Anandavardhana: Dhvanyaloka, Uddyota 3, with Abhinavagupta's Locana and Ramasaraka's Balapriya. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तृतीय उद्द्योतः तृतीय उद्द्योतः - - - एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते--- लोचनम् तृतीय उद्द्योतः स्मरामि स्मरसंहारलीलापाटवशालिनः / प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीम् // उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः---एवमित्यादि / तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव / यथोक्तम्--'यत्रार्थः शब्दो वा' इति / ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्यो ऽर्थो व्यङ्ग्यमुखेनैव भिद्यते / तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो बालप्रिया अथ तृतीयोद्योतटिप्पणी प्रारभ्यते अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति / किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः // स्मरामीति / स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः / शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात् परमेश्वरादप्यतिशयितं पाटवं द्योत्यते / उद्योतेति / अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः / कर्तुं सम्पादयितुम् / व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति---तत्रेत्यादि / यद्यपीत्यादौ योज्यम् / तत्र ध्वनौ / वाच्यमुखेनेत्यादि / अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः / ततः किमत आह--वाच्यश्चेत्यादि / यथोक्तमिति / वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः / एतावतापि किमायातमित्यत आह---ततश्चेत्यादि / स इति / व्यञ्जक इत्यर्थः / व्यङ्ग्येन न्यग्भावित इति / वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः / व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः / उपसंहरति---इतीत्यादि / मूलभेदयोरिति / अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः / व्यङ्ग्यमुखत्यादि / व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः / अत एव उक्ताभिप्रायादेव / किञ्चेति / व्यङ्ग्यमुखेन _________________________________________________________ अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता / तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः // DhvK_3.1 // __________ अविवक्षितवाच्यस्य पदवाक्यप्रकाशता / तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः // 1 // अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य---'सप्तैताः समिधः श्रियः', यथा वा कालिदासस्य---'कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्', यथा वा--'किमिव हि मधुराणां मण्डनं नाकृतीनाम्', एतेषूदाहरणेषु 'समिध' इति सन्नद्ध' इति 'मधुराणाऽमिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि / लोचनम् यो ऽर्थः स व्यङ्ग्यमुखप्रेक्षिताशरणतयैव भेदमासादयति / अत एवाह---व्यङ्ग्यमुखेनेति / किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्यो ऽप्यसौ भवतीति, शब्दस्तु न कदाचिद्य्वङ्ग्यः अपि तु व्यञ्जक एवेति / तदाह---व्यञ्जकमुखेनेति / न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव न न प्रकाशितः किन्तु प्रकाशितो ऽप्यधुना पुनः शुद्धव्यञ्जकमुखेन / तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव v.ya¤jakÃnÃæ भेदः, न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता सम्भवतीति व्यञ्जकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् / यस्तु व्याचष्टे---'व्यङ्ग्यानां वस्त्वलङ्काररसानां मुखेन' इति, स एवं प्रष्टव्यः---एतत्तावत्र्रिभेदत्वं न कारिकाकारेण कृतम् / वृत्तिकारेण तु दर्शितम् / न चेदानीं वृत्तिकारोभेदप्रकटनं करोति बालप्रिया प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः / तदाह---यद्यपीत्यादि / अर्थः वाच्यः / व्यङ्ग्येत्यादि / कदाचिद्व्यङ्ग्यो ऽपि भवतीत्यर्थः / तदाहेति / तदभिप्रायादाहेत्यर्थः / नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र भवतीत्यर्थः तदाहेति / तदभिप्रायादाहेत्यर्थः / नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र पुनशश्ब्दो ऽनुपपन्न इत्यतस्तात्पर्यं विवृणोति---न चेत्यादि / तत्रेति / अविवक्षितत्वादिबेदविशिष्टवाच्य इत्यर्थः / व्यञ्जकत्वन्न च नास्तीत्यन्वयः / 'व्यञ्जकमुखत्वम्' इति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धियदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः / तत्र ध्वनिभेद इत्यर्थः / न च नास्तीत्युक्तमेवार्थं विवृणोति---व्यञ्जकमुखेनापीत्यादि / तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाह---शुद्धेत्यादि / केवलव्यञ्जकमुखेनेत्यर्थः / एषामिति / पदादीनामित्यर्थः / सम्भवतीति / सम्भाव्यत इतिच पाठः / इतीति हेतौ / लोचनम् ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः? न चैतावता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति / अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन / चकारः कारिकायां यथासङ्ख्यशङ्कानिवृत्त्यर्थः / तेनाविवक्षितवाच्यो द्विप्रभेदो ऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा / तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्वभेदसहितः सो ऽपि प्रत्येकं द्विधैव / अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः / महर्षेरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम्, अथ च रामायणमहाभारत प्रभृतिनि लक्ष्ये दृश्यत इति / धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा / मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः // समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् / समिच्छब्देन च व्यङ्ग्यो ऽर्थो ऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् / यद्यप---'निःश्वासान्ध इवादर्शः' इत्याद्युदाहरणादप्ययमर्थो लक्ष्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वन्दर्शयितुमुदाहरणान्तराण्युक्तनि / अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य बालप्रिया स्वरूपमिति / पददिस्वरूपमित्यर्थः / इति कर्तृभेदे का सङ्गतिरिति / इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः / 'व्यङ्ग्यमुखेन प्रदर्शिते पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यत' इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तदसङ्गतं भवेदिति यावत् / 'का सङ्गतिः एवं प्रष्टव्य' इति सम्बन्धः / दोषान्तरञ्जाह---न चेत्यादि / चकार इत्यादि / चकारस्याभावे अविवक्षितवाच्यस्य प्रदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्ख्येनार्थभ्रमस्स्यादिति भावः / तेनेति / समुच्चयार्थकचकारेणेत्यर्थः / 'तदन्यस्येऽति व्यधिकरणविशेषणमित्याशयेन व्याचष्टे---विवक्षितेत्यादि / 'अनुरणनेऽत्यादेर्विवरणं--क्रमेत्यादि / 'रूपम्' इत्यस्य विवरणम्--रूपणोति / फलितमाह---सादृश्यमिति / इति / यत्प्रागुक्तमिति सम्बन्धः / समिच्छब्दार्थस्य इध्मत्वविशिष्टस्य / समिच्छब्देनेति / उद्दीपकत्वं लक्ष्यतेति शेषः / समिच्छब्दो ऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति / एवमुद्यतत्वं लक्षयतेत्यादेरुद्यतत्वाद्युभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः / 'शब्देन चेऽत्यनन्तरं तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा---'रामेण प्रियजीवितेन तु कृतं लोचनम् योजनीयः किं पुनरुक्तेन / सन्नद्धपदेन चात्रासम्भवत्स्वार्थोनोद्यतत्वं लक्षयता वक्रभिप्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते / तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता sÃtiÓayÃmilëavi«ayatvaæ नात्राश्चर्यमिति वक्रभिप्रेतं ध्वन्यते / तस्यैवेति / अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः / 'प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः / व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्य्वापदः साक्षिणा' इति / रक्षःस्वभावादेव यः क्रूरो ऽनतिलङ्घ्यशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्धकर्तनं नाम, मान्यो ऽपि बालप्रिया व्यङ्ग्यो ऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः / असम्भवत्स्वार्थेनेति / स्वार्थः वर्मितः / 'सन्नद्धो वर्मित' इत्यमरः / ध्वन्यन्त इति / त्वत्पदार्थस्य मेघस्येति शेषः / मधुरशब्देनेति / माधुर्यरसविशिष्टवाचिनेति भावः / सर्वेति / सर्वविषयरञ्जकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः / अत्रेति / आकृतिष्वित्यर्थः / प्रत्याख्यानेति श्रीरामचन्द्रस्य देवीं सीतामुद्दिश्येदं वचनम् / विवृणोति--रक्ष इत्यादि / यः रावणः / प्रत्याख्यानरुडित्यस्य विवरणम्---अनतीत्यादि क्रोधान्ध इत्यन्तम् / अनतिलङ्ध्यं शासनं यस्य तत्वेन या दुर्मदता अहमनतिलङ्ध्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः / निराक्रियमाणः त्वया निराकृतः / 'एतदनुष्ठानं स्वचित्तवृत्ति समुचितम्' इति सम्बन्धः / एतदिस्येतद्विवृणोति---यन्मूर्धकर्तनं नामेति प्रेम्णः प्रिये नोचितम्' / अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम् / लोचनम् कश्चिन्ममाज्ञां लङ्घयिष्यतीति / तैति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः / तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढम् / यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायो ऽपि कुलवधूशब्दवाच्यः / उच्चैः शिरो धत्तै एवंविधाः किल वयं कुलवध्वो भवाम इति / अथ च शिलःकर्तनावसरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्यो ऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नेत्यप्रवृत्ततया / एवं रावणस्य तव च समुचितकारित्वं nirvyƬham / मम पुनः सर्वमेवानुचितं पर्यवसितम् / तथाहिराज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनम्, तथापि च तद्धारयामि / तन्नूनं निजजीवितरक्षैवास्य प्रयोजनत्वेन संभाव्यते / न चैतद्युक्तम् / रामाणेति / असमसाहसरसत्वसत्यसंधत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः / 'कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्' इति यद्व्याख्यातम्, तदसत् ; कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् / प्रिय इति शब्दमामेवैतदिदानीं संवृत्तम् / प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति बालप्रिया रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः / इतीति / इति बुद्ध्येत्यर्थः / ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः / भावार्थमाह---यथेत्यादि / तादृगपि निरतिशयैश्वर्यादिविशिष्टो ऽपि सः गणितः आदृतः / तदपि शिरःकर्तनमपि / बुद्ध्येत्यस्य विशेषणं---नेत्रेत्यादि / विस्फारता विकासः / सोढमनुभूतम् / इत्युच्छैदिशरो धत्त इति सम्बन्धः / इत्यभिमानेन शिर उन्नतं करोतीत्यर्थः / अन्यथापि व्याचष्टे--अथ चेत्यादि / तच्चेत्यस्य विवरणं--शिरःकर्तनावसर इति / तथा सोढमित्यस्य व्याख्यानं--तथोञ्चैरित्यादि / उच्चैशिशरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित् कामिनि शिरःकर्तनायोद्युक्ते सति शिर उन्नतं करोतीत्यर्थः / नित्यप्रवृत्ततयेति लडर्थविवरणम् / उत्तरार्धं व्याख्यास्यन्नाह--एवमित्यादि / पुनरिति तुशब्दविवरणम् / 'व्यर्थ' मित्यादेर्व्याख्यानम्---राज्येत्यादि / 'प्रियजीवितेनेऽत्यस्य तन्नूनमित्यादि / च / अस्येति / धनुर्धारणस्येत्यर्थः / एतदिति / निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः / 'रामेणेऽत्यादिवृत्तिग्रन्थं व्याचष्टे--रामेणेत्यादि / साहसैकरसत्वमित्यस्य विवरणम्--असमेत्यादि / आदिपदार्थकथनं--सत्येत्यादि / अत्र रामपदलक्ष्यतावच्छेदकं कातरत्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भट्टगोपालः / यथा वा--- एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् / परमत्थविआरे उण चन्दो चन्दो विअ वराओ // अत्र द्वितीयश्चन्द्रशब्दो ऽर्थान्तरसङ्क्रमितवाच्यः / अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा---- या निशा सर्वभूतानां तस्यां जागर्ति संयमी / यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः // लोचनम् शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटीकृत इति / एमेअ इति / एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् / परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः (इति छाया) / एवमेवेति स्वयमविवेकान्धतया / जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः / तस्या इत्यसाधारणगुणगणमहार्धवपुषः / कपोलोपमायामिति निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्यापमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् / एवं यद्यपि gaǬarikÃpravÃhapatito लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो यो ऽर्थः / अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्तिस्तता पूर्वोक्तमनुसन्धेयम् / एवमुत्तरत्रापि / एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदाहरति---या निशेति / विवक्षित इति / तेन ह्युक्तेन न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति / बालप्रिया शोकेत्यादि / सम्भावितप्रियामरणमालम्बनविभावः / प्रियासम्बन्ध्यसाधारमकर्मादिस्मरणमुद्दीपनविभावः / एवमेवेत्यादेर्भावार्थं व्याचष्टे---स्वयमित्यादि / तदधिकमिति / कपोलादुत्कृष्टमित्यर्थः / उपमायां कर्तव्यमित्यन्वयः / उपमानत्वेन वक्तव्यमित्यर्थः / तत इति / कपोलादित्यर्थः / शशिपदविवरणम्--कलङ्केत्यादि / कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनीकृतम् / विअ इत्यवधारणार्थकमित्याशयेनाह---चन्द्र एवेति / द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या / व्यङ्ग्यधर्मानाह---क्षयित्वेत्यादि / सङ्क्रान्तो यो ऽर्थ इति / अर्थः चन्द्रपदार्थः / अत्रेति / उक्तयोरुदाहरणयोरित्यर्थः / पूर्वोक्तमिति / द्वितीयोद्योतस्यादावुक्तमित्यर्थः / तेन ह्युक्तेनेति / निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः / अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः / किं तर्हि? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् / तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा--- विसमइओ काण वि काण वि वालेइ अभिअणिम्माओ / काण वि विसामिअमओ काण वि अविसामओ कालो // (विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः / केषामपि विषामृतमयः केषामप्यविषामृतः कालः // इति छाया ) लोचनम् निशायां जागरतव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन / तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टो च पराङ्मुखत्वं ध्वनति / सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्तान्यथानुपपत्यायामर्थ आक्षिप्तो मन्तव्यः / सर्वोषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येतेति / बालप्रिया न कश्चिदिति / कश्चिदुपदेशो न सिद्ध्यतीत्यन्वयः / भगवद्गीतागतस्यास्योपदेशपरत्वमावश्यकमिति भावः / कुतो न सिद्ध्यतीत्यत्राह--निशायामित्यादि / अन्यत्र रात्रिवदिति / अहनि रात्राविवेत्यर्थः / बाधितेति / अनुपयोगबाधितेत्यर्थः / वाक्यमिति / निशा जागर्तीत्यादिपदसमुदाय इत्यर्थः / तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते / लोकोत्तरेत्यादि / लोकोत्तरत्वेन हेतुनेत्यर्थः / नन्वत्र निद्राकालरूपनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनो ऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनो ऽनुपपन्नस्तस्मादनेनोक्तव्यङ्ग्यस्याविष्कृतत्वान्न ध्वनित्वमिति शङ्कां परिहरति---सर्वशब्दार्थस्येत्यादि / आपेक्षिकतयेति / सर्वशब्दो ऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्जिदपेक्षयेत्यर्थः / सर्वशब्दार्थेति / सर्वशब्दार्थान्वयेत्यर्थः / अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः / आक्षिप्तः आविष्कृतः / श्लोकं व्यचष्टे---सर्वषामित्यादि / चतुर्दशानामपि भूतानामिति / ब्रह्माप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकीटस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः / यथोक्तं साङ्ख्यकारिकायां "अष्टविकल्पो दैव" इत्यादि / व्यामोहजननीति निशापदलक्ष्यार्थकथनम् / सा केत्यत्राह--तेत्वेति / 'जागर्ति' पदलक्ष्यार्थमाह---कथमित्यादि / लोचनम् न तु विषयवर्जनमात्रादेव संयमीति यावत् / यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति / यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः / तस्या हि चेष्टायां नासौ प्रबुद्धः / एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च / तस्यैवान्तर्बहष्करणवृत्तिश्चरितार्था / अन्यस्तु न पश्यत न च मन्यत इति / तत्वदृष्टिपरेण भाव्यमिति तात्पर्यम् / एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तम् / अपि तु व्यङ्ग्य एव विश्राम्यति / यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः / तदाह---अनेन हि वाक्येनेति / प्रतिपाद्यत इति ध्वन्यत इत्यर्थः / विषमयितो विषमयतां प्राप्तः / केषाञ्चिद्दुष्कृतिनामतिविवेकिनां वा / केषाञ्चित्सुकृतनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः / केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषाभृतमयः / केषामपि mƬhaprÃyÃïÃæ dhÃrÃprÃptayogabhÆmikÃrƬhÃnÃæ वा अविषाभृतमयः कालो ऽतिक्रामतीति सम्बन्धः / विषामृतपदे च lÃvaïyÃdiÓabdavannirƬhalak«aïÃrÆpatayà सुखदुःखसाधनयोर्वर्तते, यथा---विषं निम्बममृतं कपित्थमिति / न चात्र सुशदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते / न च ते साधने सर्वथा बालप्रिया इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः / भावमाह---न त्वित्यादि / संयमी संयमिपदवाच्यः / तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतो ऽन्यथा विवृणोति---यदि वेत्यादि / मोहिन्यामिति / अविद्यायामित्यर्थः / मिथ्यादृष्टाविति / अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः / तस्येति / संयमिन इत्यर्थः / अप्रबोधविषय इत्यस्यैव विवरणम्---तस्या हीत्यादि / असाविति / संयमीत्यर्थः / लोकोत्तराचारव्यवस्थिति इति संयमिपदस्यैव लक्ष्यार्थकथनम् / 'पश्यतो मुने' रित्यस्य विवणम्---पश्यति मन्यते चेति / अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याह---तस्यैवेत्यादि / अनेन गम्यमर्थमाह---अन्य इत्यादि / फलितं व्यङ्ग्यमाह---तत्वेति / व्यङ्ग्य एवेति / पूर्वोक्तमुख्यव्यङ्ग्य एवेत्यर्थः / तदाहेति / उक्ताभिप्रायादाहेत्यर्थः / 'ke«ÃmapÅ'tyÃdervivaraïam---केषाञ्चिदित्यादि / "prayÃtÅ'tyasya अतिक्रमतीति / 'अमिअणिम्माओऽइति गाथापाठाभिप्रायेण छायामाह---अमृतनिर्माण इति / अमृतस्येव निर्माणं यस्य स इत्यर्थः / विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तावुक्तं व्यवस्थापयिष्यन्नाह---विषामृतपदे इत्यादि / सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसाधनयोरित्यर्थः / तथा पाठो वा / एवमुपर्यपि बोध्यम् / अत्र दृष्टान्तमाह---यथेत्यादि / इतीत्यस्य इत्यादावित्यर्थः / प्रकृतोदाहरणे विशेषमाह--ने चेत्यादि / अत्रेति / प्रकृतोदाहरण इत्यर्थः / तन्मात्रेति / सुखदुःखसाधनमात्रेत्यर्थः / तन्मात्रविश्रान्तेन अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वम् / विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा--- लोचनम् न विवक्षिते / निस्साधनयोस्तयोरभावात् / तदाह---सङ्क्रमितवाच्याभ्यामिति / केषाञ्चिदिति चास्य विशेषे सङ्क्रान्ति / अतक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः / काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः / उपलक्षणार्थं तु विषामृतग्रहणमात्रसङ्क्रमणं वृत्तिकृता व्याख्यातम् / तदाह--वाक्यैति / एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान् षडन्यान् प्रकारान् क्रमेणोदाहरति--विवक्षिताभिधेयस्येत्यादिना / प्रातुमिति पूरयितुम् / धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् / अत एवार्थग्रहणम् / जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी / दैवेनेति / अशक्यपर्यनुयोगेनेत्यर्थः / बालप्रिया चेति सम्बन्धः / विवक्षिते इत्यपकृष्यते / स्वकर्तव्येति / स्वसाध्येत्यर्थः / स्वपदं साधनपरम् / न च न विवक्षिते विवक्षिते एव / कुत इत्यतत्राह--निस्साधनेत्यादि / तदाहेति / उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः / 'विषंनिम्बममृतं कपित्थम्' इत्यादौ nirƬhalak«aïayà दुःखसाधनं निम्बं सुखसाधनं कपित्थमित्येवार्थे विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामतीत्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनकसुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्ग्यः, साधनत्वेन विषामृतयोर्भानादर्थान्तरसङ्क्रमितवाच्यता चेति भावः / केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिरति / अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्याद्युक्तार्थविशेषे सङ्क्रान्तिरित्यर्थः / दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्ग्यम् / क्रियामात्रे भवत्यर्थे / सर्वव्यवहारेति / व्यवहारगोचरवस्तुजातेत्यर्थः / द्वितीयेति / द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः / 'प्रातुम्' इति / 'asmÅ'tyavyayamahamarthe / धनैरर्थिजनस्य vächÃæ प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्युपगमे / तर्हिति शेषः / जडो ऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् / न कृतः दैवेन न सृष्टः / तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः / लोचने--यो येनार्थाति / यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः / अत एवेति / उक्ताभिप्रायादेवेत्यर्थः / भावार्थकथनम्---अशक्येत्यादि / दैवस्यादृश्यत्वादिति भावः / 'अस्मि न सृष्ट' प्रातुं धनैरर्थिजनस्य vächÃæ दैवेन सृष्टो यदि नाम नास्मि / पथि प्रसन्नाम्बुधरस्तडागः कूपो ऽथवा किं न जडः कृतो ऽहम् // 1 // अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते / तस्यैव वाक्यप्रकाशता यता हर्षचरिते सिंहनादवाक्येषु--'वृत्ते ऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः' / एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति / लोचनम् अस्मीति / अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः / प्रसन्नं लोकोपयोगि अम्बु धारयतीति / कूपो ऽथवेति / लोकैरप्यलक्ष्यमाण इत्यर्थः / आत्मसमामाधिकरणतयेति / जडः kiÇkartavyatÃmƬha इत्यर्थः, अथ च कूपो जडो ऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति / अत एव जडः शीतलो निर्वेदसन्तापरहितः / तथा जडः शीतजलयोगितया परोपकारसमर्थः / अनेन तृतीयार्थेनायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाह--कूपसमानाधिकरणतामिति / स्वशक्त्येति शब्दशक्त्युद्भवत्वं योजयति / महाप्रलय इति / महस्य उत्सवस्य आसमन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः / इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम् एको बालप्रिया इत्यनेन गम्यमर्थमाह--अन्यो हीत्यादि / लोकोपयोगीति / लोकैरित्यादि / च गम्यार्थविवरणम् / 'आत्मसमानाधिकरणतयेऽति प्रतीकधारणमादावस्मदर्थान्वयी जडपदार्थो विवरिष्यत इति ज्ञापनाय / तमर्थमाह--kiÇkartavyatÃmƬha इति / कूपान्वयिनं व्यङ्ग्यमर्थमाह--अथ चेत्यादि / अत्रार्थान्तरञ्चाह---अत एवेत्यादि / अत एव विवेकाभावादेव / शीतल इति / "शिशिरो जड" इत्यमरः / अनेन गम्यमर्थमाह---निर्वेदेति / लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याह---तथेत्यादि / वृत्तौ 'कूपसमानाधिकरणतां प्रतिपद्यत' इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयति---अनेनेत्यादि / अनेन तृतीयार्थेनेति / कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजलवाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः / तटाकार्थेनेति / तेन सहेत्यर्थः / पुनरुक्तेति / 'प्रसन्नाम्बुधर' इति विशेषणार्थस्यैवोक्त्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः / 'स्वशक्त्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह---शब्देत्यादि / वाच्यार्थमाह--महस्येत्यादि / अस्मिन्नित्यस्य विवरणम्---शोकेत्यादि / वृत्ते जाते / व्यङ्ग्यमर्थान्तरन्दर्शयति---कल्पेत्यादि / अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे प्रदप्रकाशता यथा हरिवजये--- c­aÇkurÃvaaæsaæ छणमप्यसरमहध्घणमणहरसुरामोअम् / असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् // अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति / अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि / अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति / लोचनम् नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरम् / चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् / महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् / अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् / छण इत्युत्सवः / असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् // मुखं प्रारम्भो वक्क्रं च / तच्च सुरामोदयुक्तं भवति / मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः / अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तम् / 'प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः' इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण / तत्र पदप्रकाशता यथा--- सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः / किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् // बालप्रिया 'महाप्रलय' इत्यस्य कल्पावसान इति, 'धरणीधारणायेऽत्यस्य भूभारेत्यादि, शेष' इत्यस्य नागराज इति च विवरणम् / दिग्दन्तीत्यादि / भावार्थकथनम् / अत्रोपमा व्यङ्ग्या बोध्या / मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुणमर्थमाह---वक्त्रञ्चेति / सुरा मद्यम् / अर्थान्तरव्यञ्जक इति / अर्थान्तरं वृत्तावुक्तम् / अत्रेत्यादि / इत्यभिप्रायेण न दत्तमिति सम्बन्धः / सत्यमिति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा--- vÃïiaa हत्तिदन्ता कुत्तो अह्याण बाधकित्ती अ / जाव luliÃlapaamuhÅ धरम्मि परिसक्कए सुह्णा // अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या suratakrŬÃsaktiæ सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति / लोचनम् इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दो ऽर्थशक्तिमूलतयेदं ध्वनयति---सर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च cäcalyÃdanÃsthÃpadamiti विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपालभ्यम्, तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता gìhaæ वैराग्यमिति / वाक्यप्रकाशता यथा--'शिखरिणि' इत्यादौ / वाणिजक हस्तिदन्ताः कुतो ऽस्माकं व्याघ्रकृत्तयश्च / यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा // इति छाया / सविभ्रमं चङ्क्रम्यते / अत्र लुलितेति सवरूपमात्रेण विशेषणमवलिप्ततया चहस्तिदन्ताद्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः / बालप्रिया कामाः काम्यमाना वनितादयः तदभावे जीविताभावे / जीवितमनास्थापदमिति सम्बन्धः / अत्र हेतुः--प्राणेत्यादि / इतीति हेतौ / निसर्गचञ्चलमितीति / निसर्गचञ्चलत्वाद्धेतोरित्यर्थः / स्वभावस्यापरिहार्यत्वादिति भावः / वाणिजकेति / अस्माकं गृहे कुतस्सन्ति? न सन्तीत्यर्थः / अत्र कार्यान्तरव्यग्रतां हेतुत्वेन दर्शयन्नाह---यावदित्यादि / यावत् यतः / लुलितेति / लुलिताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा / स्नुषा पुत्रभार्या / परिष्वक्कत इति / अतस्तत्परिपालनव्यग्रा वयमिति भावः / स्वत इत्यादि / स्वतस्सम्भावितं लोके ऽप्यौचित्यात्सम्भाव्यमानं शरीरं य्सय तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः / लोचने 'परिष्वक्कत' इत्यस्य व्याख्यानम्---सविभ्रमं चङ्क्रम्यत इति / व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वशङ्का परिहरति--अत्रेत्यादि / लुलितेतीति / इत्यादिकमित्यर्थः / स्वरूपेत्यादि / स्वरूपकथनमित्यर्थः / अवलप्ततयेति / धनित्वाद्यभिमानेनेत्यर्थः / चकारस्सम्भवतो हेत्वन्तरस्य समुच्चायकः / हस्तीत्यादि / तस्यैव वाक्यप्रकाशता यथा--- सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमै / मुत्ताफलरइअपसाहणाणं मज्झे सवत्तीणम् // अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते / तत्सम्भोगैकरथो मयूरमात्रमारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते / तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् / ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता / काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः / तद्भावश्च पदप्रकाशत्वे नोपपद्यते / पदानां स्मारकत्वेनावाचकत्वात् / उच्यते-- स्यादेष दोषः लोचनम् सिहिपिच्छेति / पूर्वमेव योजिता गाथा / नन्विति / समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् / तद्भावश्चेति / काव्यविशेषत्वमित्यर्थः / अवाचकत्वादिति यदुक्तं सो ऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयति--स्यादेष दोष इति / एवं छलेन परिहृत्य बालप्रिया हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः / स्नुषाभर्तुरिति शेषः / समुदाय इति / वाचकवाच्यव्यङ्ग्यादिसमुदाय इत्यर्थः / इत्यत्र पक्ष इति / 'अववक्षितवाच्यस्येऽत्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थवादत्र पक्ष एव चोद्यस्योपपत्तेश्चेति भावः / वृत्तौ 'nanvi'tyÃdi / 'इत्युक्तम्' इति / 'यत्रार्थश्शब्दो वेऽत्यादिनेति भावः / 'तत्' तस्मात् / चोद्यमुपपादयति---'काव्यविशेषो hÅ'tyÃdi / 'विशिष्टेऽति / वाच्यव्यङ्ग्यभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः / 'शब्देऽत्यादि / सङ्घटितपदविशेष इत्यर्थः / विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेषश्चेति यावत् / ततः किमत आह--'तद्भावश्चेऽत्यादि / 'पदप्रकाशत्वे' पदप्रकाश्यत्वे सति / 'नोपपद्यते' न सङ्गच्छते / तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः / कुत इत्यत्राह---'पदानाम्' इत्यादि / 'अवाचकत्वात्' अनुभावक्तवाभावात् / तदैस्तत्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्गक्षादसहकृता वाक्यार्थमनुभावयन्तीति मते पदस्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते / तत्र च काव्यविशेषत्वरूपं ध्वनित्वन्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः / अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्य 'स्यादेषदोष' इत्यादिसमाधानग्रन्थमवतारयति लोचने---अवाचकत्वादित्यादि / अप्रयोजक इति / यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् / न त्वेवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् / किं च काव्यानां शरीराणामिव संस्थानवशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि / लोचनम् वस्तुवृत्तेनापि परिहरति---किं चेति / यदि परो ब्रूयात्---न मया अवाचकत्वं ध्वन्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः / काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पदमिति तत्राह--सत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तम् / अपि तु समुदाय एव ; तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम्. ननु पदस्य तत्र तथाविथं सामर्थ्यमिति कुतो ऽखण्ड एव प्रतीतिक्रम इत्याशङ्क्याह--काव्यानामिति / उक्तं हि प्राग्विवेककाले विभागोपदेश इति / ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या? तानि हि स्मारकाण्येव / ततः किम्? मनोहारिव्यङ्ग्यार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन बालप्रिया असाधक इत्यर्थः / छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् / तावत् आदौ / वस्तुवृत्तेनापीति / पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः / ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन् भूमिकामाह--यदि पर इत्यादि / ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे / पदानामिति शेषः / हेतूकृतं हेतुत्वेनोक्तम् / किन्त्वित्यादि / काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः / तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः / इति ब्रूयादिति सम्बन्धः / आहेति / सिद्धान्तीति शेषः / तथापीत्यन्तमभ्युपगमे / न उक्तमिति सम्बन्धः / समुदाय एवेति / ध्वनिरित्युक्तमित्यनुषङ्गः / अत्रोपष्टम्भकमाह---तथाचेत्यादि / तत्रेति / वाक्य इत्यर्थः / तथाविधं ध्वनिप्रकाशनानुकूलम् / इति कुत इत्येतत्कथं घटते / अत्र हेतुः-- अखएड इत्यादि / भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि / वृत्तौ 'काव्यानाम्' इत्यस्य 'चारुत्वेऽत्यनेन सम्बन्धः / 'संस्थानेऽति / संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः / तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः / 'भागेषु' पदेषुमुखादिषु च / 'कल्प्यत' इति / प्राधान्यादिति भावः / इतीति हेतौ / 'व्यञ्जकत्वमुखेन' व्यञ्जकत्वप्राधान्येन / 'ध्वनिव्यवहारः' पदप्रकाशो ध्वनिरिति व्यवहारः / 'अनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि / स्मारकाण्येवेत्यन्तः 'अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् / श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् // पदानां स्मारकत्वे ऽपि पदमात्रावभासिनः / तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता // विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी / पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती // ' इति परिकरश्लोकाः _________________________________________________________ यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते // DhvK_3.2 // __________ यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते // 2 // लोचनम् वार्यते / यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् / अपि तु स्मारकत्वम् / तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् / तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृते ऽपीति तदाह--अनिष्टस्येति / अनिष्टार्थस्मारकस्येत्यर्थः / दुष्टतामित्यचारुत्वम् / गुणमिति चारुत्वम् / एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः / अधुनोपसंहरति---पदानामिति / यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनो ऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वे ऽपि पदानामिति समन्वयः / अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते / अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति---विच्छित्तीति // 1 // एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह--यस्त्विति / तुशब्दः पूर्वभेदेभ्यो ऽस्य विशेषद्योतकः / वर्णसमुदायश्च पदम् / तत्समुदायो वाक्यम् / सङ्घटना पदगता वाक्यगता च / सङ्घटितवाक्यसमुदायः प्रबन्धः बालप्रिया शङ्काग्रन्थः / ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः / पेलवादिपदानामिति / 'अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठ' इत्यादौ पेलवादिशब्दानामित्यर्थः / असभ्येति / असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः / पेलशब्दो हि lÃÂabhëÃyÃæ वृषणवाचकः / नवाचकत्वमिति / तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः / पादत्रयेणाभिधायेति सम्बन्धः / 'तेनेऽत पदस्य विवरणम्---यत इत्यादि / निरूपितस्येति पूरितम् / अपिशब्दः स्मारकत्वे ऽपीत्यपिशब्दः // 2 // तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते-- _________________________________________________________ शषौ सरेफ-संयोगो ढकारश् चापि भूयसा / विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः // DhvK_3.3 // त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा / तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः // DhvK_3.4 // __________ शषौ सरेफसंयोगो ढकारश्चापि भूयसा / विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः // 3 // त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा / तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः // 4 // श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति / लोचनम् इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् / आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् / सप्तम्या निमित्तत्वमुक्तम् / दोप्यते ऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् // 2 // भूयसेति प्रत्येकमभिसम्बध्यते / तेन शकारो भूयसेत्यादि व्याख्यातव्यम् / रेफप्रधानस्संयोगर्ः कर्ह्रर्द्र इत्यादि / विरोधिन इति / परुषा वृत्तिविरोधिनी शृङ्गारस्य / यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति / यदि वा तेन शृङ्गारविरोधित्वेन हेतुनावर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः / अन्वयमाह--त एवत्विति / शादयः / तमिति बीभत्सादिकं रसम् / दीपयन्ति द्योतयन्ति / कारिकाद्वयं तात्पर्येण व्याचष्टे---श्लोकद्वयेनेति / यथासंख्यप्रसङ्गपरहारार्थं बालप्रिया आदिशब्देनेति / 'padÃdi«vi'tyÃdipadenetyartha÷ / सप्तम्येति / पदादिष्वित्यादिस्थया सप्तम्येत्यर्थः / निमित्तत्वमुक्तमिति / न त्वधिकरणत्वमिति भावः / दीप्यत इत्यस्य विवरणम्---सकलकाव्यावभासकतयावभासत इति / अलक्ष्यक्रमस्तु यो ध्वनिः समुदायत्मकः काव्यविशेषः / सः वर्णादनिमित्तको दीप्यत इत्यर्थादयमर्थस्सिध्यतीति भावः / काव्यविशेषत्वमिति / ध्वनेरिति शेषः // 2 // प्रत्येकमिति / शषावित्यादिना प्रत्येकमित्यर्थः / भूयसेति / प्रयुज्यमानो विरोधीति शेषः / सारार्थमाह--परुषेति / तल्लक्षणमुक्तं भट्टेद्भटेन---"शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता / परुषा नाम v­ttissyÃdi"ti / रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टे---ते वर्णा इत्यादि / ते वर्णाः शषादयः / रसं शृङ्गारम् / स्रवन्ति स्रावयन्ति / रसच्युत इति पाठे तु तेनेत्येकं पदमित्याह--यदि वेत्यादि / तेनेत्यस्य व्याख्यानम्---शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च / इतीत्यादि / शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गाराव्यक्त्यभावरूपो व्यतरेकः प्रदर्शित इत्यर्थः / अन्वयमिति / शषादिसत्वे बीभत्सादिव्यक्तरूपमन्वयमित्यर्थः / 'त एवेऽत्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा--- उत्कम्पिनी भयपरस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती / क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि // लोचनम् श्लोकाभ्यामिति न कृतम् / पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः / अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः sukavitvamabhivächatà न कर्तव्य इत्येवंफलत्वादुपदेशस्य कारकाकारेण पूर्वं व्यतिरेक उक्तः / न च सर्वथा न कर्तव्यो ऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः / वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैलीमनुसर्तुमन्वयः पूर्वमुपात्तः / एतदुक्तं भवति---यद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसाखादे निबन्धनम् / तथापि विशिष्टक्षुतिकशब्दसमर्थ्यमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवित्सिद्धमदः / तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मा बालप्रिया पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति तदद्वयमिति बोध्यम् / यथा संख्येत्यादि / श्लोकाभायामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवती, श्लोकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लेकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्यान तत्प्रसक्तिरिति भावः / नन्वत्र यथासङ्ख्यमस्त्वित्यत्राह--पूर्वेत्यादि / कारिकायामादौ व्यतिरेकप्रदर्शनस्य बूजमाह---अस्मिन्नित्यादि / तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राह---वृत्तीत्यादि / विभावादीनामेव रस्वयञ्जकत्वाद्वर्णादीनान्तात् कथमित्यशङ्कां प्रदर्श्य परिहरति---एतदित्यादि / विशिष्टेति / विशिष्टा उपनागरकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् / श्रुतिः श्रवणं येषान्तैः शब्दैः समर्प्यमाणा इत्यर्थः / तथेति / रसास्वादनिबन्धनानीत्यर्थः / वर्णानामपीति / 'स्वभाव' इत्यनेनास्य सम्बन्धः / श्रुतीति / अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् / पदावयवेन द्योतनं यथा--- व्रिडायोगान्नतवदनया सन्नधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य / लोचनम् स्वभावो रसास्वादे सहकार्येव / अत एव च सहकारतामेवाभिधातुं निमित्तसप्तमी कृता वर्णपदादिष्विति / न तु वर्णरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः / श्रोत्रैकग्राह्यो ऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत् पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च / पदे चेति / पदे च सतीत्यर्थः / तेन रसप्रतीतर्विभावादेरेव / ते विभवादयो यदा विशिष्टेन केनापि पदेनार्प्यमामा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः / अत्र हीति / वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितवचनम् / तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्वं रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितम् / ते लोचने इति तच्छब्दस्यल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः / तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव / तथाहि चोद्यम्--प्रकान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति / उत्तरं च---रसाविष्टो ऽत्र पराम्रष्टेति / बालप्रिया श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो यो ऽर्थस्तदनपेक्ष्यपीत्यर्थः / मृदुपुरुषात्मेति / मृदुत्वपरुषत्वरूप इत्यर्थः / रसनिष्यन्दे व्याप्रियत इति / रसास्वादे सहकारीत्यर्थः / दृष्टान्तमाह--अपदेत्यादि / पदरहितगानशब्दवदित्यर्थः / घ्रद्यनुहारेति च पाठः / पदे च सतीति / पदविशेषसत्वनिमि कञ्चेत्यर्थः / अस्य भावमाह---तेनेत्यादि / ते रसास्वादहेतवः / तस्य जनस्येति / वासवदत्तात्मकेष्टजनस्येत्यर्थः / इति स्थितमिति / इति वस्तुस्थितिरित्यर्थः / तच्छब्द इति अनुभूतार्थक इति भावः / स्पष्टमिदं काव्यप्रकाशादौ / तदित्यादि / वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषयगुणगणं वा द्योतयतीत्यर्थः / प्राप्त इति / तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः / तेनेत / यतो ऽत्र तच्छब्दो ऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यर्थः / अनुत्थानोपहितमित्यनेनास्य सम्बन्धः / मथ्यैव परिहृतमित्यन्वयः / इयतीति उक्तार्थबोदन इत्यर्थः / रसाविष्ट इत्यादि / तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम्, स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः / पराम्रष्टा लोचनम् तदुभयमनुत्थानोपहतम् / यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते / तत्रोच्यते--'यत्तदोर्नित्यसम्बन्धत्वं' इति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य / यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य 'स घट' इत्यादौ यथा, तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन / उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् / मयानिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः / ते इति सातिशयविभ्रमैकायतनरूपे अप लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्त्राता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशीचावस्थेति सुतरां शोकोद्दीपनम् / क्रूरेणेति / तस्यायं स्वभाव एव / किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येदृशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति / ते शब्दे सति सर्वो ऽयमर्थो nirvayƬha÷ / एवं तत्र तत्र व्याख्यातव्यम् / बालप्रिया परामर्शकर्ता / यत्र हीत्यादि / यत्र यो विद्वान् स पूज्य इत्यादौ / अनूद्दिश्यमानेति अनूदेक्ष्यमाणेति च पाठः / तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्साहित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः / यच्छब्देन यच्छब्दघटितवाक्येन / तदिति / तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्धत्त्वादकं तस्य साहित्यं सम्बन्ध इत्यर्थः / निर्वाच्यते बोध्यते / तत्र पूर्वप्रक्रान्तपरामर्शकत्वमिति सम्बन्धः / मध्ये संवादकथनम्---यत्रोच्यत इत्यादि / तत्रेति / यो विद्वान् स पूज्य इत्यादावित्यर्थः / पूर्वेति / पूर्वोक्तविद्वत्त्वादिधर्मविशष्टोपस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः / इदमुपलक्षणं 'तदन्वये शुद्धिमती' त्यादावपि तद्बोध्यम्. यत्रेति / 'ते लोचने' इत्यादावित्यर्थः / स इत्यादिदृष्टन्तकथनम् / का परामर्शकत्वकथेति / पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः / उत्कम्पिनीत्यादिनेति / तदुक्त्या गम्यमिति भावः / तदीयेति / तदीयानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः / 'विभाव' इत्यनेनास्य सम्बन्धः / शोकावेशप्रकारकथनम्--मयेत्यादि / अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् / भयमिति शेषः / इति इतिमत्या / विभावः उद्दीपनम् / तच्छब्दद्योत्यार्थकथनं सातिशयेत्यादि / कान्दिशीकतया भयातशयेन / इति इति बुद्ध्या / क्षिपन्तीति सम्बन्धः / क्रूरेणेति तीक्ष्णेनेति च पाठः / तस्यायं स्वभाव इति / दाहकत्वादिः क्रूरस्वभाव इत्यर्थः / क्रूरत्वे ऽपि न तन्मात्रेण दग्धा,किन्तु हेत्वन्तरेणापीत्याह--तथेत्यादि / धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः / उपसंहरति---इतीत्यादि / ते शब्दे सतीत्यादि / ते इति तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य bëpaæ मथ्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः // इत्यत्र त्रिभागशब्दः / वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः / तत्र शुद्धस्योदाहरमं यथा रामाभ्युदये---'कृतककुपितैः' इत्यादि लोचनम् त्रिभागशब्द इति / गुरुजनमवधीर्यापि सा मां यता तथापि sÃbhilëamanyudainyagarvamantharaæ विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति / वाक्यरूपश्चेति / प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः / वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानो ऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् / तेन वर्णादीनां निमित्तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किं तु समग्रविभावादप्रतिपत्तिव्यापृतत्वाद्रसादिमयमेव तन्निर्भासत इति 'वाक्य' इत्येतत्कारिकायां बालप्रिया पदस्यैवात्र प्राधान्यमिति भावः / वृत्तौ 'झटिति कनकेऽत्याद्युदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने / प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रयाया दर्शनप्रकारं कश्चित् स्ययं परामृशति ; यद्वा--स्निग्धं प्रति कथयति--व्रीजायोगादिति / गुरूणां पित्रादीनाम् / कुचकलशयोः बद्धः कृत उत्कम्पः येन तम् / मन्युं प्रवासनिरोधे ऽपि तदुद्यमाज्जतं कोपम् / त्वं तिष्टेति मां प्रति न उक्तं किमिव, उक्तमेव / यद्यतः तया bëpaæ समुत्सृज्य चकितहरिणोव चकितहरिणीनेत्रमिव हारि, यद्वा--चकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः / चकितहरिणीहारीति भिन्नं पदमासञ्जनक्रयावशेषणमिति वा / मयि आसक्त आसञ्जिन इत्यन्वयः / त्रिभागशब्दस्य व्यञ्जकत्वं विवृणोति--गुरुजनमित्यादि / sÃbhilëeti / abhilëÃdayo भावा नेत्रे प्रकाशिता इतिभावः / स्मरणेनेति / स्मरणमात्रगम्यम् / परस्परहेतुकत्वेति / परस्परास्थाबन्धहेतुकत्वेत्यर्थः / प्रथमेति / वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्देशेनेत्यर्थः / अव्यतिरेकनिर्देशस्य अभेदबोधनस्य / अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः / सत्स्वेव निर्भासमानो ऽपीति सम्बन्धः / यद्यपि वर्णपदादप्रयुक्तमेव निर्भासनन्तथापीत्यर्थः / तेनेति / विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः / वर्णादिवदिति वैधर्येण दृष्टान्तः / समग्रेति / समग्रविभावादिप्रतिपादकत्वादित्यर्थः / तत् वाक्यम् / इतीति हेतौ / वाक्य इत्यादि / कारिकास्थं वाक्ये इत्येतदत्यर्थः / शलोकः / एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति / अलङ्कारान्तरसङ्कीर्णो यथा---'स्मरनवनदीपूरेणोढाः' इत्यादिश्लोकः / लोचनम् रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति / शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः / k­takakupitaibëpÃmbhobhi÷ सदैन्यविलोकितैर्- वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया / नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः // अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति / प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः / नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् / जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता / सर्वत एवेति / नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः / रसतत्त्वमिति / विप्रलम्भशृङ्गारात्मतत्वम् / स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिर्- यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः / तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः // बालप्रिया नेत्यादी / तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् / अनन्यत्रेति / अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् / वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः / कृतकेति / तृतीयान्तानां धृतातीत्यनेनान्वयः / यस्य प्रीत्या यस्मिन् मयि प्रेम्णा / धृता उपरुद्धा / व्याचष्टे--अत्रेत्यादि / कृतमितीति / व्यज्यत इति शेषः / प्रिये प्रिय इतीति / इत्याभ्यामित्यर्थः / उक्तः व्यञ्जितः / नवजलधरतीति / इत्यनेनेत्यर्थः / जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः / स्मरेति / विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः / प्रावृषेण्यः प्रावृषिभवः / प्रवाहत्वारोपे गम्यं साधर्म्यमाह---सरभसेत्यादि / Ƭhà इत्यनेनात्र विवक्षित माह---परस्परेत्यादि / पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते / अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते--- _________________________________________________________ असमासा समासेन मध्यमेन च भूषिता / तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता // DhvK_3.5 // __________ असमासा समासेन मध्यमेन च भूषिता / तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता // 5 // कैश्चित् / लोचनम् रूपकेणेति / स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात् तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः / अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् / अत च गुरवो ऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः / अत एवापूर्णमनोरथास्तिष्ठन्ति / तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं parasparÃbhilëalak«aïamÃsvÃdayanti parasparÃbhilëÃtmakad­«ÂicchaÂÃmiÓrÅkÃrayuktyÃpi कालमतिवाहयन्तीति / ननु नात्र रूपकं nirvayƬhaæ हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् / ते हि हंसाद्या ekanalinÅnÃlÃnÅtasalilapÃnakrŬÃdi«Æcità इत्याशङ्क्याह---यथोक्तव्यञ्जकेति / उक्तं हि पूर्वम्--'विवक्षातत्परत्वेन' इत्यादौ 'नातिनिर्वहणैषिता' इति / प्रसाधित इति / विभावादिभूषणद्वारेण रसो ऽपि प्रसाधित इत्यर्थः // 3.// ,4 // सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी / उक्तमिति / कारिकायाम् / निरूप्यत इति / गुणेभ्यो विविक्ततया विचार्यत इति यावत् / रसानिति बालप्रिया विवक्षितमित्याह---अथ चेत्यादि / तदपीत्यस्य विवरणम्--तथापीति / परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह---परस्परेत्यादि / गम्यं साधर्म्यं दर्शयति--स्वदेह इत्यादि / वृत्तीति / चेष्टेत्यर्थः / अङ्गैरित्युपलक्षणे तृतीया / रसमित्यादि / parasparÃbhilëarÆpaæ जलमित्यर्थः / तात्पर्यमाह---परस्परेति / parasparÃbhilëÃtmakÃnÃæ parasparÃbhilëaæ प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः / प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः / अरूपितत्वादिति / अरूपणादित्यर्थः / तथा रूपणे युक्तिमाह--तेहीत्यादि / नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह--विभावादीत्यादि // 3.// ,4 // भावे प्रत्यय इति / भावरूपार्थे युच् प्रत्यय इत्यर्थः / सप्ततमीति / सङ्घटनायामित्यत्र सप्तमीत्यर्थः / तां केवलमनद्येदमुच्यते-- _________________________________________________________ गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा / रसान् . . . . . . . . . . . . . . . // DhvK_3.6a // __________ गुणानाश्रित्य तिष्ठन्ती मादुर्यादीन्व्यनक्ति सा / रसान्--- सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति / अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा / व्यतिरेके ऽपि द्वयीगतिः / गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति / तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानादेयभूतान्वाश्रित्यतिष्ठन्ती सङ्घटना लोचनम् कारिकायां द्वितीयार्धस्याद्यं पदम्. 'रसांस्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः' इति कारिकार्धम् / बहुवचनेनाद्यर्थः सङ्गृहीत इति दर्शयति--रसादीनित / अत्र चेति / अस्मिन्नेव कारिकार्धे / विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् किं तदित्याह--गुणानामिति / त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः / कथमित्याह--तत्रैक्यपक्ष इति / आत्मभूतानिति / स्वभावस्य कल्पनया प्रतपादनार्थं प्रदर्शितबेदस्य स्वाश्रयवाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति / आधेयभूतानिति / सङ्घटनाया धर्मा गुणा इति भट्टोद्भटादयः, धर्माश्च धर्म्याश्रिता इति बालप्रिया कुत्रोक्तमित्यत आह---कारिकायामिति / सङ्घटनो दितेत्यत्र कर्तृपदं पूरयति वृत्तौ---'kaiÓcidi'ti / तामित्याद्यवतारिका / 'rasÃni'tyanta÷ कारिकापाठ इति दर्शयति लोचने---रसानित्यादि / रसादीनित्यर्थः / कथं लब्ध इत्यत आह---बह्वित्यादि / बहुवचनेन रसानिति बहुवचनेन / अत्रेत्यस्य व्याख्यानम्---अस्मिन्नित्यादि / 'विकल्प्यम्' इत्येतत्प्रकृतानुरोधेन व्याचष्टे---विकल्पेनेत्यादि / इदं वक्ष्यमाणम् / शक्यमिति / विकल्प्यमित्यस्य विकल्पेन कल्प्यमिति विग्रह इति भावः / भावमाह--त्रय इत्यादि / वृत्तौ---'व्यतिरेको वेऽति / भेदो वेत्यर्थः / 'द्वयी gati'riti / द्वैविध्यमित्यर्थः / कथं द्वैविध्यमित्यत्राह--'गुणाश्रये' त्यादि / सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः / 'ÃtmabhÆtÃni'ti / स्वाभिन्नानित्यर्थः / 'ÃdheyabhÆtÃni'ti / स्वनिष्ठानित्यर्थः / 'इत्ययमर्थ' इति / कारिकाया इति शेषः / गुमसङ्घटनयोरैक्यपक्षे "गुणानाश्रित्य ti«ÂhantÅ"tyÃdhÃrÃdheyabhÃvena निर्देशस्योपपत्तिन्दर्शयति लोचने---स्वभावस्येत्यादि / स्वभावस्य प्रतिपादनार्थं वस्तुस्वभावं प्रतिपादयितुम् / कल्पनया प्रदर्शितो भेदो यत्र तस्य / स्वाभिन्नस्यापि वस्तुनस्स्वस्माद्भेदं परिकल्प्येत्यर्थः / स्वाश्रयेति / स्वाश्रयत्वेन कथनमित्यर्थः / जातिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाह---शिंशपेत्यादि / इतीति / इत्यादीत्यर्थः / रसादीन् व्यनक्तीत्ययमर्थः / यदा तु नानात्वपक्षे गुमाश्रयसङ्घटनापक्षः तदा गुमानाश्रित्य तिष्ठन्ती गुमपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः / किं पुनरेवं विकल्पनस्य प्रयोजनमिति? अभिधीयते---यदि गुमाः सङ्घटाना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुमानामनियतविषयत्वप्रसङ्गः / गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव / रौद्राद्भुतादिविषयमोजः / माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो लोचनम् प्रसिद्धो मार्गः / गुमपरतन्त्रेति / अत्र नादाराधेयभाव आश्रयार्थः / न हि गुणेषु सङ्घटना तिष्ठतीति / तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटनेत्ययमर्थो लभ्यतैति भावः / सङ्घटनाया इवेति / प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः / भवत्वनियतविषयतेत्याशङ्क्याह---गुणानां हीति / हिशब्दस्तुशब्दार्थे / न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः / स बालप्रिया दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्ये ऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्रयत्वकथनं यथा, तथा प्रकृते ऽपीति भावः / आधेयभूतानित्यत्रोपष्टम्भकमाह---सङ्घटनाया इत्यादि / गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाह---अत्रेत्यादि / आश्रयार्थः आश्रयशब्दार्थः / नेत्यत्र हेतुमाह---न हीत्यादि / तेनेति / आश्रयपदमुख्यार्थस्य बाधेनेत्यर्थः / लभ्यत इत्यनेनास्य सम्बन्धः / राजाश्रयौचित्येनेति / राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः / फलरूपहेतौ तृतीया / अस्यानन्तरं "राजपरतन्त्रा अमात्यादिप्रकृतय" इति पठनीयं , राजपरतन्त्रा इति पाठाभावे तत्पदमध्याहार्यम् / एवमिति / तथेत्यर्थः. गुणेषु परतन्त्रेत्यादेरेव विवरणम्--तदायत्तेति / वृत्तौ 'किम्' इत्यादि चोद्यम् / 'अभिधीयत' इत्याद्युत्तरम् / 'एकं तत्वम्' इति / एकः पदार्थ इत्यर्थः / सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचने--प्रथमपक्ष इत्यादि / प्रथमपक्षे एकं तत्वमिति पक्षे / गुणसङ्घटनयोरिति शेषः / समानयोगक्षेमत्वात् तुल्यस्वभावत्वात् / इतरत्र सङ्घटनाश्रया गुणा इति पक्षे / धर्मत्वेन सङ्घटनाधर्मत्वेन / तुल्ययोगक्षेमत्वादित्यनुषङ्गः / अनियतविषयत्वप्रसङ्ग इत्येतद्विवृणोति---न त्वेवमित्यादि / एवमिति / अनियतविषयत्वमित्यर्थः / न तु उपपद्यत इति / गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः / आपद्यते प्रसज्यते / इत्याशङ्क्याहेति / इतीष्टापत्तिं वारयतीत्यर्थः / तुशब्दार्थे अवधारणार्थे / व्यवस्थितः, सङ्घटनायास्तु स विघटते / तथा हि शृङ्गारे ऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति / तत्र शृङ्गारे दीर्घसमासा यथा---'मन्दारकुसुमरेणुपिञ्जरितालका' इति / यथा वा--- अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते / करतलनिषण्णमबले वदनमिदं कं न तापयति // इत्यादौ / तथा रौद्रादिष्वप्यसमासा दृश्यते / यथा--'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमतदः' इत्यादौ / तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः / ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ताम् / उच्यते-- प्रतिपादितमेवैषामालम्बनम् / लोचनम् इति / यो ऽयं गुणेषु नियम उक्तो ऽसाविर्थः / तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाह---तथा हीति / दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयति---तत्रेति / नात्र शृङ्गारः कश्चिदित्याशङ्क्य द्वितीयमुदाहरणमाह---यथा वेति / एषा हि प्रमयकुपितनायिकाप्रसादनायोक्तर्नायकस्येति / तस्मादिति / नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् / किमालम्बना इति / शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः / प्रतिपादितमेवेति / अस्मन्मूलग्रन्थकृतेत्यर्थः / बालप्रिया स विघटत इत्यत्र तत्पदं व्याचष्टे--यो ऽयमित्यादि / नियम उक्त इति / शृङ्गारादावसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः / विघटत इत्यस्य व्यभिचरतीत्यर्थः / तथात्व इति / नियमविघटन इत्यर्थः / आसूत्रयति प्रदर्शयति / उदाहरणान्तरमवतारयति--नात्रेत्यादि / अनुभावादेरप्रतीत्येति भावः / अनवरतेति / अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्रलेखा यस्मिंस्तत् / ते तव / इदं वदनमिति सम्बन्धः / भावमाह--नैतदित्यादि / 'किमालम्बनेऽति चोद्याशयमाह--शब्देत्यादि / गुणानामिति शेषः / को विशेष इति / विशेषो न भवेदित्यर्थः / मूलग्रन्थेति / कारिकेत्यर्थः / न चैषामित्यादिग्रन्वस्य तात्पर्ये विवृणोति---न हीत्यादि / ऐक्यमिति / वस्तुनोरिति शेषः / गुणालङ्कारयोरिति यावत् / तमर्थमवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः / अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् // इति / अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वम् / यस्मादनुप्रासादयो ऽनपेक्षितार्थशब्दधर्मा एव प्रतपादिताः / गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव / शब्दधर्मत्वं चैषामन्याश्रयत्वे ऽपि शरीराश्रयत्वमिव शौर्यादीनाम् / ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव / न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति / लोचनम् अथवेति / न ह्येकश्रितत्वादेवैक्यं, रूपस्य संयोगस्य चैक्यप्रसङ्गात् / संयोगे द्वितीयमपेक्ष्यमिति चेत्---इहापि व्यङ्ग्योपकारकवाच्यापेक्षास्त्येवेति समानम् / न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वम् / अविवेकी हि औपचारिकत्वविभागं विवेक्तुमसमर्थः / तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाह---शब्दधर्मत्वमिति / अन्याश्रयत्वे ऽपीति / आत्मनिष्ठत्वे ऽपीत्यर्थः / शब्दाश्रया इति / उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्--शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् / तच्च शब्दगतं विशिष्टघटनयैव लभ्यते / अथ सङ्घटना न व्यतिरिक्ता काचित्, अपि तु सङ्घटिता एव बालप्रिया ऐक्यप्रसङ्गादिति / घटाद्येकद्रव्याद्याश्रितत्वादिति भावः / ऐक्यप्रसङ्ग परिहरति--संयोग इत्यादि / द्वितीयमपेक्ष्यमिति / संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन् यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः / रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः / परिहारप्रकारस्तुल्य इत्याह--'इहेऽत्यादि / इहापि गुणेष्वपि / व्यङ्ग्येति / अनेन 'गुणास्तु व्यङ्ग्येऽत्यादिग्रन्थो विवृतः / शब्दधर्मत्वञ्चेत्यादिग्रन्थमवतारयति---न चेत्यादि / अयं स्थितः मम पक्षो नेति योजना / एषामिति / गुणानामित्यर्थः / शब्दधर्मत्वं भवत्वित सम्बन्धः / औपचारिकत्वविभागमिति / औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः / विवेक्तुं ज्ञातुम् / एतदुक्तमथवेत्याद्युक्तम् / इत्येतदिति / उक्तमित्यर्थः / आत्मनिष्ठत्वे ऽपीति / आत्मपदेन रसः जीवात्मा च ग्राह्यः / 'यदि शब्दाश्रया' इत्यादि 'प्राप्तमेवेऽत्यन्तग्रन्थस्य तात्पर्यमाह---उपचारेणेत्यादि / 'गुणाऽइत्यन्तस्य विवरणम्---उपचारेणेत्यादि / इदमिति / अनुपदं नैवम् ; वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् / लोचनम् शब्दाः, तदाश्रितं तत्सामथ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीत तात्पर्यम् / ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्क्य स एव पूर्वपक्षवाद्याह---न हीति / अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः सामान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसङ्घटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः / अत्र हेतुः--अवाचकत्वादिति / न ह्यसङ्घटिताः व्यङ्ग्योपयोगिनिराकाङ्क्षरूपं वाच्यमाहरित्यर्थः / एतत्परिहरति---नैवमिति / वर्णव्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लक्ष्यत इति तदेव माधुर्यादीति किं सङ्घटनया? तथा च पदव्यङ्ग्यो यावद्ध्वनिरुक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थवभासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः / बालप्रिया वक्ष्यमाणमित्यर्थः / तच्च शब्दगतमिति / उक्तसामर्थ्यरूपं शब्दाश्रितं सामर्थ्यञ्चेत्यः / विशिष्टेति / विशिष्टा या शब्दान्तरसङ्घटना तथैव लभ्यत इत्यर्थः / ततः किमत आह--अथेत्यादि / अथ अथ च / न व्यतिरिक्ता न शब्दाद्भिन्ना / तदाश्रितं सङ्घटितशब्दाश्रितम् / तत् पूर्वोक्तम् / इतीति हेतौ / सङ्घटनाश्रितमिति / सङ्घटनारूपत्वमप्युक्तरीत्या बोध्यम् / नन्विति / गुणानामिति शेषः. तावतेति / उपचारेणेत्यर्थः / स एवाहेत्यनेन 'तच्च शब्दगतं विशिष्टघटनयैवेऽति ग्रन्थेनायमर्थः / स्वयं प्रदर्शिति इति प्रकाश्यते / अर्थविशेषैरिति / परस्परसाकाङ्क्षक्षपदसमुदायप्रतिपाद्यैर्विबावादिरूपैरित्यर्थः / अनेन लब्धं व्यावर्त्यमाह---न त्वित्यादि / सामान्यैरिति / सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् / अवाचकत्वादित्यस्याननुभावकत्वादित्यर्थमभिप्रेत्य व्याचष्टे---न हीत्यादि / शब्दा इति शेषः / वाच्यमाहुः वाक्यार्थमनुभावयन्ति / वर्णेत्यादिग्रन्थस्य भावं विवृणोति---वर्मव्यङ्ग्यो हीत्यादि / यावत् यतः / उक्तः 'यस्त्वलक्ष्यक्रमव्यङ्ग्य' इत्यादिना प्रदर्शितः / तावत् ततः / अवाचकस्यापि स्वार्थास्मारकस्यापि / पदस्य वर्णसमुदायरूपस्य / वर्णवत् वर्णस्येव / स्फुटमेव लभ्यत इति / कैमुत्यन्यायेनेति भावः / तथाचेति / स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तितहेतुत्वे सिद्धे चेत्यर्थः / शुद्धस्यापीति / असङ्घटितस्यापीत्यर्थः / अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः / ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् ; ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् / न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतपद्यते / उच्यते-- यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः / ओजसः कथमसमासा सङ्घटना नाश्रयः / यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादतम् / तच्चउजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् / न लोचनम् ननु वाक्यव्यङ्ग्ये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्य वाच्यसौन्दर्यं v, तया विना कुत इत्याशङ्क्याह---अभ्युपगत इति / वाशब्दो ऽपिशब्दार्थे, वाक्यव्यङ्ग्यत्वे ऽपीत्यत्र योज्यः / एतदुक्तं भवति--अनुप्रविश तत्र सङ्घटना, न हि तस्याः सन्निधानंप्रत्याचक्ष्महे / किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भाव्रान्माधुर्यादेः वाक्यव्यङ्ग्ये ऽपि तादृशीं सङ्घटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति / तस्मादौपचारिकत्वे ऽपि शब्दाश्रया एव गुणा इत्युपसंहरति--शब्दा एवेति / नन्विति / वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् / बालप्रिया नन्वित्यादि / सङ्घटनया सङ्घटनाविशेषेण / स्वेति / वाक्यसौन्दर्यमित्यर्थः / वृत्तौ 'तेषाम्' इति / गुणानामित्यर्थः / 'व्यङ्ग्यविशेषानुगता' इति / व्यङ्ग्यविशेषावभासिन इत्यर्थः / 'अभ्युपगत' इत्यादिग्रन्थस्य भावमाह लोचने--एतदित्यादि / मादुर्यस्येति / माधुर्यादेरित्यर्थः / नियता सङ्घटना मादुर्यस्याश्रयो वा स्वरूपं वा नेत्यन्वयः / अत्र हेतुमाह--तयेत्यादि / भावान्माधुर्यादेरिति / मादुर्यादेस्सत्वादित्यर्थः / भावादित्यन्तेन व्यभिचारः प्रदर्शितः / अत एवाह--वाक्येत्यादि / रसादावित्यनुषङ्गः / सङ्घटनां विहायापि सङ्घटनायास्सहकारित्वमन्तरेणापि / तद्रसव्यञ्जकत्वात् तत्तद्रसव्यञ्जकत्वसम्भवात् / अप्रयोजिका अनुपयोगिनी / वृत्तौ 'nanvi'tyÃdi / 'एवम्' इति / अनियतसङ्घटनशब्दाश्रयत्वमित्यर्थः / 'तत्तदा उच्यतां' तथा उच्यताम् / 'puna'riti विशेषे / 'अत्रापि न न ब्रूम' इति / अस्मिंमश्चोद्ये ऽपि उत्तरं ब्रूम एवेत्यर्थः / लोचने--वाक्यव्यङ्ग्येत्यादि / इदमिति / चोद्यमित्यर्थः / मन्तव्यमिति / वाक्य एव सङ्धटनायास्सम्भवादिति भावः / चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति / तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः / तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्य्वभिचारः / तस्मादन्ये गुणा अन्या च सङ्घटना / न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् / अथवा सङ्घटनारूपा एव गुणाः / यत्तूक्तम्---'सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति / लक्ष्ये व्यभिचारदर्शनात् / ' इति / तत्राप्येतदुच्यते-- यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्वरूपमेवास्तु / कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत्? कविशक्तितिरोहतत्वात् / द्विविधो हि दोषः--कवेरव्युत्पत्तिकृतो ऽशक्तिकृतश्च / तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते / यस्त्वशक्तिकृतो दोषः / स झटिति प्रतियते / परकरश्लोकश्चात्र-- 'अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः / यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते // ' लोचनम् वयं तु ब्रमः--वर्णपदव्यङ्ग्ये ऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति ताद्यावत्तानि सङ्घटनाङ्कितानि न कृतानीति सामान्येनैवायं पूर्वपक्ष इति / प्रकाशयत इति 'लक्षणहेत्वोः' इति शतृप्रत्ययः / रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः / न चेति / चशब्दो हेतौ / यस्मात् 'योयः शस्त्रं' इत्यादौ नाचारुत्वं प्रतिभावति तस्मादित्यर्थः / तेषान्त्विति गुणानाम / यथास्वमिति / 'शृङ्गार एव परमो मनःप्रह्लादनो रसः' इत्यादिना च विषयनियम उक्त एव / अथवेति / बालप्रिया वर्णेत्यादि / ओजसो वर्णपदव्यङ्ग्यत्वे ऽपीत्यर्थः / रौद्रादिस्वभावे रौद्रादिरसधर्मे / तादृक् सातिशयम् / तावन्नोन्मीलतीति सम्बन्धः / तानीति / वर्णपदानीत्यर्थः / सङ्घचनाङ्कितानीति / सङ्घटनाविशिष्टनीत्यर्थः / सामान्येनैवेति / वर्मपदवाक्यव्यङ्ग्यध्वनिसामान्याभिप्रायेणैवेत्यर्थः / रौद्रादीति / रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमानमित्यर्थः / नाचारुत्वमिति / अचारुत्वं न प्रतिभातीत्यन्वयः / वृत्तौ 'तेषाम्' इति / गुणानामित्यर्थः / स्वरूपस्येत्यनेन सम्बन्घः / तथा हि--महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते / यथा कुमारसम्भवे देवीसम्भोगवर्मनम् / एवमादौ च विषये यथौचित्यात्यागस्तथा लोचनम् रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः / शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वम् / व्युत्पत्तिस्तदुपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलम् / तस्येति कवेः / अनौचित्यमिति / आस्वादयितॄणां यः चमत्काराविघतस्तदेव रससर्वस्वं आस्वादायत्तत्वात् / उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः / शक्तितिरस्कृतत्वादिति / संभोगो ऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्याविषये ऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्शे बालप्रिया 'विषयेऽति / चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः / 'दर्शनम्' इति / मतमित्यर्थः / अथवेत्यादिग्रन्थस्य भावमाह लोचने--रसेत्यादि / तथा तथेति / तत्तद्रसानुगुण्येनेत्यर्थः / इति भाव इति / शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया / अतस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः / वृत्तौ---'yattvi'tyÃdi / इति यत्तूक्तमित्यन्वयः / 'यत्र लक्ष्ये' इति / 'अनवरतेऽत्यादौ, 'यो यश्शस्त्रम्' इत्यादौ चेत्यर्थः / 'परिकल्पितेऽति / 'असमासेऽत्याद्युक्तविषयस्य व्यभिचार इत्यर्थः / शक्तिव्युत्पत्तिपदे विवृणोति लोचने--शक्तिरित्यादि / तदुपयोगीत / तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः / उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोति--य इत्यादि / चमत्काराविधातः चमत्कारविघातकाभावः / पितृसम्भोग इति / मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः / 'शक्तितिरस्कृतत्वाऽदित्यादिग्रन्थं विवृणोति---सम्भोगो ऽपीत्यादि / असाविति / उत्तमदेवताविषय इत्यर्थः / तत्रैव वर्णिते सम्भोग एव / हृदयं कर्तृ / न ददाति स्वात्मानं, सहृदयस्येति शेषः / यद्वा--स इति शेषः / वर्णितस्सम्भोग इत्षथः / हृदयं कर्म / अविषये ऽपीति / बालगुरुजनादिविषये ऽपीत्यर्थः / तस्मिन्नवसर युद्धकाले / वितीर्यते पश्यद्भिः दीयते / वृत्तौ-'yathaucityÃtyÃga'iti / यथा येन प्रकारेम वर्णने / औचित्यात्यागः अनौचित्याभावः / 'darsitÃma'ti / विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः / 'अग्रे' उपरि / नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने-- दर्शितमेवाग्रे / शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते / तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते / नन्वस्मिन् पक्षे 'यो यः शस्त्रं बिभर्ति' इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः / तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते / _________________________________________________________ . . . . तन्नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः // DhvK_3.6b // __________ तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः // 6 // तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापिरसभावरहितो रसभावसमन्वितो वा, रसो ऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः / वाच्यं चध्वन्यात्मरसाङ्गं लोचनम् तथात्रापीति भावः / दर्शितमेवेति / कारिकाकारेणेति भूतप्रत्ययः / वक्ष्यते हि--'अनौचित्याद्दते नान्यद्रसभङ्गस्य कारणम्' इत्यादि / अप्रतीयमानमेवेति / पूर्वापरपरामर्शविवेकशालिभिरपीत्यर्थः / गुणव्यतिरिक्तत्व इति / व्यतिरेकपक्षे हि सङ्घटनाया नियमहेतुरेव नास्ति ऐक्यपक्षे ऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः / तन्नियम इति कारिकावशेषः / कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी / धीरोदात्तादीति / धर्मयुद्धवीरप्रधानो धीरोदात्तः वीररौद्रप्रधानो धीरोद्धतः / वीरशृङ्गारप्रधानो धीरललितः / दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः / पूर्वः कथानायकस्तदनन्तर उपनायकः / विकल्पा इति / वक्तृभेदा इत्यर्थः / वाच्यमिति / बालप्रिया कारिकाकारेणेति / कारिकावचनस्य निष्पन्नत्वात् भूतनिर्देश उपपन्न इति भावः / वक्ष्यते हीति / वृत्तिकारेण चेति शेषः / वृत्तौ नन्वित्यादि / 'अस्मिन् पक्षे' इति / सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थःऋ / 'kimacÃrutva'miti चोद्यम् / तत्रोत्तरम्--'अप्रतीयमानम्' इत्यादि / अचारुत्वमित्यनुषङ्गः / कैरप्रतीयमानमित्यत्राह लोचने--पूर्वेत्यादि / विवृणोति---व्यतरेकपक्षे हीत्यादि / नास्तीति / गुणानां विषयनियम एवोक्तः सङ्घटनायां नियमहेतुः को ऽपि नोक्त इत्यर्थः / न रसो नियमहेतुरिति / लक्ष्येषु व्यभिचारादिति भावः / वृत्तौ---'इत्युच्यत' इति / इत्यतो हेतोर्नियमहेतुः प्रदर्शत इत्यर्थः / कारिकावशेष इति / न तु वृत्तिकृता पूरितमिति भावः / कथानायकपदं व्याचष्टे--कथामित्यादि / स्वकर्तव्येति / स्वसाध्येत्यर्थः / स्वपदं फलभागिपरम् / धर्मेति / धर्मवीरयुद्धवीरप्रधान इत्यर्थः / धीरोद्धतादीनां क्रमेण रौद्रशृङ्गारशान्तप्राधान्ये ऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाह--वीरेत्यादि / सात्वतीत्यादि / रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् / तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः लोचनम् ध्वन्यातामा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः / अभिनेयो वागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयो ऽर्थो व्यङ्ग्यरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थ इत्युच्यते / तस्यैव चाभिनयेन योगः / यदाह मुनिः--'वागङ्गसत्त्वोपेतात्काव्यार्थान् भावयन्ति' इत्यादि तत्र तत्र / रसाभिनयनान्तरीयकतया तु तद्विभावादिरूपतया वाच्यो ऽर्थो ऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्तरा वाचोयुक्तिः / न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः / तदितरेति / मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयञ्चेत्यर्थः / एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह--तत्रेति / रचनाया इति सङ्घटनायाः / रसभावहीनो ऽनाविष्ठस्तापसादिरुदासीनो ऽपीतिवृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव, तथापि तावति बालप्रिया सात्वत्यादिवृत्तीनां लक्षणान्यन्यत्र द्रष्टव्यानि / 'वकल्पा' इति पदं प्रकृतानुगुण्येन व्याचष्टे--वक्तृभेदा इति / 'वक्तृवाच्ययोऽरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः / वाच्यमभिनेयार्थमित्येतद्व्याचष्टे--अभिनेय इत्यादि / वागित्यादि / चतुर्विधैरित्यर्थः / व्यङ्ग्यरूप इत्यस्यैव विवरणम्---ध्वनिस्वभाव इति / ध्वन्यात्मेत्यर्थः / उक्तमुपपादयति---स एवेत्यादि / स एव व्यङ्ग्य एव / अभिनयेन योगः अभिनेतव्यत्वम् / वागङ्घेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनम् / इत्यादि तत्र तत्राहेति सम्बन्धः / काव्येनार्थ्य इति व्युत्पत्या काव्यार्थशब्दो व्यङ्ग्यरसादिवाचीति भावः / नन्वेवं वाच्यार्थाभिनयः किं नास्तीत्यत्राह--रसाभिनयेत्यादि / व्याख्यानमुपसंहरति---इतीत्यादि / इतीति हेतौ / इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः / उक्तव्याख्यैवातिशयेन युक्तेत्यर्थः / न त्वित्यादि / यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थो यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थपदार्थस्य चैक्यात् 'राहोशिशर' इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्ष्या षष्ठीति व्याख्यात इति शेषः / कविनिबद्धो वक्ता रसभावरहित इत्यस्यार्थ प्रदर्श्य तत्रानुपपत्तिमाशङ्क्य परिहरति---रसभावहीन इत्यादि / रसभावहीन इत्यस्य विवरणम्--अनाविष्ट इति / रसाद्यावेशरहित इत्यर्थः / स क इत्यत्राह---तापसादिरित्यादि / अपीति समुच्चये / प्रधानरसानुयाय्येवेति / तथाच तस्य तत्तच्चित्तवृत्त्यावेशेन कामचारः / यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव ; यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने / करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना / कथमिति चेत् ;उच्यते-- रसो यदा प्राधान्येन प्रितपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः / एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारसम्भावनया कदाचिद्रसप्ततीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः लोचनम् रसादिहीन इत्युक्तम्. स एवेति कामचारः / एवं शुद्धवक्त्रौचित्यं विचार्य वाचउचित्येन सह तदेवाह---यदा त्विति / कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः / अन्यथा 'स एव वीतरागश्चेत्' इति स्थित्या नीरसमेव काव्यं स्यात् / तथापि यदा यमकादिचित्रदर्शनप्रधानो ऽसौ भवति, तदा 'रसादिहीन' इत्युक्तम् / नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः / रसश्च ध्वन्यात्मभूत एव न तु रसवदलङ्कारप्रायः / तदासमासामध्यसमासे एव सघङ्टने, अन्यथा तु दीर्घसमासापीत्येवं योज्यम् / तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्क्यम् / कथमिति चेदिति / किं धर्मसूत्रकारवचनमेतदिति भावः / उच्यत इति / न्यायोपपत्त्येत्यर्थः / तत्प्रतीताविति / तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः / सम्भावनयेति / अनेकप्रकारः सम्भाव्यते सङ्घटना तु सम्भावनायां प्रयोक्त्रीति बालप्रिया भाव्यमिति भावः / तावतीति / स्वस्मिन्नित्यर्थः / इत्युक्तमिति / रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः / शुद्धेति / शुद्धमन्येनासम्मिश्रं यद्वक्त्रौचित्यन्तदित्यर्थः / यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्तञ्ज, तस्यानुपपत्तिमुद्भाव्य परिहरति---कविर्यद्यपीत्यादि / स एवेति / श्लोको ऽयं प्रदर्शयिष्यते / 'तदा नियमेनैव समासे एव' इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयंस्तत्तद्व्यवच्छेद्यमर्थञ्च दर्शयन्विवृणोति---नियमेनेत्यादि / तेनेति / उक्तेन योजनेनेत्यर्थः / किन्धर्मेत्यादि / धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः / आस्वादनविध्नरूपा इति / आस्वादनविघ्नाः संशयादयो ऽभिनवभारत्यादौ दर्शिताः / तद्विपरीतेति / प्रधानरसविपरीतेत्यर्थः / सम्भावनयेत्यत्र णिजन्ताण्णजित्याह--अनेकेत्यादि / सम्भाव्यत इति / प्रतिपत्तृभिरिति शेषः / प्रयोक्त्रीति / प्रयोजककर्त्रीत्यर्थः / वृत्तौ---'विशेषत' इत्यादि / तस्यामित्यादेरनुषङ्गः / अभिनेयार्थे काव्ये तस्थामत्यन्तमभिनिवेशो विशेषतो न शोभते / विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः / तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः / प्रतीतिर्मन्थरीभवति / रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या / सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी / लोचनम् द्वौ णिचौ / विशेषतो ऽभिनेयार्थेति / अत्रुटितेन व्यङ्ग्येन तावत्समासार्थाभिनयो न शक्यः कर्तुम् / काक्वादयो ऽन्तरप्रसादगानादयश्च / तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाट्ये ऽनुरूपा स्यात् / प्रत्यक्षरूपत्वात्तस्या इति भावः / अन्यत्र चेति / अनभिनेयार्थे ऽपि / मन्थरीभवतीति / आस्वादो विघ्नितत्वात्प्रतिहन्यत इत्यर्थः / तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः / नायकस्याक्षेपो व्यापार इति यद्व्याख्यातं तन्न श्लिष्यतीवेत्यलम् / व्यापीति / या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीतिरिति यावत् / उक्तमिति / 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना / न व्यनक्तीति / बालप्रिया शोभत इत्यन्वयः / कुत एतदिति जज्ञासां परिहर्तुं भावमाह---अत्रुटितेनेत्यादि / तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः / अत्रुटितेन व्यङ्ग्येन कर्तुं न शक्यः, किन्तु व्यङ्ग्यार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः / दोषान्तराण्यप्याह---काक्वदय इत्यादि / अन्तरेति / अन्तरे मध्ये प्रसादार्था ये गानादयस्ते / दुष्प्रयोजाः दुःखेन प्रयोज्याः / तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात्. सा नाट्ये न अनुरूपा च इति योजना / अत्र हेतुमाह---प्रत्यक्षेति / संशयादिविध्नरहितसाक्षात्काररूपत्वादित्यर्थः / तस्या इति / नाट्यप्रतीतेरित्यर्थः / नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् / वृत्तौ 'तत्रान्यत्र चेऽति / तस्यामित्यादेरनुषङ्गो ऽत्रापि बोध्यः / लोचने भावार्थमाह---आस्वाद इत्यादि / वृत्तौ 'रसान्तर' इत्यादि / रौद्रादौरसान्तरे पुनः प्रतिपाद्ये मध्यमसमासासङ्घटना विगुणा न भवत कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्बन्धः / दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः / एतं ग्रन्धं व्याचष्टे--तस्या इत्यादि / सङ्घटनाया इति कर्मणि षष्ठी / आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् / तेनाविनाभावीति वाच्यस्य विशेषणमित्याह---तेनेत्यादि / स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् / प्रसादातिक्रमं ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति / तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति / तस्मात्सर्वत्र प्रसादो ऽनुसर्तव्यः / अत एव च 'यो यः शस्त्रं बिभर्ति' इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् / न चाचारुत्वम् ; अभिप्रेतरसप्रकाशनात् / तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमो ऽस्तीति तस्या अपि रसव्यञ्जकत्वम् / तस्याश्च रसाभिव्यक्तिनिमित्तभूताया यो ऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् / लोचनम् व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः / तदिति / प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ / न माधुर्यमिति / ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करो ऽत्यन्तं श्रुतिबाह्य इति भावः / अभिप्रेतेति / प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः / तस्मादिति / यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः / गुणाधीनसङ्घटनापक्षे ऽप्येवम् / सङ्घटनाश्रयगुणपक्षे ऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं बालप्रिया यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः / स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः / अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह--सेत्यादि / तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि / न श्लिष्यतीति / अन्वयानुगुणुया भावादिति भावः / प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति - येत्यादि / या काचित्सङ्घटना सेति / दीर्घसमादिरूपा सङ्घटनेत्यर्थः / अभीष्टत्वादिति / प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः / उक्तावित्यनेनास्य सम्बन्धः / अत्रार्थैति / सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः / स्वकण्ठेनेत्यादि / तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः / भावमाह---ओजो माधुर्ययोरित्यादि / अन्योन्येति / माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः / सङ्कर इति / शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः / श्रुतिबाह्य इति / अश्रुत इत्यर्थः / तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह--यदि गुणा इत्यादिना // 5-6 // _________________________________________________________ विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति / काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा // DhvK_3.7 // __________ विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति / काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा // 7 // वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति / यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् / सन्दानितकविशेषककलापककुलकानि / पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धो ऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः / तदाश्रयेणापि लोचनम् हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रये ऽपि न कश्चिद्वप्लव इति तात्पर्यम् // 5// ,6 // नियामकान्तरमप्यस्तीत्याह---विषयाश्रयमिति / विषयशब्देन सङ्घातविशेष उक्तः / यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरूषः कातरो ऽपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि सङ्घातविसेषात्मकसन्दानितकादिमध्यनिविष्टं तदौचित्येन वर्तते / मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमात्रं प्रदर्शयितुं स्वप्रतिष्ठितमाकाशमिति यथा / अपिशब्देनेदमाह---सत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम्, न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति / मुक्तमिति / मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् / तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते / मुक्तकस्यैव बालप्रिया सदृष्टान्तं विवृणोति---यथेत्यादि / सेनेति / सेनाद्यात्मको यस्सङ्घातः समुदायः तत्र निवेशी निविष्टः / कातरो ऽपीति / स्ततः अधीरो ऽपीत्यर्थः / कातरादिरपीति च पाठः / तदनुगुणतयेति / सेनाद्यनुगुणतयेत्यर्थः / अकातरत्वेनेति यावत् / काव्यवाक्यमिति / काव्यरूपं वाक्यमित्यर्थः / नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात् वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आह---मुक्तकन्त्वित्यादि / तत् तद्वचनम् / सङ्घाताभावेन सङ्घातरूपत्वाभावेन / स्वातन्त्र्येति / मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः / अत्र दृष्टान्तमाह--स्वेत्यादि / p­thivyÃdÅnäcaturïÃmÃkÃÓe प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवाक्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रतिष्ठितन्नान्यत्रेत्यर्थः / यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः / सत्यपीति / सत्येवेत्यर्थः / तारतम्येति / तारतम्यभेदमात्रप्रयोजकमित्यर्थः / अन्येनानालिङ्गितमिति / निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः / संज्ञायां कननिति / अनेन सङ्घटना विशेषवती भवति / तत्र मुक्तमेषु रसबन्धाभिनेवेशिनः कवेस्तदाश्रयमौचित्यम् / तच्च दर्शितमेव / अन्यत्र कामचारः / लोचनम् विशेषणं संस्कृतेत्यादि / क्रमभावित्वात्तथैव निर्देशः / द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् / त्रिभिर्विशेषकम् / चतुर्भिः कलापकम् / पञ्चप्रभृतिभिः कुलकम् / इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः अवान्तरक्रियासमाप्तावपि वसन्तवर्णनादरेकर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः / एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा / एकदेशवर्णना खण्डकथा / समस्तफलान्तेतिवृत्तवर्णना सकलकथा / द्वेयोरपि प्राकृतप्रसिद्धत्वाद्द्वन्द्वेन निर्देशः / पूर्वेषां तु मुक्तकादीनां bhëÃyÃmaniyama÷ / महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव / अभिनेयार्थं दशरूपकं nÃÂikÃtroÂakarÃsakaprakaraïikÃdyavÃntaraprapa¤casahitamanekabhëÃvyÃmiÓrarÆpam / आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता / कथा तद्विरहता / उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः / आदिग्रहणाच्चम्पूः / यथाह दण्डी - 'गद्यपद्यमयी चम्पूः' इति / अन्यत्रेति / रसबन्धानभिनिवेशे / बालप्रिया rƬhirdarÓità / तेनेति / rƬherapi सत्वेनेत्यर्थः / न मुक्तकमित्युच्यत इति / प्रबन्धानन्तर्गत एव rƬhisvÅkÃrÃditi भावः / संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवचनान्तत्वेन निर्देशादाह--मुक्तकस्यैवेत्यादि / विशेषणमिति / एकवचनान्तत्वेनोक्तेरेति शेषः / सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्यमिति भावः / एतेन पूर्वेषान्तु मुक्तकादीनां bhëÃyÃmaniyama इति बक्ष्यमाणस्य नासङ्गतिः / हेमचन्द्रेणाप्येवमुक्तं "एतानि sarvabhëÃbhirbhavantÅ"ti / संस्कृतादीनां लक्षणानि काव्यादर्शादावुक्तानि / क्रमभावित्वादिति / संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः / तथैव संस्कृतेत्यादिक्रमेणैव / त्रिभिरित्यादौ क्रयासमाप्तिकृतभेदत्वेन समप्राधान्यादित्यर्थः / द्वन्द्वेन सन्दानितकेत्यादिना / प्रवृत्तः निबद्धः / एकं घर्मादीति / धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः / कदेशेति / प्रसिद्धेतिवृत्तैकदेशेत्यर्थः / महाकाव्यरूप इति / महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि / द्वन्द्वेनेति / 'आख्ययिकेऽत्यादिद्वन्द्वेन / कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः / शून्ये सखीशून्ये / शलोको ऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः / 'मध्यमसमासादीर्घसमासे मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते / यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव / सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने / प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् / पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने / कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या / परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् / खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः / वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् / सर्गबन्धेतु लोचनम् ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याह---मुक्तकेष्विति / अमरुकस्येति / कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् / अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः // इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः / विकटेति / असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः / प्रबन्धाश्रयेष्विति / बालप्रिया एवेऽत्युक्तमुपपादयति---असमासायामित्यादि / सङ्घटनायामिति / सत्यामिति शेषः / मन्थररूपेति / मन्दीभवन्तीत्यर्थः / साकाङ्क्षेति / क्रियाद्याकाङ्क्षासहितेत्यर्थः / वाच्यप्रतीतावेव विश्रान्तेति / वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः / न म्यादिति / तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः / प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः / अभिनेयार्थे तु सर्वथा रसबन्धे ऽभिनिवेशः कार्यः / आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वो ऽपि मना विक्रयते / _________________________________________________________ एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् / सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते // DhvK_3.8 // __________ एतद्यथोक्तमौचित्यमेव तस्या नियामकम् / सर्वत्र गद्यबन्धे ऽपि छन्दोनियमवर्जिते // 8 // यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जिते ऽपि विषयापेक्षं नियमहेतुः / तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः / रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यम् / तत्रापि च विषयौचित्यमेव / आख्यायिकायां लोचनम् सन्दानितकादिषु कुलकान्तेषु / यदिवा प्रबन्धे ऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् / यथा---'त्वामालिख्य प्रणयकुपितां' इत्यादिश्लेकः / कदाचिदिति रौद्रादिविषये / नात्यन्तमिति / रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः / वृत्तयौचात्यमिति / परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च / अन्यथेति / कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः / द्वयोरपीति सप्तमी / कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् / रसतात्पर्यं यता रघुवंशादि / अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते / तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् // 7 // बालप्रिया प्रबन्धेष्वसम्भवादित्याह---सन्दानितकादिष्वित्यादि / पक्षान्तरमाह---यदि वेत्यादि / ननु तर्हि किं मुक्तकलक्षणमित्यत आह--पूर्वेत्यादि / नात्यन्तमित्याद्येकं पदम् / रसबन्धे ऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः / नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे---रसबन्ध इत्यादि / अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः / द्वयोरपि मार्गयोरिति सप्तम्यन्ते / तात्पर्यस्येति शेषः / कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह---द्वयोरित्यादि / द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह---अन्य इत्यादि / तद्दूषयति---तत्रेत्यादि // 7 // तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने / गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् / तत्र च तस्य प्रकृष्यमाणत्वात् / कथायां तु विकटबन्धप्राचुर्ये ऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् / _________________________________________________________ रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता / रचना विषयापेक्षं तत् तु किंचिद् विभेदवत् // DhvK_3.9 // __________ रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता / रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् // 9 // अथवा पद्यवद्गद्यबन्धे ऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना लोचनम् विषयापेक्षमिति / गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः // 8 // स्थितपक्षन्तु दर्शयति---रसबन्धोक्तमिति / वृत्तौ च वाशब्दो ऽस्यैव पक्षस्य स्थितिद्योतकः / यथा--- स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् / स्वार्थाय यदि वा दुःखसम्भारायैव केवलम् // इति / रचना सङ्घटना / तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह---तदेन रसौचित्यं विषयं सहकारितयापेक्ष्य किञ्जिद्विभेदो ऽवन्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं बालप्रिया विषयत्वेनेति / विषयशब्दार्थत्वेनेत्यर्थः // 8 // 'रसबन्धेऽति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः / वृत्तौ 'अथवेऽति न विकल्पार्थक इत्याह---वृत्तौ च वाशब्द इति / चकारो वाक्यालङ्कारे / वाशब्द इति / अथवेत्यत्र वाशब्द इत्यर्थः / अस्येति / पद्यवदित्यादिना वक्ष्यमाणस्येत्यर्थः / स्थितिद्योतक इति / निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः / सम्मतत्वद्योतक इति यावत् / अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रकाराणां निर्भरः / उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति - स्त्रिय इति / युक्त्या निषेवितं स्त्र्यादिचतुष्टयं स्वार्थस्य स्वप्रयोजनाय भवत / इत्थं प्रसिद्ध्यनुरोधेनोक्त्वा स्वमतमाह---यदि वेत्यादि / युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखसम्भाराय दुःखातिशयायैव भवति / अत्र यदिवेति दुःखसम्भारायैवेति सथितपक्षद्योतकम् / "विषप्यमृतं क्वचिद्भवेदभृतं वा vi«amÅÓvarecchaye"ti रघुवंशश्लोकव्याख्याने "वाशब्दो वाक्यार्थस्य स्थितपक्षतां dyotayatÅ"tyaruïÃcalanÃthÃ÷ / कारिकां व्यचष्टे--रचनेत्यादि / तर्हीति / रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः / त्युक्तमिति / किन्त्यक्तमिति चोद्यम् / नेत्याहेति / न त्यक्तमिति प्रतिवक्तीत्यर्थः / तत्त्वित्यस्य व्याख्यानम्---तदेवेति / तत्पदार्थमाह---रसौचित्यमिति / रसबन्धोक्तौचित्यमित्यर्थः / विषयापेक्षमित्यस्य विवरणम्---विषययमित्यादि / भवति / तत्तु विषयापेक्षं किञ्जिद्वशेषवद्भवति, न तु सर्वाकारम् / तथा हि गद्यवन्धे ऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते / नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने / विषयापेक्षं त्वौचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च / तथा ह्याख्यायिकायां नात्यन्तमसमासा स्वविषये ऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या / इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ लोचनम् भवति / एतद्व्याचष्टे - तत्त्विति / सर्वाकारमिति क्रियाविशेषणम् / असमासैवेति / सर्वत्रैवेति शेषः / तथा हि वाक्याभिनयलक्षणे ऽचूर्णपादैः प्रसन्नैः' इत्यादि मुनिरभ्यधात् / अत्रापवादमाह---न चेति / नाटकादाविति / स्वविषये ऽपीति सम्बन्धः // 9 // एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् / प्रबन्धे दीप्यत इति तु निर्विवादसिद्धो ऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति / केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह--इदानीमिति / इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः / प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणउवोपयोगिनः / पूर्वं हि कथापरीक्षा / तत्रादिकावापः फलपर्यन्ततानयनम्, बालप्रिया किञ्चिद्विभेदवदित्यस्य विवरणम् - किञ्जिदित्यादि / यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः / सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति---तथाहीत्यदि / वृत्तौ 'न चेऽत्यत्र असमासैवेत्यस्यानुषङ्गः / 'प्रमाणत' इति / रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः / 'आख्यायिकायाऽमित्यादि / 'स्वविषये 'pÅ'ti / अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः / 'नेऽति / शोभत इत्यस्यानुषङ्गः / न चारुरित्यर्थः / 'नाटकादाऽविति / स्वविषये ऽपीत्यस्यानुषङ्गः / अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः / "itÅkÃvyÃrthe"tyÃdiÓleka÷ क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः // 9 // लोचने ऽवतारयति---एवमित्यादि / येतिकर्तव्यतेति / यः प्रकार इत्यर्थः / निरूप्या निरूपणार्हा / 'idÃnÅ'mityasyÃnvayaæ 'तत्प्रतिपाद्यत' इत्यत्र तत्पदार्थञ्ज दर्शयति---इदानीमित्यादि / प्रथमन्तावदितीति प्रतीकधारणम् / विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयति---प्रबन्धस्येत्यादि / फलपर्यन्ततानयनमिति / कथाया इति प्रकाशमानः प्रसिद्ध एव / तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते--- _________________________________________________________ विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः / विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा // DhvK_3.10 // इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् / उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः // DhvK_3.11 // सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया / न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया // DhvK_3.12 // उद्दीपन-प्रशमने यथावसरम् अन्तरा / रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः // DhvK_3.13 // अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् / प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् // DhvK_3.14 // __________ विभावभावानुभावसञ्जार्यौचित्यचारुणः / विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा // 10 // इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् / उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः // 11 // सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया / न तु केवलया शास्त्रस्थितिसम्पादनेच्छया // 12 // उद्दीपनप्रशमने यथावसरमन्तरा / रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः // 13 // अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् / प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् // 14 // प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् / प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावो ऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकम् / लोचनम् रसं प्रति जागरणम्, तदुचितविभावादिवर्णने ऽलङ्कारौचित्यमिति / तत्क्रमेण पञ्जकं व्याचष्टे---विभावेत्यादिना / तदौचित्येति / शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य बालप्रिया शेषः / तत्पञ्जकमिति / आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यम् / विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोति--शृङ्गारवर्णने चुम्बनेत्यादि / वृत्तौ 'prak­ti'rityÃdi / प्रकृतिः स्वभावः / 'दिव्येऽत्यादि / दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः / तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः / मानुषी मर्त्यैकरूपत्वं यथा माधवादेः / दिव्यमानुषी पाण्डवादेरिति बोध्यम् / 'ताम्' इति / प्रकृतिमित्यर्थः / 'असङ्कीर्णः' स्थाय्यन्तरासङ्कीर्णः / 'औचित्यभागिति च पाठः / क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः / 'अन्यथेऽत्यादि / अन्यथा उक्तप्रकारातिक्रमणेन / दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः / 'तथाचेऽति / तथाहीत्यर्थः / लोचने---तद्विषयेति / व्यापारविषयकेत्यर्थः / एतदिति / व्यापारपदमित्यर्थः / कुत इत्यत आह--स्थायीत्यादि / वृत्तौ 'bhÃntÅ'ti 'bhavantÅ'ti च पाठः / अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् / तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति / यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान् प्रमादः / लोचनम् एतदुक्तं भवति---यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् / तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति / रामदेस्तु तथाविधमपि चरितं pÆrvaprasiddhiparamparopacitasampratyayopÃrƬhamasatyatayà न चकास्ति / अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव / न त्वसम्भावनापदं वर्णनीयमिति / तेन हीति / प्रख्यातोदात्तनायकवस्तुत्वेन / व्यामुह्यतीति किं वर्णयेयमिति / यस्त्विति कवः / महान् प्रमाद इति / तेनोत्पाद्यवस्तु नाटकादि न बालप्रिया शङ्कते---'nanvi'tyÃdi / 'नागलोकेऽति / नाकलोकेति च पाठः / 'tadi'ti / तस्मादित्यर्थः / क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः / किमिति प्रश्ने निषेधे वा / परिहरत---'naitadi'tyÃdi / नैतदस्ति एतच्चोद्यं न भवति / कुत इत्यत्राह---'नेऽत्यादि / राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः / व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने---एतदुक्तमित्यादि / यत्रेति / वर्ण्यमाने यस्मिंश्चरित इत्यर्थः / प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा / केवलमानुषस्येति / वर्ण्यमानमिति शेषः / सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः / अनुतमितीति / अलीकतामिति / असत्यतामित्यर्थः / विशेषमाह---रामादेस्त्विति / तथाविधमिति / अर्णवलघङ्नादिरूपमित्यर्थः / पूर्वप्रसिद्धीति / पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः tamupÃrƬhamiti हेतुगर्भम् / तस्यापि रामादेरपि / उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते / तादृशमेव असत्यतया स्फुरेदेव / परमतात्पर्यमाह---न त्वित्यादि / असम्भावनापदमिति / असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः / व्यामोहाकारमाह--किमित्यादि / मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत् कुर्यात्तस्य महान् प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोति---तेनेत्यादि / तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना / मुनिना नाटकादि ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः / नैवम् ; तत्रौचित्यातिक्रमेण सुरां दोषः / तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता / त्रिविधं प्रकृत्यौचत्यं भारते वर्षे ऽप्यस्ति शृङ्गारविषयम् / यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्---न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः / किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयो ऽपि शोभते / न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् / नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्- न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् / तथैवोत्तमदेवतादिविषयम् / लोचनम् निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् / आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य saÇgrahÃr'tha÷ / बालप्रिया उत्पाद्यवस्तु सत् न निरूपितमिति सम्बन्धः / इतीति हेतौ / न कर्तव्यमिति / कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः / 'nÃÂakÃdÅ'tyatrÃdiÓabdaæ विवृणोति---प्रकार इत्यादि / प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यम् / 'डिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः / "प्रख्यातवस्तुविषयः prakhyÃtodÃttanÃyakaÓce"tyÃdi डिमलक्षणम् / व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तम् / नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह---अन्यस्त्वित्यादि / न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्ये ऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यम् / तथैव विस्मयादिषु / यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव / स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव / अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव / लोचनम् अन्यस्तु--'उपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्' इत्याह / 'नाटिकादि' इति वा पाठः / तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणे ऽप्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिः' इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः / कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याह---न चेति / तथैवेति / मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं 'स्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेण' इत्यादि वदता / बालप्रिया उक्तो बहुव्रीहिरुपलक्षणमिति / नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः / इतीति हेतौ / प्रकारान्तरेणाह--नाटिकादीत्यादि / प्रकारसूचकं सादृश्यबोधकम् / सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः / तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः / वस्तुन एवोत्पाद्यत्वोकस्येति यावत् / बोद्धव्यमिति / नायके उत्पाद्यत्वस्यान्वयो नेति भावः / वृत्तौ 'nanvi'tyÃdi / 'दिव्येऽति / दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा / यदि क्रियत इति सम्बन्धः / 'तत्' तर्हि / 'तया' दिव्यमानुष्याद्यौचित्यपरीक्षया / 'तत्रेऽति / रत्यादावित्यर्थः / पुनश्शङ्कते---'yattvi'tyÃdi / परिहरति---'नेऽत्यादि / 'दिव्याश्रयो ऽपीति / शृङ्गारोपनिबन्ध इत्यनुषङ्गः / 'न चेऽति / नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः / 'प्रसिद्धेऽति / अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः / 'tadi'ti / ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः / शङ्कते---'nÃÂakÃderi'ti / 'तत्रेऽति / नाटकादावत्यर्थः / 'एवं विषयस्यासभ्यतेऽति / सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः / 'सेऽति / असभ्यतेत्यर्थः / न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने---कथन्तर्हीत्यादि / तथैव विस्मयादिष्वित्यत्र प्रमाणमाह---मुनिनापीत्यादि / स्थैयंणेति / इयत्तूच्यते--भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः / औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति---यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् / वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् / तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति / परिकरश्लोकश्चात्र--- कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा / यथा रसमयं सर्वमेव तत्प्रतभासते // लोचनम् इत्यत्त्विति / लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः / रसवतीष्वित्यनादरे सप्तमी / रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यम् / विभावाद्यौचित्येन हि विना का रसवत्ता / कवेरिति / बालप्रिया "स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः / धैर्येणोत्तममध्यानां नीचानां रुदितेन च" // इति भावाध्याये पाठः / अत्राभिनेय इत्यस्यानुषङ्गः / 'भरतादिविरचतां स्थितिञ्चानुवर्तमानेनेऽत्यादितृतीयान्तपदत्रयलब्धमर्थमाह---लक्षणज्ञत्वमित्यादि / अदृष्टेति / अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः / अनादरे सप्तमीति / इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः / ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह--रसवत्वञ्चेति / अविवेचकेत्यादि / कविवेचकजनानां यो ऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः / अत्र हेतुमाह---विभावाद्यौचित्येनेत्यादि / महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोति---न हीत्यादि / तत्रेति / स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः / जात्युत्तरमिति / असमीचीनमुत्तरमित्यर्थः / तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः / सन्तीत्यादिकं विवृणोति--सिद्ध इत्यादि / आस्वादेति / आस्वादमात्रं तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् / तच्च दर्शितमेव / किञ्च---- सन्ति सिद्धरसप्रख्या ये च रामायणादयः / कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी // तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य / यदुक्तम्---'कथामार्गे न चाल्पो ऽप्यतक्रमः' / स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या / इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् / इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु / यथा च सर्वसेनविरचिते लोचनम् न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति / तत्र चेति / रसमयत्वसम्पादने / सिद्धेति / सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु / कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या / सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टे---तेष्विति सप्तम्या / स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या / यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसम् / यदुक्तमिति / रामाभ्युदये यशोवर्मणा---'स्थितमिति यथा शय्याम्' / कालिदासेति / रघुवंशे ऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितम् / हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि / तथार्जुनचरिते ऽर्जुनस्य पातालविजयादि बालप्रिया सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः / मात्रपदव्यवच्छेद्यमाह---न त्वित्यादि / भावनीयः वर्णनया सम्पादनीयः / सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः / तत्र कथाश्रयपदं व्याचष्टे - कथानामित्यादि / तैरित्येतद्व्याचष्टे - इतिसाहासार्थैरिति / न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः / कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयति---तैरित्यादि / तेष्विति सप्तम्येत / सप्तमीयं वैषयिकाधिकरण इति भावः / स्वेच्छेति / स्वेच्छानिर्मिता अर्था इत्यर्थः / तेष्विति / सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः / यथा रामस्येति / रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः / वृत्तौ---'न चाल्पो 'प्यतिक्रम' इति / अल्पो ऽप्यतिक्रमो न कार्यं इत्यर्थः / 'इति वृत्तेऽत्यादि / कथञ्चिद्रसाननुगुणां कयापि विधया हरिविजये / यथा च मदीय एवार्जुनचरिते महाकाव्ये / कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यम् / तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् / न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः / रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं लोचनम् वर्णितमिथासाप्रसिद्धम् / एतदेव युक्तमित्याह---कविनेति / सन्धीनामिति / इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया / हृदयानुप्रवेशश्च रसास्वादमय एव / स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका / प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः / न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् / विभावाद्यौचित्यमेव बालप्रिया रसानुगुण्यरहिताम् / 'उत्प्रेक्ष्य' आलोच्य / 'अन्तरा' मध्ये / 'अभीष्टेऽति / अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनम् / उक्तमेवार्थंस्फुटं विवृणोति--'कविनेऽत्यादि / 'प्रबन्धम्' इति 'काव्यम्' इति च पाठः / लोचने 'सन्धीनाम्' इत्यादिग्रन्थार्थं विवृणोति--इह प्रभुसम्मितेभ्य इत्यादि / कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य / शास्त्रेभ्य इति हेतौ पञ्चमी / न चापीति / लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः / अस्येति नायकविशेषस्य निर्देशः / इदं वृत्तमिति / एतत्फलं जातमित्यर्थः / शास्त्रीति / शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः / अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह---प्रजार्थेति / प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः / चतुरिति / चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थं / इत्येवमिति / उक्तप्रकारेणेत्यर्थः / प्रीतिरेवेति / रसास्वादानन्द एवेत्यर्थः / भिन्निरूपे इति / विभिन्नविषयके इत्यर्थः / लोचनम् सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम / विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते / फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते / न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् / तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या / उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते / तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्तताम् / एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् / ता एवंविधाः पञ्चावस्था ; कारणगता मुनिनोक्तः--- संसाध्ये फलयोगे तु व्यापारः कारणस्य यः / बालप्रिया फलपर्यन्तीभूततयेति / स्वरूपसंवेदनमित्यनेन सम्बन्धः / तदिति / अदृष्टादिजन्यं फमित्यर्थः / ततः तथाविधफलोपदेशेन / उपाये व्युत्पत्त्ययोगादिति / तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः / तेनेति / उक्तहेतुनेत्यर्थः / सिद्धिरिति / फलसिद्धिरित्यर्थः / अनुपायेति / अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः / नाश इति / फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः / नायकप्रतिनायकगतत्वेनेति / अर्थानर्थेत्यनेन सम्बन्धः / यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः / कार्येति / कविना सम्पादनीयेत्यर्थः / कर्त्रेति / नायकादिनेत्यर्थः / स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः / स्वरूपमिति / उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः / किञ्चिदुच्छूनतामिति / किञ्चित्पोषमित्यर्थः / तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था / प्रतिबन्धकेत्यादि / प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः / निवृत्तप्रतिपक्षतायामिति / प्रतिवन्धकनिवृत्तमित्यर्थः / प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् / प्रतापरुद्रीयव्याख्यायान्तु - प्रथमावस्थास्वरूपात् किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात् किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः / आर्तिसहिण्णुनामिति / श्रमसहिण्णूनमित्यर्थः / यथोक्तम्---"विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना" इत्यादि / विप्रलम्भेति / कार्यासिद्धीत्यर्थः / संसाध्य इति / कारणस्येति / नायकादेरित्यर्थः / प्रारम्भादीनाम्मुखादिसन्धीनां लोचनम् तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः // प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः / नियता च फलप्राप्तिः फलयोगश्च पञ्चमः // इति / एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तम् / त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः, लोचनम् सन्धीयन्त इति कृत्वा / तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः / सन्ध्यङ्गानि--'उपक्षेपः परिकरः परिन्यसो विलोभनम्' इत्यदीनि / अर्थप्रकृतयो ऽत्रैवान्तर्भूताः / तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः / बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रो ऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः / सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति / एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया / प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम्- 'प्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्' इति मुनिना / एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन बालप्रिया tadaÇgÃnÃmupak«epÃdÅnäca लक्षणानि दशरूपकादिषु द्रष्टव्यानि / स्वनिर्वाह्यमिति / स्वनिर्वाह्यं फलमित्यर्थः / अर्थप्रकृतयो ऽत्रैवेति / ताः "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा" इत्युक्ता बोध्याः / स्वायत्तसिद्धेरिति / नायकस्त्रिविधः---स्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति / बीजेन सर्वव्यापारा इति / विवक्षिता इति शेषः / एवमुत्तरवाक्ययोरपि बोध्यम् / अनुसन्धानमिति / अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः / सन्दर्शनेत्यादि / तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः / अर्थे इत्यादि / अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः / अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाह---सचिवेत्यादि / तदर्थं नायकार्थम् / प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति / इति मुनिना इत्युक्तमिति सम्बन्धः / इतीत्यस्य इति वदता इत्यर्थः / लक्ष्यं दर्शयति---एवमित्यादि / एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः / इति श्लाध्यत्वादिति / इति वचनेन धर्माविरुद्धसम्भोगसेवायाः रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्याम् ; न तु केवलं शास्त्रस्थितिसम्पादनेच्छया / यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीये ऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् / लोचनम् प्रस्तावनोपक्रमे पञ्चापि सन्धयो ऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव / 'प्रारम्भे 'स्मिन्स्वामिनो वृद्धिहेतौ' इति हे बीजादेव प्रभृति 'विश्रान्तविग्रहकथः' इति 'राज्यं निर्जितशत्रु' इति च वचोभिः 'उपभोगसेवावसरो 'यम्' इत्युपक्षेपात्प्रभृति हि निरूपितम् / एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति / प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् / अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तो 'न तु केवलया' इति तस्योदाहरणमाह---न त्विति / केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयः---भरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तम् / न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा / यथोक्तम्--- इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः / रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् // आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् / अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनम् // इति / ततश्च--- समीहा रतिभोगार्था विलासः परिकीर्तितः / बालप्रिया श्लाघनीयत्वादित्यर्थः / तत्पाठपृष्ठे प्रदर्श्यमानमिति / रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः / प्रत्येकेनेति / पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः / न विततमिति / सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः / अस्यार्थस्येति / सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः / इति यो व्यतिरेक इति सम्बन्धः / न त्वितीति / न त्वित्यादिग्रन्धेनेत्यर्थः / प्रयुञ्जानस्येति / कारिकाकर्तुरिति शेषः / अयमिति / नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः / सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति / इष्टस्येति रचनाप्रतिपादनम् / प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः / अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् / आश्चर्यवदिति / चमत्कारकारीत्यर्थः / ततश्चेति / उक्तेन हेतुनेत्यर्थः / प्रयुक्त इत्यनेनास्य सम्बन्धः / समीहेति / इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा लोचनम् इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे / रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः / उद्दीपन इति / उद्दीपनं विभावादिपरिपूरणया / यथा---'अयं स राआ उदयणो त्ति' इत्यादि सागरिकायाः / प्रशमनं वासवदत्तातः पलायने / पुनरुद्दीपनं चित्रफलकोल्लेखे / प्रशमनं सुसङ्गताप्रवेशे इत्यादि / gìhaæ ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत / विशेषतस्तु शृङ्गारः / यदाह मुनिः--- यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते / दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः // इति / वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् / पुनरिति / इतिवृत्तवशादारब्धाशङ्क्यमानप्राया बालप्रिया समीहा इच्छा / रतिभोगार्थेति / सुरतानुभवविषयिकेत्यर्थः / यद्वा---रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः / आधिकारिकेति / आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः / न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः / प्रयुक्त इति / मुनिनेति शेषः / यथेति / यथातत्त्वमधिगतो ज्ञातो ऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः / वेणीसंहारकृतेति शेषः / इतीत्यस्याशय इत्येननान्वयः / ननु वेणीसंहारे क आघिकारिको रस इत्यत्राह---प्रकृत इति / न तु शृङ्गार इति भावः / अन्यथा दोषं दर्शयति---gìhamityÃdi / अनवरतपरिमृदितः अविच्छेदेनास्वादितः / मालतीति / अनवरतमृदितमालतीत्यर्थः / यदिति / वामाभिनिवेशित्वं नार्याः pratikÆlÃcaraïÃbhilëa÷ / यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः / यतः यत् सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः / न केवलं शृङ्गारे रसान्तरे ऽप्युक्तं ग्राह्यमित्याह---वीरेत्यादि / अद्भुतफलेति / इन्द्रजालादिदर्शितफलेत्यर्थः / प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः / उपायेति / नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना / आरब्धेत्यनेन प्रकृते विवक्षितमाह--आशङ्क्यमानप्रायेति / उपनता जाता / विश्रान्तिपदार्थमाह---विच्छेद इति / तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र रसस्य, यता रत्नावल्यामेव / पुमराब्धविश्रान्ते रसस्याङ्गिनो ऽनसन्धिश्च / यथा तापसवत्सराजे / प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् / शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् / दृश्यन्ते च कवयो ऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु / लोचनम् न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा / रसस्येति / रसाङ्गाभूतस्य कस्यापीति यावत् / तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी / राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् / निर्वहणे हि 'प्राप्ता देवी भूतधात्री च भूयः संबन्धो 'भूद्दर्शकेन' इत्येवं देवीलाभप्राधान्यं निर्वाहितम् / इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् / तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदो ऽप्यनुसंहितः / तथाहि---प्रथमे बालप्रिया तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः / अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह - रसाङ्गभूतस्येति / कस्यापीति / विभावादेरित्यर्थः / 'यथा तापसवत्सराज' इत्युक्तं विवृणोति - तापसवत्सराजे हीत्यादि / प्रेमबन्ध इति / वत्सराजगत इति शेषः / समस्तेति / वृत्तव्यापीत्यनेनास्य सम्बन्धः / करुणेति / क्रमो ऽत्र बोध्यः / उक्तं दृढीकरोति - राच्येत्यादि / प्राप्तेत्यत्र हेतुः--राज्यप्रत्यापत्यानुप्रेयमालरूपेति / राज्यप्रत्यापत्तेः विशेषणद्वयम्--रचिवेत्यादि / उक्तमुपपादयति---निर्वहण इत्यादि / प्रात्पेति / दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः / सम्बन्धो ऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य // इति सम्पूर्णश्लोकः / 'rasasyÃrabdhaviÓrÃnteri"tyÃdyuktaæ सङ्गमयति-इयतीत्यादि / इतिवृत्तवैचित्र्यचित्र इति / आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः / प्रभृतिभितिस्थानीय इत्यन्वयः / व्यापारादिति / व्यापरणादित्यथः व्याप्तेरिति यावत् इत्यादिनेति / "निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां लोचनम् तावदङ्के स्फुटं स एवोपनिवद्धः 'तद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव' इत्यादिना, 'बद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्' इत्यन्तेन / द्वितीये ऽपि 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्' इत्यादिना स एव विच्छिन्नो ऽप्यनुसंहितः / तृतीये ऽपि सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा / हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे // इत्यादिना / चतुर्थे ऽपि देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् / इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते / बालप्रिया प्रष्टुं प्रवृत्तस्य मे" इत्यादिपदेन ग्राह्यम् / तद्वक्त्रेति / तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः / तया सह गोष्ठी sambhëaïÃdistadgo«ÂhÅ तया / निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः / मन्मथेति / मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति / विमृश्याह--अथवेत्यादि / असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र / यद्वा--असमाप्तः असमापितः उत्सवः येन तत् / भवति इत्यन्तेनानुसंहित इति सम्बन्धः / दृष्टिरिति / नामृतधर्मिणीति च पाठः / आदिपदेन "नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा कस्मिन् लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना / नूनं वज्रमयो ऽन्य एव दहनस्तस्येदमाचेष्टितम् // इत्यस्य सङ्ग्रहः / ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः / एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः / ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टम् / नो वार्द्रमिति वा पाठः / पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह---'kasminni'tyÃdi कस्मिन् कृताङ्गे इदं कृतमित्येतद्विवृणोति---'क्रूरेणेऽत्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः / शोकावेशवशादाह--'नूनम्' इत्यादि / दहनः त्वद्दाहको ऽग्निः / वज्रमयोन्य एव / नूनं सम्भावयामि / सर्वत्रेति / वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः / देवीति / देवीतायदिहेतुगर्म / देवी वासवदत्ता / नियतमिति सम्भावनायाम् / स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः / इयमिति / पझावतीत्यर्थः / इत्थं यन्त्रणया एवं लोचनम् दाक्षिण्योपहतेन सा प्रियतमा स्वप्ते ऽपि नासादिता // इत्यादिना / पञ्चमे ऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भे ऽङ्कुरिते तथाभूते तस्मिन्मुनिवचसि जातागसि मयि prayatnÃntargƬhÃæ रुषमुपगता मे प्रियतमा / प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः // इत्यादिना / षष्टे ऽपि 'त्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः' इत्यादिना / अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी / दृश्यन्ते चेति / यथा स्वप्नवासवदत्ताख्ये नाटके--- 'स्वञ्चितपक्ष्मकपाटं नयनद्वारं svarÆpatìena / उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा // 'इति // 14 // बालप्रिया चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः / निशा निद्रां विनैवातीतेत्यर्थः / अत आह--दाक्षिणेयेत्यादि / दाक्षिण्यमत्र पझावतीविषयकं बोध्यम् / सा वासवदत्ता / अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः / तथा भूत इति / मुनिवचसीति निमित्ते सप्तमी / स्थास्यतीत्यनेनास्यान्वयः / सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः / स्थास्यतीत्याशंसायां Ê / prayatnÃntargƬhÃmiti / प्रयत्नैरन्तर्नियमितामित्यर्थः / उक्त्या मधुरं मनोहरं यथा तथा / समुद्भिन्न संमिश्रा, युक्तेति यावत् पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः / साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः / नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः / त्वदिति / आदिपदेन "तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नो ऽवसरस्तवानुगमने जाता धृतिः किन्त्वयम् / खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण // इत्यस्य सङ्ग्रहः / सचिवैः प्रयोजकैः मया प्रयोज्येन / 'tadi'ti / त्वत्सम्प्राप्तिमित्यर्थः / अत्यजत इति च्छेदः / इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः / योजनापेक्षयेति / योजनमिति कृदन्तापेक्षयेत्यर्थः / स्वञ्चितेति / वत्सराजोक्तिरियम् / स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् / नयनद्वारं नयनमेव द्वारम् / svarÆpatìena स्वस्यरूपमाकृतिः तदेव tìa÷ tìanakriyà sÃdhanamudgìhanakaraïamiti यावत् तेन / स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः / सा नृपतनूजा वासवदत्ता / अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः //14// किञ्च---- _________________________________________________________ अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः / ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित् // DhvK_3.15 // __________ अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः / ध्वनेरस्य प्रबन्धेषु भासते सो ऽपि केषुचित् // 15 // अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद्द्योतते / तद्यथा मधुमथनविजये päcajanyokti«u / यथा वा ममैव कामदेवस्य सहचरसमागमे लोचनम् न केवलं प्रबन्धेन साक्षाद्व्यङ्ग्यो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते--किञ्चेति / अनुस्वानोपमः--ÓabdaÓaktimÆr'thaÓaktimÆlaÓca, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्चकेषु सत्सु व्यङ्ग्यतया स्थितः सन् / अस्येति रसादिध्वनेःप्रकृतस्य भासते व्यञ्जकतयेति शेषः / वृत्तिग्रन्थो ऽप्येवमेव योज्यः / अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि 'द्योत्यो 'लक्ष्यक्रमः क्वचित्' इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः / एतदुक्तं भवति---प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्व्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति / यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्धस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थो ऽयमसङ्गतः स्यात् नीरसत्वं च päcajanyoktyÃdÅnÃmuktaæ स्यादत्यलम् / बालप्रिया स्वव्याख्यास्यमानार्थाभिप्रायेण 'किञ्चेऽत्यादिग्रन्थमवतारयति---न केवलमित्यादि / पारम्पर्येणापीति / व्यङ्ग्यान्तरद्वारेणापीत्यर्थः / कारिकां व्याचष्टे---अनुस्वानेत्यादि / ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयति-ध्वनेः प्रभेद इति / पूरयति--व्यञ्चकेष्वित्यादि / अस्येत्यस्य व्याख्यानम्--रसादिध्वनेः प्रकृतस्येति / अत्रापि पूरयति---व्यञ्जकतयेति / भासते इत्यनेन सम्बन्धः / प्रकारान्तरेण व्याचष्टे---अथवेत्यादि / य उदाहृतः स केषुचित् प्रबन्धेषु भासते इत्यन्त अनुवादः / अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः / अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः / एवं द्वेधापि व्याख्यानेन लब्धमर्थंमाह--एतदित्यादि / यथाश्रुतार्थपरित्यागे बीजमाह--यदीत्यादि / ग्रन्थो ऽयमिति / अनुस्वानोपमेत्यादिकारिकेत्यर्थः / दोषान्तरं चाह---नीरसत्वमित्यादि / नीरसत्वमुक्तं स्यादिति / नीरसत्वं विषमबाणलीलायाम् / यथा च गृध्रगोमायुसंवादादौ महाभारते / लोचनम् lÅlÃdìhà ÓudhyƬ¬hÃsaalamahimaï¬alasaÓcia अज्ज / कीस्मसुणालाहरतुज्जआइ अङ्गम्मि // इत्यादयः päcajanyoktayo रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति / सो ऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी / सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे / मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि / सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि // इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी / यथा चेति / श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह / अलं स्थित्वा श्मशाने ऽस्मिन्गृध्रगोमायुसङ्कुले / कङ्कालबहले घोरे सर्वप्राणिभयङ्करे // बालप्रिया लीलेति / "lÅlÃdìhagguddhariasa alamahÅmaï¬alassaviaajja / कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म // इति पाठः / लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य / कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे // इतिच्छाया / लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते / एवकारो विरोधद्योतकः / मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि / कस्माद्गुरु भवतीति सम्बन्धः / अनेन भगवतो विरहावस्थातिशयो द्योत्यते / एतमर्थं दर्शयति---रुक्मिणीत्यादि / रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो rukmiïyÃmabhilëa÷, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः / प्रकृतरसेति / विप्रलम्भशृङ्गारेत्यर्थः / सहचरसमागमे इत्येतद्विवृणोति---सहचरा इत्यादि / मिश्रवेति / हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि / सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि / इति पाठः / भवाम्यपहस्तितरेखो निरङ्कुशो ऽथ विवेकरहितो ऽपि / स्वप्ने ऽपि तव पुनर्भक्तिं न प्रस्मरामि // इति छाया / अपहस्तितरेख इति / अतिक्रान्तमर्याद इत्यर्थः / तत्तन्निजस्वभावेति / कामानुवर्तनादिस्वभावेत्यर्थः / अलमित्यादि / काव्यप्रकाशे ऽप्युदाहृता इमे श्लोकोः / _________________________________________________________ सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः / कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित् // DhvK_3.16 // __________ सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः / कृत्तद्वितसमासैश्च द्योत्यो ऽलक्ष्यक्रमः क्वचित् // 16 // अलक्ष्यक्रमो ध्वनेरात्मा रसादः सुब्विशेषैस्तिङ्विशेषैर्वचनवशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति / लोचनम् न चेह जीवितःस कश्चित्कालधर्ममुपागतः / बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन // अमुं कनकवर्णाभं बालमप्राप्तयौवनम् / गृध्रवाक्यात्कथं बालस्त्यक्ष्यध्वमविशङ्किताः // इत्यादि / स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठततां प्राप्तः // 15 // एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिभां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह--suptiǬityÃdi / वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे / सुबादिभिः यो ऽनुस्वानोपमो भासते वक्त्रभिप्रायादरूपः अस्यापि सुबादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्ग्यो द्योत्यः / क्वचिदिति पूर्वकारिकया सह संमील्य सङ्गतिरिति / सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव / उदाहरणे स त्वभिव्यक्तो ऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति / बालप्रिया इत्याहेति / इत्यभिप्रायेणाहेत्यर्थः / कालधर्ममिति / मरणमित्यर्थः / जीवेदपीति / बालो ऽयमिति शेषः / कनकवर्णवदाभातीति कनकवर्णाभः, कनकवर्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तम् / त्यक्ष्यध्वं पितृपिण्डदमिति च पाठः / त्यक्ष्यध्वमित्यार्षः प्रयोगः / स चाभिप्राय इति / जनविसर्जनाभिप्रायः, भक्षणाभिप्राय इति वा अर्थः // 14// एवमित्यादि / निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः / यथानुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिग्रन्थं व्याख्यातुमारभते---वयमित्यादि / एतदनन्तरं सुप्तिङ्वचनेत्यादिकम् / सुबित्यादीनां तृतीयान्तानां पूर्वकारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टे--सुबादिभिरित्यादि / उक्तमुपपादयति---सर्वत्र हीत्यादि / चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते / यथा---- न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः / धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः // लोचनम् एतदुक्तं भवति--वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसो ऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेम परम्परयेते तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तम् / अधुना तु वर्णपदादीनामुच्यत इति / तेन वृत्तावपि 'अभिव्यज्यमानो दृश्यते' इति / व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषो ऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पराम्पर्थेणेत्येर्वरूपः / ममारय इति / मम शत्रुसद्भावोनोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अस्य इति बहुवचनम् / तपोविद्यते यस्येति पौ षकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् / तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वम् / मत्कर्तृका यदि जीवनक्रया तदा हननक्रिया तावदनुचिता / तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकम् / अत्रैवेति--मदधिष्ठितो बालप्रिया तात्पर्यमाह---एतदुक्तमित्यादि / विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादिव्यञ्जनद्वारेण परम्परया वा रसो ऽभिव्यज्यत इति सम्बन्धः / आदाविति / पूर्वकारिकायामित्यर्थः / व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयति--तेनेत्यादि / इत्येवंरूपो वाक्यशेष इत्यन्वयः / व्यञ्जनद्वारतयेति / रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्जनद्वारा पारम्पर्येणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः / 'न्यक्कार' इति / इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वाधिक्षेपोक्तिः / मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः / 'प्रबोधितवतेऽति / णिजन्ताद्भावे क्ते ततो मतुपि बोध्यम् / स्वर्ग एव ग्रामटिका स्वल्पग्रामः / श्लोको ऽयं काव्यप्रकाशे ऽप्युदाहृतः / वृत्युकतं व्यञ्जकत्वं विवृणोति---मे इत्यादि / बहुत्वेन शत्रुमत्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यञ्जयतीति बहुवचनमित्यस्यार्थः / वृत्तौ 'सम्बन्धेऽत्यस्य षष्ठ्यर्थसम्बन्धेत्यर्थः / अभिव्यक्तमिति / अदश्शब्दार्थस्येति / शेषः / अत्यन्तासम्भावनीयत्वमिति / तापसगतशत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः / अभिव्यक्तपदस्य यथायोगमुत्तरत्रापि सम्बन्धो बोध्यः / हननक्रियेति / यत्क्रिंञ्चित्कर्तृकापीति शेषः / सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव / नीत्युपसर्गार्थविवरणम्--निशशेषेणेति / यथा अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते / तत्र 'मे यदरयः' इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् / 'तत्राप्यसौ तापस' इत्यत्र तद्वितनिपातयोः 'सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र तिङ्कारकशक्तीनाम् / 'धिग्धिक्छक्रजितम्' इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् / एवंविधस्य व्यञ्चकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति / यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः / यथात्रानन्तरोदतश्लोके / अत्र हि रावम इत्यस्मिन् पदे ऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृते ऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् / दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः / लोचनम् देशो ऽधिकरणम् निःशेषेम हन्यमानतताया राक्षसबलं च कर्मेति तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासम्पत्तिर्ध्वन्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः / रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातम् / धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम् / ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्याबहुमानास्पदत्वं प्रति, विलुण्ठनशब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जकत्वम् / वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता / भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते / तेन तिलशस्तिलशो ऽपि विभज्यमाने ऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् / एतदर्थप्रदशनस्य फलं दर्शयति--एवमिति / एकस्य पदस्येति यदुक्तं तदुदाहरति---यथात्रेति / बालप्रिया राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः / राक्षसबलमिति / राक्षसकुलमिति च पाठः / सो ऽपीत्यादिवाक्यव्यङ्ग्यं दशयति---तदिदमित्यादि / पुरुषकारासम्पत्तिरिति / स्वपौरुषप्रकर्षाभाव इत्यर्थः / तिङ्कारकशक्तिप्रतिपादकैश्शब्दैर्ध्वन्यत इत्यन्वयः / तिङ्च कारकशक्तिप्रतपादकाश्चतैः / तिङ्निहन्तीति कारकशक्तयः---अधिकरणत्वकर्तृत्वकर्मत्वरूपाः / पूर्वमेव व्याख्यातमिति / महेन्द्रपुरीविमर्दनादिकारित्वं रावणपदेन व्यज्यत इति भावः / निपातस्येति / व्यञ्जकत्वमिति शेषः / आख्यायियिकेति / कल्पितार्था वागित्यर्थः इतीति / इत्यर्थं प्रतीत्यर्थः / सहकृत इति षष्ठ्यन्तं निपातस्येत्यस्य विशेषणम् / उपसंहरति---तेनेत्यादि / विभज्येत्यत्र निर्भज्येति च पाठः / यथा महर्षेर्व्यासस्य---- अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः / श्वः श्वः पापीयदिवसा पृथिवी गतयौवना // अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, 'पृथिवी गतयौवना' लोचनम् अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स को ऽपि काललेश इत्यर्थः / प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते / दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् / देशस्याप्याह--पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता / स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्षयौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति बालप्रिया अत्र व्यङ्गयत्वेनोक्तानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यम् / श्लोकं व्याख्याति--अतिक्रान्तमित्यादि / भूतार्थकक्तप्रत्ययेन गम्यमर्थमाह---न त्वित्यादि / काला इति बहुवचनार्थविवरणम्--सर्व एवेति / तेन गम्यमाह---न त्वित्यादि / प्रतीत्यस्य विवरणम्--प्रतीपानीति / प्रतिकूलानीन्त्यर्थः / वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः / गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमानानीत्यर्थः / अन्यथापि व्याचष्टे---तथेत्यादि / उक्तमेवार्थं स्फुटमाह---दुःखमित्यादि / इत्यनेनेत्यादि / निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः / पापीयेति छप्रत्ययान्तमित्याशयेन व्याचष्टे---पापानामित्यादि / पापानां सम्बन्धिन इत्यस्यैव विवरणम्---पापिष्ठेत्यादि / भूमार्थकाजन्तः पापशब्दो ऽत्रातिशयिततपापविशिष्टार्थक इति भावः / पापत्रयतात्पर्यमाह---स्वभावत इत्यादि / पापिष्ठेति / पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः / श्वः श्व इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याह---श्वःश्व इत्यादि / गतयौवनेत्यस्य मुख्यार्थं तस्य प्रकृते बाधल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयति--वृद्धेत्यादि / सम्भोगस्मुखानुभवः / गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनापि नास्तीत्यर्थो व्यङ्ग्यश्चेति भावः / गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदमर्थान्तरपरं चेत्यन्यथा व्याचष्टे---गतेत्यादि / यदि वेत्यादौ योज्यम् / गतेति / इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः / एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते / सुबन्तस्य व्यञ्जकत्वं यथा--- तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः // तिडन्तस्य यथा--- अवसर रोउं चिअ णिम्मिआइं मा पुंस मे haacchÅiæ / दंसंणमेत्तुम्भत्तेहिं जहि hiaaæ तुह ण णाअम् // लोचनम् स स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् / यदिवेयसुनन्तो ऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा / अत्यन्तेति / सो ऽपि प्रकारो ऽस्यैवाङ्गतामेतीति भावः / सुबन्तस्येति / समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोज्यत इति भावः / तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वानत् विप्रलम्भोद्दीपकतामेति / अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे / दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् // अन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं बालप्रिया पृथिव्या इति शेषः / ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राह---इतसुनन्त इति / नन्वस्मिन् पक्षे पापीयो दिवसेति भाव्यमित्यत आह--मुनिनेत्यादि / आर्षो ऽयं प्रयोग इत्यर्थः. a6 पक्षान्तरमाह---णिजन्तो वेति / मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिनाप्रयुक्तो वेत्यर्थः / लोकान् पापीयसः करोतीत्यर्थे पापीयश्शब्दाण्णचि कर्तर्यवि टेर्णिचश्च लोपादकारान्तो ऽयं पापीयशब्द इति भावः / अनुस्वानेत्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयत---सो ऽपीत्यादि / सो ऽपि प्रकारः अत्यन्ततिरस्कृवाच्यो ध्वनिः / रसस्येति / प्रकृतस्य शान्तस्येत्यर्थः / दत्तमिति / न्यक्कार इत्यादिश्लोकेन दर्शितमित्यर्थः / 'तालै, रित्याद्युत्तरमेघसन्देशस्थम् / वैदग्ध्यमिति नर्तनविषयकं वैदगध्यमित्यर्थः / अपसरेत्यादिविरहिण्याश्शठं प्रत्युक्तिः / मे हताक्षिणी इत् छाया / त्वमपसर अपेहि / कुत इत्यत्राह--रोदितुमित्यादि / रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने / मा पुंसय मा अभिवर्धय, मा त्वदभिमुखं विकासयेति / यावत् / पुंस अभिवर्धन इति चुरादी / हृदयं तव न ज्ञातमित छाया / तद्य्वाख्यानम्---तवेत्यादि / एवंरूपमिति / मथि अनासक्तं भावीत्यर्थः / भावार्थमाह---उन्मत्तो हीत्यादि / तिङ्न्त इति अपसरेति यथा वा--- मा पन्थं रुन्धीओ अवेहि bÃlaa अहोसि अहिरीओ / अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो // सम्बन्धस्य यथा--- अणणत्त वच्च bÃlaa ह्णा अर्न्ति किं मं पुलोएसिएअम् / भो जाआभीरुआणं तडं विअण होरि // लोचनम् कृतमिति / अपसर मा वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः / मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः / वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते // इत्यत्रापेहीति तिङन्तमिदं ध्वनति--त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि / अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति / 'अन्यत्र व्रज बालक' अप्रौढ बुद्धे स्नान्तीं मां किं प्रकर्षेणालोकयस्येतत् / भो इति सोल्लुण्ठमाह्वानम् / जायाभीरुकाणां सम्बन्धितडमेव न भवति / अत्र जायातो ये भीरवस्तेषामेतत्सथानमिति दुरापेतः बालप्रिया तिङन्तशब्द इत्षथः / व्यञ्जक इति / रिर्ष्यादिव्यञ्जक इत्यर्थः / बालकेत्यस्य विवरणम्---अप्रौढेति / णिरिछाओ इत्यस्य छायाविवरणम् / वयं परतन्त्रा इति / शून्यगृहं रक्षणीयं न इति छाया / अस्य व्याख्यानम्--यत इत्यादि / प्रकाशयसीति / सम्भोगेच्छामिति शेषः / अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोरके तु विप्रलम्भ इति भेदः / वृत्तौ--'अण्णत्तेऽति अन्यत्र व्रज बालकस्नान्तीं किं मा प्रलोकयस्येतत् / भो जायाभीरुकाणां तटमेव न भवति // इति / या / जलाशये स्नान्तीं कञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियम् / तडमित्यस्य स्थाने तित्थमिति पाठो ऽपि दृश्येति / तस्य तीर्थमिति छाया / लोचने--सम्बन्धीति षष्ठ्यर्थकथनम् / एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना / उक्तस्यैव विवरणम्---जायात इत्यादि / इति सम्बन्धो दूरापेत इत्यन्वयः / तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत इत्यर्थः / अतो व्रजेति / अनेन सम्बन्धेनेति / षष्ठ्यर्थसम्बन्धेनेत्यर्थर्ः / इर्ष्येति / कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव / अवज्ञातिशये कः / समासानां च वृत्त्यौचित्येन विनियोजने / निपातानां व्यञ्जकत्वं यथा--- अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे / नववारिधरोदयादहोभिर्भवितव्यं च निरातपात्वरम्यैः // इत्यत्र चशब्दः / यथा वा--- मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् / मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु // अत्र तुशब्दः / निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् / उपसर्गाणां व्यञ्चकत्वं यथा--- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः / विश्वासोपगभादभिन्नगतयः शब्दं सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः // लोचनम् सम्बन्ध इत्यनेन समबन्धेनेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः / कृतकेति कग्रहणं तद्धितोपलक्षणार्थम् / कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति / ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः को ऽन्यो जगति कुत्सितः स्थादिति कप्रत्ययो ऽवज्ञातिशयद्योतकः / समासानां चेति / केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः / चशब्द इति जातावेकवचनम् / द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षसमयश्च सममुपनतौ एतदलं प्राणहरणाय / अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् / तुशब्द इति / पश्चात्तापसूचकस्सन् तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यदिति ध्वनतीति भावः / प्रसिद्धमपीति / बालप्रिया जायासक्तिनिमित्तकेर्ष्येत्यर्थः / कग्रहणं तद्धितोपलक्षणार्थमिति / कृतकप्रयोगेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः / व्याचष्टे---कृत इत्यादि / केत्यस्य विवरणम्---कप्रत्ययेति / 'अवज्ञातिशये क' इत्येतद्विवृणोति---य इत्यादि / प्रेमेत्यत्र कामेति च पाठः / केवलानामेवेति पूरितम् / 'अयम्' इत्यादिविक्रमोर्वशीयस्थम् / द्वौ चशब्दाविति / 'उपनतश्च 'भवितव्यञ्जेऽति चशब्दावित्यर्थः / इत्यादौ द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सो ऽपि रसव्यक्त्यनुगुणतयैव निर्देषः / यथा--'प्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्' इत्यादौ / यथा वा---'मनुप्यवृत्त्या समुपाचरन्तम्' इत्यादौ / लोचनम् वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावात्षष्ठ्याद्यश्रवणाल्लिङ्गसंख्यावरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः / प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयन्ध्वनति / 'तापसस्य फलविसेषविषयो 'bhilëÃtireko ध्वन्यते' इति त्वसत् ; अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् / द्वित्राणामित्यनेनाधिक्यं निरस्यति / सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयो ऽभिव्यक्तः / मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः / योगीश्वरैरप्यसुबोधमीश त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः // सम्यग्भूतमुपांशुकृत्वा आ समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः / बालप्रिया समयश्चेत्यनन्तरं द्वयमिति शेषः / मुहुरित्यादिश्लोकद्वयं शाकृन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातम् / प्रसिद्धिं विवृणोति--वैयाकरणादीत्यादि / गृहेष्वित्यस्योद्धोप्यत इत्यनेन सम्बन्धः / वाचकवैलक्षण्ये हेतुचतुष्टयमाह---प्रागित्यादि / प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति / प्राक्प्रयोगश्च स्वातन्त्रयेण प्रयोगाभावश्च तस्मात् प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयान् उपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगादिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः / षष्ठ्याद्यश्रवणादिति / यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठ्यादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठ्यादिकं न श्रूयते यतस्तस्मादित्यर्थः / लिङ्गेति / निपातार्थस्येति शेषः / समुद्वीक्ष्ये' त्येतद्व्याचष्टे--सम्यगित्यादि / भगवतः सूर्यस्य / मनुष्येति / कृताभिमानी iti'ca पाठः / समुपाचरन्तमित्येतद्विवृणोति---सम्यगित्यादि / 'ये jÅvantÅ'ti / ऊर्जिते गुणिनि दृष्टे सत, ये जीवन्ति स्म उत्कृष्टजीविता अभूवन् / ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः / 'साधुद्धिष' असज्जनान् / साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी / 'पुष्यता' पोषयता / ये स्ववपुषीति पाठे तु जीवन्तीत्यादौ निपातानामपि तथैव / यथा---'अहो बतासि स्पृहणीयवीर्यः' इत्यादौ / यथा वा--- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते / हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता // इत्यादौ / पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहत / यथा--- यद्वञ्जनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति / तत्साधवो नन विदन्त विदन्ति किन्तु कर्तु वृथाप्राणयमस्य न पारयन्ति // इत्यादौ / लोचनम् तथैवेति / रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्देष इत्षथः / श्लाघातिशयो निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते / प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह---पदपौनरुक्त्यमिति / पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् / विदन्तीति / त एव हि सर्वं विदन्ति सुतरामिति ध्वन्यते / वाक्यपौनरुक्त्यं यथा---'पश्य द्वीपादन्यस्मादपि' इति वचनानन्तरं 'कः संदेहः द्वीपादन्यस्मादप' इत्यनेनेप्सितप्राप्तिरविध्नितैव ध्वन्यते / 'किं किम्? स्वस्स्था भवन्ति मयि जीवति' इत्यनेनामर्षातिशयः / 'सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी' इत्युन्मादातिशयः / बालप्रिया वर्तमानसामीप्ये भूते लडिति बोध्यम् / लोचने---ध्वन्यत इति / अत्र यथासंख्यं बोध्यम् / 'यद्वञ्जनेऽति / काव्यप्रकाशे ऽप्युदाहृतम् / द्वीपादित्यादिरत्नावलीस्थम् / स्वस्था इति / वेणीसंहारस्थमिदम् / अमर्षातशय इति / वक्तुर्भीमसेनस्येति शेषः / सर्वेत्यादि विक्रमोर्वशीयस्थम् / उन्मादातिशय इति / वक्तुः पुरूरवस इति शेषः / कालस्य व्यञ्जकत्वं यथा---- समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा / ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा // (समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्जाराः / अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः // इति छाया) अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते / अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् / यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशो ऽपि दृश्यते / यथा---तद्गेहं नतमिति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता धनाभा धटाः / स क्षुदो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता- माश्चर्यं दिवसौर्द्विजो ऽयमियतीं भूमिं समारोपितः // लोचनम् कालस्येति / तिङन्तपदानुप्रवष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्ये ऽन्वयव्यतरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः / रसपरिपोषेति / उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते / अंशांशिकप्रसङ्गादेवाह---यथात्रेति / बालप्रिया ध्वन्यते इत्यस्यानुषङ्गः / भावमाह---तिङन्तेत्यादि / तिङ्न्तपदानुप्रविष्टस्य तिङ्न्तपदबोध्यस्य / कारकेत्यादि / कारकादिचतुष्टयरूपस्येत्यथः / उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रभिप्रायक्रियाफलादिरिति यावत् / भागगतमिति / कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः / वृत्तौ 'समेऽति / समविषमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते / 'manorathÃnÃma'pÅti / किमुत जनानामित्यपिशब्दार्थः / 'रसपरिपोषहेतुः प्रकाशत' इत्युक्तं विवृणोति--उत्प्रेक्ष्यमाणः इत्यादि / उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्यमानः / कम्पेति / विरहिजनानामिति शेषः / 'तद्गेहम्' इति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / 'इयतीं भूमि' मिति / समृद्धिसीमामित्यर्थः / भूतिमिति च पाठः / अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशो ऽपि द्योतकः / सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके / अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः / अनया दिशा लोचनम् दिवसार्थे ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनि / सर्वनाम्नां चेति / प्रकृत्यंशस्य चेत्यर्थः / तेन प्रकृत्यंशेन सम्भूत सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् / तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतां मूषकाद्याकीर्णतां ध्वनति / तदिति हि केवलमुच्यमाने समुत्कर्षातिशयो ऽपि संभाव्येत / न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः / एवं सा धेनुरित्यादावपि योज्यम् / एवंविदे च विषये स्मरणाकारद्योतकता तच्छब्दस्य / न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् / अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता / तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यदिति तदिदमंशयोरेव प्राणत्वं योज्यम् / एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् / तेन लोष्टप्रस्तारन्यायेनानन्तवैचत्र्यमुक्तम् / बालप्रिया दिवसैरित्याद्युक्तं विवृणोति - दिवसार्थो हीत्यादि / दिवसार्थः दिवसरूपप्रकृत्यर्थः / अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य / ननु प्रकृत्यंशो द्योतक इत्युकत्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आह---प्रकृत्यंशस्य चेति / sarvanÃmnäceti चकारेणोक्तार्थस्य लाभ इति भावः / एवं व्याख्यानेन लब्धमाह---तेनत्यादि / तदिति पदमिति / 'तद्गेह' मित्यत्र तत्पदमित्यर्थः / ध्वनतीति / गेहस्येति शेषः / द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयति---तदित्यादि / सम्भाव्यतेति / व्यङ्ग्यत्वेनेति शेषः / नतभित्तिशब्देनापीति / केवलेनेति विपरिणामेनानुषङ्गः / एते विशेषा इति / मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः / न च उक्ता इति सम्बन्धः / भवेयुरिति शेषः / केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः / ते लोचने इत्यत्र पूर्वमुक्तं स्मारयति---एवंविध इत्यादि / अत एवेति / तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः / स्मृत्यनुभवयोरिति / तच्छब्दगम्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः / अत्यन्तेति / अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः / अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्मप्रकारेण स्मृतिः दिवो लब्धावकाशमित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यम् / तदिदं शब्दादिना योजितेत्यन्वयः / तदिदमंशयोरेवेति / तदित्यादेरिदमित्यादेश्चैवेत्यर्थः / प्रामत्वमिति / चमत्कारकारित्वमित्यर्थः / एवेच्चेत्यादि / द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः / उक्तमिति / दर्शितमित्यर्थः / सहृदयैरन्ये ऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः / एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् / ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव / उक्तमत्र पदानां व्यञ्जकत्वोकत्यवसरे / किञ्जार्थविशेषाक्षेप्यत्वे ऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव / शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् / यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद्दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यम् / लोचनम् / यद्वक्ष्यत्यन्ये ऽपीति / अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति---एतच्चेति / वितत्याभिधाने ऽपि प्रयोजनं स्मारयति---वैचित्र्येणेति / नन्विति / पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तम् / उक्तमत्रेति / न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् इति प्रागेवोक्तम् / ननु न गीतादिवद्रसाभिव्यञ्जकत्वे ऽपि शब्दस्य तत्र व्यापारो ऽस्त्येव ; स च व्यञ्जनात्मैवेति भावः / एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् / न चेदमस्माभिरपूर्वमुक्तमित्याह---शब्दविशेषाणां चेति / अन्यत्रेति / भामहविवरणे / विभागेनेति / स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः / रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् / यत्रापीति / स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावे ऽपि व्यञ्जकत्वशक्तेर्भूयसा बालप्रिया अत्रोपष्टम्भकमाह - यद्वत्त्यत्यन्ये ऽपीति / इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः / 'nanvi'tyÃdyÃk«epasya फलं दर्शयति--पूर्वमित्यादि / अधिकाभिधानार्थे चाक्षिप्तमिति / वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः / वृत्तौ 'ananvita'miti / असङ्गतमित्यर्थः / समाधते--'उक्तम्' इत्यादि / 'उक्तमत्रेऽति / अत्र प्रत्यक्तमित्यर्थः / एतद्विवृणोति---न वाचकत्वमित्यादि / येनेति / वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः / न तु नेत्यस्य व्यापारो ऽस्तीत्यनेनान्वयः / भावमाह---स्रक्चन्दनादय इत्यादि / 'yatrÃpÅ'tyÃde÷ 'अवसातव्य' मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति---स्रक्चन्दनादिशब्दानामित्यादि / को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् / अन्य एवासौ सहृदयसंवेद्य इति चेत् किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् / पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् / पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् / द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति / तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् / वाचकत्वाश्रयाणांतु लोचनम् दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति / तथाहि-'तटी तारं ताम्यति' इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैः 'स्त्रीति नामापि मधुरं' इति कृत्वा / यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य--- इन्दीवरद्युति यदा बिभृयान्न लक्ष्म स्युर्विस्मयैकसुहृदो ऽस्य यदा विलासाः / स्यान्नाम पुण्यपरिणामवशात्तथापि किं किं कपोलतलकोमलकान्तिरिन्दुः // अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयो ऽत्र परं सौन्दर्यमावहन्ति / अवश्यं चैतदभ्युपगन्तव्यमित्याह---को ऽन्यथेति / असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह--सहृदयेति / पुनरिति / बालप्रिया तदानीमिति / प्रकृतप्रयोगकाल इत्यर्थः / शृङ्गारातिरिक्तवर्णनस्थल इति यावत् / पुंस्त्वनपुंसकत्वे इति / 'तटं त्रिष्वि' त्यनुशासनप्राप्ते ते इत्यर्थः / इन्दीवरेति / पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः / यदेति यदीत्यर्थे / कपोलेति / सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः / केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः / किं किं स्यान्नामेति / नैव स्यादित्यर्थः / अत्रेति / चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः / 'अन्य' इत्यादिशङ्काग्रन्थमवतारयति--असंवेद्य इत्यादि / असाविति प्रसाद एवार्थापेक्षायां तेषां विशेषः / अर्थानपेक्षायां त्वनुप्रासादिरेव / एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते--- _________________________________________________________ प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता / यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् // DhvK_3.17 // __________ प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता / यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् // 17 // प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत / अन्यथा त्वस्य रसमयः श्लोक एको ऽपि सम्यङ्न समप्द्यते / लोचनम् अनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् / मुख्यं चारुत्वमिति / विशेष इति पूर्वेण सम्बन्धः / अर्थापेक्षायामिति / वाच्यापेक्षायामित्यर्थः / अनुप्रासादिरेवेति / शब्दान्तरेण सह या रचना तदपेक्षो ऽसौ विशेष इत्यर्थः / आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः / अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् // 15// ,16 // रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः / उपक्रम्यत इति / विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया / लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः // 17 // ननु 'विभावभावानुभावसञ्चार्यौचित्यचारुणः' इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते / मैवम् ;व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् / तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् / पथ्यानुपयोगो हि न तथा व्याधिं बालप्रिया शब्दगतो विशेष इत्यर्थः / अनियन्त्रितेत्यादिना 'puna'rityÃdigranthasya भावार्थ उक्तः / अनुप्रासपदार्थं व्याचष्टे--शब्दान्तरेणेत्यादि / फलितमाह---अत एव रचनयेत्यादि / उपबृंहिताः विशिष्टाः // 15// ,16 // भावमाह--विरोधिनामपीत्यादि / शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः / विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः // 17 // एतदपीति / विरोधिनां परिहरणमपीत्यर्थः / तदभावमात्रमिति / विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः / यत्नत इतीति / यत्नत इत्यादिनेत्यर्थः / वृत्तौ 'शान्ताऽदीति कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते-- _________________________________________________________ विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः / विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् // DhvK_3.18-19 // अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् / परिपोषं गतस्यापि पौनःपुन्येन दीपनम् / रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च // DhvK_3.19 // __________ विरोधिरससम्बन्धिविभावादिपरिग्रहः / विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् // 18 // अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् / परिपोषं गतस्यापि पौनःपुन्येन दीपनम् / रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च // 19 // प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः / तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने / विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये / विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने / लोचनम् जनयति यद्वदपथ्योपयोगः तदाह---यत्नत इति / 'विभावेऽत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह / 'इतवृत्तेऽत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह / 'उद्दीपनेऽत्यर्धश्लोकोक्तस्य विरुद्धं अकाएड इत्यर्धश्लोकेन / 'रसस्येऽत्यर्धश्लोकोक्तस्य विरुद्धं परिपोषं गतस्येत्यर्धश्लोकेन / 'अलङ्कृतीनाम्' इत्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन / एतत्क्रमेण व्याचष्टे---प्रस्तुतरसापेक्षयेत्यादिना / हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् / विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायितया बालप्रिया 'Ó­ÇgÃrÃdÅ'ci च निर्देशे बीजमाह---हास्यशृङ्गारयारित्यादि / भयानकबीभत्सयोरित्यस्यानन्तरं "ÓÃntabÅbhatsayo"riti च क्वचित् ग्रन्थे पाठः / शान्तशृङ्गारयोर्विरोधे हेतुमाह---प्रशमेति / विरोधादिति / सहानवस्थानादत्यर्थः / प्रतिपत्तर्येकस्मिन् शमे उद्बुद्धे तदव्यवधानेन रागोद्बोधासम्भवादिति भावः / अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायम् / विरोधिरसस्येत्यादिग्रन्थं अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् / यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने / अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड लोचनम् तत्परिग्रहो ऽसम्भवनीय एव तदनुत्थानप्रसङ्गात् / व्यभिचारितया तु परग्रहो भवत्येव / अत एव सामान्येन भावग्रहणम् / वैराग्यकथामिरित वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः / यथा---'प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्' इत्याद्युपक्रम्यार्थान्तरन्यासो ऽन मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति / मनागप निर्वेदानुप्रवेशे सति रतेर्विच्छेदः / ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत / न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् / कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रभृतीन् सङ्गृह्णात / नन्वन्यदनुन्मत्तः कथं वर्णयेत्, किमुत विस्तरत इत्याह---कथञ्जिदन्वितस्येति बालप्रिया विवृणोति---विरोधिन इत्यादि / तदनुत्थानप्रसङ्गादिति / तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः / तदुत्थाने प्रकृतस्थायिनो विच्छेदः स्यादिति भावः / सामान्येनेत्यादि / स्वत एव व्यभिचारिणः व्यभिचारत्वेन स्थायिनश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः / प्रसाद इति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / 'प्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चितु वचः / निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखम्' इति द्वितीयतृतीयपादौ / हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात् प्रत्येतुं प्रत्यागन्तुम् न प्रभवति स पुनर्नागच्छतीत्यर्थः / अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतो ऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रतिकूल इत्याह---मनागपीत्यादि / निर्वेदानुवेधे इति च पाठः / विच्छद इति / भवेदिति शेषः / अत्र हेतुमाह---ज्ञातेत्यादि / ज्ञातं विषयाणां सतत्वं दुःखमिश्रितत्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः / जीवितसर्वस्वाभिमानमिति / वनितादौ विषय इति शेषः / भजेतेत्यत्र करोत्विति च पाठः / दृष्टान्तमाह--न हीत्यादि / शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजततत्वं येन सः / तदिति / तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः / संवृतिमात्रादृत इति / संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः / संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा वृत्तौ 'कथञ्चिदन्वितस्येऽति / यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः / एतद्ग्रन्थमवतारयति---नन्वित्यादि / अपि तावदिति शब्दाभ्यामिति / एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् / तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदर्वी प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने / अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्क्षयकल्पे सङ्ग्रमे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने / न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् / इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् 'आलोकार्थी यथा दीपशिखायां yatnaväjana÷' इत्यादिना / अत एव चेतिवृत्तमात्रवर्णनप्राधान्ये ऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां लोचनम् व्यापारान्तरेति / यथावत्सराजचरिते चतुर्थे ऽङ्के--रत्नावलीनामधेयमप्यगृङ्णतो विजयवर्मवृत्तान्तवर्णने / अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति / अत एव वक्ष्यति--'दैवव्यामोहितत्वम्' इति / पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तम् / कथापुरुषस्येति प्रतिनायकस्येति यावत् / अत एव चेति / यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्रवर्णनप्राधान्ये बालप्रिया रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः / ध्वनतीत्यनेनास्य सम्बन्धः / तद्वर्णनमिति / सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः / अत एवेति / द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः / दैवव्यामोहितत्वमिति / दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः / वेणीसंहारे दुर्योधनस्य तद्गम्यत इति भावः / यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मारयति--पूर्वमित्यादि / कथापुरुषस्येत्यनेन विवक्षितमाह--प्रतिनायकस्येति / न तु प्रधाननायकस्येत्यर्थः / तस्य तथात्वेनौचित्यापातादिति भावः / वृत्तौ 'रसबन्ध' इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः / प्रवृत्तिनिबन्धनमिति / प्रवृत्तिविषय इत्यर्थः / यद्वा रसबन्धे इति सप्तम्यन्तम् / 'प्रवृत्तिनिबन्धनं' प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः / 'अत एवेऽत्यस्यारब्ध इत्यनेन सम्बन्धः / लोचने व्याचष्टे---यत इत्यादि / वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः / युक्तमिति यत्नो ऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन / पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनः--पुन्येन दीपनम् / उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते / तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव / यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं sambhogÃbhilëakathane / यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः / एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् / परिकरश्लोकाश्चात्र--- मुख्या व्यापारविषयाः सुकवीनां रसादयः / तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः // नीरसस्तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः / स तेनाकविरेव स्यादन्येनास्मृतलक्षणः // लोचनम् सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः / न ध्वनिप्रतिपादनमात्रेति / व्यङ्ग्यो ऽर्थो भवतु मा वा भूत् कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः / वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे / रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् / रसस्य विरोधायैवेत्यर्थः / नायकं प्रतीति / नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव / तेषामिति रसादीनाम् / तैरिति सुकविभिः / सो ऽपशब्द इति दुर्यश इत्यर्थः / ननु कालिदासः बालप्रिया चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टे---इतिवृत्तेत्यादि / बहुधा व्याचष्ट इति / वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः / तदपीत्यनेनेति / तत्पदोत्तरापिशब्देनेत्यर्थः / नायकं प्रति नायकया स्वयं sambhogÃbhilëasya कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोति---नायकस्येत्यादि / भावितव्यमिति / सर्वेषां वीरशब्देन व्यवहारादिति भावः / कातरपुरुषेति / अधीरपुरुषेत्यर्थः / वृत्तौ 'उचितां भङ्गिमन्तरेणे' पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः / तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा // वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः / तदभिप्रायबाह्यो ऽयं नास्माभिर्दर्शितो नयः // इति / _________________________________________________________ विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् / बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला // DhvK_3.20 // __________ विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् / बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला // 20 // स्वसामग्न्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तनां सतामुक्तिरदोषा / बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा / तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते / अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते / अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा / तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव / यथा विप्रलम्भशृङ्गारे तदङ्गानां लोचनम् परिपोषं गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्को ऽयं रसविरोधिनां परिहारनिर्बन्ध इत्याशङ्क्याह--पूर्व इति / न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः / अचिन्त्यहेतुकत्वादुपरिचरितानामिति भावः / इति शब्देन परिकरश्लोकसमाप्तिं सूचयति // 19 // एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं वियतविषयमाह---विवक्षित इती / बाध्यानामिति / बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः / अच्छला निर्देषेत्यर्थः / बाध्यत्वाभिप्रायं व्याचष्टे--बाध्यत्वं हीति / आङ्गभावाभिप्रायमुभयथा व्याचष्टे, बालप्रिया त्येनेन भङ्ग्या तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शितम् / भावार्थमाह--न हीत्यादि / न हि त्यजाम इति सम्बन्धः / वसिष्ठादीनां तत्त्यागे ऽपि न दोष इत्याह---अचिन्त्येत्यादि / अचिन्त्यहेतुकत्वादुपरचरितानामिति च पाठः / उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः // 19 // 'बाध्यानाम्' इत्यादिकारिकाभागं व्याचष्टे---बाध्यत्वेत्यादि / उक्तिरित्यनेनास्य सम्बन्धः / उभयथा व्याचष्ट इति / 'aÇgabhÃvaprÃptirhi'tyÃdigranthena द्वेधा व्याख्यातवानित्यर्थः / वृत्तौ 'तदङ्गानां व्याध्यादीनाम्' इति / उक्तावविरोध इत्यस्यानुषङ्गः / उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः / तत्पदेनात्र विप्रलम्भपरामर्शः / व्याध्यादीनां व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानाम् / तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् / आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः / करुणसय तु तथाविदे विषये परिपोषो भविष्यतीति चेत्-न; तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् / यत्रतु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः / शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी / दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना लोचनम् तत्र प्रथमं स्वाभाविकप्रकारं निरूपयति---तदङ्गानामिति / निरपेक्षभावतया सापेक्षभाववप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति / ते हि करुणे भवन्त्येव त एव च भवन्तीति / शृङ्गारे तु भवन्त्येव नापि त एवेति / अतदङ्गानामिति / यथालस्यौग्रजुगुप्सानामित्यर्थः / तदङ्गत्वे चेति / 'सर्व एव शृङ्गारे व्यभिचारिण ityuktatvÃdi'ti भावः / आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् / प्रस्तुतस्येति / विप्रलम्भस्येत्यर्थः / काव्यार्थत्वमिति / प्रस्तुतत्वमित्यर्थः / नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्क्याह---शृङ्गारे वेति / अदीर्घकाले यत्रमरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् / कदाचिदिति / यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति / यथा--- तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः / बालप्रिया विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयति--निरपेक्षभावतयेत्यादि / ते हीति / व्याध्यादयो हीत्यर्थः / करुणे इत्यादि / करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः / नापीत्यादि / ते एवेति नियमो ऽपि नेत्यर्थः / मरणस्य विप्रलम्भाङ्गत्वसम्भवे मानमाह--सर्व इत्यादि / आलस्यौग्न्यजुगुप्सावर्जास्सर्वं एव व्यभिचारिण इति मुनिना उक्तत्वादित्यर्थः / आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टे---आश्रयस्येत्यादि / वृत्तौ--'शृङ्गारे वेऽत्यादि / 'मरणस्येऽति / नायकयोरेकस्य यन्मरणं तस्येत्यर्थः / अस्य उपनिबन्ध इत्यनेन सम्बन्धः / 'अदीरघेऽति / मरणादूर्ध्वमदीर्घो यः कालस्तस्मिंस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः / लोचने भावमाह--यत्रेत्यादि / विश्रान्तिपदबन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा / तत्र तथाविधस्थले / अस्य मरणस्य / काव्यानुशासने ऽप्येवमुक्तम्--"शृङ्गारे तु मरणाध्यवसायो तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा--- क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपे ऽपि कान्तं मुखम् / किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं पास्यति // लोचनम् पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु // अत्र स्फुटैव रत्यङ्गता मरणस्य / अत एव सुकविना मरणे पदबन्धमात्रं न कृतम्, अनूद्यमानत्वेनैवोपनिबन्धनात् / पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलाभे ऽपि अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते, हन्त तापसवत्सराजे ऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना / तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् / एवं नैसर्गिकाङ्गता व्याख्याता / समारोपितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता / एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति---तत्रेत्यादिना / क्वाकार्यमिति / बालप्रिया मरणादूर्ध्वं झटिति पुनर्योगो वा nibadhyata'iti / तीर्थ इति रघुवंशस्थम् / देहत्यागादिति च पाठः / कान्तया इन्दुमत्या / असौ अजः / रत्यङ्गतेति / रमणाङ्गतेत्यर्थः / मरणस्येति / देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः / प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः / पदबन्धः प्रतीतविश्रान्तेः पदबन्धः / अनूद्यमानत्वेनेति / देहत्यागादित्यनेनेति भावः / अतीति / अतिपरिमितो ऽल्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः / शोकोदय एवेत्यनेनास्य सम्बन्धः / सहृदयानां शोकचर्वणैव भवेदिति तदर्थः / केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षये, तदनुवदन्नाह--अथेत्यादि / अथेति प्रश्ने / प्रतिवक्ति--हन्तेत्यादि / अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते / स्वमतेनोपसंहरति---तस्मादित्यादि / दीघति / दीर्घकालतापदार्थो ऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः / समारापिता त्विति / अङ्गतेति शेषः / एतद्विपरीतेति / वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विपरीतेत्यर्थः / व्याख्यातेति / पदर्शितेत्यर्थः / वृत्तौ 'तस्येऽत्यादि / 'tasya'Ó­ÇgÃrasya / यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने / स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा--- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् / मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् // इत्यादौ / समारोपितायामप्यविरोधो यथा---'पाण्डुक्षामम्' इत्यादौ / यथा वा---'कोपात्कोमललोलबाहुलतिकापाशेन' इत्यादौ / इयं लोचनम् वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते / एतच्च द्वितीयोद्द्योतारम्भ एवोक्तमस्माभिः / द्वितीयेति / विपक्षीभूतवैराग्यविभावाद्यवधारणे ऽपि ह्यशक्यविच्छेदत्वेन दार्ढ्यमेवानुरागस्योक्तं भवतीति भावः / समारोपितायामिति / अङ्गभावप्राप्ताविति शेषः / पाण्डुक्षामं वक्त्रं हदयं सरसं तवालसं च वपुः / आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः // अत्र करुणोचितो व्याधिः श्लेषभङ्ग्या स्थापितः कोपादिति बध्वेति हन्यत इति च रौद्रानुभावनां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् / तच्च पूर्वमेवोक्तं 'नातिनिर्वहणैषिता' इत्यत्रान्तरे / बालप्रिया 'अन्तरा' मध्ये / 'प्रवाहविच्छेदः' अनुसन्धानधाराया विच्छेद इत्यर्थः / लोचने---विपज्ञीभूतेति / अनुरागस्य विरोधिभूतेत्यर्थः / अनुरागस्येति / पुण्डरीकगतानुरागस्येत्यर्थः / वृत्तौ 'भ्रमिम्' इति / इदं पाण्डिवत्यादि च काव्यप्रकाशे ऽप्युदाहृतम् / भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः / प्रलयोनष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रयवृत्तिनिरोधः / तमः आन्ध्यम् / जलद एव भुजगस्तज्जम् / विषं जलमेव गरलम् / अत्र करुणोचतव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भे ऽपि सम्भवान्नैसर्गिकी अङ्गता / पाण्डुक्षाममिति / हृदयं उरः / सरसं अन्नरससहितं, यद्वा--चन्दनादिरससहितम् / अलसं बाह्यक्रियायामक्षमम् / क्षेत्रियो देहान्तरे चिकित्स्यो ऽसाध्य इति यावत् / रोगः गदः / क्षेत्रियो रोगः क्षयरोग इति केचित् तम् / आवेदयतीति / वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः / अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादङ्गतेत्याह लोचने - अत्रेत्यादि / श्लेषभङ्ग्येत / उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः / स्थापित इति / आरोपेणाङ्गतया प्रदर्शित इत्यर्थः / बध्वेतीत्यादि / बन्धनादीनामित्यर्थः / तदनिर्वाहादिति / रूपकानिर्वादित्यर्थः / अङ्गत्वमिति / शृङ्गाराङ्गत्वमित्यर्थः / वृत्तौ अङ्गभावगमनं यदियं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः / यथोक्तं 'क्षिप्तो हस्तावलग्नः' इत्यादौ / कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् / अन्यपरत्वे ऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते-- विधौ विरुद्धसमावेशस्य लोचनम् अन्येति / चतुर्थो ऽयं प्रकार इत्यर्थः / पूर्वं हि विरोधिनः प्रस्तुतरसान्तरे ऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरे ऽङ्गभाव इति शेषः / क्षिप्त इति / व्याख्यातमेतत् 'प्रधाने 'न्यत्र वाक्यार्थे' इत्यत्र / नन्वन्यपरत्वे ऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभप्रायेणाह--अन्यपरत्वे ऽपीति / विरोधिनोरति / तत्स्वभावयोरिति हेतुत्वाभिप्रायेम विशेषणम् / उच्यत इति / अयं भावः---सामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ शीतोष्णयोरपि विरोधाभावात् / विधाविति / तदेव कुरु मा कार्षीरिति बालप्रिया चान्या अङ्गभावप्राप्तिरिति सम्बन्धः / 'तस्यामपोऽति / तथाविधाङ्गभावप्राप्तावपीत्यर्थः / अन्येत्यस्य विवरणं लोचने---चतुर्थ इति / पूर्वोक्ताद्विशेषं दर्शयति---पूर्वमित्यादि / विरोधिन इति / विरोधिरसाङ्गास्येत्यर्थः / रसान्तरे रसविशेषे वस्त्वन्तर इति / प्रस्तुते इत्यनुषज्यते / अन्यपरत्वे ऽपीति / अन्याङ्गत्वे ऽपीत्यर्थः / आहेति / पृच्छतीत्यर्थः / विशेषणमिति / अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः / अयं भावः विधावित्यादिग्रन्धस्यायं भावार्थः / क इत्यत्राह--सामग्रीत्यादि / अयमर्थः---पदार्थानां मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः / अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शदीनामुण्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः / एवं तेषां द्रव्यत्वादिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः / शीतस्पर्शासौरभगन्धादीनां स्वाश्रयारब्धद्रव्ये उण्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्रीविशेषानुप्रवेशकृतः, एवं शीतोण्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवेशकृतोबोध्यः / विथिस्थले प्रवृत्तिसामग्रीं निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवेशेन विरोधाविरोधौ ग्राह्याविति / शीतोण्णयोरिति / शीतोण्णस्पर्शयोरित्यर्थः / विरोधाभावादिति / सामग्रीविशेषानुप्रवेशेनेति शेषः / विधावत्यदेर्दृष्टन्तमाह--तदेवेत्यादि / तदित्यनेनैकं कर्म विवक्षितम् / एकदेति शेषः / इति यथेति / इति विधौदुष्टत्वं यथा तथेत्यर्थः / करणाकरणयोरेकेनैकदानुष्ठातुमशक्यत्वादिति भावः / उपष्टम्भकमाह - अत एवेत्यादि / दुष्टत्वं वानुवादे / लोचनम् यथा / विधिशब्देनात्रैकदा प्राधान्यमुच्यते / अत एवातिरात्रे षोडशिनं गृह्णन्तीति विरुद्धविधिर्विकल्पपर्यवसायीति वाक्यविदः / अनुवाद इति / अन्याङ्गतायामित्यर्थः / बालप्रिया अत एव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव / अतिरात्र इत्यादि / अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषम् गृह्णन्ति यथा---- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर / एवमाशाग्रहग्रस्तैः krŬanti धनिनो ऽर्थिभिः // इत्यादौ / अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति / श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् / त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् / लोचनम् krŬÃÇgatve न ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयन्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां येन विरोधः स्यात् / केवलं विरुद्धत्वादरुणाधिकरणस्थित्या बालप्रिया गृह्णीयुः इति षोडशिग्रहणं विहितम् / पुनश्च "नातिरात्रे षोडशिनं g­hïÃtÅ"tyanena तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथापि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः / वृत्तौ---'ehÅ'ti / हे अर्थिन् त्वमेहि आगच्छ / 'eva'miti / उक्तप्रकारेणेत्यर्थः / 'आशेऽति / आशारुपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः / 'अर्थिभिः' याचकैः धनिनः krŬantÅti सम्बन्धः / अत्र एहीति krŬanti गच्छेति krŬantÅtyÃdirÅtyà भावाभावरूपयोरपि गमनागमनाद्योः pradhÃnabhÆtakrŬÃyÃæ प्रकारतयान्वयेन तदङ्गत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचने--krŬÃÇgatvenetyÃdi / अत्रेति / एहीत्यादिश्लोक इत्यर्थः / विरुद्धानामर्थानामिति / एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्चार्थानामित्यर्थः / इतीति हेतौ / राजेति / राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावातताथिनौ मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वेयं तन्न्यायेनेत्यर्थः / अन्येति / अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः / औतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेम यः स्वात्मनां परामर्शः प्रतीतः तस्मिन् सत्यपि / अविश्राम्यतामिति / स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः / krŬÃyÃmaÇgatvenÃnvayÃditi भावः / परस्पररूपेति / परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः / विशेषमाह--केवलमित्यादि / अरुणेति / अरुणाधिकरणन्यायेनेत्यर्थः / सम्भाव्यत इत्यनेनास्य सम्बन्धः / अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथो ऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभक्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात् परस्परान्वयः--- न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् / वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ लोचनम् यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटताम् / ननु प्रधानतया यद्वाच्यं तत्र विधिः / अप्रधानत्वेन तु वाच्ये ऽनुवादः / न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरति---न चेति / प्रधानाप्रधानत्वमात्रकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत एवेति भावः / मुख्यतया च रस एव काव्यवाक्यार्थ इत्युक्तम् / तेनामुख्यतया यत्र सो ऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् / यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाह---वाक्यार्थस्येति / बलप्रिया या गौस्सा अरुणा पिङ्गाक्षीत्यादि / स्पष्टमिदं mÅmÃæsÃparibhëÃdau / वाक्यीय इति / वाक्यप्रतिपाद्य इत्यर्थः / एषामित्यादि / य आगच्छति स गच्छतीत्यादिपार्ष्ठिकान्वय इत्यर्थः / विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः / वृत्तौ 'विधिप्रतिषेधयोऽरिति / गमनागमनाद्योरत्यर्थः / 'अनूद्यमानत्वेनेऽति / क्रीजाविधाने इति शेषः / तथेत्याद्युक्तमेव विवृणोति---'श्लोक' इत्यादि / 'vidhÅyamÃnatva'miti / प्राधान्यमित्यर्थः / 'न चेऽत्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचने---नन्वित्यादि / यद्वाच्यमिति / यो वाच्यार्थ इत्यर्थः / तत्र विधिरिति / तस्य विधिरनुवादश्चेति भावः / तेषामित्यादिपरिहारग्रन्थस्य भावमाह--प्रधानेत्यादि / युक्तमित्यन्तेन / विध्यनुवादाविति / अर्थस्येति शेषः / व्यङ्गयतायामपि व्यङ्ग्यत्वे सत्यपि / कुत्रानूद्यमानत्वं रसस्येत्यत्राह---मुख्यतयेत्यादि / सो ऽर्थः व्यङ्ग्यार्थः / यदिवेति पक्षान्तरद्योतकम् / तदाक्षिप्तानां रसानां केन वार्येते / यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निभित्तता तावदवश्यमभ्युपगन्तव्या / तथाप्यत्र श्लोके न विरोधः / यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः / दृश्यते विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् / लोचनम् यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तो ऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति--यैवति / तन्निमित्ततेति / काव्यार्थो विभावादिर्निमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता / अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यसेय विधीयमानस्य शाम्भवशरवह्निजनितदुरित्दाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति सङ्गतिः / विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डुलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते / सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा / ननु विरोधस्तर्हि सर्वत्राकिञ्चित्करः स्यादित्याशङ्क्याह---विरुद्धफलेति / तथा चाहुः---'नोपादानं विरुद्धस्य' इति / नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा बालप्रिया अन्वित्यादि / अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाद्य्वञ्चितत्वादित्यर्थः / तदाह तदभिप्रायेणाह / 'तन्निमित्ततेऽत्येतद्य्वाचष्टे---काव्येत्यादि / अनूद्यमानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन् व्याचष्टे---अनूद्यमाना इत्यादि / हस्तक्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः / हस्तक्षेपस्यानुभावत्वात् अनुभावादय इति वा पाठः / तन्निमित्तमिति / ते निमित्तानि यस्य तदित्यर्थः / रससजातीयमिति / रसात्मकं स्थाय्यात्मकं वेत्यर्थः / यस्य विधीयमानांशस्येत्यस्यैव विवरणम्---शाम्भवेत्यादि / विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाह---तस्मादिति / भावविशेषप्रतीतिरित्येतद्य्वाचष्टे---भावेत्यादि / भावविशेषे इत्यस्य विवरणम्---प्रेयो ऽलङ्कारविषय इति / स क इत्यत्राह---भगवदित्यादि / सर्वत्रेत्यादि / तेजोजलाद्यात्मकविरुद्धोभयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः / नोपादानमिति / नोत्पादनमिति पाठेन भाव्यमिति प्रतिभाति / एवंविधव्रिदेधपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति / एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः / किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति लोचनम् यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह--एवमिति / एतत्परिहरति---अनूद्यमानेति / अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः 'एहि गच्छ पतोत्तिष्ठ' इत्यादिस्तत्र या वार्ता सात्रापीति / एतदुक्तं भवति---'क्षिप्तो हस्तावलग्न' इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्ट्युपपादनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः / यद्यप्यत्र करुणो ऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् / विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् / एवं च सास्रनेत्रोत्पलाभिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्सूचनां कृत्वा / कामीवेत्यत्र यद्यपि प्रणयकोपोचितो ऽभिनयः कृतस्तथापि ततः प्रतीयमानो ऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः / एतं विरोधपरिहारमुपसंहरति---एवमिति / विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह---किञ्चेति / परीक्षकामामिति सामाजिकानां विवेकशालिनाम् / न वैक्लव्यमिति / न तादृशे विषये चित्तद्रुतिरितेपद्यते करुणास्वादविश्रान्त्यभावात् / किन्तु वीरस्य यो ऽसौ क्रोधो व्यभिचारतां प्रतिपद्यते तत्फलरूपो ऽसौ करुणरसः / स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति / बालप्रिया नटशिक्षार्थं विवृणोति---एतदुक्तमित्यादि / प्रदर्शयितव्यः अभिनेतव्यः / उत्प्रेक्षापमाबलेनेति / उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः / कृत्वा अभिनय इति सम्बन्धः / शङ्कते---कामीत्यादि / समाधत्ते---तथापीत्यादि / कृत इति / कृतिविषय इत्यर्थः / भवेदिति शेषः / किञ्चेत्यादिग्रन्थमवतारयति---विषयान्तरे ऽपीत्यादि / विषयान्तरे स्थलान्तरे कुरवकेत्यादौ / प्रकारान्तरेणेति / पञ्चमेन प्रकारेणेत्यर्थः / आहेति / प्रसङ्गादाहेत्यर्थः / तादृशे विषय इति / कुरवकेत्यादद्युदाहरणादावित्यर्थः / वैक्लव्यमित्यस्य प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः / तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् / लोचनम् यथोक्तम्--'रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः' इति / तदाह---प्रीत्यतिशयेति / अत्रोदाहरणम्--- कुरबक kucÃghÃtakrŬÃsukhena वियुज्यसे बकुलविटपिन् स्मर्तव्यं ते मुखासवसेवनम् / चरणघटनाशून्यो यास्यस्यशोक सशोकता- मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रयः // भावस्य वेति / तस्मिन् रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य / बालप्रिया विवरणम्---चित्तद्रुतिरिति / कुरवकेति / मुखासवसेवनमित्यपि पाठः / स पादाघातादशोकस्तिलककुरवकौ वीक्षणालङ्गनाभ्याम् स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् // इति वचनमत्रानुसन्धेयम् / वृत्तौ 'करुणो rasa'iti / निबध्यमान इति शेषः / 'प्रीत्यतिशयेऽति / वीररसास्वादेत्यर्थः / 'तस्येऽति / करुणस्येत्यर्थः / 'kuïÂhaÓaktikatvÃdi'ti / अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः / न दोष इत्यनेनास्य सम्बन्धः / 'तद्विरोधविधायिन' इति तस्येत्यस्य विशेषणम् / वीररसास्वादातिशयविरोधविधायिन इत्यर्थः / अकुण्ठशक्तिकत्वादिति पाठे तस्येत्यस्य वीरास्वादस्येत्यर्थः / तद्विरोधविधायिन इति पञ्जम्यन्तं करुणादिति शेषः / निगमयति 'tasmÃdi'tyÃdi / 'वाक्यार्थीभूतस्येऽति / प्रधानस्य प्रस्तुतस्येत्यर्थः / 'रसविरोधीति वक्तुम्' इति / "virodhirase"tyÃdau विरोधिपदेन वक्तुमित्यर्थः / तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः / 'न tvi'tyÃdi / अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः / तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो लसः तत्सम्बन्धिपरिग्रहो न दोष इति भावः / यथाक्षिप्तेत्यादौ शृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरिग्रहः / भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचने---तस्मिन्नित्यादि / तस्मिन् रसे प्रकृतरसे / वाक्यार्थभूतस्येत्यस्य विवरणम्---प्रधानभूतस्येति / अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते / यतः प्रकृतिमधुराः पदार्थाः शोचनियतां प्राप्ताः प्रगवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति / यथा--- लोचनम् अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति---अथवेति / अयं चात्र भावः--पूर्वं विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमुक्तम् / अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते---तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तम् / इष्टता च नाम रमणीयतामूला / ततश्च कामीवार्द्रापराघ इत्युत्प्रेक्षयेदमुक्तम् / शांभवशरवह्निचेष्टितावलोकने प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यते / तदाह---भङ्गिविशेषेति / अग्राम्यतया विभावानुभावादिरूपताप्रापणया बालप्रिया अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्रग्रन्थमवतारयति---अधुनेत्यादि / अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः / वृत्तौ 'अथवेऽत्यादि / 'वाक्यार्थभूतस्येऽति / वाच्यस्येत्यर्थः / अपिशब्दः अनन्तरोक्तनीत्या रसपरपोषणे आपाततो विरोधं द्योतयति 'kasyacidi'ti / विभावादिरूपस्य कस्यचिदित्यर्थः / 'करुणरसविषयस्य' कुणाङ्गस्य / 'तादृशेन' वाच्यतया तत्तुल्येन / यद्वा--विरोधिना ӭङ्गारवस्तुना ӭङ्गाराङ्गेन / उक्तस्योदाहरणमाह---'अयम्' इत्यादि / काव्यप्रकाशेऽप्युदाहृतो ऽयं श्लोकः / प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह---'तदत्रेऽत्यादि / 'व्यवहरति स्मेऽति / करग्रहणादिकमकरोदिति तदर्थः / वृत्तिग्रन्थेन विवक्षिता स्यास्पष्टत्वाद्भावमाह लोचने - अयञ्चात्रेत्यादि / अन्यत्र त्रिपुररिपुप्रभावातिशये / अधुना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः / कथं विरोधीति / करुणस्य विरोधी नेत्यर्थः / विभावादित्युक्तमिति / मुनिनेति शेषः / रमणीयतामूलेति बहुव्रीहिः / इत्युत्प्रेक्षयेति / इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तम् / इदमुक्तमिति / वक्ष्यमाणार्थः प्रकाशित इत्यर्थः / शाम्भवेति / शाम्भववह्नेश्चेष्टितानामवलोकनेनेत्यर्थः / अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः / प्राक्तनेति / प्राक्तनः पूर्वानुभूतः प्रणयकलहवृत्तान्तः करग्रगणासहनादिरित्तयर्थः / स्मर्यमाण इति / त्रिपुरयुवतिभिरिति शेषः / विध्वस्ततयेति / नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित् पाठः / प्रतिपद्यत इति / तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं अयं स रशनोत्कर्षी पीनस्तनविमर्दनः / नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः // इत्यादौ / तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् / तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः / इत्यं च---- क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव patadbëpÃmbudhautÃnanÃ÷ / भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव // इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् / एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः / इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते-- लोचनम् ग्राम्योक्तिरहितयेत्यर्थः / अत्रैव दृष्टान्तमाह---यथा अयमिति / अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् / रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी / अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह--इत्थं चेति / होमाग्निधुमकृतं bëpÃmbu यदि वा बन्धुगृहत्यागदुःखोद्भवम् / भयं कुमारीजनोचितः साध्वसः / एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति---एवमिति / तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति //20// तदेवावतारयति---इदानीमित्यादिना / तेषां रसानां क्रम इति योजना / बालप्रिया तदालम्बितं इतिभावं वा उपस्करोतीति भावः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः / अग्राम्यतयेत्यस्यैव विवरणम्--विभावेत्यादि / अत्र भूरिश्रवस इत्यादि / श्लोके ऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यम् / अमुनेति / उक्तेनेत्यर्थः / विवाहकाले कथं bëpodgama इत्यत आह--होमेति / अयमपि श्लोकः काव्यप्रकाशे उदाहृतः / क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् //20// इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टे---रसानामिति / क्रम इत्यादि / _________________________________________________________ प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने / एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता // DhvK_3.21 // __________ प्रसिद्धे ऽपि प्रबन्धानां नानारसनिबन्धने / एको रसो ऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता // 21 // प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः / ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते-- _________________________________________________________ रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः / नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः // DhvK_3.22 // __________ रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः / नोपहन्त्यङ्गितां सो ऽस्य स्थायित्वेनावभासिनः // 22// प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः लोचनम् प्रसिद्धे ऽपिति / भरतमुनिप्रभृतिभिर्निरूपिते ऽपीत्यर्थः / तेषामिति प्रबन्धानाम् / महाकाव्यादिष्वित्यादिशब्दः प्रकारे / अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् / विप्रकीर्णतयेति / नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः / अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन / युक्ततर इति / यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः // 21 // नन्विति / स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः / रसान्तरेति / प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य बालप्रिया क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः / ग्रसिद्धे ऽपीत्येतद्विवृणोति--भरतेत्यादि / वृत्तिग्रन्धं व्याचष्टे--महेत्यादि / 'युक्ततर' इत्यत्र तरबर्थं दर्शयति---यद्यपित्यादि / तथापि च तस्यापि नायुक्तता इति सम्बन्धः / तस्यापीति / समबकारादेरपीत्यर्थः / एवंविध इति / नानारसको ऽङ्गिभूतैकरसकश्चेत्यर्थः // 21 // 'nanvi'tyÃdiÓaÇkÃgranthasya भावमाह---स्वयमित्यादि / लब्धपरिपीषत्वे इति / रसान्तराणामिति शेषः / नन्वङ्गत्वं मास्त्वित्यत्राह--तेषां चेत्यादि / वृत्तौ स नाङ्गितामुपहन्ति / एतदेवोपपादयितुमुच्यते-- _________________________________________________________ कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते / तथा रसस्यापि विधौ विरोधो नैव विद्यते // DhvK_3.23 // __________ कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते / तथा रसस्यापि विधौ विरोधो नैव विद्यते // 23 // लोचनम् रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः / एतदुक्तं भवति---अङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्न्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति / सर्वत्रैव ह्यङ्गाङ्गिभावे ऽयमेवोदन्तः / यथाह तत्रभवान्--- गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते / प्रधानस्योपकारे हि तथा भूयसि वर्तते // इति // 22 // उपपादयितुमिति / दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः / न्यायेन चैतदेवोपपद्यते; कार्यं हि तावदेकमेवाधिकारिकं व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् / तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः / प्रवाहापतित इति किमत्रापूर्वमिति तात्पर्यम् / तथेति व्यापितया / यदि वा एवकारो भिन्नक्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः / तथा च वृत्तौ वक्ष्यति 'तथैवेऽति / कार्यमिति / 'स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् / बालप्रिया क्वचिद्ग्रन्थे बहुष्विति पाठो न, 'कथमेकस्याङ्गिता न' इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते / कारिकां व्याचष्टे--प्रस्तुतस्येत्यादि / अस्येत्यस्य विवरणम्---तस्येति / कारिकयानया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयति---एतदुक्तमित्यादि / गुण इति / गुणः अङ्गभूतः / अन्येन कृतात्मसंस्कारः सन् तथा कृतात्मसंस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि / श्लोको ऽयं काव्यप्रकाशे ऽपि दर्शितः / निरूपणेनेति / प्रदर्शनेनेत्यर्थः / एतदेवेति / कार्यमित्यादिना वक्ष्यमाणमेवेत्यर्थः / तत्पृष्ठवर्तिनीनामिति / तत्तत्कार्यानुषक्तानामित्यर्थः / नायकचित्तवृत्तीनामिति / नायकपदेन नायकोपनायकादयस्सर्वे ऽत्र विवक्षिताः / तद्बलादेवेति / कार्याणामङ्गाङ्गिभावस्य बलादेवेत्यर्थः / कारिकास्थं तथेति पदं व्याचष्टे---व्यापितयेति / अन्यथापि व्याचष्टे---यदि वेत्यादि / भिन्नक्रम इति / नैवेत्येवकारस्तथेत्यनेन सम्बध्नातीत्यर्थः / सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् / प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते / ननु येषां रसानां परस्पराविरोधः यथा---वीरशृङ्गारयोः शृङ्गारहास्ययो लोचनम् बाजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुः' इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाह---अनुयायीति / अनेन बीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते / कार्यान्तरैरिति / 'आगर्भादाविमर्शाद्वा पताकाविनिवर्तते' इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततो ऽप्यूनव्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः / तथाविध इति / यथा तापसवत्सराजे / एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् / वृत्तिग्रन्थो ऽप्युभयाभिप्रायेणैव नेयः / शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ / हास्यस्य तु स्पष्टमेव तदङ्गत्वम् / हास्यस्य स्वयमपुरुषार्थस्वभावत्वे ऽपि समधिकतररञ्चनोत्पादनेन शृङ्गाराङ्गतयैव तथात्वम् / रौद्रस्यापि तेन कथञ्चिदविरोधः / यथोक्तम्---'शृङ्गारश्च तैः प्रसभं सेव्यते' / बालप्रिया असाविति / अङ्गाङ्गिभाव इत्यर्थः / कार्यपदेन योगव्युत्पत्त्या विवक्षितमर्थं दर्शयन् विवृणोति---स्वल्पमात्रमित्यादि / बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः / अनेनेति / कार्यपदेनेत्यर्थः / कार्यान्तरैरित्यनेन विवक्षितं विवृणोति---आगर्भादित्यादि / ततो ऽप्यूनव्याप्तीति / ततः पताकालक्षणार्थप्रकतेः / तैरित्यन्तेन कार्यान्तरैरित्यस्य विवरणम् / उपसंहरति---इत्येवमित्यादि / उक्त इति / कार्यं कार्यान्तरैरित्याभ्यां बोधित इत्यर्थः / तथाविधे विषये इत्यस्योदाहरणं दर्शयति---यथा तापसेति / सारार्थमाह--एवमित्यादि / अनेनेति / कार्यमित्यादिनेत्यर्थः / अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपितमिति सम्बन्धः / रसानामविरोधमुपपादयति---शृङ्गारेणेत्यादि / अविरोध इति / एकाश्रयत्वे विरोधाभाव इत्यर्थः / तदङ्गत्वं शृङ्गाराङ्गत्वम् / समधिकरञ्जनोत्पादनेनेति / रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतर्योर्वा तत्र भवत्वङ्गाङ्गिभावः / तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः / यथा---शृङ्गारबूभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते-- लोचनम् तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यैरित्यर्थः / केवलं नायिकाविषयमौग्न्यं तत्र परिहर्तव्यम् / असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वूराद्भुतयोः समावेशः / यथाह मुनिः--'वीरस्य चैव यत्कर्म सो ऽद्भुतः' इति / वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् / रौद्रकरुणयोरपि मुनिनैवोक्तः---- 'रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः' इति / शृङ्गाराद्भुतयोरिति / यथा रत्नावल्यामैन्द्रजालिकदर्शने / शृङ्गारबीभत्सयोरिति / ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र को ऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वम् / भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ / शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव // 23 // बालप्रिया स्मधिकरसोत्पादनेनेति च पाठः / शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः / तथात्वं पुरुषार्थत्वम् / तेन शृङ्गारेण / उक्तमिति / मुनिनेति शेषः / विशेषमाह--केवलमिति / असम्भाव्येत्यादि / वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति / उक्त इति / अविरोध इति शेषः / अत्रैकालम्बनकत्वेनाविरोधो बोध्यः / रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् / 'Ó­ÇgÃrÃdbhutayorapÅ'ti अविरोध इति शेषः / बाध्यबाधकभावमुक्तं विवृणोति--ययोर्हीत्यादि / ययोरिति / शृङ्गारबीभत्साद्योरित्यर्थः / तत्र तयोः / उक्तार्थे हेतु दर्शयति--आलम्बनेत्यादि / उत्तिष्ठति प्रादुर्भवति / तत इति / आलम्बनादित्यर्थः / जुगुप्सेति / उत्तिष्ठतीत्यनुषङ्गः / इतीति हतौ / समनाश्रयत्वेनेति / एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः / तयोरिति / रतिजुगुप्सयोरित्यर्थः / अन्योन्येति / अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः / एवमेवेति / एकाश्रयत्वेनेत्यर्थः // 23 // _________________________________________________________ अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे / परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता // DhvK_3.24 // __________ अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे / परिपोषं न नेतव्यस्तथा स्यादविरोधिता // 24 // अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषंन नेतव्यः / तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः / उत्कर्षसाम्ये ऽपि तयोर्विरोधासम्भवात् / यथा--- लोचनम् अविरोधी विरोधी वेति / वाग्रहणस्यायमभिप्रायः---अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदा तदविरुद्धो ऽपि रसो निबद्धश्चोद्यावहः / अथ तु युक्त्या ङ्गिनि रसो ऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धो ऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ / विनिवेशनप्रकार एव त्ववधात्व्यमिति / अङ्गिनीति सप्तम्यनादरे / अङ्गिनं रसविशेषमनादृत्य परिपोषपरिहारे त्रीन् प्रकारानाह--तत्रेत्यादिना तृतीय इत्यन्तेन / ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यंन कर्तव्यमित्याशङ्क्याह--उत्कर्षसाम्य इति / एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः / स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् // बालप्रिया अयमिति / वक्ष्यमाण इत्यर्थः / अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः / तदविरुद्धो ऽपीति / अङ्गिरसाविरुद्धो ऽपीत्यर्थः / अङ्गेति / अङ्गत्वप्रापणेनेत्यर्थः / तदिति / तर्हि इत्यर्थः / अङ्गिनीति इति प्रतीकधारणम् / सप्तमिति / अङ्गिनि रसान्तरे इत्यत्र सप्रमीत्यर्थः / अनादर इति / "षष्ठी चानादर" इति सूत्रानुशिष्टा सप्तमीत्यर्थः / रसान्तरपदविवरणम्--रसविशेषमिति / अनादृत्येत्यस्यैव विवरणम्--न्यक्कृत्येनति / इति वाच्य इति / तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्तव्यमिति वक्तव्ये सतीत्यर्थः / वृत्तौ 'tayori'ti / अङ्गिनो रसस्य तदविरोधिनो रसन्तरस्य चेत्यर्थः / कत इति / एकतः एकस्मिन् देशे / अन्यतः अन्यस्मिन् देशे / डोलायितं सन्देहाकुलम् / 'kaïÂhadi'ti कण्ठाच्छित्वा / हालं कण्ठादुद्धृत्य / मेखलाया गुणेनैव विषधरपति नेति रूपकम् / 'सन्ध्येऽति / सन्ध्याया नायिकात्वं गम्यते / तस्यां या अभ्यसूया तया हेतुना हसितः पशुपत्तिः सन्ध्यां सेवमानः परमेश्वरो यया सा / हृष्टा सन्तुष्टा श्लोको ऽथं प्रक्षिप्तः / उत्कर्षसाम्यं विवृणोति लोचने---रोदितीत्यादि / इत्यत इति / एकन्तो रुऐ पिआ अण्णन्तो समरतूरणिग्घोसो / णेहेण रणरसेण अ भडस्स दोलाइअं hiaam // यथा वा-- कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन / मिथ्यामन्त्राभिजापस्फुरदघरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वो ऽव्यात् // इत्यत्र / अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः / लोचनम् इति च्छाया / रोदिति प्रियेत्यतो रत्युत्कर्षः / रसरतूर्येति भटस्येति चोत्साहोत्कर्षः / दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् / एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् ; आधिकारिकेष्वितिवृत्तेषु त्रिवर्गफलसमप्राधान्यस्य सम्भवात् / तथाहि---रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति / यथोक्तम्---'कवेः प्रयत्नान्नेतॄणां युक्तानाम्' इत्मलमवान्तरेण बहुना / एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह---अङ्गीति / अनिवेशनमिति / अङ्गभूते बालप्रिया प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः / रत्युत्कर्ष इति / उक्त इति विपरिणामेन सम्बन्धः / उक्तः व्यञ्जितः / तयोरिति / रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः / साम्यमुक्तमिति / अत्र प्रकृतो रसो वीरः भटस्येत्युक्तबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधीहास्यस्समप्राधान्येन दर्शितः / एतदिति / द्वयोरुत्कर्षसाम्यमित्यर्थः / मुक्तकविषयमेवेति / मुक्तके एवेत्यर्थः / त्रिवर्गेति / त्रिवर्गरूपं यत् फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः / समप्राधान्यमेवेति / वीरशृङ्गारयोरिति शेषः / कृत्रानिवेशनमित्यतः पूरयति---अङ्गभूतैति / असाविति / अङ्गभूतो रस इत्यर्थः / अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः / अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः / विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया / यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य / परिपोषरहितस्य रसस्य कथं रसत्वभिति चेत्--उक्तमत्राङ्गिरसापेक्षयेति / अङ्गिनो हि रसस्य लोचनम् रस इति शेषः / नन्वेवं नासौ परितुष्टो भवेदित्याशङ्क्य मतान्तरमाह--निवेशने वेति / अत एव वाग्रहणमुत्तरपक्षदार्ढ्यं सूचयति न विकल्पम् / तथा चैक एवायं प्रकारः / अन्यथा तु द्वौ स्याताम् / अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसन्धानम् / यथा---'कोपात्कोमललोल' इति श्लोके ऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानम् / तृतीयं प्रकारमाह---अङ्गत्वेनेति / अत्र च तापसवत्सराजे वत्सराजस्य पझवतीविषयः सम्भोगशृङ्गार उदाहरणोकर्तव्यः / अन्ये ऽपीति / विभावानुभावानां चापि उत्कर्षो न कर्तव्यो ऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम्, कृतमपि चाङ्गिरसविभावानुभावैरुषबृंहणीयम् / परिपोषिता अपि विरुद्धरसविभावानुभावा अङ्गत्वं प्रतिजागरयितव्या इत्यादि / स्वयं शक्यमुत्प्रेक्षितुम् / एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याह---विरोधिन बालप्रिया रतावङ्गत्वेनेति / उपनिबद्ध इत्यनेनास्य सम्बन्धः / अनुभावद्वारा प्रदर्शित इत्यर्थः / तत्रेति / क्रोधे इत्यर्थः / तद्व्यभिचारितयेति यावत् / उदाहरणीकर्तव्य इति / स तत्राङ्गमिति भावः / अन्ये ऽपीत्याद्युक्तं विवृणोति--विभावेत्यादि / विभावानुभावानामित्यस्य विशेषणम्--अङ्गिरसविरोधिनामिति / निवेशनमेव वेति / षष्ठ्यन्तयोरत्रानुषङ्गः / कृतमपीति / निवेशनमित्यनुषज्यते / अङ्गीति / अङ्गिरसस्य ये विभावानु भावाः तदेकरूपं सत् तदेकरूपतां सम्पाद्येत्यर्थः / बृहंणीयं पोषणीयम् / अङ्गत्वं प्रतिजागरयितव्याः अङ्गतां नेतव्याः विरोध्यविरोधिसाधारणं प्रकारमिति / सम्भवन्तमिति शेषः / विरोधीति / विरोधिविषयः असाधारणश्च यो दोषपरिहारप्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः / सम्भवीति / अत्र पूरयति--प्रधानेत्यादि / वृत्तौ 'एतच्चेऽत्यादि / बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः / केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्--रसानामित्यादि / मतमेतद्विवृणोति--उपकार्येत्यादि / अन्यथेति / स्वचमत्कारविश्रान्तत्वाभाव यावान् परिपोषस्तावांस्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते / एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य वहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशेप्रबन्धेषु स्यादविरोधः / एतच्च सर्वं येषां रसो रसान्तरस व्यभिचारीभवति इति दर्शनं लोचनम् इति / सम्भवीति / प्रधानाविरोधित्वेनेति शेषः / एतच्चेति / उपकार्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात् ; अन्यथा रसत्वायोगात्, तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकत्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्यात्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः / न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समनन्तरमेवोक्तं तदाह--अनभ्युपगच्छतापीति / शब्दमात्रेणासौ नाभ्युपगच्छति / अकाम एवाभ्युपगमयितव्य इति भावः / अन्यस्तु व्याचष्टे--एतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गित्वमिति / एतच्चासत्; एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः बालप्रिया इत्यर्थः / तदभाव इति / रसत्वाभाव इत्यर्थः / कथमङ्गाङ्गितेति / रसयोहङ्गाङ्गिभावः / कथमित्यर्थः / तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः / कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतच्चापेक्षिकमित्यादिग्रन्थो विवृतः / प्रकृष्टत्वं विवृणोति--भूय इत्यादि / अशक्यप्रतिक्षेपमित्यस्य विवरणम्---अभ्युपगन्तव्यमिति / अत्र हेतुमाह--इतिवृत्तेत्यादि / इतिवृत्तघटनायाः कथासङ्घटनस्य / एवमभ्युपगमे उपकार्योपकारकभावो ऽप्यभ्युपगतो भवेदित्याह---भूय इत्यादि / सङ्गतिरिति / सम्बन्ध इत्यर्थः / तदिति / तदेत्यर्थः / न स्यादिति / सङ्गतिरित्यनुषज्यते / न च चमत्कारेति / चमत्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः / तदाहेति / तदभिप्रायेणाहेत्यर्थः / शब्देति / वचनमात्रेणेत्यर्थः / अभ्युपगमयितव्य इति / युक्त्येति शेषः / द्वितीयं मतमिति / मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः / रसानामित्यादि / किन्तु सास्थायिनामिति भावः / तत्रापीति / तन्मते ऽपीत्यर्थः / भूय इत्यादि / तथाच बह्वितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः / सर्वशब्देनेति / सर्वशब्दं प्रयुज्येत्यर्थः / उपसंहार इति / तन्मतेनोच्यते इत्युपसंहार इत्यर्थः / एकपक्षविषय इति / रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः / एतत्पक्षविषय लोचनम् मतान्तरे ऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सो ऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन / येषामिति / भावाध्यायसमाप्तावस्ति श्लोकः--- बहूनां समवेतानां रूपं यस्य भवेद्बहु / स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः // इति / तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायिव्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे / तथा च भागुरिरपि किं रसानामपि sthÃyisa¤cÃritÃstÅtyÃk«ipyÃbhyupagamenaivottaramavocadbìhamastÅti / अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानविभावकस्य निर्वेदस्य शान्ते ; व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्ष्या स्थायित्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थे ऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहुनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो ससीकरणयोग्यः; शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिसञ्चारिभावेनाङ्गाङ्गितोक्तेति / अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु बालप्रिया इति च पाठः / स दुःश्लिष्ट इत्यपकर्षः / बहुनामिति / समवेतानामात्मनिष्ठानाम् बहुनां भावानामिति शेषः / चित्तवृत्तिविशेषाणामित्यर्थः / मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् / रस स्थायीति / रसः स्थायीति छेदः / "खर्परे ÓarÅ"ti विसर्गलोपः / सः स्थायी रसो मन्तव्य इति योजना / शेषा इति / रसा इति विपरणामेनानुषङ्गः / उक्तमर्थं दर्शयन्नाह--तत्रेत्यादि / तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन / रस्यमानतासमये इति / रस्यमानतायामपीति च पाठः / स्थायिव्यभिचारिभावस्येति / रसानामिति शेषः / तथोचेत्यादि / भागुरिरपि bìhamastÅtyamyupagamenaivÃvocadityanvaya÷ / 'मतान्तर' इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति---अन्ये त्वित्यादि / अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थे ऽङ्क इत्यन्तं तृतीयं बोध्यम् / उन्मादस्येति / वितर्काद्यपेक्षयेति शेषः / समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति / सः स्थायी रसश्च मन्तव्य इति योजना / स्थायीत्यस्य व्याख्यानम्--त्थायिभाव इति / रस इत्यस्य रसीकरणयोग्य इति / शेषा इति / अन्ये भावा इत्यर्थः / न त्वित्यादि / किन्तु स्थायिनामेवेति भावः / युक्तेति / उक्तेति च पाठः / षष्ठ्येत्यादि / रसस्य रसे रसं स्थायीति विग्रह इति भावः / तन्मतेनोच्यते / मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव / एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते / _________________________________________________________ विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता // DhvK_3.25 // __________ विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस्तस्य पोषो ऽप्यदोषता // 25 // / ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी / तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः / तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः / तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने लोचनम् गमिगाम्यादीनामिति समासं पठन्ति / तदाह--मतान्तरे ऽपीति / रसशब्देनेति / 'रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः' इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः // 24 // अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति---एवमिति / तमित्यविरोधोपायम् / विरुद्धेति / विशेषणं हेतुगर्भम् / यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः / तस्येति / तस्य विरोधिनो ऽपि तथाकृतस्य तथानिबद्धस्य बालप्रिया आश्रितादिषु गम्यादीनामिति / द्वितीयया वेति सम्बन्धः / द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् // 24 // साधारणं प्रकारमिति / विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः / उपसंहरन्निति / अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः / असाधारणं विरोधिमात्रविषयकम् / अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः / विरुद्धेतीति / विरुद्धैकाश्रय इतीत्यर्थः / विरुद्धपदं विवृणोति--स्थायीत्यादि / असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् / सः तथाविधः स्थायी / तस्येति / तत्पदार्थं विवृण्वन्नाह---तस्य विरोधिनो ऽपीत्यादि / तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य / अस्यैव विवरणम्---तथानिबद्धस्येति / नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति / एतच्च मदीये ऽर्जुनचरिते ऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् / एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् / द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते-- _________________________________________________________ एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् / रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा // DhvK_3.26 // __________ एकाश्रयत्वे निर्देषो नैरन्तर्ये विरोधवान् / रसान्तरव्यवधिना रसो वल्यङ्ग्यः सुमेधसा // 26 // यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तख्यवधानेन लोचनम् परिपुष्टतायाः प्रत्युत निर्देषता नायकोत्कर्षाधानात् / अपरिपोषणन्तु दोष एवेति यावत् / अपिशब्दो भिन्नक्रमः / एवमेव वृत्तावपि व्याख्यानात् / ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्, तेन विरोधी यथा---भयनोत्साहः, एकाश्रयत्वे ऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः / प्रदर्शितमिति / 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुप्लवो 'भवत्पुरे पुरन्दरद्विषाम्' इत्यादिना // 25 // द्वितीयस्येति / नैरन्तर्यविरोधिनः / तदिति / निर्विरोधित्वम् / एकाश्रयत्वेन बालप्रिया 'पोषे अदोषते' त्येतद्विवृणोति---परीत्यादि / गम्यमर्थमाह--अपरिपोषणन्त्वित्यादि / अपिशब्द इति / 'पोषे ऽप्यदोषतेऽत्यपिशब्द इत्यर्थः / व्याख्यानादिति / तस्य विरोधिनो ऽवपीति व्याख्यानादित्यर्थः / एवं कारिकाव्याख्यानेन 'तत्रेऽत्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं भयेनोत्साह इति / 'नैरन्तर्यविरोधी' त्येतद्विवृणोति---एकेत्यादि / एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः / निरन्तरत्वेनेत्यस्य विवरणम्--निर्व्यवधानत्वेनेति / समुत्थित इति / "श्रवेण तस्य तु ध्वनेर्विलुप्तलबन्धनमशेषदैत्ययोषितां श्लथीबभूव जीवितमि" त्युत्तरार्धम् / किरीटिनो ऽर्जुनस्य धनुर्ध्वनाविति सम्बन्धः / पुरन्दरद्विषामसुराणाम् / उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणेत्यादि // 25 // वृत्तौ 'ऐकाधिकरण्यविरोधिन' इत्यस्य 'अङ्गभावगमने nirvirodhitva'mityanena सम्बन्धः / कारिकायाम् / 'एकाश्रयत्वे नैरन्तर्येऽइत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टे---एकाश्रयत्वेनेत्यादि / निर्देष इत्यस्य व्याख्यानम्---न विरोधीति / प्रबन्धे निवेशायितव्यः / यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ / लोचनम् निमित्तेन यो निर्देषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयावरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः / प्रबन्ध इति बाहुल्यापेक्षं, मुक्तके ऽपि कदाचिदेवं भवेदपि / यद्वक्ष्यति---'एकवाक्यस्थयोरपि' इति / यथेति / तत्र हि--'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः' इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकुत्य क्रमप्रसरसम्भावनाभिप्रायेण कविना निबद्धः 'अहो गीतमहो वादित्रम्' इति / एतदर्थमेव 'व्यक्तिर्व्यञ्जनधातुना' इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति 'निर्देषदर्शनाः कन्यकाः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेऽति / अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेबरास्थिजालावलोकनादिवृत्तान्तः स बालप्रिया विरोधवानित्यस्य विवरणम्---विरोधमेतीति / उत्तरार्धं व्याचष्टे---स इत्यादि / प्रबन्ध इतीति / प्रबन्धे निवेशायितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः / यथा शान्तशृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोति---तत्रेत्यादि / इत्यादिना य उपक्षेपस्त स्मादित्यर्थः / परेति / परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः / शान्तो रस इति निबद्ध इत्यस्यापकर्षः / तस्येत्यादि / शृङ्गारः इत्यद्भुमन्तरीकृत्य निबद्ध इत्यन्वयः / क्रमेति / क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभप्रायस्तेनेत्यर्थः / इत्यादिनिबद्धमिति सम्बन्धः / इति चेति / निर्देषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः / चित्तवृत्तीति / चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते / तद्वचनमाह--पुरुषार्थेत्यादि / सांख्यकारिकायाः पूर्वार्धमिदम् / "प्रकृतेर्विभुत्वयोगान्नटवद्य्ववतिष्ठते लिङम्" इत्युत्तरार्थम् / निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन / 'इदं लिङ्गं' सक्ष्मशरीरम् / 'नटवद्व्यवतिष्ठते' यथा नटो विविधं रूपङ्गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति / किमर्थम्, तत्राह--'पुरुषार्थेऽति / पुरुषार्थफलकमित्यर्थः / तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यवहरतीति यावत् / कुतो ऽस्यइंवविधो महिमेत्यत्राह---'प्रकृतेऽरित्यादि / इति तद्य्वाख्या / शान्तश्च तृष्णाक्षयसुरवस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव / तथा चोक्तम्--- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् / तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् // लोचनम् मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः 'संसर्पद्भिः समन्तात्' इत्यादि / काव्योपनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः / ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्क्याह--शान्तश्चेति / तृष्णानां vi«ayÃbhilëÃïÃæ यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः / प्रतीयत एवेति / स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव / अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते / तृष्णासद्भावस्य प्रसज्यप्रतषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् / पर्युदासे त्वस्मत्पक्ष एवायम् / बालप्रिया कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यम् / निवेशित इथि / नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टो ऽयं विषयः / निवृत्तिरूपो निर्वेद इति / निवृत्तिरूपः प्रध्वंसहेतुः / निर्वेद इति / तत्त्वज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः / यद्वा---सर्वतो निवृत्तिरूप इति / सर्वस्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः / निवृत्तिर्नाम काचिच्चित्तवृत्तिः / तस्य स्थायिभूतस्येति / सुखस्येत्यन्तस्य विवरणम् / रस्यमानताकृतो यः परिपोष इति सम्बन्धः / निवृत्तेति / निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भावस्तत्वं तस्य काले प्रसरकाले इति वा पाठः / सम्भाव्यते ज्ञायते / शमः स्थायीति केचित् / तन्मतमाह--अन्य इति / सर्वेति / सर्वासां चित्तवृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः / तृष्णाक्षयशब्दार्थो ऽप्ययमेवेति भावः / अस्येति / शान्तस्येत्यर्थः / सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्तीनामभावस्य विवक्षणेदोषं दर्शयन्नाह--तृष्णेत्यादि / तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधो ऽत्यन्ताभावस्तद्रूपत्वे / सर्वचित्तवृत्तिप्रशमपदार्थस्येति शेषः / चेतोवृत्तित्वाभावेनेति / अभावरूपत्वादिति भावः / भावत्वायोगादिति / भावान्तर्भावासम्भवादित्यर्थः / पर्युदास इति / विवक्षिते इति शेषः / पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः / यथा अधर्मादिपदस्य धर्मवरोधिपापादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वञ्चित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी लोचनम् अन्ये तु--- स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते / पुनर्निमित्तापाये तु शान्त एव प्रलीयते // इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षणा अनुपजातविशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते / एतच्च नातीवास्मत्पक्षाद्दूरम् / प्रागभावप्रध्वंसाभावकृतस्तु विशेषः / युक्तश्च प्रध्वंस एव तृष्णानाम् / यथोक्तम्---'वीतरागजन्मादर्शनात्' इति / प्रतीयत एवेति / मुनिनाप्यङ्गीक्रियत एव 'क्वचिच्छमः' इत्यादि / वदता / न च तदीया पर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् / 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु 'तस्य प्रशान्तवाहिता संस्कारात् / तच्छिद्रेषु प्रत्ययान्तराण संस्कारेभ्यः' बालप्रिया चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् / अस्मत्पक्ष एवायमिति / निर्वेदरूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः / स्वं स्वमिति / षष्ठाध्यायान्तिमभागस्थो ऽयं श्लोकः / अस्मात्पूर्वो ऽयं श्लोकः--- भावा विकारा रत्याद्याः शान्तस्तु प्रकृतर्मतः / विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते // इति / स्वमिति / स्वं स्वीयम् / निमित्तम् वनितादिरूपम् / शान्तान्निर्विकारादन्तः- करणरूपात्प्रकृतेः / भावः रत्यादिः / अनुपेति / अनुपजातविशेषा बाह्यवनितादिविषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः / एतदिति / उक्तमतमित्यर्थः / नातीवेत्यादि / अस्मत्पक्षसन्निकृष्टमित्यर्थः / प्रागभावेति / पक्षस्यास्य सर्वचित्तवृतितिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्रध्वंसाभाव इति विशेष इत्यर्थः / युक्तश्चेत्यादि / तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः / यथोक्तमिति / सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः / न्यायसूत्रकृतेतिशेषः / वीतेति / तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रम् / वीतरागस्य रागादिरहितस्य / जन्मनः अदर्शनात् यतो जन्म न भवति, तस्मादित्यर्थः / किन्तु सरागस्यैव जन्मेति भावः / आत्मनो नित्यत्वसाधकमिदम् / प्रतीयत एवेत्येतदन्यथापि व्याचष्टे--मुनिनेत्यादि / वदता मुनिनेत्यन्वयः / शमपदमत्र योगेन निर्वेदपरमिति भावः / चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः / अतस्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाह---ने चेत्यादि / तदीयेति / शान्तसम्बन्धिनीत्यर्थः / पर्यन्तावस्था निरीहावस्था / अप्रतीयमानतेति / शान्तस्येति शेषः / फलभूमाविति / सुरतावस्थायामित्यर्थः / पूर्वभूमावित्यादि / पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टेवेति सम्बन्धः / चित्तस्य क्षिप्ताद्या लोचनम् इत सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव / ननु न प्रतीयते नास्य विभावाः सन्तीत चेत्--न; प्रतीयत एव तावदसौ / तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायी च दर्शितः / ननु तत्र हृदयसंवादाभावाद्रस्यमानतैव नोपपन्ना / क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तम् / ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति / तर्हि वीतरागाणं शृङ्गारो न बालप्रिया नानावस्थाः, ता भूमय इत्युच्यन्ते / प्रशान्तेत्यादि / "तस्य प्रशान्तवाहितासंस्कारात्, तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः" इमे योगसूत्रे / अत्राद्यस्येयं भोजवृत्तिः-- "तस्य चेतसः उक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृशप्रवाहपरिणाम चित्तं भवतीत्यर्थः" इति / सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे / अस्यापीयं भोजवृत्तिः---"तस्मिन् समाधौ स्थितस्य छिद्रेव्यन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्यो ऽपि भवन्ति" इति / चित्राकारेति / विस्मयावहेत्यर्थः / राज्येत्यादि / चेष्टेति शेषः / अत्र समाधिकाले यमादिचेष्टा व्यत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः / जनकादेरिति / जनकमहाराजो महायोगीति प्रसिद्धिः / इतीति हेतौ / यमेति / यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भवादित्यर्थः / प्रतीयत एवेति / शान्तो रस इति शेषः / शङ्कते---नन्वित्यादि / नन प्रतीयत इति / शान्त इति शेषः / कुत इत्यत्राह---नास्येत्यादि / समाधत्ते---नेति / के वा विमाबा इत्यत्राह---तस्येत्यादि / तस्य च विभावैर्भवितव्यमेवेत्यन्वयः / तानाह---प्राक्तनेत्यादि / प्राक्तनानां कुशलानां सत्कर्मणां परिपाकः तथा परमेश्वरानुग्रहः तथाध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु बीतरागेषु च परिशीलनं तदादिभिरित्यर्थः / उपसंहरति---इतीत्यादि / इयतैव उक्तप्रकारेणैव / शङ्कते--नन्विति / तत्र शान्ते / हृदयेति / प्रतिपत्तॄणामिति शेषः / समाधत्तं--क इति / सः हृदयसम्वादः उक्तमिति / वृत्तिकृतेति शेषः / 'यदि नामेऽत्यादिग्रन्थमवतारयति---नन्वित्यादि / प्रतीयत इति शान्त इति शेषः / विशेषमाह---सर्वस्येति / प्रतिबन्द्या उत्तरमाह---तर्हित्यादि / सो ऽपि शृङ्गारो ऽपि तदाहेति / तदभिप्रायेणाहेत्यर्थः / नन्वित्यादि / असौ धर्मप्रधानो यदि नाम सर्वजनानभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्य- / न च वीरे तस्यान्तर्भावः कर्तं युक्त- / तस्याभिमानमयत्वेन व्यवस्थापनात् / अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः / तयोश्चैवंविधविशेषसद्भावे ऽपि यद्यैक्यं लोचनम् श्लाध्य इति सो ऽपि रसत्वाच्च्यवतामिति तदाह--यद नामेति / ननु धर्मप्रधानो ऽसौ वीर एवेति सम्भावयमान आह--न चेति / तस्येति / वीरस्य / अभिमानमयत्वेनेति / उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः / अस्य चेति शान्तस्य / तयोश्चेतिर् / इहामयत्वनिरीहत्वाभ्यामत्यन्तविरद्धयोरपीति चशब्दार्थः / वीररौद्रयोस्त्वत्यन्तविरोधो ऽपि नास्ति / समानं रूपं च धर्मार्थकामार्जनोपयोगित्वम् / नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित्, शान्तस्यैवेदं नामान्तरकरणम् / तथा हि मुनिः-- दानवीरं धर्मवीरं युद्धवीरं तथैव च / रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितम् // बालप्रिया वीर एवेति सम्बन्धः / असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः / इतीत्यादि / इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः / वृत्तौ---'न चेऽत्यादि / 'वीरे' धर्मवीरे / 'तस्य' शान्तस्य न च युक्त इति सम्बन्धः / 'तस्येऽति / वीरस्येत्यर्थः / 'अभिमानमयत्वेन, गर्वमयत्वेन / इममर्थं विवृणोति लोचने--उत्साहो हीत्यादि / उत्साहः वीरस्थायी / एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः / तयोश्चेति चकारार्थमाह--इहेत्यादि / तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोति--वीररौद्रयोरित्यादि / धर्मेति / धर्मर्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः / अतस्तयोरैक्यं स्यादिति भावः / दयावीरादीनामित्यादिग्रन्थमवतारयति--नन्वित्यादि / एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे / दयावीर इत्यादि / दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः / दयावीर इत्यस्यानन्तरं 'को ऽभिधीयताऽमिति च पाठः / प्रतिवक्ति--नासावित्यादि / दयावीर इत्यनुषज्यते / असौ कश्चिन्नेति / धर्मवीरो दानवीरो वा नेत्यर्थः / तर्हि किमात्मक इत्यत्राह--शान्तस्यैवेत्यादि / इदं दयावीर इत्येतत् / शान्तस्यैव नामान्तरकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः / कुत मुनवचनं प्रमाणयति--तथेत्यादि / तथाहीति / दयावीरस्य शान्तान्तर्भावाद्धेतोरित्यर्थः त्रैविध्यमेवाभ्यधादित्यनेनास्य सम्बन्धः / दानवीरमिति / त्रिविधसम्मितमिति / त्रैविध्येन विभक्तमित्यर्थः / परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः / दयावीरादीनां च चित्तवृत्तिवशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः / तदेवमस्ति शान्तो रसः / तस्य चाविरुद्धरसव्यवधाने प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् / यथा प्रदर्शिते विषये / लोचनम् इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् / तदाह--dayÃvÅrÃdÅnäcetyÃdigrahaïena / विषयजुगुप्सारूपत्वाद्बीभत्से ऽन्तर्भावः शङ्क्यते / सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् / आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः / तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् / मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः / स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना // 26 // बालप्रिया आगमपुरस्सरमिति / ब्रह्मा प्राहेत्यक्तेरिति भावः / त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः / 'दयावीरादीनां चे' तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातो ऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् / यदि वा तथा ग्रन्थे पठनीयमिति बोध्यम् / वृत्तौ 'चित्तवृत्तिवशेषाणाऽमिति / चर्व्यमाणानामिति शेषः / दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः / 'सर्वाकारम्' इति क्रियाविशेषणम् / सर्वथेत्यर्थः / 'अहङ्काररहितत्वेनेऽति हेतौ तृतीया, रहितत्वे इति च पाठः / नायकस्येति शेषः / 'इतरथा' अहङ्कारसहितत्वे / शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्से ऽन्तर्भाव इति केचित् / तन्मतं प्रसङ्गान्निराकरोति लोचने---विषयेत्यादि / विषयजुगुप्सारूपत्वादिति / शान्तस्येति शेषः / अस्येत्यपकर्षो वा / शङ्क्यत इति / कैश्चिदिति शेषः / वस्तुतो नैवमित्याह--सा त्वित्यादि / सा जुगुप्सा / अस्य शान्तस्य / तस्याः जुगुप्सायाः / शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह--मोक्षेत्यादि / स चेति / शान्तश्चेत्यर्थः / बह्वित्यादि / वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः // 26 // एतदेव स्थिरीकर्तुमिदमुच्यते-- _________________________________________________________ रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि / निवर्तते हि रसयोः समावेशे विरोधिता // DhvK_3.27 // __________ रसान्तरान्तरितयोरेकवाक्यस्थयोरपि / निवर्तते हि रसयोः समावेशे विरोधिता // 27 // रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः / यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते / यथा--- भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः / gìhaæ शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः // सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् / संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः // विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् / निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् // लोचनम् स्थिरीकर्तुमिति / शिष्यबुद्धावित्यर्थः / अपिशब्देन प्रबन्धविषयतया सिद्धो ऽयमर्थ इति दर्शयति---भूरेण्विति / विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तम् / स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति, बालप्रिया अपिशब्देनेति / 'ekavÃkyasthayorapÅ'tyapiÓabdenetyartha÷ / वृत्तौ---'bhÆreïvi'tyÃdi / इदं काव्यप्रकाशे ऽप्युदाहृतम् / वीराः पतितान् स्वदेहानपश्यन्नित सम्बन्धः / यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् / 'दीग्धान्' व्याप्तान् 'वासितेऽति / सुरभीकृतेत्यर्थः / 'बाहुमध्यं' बक्षः / 'क्रव्यभुजां' मांसाशिनाम् / चन्दनवारीणां सेको यत्र तादृशैः / 'कल्पलतादुकूलैः' कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा--कल्पलता एव दुकूलानि तैः / 'ललनाः' स्वर्वेश्याः / लोचने---विशेषणैरिति / भूरेण्वित्यादिदेहविशेषणैरित्यर्थः / असम्भावनास्पदम् स्वीयत्वसम्भावनाया अभावस्य निमित्तम् / दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् / उक्तं व्यञ्जितम् / ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात् ; प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह--स्वेत्यादि / देहत्वाभिमानादिति / वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः / इत्यादौ / अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी / _________________________________________________________ विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् / विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ // DhvK_3.28 // __________ विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् / विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ // 28 // यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शृङ्गारे / स हि रतपारिपोषात्मकत्वाद्रतेश्च लोचनम् अन्यथा विभिन्नविषयत्वात्को विरोधः / ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते / भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना / तदाह--तदङ्गयोर्वेति / तयोरङ्गे तत्स्थायिभावावित्यर्थः / वीररसेति / 'वीराः स्वदेहान्' इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावे ऽपि सुतरां वीरस्य व्यवधायकतेति भावः // 27 // अन्यत्र चेति मुक्तकादौ / सहि शृङ्गारः सुकुमारतम इति सम्बन्धः / सुकुमारस्तावद्रसजातीयः बालप्रिया एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः / तादात्म्येति / प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः / तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः / 'तदङ्गयोर्वेऽति ग्रन्थमवतारयति--नन्वित्यादि / वीर एवेति / साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः / तत्स्थायिभावाविति / शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः / इत्यादिनेति / वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः / उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः / अवगत्येत्यनन्तरं वीरो रस इति शेषः / वीरव्यवधानं विवृणोति--कर्तृकर्मणोरित्यादि / कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च / समस्तेत्यादि / अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः / इतीति हेतौ / भाव इति / अयमर्थः--'bhÆreïvi'tyÃdiviÓe«aïÃrthabodhe बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः / श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति // 27 // 'प्रबन्धे ऽन्यत्र चेऽत्यत्रान्यत्रपदं व्यापष्टे--मुक्तकादाविति / 'सुकुमारतमो हि स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते / _________________________________________________________ अवधानातिशयवान् रसे तत्रैव सत्-कविः / भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते // DhvK_3.29 // __________ अवधानातशयवान्रसे तत्रैव सत्कविः / भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते // 29 // तत्रैव च रसे सर्वेभ्यो ऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् / तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति / शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः / एवं च सति-- _________________________________________________________ विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा / तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति // DhvK_3.30 // __________ विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा / तद्विरुद्धरसस्पर्शस्तदङ्गानां दुष्यत // 30 // लोचनम् ततो ऽपि करुणस्ततो ऽपि शृङ्गार इति तमप्रत्ययः // 28-29 // एवं चेति / यतो ऽसौ सर्वसंवादीत्यर्थः / तदिति / शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गाराङ्गानां सम्बन्धी स्पर्शो न दुष्टः / तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया ӭङ्गाराङ्गभावमुपागमन् / यथा ममैव स्तोत्रे--- त्वां candracƬaæ सहसा स्पृशन्ती प्राणैश्वरं gìhaviyogataptà / सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे // बालप्रिया स' इति कारिकापाठाभिप्रायेण व्याचष्टे---स हीत्यादि / रसजातीय इति / रसत्वजातिमानित्यर्थः // 28-29 // 'एवञ्चेऽत्येतत् व्याचष्टे--यत इति / शृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः / 'vineyÃni'tyÃdyarthaæ व्याख्यास्यन्नादौ तद्विरुद्धेत्याद्युत्तरार्धं व्याचष्टे--तदित्यादि / भावार्थमाह--तयेत्यादि / रसान्तरेति / शान्तादीत्यर्थः / यया ӭङ्गाराङ्गभावमुपागमन्निति / यया भङ्ग्या वर्णनया ӭङ्गारविभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः / अत्रोदाहरणमाह--त्वामित्यादि / gìhaviyogena gìhaæ gìhena वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती / सा विषयान्तरसञ्चारिणी मे संवित् अन्तःकरणं तद्वृत्तिर्वात्वां स्पृशन्ती किञ्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति / शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति / सदाचारोपदेशरूपा हि नाटकादिगोष्ठी लोचनम् इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणम् / विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः / वाग्रहणेन पक्षान्तरमुच्यते / तदेव व्याचष्टे--न केवलमिति / वाशब्दस्यैतद्य्वाख्यानम् / अविरोधलक्षणं परिपोषपरिहारादि पूर्वोक्तम् / विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्यवधाने नापि लभ्येते यथान्यैर्व्याख्याते / सुखमिति / रञ्जनापुरःसरमित्यर्थः / ननु काव्यं krŬÃrÆpaæ क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्क्याह--सदाचारेति / बालप्रिया ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितम् / अपिशब्द आपाततो विरोधं द्योतयति / विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानम् / अनेन ध्येयमात्रविषयकज्ञानं दर्शितम् / यद्वा--विलीयापि विलीयते द्रवीभूयापि अत्यन्तं द्रुता भवतीत्यर्थः / भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किञ्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः / अत्र संविदादौ विरहतप्तनायिकात्वादिप्रतीत्या ӭङ्गारविभावत्वादिप्राप्तिः, तदाह--शृङ्गारभङ्ग्या निरूपणमिति / पूर्वार्धं व्याचष्टे--विनेयानित्यादि / एवकारस्य नञा सम्बन्ध इति दर्शयति---नैवेति / पक्षान्तरमिति / अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तेभ्यः पक्षेभ्यो ऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः / एतद्य्वाख्यानमिति / स न केवलमित्यादिव्याख्यानमित्यर्थः / अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टे---परिपोषेत्यादि / 'vineyÃni'tyÃdi 'तदर्थमपि वेऽत्यन्तं 'vineyÃni'tyÃdiv­ttervivaraïaæ, 'स क्रियमाण' इत्यस्य विवरणं 'विरुद्धसमावेश' इति / फलितमाह--न केवलं पूर्वोक्तैः प्रकारेरिति / विरुद्धसमावेशो न दुष्यतीति शेषः / किन्त्वेवं क्रियमाणो ऽपि न दुष्यतीति भावः / विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनति---न त्वित्यादि / नास्ते इत्यन्वयः / न भवतीत्यर्थः / व्यवधानेति / रसान्तरेण यद्व्यववधानमव्यवधानं वा तेनापीत्यर्थः / क्वचिल्लभ्यत इति / काव्यशोभा नेत्यनयोरनुषङ्गः / यथेत्यादि / तथेति पूर्वेण सम्बन्धः / अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा काव्यशोभार्थं वेति विकल्पपरं बोध्यम् / वृत्तौ 'vineyÃni'tyÃdyuktasyaiva विवरणम्---'शृङ्गारेऽत्यादि / विनेयजनहितार्थमेव मुनिभिरवतारिता / किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी / ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः / किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् // इत्यादिषु नास्ति रसविरोधदोषः / लोचनम् मुनिभिरिति---भरतादिभिरित्यर्थः / एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् / ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः / न; अस्ति प्रकारान्तरं, तदाह--किं चेति / शोभातिशयमिति / अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः / यथोक्तम्---'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्कारा' इति / मत्ताङ्गनेति / अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति बालप्रिया तत्र सुखमित्येतद्व्याचष्टे--रञ्जनेति / एतच्चेत्यादि / प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य / नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः / इतीति हेतौ / किञ्चेत्यादिकमवतारयति---नन्वित्यादि / शृङ्गाराङ्गतेति / शृङ्गारविभावानुभावतेत्यर्थः / समाधत्ते--नेति / तदिति / प्रकारान्तरमित्यर्थः / शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे--अलङ्कारेत्यादि / 'satya'mityÃdi / सत्यमित्यर्धाङ्कीकारे / 'रामाः' रमण्यः कामा इति च पाठः 'विभूतयः' ऐश्वर्याणि / 'मत्तेऽति / मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष- स इव लोलमस्थिरम् / 'hÅ'ti प्रसिद्धौ / रामादीनां मनोरमत्वे ऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वे ऽपि तास्सर्वा निष्फला एवेति भावः / उक्तमर्थं लोचने विवृणोति--अत्रेत्यादि / सर्वस्यानित्यत्व इति / समस्तानित्यत्वे इति च पाठः / सर्वजीवितस्यास्थिरत्वे इत्यर्थः / न कृत इति सम्बन्धः / कस्यचिद्विभावस्य शान्तादिविभावस्य / शृङ्गारभङ्ग्या ӭङ्गारविभावत्वयोजनेन / सत्यमितीति / _________________________________________________________ विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः / विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित् // DhvK_3.31 // __________ विज्ञायेत्थं रसादीनामविरोधविरोधयोः / विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् // 31 // इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति / एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते-- _________________________________________________________ वाच्यानां वाचकानां च यद् औचित्येन योजनम् / रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः // DhvK_3.32 // __________ वाच्यानां वाचकानां च यदौचित्येन योजनम् / रसादिविषयेणैतत्कर्म मुख्यं महाकवेः // 32 // लोचनम् परहृदयानुप्रवेशेनोक्तम्; न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः // 3.0 // तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह--विज्ञायेत्थमिति // 31 // रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति / तद्विषयस्येति / रसादिविषयस्य / तदिति बालप्रिया इत्यनेनेत्यर्थः / परेति / पराभिमतार्थाङ्कीकारेणेत्यर्थः / अलीकेति / अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः / यस्येति / जीवितस्येत्यर्थः / तत्र जीविते / तत्र लोलतायामुपमानतेति सम्बन्धः / तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः / सम्भाव्येति / सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना ӭङ्गाराङ्गस्येत्यर्थः / तदुक्तेः फलमाह--प्रियेत्यादि / तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः / तत्प्रीत्या इति च पाठः / विनेय इति / व्युत्पाद्यो राजकुमारादिरित्यर्थः / तथा च यया कयापि विधया ӭङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः // 3.0 // 'विज्ञायेऽत्यादिकारिकामवतारयति---तदेतदित्यादि // 3.1 // रसादिष्वित्यस्य विवरणम्---रसादिविषये इति / 'व्यञ्जकवाच्येऽत्यादिग्रन्थं वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणउचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म / अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् / एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह-- _________________________________________________________ रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः / औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः // DhvK_3.33 // __________ रसाद्यनुगुणत्वेन व्यवहारो ऽर्थशब्दयोः / औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः // 33 // व्यवहारो हि वृत्तिरित्युच्यते / तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः / वाचकाश्रयाश्चोपनागरिकाद्याः / वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपिनाट्यस्य काव्यस्य च च्छायामावहन्ति / रसादयो हि द्वयोरपि तयोर्जीवभूताः / इतिवृत्तादि तु शरीरभूतमेव / लोचनम् उपयोगित्वम् मुख्यमिति / 'आलोकार्थी' इत्यत्र यदुक्तं तदेवोपसंहृतम् / महाकवेरिति सिद्धवत्फलनिरूपणम् / एवं हि महाकवित्वं नान्यथेत्यर्थः / इतिवृत्तविशेषाणामिति / इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः--'विभावभावानुभावसञ्चार्यौचित्यचारुणः / विधिः कथाशरीरस्य' इत्यादिना / काव्यार्थीकृत्येति / अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः / एतच्च निर्णीतमाद्योद्द्योते--'काव्यस्यात्मा स एवार्थः' इत्यत्रान्तरे // 3.2 // एतच्चेति / यदस्माभिरुक्तमित्यर्थः / भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति / द्वयोरपि तयोरिति / वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः / जीवभूता इति / 'वृत्तयः काव्यमातृकाः' इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयणोपदेशेन रसस्यैवजीवितत्वमुक्तम् / भामहादिभिश्च-- स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते / prathamÃlŬhamadhava÷ पिबन्ति कटुभेषजम् // बालप्रिया व्याचष्टे--व्यञ्जकानीत्यादि / आलोकार्थीत्यादि / आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः // 3.2 // अत्र केचिदाहुः--'गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः / रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्' इति / अत्रोच्यते--यदि रसादिमयमेव वाय्यं यथा गौरत्वमयं शरीरम् / एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् / न चैवम्; तथा चैतत्प्रतिपादितमेव प्रथमोद्द्योते / लोचनम् इत्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः / शरीरभूतमिति / 'इतिवृत्तं हि नाट्यस्य शरीरं' इति मुनिः / नाट्यं च रस एवेत्युक्तं प्राक् / गुणगुणिव्यवहार इति / अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः / न त्विति / क्रमस्यासंवेदनादिति भावः / प्रथमेति / 'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते' इत्यादिना प्रतिपादितमदः / बालप्रिया कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान् व्यवहारो यः, एता वृत्तयः एताः द्विवधाः स्थिताश्चेत्यन्वयः / लोचने---रसोपयोगजीवित इति / रसोपयोग एव जीवितं यस्य स इत्यर्थः / शेषं सर्वं स्पष्टम् / 'गुणगुणिव्यवहार' इत्यस्य व्याख्यानम्--धर्मधर्मिव्यवहार इति / अत्र हेतुं दर्शयति---अत्यन्तेत्यादि / गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः / अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः / न तु पृथग्भूतमित्यत्र हेतुमाह--क्रमस्यासंवेदनादिति / वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः / वृत्तौ---'yadÅ'tyÃdyanuvÃda÷ / अत्र दृष्टान्तमाह--'यथेऽत्यादि / 'गौरत्वमयं ÓarÅra'miti गुणगुणिनोस्तादात्मयेन व्यवहारः / 'एवं satÅ'ti / वाच्यस्य रसादिमयत्वे सतीत्यर्थः / प्रतिभासेरन्नित्यनेनास्य सम्बन्धः / दृष्टान्तप्रदर्शनपूर्वकमाह---'यथेऽत्यादि / 'नियमेनैव भासत' इति / द्रव्यप्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः / 'तथेऽति / नियमेनैवेत्यस्यानुषङ्गः / 'pratibhÃseranni'ti / यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः / अत्रेष्टापत्तिं परिहरति--'न caiva'miti / 'स्यान्मतम्' इति शङ्काद्योतकम् / जात्यत्वमिवेति योजना / जात्यत्वमुत्कृष्टरत्नगतो स्यान्मतम्; रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यनां रसादिरूपत्वमिति / नैवम्; यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत / न चैवम्; लोचनम् ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् / माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासे ऽपि सर्वस्य नियमेन भातीत्याशङ्कते---स्यादिति / एतत्परिहरति---नैवमिति / एतदुक्तं भवति---अत्यन्तोन्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतम् / उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् / रसादीनां चोन्मग्नतास्त्येवेत्येवं केचिदेतं ग्रन्थमनैषुः / अस्मद्गुरवस्त्वाहुः---अत्रोच्यत इत्यनेनेदमुच्यते-- यदि रसादयो बालप्रिया जातिविशेषः / यता मालत्यां "जात्येन चन्द्रमणिनेव mahÅdharasye"ti / 'प्रतिपत्तृविशेषतः' ज्ञातृविशेषेण कर्त्रा / स्यादित्यादिग्रन्थमवतारयति लोचने---नन्वित्यादि / यदित्यादि / यत् गौरत्वादि / यस्य शरीरादेः / तत् गौरत्वादि / तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः / यत्र यत्र यद्धर्मत्वं तत्र प्रत्यक्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् / अनैकान्तिकमिति / व्यभिचारीत्यर्थः / कुत्र व्यभिचार इत्यत आह---माणिक्येत्यादि / तत्प्रतिभासे माणिक्यभाने / न भातीति / तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः / वृत्तौ---'यथेऽत्यादि / 'जात्यत्वेन' जात्यत्वप्रकारेण / 'भासमाने' प्रतिपत्तृविशेषगतसाक्षात्कारविषये / रत्नस्वरूपानतरिक्तत्वं रत्नादभिन्नत्वम् / 'तस्य' जात्यत्वस्य / 'लक्ष्यते' ज्ञायते / 'विभावेऽति / विभावानुभावादरूपं यद्वाच्यं तस्मादव्यतरिक्तत्वामित्यर्थः / 'न चैवम्' इति / एवं न लक्ष्यते इत्यर्थः / कुत इत्यत्राह--'न hÅ'tyÃdi / न ह्यवगम इति सम्बन्धः / यत इत्यादि न चैवमित्यन्तस्य परिहारग्रन्थस्य भावमाह लोचने--एतदुक्तमित्यादि / अत्यन्तोन्मग्नस्वभावत्व इति / स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः / सतीत / इत्येतदिति शेषः / तद्धर्मत्वादित्यादि / तद्धर्मत्वादित्यस्य विज्ञेषणमित्यर्थः / कृतमिति / अभिमतमित्यर्थः / यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मग्नस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः / इत्थं च जात्यत्वेन व्यभिचार इत्याह---उन्मग्नेति / उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः / अत्यन्तलीनस्वभावत्वात् अनुन्मग्नस्वभावत्वात् / स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् / एतं ग्रन्थमित / यत इत्यादि न चैवमित्यन्तं ग्रन्थमित्यर्थः / न हि विभावानुभावव्यभिचारिण एव रसा इति कस्याचिदवगमः / अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमो ऽवश्यम्भावी / स तु लाघवान्न प्रकाश्यते ऽइत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः' इत्युक्तम् / लोचनम् वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा / न तावत्प्रथमः पक्षः, सर्वान् प्रति तथानवभासात् / नापि द्वितीयः, जात्यत्ववदनतिरिक्तत्वेनाप्रकाशनात् / एष च हेतुराद्ये ऽपि पक्षे सङ्गच्छत एव / तदाह---स्यान्मतमित्यादिना न चैवमित्यन्तेन / एतदेव समर्थयति---न हीति / अत एव चेति / यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् / स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् / यस्यापि प्रतीतिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतरित्येवमन्यत्र / ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तम् / तत्कल्पने च प्रमाणं नास्ति / अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य बालप्रिया स्बमतमाह--अस्मादित्यादि / तथानवभासादत्यन्तेन 'प्रतिभासेरन्न चैवम्' इत्यन्तग्रन्थो विवृतः / अप्रकाशनादिति / अप्रकाशादित्यर्थः / आद्ये ऽपि पक्ष इति / रूपादिसदृशा वा इति पक्षे ऽपीत्यर्थः / रूपादीनामनतिरिक्तत्वेन प्रकाशनादित भावः / इत्यन्तेनेति / इतीति शेषः / आहुरिति पूर्वेण सम्बन्धः / वृत्तावत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टे--यतो नेत्यादि / तत्प्रतीतौ रसप्रतीतौ / सर्वथेति / नेत्यस्यानुषङ्गः / नानुपयोगिनी उपयोगिन्येव / क्रमो ऽवश्यंभावीत्यस्य विवरणम्--क्रमेणावश्यं भाव्यमिति / कुत इत्यत्राह---सहेति / उपकारायोगादिति / उपकार्योपकारकभावायोगादित्यर्थः / यस्यापीति / उक्तिः प्रागित्यनेन सम्बन्धः / तस्यापीति / मते इति शेषः / व्यपदेशिवत्वादिति / राहोश्शिर इत्यादिवद्भेग्रन्थमवतारयति---नन्वित्यादि / इत्युक्तमिति / तदुक्त्या क्रमो ऽस्तीत्यावेदितमिति भावः / तत्कल्पन इति / क्रमकल्पन इत्यर्थः / रसप्रतीत्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः / कुतस्येत्युदयस्येत्यस्य विशेषणम् / फलितमाह--ततश्चेत्यादि / सहैव युगपदेव / वचनेत्यादि / वचनवायापारो वाच्यार्थप्रतिपादनम् / ननु शब्द एव प्रकारणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया / न ह शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् / तथा हि गीतादिशब्देभ्यो ऽपि रसाभिव्यक्तिरस्ति / न च तेषामन्तरा वाच्यपरामर्शः / अत्रापी ब्रूमः---प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् / किं तु तद्य्वञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् / तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनम् / अथ लोचनम् पदविरहितस्वरालापगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् / ततश्चैकयैव सामग्न्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिन्दिति तदाह--नन्विति / यत्रापि गीतशब्दानामर्थो ऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् / न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाह---न चेति / तेषामिति गीतादिशब्दानाम् / आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः / अनुमतमिति / 'यत्रार्थः शब्दो वा' इति ह्यवोचामेति भावः / न तर्हीति / ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया; सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् / तदाह---अथेति / तदिदि वाचकशक्तिः / बालप्रिया तदाहेति / उक्तामाशङ्कां 'nanvi'tyÃdinà 'परामर्श' इत्यन्तेन प्रदर्शयतीत्यर्थः / 'न चेऽत्यादिग्रन्थमवतारयते--यत्रापीत्यादि / 'anupayoginÅ'tyatra हेतुमाह--ग्रामेत्यादि / अपेति / अपहस्तितः अनादृतः वाच्यानुसारः वाच्यर्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया / सेति / वाच्यप्रतीतिरित्यर्थः / 'गीतादीनाऽमित्यत्रादिपदार्थमाह---आदीत्यादि / विलपितं विलापः "विलापो 'नर्थकं वच' इत्यमरः / वृत्तौ 'तद्व्यञ्जकत्वम्' इति / प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः / 'तेषां' शब्दानाम् / 'स्वरूपविशेषेऽति / शब्दस्वरूपविशेषेत्यर्थः / 'वाचकेऽति / वाचकशक्तिरभिधा सैव निबन्धनं प्रयोजकं यस्य तत् / व्यक्तेरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः / 'येषाम्' इति / तद्व्यञ्जकत्वमित्यनुषङ्गः / 'tadi'ti व्यञ्जक्तवमित्यर्थः / 'न tarhÅ'ti / ततश्च व्यञ्जकत्वस्य वाचकशक्तिनिबन्धनत्वाभावे च / गीतवदिति / गीतेन तुल्यमित्यर्थः / न चैवं एवं न भवति च / इतीति हेतौ / वाच्यनिष्ठैव वाच्यविषयिकैव / प्रागत्यादि / तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव / स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते / यद च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यव्च्छिन्नशब्दमात्रसाध्या रसादप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां लोचनम् वाच्यवाचकभावेति / सैव वाचकशक्तिरत्युच्यते / एतदुक्तं भवति--मा भूद्वाच्यं रसादिव्यञ्जकम्; अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्यप्रतीतेः पूर्वभावित्वमिति / ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तुक्वचच्छ्रुते ऽपि काव्येरसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्क्याह--यदि चेति / प्रकरणावगमो हि क उच्यते? किं वाक्यान्तरसहायत्वम्? अथ वाक्यान्तराणां सम्बन्धिवाच्यम् / उभयपरिज्ञाने ऽपि न भवति प्रकृतवाक्यार्थावेदने रसोदयः / बालप्रिया वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः / वृत्तौ 'अथेऽति यदीत्यर्थे / 'tannibandhana'miti / सा निबन्धनं यस्य तदित्यर्थः / व्यञ्जकत्वमित्यनुषङ्गः / 'tadi'ti / तर्हित्यर्थः / 'स तु क्रम' इति / वाच्यप्रतीत्युत्तरकालत्वरूपः क्रमस्त्वित्यर्थः / व्यङ्ग्यप्रतीतेरित्यनुषङ्गः / तन्निबन्धनमित्यत्र तत्प्दं व्याचष्टे लोचने--वाचकशक्तिरिति / सैवेति / स एवेति / च पाठः / वाच्यवाचकभाव एवेत्यर्थः / भावार्थमाह---एतदित्यादि / रसादिव्यञ्जकमिति / रसादिव्यक्तिजनकमित्यर्थः / तत्प्रतीतिरिति / रसादिप्रतीतिरत्यर्थः / तेनेति / शब्देनेत्यर्थः / तस्यां कर्तव्यायामिति / रसादिप्रतीताबुत्पादयितव्यायामित्यर्थः / इतीति हेतौ / नन्वित्यादि / गीतशब्दवदिति / गीतशब्दे इवेत्यर्थः / अत्रापि काव्यशब्दे ऽपि / नन्वेवं यत्र शब्दः श्रुतो ऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आह--यत्त्वित्यादि / यत्तु यत्र / इत्याशङ्क्याहेति / इति शङ्कापूर्वकं समाधानं भवेदित्यन्तग्रन्थेनाहेत्यर्थः / वृत्तौ शब्दमात्रसाध्येत्यत्रत्यमात्रपदार्थविवरणम्---'वाच्यप्रतीतिमन्तरेणैवेऽति / 'तदवधारितेऽति / तत्तर्हि / अवधारितं ज्ञातं प्रकरणं यैस्तेषाम् / 'वाच्येऽत्यादि / तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः / 'असौऽरसादिप्रतीतिः / लोचने विवृणोति--प्रकरणेत्यादि / प्रकरणावगमः अवगम्यः प्रकरणपदार्थः / वाक्येति / वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वान्तरमित्यर्थः / काव्यमात्रश्रवणादेवासौ भवेत् / सहभावे च वाच्यप्रतीतेरनुपयोगः, उपयोगे वा न सहभावः / येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावी लोचनम् स्वयमिति / प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः / न चान्वयव्यतिरेकवतीं वाच्यप्रतीतिमपह्नुत्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितौ मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः / नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम्, सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षणमित्याशङ्क्याह--सहेति / एवं ह्युपयोग इति अनुपकारके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः / उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याह---येषामिति / तद्दृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां समर्थयिष्याम इति भावः / बालप्रिया प्रकृतवाक्यस्येति शेषः / अथेति प्रश्ने / वाक्यान्तराणामित्यादि / वाक्यान्तरतद्वाच्यमित्यर्थः / उभयेति / वाक्यान्तरतद्वाच्योभयेत्यर्थः / प्रकृतवाक्यार्थवेदन इति / प्रकृतवाक्यघटकतत्तत्पदार्थनवगम इत्यर्थः / वाच्यवाचकभावाव्युत्पत्तिमुपपादयति--प्रकरणमात्रमित्यादि / मात्रशब्देन वाच्यस्य व्यवच्छेदः / येषामिति / केषाञ्चित् प्रतिपत्तॄणामित्यर्थः / व्याख्यातमिति / बोधितमित्यर्थः / ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषो ऽपि सहकारी तदभावादेव वाच्यप्रतीतिविरहकाले रसादेरप्रतीतिरिति शङ्कां परिहरति--न चेत्यादि / न च पुष्णित इति सम्बन्धः / अन्वयेति / वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वयव्यतिरेकशालिनीमित्यर्थः / शरणत्वेनेति / प्रयोजकत्वेनेत्यर्थः / रसप्रतीतिपदभावयोरिति शेषः / नन्वित्यादि / उपयोग इति / रसादिप्रतीतिं प्रतीति शेषः / क्रमाश्रयेणेति / वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यरूपक्रमाश्रयेणेत्यर्थः / तर्हि उपयोगः क इत्यत्राह--सहेति / तत् कीदृशमित्याङ्क्याह--एकेति / वाच्यप्रतीतेः रसादिप्रत्यायकसामग्न्यधीनत्वरूपो रसादिसहभाव इति भावः / उपयागाः उपयोगपदार्थः / आशङ्क्येति / आपाततश्शङ्कित्वेत्यर्थः / सहभावे चेत्यादिग्रन्थस्य भावमाह--एवं हीत्यादि / अनुपकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः / मात्रपदार्थं विवृणोति--वस्त्वित्यादि / वस्तु उपकारकत्वरूपस्तदर्थः / पूर्वभावितेति / पूर्वकालवृत्तित्वमित्यर्थः / क्रम इत्यन्तग्रन्थस्य भावमाह--त्वद्दृष्टान्तेनेत्यादि / त्वद्दृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयति---नन्वित्यादि / शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः / क्रमः / तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते / लोचनम् ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्क्याह--तत्त्विति / क्रियापौर्वापर्यमत्यनेन क्रमस्य स्वरूपमाह--क्रियेते इति / क्रिये वाच्यव्यङ्ग्यप्रतीति यदि वाभिधाव्यापारो व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते / क्वेत्याग--रसादौ विषये / कीदृशि? अभिधेयान्तरात्तदभिधेयविशेषाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्कमेणेत्युक्तम् / तथा वाच्येनाविरोधिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः / कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भं हेतुमाह--आशुभाविनीष्विति / अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणानिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम्, तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या / एतदुक्तं भवति---यतो गुणवति काव्ये ऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते / ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आह--आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन् भावयन्ति बालप्रिया शब्दजन्यक्रियेत्यर्थः / क्रियापदार्थमाह--क्रियेते इत्यादि / ते के इत्यत्राह---वाच्येति / शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाह--यदिवेत्यादि / अन्वयं दर्शयति--तयोरित्यादि / तयोः क्रिययोः / अत्र वाच्यव्यङ्ग्यप्रतीतिगतं पौर्वापर्यं तद्य्वापारयोरारोपितं बोध्यम् / रसादौ विषये इति / तथाच वाच्यप्रतीतेः रसादिरूपव्यङ्ग्यप्रतीतेश्चेत्यर्थः / अभिधेयविशेषादिति / तत्तद्वाच्यार्थविशेषादित्यर्थः / फलितमाह---सर्वथेत्यादि / अनभिधेये अभिधेयभिन्ने / अनेनेति / अनभिधेयत्वकथनेनेत्यर्थः / इत्युक्तमिति / इति दर्शितमित्यर्थः / लक्ष्यत एवेति / यथा "भ्रम dhÃrmike"tyÃdau / इतीति / इत्याकाङ्क्षायामित्यर्थः / निमित्तसप्तमीति / "यस्य च bhÃvene"ti सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः / हेत्वन्तरेति / अनन्यसाध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः / अनन्येत्यादिकं व्याचष्टे--घटना इत्यादि / कर्मधारयाभिप्रायेण विग्रहमाह--ताश्चेत्यादि / अनन्यदित्यस्य व्याख्यानम्--तदेवेति / तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः / उक्तमेव विवृणोति--न हीत्यादि / ओजोघटनया करुणादिप्रतीतिर्न हि साध्येत्यन्वयः किन्तु वीरादिप्रतीतिरेवेति भावः / उक्तस्य भावमाह--एतदित्यादि / असङ्कीर्णविषयतयेति / घटनान्तरासङ्कीर्णस्वविषयकत्वेनेत्यर्थः / आशुभाविनीष्वित्येतद्व्याचष्टे--वाच्येत्यादि / ता इति / लोचनम् तदास्वादं विदधतीत्यर्थः / एतदुक्तं भवति--सङ्घटनाव्यङ्ग्यत्वाद्रसादीनामनुपयुक्ते ऽप्यर्थविज्ञाने पूर्वामेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तो ऽपि पश्चादुत्पन्नत्वेन न भाति / अभ्यस्ते हि विषये ऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते / अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितत्वाद्व्याप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति, झटित्युत्पन्नेहि धूमज्ञाने तद्व्याप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ बालप्रिया घटना इत्यर्थः / रसादीनित्यादेर्विवरणम्---तदास्वादमित्यादि / तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोति---एतदित्यादि / सङ्घटनाव्यङ्ग्यत्वादिति / अर्थज्ञानोपयोगं विनापि सङ्घटनया व्यङ्ग्यत्वादत्यर्थः / पूर्वमेव वाच्यार्थज्ञानात्प्रागेव / उचितेति / अभ्यस्तेत्यर्थः / आसूत्रितर्ः इषत्स्फुरितः / तेनेत्यस्य न भातीत्यनेनान्वयः / वाच्येति / वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तो ऽपि विशिष्टो ऽपि; परिस्फुटास्वादः युक्तो ऽपीति च पाठः / पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन / न भातीति / सहृदयानामिति शेषः / अभ्यास इत्यादि / "अभ्यासस्तु समाने विषये j¤ÃnÃnÃmabhyÃv­ttari"ti nyÃyabhëye / प्रणिधानेत्यादि / "सूस्मूर्षया मनसो धारणं praïidhÃna"miti nyÃyabhëyam / धारणमेकाग्रीकरणम् / प्रणिधानादिनेत्यादिपदेन "praïidhÃnanibandhÃbhyÃsaliÇge"tyÃdinyÃyasÆtroktaliÇgÃdÅnÃæ ग्रहणम् / विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः / बलवत्वादिति / झटित्युद्बोधकसमवधानरूपदार्ढ्यवत्वादित्यर्थः / प्रबुसुत्सुतयेति / स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः / कूलं पिपतिषतीत्यादिवत् प्रयोगः / अभ्यस्त इत्यादिना समान्यत उक्तं विशिष्य दर्शयति--एवमित्यादि / इत्येवं व्याप्तेरित्यन्वयः / हृदयस्थितत्वादिति / संस्काररूपेणान्तः करणे वर्तमानत्वादित्यर्थः / पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः / मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः / उपयोगीति / वह्न्याद्यनुमिताविति शेषः / इतीति हेतौ / परामर्शेति / परामर्शस्थानीयं भवतीस्पष्टमिदं मतम् / झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः / तद्य्वाप्तीति / धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकुते सतीत्यर्थः / तदित्यादि / ताभ्यां धूमज्ञानव्याप्तिस्मृतिभ्यां विजातीयं यत् प्रणिधानानुकरणादिना प्रणिधानकरणादिना प्रतीत्यन्तरमालोचनरूपं क्वचित्तु लक्ष्यत एव / यथानुरणनरूपव्यङ्ग्यप्रतीतिषु / तत्रापि कथमिति चेदुच्यते-- अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावदभिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीति तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् / यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्य्धर्थमुदाहृतामु गाथासु / तथाविधे च विषये वाच्यव्यङ्ग्येयोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् / शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ--- गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु लोचनम् क्रमो न लक्ष्यते तद्वदिहापि / यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति / चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे--तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतो ऽनन्यसाध्या शब्दव्यापारैकजन्येति / न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना / यत्र तु सङ्घटनाव्यङ्ग्यत्वे नास्ति तत्र लक्ष्यत एवेत्याह--क्वचित्त्विति / तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कते---तत्रापीति / स्फुटमेवेति / अविवक्षितवाच्यस्य पदवाक्यप्रकाशता / तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः // इति हि पूर्वं वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः / गाथास्विति / बालप्रिया तस्य यो ऽनुप्रवेशः तस्य विरहादभावादित्यर्थः / आशुभाविन्यां झटिति भवन्त्याम् / अग्निप्रतीतौ पर्वतादौ वह्रेरनुमित्तौ / क्रम इति / व्याप्तिस्मृतिसहकृतस्य धूमज्ञानस्येति शेषः / उपसंहरति--तद्वदिति / अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यम् / वाच्याविरोधितेत्याद्युवत्या गम्यमर्थमाह--यदीत्यादि / अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाह--तस्येत्यादि / अर्थसतत्त्वमिति / अर्थस्य सङ्गतत्वमित्यर्थः / स्फुटमेव पौर्वापर्यमित्येतदुपपादयति---अविवक्षितेत्यादि / इति हि पूर्वमुक्तं वर्णसङ्घटनादिकमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः / इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचङ्कपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्ग्यालङ्कारप्रतीत्यो / पौर्वापर्यम् / पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये ऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिदेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् / लोचमम् 'भम धम्मिअ' इत्यादिकासु / ताश्च तत्रैव व्याख्याताः / शाब्द्यामिति / शाब्द्यामपीत्यर्थः / उपमावाचकं यथेवादि / अर्थसामर्थ्यादिति / वाक्यार्थसामर्थ्यादिति यावत् / एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयति---पदप्रकाशेति / विशेषणपदस्येति / जड इत्यस्य / योजकमिति / कूप इति च अहमिति चोभयसमानाधिकरणतया संवलनम् / अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः / ये प्रतीति तयोः पौर्वापर्यं क्रमः / सुस्थितं सुलक्षितमितयर्थः / मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति / बालप्रिया येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः / शाब्द्यामपीति / अभिधया शब्दजन्यामपीत्यर्थः / अपिशब्देनाप्रकृतार्थस्य व्यङ्ग्यत्वपक्षः सूच्यते / उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोति---उपमेत्यादि / वृत्तौ 'आक्षिप्तेऽति / उत्पादितेत्यर्थः / 'अभिधेयेऽति / अभिधेयस्य व्यङ्ग्यालङ्कारस्य च ये प्रतीती तयोरित्यर्थः / द्वितीयार्थो ऽप्यभिधेयः तदुपमामात्रं व्यङ्ग्यमिति मताभिप्रायेणेदम्, अनुपदं वक्ष्यमाणस्थले ऽप्येवं बोध्यम् / लोचने वृत्तानुवादपूर्वकमवतारयति---एवमित्यादि / पदप्रकाशमिति / शब्दशक्तिमूलमित्यनुषङ्गः / प्रातुं धनैरित्याद्युक्तमुदाहरणं मनसिकृत्य व्याचष्टे---जड इत्यस्येति / योजनशब्दार्थमाह--कूप इत्यादि / इति चोभयेति / कूपाहम्पदार्थोभयेत्यर्थः / संवलनं सम्मिश्रणम् / v­ttau'aÓÃbdamapÅ'ti / योजकशब्दाप्रतिपाद्यमपीत्यर्थः / अर्थाद्व्यञ्जनात् / 'अवस्थितम्' प्रतिपत्तिविषयभूतम् / अभिधेयेत्यादिकं व्याचष्टे--अभिधेयमित्यादि / अत्राभिधेयालङ्कारोदीपकम्, जडत्वस्योभयत्रान्वयात् / तत्सामर्थ्यक्षिप्ता चोपमा / अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः / अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनुरोधेन व्याचष्टे--सुलक्षितमिति / मात्रग्रहणेनेति / अलङ्कारमात्रेत्यत्रत्यमात्रपदेनेत्यर्थः / आर्थ्यपि च प्रतिपत्तिस्यथाविदे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते / अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः / तत्राविवक्षितवाच्यत्वादेव वाच्येव सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः / तस्मादभिधानाभिधेयप्रतीत्योरिव लोचनम् नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्याशङ्क्याह---आर्थ्यपीति / नात्र विरोधः कश्चिदिति भावः / एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते / स्वविषयेति / अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः / विचारो न कृत इति / नामधेयनिरूपणद्वारेणेति शेषः / सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः / एवं रसादयः कैशिक्यादीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति--तस्मादिति / अभिधानस्य बालप्रिया रसप्रतीतिरिति / रसस्य भावस्य वा प्रतीतिरित्यर्थः / तत्रापीति / उक्तशब्दशक्तिमूलस्थले ऽपीत्यर्थः / प्रातुमित्यादौ निर्वेदो व्यङ्ग्यः / नात्रेत्यादि / उभायर्थोत्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः / एवं विवक्षितान्यपरवाच्ये व्यङ्ग्यव्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्ग्यव्यञ्जकयोः क्रमो ऽस्तीति दर्शयितुमाह--वृत्तौ 'अविवक्षितेऽत्यादि / 'निःश्वासान्ध' इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमुख्यमित्येतद्व्याचष्टे---अन्धशब्दादेरित्यादि / विषयः वाच्यार्थः / अनादर इति / वाच्यार्थस्य बाधितत्वात्परित्यागैत्यर्थः / वृत्तौ 'अर्थान्तरेऽति / व्यङ्ग्येत्यर्थः / 'क्रम' इति / वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः / 'tatrÃvivak«itavÃcyatvÃdi'ti / अविवक्षितवाध्यध्वनिस्थले वाच्यस्याविवक्षतत्वादित्यर्थः / 'क्रमेऽति / क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्ग्यार्थप्रतीत्योःक्रमस्य विचार इत्यर्थः / न कृत इत्यत्र पूरयति लोचने--नामेत्यादि / भावमाह--सहेत्यादि / अत्रेति / अविवक्षितवाच्यध्वनावित्यर्थः / ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्यप्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः / तदिदमसङ्गमित्यतस्तद्भन्थमवतारयति---एवं रसादय इत्यादि / उपनागरकाद्यानां च वृत्तीनामिति सम्बन्धः / रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाह---सर्वस्येत्यादिना / प्रस्तुतमुपक्रान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः / इत्येतदिति / प्रसङ्गागतं क्रमविचारमित्यर्थः / वाच्यव्यङ्ग्यप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वादभिधानाभिधयप्रतीतिवदिति वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः / स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते / तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात्---किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम्, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्य्धधीनं व्यङ्ग्यत्वम्, व्यङ्ग्यापेक्षया च व्यञ्जकत्वासिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् / ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य लोचनम् शब्दरूपस्य पूर्वं प्रतीतिस्ततो ऽभिधेयस्य / यदाह तत्र भवान्--- 'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि / अतो 'निर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते' इत्यत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वात्क्रमो न लक्ष्येतापि / उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह--तदेवमिति / कश्चिदिति / मीमांसकादिः / किमिदमिति / वक्ष्यमाणश्चोदकस्याभिप्रायः / बालप्रिया वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टे--अभिधानस्येत्यादि / यदाहेति / यस्मादाहेत्यर्थः / विषयत्वमित्यादि / विषयत्वं श्रावणादिज्ञानविषयत्वम् / अनापन्नैः अज्ञातैरित्यर्थः / न प्रकाश्यते किन्तु ज्ञातैरेवेत्यर्थः / इत्यादीत्यादिपदेन सूचितेषु किञ्चित् पद्यार्द्धमपि दर्शयति---अत इत्यादि / अत इति / यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः / अनिर्ज्ञातरूपत्वादिति / श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः / किमाहेत्यभिधीयत इति / भवान् किं वक्तीति पृच्छ्यते इत्यर्थः / शब्दस्य तदर्शस्य च जिज्ञासयेति भावः / प्रसङ्गादाह---अत्रापीत्यादि / अत्रापि अभिधानाभिधेयप्रतीत्योरपि / अविनाभाववदविनाभावस्येव / समयस्य तत्तदर्थे तत्तत्पदसङ्केतस्य / न लक्ष्येतापि क्वचिदलक्ष्यो ऽपि भवति / 'tadeva'mityÃdi'nirÆpite«vi'tyantamanupayogi, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयति---उद्योतारम्भ इत्यादिना / प्रघट्टकेन प्रकरणेन / किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुर्नोक्त इत्यत आह--वक्ष्यमाण इति / अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः / चोदकस्य चोद्यवादिनः / वृत्तौ 'vyaÇgyÃthaprakÃÓana'miti / व्यङ्ग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः / अस्यानन्तरं चेदिति शेषः / निषेधति--'न hÅ'tyÃdi / शब्दस्येति शेषः / शब्दस्य सिद्धिः प्रागेव प्रतिपादिता तत्सद्य्धधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः / सत्यमेवैतत्; प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते / यत्र च प्राधान्येनानवस्थानं लोचनम् प्रागेवेति / प्रथमोद्योते अभाववादनिराकरणे / अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः / तदाह--तत्सिद्धीति / स त्विति / अस्त्वसौ द्वितीयो ऽर्थः, तस्य यदि व्यङ्य इति नाम कृतम्, वाच्य इत्यपि कस्मान्न क्रियते? व्यङ्ग्य इति वा वाच्याभिमतस्यापि कस्मान्न क्रियते? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वम् / अभिधा बालप्रिया व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं च 'न hi'svato न भवति हि / हीति / प्रसिद्धौ / अत इति शेषः / अतः परिशेषादित्यर्थः / व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यापेक्षया व्यञ्जकत्वसिद्धिश्च / 'itÅ'ti / इत्यतो हेतोरित्यर्थः / 'अव्यवस्थानं, न व्यवस्थितिः / यद्वा--न हीत्यस्य पूर्वेण सम्बन्धः / व्यञ्जकत्वं शब्दस्यैवेति सूचयतुं व्यङ्ग्यत्वं चार्थस्येत्युक्तम् / तथा च यतो ऽर्थस्य व्यङ्ग्यत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्ग्यार्थप्रकाशनं न हीति सम्बन्धः / अत्र हेतुमाह--'व्यञ्जकत्वेऽत्यादि / व्यञ्जकत्वसिद्ध्यधीनमित्यस्यानन्तरं व्यङ्ग्यत्वमिति पाठाभावे त्वेवं योजना--व्यञ्जकत्वं व्यङ्ग्यार्थप्रकाशनं न हि / कुत इत्यत्राह 'व्यङ्ग्यत्वम्' इत्यादिति / 'nanvi'tyÃdi सिद्धान्तिनः समाधानग्रन्थः / विस्मरणमाशङ्क्य तत्रत्यं प्रागिति पदं व्याचष्टे लोचने---प्रथमेत्यादि / फलितमाह--अतश्चेत्यादि / चकारो ऽवधारणे अत इत्यनेन परामृष्टं हेतुमाह--हेत्वन्तरैरिति / तदाहेति / तस्मादाहेत्यर्थः / वृत्तौ--'तत्सिद्ध्यधीनेऽति / व्यङ्ग्यसिध्यधीनेत्यर्थः / 'सत्यम्' इत्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षी 'स tvi'tyÃdinà दूषणमभिहितवांस्तं ग्रन्थं व्याचष्टे--अस्त्वसावित्यादिना / स त्वर्थ इत्यस्य व्याख्यानम्--असौ द्वितीयो ऽर्थ इति / व्यङ्ग्यतयैवेत्येवकारं द्विधा योजयनू व्याचष्टे--तस्येत्यादिना / न क्रियत इति / अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्योन्याश्रय एव पर्यवस्येदिति भावः / यत्र चेत्यादिना व्यङ्ग्यत्वविशिष्टार्थस्याभिमतस्यासिद्धिरूपं दूषणान्तरमुच्यते तद्भन्थमवतारयति--अवगम्यमानत्वेनेत्यादिना / अवगम्यमानत्वेन शब्दावगम्यमानत्वेन / शब्दार्थत्वमिति / तथा च शब्दावगम्यत्वं वाच्यत्वमित्यर्थः / तदेवेति / यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः / अर्थावगमकत्वमेवेति यावत् / अस्त्वेवं ततः किमत आह--अभिधा हीत्यादि / अभिधा वाचकत्वान्तर्गता वचनलक्षणा / यत्पर्यन्तेति / यो ऽर्थः पर्यन्तो यस्याः तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य / अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः / किं तस्य व्यापारान्तरकल्पनया? तस्मात्तात्पर्यविषयो यो ऽर्थः स तावन्मुख्यतया वाच्यः / या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः / लोचनम् हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम्, तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तम् / तदाह--यत्र चेति / तत्प्रकाशिन इति / तद्व्यङ्ग्याभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्येति / उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकरं वैयाकरणं च पूर्वपक्षं सूचयति / भाट्टमते हि--- वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् / पाके ज्वालेव këÂhÃnÃæ पदार्थप्रतिपादनम् // बालप्रिया सेत्यर्थः / तत्रैव पर्यन्तीभूततदर्थ एव / नन्वस्तु पर्यन्तीभूतार्थं प्रति वाचकत्वं, ततः किमत आह--तत्पर्यन्तत्यादि / तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् / तस्मिन्निति / व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः / उक्तस्य दूषणात्व प्रकटयन् फलितमाह--इतीत्यादि / इतीति हेतौ / मूर्धाभिषिक्तं प्रधानं रसादिलक्षणम् / रूवं स्वरूपम् / तत्रैवेति / एवकारो ऽभिधाव्यापारेणेत्यनेन सम्बन्धाति / भवितुं युक्तमिति / अतो व्यञ्जकत्वं नाममात्रमिति भावः / वृत्तौ 'यत्र चेऽत्यादि / यत्र काव्यादौ / 'prÃdhÃnyenÃvasthÃna'miti / तात्पर्यविषयतया अर्थस्यावस्थानमित्यर्थः / 'तत्र' काव्यादौ / 'असौ' प्राधान्येनावस्थितो ऽर्थः / लोचने--तदित्यादि / अवश्यमिति / अन्यथा काव्यचारुत्वं न सिध्येदिति भावः / इत्यनेन साधारणयोक्त्येति / सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः / तन्मतत्रयं क्रमेणोपन्यस्यति--भाट्टमते हीत्यादि / वाक्यार्थमितये इत्यादि / तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्याम् स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातम् / यथान्नपाकार्थं अत्रोच्यते---यत्र शब्दः स्वार्थमभिदधानो ऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा / न तावदविशेषः; यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव / तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः / लोचनम् इति शब्दावगतैः पदार्थैस्तात्पर्येण यो ऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति / प्राभाकरदर्शने ऽपि दीर्घदीर्धो व्यापारो निमित्तिनि वाक्यार्थे, पदार्थानां तु निमित्तभावः पारमार्थिक एव / वैयाकरणानां तु सो ऽपारमार्थिक इति विशेषः / एतच्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते / तदेतन्मत्रयं पूर्वपक्षे योज्यम् / अत्रेति पूर्वपक्षे / उच्यत इति सिद्धान्तः / वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थे ऽर्थान्तरे च क्रमेणेति विषयतः / ननु तस्माच्चदसौ गम्यते ऽर्थः कथं तर्ह्युच्यते ऽर्थान्तरमिति / नो चेत्स तस्य न कश्चिदिति को विषयार्थं बालप्रिया प्रवृत्तानां këÂhÃnÃæ ज्वलनम् / अतः पदानां वाक्यार्थमितिपर्यन्त एवाभिधाव्यापारो यथा këÂhavyÃpÃra÷ पाकान्त इत्यर्थः / इतीति / इत्युक्तनयेनेत्यर्थः / शब्दावगतैरत / वाक्यगतपदावगतैरत्यर्थः / स एवेति / एवकारेण पदार्थव्यावृत्तिः पदार्थप्रतीतेरुपायमात्रत्वेन तस्यातात्पर्यविषयत्वात् / व्यापार इति / वाक्यात्मकपदानामिति शेषः / निमित्तिनीति / नैमित्तिके कार्यरूपे इत्यर्थः / वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धे ऽपि वैयाकरणमताद्विशेषं दर्शयितुमाह--पदार्थानान्त्विति / उत्पत्त्यपेक्ष्या पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यम् / सो ऽपारमार्थिक इति / अविद्यात्मकत्वादपारमार्थिक इत्यर्थः / सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाह---तदेतदिदि / योज्यमिति / अन्यथा निर्मूलत्वप्रसङ्गादिति भावः / 'उच्यते' इत्यत्र पूरयति--सिद्धान्त इति / यत्रेत्यादिवृत्तिग्रन्थेनाभिहितौ स्वरूपविषयभेदौ स्फुटयति--वाचकत्वमित्यादि / विषयत इति / भेद इत्यनुषज्यते / समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः / 'न च स्वपरेऽत्यादिग्रन्थमवतारयति--नन्वित्यादि / तस्मादिति / यस्मादभिधेयस्यार्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः / असौ व्यङ्ग्यत्वेनाभिमतः / ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आह--नो चेदित्यादि / सः सशब्दः / न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन / वाच्योह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी / यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तररत्वव्यवहार एव न स्यात् / तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः / रूपभेदो ऽपि प्रसिद्ध एव / न हि यैवाबिधानशक्तिः सैवावगमनशक्तिः / अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् / अशब्दस्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धेः / तथाहि 'vrŬÃyogÃnnatavadanayÃ' लोचनम् इत्याशङ्क्याह-न चेति / न स्यादिति / एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः / यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः / ननु भिन्ने ऽपि विषये अक्षशब्दादेर्बह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्क्य रूपभेदमुपपादयति--रूपभेदो ऽपीति / प्रसिद्धिमेव दर्शयति---न हीति / विप्रतिपन्नं प्रति हेतुमाह--आवचकस्यापीति / यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात्, गमकत्वे नैव वाचकत्वमपि न स्यात् / न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते cÃdhovaktratvakucakampanabëpÃveÓÃdau बालप्रिया तस्य अर्थान्तरस्य / न कश्चिदिति / गमको ऽभिधायकश्च कश्चिन्नेत्यर्थः / ततः किमित्यत आह--इतीत्यादि / विषयार्थः विषरूपो ऽर्थः / यद्वा--विषयशब्दस्यार्थः / क इति / अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः / इत्याशङ्क्याहेति / न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः / एवकार इति / व्यवहार एवेत्येवकार इत्यर्थः / भावं विवृणोति--यावतेत्यादि / यावता येन हेतुना / ननु भिन्नविषयत्वसमर्थनेनैवेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्व्रन्थमवतारयत---नन्वित्यादि / अक्षशब्दादेरित्यादिपदेन हर्यादशब्दो गृह्यते / बह्वर्थस्येति / इन्द्रियाद्यनेकार्थकस्येत्यर्थः / एक एवेति / आवृत्त्यपेक्षत्वे ऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः / स्वरूपभेदे प्रसिद्धिं हेतुमुक्त्वा पुनर्हेत्वन्तरोक्तौ बीजं दर्शयति--विप्रतिपन्नं प्रतीति / विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तम् / भावं व्याचष्टे---यदेवेत्यादिना / न स्यादित्यत्र हेतुमाह---गमकत्व इत्यादि / गमकत्वे सति वाचकत्वमपि नैव न स्यादिति योजना / स्यादेवेत्यर्थः / यत इति शेषः / न चेति / इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव / तस्माद्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः / विशेषश्चेन्न तर्हिदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता / शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन / प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन लोचनम् तस्यावाचकस्याप्यवगमकारित्वदर्शंनादवगमकारिणो ऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यम् / एतदुपसंहरति--तस्माद्भिन्नेति / न तर्हीति / वाच्यत्वं ह्यभिधाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाह--शब्दव्यापारेति / ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरे ऽप शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्क्याह--प्रसिद्धेति / शब्दान्तरेण तस्यार्थान्तरस्य बालप्रिया एतदुभयं वाचकत्वगमकत्वोभयम् / गीतशब्दे bëpÃveÓÃdau च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः / अधोवक्त्रत्वेत्यादिना vrŬÃyogÃditi श्लोकप्रतिपादितार्था दर्शिताः / कुत इत्यत्राह---तस्येत्यादि / तस्य गीतशब्दादेः / इति तात्पर्यमिति / अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः / एतदिति / वाचकत्वव्यञ्जकत्वयोर्भेदसमर्थनेन अविशेषपक्षनिराकरणामित्यर्थः / वृत्तौ 'विशेषश्चेऽदिति / तयोरित्यनुषङ्गः / 'अवगमनस्येऽति / अवगमनव्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः / अवगमनीयस्येति च पाठः / अवगमनसम्बन्धित्वे हेतुमाह--'अभिधेयेऽत्यादि / न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोति---वाच्यत्वं ह्यभिधाव्यापारविषयतेति / साक्षात्तद्विषयतेत्यर्थः / व्यापारमात्रेति / व्यापारसामान्येत्यर्थः / तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः / सिद्धसाधनमिति / तस्यार्थस्य / व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात् सिद्धसाधनं नाम दोष इत्यर्थः / 'प्रसिद्धेऽत्यादिग्रन्थं शङ्केत्तरत्वेनावतारयति---नन्वित्यादि / माभूद्वाचकत्वमिति / वाच्यस्याभावादिति भावः / इह तु शब्दस्येति सम्बन्धः / इह काव्ये / तु शब्दो विशेषे / शब्दस्य वाचकस्य / अर्थान्तरे व्यङ्यत्वेनाभिमते / अपीति समुच्चये / किं हीत्यादि / अर्थान्तरत्वस्य न तत्सङ्कोचकत्वमिति भावः / अन्वयं प्रदर्शयन् प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टे---शब्दान्तरेणेत्यादि / शब्दान्तरेण 'गङ्गायां घोष' इत्यादौ गङ्गादिशब्देन / तस्यार्थान्तरस्य शैत्यपावनत्वादेः / तत्र च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता / न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्योः / यतः पदार्थप्रतीतिरसत्यैवेति लोचनम् यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता, वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे; तदाह--स्वार्थाभिधायिनेति / वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति पदाह--प्रसिद्धेति / प्रसिद्धेन वाचकतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य / न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वम् / यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशङ्क्याह--प्रतीतेरिति / अथ च प्रतीयते सो ऽर्थो न च वाच्यवाचकत्वव्यापारेमेति विलक्षण एवासौ व्यापार इति यावत् / नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्क्याह--न चेति / बालप्रिया तस्मिन्नर्थे / प्रकाशनोक्तिः अवगमकत्वेक्तिः / शब्दस्य गङ्गादिशब्दस्य / न वाचकत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतारयति---वाचकत्वं हीत्यादि / तस्यैव शब्दस्य गङ्गादिशब्दस्य / स्वार्थे प्रवाहादौ / तदाह तदभिप्रायेणाह / न वाच्यत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन प्रसिद्धेत्यादिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरभवतारयति---वाच्यत्वं हीत्यादि / अर्थस्य शैत्यपावनत्वादेः / शब्दान्तरं शैत्यपावनत्वादिशब्दम् / प्रकृतानुगुणं व्याचष्टे---प्रसिद्धेनेत्यादि / वाचकतयेति पूरितम् / अभिधानान्तरेण शब्दान्तरेण शैत्यपावनत्वादिशब्देन / तत्र वेति / तत्र वाच्यत्वे तन्निरूपितमित्यर्थः / योग्यत्वमर्हत्वम् / तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः / निगमयति---न चैवमित्यादि / अर्थं शैत्यपावनत्वाद्यर्थम् / शब्दस्य गङ्गादिशब्दस्य / योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरत्यनेन तदन्वयस्य निरस्तत्वात्तत्पदमवतारयति--यदीत्यादि / यदि नास्तीन्यनेन न चैवंविधमित्याद्युक्तस्यानुवादः / तस्य शैत्यपावनत्वाद्यर्थस्य / विषयीकरणमिति / गङ्गादिशब्देनेति शेषः / अथ चेति वृत्तिस्थचकारार्थविवरणम् / सो ऽर्थः शैत्यपावनत्वाद्यर्थः / व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः / तथा च फलितमाह--इतीत्यादि / प्रकृतसन्दर्भानुगुणमवतारयति---नन्वित्यादि / तात्पर्यशक्तिर्भविष्यतीति / कैश्चिद्विद्वद्भिरास्थितम् / यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायो ऽभ्युपगन्तव्यः / यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् / न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, लोचनम् कैश्चिदिति वैयाकरणैः. यैरपीति / भट्टप्रभृतिभिः / तमेव न्यायं व्याचष्टे--यथाहीति / तदुपादानकारणानामिति / समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि / सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्युपलम्भ इतीयत्यंशे दृष्टन्तः / दूरीभवेदिति / अरथैकत्वस्याभावादिति भावः / बालप्रिया अर्थान्तर इति शेषः / अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्पर्यशक्तिरेव न त्वदभिमतेति भावः / वृत्तौ 'न चेऽत्यादि / यथा पदार्थे प्रतीते तात्पर्यशक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीते ऽर्थान्तरञ्चेति न युक्तमित्यर्थः / अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितुरभिप्रेतम् / न चेत्यत्र हेतुमाह--'यत' इत्यादि / अनेन दृष्टान्तवैषम्यादिति हेतुर्दर्शितः / 'असत्यैवेऽति / स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः / लोचने--भट्टप्रभृतिभिरिति / प्रभृतिपदेन नैयायिकादीनां ग्रहणम् / समवायीति / उत्पद्यमानं वस्तु यत्र समवैत तत्समवायकारणम् / कपालानि शकलानि / अनयोक्त्या उपादानकरणशब्देन / निरूपितानि दर्शितानि / ननु यैरपीति सामान्येनोक्तिर्नं घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कते--सौगतेत्यादि / न सत्तेत्यत्र हेतुमाह--एकत्रेत्यादि / एकत्र सौगतमते / क्षणोति / उपादानानामित्यनुषज्यते / यत्सत्तत्क्षणिकमिति हि तन्मतम् / अपरत्र कापिलमते / पिरोभूतत्वेन उपादानानां तिरोभावेन / समाधत्ते--तथापीत्यादि / वृत्तौ 'वाक्य' इत्यादि / यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थम् / 'पदतदर्थानाऽमिति / न पृथगुपलम्भ इत्यनुषङ्गः / वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते tasmÃtpadÃrthanäca पृथक्तया उपलम्भो नास्तीत्यर्थः / पृथगुपलम्भे दोषं दर्शयति--'तेषाम्' इत्यादि / 'तेषां' पदतदर्थानाम / 'तदा' तत्प्रतीतिकाले / 'विभक्ततया' वाक्याद्वाक्यार्थाच्च विभागेन / 'dÆrÅbhavedi'ti / पदार्थप्रतीतेर्दूरे भवेदित्यर्थः / अत्र गम्यं हेतुं दर्शयति लोचने--अर्थैकत्वस्याभावादिति पदार्थवाक्यार्थप्रतीत्योः वाच्यावभासाविनाभावेन तस्य प्रकाशनात् / तस्माद्घटप्रदीपन्यायस्तयोः, यथैव हि प्रदीपद्वारेम घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्य्वङ्ग्यप्रतीतौ वाच्यावभासः / यत्तु प्रथमोद्द्योते 'यथा पदार्थद्वारेण' इत्याद्युक्तं तदुपायत्वमात्रात्साम्यविवक्षया / नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतैव विघटते, तस्या एकार्थ्यलक्षणत्वात्; नैष दोषः; गुणप्रधानभावेन तर्योर्व्यवस्थानात् / व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः लोचनम् एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह---तस्मादिति / यतो ऽसौ पदार्थवाक्याथन्यायो नेह युक्तस्तस्मात् प्रकृतं न्यायं व्याकरमपूर्वकं दार्ष्टान्तिके योजयति--यथैव हीति / ननु पूर्वमुक्तम्--- यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते / वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः // इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्क्याह--यत्त्विति / तदिति / न तु सर्वता साम्येनेत्यर्थः / एवमिति / प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः / तस्या इति वाक्यतायाः / एकार्थ्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तम् / सकृत् बालप्रिया प्रयोजनैक्यस्याभावादित्यर्थः / दूरीभावश्च नेषृ इत्यतस्तयोः पृथगुपलम्भोनाभ्युपेय इति भावः / प्रकृते विशेषमाह--'न त्वेष' इत्यादि / कुत इत्यत आह--'न hÅ'tyÃdi / न हि दूरीभवतीति शम्बन्धः / अत्र हेतुमाह--'वाच्येऽत्यादि / वाच्येन सह व्यङ्यस्य पृथक्प्रतीतेरित्यर्थः / लोचने 'tasmÃdi'tyÃdigranthamavatÃrayati--एवमित्यादि / प्रकृतन्यायं घटप्रदीपन्यायम् / व्याकरणपूर्वकं विवरणपूर्वकम् / तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रपदव्यावर्त्य दर्शयति--न त्वित्यादि / ऐकार्थ्यलक्षणमिति / एकः अर्थो यस्य तस्य भावः ऐकार्थ्यम् / अस्य लक्षणत्वे प्रमाणमाह--अर्थैकत्वादिति / नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरति--सकृदित्यादि / यत्रैव यदर्थ क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः / तत्र व्यङ्ग्यप्राधान्ये ध्वनिरित्युक्तमेव; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते / तस्मात्स्थितमेतत्--व्यङ्ग्यपरत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याविदेयत्वमपि तु व्यङ्ग्यत्वमेव / किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य / तदस्ति तावद्य्वङ्ग्यः शब्दानां कश्चिद्विषय इति / यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते / लोचनम् श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगात्को ऽर्थभेदस्यावसरः / पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः / तयोरिति वाच्यव्यङ्ग्ययोः / तत्रेति / उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः / प्रकारान्तरमिति / गुणीभूतव्यङ्ग्यसञ्ज्ञितम् / व्यङ्ग्यत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः / ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यस्य प्राघान्ये वाच्यत्वमेव न्याय्यम्, तर्ह्यप्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः, एतदाह--किञ्चेति / ननु प्राधान्ये मा भूद्व्यङ्ग्यत्वमित्याशङ्क्याह--यत्रापीति / अर्थान्तरत्वं सम्बन्धिसम्बन्धित्वमनुपयुक्तसमयत्वमिति बालप्रिया एव / समयस्मृतिं सङ्केतस्मरणम् / करोति उद्बोधकत्वाज्जनयति / सः सो ऽर्थः / अनेनैव सकृच्छ्रतेन शब्देनैव / अवगमितश्चेत् प्रकरणादिसहकारेम बोधितो यदि / तत् तर्हि को ऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः / ननु समयस्मरणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्तित्याशङ्कायां तानि क्रमेण युगपद्वेति विकल्पाद्यं निराकरोति--विरम्यव्यापाराभावादिति / द्वितीयं निराकरोति--समयेत्यादि / ननु श्लेषविषये वह्वर्थत्वं दृश्यत इत्यत आह--पुनरित्यादि / श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः / यद्वा श्रुतः अनुसंहितः शब्द इति शेषः / स्मृतः अर्थ इति शेषः / नासाविति / पूर्वः शब्दो ऽर्थो वा नेत्यर्थः / तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थो भिन्नौ पयोरेकत्वञ्चउपचारिकमिति भावः / वृत्तौ 'नैष दोष' इति / न वाक्यभेदरूपदोष इत्यर्थः / 'गुणेऽति / तथाच वाच्योपसर्जनको व्यङ्ग्यो व्यङ्ग्योपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः / किञ्चेत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि / न्याय्यमित्यन्तः पूर्वपक्षः / तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाह--व्यङ्ग्यत्वमिति चेदित्यादि / अनेनास्तितावदित्यादिवृत्तिग्रन्थो विवृतः / भावमाह--अर्थान्तरत्वमित्यादि / अर्थान्तरत्वं मुखार्थभिन्नार्थत्वम् / सम्बन्धिसम्बन्धित्वमिति / एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वाद्य्वञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् / गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति / किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते / रूपभेदस्तावदयम्--यदमुख्यतया लोचनम् व्यङ्ग्यतायां निबन्धनं, तच्च प्राधान्ये ऽपि विद्यत इति स्वरूपमहेयमेवेति भावः / एतदुपसंहरति--एवमिति / विषयभेदेन स्वरूपभेदेन चेतयर्थः / तावदिति वक्तव्यान्तरमासूत्रयति / तदेवाह--इतश्चेति / अनेन सामग्रीभेदात्कारणभेदो ऽप्यस्तीति दर्शयति / एतच्च वितत्य ध्वनिलक्षणे 'यत्रार्थः शब्दो वा' इति वाग्रहणं, 'व्यङ्क्तः' इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते / एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्क्यामुख्यादपि प्रतिपादयितुमाह--गुणवृत्तिरिति / उभयाश्रयापीति शब्दार्थाश्रया / बालप्रिया शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः / अनेन शब्दगम्यत्वं दर्शितम् / अर्थान्तरत्वे हेतुमाह--अनुपयुक्तसमयत्वमिति / सङ्केतग्रहानपेक्षप्रतीतिविषयत्वमित्यर्थः / इतीति / एतन्त्रयमित्यर्थः / नन्वेतदस्तु ततः प्रकृते किमित्यत आह--तच्चेत्यादि / प्राधान्ये ऽपीति / व्यङ्ग्यस्येति शेषः / वक्तव्यान्तरमासूत्रयतीति / प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः / तदेवेति / वक्तव्यान्तरमेवेत्यर्थः / वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टे--अनेनेत्यादि / सामग्रीभेदादिति / सहकारिवर्गभेदादित्यर्थः / वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह--कारणभेदो ऽदिति / सहकारिवर्गभेदादित्यर्थः / वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह-कारणभेदो ऽपीति / अर्थस्य वयञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्य भेदो ऽपीत्यर्थः / शब्दार्थयोरित्यादेर्विवरणम्---एतच्चेत्यादि / 'guïav­ttistvi'tyÃdigranthaæ वृत्तानुवादपूर्वकमवतारयति--एवमित्यादिना / एवं मुख्याद्वाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः / किमिदानीं तत्प्रतिपादनमित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्तग्रन्थः / तर्हीति / यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हित्यर्थः / क इति / नेत्यर्थः / उपचारलक्षणारूपोभयेत्यर्थभ्रमः स्यादय उभयाश्रयेत्येतद्व्याचष्टे--शब्देत्यादि / उपचारेण लक्षणया व्यापारो गुणवृत्तिः प्रसिद्धा / व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः / न ह्यर्थाद्य्वङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते / अयं चान्यः स्वरूपभेदः---यद्गुणवृत्तिग्मुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते / व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव / एतच्च प्रतिपादितम् / अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थो ऽर्थान्तरमुपलक्षयति / तदोपलक्षणीयार्थात्मना परिणत एवसौ सम्पद्यते / यथा 'गङ्गायां घोषः' इत्यादौ / व्यञ्जकत्वमार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् / यथा--'लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ / यदि च यत्रातिरस्कृतस्वप्रतीतिरर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् / यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् / लोचनम् उपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते / मुख्यतयैवेति / अस्खलद्गतित्वेनेत्यर्थः / व्यङ्ग्यत्रयमिति / वस्त्वलङ्काररसात्मकम् / वाचकत्वमेवेति / तत्रापि हि तथैव समयोपयोगो ऽस्त्येवेत्यर्थः / प्रतिपादितमिति / इदानीमेव / परिणत इति / स्वेन रूपेणानिर्भासमान इत्यर्थः / बालप्रिया च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः / पूर्वमुक्तं स्मारयति--उपचारलक्षणयोरिति / मुख्यतयैवेत्यत्र मुख्यतेवं प्रकृतानुरोधेन व्याचष्टे--अस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोति--तत्रापीत्यादि / तत्रापि गुणवृत्तावपि / तथैव यथावाचकत्वे तथैव / समयोपयोगः सङ्केतग्रहणोपयोगः / अस्त्येवेत्यर्थ इति / गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः / वृत्तौ 'यदार्थो 'र्थान्तरम्' इति / 'अर्थः' प्रवाहादिः / 'अर्थान्तरं' तीरादिकम् / परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः / परिणतपदं प्रकृतानुरोधेन व्याचष्टे लोचने--स्वेनेत्यादि / वृत्तौ 'असाऽविति / प्रवाहाद्यर्थ इत्यर्थः / 'यदार्थ' इति / 'अर्थः' लीलाकमलपत्रगणनादिः / 'अर्थान्तरं' लज्जादिकम् / 'स्वरूपं प्रकाशयन्नेवे' त्यादौदृष्टान्तमाह--'pradÅpavadi'ti / अर्थो ऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह--'यथालीलेऽत्यादि / माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिवल्यञ्जकत्वयोः स्वरूपाभेदः, तदन्यस्थले ननु त्वत्पक्षे ऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः / उच्यते-- प्रकारणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते / विषयभेदो ऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव / यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः / तत्र रसादिप्रतीतिर्गुणवृत्तिरिति लोचनम् कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् / मख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणोनिमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः / मुख्य एवासौ व्यापारः सामग्रोभेदाच्च वाचकत्वाद्य्वतिरिच्यत इत्यभिप्रयेणाह--उच्यत इति / एवमस्खलद्गतित्वात् कथञ्चिदपि / समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याह--विषयभेदो ऽपीति / वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति--व्यङ्ग्यरूपावच्छिन्नमिति / बालप्रिया तु स्यादित्याशङ्क्य परिहरति--'यदि चे' त्यादि / 'लक्षणाव्यवहार' इति / न व्यञ्जकत्वव्यवहार इति शेषः / मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः / 'इति प्राप्तम्' इति / स्यादिति शेषः / अत्र हेतुमाह--'yasmÃdi'tyÃdi / उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम्--'nanvi'tyÃdi / तदभिप्रायं व्याचष्टे लोचने--मुख्यां वेत्यादि / कल्पान्तराकरणे हेतुमाह--प्रकारान्तराभावादिति / तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाह--मुख्यत्व इत्यादि / अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयति--गुणो निमित्तमित्यादि / उच्यत इत्यादिग्रन्थस्य भावमाह--मुख्य इत्यादि / असौ व्यापारः शब्दव्यापारः / ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आह--सामग्रीभेदादिति / वृत्तौ 'प्रकारणे' त्यादिना सामग्रीभेदः प्रदर्शितः. 'तत्रेऽति / अर्थेन व्यङ्ग्यत्रयप्रकाशनस्थल इत्यर्थः / 'उपयोग' इति / व्यञ्जकत्वलक्षणोपयोग इत्यर्थः / गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहेतून् बहुग्रन्थोक्तान् सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्योक्त्यावतारयति--एवमित्यादि / अस्खलद्गतित्वादिति / स्खलद्गतित्वाभावादित्यर्थः / कथञ्चिदपीत्यादि / असङ्केतितार्थप्रतिपादकत्वादित्यर्थः / पृथगिति / वाच्यार्थात्पृथगित्यर्थः / त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन सम्बन्धः / एतदिति / एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः / गुणवृत्तेः गुणवृत्तितः / व्यङ्ग्येत्यादिविशेषणस्य फलमाह--वस्तुमात्रमिति / एवं विशेषणे ऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाह--व्यञ्जकत्वस्येत्यादि / न केनचिदुच्यते न च शक्यते वक्तुम् / व्यङ्ग्यालङ्कारप्रतीतिरपि तथैव / वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यम् / तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्य्धनुरोघाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् / तथोक्तं प्राक् / यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन / तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् / लोचनम् व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः तत्र प्रथमं प्रकारमाह--तत्रेति / न च शक्यत इति / लक्षणासामग्न्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तम् / तथैवेति / न तत्र गुणवृत्तिर्युक्तेत्यर्थः / वस्तुनो यत्पूर्वं विशेषणं कृतं तद्य्वाचष्टे--चारुत्वप्रतीतय इति / न सर्वमिति / किञ्चित्तु भवति / यथा--'निःश्वासान्ध इवादर्शः' इति / यदुक्तम्---'कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्' इति / प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेः 'वदति बिसिनीपत्र्रशयनम्' इत्येवमादयः / प्रगिति / प्रथमोद्द्योते 'rƬhà ये विषये 'न्यत्र' इत्यत्रान्तरे / न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयति--यदपि चेति / गुणवृत्तेरिति पञ्चमी / अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गुणवृत्तेश्च बालप्रिया वस्तुमात्रं भवतु गुणवृत्तेर्विषयः व्यङ्ग्यत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्ग्यत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः / अन्यश्चेति / प्रथमोद्योतोक्तश्चेत्यर्थः / तस्याः गुणवृत्तितः / योज्यः अत्रानुसन्धातव्यः / न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाह--लक्षणेत्यादि / तथैवेत्येतत्तात्पर्यतो व्याचष्टे--नेत्यादि / विशेषणमिति / व्यङ्ग्यरूपावच्छिन्नमिति विशेषणमित्यर्थः / वृत्तौ 'रसादिप्रतीति' रिति / रसादिप्रतीतिहेतुरित्यर्थः / 'vastvi'tyÃdi / यद्वस्त्विति सम्बन्धः / 'चारुत्वेऽति / काव्यचारुत्वेत्यर्थः / 'तद्व्यङ्ग्यम्' इति / तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः / सर्वमित्यनेन गम्यमाह लोचने--किञ्चित्त्विति / यदुक्तमिति / यस्मादुक्तमित्यर्थः / प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोति--प्रसिद्धित इत्यादि / प्रसिद्धितः rƬhita÷ / यथा व्याख्यातमिति / किञ्चित्तु भवतीति व्याख्यातम् / स्फुटयतीति / स्वयमिति शेषः / गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आह--पञ्चमीति / वाचकत्वेत्यादिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यन्नवतारयति---अधुनेत्यादि / इतरेति / इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः / तदितरस्मादिति / वाचकत्वादित्यर्थः / तदितरेत्यादि / तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः / वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् / व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्यपरवाच्ये ध्वनौ / क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ / तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ / तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् / यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः / न च लक्षणैकरूपमेवान्यत्र लोचनम् द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयति--वाचकत्वेति / चो ऽवधारणे भिन्नक्रमः, अपिशब्दो ऽपि न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् / तेनायं तात्पर्यार्थः--तदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति / एवदेव विभज्यते--व्यञ्जकत्वं इति / प्रथमतरमिति / प्रथमोद्द्योते 'स च' इत्यादिना ग्रन्थेन / हेत्वन्तरमपि सूचयति---न चेति / वाचकत्वगौणत्वोभयवृत्तान्तवैलक्षण्यादिति बालप्रिया तदितरस्मादिति / गुमवृत्तिप्रकारादित्यर्थः / उभयन्न भिन्नमिति शेषः / पर्यायेण क्रमेण / च इति / 'विलक्षणस्यापि चेऽत्यत्रत्यचकार इत्यर्थः / भिन्नक्रम इति / विलक्षणस्येत्यनेन योज्य इत्यर्थः / अपिशब्दो ऽपीति / भिन्नक्रम इत्यनुषज्यते / क्वचिद्ग्रन्थे तथा पाठश्च / अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः / अपिशब्दगम्यमर्थमाह--न केवलमित्यादि / तदुभयाश्रयत्वेनेत्यस्य विवरणम्--मुख्येत्यादि / वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः / इति व्याप्तिघटनमिति / यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः / तदुभयाश्रयत्वेनेति / व्यञ्जकतवस्येति शेषः / व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः / एतदेवेति / उक्तमेवेत्यर्थः / विभजते विभज्य दर्शयति / प्रथमतरमिति / द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टे---प्रथमेति / वृत्तौ 'न चेऽत्यादि / तदित्यनुषज्यते / व्यञ्जकत्वमित्यर्थः / 'उभयधर्मत्वेनैव' वाचकत्वगुणवृत्युभयाश्रयत्वेन हेतुनैव / 'तदेकैकरूपं न भवति' वाचकत्वादिभिन्नं भवति / इति म चेति सम्बन्धः / 'yÃvadi'tyÃdi / यावत् किन्तु / 'वाचकत्वेऽति / वाचकत्वलक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः / तत्तदेकैकरूपं न भवतीत्यस्यानुषङ्गः / न चोभयेत्यादिग्रन्थमवतारयति लोचने--हेत्वन्तरमित्यादि / उक्ते साध्ये इति वाचकत्वाश्रयेण व्यवस्थानात् / न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति / यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि / तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् / न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते / शब्दादन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् / यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् / यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते / लोचनम् सूचितो हेतुः / तमेव / प्रकाशयति--तथाहीत्यादिना / तेषामिति / गीतादिशब्दानाम् / हेत्वन्तरमपि सूचयति--शब्दादन्यत्रेति / वाचकत्वगौणत्वाभ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः / नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम्, वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्क्याह---यदीति / आदिपदेन गौणं गृह्यते / शब्दस्यैवेति / बालप्रिया शेषः / तमेव हेतुं स्फुटयति--वाचकत्वेत्यादि / वाचकत्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः / गौणत्वेति / लाक्षणिकत्वस्याप्युपलक्षणम् / शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेनावतारयति--हेत्वन्तरमिति / तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयति--वाचकत्वेत्यादि / भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विवरणम् / नन्वित्यादि / अवाचक इति / गीतध्वन्यादावित्यर्थः / अविलक्षणमिति / वाचकत्वादेरित्यनुषङ्गः / गौणमिति / गौणीवृत्तिरित्यर्थः / वृत्तौ 'शब्दप्रकाराणाम्' इति निर्धारणे षष्ठी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः / शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः / 'प्रसिद्धप्रकारविलणत्वे 'pÅ'ti / व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्ये वस्तुतस्सत्यपीत्यर्थः / 'tadi'ti / तर्हित्यर्थः / 'शब्दस्यैव प्रकारत्वेनेऽति शब्दावान्तरभेदत्वेनेत्यर्थः / 'कस्मान्न परिकल्प्य' इति / परिकल्पनं तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः---वाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च / तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ / अन्यो ब्रूयात्--ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता लोचनम् व्यञ्जकत्वं वाचकत्वामिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यप पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याहतत्वात् / व्यञ्जकत्वस्य तु विविक्तं स्वरूपं दर्शितं तद्विषयान्तरे कथं विपर्यस्तताम् / एवं हि पर्वतगतो धूमो ऽनग्निजो ऽपि स्यादिति भावः / अधुनोपपादितं विभागमुपसंहरति--तदेवमिति / व्यवहारग्रहणेन समुद्रघोषादीन् व्युदस्यति / ननु वाचक्त्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते--अन्योब्रूयादिति / यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रूवता निर्णीतचरमेवैतत्, तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थो ऽयमुपक्रमः / बालप्रिया स्यादित्यर्थः / विवृणोति लोचने--व्यञ्जकत्वमित्यादि / इतीति / इतिशब्दावित्यर्थः / पर्यायौ एकार्थकौ / इत्यपीति / इत्यनयोरपीत्यर्थः / अस्तु पर्यायतेत्यत आह--व्यञ्जकत्वस्येत्यादि / विविक्तं वाचकत्वादेर्विविक्तम् / दर्शितमिति / गीतध्वन्यादाविति भावः / अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याह--तदित्यादि / तद्विषयान्तर इति / वाचकगतं व्यञ्जकत्वमित्यर्थः / कथं विपर्यस्यतामिति / वाचकत्वादिरूपेणेति शेषः / एवं हीत्यादि / वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादिमूलं न चेत्पर्वतगतो धूमो ऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः / विभागमुपसंहरतीति / वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपादितत्वात्प्रकारत्रयमुपपादतमेवेति / भावः / व्युदस्यतीति / समुद्रघोषादेरभिधायकत्वाभावादति भावः / तात्पर्यन्तो ऽवतारयति नन्वित्यादि / उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकम् / वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदानायानूदितम् / यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावनपरिहारावनर्थकावित्याशङ्क्य परिहरति--यद्यपीत्यादि / ल अविवक्षितवाच्यस्येति ध्वनेशेष रितिः यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः / शाशङ्केति / वैलक्षण्यदुर्निरूपत्वाशङ्केत्यर्थः / नास्तीति यदुच्यते तद्युक्तम् / यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा--'अग्निर्माणवकः' इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति, लोचनम् अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः / विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दर्श्यते / गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयति--न हीति / गुणतया वृत्तिर्व्यापारो गुणवृत्तिः गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तरविषये ऽपि शब्दस्य सामानाधिकरण्यमिति गौमं दर्शयति / यदा वा स्वार्थमिति बालप्रिया अयमुपक्रमः वृत्तिकारोपक्रमः / अत्रोपष्टम्भकमाह--अत एवेत्यादि / आद्यभेदस्य विवक्षितान्यपरवाच्यस्य / द्वितीयभेदेति / अविवक्षितवाच्येत्यर्थः / अत्र हेतुं दर्शयति--विवक्षितेत्यादि / न हीत्यादिग्रन्थस्य फलं दर्शयन्नवतारयति--गुणवृत्तीत्यादि / हेतुं दर्शयितुमिति / विवक्षितान्यपरवाच्य इति शेषः / गौमलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह--गुणतयेत्यादि / गुणतया अप्रधानतया / अभिधावृत्तिर्हि प्रधानभूता / व्यापार इति / शब्दस्येति / शेषः / अनेन गौणस्य लाक्षणिकस्य च संग्रहः / गौणे गुणवृत्तिशब्दस्यार्थान्तरञ्चाह--गुणेनेत्यादि / गुणेनेत्यस्य विवरणम्--सादृश्यादिनेति / निमित्तेनेति तृतीयार्थकथनम् / उक्तस्यैव विवरणम्--अर्थान्तरविषये ऽपीत्यादि / अर्थान्तरमेव विषयस्तस्मिन् / इति गौणं यथा--'गङ्गायां घोषः' इत्यादौ / तदाविवक्षितवाच्यत्वमुपपाद्यते / अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोद्वयोरपि स्वरूपप्रतीतिरर्थावगमनं दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी / स्वरूपं प्रकाशयन्नेप परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् / लोचनम् लक्षणां दर्शयति / अनेन भेदद्वयेन न च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचयति / अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रामति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयति--अत एव चेति / यत एव न तत्रोक्ततहेतुबलाद्गुणवृत्तव्यवहारो न्याय्यस्तत इत्यर्थः / युक्ति लोकप्रसिद्धिरूपामबाधितां दर्शयति--स्वरूपमिति / उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ / बालप्रिया दर्शयतीत्यादि / उक्तगुणवृत्तिशब्दार्थाभिप्रायेण 'यदा निमित्तेने' त्यादिग्रन्थेन गौणीं 'यदा वा स्वार्थमि' त्यादग्रन्थेन lak«aïäca दर्शयतीत्यर्थः / ननु गुणवृत्तेर्बहुरूपत्वे ऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत आह--अनेनेत्यादि / अनेन दर्शितेन / सूचयतीत्यत्र गमकमाह--अत एवेत्यादि / तदेव भेदद्वयमिति / अविवक्षितवाच्यभेदद्वयमेवेत्यर्थः / वृत्तौ 'न ही' त्यादि / विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः / 'विषयान्तरे' गङ्गादिशब्दमुख्यार्थमित्यर्थः / 'aÓenÃparityajanni'ti / गङ्गादिशब्दो हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव lak«ayatÅtyatoæ'Óena स्वार्थापरित्यागः / 'तत्सम्बन्धद्वारेणेऽति / सामीप्यरूपस्वार्थसम्बन्घेन निमित्तेनेत्यर्थः / 'विषयान्तरं' तीरादिकम् / 'आक्रामति' स्वविषयमापादयति / शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः / लोचने--युक्तिमिति / युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः / पूरयति--प्रदीपादिरिति / ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्यमिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह--इन्द्रियादेस्त्विति / आदिपदेन लिङ्गादेर्ग्रंहणम् / प्रतीत्युत्पत्तौ करणत्वाद्व्यञ्जकत्वं नेति सम्बन्धः / वृत्तौ 'तथाविधे विषय' इति / वाच्यवाचकप्रतीतिपूर्वकप्रतीतिवषये ऽर्थान्तर इत्यर्थः / 'वाचकत्वस्यैवेऽति वाचकत्वाश्रय्येवेत्यर्थः / 'कथं भिद्यत' इति / न भिद्यत इत्यर्थः / अत्र हेतुमाह--'तस्ये' त्यादि / अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते / तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः / अयमपि न दोषः. यस्मादविवक्षितवाच्यो ध्वनिर्गुमवृत्तिमार्गाश्रयो ऽपि भवति न तु गुणवृत्तिरूप एव / गुणवत्तिर्हि व्यञ्जकत्वाशून्यापि दृश्यते / व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं लोचनम् एवमभ्युपगमं प्रदर्शक्षेपं दर्शयति---अविवक्षितेति / तुशब्दः पूर्वस्माद्विशेषं द्योतयति / तस्येति / अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौमलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः / एतत्परिहरति--अयमपीति / गुमवृत्तेर्योमार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः / एतच्च पूर्वमेव निर्णीतम् / ताद्रूप्याभावे हेतुमाह--गुणवृत्तिरिति / गौणलाक्षणिकरूपोभयी अपीत्यर्थः / ननु व्यञ्जक्त्वेन कथं शून्या गुणावृत्तिर्भवति, यतः पूर्वमेवोक्तम्-- मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् / यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः // इति / न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्याधायीत्याशङ्क्याभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह--व्यञ्जकत्वं चेति / बालप्रिया लोचने---दर्शयतीति / पूर्वपक्षीति शेषः / गुणवृत्तीत्यादेर्विवरणम्--गौणेत्यादि / लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति--निर्भास्यत इति / न हीत्यादिनोक्तप्रकारेणोति शेषः. प्राक्कक्ष्येति / व्यञ्जनातः पूर्वकक्ष्येत्यर्थः / पूर्वमेवेति / न हीत्यादिग्रन्थे 'भ्रम धार्मिके' त्यादिगाथाव्याख्यानावसरे वेत्यर्थः / ताद्रूप्याभाव इति / गुणवृत्तिरूपत्वाभाव इत्यर्थः / ननु गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्जकत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयत--नन्वित्यादि / ननु पूर्वोक्तिरन्यपरैवास्त्वित्यत आह--न हीत्यादि / इतीत्यादि / अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः / अभिमतमित्यस्यैव विवरणम्--विश्रान्तिस्थानरूपमिति / तत्रेति / गुणवृत्तिमात्र इत्यर्थः / नास्तीति / व्यञ्जकत्वं न व्यञ्जनकरणत्वमात्रमत्र विवक्षितं, किन्तु विश्रान्तिस्थानभूतव्यञ्जनकरणत्वम् / तत्तु चारुत्वहेतुव्यङ्ग्यव्यञ्जनं विना न भवतीत्यर्थः / व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौ 'guïav­ttistvi'tyÃdi / गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भवत / सा अबेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्ग्येत्यादेश्चानुषङ्गश्च बोध्यः / तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने---वाच्यविषयो यो धर्म इति / व्यङ्ग्यं विना न व्यवतिष्ठते / गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यता--तीक्ष्णत्वादग्निर्माणवकः, आह्लादकत्वाच्चन्द्र एवास्या मुखमित्यादौ / यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ / यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथा--मञ्चाः क्रोशन्तीत्यादौ विषये / लोचनम् वाच्यधर्मेति / वाच्यविषयो यो धर्मो ऽभिधाव्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः / श्रुतार्थपत्ताविवार्थान्तररस्याभिधेयार्थोंन्तरस्याभिधेयार्थोपपादान एव पर्यंवसानादिति भावः / तत्र गौमस्योदाहरणमाह--यथेति / द्वितीयमपि प्रकारं व्यञ्जकत्वशून्यं निदर्शयितुमुपक्रमते--यापीति / चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्जकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् / बालप्रिया वाचकस्येति शेषः / भावार्थविवरणम्--तदुपबृंहणायेति / अभिधेयार्थोपबृंहणायेत्यः / कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्तमाह--श्रुतेत्यादि / यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते / कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपादन एव पर्यवसानञ्च तथा गुणवृत्तिस्थले ऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोपपादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः / वृत्तौ 'व्यङ्ग्यमात्राश्रयेणेऽत्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्यते / 'प्रिये jana'iti / प्रिय इति तीक्ष्णत्वादत्यादिवद्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् / एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्ग्यं, तत्तु न चारुत्वकारीति भावः / 'उपलक्षणीयेऽति / उपलणीयो लक्ष्यो यो ऽर्थो मञ्जस्थबालकादिस्तेन सह यस्सम्बन्ध आधाराधेयभावादिर्मञ्चादपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः / मात्रपदव्यावर्त्यकथनं 'चारुरूपेऽत्यादि / 'मञ्चा' इति / अत्र मञ्चस्थबालकानां बहुत्वादकं व्यङ्ग्यं तदपि न चारुत्वकारि / 'cÃrurÆpa'mityetadviv­ïoti लोचने--विश्रान्तीत / ननु विनापि चारुव्यङ्ग्यप्रतीतिं व्यञ्जनाव्यापारो भवत्वित्यत आह--तदभाव इत्यादि / तदभावे चारुव्यङ्ग्याभावे / सः लक्षणामूलकः / उन्मीलति प्रकाशते / कुत इत्यत आह--प्रत्यावृत्येत्यादि / क्षणेति / क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् / तस्य यथा प्रत्यावृत्य प्राकृतविभाव एव तथा व्यञ्जनाव्यापारस्य यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् / असम्भविना चार्थेन यत्र व्यवहारः, यथा---'सुवर्णपुष्पां पृथिवीम्' इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधे ऽपि लोचनम् ननु यत्र व्यङ्ग्ये ऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशङ्क्याह--यत्र त्विति / अस्ति तत्रापरो व्यञ्जनव्यापारः परस्फुट एवेत्यर्थः / दृष्टान्तं पराङ्गीकृतमेवाह---वाचकत्ववदिति / वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदमप्रत्याचक्षणेनेति भावः / किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पाणां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः; 'सुवर्णपुष्पां पृथिवीम्' इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानरोधितयोत्तिष्ठति / तदाह--असम्भविनेति / प्रयोजिकेति / व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थामारोपिते त्वसम्भवति प्रतितिविश्रान्तिराशङ्कनीयापि न भवति / बालप्रिया वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः / वृत्तौ 'यत्रेऽत्यादि / 'सेऽति / गुणवृत्तिरित्यर्थः / 'व्यञ्जकत्वानुप्रवेशेनैवेऽति / भवतीति शेषः / ग्रन्थमेतमवतारयति---नन्वित्यादि / अपर इति / चारुरूपव्यङ्ग्यप्रत्यायकत्वाद्विलक्षम इत्यर्थः / प्रथममिति / विवक्षितान्यपरवाच्यमित्यर्थः / अप्रत्याचक्षाणेन अभ्युपगच्छता / असम्भविनेत्यादिग्रन्थं तात्पर्यतो ऽवतारयति--किञ्चेत्यादि / असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः / वस्त्वन्तर इत्यादि / अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः / यथा माणवकादावग्न्यादेः / ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आह---विषयान्तरमात्रत इति / विषयान्तरत्वमात्रेणेत्यर्थः / वस्तुतस्तयोरैक्याभावादिति भावः / इतीत्यादि / स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः / अस्त्वेतत्ततः किमत आह-सुवर्णपुष्पाणामित्यादि / मूलत एव अत्यर्थमेव / तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य / तत्र सुवर्णपुष्पामित्याद्युदाहरणस्थले / क इति / निर्जीव इत्यर्थः / ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमुपपद्यत इत्यत आह--सुवर्णेत्यादि / इत्यारोपस्स्याद्धीति सम्बन्धः. तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः / फलितमाह--तस्मादित्यादि / आरोपव्यवहार इति / आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः. वृत्तौ 'प्रयोजिकेऽत्यस्य व्यवहारप्रयोजिकेत्यर्थः / चारुरूपेत्यादिग्रन्थस्य भावार्थमाह--व्यङ्ग्यमित्यादि / प्रयोजनरूपमिति हेतुगर्भं विशेषणम् / नन्वसम्भवदपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी / तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुमवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्वियषान्तरे लोचनम् सत्यामपीति / व्यञ्जनव्यापारसम्पत्तये क्षणमात्रमवलम्बितायामिति भावः. तस्मादिति / व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः / यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेमाविशिष्टा न्यक्कृतस्वाभावा आसमन्ताद्व्याप्ता / तदेकेति / तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति / अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत्, न हि गुणवृत्तेश्चारुप्रतीतिहेतुत्वमस्तीति बालप्रिया व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किंस चाररूपव्यङ्ग्यसमाश्रयणेनेत्यत आह--आरोपित इत्यादि / असम्भवतीति हेतुगर्भम् / क्षणमात्रमवलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितम् / वृत्तौ 'तथाविधे विषय' इति / असम्भवदर्थकवाक्य इत्यर्थः / उपसंहरति--'tasmÃdi'tyÃdi / व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्ये व्याचष्टे--व्यञ्जकत्वेत्यादि / तेनेति करणे तृतीया / विवरणेन सिद्धं फलितार्थमाह---व्यञ्जकत्वमित्यादि / तस्याः गुणवृत्तेः / भेदः अवान्तरधर्मः. व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाप्येतं ग्रन्थं व्याचष्टे--यदि वेत्यादि / यदि वा अथ च / विशिष्टा विशेषिता न भवतीत्यविशिष्ट / यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्यत्पत्तिमभिप्रेत्याह--न्यक्कृतस्वभावेति / व्यञ्जकत्वविशेषेणाविशिष्टेति विग्रहं धातूनां बह्वर्थञ्चाभिप्रेत्य प्रकारान्तरमाह--आसमन्ताद्य्वाप्तेति / यदिवेत्यनुषङ्गः / ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोति--तेनेत्यादि / तदेकरूपत्वाभावे हेतुः--'सहृदयेऽत्यादि / नेत्यस्यानुषङ्गः / यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः / व्यङ्ग्यगतं सहृदयहृदयाह्णादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तन्निषेधपूर्वक्तं तदेकरूपत्वं निषिद्धमिति बोध्यम् / एवं गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं, लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः / तथाचायं प्रयोग इत्याशयेनाह लोचने--अविवक्षितवाच्य इत्यादि / पृथगिति भिन्नमित्यर्थः / वृत्तौ 'तद्रूपशून्याया' इति / चारुत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः / गुणवृत्तेरित्यनुषङ्गः / ग्रन्थमेतमुक्तानुमानोपयोगितयावतारयति--न हीत्यादि / तद्रूपशून्याया दर्शनात् / एतच्च सर्वे प्रावसूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् / अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्घर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्याचिद्विमतिविषयतामर्बहति / शब्दार्थर्योर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यास्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते / अत एव वाचकत्वात्तस्य विशेषः वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् / स त्वनियतः, औपाधिकत्वात् / लोचनम् दर्शयति---विषयान्तर इति / अग्निर्वटुरित्यादौ / प्रागिति प्रथमोद्द्योते / नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति--अपि चेति / औपाधिक इति / व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः / अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् / एतदेव बालप्रिया विषयान्तर इत्यस्य विवरणम्--अग्निर्वटुरित्यादाविति / अथापि चेत्यादिग्रन्थो ऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयति--नियतेत्यादि / नियतस्वाभावादिति / वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः / अनियतत्वे हेतुः--औपाधिकत्वेनेति / कथमित्यादि / वाचकत्वाद्व्यञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः / वृत्तौ 'सामग्र्यन्तरेऽत्यादि / 'सामग्न्यन्तरसम्बन्धात्' प्रकरणादेर्मुख्यसामगन्यास्सन्निधानात् / 'औपाधिकः प्रवर्तते' औपाधिकस्सन्नुल्लसतीत्यर्थः / अत्रोपाधिशब्देनान्यावान्तरसामग्रीविवक्षितेत्याशयेन विवृणोति--व्यञ्जकत्वेत्यादि / व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयोर्गुणत्वप्राधान्यादि / ननु सामग्र्यन्तरसम्बन्धजनितत्वे ऽप्ययं व्यापारो वाचकव्यापारत्वादभिधैवास्त्वित्यत आह--अत एवेत्यादि / अत एव यतस्मामग्र्यन्तरसम्बन्धादौपाधिको जनितस्तत एवेत्यर्थः / एतदेव उक्तमेव / वृत्तौ 'शब्दविशेषस्येऽति / साक्षात्समयापेक्षिणश्शब्दस्येत्यर्थः / 'आत्मा' स्वभावः / 'vyutpattikÃlÃdi'ti / सङ्केतकालादित्यर्थः / तथा पाठश्च / 'tadi'ti शब्देत्यर्थः / 'तस्य' वाचकत्वस्य / 'स tvi'ti / व्यञ्जकत्वव्यापारस्त्वित्यर्थः / 'प्रकरणाद्यवच्छेदेन' प्रकरणादिसहकारेण / प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः / ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया / नैष दोषः; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्यलक्षणे / लिङ्गत्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियतावभासम्, इच्छाधीनत्वात्; खविषयाव्यभिचारि च / तथैवेदं यथा दर्शितं लोचनम् सफुटयति--अत एवेति / औपाधिकत्वं दर्शयति--प्रकरणादीति / किं तस्येति / अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिकं रूपं नास्तीति; न चावस्तुनः परीक्षोपपद्यत इति भावः / शब्दात्मनीति / सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः / आश्रयेष्विति / न हि धूमे वह्निगमकत्वं सदातनम्,अन्यगमकत्वस्य वह्न्यगमकत्वस्य च दर्शनात् / इच्छादीनत्वादिति / इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः / स्वविषयेति / बालप्रिया 'तस्य' व्यञ्जकत्वस्य / 'प्रतीतेः' उन्मेषात् / प्रकरणादीन्त्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचने--औपाधिकत्वं दर्शयतीति / वृत्तौ यद्यनियत' इति / स इत्यनुषज्यते / तस्य व्यञ्जकत्वस्य / लोचने भावमाह--अनियतत्वादित्यादि / अनियतत्वात् अभिधावन्नियतत्वाभावात् / कल्प्येतेति / तत्स्वरूपमिति शेषः / अत्र हेतुमाह--पारमार्थिकमित्यादि / पारमार्थिकं अनुगतम् / इतीति हेतौ / किं तत इत्यत आह--न चेत्यादि / गगनारविन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः / शब्दात्मनीयनेन विवक्षितं व्याचष्टे--सङ्केतास्पद इत्यादि / मात्रपदेनार्थस्य व्यवच्छेदः / वृत्तौ 'तस्येऽति / व्यञ्जकत्वस्येत्यर्थः / 'न tvi'tyÃdi / तस्यानियतत्वमित्यनुषज्यते / स्वे स्वसम्बन्धिनि / 'व्यङ्ग्यलक्षणे विषये' व्यङ्ग्यार्थे / यस्य यरय व्यङ्ग्यो ऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येवमर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः / अत्र दृष्टान्तकथनम्--लिङ्गत्वेऽत्यादि / 'लिङ्गत्वन्यायः' लिङ्गत्वसाम्यम् / 'लिङ्गत्वं' वह्न्यादिज्ञापकत्वम् / 'आश्रयेषु' धूमादिषु / अनियतावभासमित्येतद्विवृणोति लोचने--न हीत्यादि / न हि सदातनमित्यत्र हेतुमाह---अन्येत्यादि / अन्येति / वह्न्यतिरिक्तेत्यर्थः / वह्न्यगमकत्वस्येति / कदाचिद्वह्निगमकत्वाभावस्येत्यर्थः / दर्शनात् अनुभवात् / इच्छाधीनत्वादित्यत्रेच्छापदं प्रकृतानुगुणतया व्याख्याति--इच्छेत्यादि / पक्षधर्मता व्याप्यस्य पक्षवृत्तिता व्यञ्जकत्वम् / शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् / यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् / स च तथाविध औपाधिको धर्मः शब्दानामउत्पत्तिकशब्दार्थसम्बन्थवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने लोचनम् स्वस्मिन्विषये च गृहीते त्रैरूप्यादौ न व्यभिचरति / न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति--स चेति / व्यञ्जकत्वलक्षण इत्यर्थः / औत्पत्तिकेति / जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लणातो वानुत्पत्तिः, बालप्रिया तस्याः जिज्ञासा / व्याप्तिसुस्मूर्षा हेतौ साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा / प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते / पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यम् / स्वाविषयाव्याभिचारीत्यस्य तार्त्पार्थविवरणम्--स्वस्मिन्नित्यादि / स्वस्मिन् स्वसम्बन्धिनि लिङ्गे / विषये च साध्ये च / विषये वेति च पाठः / गृहीत इत्यनेनानयोस्सम्बन्धः / त्रैरूप्यादाविति / त्रैरूप्यमनुमानाङ्गभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूपमादिपदेनाबाधितत्वादिकं गृह्यते / तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च ग्रहः / न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः / स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्न्यादौ न व्यभिचरतीत्येवार्थः / वृत्तौ 'वाचकत्वप्रकारतेऽति / वाचकत्वावान्तरधर्मतेत्यर्थः / 'tadi'ti / तर्हीत्यर्थः / नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हन्तीत्युक्तमयुक्तं व्यङ्ग्यव्यञ्जकभावलक्षणस्य शब्दार्थसम्बन्धस्यानियतत्वेनउत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यवतारयति--न कस्यचिदित्यादि / स्फुटयति स्फुटं करोति साधयतीति यावत् / वृत्तौ शब्दानां धर्मं इति योजना / 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध' इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध' इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् 'औत्पत्तिकेऽत्यादि / तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयति--जन्मनेत्यादि / लक्ष्यत इति / जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षङ्विकारा भावानामुक्ताः / तत्र द्वितीयस्सत्तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यान्निमित्ताल्लक्ष्यत इत्यर्थः / सत्तामात्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाह--विपरीतेत्यादि / जन्मना लक्ष्यत निर्विशेषत्वं स्यात् / तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् / लोचनम् rƬhyà वा औत्पत्तिकशब्दो नित्यपर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः / निर्विशेषत्वमिति / ततश्च पुरुषदोषानुप्रवेशस्याकिञ्चित्करत्वात्तन्निबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् / प्रतिपत्तुरेव हि यदितथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् / अपौरुषेये वाक्ये ऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् / बालप्रिया इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मना त्पत्तिर्लक्ष्यत इत्यर्थः / अत्र मतुबर्थे तद्धितः पक्षद्वये ऽपि / लाघवादाह--rƬhyà वेत्यादि / rƬhyà सूत्रकारसङ्केतेन / फलितमाह--तेनेत्यादि / यो जैमिनेय इच्छतीति सम्बन्धः / शक्तिलक्षणमिति / बोधनसामर्थ्यरूपमित्यर्थः / वृत्तौ पूर्वोक्तशङ्काबीजत्वेनउत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादिकन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन / अनभ्युपगमे दोषमाह--'tadi'tyÃdi / 'तस्येऽति / वाक्यतत्वविदो जैमिनेयस्येत्यर्थः / मत इति शेषः / 'शब्देऽत्यादि / 'शब्दार्थसम्बन्धस्य' शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः / अर्थगोचरज्ञानजननशक्तिर्हि प्रामाण्यं, सा शक्तिर्यथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति / प्रमाण्यं स्वत एव / अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रावधेयम् / निर्विशेषत्वं स्यादित्यत्रेष्टापत्तिं परिहर्तुं निर्विशेषत्वे दोषं दर्शयति--ततश्चेत्यादि / पुरुषेति / पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वा---पुरुषदोषस्य वाक्ये यो ऽनुप्रवेशस्तस्येत्यर्थः / अकिञ्चित्करत्वादिति / नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः / तन्निबन्धनं वस्तुतः पुरुषदोषाधीनम् / पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामाण्यम् यथार्थत्वनिमित्तकमप्रामाण्यम् / ततश्च तन्न सिद्ध्येदिति सम्बन्धः / ननु पुरुषदोषःप्रतिपत्तृद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाह---प्रतिपत्तुरित्यादि / तथेति / अयथार्थतयेत्यर्थः / दोषान्तरञ्चाह--अपौरुषयेत्यादि / अपौरुषेयवाक्ये वैदिकवाक्ये / प्रतिपत्तृदौरात्मयात् प्रतिपत्तुर्देषात् / तथा स्यात् अयथार्थत्वप्रतीत्या अप्रामाण्यं स्यात् / स्यात् वृत्तौ तथाविधौपाधिकधर्म्माभ्युपगमेगुणमाह--'तदभ्युपगम' इत्यादि / 'पुरुषेति / पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुविधानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः / दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्न्यन्तरसम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् / तथा हि--हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव / तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिके ऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किञ्चद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् / तच्च व्यञ्जकत्वादृते नान्यत् / व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् / पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति / स च व्यङ्ग्य एव लोचनम् ननु धर्मान्तराभ्युपगमे ऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह--दुश्यत इति / प्राधान्येनेति / यदाह--"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ" इति / तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु बालप्रिया उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्गन्थमवतारयति--नन्वित्यादि / कथमिति न सिद्ध्येदित्यर्थः / अत्र हेतुमाह--न हीत्यादि / प्रकाशकत्वलक्षणमिति / अर्थबोधनसामर्थ्यरूपमित्यर्थः / न हि जहातीति सम्बन्धः / कॢप्तकल्प्यमानयोः कॢप्तं बलवदिति न्यायो ऽनेन दर्शितः / वृत्तौ 'भावानाम्' इति / पदार्थानामित्यर्थः / सामग्न्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषाम् / 'विरुद्धक्रियत्वं' स्वस्वभावविरुद्धक्रियोत्पादकत्वम् / 'हिममयूखः' चन्द्रः / 'निर्वापितः' सन्तापशान्तिं प्रापितो जीवलोको येन तत् / तथाविधं शीतलत्वमुद्वहतामित्यनेनापरित्यक्तस्वभावत्वं प्रियाविरहेत्यादना सामग्र्यन्तरेत्याद्युक्तं सन्तापकारित्वमित्यनेन विरुद्धक्रियत्वञ्च दर्शितम् / यथा शाकुन्तले "विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः" इति / उपसंहरति--'tasmÃdi'tyÃdi / पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र jaiminisÆtrabhëyak­dvacanaæ प्रमाणयति--यदाहेति / अयं पुरुष इति / वक्तृपुरुष इत्यर्थः / एवं वेदेति / यथानेनोक्तं तथा जानातीत्यर्थः / इति प्रत्ययो भवतीति योजना / प्रतिपत्तुरिति शेषः / न त्वेवमर्थ इति / अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तर्न भवतीत्यर्थः / अर्थस्य बाधसम्भवादिति भावः / अतस्तत्तद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः / न त्वमिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् / नन्वनेव न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः / सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् / सत्यमेतत्; किं तु वक्रभिप्रायुप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् / तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् / लोचनम् शब्दो ऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् / तेन सहेति / अनियततया नैसर्गिकत्वाभावादिति भावः / नान्तरीयकतयेति / बालप्रिया नन्वस्तु पुरुषाभिप्रायो व्यङ्ग्यः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आह--तथेत्यादि / तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण अत्र पौरुषेयवाक्ये विषये / प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानम् / बाध्यते क्वचिद्बाधितं क्रियते / बाधा नाम अनुत्पत्तिः / पौरुषेयवाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्शविषयकं प्रत्यक्षादिज्ञानम् / नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः / न त्विति / बाध्यत इत्यनुषज्यते / शाबदो ऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धो ऽर्थबोधनसामर्थ्यंलक्षणः / सामान्येनोक्तं विशेषे दर्शयन्नाह--इत्यनेनेत्यादि / अङ्गुल्यग्रवाक्यादौ अङ्गुल्यग्रे करिवरशतमिति वाक्यादौ / मिथ्यार्थत्वमुक्तमिति / असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः / तथावोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वे ऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वाक्यस्य मिथ्यार्थकत्वेनाप्रामाण्यम् / अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यम् / वृत्तौ 'तेन सहेऽति / पुरुषाभिप्रायेण सहेत्यर्थः / 'अभिधानस्य' शब्दस्य / 'vÃcyavÃcakasambandhÃbhÃvÃdi'ti / अनेन शब्दस्य व्यङ्ग्येन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचने--अनियतत्वादित्यादि / अनियतत्वेन हेतुना स्वाभाविकत्वाभावादित्यर्थः / अथाभिप्रायस्य व्यङ्ग्यत्वोक्तिमाश्रित्य शङ्कते--'नन्वनेनेऽत्यादि / 'प्रसक्तः' प्राप्तः, यद्वा--आपत्तिविषयः / अत्र हेतुमाह--'सर्वेषाम्' इत्यादि / इष्टापत्तिं दर्शयति--'सत्यम्' इत्यादि / 'satyametadi'ti / अभिप्रायप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामस्तीत्यर्थः / विशेषमाह--'kintvi'tyÃdi / यद्व्यजकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः / वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः / 'अविशिष्टं' साधारणम् / वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह--'व्यङ्ग्यं hÅ'tyÃtyÃdi / न तु विवक्षितत्वेन / यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्य्वञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् / लोचनम् गामानयेति श्रुते ऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टो ऽर्थ एवाभिप्रेतानयनादक्रियायोग्यो न त्वभिप्रायमात्रेण किञ्चित्कृत्यमिति भावः / विवक्षितत्वेनेति / प्राधान्येनेत्यर्थः / यस्य त्विति / ध्वन्युदाहरणेष्विति भावः / काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैन नाभिप्रेतवस्तुपर्यवसाना / नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्त्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह--- बालप्रिया 'नान्तरीयकतयेऽति / अविनाभूतत्वेनेत्यर्थः / भावं विवृणोति लोचने---गामित्यादि / अभिप्राये व्यक्ते ऽपीति सम्बन्धः / क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः / अर्थः गोकर्मकात्वाद्यर्थः / न त्वित्यादि / गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्य्वङ्ग्यमिवेति च भावः / अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति / वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः / विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति / वृत्तौ तद्व्यज्यकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वमित्यर्थः / ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्क्यायामभिप्रायमाह---काव्यवाचक्येभ्य इत्यादि / नयनेति / प्रापणादिक्रियोपयोगिनीत्यर्थः / प्रतीतिः वाच्यार्थप्रतीतिः / नाभ्यर्थ्यत इति / किन्तु बलादापततीति भावः / अपि त्विति / का पुनरभ्यर्थ्यत इति भावः / प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी / प्रतीतिरभ्यर्थ्यत इत्यनुषङ्गः / रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः / विभावादिप्रतीतिरूपत्वात्तस्या इति भावः / ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि / चस्त्वर्थे / अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव / अभिप्रेतवस्त्विति / वाच्यार्थेत्यर्थः / अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः / यत्त्वित्यादिग्रन्थमानर्थङ्क्यशङ्कापरिहारायावतारयति--नन्वित्यादि / वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति सम्बन्धः / 'विवक्षितं' प्रधानम् / 'तदेव' अभिप्रायविशेषरूपमेव / अपरिमितविषयस्येति हेतुगर्भम् / किन्तु तथा दर्शितेति सम्बन्धः / 'तथा' उक्तप्रकारेण / 'अनभिप्रायरूपञ्चेऽति / विवक्षितमित्यनुषङ्गः / 'nÃtivyÃpti'rityÃdi / गुणीभूतव्ययत्त्विति / यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् / किन्तु तदेव केवलमपरिमितविषयस्य घ्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् / तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेष धव्निलक्षणे नातिव्याप्तिर्न चाव्याप्तिः / तस्माद्वाक्यतत्त्वविधां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते / परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तो ऽयं ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिस्चितेति / परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्थस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति / बालप्रिया 'नान्तरीयकतयेऽति / अविनाभूतत्वेनेत्यर्थः / भावं विवृणोति लोचने--गामित्यादि / अभिप्राये व्यक्ते ऽतीति सम्बन्धः / क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः / अर्थः गोकर्मकात्वाद्यर्थः / न त्वित्यादि / गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्व्यङ्ग्यमिवेति च भावः / अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति / वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः / विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति / वृत्तौ तद्य्वञ्जकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वामित्यर्थः / ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाह--काव्यवाक्येभ्य इत्यादि / नयनेति / प्रापणादिक्रियोपयोगिनीत्यर्थः / प्रतीतिः वाच्यार्थप्रतीतिः / नाभ्यर्थ्यत इति / किन्तु बलादापततीति भावः / अपि त्विति / का पुनरभ्यर्थ्यत इति भावः / प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी / प्रतीतिरभ्यर्थ्य इत्यनुषङ्गः / रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः / विभावादिप्रतीतिरूपत्वात्तस्या इति भावः / ननु सापि वाच्यपर्यंवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि / चस्त्वर्थे / अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव / अभिप्रेतवस्त्विति / वाच्यार्थत्यर्थः / अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः / यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयति--नन्वित्यादि / वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति शम्बन्धः / 'विवक्षितं' प्रधानम् / 'तदेव' अबिप्रायविशेषरूपमेव / अपरिमितविषयस्येति हेतुगर्भम् / किन्तु तथा दर्शितेति सम्बन्धः / 'तथा' उक्तप्रकारेण / 'अनभिप्रायरूपञ्चेऽति / विवक्षितमित्यनुषङ्ग / 'nÃtivyÃpti'rityÃdi / गुणीभूत्वयङ्ग्यस्थले ऽभिप्रायरूपव्यङ्ग्यस्य यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् / किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य य प्रयोजकमव्यापकत्वात् / तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः / तस्माद्वाक्यत्त्वविदां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते / परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिश्चितेति / परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति / बालप्रिया क्वचित्सत्वात्तदादाय तत्रातिवल्याप्तिर्न रसादिव्यङ्ग्यस्याभिप्रायरूपत्वाभावात्तत्स्थले ऽव्याप्तिश्च नेत्यर्थः / उपसंहरति--'tasmÃdi'tyÃdi / न न विरोधीति सम्बन्धः / वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्याकुर्वन् परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्यमाह--एवमित्यादिना / सेति / विमतिरित्यर्थः / परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्येत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोति--परित इत्यादि / परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टे--गलितेत्यादि / गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गरहितत्वेन / उपलक्षणे तृतीया / गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि / शब्दपदविवरणं शब्दार्थाख्यमिति / शब्द इत्यर्थ इति चाख्या यस्य तत् / नामरूपात्मकमित्यर्थः / यद्वा--शब्दार्थयोराख्या स्फुरणं यस्मिंस्तच्छब्दार्थभ्रमाधिष्ठानमित्षथः / निरूपाधिरूपमाह--प्रकाशेत्यादि / स्वप्रकाशज्ञानस्वरूपमित्यर्थः / बृहधातोर्ब्रह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति / एवं निरुपाधिपरतया व्याख्याय सोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि / विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः / बृहदित्यनेन सम्बध्नाति / बृहधातोर्बह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति / एवं निरुपाधिपरतया व्याख्यासोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि / विसेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः / बृहदित्यनेन सम्बध्नाति / बृहधातोर्बह्मशब्दनिष्पत्यभिप्रायेण चाह--बृंहितमित्यादि / बृंहितमिति कर्तरि क्तः / कथं परिपोषरूपं बृंहणमित्यत आह--विश्वेत्यादि / विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः तैः सह किं विरोधाविरोधौ चिन्त्येते / कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति / लोचनम् एतदुक्तं भवति--वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किञ्चिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव / एतच्च प्रथमोद्द्योते वितत्य निरूपितम् / एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य माणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह--कृत्रिमेति / कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः / यथोक्तम्--'न सामयिकत्वाच्छब्दार्थप्रत्ययस्येऽति / तथा शब्दाः संकेतितं प्राहुरिति / अर्थान्तराणामिति / दीपादीनाम् / बालप्रिया ताभिर्हेतुभिर्ः इश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् / यद्वा--विश्वनिर्माणशक्तिर्माया, तस्यार् इश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्टानत्वादित्यर्थः / यैरित्यस्य परिनिश्चितमित्यनेन सम्बन्धः / तेषामिति शेषः / वृत्तौ 'virodhÃvirodhÃvi'ti / पूर्वपक्षतया विरोधस्सिद्धान्ततया अविरोधश्च / ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वे ऽपि वाचकलक्षणस्य शब्दस्य वाचकत्वात्पृथग्व्यञ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाह--एतदुक्तमित्यादि / ब्रह्मपद इति / विद्यादशायामित्यर्थः / नेच्छन्तीति सम्बन्धः. अन्यदिति / ब्रह्मण इति शेषः / तत्र ब्रह्मपदे / का कथेति / कथापि नास्तीत्यर्थः / अतश्च कथं विरोधाविरोधचिन्ताप्रसङ्ग इति भावः / व्यापारान्तरमिति / व्यञ्जकत्वमित्यर्थः / अभ्युपगतमेवेति / अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः / व्यापारान्तरं तैरम्युपगतमिति कुतो ऽवगन्तव्यमित्यत आह--एतच्चेति / प्रथमोद्योत इति / ध्वनिलक्षणनिरूपण इति भाव- / वृत्तमनुवदन्नवतारयति--एवमित्यादि / युक्तिविदामित्यस्यार्थकथनं प्रमाणतत्वविदां तार्किकाणामिति / सौगतादेरुपलक्षणमिदम् / सङ्केतमात्रस्वभाव इति / सङ्केतस्समयः, स चास्माच्छब्दादयमर्थो बोद्धव्य इत्यादीच्छा / अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् / नेत्यादिप्रत्ययस्येत्यन्तं न्यायसूत्रम् / शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदम् / नेति / शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः / अत्र हेतुः--सामयिकत्वादित्यादि / शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः / सौगतवचनमाह--शब्दा इत्यादि / शब्दानामयं व्यञ्जकभावो ऽनुभवसिद्ध एवेत्येतदुपपादनायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्व्याचष्टे--दीपादीनामिति / वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः / व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः / लोचनम् नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तच्च विमतिपदमित्याशङ्क्याह--अविरोधश्चेति / अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः / अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वम् / ननु तत्राप्येषां विमतिः / नैतत्; न हि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह--वाचकत्वे हीति / नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्क्याह--व्यञ्जकत्वे त्विति / भावान्तरेति / अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा बालप्रिया यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दो ऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः / नन्वित्यादि / अनुभवेन दोषजनितेनानुभवेन / तच्च द्विचन्द्रादि च / तच्चेत्यस्य स्थाने न च नेति च पाठः / परिहारानुगुण्येनावरोधपदं व्याचष्टे--अविद्यमान इत्यादि / निरोधः प्रतिबन्धः / फलितमाह--तेनेत्यादि / न प्रतिक्षेप्यं न विमतिपदम् / व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानमनेन दर्शितम् / अत्र दृष्टान्तस्य साद्ध्यवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवतारयति--नन्वित्यादि / तत्रापि वाचकत्वे ऽपि / एषां तार्किकाणाम् / नैतदिति / एतन्न युक्तमित्यर्थः / अत्र हेतुः--न हीत्यादि / वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः / अतो न साध्यवैकल्यं दृष्टान्तस्येति भावः / धर्मान्तरमुखेनेति / नैसर्गिकत्वादिमुखेनेत्यर्थः / विप्रतिपत्तिविषयतापीति / न केवलमनुभवसिद्धतेत्यपिशब्दार्थः / वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावञ्च दर्शयन् भावमाह--अक्षीत्यादि / अक्ष्णोर्निकोचो विकासः / आदिपदेन सङ्कोचादिकं गृह्यते तस्य / साङ्केतिकत्वमिति / सङ्केतवत्त्वमित्यर्थः / यद्वा--अर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः / योग्यतेति / चाक्षुषादिज्ञानकारणतेत्यर्थः / यथा भूषणसारे "इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता yathe"ti / इति दृष्टवेति / अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके / न हि नीलमधुराधिष्वशेषलोकेन्द्रियगोचरे बाघारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते / न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति / तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां लोचनम् काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृते ऽपीति निश्चतैकरूपे कः संशयस्यावकाश इत्यर्थः / नैतन्नीलमिति नीले हि न बिप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छदमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः / वाचकानामिति / ध्वन्युदाहरणेष्विति भावः / बालप्रिया अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशक्त्त्वे समाने ऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः / काममित्यादि / शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः / यथा शब्दे नित्यानित्यत्वसंशयः / व्यञ्जकत्वमिति / तुशब्दो विशेषे / भावान्तरेष्विति / प्रदीपादिष्वित्यर्थः / न तु लौकिक इत्युक्तमुपपादयति वृत्तौ 'न hÅ'tyÃdi / 'नीलमधुरादिषु' नीलमधुरादिद्रव्येषु / निर्धारणे सप्तमी / 'तत्त्वे' पदार्थे / 'विप्रतिपन्ना' इति / जना इति / जना इति शेषः / उक्तमेव स्फुटयति--'nahÅ'tyÃdi / 'बाधारहितं सत्यम् / 'नीलं' नीलद्रव्यं घटादि / 'नीलमिति bruvanni'ti / इदमिति शेषः / लोचने भावमाह--नैतदित्यादि / नीले एतन्न नीलमिति bruvanni'ti / इदमिति शेषः / 'अपरेणेऽत्यादि / एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्बन्धः / लोचने भावमाह--नैतदित्यादि / नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः / लौकिकत्वादिति भावः / विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः / अपि त्वित्यादि / अपि त्बित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः / तत्प्रकारकथनं प्राधानिकमित्यादि / इदमित्यनेन सर्वत्र जगद्विवक्षितम् / प्राधानिकं प्रधानस्य मूलप्रकृतेर्विकारः / पारमाणवं परमाणुजन्यम् / ज्ञानमात्रं विज्ञानस्वरूपमेव / तुच्छंशून्यम् / अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि / तत्सृष्टाविति / जगत्सृष्टिहेतावित्यर्थः / तद्दृष्टाविति पाठे तु जगत्कारणदृष्टावित्यर्थः / अलौकिक्य एव विप्रतिपत्तय इति / लौकिके विप्रतिपत्तीनामदर्शनादलौकिके वस्तुनि तद्दर्शनाच्चान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमित्यर्थः / अलौकिक इत्यादिवृत्तिग्रन्थो ऽनेन विवृतः / वृत्तावृपसंहरति--'तथैवेऽत्यादि / 'तथैव' तथाभूतमेव, लोकिकमेवेति यावत् / 'केनापह्नूयत' इति / सर्वैराद्रियत एवेत्यर्थः / यत्सर्बेषामनुभवसिद्धमेव तत्केनापह्नूयते / अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्घपरिषत्सु विविधा विभाव्यन्ते / तानुपहास्यतामात्मनः परिहरन् को ऽतिसन्दधीत सचेताः लोचनम् अशब्दमिति / अभिधाव्यापारेणास्पृष्टमित्यर्थः / रमणीयमिति / यद्गोप्यमानतयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् / निबद्धाः प्रसिद्धाः तानिति व्यवहारान् / कः सवेता अतिसन्दधीत नाद्रियेतेत्यर्थः / लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणेपलक्षितस्तां परिजीहीर्षुरित्यर्थः / बालप्रिया अत्र हेतुः--'अशब्दम्' इत्यादि / नास्ति शब्दो ऽभिधायको यस्येति व्युत्पत्तिमभिप्रत्याशब्दमित्येतद्व्याचष्टे लोचने--अभिधेत्यादि / अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोति--यदित्यादि / वस्त्रान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्धमेतदिति भावः / सुन्दरी भवतीति रमणीयपदव्याख्यानम् / इत्यनेनेति / अशब्दत्वरमणीयत्वविशेषणद्वयेनेत्यर्थः / ध्वन्यमानतायामिति / अर्थस्येति शेषः / असाधारणेति / प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वम् / वृत्तौ 'व्याहारा' इति / व्यवहारा इति च पाठः / 'तथा व्यापारा' इति / येनार्थंस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः / 'निबद्धाः' मुक्तकादिरूपाः / 'अनिबद्धाः' गद्यादरूपाः / लोचने--प्रसिद्धा इति / मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः / अतसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोति--नाद्रियेतेति / सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्व्याचष्टे--लक्षण इति / लक्षणरूपार्थ इत्यर्थः / परिहरणस्यादरणफलत्वाल्लक्षणत्वम् / शत्रादेश इति / परिहरन्नित्यत्रेति शेषः / तेन सिद्धमर्थमाह--आत्मन इत्यादि / उपसहनीयता विद्वत्परिषत्कर्थृकपरिहासविषयता / परिहारेण प्रागभावपरिपालनेन / फलितमाह--तामित्यादि / वृत्तौ 'brÆyÃdi'ti / कश्चिदिति शेषः / सम्भाव्यन्तद्वचनमाह--'astÅ'tyÃdi / कथमित्यत्राह--'vya¤jakatva'mityÃdi / 'तच्च' गमकत्वञ्च / 'लिङ्गत्वं' ज्ञापकत्वम् / 'अत' इति / गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः / इतीति हेतौ / 'तेषां' शब्दानां व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एवेति योजना / एवकारार्थकथनं 'नापरः kaÓcidi'ti / उक्तं साधयति--'अतश्चेत्यादि / 'अतः' वक्ष्यमाणद्धेतोः / चकारो युक्त्यन्तरसमुच्चायकः / 'etadi'ti / व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावदनतिरिक्तत्वमित्यर्थः / 'avaÓyamevaboddhavya'miti / अतिरिक्तत्वे प्रमाणाभावादिति भावः / अत इत्युक्तन्दर्शयति--'yasmÃdi'tyÃdi / ततः किमत आह--'वक्त्रभिप्रायश्चेऽत्यादि / व्यञ्जकत्वमित्यादिग्रन्थस्य ब्रूयात्, अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् / अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्रायश्चानुमेयरूप एव / अत्रोच्यते--नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् / वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारो ऽस्तीत्यस्माभिरभ्युपगतम् / तस्य चैवमपि न काचित् क्षतिः / तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा / सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं लोचनम् अस्तीति / व्यञ्जकत्वं नापह्नूयते तत्त्वतिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायम् / इदानीमेवेति / जैमिनीयमतोपक्षेपे / यदि नाम स्यादिति / प्रौढवादितयाभ्युपगमे ऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति--शब्देति / शब्दस्य व्यापारः सन् विषयः शब्दव्यापारविषयः, अन्ये तु बालप्रिया भावमाह लोचने--व्यञ्जकत्वमित्यादि / नापह्नूयत इति / स्वरूपत इति शेषः / तत्तु व्यञ्जकत्वन्तु / अतिरिक्तं लिङ्गत्वाद्भिन्नम् / लिङ्गिलिङ्गभाव एव लिङ्गिनिरूपितलिङ्गत्वमेव / अयं व्यञ्जकत्वम् / स्यादितीति / इत्यनेनेत्यर्थः / प्रौढेति / परोक्तं स्वीकृत्यापि स्वसिद्धान्तस्थापनाय यो वादस्स प्रौञवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्त तयेत्यर्थः / स्वपक्ष इति / व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः / न सिद्ध्यतीति / वक्ष्यमाणयुक्त्येति भावः / वृत्तौ 'तत् किं नः छिन्नम्' इत्युक्तस्यैव विवरणम्--'वाचकत्वेऽत्यादि / 'प्रसिद्धेऽति / प्रसिद्धो यश्शब्दस्य प्रकारो धर्मो ऽभिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः / शब्दव्यापारत्वमिति वक्तव्ये शब्दव्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टचे लोचने--शब्देत्यादि / विषय इति / सचेतोबुद्धिविषय इत्यर्थः / तदास्वाद्य इति यावत् / व्याख्यानान्तरं दर्शयति--अन्य इति / वृत्तौ 'तस्येऽति / व्यञ्जकत्वस्येत्यर्थः / व्यञ्जकत्वं लिङ्गत्वमस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह--'न punari'tyÃdi / च तस्यास्तीति नास्त्येवावयोर्विवादः / न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति / यदपि स्वपक्षसिद्धये ऽस्मदुक्तमनूदितं त्वया वक्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्यं प्रतिपाद्यते श्रूयताम् / द्विविधो विषयः शब्दानाम्--अनुमेयः प्रतिपाद्यश्च / तत्रानुमेयो विवक्षालक्षणः / विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा / तत्राद्या न शाब्दव्यवहाराङ्गम् / सा हि प्राणित्वमात्रप्रतिपत्तिफला / द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् / ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् / प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतो ऽर्थः / स च द्विविधः---वाच्यो व्यङ्ग्यश्च / प्रयोक्ता हि कदाचित्स्वशब्देनार्थे लोचनम् शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः / न पुनरिति / प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्यो ऽपि हि व्यङ्ग्यञ्जकभावो ऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावो ऽव्यापक इति कथं तादात्म्यम् / विषय इति / शब्द उच्चरिते यावति बालप्रिया इति यदयं पुनर्न परमार्थं इति सम्बन्धः. अत्राभिप्रायमाह लोचने--प्रदीपेत्यादि / लिङ्गीत / लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमानाधिकरण इति यावत् / शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् / व्यङ्ग्यव्यञ्जकभाव इति / घटादितत्तद्विषयेण सहेति शेषः / इतीति हेतौ / लिङ्गिलिङ्गभावो व्यङ्ग्यव्यञ्जकभावस्य व्यापको नेति सम्बन्धः / नञ्रहितपाठे त्वव्यापक इति छेदः / कथन्तादात्म्यमिति / यदि हि व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्ग्यव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावो ऽपि भवेत्, न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यन्न भवतीत्यर्थः / ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौ 'yadapÅ'tyÃdi / अभिहितमित्यस्यानन्तरं तथेत शेषः / विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्व्याचष्टे लोचने--शब्द इत्यादि / यावतीति / यावत्यर्थ इत्यर्थः / तावानिति / प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् / लोचनम् प्रतिपत्तिस्तावान्विषय इत्युक्तः / तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् / यस्तु प्रतिपिपादयिषायां कर्मभूतो ऽर्थस्यत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते / न च तत्र शब्दस्यकरणत्वे यैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि बालप्रिया उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः / वृत्तौ 'आद्येऽति / शब्दस्वरूपप्रकाशनेच्छेत्यर्थः / 'शाब्देऽति / शाब्दः शब्दकरणको यो व्यवहारो ऽर्थप्रत्ययस्तस्याङ्गमित्यर्थः / 'प्राणित्वेऽति / शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः / 'द्वितीयेऽति / शब्देनार्थप्रकाशनेच्छेत्यर्थः / 'शब्देऽति / शब्दविशेषस्य प्रतिपिपादयिषितार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत् / अत एव व्यवहितापि शाब्दबोधं प्रति व्यवधानवत्यपि / यद्वा--व्यवहितापि शब्दविशेषावधारणावसितेति योजना / शब्देनार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता परम्परया तदुत्पादिकेति यावत् / तथासतीत्यर्थः / 'शब्देऽति / शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्यनिबन्धनं निमित्तमित्यर्थः / ते तु द्वे इति पूर्वोक्ताद्द्विप्रकाराविवक्षेत्यर्थः / 'अनुमेयो विषय' इति / अयमेतद्विवक्षुः एवं विधशब्दप्रयोक्तृत्वादित्याद्यनुमानमत्र बोध्यम् / तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचने--तत्रेत्यादि / शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा / अनुमयेति / कार्येण तत्तच्छब्दप्रयोगेणेति / शेषः / प्रतिपिपादयिषायां कर्मभूत इति / प्रतिपिपादयिषित इत्यर्थः / तत्रेति / प्रतिपिपादयिषितत्वविशिष्टे ऽर्थे विषय इत्यर्थः / करणत्वेन व्यवस्थित इति / प्रतिपादनं प्रति करणत्वात्तथाविधार्थं प्रति करणत्वं बोध्यम् / न लिङ्गत्वेनेति भावः / अत एवाह--न त्वित्यादि / असौ प्रतिपिपादयिषितो ऽर्थः / तद्विषया अर्थविषयिका / न त्वसावनुमेय इत्युक्तमेव साधयति--न चेत्यादि / तत्र प्रतिपाद्यार्थे विषये / पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना / लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः / इतिकर्तव्यता सहकारिकारणम् / लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाह--अपि त्वित्यादि / अन्यैवेति / इतिकर्तव्यतास्तीत्यनुषङ्गः / सङ्केतेति / तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण / विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् / यदि हि लिङ्गितया तत्र सब्दानां व्यापारः स्यत्तच्छब्दार्थे लोचनम् त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गम् / इतिकर्तव्यता च द्विधा--एकयाभिधाव्यापारं करोति दितीयया व्यञ्जनाव्यापारम् / तदाह--तत्रेत्यादिना / कयाचिदिति / गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः / शब्दार्थ इति / अनुमानं बालप्रिया तदादिकेत्यर्थः / उपसंहरति--तदित्यादि / तत् तस्मात् / तत्र प्रतिपाद्यार्थे विषये / शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्ष्या तत्प्रतिपादरकत्वाच्चक्षुरादिवदित्यनुमानमत्र बोध्यम् / प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावित्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयति--इतिकर्तव्यतेत्यादि / एकयेति / सङ्केतस्फुरणादिरूपयेत्यर्थः / अभिधाव्यापारमिति / सङ्केतितार्थबोधनमित्यर्थः / द्वितीययेति / वक्तृवैशिष्ट्यादिज्ञानादिरूपयेत्यर्थः / व्यञ्जनाव्यापारमिति / कस्यचिदर्थस्य व्यञ्जनमित्यर्थः / करोतीत्यनुषङ्गः / शब्द इति शेषः / वृत्तौ 'स्वशब्दानभिधेयत्वेनेऽति / स्वशब्दाभिधेयत्वं विनेत्यर्थः / अर्थं प्रकाशयितुं समीहत इत्यनुषङ्गः / अत्र हेतुः--'प्रयोजनेऽत्यादि / प्रयोजनापेक्षयेत्येतद्व्याचष्टे लोचने--गोपनेत्यादि / गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्तिस्तदभिसन्धानादिकयेत्यर्थः / वृत्तौ 'स tvi'tyÃdi / 'द्विविधो 'पि' वाच्यो व्यङ्ग्यश्च / 'न लिङ्गितयेऽत्यादि / व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः / कथन्तर्हि भासत इत्यत्राह--'अपि 'tvi'tyÃdi / द्विविधो ऽपीत्यादिशब्दानामित्यन्तस्यानुषङ्गः / कृत्रिमेणेत्यादिमतभेदकथनम् / 'सम्बन्धानतरेणेऽति / अभिधादिरूपसम्बन्धविशेषेण हेतुनेत्यर्थः / न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह--'विवक्षेऽत्यादि / उक्तमेव साधयति--'यदि hÅ'tyÃdi / 'तत्र' प्रतिपिपादयिषिते ऽर्थे / 'लिङ्गतया शब्दानां व्यापारः' लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः / 'स्याद्यदि' प्रतिपिपादयिषितार्थो व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः / 'तत्' तर्हि / 'शब्दार्थे' शब्दप्रतिपादितार्थे / 'samyagi'tyÃdi / अयमर्थस्सत्यः, अयमर्थो मिथ्या इत्यादयो विरुद्धा वादाः / अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः / 'धूमादोऽति / धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः / तत्र यथा तद्विवादा न प्रवर्तन्ते तथेत्यर्थः / नन्वनुमिते ऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचने--अनुमानमित्यादि / सम्यङ् मिथ्यात्वाद विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् / व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव / साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः / वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रगेव दर्शितम् / तस्माद्वक्त्रभिप्रायरूप लोचनम् हि निश्चयस्वरूपमेवेति भावः / उपाधित्वेनेति / वक्त्रिच्छा हि वाच्यादेरर्थस्य बालप्रिया केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः / एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते / सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्यभिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः / ननु व्यङ्ग्यत्वेनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारस्सिद्ध्यति, स एव नेत्याशङ्कायामुक्तमेव स्मारयति वृत्तौ 'व्यङ्ग्यश्चार्थं' इत्यादि / वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया / अनेन परम्परासम्बन्धः प्रदर्शितः / 'vÃcyavadi'ti / वाच्येन तुल्यमित्यर्थः / वाच्य इवेति यावत् / ननु वाच्यस्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह--'sÃk«Ãdi'tyÃdi / 'अप्रयोजक' इति / अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः / व्यङ्ग्यस्य वाच्यसामर्थ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यधटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति--'वाच्येऽत्यादि / प्रकृतमर्थद्वैविध्यप्रतिपादनं निगमयति---'tasmÃdi'tyÃdi / 'वक्त्रभिप्रायरूपे' विवक्षारूपे / एवकारेण तद्विषयीकृतार्थस्य व्यवच्छेदः / 'लिङ्गतयेऽत्यादि / शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः / 'tadvi«ayÅ'ti / शब्दानां व्यापार इत्यनुषङ्गः / वक्त्रभिप्रायविषयो ऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः / 'प्रतीयमाने tasminni'ti / शब्दप्रतिपाद्ये व्यङ्ग्य इत्यर्थः / वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति--'म tÃvadi'ti / 'सम्बन्धान्तरेणेऽति / सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः / पूर्वोक्तं स्मारयति---'न चेऽत्यादि / 'anyathÃd­«ÂatvÃdi'ti / लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः / उपसंहरति--'tasmÃdi'ti / 'प्रतिपाद्यो विषय' इति / व्यङ्ग्य इत्यर्थः / 'लिङ्गित्वेन' लिङ्गलिङ्गिभावेन / 'न sambandhÅ'ti / व्यङ्ग्यत्वेनाभिमतो ऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपाद्यत्वाद्वाच्यवदित्यनुमानमनेन दर्शितम् / उक्तमेव / दर्शयितुमाह--'यो hÅ'tyÃdi / 'तेषां' शब्दानाम् / 'यथा' दर्शितो विषयः विवक्षालक्षणः / य 'स' इति / विवक्षालक्षणो विषय इत्यर्थः / 'उपाधित्वेनेऽति / प्रतीयत इत्यनुषङ्गः / उपाधिशब्दो ऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने वक्त्रिच्छेत्यादि / विशेषणत्वेन भातीति / अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते / तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मारयति एव व्यङ्ग्ये लिङ्ग्तया शब्दानां व्यापारः / तद्विषयीकृते तु प्रतिपाद्यतया / प्रतियमाने तस्मिन्नभिप्रायरूपे ऽनभिप्रायरूपे च वाचकत्वेनैव व्यापारः सम्न्बन्धान्तरेण वा / तावद्वाचकत्वेन यथोक्तं प्राक् / सम्बन्धान्तरेण व्यञ्जकत्वमेव / न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् / तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् / यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन / प्रतिपाधस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः / प्रसज्येतेति / एतच्चोक्तमेव / लोचनम् विशेषणत्वेन भाति / प्रतिपाद्यस्येति / अर्थाद्व्यङ्ग्यस्य / लिङ्गित्व इति / अनुमेयत्व इत्यर्थः / लौकिकैरेवेति / इच्छायां लोको न विप्रतिपद्यते ऽर्थे तु विप्रतिपत्तिमानेव / ननु यदा व्यङ्ग्यो ऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयो ऽस्यानुमानादेव प्रमाणान्तरात् क्रियत इति पुनरप्यनुमेव एवासौ / मैवम्; वाच्यस्यापि हि सत्यत्वनिश्चयो ऽनुमानादेव / बालप्रिया वृत्तौ--'प्रतिपाद्यस्येऽत्यादि / प्रतिपाद्यस्येत्येतत्प्रकृतानुगुणं व्याचष्टे लोचने--अर्थाद्व्यङ्ग्यस्येति / ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनुमेये ऽपि विप्रतिपत्तिस्म्भवादित्यत आह--इच्छायामित्यादि / इच्छायां विवक्षायायाम् / अर्थे विवक्षाविषयार्थे / विप्रतिपत्तिमानेवेति / सत्यत्वादिविप्रतिपत्तिमानेवेत्यर्थः / विमतो ऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्व्यतिरेकेण वक्तृविवक्षावदिति प्रयोगः / यथा चेत्यादिग्रन्थमवतारयति---नन्वित्यादि / प्रतिपन्न इति / वाच्यार्थप्रतीतिपूर्वकं शब्दादवगत इत्यर्थः / अस्य प्रतिपन्नस्य व्यङ्ग्यार्थस्य / अनुमानादेवेत्यस्यानन्तरं प्रमाणान्तरादिति च क्वचिद्ग्रन्थे पाठः / क्रियत इति / प्रतिपत्तृभिरिति शेषः / शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः / इतीति हेतौ / पुनरित्यादि / प्रतिपाद्यस्य व्यङ्ग्यस्य शब्दापेक्षया लिङ्गित्वाभावे ऽपि संवादकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः / पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः,अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य न शब्दावगतार्थानुमापकत्वमिति समाधत्ते--मैवमित्यादि / यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे स्त्यपि न शब्दव्यापारविषयताहानिस्तद्य्वङ्ग्यस्यापि / लोचनम् यदाहुः--- 'आप्तवादाविसंवादसामान्यादत्र चेदनुमानता' इति / न चैतावता वाच्यस्य प्रतोतिरानुमानिकी किं तु तद्गतस्य ततो ऽधिकस्य सत्यत्वस्य तद्व्यङ्ग्ये ऽपि भविष्यति / एतदाह--यथा चेत्यादिना / एतच्चाभ्युपगम्यक्तं बालप्रिया वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः / यदाहुरिति / वाक्याधिकरणे श्लोकवार्तिककृत इति शेषः / आप्तेति / मुद्रिततत्पुस्तके त्वेवं पाठः--"आप्तवादाविसंवादादत्र cedanumÃnate"ti / अस्यावशिष्टन्तु--- "निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता / अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् // वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः / तत्र चेदाप्तवादेन सत्यत्वमनुमियते // वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति / आप्तवादाविसंवादादिति हेतुकथनम् / अत्रेति / वाक्यार्थबुद्धावित्यर्थः / अनुमानता अनुमितित्वम् / चेदित्यनन्तरं नेति शेषः / अत्र हेतुमाह--'निर्णयस्तावतेऽत्यादि / एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः / 'आप्तवादाविसंवादस्सामान्यादनुमानत' इति पाठो बहुषु ग्रन्थेषु दृश्यते / तस्यायमर्थः--आप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयो ऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत् / सः सामान्यादनुमानतः आप्तवादत्वाद्यनुमानगम्य इति / ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राह--न चेत्यादि / तत् किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याह--किन्त्वित्यादि / सत्यत्वस्येति / प्रतीतिरानुमानिकीत्यनुषङ्गः / तद्य्वङ्ग्ये ऽपि भविष्यतीति / आनुमानिकं सत्यत्वं व्यङ्ग्यार्थे ऽपि भविष्यतीत्यर्थः / व्यङ्ग्यो ऽर्थश्शब्देन प्रतिपाद्यतेतस्य सत्यत्वन्त्वनुमानगम्यमिति भावः / एतच्चेति / यथाचेत्यादिग्रन्थेनोक्तं व्यङ्ग्यस्यानुमानिकं सत्यत्वमित्यर्थः / अभ्यपगम्येति / प्रयोजनवत्वं वस्तुतो ऽविद्यमानमपि विद्यमानं कृत्वेत्यर्थः / जप्रयोजकत्वमुपपादयति--न हीत्यादि / काव्यविषये च व्यङ्ग्यप्रतीतिनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते / तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् / यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्याप्रयोजकम् / लोचनम् न त्ननेन नः प्रयोजनमित्याहुः / काव्यविषये चेति / अप्रयोजकत्वमिति / न हि तेषां वाक्यनामाग्रिष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतमात्रपर्यवसायित्वात् / प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् / एतच्चोक्तं वितत्य प्राक् / उपहासायैवेति / नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीतिं परामर्ष्टुं नालमित्येष उपहासः / नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम्; यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपह्नूयत इत्याशङ्क्याह--यत्त्वनुमेयेति / तद्व्यञ्जकत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः / नन्वभिप्रायविषयं यद्व्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं बालप्रिया तेषां काव्यरूपाणाम् / अग्निष्टोमादिवाक्यवदिति / वैधर्म्येण दृष्टान्तः / प्रवर्तकत्वाय प्रवृत्युपधायकत्वसम्पादनाय / अन्विष्यते विचार्यते / प्रीतिमात्रेति / मात्रशब्देन प्रवर्तकत्वव्युदासः / कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आह--प्रीतेरित्यादि / उक्तमिति / रसस्वरूपनिरूपणावसर इति भावः / उपहासस्वरूपमाहनायमित्यादि / शुष्केति / शुष्केकस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अरसिक इत्यर्थः / प्रतीतिमिति / काव्यजन्यप्रतीतिस्वरूपमित्यर्थः / मा भूदिति / आलोकादौ व्यभिचारादिति भावः / इतीति / इत्येतदित्यर्थः / वृत्तौ तद्व्यञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्यतो ऽभिप्रेतं हेतुं दर्शयन्नाह--तदित्यादि / तद्य्वञ्जकत्वमिति / वक्त्रभिप्रायात्मकानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः / न ध्वनिलक्षणं ध्वनिव्यवहारविषयस्य लक्षणं न / अत्राव्याप्ति हेतुमाह--अभिप्रायेत्यादि / अभिप्रायो विवक्षा, तद्व्यतिरिक्तो विषयो रसालङ्कारादिरूपो व्यङ्ग्यः तत्राव्यापाराद्व्यापरणाभावादित्यर्थः / यत्राभिप्रायातिरिक्तं व्यङ्ग्यं ध्वनिव्यवरहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्ग्यविषयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् / स्वीयपूर्ववचनव्याधातशङ्कामुद्भाव्यावतारयति---नन्वित्यादि / अनुमानैकेति / अनुमानेन सह एकयोगक्षेमतुल्यप्रकारमित्यर्थः / अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् / तद्भि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आख्धः / तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् / लोचनम् तत्पूर्वमुपक्षिप्तमित्याशङ्क्याह--अपि त्विति / एतदेव संक्षिप्य निरूपति--तद्धीति / यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्ये ऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाह--तदेवमिति / ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः / तस्यैव सामग्र्यन्तरपनिपाताद्यद्विविष्टं बालप्रिया पूर्वमुपक्षिप्तमिति / तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः / एतदेवेति / उक्तमेवेत्यर्थः / तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाह--यत इत्यादि / क्वचिदत्यस्य विवरणम्--अभिप्रायादाविति / एवमुपर्यपि बोध्यम् / क्वचिद्रूपान्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि / तदेवमित्यादेर्विवणं--तत एव तेभ्य इत्यादि / यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानैनानुमित्या / दोपालोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन / गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन / विवक्षितान्यपरगतं व्यञ्जकत्वमभिधया / अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्टं, तत एवेत्यर्थः / व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः / तेभ्यस्सर्वेभ्य इति / अनुमानादिरूपेभ्य इत्यर्थः / विलक्षणमित्यादि / अनेनायं प्रयोगः प्रदर्शितः--विमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभासमानत्वात्, यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति / तदाहेति / तद्वैलक्षण्यमाहेत्यर्थः / नन्वित्यादि / प्रसिद्धस्याभिधाव्यापारगुमवृत्यादे रूपसङ्कोचः किमर्थं क्रियत इति सम्बन्धः / व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति / शेषः / गुणवृत्यादिरेत्यादिपदेन लक्षणायाः परिग्रहः / तर्हि कथं वक्तव्यभित्यत्राह--तस्यैवेत्यादि / तस्यैव अभिधाव्यापारादेरेव / सामग्र्यन्तरेति / प्रतिपत्तृप्रतिभावक्तृवैशिष्ट्यादिज्ञानादिरूपेत्यर्थः / तदन्तापातित्वे ऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव / न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः / शक्यः कर्तुम् / एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः / तदेवम्-- विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः / लोचनम् रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याह--तदन्तः--पातित्वे ऽपीति / न वयं संज्ञानिवेशनादि निषेधाम इति भावः / विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः / न हीति / उयोगिषु विशेषेषु यानि लक्षणानि तेषाम् / उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः / एवं हीति / त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां बालप्रिया विशिष्टं रूपमिति / अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः / तदेव व्यञ्जक्वत्वमुच्यतामिति / व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः / वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमाने ऽपीति योजना / 'तदन्तःपातित्वे' गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे / 'तस्य' व्यञ्जकत्वस्य / 'तद्विशेषस्य लोचने--न वयमित्यादि / वयं संज्ञानिवेशनादि न निषेधाम इति / अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः / वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः / विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे--तादृगित्यादि / तादृग्विशेषः व्यञ्जकत्वरूपः / व्युत्पत्तिपदेन विवक्षितमाह--संशयेति / उपयोगीत्यादिग्रन्थं विवृणोति--उपयोगिष्वित्यादि / उपयोगिषु लोकयात्रोपयोगिषु / विशेषेषु वस्तुविशेषेषु / तद्गतानीति यावत् / उपयोगिष्विति विशेषणस्य फलमाह--उपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ "sadanityami"tyÃdisÆtreïa द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ 'सत्तामात्रे' त्यादि / तद्विवृणोति--त्रिपदार्थेत्यादि / त्रिपदार्थसङ्करीति / त्रिपदार्थसङ्कीर्णति पाठस्साधुः / द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः / सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टे--श्रुतीत्यादि / अनारम्भे बाधकं दर्शयति--सकलेत्यादि / वृत्तावुपसंहरति--'तदेवम्' इत्यादि / 'vimatÅ'tyÃdiÓloko वृत्यन्तर्गतः / 'अविदितिसतत्व' ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् // _________________________________________________________ प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते / यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् // DhvK_3.34 // __________ प्रकारो ऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते / यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् // 34 // लोचनम् सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः / विमतिविषयत्वे हेतुः--अविदितसतत्त्व इति / अत एवाधुनात्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुम्--आसीत् इत्युक्तम् // 3.3 // एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव / अधुना तु गुणइभूतो ऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाह--प्रकार बालप्रिया इत्युक्तेरुपयोगमाह लोचने--विमतिविषयतेवे हेतुरिति / संशयस्य विशेषानवधारणमूलकत्वं हि प्रसिद्धम् / आसीदिति भूतनिर्देशस्य फलमाह--अत एवेत्यादि / अत एवेति / यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः / अधुनेत्येतद्विविच्याह--एतस्मात्क्षणादित्यादि / प्रतिपादयितुमिति / सूचयितुमित्यर्थः // 3.3 // अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थाकथनपूर्वकमवतारयतुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सङ्क्षिप्याह--एवमित्यादि / एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः / प्रथमोद्योते तावत्सोपोद्धातं ध्वनेस्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः / तदाह--भेदोपभेदसहितमात्मीयं रूपमिति / यच्चेत्यनेन तृतीयोद्योतार्थ उक्तः / तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं nirvyƬhamiti दर्शयति / प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्जकभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितम् / एकप्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता / ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तरसद्भावं ध्वनति / ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूपप्रतिपादनमात्रवृत्तत्वात् किमर्थं गुणीभूतव्यङ्ग्यप्रतिपादनं कृतं, तस्य काव्यात्मत्वाभावादित्यतो ऽभिप्रायं दर्शयन्नवतारयति--अधुनेत्यादि / अयं व्यङ्ग्यः उक्तप्रकारो व्यङ्ग्यार्थः / गुणीभूतो ऽपि न प्रधानभूत एवेति भावः / पवित्रयतीति / छायातिशयं सम्पादयतीत्यर्थः / अमुना द्वारेणेति / कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः / तस्यैवेति / ध्वनेरेवेत्यर्थः / उक्तं हि प्राक् 'एवंभूता चेयं vyaÇgyate"tyÃdinarÃjatvamive'tyantam / चारुत्वप्रकर्षहेतुत्वेन व्यङ्ग्यान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्यसम्बन्धमात्रं व्यङ्ग्यो ऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् / तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत्वयङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते / तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता / यथा-- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते / उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः // लोचनम् इति / व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः / प्रतिपादित इति / 'प्रतीयमानं पुनरन्यदेव' इत्यत्र / उक्तमिति / 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे व्यङ्ग्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति---तत्रेति / लावण्येति / abhilëavismayagarbheyaæ कस्यचित्तरुणस्योक्तिः / अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटीशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते / तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् / बालप्रिया वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्ग्यसम्बन्धकृतातिशयविशेषास्पदत्वमित्याह--वाच्यस्योपस्कार इति / व्यङ्ग्यस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादेर्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाह--व्यङ्ग्यञ्च वस्त्वादित्रयमिति / उक्तमिति शेषः / वृत्तौ 'लावण्येऽति / 'atra'asmindeÓe / 'अपरैव' अपूर्वैव / 'केयं लावण्यसिन्धुः' लावण्यस्य सरित् / 'यत्र' यस्याम् / 'शशिना' पूर्णचन्द्रेण / 'संप्लवन्ते' सम्मिलितानि भवन्ति / 'उन्मज्जति' उत्थिता भवति / 'द्विरदः' गजः / 'यत्रे' त्यादि / सन्तीति शेषः / 'कदलिकाण्डः' कदलीदण्डः / वस्तुमात्रस्य व्यङ्ग्यस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नदौ भूमिकां रचयति लोचने--abhilëetyÃdi / प्रथमं विस्मयस्ततो 'bhilëa इति क्रमः, tadavivak«yÃbhilëavismayagarbhetyuktam / कस्यचिदिति / विशेषानुक्तिरनुपयोगात् / सिन्धुशब्देनेति / सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्याद्यन्वयः / परिपूर्णतेति / पारिपूर्ण्यविशिष्टेत्यर्थः / उत्पलानिति बहुवचनान्तनिर्देशानुगुण्येनाह--कटाक्षच्छटा इति / ध्वन्यत इति विपरिणामेनात्र सम्बन्धः / तत्रेति / उक्तवस्तुध्वनेन सतीत्यर्थः / एषां सिन्धूत्पलादिशब्दानाम् / तिरस्कृतवाच्यत्वमित्यनेन सम्बन्धः / अत्र हेतुमाह--स्वार्थस्येत्यादि / स्वार्थस्य नदीनीलाब्जप्रभृतेः / अतिरस्कृतवाच्योभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाटचिद्वाच्यप्राधान्येन लोचनम् स च प्रतीयमानो ऽप्यर्थविशेषः 'अपरैव हि केयं' इत्युक्तिगर्भीकृते vÃcyeæ'Óe चारुत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभानात् / सुन्दरत्वं चात्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणव् इशिरान्तलब्धसमुच्चयरूपतया विस्मय विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव vÃcyarÆponmajjanenÃbhilëÃdivibhÃvatvÃt / बालप्रिया अन्धेति / निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याखायने य उक्तो न्यायस्तेनेत्यर्थः / प्रतीयमानो ऽपीत्यपिशब्देन स्वतः प्राप्तप्रधानभावस्य वैपरीत्येन गुणीबावापत्तिर्विरुद्धेति दर्शयति / सो ऽर्थविशेषः व्याख्यातव्यङ्ग्यार्थजातम् / अपरैवेत्यादि / अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मनाक्रोडीकृत इत्यर्थः / vÃcyeæ'Óe सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवाक्यार्थे / चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतां शोभाम् / विधत्ते करोति / अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः / अत्र सहृदयानुभवमेव प्रमाणयति---वाचस्यैवेत्यादि / वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः / अत्र हेतुगर्भे विशेषणे दर्शयति--स्वात्मेत्यादि / स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य / तथा निमज्जिनं व्यङ्ग्यजातं पूर्वोक्तं येन तस्य / व्यङ्ग्यजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरवस्थानम् / कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आह--सुन्दरत्वञ्चेत्यादि / अस्य वाच्यस्य / श्लोके ऽस्मिन्नदौ वाच्यस्य विस्मयविभावताप्रायेणाह--असम्भाव्येत्यादि / असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रतिपद्यमानस्समागमोयेषां ते / तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थस्तेषां वर्गस्य / अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रान्तिः संश्लिष्यावस्थितिस्ताया लब्धं समुच्चरूपं सङ्घातरूपत्वं येन तस्य भावस्तत्ता तया हेतुना / या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारेणेति च पाठः / abhilëÃdivibhÃvatÃprÃptau हेतुमाह--व्यङ्ग्येत्यादि / व्यङ्ग्यार्थोपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य / तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य / ननु यदि vyaÇgyÃrthopask­tasyaivÃbhilëÃdivibhÃvatvaæ न स्वरूपतः, तर्हि व्यङ्ग्यस्य प्राधान्यमापतितं तस्यैव विभावताप्राप्तौ प्रयोजकत्वादित्यत आह--वाच्यरूपोन्मज्जनेनेति / कुवलयचन्द्रादिवाच्यार्थस्वरूपोन्मज्जनेन हेतुनेत्यर्थः / काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता, यथोदाहृतम्--'अनुरागवती सन्ध्या' इत्येवमादि / तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम्---'सङ्केतकालमनसम्' लोचनम् अत एवेयति यद्यपि वाच्यस्य प्राधान्यं , तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्ग्यस्य प्राकरे मन्तव्यम् / अत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः / अन्ये तु jalakrŬÃvatÅrïataruïÅjanalÃvaïyadravasundarÅk­tanadÅvi«ayeyamuktiriti सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना / यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया / सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्ग्यस्य / उदाहृतमिति / बालप्रिया व्यङ्ग्यस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं hyabhilëÃdijanane निमित्तमिति भावः / अत एवेति / उक्तरीत्या व्यङ्ग्यस्य गुणीभावादेवेत्यर्थः / इयतीति vismathavibhÃvatÃprÃptipÆrvakÃbhilëÃdivibhÃvatÃprÃptiparyante ऽर्थ इत्यर्थः / अनन्तरन्तु तस्या गुणीभाव एवेत्याह--तथापीत्यादि / रसध्वनौ शृङ्गारादिध्वनौ / तस्यापि वाच्यस्यापि / न केवलमत्रैवेत्याह--इति सर्वस्येत्यादि / अत्रोपष्टम्भकमाह--अत एवेत्यादि / यदि गुणीभूतव्यङ्ग्यप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्त्दा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः / शोकस्यास्य क्वचित्प्रबन्धे ऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्यविशेषनिर्वर्णनाविधेयेति दर्शयन् पक्षान्तरमाह--अन्ये त्वित्यादि / लावण्यद्रवसुन्दरीकृतनदीविषयेत्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः / उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याह--तत्रापि चेत्यादि / अस्मिन् पक्षे कुवलयादीनामतिसुभगैकाधिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन् पक्षान्तरमाह--यदि वेत्यादि / नदीसन्निधाविति / युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दो ऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः / पक्षत्रये ऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याह--सर्वर्थेत्यादि / निरूपितमिति / यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः / ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वे ऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य yogarƬhyà रक्तिमवाचकत्वमेव, प्रेमरूपार्थे इत्यादि / रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् / व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः / लोचनम् एतच्च प्रथमोद्द्योत एव निरूपितम् अनुरागशब्दस्य cÃbhilëe तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् / तस्यैवेति / वस्तुमात्रस्य / रसादीति / आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयो ऽलङ्कारा उपलक्षिताः / नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति---तत्र चेति / रसवदाद्यलङ्कारविषये / एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनो ऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति---व्यङ्ग्यालङ्कारस्येति / उपमादेः // 3.4 // एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह---तथेति / बालप्रिया तु nirƬhalak«aïetyatirask­tÃvÃcyatvasupapannameveti दर्शयति--अनुरागशब्दस्येत्यादि / abhilëe प्रेम्णि / तदिति / तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः / लावण्यशब्दवदिति / सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः / प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यम् / रसवच्छब्देनेति / रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः / रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः / दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाह--नन्वत्यर्थमित्यादि / वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतो ऽत्यर्थमित्युक्तम् / कथमिति / प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः / ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आह--गुणीभावे वेति / प्रसिद्धदृष्टान्तेति / सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः / न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषो ऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः // 3.4 // अस्येति / गुणीभूतव्यङ्ग्यस्येत्यर्थः / प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः / सुखावहा इत्यनेन तेषु प्रकारो ऽयमेव योज्य तथा--- _________________________________________________________ प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः / ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा // DhvK_3.35 // __________ प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः / ये च तेषु प्रकारो ऽयमेव योज्यः सुमेधसा // 35 // ये चैते ऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः / यथाः--- लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा / लोचनम् प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु / सुखावहा इति चारुत्वहेतुः / तत्रायमेव प्रकार इति भावः / सुमेधसेति / यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः / लक्ष्मीः sakalajanÃbhilëabhÆmirduhità / जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी / तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः / अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी / तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता बालप्रिया इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाह--चारुत्वहेतुरित्यादि / तत्र तथाविधे काव्यबन्धे / सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याह--यस्त्वेतमित्यादि / अलीकेति / अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः / लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा / अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः // इति छाया / पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाह--लक्षमीरित्यादि / सकलेत्यादि / समस्तेत्यादि / यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनम् / अमृतमिति / अमृतपदार्थं इत्यर्थः / वारुणीति / न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः / तेनेति / उक्तेनार्थजातेनेत्यर्थः / गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः / यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो // _________________________________________________________ वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति / प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते // DhvK_3.36 // __________ वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशानुगमे सत / प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते // 36 // वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथोयोगमनुगमे सति च्छायातिशयं विभ्रल्लक्षणकारैरेकदेशेन दर्शितः / स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते / तथा हि--दीपकसमासोक्त्यादिवदन्ये ऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते / लोचनम् प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनुभवति // 3.5 // एवं निरलङ्कारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयति--वाच्येति / अंशत्वं गुणमात्रत्वम् / एकदेशेनेति / एकदेशविवर्तिरूपकमनेन दर्शितम् / बालप्रिया लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्यसार इतीयानर्थो ऽत्र ध्वननव्यापारादवगम्यते / स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्व्यङ्ग्यार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति // 3.4// पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयति--एवमित्यादि / निरलङ्कारेष्विति / लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्गारः स्फुटो ऽवगम्यत इति भावः / उत्तानतायामिति / आपाततः प्रतीतावित्यर्थः / भासमानं काव्यमिति सम्बन्धः / भासमानमपीति च पाठः / अमुना गुणीभूतेन व्यङ्ग्येन / अन्तरसारेणेति / अन्तरस्सारत्वं गुणीभावे ऽपि bÃlakrŬÃkÃlÅnarajatvanyÃyena नैसर्गिकमुत्कर्षशालित्वम् / अलङ्कारस्येति जात्येकवचनम् / अनेनैवेति / गुणीभूतव्यङ्ग्येनैवेत्यर्थः / रम्यतरत्वमिति / अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्रत्ययः / अत एव "परां chÃyÃmi"ti छायातिशयमिति चोक्तम् / व्यङ्ग्यांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याह--अंशत्वं गुणमात्रत्वमिति / अनेन दर्शितमिति / नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः / यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया / कृतैव च सा महाकविभिः कामपि काव्यच्छर्विपुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये लोचनम् तदयमर्थः--एकदेशविवर्तिरूपके--- राजसंसैरवीज्यन्त शरदैव सरोनृपाः इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्ये ऽर्थे वाच्ये ऽर्थे गुणतां प्राप्तमलङ्कारकारैर्यावदेव दर्शितं तावदमुना द्वारेण सूचितो ऽयं प्रकार इत्यर्थः / अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिन्नमेव व्याचचक्षिरे / व्यङ्ग्यं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा / महाकविभिरिति / कालिदासादिभिः / काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह---कथं हीति / हि शब्दो हेतौ / अतिशययोगिता कथं नोत्कर्षमावहेत् काव्ये नास्त्येवासौ प्रकार इत्यर्थः / स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति / यथा भट्टेन्दुराजस्य-- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् / बालप्रिया कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आह---तदयमर्थ इत्यादि / प्रतीयमानमिति / सरसां नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां haæsÃnäcÃmaratvaæ व्यङ्ग्यमित्यर्थः / शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्ग्यं बोध्यम् / प्रात्पं प्राप्तं सत् / दर्शितमिति / अत्रोक्तव्यङ्ग्योपस्कृतस्य वाच्यस्यैव चमत्कारकारित्वाद्व्यङ्ग्यस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः / यावदेवेति / कालावधिनिर्देशस्तस्य स्पष्टत्वातिशयसूचनार्थः / तावदिति / तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयो ऽयमिति भावः / अमुना द्वारेणेति / उपलक्षणन्यायेनेत्यर्थः / अयं प्रकारः कारिकोक्तप्रकारः / एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाह--अन्य इत्यादि / एकदेशेनेत्यस्य व्याख्यानम्--वाच्य इत्यादि / अनुद्भिन्नमिति / अस्पष्टार्थकमित्यर्थः / व्यङ्ग्यमित्यस्योभयविशेषणत्वं योजयन्नाह--व्यङ्ग्यमित्यादि / संस्पृशन्तीत्यस्य विवरणम्--स्वात्मन इत्यादि / संस्काराय अतिशययोगाय / काव्य इत्यस्य पूर्वेण सम्बन्धः / नास्त्येवेत्यादि / सत्यामतिशययोगितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः / किं सर्वथा नेत्याह--स्वविषय इत्यादि / स्वविषये स्वस्या अतिशयोक्तेर्यो विषयस्तस्मिन् / औचित्यं सम्भाव्यमानत्वलक्षणम् / तेन हृदयस्थितेनेति / कविहृदयस्थेन तदौचित्येनोपलक्षितामित्यर्थः / करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः / नोत्कर्षमावहेत् / भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्--- लोचनम् दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृण्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः // अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति / अनौचित्येन तु शोभा लोयेत एव / यथा-- अल्पं निर्मित्तमाकाशमनालोच्यैव वेधसा / इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् // इति / नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्ग्यतयान्तलींनैवास्त इति यदुक्तं तत्कथम्? यतो भामहो ऽतिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् / न च सामान्यं शब्दाद्विशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यत्वमित्याशङ्क्याह--भामहेनेति / बालप्रिया तत्रौचित्ययुक्तमुदाहरणमाह--यदित्यादि / व्याख्यातो ऽयं श्लोकः / भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः / सम्भाव्यत एवेति / एवं भवेदिति / प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः / च हेतुः / सम्भाव्यत एवेति / एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः / एवकारेणासम्भाव्यमानत्वव्यवच्छेदः / अयं सौभाग्यविषयो ऽतिशय इति / वनितावस्थाविशेषवर्णनेन प्रतीयमानस्सौन्दर्यादिगुणातिशय इत्यर्थः / तत्काव्ये तादृशि काव्ये / एतदेव प्रत्युदाहरणमुखेन स्फुटयिष्यन्नाह--अनौटचित्येनेत्यादि / लीयत एवेति / शोभोल्लासस्य कावार्तेति भावः / अल्पमिति / अल्पं निर्मितमिति / स्तनयोः पर्याप्तावकाशत्वाभावेनेति भावः / इदमिति / दृश्यमानमित्यर्थः / एवंविधमिति / वक्तुमशक्यमित्यर्थः / अत्रातिमहतो ऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततो ऽप्यतिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्व्यङ्ग्या, परन्त्वियं स्तनयोस्तथाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितुं न क्षमत इति भावः / भामहेनापीत्यादिग्रन्थः प्रकृते किमर्थ इत्यतस्तमवतारयति--नन्वित्यादि / यदुक्तमिति / अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः / कथमिति / अयुक्तमित्यर्थः / कुत इत्यत्राह--यत इत्यादि / भामहः अलङ्कारलक्षणकारकूटस्थो भामहनामा आचार्यः / अवादीदिति / सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः / 'सर्वापि वक्रोक्तिः' सर्व एवालङ्कारः / 'सैषा' येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः / भवत्वेवं तावता प्रकृते किमायातमित्यत आह--न चेत्यादि / कथमस्य व्यङ्ग्यत्वमिति / व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते / यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना // इति / तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगो ऽन्यस्य लोचनम् भामहेनापि यदुक्तं तत्रायमेवार्थो ऽवगन्तव्य इति दूरेण सम्बन्धः / किं तदुक्तम्--सैषेति / यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः / वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः इति वचनात् / शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् / तथा हि---अनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतो ऽपि विचित्रतया भाव्यते / तथा प्रमदोद्यानादिः विभावतां नीयते / बालप्रिया सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः / व्यवहितत्वादन्वयन्दर्शयति---भामहेनापीत्यादि / तदुक्तं भामहोक्तम् / श्लोकं व्याचष्टे---येत्यादि / लक्षितेति / "निमित्ततो वचो yattvi"tyÃdignanthena लक्षितेत्यर्थः / वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा / उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--येत्यादि / लक्षितेति / "निमित्ततो वचो yattvi"tyÃdigranthena लक्षितेत्यर्थः / वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा / उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--अलङ्कारप्रकार इति / अलङ्कारविषेष इत्यर्थः / वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति--वक्रेत / अलङ्कृतिरिति / अलङ्क्रियेति च पाठः / वक्रशब्दो ऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाह--लोकेत्यादि / लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण / तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणम् / अयमेवेत / रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः / अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वम् / तथाच वक्रोक्तिशब्दो ऽलङ्कारार्थक इति भावः / तथापि कथमतिशयोक्तिरूपत्वमत आह--लोकोत्तरतैवातिशय इति / फलितमाह--तेनेति / अनयेत्यादिभागं विवृणोति--तथाहीत्यादि / तथाहीति / वक्ष्यमाणमुक्तोपपादकमित्यर्थः / सकलेति / पुराणीकृतः अनास्वाद्यतां नीतः / विशब्दार्थविवरणं विचित्रतयेति / नवनवविशेषशालितयेत्यर्थः / भाव्यते निष्पाद्यते / यथाहुः--"स्वभावश्चायमर्थानां यन्न साक्षादमी तथा / स्वदन्ते सत्कविगिरां गात गोचरतां yathe"ti / अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति--तथेत्यादि / प्रमदोद्यानादिरिति त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थो ऽवगन्तव्यः / तस्याश्चालङ्कारान्तरसंकीर्णत्वं लोचनम् विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र को ऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति / उपचारे निमित्तमाह--सर्वालङ्कारेति / उपचारे प्रयोजनमाह--अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन / मुख्यार्थबाधो ऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना / अयं भावः---यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् / बालप्रिया अर्थ इत्यनुषज्यते / विशेषेण भाव्यत इत्यस्यैव विवरणं--रसेत्यादि / इतीत्यादिपिण्डितार्थकथनम् / तावदित्यविसंवादे / तत्रेति / तद्वचन इत्यर्थः / असाविति / अयमेवेत्यत्रेदंशब्देन विवक्षित इत्यर्थः / उपचारे हि त्रितयमवश्यं वक्त; निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति / तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्यादिकमित्याहोपचार इत्यादि / निमित्तमाहेति / तथाचालङ्कारशरीरस्वीकरणयोग्यत्वरूपमुख्यार्थसादृश्यं निमित्तमिति भावः / अतिशयोक्तिरित्यादिकं प्रयोजनसमर्पकमित्याह--उपचार इत्यादि / वृत्तौ 'yamalaÇkÃramadhiti«ÂhatÅ'ti / येनालङ्कारेण सम्बध्नातीत्यर्थः / 'तस्येऽति / अतिशयोकितिसम्बद्धस्येत्यर्थः / 'अन्यस्येऽति / अतिशयोक्त्यसम्बद्धस्येत्यर्थः / तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्योतनं प्रयोजनमिति भावः / लोचने--अत्रैवेति / प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः / कथमनेन मुख्यार्थवाधवगम इत्यपेक्षायामाशयमुन्मीलयन्नाह--अयं भाव इत्यादि / यथा खण्डमुण्डादिविशेषेषु गोत्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उपमादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषबावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्याद्यन्दूषयति--यदि तावदित्यादि / तादात्म्यपर्यवसायिनीति / तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वे ऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः / नन्वस्तु तादात्म्यमित्यत आह--इति तद्व्यतिरिक्त इत्यादि / तद्य्वतिरिक्तः अतिशयोक्तिव्यतिरिक्तः / तत्र अतिशययोजने / अनपेक्षणायन्न स्यादिति / यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादेरतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं कदाचिद्वाच्यत्वेन कदाचिद्य्वङ्ग्यत्वेन / व्यङ्ग्यत्वमपि लोचनम् अलङ्कारमात्रं च न किञ्चिद्दृश्येत / अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् / औचित्यवती जीवितमिति चेत्--औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा / एतेन यदाहुः केचित्--औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः / ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति / यदुक्तमलङ्कारान्तरस्वोकरणं तदेव त्रिधा विभजते--तस्याश्चेति / वाच्यत्वेनेति / सापि वाच्या भवति / यथा--'अपरैव हि केयमत्र' इति / अत्र रूपके ऽप्यतिशयः बालप्रिया विरुद्ध्येतेति भावः / दूषणान्तरमाह--अलङ्कारमात्रमित्यादि / किञ्चिदलङ्कारमात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः / द्वितीयमुत्थाप्य दूषयति--अथेति / सा अतिशयोक्तिः / काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्यैषेत्युक्ता तथापीत्यङ्गीकृत्य वादसूचकम् / किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य? नाद्यः पक्ष इत्याह--अनौचत्येनापीति / सेत्यनुषङ्गः / यथा "अल्पं nirmitami"tyÃdau / तथा काव्यजीवितम् / द्वितीयमनुवदपि--औचित्यवतीति / यथा "yadviÓramye"tyÃdau / तर्हि अस्मदभिमतंसिद्धमित्याह--औचित्यनिबन्धनमित्यादि / रसादिकमेवौचित्यप्रयोजकमिति प्रागेवोक्तम् / मुख्यत्वे हेतुः--अन्तर्यामीति / न तु सेति / सा औचित्यवत्यतिशयोक्तिः / प्रसङ्गादाह--एतेनेत्यादि / एतेन प्रत्युक्ता इति सम्बन्धः / स्ववचनमेवेति / औचित्यघटितेति वचनमेवेत्यर्थः / ध्वनिसद्भावेति / औचित्यस्य रसादिनिबन्धनत्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः / उपसंहरति--तस्मादित्यादि / अभेदोपचार एवायमिति / सर्वा वक्रोक्तिस्सैषेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः / औपचारिकत्वोपपादनफलमाह--ततश्चेत्यादि / तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिम्दर्शयन्नाह--यदुक्तमित्यादि / उक्तमिति / उपचारनिमित्ततया पूर्वोक्तमित्यर्थः / अलङ्कारान्तरस्वीकरणमिति / अलङ्कारातरसङ्कीर्णत्वमित्यर्थः / तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टे--सापीत्यादि / सा अतिशयोक्तिः / अत्रोदाहरणं लावण्येत्याद्युक्तमेव दर्शयति--यथेत्यादि / अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्ग्यत्वाभावमाह--अत्रेत्यादि / नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्व्यक्तमेव, अतिशयोक्तेस्तु कदाचित्प्राधान्येन कदाचिद्गुणभावेन / तत्राद्ये पक्षे वाच्यालङ्कारमार्गः / द्वितीये तु ध्वनावन्तर्भावः / तृतीयेतु गुणीभूतव्यङ्ग्यरूपता / अयं च प्रकारो ऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः / अतिशयोक्तेस्तु सर्वालङ्कारविषयो ऽपि सम्भवतीत्ययं विशेषः / येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रुपकोपमातुल्ययोगतानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वे ऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव लोचनम् शब्दस्पृगेव / अस्य त्रैविध्यस्य विषयविभागमाह--तत्रेति / तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् / नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्याशङ्क्याह--अयं चति / यो ऽतिशयोक्तौ निरूपितो ऽलङ्कारान्तरे ऽप्यनुप्रवेशात्मकः / नन्वेवमपि प्रयममिति केनाशयेनोक्तमित्याशङ्क्याह--तेषामिति / एवमलङ्कारेषु तावद्व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्या तत्र किं व्यङ्ग्यत्वेन भातीति / विभागं व्युत्पादयति--येषु चेति / रूपकादीनां पूर्वमेवोक्तं स्वरूपम् / निदर्शनायास्तु 'क्रिययैव तदर्थस्य बालप्रिया व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वाद्वाच्यत्वमापतितमिति द्वयोर्वाच्यत्वमित्यर्थः / नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पलानीत्यादौ रूपकातिशयोक्तिः / भोजराजमते त्वत्र समासोक्तिरित्यादिमतभेदा बोध्याः / अस्येति / विषयविभागविरहे त्रैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः / आद्यः प्रकारः द्वयोरपि वाच्यतत्वात्मकः / अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत् किमर्थमित्यतो ऽवतारयति--नन्वित्यादि / चेदित्यसन्दिग्धे सन्देहवचनम् / अतिशयोक्तेरेवैतद्युज्येत / तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः / निरूपित येत्यादि / क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः / निरूपित इति / प्रकार इति शेषः / प्रथममिति केनाशयेनोक्तमिति / प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः / आह तेषामितीति / तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः / व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्वेति / वाच्यालङ्कारवर्गो ऽयमित्यादिग्रन्थेनोक्त्वेत्यर्थः / किमित / अलङ्कारान्तरं वस्त्वन्तरं वेत्यर्थः / वृत्तौ 'तत्वप्रतिलम्भ' इति / अलङ्कारत्वप्राप्तिरित्यर्थः / 'रूपकेऽत्यादि / रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यम् / लोचने--क्रिययेति / लक्षणमिदमुदाविशिष्टस्योपदर्शनम् / विषयाः / समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव / तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः / यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे / केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः / यथा सन्देहादीनामुपमागर्भत्वे / केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति / यथा दीपकोपमयोः / तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् / उपमापि कदाचिद्दीपकच्छायानुयायिनी / यथा मालोपमा / तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते / लोचनम् इष्टा निदर्शनेऽति / उदाहरणम्-- अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति / उदयः पतनायेति श्रीमतो बोधयन्नरान् // प्रयोलङ्कारेति / चाटुपर्यवसायित्वात्तस्याः / सा चोदाहृतैव द्वितीयोद्द्योते ऽस्माभिः / उपमागर्भत्व इत्यपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथववौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव / स्फुटैवेति / 'तया स पूतश्च विभूषितश्च' इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं बालप्रिया हरणञ्च भामहीयम् / यियासति यातुमारभते / यथात्रोपमाया व्यङ्ग्यत्वं तथा कुवलयानन्दादौ स्पष्टम् / वृत्तौ 'गुणीभूतव्यङ्ग्यस्यैव विषया' इति / गम्यमानधर्मस्य वाच्यसिद्ध्यङ्ग्त्वादिति भावः / 'tatvavyavasthÃnÃdi'ti / समासोक्तित्वादिव्यवस्थितेरित्यर्थः / 'गुणीभूतव्यङ्ग्यतेऽति / वाच्यार्थोपस्कारकत्वादिति भावः / प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचने--चाट्विति / सा चेति / व्याजस्तुतिश्चेत्यर्थः / केषाञ्चदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुपमागर्भत्व इति तद्विशेषाभिधानं व्याहतमित्यत आह--उपमाशब्देनेत्यादि / तद्विशेषाः उपमाविशेषाः / "उपमैव तिरोभूतभेदा रूपकमिष्यत" इत्यादिवचनादिति भावः / रूपकादय इति / विवक्षिता इति शेषः / उपमाशब्दो ऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्येत्याह--अथवेत्यादि / सर्वसामान्यमिति / उपमारूपकादिसर्वसाधारणमित्यर्थः / कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयति--तयेत्यादि / दीपस्थानीयेन दीपनादिति / अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता / स्पष्टमिदं कुवलयानन्दे / प्रतीयमानतया दीपकमत्रानु प्रविष्टमिति सम्बन्धः / प्रतीयमानतया व्यङ्ग्यतया / अत्र मालोपमास्थले ऽप्रभामहत्येऽत्यादौ / तदेवं व्यङ्ग्यांशसंस्पर्शे संति चारुत्वातिशययोगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः / गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् / तल्लक्षणे सर्व एवैते लोचनम् ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव / तथाजातीयानामिति / चारुत्वातिशयवतामित्यर्थः / सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्ये ऽभ्यर्थनीयम् / उपमा हि 'यथा गौस्तथा गवयः' इति / रूपकं 'खलेवाली यूप' इति / श्लेषः 'द्विर्वचने 'cÅ'ti तन्त्रात्मकः / यथासंख्यं 'तुदीशालातुरेऽति / दीपकं 'गामश्वम्' इति / ससन्देहः 'स्थाणुर्वा स्यात्' इति / अपह्नुतिः 'नेदं रजतम्' इति / पर्यायोक्तं 'पौनो दिवानात्ति' इति / तुल्ययोगिता 'स्थाध्वोरिच्च' इति / अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि यथा पदसंज्ञायामन्तवचनम्--'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति / आक्षेपश्चोभयत्र vibhëÃsu विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्वं निषेधनात्प्रतिषेधेन बालप्रिया अत्र हेतुन्दर्शयन्नाह---साधारणेत्यादि / एतदुपमायामिति / मालोपमायामित्यर्थः / अभिधाप्रकारेण अभिधाव्यापारेण / एवकारेण व्यञ्जनस्य व्यवच्छेदः / अयमर्थः---अत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयो ऽर्थः / प्रभामहत्या शिखया दीप इव तया / स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्वविभूषितत्वयोर्दीपाद्युपमानत्रयहिमवदुपमेयात्मकानेकानुगमो ऽवगम्यत इति दीपकमत्र व्यङ्ग्यतयानुप्रविष्टमिति / मालोपमातिरिक्तोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्ग्यतयानुप्रवेश इति मालोपमेत्युक्तम् / 'तथाजातीनाऽमित्यत्र जातिशब्दः प्रकृते चारुत्वातिशययोगित्वरूपोपाधिवचन इत्याह--चारुत्वेति / नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोपमादयो ऽलङ्कारास्तत्कथं गुणीभूतव्यङ्ग्यलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतो ऽभिप्रायमुद्भेदयन्नाह--यत्किलेत्यादि / एषामिति / उपमादीनामित्यर्थः / तद्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितम् / नाभ्यर्थनीयमिति / अलङ्कारतायामनुपयोगित्वादिति भावः / उक्तोपपादनायाह--उपमा हीत्यादि / द्विर्वचने ऽचीति / सूत्रे ऽस्मिन् द्विर्वचनशब्दो ऽर्थद्वयपरः / तुदीति / 'तुदीशालेऽत्यादिसूत्रे हि यथासङ्ख्येन सम्बन्धः / गामश्वमित्यत्रैकक्रियया स बोध्यः / स्थाध्वोरिति / अनेन सूत्रेण द्वयोरेकं विधीयते / सर्वाणि ज्ञापकानीति / tattatparibhëÃdayassÆtrasthatattatpadena गम्यन्य इति भावः / नेतीत / ज्ञापयतीति शेषः / उभयत्र सुलक्षिता भवन्ति / एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्, आनन्त्यात् / अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः / लोचनम् समीकृत इति न्यायात् / अतिशयोक्तिः 'समुद्रः कुण्डिका' विन्ध्यो वर्धितवानर्कवर्त्मागृह्णात्' इति / एवमन्यत् / न चैवमादि काव्योपगीति, गुणीभूतव्यङ्ग्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान् सुष्टु लक्षयति / यया सुपूर्ण कृत्वा लक्षिताः सङ्गृहीता भवन्ति, अन्यथा त्ववश्यमव्याप्तिर्भवेत् / तदाह--एकैकस्येति / न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यत्वं सामान्यलक्षणम् / व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् / अनन्ता हीति / प्रथमोद्द्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानन्त्यात्' इत्यत्रान्तरे / ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्ग्यं चकास्ति; तत्कथं गुणीभूतव्यङ्ग्येन बालप्रिय vibhëÃsvityÃdi / स्पष्टमिदं वैयाकरणानाम् / समुदः कुण्डिकेति / जलबाहुल्यप्रदर्शनाय कुण्डिकां विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः / विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा / उपसंहरन्नाह--एवमन्यदित्यादि / एवमादीति / उक्तोदाहरणादिकमित्यर्थः / इतीति हेतौ / तल्लक्षणे सर्व एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्--गुणीभूतेत्यादि / यथेति / गुणीभूतव्यङ्ग्यतयेत्यर्थः / अन्यथेति / उक्तेन सामान्यलक्षणेन विना तत्तद्विशेषलक्षणस्यैव कथन इत्यर्थः / क्वचद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते / ननु गुणीभूतव्यङ्ग्यत्वेमेव सर्वेषामलङ्काराणां सामान्यलक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुक्तमतिशयोक्तयादीनामलङ्कारसामान्यरूपत्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आह--न चेत्यादि / चारुताहीनानामतिशयोक्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः / ततः किमत आह--चारुतेत्यादि / एतदायत्तेति / गुणीभूतव्यङ्ग्यात्वाधीनेत्यर्थः / नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्ग्यस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आह--व्यङ्ग्यस्येत्यादि / यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थमवतारयति--नन्वित्यादि / सर्वेष्विति / दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव / तदयं ध्वनिनिष्यन्दरूपो द्वितीयो ऽपि महाकविविषयो ऽतिरमणीयो लक्षणीयः सहृदयैः / सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स लोचनम् लक्षितेन सर्वेषां संग्रहः / मैवम्; वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति / प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य / यदि वेत्थमवतरणिका--ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याह--गुणीभूतेति / विषयत्वमिति लक्षणीयत्वमिति यावत् / केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः / व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यम् / एवं 'काव्यस्यात्मा ध्वनिः' इति निर्वाह्योपसंहरति--तदयमित्यादिना सौभाग्यमित्यन्तेन / बालप्रिया नेति भावः / तत्कथमित्यादि / अव्यापकत्वादलक्षणमिति भावः / गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम्; किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याह--मैवमित्यादि / वस्तुमात्रं वेति / यत्र गुणीभूतव्यङ्ग्यस्थले ऽलङ्कारो न चकास्ति तत्रेति भावः / व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन / व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः / प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याह--उपलक्षितस्येति / गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः / विषयत्वमस्त्येवेत्यनेन सम्बन्धः / अलङ्कारेष्विति विपरिणामेनानुषङ्गः / उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह--यदि वेत्यादि / लक्षिता इति / भवेयुरिति शेषः / तस्य गुणीभूतव्यङ्ग्यस्य / लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याह--लक्षणीयत्वमितीति / केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका / ध्वनिव्यतिरिक्त इति / पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः / अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानम् / लक्षणमसाधारणधर्मः / नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आह--व्यङ्ग्य इत्यादि / व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते / यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः / तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह / निर्वाह्य nirvyƬhaæ कृत्वा / प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् / तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् / _________________________________________________________ मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि / प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम् // DhvK_3.37 // __________ मुख्या महाकविगिरामलङ्कृतिभृतामपि / प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् // 37 // अनया सुप्रसिद्धो ऽप्यर्थः किमपि कामनीयकमानीयते / लोचनम् यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्--तदिदमिति // 3.6 // मुख्या भूषेति / अलङ्कृतिभृतामपिशब्दालङ्कारशून्यानामपीत्यर्थः / प्रतीयमानकृता छाया शोभा, स च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् / अङ्कारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् / प्रतीयमाना च्छाया अन्तर्मदनोद्भेदजहृदयसौन्दर्यरूपा यया, लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव / वीतरागाणां यतीनां कौपीनापसारणे ऽपि त्रपाकलङ्कादर्शनात् / तथा हि कस्यापि बालप्रिया तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयति---यदित्यादि / प्रतारणमात्रं चेतोविलोभनमात्रम् / अर्थवादरूपं स्तुतिरूपम् // 3.6 // कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयति--मुख्या भूषेति / अलङ्कृतिभृतामिति / अलङ्कृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः / प्रतीयमानच्छायेत्यस्य विवरणम्--प्रतीयमानकृतेत्यादि / प्रतीयमानं वस्त्वलङ्काररसाद्यात्मकम् / लज्जेवेत्यस्य व्याख्यानम--लज्जासदृशीति / लज्जासादृश्ये हेतुमाहगोपनेति / गोपनैव सारो यस्य तत्तथाविधं सौन्दर्यमेव प्राणा यस्यास्तस्या भावस्तत्ता, तस्मादित्यर्थः / प्रतीयमानस्य गोपनासारसौन्दर्यप्राणत्वमुक्तं कामिनीकुचकलशनिदर्शनदिशा / लज्जायास्त्वनुपदं वक्ष्यति / अलङ्कृतिभृतामपीत्यस्य मुख्याभूषेत्यस्य चोपमानयोजनान्दर्शयति--अलङ्कारेत्यादि / प्रतीयमानच्छायेत्येतदप्युपमाने योजयति--प्रतीयमानेत्यादि / पक्षे ऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह--अन्तरित्यादि / अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् / यया प्रतीयमानेति सम्बन्धः / उक्तमुपपादयति--लज्जेत्यादि / उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह--वीतेत्यादि / कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः / अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते / प्रकारान्तरेणापि तद्यथा---- विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः के ऽपि लीलाविशेषाः / अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः // लोचनम् कवेः--'कुरङ्गीवाङ्गानि' इत्यादिश्लोकः / तथा प्रतीयमानस्य priyatamÃbhilëÃnunÃyanamÃnaprabh­te÷ चाया कान्तिः यया / शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः / विश्रम्भेति / मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठाने ऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता ये ऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं बालप्रिया तत्पदं व्याचष्टे--प्रतीयमानस्येत्यादि / यया हेतुना कान्तिरिति सम्बन्धः / कथं लज्जायास्तद्धेतुत्वमित्यत आह--शृङ्गारेत्यादि / इत्येतदिति सम्बन्धः / नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः / श्लोकं व्याचष्टे--मन्मथाचार्यणेत्यादि / राजा ज्ञातो ऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न kaÓcane"tyÃdivacanÃdata आचार्यत्वरूपणम् / त्रिभुवनेति / यथोक्तं मालतीमाधवे--'अन्त्येषु jantu«vi'tyÃdi / अत एव त्रिभुवनवन्दनीयशासनत्वादेव / दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थम् / आज्ञेति / सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः / त्यागेन कर्तव्य इति सम्बन्धः / अकृतकेति / अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् / उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः / सम्भोगपरिभोगेति च पाठः / लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनम् / अन्ये इति / असाधारणा इत्यर्थः / अत एव अन्यत्वादेव / एकान्तावस्थानफलमुक्तम्--सर्वेन्द्रियोपसंहारेणेति / कृत्यप्रत्ययार्थं द्वेधाह--शक्या अर्हा इति / इत्यत्र के ऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता / _________________________________________________________ अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते / सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता // DhvK_3.38 // __________ अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते / सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता // 3.8 // या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते / यथा---'स्वस्था लोचनम् शक्या अर्हा उचिताः / यतः के ऽपि नान्येनोपायेन शक्यनिरूपणाः // 37 // गुणीभूतव्यङ्ग्यस्योदाहरणान्तरमाह--अर्थान्तरेति / 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः / तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानो ऽसौ शब्दः प्रकृतार्थातिरिक्तमपि vächatÅti लौल्यमस्याभिधीयते / यदि वार् इषदर्थे कुशब्दस्तस्य बालप्रिया अर्हा इत्यस्यैव विवरणम्--उचिता इति / वृत्तौ "vÃcyamaspa«Âamabhidadhate"ti / किंशब्दस्यानिर्ज्ञतविशेषधर्मावच्छिन्नवाचकत्वादिति भावः / प्रतीयमानं वस्त्विति / तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यम् / का छायेत्यादि / उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः // 3.7 // कारिकां वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाह--कवेत्यादि / अस्य धातोः एतद्धातुसम्बन्धी / ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आह--तत्र हीत्यादि / तत्र काकुविषये / साकाङ्क्षेति / यथोक्तं काव्यानुशासने--"सा च काकुर्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकाङ्क्षत्वात् / यस्माद्वाक्याद्यादृशस्सङ्केतबलेनार्थः प्रीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम्. वक्तृगात ह्याकाङ्क्षा वाक्ये उपचर्यते / सा च प्रकरणबलान्निश्चीयते / विशिष्टवषयत्वञ्च तस्यास्तत एवावसीयते / विषयो ऽपि त्रिविधः अर्थान्तरं तदर्शगत एव विशेषस्तदर्थाभावो ve"tyÃdi / निराकाङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः / क्रमः प्रकारः / असौ शब्द इति / ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तम् / प्रकृतेति / प्रकृतो यो ऽर्थस्सङ्केतबलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः / vächatÅti / बोध्यत्वेनेच्छतीत्यर्थः / अभिधीयत इति / उपचारादिति शेषः / प्रकारान्तरेणाह--यदि वेत्यादि / हृदयेति / हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः / भवन्ति मयि जीवति dhÃrtarëÂrÃ÷' / लोचनम् कादेशः / तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया yÃr'thÃntaragati÷ स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः. अत्र हेतुर्व्येङ्ग्यस्य तत्र गुणीभाव एव भवति / अर्थान्तेरगतिशब्देनात्र काव्यमेवोच्यते / न तु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितम् / अन्ये त्वाहुः---व्यङ्ग्यस्य गुणीभावे ऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमेवेति / तच्चासत्; काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात् काकुर्हि शब्दस्यैवल कश्चिद्धर्मस्तेन स्पृष्टं 'गौप्यैवं गदितः सलेशं' इति, 'हसन्नेत्रार्पिताकूतम्' इतिवच्छब्देनैवानुगृहीतम् / अत एव 'भम धम्मिअ' इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य / स्वस्था इति / भवन्ति इति, मयि जीवति इति, ghÃrtarëÂrà इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता बालप्रिया कश्चिदुपाय इत्यर्थः / भूमिरिति कुशब्दार्थकथनम् / कारिकां व्याचष्टे--तयेत्यादि / तया काक्वा / अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्यविशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्व्याचष्टे--स काव्यविशेष इति / गुणीभाव इति सप्तमी निमित्ते गुणीभावद्धेतोरित्यर्थ इत्याह--तत्रेत्यादि / न त्वित्यादि / अर्थान्तरगातिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रतीतेरेव गुणीभूतव्यङ्ग्यत्वं वक्तव्यं भवति, तच्चानभिमतमिति भावः / यथाश्रुतमुक्तमर्थमेव योजयन्नाह--प्रतीतीत्यादि / अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभूतकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः / अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणीभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणीभाव इत्यनेन दर्शितमिति व्याचक्षते; तन्मतमुपन्यस्य दूषयति--अन्य इत्यादि / शब्दस्पृष्टत्वमुपपादयति--काकुर्हीत्यादि / धर्म इति / यथोक्तमभिप्रायवान् पाठ्यधर्मः काकुरिति / 'काकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेऽरित्यमरश्च / तेन स्पृष्टमिति / काकुरूपेण शब्दधर्मेण विषयीकृतमित्षथः / शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादति भावः / शब्दावेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाह--गोप्येत्यादि / अत एवेति / काकुव्यङ्ग्यस्य गुणीभावादेवेत्यर्थः / काक्वित्यादि / भ्रमणनिषेधस्य काक्वा व्यङ्ग्यत्वे गुणीभूतव्यङ्ग्यत्वमेवेत्यर्थः / अत्र हेतुमाह--व्यक्तेत्यादि / तदा काकुयोजने / काकुमुदाहरणे दर्शयति--स्वस्था इत्यादि / इति चेति / चतुर्षु स्थलेषु चेत्यर्थः / साकाङ्क्षेत्यादि / साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्यर्थः / यथा वा-- आम असइओ ओरम पइव्वए ण तुएं मलिणिअं सीलम् / किं उण जणस्स जाअ व्व चान्दिलं तं ण कामेमो // शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम्. विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात् / स चार्थः kÃkuviÓe«asahÃyaÓabdavyÃpÃropÃrƬho ऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव / वाचकत्वानुगमेनैव तु यदा लोचनम् काकुरसम्भाव्यो ऽयमर्थो ऽत्यर्थमनुचितश्चेत्यमुं व्यङ्ग्यमर्थं स्पृशन्ती तेनैवोपकृता सतीक्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते / आमेति / आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलम् / किं पुनर्जनस्य जायेव नापितं तं न कामयामहे // इति च्छाया / आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा / उपरमेति निराकाङ्क्षतया सूचनगर्भा / पतिव्रते इति दीप्तस्मितयोगिनी / न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा / किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा / एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति / गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति--शब्दशक्तिरेवेत्यादिना / बालप्रिया दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः / अयमर्थ इति / मयि जीवति dhÃrtarëÂrÃ÷ स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः / स्पृशन्तीति / विषयीकुर्वाणा सतीत्यर्थः / तेनैव उक्तेन व्यङ्ग्येनैव / उपकृता सतीति हेतुकथनम् / व्यङ्ग्येति / असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः / आधत्त सम्पादयति / तथाच व्यङ्ग्यं गुणीभूतमिति भावः / आमेति / वयमसत्यः स्वैरिण्यो भवामः / आमेत्यभ्युपगमे / उपरम त्वं मदुपहासाद्विरम / शीलं सद्वृत्तम् / किं पुनः किन्तु / जनस्य जायेवेति / त्वमिवेत्यर्थः / त्वं यथा कामयसे तथेति यावत् / लोचने--साकाङ्क्षेति / साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः / पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाह--पतिव्रत इत्यादि / चन्दिलमित्यस्य छाया--नापितमिति / तेन गम्यमाह--पामरेति / गुणीभावमिति / व्यङ्ग्यस्येति शेषः / अनुगम इत्यस्य तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः / व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वम् / _________________________________________________________ प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते / विधातव्या सहृदयैर् न तत्र ध्वनि-योजना // DhvK_3.38 // __________ प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते / विधातव्या सहृदयैर्न तत्र ध्वनियोजना // 38 // सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः / लोचनम् नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्क्याह---स चेति / अधुना गुणीभावं दर्शयति---वाचकत्वेति / वाचकत्वे ऽनुगमो गुणत्वं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते; तेन न तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव / अत एव 'मथ्नामि कौरवशतं समरे न कोपात्' इत्यादौ विपरीतलक्षणं य आहुस्ते न सम्यक्यराममृशुः / यतो ऽत्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविध्नाभावात्को लक्षणाया अवकाशः / 'दर्शे यजेत' इत्यत्र तु तथाविधकाक्वाद्युपायान्तराभावद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना // 3.8 // अधुना संकीर्ण विषयं विभजते---प्रभेदस्येति / युक्त्येति / चारुत्वप्रतीतिरेवात्र युक्तिः / बालप्रिया विवरणम्--गुणत्वमिति / कस्येत्यतः पूरयति--व्यङ्ग्येत्यादि / 'तद्विशिष्टेऽत्यादिवृत्तिग्रन्थविवरणम्--व्यङ्ग्यविशिष्टेत्यादि / तत्रैव व्यङ्ग्यविशिष्टवाच्य एव / प्रकाशकत्वं बोधकत्वम् / वृत्तौ 'यदा तदेऽत्यनयोर्यतस्तत इत्यर्थौ बोध्यौ / मथ्नामीत्यादि / प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाह--विपरीतेत्यादि / इति निषेधस्य निषिद्ध्यमानतयैव प्रतिपत्तिरिति सम्बन्धः / काकुकल्पनायां हेतुः--युधिष्टिरेत्यादि / युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगतस्तेनेत्यर्थः / इतीत्यादि / अयं भावः--न मथ्नामीत्यादिरूपस्य मथनादिनिषेधस्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरितिन, किन्तूच्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेषप्रतियोगित्वेनैव न मथ्नामि नेत्याकारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो व्यङ्ग्य एवेति / प्रसङ्गान्मोमांसकं प्रत्याह--दर्श इत्यादि / न दृश्यते चन्द्रो ऽत्रेति व्युत्पत्त्या दर्शशब्दो ऽमावास्यायां प्रयुज्यते / तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः / स्पष्टमिदं श्रौतसूत्रव्याख्याने // 3.8 // सङ्कीर्णं विषयमिति / प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरामर्शं तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः / न सर्वत्र ध्वनिरागिणा भवितव्यम् / यथा--- पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् / सा रञ्जयित्वा चरणौ कृताशीर्माख्येन तां निर्वचनं जघान // लोचनम् पत्युरिति / अनेनेति / अलक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभो ऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः / शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकापजय उक्तः / निर्वचनमिति / अनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रतितत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति / उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति / बालप्रिया विना तं विषयमित्यर्थः / न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टे---चारुत्वेत्यादि / अत्र काव्यार्थतत्वचिन्ताविषये / यदि व्यङ्ग्योपस्कृताद्वाच्यादेव स चेतश्चमत्कारलाभः, तदा गुणीभूतव्यङ्ग्यत्वं, यदा तु व्यङ्ग्यादेव न्यक्कृतवाच्यात्तदा ध्वनित्वमिति चारुत्वप्रतीतिरूपकार्यबलादेव तदन्यतरावधारणसिद्धिरित्यर्थः / स्पृशेत्यन्तेन व्यज्यमानमर्थद्वयं दर्शयति--अलक्तकेत्यादि / परभागलाभ इति / चन्द्रमसो ऽतिधवलतावदलक्तकस्य रक्तत्वाच्चेति भावः / अलक्तकोपरञ्जितत्वरूपविशेषणांशव्यङ्ग्यमुक्त्वा चरणेन शिरस्पर्शनविधिना व्यङ्ग्यमाह--अनवरतेत्यादि / भ्क्तटितीति / नैसर्गिकनिरतिशयरागपारतन्त्र्यबलात्कारादित्यर्थः / शिरोधिकरणकत्वविशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्ग्यमाह--शीरोधृतेत्यादि / उक्त इति / व्यञ्जित इत्यर्थः / 'निर्वचनम्' इत्यदिवृत्तिग्रन्थेन दर्शतं व्यङ्ग्यं तस्य गुणीभावं च प्रदर्शयति--अनेनेत्यादि / अनेन निर्वचनं जधानेत्यनेन / तदिति / लज्जादिव्यङ्ग्यजातमित्यर्थः / कुमारीजनोचितस्येति / अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता / उपस्कृतस्त्वर्थ इति / उक्तव्यङ्ग्योपस्कृतो ऽनिर्वचनं जघानेऽति वाच्यार्थं इत्यर्थः / शृङ्गारेति / विप्रलम्भशृङ्गारेत्यर्थः / उच्चैःशब्दस्योर्ध्वदेशस्थितार्थकत्वं कुमुमविशेषणत्वं चाभिप्रेत्य व्याचष्टे--उच्चैर्यानीत्यादि / यथा च--- प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता / न किञ्चिदूचे चरणेन केवलं लिलेश bëpÃkulalocanà भुवम् // इत्यत्र 'निर्वचनं जघान' 'न किञ्जिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते / यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् / यथा 'एवं वादिनि देवर्षौ' इत्यादौ / इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् / तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः / लोचनम् प्रायच्छतेति / उच्चैरिति / उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः / अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता / अत एव लम्भितेति / न किञ्चिदिति / एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः / तद्वक्ष्यति--उक्तिर्भङ्ग्यास्तीति / तस्येति व्यङ्ग्यस्य / इहेतु पत्युरित्यादौ / वाच्यस्यापीति / अपिशब्दो भिन्नक्रमः / ध्वनिशब्दस्य विशेषममुक्तम् //39 // बालप्रिया एतद्विशेषणव्यङ्ग्यमाह--कान्तयेत्यादि / उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह--अस्मदित्यादि / अमुक इति / पाणितलादिपात्र इत्षथः / पुष्पाणीत्यनेन सम्बन्धः / उच्चैरित्यस्य व्याख्यानम्--तारस्वरेणेति / तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याह--आदरेति / उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयति--अत एवेत्यादि / अत एव तारस्वरेम कुसुमदानादेव / 'न किञ्चिदूच' इत्यस्य प्रयोजनं दर्शयन् व्यङ्ग्यमाह--एवं विधेष्वित्यादि / मानप्रदर्शनमिति / अक्षिविवर्तनाद्यनुभावद्वारेति भावः / तदिति / व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः / भिन्नक्रम इति / अन्यथा व्याहतस्स्यादिति भावः / विशेषणमिति / अनुरणनेत्यादिविशेषणमित्यार्थः / असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः // 3.9 // _________________________________________________________ प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् / धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः // DhvK_3.40 // __________ प्रकारो ऽयं गुणीभूतव्यङ्ग्यो ऽपि ध्वनिरूपताम् / धत्ते रसादितात्पर्यपर्यालोचनया पुनः // 40 // गुणीभूतव्यङ्ग्यो ऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते / यथात्रैवानन्तरोदाहृते श्लोकद्वये / यथा च--- दुराराधा राधा सुभग यदनेनापि भृजत- स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितम् / लोचनम् एतदेवेति / गुणीभूतव्यङ्ग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः / तुल्यच्छायमिति / पत्युरित्यादौ प्रयच्छतेत्यादौ च भावलध्वनेर्वचननिषेधरूपवाच्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वम् / 'दुराराधेऽति / हे सुभग ! यत् पतितमेतदश्रु अनेन प्राणेशाजधनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम्, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादित्यन्वयः / लोचने श्लोकं व्याकरिष्यन् पीठिकामारचयति--अकारणेत्यादि / श्लोकगतानां पदानां व्यङ्ग्यमर्थजातमासूत्रयति--सुभगेतीत्यादि / य इति / त्वमिति शेषः / न पार्यस इति / इत्येवं राधागताभिप्राय इत्यर्थः / व्यज्यत इति शेषः / एवमुत्तरत्रापि बोध्यम् / व्यङ्ग्यान्तरमाह--तदेव चेति / इदमित्यनुषज्यते / एवमादृतमित्येतत् स्फुटयति--यदित्यादि / मृजत इति वर्तमानार्थकप्रत्ययेन मार्जनस्याविरामत्वोक्या व्यङ्ग्यमाह--अनेन हि प्रत्युतेत्यादि / प्रकृत्यंशव्यङ्ग्यमाह--इयच्चेत्यादि / मामित / पुरःस्थितामपि मामित्यर्थः / मन्यस इत्यन्नाप्यस्य सम्बन्धः / कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्यामं वो हरिरनुनयष्वेवमुदितः // लोचनम् यन्मां विस्मृत्य तामेव कुपितां मन्यसे / अन्यथा कथमेवं कुर्याः / पतीतमिति / गत इदानीं रोदनावकाशो ऽपीत्यर्थः / यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः / स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमात्रमेतत्; तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंञ्चिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारे ऽपि सहस्रधा न दलति / उपचारैरिति / दाक्षिण्यप्रयुक्तैः / अनुनयेष्विति बहुवचनेनवारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः / एवमेष व्यङ्ग्यार्थसालो वाच्यं भूषयति / तत्तुवाच्यं भूषितं सदीर्ष्याविप्रलम्भाङ्गत्वमेतीति / यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म / स देवं विक्रीय तद्यात्रोत्सवमकार्षीत / एवं हि व्यङ्ग्यस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् / रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव बालप्रिया पतितमिति भूतनिर्देशेन व्यङ्ग्यमाह--गत इत्यादि / कठोरमित्यादिकं विवरिष्यन्नाह-यदीत्यादि / मुञ्चसीत्यस्यानन्तरमितीति शेषः / इत्युच्यते यदीति सम्बन्धः / तत् तर्हि / स्त्रीति तदेनं व्यङ्ग्यमाह--प्रेमादीति / स्त्रीति ह्येतदिति सम्बन्धः / एष इति / कठोरहृदयत्वमित्यर्थः / एवं बोधनीयं प्रति व्यङ्ग्यमुक्त्वा राधगतं व्यङ्ग्यमाह--आत्मनीत्यादि / आत्मनि चैतदिति / वक्ष्यमाणं राधगतं व्यङ्ग्यमित्यर्थः / इतीति / इत्येतदित्यर्थः / न किञ्चिदिति / अपरमार्थमित्यर्थः / उक्तस्य व्यङ्ग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाह--एवमित्यादि / व्याख्यानान्तरमनुवदति--यस्त्वित्यादि / प्रतीयमानस्यैवेति / एवकारेण प्रतीयमानोपस्कृतस्य वाच्यार्थस्य व्यवच्छेदः / व्याचष्टे स्मेति / व्याख्यातुरस्यायमाशयः- यस्य हि मुख्यं प्राधानं तं प्रत्येवं गुणीभावो ऽन्याय्यः रसस्यैव च तत्प्राधान्यमिति नेदं व्याख्यानं साधीयैत्युपहासोक्त्या दर्शयति--स देवमित्यादि / यथा कश्चिन्निर्धनतया देवं विक्रीय धनं सम्पाद्य तद्यात्रोत्सवं कर्तुमारभते, तथा गुणीभूतव्यङ्ग्योपपादनाय प्रवृत्तस्तद्विरोधिनं कञ्चित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः / एतदेति कथं त्रुट्येदित्यत आह--रसादीत्यादि / रसादिव्यतिरिक्तस्य व्यङ्ग्यस्य वस्त्वलङ्कारात्मकस्य / रसाङ्गेत्यादि / व्यङ्ग्यैकस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तस्य तु तदङ्गत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवापतति, न तु गुणत्वमित्यर्थः / एवं स्थिते च 'न्यक्कारो ह्ययमेव' इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादने ऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् / न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् / तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् / तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि / न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि / यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वम् / यत्र तु वाक्ये रसादितात्पर्ये नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्भासिते ऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः / यथा-- राजानमपि सेवन्ते विषममप्युपयुञ्जते / रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः // लोचनम् प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववंश्यैः सह विवादेन / एवं स्थित इति / अनन्तरोक्तेन प्रकारेम ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः / कारिकागतमपिशब्दं व्याख्यातुमाह--न चेति / एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते / यत्र त्विति / यद्यपि चात्र विषयनिर्वेदात्मकशान्तरसप्रतीतिरस्ति, तथापि चमत्कारो ऽयं वाच्यनिष्ठ एव / व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि बालप्रिया अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः / वृत्तौ--'पदानाम्' इत्यादि / व्यङ्ग्यार्थाः पूर्वमुक्ताः / 'वाक्यार्थीभूतरसेऽति / रौद्ररसेत्यर्थः / प्रसङ्गादाह---'न तेषाम्' इत्यादि / 'न च kevala'mityÃdigranthasyotsÆtratvaÓaÇkÃæ परिहर्तुमाह लोचने--कारिकेत्यादि / अपिशब्दं गुणीभूतव्यङ्ग्यो ऽपीत्यपिशब्दम् / व्याख्यातुमिति / अपि शब्दो ऽनुक्तसमुच्चायक इति भावः / ननु राजानमित्यादौ कथं रसादितात्पर्याभावः / राजसेवादिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यञ्जकत्वादिति शङ्कामनूद्य परिहरति--यद्यपीत्यादि / अयमिति / सहृदयैरनुभूयमान इत्यर्थः / वाच्यार्थनिष्ठ इति / यतो राजादेरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः सल्विति वाच्यार्थप्रयुक्त इत्यर्थः / इत्यादौ / वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिर्गुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णे विषयः सुज्ञातो भवति / अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते / यथा--- लोचनम् तस्यैवानुययि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृष्टमेवेति गुणीभूतम् / विवेकदर्शना चेयं न निरुपयोगीति दर्शयति--वाच्यव्यङ्ग्ययोरिति / अलङ्काराणां चेति / यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् / अन्यथात्विति / यदि प्रयत्नवता न भूयत इत्यर्थः / व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येवकाराभिप्रायः / बालप्रिया एवकारेम शान्तरसनिष्ठत्वव्यच्छेदः / ननु तथाप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते / तत एव च चमत्कार इत्यत आह--व्यङ्ग्यन्त्वित्यादि / विपरीतेति / उद्दिष्टफलविपरीतफलेत्यर्थः / तस्यैवेति / वाच्यस्यैवेत्यर्थः अनुयायीति / अङ्गभित्यर्थः / तदेव हेतुप्रदर्शनेनोपपादयति--तच्चेत्यादि / तच्च स्पृष्टमेवेति सम्बन्धः / उभयतो योजिताभ्यामिति / राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः / राजा तावत्कर्ममूतो यो दुरुपसर्पवस्तुषु मूर्धाभिषिक्तः / सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया / एवमन्यत्रापि बोध्यम् / स्थानत्रययोजितेन चशब्देनेति / एको द्योतको बहुष्वन्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः / उभयतो योजितेन खलुशब्देनेति / खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः / मानवशब्देन चेति योजना / स्पृष्टमिति / किञ्चित्प्रकाशितमित्यर्थः / इतीति हेतै / अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राह--यत्रेत्यादि / तेषामिति / अलङ्काराणामित्यर्थः / प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यङ्ग्यविषय इत्यर्थो दर्शित इत्याह--व्यङ्ग्यप्रकारस्त्वित्यादि / उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः / व्यमोहस्थातत्वं व्यमोहविषयत्वम् / उदाहृतश्लोकगतानां पदानां व्यङ्ग्यं दर्शयति--द्रविणेत्यादि / द्रविणशब्देनेति / लावण्ये द्रविणत्वारोपेणेत्यर्थः / उक्तमिति / लावण्यस्य व्यञ्जितमित्यर्थः / विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यङ्ग्यमाह--चिरेणेत्यादि / तत्रेति / तथाविधे व्यय इत्यर्थः / अनन्तेति / अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीतनुनिर्माणं तत्कारिणो ऽपीत्यर्थः / लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः / एषापि स्वयमेव तुल्परमणाभावाद्वराकी हता को ऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता // इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चुतुरस्त्रम्; यतो ऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता / यतो न तावदयं रागिणः कस्यचिद्विकल्पः / तस्य 'एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः / नापि नीरागस्य; लोचनम् द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपगित्वमुक्तम् / गणित इति / चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् / अनन्तकालनिर्माणकारिणो ऽपि तु विधेर्न विवेकलेशो ऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् / अत एवाह--क्लेशो महानिति / स्वच्छन्दस्येति / विशृङ्खलस्येत्यर्थः / एषापीति / यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् / को ऽर्थ इति / न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः / तस्येति / रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुवितं वचनम् / तुल्यरमणाभावादिति बालप्रिया नोदभूदिति / तदगणनयेति भावः / अस्य विधेः / अप्रेक्षावत्त्वम् अविमृश्यकारित्वम् / उक्तमित्यनुषङ्गः / निर्माणझाटित्याभावविवक्षायां गमकमाह--अत एवेत्यादि / पादत्रयोक्तानं त्रयाणामेकेन योग्यो न कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याह--न स्वात्मन इत्यादि / अर्थ इत्यनुषज्यते / वृत्तौ 'व्याजस्तुतिरलङ्कार' इति / निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः / 'न सुश्लिष्टतेऽति / सुष्ठु सङ्गत्वं न भवतीत्यर्थः / अत्र हेतुमाह--'यत' इत्यादि / 'अयम्' इति / श्लोकोक्त इत्यर्थः / 'विकल्पः' विविधकल्पनाविषयः / नेत्यत्र हेतुमाह--'तस्येऽत्यादि / कथं रागिणस्तथाविथधोक्त्यनुपपत्तिरित्यत उपपादयति लोचने--रागिणो हीत्यादि / वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनुचितमिति सम्बन्धः / रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसुषमासुधामास्वादयन् कथङ्कारं तस्याः शोच्यत्वममङ्ग्लत्वं च पर्यालोचयेदिति भावः / तुल्यरमणाभावादितीति / रागिणो वचनमित्यनुषङ्गः / स्वात्मनीति / स्वात्मनि लोचनम् स्वात्मन्यत्यन्तमनुचितम् / आत्मन्यपि तद्रूपासम्भावनायां रागतायां च पशुप्रायत्वं स्यात् / ननु च रागिणो ऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वानिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति / वीतरागस्य वा अनादकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः न संभाव्या / न हि वीतरागो विपर्यस्तान् भावान् पश्यति / न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति / तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते / अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, नहि तेजसीत्थमप्रस्तुतप्रशंसा सम्भवति--अहो बालप्रिया सति, यद्वा--स्वात्मविषयकमित्यर्थः / अत्यन्तमनुचितमिति / काममस्तु स्वात्मव्यतिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयापि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः / कुतो / डनौचित्यमित्यत आह--आत्मन्यपीत्यादि / तद्रूपासम्भावनायामिति / तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः / तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा / रागितायां तद्रागित्वे सति / श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, तथा प्रदर्श्य न चेत्यादिग्रन्थमवतारयति--ननु चेत्यादि / रागिणो ऽपीयमुक्तिः किन्न भवतीति सम्बन्धः, भवत्येवेत्यर्थः / ननु तदभाव उक्त एवेत्यत आह--कुतश्चिदित्यादि / स्वासौभाग्याभिमानगर्भेति / तुल्यरमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः / रागिजनोक्तित्वमुपपाद्य वीतरागौक्तित्वमत्पपादयति--वीतेत्यादि / वीतरागस्य वा इयमुक्तिन न सम्भाव्येति सम्बन्धथः, सम्भाव्यैवेत्यर्थः / अत्र हेतुमाह--अनादीत्यादि / तथा पश्यतः निरतिशयलावण्यादिगुणशालितया पश्यतः / तथा दर्शनाच्च पूर्वरागवासनावशात् तथाविधोक्तिः सम्भवत्येवेत्यर्थः / वस्तुतस्तथा पश्यत इत्येतदुपपादयति--न हीत्यादि / निगमयति--तस्मादिति / उभयस्य रागिणो वीतरागस्य च / उक्तमेव द्रढयितुमाह--अप्रस्तुतेत्यादि / सम्भवन्नेवाप्रस्तुतो ऽर्थो वक्तव्य इति सम्बन्धः / व्यतिरेकप्रदर्शनेनोक्तमेव साधयति--न हीत्यचादि / तेजसि प्रस्तुततेजोविषये / विशेषमाह--सेत्यादि / सा अप्रस्तुतप्रशंसा / प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया / इतीति हेतौ / अत्रेति / लावण्येत्यादावित्यर्थः / नासम्भव इति / अभिधेयस्येति शेषः / किन्तूक्तरीत्या सम्भवो ऽस्तीति भावः / वृत्तौ--'अप्रस्तुतप्रशंसेऽति / सारूप्यनिबन्धनाप्रस्तुतप्रशंसेत्यर्थः / 'गुणीभूतात्मनेऽति / उपायभूतेनेत्यर्थः / अत्र व्यङ्ग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतो ऽप्रस्तुतप्रशंसालङ्कार इति बोध्यम् / तस्यैवंविधाविकल्पपरिहारैकव्यापारत्वात् / न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्पयते / तस्मादप्रस्तुतप्रशंसेयम् / यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलोपाध्मातस्य निजमाहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते / तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः / सम्भाव्यते च तस्यैव / यस्मात्-- अनध्यवसितावगाहनमनल्पधीशक्तिना- प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि / लोचनम् धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्क्याह--न चेति / निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् / नन्वत्रापि किं प्रमाणमित्याशङ्क्याह--तथा चेति / ननु किमियतेत्याशङ्क्य तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवादयति--सम्भाव्यत इति / अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पादनम् / बालप्रिया लोचने--क्रमेणेति / निस्सामान्यगुणेत्यनेन लावण्येत्याद्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो / अहमिति महीयानवलेपः परिस्फुटं गम्यत इति भावः / अत्रापीति / अप्रस्तुतप्रशंसापक्षे ऽपीत्यर्थः / वृत्तौ--'तथाचेऽत्यादि / चकारो हेतौ / यतो ऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः / विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः / विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति श्रूयते / लोचने--किमित्यादि / इयतेति / धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः / तदाशयेन धर्मकीर्तेराशयेन / निर्विवादेति / प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसाविषयो न वक्ष्यमाणतदीयश्लोक इति भावः / अस्येति / लावण्येत्यादिप्रकृतश्लोकस्येत्यर्थः / संवादयतीति / अयं भावः--यो यस्याशयो ऽन्यत्र सुस्पष्टप्रतिपत्तिकस्स एव सम्भवन् अन्यत्रापरिस्फुटप्रतीतिके विषये ऽप्यध्यवसातुमुचित इत्यतो वाक्यशेषन्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति / वृत्तौ--'सम्भाव्यते च तस्यैवेऽति / श्लोको ऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः / अत्र हेतुमाह--'yasmÃda'tyÃdi / 'अनध्यवसितेऽति / अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् / अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेनाप्यन्येन केनचित् कर्त्रा / अधिकैरभियोगैः प्रयत्नैरपि / अदृष्टानिपरमार्थतत्त्वानि यत्र / यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः / पयःपक्षे त्वेतल्लोचने विवृतम्--अलब्धेत्यादि च / मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जाराम् // इत्यनेनापि श्लोकेनैवंविधो ऽभिप्रायः प्रकाशित एव / लोचनम् परमं यदर्थतत्त्वं कौस्तुभादिभ्यो ऽप्युत्तमम्, अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् / एवंविध इति / परिदेवितविषय इत्यर्थः / इयति चार्थे अप्रस्तुतप्रशंसोपमालक्षणमलङ्कारद्वयम् / अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः / परस्य बालप्रिया एवं भूतं मम मतं मतप्रतिपादको ग्रन्थः / अलब्धः सदृशः स्वतुल्यः प्रतिग्राहको ऽन्यान् प्रतिबोधयिता स्वयं बो / च यस्य तथाविधं सत् / स्वदेहे जरां प्रयास्यति जीर्णं भविष्यति / अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचने--आस्तामित्यादि / तस्येति / अवगाहनस्येत्यर्थः / परममित्यस्य विवरणम्--कौस्तुभादिभ्यो ऽप्युत्तमं यदर्थतत्त्वमिति / अदृष्टं परमं यस्मात्तथाविधमर्थतत्त्वं कौस्तुभादिं यत्र तत् / यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः / लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाह--प्रयत्नेत्यादि / सदृशमिति / वस्त्विति शेषः / तथाभूतं प्रतिग्राहमिति / प्रतिग्राहमिति वीप्सायामव्ययीभावः / 'अव्ययीभावश्चेऽति नपुंसकत्वम् / प्रतीत्यस्य विवरणम्--एकैक इति / ग्राहशब्दश्चत्र न मुख्यार्थकः, किन्तु जलचरप्राणित्वगुणयोगेनार्थान्तरवर्तीत्याह--जलचर इत्यादि / यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः / इयति चार्थ इति / उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः / अप्रस्तुतेत्यादि / लावण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति तदात्मकालङ्कारद्वयमित्यर्थः / अनन्तरन्त्विति / उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः / स्वात्मनीति / वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः / विस्मयेति / विस्मयविषयत्वेनेत्यर्थः / लावण्येत्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यवसितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रतपादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषयकविस्मयजननादिति भावः / यद्वा--विस्मयधामतयेति / विस्मयाश्रयत्वेनेत्यर्थः / तत्तच्छलोकेन पिरतिपादितायास्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्ने ऽप्यसम्भाव्यायाः सम्भवात् स्वस्य विस्मयः / अद्भुते विश्रान्तिरिति / सहृदयानां तद्विस्मयचर्वणयेति भावः / अनध्यववसितेत्यादिश्लोकस्य वीररसे ऽपि विश्रान्तिमाह--परेस्य चेत्यादि / अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवाक्षितत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया / तत्र विवक्षितत्वं यथा-- परार्थे यः pŬÃmanubhavati भङ्गे ऽपि मधुरो यदीयः सर्वेषामिह खलु विकारो ऽप्यभिमतः / न सम्प्राप्तो वृर्द्धि यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषो ऽसौ न पुनरगुणाया मरुभुवः // यथा वा ममैव--- अमी ये दृश्यनेति ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् / लोचनम् च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् अन्यथा परिदेवितमात्रेण किं कृतं स्यात् / अप्रेक्षापूर्मकारत्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना / ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्क्य सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमते---अप्रस्तुतेति / नन्विति / यैरिदं जगद्भूषितमित्यर्थः / यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं