
munibhirapi jātaspṛhairavalokitānītyanena dayāvīrasya paripoṣapratītyā virodhasyānugrāhakatvaṃ spaṣṭamiti manasi kṛtya samāsoktestadupapādayati--samāsoktimahimnetyādi /
itīti /
ityarthādityarthaḥ /
anubhāvetyādi /
anubhāvaḥ sāndrapulakāvirbhāvaḥ /
ālambanavibhāvaḥ siṃhī /
uddīpanavibhāvo dantakṣatādiriti bodhyam /
dvitīyamiti /
saṃsṛṣṭālaṅkārasaṃsṛṣṭatvarūpamityarthaḥ /
abhinavetyādi /
varṣāvarṇanam /
atrādau vācyamarthaṃ vyācaṣṭe--abhinavamityādi /
pathikān virahiṇaḥ /
iyāmāyitoṣvityatra rātrivācakāt śyāmāśabdādācārārthe kyajityabhipretya vyācaṣṭe--mohetyādi /
śyāmāyitamityasya śyāmiketyarthamabhipretyāha--yadi vetyādi /
śyāmikā varṇabhedaḥ /
chāyāntaradarśanenātra vyaṅgyamarthaṃ darśayati--abhinayaprayogetyādi /
prasāritagītānāmityasya vyākhyānam--prakṛṣṭetyādi /
atra pakṣe prasāritagrīvāṇāmiti ca yojyamityāha--tathetyādi /
dhvaneḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭatvaṃ vivṛṇoti--pathikānityādi /
rūpakamiti /
pathikeṣu sāmājikatvāropāditi bhāvaḥ /
dhvaneriti /
abhinayaprayogetyādyuktasya vyaṅgyasyetyarthaḥ /
saṃsargaḥ saṃsṛṣṭiḥ /
anyadbhedadvayamiti /
atra hyupamārūpakābhyāṃ śabdaśaktyudbhavānuraṇanarūpavyaṅgyasya dhvaneḥ saṃsṛṣṭatvam /


_________________________________________________________

evaṃ dhvaneḥ prabhedāḥ prabheda-bhedāś ca kena śakyante /
saṅkhyātuṃ diṅ-mātraṃ teṣām idam uktam asmābhiḥ // DhvK_3.44 //


__________


evaṃ dhvaneḥ prabhedāḥ prabhedabhedāśca kena śakyante /
saṃkhyātuṃ diṅmātraṃ teṣāmidamuktamasmābhiḥ // 44 //

anantā hi dhvaneḥ prakārāḥ sahṛdayānāṃ vyutpattaye teṣāṃ diṅmātraṃ kathitam /


_________________________________________________________


ity ukta-lakṣaṇo yo dhvanir vivecyaḥ prayatnataḥ sadbhiḥ
sat-kāvyaṃ kartuṃ vā jñātuṃ vā samyag abhiyuktaiḥ // DhvK_3.45 //


__________


ityuktalakṣaṇo yo dhvanirvivecyaḥ prayatnataḥ sadbhiḥ /
satkāvyaṃ kartuṃ vā jñātu vā samyagabhiyuktaiḥ // 45 //

uktasvarūpadhvaninirūpaṇanipuṇā hi satkavayaḥ sahṛdayāśca niyatameva locanam sandehāspadatvena saṅkīrṇābhyāmabhinayaprayoge, abhinavaprayoge ca rasikeṣviti prasāritagītānāmiti yaḥ śabdaśaktyudbhavasta saṃsargamātramanugrāhyatvābhāvāt /
'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ śabdaśaktimūlasya dhvaneḥ saṅkīrṇatvamekavyañjakānupraveśāditi saṅkīrṇālaṅkārasaṃsṛṣṭaḥ /
saṅkīrṇālaṅkārasaṅkīrṇaścetyapi bhedadvayaṃ mantavyam // 43 //

