Anandavardhana: Dhvanyaloka, Uddyota 3, with Abhinavagupta's Locana and Ramasaraka's Balapriya. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तृतीय उद्द्योतः तृतीय उद्द्योतः - - - एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते--- लोचनम् तृतीय उद्द्योतः स्मरामि स्मरसंहारलीलापाटवशालिनः / प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीम् // उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः---एवमित्यादि / तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव / यथोक्तम्--'यत्रार्थः शब्दो वा' इति / ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्यो ऽर्थो व्यङ्ग्यमुखेनैव भिद्यते / तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो बालप्रिया अथ तृतीयोद्योतटिप्पणी प्रारभ्यते अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति / किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः // स्मरामीति / स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः / शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात् परमेश्वरादप्यतिशयितं पाटवं द्योत्यते / उद्योतेति / अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः / कर्तुं सम्पादयितुम् / व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति---तत्रेत्यादि / यद्यपीत्यादौ योज्यम् / तत्र ध्वनौ / वाच्यमुखेनेत्यादि / अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः / ततः किमत आह--वाच्यश्चेत्यादि / यथोक्तमिति / वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः / एतावतापि किमायातमित्यत आह---ततश्चेत्यादि / स इति / व्यञ्जक इत्यर्थः / व्यङ्ग्येन न्यग्भावित इति / वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः / व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः / उपसंहरति---इतीत्यादि / मूलभेदयोरिति / अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः / व्यङ्ग्यमुखत्यादि / व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः / अत एव उक्ताभिप्रायादेव / किञ्चेति / व्यङ्ग्यमुखेन _________________________________________________________ अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता / तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः // DhvK_3.1 // __________ अविवक्षितवाच्यस्य पदवाक्यप्रकाशता / तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः // 1 // अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य---'सप्तैताः समिधः श्रियः', यथा वा कालिदासस्य---'कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्', यथा वा--'किमिव हि मधुराणां मण्डनं नाकृतीनाम्', एतेषूदाहरणेषु 'समिध' इति सन्नद्ध' इति 'मधुराणाऽमिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि / लोचनम् यो ऽर्थः स व्यङ्ग्यमुखप्रेक्षिताशरणतयैव भेदमासादयति / अत एवाह---व्यङ्ग्यमुखेनेति / किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्यो ऽप्यसौ भवतीति, शब्दस्तु न कदाचिद्य्वङ्ग्यः अपि तु व्यञ्जक एवेति / तदाह---व्यञ्जकमुखेनेति / न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव न न प्रकाशितः किन्तु प्रकाशितो ऽप्यधुना पुनः शुद्धव्यञ्जकमुखेन / तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव v.ya¤jakànàü भेदः, न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता सम्भवतीति व्यञ्जकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् / यस्तु व्याचष्टे---'व्यङ्ग्यानां वस्त्वलङ्काररसानां मुखेन' इति, स एवं प्रष्टव्यः---एतत्तावत्र्रिभेदत्वं न कारिकाकारेण कृतम् / वृत्तिकारेण तु दर्शितम् / न चेदानीं वृत्तिकारोभेदप्रकटनं करोति बालप्रिया प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः / तदाह---यद्यपीत्यादि / अर्थः वाच्यः / व्यङ्ग्येत्यादि / कदाचिद्व्यङ्ग्यो ऽपि भवतीत्यर्थः / तदाहेति / तदभिप्रायादाहेत्यर्थः / नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र भवतीत्यर्थः तदाहेति / तदभिप्रायादाहेत्यर्थः / नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र पुनशश्ब्दो ऽनुपपन्न इत्यतस्तात्पर्यं विवृणोति---न चेत्यादि / तत्रेति / अविवक्षितत्वादिबेदविशिष्टवाच्य इत्यर्थः / व्यञ्जकत्वन्न च नास्तीत्यन्वयः / 'व्यञ्जकमुखत्वम्' इति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धियदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः / तत्र ध्वनिभेद इत्यर्थः / न च नास्तीत्युक्तमेवार्थं विवृणोति---व्यञ्जकमुखेनापीत्यादि / तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाह---शुद्धेत्यादि / केवलव्यञ्जकमुखेनेत्यर्थः / एषामिति / पदादीनामित्यर्थः / सम्भवतीति / सम्भाव्यत इतिच पाठः / इतीति हेतौ / लोचनम् ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः? न चैतावता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति / अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन / चकारः कारिकायां यथासङ्ख्यशङ्कानिवृत्त्यर्थः / तेनाविवक्षितवाच्यो द्विप्रभेदो ऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा / तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्वभेदसहितः सो ऽपि प्रत्येकं द्विधैव / अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः / महर्षेरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम्, अथ च रामायणमहाभारत प्रभृतिनि लक्ष्ये दृश्यत इति / धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा / मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः // समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् / समिच्छब्देन च व्यङ्ग्यो ऽर्थो ऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् / यद्यप---'निःश्वासान्ध इवादर्शः' इत्याद्युदाहरणादप्ययमर्थो लक्ष्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वन्दर्शयितुमुदाहरणान्तराण्युक्तनि / अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य बालप्रिया स्वरूपमिति / पददिस्वरूपमित्यर्थः / इति कर्तृभेदे का सङ्गतिरिति / इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः / 'व्यङ्ग्यमुखेन प्रदर्शिते पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यत' इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तदसङ्गतं भवेदिति यावत् / 'का सङ्गतिः एवं प्रष्टव्य' इति सम्बन्धः / दोषान्तरञ्जाह---न चेत्यादि / चकार इत्यादि / चकारस्याभावे अविवक्षितवाच्यस्य प्रदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्ख्येनार्थभ्रमस्स्यादिति भावः / तेनेति / समुच्चयार्थकचकारेणेत्यर्थः / 'तदन्यस्येऽति व्यधिकरणविशेषणमित्याशयेन व्याचष्टे---विवक्षितेत्यादि / 'अनुरणनेऽत्यादेर्विवरणं--क्रमेत्यादि / 'रूपम्' इत्यस्य विवरणम्--रूपणोति / फलितमाह---सादृश्यमिति / इति / यत्प्रागुक्तमिति सम्बन्धः / समिच्छब्दार्थस्य इध्मत्वविशिष्टस्य / समिच्छब्देनेति / उद्दीपकत्वं लक्ष्यतेति शेषः / समिच्छब्दो ऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति / एवमुद्यतत्वं लक्षयतेत्यादेरुद्यतत्वाद्युभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः / 'शब्देन चेऽत्यनन्तरं तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा---'रामेण प्रियजीवितेन तु कृतं लोचनम् योजनीयः किं पुनरुक्तेन / सन्नद्धपदेन चात्रासम्भवत्स्वार्थोनोद्यतत्वं लक्षयता वक्रभिप्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते / तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयामिलाषविषयत्वं नात्राश्चर्यमिति वक्रभिप्रेतं ध्वन्यते / तस्यैवेति / अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः / 'प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः / व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्य्वापदः साक्षिणा' इति / रक्षःस्वभावादेव यः क्रूरो ऽनतिलङ्घ्यशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्धकर्तनं नाम, मान्यो ऽपि बालप्रिया व्यङ्ग्यो ऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः / असम्भवत्स्वार्थेनेति / स्वार्थः वर्मितः / 'सन्नद्धो वर्मित' इत्यमरः / ध्वन्यन्त इति / त्वत्पदार्थस्य मेघस्येति शेषः / मधुरशब्देनेति / माधुर्यरसविशिष्टवाचिनेति भावः / सर्वेति / सर्वविषयरञ्जकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः / अत्रेति / आकृतिष्वित्यर्थः / प्रत्याख्यानेति श्रीरामचन्द्रस्य देवीं सीतामुद्दिश्येदं वचनम् / विवृणोति--रक्ष इत्यादि / यः रावणः / प्रत्याख्यानरुडित्यस्य विवरणम्---अनतीत्यादि क्रोधान्ध इत्यन्तम् / अनतिलङ्ध्यं शासनं यस्य तत्वेन या दुर्मदता अहमनतिलङ्ध्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः / निराक्रियमाणः त्वया निराकृतः / 'एतदनुष्ठानं स्वचित्तवृत्ति समुचितम्' इति सम्बन्धः / एतदिस्येतद्विवृणोति---यन्मूर्धकर्तनं नामेति प्रेम्णः प्रिये नोचितम्' / अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम् / लोचनम् कश्चिन्ममाज्ञां लङ्घयिष्यतीति / तैति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः / तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढम् / यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायो ऽपि कुलवधूशब्दवाच्यः / उच्चैः शिरो धत्तै एवंविधाः किल वयं कुलवध्वो भवाम इति / अथ च शिलःकर्तनावसरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्यो ऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नेत्यप्रवृत्ततया / एवं रावणस्य तव च समुचितकारित्वं निर्व्यूढम् / मम पुनः सर्वमेवानुचितं पर्यवसितम् / तथाहिराज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनम्, तथापि च तद्धारयामि / तन्नूनं निजजीवितरक्षैवास्य प्रयोजनत्वेन संभाव्यते / न चैतद्युक्तम् / रामाणेति / असमसाहसरसत्वसत्यसंधत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः / 'कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्' इति यद्व्याख्यातम्, तदसत् ; कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् / प्रिय इति शब्दमामेवैतदिदानीं संवृत्तम् / प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति बालप्रिया रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः / इतीति / इति बुद्ध्येत्यर्थः / ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः / भावार्थमाह---यथेत्यादि / तादृगपि निरतिशयैश्वर्यादिविशिष्टो ऽपि सः गणितः आदृतः / तदपि शिरःकर्तनमपि / बुद्ध्येत्यस्य विशेषणं---नेत्रेत्यादि / विस्फारता विकासः / सोढमनुभूतम् / इत्युच्छैदिशरो धत्त इति सम्बन्धः / इत्यभिमानेन शिर उन्नतं करोतीत्यर्थः / अन्यथापि व्याचष्टे--अथ चेत्यादि / तच्चेत्यस्य विवरणं--शिरःकर्तनावसर इति / तथा सोढमित्यस्य व्याख्यानं--तथोञ्चैरित्यादि / उच्चैशिशरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित् कामिनि शिरःकर्तनायोद्युक्ते सति शिर उन्नतं करोतीत्यर्थः / नित्यप्रवृत्ततयेति लडर्थविवरणम् / उत्तरार्धं व्याख्यास्यन्नाह--एवमित्यादि / पुनरिति तुशब्दविवरणम् / 'व्यर्थ' मित्यादेर्व्याख्यानम्---राज्येत्यादि / 'प्रियजीवितेनेऽत्यस्य तन्नूनमित्यादि / च / अस्येति / धनुर्धारणस्येत्यर्थः / एतदिति / निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः / 'रामेणेऽत्यादिवृत्तिग्रन्थं व्याचष्टे--रामेणेत्यादि / साहसैकरसत्वमित्यस्य विवरणम्--असमेत्यादि / आदिपदार्थकथनं--सत्येत्यादि / अत्र रामपदलक्ष्यतावच्छेदकं कातरत्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भट्टगोपालः / यथा वा--- एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् / परमत्थविआरे उण चन्दो चन्दो विअ वराओ // अत्र द्वितीयश्चन्द्रशब्दो ऽर्थान्तरसङ्क्रमितवाच्यः / अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा---- या निशा सर्वभूतानां तस्यां जागर्ति संयमी / यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः // लोचनम् शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटीकृत इति / एमेअ इति / एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् / परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः (इति छाया) / एवमेवेति स्वयमविवेकान्धतया / जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः / तस्या इत्यसाधारणगुणगणमहार्धवपुषः / कपोलोपमायामिति निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्यापमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् / एवं यद्यपि गङ्डरिकाप्रवाहपतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो यो ऽर्थः / अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्तिस्तता पूर्वोक्तमनुसन्धेयम् / एवमुत्तरत्रापि / एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदाहरति---या निशेति / विवक्षित इति / तेन ह्युक्तेन न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति / बालप्रिया शोकेत्यादि / सम्भावितप्रियामरणमालम्बनविभावः / प्रियासम्बन्ध्यसाधारमकर्मादिस्मरणमुद्दीपनविभावः / एवमेवेत्यादेर्भावार्थं व्याचष्टे---स्वयमित्यादि / तदधिकमिति / कपोलादुत्कृष्टमित्यर्थः / उपमायां कर्तव्यमित्यन्वयः / उपमानत्वेन वक्तव्यमित्यर्थः / तत इति / कपोलादित्यर्थः / शशिपदविवरणम्--कलङ्केत्यादि / कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनीकृतम् / विअ इत्यवधारणार्थकमित्याशयेनाह---चन्द्र एवेति / द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या / व्यङ्ग्यधर्मानाह---क्षयित्वेत्यादि / सङ्क्रान्तो यो ऽर्थ इति / अर्थः चन्द्रपदार्थः / अत्रेति / उक्तयोरुदाहरणयोरित्यर्थः / पूर्वोक्तमिति / द्वितीयोद्योतस्यादावुक्तमित्यर्थः / तेन ह्युक्तेनेति / निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः / अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः / किं तर्हि? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् / तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा--- विसमइओ काण वि काण वि वालेइ अभिअणिम्माओ / काण वि विसामिअमओ काण वि अविसामओ कालो // (विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः / केषामपि विषामृतमयः केषामप्यविषामृतः कालः // इति छाया ) लोचनम् निशायां जागरतव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन / तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टो च पराङ्मुखत्वं ध्वनति / सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्तान्यथानुपपत्यायामर्थ आक्षिप्तो मन्तव्यः / सर्वोषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येतेति / बालप्रिया न कश्चिदिति / कश्चिदुपदेशो न सिद्ध्यतीत्यन्वयः / भगवद्गीतागतस्यास्योपदेशपरत्वमावश्यकमिति भावः / कुतो न सिद्ध्यतीत्यत्राह--निशायामित्यादि / अन्यत्र रात्रिवदिति / अहनि रात्राविवेत्यर्थः / बाधितेति / अनुपयोगबाधितेत्यर्थः / वाक्यमिति / निशा जागर्तीत्यादिपदसमुदाय इत्यर्थः / तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते / लोकोत्तरेत्यादि / लोकोत्तरत्वेन हेतुनेत्यर्थः / नन्वत्र निद्राकालरूपनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनो ऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनो ऽनुपपन्नस्तस्मादनेनोक्तव्यङ्ग्यस्याविष्कृतत्वान्न ध्वनित्वमिति शङ्कां परिहरति---सर्वशब्दार्थस्येत्यादि / आपेक्षिकतयेति / सर्वशब्दो ऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्जिदपेक्षयेत्यर्थः / सर्वशब्दार्थेति / सर्वशब्दार्थान्वयेत्यर्थः / अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः / आक्षिप्तः आविष्कृतः / श्लोकं व्यचष्टे---सर्वषामित्यादि / चतुर्दशानामपि भूतानामिति / ब्रह्माप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकीटस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः / यथोक्तं साङ्ख्यकारिकायां "अष्टविकल्पो दैव" इत्यादि / व्यामोहजननीति निशापदलक्ष्यार्थकथनम् / सा केत्यत्राह--तेत्वेति / 'जागर्ति' पदलक्ष्यार्थमाह---कथमित्यादि / लोचनम् न तु विषयवर्जनमात्रादेव संयमीति यावत् / यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति / यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः / तस्या हि चेष्टायां नासौ प्रबुद्धः / एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च / तस्यैवान्तर्बहष्करणवृत्तिश्चरितार्था / अन्यस्तु न पश्यत न च मन्यत इति / तत्वदृष्टिपरेण भाव्यमिति तात्पर्यम् / एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तम् / अपि तु व्यङ्ग्य एव विश्राम्यति / यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः / तदाह---अनेन हि वाक्येनेति / प्रतिपाद्यत इति ध्वन्यत इत्यर्थः / विषमयितो विषमयतां प्राप्तः / केषाञ्चिद्दुष्कृतिनामतिविवेकिनां वा / केषाञ्चित्सुकृतनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः / केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषाभृतमयः / केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषाभृतमयः कालो ऽतिक्रामतीति सम्बन्धः / विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणारूपतया सुखदुःखसाधनयोर्वर्तते, यथा---विषं निम्बममृतं कपित्थमिति / न चात्र सुशदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते / न च ते साधने सर्वथा बालप्रिया इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः / भावमाह---न त्वित्यादि / संयमी संयमिपदवाच्यः / तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतो ऽन्यथा विवृणोति---यदि वेत्यादि / मोहिन्यामिति / अविद्यायामित्यर्थः / मिथ्यादृष्टाविति / अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः / तस्येति / संयमिन इत्यर्थः / अप्रबोधविषय इत्यस्यैव विवरणम्---तस्या हीत्यादि / असाविति / संयमीत्यर्थः / लोकोत्तराचारव्यवस्थिति इति संयमिपदस्यैव लक्ष्यार्थकथनम् / 'पश्यतो मुने' रित्यस्य विवणम्---पश्यति मन्यते चेति / अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याह---तस्यैवेत्यादि / अनेन गम्यमर्थमाह---अन्य इत्यादि / फलितं व्यङ्ग्यमाह---तत्वेति / व्यङ्ग्य एवेति / पूर्वोक्तमुख्यव्यङ्ग्य एवेत्यर्थः / तदाहेति / उक्ताभिप्रायादाहेत्यर्थः / 'keùàmapã'tyàdervivaraõam---केषाञ्चिदित्यादि / "prayàtã'tyasya अतिक्रमतीति / 'अमिअणिम्माओऽइति गाथापाठाभिप्रायेण छायामाह---अमृतनिर्माण इति / अमृतस्येव निर्माणं यस्य स इत्यर्थः / विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तावुक्तं व्यवस्थापयिष्यन्नाह---विषामृतपदे इत्यादि / सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसाधनयोरित्यर्थः / तथा पाठो वा / एवमुपर्यपि बोध्यम् / अत्र दृष्टान्तमाह---यथेत्यादि / इतीत्यस्य इत्यादावित्यर्थः / प्रकृतोदाहरणे विशेषमाह--ने चेत्यादि / अत्रेति / प्रकृतोदाहरण इत्यर्थः / तन्मात्रेति / सुखदुःखसाधनमात्रेत्यर्थः / तन्मात्रविश्रान्तेन अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वम् / विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा--- लोचनम् न विवक्षिते / निस्साधनयोस्तयोरभावात् / तदाह---सङ्क्रमितवाच्याभ्यामिति / केषाञ्चिदिति चास्य विशेषे सङ्क्रान्ति / अतक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः / काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः / उपलक्षणार्थं तु विषामृतग्रहणमात्रसङ्क्रमणं वृत्तिकृता व्याख्यातम् / तदाह--वाक्यैति / एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान् षडन्यान् प्रकारान् क्रमेणोदाहरति--विवक्षिताभिधेयस्येत्यादिना / प्रातुमिति पूरयितुम् / धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् / अत एवार्थग्रहणम् / जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी / दैवेनेति / अशक्यपर्यनुयोगेनेत्यर्थः / बालप्रिया चेति सम्बन्धः / विवक्षिते इत्यपकृष्यते / स्वकर्तव्येति / स्वसाध्येत्यर्थः / स्वपदं साधनपरम् / न च न विवक्षिते विवक्षिते एव / कुत इत्यतत्राह--निस्साधनेत्यादि / तदाहेति / उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः / 'विषंनिम्बममृतं कपित्थम्' इत्यादौ निरूढलक्षणया दुःखसाधनं निम्बं सुखसाधनं कपित्थमित्येवार्थे विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामतीत्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनकसुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्ग्यः, साधनत्वेन विषामृतयोर्भानादर्थान्तरसङ्क्रमितवाच्यता चेति भावः / केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिरति / अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्याद्युक्तार्थविशेषे सङ्क्रान्तिरित्यर्थः / दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्ग्यम् / क्रियामात्रे भवत्यर्थे / सर्वव्यवहारेति / व्यवहारगोचरवस्तुजातेत्यर्थः / द्वितीयेति / द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः / 'प्रातुम्' इति / 'asmã'tyavyayamahamarthe / धनैरर्थिजनस्य वाञ्छां प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्युपगमे / तर्हिति शेषः / जडो ऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् / न कृतः दैवेन न सृष्टः / तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः / लोचने--यो येनार्थाति / यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः / अत एवेति / उक्ताभिप्रायादेवेत्यर्थः / भावार्थकथनम्---अशक्येत्यादि / दैवस्यादृश्यत्वादिति भावः / 'अस्मि न सृष्ट' प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि / पथि प्रसन्नाम्बुधरस्तडागः कूपो ऽथवा किं न जडः कृतो ऽहम् // 1 // अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते / तस्यैव वाक्यप्रकाशता यता हर्षचरिते सिंहनादवाक्येषु--'वृत्ते 'स्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः' / एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति / लोचनम् अस्मीति / अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः / प्रसन्नं लोकोपयोगि अम्बु धारयतीति / कूपो ऽथवेति / लोकैरप्यलक्ष्यमाण इत्यर्थः / आत्मसमामाधिकरणतयेति / जडः किङ्कर्तव्यतामूढ इत्यर्थः, अथ च कूपो जडो ऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति / अत एव जडः शीतलो निर्वेदसन्तापरहितः / तथा जडः शीतजलयोगितया परोपकारसमर्थः / अनेन तृतीयार्थेनायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाह--कूपसमानाधिकरणतामिति / स्वशक्त्येति शब्दशक्त्युद्भवत्वं योजयति / महाप्रलय इति / महस्य उत्सवस्य आसमन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः / इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षम् एको बालप्रिया इत्यनेन गम्यमर्थमाह--अन्यो हीत्यादि / लोकोपयोगीति / लोकैरित्यादि / च गम्यार्थविवरणम् / 'आत्मसमानाधिकरणतयेऽति प्रतीकधारणमादावस्मदर्थान्वयी जडपदार्थो विवरिष्यत इति ज्ञापनाय / तमर्थमाह--किङ्कर्तव्यतामूढ इति / कूपान्वयिनं व्यङ्ग्यमर्थमाह--अथ चेत्यादि / अत्रार्थान्तरञ्चाह---अत एवेत्यादि / अत एव विवेकाभावादेव / शीतल इति / "शिशिरो जड" इत्यमरः / अनेन गम्यमर्थमाह---निर्वेदेति / लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याह---तथेत्यादि / वृत्तौ 'कूपसमानाधिकरणतां प्रतिपद्यत' इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयति---अनेनेत्यादि / अनेन तृतीयार्थेनेति / कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजलवाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः / तटाकार्थेनेति / तेन सहेत्यर्थः / पुनरुक्तेति / 'प्रसन्नाम्बुधर' इति विशेषणार्थस्यैवोक्त्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः / 'स्वशक्त्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह---शब्देत्यादि / वाच्यार्थमाह--महस्येत्यादि / अस्मिन्नित्यस्य विवरणम्---शोकेत्यादि / वृत्ते जाते / व्यङ्ग्यमर्थान्तरन्दर्शयति---कल्पेत्यादि / अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे प्रदप्रकाशता यथा हरिवजये--- cçaïkuràvaaüsaü छणमप्यसरमहध्घणमणहरसुरामोअम् / असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् // अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति / अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि / अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति / लोचनम् नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरम् / चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् / महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् / अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् / छण इत्युत्सवः / असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् // मुखं प्रारम्भो वक्क्रं च / तच्च सुरामोदयुक्तं भवति / मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः / अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तम् / 'प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः' इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण / तत्र पदप्रकाशता यथा--- सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः / किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् // बालप्रिया 'महाप्रलय' इत्यस्य कल्पावसान इति, 'धरणीधारणायेऽत्यस्य भूभारेत्यादि, शेष' इत्यस्य नागराज इति च विवरणम् / दिग्दन्तीत्यादि / भावार्थकथनम् / अत्रोपमा व्यङ्ग्या बोध्या / मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुणमर्थमाह---वक्त्रञ्चेति / सुरा मद्यम् / अर्थान्तरव्यञ्जक इति / अर्थान्तरं वृत्तावुक्तम् / अत्रेत्यादि / इत्यभिप्रायेण न दत्तमिति सम्बन्धः / सत्यमिति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा--- vàõiaa हत्तिदन्ता कुत्तो अह्याण बाधकित्ती अ / जाव luliàlapaamuhã धरम्मि परिसक्कए सुह्णा // अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति / लोचनम् इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दो ऽर्थशक्तिमूलतयेदं ध्वनयति---सर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपालभ्यम्, तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता गाढं वैराग्यमिति / वाक्यप्रकाशता यथा--'शिखरिणि' इत्यादौ / वाणिजक हस्तिदन्ताः कुतो ऽस्माकं व्याघ्रकृत्तयश्च / यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा // इति छाया / सविभ्रमं चङ्क्रम्यते / अत्र लुलितेति सवरूपमात्रेण विशेषणमवलिप्ततया चहस्तिदन्ताद्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः / बालप्रिया कामाः काम्यमाना वनितादयः तदभावे जीविताभावे / जीवितमनास्थापदमिति सम्बन्धः / अत्र हेतुः--प्राणेत्यादि / इतीति हेतौ / निसर्गचञ्चलमितीति / निसर्गचञ्चलत्वाद्धेतोरित्यर्थः / स्वभावस्यापरिहार्यत्वादिति भावः / वाणिजकेति / अस्माकं गृहे कुतस्सन्ति? न सन्तीत्यर्थः / अत्र कार्यान्तरव्यग्रतां हेतुत्वेन दर्शयन्नाह---यावदित्यादि / यावत् यतः / लुलितेति / लुलिताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा / स्नुषा पुत्रभार्या / परिष्वक्कत इति / अतस्तत्परिपालनव्यग्रा वयमिति भावः / स्वत इत्यादि / स्वतस्सम्भावितं लोके ऽप्यौचित्यात्सम्भाव्यमानं शरीरं य्सय तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः / लोचने 'परिष्वक्कत' इत्यस्य व्याख्यानम्---सविभ्रमं चङ्क्रम्यत इति / व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वशङ्का परिहरति--अत्रेत्यादि / लुलितेतीति / इत्यादिकमित्यर्थः / स्वरूपेत्यादि / स्वरूपकथनमित्यर्थः / अवलप्ततयेति / धनित्वाद्यभिमानेनेत्यर्थः / चकारस्सम्भवतो हेत्वन्तरस्य समुच्चायकः / हस्तीत्यादि / तस्यैव वाक्यप्रकाशता यथा--- सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमै / मुत्ताफलरइअपसाहणाणं मज्झे सवत्तीणम् // अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते / तत्सम्भोगैकरथो मयूरमात्रमारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते / तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् / ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता / काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः / तद्भावश्च पदप्रकाशत्वे नोपपद्यते / पदानां स्मारकत्वेनावाचकत्वात् / उच्यते-- स्यादेष दोषः लोचनम् सिहिपिच्छेति / पूर्वमेव योजिता गाथा / नन्विति / समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् / तद्भावश्चेति / काव्यविशेषत्वमित्यर्थः / अवाचकत्वादिति यदुक्तं सो ऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयति--स्यादेष दोष इति / एवं छलेन परिहृत्य बालप्रिया हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः / स्नुषाभर्तुरिति शेषः / समुदाय इति / वाचकवाच्यव्यङ्ग्यादिसमुदाय इत्यर्थः / इत्यत्र पक्ष इति / 'अववक्षितवाच्यस्येऽत्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थवादत्र पक्ष एव चोद्यस्योपपत्तेश्चेति भावः / वृत्तौ 'nanvi'tyàdi / 'इत्युक्तम्' इति / 'यत्रार्थश्शब्दो वेऽत्यादिनेति भावः / 'तत्' तस्मात् / चोद्यमुपपादयति---'काव्यविशेषो hã'tyàdi / 'विशिष्टेऽति / वाच्यव्यङ्ग्यभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः / 'शब्देऽत्यादि / सङ्घटितपदविशेष इत्यर्थः / विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेषश्चेति यावत् / ततः किमत आह--'तद्भावश्चेऽत्यादि / 'पदप्रकाशत्वे' पदप्रकाश्यत्वे सति / 'नोपपद्यते' न सङ्गच्छते / तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः / कुत इत्यत्राह---'पदानाम्' इत्यादि / 'अवाचकत्वात्' अनुभावक्तवाभावात् / तदैस्तत्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्गक्षादसहकृता वाक्यार्थमनुभावयन्तीति मते पदस्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते / तत्र च काव्यविशेषत्वरूपं ध्वनित्वन्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः / अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्य 'स्यादेषदोष' इत्यादिसमाधानग्रन्थमवतारयति लोचने---अवाचकत्वादित्यादि / अप्रयोजक इति / यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् / न त्वेवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् / किं च काव्यानां शरीराणामिव संस्थानवशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि / लोचनम् वस्तुवृत्तेनापि परिहरति---किं चेति / यदि परो ब्रूयात्---न मया अवाचकत्वं ध्वन्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः / काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पदमिति तत्राह--सत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तम् / अपि तु समुदाय एव ; तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम्. ननु पदस्य तत्र तथाविथं सामर्थ्यमिति कुतो ऽखण्ड एव प्रतीतिक्रम इत्याशङ्क्याह--काव्यानामिति / उक्तं हि प्राग्विवेककाले विभागोपदेश इति / ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या? तानि हि स्मारकाण्येव / ततः किम्? मनोहारिव्यङ्ग्यार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन बालप्रिया असाधक इत्यर्थः / छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् / तावत् आदौ / वस्तुवृत्तेनापीति / पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः / ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन् भूमिकामाह--यदि पर इत्यादि / ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे / पदानामिति शेषः / हेतूकृतं हेतुत्वेनोक्तम् / किन्त्वित्यादि / काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः / तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः / इति ब्रूयादिति सम्बन्धः / आहेति / सिद्धान्तीति शेषः / तथापीत्यन्तमभ्युपगमे / न उक्तमिति सम्बन्धः / समुदाय एवेति / ध्वनिरित्युक्तमित्यनुषङ्गः / अत्रोपष्टम्भकमाह---तथाचेत्यादि / तत्रेति / वाक्य इत्यर्थः / तथाविधं ध्वनिप्रकाशनानुकूलम् / इति कुत इत्येतत्कथं घटते / अत्र हेतुः-- अखएड इत्यादि / भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि / वृत्तौ 'काव्यानाम्' इत्यस्य 'चारुत्वेऽत्यनेन सम्बन्धः / 'संस्थानेऽति / संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः / तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः / 'भागेषु' पदेषुमुखादिषु च / 'कल्प्यत' इति / प्राधान्यादिति भावः / इतीति हेतौ / 'व्यञ्जकत्वमुखेन' व्यञ्जकत्वप्राधान्येन / 'ध्वनिव्यवहारः' पदप्रकाशो ध्वनिरिति व्यवहारः / 'अनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि / स्मारकाण्येवेत्यन्तः 'अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् / श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् // पदानां स्मारकत्वे ऽपि पदमात्रावभासिनः / तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता // विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी / पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती // ' इति परिकरश्लोकाः _________________________________________________________ यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते // DhvK_3.2 // __________ यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते // 2 // लोचनम् वार्यते / यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् / अपि तु स्मारकत्वम् / तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् / तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृते ऽपीति तदाह--अनिष्टस्येति / अनिष्टार्थस्मारकस्येत्यर्थः / दुष्टतामित्यचारुत्वम् / गुणमिति चारुत्वम् / एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः / अधुनोपसंहरति---पदानामिति / यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनो ऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वे ऽपि पदानामिति समन्वयः / अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते / अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति---विच्छित्तीति // 1 // एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह--यस्त्विति / तुशब्दः पूर्वभेदेभ्यो ऽस्य विशेषद्योतकः / वर्णसमुदायश्च पदम् / तत्समुदायो वाक्यम् / सङ्घटना पदगता वाक्यगता च / सङ्घटितवाक्यसमुदायः प्रबन्धः बालप्रिया शङ्काग्रन्थः / ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः / पेलवादिपदानामिति / 'अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठ' इत्यादौ पेलवादिशब्दानामित्यर्थः / असभ्येति / असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः / पेलशब्दो हि लाटभाषायां वृषणवाचकः / नवाचकत्वमिति / तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः / पादत्रयेणाभिधायेति सम्बन्धः / 'तेनेऽत पदस्य विवरणम्---यत इत्यादि / निरूपितस्येति पूरितम् / अपिशब्दः स्मारकत्वे ऽपीत्यपिशब्दः // 2 // तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते-- _________________________________________________________ शषौ सरेफ-संयोगो ढकारश् चापि भूयसा / विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः // DhvK_3.3 // त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा / तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः // DhvK_3.4 // __________ शषौ सरेफसंयोगो ढकारश्चापि भूयसा / विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः // 3 // त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा / तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः // 4 // श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति / लोचनम् इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् / आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् / सप्तम्या निमित्तत्वमुक्तम् / दोप्यते ऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् // 2 // भूयसेति प्रत्येकमभिसम्बध्यते / तेन शकारो भूयसेत्यादि व्याख्यातव्यम् / रेफप्रधानस्संयोगर्ः कर्ह्रर्द्र इत्यादि / विरोधिन इति / परुषा वृत्तिविरोधिनी शृङ्गारस्य / यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति / यदि वा तेन शृङ्गारविरोधित्वेन हेतुनावर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः / अन्वयमाह--त एवत्विति / शादयः / तमिति बीभत्सादिकं रसम् / दीपयन्ति द्योतयन्ति / कारिकाद्वयं तात्पर्येण व्याचष्टे---श्लोकद्वयेनेति / यथासंख्यप्रसङ्गपरहारार्थं बालप्रिया आदिशब्देनेति / 'padàdiùvi'tyàdipadenetyarthaþ / सप्तम्येति / पदादिष्वित्यादिस्थया सप्तम्येत्यर्थः / निमित्तत्वमुक्तमिति / न त्वधिकरणत्वमिति भावः / दीप्यत इत्यस्य विवरणम्---सकलकाव्यावभासकतयावभासत इति / अलक्ष्यक्रमस्तु यो ध्वनिः समुदायत्मकः काव्यविशेषः / सः वर्णादनिमित्तको दीप्यत इत्यर्थादयमर्थस्सिध्यतीति भावः / काव्यविशेषत्वमिति / ध्वनेरिति शेषः // 2 // प्रत्येकमिति / शषावित्यादिना प्रत्येकमित्यर्थः / भूयसेति / प्रयुज्यमानो विरोधीति शेषः / सारार्थमाह--परुषेति / तल्लक्षणमुक्तं भट्टेद्भटेन---"शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता / परुषा नाम vçttissyàdi"ti / रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टे---ते वर्णा इत्यादि / ते वर्णाः शषादयः / रसं शृङ्गारम् / स्रवन्ति स्रावयन्ति / रसच्युत इति पाठे तु तेनेत्येकं पदमित्याह--यदि वेत्यादि / तेनेत्यस्य व्याख्यानम्---शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च / इतीत्यादि / शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गाराव्यक्त्यभावरूपो व्यतरेकः प्रदर्शित इत्यर्थः / अन्वयमिति / शषादिसत्वे बीभत्सादिव्यक्तरूपमन्वयमित्यर्थः / 'त एवेऽत्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा--- उत्कम्पिनी भयपरस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती / क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि // लोचनम् श्लोकाभ्यामिति न कृतम् / पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः / अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवंफलत्वादुपदेशस्य कारकाकारेण पूर्वं व्यतिरेक उक्तः / न च सर्वथा न कर्तव्यो ऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः / वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैलीमनुसर्तुमन्वयः पूर्वमुपात्तः / एतदुक्तं भवति---यद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसाखादे निबन्धनम् / तथापि विशिष्टक्षुतिकशब्दसमर्थ्यमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवित्सिद्धमदः / तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मा बालप्रिया पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति तदद्वयमिति बोध्यम् / यथा संख्येत्यादि / श्लोकाभायामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवती, श्लोकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लेकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्यान तत्प्रसक्तिरिति भावः / नन्वत्र यथासङ्ख्यमस्त्वित्यत्राह--पूर्वेत्यादि / कारिकायामादौ व्यतिरेकप्रदर्शनस्य बूजमाह---अस्मिन्नित्यादि / तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राह---वृत्तीत्यादि / विभावादीनामेव रस्वयञ्जकत्वाद्वर्णादीनान्तात् कथमित्यशङ्कां प्रदर्श्य परिहरति---एतदित्यादि / विशिष्टेति / विशिष्टा उपनागरकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् / श्रुतिः श्रवणं येषान्तैः शब्दैः समर्प्यमाणा इत्यर्थः / तथेति / रसास्वादनिबन्धनानीत्यर्थः / वर्णानामपीति / 'स्वभाव' इत्यनेनास्य सम्बन्धः / श्रुतीति / अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् / पदावयवेन द्योतनं यथा--- व्रिडायोगान्नतवदनया सन्नधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य / लोचनम् स्वभावो रसास्वादे सहकार्येव / अत एव च सहकारतामेवाभिधातुं निमित्तसप्तमी कृता वर्णपदादिष्विति / न तु वर्णरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः / श्रोत्रैकग्राह्यो ऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत् पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च / पदे चेति / पदे च सतीत्यर्थः / तेन रसप्रतीतर्विभावादेरेव / ते विभवादयो यदा विशिष्टेन केनापि पदेनार्प्यमामा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः / अत्र हीति / वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितवचनम् / तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्वं रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितम् / ते लोचने इति तच्छब्दस्यल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः / तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव / तथाहि चोद्यम्--प्रकान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति / उत्तरं च---रसाविष्टो ऽत्र पराम्रष्टेति / बालप्रिया श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो यो ऽर्थस्तदनपेक्ष्यपीत्यर्थः / मृदुपुरुषात्मेति / मृदुत्वपरुषत्वरूप इत्यर्थः / रसनिष्यन्दे व्याप्रियत इति / रसास्वादे सहकारीत्यर्थः / दृष्टान्तमाह--अपदेत्यादि / पदरहितगानशब्दवदित्यर्थः / घ्रद्यनुहारेति च पाठः / पदे च सतीति / पदविशेषसत्वनिमि कञ्चेत्यर्थः / अस्य भावमाह---तेनेत्यादि / ते रसास्वादहेतवः / तस्य जनस्येति / वासवदत्तात्मकेष्टजनस्येत्यर्थः / इति स्थितमिति / इति वस्तुस्थितिरित्यर्थः / तच्छब्द इति अनुभूतार्थक इति भावः / स्पष्टमिदं काव्यप्रकाशादौ / तदित्यादि / वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषयगुणगणं वा द्योतयतीत्यर्थः / प्राप्त इति / तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः / तेनेत / यतो ऽत्र तच्छब्दो ऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यर्थः / अनुत्थानोपहितमित्यनेनास्य सम्बन्धः / मथ्यैव परिहृतमित्यन्वयः / इयतीति उक्तार्थबोदन इत्यर्थः / रसाविष्ट इत्यादि / तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम्, स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः / पराम्रष्टा लोचनम् तदुभयमनुत्थानोपहतम् / यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते / तत्रोच्यते--'यत्तदोर्नित्यसम्बन्धत्वं' इति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य / यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य 'स घट' इत्यादौ यथा, तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन / उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् / मयानिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः / ते इति सातिशयविभ्रमैकायतनरूपे अप लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्त्राता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशीचावस्थेति सुतरां शोकोद्दीपनम् / क्रूरेणेति / तस्यायं स्वभाव एव / किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येदृशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति / ते शब्दे सति सर्वो ऽयमर्थो निर्वयूढः / एवं तत्र तत्र व्याख्यातव्यम् / बालप्रिया परामर्शकर्ता / यत्र हीत्यादि / यत्र यो विद्वान् स पूज्य इत्यादौ / अनूद्दिश्यमानेति अनूदेक्ष्यमाणेति च पाठः / तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्साहित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः / यच्छब्देन यच्छब्दघटितवाक्येन / तदिति / तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्धत्त्वादकं तस्य साहित्यं सम्बन्ध इत्यर्थः / निर्वाच्यते बोध्यते / तत्र पूर्वप्रक्रान्तपरामर्शकत्वमिति सम्बन्धः / मध्ये संवादकथनम्---यत्रोच्यत इत्यादि / तत्रेति / यो विद्वान् स पूज्य इत्यादावित्यर्थः / पूर्वेति / पूर्वोक्तविद्वत्त्वादिधर्मविशष्टोपस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः / इदमुपलक्षणं 'तदन्वये शुद्धिमती' त्यादावपि तद्बोध्यम्. यत्रेति / 'ते लोचने' इत्यादावित्यर्थः / स इत्यादिदृष्टन्तकथनम् / का परामर्शकत्वकथेति / पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः / उत्कम्पिनीत्यादिनेति / तदुक्त्या गम्यमिति भावः / तदीयेति / तदीयानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः / 'विभाव' इत्यनेनास्य सम्बन्धः / शोकावेशप्रकारकथनम्--मयेत्यादि / अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् / भयमिति शेषः / इति इतिमत्या / विभावः उद्दीपनम् / तच्छब्दद्योत्यार्थकथनं सातिशयेत्यादि / कान्दिशीकतया भयातशयेन / इति इति बुद्ध्या / क्षिपन्तीति सम्बन्धः / क्रूरेणेति तीक्ष्णेनेति च पाठः / तस्यायं स्वभाव इति / दाहकत्वादिः क्रूरस्वभाव इत्यर्थः / क्रूरत्वे ऽपि न तन्मात्रेण दग्धा,किन्तु हेत्वन्तरेणापीत्याह--तथेत्यादि / धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः / उपसंहरति---इतीत्यादि / ते शब्दे सतीत्यादि / ते इति तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मथ्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः // इत्यत्र त्रिभागशब्दः / वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः / तत्र शुद्धस्योदाहरमं यथा रामाभ्युदये---'कृतककुपितैः' इत्यादि लोचनम् त्रिभागशब्द इति / गुरुजनमवधीर्यापि सा मां यता तथापि साभिलाषमन्युदैन्यगर्वमन्थरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति / वाक्यरूपश्चेति / प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः / वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानो ऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् / तेन वर्णादीनां निमित्तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किं तु समग्रविभावादप्रतिपत्तिव्यापृतत्वाद्रसादिमयमेव तन्निर्भासत इति 'वाक्य' इत्येतत्कारिकायां बालप्रिया पदस्यैवात्र प्राधान्यमिति भावः / वृत्तौ 'झटिति कनकेऽत्याद्युदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने / प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रयाया दर्शनप्रकारं कश्चित् स्ययं परामृशति ; यद्वा--स्निग्धं प्रति कथयति--व्रीजायोगादिति / गुरूणां पित्रादीनाम् / कुचकलशयोः बद्धः कृत उत्कम्पः येन तम् / मन्युं प्रवासनिरोधे ऽपि तदुद्यमाज्जतं कोपम् / त्वं तिष्टेति मां प्रति न उक्तं किमिव, उक्तमेव / यद्यतः तया बाष्पं समुत्सृज्य चकितहरिणोव चकितहरिणीनेत्रमिव हारि, यद्वा--चकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः / चकितहरिणीहारीति भिन्नं पदमासञ्जनक्रयावशेषणमिति वा / मयि आसक्त आसञ्जिन इत्यन्वयः / त्रिभागशब्दस्य व्यञ्जकत्वं विवृणोति--गुरुजनमित्यादि / साभिलाषेति / अभिलाषादयो भावा नेत्रे प्रकाशिता इतिभावः / स्मरणेनेति / स्मरणमात्रगम्यम् / परस्परहेतुकत्वेति / परस्परास्थाबन्धहेतुकत्वेत्यर्थः / प्रथमेति / वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्देशेनेत्यर्थः / अव्यतिरेकनिर्देशस्य अभेदबोधनस्य / अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः / सत्स्वेव निर्भासमानो ऽपीति सम्बन्धः / यद्यपि वर्णपदादप्रयुक्तमेव निर्भासनन्तथापीत्यर्थः / तेनेति / विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः / वर्णादिवदिति वैधर्येण दृष्टान्तः / समग्रेति / समग्रविभावादिप्रतिपादकत्वादित्यर्थः / तत् वाक्यम् / इतीति हेतौ / वाक्य इत्यादि / कारिकास्थं वाक्ये इत्येतदत्यर्थः / शलोकः / एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति / अलङ्कारान्तरसङ्कीर्णो यथा---'स्मरनवनदीपूरेणोढाः' इत्यादिश्लोकः / लोचनम् रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति / शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः / कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितैर्- वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया / नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः // अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति / प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः / नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् / जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता / सर्वत एवेति / नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः / रसतत्त्वमिति / विप्रलम्भशृङ्गारात्मतत्वम् / स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिर्- यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः / तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः // बालप्रिया नेत्यादी / तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् / अनन्यत्रेति / अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् / वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः / कृतकेति / तृतीयान्तानां धृतातीत्यनेनान्वयः / यस्य प्रीत्या यस्मिन् मयि प्रेम्णा / धृता उपरुद्धा / व्याचष्टे--अत्रेत्यादि / कृतमितीति / व्यज्यत इति शेषः / प्रिये प्रिय इतीति / इत्याभ्यामित्यर्थः / उक्तः व्यञ्जितः / नवजलधरतीति / इत्यनेनेत्यर्थः / जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः / स्मरेति / विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः / प्रावृषेण्यः प्रावृषिभवः / प्रवाहत्वारोपे गम्यं साधर्म्यमाह---सरभसेत्यादि / ऊढा इत्यनेनात्र विवक्षित माह---परस्परेत्यादि / पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते / अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते--- _________________________________________________________ असमासा समासेन मध्यमेन च भूषिता / तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता // DhvK_3.5 // __________ असमासा समासेन मध्यमेन च भूषिता / तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता // 5 // कैश्चित् / लोचनम् रूपकेणेति / स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात् तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः / अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् / अत च गुरवो ऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः / अत एवापूर्णमनोरथास्तिष्ठन्ति / तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति / ननु नात्र रूपकं निर्वयूढं हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् / ते हि हंसाद्या एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशङ्क्याह---यथोक्तव्यञ्जकेति / उक्तं हि पूर्वम्--'विवक्षातत्परत्वेन' इत्यादौ 'नातिनिर्वहणैषिता' इति / प्रसाधित इति / विभावादिभूषणद्वारेण रसो ऽपि प्रसाधित इत्यर्थः // 3.// ,4 // सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी / उक्तमिति / कारिकायाम् / निरूप्यत इति / गुणेभ्यो विविक्ततया विचार्यत इति यावत् / रसानिति बालप्रिया विवक्षितमित्याह---अथ चेत्यादि / तदपीत्यस्य विवरणम्--तथापीति / परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह---परस्परेत्यादि / गम्यं साधर्म्यं दर्शयति--स्वदेह इत्यादि / वृत्तीति / चेष्टेत्यर्थः / अङ्गैरित्युपलक्षणे तृतीया / रसमित्यादि / परस्पराभिलाषरूपं जलमित्यर्थः / तात्पर्यमाह---परस्परेति / परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः / प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः / अरूपितत्वादिति / अरूपणादित्यर्थः / तथा रूपणे युक्तिमाह--तेहीत्यादि / नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह--विभावादीत्यादि // 3.// ,4 // भावे प्रत्यय इति / भावरूपार्थे युच् प्रत्यय इत्यर्थः / सप्ततमीति / सङ्घटनायामित्यत्र सप्तमीत्यर्थः / तां केवलमनद्येदमुच्यते-- _________________________________________________________ गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा / रसान् . . . . . . . . . . . . . . . // DhvK_3.6a // __________ गुणानाश्रित्य तिष्ठन्ती मादुर्यादीन्व्यनक्ति सा / रसान्--- सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति / अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा / व्यतिरेके ऽपि द्वयीगतिः / गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति / तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानादेयभूतान्वाश्रित्यतिष्ठन्ती सङ्घटना लोचनम् कारिकायां द्वितीयार्धस्याद्यं पदम्. 'रसांस्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः' इति कारिकार्धम् / बहुवचनेनाद्यर्थः सङ्गृहीत इति दर्शयति--रसादीनित / अत्र चेति / अस्मिन्नेव कारिकार्धे / विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् किं तदित्याह--गुणानामिति / त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः / कथमित्याह--तत्रैक्यपक्ष इति / आत्मभूतानिति / स्वभावस्य कल्पनया प्रतपादनार्थं प्रदर्शितबेदस्य स्वाश्रयवाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति / आधेयभूतानिति / सङ्घटनाया धर्मा गुणा इति भट्टोद्भटादयः, धर्माश्च धर्म्याश्रिता इति बालप्रिया कुत्रोक्तमित्यत आह---कारिकायामिति / सङ्घटनो दितेत्यत्र कर्तृपदं पूरयति वृत्तौ---'kai÷cidi'ti / तामित्याद्यवतारिका / 'rasàni'tyantaþ कारिकापाठ इति दर्शयति लोचने---रसानित्यादि / रसादीनित्यर्थः / कथं लब्ध इत्यत आह---बह्वित्यादि / बहुवचनेन रसानिति बहुवचनेन / अत्रेत्यस्य व्याख्यानम्---अस्मिन्नित्यादि / 'विकल्प्यम्' इत्येतत्प्रकृतानुरोधेन व्याचष्टे---विकल्पेनेत्यादि / इदं वक्ष्यमाणम् / शक्यमिति / विकल्प्यमित्यस्य विकल्पेन कल्प्यमिति विग्रह इति भावः / भावमाह--त्रय इत्यादि / वृत्तौ---'व्यतिरेको वेऽति / भेदो वेत्यर्थः / 'द्वयी gati'riti / द्वैविध्यमित्यर्थः / कथं द्वैविध्यमित्यत्राह--'गुणाश्रये' त्यादि / सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः / 'àtmabhåtàni'ti / स्वाभिन्नानित्यर्थः / 'àdheyabhåtàni'ti / स्वनिष्ठानित्यर्थः / 'इत्ययमर्थ' इति / कारिकाया इति शेषः / गुमसङ्घटनयोरैक्यपक्षे "गुणानाश्रित्य tiùñhantã"tyàdhàràdheyabhàvena निर्देशस्योपपत्तिन्दर्शयति लोचने---स्वभावस्येत्यादि / स्वभावस्य प्रतिपादनार्थं वस्तुस्वभावं प्रतिपादयितुम् / कल्पनया प्रदर्शितो भेदो यत्र तस्य / स्वाभिन्नस्यापि वस्तुनस्स्वस्माद्भेदं परिकल्प्येत्यर्थः / स्वाश्रयेति / स्वाश्रयत्वेन कथनमित्यर्थः / जातिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाह---शिंशपेत्यादि / इतीति / इत्यादीत्यर्थः / रसादीन् व्यनक्तीत्ययमर्थः / यदा तु नानात्वपक्षे गुमाश्रयसङ्घटनापक्षः तदा गुमानाश्रित्य तिष्ठन्ती गुमपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः / किं पुनरेवं विकल्पनस्य प्रयोजनमिति? अभिधीयते---यदि गुमाः सङ्घटाना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुमानामनियतविषयत्वप्रसङ्गः / गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव / रौद्राद्भुतादिविषयमोजः / माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो लोचनम् प्रसिद्धो मार्गः / गुमपरतन्त्रेति / अत्र नादाराधेयभाव आश्रयार्थः / न हि गुणेषु सङ्घटना तिष्ठतीति / तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटनेत्ययमर्थो लभ्यतैति भावः / सङ्घटनाया इवेति / प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः / भवत्वनियतविषयतेत्याशङ्क्याह---गुणानां हीति / हिशब्दस्तुशब्दार्थे / न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः / स बालप्रिया दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्ये ऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्रयत्वकथनं यथा, तथा प्रकृते ऽपीति भावः / आधेयभूतानित्यत्रोपष्टम्भकमाह---सङ्घटनाया इत्यादि / गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाह---अत्रेत्यादि / आश्रयार्थः आश्रयशब्दार्थः / नेत्यत्र हेतुमाह---न हीत्यादि / तेनेति / आश्रयपदमुख्यार्थस्य बाधेनेत्यर्थः / लभ्यत इत्यनेनास्य सम्बन्धः / राजाश्रयौचित्येनेति / राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः / फलरूपहेतौ तृतीया / अस्यानन्तरं "राजपरतन्त्रा अमात्यादिप्रकृतय" इति पठनीयं , राजपरतन्त्रा इति पाठाभावे तत्पदमध्याहार्यम् / एवमिति / तथेत्यर्थः. गुणेषु परतन्त्रेत्यादेरेव विवरणम्--तदायत्तेति / वृत्तौ 'किम्' इत्यादि चोद्यम् / 'अभिधीयत' इत्याद्युत्तरम् / 'एकं तत्वम्' इति / एकः पदार्थ इत्यर्थः / सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचने--प्रथमपक्ष इत्यादि / प्रथमपक्षे एकं तत्वमिति पक्षे / गुणसङ्घटनयोरिति शेषः / समानयोगक्षेमत्वात् तुल्यस्वभावत्वात् / इतरत्र सङ्घटनाश्रया गुणा इति पक्षे / धर्मत्वेन सङ्घटनाधर्मत्वेन / तुल्ययोगक्षेमत्वादित्यनुषङ्गः / अनियतविषयत्वप्रसङ्ग इत्येतद्विवृणोति---न त्वेवमित्यादि / एवमिति / अनियतविषयत्वमित्यर्थः / न तु उपपद्यत इति / गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः / आपद्यते प्रसज्यते / इत्याशङ्क्याहेति / इतीष्टापत्तिं वारयतीत्यर्थः / तुशब्दार्थे अवधारणार्थे / व्यवस्थितः, सङ्घटनायास्तु स विघटते / तथा हि शृङ्गारे ऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति / तत्र शृङ्गारे दीर्घसमासा यथा---'मन्दारकुसुमरेणुपिञ्जरितालका' इति / यथा वा--- अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते / करतलनिषण्णमबले वदनमिदं कं न तापयति // इत्यादौ / तथा रौद्रादिष्वप्यसमासा दृश्यते / यथा--'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमतदः' इत्यादौ / तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः / ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ताम् / उच्यते-- प्रतिपादितमेवैषामालम्बनम् / लोचनम् इति / यो ऽयं गुणेषु नियम उक्तो ऽसाविर्थः / तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाह---तथा हीति / दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयति---तत्रेति / नात्र शृङ्गारः कश्चिदित्याशङ्क्य द्वितीयमुदाहरणमाह---यथा वेति / एषा हि प्रमयकुपितनायिकाप्रसादनायोक्तर्नायकस्येति / तस्मादिति / नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् / किमालम्बना इति / शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः / प्रतिपादितमेवेति / अस्मन्मूलग्रन्थकृतेत्यर्थः / बालप्रिया स विघटत इत्यत्र तत्पदं व्याचष्टे--यो ऽयमित्यादि / नियम उक्त इति / शृङ्गारादावसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः / विघटत इत्यस्य व्यभिचरतीत्यर्थः / तथात्व इति / नियमविघटन इत्यर्थः / आसूत्रयति प्रदर्शयति / उदाहरणान्तरमवतारयति--नात्रेत्यादि / अनुभावादेरप्रतीत्येति भावः / अनवरतेति / अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्रलेखा यस्मिंस्तत् / ते तव / इदं वदनमिति सम्बन्धः / भावमाह--नैतदित्यादि / 'किमालम्बनेऽति चोद्याशयमाह--शब्देत्यादि / गुणानामिति शेषः / को विशेष इति / विशेषो न भवेदित्यर्थः / मूलग्रन्थेति / कारिकेत्यर्थः / न चैषामित्यादिग्रन्वस्य तात्पर्ये विवृणोति---न हीत्यादि / ऐक्यमिति / वस्तुनोरिति शेषः / गुणालङ्कारयोरिति यावत् / तमर्थमवलम्बन्ते ये ऽङ्गिनं ते गुणाः स्मृताः / अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् // इति / अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वम् / यस्मादनुप्रासादयो ऽनपेक्षितार्थशब्दधर्मा एव प्रतपादिताः / गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव / शब्दधर्मत्वं चैषामन्याश्रयत्वे ऽपि शरीराश्रयत्वमिव शौर्यादीनाम् / ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव / न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति / लोचनम् अथवेति / न ह्येकश्रितत्वादेवैक्यं, रूपस्य संयोगस्य चैक्यप्रसङ्गात् / संयोगे द्वितीयमपेक्ष्यमिति चेत्---इहापि व्यङ्ग्योपकारकवाच्यापेक्षास्त्येवेति समानम् / न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वम् / अविवेकी हि औपचारिकत्वविभागं विवेक्तुमसमर्थः / तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाह---शब्दधर्मत्वमिति / अन्याश्रयत्वे ऽपीति / आत्मनिष्ठत्वे ऽपीत्यर्थः / शब्दाश्रया इति / उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्--शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् / तच्च शब्दगतं विशिष्टघटनयैव लभ्यते / अथ सङ्घटना न व्यतिरिक्ता काचित्, अपि तु सङ्घटिता एव बालप्रिया ऐक्यप्रसङ्गादिति / घटाद्येकद्रव्याद्याश्रितत्वादिति भावः / ऐक्यप्रसङ्ग परिहरति--संयोग इत्यादि / द्वितीयमपेक्ष्यमिति / संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन् यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः / रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः / परिहारप्रकारस्तुल्य इत्याह--'इहेऽत्यादि / इहापि गुणेष्वपि / व्यङ्ग्येति / अनेन 'गुणास्तु व्यङ्ग्येऽत्यादिग्रन्थो विवृतः / शब्दधर्मत्वञ्चेत्यादिग्रन्थमवतारयति---न चेत्यादि / अयं स्थितः मम पक्षो नेति योजना / एषामिति / गुणानामित्यर्थः / शब्दधर्मत्वं भवत्वित सम्बन्धः / औपचारिकत्वविभागमिति / औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः / विवेक्तुं ज्ञातुम् / एतदुक्तमथवेत्याद्युक्तम् / इत्येतदिति / उक्तमित्यर्थः / आत्मनिष्ठत्वे ऽपीति / आत्मपदेन रसः जीवात्मा च ग्राह्यः / 'यदि शब्दाश्रया' इत्यादि 'प्राप्तमेवेऽत्यन्तग्रन्थस्य तात्पर्यमाह---उपचारेणेत्यादि / 'गुणाऽइत्यन्तस्य विवरणम्---उपचारेणेत्यादि / इदमिति / अनुपदं नैवम् ; वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् / लोचनम् शब्दाः, तदाश्रितं तत्सामथ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीत तात्पर्यम् / ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्क्य स एव पूर्वपक्षवाद्याह---न हीति / अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः सामान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसङ्घटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः / अत्र हेतुः--अवाचकत्वादिति / न ह्यसङ्घटिताः व्यङ्ग्योपयोगिनिराकाङ्क्षरूपं वाच्यमाहरित्यर्थः / एतत्परिहरति---नैवमिति / वर्णव्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लक्ष्यत इति तदेव माधुर्यादीति किं सङ्घटनया? तथा च पदव्यङ्ग्यो यावद्ध्वनिरुक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थवभासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः / बालप्रिया वक्ष्यमाणमित्यर्थः / तच्च शब्दगतमिति / उक्तसामर्थ्यरूपं शब्दाश्रितं सामर्थ्यञ्चेत्यः / विशिष्टेति / विशिष्टा या शब्दान्तरसङ्घटना तथैव लभ्यत इत्यर्थः / ततः किमत आह--अथेत्यादि / अथ अथ च / न व्यतिरिक्ता न शब्दाद्भिन्ना / तदाश्रितं सङ्घटितशब्दाश्रितम् / तत् पूर्वोक्तम् / इतीति हेतौ / सङ्घटनाश्रितमिति / सङ्घटनारूपत्वमप्युक्तरीत्या बोध्यम् / नन्विति / गुणानामिति शेषः. तावतेति / उपचारेणेत्यर्थः / स एवाहेत्यनेन 'तच्च शब्दगतं विशिष्टघटनयैवेऽति ग्रन्थेनायमर्थः / स्वयं प्रदर्शिति इति प्रकाश्यते / अर्थविशेषैरिति / परस्परसाकाङ्क्षक्षपदसमुदायप्रतिपाद्यैर्विबावादिरूपैरित्यर्थः / अनेन लब्धं व्यावर्त्यमाह---न त्वित्यादि / सामान्यैरिति / सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् / अवाचकत्वादित्यस्याननुभावकत्वादित्यर्थमभिप्रेत्य व्याचष्टे---न हीत्यादि / शब्दा इति शेषः / वाच्यमाहुः वाक्यार्थमनुभावयन्ति / वर्णेत्यादिग्रन्थस्य भावं विवृणोति---वर्मव्यङ्ग्यो हीत्यादि / यावत् यतः / उक्तः 'यस्त्वलक्ष्यक्रमव्यङ्ग्य' इत्यादिना प्रदर्शितः / तावत् ततः / अवाचकस्यापि स्वार्थास्मारकस्यापि / पदस्य वर्णसमुदायरूपस्य / वर्णवत् वर्णस्येव / स्फुटमेव लभ्यत इति / कैमुत्यन्यायेनेति भावः / तथाचेति / स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तितहेतुत्वे सिद्धे चेत्यर्थः / शुद्धस्यापीति / असङ्घटितस्यापीत्यर्थः / अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः / ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् ; ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् / न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतपद्यते / उच्यते-- यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः / ओजसः कथमसमासा सङ्घटना नाश्रयः / यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादतम् / तच्चउजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् / न लोचनम् ननु वाक्यव्यङ्ग्ये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्य वाच्यसौन्दर्यं v, तया विना कुत इत्याशङ्क्याह---अभ्युपगत इति / वाशब्दो ऽपिशब्दार्थे, वाक्यव्यङ्ग्यत्वे ऽपीत्यत्र योज्यः / एतदुक्तं भवति--अनुप्रविश तत्र सङ्घटना, न हि तस्याः सन्निधानंप्रत्याचक्ष्महे / किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भाव्रान्माधुर्यादेः वाक्यव्यङ्ग्ये ऽपि तादृशीं सङ्घटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति / तस्मादौपचारिकत्वे ऽपि शब्दाश्रया एव गुणा इत्युपसंहरति--शब्दा एवेति / नन्विति / वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् / बालप्रिया नन्वित्यादि / सङ्घटनया सङ्घटनाविशेषेण / स्वेति / वाक्यसौन्दर्यमित्यर्थः / वृत्तौ 'तेषाम्' इति / गुणानामित्यर्थः / 'व्यङ्ग्यविशेषानुगता' इति / व्यङ्ग्यविशेषावभासिन इत्यर्थः / 'अभ्युपगत' इत्यादिग्रन्थस्य भावमाह लोचने--एतदित्यादि / मादुर्यस्येति / माधुर्यादेरित्यर्थः / नियता सङ्घटना मादुर्यस्याश्रयो वा स्वरूपं वा नेत्यन्वयः / अत्र हेतुमाह--तयेत्यादि / भावान्माधुर्यादेरिति / मादुर्यादेस्सत्वादित्यर्थः / भावादित्यन्तेन व्यभिचारः प्रदर्शितः / अत एवाह--वाक्येत्यादि / रसादावित्यनुषङ्गः / सङ्घटनां विहायापि सङ्घटनायास्सहकारित्वमन्तरेणापि / तद्रसव्यञ्जकत्वात् तत्तद्रसव्यञ्जकत्वसम्भवात् / अप्रयोजिका अनुपयोगिनी / वृत्तौ 'nanvi'tyàdi / 'एवम्' इति / अनियतसङ्घटनशब्दाश्रयत्वमित्यर्थः / 'तत्तदा उच्यतां' तथा उच्यताम् / 'puna'riti विशेषे / 'अत्रापि न न ब्रूम' इति / अस्मिंमश्चोद्ये ऽपि उत्तरं ब्रूम एवेत्यर्थः / लोचने--वाक्यव्यङ्ग्येत्यादि / इदमिति / चोद्यमित्यर्थः / मन्तव्यमिति / वाक्य एव सङ्धटनायास्सम्भवादिति भावः / चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति / तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः / तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्य्वभिचारः / तस्मादन्ये गुणा अन्या च सङ्घटना / न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् / अथवा सङ्घटनारूपा एव गुणाः / यत्तूक्तम्---'सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति / लक्ष्ये व्यभिचारदर्शनात् / ' इति / तत्राप्येतदुच्यते-- यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्वरूपमेवास्तु / कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत्? कविशक्तितिरोहतत्वात् / द्विविधो हि दोषः--कवेरव्युत्पत्तिकृतो ऽशक्तिकृतश्च / तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते / यस्त्वशक्तिकृतो दोषः / स झटिति प्रतियते / परकरश्लोकश्चात्र-- 'अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः / यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते // ' लोचनम् वयं तु ब्रमः--वर्णपदव्यङ्ग्ये ऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति ताद्यावत्तानि सङ्घटनाङ्कितानि न कृतानीति सामान्येनैवायं पूर्वपक्ष इति / प्रकाशयत इति 'लक्षणहेत्वोः' इति शतृप्रत्ययः / रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः / न चेति / चशब्दो हेतौ / यस्मात् 'योयः शस्त्रं' इत्यादौ नाचारुत्वं प्रतिभावति तस्मादित्यर्थः / तेषान्त्विति गुणानाम / यथास्वमिति / 'शृङ्गार एव परमो मनःप्रह्लादनो रसः' इत्यादिना च विषयनियम उक्त एव / अथवेति / बालप्रिया वर्णेत्यादि / ओजसो वर्णपदव्यङ्ग्यत्वे ऽपीत्यर्थः / रौद्रादिस्वभावे रौद्रादिरसधर्मे / तादृक् सातिशयम् / तावन्नोन्मीलतीति सम्बन्धः / तानीति / वर्णपदानीत्यर्थः / सङ्घचनाङ्कितानीति / सङ्घटनाविशिष्टनीत्यर्थः / सामान्येनैवेति / वर्मपदवाक्यव्यङ्ग्यध्वनिसामान्याभिप्रायेणैवेत्यर्थः / रौद्रादीति / रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमानमित्यर्थः / नाचारुत्वमिति / अचारुत्वं न प्रतिभातीत्यन्वयः / वृत्तौ 'तेषाम्' इति / गुणानामित्यर्थः / स्वरूपस्येत्यनेन सम्बन्घः / तथा हि--महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते / यथा कुमारसम्भवे देवीसम्भोगवर्मनम् / एवमादौ च विषये यथौचित्यात्यागस्तथा लोचनम् रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः / शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वम् / व्युत्पत्तिस्तदुपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलम् / तस्येति कवेः / अनौचित्यमिति / आस्वादयितॄणां यः चमत्काराविघतस्तदेव रससर्वस्वं आस्वादायत्तत्वात् / उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः / शक्तितिरस्कृतत्वादिति / संभोगो ऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्याविषये ऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्शे बालप्रिया 'विषयेऽति / चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः / 'दर्शनम्' इति / मतमित्यर्थः / अथवेत्यादिग्रन्थस्य भावमाह लोचने--रसेत्यादि / तथा तथेति / तत्तद्रसानुगुण्येनेत्यर्थः / इति भाव इति / शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया / अतस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः / वृत्तौ---'yattvi'tyàdi / इति यत्तूक्तमित्यन्वयः / 'यत्र लक्ष्ये' इति / 'अनवरतेऽत्यादौ, 'यो यश्शस्त्रम्' इत्यादौ चेत्यर्थः / 'परिकल्पितेऽति / 'असमासेऽत्याद्युक्तविषयस्य व्यभिचार इत्यर्थः / शक्तिव्युत्पत्तिपदे विवृणोति लोचने--शक्तिरित्यादि / तदुपयोगीत / तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः / उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोति--य इत्यादि / चमत्काराविधातः चमत्कारविघातकाभावः / पितृसम्भोग इति / मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः / 'शक्तितिरस्कृतत्वाऽदित्यादिग्रन्थं विवृणोति---सम्भोगो ऽपीत्यादि / असाविति / उत्तमदेवताविषय इत्यर्थः / तत्रैव वर्णिते सम्भोग एव / हृदयं कर्तृ / न ददाति स्वात्मानं, सहृदयस्येति शेषः / यद्वा--स इति शेषः / वर्णितस्सम्भोग इत्षथः / हृदयं कर्म / अविषये ऽपीति / बालगुरुजनादिविषये ऽपीत्यर्थः / तस्मिन्नवसर युद्धकाले / वितीर्यते पश्यद्भिः दीयते / वृत्तौ-'yathaucityàtyàga'iti / यथा येन प्रकारेम वर्णने / औचित्यात्यागः अनौचित्याभावः / 'darsitàma'ti / विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः / 'अग्रे' उपरि / नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने-- दर्शितमेवाग्रे / शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते / तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते / नन्वस्मिन् पक्षे 'यो यः शस्त्रं बिभर्ति' इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः / तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते / _________________________________________________________ . . . . तन्नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः // DhvK_3.6b // __________ तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः // 6 // तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापिरसभावरहितो रसभावसमन्वितो वा, रसो ऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः / वाच्यं चध्वन्यात्मरसाङ्गं लोचनम् तथात्रापीति भावः / दर्शितमेवेति / कारिकाकारेणेति भूतप्रत्ययः / वक्ष्यते हि--'अनौचित्याद्दते नान्यद्रसभङ्गस्य कारणम्' इत्यादि / अप्रतीयमानमेवेति / पूर्वापरपरामर्शविवेकशालिभिरपीत्यर्थः / गुणव्यतिरिक्तत्व इति / व्यतिरेकपक्षे हि सङ्घटनाया नियमहेतुरेव नास्ति ऐक्यपक्षे ऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः / तन्नियम इति कारिकावशेषः / कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी / धीरोदात्तादीति / धर्मयुद्धवीरप्रधानो धीरोदात्तः वीररौद्रप्रधानो धीरोद्धतः / वीरशृङ्गारप्रधानो धीरललितः / दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः / पूर्वः कथानायकस्तदनन्तर उपनायकः / विकल्पा इति / वक्तृभेदा इत्यर्थः / वाच्यमिति / बालप्रिया कारिकाकारेणेति / कारिकावचनस्य निष्पन्नत्वात् भूतनिर्देश उपपन्न इति भावः / वक्ष्यते हीति / वृत्तिकारेण चेति शेषः / वृत्तौ नन्वित्यादि / 'अस्मिन् पक्षे' इति / सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थःऋ / 'kimacàrutva'miti चोद्यम् / तत्रोत्तरम्--'अप्रतीयमानम्' इत्यादि / अचारुत्वमित्यनुषङ्गः / कैरप्रतीयमानमित्यत्राह लोचने--पूर्वेत्यादि / विवृणोति---व्यतरेकपक्षे हीत्यादि / नास्तीति / गुणानां विषयनियम एवोक्तः सङ्घटनायां नियमहेतुः को ऽपि नोक्त इत्यर्थः / न रसो नियमहेतुरिति / लक्ष्येषु व्यभिचारादिति भावः / वृत्तौ---'इत्युच्यत' इति / इत्यतो हेतोर्नियमहेतुः प्रदर्शत इत्यर्थः / कारिकावशेष इति / न तु वृत्तिकृता पूरितमिति भावः / कथानायकपदं व्याचष्टे--कथामित्यादि / स्वकर्तव्येति / स्वसाध्येत्यर्थः / स्वपदं फलभागिपरम् / धर्मेति / धर्मवीरयुद्धवीरप्रधान इत्यर्थः / धीरोद्धतादीनां क्रमेण रौद्रशृङ्गारशान्तप्राधान्ये ऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाह--वीरेत्यादि / सात्वतीत्यादि / रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् / तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः लोचनम् ध्वन्यातामा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः / अभिनेयो वागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयो ऽर्थो व्यङ्ग्यरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थ इत्युच्यते / तस्यैव चाभिनयेन योगः / यदाह मुनिः--'वागङ्गसत्त्वोपेतात्काव्यार्थान् भावयन्ति' इत्यादि तत्र तत्र / रसाभिनयनान्तरीयकतया तु तद्विभावादिरूपतया वाच्यो ऽर्थो ऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्तरा वाचोयुक्तिः / न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः / तदितरेति / मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयञ्चेत्यर्थः / एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह--तत्रेति / रचनाया इति सङ्घटनायाः / रसभावहीनो ऽनाविष्ठस्तापसादिरुदासीनो ऽपीतिवृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव, तथापि तावति बालप्रिया