बालप्रिया श्रोतृजनस्योत्साहजनने हेतुद्वयम्--अत्यादरेत्यादि / मतस्येति / शेषः / उत्साहेति / मतग्रहविषयकोत्साहेत्यर्थः / एवंभूतमित्यादि / मतमिति शेषः / कुशलकारितेति / सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः / अन्यथेति / रसविश्रान्त्यभाव इत्यर्थः / परिदेवितमात्रेणेति / मात्रशब्देनपूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः / नन्वप्रेक्षापूर्वकत्वमात्मनो ऽनेन दर्शितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किञ्चित्करत्वविरह इत्याशङ्क्य परिहरति--अप्रेक्षेत्यादि / नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शयन्नवतारयति--नन्वित्यादि / यथास्थितस्यार्थस्येति / यथाश्रुतवाच्यार्थस्येत्यर्थः / असङ्गतौ असम्भवे / इह त्विति / लावण्येत्यादौ त्वित्यर्थः / सङ्गतिरिति / वाच्यार्थस्य सम्भव इत्यर्थः / सच पूर्वोक्तरीत्या बोध्यः / वृत्तौ 'अप्रस्तुतप्रशंसायाऽमिति / निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः // अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते / महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् / अविवक्षितत्वं यथा-- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते / लोचनम् चक्षुरिति सम्बन्धः / आलोको विवेको ऽपि / न सममिति / हस्तो हि परस्पर्शादानादावप्युपयोगी / अवयवैरिति / अतितुच्छप्रायैरित्यर्थः / अप्राप्तः पर उत्कृष्टो भागो ऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य / कथयामीत्यादिप्रत्युक्तिः / अनेन पदेनेदमाह--अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्धस्तत्कथयामि वैराग्यादिति / काक्वा देवहतकमित्यादिना च सूचितं ते वैराग्यमिति बालप्रिया अप्रस्तुतार्थवर्णनस्थल इत्यर्थः / 'विवक्षितत्वम्' इति / तस्येत्यनुषङ्गः / 'परार्थ' इति / pŬà नामाक्षौ ni«pŬanaæ सत्पुरुषे तु क्लेशः / एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च / माधुर्यं रसविशेषो ऽनुल्बणत्वञ्च / विकारश्शर्करादिश्चित्तविकारश्च / न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः / अक्षेत्रमूषरस्थानं निर्विवेकप्रभ्वादिस्थानं च / 'किम्' इत्यादि / मरुभुव एव दोष इति भावः / 'amÅ'ti / ये इत्यस्य प्रतिनिर्देशः--'एषाम्' इति 'यस्येत्यस्येदम्' इति च / ननु सुभगरूपा इत्येतद्विवृणोति लोचने--यैरित्यादि / विवेको ऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयति--हस्ता हीत्यादि / इदमुपलक्षणं, चरणादिकं हि गमनाद्युपयोगि / व्यङ्ग्यार्थमाह--अतितुच्छेति / भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयोरपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याह--अर्थलाभैत्यादि / अनेनेति / कथयामीत्यनेनेत्यर्थः / आह व्यञ्जयति / अकथनीयत्वे हेतुमाह--श्रूयमाणमित्यादि / श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः / वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः / मदीयं वैराग्यं केन ज्ञातमित्यत आह--काक्वेत्यादि / काक्वा शोकसूचकध्वनिविकारयावत् / वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे // न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते / विवक्षितत्वाविवक्षितत्वं यथा--- उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहआए / वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि // लोचनम् साधुविदितमित्युत्तरम् / कस्मादिति वैराग्ये हेतुप्रश्नः / इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरम् / वामेनेति / अनुचितेन कुलादिनोपलक्षित इत्यर्थ- / वट इति / च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः / छायापीति / शाखोटको हि smaÓÃnÃgnijvÃlÃlŬhalatÃpallavÃdistaruviÓe«aïa / अत्राविवक्षायां हेतुमाह--न हीति / समृद्धो यो ऽसत्पुरुषः / 'समृद्धसत्पुरुष' बालप्रिया इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाह--सनिर्वेदेत्यादि / स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य / निरूपणीयतयेति / निरूपणमुचितवचनपर्यालोचनम् / उत्तरमिति / इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः / वामेनेत्येतत् प्रस्तुतार्थे योजयति--अनुचितेनेत्यादि / वटशब्देनार्थशक्तिबलेन गम्यमर्थमाह--छायेत्यादि / शून्यादिति / करणादित्यस्य विशेषणम् / अत्रन्ति / कस्त्वमित्याद्युदाहरण इत्यर्थः / वृत्तौ--'उत्पथेऽति / हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः / बदरी वृक्षविशेषः / "प्राचीनां प्रान्ततो v­tti"rityamara÷ / सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित् अत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी / तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये / _________________________________________________________ प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते / काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते // DhvK_3.41 // चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् / तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम् // DhvK_3.42 // __________ प्रधानगुणफभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते / काव्ये उभे तो ऽन्यद्यत्तञ्चित्रमभिधीयते // 41 // चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् / तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् // 42 // / लोचनम् इति पाठे समृद्धेन ऋद्धिमात्रेण सात्पुरुषो न तु गुणादिनेति व्याख्येयम् / नात्यन्तमिति / वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्ग्यस्यापि भावादिति तात्पर्यम् / तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः / अशोभनाया इति लावण्यरहितायाः / फलकुसुमपत्र्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्वतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते / बदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः / एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरति--तस्मादिति / अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्य्वामोहो लोक्स्य दृष्टस्ततो हेतोरित्यर्थः // 40 // एवं व्यङ्ग्यस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाह--प्रधानेत्यादिना / कारिकाद्वयेन / शब्दचित्रमिति / यमकचक्रबन्धादिचित्रतया बालप्रिया ग्रन्थे पाठः / वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचने--वाच्यभावनियमो नास्तीति / वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः / नास्तीति न शक्यं वक्तुमिति / वाच्यार्थो न भम्भवतीति वक्तुं च न शक्यमित्यर्थः / भावात् सत्त्वात् / व्यङ्ग्यमर्थमाह--न तथेत्यादि / फलेत्यादेः पुत्रसहोदरादिरहिताया इति / वृतिमित्यस्य रक्षामिति च व्यङ्ग्यमर्थमभिसन्धायाह--एवंभूतापीत्यादि / एवं भूतापि अकुलीना लावण्यादिगुणरहिता च भवन्त्यपि / परिरक्ष्यत इति / जनेनेति शेषः / इयं तु पुत्रादिरहिता च अतो ऽस्या रक्षां कुर्वंस्त्वं परिहासास्पदं भविष्यसीत्यर्थः / छायां दर्शयन्नाह--बदर्या इत्यादि / तस्मादित्यनेन विवक्षितं हेतुं विवृणोति--अप्रस्तुतप्रशंसायामपीत्यादि // 40 // पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयति--एवमित्याति / तच्छून्यमिति / व्यङ्ग्यशून्यमित्यर्थः / का वार्तेति / को व्यवहार इत्यर्थः / कारिकाद्वयेनाहेत्यन्वयः / विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षिकया व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणीभूतव्यङ्ग्यता / ततो ऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् / न तन्मुख्यङ्काव्यम् / काव्यानुकारो ह्यसौ / तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि / वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यर्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि / अथ किमिदं चित्रं नाम? यत्र न प्रतीयमानार्थसंस्पर्शः / प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः / तत्र यत्र वस्त्वलङ्गारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्पयतां विषयः / यत्र तु रसादीनामवलिषयत्वं स काव्यप्रकारो न सम्भवत्येव / यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते / वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्ग्त्वं प्रतिपद्यते अन्ततो विभावत्वेन / चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा लोचनम् प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः / आलेख्यप्रख्यमिति / रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः / अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः / अत्रोत्तरम्--यत्र नेति / आक्षेप्ता स्वाभिप्रायं दर्शयति--प्रतीयमान इति / अवस्तुसंस्पर्शितेति / कचटतपादिवन्निर्थकत्वं daÓadìimÃdivadasaæbaddhÃrthatvaæ वेत्यर्थः / बालप्रिया संज्ञाकरणस्याभिप्रायमाह--यमकेत्यादि / बन्धादीति भिन्नं पदम् / प्रसिद्धमेवेति / यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रत्वमलङ्कारविद्भिर्न्निश्चितमेवेत्यर्थः / किन्निबन्धनमालेख्यप्रख्यत्वमित्त आह--रसादीति / मुख्येत्यादि / गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः / किमिदमित्याक्षेपे हेतुं दर्शयति--वक्ष्यमाण इति / अवस्तुसंस्पर्शितेत्येतद्द्वेधा विवृणोति--कचटतपादीत्यादि / माभूदिति / ध्वनिगुणीभूतव्यङ्ग्ययोरेव कविविषयत्वौचित्यादिति भावः / भावं विवृणोति--काव्येत्यादि / न निर्दिष्ट इति / न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः / असाविति / चित्रविषय इत्यर्थः / कविविषयतैव तस्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते / अत्रोच्यते--सत्यं न तादृक्काव्यप्रकारो ऽस्ति यत्र रासादीनामप्रतीतिः / किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते / vivak«opÃrƬha एव हि काव्ये शब्दानामर्थः / वाच्यसामर्थ्यवशेन च कविविवक्षाविरहे ऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला लोचनम् ननु मा भूत्कविविषय इत्याशङ्क्याह--कविविषयश्चेति / काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्येहाभिधानायोगात् कवेश्चेद्गोचरा नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानुभाव्यभिचारिपर्यवसायनीति भावः किं त्विति / विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन / इत्यदिर्यो ऽलङ्कारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः / रसादिशून्यतेति / नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचते मांसपाकविशेषे / ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथास्वादो ऽकुशलकृतायामपि शिखरिण्यामिवेत्याशङ्क्याह--वाच्येत्यादि / अनेनापीति / पूर्वं सर्वथा तच्छून्यत्वमुक्तमधुना बालप्रिया अन्यस्येति / कविगोचरीकृतादन्यस्येत्यर्थः / वासुकिवृत्तान्ततुल्यस्येति / अप्रकृतस्येत्यर्थः / नन्वस्तु कविगोचरत्वं किमतस्तत्राह--कवेश्चेत्यादि / यथोक्तम्-- स्वभावश्चायमर्थानां यन्न साक्षादमी तथा / स्वदन्ते सत्कविगिरां गता गोचरतां यथा // इति / नन्वस्तु प्रीतिजनकत्वं, तथापि कथं रसादिशून्यत्वाभाव इत्यत आह--सा चेत्यादि / काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादैकनिबन्धनत्वादिति भावः / 'kintvi'tyÃdigranthasya भावं विवृणोति--विवक्षेत्यादि / यदा नानुसरतीति / तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः / सदृष्टन्तं भावमाह--नैवेत्यादि / तत्रेति / समीक्षाप्रकारो य उक्तस्तदनुसरणं विनालङ्कारोपनिबन्धस्थल इत्यर्थः / रसप्रतीतिरिति / रसशब्देन शृङ्गारादिर्मधुरादिश्च रसो विवक्षितः / तथास्वाद इति / रसास्वाद इत्यर्थः / शिखरिण्यामिवेति / शिखरिणी नामदध्यादिमिश्रो भक्ष्यविशेषः / 'anenÃpÅ'tyapiÓabdÃrthamÃha--पूर्वभित्यादि / तच्छून्यत्वम् रसशून्यत्वम् / दौर्बल्यमिति / रसास्वादस्येति शेषः / भवतीत्यनेनाप प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते / तदिदमुक्तम्--- 'रसभावादिविषयविवक्षाविरहे सति / अलङ्कारनिबन्धो यः स चित्रविषयो मतः // रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा / तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः // ' एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् / इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः / यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव नशोभते / रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवत / अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् / तथा चेदमुच्चेते--- लोचनम् तु दौर्बल्यमित्यपिशब्दस्यार्थः / अज्ञकृतायां च शिखरिण्यामहो खिखरिणीति न तज्ज्ञानाच्चमत्कारः अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति / उक्तमिति / मयैवेत्यर्थः / अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः / ननु 'तच्चित्रमभिधीयते' इति किमनेनोपदिष्टेन / अकाव्यरूपं हि तदिति कथितम् / हेयतया तदुपदिश्यत इति चेत्--घटे कृते कविर्न भवतत्येतदपि वक्तव्यमित्याशङ्क्य कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयति--एतच्चेत्यादिना / परिपाकवतामिति / शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते योषाम् / बालप्रिया इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितम् / उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयति--मयैवेति / वृत्तिकारेण मयैवेत्यर्थः / अकाव्यरूपमित्यादि / तदकाव्यरूपमिति कथितं हीत्यन्वयः / तदित्यस्य चित्रमित्यर्थः / मध्ये शङ्कते--हेयतयेत्यादि / हेयतया त्याज्यतया / तत् चित्रम् / प्रतिवक्ति--घट इत्यादि / तत्कृतमिति / चित्रकाव्यं कृतमस्तीत्यर्थः / ननु-- यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् / अपारे काव्यसंसारे कविरेकः प्रजापतिः / यथास्मै रोचते विश्वं तथेदं परिवर्तते // शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् / स एव वीतरागश्चेन्नीरसं सर्वमेव तत् // भावानचेतनानपि चेतनवच्चेतनानचेतनवत् / व्यवहारयति यथेष्ट सुकविः काव्ये स्वतन्त्रतया // तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते / तथोपनिबध्यमानं वा न चारुत्वातिशयं लोचनम् यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् / इत्यापि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् / अपार इति / अनाद्यन्त इत्यर्थः / यथारुचि परिवृत्तिमाह--शृङ्गारीति / शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् / अत एव भरतमुनिः--'कवेरन्तर्गतं भावं' 'काव्यार्थान् भावयति' इत्यादिषु कविशब्दमेव / मूर्धाभिषिक्ततया प्रयुङ्क्ते / निरूपितं चैतद्रसस्वरूपनिर्णयावसरे / जगदिति / तद्रसनिमज्जनादित्यर्थः / बालप्रिया तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते // इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आह--यत्पदानीत्यादि / न तु स्त्रीव्यसनीति / शृङ्गारिपदार्थ इति शेषः / व्यसनमासक्तिः / शृङ्गारीत्याद्युक्तार्थे उपष्टम्भकमाह--अत एवेत्यादि / कवेरिति / वागङ्गमुखरागेण सत्त्वेनाभिनयेन च / कवेरन्तर्गतं भावं भावयन् भाव उच्यते // इति श्लोकः, काव्यार्थानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तेते / वागङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन / कवेः वर्णनानिपुणस्य यो ऽन्तर्गतो ऽनादिप्रक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यश्चित्तवृत्तिलक्षणो भावस्तम् / भावयन्नास्वदयोग्यीकुर्वन् / काव्यार्थानित / कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेवं पर्यवस्यत इत्यसाधारण्यात्प्राधान्यच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिनवभारत्यां विवृतम् / कथं जगतो रसमयत्वमित्यत आह--तद्रसेत्यादि / रसोपलक्षणमिति / पुण्णाति / सर्वमेतच्च माहकवीनां काव्येषु दृश्यते / अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव / स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्ग्यलक्षणो ऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् / यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिद्य्वङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वेमेवेत्युक्तं प्राक् / तदेवमिदार्नीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु लोचनम् शृङ्गारपदं रसोपलक्षणम् / स एवेति / यावद्रसिको न भवति तदा परिदृश्यमानो ऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्रं लौकिकं वितरति, तथापि कविवर्णनोपारोहं विना लोकातिक्रान्तरसास्वादभूवं नाधिशेत इत्यर्थः / चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः / स्वेष्विति / विषमबाणलीलादिष्टु / हृदयवतीष्विति / 'hiaalaliÃ' इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु / laÇghiagaaïà फलहीलआओ होन्तुत्ति va¬h¬haantÅa / हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ // बालप्रिया रससामान्योपलक्षकमित्यर्थः / वीतरागश्चेदित्यादिकं विवृणोति--यावद्रसिको न भवतीत्यादि / सुखेति / मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभवं तन्मात्रमित्यर्थः / मात्रपदेन रसास्वादव्यवच्छेदः / वितरतीति / भाववर्गस्य त्रिगुणात्मकत्वादिति भावः / हृदयवतीष्वित्यस्य विवरणम्-- hiaalalià इत्यादि / त्रिवर्गेति / त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ- / लङ्घिअ इति / लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या / हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता // इतिच्छाया / हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः / लङ्घितगगनाः अत्युच्चाः / भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् / प्रातीति / प्रातिवेशिनी वधूरित्यर्थः / निर्वापिता निर्वृतिं प्रापिता / कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन taccauryasambhogÃbhilëo वध्वा व्यज्यते, तच्च गुणीभूतम्; तदेतद्य्वाचष्टे--अत्रेत्यादि / ध्वनिरेव काव्यमिति स्थितमेतत् / तदयमत्र संग्रहः--- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते / संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा // काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः / लोचनम् अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु / हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना / ध्वनिरेव काव्यमिति / आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः बालप्रिया प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः / सो ऽपि साधुः / तदनुसारेण गाथा छाया च पठनीया / अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं tatsambhogÃbhilëiïÅ काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति tatsammogÃbhilëo व्यङ्ग्यो बोध्यः / गोलाकच्छेति / गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना / सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् // इति च्छाया / भरेणेत्यस्यातिशयेनेत्यर्थः / लोचने ऽगोदेऽत्यादेः गोदावरीत्यादिविवरमं बोध्यम् / गुणीभूतं व्यङ्ग्यं दर्शयति---त्वरितेत्यादि / त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः / गुणीभूतव्यङ्ग्यमिति / सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः / ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौ ' ध्वनिरेव काव्यम्' इति सामानाधिकरण्येन निर्देशो ऽनुपपन्न इत्यत आह--आत्मात्मिनोरित्यादि / आत्मी देहः / व्युत्पत्तये शिष्यजनव्युत्पादनाय / विभाग इति / ध्वनिः काव्यस्यात्मा सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः // _________________________________________________________ सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः / सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा // DhvK_3.43 // __________ सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदः स्वैः / सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा // 43 // तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते / तथाहि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते / लोचनम् कृत इत्यर्थः / वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् / संवृत्येति / गोप्यमानतयालब्धसौन्दर्य त्यर्थः / काव्याद्ध्वनीति / काव्यमार्गे / विषयीति / स त्रिविधस्य ध्वनेः काव्यमार्गो विषय इत यावत् // 41// ,42 // एवं श्लोकद्व्येन संग्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठति--सगुणीत / सहगुणीभूतव्यङ्ग्येन सहालङ्कारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरित तात्पर्यम् / बहुप्रकारतां दर्शयति--तथाहीति / स्वेभेदैर्गुणीभूतव्यङ्ग्येनालङ्कारैः प्रकाश्यत इति त्रयो भेदाः / तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेत ष / संकरस्यापि त्रयः प्रकाराः अनुग्राह्यनुग्राहकभावेन संदेहास्पदत्वेनैकपदानुप्रवेशेनेति द्वादश भेदाः / पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्ग्यस्यापि बालप्रिया शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः / वाग्रहणादिति / भावो वेति वाकारादित्यर्थः / संवृत्त्याभिहितावत्यस्य विवरणम्--गोप्यमानतया लब्धसोन्दर्य इति / ध्वनेर्विषयत्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाह--स त्रिविधस्येत्यादि / 'yasminni'tyÃdau / यस्मिन् काव्याध्वनि / प्रकाशते सर्वत्र तत्र व्यङ्ग्यप्राधान्यैकनिबन्धनो ध्वनिः विषयी सन् सहृदयैर्जनैर्जेय इत्यन्वयः // 41// ,42 // कारिकां व्याचष्टे---सहेत्यादि / उद्यातत इत्यत्र ध्वनिरिति शेष इति भावः / सगुणीभूतव्यङ्ग्यैस्सालङ्कारैस्स्वप्रभेदैः सह सङ्करसंसृष्ट्योरुक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान् दर्शयति--स्वप्रभेदैरित्यादि / प्रकाश्यत इति सम्मिश्न्यत इति च पाठः / द्वादशेति / स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नव, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः / पूर्वं च ये पञ्चत्रिंशद्भेदा उक्ता इति / द्वितीयोद्योतावसान 'एवं ध्वनेः प्रभेदान् प्रतिपाद्येऽति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्चत्रिशद्भेदाः तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन / यथा--'एवंवादिनि देवर्षौ' इत्यादौ / अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदो ऽनुगृह्यमाणः प्रतीयते / एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन / यथा-- खणपाहुणिआ देअर एसा जाआएं किंपि दे भणिदा / रुऐ पडोहरवलहीधरम्मि अणुणिज्जौ वरारि // लोचनम् मन्तव्याः / स्वप्रभेदास्तावन्तो ऽलङ्कार इत्येकसप्ततिः / तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके / तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्त्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति / अलङ्कारणामानन्त्यात्वसंख्यत्वम् / तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकायामन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याह--तत्रेति / अनुगृह्यमाण इति / लज्जया हि प्रतीतया / abhilëaÓ­ÇgÃro ऽत्रानुगृह्यते व्यभिचारिभूतत्वेन / क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर! एषा ते जायया किमपि भणिता रोदिति / पडोहरे शून्ये वलभीगृहे अनुनीयतां वराकी / सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं बालप्रिया स्वयं प्रतिपादिता इत्यर्थः / ते इति / पञ्चत्रिंशद्भेदा इत्यर्थः / स्वप्रभेदा इति / ध्वनेरवान्तरभेदा इत्यर्थः / तावन्त इति / पञ्चत्रिंशदित्यर्थः / अलङ्कार इति / अलङ्कारत्वावच्छिन्न इत्यर्थः / ततत्रेत्यादि / एकसप्ततेश्चतुर्भिर्गुणन इत्यर्थः / द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरं 'तावता पञ्चत्रिशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः / असंख्यत्वमिति / अतो ऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भाव- / अन्यपदार्थत्वेनेति / सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः / अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोति--लज्जयेत्यादि / व्यभिवारिभूतत्वेनेति / लज्जायाश्शृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः / उत्सव इति / उत्सवो ऽयं देवरसम्बन्धी बोध्यः / प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः / तद्भावार्थकथनम्---निमन्त्रणेनानीतेति / अनेनानुनयनस्यावश्यकत्वं द्योत्यते / देवरेत्यादिच्छायाप्रदर्शनम् / किमपीति / अनुचितमित्यर्थ- / यतो रोदति अतो वराकी दीना / सा त्वया अनुनीयतामिति सम्बन्धः / गाथामिमामवतारणपूर्वकं व्याचष्टे--सेत्यादि / सेति / या क्षणप्राधुणिकाभूत्सा नायिकेत्यर्थः / (क्षणप्राधुणिका देवर एषा जायया किमपि ते भणिता / रोदिति शून्यवलभीगृहे ऽनुनीयतां वराकी // इति च्छाया) / अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते / न चान्यतरपक्षनिर्णये प्रमाणमस्ति / एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया लोचनम् दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः / तत्र तव गृहण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह / तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् / यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् / एषा तदेवानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तम् / विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम्, बालप्रिया देवरेति / तस्या देवरो भर्तुर्भ्रता तस्मिन्ननुरक्तेत्यर्थः / विदितेति / विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तयेत्यर्थः / तद्वृत्तान्तमिति / तज्जायावचनादिवृत्तान्तमित्यर्थः / कामिन्या इत्येषोक्तिरित्यन्वयः / जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याह--तत्रेत्यादि / तद्वचने / तत्र इत्येवमाहेति सम्बन्धः / सेति शेषः / उभयतः कलहायितुमिति / तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पादयितुमित्यर्थः / वृत्तावुक्तं सन्देहसङ्करं विवृणोति--तत्रेत्यादि / तत्र तथावचने / इत्येवंरूपे अर्थान्तर इति सम्बन्धः / वाच्यस्य अनुनयतिवाच्यार्थस्य / सङ्क्रमणमिति / विवक्षितमित्यस्यापकर्षः / priyabhëaïÃdi÷ परितोषजनको व्यापारस्तत्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः / तस्यां तवानुरागो मया ज्ञात इत्यादिरर्थश्चात्र व्यङ्ग्यो बोध्यः / एतस्यामेवेति / देवर तस्यामेवेति च पाठः / या रोदिति तस्यामेवेत्यर्थः / इतीति हेतौर् / इर्ष्येति / वक्तृकामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः / अनुनयनमिति / अनुनयति वाच्यार्थ इत्यर्थः / अन्यपरमितिर् / इर्ष्याकोपव्यग्यपरमित्यर्थः / उक्तमुपपदयति--एषेत्यादि / इत्येतत्परतया विवक्षितमिति सम्बन्ध- / उभयथापीति / अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः / स्वभिप्रायेति / vakt­kÃminÅgatÃbhilëetyartha÷ / उक्तमिति / वृत्तिकृतेति शेषः / प्रसङ्गादाह--विवक्षितस्येत्यादि / बाहुल्येन सम्भवति / यथा--'स्निग्धश्यामल' इत्यादौ / स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव / अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः / गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा--'न्यक्कारो ह्ययमेव मे यदरयः' इत्यादौ / यथा वा-- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः / राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः // लोचनम् संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः / यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृतान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् / पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् / बाहुल्येनेति / सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् / एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति--स्वप्रभेदेति / अत्र हीति / लिप्तशब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः / एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्ग्यं प्रत्युदाहरति--गुणीभूतेति / बालप्रिया स्वरूपस्थस्य वाच्यस्य / तस्य वाच्यस्य / एतद्रूपतापत्तिः विवक्षितरूपान्तरप्राप्तिः / देवरानुरक्ताया इति / स्वस्य यो देवरस्तदनुरक्ताया इत्यर्थः / सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः / उक्तार्थे गमकमाह--देवरेत्यादि / तदपेक्षयेति / या प्राधुणिकाभूत्तदपेक्षयेत्यर्थः / तन्निरूपितं देवरत्वं बोध्यमित्यर्थः / गाथेयं काव्यप्रकाशे ऽप्युदाहृता / बाहुल्येन सम्भवतीत्येतदुपपादयति--सर्वत्रेत्यादि / चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः / लिप्तशब्दादावित्यादि / 'snagdhaÓyÃmalakÃntiliptaviyata'ityatra द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्तदात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति / एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षयत्तदतिशयं व्यनक्तीत्यर्थः / रामादाविति / रामादिपद इत्यर्थः / वाच्य इत्यनुषज्यते / सङ्कान्त इति / यथासङ्क्रान्तिस्तथा द्वितीयोद्योते उक्तम् / रामादावित्यादिपदेन 'न्यक्कार' इत्यादिस्थरावणादिपदसंग्रहः / 'कर्तेऽत्यादिश्लोको वेणीसंहारस्थः / अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता / अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् / लोचनम् अत्र हीत्युदाहरणद्वये ऽपि / अलक्ष्यक्रमव्यङ्ग्यस्येति / रौद्रस्य व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ताः / पदैरित्युपलक्षणे तृतीया / तेन तदुपलक्षिता यो ऽर्थो व्यङ्ग्यगुणीभावेन वर्तते तेन संमिश्रता संकीर्मता / सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या / तथा हि-मे यदरय इत्यादिभि- सर्वैरेव पदार्थौः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते / कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् / पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः / तत्र गुणीभूतव्यङ्ग्यतापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् / दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्य इत्यर्थशक्त्यनुरणनरूपतापि / उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः / एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः गुणीभूतव्य व्यङ्ग्यस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतयाभिव्यञ्जनात् / बालप्रिया वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोति---उदादरणद्वये ऽपीति / रौद्रस्येति / न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः / व्यङ्ग्यविशिष्टेत्यनेनेति / व्यङ्ग्यवैशिष्ट्यकथनेनेत्यर्थः / गुणतेति / वाच्यार्थं प्रतीति शेषः / उक्ता दर्शिता / पदैस्सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टे--पदरित्युपलक्षणे तृतीयेति / तदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः / तमेवार्थं दर्शयति--तदुपलक्षितेति / केन सम्मिश्रतेत्यत्राह--यो ऽर्थ इत्यादि / यो ऽर्थः वाच्यार्थः / तेनेति / गुणीभूतव्यङ्ग्येन वाच्येनेत्यर्थ- / सा चेति / सङ्कीर्णतेत्यर्थः / तृतीयान्तत्रयस्यानेन सम्बन्धः / कर्तेत्यादिभिश्चेति / पदार्थैरित्यनुषङ्गः / ननु न्यक्कारेत्यादौ व्यङ्ग्यार्थाः पूर्वं व्याख्याताः / कर्तेत्यादौ तु ते किं न सन्तीत्यत आह--कर्तेत्यादाविति / तदीयोक्तीति / पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः / रौद्र एवानुगृह्यत इत्यनेनानुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयति--तत्रेत्यादि / पाण्डवगतापकर्षादिकं बोध्यम् / इत्यर्थेत्यादि / उक्तं यदर्थशक्तिमूलं व्यङ्ग्यं tadrÆpatÅ'pÅtyartha÷ / योजयितुं शक्तेत्यनुषङ्गः / अभयथापीत्यादि / तथा च गुणीभूतव्यङ्ग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः / तैरिति / मे यदरय इत्यादिभिरित्यर्थः / विभावादिद्वारतया रसस्य चाभिव्यञ्जनादिति सम्बन्धः / अत एवेत्येतद्व्याख्याया त एवेत्यादि न यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि / किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्यभेदापेक्षया ततो ऽप्यस्य न विरोधः / अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावे ऽपि निर्विरोध एव मन्तव्यः / यत्र तु पदानि कानिचिदविवक्षितवाच्यानुरमनरूपव्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वम् / यथा--'तेषां गोपवधूविलाससुहृदाम्' इत्यादौ / अत्र हि 'विलाससुहृदा' 'राधारहःसाक्षिणाम्' इत्येते पदे ध्वनिप्रभेदरूपे 'ते' 'जाने' इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे / लोचनम् अत एव चेति / यतो ऽत्र लक्ष्ये दृश्यते तत इत्यर्थः / ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेव तद्दृश्यमानमप्युक्तत्वान्न श्रद्धेयमित्याशङ्क्य व्यञ्जकभेदात्तावन्न विरोध इति दर्शयति--अत एवेति / स्वेति / स्वप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीत तान्येव दृष्टान्तयति / तदेव व्याचष्टे--यथाहीति / तथात्रापीत्यध्याहारो ऽत्र कर्तव्यः / 'तथा हि' इति वा पाठः / ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारो ऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्यमित्याशङ्क्य पारमार्थिकं परिहारमाह--किञ्चेतिः ततो ऽपीति / यतो ऽन्यद्व्यङ्ग्यं गुणीभूतमन्यच्च प्रधानमिति को विरोधः / ननु वाच्यालङ्कारविषये श्रुतो ऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्क्याह--अयं चेति / मन्तव्य इति / मननेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणत्वादिति भावः / एवं गुणीभूतव्यङ्ग्यसंकरभेदास्त्रीनुदाहृत्य संसृष्टिमुदाहरति--यत्र तु पदानीति / कानिचिदित्यनेन बालप्रिया विरोध इत्यन्तं ग्रन्थमवतारयति--नन्वित्यादि / दृश्यमानमिति / लक्ष्य इति शेषः / स्वेति / दृष्टान्तयतीति सम्बन्धः / स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः / प्रथमभेदयोरिति / अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरित्यर्थः / किं वक्तव्यमिति / किं कर्तव्यमिति / च पाठः / व्यञ्जकभेदाभावादिति भावः / भावमाह--यतो ऽन्तदित्यादि / मन्तव्य इत्येतत् प्रकृतानुगुणतया व्याचष्टे--मननेनेत्यादि / प्रतीत्या सहृदयप्रतीत्या / इत्यनेनेति / कानिचिदविवक्षितवाच्यानि कानिचिदनुरणनरूपव्यङ्ग्यवाच्यानीत्युक्त्येत्यर्थः / सुहृदित्यादि / मुख्यार्थयोः वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् / प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव / यथा ममैव-- लोचनम् संकरावकाशं निराकरोति / सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः 'ते' इतिपदेनासाधारणगुणगणो ऽभिव्यक्तो ऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् / 'जाने' इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानीक्रियते / एवं गुणीभूतव्यङ्ग्ये ऽपि चत्वारो भेदा उदाहृताः / अधुनालङ्कारगतांस्तान्दर्शयति--वाच्यालङ्कारेति / व्यङ्ग्यत्वे tvalaÇkÃraïÃmuktabhedëÂaka एवान्तर्भाव इति वाच्यशब्दस्याशयः / काव्य इति / एवंविधमेव हि काव्यं भवति / सुव्यवस्थितमिति / 'विवक्षा तत्परत्वेन' इति द्वितीयोद्द्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव / 'चलापाङ्गां दृष्टिम्' इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः / 'उप्पह जाया' इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति / यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापि 'नाति निर्वहणैषिता' इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः / यथा--'बाहुलतिकापाशेन बद्ध्वा दृढम्' इत्यत्र / प्रभेदान्तराणामपीति / रसादिध्वनिव्यतिरिक्तानाम् / बालप्रिया सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाधात्सुहृत्पदमुपकारित्वेन साक्षिपदमासन्नत्वेन रूपेण च लक्षयति / उपकारादिगतातिशयो व्यङ्ग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः / पदेनाभिव्यक्त इति सम्बन्धः / गुणत्वमिति / वाच्यं प्रतीत शेषः / वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयति--व्यङ्ग्यत्व इत्यादि / uktabhedëÂaka इति / saÇkarasaæs­«Âik­tabhedëÂaka इत्यर्थः / एवंविधमिति / रसवत्सालङ्कारं चेत्यर्थः / सुव्यवस्थितत्वं दर्शयति--विवक्षेत्यादि / शृङ्गारानुग्राहकत्वमिति / शृङ्गारेण सहानुग्राह्यनुग्राहकभाव इत्यर्थः / नायकान्तरगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः / इति गाथायामिति / पूर्वोदाहृतायामिति शेषः / प्रकरणाद्यभाव इति निमित्ते सप्तमी / एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तत्संसृष्टेर्विषयमुदाहरणं च दर्शयिष्यन्नाह--यद्यपीत्यादि / यदभिप्रायेणेत / अनुग्राहकत्वाभावाभिप्रायेणेत्यर्थः / इत्यत्रेति / अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः / वक्ष्यमाणोपपात्यर्थमाह--निष्पादनेत्यादि / व्यापारवतीत्यादीनि पदानि विवृणोति--तत्रेत्यादिना / या व्यापारवती रसान् रसयितुं काचत्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती / लोचनम् व्यापारवतीत / निष्पादनप्राणो हि रस इत्युक्तम् / तत्र विभावादियोजनात्मिकावर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता / रसानिति / रस्यमानतासारान् स्थायिभावान् रसयितुं रस्यमानतापत्तियोग्यान् कर्तुम् / काचिदिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती / अत एव ते कवयः वर्णनायोगात् तेषाम् / नवेति / क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती / दृष्टिरिति / प्रतिभारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारो ऽत एव नवा / तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् / न चान्यपरम्; अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिभानलक्षणे ऽर्थे संक्रान्तम् / संक्रमणे च विरोधो ऽनुग्राहक एव / तद्वक्ष्यति--'विरोधालङ्कारेण' इत्यादिना / बालप्रिया विभावादीत / विभावानुभावद्यर्थेत्यर्थः / घटनेति / तत्तत्पदसङ्घटनेत्यर्थः / क्रियेत / तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः / नित्ययोगे बतुबित्याह--तेनेत्यादि / युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यम् / रसानित्यस्य वाच्यार्थविवरणम्--रस्यमानतासारानिति / रसपदेन प्रकृते विवक्षितमाह--स्थायिभावानिति / लोकयात्रापतितबोधेति / लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः / अत एवेति / दृष्ट्युन्मीलनादेवेत्यर्थः / कविपदयोगार्थमाह--वणेनायोगादिति / आसूत्रयन्ती प्रकाशयन्ती / वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याह--प्रतिभारूपेति / अत्र दृष्टिश्चाक्षुवज्ञानम् / रसान् रसयितुं षाडबादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुम् यद्वा--षाडबादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासालङ्कार इत्याह--तत्र दृष्टिरित्यादि / विरोधद्योतकमाह--अत एवेत्यादि / नवेति विरोधद्योतकमिति भावः / ध्वनिः दृष्टिरित्तयर्थान्तरसङ्क्रमितवाच्यध्वनिः / नाविवक्षितमत्यन्तमिति / अत्यन्ततिरस्कृतं नेत्यर्थः / असम्भवाभावादिति / कविगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः / न चान्यपरमिति / व्यङ्ग्यपरं विवक्षितं च नेत्यर्थः / अपितु प्रतिभानलक्षणे अर्थान्तरे सङ्क्रान्तमिति / दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः / प्रतिभानस्यातस्फुटत्वादिकमत्र व्यङ्ग्यम् / मुख्यार्थसम्बन्धं दर्शयितुमाह--ऐन्द्रियकेत्यादि / ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोल्लसिते प्रकाशिते इत्यर्थः / उक्तमर्थं वृत्त्या सङ्गमयति--तद्वक्ष्यतीत्यादि / ते द्वे अप्यवलम्ब्य विश्वमनिश निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् // लोचनम् या चैवंविधा दृष्टिः परिनिष्टितो ऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः / तथा परिनिष्ठिते लोकप्रसिद्धे ऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा / विपश्चितामियं वैपश्चिती / ते अवलम्ब्येति / कवीनामिति वैपश्चितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनो ऽनौद्धत्यं ध्वन्यते / अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः / ते द्वे अपीति / न ह्येकया दृष्ट्या सम्यङ्निर्वर्णनं निर्वहति / विश्वमित्यशेषम् / अनिशमिति / पुनः पुनरनवरतम् / निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्थमिति परामर्शनुमानादिनानिर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनम् / यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यङ्निर्वर्णितं भवति / वयमिति / मिथ्यातत्वदृष्ट्याहरणव्यसनिन इत्यर्थः / श्रान्ता इति / न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः / चशब्दस्तुशब्दस्यार्थे / अब्धिशयनेति / योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः / श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति / त्वद्भक्तीति / त्वमेव परमात्मस्वरूपोविश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेशस्तेन बालप्रिया अर्थविषय इत्यस्यार्थमाह--निश्चेतव्य इत्यादि / अन्यथापि व्याचष्टे--तथेत्यादि / ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्थमाह--अनात्मीयमित्यादि / गृह इवेति / अविद्यमानं मण्डनादिकमिति शेषः / द्वे अपीत्युक्तेः फलमाह--न हीत्यादि / अनिशमित्यस्यार्थद्वयमाह--पुनरित्यादि / कविदृष्ट्यवलम्बनेन निर्वर्णनं द्वेधा विवृणोति--निर्वर्णयन्तो वर्णनयेति / तथेत्यादीति च / वर्णनया निर्वर्णयन्तो वीक्षमाणाः / विपश्चिद्दृष्ट्यवलम्बनेन निर्वर्णनं व्याख्याति--इदमित्थमित्यादि / निर्भज्य निर्वर्णनमेव स्फुटयति--किमत्रेत्यादि / दृष्टिद्वयालम्बनेन निर्वर्णनस्य फलम्--न ह्येकयेत्यादि / पूर्वोक्तमेव विशदयति--यच्चेत्यादि / वयमित्यस्य भावार्थमाह--मिथ्येत्यादि / मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः, तयोराहभावार्थमाह--मिथ्येत्यादि / मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः तयोराणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः / तुशब्दस्यार्थ इति / विशेषरूपार्थबोधक इत्यर्थः / अब्धिशयनेत्यस्य गम्यार्थमाह--योगनिद्रयेत्यादि / अत एवेति / त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः / सारेति / विश्वसारभूतं यत्स्वस्वरूपं तद्वेदीत्यर्थः / व्यङ्ग्यान्तरं च दर्शयति--आन्तस्येत्यादि / तदावेश इति / तद्विषयकप्रेमातिशय इत्यर्थः / यद्वा--अन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः / भक्तेः स्वरूपं इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् / वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव / यत्र हि कानिचित्पदानि लोचनम् तुल्यमपि न लब्धमास्तां तावत्तज्जातीयम् / एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येयमुक्तिः / सकलप्रमाणपरिनिश्चितद्ष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतो ऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविप्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः / लौकिकं तु सुखं ततो ऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यम् / तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः / दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालङ्कारो वाश्रीयताम्, अन्धपदन्यासेन दृष्टिशब्दो ऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्, प्रकारद्वयेनापि हृद्यत्वात् / न च पूर्वत्राप्येवं वाच्यम् / नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् / एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरति--वाच्येति / सकलवाक्ये हि यद्यलङ्कारो ऽपि व्यङ्ग्यार्थो ऽपि व्यङ्ग्यार्थो ऽपि प्रधानं तदानुग्राह्यनुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरित्यलङ्कारेण बालप्रिया तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितम् / श्लोकस्यास्यावतारिकामाह--एवमित्यादि / एवमियमुक्तिरिति सम्बन्धः / श्लोकस्यास्य पार्यन्तिकं तात्पर्यार्थमाह--सकलेत्यादि / वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुग्राहकभावेन सङ्करः एकपदानुप्रवेशशङ्करश्च विवक्षित इति दर्शयति--तत्रेत्यादि / तत्रैव उक्तश्लोक एव / एकपदानुप्रवेश इति / विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवाच्यस्य ध्वनेरिति शेष- / सन्देहसङ्करमप्यत्र दर्शयति--दृष्टिमवलम्ब्येत्यादि / विरोधालङ्कारो वेति / ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्यार्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः / वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः / अन्धेत्यादि / निःश्वासान्ध इत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परामर्शे ऽत्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः / पूर्वत्रापीति / या दृष्टिः रसान् रसयितुं व्यापारवतीत्यत्रापीत्यर्थः / एवमिति / सन्देहसङ्कर इत्यर्थः / नवेत्यादि / नवाशब्देनावलम्बनादिति सम्बन्धः / नवेति शब्देन द्योतनादित्यर्थः / शब्दशक्त्यनुरणनतयेति विशेषणे तृतीया / उदाहरतीति / दर्शयतीत्यर्थः / सकलवाक्य इति / सम्पूर्णवाक्य इत्यर्थः / vÃcyÃlaÇkÃrabhäji कानिचिच्च ध्वनिप्रभेदयुक्तनि / यथा-- दीर्धीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः / लोचनम् वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः / एतद्गर्भीकृत्य सावधारणमाह--पदापेक्षयैवेति / यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते--यत्र हीति / यस्माद्यत्र kÃnicidalaÇkÃrabhäji कानिचिद्ध्वनियुक्तानि, यथा दीर्धीकुर्वन्नित्यत्रेति / तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः / अत्र हीति / अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ सङ्गतिः / दीर्घीकुर्वन्निति / सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकुमारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् / पट्विति / तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति / न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयम् / प्रत्यूषेष्विति / प्रभातस्य तथाविधसेवावसरत्वम् / बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति / स्फुटितान्यन्तर्वर्तमानमकरन्दभरेण / बालप्रिया तदभाव इति / तत्सङ्कराभाव इत्यर्थः / पर्यायेणेति / पदविश्रान्तेन भाव्यमिति शेषः / तृतीयमेवेति / द्वाभ्यामपि युगपत् पदविश्रान्ताभ्यां भाव्यमित्युक्तमेवेत्यर्थः. 'यत्रेऽत्यादिवाक्यं सङ्गमयति--यस्मादित्यादि / यस्मादिति हिशब्दार्थ कथनम् / आवृत्येति / वाच्यालङ्कारसंसृष्टतत्वं पदापेक्षयैवेति पदानामावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः / इदमुपलक्षणं तत्रेति शेषश्च बोध्यः / दीर्घीकुवन्नित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिकं कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोति--सप्रावातेनेत्यादि दीर्घत्वमित्यन्तेन / पटु समर्थं दीर्घीकुर्वन्नितिं क्रियाविशेषणमित्यभिप्रायेण व्याचष्टे--तथेत्यादि / सुकुमारः मन्दः / दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीन्ति सम्बन्धः / तथाविधसेवेति / सरतग्लानिहरणादिरूपसेवेत्यर्थः / तत्रेति / उज्जयिन्यामित्यर्थः / निरूपयति दर्शयति / स्फुटितानीत्यस्य त्रुटितानीत्यर्थं मनसिवृत्य तत्र हेतुं गम्यं दर्शयति--अन्तरित्यादि / स्फुटितानीत्यनेनार्थान्तरं च विचक्षितमित्याह--तथेत्यादि / यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः // लोचनम् तथा स्फुटितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगपरस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः / स्त्रीणामिति / सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्तिं हरति, अथ च तद्विषयां ग्लानिं पुनः sambhogÃbhilëoddÅpanena हरति / न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो ह्यद्यस्पर्शः हृदयान्तर्भूतश्च / प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति / प्रियतमो ऽपि tatpavanasparÓaprabuddhasambhogÃbhilëa÷ / प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणशृङ्गारसर्वस्वभूतो ऽसौ पवनः / युक्तं चैतत्तस्य यतः सिप्रापरिचितो ऽसौ वात इति नागरिको न त्वविदग्धो बालप्रिया भावार्थमाह--नयनेति / मैत्रीपदमुख्यार्थस्यात्र बाधात्तत्पदेन विवक्षितं दर्शयति--अभ्यासङ्गेत्यादि / अभ्यासङ्गस्य संश्लेषस्यावियोगो ऽविच्छेदः अविच्छिन्नस्संश्लेष इति यावत् / तेन परस्परानुकूल्यस्य परस्परोपकारित्वस्य लाभ इत्यर्थ-. अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यङ्ग्य इति विवेकः / उपरक्तः सम्बद्धः / अर्थान्तरं चाह--मकरन्देनेत्यादि / पीतमिश्रो रक्तः कषायवर्णः सर्वस्येति बहुवचनार्थकथनम् / तथाविधस्य स्त्रीत्वविशिष्टस्य / त्रैलोक्येत्यादि गम्यार्थकथनम् / सुरतग्लानिमित्येतत्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोति--सुरतकृतामित्यादि / तान्तमिति / शारीरं श्रममित्यर्थः / ग्लानिमिति / अनुत्साहमित्यर्थः / न चेति / हरतीत्यनुषज्यते / अङ्गस्य हृदयस्यानुकूल इत्यर्थो ऽपीत्याह--हृदयान्तर्भूत इति / स्निग्ध इत्यर्थः / प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयापि योजयति--प्रियतम इत्यादि / प्रियतम इति सप्तम्यन्तस्य विवरणम्--तद्विषयैति / प्रार्थनार्थमिति / स्त्रीणां सम्भोगप्रार्थनोत्पादनमित्यर्थः / चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याह--चाटूनि अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः / पदान्तरेष्बलकारान्तराणि / संसृष्टालङ्कारान्तरसंकीर्णो ध्वनिर्यथा-- लोचनम् ग्राम्यप्राय इत्यर्थः / प्रियतमो ऽपि रतान्ते ऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति / कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति / चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सहजसौरभपरिचयस्तेन कषाय उपरक्तो भवति / अङ्गेषु चातुष्षष्टिकप्रयोगेष्वनुकूलः / एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनो ऽप तथा नागरिकः स तवावश्यमभिगन्तव्यो देश इति मेघढूते मेघं प्रति कामिन इयमुक्तिः / उदाहरणे लक्षणं योजयति--मैत्रीपदमिति / हिशब्दो ऽनन्तरं पठितव्य इत्युक्तमेव / अलङ्कारान्तराणीति / उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः / एवमियता सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सहप्रभेदैः स्वैः / सङ्करसंसृष्टिभ्याम् / इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य 'पुनरपि' इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव---संसृष्टेत्यादि / पुनःशब्दस्यायमर्थः---न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां बालप्रिया कारयतीति / एतदेव विवृणोति--प्रियतमो ऽपीत्यादि / तेनेति / वातेनेत्यर्थः / परस्परेत्यादि / स्त्रीणां प्रियतमस्य च sambhogÃbhilëoddÅpakatvÃditi भावः / सिप्रापरिचित इति सिप्राया नायिकात्वं गम्यते / इतीति हेतौ / उपमाने प्रियतमे ऽपि विशेषणानि योजयति--प्रियतमो ऽपीत्यादि / संवाहनादिना अङ्गानुकूल इति योजना / चाटुकार इति / चाटुवाक्यकर्तेत्यर्थः / अनङ्गीकरणवचनेति / मालमित्यादिवचनेनेत्यर्थः / मदकलमित्यस्य विवरणम्--मधुरध्वनितमिति / चाटिवत्यादि / प्रियतमचाटुवाक्यश्रवणावसर इत्यर्थः / विकसितमिति / चाटुश्रवणजनितस्मितेनेति भावः / कमलपदं साध्यवसानलक्षणया मुखपरमित्याह--कमलेत्यादि / वदनमिति / स्त्रीणामिति शेषः / अङ्गानुकूल इत्येतदन्यथापि व्याचष्टे--अङ्गेष्वित्यादि / श्लोकस्यास्य सारार्थं दर्शयन् विवरणमुपसंहरति--एवमित्यादि / स देश इति / उज्जयिनीदेश इत्यर्थः / उत्प्रेक्षेत्यादि / पटु दीघोकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वा--रूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः / कमलपदेन मुखस्य बोधनात्तत्र सा बोध्य / प्रियतम इवेत्युपमा चेत्यर्थः / संसृष्टेत्यादिग्रन्थमवतारयति--एवमियतेत्यादि / तेषामन्योन्यमपीति / दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे / दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि // अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण संकीर्णस्यालक्ष्यकमव्यङ्ग्यस्य ध्वनेः प्रकाशनम् / दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् / लोचनम् स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा सङ्कीर्णानां संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालङ्कारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ / तदस्मिन् भेदचतुष्टये प्रथमं भेदमुदाहरति--दन्तक्षातनीति / बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहो प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते / प्रोद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र / रक्ते रुधिरे मनो 'bhilëo यस्याः, अनुरक्तं च मनो यस्याः / मनुयश्चोद्बोधितमदनावेशाश्चेति विरोधः / जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः / समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः / दयावीरस्येति / दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः / वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः / दयावीरशब्देन वा शान्तं व्यपदिशत / सो ऽत्र बालप्रिया संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः / अयमर्थ इति पूर्वेण सम्बन्धः / नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आह--स्वप्रभेदानामित्यादि / ध्वनिनेति / ध्वनिना सहेत्यर्थः / दुर्ल्लक्षमितीति / दुर्ल्लक्षत्वाद्धेतोरित्यर्थः / विस्पष्टेति / सुस्पष्टेत्यर्थः / प्रदर्शनीयौ प्रदर्शयितुं शक्यौ / प्रथमं भेदमिति / संसृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः / परार्थसम्पत्तिजेनेति / परपरित्राणजन्येनेत्यर्थः / नायिकासम्भोगजन्येन चेति / भवतश्शरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुञ्जातिविशेषस्य वध्वेति च गम्यते / मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युद्बुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याह--मुनयश्चेत्यादि / प्रकृतमर्थमाह--जातस्पृहैरित्यादि / मनोराज्ययुक्तैश्चेति योजना / मुनिना दयावीरस्याकथनादाह--दयेत्यादि / धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः / पक्षान्तरमाह--दयावीरशब्देनेत्यादि / समासोक्तिसंसृष्टेनेत्यादिवृत्तयुक्तं विवृणोति--सो ऽत्रेत्यादि / स रसः धर्मवीरश्शान्तो वा संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा--- ahiïaapaoarasaesu पहिअसामाइएसु दिअहेसु / सोहै pasÃraagiÃïaæ णच्चिअं मोरवन्दाणम् // लोचनम् रसः संसृष्टालङ्कारेणानुगृह्यते / समासोक्तिमहम्ना ह्ययमर्थः सम्पद्यते--यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इत करुणातिशयो ऽनुभावविभावसम्पदोद्दीपितः / द्विवसेषु / तथा पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु / यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः / शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् / अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते / पथिकान् प्रति श्यामा इवाचरन्तीति क्यच् / प्रत्ययेन लुप्तोपमा निर्दिष्टा / पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् / ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः / अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् / तथाहि--व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां बालप्रिया रसः / संसृष्टालङ्कारेणेति / समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः / मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयति--समासोक्तिमहिम्नेत्यादि / इतीति / इत्यर्थादित्यर्थः / अनुभावेत्यादि / अनुभावः सान्द्रपुलकाविर्भावः / आलम्बनविभावः सिंही / उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् / द्वितीयमिति / संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः / अभिनवेत्यादि / वर्षावर्णनम् / अत्रादौ वाच्यमर्थं व्याचष्टे--अभिनवमित्यादि / पथिकान् विरहिणः / इयामायितोष्वित्यत्र रात्रिवाचकात् श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टे--मोहेत्यादि / श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह--यदि वेत्यादि / श्यामिका वर्णभेदः / छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयति--अभिनयप्रयोगेत्यादि / प्रसारितगीतानामित्यस्य व्याख्यानम्--प्रकृष्टेत्यादि / अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याह--तथेत्यादि / ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोति--पथिकानित्यादि / रूपकमिति / पथिकेषु सामाजिकत्वारोपादिति भावः / ध्वनेरिति / अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः / संसर्गः संसृष्टिः / अन्यद्भेदद्वयमिति / अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् / _________________________________________________________ एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते / सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः // DhvK_3.44 // __________ एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते / संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः // 44 // अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् / _________________________________________________________ इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः // DhvK_3.45 // __________ इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः / सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः // 45 // उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव लोचनम् सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् / 'पहिअसामाइएसु' इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः / सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् // 43 // एतदुपसंहरति---एवमिति / स्पष्टम् // 44 // अथ 'सहृदयमनःप्रीतये' इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु nirvyƬhamityÃÓayenÃha--इत्युक्तेत / यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः बालप्रिया सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः / सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध- / 'ahiïaa' इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन् ध्वनिं दर्शयति--अभिनयेत्यादि / अनुग्राह्यत्वाभावादिति / उपमारूपकाभ्यां तस्येत्यनुषङ्गः // 43 // एतदिति / बहुप्रभेदकथनमित्यर्थः // 44 // सहृदयेत्यादि / 'सहृदयमनः प्रीतये तत्स्वरूपं ब्रूम' इति यदुक्तमित्यर्थः / शब्दमात्रं वाङ्मात्रम् / इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह---य इत्यादि / उक्तेत्यत्र पूरयति--अस्माभिरिति / एतदिति य इत्यस्य प्रतिनिर्देशः / यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोति--यथोदितेनेत्यादि / अन्ये त्वित्यादि / इत्युक्तलक्षणो ऽयं ध्वनिरिति पठन्तीत्यर्थः / एतत्पक्षे काव्यविषये परां प्रकर्षपदवीमासादयन्ति / _________________________________________________________ अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् / अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः // DhvK_3.46 // __________ अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् / अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः // 46 // एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी päcÃlÅ चेति रीतयः प्रवर्तिताः / रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् / _________________________________________________________ शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः / वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे // DhvK_3.47 // __________ शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजो ऽपराः / वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्यलक्षणे // 47 // अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागारकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्बन्द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति / अन्यथा तु तासामदृष्टार्थनामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् / एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः / यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं लोचनम् प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः / अन्ये तु यच्छब्दस्थाने 'अयं' इति पठन्ति / प्रकर्षपदवीमिति / निर्माणे बोधे चेति भावः / व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः--अस्फुटं कृत्वा स्फुरितमिति / लक्ष्यत इति / रीतिर्हि गुणेष्वेव पर्यवसिता / यदाह--विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे ऽशृङ्गार एव मधुरः' इत्यत्रेति // 45// -46 // प्रकाशन्त इति / अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः / रीतिपदवीमिति / बालप्रिया इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः परामर्शश्चेति बोध्यम् / परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयति--निर्माणे बोधे चेति / 'अस्फुटस्फुरितं sadi'ti वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयति--व्याकर्तुमित्यादि / 'इति लक्ष्यत' इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयति--रीतिर्हित्यादि / इत्यत्र इति ह्युक्तमिति सम्बन्धः // 45// -46 // अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोति---अनुभवेत्यादि / जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनाचित्तदयुक्तमिति नाभिधेयतामर्हति / यतः शब्दानां स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः / वाचकाश्रयस्तु प्रसादौ व्यञ्जकत्वं चेति विशेषः / अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वं चेति विशेषः / तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् / तद्य्वतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव / यस्मादनाख्येयत्वं लोचनम् तद्वदेव रसपर्यवसायित्वात् / प्रतीतिपदवीमिति वा पाठः / नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति / परुषेति दीप्तेषु रौद्रादिषु / कोमलेति / हास्यादौ / तथा--'वृत्तयः काव्यमातृकाः' इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः / यदाह-- 'कैशिकी श्लक्ष्णनेपथ्या ӭङ्गाररसम्भवा' इत्यादि / इयता 'तस्याभावं जगदुरपरे' इत्यादाभावविकल्पेषु 'वृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः को ऽयं dhvaniri'ti / तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन / इदानीं वाचां स्थितमविषये' इति यदूचे तत्तु प्रथमोद्द्योते दूषितमपि दूषयत् सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रायेण / अक्लिष्टत्व इति / श्रुतिकष्टाद्यभाव इत्यर्थः / अप्रयुक्तस्य प्रयोग इत्यपौनरुक्त्यम् / बालप्रिया तद्वदेव रीतिवदेव / रीतिपदवीमवतरन्तीत प्रकाशन्त इत्यस्य विवरणमिति वक्तव्यं, तच्च न सम्भवति तयोर्भिन्नार्थत्वात् / किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतो ऽन्यथैवात्र पाठ इत्याह--प्रतीतिपदवीमिति / वृत्तेः रसपर्यवसायितां विशिष्य दर्शयति--नागरिकयेत्यादि / वृत्तौ--'यत्रेऽत्यादि / रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाञ्चिच्छब्दानामर्थानां च चारुत्वमनाख्येयमेवावभासत इत्यन्वयः / 'अयुक्तम्' इतीति / अयुक्तत्वाद्धेतोरित्यर्थः / चारुत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हतीत्युक्तमुपपादयति--'यत' इत्यादि / 'स्वरूपाश्रय' इति 'विशेष' इत्यनेनास्य सम्बन्धः. लोचने वृत्तानुवादपूर्वकमाह--इयतेत्यादि / ध्वनिरितीति / यदूचे इत्यस्यात्रापकर्षः / दूषयतीति / यत्रेत्यादिनानूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः / अभिप्रायेण दूषयतीति सम्बन्धः / अक्लिष्टतत्व इत्येतद्विवृणोति--श्रुतीत्यादि / विवेकावसादभावेत्यंशं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति / अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् / सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नाविशेषाणामिव न सम्भवति / तेषां लक्षणकारैर्व्याकृतरूपत्वात् / रत्नाविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च / उमयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव / वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः / यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः / इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते / बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति / तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च लोचनम् ताविति शब्दगतो ऽर्थगतश्च / विवेकस्यावसादो यत्र तस्य भावो निर्विवेकत्वम् / सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्ते ऽपि अनाख्येयत्वं नास्तीति दर्शयति--रत्नविशेषाणां चेति / ननु सर्वेण तन्न संवेद्यत इत्याशङ्क्याभ्युपगमेनैवोत्तरयति--उभयेषामिति / रत्नानां काव्यानां च / ननु नार्थं शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राह--यत्त्विति / एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः / ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तर्यां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तद्व्याख्यातम् / बालप्रिया व्याचष्टे--विवेकस्येत्यादि / सामान्येत्यादिकं विवृणोति---सामान्येत्यादि / सामान्यसंस्पर्शोति / जात्यादिसामान्यावगाहीत्यर्थः / विकल्प इति / सविकल्पकज्ञानमित्यर्थः / ततो यश्शब्द इति / तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः / नास्तीति दर्शयतीति / रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भावनयैव मूल्यपरिकल्पनाया दर्शनादिति भावः / तदिति / जात्यत्वं चारुत्वञ्चेत्यर्थः / तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्शयति--एवं हीत्यादि / सर्वभावेति / सर्वपदार्थेत्यर्थः / इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः / मयैवेत्यर्थ इति / अनेन 'अनाख्येयेऽत्यादेः परिकरश्लोकत्वं दर्शितम् / अनाख्येयांशस्येति / अनाख्येयो यो ऽशिः स्वरूपांशः तस्येत्यर्यः / भास इति / क्वचित् ग्रन्थे भाव इति च पाठः / तत्पक्षे अनाख्येयांशभावित्वमिति श्लोके तस्योक्तमेव ध्वनिलक्षणं साधीयः / तदिदमुक्तम्-- अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः / न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् // इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः // लोचनम् उक्तमिति / संग्रहार्थं मयैवेत्यर्थः / अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः / अत्र हेतुः--निर्वाच्यार्थतयेति / निर्विभज्य वक्तुं शक्यत्वादित्यर्थः / अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नञर्थत्वं परिकल्प्यानाख्येयांशभासित्वे ऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् / हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् / काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् / इदानीं लोचनं लोकान् कृतार्थान्संविधास्यति // आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् / त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् // इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तान्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते तृतीय उद्द्योतः // ­­­­­ बालप्रिया पठनीयम् / तदिति / अनाख्येयस्वरूपत्वमित्यर्थः / निर्वाच्यार्थतयेति निर्वाच्यांशतयेति वा पाठः / निरित्यस्य विवरणम्---विभज्येति / दूषणान्तरमाह--हेतुश्चेत्यादि / साध्याविशिष्ट इति / साध्यादभिन्न इत्यर्थः / काव्यालोका इति / प्रथां नीतानिति / विस्तृतानित्यर्थः / परामृशदिति हेतुगर्भंम् / लोचनमित्यादि / यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्याख्यानमिति भावः / आसूत्रितानामिति / आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादिभेदरूपाणां काव्यवाणीनां या स्फुटतापत्तिः / स्फुटत्वप्राप्तिस्तद्दायिनीम् / मध्यमा हि वैखर्याः स्फुटत्वं ददाति / मध्यमामिति / मध्यमारूपामित्यर्थः / शुभमस्तु सर्वं शिवम् इति श्रीरामशारकरचितायां लोचनटिप्पण्यां तृतीय उद्द्योतः //