etadupasaṃharati---evamiti /
spaṣṭam // 44 //

atha 'sahṛdayamanaḥprītaye' iti yatsūcitaṃ tadidānīṃ na śabdamātramapi tu nirvyūḍhamityāśayenāha--ityukteta /
yaḥ prayatnato vivecyaḥ asmābhiścoktalakṣaṇo dhvaniretadeva kāvyatattvaṃ yathoditena prapañcanirūpaṇādinā vyākartumaśaknuvadbhiralaṅkāraiḥ rītayaḥ bālapriyā saṅkīrṇālaṅkārasaṃsṛṣṭatvasaṅkīrṇālaṅkārasaṅkīrṇatvarūpabhedadvayamityarthaḥ /
saṅkīrṇābhyāmupamārūpakābhyāmiti sambandha- /
'ahiṇaa' ityasya abhinaya abhinava ityubhayathāpi cchāyeti darśayan dhvaniṃ darśayati--abhinayetyādi /
anugrāhyatvābhāvāditi /
upamārūpakābhyāṃ tasyetyanuṣaṅgaḥ // 43 //

etaditi /
bahuprabhedakathanamityarthaḥ // 44 //

sahṛdayetyādi /
'sahṛdayamanaḥ prītaye tatsvarūpaṃ brūma' iti yaduktamityarthaḥ /
śabdamātraṃ vāṅmātram /
ityuktalakṣaṇa ityādikārikādvayamekavākyamityāha---ya ityādi /
uktetyatra pūrayati--asmābhiriti /
etaditi ya ityasya pratinirdeśaḥ /
yathoditamityasya vyākartumityanena sambandha iti darśayan vivṛṇoti--yathoditenetyādi /
anye tvityādi /
ityuktalakṣaṇo 'yaṃ dhvaniriti paṭhantītyarthaḥ /
etatpakṣe kāvyaviṣaye parāṃ prakarṣapadavīmāsādayanti /


_________________________________________________________


asphuṭa-sphuritaṃ kāvya-tattvam etad yathoditam /
aśaknuvadbhir vyākartuṃ rītayaḥ sampravartitāḥ // DhvK_3.46 //


__________


asphuṭasphuritaṃ kāvyatattvametadyathoditam /
aśuknuvadbhirvyākartuṃ rītayaḥ sampravartitāḥ // 46 //

etaddhvanipravartanena nirṇītaṃ kāvyatattvamasphuṭasphuritaṃ sadaśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ /
rītilakṣaṇavidhāyināṃ hi kāvyatattvametadasphuṭatayā manāksphuritamāsāditi lakṣyate tadatra sphuṭatayā sampradarśitenānyena rītilakṣaṇenana kiñcit /


_________________________________________________________


śabda-tattvāśrayāḥ kāścid artha-tattva-yujo 'parāḥ /
vṛttayo 'pi prakāśante jñāte 'smin kāvya-lakṣaṇe // DhvK_3.47 //


__________

śabdatattvāśrayāḥ kāścidarthatattvayujo 'parāḥ /
vṛttayo 'pi prakāśante jñāte 'smin kāvyalakṣaṇe // 47 //