सात्वत्यादिवृत्तीनां लक्षणान्यन्यत्र द्रष्टव्यानि / 'वकल्पा' इति पदं प्रकृतानुगुण्येन व्याचष्टे--वक्तृभेदा इति / 'वक्तृवाच्ययोऽरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः / वाच्यमभिनेयार्थमित्येतद्व्याचष्टे--अभिनेय इत्यादि / वागित्यादि / चतुर्विधैरित्यर्थः / व्यङ्ग्यरूप इत्यस्यैव विवरणम्---ध्वनिस्वभाव इति / ध्वन्यात्मेत्यर्थः / उक्तमुपपादयति---स एवेत्यादि / स एव व्यङ्ग्य एव / अभिनयेन योगः अभिनेतव्यत्वम् / वागङ्घेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनम् / इत्यादि तत्र तत्राहेति सम्बन्धः / काव्येनार्थ्य इति व्युत्पत्या काव्यार्थशब्दो व्यङ्ग्यरसादिवाचीति भावः / नन्वेवं वाच्यार्थाभिनयः किं नास्तीत्यत्राह--रसाभिनयेत्यादि / व्याख्यानमुपसंहरति---इतीत्यादि / इतीति हेतौ / इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः / उक्तव्याख्यैवातिशयेन युक्तेत्यर्थः / न त्वित्यादि / यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थो यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थपदार्थस्य चैक्यात् 'राहोशिशर' इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्ष्या षष्ठीति व्याख्यात इति शेषः / कविनिबद्धो वक्ता रसभावरहित इत्यस्यार्थ प्रदर्श्य तत्रानुपपत्तिमाशङ्क्य परिहरति---रसभावहीन इत्यादि / रसभावहीन इत्यस्य विवरणम्--अनाविष्ट इति / रसाद्यावेशरहित इत्यर्थः / स क इत्यत्राह---तापसादिरित्यादि / अपीति समुच्चये / प्रधानरसानुयाय्येवेति / तथाच तस्य तत्तच्चित्तवृत्त्यावेशेन कामचारः / यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव ; यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने / करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना / कथमिति चेत् ;उच्यते-- रसो यदा प्राधान्येन प्रितपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः / एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारसम्भावनया कदाचिद्रसप्ततीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः लोचनम् रसादिहीन इत्युक्तम्. स एवेति कामचारः / एवं शुद्धवक्त्रौचित्यं विचार्य वाचउचित्येन सह तदेवाह---यदा त्विति / कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः / अन्यथा 'स एव वीतरागश्चेत्' इति स्थित्या नीरसमेव काव्यं स्यात् / तथापि यदा यमकादिचित्रदर्शनप्रधानो ऽसौ भवति, तदा 'रसादिहीन' इत्युक्तम् / नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः / रसश्च ध्वन्यात्मभूत एव न तु रसवदलङ्कारप्रायः / तदासमासामध्यसमासे एव सघङ्टने, अन्यथा तु दीर्घसमासापीत्येवं योज्यम् / तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्क्यम् / कथमिति चेदिति / किं धर्मसूत्रकारवचनमेतदिति भावः / उच्यत इति / न्यायोपपत्त्येत्यर्थः / तत्प्रतीताविति / तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः / सम्भावनयेति / अनेकप्रकारः सम्भाव्यते सङ्घटना तु सम्भावनायां प्रयोक्त्रीति बालप्रिया भाव्यमिति भावः / तावतीति / स्वस्मिन्नित्यर्थः / इत्युक्तमिति / रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः / शुद्धेति / शुद्धमन्येनासम्मिश्रं यद्वक्त्रौचित्यन्तदित्यर्थः / यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्तञ्ज, तस्यानुपपत्तिमुद्भाव्य परिहरति---कविर्यद्यपीत्यादि / स एवेति / श्लोको ऽयं प्रदर्शयिष्यते / 'तदा नियमेनैव समासे एव' इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयंस्तत्तद्व्यवच्छेद्यमर्थञ्च दर्शयन्विवृणोति---नियमेनेत्यादि / तेनेति / उक्तेन योजनेनेत्यर्थः / किन्धर्मेत्यादि / धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः / आस्वादनविध्नरूपा इति / आस्वादनविघ्नाः संशयादयो ऽभिनवभारत्यादौ दर्शिताः / तद्विपरीतेति / प्रधानरसविपरीतेत्यर्थः / सम्भावनयेत्यत्र णिजन्ताण्णजित्याह--अनेकेत्यादि / सम्भाव्यत इति / प्रतिपत्तृभिरिति शेषः / प्रयोक्त्रीति / प्रयोजककर्त्रीत्यर्थः / वृत्तौ---'विशेषत' इत्यादि / तस्यामित्यादेरनुषङ्गः / अभिनेयार्थे काव्ये तस्थामत्यन्तमभिनिवेशो विशेषतो न शोभते / विशेषतो ऽभिनेयार्थे काव्ये, ततो ऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः / तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः / प्रतीतिर्मन्थरीभवति / रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या / सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी / लोचनम् द्वौ णिचौ / विशेषतो ऽभिनेयार्थेति / अत्रुटितेन व्यङ्ग्येन तावत्समासार्थाभिनयो न शक्यः कर्तुम् / काक्वादयो ऽन्तरप्रसादगानादयश्च / तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाट्ये ऽनुरूपा स्यात् / प्रत्यक्षरूपत्वात्तस्या इति भावः / अन्यत्र चेति / अनभिनेयार्थे ऽपि / मन्थरीभवतीति / आस्वादो विघ्नितत्वात्प्रतिहन्यत इत्यर्थः / तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः / नायकस्याक्षेपो व्यापार इति यद्व्याख्यातं तन्न श्लिष्यतीवेत्यलम् / व्यापीति / या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीतिरिति यावत् / उक्तमिति / 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना / न व्यनक्तीति / बालप्रिया शोभत इत्यन्वयः / कुत एतदिति जज्ञासां परिहर्तुं भावमाह---अत्रुटितेनेत्यादि / तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः / अत्रुटितेन व्यङ्ग्येन कर्तुं न शक्यः, किन्तु व्यङ्ग्यार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः / दोषान्तराण्यप्याह---काक्वदय इत्यादि / अन्तरेति / अन्तरे मध्ये प्रसादार्था ये गानादयस्ते / दुष्प्रयोजाः दुःखेन प्रयोज्याः / तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात्. सा नाट्ये न अनुरूपा च इति योजना / अत्र हेतुमाह---प्रत्यक्षेति / संशयादिविध्नरहितसाक्षात्काररूपत्वादित्यर्थः / तस्या इति / नाट्यप्रतीतेरित्यर्थः / नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् / वृत्तौ 'तत्रान्यत्र चेऽति / तस्यामित्यादेरनुषङ्गो ऽत्रापि बोध्यः / लोचने भावार्थमाह---आस्वाद इत्यादि / वृत्तौ 'रसान्तर' इत्यादि / रौद्रादौरसान्तरे पुनः प्रतिपाद्ये मध्यमसमासासङ्घटना विगुणा न भवत कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्बन्धः / दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः / एतं ग्रन्धं व्याचष्टे--तस्या इत्यादि / सङ्घटनाया इति कर्मणि षष्ठी / आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् / तेनाविनाभावीति वाच्यस्य विशेषणमित्याह---तेनेत्यादि / स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् / प्रसादातिक्रमं ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति / तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति / तस्मात्सर्वत्र प्रसादो ऽनुसर्तव्यः / अत एव च 'यो यः शस्त्रं बिभर्ति' इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् / न चाचारुत्वम् ; अभिप्रेतरसप्रकाशनात् / तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमो ऽस्तीति तस्या अपि रसव्यञ्जकत्वम् / तस्याश्च रसाभिव्यक्तिनिमित्तभूताया यो ऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् / लोचनम् व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः / तदिति / प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ / न माधुर्यमिति / ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करो ऽत्यन्तं श्रुतिबाह्य इति भावः / अभिप्रेतेति / प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः / तस्मादिति / यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः / गुणाधीनसङ्घटनापक्षे ऽप्येवम् / सङ्घटनाश्रयगुणपक्षे ऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं बालप्रिया यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः / स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः / अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह--सेत्यादि / तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि / न श्लिष्यतीति / अन्वयानुगुणुया भावादिति भावः / प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति - येत्यादि / या काचित्सङ्घटना सेति / दीर्घसमादिरूपा सङ्घटनेत्यर्थः / अभीष्टत्वादिति / प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः / उक्तावित्यनेनास्य सम्बन्धः / अत्रार्थैति / सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः / स्वकण्ठेनेत्यादि / तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः / भावमाह---ओजो माधुर्ययोरित्यादि / अन्योन्येति / माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः / सङ्कर इति / शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः / श्रुतिबाह्य इति / अश्रुत इत्यर्थः / तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह--यदि गुणा इत्यादिना // 5-6 // _________________________________________________________ विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति / काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा // DhvK_3.7 // __________ विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति / काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा // 7 // वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति / यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् / सन्दानितकविशेषककलापककुलकानि / पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धो ऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः / तदाश्रयेणापि लोचनम् हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रये ऽपि न कश्चिद्वप्लव इति तात्पर्यम् // 5// ,6 // नियामकान्तरमप्यस्तीत्याह---विषयाश्रयमिति / विषयशब्देन सङ्घातविशेष उक्तः / यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरूषः कातरो ऽपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि सङ्घातविसेषात्मकसन्दानितकादिमध्यनिविष्टं तदौचित्येन वर्तते / मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमात्रं प्रदर्शयितुं स्वप्रतिष्ठितमाकाशमिति यथा / अपिशब्देनेदमाह---सत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम्, न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति / मुक्तमिति / मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् / तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते / मुक्तकस्यैव बालप्रिया सदृष्टान्तं विवृणोति---यथेत्यादि / सेनेति / सेनाद्यात्मको यस्सङ्घातः समुदायः तत्र निवेशी निविष्टः / कातरो ऽपीति / स्ततः अधीरो ऽपीत्यर्थः / कातरादिरपीति च पाठः / तदनुगुणतयेति / सेनाद्यनुगुणतयेत्यर्थः / अकातरत्वेनेति यावत् / काव्यवाक्यमिति / काव्यरूपं वाक्यमित्यर्थः / नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात् वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आह---मुक्तकन्त्वित्यादि / तत् तद्वचनम् / सङ्घाताभावेन सङ्घातरूपत्वाभावेन / स्वातन्त्र्येति / मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः / अत्र दृष्टान्तमाह--स्वेत्यादि / पृथिव्यादीनाञ्चतुर्णामाकाशे प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवाक्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रतिष्ठितन्नान्यत्रेत्यर्थः / यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः / सत्यपीति / सत्येवेत्यर्थः / तारतम्येति / तारतम्यभेदमात्रप्रयोजकमित्यर्थः / अन्येनानालिङ्गितमिति / निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः / संज्ञायां कननिति / अनेन सङ्घटना विशेषवती भवति / तत्र मुक्तमेषु रसबन्धाभिनेवेशिनः कवेस्तदाश्रयमौचित्यम् / तच्च दर्शितमेव / अन्यत्र कामचारः / लोचनम् विशेषणं संस्कृतेत्यादि / क्रमभावित्वात्तथैव निर्देशः / द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् / त्रिभिर्विशेषकम् / चतुर्भिः कलापकम् / पञ्चप्रभृतिभिः कुलकम् / इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः अवान्तरक्रियासमाप्तावपि वसन्तवर्णनादरेकर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः / एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा / एकदेशवर्णना खण्डकथा / समस्तफलान्तेतिवृत्तवर्णना सकलकथा / द्वेयोरपि प्राकृतप्रसिद्धत्वाद्द्वन्द्वेन निर्देशः / पूर्वेषां तु मुक्तकादीनां भाषायामनियमः / महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव / अभिनेयार्थं दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् / आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता / कथा तद्विरहता / उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः / आदिग्रहणाच्चम्पूः / यथाह दण्डी - 'गद्यपद्यमयी चम्पूः' इति / अन्यत्रेति / रसबन्धानभिनिवेशे / बालप्रिया रूढिर्दर्शिता / तेनेति / रूढेरपि सत्वेनेत्यर्थः / न मुक्तकमित्युच्यत इति / प्रबन्धानन्तर्गत एव रूढिस्वीकारादिति भावः / संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवचनान्तत्वेन निर्देशादाह--मुक्तकस्यैवेत्यादि / विशेषणमिति / एकवचनान्तत्वेनोक्तेरेति शेषः / सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्यमिति भावः / एतेन पूर्वेषान्तु मुक्तकादीनां भाषायामनियम इति बक्ष्यमाणस्य नासङ्गतिः / हेमचन्द्रेणाप्येवमुक्तं "एतानि sarvabhàùàbhirbhavantã"ti / संस्कृतादीनां लक्षणानि काव्यादर्शादावुक्तानि / क्रमभावित्वादिति / संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः / तथैव संस्कृतेत्यादिक्रमेणैव / त्रिभिरित्यादौ क्रयासमाप्तिकृतभेदत्वेन समप्राधान्यादित्यर्थः / द्वन्द्वेन सन्दानितकेत्यादिना / प्रवृत्तः निबद्धः / एकं घर्मादीति / धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः / कदेशेति / प्रसिद्धेतिवृत्तैकदेशेत्यर्थः / महाकाव्यरूप इति / महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि / द्वन्द्वेनेति / 'आख्ययिकेऽत्यादिद्वन्द्वेन / कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः / शून्ये सखीशून्ये / शलोको ऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः / 'मध्यमसमासादीर्घसमासे मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते / यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव / सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने / प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् / पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने / कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या / परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् / खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः / वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् / सर्गबन्धेतु लोचनम् ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याह---मुक्तकेष्विति / अमरुकस्येति / कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् / अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः // इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः / विकटेति / असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः / प्रबन्धाश्रयेष्विति / बालप्रिया एवेऽत्युक्तमुपपादयति---असमासायामित्यादि / सङ्घटनायामिति / सत्यामिति शेषः / मन्थररूपेति / मन्दीभवन्तीत्यर्थः / साकाङ्क्षेति / क्रियाद्याकाङ्क्षासहितेत्यर्थः / वाच्यप्रतीतावेव विश्रान्तेति / वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः / न म्यादिति / तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः / प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः / अभिनेयार्थे तु सर्वथा रसबन्धे ऽभिनिवेशः कार्यः / आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वो ऽपि मना विक्रयते / _________________________________________________________ एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् / सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते // DhvK_3.8 // __________ एतद्यथोक्तमौचित्यमेव तस्या नियामकम् / सर्वत्र गद्यबन्धे ऽपि छन्दोनियमवर्जिते // 8 // यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जिते ऽपि विषयापेक्षं नियमहेतुः / तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः / रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यम् / तत्रापि च विषयौचित्यमेव / आख्यायिकायां लोचनम् सन्दानितकादिषु कुलकान्तेषु / यदिवा प्रबन्धे ऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् / यथा---'त्वामालिख्य प्रणयकुपितां' इत्यादिश्लेकः / कदाचिदिति रौद्रादिविषये / नात्यन्तमिति / रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः / वृत्तयौचात्यमिति / परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च / अन्यथेति / कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः / द्वयोरपीति सप्तमी / कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् / रसतात्पर्यं यता रघुवंशादि / अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते / तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् // 7 // बालप्रिया प्रबन्धेष्वसम्भवादित्याह---सन्दानितकादिष्वित्यादि / पक्षान्तरमाह---यदि वेत्यादि / ननु तर्हि किं मुक्तकलक्षणमित्यत आह--पूर्वेत्यादि / नात्यन्तमित्याद्येकं पदम् / रसबन्धे ऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः / नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे---रसबन्ध इत्यादि / अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः / द्वयोरपि मार्गयोरिति सप्तम्यन्ते / तात्पर्यस्येति शेषः / कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह---द्वयोरित्यादि / द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह---अन्य इत्यादि / तद्दूषयति---तत्रेत्यादि // 7 // तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने / गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् / तत्र च तस्य प्रकृष्यमाणत्वात् / कथायां तु विकटबन्धप्राचुर्ये ऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् / _________________________________________________________ रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता / रचना विषयापेक्षं तत् तु किंचिद् विभेदवत् // DhvK_3.9 // __________ रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता / रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् // 9 // अथवा पद्यवद्गद्यबन्धे ऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना लोचनम् विषयापेक्षमिति / गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः // 8 // स्थितपक्षन्तु दर्शयति---रसबन्धोक्तमिति / वृत्तौ च वाशब्दो ऽस्यैव पक्षस्य स्थितिद्योतकः / यथा--- स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् / स्वार्थाय यदि वा दुःखसम्भारायैव केवलम् // इति / रचना सङ्घटना / तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह---तदेन रसौचित्यं विषयं सहकारितयापेक्ष्य किञ्जिद्विभेदो ऽवन्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं बालप्रिया विषयत्वेनेति / विषयशब्दार्थत्वेनेत्यर्थः // 8 // 'रसबन्धेऽति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः / वृत्तौ 'अथवेऽति न विकल्पार्थक इत्याह---वृत्तौ च वाशब्द इति / चकारो वाक्यालङ्कारे / वाशब्द इति / अथवेत्यत्र वाशब्द इत्यर्थः / अस्येति / पद्यवदित्यादिना वक्ष्यमाणस्येत्यर्थः / स्थितिद्योतक इति / निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः / सम्मतत्वद्योतक इति यावत् / अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रकाराणां निर्भरः / उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति - स्त्रिय इति / युक्त्या निषेवितं स्त्र्यादिचतुष्टयं स्वार्थस्य स्वप्रयोजनाय भवत / इत्थं प्रसिद्ध्यनुरोधेनोक्त्वा स्वमतमाह---यदि वेत्यादि / युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखसम्भाराय दुःखातिशयायैव भवति / अत्र यदिवेति दुःखसम्भारायैवेति सथितपक्षद्योतकम् / "विषप्यमृतं क्वचिद्भवेदभृतं वा viùamã÷varecchaye"ti रघुवंशश्लोकव्याख्याने "वाशब्दो वाक्यार्थस्य स्थितपक्षतां dyotayatã"tyaruõàcalanàthàþ / कारिकां व्यचष्टे--रचनेत्यादि / तर्हीति / रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः / त्युक्तमिति / किन्त्यक्तमिति चोद्यम् / नेत्याहेति / न त्यक्तमिति प्रतिवक्तीत्यर्थः / तत्त्वित्यस्य व्याख्यानम्---तदेवेति / तत्पदार्थमाह---रसौचित्यमिति / रसबन्धोक्तौचित्यमित्यर्थः / विषयापेक्षमित्यस्य विवरणम्---विषययमित्यादि / भवति / तत्तु विषयापेक्षं किञ्जिद्वशेषवद्भवति, न तु सर्वाकारम् / तथा हि गद्यवन्धे ऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते / नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने / विषयापेक्षं त्वौचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च / तथा ह्याख्यायिकायां नात्यन्तमसमासा स्वविषये ऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या / इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ लोचनम् भवति / एतद्व्याचष्टे - तत्त्विति / सर्वाकारमिति क्रियाविशेषणम् / असमासैवेति / सर्वत्रैवेति शेषः / तथा हि वाक्याभिनयलक्षणे 'चूर्णपादैः प्रसन्नैः' इत्यादि मुनिरभ्यधात् / अत्रापवादमाह---न चेति / नाटकादाविति / स्वविषये ऽपीति सम्बन्धः // 9 // एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् / प्रबन्धे दीप्यत इति तु निर्विवादसिद्धो ऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति / केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह--इदानीमिति / इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः / प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणउवोपयोगिनः / पूर्वं हि कथापरीक्षा / तत्रादिकावापः फलपर्यन्ततानयनम्, बालप्रिया किञ्चिद्विभेदवदित्यस्य विवरणम् - किञ्जिदित्यादि / यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः / सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति---तथाहीत्यदि / वृत्तौ 'न चेऽत्यत्र असमासैवेत्यस्यानुषङ्गः / 'प्रमाणत' इति / रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः / 'आख्यायिकायाऽमित्यादि / 'स्वविषये 'pã'ti / अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः / 'नेऽति / शोभत इत्यस्यानुषङ्गः / न चारुरित्यर्थः / 'नाटकादाऽविति / स्वविषये ऽपीत्यस्यानुषङ्गः / अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः / "itãkàvyàrthe"tyàdi÷lekaþ क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः // 9 // लोचने ऽवतारयति---एवमित्यादि / येतिकर्तव्यतेति / यः प्रकार इत्यर्थः / निरूप्या निरूपणार्हा / 'idànã'mityasyànvayaü 'तत्प्रतिपाद्यत' इत्यत्र तत्पदार्थञ्ज दर्शयति---इदानीमित्यादि / प्रथमन्तावदितीति प्रतीकधारणम् / विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयति---प्रबन्धस्येत्यादि / फलपर्यन्ततानयनमिति / कथाया इति प्रकाशमानः प्रसिद्ध एव / तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते--- _________________________________________________________ विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः / विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा // DhvK_3.10 // इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् / उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः // DhvK_3.11 // सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया / न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया // DhvK_3.12 // उद्दीपन-प्रशमने यथावसरम् अन्तरा / रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः // DhvK_3.13 // अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् / प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् // DhvK_3.14 // __________ विभावभावानुभावसञ्जार्यौचित्यचारुणः / विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा // 10 // इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् / उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः // 11 // सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया / न तु केवलया शास्त्रस्थितिसम्पादनेच्छया // 12 // उद्दीपनप्रशमने यथावसरमन्तरा / रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः // 13 // अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् / प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् // 14 // प्रबन्धो ऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् / प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावो ऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकम् / लोचनम् रसं प्रति जागरणम्, तदुचितविभावादिवर्णने ऽलङ्कारौचित्यमिति / तत्क्रमेण पञ्जकं व्याचष्टे---विभावेत्यादिना / तदौचित्येति / शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य बालप्रिया शेषः / तत्पञ्जकमिति / आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यम् / विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोति--शृङ्गारवर्णने चुम्बनेत्यादि / वृत्तौ 'prakçti'rityàdi / प्रकृतिः स्वभावः / 'दिव्येऽत्यादि / दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः / तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः / मानुषी मर्त्यैकरूपत्वं यथा माधवादेः / दिव्यमानुषी पाण्डवादेरिति बोध्यम् / 'ताम्' इति / प्रकृतिमित्यर्थः / 'असङ्कीर्णः' स्थाय्यन्तरासङ्कीर्णः / 'औचित्यभागिति च पाठः / क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः / 'अन्यथेऽत्यादि / अन्यथा उक्तप्रकारातिक्रमणेन / दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः / 'तथाचेऽति / तथाहीत्यर्थः / लोचने---तद्विषयेति / व्यापारविषयकेत्यर्थः / एतदिति / व्यापारपदमित्यर्थः / कुत इत्यत आह--स्थायीत्यादि / वृत्तौ 'bhàntã'ti 'bhavantã'ti च पाठः / अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् / तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति / यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान् प्रमादः / लोचनम् एतदुक्तं भवति---यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् / तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति / रामदेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति / अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव / न त्वसम्भावनापदं वर्णनीयमिति / तेन हीति / प्रख्यातोदात्तनायकवस्तुत्वेन / व्यामुह्यतीति किं वर्णयेयमिति / यस्त्विति कवः / महान् प्रमाद इति / तेनोत्पाद्यवस्तु नाटकादि न बालप्रिया शङ्कते---'nanvi'tyàdi / 'नागलोकेऽति / नाकलोकेति च पाठः / 'tadi'ti / तस्मादित्यर्थः / क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः / किमिति प्रश्ने निषेधे वा / परिहरत---'naitadi'tyàdi / नैतदस्ति एतच्चोद्यं न भवति / कुत इत्यत्राह---'नेऽत्यादि / राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः / व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने---एतदुक्तमित्यादि / यत्रेति / वर्ण्यमाने यस्मिंश्चरित इत्यर्थः / प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा / केवलमानुषस्येति / वर्ण्यमानमिति शेषः / सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः / अनुतमितीति / अलीकतामिति / असत्यतामित्यर्थः / विशेषमाह---रामादेस्त्विति / तथाविधमिति / अर्णवलघङ्नादिरूपमित्यर्थः / पूर्वप्रसिद्धीति / पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भम् / तस्यापि रामादेरपि / उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते / तादृशमेव असत्यतया स्फुरेदेव / परमतात्पर्यमाह---न त्वित्यादि / असम्भावनापदमिति / असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः / व्यामोहाकारमाह--किमित्यादि / मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत् कुर्यात्तस्य महान् प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोति---तेनेत्यादि / तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना / मुनिना नाटकादि ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः / नैवम् ; तत्रौचित्यातिक्रमेण सुरां दोषः / तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता / त्रिविधं प्रकृत्यौचत्यं भारते वर्षे ऽप्यस्ति शृङ्गारविषयम् / यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्---न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः / किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयो ऽपि शोभते / न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् / नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्- न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थे ऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् / तथैवोत्तमदेवतादिविषयम् / लोचनम् निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् / आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य saïgrahàr'thaþ / बालप्रिया उत्पाद्यवस्तु सत् न निरूपितमिति सम्बन्धः / इतीति हेतौ / न कर्तव्यमिति / कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः / 'nàñakàdã'tyatràdi÷abdaü विवृणोति---प्रकार इत्यादि / प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यम् / 'डिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः / "प्रख्यातवस्तुविषयः prakhyàtodàttanàyaka÷ce"tyàdi डिमलक्षणम् / व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तम् / नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह---अन्यस्त्वित्यादि / न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्ये ऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यम् / तथैव विस्मयादिषु / यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव / स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव / अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव / लोचनम् अन्यस्तु--'उपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्' इत्याह / 'नाटिकादि' इति वा पाठः / तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणे 'प्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिः' इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः / कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याह---न चेति / तथैवेति / मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं 'स्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेण' इत्यादि वदता / बालप्रिया उक्तो बहुव्रीहिरुपलक्षणमिति / नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः / इतीति हेतौ / प्रकारान्तरेणाह--नाटिकादीत्यादि / प्रकारसूचकं सादृश्यबोधकम् / सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः / तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः / वस्तुन एवोत्पाद्यत्वोकस्येति यावत् / बोद्धव्यमिति / नायके उत्पाद्यत्वस्यान्वयो नेति भावः / वृत्तौ 'nanvi'tyàdi / 'दिव्येऽति / दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा / यदि क्रियत इति सम्बन्धः / 'तत्' तर्हि / 'तया' दिव्यमानुष्याद्यौचित्यपरीक्षया / 'तत्रेऽति / रत्यादावित्यर्थः / पुनश्शङ्कते---'yattvi'tyàdi / परिहरति---'नेऽत्यादि / 'दिव्याश्रयो ऽपीति / शृङ्गारोपनिबन्ध इत्यनुषङ्गः / 'न चेऽति / नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः / 'प्रसिद्धेऽति / अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः / 'tadi'ti / ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः / शङ्कते---'nàñakàderi'ti / 'तत्रेऽति / नाटकादावत्यर्थः / 'एवं विषयस्यासभ्यतेऽति / सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः / 'सेऽति / असभ्यतेत्यर्थः / न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने---कथन्तर्हीत्यादि / तथैव विस्मयादिष्वित्यत्र प्रमाणमाह---मुनिनापीत्यादि / स्थैयंणेति / इयत्तूच्यते--भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः / औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति---यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् / वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् / तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति / परिकरश्लोकश्चात्र--- कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा / यथा रसमयं सर्वमेव तत्प्रतभासते // लोचनम् इत्यत्त्विति / लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः / रसवतीष्वित्यनादरे सप्तमी / रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यम् / विभावाद्यौचित्येन हि विना का रसवत्ता / कवेरिति / बालप्रिया "स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः / धैर्येणोत्तममध्यानां नीचानां रुदितेन च" // इति भावाध्याये पाठः / अत्राभिनेय इत्यस्यानुषङ्गः / 'भरतादिविरचतां स्थितिञ्चानुवर्तमानेनेऽत्यादितृतीयान्तपदत्रयलब्धमर्थमाह---लक्षणज्ञत्वमित्यादि / अदृष्टेति / अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः / अनादरे सप्तमीति / इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः / ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह--रसवत्वञ्चेति / अविवेचकेत्यादि / कविवेचकजनानां यो ऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः / अत्र हेतुमाह---विभावाद्यौचित्येनेत्यादि / महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोति---न हीत्यादि / तत्रेति / स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः / जात्युत्तरमिति / असमीचीनमुत्तरमित्यर्थः / तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः / सन्तीत्यादिकं विवृणोति--सिद्ध इत्यादि / आस्वादेति / आस्वादमात्रं तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् / तच्च दर्शितमेव / किञ्च---- सन्ति सिद्धरसप्रख्या ये च रामायणादयः / कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी // तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य / यदुक्तम्---'कथामार्गे न चाल्पो 'प्यतक्रमः' / स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या / इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् / इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु / यथा च सर्वसेनविरचिते लोचनम् न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति / तत्र चेति / रसमयत्वसम्पादने / सिद्धेति / सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु / कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या / सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टे---तेष्विति सप्तम्या / स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या / यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसम् / यदुक्तमिति / रामाभ्युदये यशोवर्मणा---'स्थितमिति यथा शय्याम्' / कालिदासेति / रघुवंशे ऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितम् / हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि / तथार्जुनचरिते ऽर्जुनस्य पातालविजयादि बालप्रिया सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः / मात्रपदव्यवच्छेद्यमाह---न त्वित्यादि / भावनीयः वर्णनया सम्पादनीयः / सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः / तत्र कथाश्रयपदं व्याचष्टे - कथानामित्यादि / तैरित्येतद्व्याचष्टे - इतिसाहासार्थैरिति / न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः / कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयति---तैरित्यादि / तेष्विति सप्तम्येत / सप्तमीयं वैषयिकाधिकरण इति भावः / स्वेच्छेति / स्वेच्छानिर्मिता अर्था इत्यर्थः / तेष्विति / सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः / यथा रामस्येति / रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः / वृत्तौ---'न चाल्पो 'प्यतिक्रम' इति / अल्पो ऽप्यतिक्रमो न कार्यं इत्यर्थः / 'इति वृत्तेऽत्यादि / कथञ्चिद्रसाननुगुणां कयापि विधया हरिविजये / यथा च मदीय एवार्जुनचरिते महाकाव्ये / कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यम् / तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् / न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः / रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं लोचनम् वर्णितमिथासाप्रसिद्धम् / एतदेव युक्तमित्याह---कविनेति / सन्धीनामिति / इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया / हृदयानुप्रवेशश्च रसास्वादमय एव / स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका / प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः / न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् / विभावाद्यौचित्यमेव