asmin vyaṅgyavyañjakabhāvavivecanamaye kāvyalakṣaṇe jñāte sati yāḥ kāścitprasiddhā upanāgārakādyāḥ śabdatattvāśrayā vṛttayo yāścārthatattvasambanddhāḥ kaiśikyādayastāḥ samyagrītipadavīmavataranti /
anyathā tu tāsāmadṛṣṭārthanāmiva vṛttīnāmaśraddheyatvameva syānnānubhavasiddhatvam /
evaṃ sphuṭatayaiva lakṣaṇīyaṃ svarūpamasya dhvaneḥ /
yatra śabdānāmarthānāṃ ca keṣāñcitpratipattṛviśeṣasaṃvedyaṃ locanam pravartitā ityuttarakārikayā sambandhaḥ /
anye tu yacchabdasthāne 'ayaṃ' iti paṭhanti /
prakarṣapadavīmiti /
nirmāṇe bodhe ceti bhāvaḥ /
vyākartumaśaknuvadbhirityatra hetuḥ--asphuṭaṃ kṛtvā sphuritamiti /
lakṣyata iti /
rītirhi guṇeṣveva paryavasitā /
yadāha--viśeṣo guṇātmā guṇāśca rasaparyavasāyina eveti hyuktaṃ prāgguṇanirūpaṇe 'śṛṅgāra eva madhuraḥ' ityatreti // 45//
-46 //
prakāśanta iti /
anubhavasiddhatāṃ kāvyajīvitatve prayāntītyarthaḥ /
rītipadavīmiti /
bālapriyā ityuktetyādikamekaṃ vākyamasphuṭetyādivākyāntaraṃ tatraitadityanena dhvaneḥ parāmarśaśceti bodhyam /
parāṃ prakarṣapadavīmāsādayantītyatra pūrayati--nirmāṇe bodhe ceti /
'asphuṭasphuritaṃ sadi'ti vṛtyā tatpadaṃ hetugarbhamiti darśitaṃ, tadeva spaṣṭayati--vyākartumityādi /
'iti lakṣyata' ityuktaṃ vṛttau tatkathamityata upapādayati--rītirhityādi /
ityatra iti hyuktamiti sambandhaḥ // 45//
-46 //
anubhavasiddhatvamiti vṛttau vakṣyamāṇaṃ phalitamarthaṃ manasikṛtya vivṛṇoti---anubhavetyādi /
jātyatvamiva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvanerucyate kenācittadayuktamiti nābhidheyatāmarhati /
yataḥ śabdānāṃ svarūpāśrayastāvadakliṣṭatve satyaprayuktaprayogaḥ /
vācakāśrayastu prasādau vyañjakatvaṃ ceti viśeṣaḥ /
arthānāṃ ca sphuṭatvenāvabhāsanaṃ vyaṅgyaparatvaṃ vyaṅgyāṃśaviśiṣṭatvaṃ ceti viśeṣaḥ /
tau ca viśeṣau vyākhyātuṃ śakyete vyākhyātau ca bahuprakāram /
tadyvatiriktānākhyeyaviśeṣasambhāvanā tu vivekāvasādabhāvamūlaiva /
yasmādanākhyeyatvaṃ locanam tadvadeva rasaparyavasāyitvāt /
pratītipadavīmiti vā pāṭhaḥ /
nāgarikayā hyupamitetyanuprāsavṛttiḥ śṛṅgārādau viśrāmyati /
paruṣeti dīpteṣu raudrādiṣu /
komaleti /
hāsyādau /
tathā--'vṛttayaḥ kāvyamātṛkāḥ' iti yaduktaṃ muninā tatra rasocita eva ceṣṭāviśeṣo vṛttiḥ /
yadāha-- 'kaiśikī ślakṣṇanepathyā śṛṅgārarasambhavā' ityādi /
iyatā 'tasyābhāvaṃ jagadurapare' ityādābhāvavikalpeṣu 'vṛttayo rītayaśca gatāḥ śravaṇagocaraṃ, tadatiriktaḥ ko 'yaṃ dhvaniri'ti /
tatra kathañcidabhyupagamaḥ kṛtaḥ kathañcicca dūṣaṇaṃ dattamasphuṭasphuritamiti vacanena /
idānīṃ vācāṃ sthitamaviṣaye' iti yadūce tattu prathamoddyote dūṣitamapi dūṣayat sarvaprapañcakathane hi asambhāvyamevānākhyeyatvamityabhiprāyeṇa /
akliṣṭatva iti /
śrutikaṣṭādyabhāva ityarthaḥ /
aprayuktasya prayoga ityapaunaruktyam /
bālapriyā tadvadeva rītivadeva /
rītipadavīmavatarantīta prakāśanta ityasya vivaraṇamiti vaktavyaṃ, tacca na sambhavati tayorbhinnārthatvāt /
kiñca rītipadavīmavatarantītyatra kāvyalakṣaṇajñānasya hetutvamapi durghaṭamityato 'nyathaivātra pāṭha ityāha--pratītipadavīmiti /
vṛtteḥ rasaparyavasāyitāṃ viśiṣya darśayati--nāgarikayetyādi /
vṛttau--'yatre'tyādi /
ratnaviśeṣāṇāṃ jātyatvamiva pratipattṛviśeṣasaṃvedyaṃ yatra keṣāñcicchabdānāmarthānāṃ ca cārutvamanākhyeyamevāvabhāsata ityanvayaḥ /
'ayuktam' itīti /
ayuktatvāddhetorityarthaḥ /
cārutvaṃ nāma kaścidviśeṣa iti vaktavyamityabhipretya nābhidheyatāmarhatītyuktamupapādayati--'yata' ityādi /
'svarūpāśraya' iti 'viśeṣa' ityanenāsya sambandhaḥ. locane vṛttānuvādapūrvakamāha--iyatetyādi /
dhvaniritīti /
yadūce ityasyātrāpakarṣaḥ /
dūṣayatīti /
yatretyādinānūdya tadayuktamityādinā granthena dūṣayatītyarthaḥ /
abhiprāyeṇa dūṣayatīti sambandhaḥ /
akliṣṭatatva ityetadvivṛṇoti--śrutītyādi /
vivekāvasādabhāvetyaṃśaṃ sarvaśabdāgocaratvena na kasyacitsambhavati /
antato 'nākhyeyaśabdena tasyābhidhānasambhavāt /
sāmānyasaṃsparśivikalpaśabdāgocaratve sati, prakāśamānatvaṃ tu yadanākhyeyatvamucyate kvacit tadapi kāvyaviśeṣāṇāṃ ratnāviśeṣāṇāmiva na sambhavati /
teṣāṃ lakṣaṇakārairvyākṛtarūpatvāt /
ratnāviśeṣāṇāṃ ca sāmānyasambhāvanayaiva mūlyasthitiparikalpanādarśanācca /
umayeṣāmapi teṣāṃ pratipattṛviśeṣasaṃvedyatvamastyeva /
vaikaṭikā eva hi ratnatattvavidaḥ, sahṛdayā eva hi kāvyānāṃ rasajñā iti kasyātra vipratipattiḥ /
yattvanirdeśyatvaṃ sarvalakṣaṇaviṣayaṃ bauddhānāṃ prasiddhaṃ tattanmataparīkṣāyāṃ granthāntare nirūpayiṣyāmaḥ /
iha tu granthāntaraśravaṇalavaprakāśanaṃ sahṛdayavaimanasyapradāyīti na prakriyate /
bauddhamatena vā yathā pratyakṣādilakṣaṇaṃ tathāsmākaṃ dhvanilakṣaṇaṃ bhaviṣyati /
tasmāllakṣaṇāntarasyāghaṭanādaśabdārthatvācca locanam tāviti śabdagato 'rthagataśca /
vivekasyāvasādo yatra tasya bhāvo nirvivekatvam /
sāmānyasparśī yo vikalpastato yaḥ śabdaḥ dṛṣṭānte 'pi anākhyeyatvaṃ nāstīti darśayati--ratnaviśeṣāṇāṃ ceti /
nanu sarveṇa tanna saṃvedyata ityāśaṅkyābhyupagamenaivottarayati--ubhayeṣāmiti /
ratnānāṃ kāvyānāṃ ca /
nanu nārthaṃ śabdāḥ spṛśantyapīti, anirdeśyasya vedakamityādau kathamanākhyeyatvaṃ vastūnāmuktamiti cedatrāha--yattviti /
evaṃ hi sarvabhāvavṛttāntatulya eva dhvaniriti dhvanisvarūpamanākhyeyamityativyāpakaṃ lakṣaṇaṃ syāditi bhāvaḥ /
granthāntara iti viniścayaṭīkāyāṃ dharmottaryāṃ yā vivṛtiramunā granthakṛtā kṛtā tatraiva tadvyākhyātam /
bālapriyā vyācaṣṭe--vivekasyetyādi /
sāmānyetyādikaṃ vivṛṇoti---sāmānyetyādi /
sāmānyasaṃsparśoti /
jātyādisāmānyāvagāhītyarthaḥ /
vikalpa iti /
savikalpakajñānamityarthaḥ /
tato yaśśabda iti /
taddhetuko vyavahārātmako yaśśabda ityarthaḥ /
nāstīti darśayatīti /
ratnaviśeṣāṇāṃ jātyatvādisāmānyasya sambhāvanayaiva mūlyaparikalpanāyā darśanāditi bhāvaḥ /
taditi /
jātyatvaṃ cārutvañcetyarthaḥ /
tadgranthāntare nirūpayiṣyāma ityuktyā sūcitamanirdeśyatvarūpalakṣaṇasya doṣaṃ darśayati--evaṃ hītyādi /
sarvabhāveti /
sarvapadārthetyarthaḥ /
iti lakṣaṇamativyāpakaṃ syāditi sambandhaḥ /
mayaivetyartha iti /
anena 'anākhyeye'tyādeḥ parikaraślokatvaṃ darśitam /
anākhyeyāṃśasyeti /
anākhyeyo yo 'śiḥ svarūpāṃśaḥ tasyetyaryaḥ /
bhāsa iti /
kvacit granthe bhāva iti ca pāṭhaḥ /
tatpakṣe anākhyeyāṃśabhāvitvamiti śloke tasyoktameva dhvanilakṣaṇaṃ sādhīyaḥ /
tadidamuktam-- anākhyeyāṃśabhāsitvaṃ nirvācyārthatayā dhvaneḥ /
na lakṣaṇaṃ, lakṣaṇaṃ tu sādhīyo 'sya yathoditam //
iti śrīrājānakānandavardhanācāryaviracite dhvanyāloke tṛtīya uddyotaḥ //