बालप्रिया रसानुगुण्यरहिताम् / 'उत्प्रेक्ष्य' आलोच्य / 'अन्तरा' मध्ये / 'अभीष्टेऽति / अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनम् / उक्तमेवार्थंस्फुटं विवृणोति--'कविनेऽत्यादि / 'प्रबन्धम्' इति 'काव्यम्' इति च पाठः / लोचने 'सन्धीनाम्' इत्यादिग्रन्थार्थं विवृणोति--इह प्रभुसम्मितेभ्य इत्यादि / कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य / शास्त्रेभ्य इति हेतौ पञ्चमी / न चापीति / लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः / अस्येति नायकविशेषस्य निर्देशः / इदं वृत्तमिति / एतत्फलं जातमित्यर्थः / शास्त्रीति / शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः / अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह---प्रजार्थेति / प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः / चतुरिति / चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थं / इत्येवमिति / उक्तप्रकारेणेत्यर्थः / प्रीतिरेवेति / रसास्वादानन्द एवेत्यर्थः / भिन्निरूपे इति / विभिन्नविषयके इत्यर्थः / लोचनम् सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम / विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते / फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते / न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् / तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या / उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते / तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्तताम् / एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् / ता एवंविधाः पञ्चावस्था ; कारणगता मुनिनोक्तः--- संसाध्ये फलयोगे तु व्यापारः कारणस्य यः / बालप्रिया फलपर्यन्तीभूततयेति / स्वरूपसंवेदनमित्यनेन सम्बन्धः / तदिति / अदृष्टादिजन्यं फमित्यर्थः / ततः तथाविधफलोपदेशेन / उपाये व्युत्पत्त्ययोगादिति / तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः / तेनेति / उक्तहेतुनेत्यर्थः / सिद्धिरिति / फलसिद्धिरित्यर्थः / अनुपायेति / अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः / नाश इति / फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः / नायकप्रतिनायकगतत्वेनेति / अर्थानर्थेत्यनेन सम्बन्धः / यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः / कार्येति / कविना सम्पादनीयेत्यर्थः / कर्त्रेति / नायकादिनेत्यर्थः / स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः / स्वरूपमिति / उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः / किञ्चिदुच्छूनतामिति / किञ्चित्पोषमित्यर्थः / तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था / प्रतिबन्धकेत्यादि / प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः / निवृत्तप्रतिपक्षतायामिति / प्रतिवन्धकनिवृत्तमित्यर्थः / प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् / प्रतापरुद्रीयव्याख्यायान्तु - प्रथमावस्थास्वरूपात् किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात् किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः / आर्तिसहिण्णुनामिति / श्रमसहिण्णूनमित्यर्थः / यथोक्तम्---"विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना" इत्यादि / विप्रलम्भेति / कार्यासिद्धीत्यर्थः / संसाध्य इति / कारणस्येति / नायकादेरित्यर्थः / प्रारम्भादीनाम्मुखादिसन्धीनां लोचनम् तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः // प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः / नियता च फलप्राप्तिः फलयोगश्च पञ्चमः // इति / एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तम् / त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः, लोचनम् सन्धीयन्त इति कृत्वा / तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः / सन्ध्यङ्गानि--'उपक्षेपः परिकरः परिन्यसो विलोभनम्' इत्यदीनि / अर्थप्रकृतयो ऽत्रैवान्तर्भूताः / तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः / बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रो ऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः / सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति / एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया / प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम्- 'प्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्' इति मुनिना / एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन बालप्रिया तदङ्गानामुपक्षेपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि / स्वनिर्वाह्यमिति / स्वनिर्वाह्यं फलमित्यर्थः / अर्थप्रकृतयो ऽत्रैवेति / ताः "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा" इत्युक्ता बोध्याः / स्वायत्तसिद्धेरिति / नायकस्त्रिविधः---स्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति / बीजेन सर्वव्यापारा इति / विवक्षिता इति शेषः / एवमुत्तरवाक्ययोरपि बोध्यम् / अनुसन्धानमिति / अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः / सन्दर्शनेत्यादि / तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः / अर्थे इत्यादि / अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः / अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाह---सचिवेत्यादि / तदर्थं नायकार्थम् / प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति / इति मुनिना इत्युक्तमिति सम्बन्धः / इतीत्यस्य इति वदता इत्यर्थः / लक्ष्यं दर्शयति---एवमित्यादि / एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः / इति श्लाध्यत्वादिति / इति वचनेन धर्माविरुद्धसम्भोगसेवायाः रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्याम् ; न तु केवलं शास्त्रस्थितिसम्पादनेच्छया / यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीये ऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् / लोचनम् प्रस्तावनोपक्रमे पञ्चापि सन्धयो ऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव / 'प्रारम्भे 'स्मिन्स्वामिनो वृद्धिहेतौ' इति हे बीजादेव प्रभृति 'विश्रान्तविग्रहकथः' इति 'राज्यं निर्जितशत्रु' इति च वचोभिः 'उपभोगसेवावसरो 'यम्' इत्युपक्षेपात्प्रभृति हि निरूपितम् / एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति / प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् / अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तो 'न तु केवलया' इति तस्योदाहरणमाह---न त्विति / केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयः---भरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तम् / न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा / यथोक्तम्--- इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः / रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् // आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् / अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनम् // इति / ततश्च--- समीहा रतिभोगार्था विलासः परिकीर्तितः / बालप्रिया श्लाघनीयत्वादित्यर्थः / तत्पाठपृष्ठे प्रदर्श्यमानमिति / रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः / प्रत्येकेनेति / पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः / न विततमिति / सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः / अस्यार्थस्येति / सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः / इति यो व्यतिरेक इति सम्बन्धः / न त्वितीति / न त्वित्यादिग्रन्धेनेत्यर्थः / प्रयुञ्जानस्येति / कारिकाकर्तुरिति शेषः / अयमिति / नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः / सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति / इष्टस्येति रचनाप्रतिपादनम् / प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः / अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् / आश्चर्यवदिति / चमत्कारकारीत्यर्थः / ततश्चेति / उक्तेन हेतुनेत्यर्थः / प्रयुक्त इत्यनेनास्य सम्बन्धः / समीहेति / इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा लोचनम् इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे / रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः / उद्दीपन इति / उद्दीपनं विभावादिपरिपूरणया / यथा---'अयं स राआ उदयणो त्ति' इत्यादि सागरिकायाः / प्रशमनं वासवदत्तातः पलायने / पुनरुद्दीपनं चित्रफलकोल्लेखे / प्रशमनं सुसङ्गताप्रवेशे इत्यादि / गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत / विशेषतस्तु शृङ्गारः / यदाह मुनिः--- यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते / दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः // इति / वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् / पुनरिति / इतिवृत्तवशादारब्धाशङ्क्यमानप्राया बालप्रिया समीहा इच्छा / रतिभोगार्थेति / सुरतानुभवविषयिकेत्यर्थः / यद्वा---रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः / आधिकारिकेति / आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः / न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः / प्रयुक्त इति / मुनिनेति शेषः / यथेति / यथातत्त्वमधिगतो ज्ञातो ऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः / वेणीसंहारकृतेति शेषः / इतीत्यस्याशय इत्येननान्वयः / ननु वेणीसंहारे क आघिकारिको रस इत्यत्राह---प्रकृत इति / न तु शृङ्गार इति भावः / अन्यथा दोषं दर्शयति---गाढमित्यादि / अनवरतपरिमृदितः अविच्छेदेनास्वादितः / मालतीति / अनवरतमृदितमालतीत्यर्थः / यदिति / वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः / यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः / यतः यत् सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः / न केवलं शृङ्गारे रसान्तरे ऽप्युक्तं ग्राह्यमित्याह---वीरेत्यादि / अद्भुतफलेति / इन्द्रजालादिदर्शितफलेत्यर्थः / प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः / उपायेति / नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना / आरब्धेत्यनेन प्रकृते विवक्षितमाह--आशङ्क्यमानप्रायेति / उपनता जाता / विश्रान्तिपदार्थमाह---विच्छेद इति / तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र रसस्य, यता रत्नावल्यामेव / पुमराब्धविश्रान्ते रसस्याङ्गिनो ऽनसन्धिश्च / यथा तापसवत्सराजे / प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् / शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् / दृश्यन्ते च कवयो ऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु / लोचनम् न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा / रसस्येति / रसाङ्गाभूतस्य कस्यापीति यावत् / तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी / राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् / निर्वहणे हि 'प्राप्ता देवी भूतधात्री च भूयः संबन्धो 'भूद्दर्शकेन' इत्येवं देवीलाभप्राधान्यं निर्वाहितम् / इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् / तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदो ऽप्यनुसंहितः / तथाहि---प्रथमे बालप्रिया तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः / अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह - रसाङ्गभूतस्येति / कस्यापीति / विभावादेरित्यर्थः / 'यथा तापसवत्सराज' इत्युक्तं विवृणोति - तापसवत्सराजे हीत्यादि / प्रेमबन्ध इति / वत्सराजगत इति शेषः / समस्तेति / वृत्तव्यापीत्यनेनास्य सम्बन्धः / करुणेति / क्रमो ऽत्र बोध्यः / उक्तं दृढीकरोति - राच्येत्यादि / प्राप्तेत्यत्र हेतुः--राज्यप्रत्यापत्यानुप्रेयमालरूपेति / राज्यप्रत्यापत्तेः विशेषणद्वयम्--रचिवेत्यादि / उक्तमुपपादयति---निर्वहण इत्यादि / प्रात्पेति / दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः / सम्बन्धो ऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य // इति सम्पूर्णश्लोकः / 'rasasyàrabdhavi÷rànteri"tyàdyuktaü सङ्गमयति-इयतीत्यादि / इतिवृत्तवैचित्र्यचित्र इति / आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः / प्रभृतिभितिस्थानीय इत्यन्वयः / व्यापारादिति / व्यापरणादित्यथः व्याप्तेरिति यावत् इत्यादिनेति / "निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां लोचनम् तावदङ्के स्फुटं स एवोपनिवद्धः 'तद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव' इत्यादिना, 'बद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्' इत्यन्तेन / द्वितीये ऽपि 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्' इत्यादिना स एव विच्छिन्नो ऽप्यनुसंहितः / तृतीये ऽपि सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा / हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे // इत्यादिना / चतुर्थे ऽपि देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् / इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते / बालप्रिया प्रष्टुं प्रवृत्तस्य मे" इत्यादिपदेन ग्राह्यम् / तद्वक्त्रेति / तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः / तया सह गोष्ठी सम्भाषणादिस्तद्गोष्ठी तया / निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः / मन्मथेति / मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति / विमृश्याह--अथवेत्यादि / असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र / यद्वा--असमाप्तः असमापितः उत्सवः येन तत् / भवति इत्यन्तेनानुसंहित इति सम्बन्धः / दृष्टिरिति / नामृतधर्मिणीति च पाठः / आदिपदेन "नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा कस्मिन् लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना / नूनं वज्रमयो ऽन्य एव दहनस्तस्येदमाचेष्टितम् // इत्यस्य सङ्ग्रहः / ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः / एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः / ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टम् / नो वार्द्रमिति वा पाठः / पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह---'kasminni'tyàdi कस्मिन् कृताङ्गे इदं कृतमित्येतद्विवृणोति---'क्रूरेणेऽत्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः / शोकावेशवशादाह--'नूनम्' इत्यादि / दहनः त्वद्दाहको ऽग्निः / वज्रमयोन्य एव / नूनं सम्भावयामि / सर्वत्रेति / वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः / देवीति / देवीतायदिहेतुगर्म / देवी वासवदत्ता / नियतमिति सम्भावनायाम् / स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः / इयमिति / पझावतीत्यर्थः / इत्थं यन्त्रणया एवं लोचनम् दाक्षिण्योपहतेन सा प्रियतमा स्वप्ते ऽपि नासादिता // इत्यादिना / पञ्चमे ऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भे ऽङ्कुरिते तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा / प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः // इत्यादिना / षष्टे ऽपि 'त्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः' इत्यादिना / अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी / दृश्यन्ते चेति / यथा स्वप्नवासवदत्ताख्ये नाटके--- 'स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन / उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा // 'इति // 14 // बालप्रिया चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः / निशा निद्रां विनैवातीतेत्यर्थः / अत आह--दाक्षिणेयेत्यादि / दाक्षिण्यमत्र पझावतीविषयकं बोध्यम् / सा वासवदत्ता / अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः / तथा भूत इति / मुनिवचसीति निमित्ते सप्तमी / स्थास्यतीत्यनेनास्यान्वयः / सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः / स्थास्यतीत्याशंसायां ऌट् / प्रयत्नान्तर्गूढामिति / प्रयत्नैरन्तर्नियमितामित्यर्थः / उक्त्या मधुरं मनोहरं यथा तथा / समुद्भिन्न संमिश्रा, युक्तेति यावत् पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः / साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः / नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः / त्वदिति / आदिपदेन "तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नो ऽवसरस्तवानुगमने जाता धृतिः किन्त्वयम् / खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण // इत्यस्य सङ्ग्रहः / सचिवैः प्रयोजकैः मया प्रयोज्येन / 'tadi'ti / त्वत्सम्प्राप्तिमित्यर्थः / अत्यजत इति च्छेदः / इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः / योजनापेक्षयेति / योजनमिति कृदन्तापेक्षयेत्यर्थः / स्वञ्चितेति / वत्सराजोक्तिरियम् / स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् / नयनद्वारं नयनमेव द्वारम् / स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत् तेन / स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः / सा नृपतनूजा वासवदत्ता / अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः //14// किञ्च---- _________________________________________________________ अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः / ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित् // DhvK_3.15 // __________ अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः / ध्वनेरस्य प्रबन्धेषु भासते सो ऽपि केषुचित् // 15 // अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद्द्योतते / तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु / यथा वा ममैव कामदेवस्य सहचरसमागमे लोचनम् न केवलं प्रबन्धेन साक्षाद्व्यङ्ग्यो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते--किञ्चेति / अनुस्वानोपमः--÷abda÷aktimår'tha÷aktimåla÷ca, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्चकेषु सत्सु व्यङ्ग्यतया स्थितः सन् / अस्येति रसादिध्वनेःप्रकृतस्य भासते व्यञ्जकतयेति शेषः / वृत्तिग्रन्थो ऽप्येवमेव योज्यः / अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि 'द्योत्यो 'लक्ष्यक्रमः क्वचित्' इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः / एतदुक्तं भवति---प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्व्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति / यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्धस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थो ऽयमसङ्गतः स्यात् नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादत्यलम् / बालप्रिया स्वव्याख्यास्यमानार्थाभिप्रायेण 'किञ्चेऽत्यादिग्रन्थमवतारयति---न केवलमित्यादि / पारम्पर्येणापीति / व्यङ्ग्यान्तरद्वारेणापीत्यर्थः / कारिकां व्याचष्टे---अनुस्वानेत्यादि / ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयति-ध्वनेः प्रभेद इति / पूरयति--व्यञ्चकेष्वित्यादि / अस्येत्यस्य व्याख्यानम्--रसादिध्वनेः प्रकृतस्येति / अत्रापि पूरयति---व्यञ्जकतयेति / भासते इत्यनेन सम्बन्धः / प्रकारान्तरेण व्याचष्टे---अथवेत्यादि / य उदाहृतः स केषुचित् प्रबन्धेषु भासते इत्यन्त अनुवादः / अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः / अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः / एवं द्वेधापि व्याख्यानेन लब्धमर्थंमाह--एतदित्यादि / यथाश्रुतार्थपरित्यागे बीजमाह--यदीत्यादि / ग्रन्थो ऽयमिति / अनुस्वानोपमेत्यादिकारिकेत्यर्थः / दोषान्तरं चाह---नीरसत्वमित्यादि / नीरसत्वमुक्तं स्यादिति / नीरसत्वं विषमबाणलीलायाम् / यथा च गृध्रगोमायुसंवादादौ महाभारते / लोचनम् लीलादाढा ÷udhyåóóhàsaalamahimaõóalasa÷cia अज्ज / कीस्मसुणालाहरतुज्जआइ अङ्गम्मि // इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति / सो ऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी / सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे / मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि / सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि // इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी / यथा चेति / श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह / अलं स्थित्वा श्मशाने ऽस्मिन्गृध्रगोमायुसङ्कुले / कङ्कालबहले घोरे सर्वप्राणिभयङ्करे // बालप्रिया लीलेति / "लीलादाढग्गुद्धरिअस alamahãmaõóalassaviaajja / कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म // इति पाठः / लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य / कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे // इतिच्छाया / लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते / एवकारो विरोधद्योतकः / मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि / कस्माद्गुरु भवतीति सम्बन्धः / अनेन भगवतो विरहावस्थातिशयो द्योत्यते / एतमर्थं दर्शयति---रुक्मिणीत्यादि / रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः / प्रकृतरसेति / विप्रलम्भशृङ्गारेत्यर्थः / सहचरसमागमे इत्येतद्विवृणोति---सहचरा इत्यादि / मिश्रवेति / हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि / सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि / इति पाठः / भवाम्यपहस्तितरेखो निरङ्कुशो ऽथ विवेकरहितो ऽपि / स्वप्ने ऽपि तव पुनर्भक्तिं न प्रस्मरामि // इति छाया / अपहस्तितरेख इति / अतिक्रान्तमर्याद इत्यर्थः / तत्तन्निजस्वभावेति / कामानुवर्तनादिस्वभावेत्यर्थः / अलमित्यादि / काव्यप्रकाशे ऽप्युदाहृता इमे श्लोकोः / _________________________________________________________ सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः / कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित् // DhvK_3.16 // __________ सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः / कृत्तद्वितसमासैश्च द्योत्यो ऽलक्ष्यक्रमः क्वचित् // 16 // अलक्ष्यक्रमो ध्वनेरात्मा रसादः सुब्विशेषैस्तिङ्विशेषैर्वचनवशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति / लोचनम् न चेह जीवितःस कश्चित्कालधर्ममुपागतः / बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन // अमुं कनकवर्णाभं बालमप्राप्तयौवनम् / गृध्रवाक्यात्कथं बालस्त्यक्ष्यध्वमविशङ्किताः // इत्यादि / स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठततां प्राप्तः // 15 // एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिभां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह--सुप्तिङ्डित्यादि / वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे / सुबादिभिः यो ऽनुस्वानोपमो भासते वक्त्रभिप्रायादरूपः अस्यापि सुबादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्ग्यो द्योत्यः / क्वचिदिति पूर्वकारिकया सह संमील्य सङ्गतिरिति / सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव / उदाहरणे स त्वभिव्यक्तो ऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति / बालप्रिया इत्याहेति / इत्यभिप्रायेणाहेत्यर्थः / कालधर्ममिति / मरणमित्यर्थः / जीवेदपीति / बालो ऽयमिति शेषः / कनकवर्णवदाभातीति कनकवर्णाभः, कनकवर्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तम् / त्यक्ष्यध्वं पितृपिण्डदमिति च पाठः / त्यक्ष्यध्वमित्यार्षः प्रयोगः / स चाभिप्राय इति / जनविसर्जनाभिप्रायः, भक्षणाभिप्राय इति वा अर्थः // 14// एवमित्यादि / निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः / यथानुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिग्रन्थं व्याख्यातुमारभते---वयमित्यादि / एतदनन्तरं सुप्तिङ्वचनेत्यादिकम् / सुबित्यादीनां तृतीयान्तानां पूर्वकारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टे--सुबादिभिरित्यादि / उक्तमुपपादयति---सर्वत्र हीत्यादि / चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते / यथा---- न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः / धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः // लोचनम् एतदुक्तं भवति--वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसो ऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेम परम्परयेते तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तम् / अधुना तु वर्णपदादीनामुच्यत इति / तेन वृत्तावपि 'अभिव्यज्यमानो दृश्यते' इति / व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषो ऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पराम्पर्थेणेत्येर्वरूपः / ममारय इति / मम शत्रुसद्भावोनोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अस्य इति बहुवचनम् / तपोविद्यते यस्येति पौ षकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् / तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वम् / मत्कर्तृका यदि जीवनक्रया तदा हननक्रिया तावदनुचिता / तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकम् / अत्रैवेति--मदधिष्ठितो बालप्रिया तात्पर्यमाह---एतदुक्तमित्यादि / विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादिव्यञ्जनद्वारेण परम्परया वा रसो ऽभिव्यज्यत इति सम्बन्धः / आदाविति / पूर्वकारिकायामित्यर्थः / व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयति--तेनेत्यादि / इत्येवंरूपो वाक्यशेष इत्यन्वयः / व्यञ्जनद्वारतयेति / रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्जनद्वारा पारम्पर्येणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः / 'न्यक्कार' इति / इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वाधिक्षेपोक्तिः / मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः / 'प्रबोधितवतेऽति / णिजन्ताद्भावे क्ते ततो मतुपि बोध्यम् / स्वर्ग एव ग्रामटिका स्वल्पग्रामः / श्लोको ऽयं काव्यप्रकाशे ऽप्युदाहृतः / वृत्युकतं व्यञ्जकत्वं विवृणोति---मे इत्यादि / बहुत्वेन शत्रुमत्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यञ्जयतीति बहुवचनमित्यस्यार्थः / वृत्तौ 'सम्बन्धेऽत्यस्य षष्ठ्यर्थसम्बन्धेत्यर्थः / अभिव्यक्तमिति / अदश्शब्दार्थस्येति / शेषः / अत्यन्तासम्भावनीयत्वमिति / तापसगतशत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः / अभिव्यक्तपदस्य यथायोगमुत्तरत्रापि सम्बन्धो बोध्यः / हननक्रियेति / यत्क्रिंञ्चित्कर्तृकापीति शेषः / सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव / नीत्युपसर्गार्थविवरणम्--निशशेषेणेति / यथा अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते / तत्र 'मे यदरयः' इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् / 'तत्राप्यसौ तापस' इत्यत्र तद्वितनिपातयोः 'सो 'प्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र तिङ्कारकशक्तीनाम् / 'धिग्धिक्छक्रजितम्' इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् / एवंविधस्य व्यञ्चकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति / यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः / यथात्रानन्तरोदतश्लोके / अत्र हि रावम इत्यस्मिन् पदे ऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृते ऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् / दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः / लोचनम् देशो ऽधिकरणम् निःशेषेम हन्यमानतताया राक्षसबलं च कर्मेति तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासम्पत्तिर्ध्वन्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः / रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातम् / धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम् / ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्याबहुमानास्पदत्वं प्रति, विलुण्ठनशब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जकत्वम् / वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता / भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते / तेन तिलशस्तिलशो ऽपि विभज्यमाने ऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् / एतदर्थप्रदशनस्य फलं दर्शयति--एवमिति / एकस्य पदस्येति यदुक्तं तदुदाहरति---यथात्रेति / बालप्रिया राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः / राक्षसबलमिति / राक्षसकुलमिति च पाठः / सो ऽपीत्यादिवाक्यव्यङ्ग्यं दशयति---तदिदमित्यादि / पुरुषकारासम्पत्तिरिति / स्वपौरुषप्रकर्षाभाव इत्यर्थः / तिङ्कारकशक्तिप्रतिपादकैश्शब्दैर्ध्वन्यत इत्यन्वयः / तिङ्च कारकशक्तिप्रतपादकाश्चतैः / तिङ्निहन्तीति कारकशक्तयः---अधिकरणत्वकर्तृत्वकर्मत्वरूपाः / पूर्वमेव व्याख्यातमिति / महेन्द्रपुरीविमर्दनादिकारित्वं रावणपदेन व्यज्यत इति भावः / निपातस्येति / व्यञ्जकत्वमिति शेषः / आख्यायियिकेति / कल्पितार्था वागित्यर्थः इतीति / इत्यर्थं प्रतीत्यर्थः / सहकृत इति षष्ठ्यन्तं निपातस्येत्यस्य विशेषणम् / उपसंहरति---तेनेत्यादि / विभज्येत्यत्र निर्भज्येति च पाठः / यथा महर्षेर्व्यासस्य---- अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः / श्वः श्वः पापीयदिवसा पृथिवी गतयौवना // अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, 'पृथिवी गतयौवना' लोचनम् अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स को ऽपि काललेश इत्यर्थः / प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते / दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् / देशस्याप्याह--पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता / स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्षयौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति बालप्रिया अत्र व्यङ्गयत्वेनोक्तानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यम् / श्लोकं व्याख्याति--अतिक्रान्तमित्यादि / भूतार्थकक्तप्रत्ययेन गम्यमर्थमाह---न त्वित्यादि / काला इति बहुवचनार्थविवरणम्--सर्व एवेति / तेन गम्यमाह---न त्वित्यादि / प्रतीत्यस्य विवरणम्--प्रतीपानीति / प्रतिकूलानीन्त्यर्थः / वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः / गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमानानीत्यर्थः / अन्यथापि व्याचष्टे---तथेत्यादि / उक्तमेवार्थं स्फुटमाह---दुःखमित्यादि / इत्यनेनेत्यादि / निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः / पापीयेति छप्रत्ययान्तमित्याशयेन व्याचष्टे---पापानामित्यादि / पापानां सम्बन्धिन इत्यस्यैव विवरणम्---पापिष्ठेत्यादि / भूमार्थकाजन्तः पापशब्दो ऽत्रातिशयिततपापविशिष्टार्थक इति भावः / पापत्रयतात्पर्यमाह---स्वभावत इत्यादि / पापिष्ठेति / पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः / श्वः श्व इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याह---श्वःश्व इत्यादि / गतयौवनेत्यस्य मुख्यार्थं तस्य प्रकृते बाधल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयति--वृद्धेत्यादि / सम्भोगस्मुखानुभवः / गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनापि नास्तीत्यर्थो व्यङ्ग्यश्चेति भावः / गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदमर्थान्तरपरं चेत्यन्यथा व्याचष्टे---गतेत्यादि / यदि वेत्यादौ योज्यम् / गतेति / इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः / एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते / सुबन्तस्य व्यञ्जकत्वं यथा--- तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः // तिडन्तस्य यथा--- अवसर रोउं चिअ णिम्मिआइं मा पुंस मे haacchãiü / दंसंणमेत्तुम्भत्तेहिं जहि hiaaü तुह ण णाअम् // लोचनम् स स पूर्वपूर्वापेक्षया पापीयान् निकृष्टत्वात् / यदिवेयसुनन्तो ऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा / अत्यन्तेति / सो ऽपि प्रकारो ऽस्यैवाङ्गतामेतीति भावः / सुबन्तस्येति / समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोज्यत इति भावः / तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वानत् विप्रलम्भोद्दीपकतामेति / अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे / दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् // अन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं बालप्रिया पृथिव्या इति शेषः / ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राह---इतसुनन्त इति / नन्वस्मिन् पक्षे पापीयो दिवसेति भाव्यमित्यत आह--मुनिनेत्यादि / आर्षो ऽयं प्रयोग इत्यर्थः. a6 पक्षान्तरमाह---णिजन्तो वेति / मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिनाप्रयुक्तो वेत्यर्थः / लोकान् पापीयसः करोतीत्यर्थे पापीयश्शब्दाण्णचि कर्तर्यवि टेर्णिचश्च लोपादकारान्तो ऽयं पापीयशब्द इति भावः / अनुस्वानेत्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयत---सो ऽपीत्यादि / सो ऽपि प्रकारः अत्यन्ततिरस्कृवाच्यो ध्वनिः / रसस्येति / प्रकृतस्य शान्तस्येत्यर्थः / दत्तमिति / न्यक्कार इत्यादिश्लोकेन दर्शितमित्यर्थः / 'तालै, रित्याद्युत्तरमेघसन्देशस्थम् / वैदग्ध्यमिति नर्तनविषयकं वैदगध्यमित्यर्थः / अपसरेत्यादिविरहिण्याश्शठं प्रत्युक्तिः / मे हताक्षिणी इत् छाया / त्वमपसर अपेहि / कुत इत्यत्राह--रोदितुमित्यादि / रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने / मा पुंसय मा अभिवर्धय, मा त्वदभिमुखं विकासयेति / यावत् / पुंस अभिवर्धन इति चुरादी / हृदयं तव न ज्ञातमित छाया / तद्य्वाख्यानम्---तवेत्यादि / एवंरूपमिति / मथि अनासक्तं भावीत्यर्थः / भावार्थमाह---उन्मत्तो हीत्यादि / तिङ्न्त इति अपसरेति यथा वा--- मा पन्थं रुन्धीओ अवेहि bàlaa अहोसि अहिरीओ / अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो // सम्बन्धस्य यथा--- अणणत्त वच्च bàlaa ह्णा अर्न्ति किं मं पुलोएसिएअम् / भो जाआभीरुआणं तडं विअण होरि // लोचनम् कृतमिति / अपसर मा वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः / मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः / वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते // इत्यत्रापेहीति तिङन्तमिदं ध्वनति--त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि / अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति / 'अन्यत्र व्रज बालक' अप्रौढ बुद्धे स्नान्तीं मां किं प्रकर्षेणालोकयस्येतत् / भो इति सोल्लुण्ठमाह्वानम् / जायाभीरुकाणां सम्बन्धितडमेव न भवति / अत्र जायातो ये भीरवस्तेषामेतत्सथानमिति दुरापेतः बालप्रिया तिङन्तशब्द इत्षथः / व्यञ्जक इति / रिर्ष्यादिव्यञ्जक इत्यर्थः / बालकेत्यस्य विवरणम्---अप्रौढेति / णिरिछाओ इत्यस्य छायाविवरणम् / वयं परतन्त्रा इति / शून्यगृहं रक्षणीयं न इति छाया / अस्य व्याख्यानम्--यत इत्यादि / प्रकाशयसीति / सम्भोगेच्छामिति शेषः / अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोरके तु विप्रलम्भ इति भेदः / वृत्तौ--'अण्णत्तेऽति अन्यत्र व्रज बालकस्नान्तीं किं मा प्रलोकयस्येतत् / भो जायाभीरुकाणां तटमेव न भवति // इति / या / जलाशये स्नान्तीं कञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियम् / तडमित्यस्य स्थाने तित्थमिति पाठो ऽपि दृश्येति / तस्य तीर्थमिति छाया / लोचने--सम्बन्धीति षष्ठ्यर्थकथनम् / एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना / उक्तस्यैव विवरणम्---जायात इत्यादि / इति सम्बन्धो दूरापेत इत्यन्वयः / तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत इत्यर्थः / अतो व्रजेति / अनेन सम्बन्धेनेति / षष्ठ्यर्थसम्बन्धेनेत्यर्थर्ः / इर्ष्येति / कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव / अवज्ञातिशये कः / समासानां च वृत्त्यौचित्येन विनियोजने / निपातानां व्यञ्जकत्वं यथा--- अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे / नववारिधरोदयादहोभिर्भवितव्यं च निरातपात्वरम्यैः // इत्यत्र चशब्दः / यथा वा--- मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् / मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु // अत्र तुशब्दः / निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् / उपसर्गाणां व्यञ्चकत्वं यथा--- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः / विश्वासोपगभादभिन्नगतयः शब्दं सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः // लोचनम् सम्बन्ध इत्यनेन समबन्धेनेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः / कृतकेति कग्रहणं तद्धितोपलक्षणार्थम् / कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति / ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः को ऽन्यो जगति कुत्सितः स्थादिति कप्रत्ययो ऽवज्ञातिशयद्योतकः / समासानां चेति / केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः / चशब्द इति जातावेकवचनम् / द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षसमयश्च सममुपनतौ एतदलं प्राणहरणाय / अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् / तुशब्द इति / पश्चात्तापसूचकस्सन् तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यदिति ध्वनतीति भावः / प्रसिद्धमपीति / बालप्रिया जायासक्तिनिमित्तकेर्ष्येत्यर्थः / कग्रहणं तद्धितोपलक्षणार्थमिति / कृतकप्रयोगेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः / व्याचष्टे---कृत इत्यादि / केत्यस्य विवरणम्---कप्रत्ययेति / 'अवज्ञातिशये क' इत्येतद्विवृणोति---य इत्यादि / प्रेमेत्यत्र कामेति च पाठः / केवलानामेवेति पूरितम् / 'अयम्' इत्यादिविक्रमोर्वशीयस्थम् / द्वौ चशब्दाविति / 'उपनतश्च 'भवितव्यञ्जेऽति चशब्दावित्यर्थः / इत्यादौ द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सो ऽपि रसव्यक्त्यनुगुणतयैव निर्देषः / यथा--'प्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्' इत्यादौ / यथा वा---'मनुप्यवृत्त्या समुपाचरन्तम्' इत्यादौ / लोचनम् वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावात्षष्ठ्याद्यश्रवणाल्लिङ्गसंख्यावरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः / प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयन्ध्वनति / 'तापसस्य फलविसेषविषयो 'भिलाषातिरेको ध्वन्यते' इति त्वसत् ; अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् / द्वित्राणामित्यनेनाधिक्यं निरस्यति / सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयो ऽभिव्यक्तः / मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः / योगीश्वरैरप्यसुबोधमीश त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः // सम्यग्भूतमुपांशुकृत्वा आ समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः / बालप्रिया समयश्चेत्यनन्तरं द्वयमिति शेषः / मुहुरित्यादिश्लोकद्वयं शाकृन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातम् / प्रसिद्धिं विवृणोति--वैयाकरणादीत्यादि / गृहेष्वित्यस्योद्धोप्यत इत्यनेन सम्बन्धः / वाचकवैलक्षण्ये हेतुचतुष्टयमाह---प्रागित्यादि / प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति / प्राक्प्रयोगश्च स्वातन्त्रयेण प्रयोगाभावश्च तस्मात् प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयान् उपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगादिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः / षष्ठ्याद्यश्रवणादिति / यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठ्यादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठ्यादिकं न श्रूयते यतस्तस्मादित्यर्थः / लिङ्गेति / निपातार्थस्येति शेषः / समुद्वीक्ष्ये' त्येतद्व्याचष्टे--सम्यगित्यादि / भगवतः सूर्यस्य / मनुष्येति / कृताभिमानी iti'ca पाठः / समुपाचरन्तमित्येतद्विवृणोति---सम्यगित्यादि / 'ये jãvantã'ti / ऊर्जिते गुणिनि दृष्टे सत, ये जीवन्ति स्म उत्कृष्टजीविता अभूवन् / ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः / 'साधुद्धिष' असज्जनान् / साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी / 'पुष्यता' पोषयता / ये स्ववपुषीति पाठे तु जीवन्तीत्यादौ निपातानामपि तथैव / यथा---'अहो बतासि स्पृहणीयवीर्यः' इत्यादौ / यथा वा--- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते / हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता // इत्यादौ / पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहत / यथा--- यद्वञ्जनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति / तत्साधवो नन विदन्त विदन्ति किन्तु कर्तु वृथाप्राणयमस्य न पारयन्ति // इत्यादौ / लोचनम् तथैवेति / रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्देष इत्षथः / श्लाघातिशयो निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते / प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह---पदपौनरुक्त्यमिति / पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् / विदन्तीति / त एव हि सर्वं विदन्ति सुतरामिति ध्वन्यते / वाक्यपौनरुक्त्यं यथा---'पश्य द्वीपादन्यस्मादपि' इति वचनानन्तरं 'कः संदेहः द्वीपादन्यस्मादप' इत्यनेनेप्सितप्राप्तिरविध्नितैव ध्वन्यते / 'किं किम्? स्वस्स्था भवन्ति मयि जीवति' इत्यनेनामर्षातिशयः / 'सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी' इत्युन्मादातिशयः / बालप्रिया वर्तमानसामीप्ये भूते लडिति बोध्यम् / लोचने---ध्वन्यत इति / अत्र यथासंख्यं बोध्यम् / 'यद्वञ्जनेऽति / काव्यप्रकाशे ऽप्युदाहृतम् / द्वीपादित्यादिरत्नावलीस्थम् / स्वस्था इति / वेणीसंहारस्थमिदम् / अमर्षातशय इति / वक्तुर्भीमसेनस्येति शेषः / सर्वेत्यादि विक्रमोर्वशीयस्थम् / उन्मादातिशय इति / वक्तुः पुरूरवस इति शेषः / कालस्य व्यञ्जकत्वं यथा---- समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा / ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा // (समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्जाराः / अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः // इति छाया) अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते / अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् / यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशो ऽपि दृश्यते / यथा---तद्गेहं नतमिति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता धनाभा धटाः / स क्षुदो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता- माश्चर्यं दिवसौर्द्विजो ऽयमियतीं भूमिं समारोपितः // लोचनम् कालस्येति / तिङन्तपदानुप्रवष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्ये ऽन्वयव्यतरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः / रसपरिपोषेति / उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते / अंशांशिकप्रसङ्गादेवाह---यथात्रेति / बालप्रिया ध्वन्यते इत्यस्यानुषङ्गः / भावमाह---तिङन्तेत्यादि / तिङ्न्तपदानुप्रविष्टस्य तिङ्न्तपदबोध्यस्य / कारकेत्यादि / कारकादिचतुष्टयरूपस्येत्यथः / उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रभिप्रायक्रियाफलादिरिति यावत् / भागगतमिति / कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः / वृत्तौ 'समेऽति / समविषमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते / 'manorathànàma'pãti / किमुत जनानामित्यपिशब्दार्थः / 'रसपरिपोषहेतुः प्रकाशत' इत्युक्तं विवृणोति--उत्प्रेक्ष्यमाणः इत्यादि / उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्यमानः / कम्पेति / विरहिजनानामिति शेषः / 'तद्गेहम्' इति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / 'इयतीं भूमि' मिति / समृद्धिसीमामित्यर्थः / भूतिमिति च पाठः / अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशो ऽपि द्योतकः / सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके / अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः / अनया दिशा लोचनम् दिवसार्थे ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनि / सर्वनाम्नां चेति / प्रकृत्यंशस्य चेत्यर्थः / तेन प्रकृत्यंशेन सम्भूत सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् / तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतां मूषकाद्याकीर्णतां ध्वनति / तदिति हि केवलमुच्यमाने समुत्कर्षातिशयो ऽपि संभाव्येत / न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः / एवं सा धेनुरित्यादावपि योज्यम् / एवंविदे च विषये स्मरणाकारद्योतकता तच्छब्दस्य / न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् / अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता / तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यदिति तदिदमंशयोरेव प्राणत्वं योज्यम् / एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् / तेन लोष्टप्रस्तारन्यायेनानन्तवैचत्र्यमुक्तम् / बालप्रिया दिवसैरित्याद्युक्तं विवृणोति - दिवसार्थो हीत्यादि / दिवसार्थः दिवसरूपप्रकृत्यर्थः / अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य / ननु प्रकृत्यंशो द्योतक इत्युकत्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आह---प्रकृत्यंशस्य चेति / सर्वनाम्नाञ्चेति चकारेणोक्तार्थस्य लाभ इति भावः / एवं व्याख्यानेन लब्धमाह---तेनत्यादि / तदिति पदमिति / 'तद्गेह' मित्यत्र तत्पदमित्यर्थः / ध्वनतीति / गेहस्येति शेषः / द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयति---तदित्यादि / सम्भाव्यतेति / व्यङ्ग्यत्वेनेति शेषः / नतभित्तिशब्देनापीति / केवलेनेति विपरिणामेनानुषङ्गः / एते विशेषा इति / मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः / न च उक्ता इति सम्बन्धः / भवेयुरिति शेषः / केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः / ते लोचने इत्यत्र पूर्वमुक्तं स्मारयति---एवंविध इत्यादि / अत एवेति / तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः / स्मृत्यनुभवयोरिति / तच्छब्दगम्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः / अत्यन्तेति / अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः / अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्मप्रकारेण स्मृतिः दिवो लब्धावकाशमित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यम् / तदिदं शब्दादिना योजितेत्यन्वयः / तदिदमंशयोरेवेति / तदित्यादेरिदमित्यादेश्चैवेत्यर्थः / प्रामत्वमिति / चमत्कारकारित्वमित्यर्थः / एवेच्चेत्यादि / द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः / उक्तमिति / दर्शितमित्यर्थः / सहृदयैरन्ये ऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः / एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् / ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव / उक्तमत्र पदानां व्यञ्जकत्वोकत्यवसरे / किञ्जार्थविशेषाक्षेप्यत्वे ऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव / शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् / यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद्दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यम् / लोचनम् / यद्वक्ष्यत्यन्ये ऽपीति / अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति---एतच्चेति / वितत्याभिधाने ऽपि प्रयोजनं स्मारयति---वैचित्र्येणेति / नन्विति / पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तम् / उक्तमत्रेति / न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यात् इति प्रागेवोक्तम् / ननु न गीतादिवद्रसाभिव्यञ्जकत्वे ऽपि शब्दस्य तत्र व्यापारो ऽस्त्येव ; स च व्यञ्जनात्मैवेति भावः / एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् / न चेदमस्माभिरपूर्वमुक्तमित्याह---शब्दविशेषाणां चेति / अन्यत्रेति / भामहविवरणे / विभागेनेति / स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः / रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् / यत्रापीति / स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावे ऽपि व्यञ्जकत्वशक्तेर्भूयसा बालप्रिया अत्रोपष्टम्भकमाह - यद्वत्त्यत्यन्ये ऽपीति / इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः / 'nanvi'tyàdyàkùepasya फलं दर्शयति--पूर्वमित्यादि / अधिकाभिधानार्थे चाक्षिप्तमिति / वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः / वृत्तौ 'ananvita'miti / असङ्गतमित्यर्थः / समाधते--'उक्तम्' इत्यादि / 'उक्तमत्रेऽति / अत्र प्रत्यक्तमित्यर्थः / एतद्विवृणोति---न वाचकत्वमित्यादि / येनेति / वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः / न तु नेत्यस्य व्यापारो ऽस्तीत्यनेनान्वयः / भावमाह---स्रक्चन्दनादय इत्यादि / 'yatràpã'tyàdeþ 'अवसातव्य' मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति---स्रक्चन्दनादिशब्दानामित्यादि / को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् / अन्य एवासौ सहृदयसंवेद्य इति चेत् किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् / पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् / पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् / द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति / तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् / वाचकत्वाश्रयाणांतु लोचनम् दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति / तथाहि-'तटी तारं ताम्यति' इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैः 'स्त्रीति नामापि मधुरं' इति कृत्वा / यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य--- इन्दीवरद्युति यदा बिभृयान्न लक्ष्म स्युर्विस्मयैकसुहृदो ऽस्य यदा विलासाः / स्यान्नाम पुण्यपरिणामवशात्तथापि किं किं कपोलतलकोमलकान्तिरिन्दुः // अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयो ऽत्र परं सौन्दर्यमावहन्ति / अवश्यं चैतदभ्युपगन्तव्यमित्याह---को ऽन्यथेति / असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह--सहृदयेति / पुनरिति / बालप्रिया तदानीमिति / प्रकृतप्रयोगकाल इत्यर्थः / शृङ्गारातिरिक्तवर्णनस्थल इति यावत् / पुंस्त्वनपुंसकत्वे इति / 'तटं त्रिष्वि' त्यनुशासनप्राप्ते ते इत्यर्थः / इन्दीवरेति / पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः / यदेति यदीत्यर्थे / कपोलेति / सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः / केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः / किं किं स्यान्नामेति / नैव स्यादित्यर्थः / अत्रेति / चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः / 'अन्य' इत्यादिशङ्काग्रन्थमवतारयति--असंवेद्य इत्यादि / असाविति प्रसाद एवार्थापेक्षायां तेषां विशेषः / अर्थानपेक्षायां त्वनुप्रासादिरेव / एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते--- _________________________________________________________ प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता / यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् // DhvK_3.17 // __________ प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता / यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् // 17 // प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत / अन्यथा त्वस्य रसमयः श्लोक एको ऽपि सम्यङ्न समप्द्यते / लोचनम् अनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् / मुख्यं चारुत्वमिति / विशेष इति पूर्वेण सम्बन्धः / अर्थापेक्षायामिति / वाच्यापेक्षायामित्यर्थः / अनुप्रासादिरेवेति / शब्दान्तरेण सह या रचना तदपेक्षो ऽसौ विशेष इत्यर्थः / आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः / अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् // 15// ,16 // रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः / उपक्रम्यत इति / विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया / लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः // 17 // ननु 'विभावभावानुभावसञ्चार्यौचित्यचारुणः' इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते / मैवम् ;व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् / तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् / पथ्यानुपयोगो हि न तथा व्याधिं बालप्रिया शब्दगतो विशेष इत्यर्थः / अनियन्त्रितेत्यादिना 'puna'rityàdigranthasya भावार्थ उक्तः / अनुप्रासपदार्थं व्याचष्टे--शब्दान्तरेणेत्यादि / फलितमाह---अत एव रचनयेत्यादि / उपबृंहिताः विशिष्टाः // 15// ,16 // भावमाह--विरोधिनामपीत्यादि / शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः / विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः // 17 // एतदपीति / विरोधिनां परिहरणमपीत्यर्थः / तदभावमात्रमिति / विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः / यत्नत इतीति / यत्नत इत्यादिनेत्यर्थः / वृत्तौ 'शान्ताऽदीति कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते-- _________________________________________________________ विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः / विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् // DhvK_3.18-19 // अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् / परिपोषं गतस्यापि पौनःपुन्येन दीपनम् / रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च // DhvK_3.19 // __________ विरोधिरससम्बन्धिविभावादिपरिग्रहः / विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम् // 18 // अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् / परिपोषं गतस्यापि पौनःपुन्येन दीपनम् / रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च // 19 // प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः / तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने / विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये / विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने / लोचनम् जनयति यद्वदपथ्योपयोगः तदाह---यत्नत इति / 'विभावेऽत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह / 'इतवृत्तेऽत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह / 'उद्दीपनेऽत्यर्धश्लोकोक्तस्य विरुद्धं अकाएड इत्यर्धश्लोकेन / 'रसस्येऽत्यर्धश्लोकोक्तस्य विरुद्धं परिपोषं गतस्येत्यर्धश्लोकेन / 'अलङ्कृतीनाम्' इत्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन / एतत्क्रमेण व्याचष्टे---प्रस्तुतरसापेक्षयेत्यादिना / हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् / विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायितया बालप्रिया '÷çïgàràdã'ci च निर्देशे बीजमाह---हास्यशृङ्गारयारित्यादि / भयानकबीभत्सयोरित्यस्यानन्तरं "÷àntabãbhatsayo"riti च क्वचित् ग्रन्थे पाठः / शान्तशृङ्गारयोर्विरोधे हेतुमाह---प्रशमेति / विरोधादिति / सहानवस्थानादत्यर्थः / प्रतिपत्तर्येकस्मिन् शमे उद्बुद्धे तदव्यवधानेन रागोद्बोधासम्भवादिति भावः / अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायम् / विरोधिरसस्येत्यादिग्रन्थं अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् / यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने / अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड लोचनम् तत्परिग्रहो ऽसम्भवनीय एव तदनुत्थानप्रसङ्गात् / व्यभिचारितया तु परग्रहो भवत्येव / अत एव सामान्येन भावग्रहणम् / वैराग्यकथामिरित वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः / यथा---'प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्' इत्याद्युपक्रम्यार्थान्तरन्यासो 'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति / मनागप निर्वेदानुप्रवेशे सति रतेर्विच्छेदः / ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत / न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् / कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रभृतीन् सङ्गृह्णात / नन्वन्यदनुन्मत्तः कथं वर्णयेत्, किमुत विस्तरत इत्याह---कथञ्जिदन्वितस्येति बालप्रिया विवृणोति---विरोधिन इत्यादि / तदनुत्थानप्रसङ्गादिति / तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः / तदुत्थाने प्रकृतस्थायिनो विच्छेदः स्यादिति भावः / सामान्येनेत्यादि / स्वत एव व्यभिचारिणः व्यभिचारत्वेन स्थायिनश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः / प्रसाद इति / काव्यप्रकाशे ऽप्युदाहृतो ऽयं श्लोकः / 'प्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चितु वचः / निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखम्' इति द्वितीयतृतीयपादौ / हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात् प्रत्येतुं प्रत्यागन्तुम् न प्रभवति स पुनर्नागच्छतीत्यर्थः / अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतो ऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रतिकूल इत्याह---मनागपीत्यादि / निर्वेदानुवेधे इति च पाठः / विच्छद इति / भवेदिति शेषः / अत्र हेतुमाह---ज्ञातेत्यादि / ज्ञातं विषयाणां सतत्वं दुःखमिश्रितत्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः / जीवितसर्वस्वाभिमानमिति / वनितादौ विषय इति शेषः / भजेतेत्यत्र करोत्विति च पाठः / दृष्टान्तमाह--न हीत्यादि / शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजततत्वं येन सः / तदिति / तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः / संवृतिमात्रादृत इति / संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः / संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा वृत्तौ 'कथञ्चिदन्वितस्येऽति / यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः / एतद्ग्रन्थमवतारयति---नन्वित्यादि / अपि तावदिति शब्दाभ्यामिति / एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् / तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदर्वी प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने / अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्क्षयकल्पे सङ्ग्रमे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने / न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् / इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् 'आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः' इत्यादिना / अत एव चेतिवृत्तमात्रवर्णनप्राधान्ये ऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां लोचनम् व्यापारान्तरेति / यथावत्सराजचरिते चतुर्थे ऽङ्के--रत्नावलीनामधेयमप्यगृङ्णतो विजयवर्मवृत्तान्तवर्णने / अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति / अत एव वक्ष्यति--'दैवव्यामोहितत्वम्' इति / पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तम् / कथापुरुषस्येति प्रतिनायकस्येति यावत् / अत एव चेति / यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्रवर्णनप्राधान्ये बालप्रिया रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः / ध्वनतीत्यनेनास्य सम्बन्धः / तद्वर्णनमिति / सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः / अत एवेति / द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः / दैवव्यामोहितत्वमिति / दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः / वेणीसंहारे दुर्योधनस्य तद्गम्यत इति भावः / यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मारयति--पूर्वमित्यादि / कथापुरुषस्येत्यनेन विवक्षितमाह--प्रतिनायकस्येति / न तु प्रधाननायकस्येत्यर्थः / तस्य तथात्वेनौचित्यापातादिति भावः / वृत्तौ 'रसबन्ध' इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः / प्रवृत्तिनिबन्धनमिति / प्रवृत्तिविषय इत्यर्थः / यद्वा रसबन्धे इति सप्तम्यन्तम् / 'प्रवृत्तिनिबन्धनं' प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः / 'अत एवेऽत्यस्यारब्ध इत्यनेन सम्बन्धः / लोचने व्याचष्टे---यत इत्यादि / वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः / युक्तमिति यत्नो ऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन / पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनः--पुन्येन दीपनम् / उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते / तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव / यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने / यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः / एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् / परिकरश्लोकाश्चात्र--- मुख्या व्यापारविषयाः सुकवीनां रसादयः / तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः // नीरसस्तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः / स तेनाकविरेव स्यादन्येनास्मृतलक्षणः // लोचनम् सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः / न ध्वनिप्रतिपादनमात्रेति / व्यङ्ग्यो ऽर्थो भवतु मा वा भूत् कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः / वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे / रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् / रसस्य विरोधायैवेत्यर्थः / नायकं प्रतीति / नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव / तेषामिति रसादीनाम् / तैरिति सुकविभिः / सो ऽपशब्द इति दुर्यश इत्यर्थः / ननु कालिदासः बालप्रिया चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टे---इतिवृत्तेत्यादि / बहुधा व्याचष्ट इति / वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः / तदपीत्यनेनेति / तत्पदोत्तरापिशब्देनेत्यर्थः / नायकं प्रति नायकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोति---नायकस्येत्यादि / भावितव्यमिति / सर्वेषां वीरशब्देन व्यवहारादिति भावः / कातरपुरुषेति / अधीरपुरुषेत्यर्थः / वृत्तौ 'उचितां भङ्गिमन्तरेणे' पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः / तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा // वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः / तदभिप्रायबाह्यो ऽयं नास्माभिर्दर्शितो नयः // इति / _________________________________________________________ विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् / बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला // DhvK_3.20 // __________ विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् / बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला // 20 // स्वसामग्न्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तनां सतामुक्तिरदोषा / बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा / तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते / अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते / अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा / तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव / यथा विप्रलम्भशृङ्गारे तदङ्गानां लोचनम् परिपोषं गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्को ऽयं रसविरोधिनां परिहारनिर्बन्ध इत्याशङ्क्याह--पूर्व इति / न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः / अचिन्त्यहेतुकत्वादुपरिचरितानामिति भावः / इति शब्देन परिकरश्लोकसमाप्तिं सूचयति // 19 // एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं वियतविषयमाह---विवक्षित इती / बाध्यानामिति / बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः / अच्छला निर्देषेत्यर्थः / बाध्यत्वाभिप्रायं व्याचष्टे--बाध्यत्वं हीति / आङ्गभावाभिप्रायमुभयथा व्याचष्टे, बालप्रिया त्येनेन भङ्ग्या तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शितम् / भावार्थमाह--न हीत्यादि / न हि त्यजाम इति सम्बन्धः / वसिष्ठादीनां तत्त्यागे ऽपि न दोष इत्याह---अचिन्त्येत्यादि / अचिन्त्यहेतुकत्वादुपरचरितानामिति च पाठः / उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः // 19 // 'बाध्यानाम्' इत्यादिकारिकाभागं व्याचष्टे---बाध्यत्वेत्यादि / उक्तिरित्यनेनास्य सम्बन्धः / उभयथा व्याचष्ट इति / 'aïgabhàvapràptirhi'tyàdigranthena द्वेधा व्याख्यातवानित्यर्थः / वृत्तौ 'तदङ्गानां व्याध्यादीनाम्' इति / उक्तावविरोध इत्यस्यानुषङ्गः / उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः / तत्पदेनात्र विप्रलम्भपरामर्शः / व्याध्यादीनां व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानाम् / तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् / आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः / करुणसय तु तथाविदे विषये परिपोषो भविष्यतीति चेत्-न; तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् / यत्रतु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः / शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी / दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना लोचनम् तत्र प्रथमं स्वाभाविकप्रकारं निरूपयति---तदङ्गानामिति / निरपेक्षभावतया सापेक्षभाववप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति / ते हि करुणे भवन्त्येव त एव च भवन्तीति / शृङ्गारे तु भवन्त्येव नापि त एवेति / अतदङ्गानामिति / यथालस्यौग्रजुगुप्सानामित्यर्थः / तदङ्गत्वे चेति / 'सर्व एव शृङ्गारे व्यभिचारिण ityuktatvàdi'ti भावः / आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् / प्रस्तुतस्येति / विप्रलम्भस्येत्यर्थः / काव्यार्थत्वमिति / प्रस्तुतत्वमित्यर्थः / नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्क्याह---शृङ्गारे वेति / अदीर्घकाले यत्रमरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् / कदाचिदिति / यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति / यथा--- तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः / बालप्रिया विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयति--निरपेक्षभावतयेत्यादि / ते हीति / व्याध्यादयो हीत्यर्थः / करुणे इत्यादि / करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः / नापीत्यादि / ते एवेति नियमो ऽपि नेत्यर्थः / मरणस्य विप्रलम्भाङ्गत्वसम्भवे मानमाह--सर्व इत्यादि / आलस्यौग्न्यजुगुप्सावर्जास्सर्वं एव व्यभिचारिण इति मुनिना उक्तत्वादित्यर्थः / आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टे---आश्रयस्येत्यादि / वृत्तौ--'शृङ्गारे वेऽत्यादि / 'मरणस्येऽति / नायकयोरेकस्य यन्मरणं तस्येत्यर्थः / अस्य उपनिबन्ध इत्यनेन सम्बन्धः / 'अदीरघेऽति / मरणादूर्ध्वमदीर्घो यः कालस्तस्मिंस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः / लोचने भावमाह--यत्रेत्यादि / विश्रान्तिपदबन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा / तत्र तथाविधस्थले / अस्य मरणस्य / काव्यानुशासने ऽप्येवमुक्तम्--"शृङ्गारे तु मरणाध्यवसायो तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा--- क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपे ऽपि कान्तं मुखम् / किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं पास्यति // लोचनम् पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु // अत्र स्फुटैव रत्यङ्गता मरणस्य / अत एव सुकविना मरणे पदबन्धमात्रं न कृतम्, अनूद्यमानत्वेनैवोपनिबन्धनात् / पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलाभे ऽपि अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते, हन्त तापसवत्सराजे ऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना / तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् / एवं नैसर्गिकाङ्गता व्याख्याता / समारोपितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता / एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति---तत्रेत्यादिना / क्वाकार्यमिति / बालप्रिया मरणादूर्ध्वं झटिति पुनर्योगो वा nibadhyata'iti / तीर्थ इति रघुवंशस्थम् / देहत्यागादिति च पाठः / कान्तया इन्दुमत्या / असौ अजः / रत्यङ्गतेति / रमणाङ्गतेत्यर्थः / मरणस्येति / देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः / प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः / पदबन्धः प्रतीतविश्रान्तेः पदबन्धः / अनूद्यमानत्वेनेति / देहत्यागादित्यनेनेति भावः / अतीति / अतिपरिमितो ऽल्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः / शोकोदय एवेत्यनेनास्य सम्बन्धः / सहृदयानां शोकचर्वणैव भवेदिति तदर्थः / केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षये, तदनुवदन्नाह--अथेत्यादि / अथेति प्रश्ने / प्रतिवक्ति--हन्तेत्यादि / अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते / स्वमतेनोपसंहरति---तस्मादित्यादि / दीघति / दीर्घकालतापदार्थो ऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः / समारापिता त्विति / अङ्गतेति शेषः / एतद्विपरीतेति / वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विपरीतेत्यर्थः / व्याख्यातेति / पदर्शितेत्यर्थः / वृत्तौ 'तस्येऽत्यादि / 'tasya'÷çïgàrasya / यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने / स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा--- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् / मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् // इत्यादौ / समारोपितायामप्यविरोधो यथा---'पाण्डुक्षामम्' इत्यादौ / यथा वा---'कोपात्कोमललोलबाहुलतिकापाशेन' इत्यादौ / इयं लोचनम् वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते / एतच्च द्वितीयोद्द्योतारम्भ एवोक्तमस्माभिः / द्वितीयेति / विपक्षीभूतवैराग्यविभावाद्यवधारणे ऽपि ह्यशक्यविच्छेदत्वेन दार्ढ्यमेवानुरागस्योक्तं भवतीति भावः / समारोपितायामिति / अङ्गभावप्राप्ताविति शेषः / पाण्डुक्षामं वक्त्रं हदयं सरसं तवालसं च वपुः / आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः // अत्र करुणोचितो व्याधिः श्लेषभङ्ग्या स्थापितः कोपादिति बध्वेति हन्यत इति च रौद्रानुभावनां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् / तच्च पूर्वमेवोक्तं 'नातिनिर्वहणैषिता' इत्यत्रान्तरे / बालप्रिया 'अन्तरा' मध्ये / 'प्रवाहविच्छेदः' अनुसन्धानधाराया विच्छेद इत्यर्थः / लोचने---विपज्ञीभूतेति / अनुरागस्य विरोधिभूतेत्यर्थः / अनुरागस्येति / पुण्डरीकगतानुरागस्येत्यर्थः / वृत्तौ 'भ्रमिम्' इति / इदं पाण्डिवत्यादि च काव्यप्रकाशे ऽप्युदाहृतम् / भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः / प्रलयोनष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रयवृत्तिनिरोधः / तमः आन्ध्यम् / जलद एव भुजगस्तज्जम् / विषं जलमेव गरलम् / अत्र करुणोचतव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भे ऽपि सम्भवान्नैसर्गिकी अङ्गता / पाण्डुक्षाममिति / हृदयं उरः / सरसं अन्नरससहितं, यद्वा--चन्दनादिरससहितम् / अलसं बाह्यक्रियायामक्षमम् / क्षेत्रियो देहान्तरे चिकित्स्यो ऽसाध्य इति यावत् / रोगः गदः / क्षेत्रियो रोगः क्षयरोग इति केचित् तम् / आवेदयतीति / वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः / अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादङ्गतेत्याह लोचने - अत्रेत्यादि / श्लेषभङ्ग्येत / उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः / स्थापित इति / आरोपेणाङ्गतया प्रदर्शित इत्यर्थः / बध्वेतीत्यादि / बन्धनादीनामित्यर्थः / तदनिर्वाहादिति / रूपकानिर्वादित्यर्थः / अङ्गत्वमिति / शृङ्गाराङ्गत्वमित्यर्थः / वृत्तौ अङ्गभावगमनं यदियं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः / यथोक्तं 'क्षिप्तो हस्तावलग्नः' इत्यादौ / कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् / अन्यपरत्वे ऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते-- विधौ विरुद्धसमावेशस्य लोचनम् अन्येति / चतुर्थो ऽयं प्रकार इत्यर्थः / पूर्वं हि विरोधिनः प्रस्तुतरसान्तरे ऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरे ऽङ्गभाव इति शेषः / क्षिप्त इति / व्याख्यातमेतत् 'प्रधाने 'न्यत्र वाक्यार्थे' इत्यत्र / नन्वन्यपरत्वे ऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभप्रायेणाह--अन्यपरत्वे ऽपीति / विरोधिनोरति / तत्स्वभावयोरिति हेतुत्वाभिप्रायेम विशेषणम् / उच्यत इति / अयं भावः---सामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ शीतोष्णयोरपि विरोधाभावात् / विधाविति / तदेव कुरु मा कार्षीरिति बालप्रिया चान्या अङ्गभावप्राप्तिरिति सम्बन्धः / 'तस्यामपोऽति / तथाविधाङ्गभावप्राप्तावपीत्यर्थः / अन्येत्यस्य विवरणं लोचने---चतुर्थ इति / पूर्वोक्ताद्विशेषं दर्शयति---पूर्वमित्यादि / विरोधिन इति / विरोधिरसाङ्गास्येत्यर्थः / रसान्तरे रसविशेषे वस्त्वन्तर इति / प्रस्तुते इत्यनुषज्यते / अन्यपरत्वे ऽपीति / अन्याङ्गत्वे ऽपीत्यर्थः / आहेति / पृच्छतीत्यर्थः / विशेषणमिति / अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः / अयं भावः विधावित्यादिग्रन्धस्यायं भावार्थः / क इत्यत्राह--सामग्रीत्यादि / अयमर्थः---पदार्थानां मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः / अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शदीनामुण्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः / एवं तेषां द्रव्यत्वादिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः / शीतस्पर्शासौरभगन्धादीनां स्वाश्रयारब्धद्रव्ये उण्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्रीविशेषानुप्रवेशकृतः, एवं शीतोण्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवेशकृतोबोध्यः / विथिस्थले प्रवृत्तिसामग्रीं निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवेशेन विरोधाविरोधौ ग्राह्याविति / शीतोण्णयोरिति / शीतोण्णस्पर्शयोरित्यर्थः / विरोधाभावादिति / सामग्रीविशेषानुप्रवेशेनेति शेषः / विधावत्यदेर्दृष्टन्तमाह--तदेवेत्यादि / तदित्यनेनैकं कर्म विवक्षितम् / एकदेति शेषः / इति यथेति / इति विधौदुष्टत्वं यथा तथेत्यर्थः / करणाकरणयोरेकेनैकदानुष्ठातुमशक्यत्वादिति भावः / उपष्टम्भकमाह - अत एवेत्यादि / दुष्टत्वं वानुवादे / लोचनम् यथा / विधिशब्देनात्रैकदा प्राधान्यमुच्यते / अत एवातिरात्रे षोडशिनं गृह्णन्तीति विरुद्धविधिर्विकल्पपर्यवसायीति वाक्यविदः / अनुवाद इति / अन्याङ्गतायामित्यर्थः / बालप्रिया अत एव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव / अतिरात्र इत्यादि / अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषम् गृह्णन्ति यथा---- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर / एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः // इत्यादौ / अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति / श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् / त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् / लोचनम् क्रीडाङ्गत्वे न ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयन्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां येन विरोधः स्यात् / केवलं विरुद्धत्वादरुणाधिकरणस्थित्या बालप्रिया गृह्णीयुः इति षोडशिग्रहणं विहितम् / पुनश्च "नातिरात्रे षोडशिनं gçhõàtã"tyanena तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथापि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः / वृत्तौ---'ehã'ti / हे अर्थिन् त्वमेहि आगच्छ / 'eva'miti / उक्तप्रकारेणेत्यर्थः / 'आशेऽति / आशारुपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः / 'अर्थिभिः' याचकैः धनिनः क्रीडन्तीति सम्बन्धः / अत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीत्यादिरीत्या भावाभावरूपयोरपि गमनागमनाद्योः प्रधानभूतक्रीडायां प्रकारतयान्वयेन तदङ्गत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचने--क्रीडाङ्गत्वेनेत्यादि / अत्रेति / एहीत्यादिश्लोक इत्यर्थः / विरुद्धानामर्थानामिति / एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्चार्थानामित्यर्थः / इतीति हेतौ / राजेति / राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावातताथिनौ मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वेयं तन्न्यायेनेत्यर्थः / अन्येति / अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः / औतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेम यः स्वात्मनां परामर्शः प्रतीतः तस्मिन् सत्यपि / अविश्राम्यतामिति / स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः / क्रीडायामङ्गत्वेनान्वयादिति भावः / परस्पररूपेति / परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः / विशेषमाह--केवलमित्यादि / अरुणेति / अरुणाधिकरणन्यायेनेत्यर्थः / सम्भाव्यत इत्यनेनास्य सम्बन्धः / अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथो ऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभक्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात् परस्परान्वयः--- न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् / वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ लोचनम् यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटताम् / ननु प्रधानतया यद्वाच्यं तत्र विधिः / अप्रधानत्वेन तु वाच्ये ऽनुवादः / न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरति---न चेति / प्रधानाप्रधानत्वमात्रकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत एवेति भावः / मुख्यतया च रस एव काव्यवाक्यार्थ इत्युक्तम् / तेनामुख्यतया यत्र सो ऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् / यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाह---वाक्यार्थस्येति / बलप्रिया या गौस्सा अरुणा पिङ्गाक्षीत्यादि / स्पष्टमिदं मीमांसापरिभाषादौ / वाक्यीय इति / वाक्यप्रतिपाद्य इत्यर्थः / एषामित्यादि / य आगच्छति स गच्छतीत्यादिपार्ष्ठिकान्वय इत्यर्थः / विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः / वृत्तौ 'विधिप्रतिषेधयोऽरिति / गमनागमनाद्योरत्यर्थः / 'अनूद्यमानत्वेनेऽति / क्रीजाविधाने इति शेषः / तथेत्याद्युक्तमेव विवृणोति---'श्लोक' इत्यादि / 'vidhãyamànatva'miti / प्राधान्यमित्यर्थः / 'न चेऽत्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचने---नन्वित्यादि / यद्वाच्यमिति / यो वाच्यार्थ इत्यर्थः / तत्र विधिरिति / तस्य विधिरनुवादश्चेति भावः / तेषामित्यादिपरिहारग्रन्थस्य भावमाह--प्रधानेत्यादि / युक्तमित्यन्तेन / विध्यनुवादाविति / अर्थस्येति शेषः / व्यङ्गयतायामपि व्यङ्ग्यत्वे सत्यपि / कुत्रानूद्यमानत्वं रसस्येत्यत्राह---मुख्यतयेत्यादि / सो ऽर्थः व्यङ्ग्यार्थः / यदिवेति पक्षान्तरद्योतकम् / तदाक्षिप्तानां रसानां केन वार्येते / यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निभित्तता तावदवश्यमभ्युपगन्तव्या / तथाप्यत्र श्लोके न विरोधः / यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः / दृश्यते विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् / लोचनम् यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तो ऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति--यैवति / तन्निमित्ततेति / काव्यार्थो विभावादिर्निमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता / अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यसेय विधीयमानस्य शाम्भवशरवह्निजनितदुरित्दाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति सङ्गतिः / विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डुलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते / सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा / ननु विरोधस्तर्हि सर्वत्राकिञ्चित्करः स्यादित्याशङ्क्याह---विरुद्धफलेति / तथा चाहुः---'नोपादानं विरुद्धस्य' इति / नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा बालप्रिया अन्वित्यादि / अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाद्य्वञ्चितत्वादित्यर्थः / तदाह तदभिप्रायेणाह / 'तन्निमित्ततेऽत्येतद्य्वाचष्टे---काव्येत्यादि / अनूद्यमानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन् व्याचष्टे---अनूद्यमाना इत्यादि / हस्तक्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः / हस्तक्षेपस्यानुभावत्वात् अनुभावादय इति वा पाठः / तन्निमित्तमिति / ते निमित्तानि यस्य तदित्यर्थः / रससजातीयमिति / रसात्मकं स्थाय्यात्मकं वेत्यर्थः / यस्य विधीयमानांशस्येत्यस्यैव विवरणम्---शाम्भवेत्यादि / विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाह---तस्मादिति / भावविशेषप्रतीतिरित्येतद्य्वाचष्टे---भावेत्यादि / भावविशेषे इत्यस्य विवरणम्---प्रेयो ऽलङ्कारविषय इति / स क इत्यत्राह---भगवदित्यादि / सर्वत्रेत्यादि / तेजोजलाद्यात्मकविरुद्धोभयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः / नोपादानमिति / नोत्पादनमिति पाठेन भाव्यमिति प्रतिभाति / एवंविधव्रिदेधपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति / एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः / किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति लोचनम् यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह--एवमिति / एतत्परिहरति---अनूद्यमानेति / अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः 'एहि गच्छ पतोत्तिष्ठ' इत्यादिस्तत्र या वार्ता सात्रापीति / एतदुक्तं भवति---'क्षिप्तो हस्तावलग्न' इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्ट्युपपादनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः / यद्यप्यत्र करुणो ऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् / विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् / एवं च सास्रनेत्रोत्पलाभिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्सूचनां कृत्वा / कामीवेत्यत्र यद्यपि प्रणयकोपोचितो ऽभिनयः कृतस्तथापि ततः प्रतीयमानो ऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः / एतं विरोधपरिहारमुपसंहरति---एवमिति / विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह---किञ्चेति / परीक्षकामामिति सामाजिकानां विवेकशालिनाम् / न वैक्लव्यमिति / न तादृशे विषये चित्तद्रुतिरितेपद्यते करुणास्वादविश्रान्त्यभावात् / किन्तु वीरस्य यो ऽसौ क्रोधो व्यभिचारतां प्रतिपद्यते तत्फलरूपो ऽसौ करुणरसः / स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति / बालप्रिया नटशिक्षार्थं विवृणोति---एतदुक्तमित्यादि / प्रदर्शयितव्यः अभिनेतव्यः / उत्प्रेक्षापमाबलेनेति / उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः / कृत्वा अभिनय इति सम्बन्धः / शङ्कते---कामीत्यादि / समाधत्ते---तथापीत्यादि / कृत इति / कृतिविषय इत्यर्थः / भवेदिति शेषः / किञ्चेत्यादिग्रन्थमवतारयति---विषयान्तरे ऽपीत्यादि / विषयान्तरे स्थलान्तरे कुरवकेत्यादौ / प्रकारान्तरेणेति / पञ्चमेन प्रकारेणेत्यर्थः / आहेति / प्रसङ्गादाहेत्यर्थः / तादृशे विषय इति / कुरवकेत्यादद्युदाहरणादावित्यर्थः / वैक्लव्यमित्यस्य प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः / तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् / लोचनम् यथोक्तम्--'रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः' इति / तदाह---प्रीत्यतिशयेति / अत्रोदाहरणम्--- कुरबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन् स्मर्तव्यं ते मुखासवसेवनम् / चरणघटनाशून्यो यास्यस्यशोक सशोकता- मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रयः // भावस्य वेति / तस्मिन् रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य / बालप्रिया विवरणम्---चित्तद्रुतिरिति / कुरवकेति / मुखासवसेवनमित्यपि पाठः / स पादाघातादशोकस्तिलककुरवकौ वीक्षणालङ्गनाभ्याम् स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् // इति वचनमत्रानुसन्धेयम् / वृत्तौ 'करुणो rasa'iti / निबध्यमान इति शेषः / 'प्रीत्यतिशयेऽति / वीररसास्वादेत्यर्थः / 'तस्येऽति / करुणस्येत्यर्थः / 'kuõñha÷aktikatvàdi'ti / अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः / न दोष इत्यनेनास्य सम्बन्धः / 'तद्विरोधविधायिन' इति तस्येत्यस्य विशेषणम् / वीररसास्वादातिशयविरोधविधायिन इत्यर्थः / अकुण्ठशक्तिकत्वादिति पाठे तस्येत्यस्य वीरास्वादस्येत्यर्थः / तद्विरोधविधायिन इति पञ्जम्यन्तं करुणादिति शेषः / निगमयति 'tasmàdi'tyàdi / 'वाक्यार्थीभूतस्येऽति / प्रधानस्य प्रस्तुतस्येत्यर्थः / 'रसविरोधीति वक्तुम्' इति / "virodhirase"tyàdau विरोधिपदेन वक्तुमित्यर्थः / तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः / 'न tvi'tyàdi / अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः / तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो लसः तत्सम्बन्धिपरिग्रहो न दोष इति भावः / यथाक्षिप्तेत्यादौ शृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरिग्रहः / भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचने---तस्मिन्नित्यादि / तस्मिन् रसे प्रकृतरसे / वाक्यार्थभूतस्येत्यस्य विवरणम्---प्रधानभूतस्येति / अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते / यतः प्रकृतिमधुराः पदार्थाः शोचनियतां प्राप्ताः प्रगवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति / यथा--- लोचनम् अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति---अथवेति / अयं चात्र भावः--पूर्वं विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमुक्तम् / अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते---तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तम् / इष्टता च नाम रमणीयतामूला / ततश्च कामीवार्द्रापराघ इत्युत्प्रेक्षयेदमुक्तम् / शांभवशरवह्निचेष्टितावलोकने प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यते / तदाह---भङ्गिविशेषेति / अग्राम्यतया विभावानुभावादिरूपताप्रापणया बालप्रिया अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्रग्रन्थमवतारयति---अधुनेत्यादि / अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः / वृत्तौ 'अथवेऽत्यादि / 'वाक्यार्थभूतस्येऽति / वाच्यस्येत्यर्थः / अपिशब्दः अनन्तरोक्तनीत्या रसपरपोषणे आपाततो विरोधं द्योतयति 'kasyacidi'ti / विभावादिरूपस्य कस्यचिदित्यर्थः / 'करुणरसविषयस्य' कुणाङ्गस्य / 'तादृशेन' वाच्यतया तत्तुल्येन / यद्वा--विरोधिना शृङ्गारवस्तुना शृङ्गाराङ्गेन / उक्तस्योदाहरणमाह---'अयम्' इत्यादि / काव्यप्रकाशेऽप्युदाहृतो ऽयं श्लोकः / प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह---'तदत्रेऽत्यादि / 'व्यवहरति स्मेऽति / करग्रहणादिकमकरोदिति तदर्थः / वृत्तिग्रन्थेन विवक्षिता स्यास्पष्टत्वाद्भावमाह लोचने - अयञ्चात्रेत्यादि / अन्यत्र त्रिपुररिपुप्रभावातिशये / अधुना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः / कथं विरोधीति / करुणस्य विरोधी नेत्यर्थः / विभावादित्युक्तमिति / मुनिनेति शेषः / रमणीयतामूलेति बहुव्रीहिः / इत्युत्प्रेक्षयेति / इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तम् / इदमुक्तमिति / वक्ष्यमाणार्थः प्रकाशित इत्यर्थः / शाम्भवेति / शाम्भववह्नेश्चेष्टितानामवलोकनेनेत्यर्थः / अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः / प्राक्तनेति / प्राक्तनः पूर्वानुभूतः प्रणयकलहवृत्तान्तः करग्रगणासहनादिरित्तयर्थः / स्मर्यमाण इति / त्रिपुरयुवतिभिरिति शेषः / विध्वस्ततयेति / नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित् पाठः / प्रतिपद्यत इति / तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं अयं स रशनोत्कर्षी पीनस्तनविमर्दनः / नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः // इत्यादौ / तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् / तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः / इत्यं च---- क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः / भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव // इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् / एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः / इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते-- लोचनम् ग्राम्योक्तिरहितयेत्यर्थः / अत्रैव दृष्टान्तमाह---यथा अयमिति / अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् / रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी / अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह--इत्थं चेति / होमाग्निधुमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागदुःखोद्भवम् / भयं कुमारीजनोचितः साध्वसः / एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति---एवमिति / तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति //20// तदेवावतारयति---इदानीमित्यादिना / तेषां रसानां क्रम इति योजना / बालप्रिया तदालम्बितं इतिभावं वा उपस्करोतीति भावः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः / अग्राम्यतयेत्यस्यैव विवरणम्--विभावेत्यादि / अत्र भूरिश्रवस इत्यादि / श्लोके ऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यम् / अमुनेति / उक्तेनेत्यर्थः / विवाहकाले कथं बाष्पोद्गम इत्यत आह--होमेति / अयमपि श्लोकः काव्यप्रकाशे उदाहृतः / क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् //20// इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टे---रसानामिति / क्रम इत्यादि / _________________________________________________________ प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने / एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता // DhvK_3.21 // __________ प्रसिद्धे ऽपि प्रबन्धानां नानारसनिबन्धने / एको रसो ऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता // 21 // प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः / ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते-- _________________________________________________________ रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः / नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः // DhvK_3.22 // __________ रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः / नोपहन्त्यङ्गितां सो ऽस्य स्थायित्वेनावभासिनः // 22// प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः लोचनम् प्रसिद्धे ऽपिति / भरतमुनिप्रभृतिभिर्निरूपिते ऽपीत्यर्थः / तेषामिति प्रबन्धानाम् / महाकाव्यादिष्वित्यादिशब्दः प्रकारे / अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् / विप्रकीर्णतयेति / नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः / अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन / युक्ततर इति / यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः // 21 // नन्विति / स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः / रसान्तरेति / प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य बालप्रिया क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः / ग्रसिद्धे ऽपीत्येतद्विवृणोति--भरतेत्यादि / वृत्तिग्रन्धं व्याचष्टे--महेत्यादि / 'युक्ततर' इत्यत्र तरबर्थं दर्शयति---यद्यपित्यादि / तथापि च तस्यापि नायुक्तता इति सम्बन्धः / तस्यापीति / समबकारादेरपीत्यर्थः / एवंविध इति / नानारसको ऽङ्गिभूतैकरसकश्चेत्यर्थः // 21 // 'nanvi'tyàdi÷aïkàgranthasya भावमाह---स्वयमित्यादि / लब्धपरिपीषत्वे इति / रसान्तराणामिति शेषः / नन्वङ्गत्वं मास्त्वित्यत्राह--तेषां चेत्यादि / वृत्तौ स नाङ्गितामुपहन्ति / एतदेवोपपादयितुमुच्यते-- _________________________________________________________ कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते / तथा रसस्यापि विधौ विरोधो नैव विद्यते // DhvK_3.23 // __________ कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते / तथा रसस्यापि विधौ विरोधो नैव विद्यते // 23 // लोचनम् रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः / एतदुक्तं भवति---अङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्न्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति / सर्वत्रैव ह्यङ्गाङ्गिभावे ऽयमेवोदन्तः / यथाह तत्रभवान्--- गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते / प्रधानस्योपकारे हि तथा भूयसि वर्तते // इति // 22 // उपपादयितुमिति / दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः / न्यायेन चैतदेवोपपद्यते; कार्यं हि तावदेकमेवाधिकारिकं व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् / तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः / प्रवाहापतित इति किमत्रापूर्वमिति तात्पर्यम् / तथेति व्यापितया / यदि वा एवकारो भिन्नक्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः / तथा च वृत्तौ वक्ष्यति 'तथैवेऽति / कार्यमिति / 'स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् / बालप्रिया क्वचिद्ग्रन्थे बहुष्विति पाठो न, 'कथमेकस्याङ्गिता न' इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते / कारिकां व्याचष्टे--प्रस्तुतस्येत्यादि / अस्येत्यस्य विवरणम्---तस्येति / कारिकयानया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयति---एतदुक्तमित्यादि / गुण इति / गुणः अङ्गभूतः / अन्येन कृतात्मसंस्कारः सन् तथा कृतात्मसंस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि / श्लोको ऽयं काव्यप्रकाशे ऽपि दर्शितः / निरूपणेनेति / प्रदर्शनेनेत्यर्थः / एतदेवेति / कार्यमित्यादिना वक्ष्यमाणमेवेत्यर्थः / तत्पृष्ठवर्तिनीनामिति / तत्तत्कार्यानुषक्तानामित्यर्थः / नायकचित्तवृत्तीनामिति / नायकपदेन नायकोपनायकादयस्सर्वे ऽत्र विवक्षिताः / तद्बलादेवेति / कार्याणामङ्गाङ्गिभावस्य बलादेवेत्यर्थः / कारिकास्थं तथेति पदं व्याचष्टे---व्यापितयेति / अन्यथापि व्याचष्टे---यदि वेत्यादि / भिन्नक्रम इति / नैवेत्येवकारस्तथेत्यनेन सम्बध्नातीत्यर्थः / सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् / प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते / ननु येषां रसानां परस्पराविरोधः यथा---वीरशृङ्गारयोः शृङ्गारहास्ययो लोचनम् बाजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुः' इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाह---अनुयायीति / अनेन बीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते / कार्यान्तरैरिति / 'आगर्भादाविमर्शाद्वा पताकाविनिवर्तते' इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततो ऽप्यूनव्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः / तथाविध इति / यथा तापसवत्सराजे / एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् / वृत्तिग्रन्थो ऽप्युभयाभिप्रायेणैव नेयः / शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ / हास्यस्य तु स्पष्टमेव तदङ्गत्वम् / हास्यस्य स्वयमपुरुषार्थस्वभावत्वे ऽपि समधिकतररञ्चनोत्पादनेन शृङ्गाराङ्गतयैव तथात्वम् / रौद्रस्यापि तेन कथञ्चिदविरोधः / यथोक्तम्---'शृङ्गारश्च तैः प्रसभं सेव्यते' / बालप्रिया असाविति / अङ्गाङ्गिभाव इत्यर्थः / कार्यपदेन योगव्युत्पत्त्या विवक्षितमर्थं दर्शयन् विवृणोति---स्वल्पमात्रमित्यादि / बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः / अनेनेति / कार्यपदेनेत्यर्थः / कार्यान्तरैरित्यनेन विवक्षितं विवृणोति---आगर्भादित्यादि / ततो ऽप्यूनव्याप्तीति / ततः पताकालक्षणार्थप्रकतेः / तैरित्यन्तेन कार्यान्तरैरित्यस्य विवरणम् / उपसंहरति---इत्येवमित्यादि / उक्त इति / कार्यं कार्यान्तरैरित्याभ्यां बोधित इत्यर्थः / तथाविधे विषये इत्यस्योदाहरणं दर्शयति---यथा तापसेति / सारार्थमाह--एवमित्यादि / अनेनेति / कार्यमित्यादिनेत्यर्थः / अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपितमिति सम्बन्धः / रसानामविरोधमुपपादयति---शृङ्गारेणेत्यादि / अविरोध इति / एकाश्रयत्वे विरोधाभाव इत्यर्थः / तदङ्गत्वं शृङ्गाराङ्गत्वम् / समधिकरञ्जनोत्पादनेनेति / रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतर्योर्वा तत्र भवत्वङ्गाङ्गिभावः / तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः / यथा---शृङ्गारबूभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते-- लोचनम् तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यैरित्यर्थः / केवलं नायिकाविषयमौग्न्यं तत्र परिहर्तव्यम् / असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वूराद्भुतयोः समावेशः / यथाह मुनिः--'वीरस्य चैव यत्कर्म सो 'द्भुतः' इति / वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् / रौद्रकरुणयोरपि मुनिनैवोक्तः---- 'रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः' इति / शृङ्गाराद्भुतयोरिति / यथा रत्नावल्यामैन्द्रजालिकदर्शने / शृङ्गारबीभत्सयोरिति / ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र को ऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वम् / भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ / शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव // 23 // बालप्रिया स्मधिकरसोत्पादनेनेति च पाठः / शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः / तथात्वं पुरुषार्थत्वम् / तेन शृङ्गारेण / उक्तमिति / मुनिनेति शेषः / विशेषमाह--केवलमिति / असम्भाव्येत्यादि / वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति / उक्त इति / अविरोध इति शेषः / अत्रैकालम्बनकत्वेनाविरोधो बोध्यः / रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् / '÷çïgàràdbhutayorapã'ti अविरोध इति शेषः / बाध्यबाधकभावमुक्तं विवृणोति--ययोर्हीत्यादि / ययोरिति / शृङ्गारबीभत्साद्योरित्यर्थः / तत्र तयोः / उक्तार्थे हेतु दर्शयति--आलम्बनेत्यादि / उत्तिष्ठति प्रादुर्भवति / तत इति / आलम्बनादित्यर्थः / जुगुप्सेति / उत्तिष्ठतीत्यनुषङ्गः / इतीति हतौ / समनाश्रयत्वेनेति / एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः / तयोरिति / रतिजुगुप्सयोरित्यर्थः / अन्योन्येति / अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः / एवमेवेति / एकाश्रयत्वेनेत्यर्थः // 23 // _________________________________________________________ अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे / परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता // DhvK_3.24 // __________ अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे / परिपोषं न नेतव्यस्तथा स्यादविरोधिता // 24 // अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषंन नेतव्यः / तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः / उत्कर्षसाम्ये ऽपि तयोर्विरोधासम्भवात् / यथा--- लोचनम् अविरोधी विरोधी वेति / वाग्रहणस्यायमभिप्रायः---अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदा तदविरुद्धो ऽपि रसो निबद्धश्चोद्यावहः / अथ तु युक्त्या ङ्गिनि रसो ऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धो ऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ / विनिवेशनप्रकार एव त्ववधात्व्यमिति / अङ्गिनीति सप्तम्यनादरे / अङ्गिनं रसविशेषमनादृत्य परिपोषपरिहारे त्रीन् प्रकारानाह--तत्रेत्यादिना तृतीय इत्यन्तेन / ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यंन कर्तव्यमित्याशङ्क्याह--उत्कर्षसाम्य इति / एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः / स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् // बालप्रिया अयमिति / वक्ष्यमाण इत्यर्थः / अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः / तदविरुद्धो ऽपीति / अङ्गिरसाविरुद्धो ऽपीत्यर्थः / अङ्गेति / अङ्गत्वप्रापणेनेत्यर्थः / तदिति / तर्हि इत्यर्थः / अङ्गिनीति इति प्रतीकधारणम् / सप्तमिति / अङ्गिनि रसान्तरे इत्यत्र सप्रमीत्यर्थः / अनादर इति / "षष्ठी चानादर" इति सूत्रानुशिष्टा सप्तमीत्यर्थः / रसान्तरपदविवरणम्--रसविशेषमिति / अनादृत्येत्यस्यैव विवरणम्--न्यक्कृत्येनति / इति वाच्य इति / तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्तव्यमिति वक्तव्ये सतीत्यर्थः / वृत्तौ 'tayori'ti / अङ्गिनो रसस्य तदविरोधिनो रसन्तरस्य चेत्यर्थः / कत इति / एकतः एकस्मिन् देशे / अन्यतः अन्यस्मिन् देशे / डोलायितं सन्देहाकुलम् / 'kaõñhadi'ti कण्ठाच्छित्वा / हालं कण्ठादुद्धृत्य / मेखलाया गुणेनैव विषधरपति नेति रूपकम् / 'सन्ध्येऽति / सन्ध्याया नायिकात्वं गम्यते / तस्यां या अभ्यसूया तया हेतुना हसितः पशुपत्तिः सन्ध्यां सेवमानः परमेश्वरो यया सा / हृष्टा सन्तुष्टा श्लोको ऽथं प्रक्षिप्तः / उत्कर्षसाम्यं विवृणोति लोचने---रोदितीत्यादि / इत्यत इति / एकन्तो रुऐ पिआ अण्णन्तो समरतूरणिग्घोसो / णेहेण रणरसेण अ भडस्स दोलाइअं hiaam // यथा वा-- कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन / मिथ्यामन्त्राभिजापस्फुरदघरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वो ऽव्यात् // इत्यत्र / अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः / लोचनम् इति च्छाया / रोदिति प्रियेत्यतो रत्युत्कर्षः / रसरतूर्येति भटस्येति चोत्साहोत्कर्षः / दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् / एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् ; आधिकारिकेष्वितिवृत्तेषु त्रिवर्गफलसमप्राधान्यस्य सम्भवात् / तथाहि---रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति / यथोक्तम्---'कवेः प्रयत्नान्नेतॄणां युक्तानाम्' इत्मलमवान्तरेण बहुना / एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह---अङ्गीति / अनिवेशनमिति / अङ्गभूते बालप्रिया प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः / रत्युत्कर्ष इति / उक्त इति विपरिणामेन सम्बन्धः / उक्तः व्यञ्जितः / तयोरिति / रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः / साम्यमुक्तमिति / अत्र प्रकृतो रसो वीरः भटस्येत्युक्तबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधीहास्यस्समप्राधान्येन दर्शितः / एतदिति / द्वयोरुत्कर्षसाम्यमित्यर्थः / मुक्तकविषयमेवेति / मुक्तके एवेत्यर्थः / त्रिवर्गेति / त्रिवर्गरूपं यत् फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः / समप्राधान्यमेवेति / वीरशृङ्गारयोरिति शेषः / कृत्रानिवेशनमित्यतः पूरयति---अङ्गभूतैति / असाविति / अङ्गभूतो रस इत्यर्थः / अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः / अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः / विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया / यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य / परिपोषरहितस्य रसस्य कथं रसत्वभिति चेत्--उक्तमत्राङ्गिरसापेक्षयेति / अङ्गिनो हि रसस्य लोचनम् रस इति शेषः / नन्वेवं नासौ परितुष्टो भवेदित्याशङ्क्य मतान्तरमाह--निवेशने वेति / अत एव वाग्रहणमुत्तरपक्षदार्ढ्यं सूचयति न विकल्पम् / तथा चैक एवायं प्रकारः / अन्यथा तु द्वौ स्याताम् / अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसन्धानम् / यथा---'कोपात्कोमललोल' इति श्लोके ऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानम् / तृतीयं प्रकारमाह---अङ्गत्वेनेति / अत्र च तापसवत्सराजे वत्सराजस्य पझवतीविषयः सम्भोगशृङ्गार उदाहरणोकर्तव्यः / अन्ये ऽपीति / विभावानुभावानां चापि उत्कर्षो न कर्तव्यो ऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम्, कृतमपि चाङ्गिरसविभावानुभावैरुषबृंहणीयम् / परिपोषिता अपि विरुद्धरसविभावानुभावा अङ्गत्वं प्रतिजागरयितव्या इत्यादि / स्वयं शक्यमुत्प्रेक्षितुम् / एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याह---विरोधिन बालप्रिया रतावङ्गत्वेनेति / उपनिबद्ध इत्यनेनास्य सम्बन्धः / अनुभावद्वारा प्रदर्शित इत्यर्थः / तत्रेति / क्रोधे इत्यर्थः / तद्व्यभिचारितयेति यावत् / उदाहरणीकर्तव्य इति / स तत्राङ्गमिति भावः / अन्ये ऽपीत्याद्युक्तं विवृणोति--विभावेत्यादि / विभावानुभावानामित्यस्य विशेषणम्--अङ्गिरसविरोधिनामिति / निवेशनमेव वेति / षष्ठ्यन्तयोरत्रानुषङ्गः / कृतमपीति / निवेशनमित्यनुषज्यते / अङ्गीति / अङ्गिरसस्य ये विभावानु भावाः तदेकरूपं सत् तदेकरूपतां सम्पाद्येत्यर्थः / बृहंणीयं पोषणीयम् / अङ्गत्वं प्रतिजागरयितव्याः अङ्गतां नेतव्याः विरोध्यविरोधिसाधारणं प्रकारमिति / सम्भवन्तमिति शेषः / विरोधीति / विरोधिविषयः असाधारणश्च यो दोषपरिहारप्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः / सम्भवीति / अत्र पूरयति--प्रधानेत्यादि / वृत्तौ 'एतच्चेऽत्यादि / बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः / केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्--रसानामित्यादि / मतमेतद्विवृणोति--उपकार्येत्यादि / अन्यथेति / स्वचमत्कारविश्रान्तत्वाभाव यावान् परिपोषस्तावांस्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते / एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य वहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशेप्रबन्धेषु स्यादविरोधः / एतच्च सर्वं येषां रसो रसान्तरस व्यभिचारीभवति इति दर्शनं लोचनम् इति / सम्भवीति / प्रधानाविरोधित्वेनेति शेषः / एतच्चेति / उपकार्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात् ; अन्यथा रसत्वायोगात्, तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकत्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्यात्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः / न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समनन्तरमेवोक्तं तदाह--अनभ्युपगच्छतापीति / शब्दमात्रेणासौ नाभ्युपगच्छति / अकाम एवाभ्युपगमयितव्य इति भावः / अन्यस्तु व्याचष्टे--एतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गित्वमिति / एतच्चासत्; एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः बालप्रिया इत्यर्थः / तदभाव इति / रसत्वाभाव इत्यर्थः / कथमङ्गाङ्गितेति / रसयोहङ्गाङ्गिभावः / कथमित्यर्थः / तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः / कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतच्चापेक्षिकमित्यादिग्रन्थो विवृतः / प्रकृष्टत्वं विवृणोति--भूय इत्यादि / अशक्यप्रतिक्षेपमित्यस्य विवरणम्---अभ्युपगन्तव्यमिति / अत्र हेतुमाह--इतिवृत्तेत्यादि / इतिवृत्तघटनायाः कथासङ्घटनस्य / एवमभ्युपगमे उपकार्योपकारकभावो ऽप्यभ्युपगतो भवेदित्याह---भूय इत्यादि / सङ्गतिरिति / सम्बन्ध इत्यर्थः / तदिति / तदेत्यर्थः / न स्यादिति / सङ्गतिरित्यनुषज्यते / न च चमत्कारेति / चमत्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः / तदाहेति / तदभिप्रायेणाहेत्यर्थः / शब्देति / वचनमात्रेणेत्यर्थः / अभ्युपगमयितव्य इति / युक्त्येति शेषः / द्वितीयं मतमिति / मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः / रसानामित्यादि / किन्तु सास्थायिनामिति भावः / तत्रापीति / तन्मते ऽपीत्यर्थः / भूय इत्यादि / तथाच बह्वितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः / सर्वशब्देनेति / सर्वशब्दं प्रयुज्येत्यर्थः / उपसंहार इति / तन्मतेनोच्यते इत्युपसंहार इत्यर्थः / एकपक्षविषय इति / रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः / एतत्पक्षविषय लोचनम् मतान्तरे ऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सो ऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन / येषामिति / भावाध्यायसमाप्तावस्ति श्लोकः--- बहूनां समवेतानां रूपं यस्य भवेद्बहु / स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः // इति / तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायिव्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे / तथा च भागुरिरपि किं रसानामपि स्थायिसञ्चारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति / अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानविभावकस्य निर्वेदस्य शान्ते ; व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्ष्या स्थायित्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थे ऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहुनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो ससीकरणयोग्यः; शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिसञ्चारिभावेनाङ्गाङ्गितोक्तेति / अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु बालप्रिया इति च पाठः / स दुःश्लिष्ट इत्यपकर्षः / बहुनामिति / समवेतानामात्मनिष्ठानाम् बहुनां भावानामिति शेषः / चित्तवृत्तिविशेषाणामित्यर्थः / मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् / रस स्थायीति / रसः स्थायीति छेदः / "खर्परे ÷arã"ti विसर्गलोपः / सः स्थायी रसो मन्तव्य इति योजना / शेषा इति / रसा इति विपरणामेनानुषङ्गः / उक्तमर्थं दर्शयन्नाह--तत्रेत्यादि / तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन / रस्यमानतासमये इति / रस्यमानतायामपीति च पाठः / स्थायिव्यभिचारिभावस्येति / रसानामिति शेषः / तथोचेत्यादि / भागुरिरपि बाढमस्तीत्यम्युपगमेनैवावोचदित्यन्वयः / 'मतान्तर' इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति---अन्ये त्वित्यादि / अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थे ऽङ्क इत्यन्तं तृतीयं बोध्यम् / उन्मादस्येति / वितर्काद्यपेक्षयेति शेषः / समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति / सः स्थायी रसश्च मन्तव्य इति योजना / स्थायीत्यस्य व्याख्यानम्--त्थायिभाव इति / रस इत्यस्य रसीकरणयोग्य इति / शेषा इति / अन्ये भावा इत्यर्थः / न त्वित्यादि / किन्तु स्थायिनामेवेति भावः / युक्तेति / उक्तेति च पाठः / षष्ठ्येत्यादि / रसस्य रसे रसं स्थायीति विग्रह इति भावः / तन्मतेनोच्यते / मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव / एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते / _________________________________________________________ विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता // DhvK_3.25 // __________ विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस्तस्य पोषो ऽप्यदोषता // 25 // / ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी / तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः / तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः / तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने लोचनम् गमिगाम्यादीनामिति समासं पठन्ति / तदाह--मतान्तरे ऽपीति / रसशब्देनेति / 'रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः' इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः // 24 // अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति---एवमिति / तमित्यविरोधोपायम् / विरुद्धेति / विशेषणं हेतुगर्भम् / यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः / तस्येति / तस्य विरोधिनो ऽपि तथाकृतस्य तथानिबद्धस्य बालप्रिया आश्रितादिषु गम्यादीनामिति / द्वितीयया वेति सम्बन्धः / द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् // 24 // साधारणं प्रकारमिति / विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः / उपसंहरन्निति / अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः / असाधारणं विरोधिमात्रविषयकम् / अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः / विरुद्धेतीति / विरुद्धैकाश्रय इतीत्यर्थः / विरुद्धपदं विवृणोति--स्थायीत्यादि / असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् / सः तथाविधः स्थायी / तस्येति / तत्पदार्थं विवृण्वन्नाह---तस्य