locanam uktamiti /
saṃgrahārthaṃ mayaivetyarthaḥ /
anākhyeyāṃśasyābhāso vidyate yasmin kāvye tasya bhāvastanna lakṣaṇaṃ dhvaneriti sambandhaḥ /
atra hetuḥ--nirvācyārthatayeti /
nirvibhajya vaktuṃ śakyatvādityarthaḥ /
anyastu 'nirvācyārthatayā' ityatra niso nañarthatvaṃ parikalpyānākhyeyāṃśabhāsitve 'yaṃ heturiti vyācaṣṭe, tattu kliṣṭam /
hetuśca sādhyāviśiṣṭa ityuktavyākhyānameveti śivam /
kāvyāloke prathāṃ nītān dhvanibhedān parāmṛśat /
idānīṃ locanaṃ lokān kṛtārthānsaṃvidhāsyati //
āsūtritānāṃ bhedānāṃ sphuṭatāpattidāyinīm /
trilocanapriyāṃ vande madhyamāṃ parameśvarīm //
iti śrīmahāmāheśvarācāryavaryābhinavaguptānmīlite sahṛdayālokalocane dhvanisaṅkete tṛtīya uddyotaḥ //
ṛṛṛṛṛ bālapriyā paṭhanīyam /
taditi /
anākhyeyasvarūpatvamityarthaḥ /
nirvācyārthatayeti nirvācyāṃśatayeti vā pāṭhaḥ /
nirityasya vivaraṇam---vibhajyeti /
dūṣaṇāntaramāha--hetuścetyādi /
sādhyāviśiṣṭa iti /
sādhyādabhinna ityarthaḥ /
kāvyālokā iti /
prathāṃ nītāniti /
vistṛtānityarthaḥ /
parāmṛśaditi hetugarbhaṃm /
locanamityādi /
yathā nayanaṃ lokān kṛtārthān vidadhāti, tathedaṃ vyākhyānamiti bhāvaḥ /
āsūtritānāmiti /
āsūtritānāṃ bhedānāṃ samyaksūtrairnirdiṣṭānāṃ dhvanyādibhedarūpāṇāṃ kāvyavāṇīnāṃ yā sphuṭatāpattiḥ /
sphuṭatvaprāptistaddāyinīm /
madhyamā hi vaikharyāḥ sphuṭatvaṃ dadāti /
madhyamāmiti /
madhyamārūpāmityarthaḥ /
śubhamastu sarvaṃ śivam iti śrīrāmaśārakaracitāyāṃ locanaṭippaṇyāṃ tṛtīya uddyotaḥ //