विरोधिनो ऽपीत्यादि / तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य / अस्यैव विवरणम्---तथानिबद्धस्येति / नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति / एतच्च मदीये ऽर्जुनचरिते ऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् / एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् / द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते-- _________________________________________________________ एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् / रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा // DhvK_3.26 // __________ एकाश्रयत्वे निर्देषो नैरन्तर्ये विरोधवान् / रसान्तरव्यवधिना रसो वल्यङ्ग्यः सुमेधसा // 26 // यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तख्यवधानेन लोचनम् परिपुष्टतायाः प्रत्युत निर्देषता नायकोत्कर्षाधानात् / अपरिपोषणन्तु दोष एवेति यावत् / अपिशब्दो भिन्नक्रमः / एवमेव वृत्तावपि व्याख्यानात् / ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्, तेन विरोधी यथा---भयनोत्साहः, एकाश्रयत्वे ऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः / प्रदर्शितमिति / 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुप्लवो 'भवत्पुरे पुरन्दरद्विषाम्' इत्यादिना // 25 // द्वितीयस्येति / नैरन्तर्यविरोधिनः / तदिति / निर्विरोधित्वम् / एकाश्रयत्वेन बालप्रिया 'पोषे अदोषते' त्येतद्विवृणोति---परीत्यादि / गम्यमर्थमाह--अपरिपोषणन्त्वित्यादि / अपिशब्द इति / 'पोषे ऽप्यदोषतेऽत्यपिशब्द इत्यर्थः / व्याख्यानादिति / तस्य विरोधिनो ऽवपीति व्याख्यानादित्यर्थः / एवं कारिकाव्याख्यानेन 'तत्रेऽत्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं भयेनोत्साह इति / 'नैरन्तर्यविरोधी' त्येतद्विवृणोति---एकेत्यादि / एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः / निरन्तरत्वेनेत्यस्य विवरणम्--निर्व्यवधानत्वेनेति / समुत्थित इति / "श्रवेण तस्य तु ध्वनेर्विलुप्तलबन्धनमशेषदैत्ययोषितां श्लथीबभूव जीवितमि" त्युत्तरार्धम् / किरीटिनो ऽर्जुनस्य धनुर्ध्वनाविति सम्बन्धः / पुरन्दरद्विषामसुराणाम् / उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणेत्यादि // 25 // वृत्तौ 'ऐकाधिकरण्यविरोधिन' इत्यस्य 'अङ्गभावगमने nirvirodhitva'mityanena सम्बन्धः / कारिकायाम् / 'एकाश्रयत्वे नैरन्तर्येऽइत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टे---एकाश्रयत्वेनेत्यादि / निर्देष इत्यस्य व्याख्यानम्---न विरोधीति / प्रबन्धे निवेशायितव्यः / यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ / लोचनम् निमित्तेन यो निर्देषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयावरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः / प्रबन्ध इति बाहुल्यापेक्षं, मुक्तके ऽपि कदाचिदेवं भवेदपि / यद्वक्ष्यति---'एकवाक्यस्थयोरपि' इति / यथेति / तत्र हि--'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः' इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकुत्य क्रमप्रसरसम्भावनाभिप्रायेण कविना निबद्धः 'अहो गीतमहो वादित्रम्' इति / एतदर्थमेव 'व्यक्तिर्व्यञ्जनधातुना' इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति 'निर्देषदर्शनाः कन्यकाः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेऽति / अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेबरास्थिजालावलोकनादिवृत्तान्तः स बालप्रिया विरोधवानित्यस्य विवरणम्---विरोधमेतीति / उत्तरार्धं व्याचष्टे---स इत्यादि / प्रबन्ध इतीति / प्रबन्धे निवेशायितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः / यथा शान्तशृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोति---तत्रेत्यादि / इत्यादिना य उपक्षेपस्त स्मादित्यर्थः / परेति / परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः / शान्तो रस इति निबद्ध इत्यस्यापकर्षः / तस्येत्यादि / शृङ्गारः इत्यद्भुमन्तरीकृत्य निबद्ध इत्यन्वयः / क्रमेति / क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभप्रायस्तेनेत्यर्थः / इत्यादिनिबद्धमिति सम्बन्धः / इति चेति / निर्देषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः / चित्तवृत्तीति / चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते / तद्वचनमाह--पुरुषार्थेत्यादि / सांख्यकारिकायाः पूर्वार्धमिदम् / "प्रकृतेर्विभुत्वयोगान्नटवद्य्ववतिष्ठते लिङम्" इत्युत्तरार्थम् / निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन / 'इदं लिङ्गं' सक्ष्मशरीरम् / 'नटवद्व्यवतिष्ठते' यथा नटो विविधं रूपङ्गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति / किमर्थम्, तत्राह--'पुरुषार्थेऽति / पुरुषार्थफलकमित्यर्थः / तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यवहरतीति यावत् / कुतो ऽस्यइंवविधो महिमेत्यत्राह---'प्रकृतेऽरित्यादि / इति तद्य्वाख्या / शान्तश्च तृष्णाक्षयसुरवस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव / तथा चोक्तम्--- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् / तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् // लोचनम् मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः 'संसर्पद्भिः समन्तात्' इत्यादि / काव्योपनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः / ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्क्याह--शान्तश्चेति / तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः / प्रतीयत एवेति / स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव / अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते / तृष्णासद्भावस्य प्रसज्यप्रतषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् / पर्युदासे त्वस्मत्पक्ष एवायम् / बालप्रिया कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यम् / निवेशित इथि / नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टो ऽयं विषयः / निवृत्तिरूपो निर्वेद इति / निवृत्तिरूपः प्रध्वंसहेतुः / निर्वेद इति / तत्त्वज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः / यद्वा---सर्वतो निवृत्तिरूप इति / सर्वस्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः / निवृत्तिर्नाम काचिच्चित्तवृत्तिः / तस्य स्थायिभूतस्येति / सुखस्येत्यन्तस्य विवरणम् / रस्यमानताकृतो यः परिपोष इति सम्बन्धः / निवृत्तेति / निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भावस्तत्वं तस्य काले प्रसरकाले इति वा पाठः / सम्भाव्यते ज्ञायते / शमः स्थायीति केचित् / तन्मतमाह--अन्य इति / सर्वेति / सर्वासां चित्तवृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः / तृष्णाक्षयशब्दार्थो ऽप्ययमेवेति भावः / अस्येति / शान्तस्येत्यर्थः / सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्तीनामभावस्य विवक्षणेदोषं दर्शयन्नाह--तृष्णेत्यादि / तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधो ऽत्यन्ताभावस्तद्रूपत्वे / सर्वचित्तवृत्तिप्रशमपदार्थस्येति शेषः / चेतोवृत्तित्वाभावेनेति / अभावरूपत्वादिति भावः / भावत्वायोगादिति / भावान्तर्भावासम्भवादित्यर्थः / पर्युदास इति / विवक्षिते इति शेषः / पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः / यथा अधर्मादिपदस्य धर्मवरोधिपापादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वञ्चित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी लोचनम् अन्ये तु--- स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते / पुनर्निमित्तापाये तु शान्त एव प्रलीयते // इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षणा अनुपजातविशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते / एतच्च नातीवास्मत्पक्षाद्दूरम् / प्रागभावप्रध्वंसाभावकृतस्तु विशेषः / युक्तश्च प्रध्वंस एव तृष्णानाम् / यथोक्तम्---'वीतरागजन्मादर्शनात्' इति / प्रतीयत एवेति / मुनिनाप्यङ्गीक्रियत एव 'क्वचिच्छमः' इत्यादि / वदता / न च तदीया पर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् / 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु 'तस्य प्रशान्तवाहिता संस्कारात् / तच्छिद्रेषु प्रत्ययान्तराण संस्कारेभ्यः' बालप्रिया चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् / अस्मत्पक्ष एवायमिति / निर्वेदरूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः / स्वं स्वमिति / षष्ठाध्यायान्तिमभागस्थो ऽयं श्लोकः / अस्मात्पूर्वो ऽयं श्लोकः--- भावा विकारा रत्याद्याः शान्तस्तु प्रकृतर्मतः / विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते // इति / स्वमिति / स्वं स्वीयम् / निमित्तम् वनितादिरूपम् / शान्तान्निर्विकारादन्तः- करणरूपात्प्रकृतेः / भावः रत्यादिः / अनुपेति / अनुपजातविशेषा बाह्यवनितादिविषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः / एतदिति / उक्तमतमित्यर्थः / नातीवेत्यादि / अस्मत्पक्षसन्निकृष्टमित्यर्थः / प्रागभावेति / पक्षस्यास्य सर्वचित्तवृतितिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्रध्वंसाभाव इति विशेष इत्यर्थः / युक्तश्चेत्यादि / तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः / यथोक्तमिति / सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः / न्यायसूत्रकृतेतिशेषः / वीतेति / तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रम् / वीतरागस्य रागादिरहितस्य / जन्मनः अदर्शनात् यतो जन्म न भवति, तस्मादित्यर्थः / किन्तु सरागस्यैव जन्मेति भावः / आत्मनो नित्यत्वसाधकमिदम् / प्रतीयत एवेत्येतदन्यथापि व्याचष्टे--मुनिनेत्यादि / वदता मुनिनेत्यन्वयः / शमपदमत्र योगेन निर्वेदपरमिति भावः / चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः / अतस्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाह---ने चेत्यादि / तदीयेति / शान्तसम्बन्धिनीत्यर्थः / पर्यन्तावस्था निरीहावस्था / अप्रतीयमानतेति / शान्तस्येति शेषः / फलभूमाविति / सुरतावस्थायामित्यर्थः / पूर्वभूमावित्यादि / पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टेवेति सम्बन्धः / चित्तस्य क्षिप्ताद्या लोचनम् इत सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव / ननु न प्रतीयते नास्य विभावाः सन्तीत चेत्--न; प्रतीयत एव तावदसौ / तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायी च दर्शितः / ननु तत्र हृदयसंवादाभावाद्रस्यमानतैव नोपपन्ना / क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तम् / ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति / तर्हि वीतरागाणं शृङ्गारो न बालप्रिया नानावस्थाः, ता भूमय इत्युच्यन्ते / प्रशान्तेत्यादि / "तस्य प्रशान्तवाहितासंस्कारात्, तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः" इमे योगसूत्रे / अत्राद्यस्येयं भोजवृत्तिः-- "तस्य चेतसः उक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृशप्रवाहपरिणाम चित्तं भवतीत्यर्थः" इति / सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे / अस्यापीयं भोजवृत्तिः---"तस्मिन् समाधौ स्थितस्य छिद्रेव्यन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्यो ऽपि भवन्ति" इति / चित्राकारेति / विस्मयावहेत्यर्थः / राज्येत्यादि / चेष्टेति शेषः / अत्र समाधिकाले यमादिचेष्टा व्यत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः / जनकादेरिति / जनकमहाराजो महायोगीति प्रसिद्धिः / इतीति हेतौ / यमेति / यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भवादित्यर्थः / प्रतीयत एवेति / शान्तो रस इति शेषः / शङ्कते---नन्वित्यादि / नन प्रतीयत इति / शान्त इति शेषः / कुत इत्यत्राह---नास्येत्यादि / समाधत्ते---नेति / के वा विमाबा इत्यत्राह---तस्येत्यादि / तस्य च विभावैर्भवितव्यमेवेत्यन्वयः / तानाह---प्राक्तनेत्यादि / प्राक्तनानां कुशलानां सत्कर्मणां परिपाकः तथा परमेश्वरानुग्रहः तथाध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु बीतरागेषु च परिशीलनं तदादिभिरित्यर्थः / उपसंहरति---इतीत्यादि / इयतैव उक्तप्रकारेणैव / शङ्कते--नन्विति / तत्र शान्ते / हृदयेति / प्रतिपत्तॄणामिति शेषः / समाधत्तं--क इति / सः हृदयसम्वादः उक्तमिति / वृत्तिकृतेति शेषः / 'यदि नामेऽत्यादिग्रन्थमवतारयति---नन्वित्यादि / प्रतीयत इति शान्त इति शेषः / विशेषमाह---सर्वस्येति / प्रतिबन्द्या उत्तरमाह---तर्हित्यादि / सो ऽपि शृङ्गारो ऽपि तदाहेति / तदभिप्रायेणाहेत्यर्थः / नन्वित्यादि / असौ धर्मप्रधानो यदि नाम सर्वजनानभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्य- / न च वीरे तस्यान्तर्भावः कर्तं युक्त- / तस्याभिमानमयत्वेन व्यवस्थापनात् / अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः / तयोश्चैवंविधविशेषसद्भावे ऽपि यद्यैक्यं लोचनम् श्लाध्य इति सो ऽपि रसत्वाच्च्यवतामिति तदाह--यद नामेति / ननु धर्मप्रधानो ऽसौ वीर एवेति सम्भावयमान आह--न चेति / तस्येति / वीरस्य / अभिमानमयत्वेनेति / उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः / अस्य चेति शान्तस्य / तयोश्चेतिर् / इहामयत्वनिरीहत्वाभ्यामत्यन्तविरद्धयोरपीति चशब्दार्थः / वीररौद्रयोस्त्वत्यन्तविरोधो ऽपि नास्ति / समानं रूपं च धर्मार्थकामार्जनोपयोगित्वम् / नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित्, शान्तस्यैवेदं नामान्तरकरणम् / तथा हि मुनिः-- दानवीरं धर्मवीरं युद्धवीरं तथैव च / रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितम् // बालप्रिया वीर एवेति सम्बन्धः / असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः / इतीत्यादि / इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः / वृत्तौ---'न चेऽत्यादि / 'वीरे' धर्मवीरे / 'तस्य' शान्तस्य न च युक्त इति सम्बन्धः / 'तस्येऽति / वीरस्येत्यर्थः / 'अभिमानमयत्वेन, गर्वमयत्वेन / इममर्थं विवृणोति लोचने--उत्साहो हीत्यादि / उत्साहः वीरस्थायी / एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः / तयोश्चेति चकारार्थमाह--इहेत्यादि / तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोति--वीररौद्रयोरित्यादि / धर्मेति / धर्मर्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः / अतस्तयोरैक्यं स्यादिति भावः / दयावीरादीनामित्यादिग्रन्थमवतारयति--नन्वित्यादि / एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे / दयावीर इत्यादि / दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः / दयावीर इत्यस्यानन्तरं 'को ऽभिधीयताऽमिति च पाठः / प्रतिवक्ति--नासावित्यादि / दयावीर इत्यनुषज्यते / असौ कश्चिन्नेति / धर्मवीरो दानवीरो वा नेत्यर्थः / तर्हि किमात्मक इत्यत्राह--शान्तस्यैवेत्यादि / इदं दयावीर इत्येतत् / शान्तस्यैव नामान्तरकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः / कुत मुनवचनं प्रमाणयति--तथेत्यादि / तथाहीति / दयावीरस्य शान्तान्तर्भावाद्धेतोरित्यर्थः त्रैविध्यमेवाभ्यधादित्यनेनास्य सम्बन्धः / दानवीरमिति / त्रिविधसम्मितमिति / त्रैविध्येन विभक्तमित्यर्थः / परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः / दयावीरादीनां च चित्तवृत्तिवशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः / तदेवमस्ति शान्तो रसः / तस्य चाविरुद्धरसव्यवधाने प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् / यथा प्रदर्शिते विषये / लोचनम् इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् / तदाह--दयावीरादीनाञ्चेत्यादिग्रहणेन / विषयजुगुप्सारूपत्वाद्बीभत्से ऽन्तर्भावः शङ्क्यते / सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् / आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः / तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् / मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः / स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना // 26 // बालप्रिया आगमपुरस्सरमिति / ब्रह्मा प्राहेत्यक्तेरिति भावः / त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः / 'दयावीरादीनां चे' तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातो ऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् / यदि वा तथा ग्रन्थे पठनीयमिति बोध्यम् / वृत्तौ 'चित्तवृत्तिवशेषाणाऽमिति / चर्व्यमाणानामिति शेषः / दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः / 'सर्वाकारम्' इति क्रियाविशेषणम् / सर्वथेत्यर्थः / 'अहङ्काररहितत्वेनेऽति हेतौ तृतीया, रहितत्वे इति च पाठः / नायकस्येति शेषः / 'इतरथा' अहङ्कारसहितत्वे / शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्से ऽन्तर्भाव इति केचित् / तन्मतं प्रसङ्गान्निराकरोति लोचने---विषयेत्यादि / विषयजुगुप्सारूपत्वादिति / शान्तस्येति शेषः / अस्येत्यपकर्षो वा / शङ्क्यत इति / कैश्चिदिति शेषः / वस्तुतो नैवमित्याह--सा त्वित्यादि / सा जुगुप्सा / अस्य शान्तस्य / तस्याः जुगुप्सायाः / शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह--मोक्षेत्यादि / स चेति / शान्तश्चेत्यर्थः / बह्वित्यादि / वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः // 26 // एतदेव स्थिरीकर्तुमिदमुच्यते-- _________________________________________________________ रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि / निवर्तते हि रसयोः समावेशे विरोधिता // DhvK_3.27 // __________ रसान्तरान्तरितयोरेकवाक्यस्थयोरपि / निवर्तते हि रसयोः समावेशे विरोधिता // 27 // रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः / यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते / यथा--- भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः / गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः // सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् / संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः // विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् / निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् // लोचनम् स्थिरीकर्तुमिति / शिष्यबुद्धावित्यर्थः / अपिशब्देन प्रबन्धविषयतया सिद्धो ऽयमर्थ इति दर्शयति---भूरेण्विति / विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तम् / स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति, बालप्रिया अपिशब्देनेति / 'ekavàkyasthayorapã'tyapi÷abdenetyarthaþ / वृत्तौ---'bhåreõvi'tyàdi / इदं काव्यप्रकाशे ऽप्युदाहृतम् / वीराः पतितान् स्वदेहानपश्यन्नित सम्बन्धः / यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् / 'दीग्धान्' व्याप्तान् 'वासितेऽति / सुरभीकृतेत्यर्थः / 'बाहुमध्यं' बक्षः / 'क्रव्यभुजां' मांसाशिनाम् / चन्दनवारीणां सेको यत्र तादृशैः / 'कल्पलतादुकूलैः' कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा--कल्पलता एव दुकूलानि तैः / 'ललनाः' स्वर्वेश्याः / लोचने---विशेषणैरिति / भूरेण्वित्यादिदेहविशेषणैरित्यर्थः / असम्भावनास्पदम् स्वीयत्वसम्भावनाया अभावस्य निमित्तम् / दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् / उक्तं व्यञ्जितम् / ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात् ; प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह--स्वेत्यादि / देहत्वाभिमानादिति / वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः / इत्यादौ / अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी / _________________________________________________________ विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् / विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ // DhvK_3.28 // __________ विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् / विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ // 28 // यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शृङ्गारे / स हि रतपारिपोषात्मकत्वाद्रतेश्च लोचनम् अन्यथा विभिन्नविषयत्वात्को विरोधः / ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते / भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना / तदाह--तदङ्गयोर्वेति / तयोरङ्गे तत्स्थायिभावावित्यर्थः / वीररसेति / 'वीराः स्वदेहान्' इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावे ऽपि सुतरां वीरस्य व्यवधायकतेति भावः // 27 // अन्यत्र चेति मुक्तकादौ / सहि शृङ्गारः सुकुमारतम इति सम्बन्धः / सुकुमारस्तावद्रसजातीयः बालप्रिया एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः / तादात्म्येति / प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः / तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः / 'तदङ्गयोर्वेऽति ग्रन्थमवतारयति--नन्वित्यादि / वीर एवेति / साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः / तत्स्थायिभावाविति / शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः / इत्यादिनेति / वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः / उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः / अवगत्येत्यनन्तरं वीरो रस इति शेषः / वीरव्यवधानं विवृणोति--कर्तृकर्मणोरित्यादि / कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च / समस्तेत्यादि / अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः / इतीति हेतौ / भाव इति / अयमर्थः--'bhåreõvi'tyàdivi÷eùaõàrthabodhe बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः / श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति // 27 // 'प्रबन्धे ऽन्यत्र चेऽत्यत्रान्यत्रपदं व्यापष्टे--मुक्तकादाविति / 'सुकुमारतमो हि स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते / _________________________________________________________ अवधानातिशयवान् रसे तत्रैव सत्-कविः / भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते // DhvK_3.29 // __________ अवधानातशयवान्रसे तत्रैव सत्कविः / भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते // 29 // तत्रैव च रसे सर्वेभ्यो ऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् / तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति / शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः / एवं च सति-- _________________________________________________________ विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा / तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति // DhvK_3.30 // __________ विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा / तद्विरुद्धरसस्पर्शस्तदङ्गानां दुष्यत // 30 // लोचनम् ततो ऽपि करुणस्ततो ऽपि शृङ्गार इति तमप्रत्ययः // 28-29 // एवं चेति / यतो ऽसौ सर्वसंवादीत्यर्थः / तदिति / शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गाराङ्गानां सम्बन्धी स्पर्शो न दुष्टः / तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया शृङ्गाराङ्गभावमुपागमन् / यथा ममैव स्तोत्रे--- त्वां चन्द्रचूडं सहसा स्पृशन्ती प्राणैश्वरं गाढवियोगतप्ता / सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे // बालप्रिया स' इति कारिकापाठाभिप्रायेण व्याचष्टे---स हीत्यादि / रसजातीय इति / रसत्वजातिमानित्यर्थः // 28-29 // 'एवञ्चेऽत्येतत् व्याचष्टे--यत इति / शृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः / 'vineyàni'tyàdyarthaü व्याख्यास्यन्नादौ तद्विरुद्धेत्याद्युत्तरार्धं व्याचष्टे--तदित्यादि / भावार्थमाह--तयेत्यादि / रसान्तरेति / शान्तादीत्यर्थः / यया शृङ्गाराङ्गभावमुपागमन्निति / यया भङ्ग्या वर्णनया शृङ्गारविभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः / अत्रोदाहरणमाह--त्वामित्यादि / गाढवियोगेन गाढं गाढेन वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती / सा विषयान्तरसञ्चारिणी मे संवित् अन्तःकरणं तद्वृत्तिर्वात्वां स्पृशन्ती किञ्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति / शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति / सदाचारोपदेशरूपा हि नाटकादिगोष्ठी लोचनम् इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणम् / विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः / वाग्रहणेन पक्षान्तरमुच्यते / तदेव व्याचष्टे--न केवलमिति / वाशब्दस्यैतद्य्वाख्यानम् / अविरोधलक्षणं परिपोषपरिहारादि पूर्वोक्तम् / विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्यवधाने नापि लभ्येते यथान्यैर्व्याख्याते / सुखमिति / रञ्जनापुरःसरमित्यर्थः / ननु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्क्याह--सदाचारेति / बालप्रिया ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितम् / अपिशब्द आपाततो विरोधं द्योतयति / विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानम् / अनेन ध्येयमात्रविषयकज्ञानं दर्शितम् / यद्वा--विलीयापि विलीयते द्रवीभूयापि अत्यन्तं द्रुता भवतीत्यर्थः / भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किञ्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः / अत्र संविदादौ विरहतप्तनायिकात्वादिप्रतीत्या शृङ्गारविभावत्वादिप्राप्तिः, तदाह--शृङ्गारभङ्ग्या निरूपणमिति / पूर्वार्धं व्याचष्टे--विनेयानित्यादि / एवकारस्य नञा सम्बन्ध इति दर्शयति---नैवेति / पक्षान्तरमिति / अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तेभ्यः पक्षेभ्यो ऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः / एतद्य्वाख्यानमिति / स न केवलमित्यादिव्याख्यानमित्यर्थः / अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टे---परिपोषेत्यादि / 'vineyàni'tyàdi 'तदर्थमपि वेऽत्यन्तं 'vineyàni'tyàdivçttervivaraõaü, 'स क्रियमाण' इत्यस्य विवरणं 'विरुद्धसमावेश' इति / फलितमाह--न केवलं पूर्वोक्तैः प्रकारेरिति / विरुद्धसमावेशो न दुष्यतीति शेषः / किन्त्वेवं क्रियमाणो ऽपि न दुष्यतीति भावः / विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनति---न त्वित्यादि / नास्ते इत्यन्वयः / न भवतीत्यर्थः / व्यवधानेति / रसान्तरेण यद्व्यववधानमव्यवधानं वा तेनापीत्यर्थः / क्वचिल्लभ्यत इति / काव्यशोभा नेत्यनयोरनुषङ्गः / यथेत्यादि / तथेति पूर्वेण सम्बन्धः / अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा काव्यशोभार्थं वेति विकल्पपरं बोध्यम् / वृत्तौ 'vineyàni'tyàdyuktasyaiva विवरणम्---'शृङ्गारेऽत्यादि / विनेयजनहितार्थमेव मुनिभिरवतारिता / किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी / ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः / किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् // इत्यादिषु नास्ति रसविरोधदोषः / लोचनम् मुनिभिरिति---भरतादिभिरित्यर्थः / एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् / ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः / न; अस्ति प्रकारान्तरं, तदाह--किं चेति / शोभातिशयमिति / अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः / यथोक्तम्---'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्कारा' इति / मत्ताङ्गनेति / अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति बालप्रिया तत्र सुखमित्येतद्व्याचष्टे--रञ्जनेति / एतच्चेत्यादि / प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य / नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः / इतीति हेतौ / किञ्चेत्यादिकमवतारयति---नन्वित्यादि / शृङ्गाराङ्गतेति / शृङ्गारविभावानुभावतेत्यर्थः / समाधत्ते--नेति / तदिति / प्रकारान्तरमित्यर्थः / शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे--अलङ्कारेत्यादि / 'satya'mityàdi / सत्यमित्यर्धाङ्कीकारे / 'रामाः' रमण्यः कामा इति च पाठः 'विभूतयः' ऐश्वर्याणि / 'मत्तेऽति / मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष- स इव लोलमस्थिरम् / 'hã'ti प्रसिद्धौ / रामादीनां मनोरमत्वे ऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वे ऽपि तास्सर्वा निष्फला एवेति भावः / उक्तमर्थं लोचने विवृणोति--अत्रेत्यादि / सर्वस्यानित्यत्व इति / समस्तानित्यत्वे इति च पाठः / सर्वजीवितस्यास्थिरत्वे इत्यर्थः / न कृत इति सम्बन्धः / कस्यचिद्विभावस्य शान्तादिविभावस्य / शृङ्गारभङ्ग्या शृङ्गारविभावत्वयोजनेन / सत्यमितीति / _________________________________________________________ विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः / विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित् // DhvK_3.31 // __________ विज्ञायेत्थं रसादीनामविरोधविरोधयोः / विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् // 31 // इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति / एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते-- _________________________________________________________ वाच्यानां वाचकानां च यद् औचित्येन योजनम् / रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः // DhvK_3.32 // __________ वाच्यानां वाचकानां च यदौचित्येन योजनम् / रसादिविषयेणैतत्कर्म मुख्यं महाकवेः // 32 // लोचनम् परहृदयानुप्रवेशेनोक्तम्; न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः // 3.0 // तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह--विज्ञायेत्थमिति // 31 // रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति / तद्विषयस्येति / रसादिविषयस्य / तदिति बालप्रिया इत्यनेनेत्यर्थः / परेति / पराभिमतार्थाङ्कीकारेणेत्यर्थः / अलीकेति / अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः / यस्येति / जीवितस्येत्यर्थः / तत्र जीविते / तत्र लोलतायामुपमानतेति सम्बन्धः / तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः / सम्भाव्येति / सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः / तदुक्तेः फलमाह--प्रियेत्यादि / तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः / तत्प्रीत्या इति च पाठः / विनेय इति / व्युत्पाद्यो राजकुमारादिरित्यर्थः / तथा च यया कयापि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः // 3.0 // 'विज्ञायेऽत्यादिकारिकामवतारयति---तदेतदित्यादि // 3.1 // रसादिष्वित्यस्य विवरणम्---रसादिविषये इति / 'व्यञ्जकवाच्येऽत्यादिग्रन्थं वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणउचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म / अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् / एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह-- _________________________________________________________ रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः / औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः // DhvK_3.33 // __________ रसाद्यनुगुणत्वेन व्यवहारो ऽर्थशब्दयोः / औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः // 33 // व्यवहारो हि वृत्तिरित्युच्यते / तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः / वाचकाश्रयाश्चोपनागरिकाद्याः / वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपिनाट्यस्य काव्यस्य च च्छायामावहन्ति / रसादयो हि द्वयोरपि तयोर्जीवभूताः / इतिवृत्तादि तु शरीरभूतमेव / लोचनम् उपयोगित्वम् मुख्यमिति / 'आलोकार्थी' इत्यत्र यदुक्तं तदेवोपसंहृतम् / महाकवेरिति सिद्धवत्फलनिरूपणम् / एवं हि महाकवित्वं नान्यथेत्यर्थः / इतिवृत्तविशेषाणामिति / इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः--'विभावभावानुभावसञ्चार्यौचित्यचारुणः / विधिः कथाशरीरस्य' इत्यादिना / काव्यार्थीकृत्येति / अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः / एतच्च निर्णीतमाद्योद्द्योते--'काव्यस्यात्मा स एवार्थः' इत्यत्रान्तरे // 3.2 // एतच्चेति / यदस्माभिरुक्तमित्यर्थः / भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति / द्वयोरपि तयोरिति / वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः / जीवभूता इति / 'वृत्तयः काव्यमातृकाः' इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयणोपदेशेन रसस्यैवजीवितत्वमुक्तम् / भामहादिभिश्च-- स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते / प्रथमालीढमधवः पिबन्ति कटुभेषजम् // बालप्रिया व्याचष्टे--व्यञ्जकानीत्यादि / आलोकार्थीत्यादि / आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः // 3.2 // अत्र केचिदाहुः--'गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः / रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्' इति / अत्रोच्यते--यदि रसादिमयमेव वाय्यं यथा गौरत्वमयं शरीरम् / एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयो ऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् / न चैवम्; तथा चैतत्प्रतिपादितमेव प्रथमोद्द्योते / लोचनम् इत्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः / शरीरभूतमिति / 'इतिवृत्तं हि नाट्यस्य शरीरं' इति मुनिः / नाट्यं च रस एवेत्युक्तं प्राक् / गुणगुणिव्यवहार इति / अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः / न त्विति / क्रमस्यासंवेदनादिति भावः / प्रथमेति / 'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते' इत्यादिना प्रतिपादितमदः / बालप्रिया कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान् व्यवहारो यः, एता वृत्तयः एताः द्विवधाः स्थिताश्चेत्यन्वयः / लोचने---रसोपयोगजीवित इति / रसोपयोग एव जीवितं यस्य स इत्यर्थः / शेषं सर्वं स्पष्टम् / 'गुणगुणिव्यवहार' इत्यस्य व्याख्यानम्--धर्मधर्मिव्यवहार इति / अत्र हेतुं दर्शयति---अत्यन्तेत्यादि / गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः / अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः / न तु पृथग्भूतमित्यत्र हेतुमाह--क्रमस्यासंवेदनादिति / वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः / वृत्तौ---'yadã'tyàdyanuvàdaþ / अत्र दृष्टान्तमाह--'यथेऽत्यादि / 'गौरत्वमयं ÷arãra'miti गुणगुणिनोस्तादात्मयेन व्यवहारः / 'एवं satã'ti / वाच्यस्य रसादिमयत्वे सतीत्यर्थः / प्रतिभासेरन्नित्यनेनास्य सम्बन्धः / दृष्टान्तप्रदर्शनपूर्वकमाह---'यथेऽत्यादि / 'नियमेनैव भासत' इति / द्रव्यप्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः / 'तथेऽति / नियमेनैवेत्यस्यानुषङ्गः / 'pratibhàseranni'ti / यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः / अत्रेष्टापत्तिं परिहरति--'न caiva'miti / 'स्यान्मतम्' इति शङ्काद्योतकम् / जात्यत्वमिवेति योजना / जात्यत्वमुत्कृष्टरत्नगतो स्यान्मतम्; रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यनां रसादिरूपत्वमिति / नैवम्; यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत / न चैवम्; लोचनम् ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् / माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासे ऽपि सर्वस्य नियमेन भातीत्याशङ्कते---स्यादिति / एतत्परिहरति---नैवमिति / एतदुक्तं भवति---अत्यन्तोन्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतम् / उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् / रसादीनां चोन्मग्नतास्त्येवेत्येवं केचिदेतं ग्रन्थमनैषुः / अस्मद्गुरवस्त्वाहुः---अत्रोच्यत इत्यनेनेदमुच्यते-- यदि रसादयो बालप्रिया जातिविशेषः / यता मालत्यां "जात्येन चन्द्रमणिनेव mahãdharasye"ti / 'प्रतिपत्तृविशेषतः' ज्ञातृविशेषेण कर्त्रा / स्यादित्यादिग्रन्थमवतारयति लोचने---नन्वित्यादि / यदित्यादि / यत् गौरत्वादि / यस्य शरीरादेः / तत् गौरत्वादि / तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः / यत्र यत्र यद्धर्मत्वं तत्र प्रत्यक्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् / अनैकान्तिकमिति / व्यभिचारीत्यर्थः / कुत्र व्यभिचार इत्यत आह---माणिक्येत्यादि / तत्प्रतिभासे माणिक्यभाने / न भातीति / तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः / वृत्तौ---'यथेऽत्यादि / 'जात्यत्वेन' जात्यत्वप्रकारेण / 'भासमाने' प्रतिपत्तृविशेषगतसाक्षात्कारविषये / रत्नस्वरूपानतरिक्तत्वं रत्नादभिन्नत्वम् / 'तस्य' जात्यत्वस्य / 'लक्ष्यते' ज्ञायते / 'विभावेऽति / विभावानुभावादरूपं यद्वाच्यं तस्मादव्यतरिक्तत्वामित्यर्थः / 'न चैवम्' इति / एवं न लक्ष्यते इत्यर्थः / कुत इत्यत्राह--'न hã'tyàdi / न ह्यवगम इति सम्बन्धः / यत इत्यादि न चैवमित्यन्तस्य परिहारग्रन्थस्य भावमाह लोचने--एतदुक्तमित्यादि / अत्यन्तोन्मग्नस्वभावत्व इति / स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः / सतीत / इत्येतदिति शेषः / तद्धर्मत्वादित्यादि / तद्धर्मत्वादित्यस्य विज्ञेषणमित्यर्थः / कृतमिति / अभिमतमित्यर्थः / यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मग्नस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः / इत्थं च जात्यत्वेन व्यभिचार इत्याह---उन्मग्नेति / उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः / अत्यन्तलीनस्वभावत्वात् अनुन्मग्नस्वभावत्वात् / स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् / एतं ग्रन्थमित / यत इत्यादि न चैवमित्यन्तं ग्रन्थमित्यर्थः / न हि विभावानुभावव्यभिचारिण एव रसा इति कस्याचिदवगमः / अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमो ऽवश्यम्भावी / स तु लाघवान्न प्रकाश्यते 'इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः' इत्युक्तम् / लोचनम् वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा / न तावत्प्रथमः पक्षः, सर्वान् प्रति तथानवभासात् / नापि द्वितीयः, जात्यत्ववदनतिरिक्तत्वेनाप्रकाशनात् / एष च हेतुराद्ये ऽपि पक्षे सङ्गच्छत एव / तदाह---स्यान्मतमित्यादिना न चैवमित्यन्तेन / एतदेव समर्थयति---न हीति / अत एव चेति / यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् / स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् / यस्यापि प्रतीतिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतरित्येवमन्यत्र / ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तम् / तत्कल्पने च प्रमाणं नास्ति / अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य बालप्रिया स्बमतमाह--अस्मादित्यादि / तथानवभासादत्यन्तेन 'प्रतिभासेरन्न चैवम्' इत्यन्तग्रन्थो विवृतः / अप्रकाशनादिति / अप्रकाशादित्यर्थः / आद्ये ऽपि पक्ष इति / रूपादिसदृशा वा इति पक्षे ऽपीत्यर्थः / रूपादीनामनतिरिक्तत्वेन प्रकाशनादित भावः / इत्यन्तेनेति / इतीति शेषः / आहुरिति पूर्वेण सम्बन्धः / वृत्तावत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टे--यतो नेत्यादि / तत्प्रतीतौ रसप्रतीतौ / सर्वथेति / नेत्यस्यानुषङ्गः / नानुपयोगिनी उपयोगिन्येव / क्रमो ऽवश्यंभावीत्यस्य विवरणम्--क्रमेणावश्यं भाव्यमिति / कुत इत्यत्राह---सहेति / उपकारायोगादिति / उपकार्योपकारकभावायोगादित्यर्थः / यस्यापीति / उक्तिः प्रागित्यनेन सम्बन्धः / तस्यापीति / मते इति शेषः / व्यपदेशिवत्वादिति / राहोश्शिर इत्यादिवद्भेग्रन्थमवतारयति---नन्वित्यादि / इत्युक्तमिति / तदुक्त्या क्रमो ऽस्तीत्यावेदितमिति भावः / तत्कल्पन इति / क्रमकल्पन इत्यर्थः / रसप्रतीत्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः / कुतस्येत्युदयस्येत्यस्य विशेषणम् / फलितमाह--ततश्चेत्यादि / सहैव युगपदेव / वचनेत्यादि / वचनवायापारो वाच्यार्थप्रतिपादनम् / ननु शब्द एव प्रकारणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया / न ह शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् / तथा हि गीतादिशब्देभ्यो ऽपि रसाभिव्यक्तिरस्ति / न च तेषामन्तरा वाच्यपरामर्शः / अत्रापी ब्रूमः---प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् / किं तु तद्य्वञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् / तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनम् / अथ लोचनम् पदविरहितस्वरालापगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् / ततश्चैकयैव सामग्न्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिन्दिति तदाह--नन्विति / यत्रापि गीतशब्दानामर्थो ऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् / न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाह---न चेति / तेषामिति गीतादिशब्दानाम् / आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः / अनुमतमिति / 'यत्रार्थः शब्दो वा' इति ह्यवोचामेति भावः / न तर्हीति / ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया; सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् / तदाह---अथेति / तदिदि वाचकशक्तिः / बालप्रिया तदाहेति / उक्तामाशङ्कां 'nanvi'tyàdinà 'परामर्श' इत्यन्तेन प्रदर्शयतीत्यर्थः / 'न चेऽत्यादिग्रन्थमवतारयते--यत्रापीत्यादि / 'anupayoginã'tyatra हेतुमाह--ग्रामेत्यादि / अपेति / अपहस्तितः अनादृतः वाच्यानुसारः वाच्यर्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया / सेति / वाच्यप्रतीतिरित्यर्थः / 'गीतादीनाऽमित्यत्रादिपदार्थमाह---आदीत्यादि / विलपितं विलापः "विलापो 'नर्थकं वच' इत्यमरः / वृत्तौ 'तद्व्यञ्जकत्वम्' इति / प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः / 'तेषां' शब्दानाम् / 'स्वरूपविशेषेऽति / शब्दस्वरूपविशेषेत्यर्थः / 'वाचकेऽति / वाचकशक्तिरभिधा सैव निबन्धनं प्रयोजकं यस्य तत् / व्यक्तेरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः / 'येषाम्' इति / तद्व्यञ्जकत्वमित्यनुषङ्गः / 'tadi'ti व्यञ्जक्तवमित्यर्थः / 'न tarhã'ti / ततश्च व्यञ्जकत्वस्य वाचकशक्तिनिबन्धनत्वाभावे च / गीतवदिति / गीतेन तुल्यमित्यर्थः / न चैवं एवं न भवति च / इतीति हेतौ / वाच्यनिष्ठैव वाच्यविषयिकैव / प्रागत्यादि / तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव / स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते / यद च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यव्च्छिन्नशब्दमात्रसाध्या रसादप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां लोचनम् वाच्यवाचकभावेति / सैव वाचकशक्तिरत्युच्यते / एतदुक्तं भवति--मा भूद्वाच्यं रसादिव्यञ्जकम्; अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्यप्रतीतेः पूर्वभावित्वमिति / ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तुक्वचच्छ्रुते ऽपि काव्येरसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्क्याह--यदि चेति / प्रकरणावगमो हि क उच्यते? किं वाक्यान्तरसहायत्वम्? अथ वाक्यान्तराणां सम्बन्धिवाच्यम् / उभयपरिज्ञाने ऽपि न भवति प्रकृतवाक्यार्थावेदने रसोदयः / बालप्रिया वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः / वृत्तौ 'अथेऽति यदीत्यर्थे / 'tannibandhana'miti / सा निबन्धनं यस्य तदित्यर्थः / व्यञ्जकत्वमित्यनुषङ्गः / 'tadi'ti / तर्हित्यर्थः / 'स तु क्रम' इति / वाच्यप्रतीत्युत्तरकालत्वरूपः क्रमस्त्वित्यर्थः / व्यङ्ग्यप्रतीतेरित्यनुषङ्गः / तन्निबन्धनमित्यत्र तत्प्दं व्याचष्टे लोचने--वाचकशक्तिरिति / सैवेति / स एवेति / च पाठः / वाच्यवाचकभाव एवेत्यर्थः / भावार्थमाह---एतदित्यादि / रसादिव्यञ्जकमिति / रसादिव्यक्तिजनकमित्यर्थः / तत्प्रतीतिरिति / रसादिप्रतीतिरत्यर्थः / तेनेति / शब्देनेत्यर्थः / तस्यां कर्तव्यायामिति / रसादिप्रतीताबुत्पादयितव्यायामित्यर्थः / इतीति हेतौ / नन्वित्यादि / गीतशब्दवदिति / गीतशब्दे इवेत्यर्थः / अत्रापि काव्यशब्दे ऽपि / नन्वेवं यत्र शब्दः श्रुतो ऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आह--यत्त्वित्यादि / यत्तु यत्र / इत्याशङ्क्याहेति / इति शङ्कापूर्वकं समाधानं भवेदित्यन्तग्रन्थेनाहेत्यर्थः / वृत्तौ शब्दमात्रसाध्येत्यत्रत्यमात्रपदार्थविवरणम्---'वाच्यप्रतीतिमन्तरेणैवेऽति / 'तदवधारितेऽति / तत्तर्हि / अवधारितं ज्ञातं प्रकरणं यैस्तेषाम् / 'वाच्येऽत्यादि / तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः / 'असौऽरसादिप्रतीतिः / लोचने विवृणोति--प्रकरणेत्यादि / प्रकरणावगमः अवगम्यः प्रकरणपदार्थः / वाक्येति / वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वान्तरमित्यर्थः / काव्यमात्रश्रवणादेवासौ भवेत् / सहभावे च वाच्यप्रतीतेरनुपयोगः, उपयोगे वा न सहभावः / येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावी लोचनम् स्वयमिति / प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः / न चान्वयव्यतिरेकवतीं वाच्यप्रतीतिमपह्नुत्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितौ मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः / नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम्, सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षणमित्याशङ्क्याह--सहेति / एवं ह्युपयोग इति अनुपकारके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः / उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याह---येषामिति / तद्दृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां समर्थयिष्याम इति भावः / बालप्रिया प्रकृतवाक्यस्येति शेषः / अथेति प्रश्ने / वाक्यान्तराणामित्यादि / वाक्यान्तरतद्वाच्यमित्यर्थः / उभयेति / वाक्यान्तरतद्वाच्योभयेत्यर्थः / प्रकृतवाक्यार्थवेदन इति / प्रकृतवाक्यघटकतत्तत्पदार्थनवगम इत्यर्थः / वाच्यवाचकभावाव्युत्पत्तिमुपपादयति--प्रकरणमात्रमित्यादि / मात्रशब्देन वाच्यस्य व्यवच्छेदः / येषामिति / केषाञ्चित् प्रतिपत्तॄणामित्यर्थः / व्याख्यातमिति / बोधितमित्यर्थः / ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषो ऽपि सहकारी तदभावादेव वाच्यप्रतीतिविरहकाले रसादेरप्रतीतिरिति शङ्कां परिहरति--न चेत्यादि / न च पुष्णित इति सम्बन्धः / अन्वयेति / वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वयव्यतिरेकशालिनीमित्यर्थः / शरणत्वेनेति / प्रयोजकत्वेनेत्यर्थः / रसप्रतीतिपदभावयोरिति शेषः / नन्वित्यादि / उपयोग इति / रसादिप्रतीतिं प्रतीति शेषः / क्रमाश्रयेणेति / वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यरूपक्रमाश्रयेणेत्यर्थः / तर्हि उपयोगः क इत्यत्राह--सहेति / तत् कीदृशमित्याङ्क्याह--एकेति / वाच्यप्रतीतेः रसादिप्रत्यायकसामग्न्यधीनत्वरूपो रसादिसहभाव इति भावः / उपयागाः उपयोगपदार्थः / आशङ्क्येति / आपाततश्शङ्कित्वेत्यर्थः / सहभावे चेत्यादिग्रन्थस्य भावमाह--एवं हीत्यादि / अनुपकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः / मात्रपदार्थं विवृणोति--वस्त्वित्यादि / वस्तु उपकारकत्वरूपस्तदर्थः / पूर्वभावितेति / पूर्वकालवृत्तित्वमित्यर्थः / क्रम इत्यन्तग्रन्थस्य भावमाह--त्वद्दृष्टान्तेनेत्यादि / त्वद्दृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयति---नन्वित्यादि / शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः / क्रमः / तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते / लोचनम् ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्क्याह--तत्त्विति / क्रियापौर्वापर्यमत्यनेन क्रमस्य स्वरूपमाह--क्रियेते इति / क्रिये वाच्यव्यङ्ग्यप्रतीति यदि वाभिधाव्यापारो व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते / क्वेत्याग--रसादौ विषये / कीदृशि? अभिधेयान्तरात्तदभिधेयविशेषाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्कमेणेत्युक्तम् / तथा वाच्येनाविरोधिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः / कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भं हेतुमाह--आशुभाविनीष्विति / अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणानिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम्, तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या / एतदुक्तं भवति---यतो गुणवति काव्ये ऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते / ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आह--आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन् भावयन्ति बालप्रिया शब्दजन्यक्रियेत्यर्थः / क्रियापदार्थमाह--क्रियेते इत्यादि / ते के इत्यत्राह---वाच्येति / शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाह--यदिवेत्यादि / अन्वयं दर्शयति--तयोरित्यादि / तयोः क्रिययोः / अत्र वाच्यव्यङ्ग्यप्रतीतिगतं पौर्वापर्यं तद्य्वापारयोरारोपितं बोध्यम् / रसादौ विषये इति / तथाच वाच्यप्रतीतेः रसादिरूपव्यङ्ग्यप्रतीतेश्चेत्यर्थः / अभिधेयविशेषादिति / तत्तद्वाच्यार्थविशेषादित्यर्थः / फलितमाह---सर्वथेत्यादि / अनभिधेये अभिधेयभिन्ने / अनेनेति / अनभिधेयत्वकथनेनेत्यर्थः / इत्युक्तमिति / इति दर्शितमित्यर्थः / लक्ष्यत एवेति / यथा "भ्रम dhàrmike"tyàdau / इतीति / इत्याकाङ्क्षायामित्यर्थः / निमित्तसप्तमीति / "यस्य च bhàvene"ti सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः / हेत्वन्तरेति / अनन्यसाध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः / अनन्येत्यादिकं व्याचष्टे--घटना इत्यादि / कर्मधारयाभिप्रायेण विग्रहमाह--ताश्चेत्यादि / अनन्यदित्यस्य व्याख्यानम्--तदेवेति / तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः / उक्तमेव विवृणोति--न हीत्यादि / ओजोघटनया करुणादिप्रतीतिर्न हि साध्येत्यन्वयः किन्तु वीरादिप्रतीतिरेवेति भावः / उक्तस्य भावमाह--एतदित्यादि / असङ्कीर्णविषयतयेति / घटनान्तरासङ्कीर्णस्वविषयकत्वेनेत्यर्थः / आशुभाविनीष्वित्येतद्व्याचष्टे--वाच्येत्यादि / ता इति / लोचनम् तदास्वादं विदधतीत्यर्थः / एतदुक्तं भवति--सङ्घटनाव्यङ्ग्यत्वाद्रसादीनामनुपयुक्ते ऽप्यर्थविज्ञाने पूर्वामेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तो ऽपि पश्चादुत्पन्नत्वेन न भाति / अभ्यस्ते हि विषये ऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते / अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितत्वाद्व्याप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति, झटित्युत्पन्नेहि धूमज्ञाने तद्व्याप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ बालप्रिया घटना इत्यर्थः / रसादीनित्यादेर्विवरणम्---तदास्वादमित्यादि / तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोति---एतदित्यादि / सङ्घटनाव्यङ्ग्यत्वादिति / अर्थज्ञानोपयोगं विनापि सङ्घटनया व्यङ्ग्यत्वादत्यर्थः / पूर्वमेव वाच्यार्थज्ञानात्प्रागेव / उचितेति / अभ्यस्तेत्यर्थः / आसूत्रितर्ः इषत्स्फुरितः / तेनेत्यस्य न भातीत्यनेनान्वयः / वाच्येति / वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तो ऽपि विशिष्टो ऽपि; परिस्फुटास्वादः युक्तो ऽपीति च पाठः / पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन / न भातीति / सहृदयानामिति शेषः / अभ्यास इत्यादि / "अभ्यासस्तु समाने विषये j¤ànànàmabhyàvçttari"ti न्यायभाष्ये / प्रणिधानेत्यादि / "सूस्मूर्षया मनसो धारणं praõidhàna"miti न्यायभाष्यम् / धारणमेकाग्रीकरणम् / प्रणिधानादिनेत्यादिपदेन "praõidhànanibandhàbhyàsaliïge"tyàdinyàyasåtroktaliïgàdãnàü ग्रहणम् / विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः / बलवत्वादिति / झटित्युद्बोधकसमवधानरूपदार्ढ्यवत्वादित्यर्थः / प्रबुसुत्सुतयेति / स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः / कूलं पिपतिषतीत्यादिवत् प्रयोगः / अभ्यस्त इत्यादिना समान्यत उक्तं विशिष्य दर्शयति--एवमित्यादि / इत्येवं व्याप्तेरित्यन्वयः / हृदयस्थितत्वादिति / संस्काररूपेणान्तः करणे वर्तमानत्वादित्यर्थः / पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः / मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः / उपयोगीति / वह्न्याद्यनुमिताविति शेषः / इतीति हेतौ / परामर्शेति / परामर्शस्थानीयं भवतीस्पष्टमिदं मतम् / झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः / तद्य्वाप्तीति / धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकुते सतीत्यर्थः / तदित्यादि / ताभ्यां धूमज्ञानव्याप्तिस्मृतिभ्यां विजातीयं यत् प्रणिधानानुकरणादिना प्रणिधानकरणादिना प्रतीत्यन्तरमालोचनरूपं क्वचित्तु लक्ष्यत एव / यथानुरणनरूपव्यङ्ग्यप्रतीतिषु / तत्रापि कथमिति चेदुच्यते-- अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावदभिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीति तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् / यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्य्धर्थमुदाहृतामु गाथासु / तथाविधे च विषये वाच्यव्यङ्ग्येयोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् / शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ--- गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु लोचनम् क्रमो न लक्ष्यते तद्वदिहापि / यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति / चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे--तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतो ऽनन्यसाध्या शब्दव्यापारैकजन्येति / न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना / यत्र तु सङ्घटनाव्यङ्ग्यत्वे नास्ति तत्र लक्ष्यत एवेत्याह--क्वचित्त्विति / तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कते---तत्रापीति / स्फुटमेवेति / अविवक्षितवाच्यस्य पदवाक्यप्रकाशता / तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः // इति हि पूर्वं वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः / गाथास्विति / बालप्रिया तस्य यो ऽनुप्रवेशः तस्य विरहादभावादित्यर्थः / आशुभाविन्यां झटिति भवन्त्याम् / अग्निप्रतीतौ पर्वतादौ वह्रेरनुमित्तौ / क्रम इति / व्याप्तिस्मृतिसहकृतस्य धूमज्ञानस्येति शेषः / उपसंहरति--तद्वदिति / अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यम् / वाच्याविरोधितेत्याद्युवत्या गम्यमर्थमाह--यदीत्यादि / अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाह--तस्येत्यादि / अर्थसतत्त्वमिति / अर्थस्य सङ्गतत्वमित्यर्थः / स्फुटमेव पौर्वापर्यमित्येतदुपपादयति---अविवक्षितेत्यादि / इति हि पूर्वमुक्तं वर्णसङ्घटनादिकमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः / इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचङ्कपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्ग्यालङ्कारप्रतीत्यो / पौर्वापर्यम् / पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये ऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिदेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् / लोचमम् 'भम धम्मिअ' इत्यादिकासु / ताश्च तत्रैव व्याख्याताः / शाब्द्यामिति / शाब्द्यामपीत्यर्थः / उपमावाचकं यथेवादि / अर्थसामर्थ्यादिति / वाक्यार्थसामर्थ्यादिति यावत् / एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयति---पदप्रकाशेति / विशेषणपदस्येति / जड इत्यस्य / योजकमिति / कूप इति च अहमिति चोभयसमानाधिकरणतया संवलनम् / अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः / ये प्रतीति तयोः पौर्वापर्यं क्रमः / सुस्थितं सुलक्षितमितयर्थः / मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति / बालप्रिया येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः / शाब्द्यामपीति / अभिधया शब्दजन्यामपीत्यर्थः / अपिशब्देनाप्रकृतार्थस्य व्यङ्ग्यत्वपक्षः सूच्यते / उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोति---उपमेत्यादि / वृत्तौ 'आक्षिप्तेऽति / उत्पादितेत्यर्थः / 'अभिधेयेऽति / अभिधेयस्य व्यङ्ग्यालङ्कारस्य च ये प्रतीती तयोरित्यर्थः / द्वितीयार्थो ऽप्यभिधेयः तदुपमामात्रं व्यङ्ग्यमिति मताभिप्रायेणेदम्, अनुपदं वक्ष्यमाणस्थले ऽप्येवं बोध्यम् / लोचने वृत्तानुवादपूर्वकमवतारयति---एवमित्यादि / पदप्रकाशमिति / शब्दशक्तिमूलमित्यनुषङ्गः / प्रातुं धनैरित्याद्युक्तमुदाहरणं मनसिकृत्य व्याचष्टे---जड इत्यस्येति / योजनशब्दार्थमाह--कूप इत्यादि / इति चोभयेति / कूपाहम्पदार्थोभयेत्यर्थः / संवलनं सम्मिश्रणम् / vçttau'a÷àbdamapã'ti / योजकशब्दाप्रतिपाद्यमपीत्यर्थः / अर्थाद्व्यञ्जनात् / 'अवस्थितम्' प्रतिपत्तिविषयभूतम् / अभिधेयेत्यादिकं व्याचष्टे--अभिधेयमित्यादि / अत्राभिधेयालङ्कारोदीपकम्, जडत्वस्योभयत्रान्वयात् / तत्सामर्थ्यक्षिप्ता चोपमा / अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः / अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनुरोधेन व्याचष्टे--सुलक्षितमिति / मात्रग्रहणेनेति / अलङ्कारमात्रेत्यत्रत्यमात्रपदेनेत्यर्थः / आर्थ्यपि च प्रतिपत्तिस्यथाविदे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते / अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः / तत्राविवक्षितवाच्यत्वादेव वाच्येव सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः / तस्मादभिधानाभिधेयप्रतीत्योरिव लोचनम् नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्याशङ्क्याह---आर्थ्यपीति / नात्र विरोधः कश्चिदिति भावः / एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते / स्वविषयेति / अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः / विचारो न कृत इति / नामधेयनिरूपणद्वारेणेति शेषः / सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः / एवं रसादयः कैशिक्यादीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति--तस्मादिति / अभिधानस्य बालप्रिया रसप्रतीतिरिति / रसस्य भावस्य वा प्रतीतिरित्यर्थः / तत्रापीति / उक्तशब्दशक्तिमूलस्थले ऽपीत्यर्थः / प्रातुमित्यादौ निर्वेदो व्यङ्ग्यः / नात्रेत्यादि / उभायर्थोत्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः / एवं विवक्षितान्यपरवाच्ये व्यङ्ग्यव्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्ग्यव्यञ्जकयोः क्रमो ऽस्तीति दर्शयितुमाह--वृत्तौ 'अविवक्षितेऽत्यादि / 'निःश्वासान्ध' इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमुख्यमित्येतद्व्याचष्टे---अन्धशब्दादेरित्यादि / विषयः वाच्यार्थः / अनादर इति / वाच्यार्थस्य बाधितत्वात्परित्यागैत्यर्थः / वृत्तौ 'अर्थान्तरेऽति / व्यङ्ग्येत्यर्थः / 'क्रम' इति / वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः / 'tatràvivakùitavàcyatvàdi'ti / अविवक्षितवाध्यध्वनिस्थले वाच्यस्याविवक्षतत्वादित्यर्थः / 'क्रमेऽति / क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्ग्यार्थप्रतीत्योःक्रमस्य विचार इत्यर्थः / न कृत इत्यत्र पूरयति लोचने--नामेत्यादि / भावमाह--सहेत्यादि / अत्रेति / अविवक्षितवाच्यध्वनावित्यर्थः / ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्यप्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः / तदिदमसङ्गमित्यतस्तद्भन्थमवतारयति---एवं रसादय इत्यादि / उपनागरकाद्यानां च वृत्तीनामिति सम्बन्धः / रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाह---सर्वस्येत्यादिना / प्रस्तुतमुपक्रान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः / इत्येतदिति / प्रसङ्गागतं क्रमविचारमित्यर्थः / वाच्यव्यङ्ग्यप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वादभिधानाभिधयप्रतीतिवदिति वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः / स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते / तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात्---किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम्, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्य्धधीनं व्यङ्ग्यत्वम्, व्यङ्ग्यापेक्षया च व्यञ्जकत्वासिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् / ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य लोचनम् शब्दरूपस्य पूर्वं प्रतीतिस्ततो ऽभिधेयस्य / यदाह तत्र भवान्--- 'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि / अतो 'निर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते' इत्यत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वात्क्रमो न लक्ष्येतापि / उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह--तदेवमिति / कश्चिदिति / मीमांसकादिः / किमिदमिति / वक्ष्यमाणश्चोदकस्याभिप्रायः / बालप्रिया वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टे--अभिधानस्येत्यादि / यदाहेति / यस्मादाहेत्यर्थः / विषयत्वमित्यादि / विषयत्वं श्रावणादिज्ञानविषयत्वम् / अनापन्नैः अज्ञातैरित्यर्थः / न प्रकाश्यते किन्तु ज्ञातैरेवेत्यर्थः / इत्यादीत्यादिपदेन सूचितेषु किञ्चित् पद्यार्द्धमपि दर्शयति---अत इत्यादि / अत इति / यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः / अनिर्ज्ञातरूपत्वादिति / श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः / किमाहेत्यभिधीयत इति / भवान् किं वक्तीति पृच्छ्यते इत्यर्थः / शब्दस्य तदर्शस्य च जिज्ञासयेति भावः / प्रसङ्गादाह---अत्रापीत्यादि / अत्रापि अभिधानाभिधेयप्रतीत्योरपि / अविनाभाववदविनाभावस्येव / समयस्य तत्तदर्थे तत्तत्पदसङ्केतस्य / न लक्ष्येतापि क्वचिदलक्ष्यो ऽपि भवति / 'tadeva'mityàdi'niråpiteùvi'tyantamanupayogi, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयति---उद्योतारम्भ इत्यादिना / प्रघट्टकेन प्रकरणेन / किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुर्नोक्त इत्यत आह--वक्ष्यमाण इति / अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः / चोदकस्य चोद्यवादिनः / वृत्तौ 'vyaïgyàthaprakà÷ana'miti / व्यङ्ग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः / अस्यानन्तरं चेदिति शेषः / निषेधति--'न hã'tyàdi / शब्दस्येति शेषः / शब्दस्य सिद्धिः प्रागेव प्रतिपादिता तत्सद्य्धधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः / सत्यमेवैतत्; प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते / यत्र च प्राधान्येनानवस्थानं लोचनम् प्रागेवेति / प्रथमोद्योते अभाववादनिराकरणे / अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः / तदाह--तत्सिद्धीति / स त्विति / अस्त्वसौ द्वितीयो ऽर्थः, तस्य यदि व्यङ्य इति नाम कृतम्, वाच्य इत्यपि कस्मान्न क्रियते? व्यङ्ग्य इति वा वाच्याभिमतस्यापि कस्मान्न क्रियते? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वम् / अभिधा बालप्रिया व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं च 'न hi'svato न भवति हि / हीति / प्रसिद्धौ / अत इति शेषः / अतः परिशेषादित्यर्थः / व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यापेक्षया व्यञ्जकत्वसिद्धिश्च / 'itã'ti / इत्यतो हेतोरित्यर्थः / 'अव्यवस्थानं, न व्यवस्थितिः / यद्वा--न हीत्यस्य पूर्वेण सम्बन्धः / व्यञ्जकत्वं शब्दस्यैवेति सूचयतुं व्यङ्ग्यत्वं चार्थस्येत्युक्तम् / तथा च यतो ऽर्थस्य व्यङ्ग्यत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्ग्यार्थप्रकाशनं न हीति सम्बन्धः / अत्र हेतुमाह--'व्यञ्जकत्वेऽत्यादि / व्यञ्जकत्वसिद्ध्यधीनमित्यस्यानन्तरं व्यङ्ग्यत्वमिति पाठाभावे त्वेवं योजना--व्यञ्जकत्वं व्यङ्ग्यार्थप्रकाशनं न हि / कुत इत्यत्राह 'व्यङ्ग्यत्वम्' इत्यादिति / 'nanvi'tyàdi सिद्धान्तिनः समाधानग्रन्थः / विस्मरणमाशङ्क्य तत्रत्यं प्रागिति पदं व्याचष्टे लोचने---प्रथमेत्यादि / फलितमाह--अतश्चेत्यादि / चकारो ऽवधारणे अत इत्यनेन परामृष्टं हेतुमाह--हेत्वन्तरैरिति / तदाहेति / तस्मादाहेत्यर्थः / वृत्तौ--'तत्सिद्ध्यधीनेऽति / व्यङ्ग्यसिध्यधीनेत्यर्थः / 'सत्यम्' इत्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षी 'स tvi'tyàdinà दूषणमभिहितवांस्तं ग्रन्थं व्याचष्टे--अस्त्वसावित्यादिना / स त्वर्थ इत्यस्य व्याख्यानम्--असौ द्वितीयो ऽर्थ इति / व्यङ्ग्यतयैवेत्येवकारं द्विधा योजयनू व्याचष्टे--तस्येत्यादिना / न क्रियत इति / अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्योन्याश्रय एव पर्यवस्येदिति भावः / यत्र चेत्यादिना व्यङ्ग्यत्वविशिष्टार्थस्याभिमतस्यासिद्धिरूपं दूषणान्तरमुच्यते तद्भन्थमवतारयति--अवगम्यमानत्वेनेत्यादिना / अवगम्यमानत्वेन शब्दावगम्यमानत्वेन / शब्दार्थत्वमिति / तथा च शब्दावगम्यत्वं वाच्यत्वमित्यर्थः / तदेवेति / यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः / अर्थावगमकत्वमेवेति यावत् / अस्त्वेवं ततः किमत आह--अभिधा हीत्यादि / अभिधा वाचकत्वान्तर्गता वचनलक्षणा / यत्पर्यन्तेति / यो ऽर्थः पर्यन्तो यस्याः तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य / अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः / किं तस्य व्यापारान्तरकल्पनया? तस्मात्तात्पर्यविषयो यो ऽर्थः स तावन्मुख्यतया वाच्यः / या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः / लोचनम् हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम्, तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तम् / तदाह--यत्र चेति / तत्प्रकाशिन इति / तद्व्यङ्ग्याभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्येति / उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकरं वैयाकरणं च पूर्वपक्षं सूचयति / भाट्टमते हि--- वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् / पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् // बालप्रिया सेत्यर्थः / तत्रैव पर्यन्तीभूततदर्थ एव / नन्वस्तु पर्यन्तीभूतार्थं प्रति वाचकत्वं, ततः किमत आह--तत्पर्यन्तत्यादि / तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् / तस्मिन्निति / व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः / उक्तस्य दूषणात्व प्रकटयन् फलितमाह--इतीत्यादि / इतीति हेतौ / मूर्धाभिषिक्तं प्रधानं रसादिलक्षणम् / रूवं स्वरूपम् / तत्रैवेति / एवकारो ऽभिधाव्यापारेणेत्यनेन सम्बन्धाति / भवितुं युक्तमिति / अतो व्यञ्जकत्वं नाममात्रमिति भावः / वृत्तौ 'यत्र चेऽत्यादि / यत्र काव्यादौ / 'pràdhànyenàvasthàna'miti / तात्पर्यविषयतया अर्थस्यावस्थानमित्यर्थः / 'तत्र' काव्यादौ / 'असौ' प्राधान्येनावस्थितो ऽर्थः / लोचने--तदित्यादि / अवश्यमिति / अन्यथा काव्यचारुत्वं न सिध्येदिति भावः / इत्यनेन साधारणयोक्त्येति / सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः / तन्मतत्रयं क्रमेणोपन्यस्यति--भाट्टमते हीत्यादि / वाक्यार्थमितये इत्यादि / तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्याम् स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातम् / यथान्नपाकार्थं अत्रोच्यते---यत्र शब्दः स्वार्थमभिदधानो ऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा / न तावदविशेषः; यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव / तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः / लोचनम् इति शब्दावगतैः पदार्थैस्तात्पर्येण यो ऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति / प्राभाकरदर्शने ऽपि दीर्घदीर्धो व्यापारो निमित्तिनि वाक्यार्थे, पदार्थानां तु निमित्तभावः पारमार्थिक एव / वैयाकरणानां तु सो ऽपारमार्थिक इति विशेषः / एतच्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते / तदेतन्मत्रयं पूर्वपक्षे योज्यम् / अत्रेति पूर्वपक्षे / उच्यत इति सिद्धान्तः / वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थे ऽर्थान्तरे च क्रमेणेति विषयतः / ननु तस्माच्चदसौ गम्यते ऽर्थः कथं तर्ह्युच्यते ऽर्थान्तरमिति / नो चेत्स तस्य न कश्चिदिति को विषयार्थं बालप्रिया प्रवृत्तानां काष्ठानां ज्वलनम् / अतः पदानां वाक्यार्थमितिपर्यन्त एवाभिधाव्यापारो यथा काष्ठव्यापारः पाकान्त इत्यर्थः / इतीति / इत्युक्तनयेनेत्यर्थः / शब्दावगतैरत / वाक्यगतपदावगतैरत्यर्थः / स एवेति / एवकारेण पदार्थव्यावृत्तिः पदार्थप्रतीतेरुपायमात्रत्वेन तस्यातात्पर्यविषयत्वात् / व्यापार इति / वाक्यात्मकपदानामिति शेषः / निमित्तिनीति / नैमित्तिके कार्यरूपे इत्यर्थः / वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धे ऽपि वैयाकरणमताद्विशेषं दर्शयितुमाह--पदार्थानान्त्विति / उत्पत्त्यपेक्ष्या पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यम् / सो ऽपारमार्थिक इति / अविद्यात्मकत्वादपारमार्थिक इत्यर्थः / सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाह---तदेतदिदि / योज्यमिति / अन्यथा निर्मूलत्वप्रसङ्गादिति भावः / 'उच्यते' इत्यत्र पूरयति--सिद्धान्त इति / यत्रेत्यादिवृत्तिग्रन्थेनाभिहितौ स्वरूपविषयभेदौ स्फुटयति--वाचकत्वमित्यादि / विषयत इति / भेद इत्यनुषज्यते / समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः / 'न च स्वपरेऽत्यादिग्रन्थमवतारयति--नन्वित्यादि / तस्मादिति / यस्मादभिधेयस्यार्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः / असौ व्यङ्ग्यत्वेनाभिमतः / ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आह--नो चेदित्यादि / सः सशब्दः / न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन / वाच्योह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी / यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तररत्वव्यवहार एव न स्यात् / तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः / रूपभेदो ऽपि प्रसिद्ध एव / न हि यैवाबिधानशक्तिः सैवावगमनशक्तिः / अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् / अशब्दस्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धेः / तथाहि 'व्रीडायोगान्नतवदनया' लोचनम् इत्याशङ्क्याह-न चेति / न स्यादिति / एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः / यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः / ननु भिन्ने ऽपि विषये अक्षशब्दादेर्बह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्क्य रूपभेदमुपपादयति--रूपभेदो ऽपीति / प्रसिद्धिमेव दर्शयति---न हीति / विप्रतिपन्नं प्रति हेतुमाह--आवचकस्यापीति / यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात्, गमकत्वे नैव वाचकत्वमपि न स्यात् / न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते चाधोवक्त्रत्वकुचकम्पनबाष्पावेशादौ बालप्रिया तस्य अर्थान्तरस्य / न कश्चिदिति / गमको ऽभिधायकश्च कश्चिन्नेत्यर्थः / ततः किमित्यत आह--इतीत्यादि / विषयार्थः विषरूपो ऽर्थः / यद्वा--विषयशब्दस्यार्थः / क इति / अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः / इत्याशङ्क्याहेति / न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः / एवकार इति / व्यवहार एवेत्येवकार इत्यर्थः / भावं विवृणोति--यावतेत्यादि / यावता येन हेतुना / ननु भिन्नविषयत्वसमर्थनेनैवेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्व्रन्थमवतारयत---नन्वित्यादि / अक्षशब्दादेरित्यादिपदेन हर्यादशब्दो गृह्यते / बह्वर्थस्येति / इन्द्रियाद्यनेकार्थकस्येत्यर्थः / एक एवेति / आवृत्त्यपेक्षत्वे ऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः / स्वरूपभेदे प्रसिद्धिं हेतुमुक्त्वा पुनर्हेत्वन्तरोक्तौ बीजं दर्शयति--विप्रतिपन्नं प्रतीति / विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तम् / भावं व्याचष्टे---यदेवेत्यादिना / न स्यादित्यत्र हेतुमाह---गमकत्व इत्यादि / गमकत्वे सति वाचकत्वमपि नैव न स्यादिति योजना / स्यादेवेत्यर्थः / यत इति शेषः / न चेति / इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव / तस्माद्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः / विशेषश्चेन्न तर्हिदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता / शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन / प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन लोचनम् तस्यावाचकस्याप्यवगमकारित्वदर्शंनादवगमकारिणो ऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यम् / एतदुपसंहरति--तस्माद्भिन्नेति / न तर्हीति / वाच्यत्वं ह्यभिधाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाह--शब्दव्यापारेति / ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरे ऽप शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्क्याह--प्रसिद्धेति / शब्दान्तरेण तस्यार्थान्तरस्य बालप्रिया एतदुभयं वाचकत्वगमकत्वोभयम् / गीतशब्दे बाष्पावेशादौ च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः / अधोवक्त्रत्वेत्यादिना व्रीडायोगादिति श्लोकप्रतिपादितार्था दर्शिताः / कुत इत्यत्राह---तस्येत्यादि / तस्य गीतशब्दादेः / इति तात्पर्यमिति / अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः / एतदिति / वाचकत्वव्यञ्जकत्वयोर्भेदसमर्थनेन अविशेषपक्षनिराकरणामित्यर्थः / वृत्तौ 'विशेषश्चेऽदिति / तयोरित्यनुषङ्गः / 'अवगमनस्येऽति / अवगमनव्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः / अवगमनीयस्येति च पाठः / अवगमनसम्बन्धित्वे हेतुमाह--'अभिधेयेऽत्यादि / न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोति---वाच्यत्वं ह्यभिधाव्यापारविषयतेति / साक्षात्तद्विषयतेत्यर्थः / व्यापारमात्रेति / व्यापारसामान्येत्यर्थः / तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः / सिद्धसाधनमिति / तस्यार्थस्य / व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात् सिद्धसाधनं नाम दोष इत्यर्थः / 'प्रसिद्धेऽत्यादिग्रन्थं शङ्केत्तरत्वेनावतारयति---नन्वित्यादि / माभूद्वाचकत्वमिति / वाच्यस्याभावादिति भावः / इह तु शब्दस्येति सम्बन्धः / इह काव्ये / तु शब्दो विशेषे / शब्दस्य वाचकस्य / अर्थान्तरे व्यङ्यत्वेनाभिमते / अपीति समुच्चये / किं हीत्यादि / अर्थान्तरत्वस्य न तत्सङ्कोचकत्वमिति भावः / अन्वयं प्रदर्शयन् प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टे---शब्दान्तरेणेत्यादि / शब्दान्तरेण 'गङ्गायां घोष' इत्यादौ गङ्गादिशब्देन / तस्यार्थान्तरस्य शैत्यपावनत्वादेः / तत्र च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता / न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्योः / यतः पदार्थप्रतीतिरसत्यैवेति लोचनम् यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता, वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे; तदाह--स्वार्थाभिधायिनेति / वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति पदाह--प्रसिद्धेति / प्रसिद्धेन वाचकतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य / न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वम् / यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशङ्क्याह--प्रतीतेरिति / अथ च प्रतीयते सो ऽर्थो न च वाच्यवाचकत्वव्यापारेमेति विलक्षण एवासौ व्यापार इति यावत् / नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्क्याह--न चेति / बालप्रिया तस्मिन्नर्थे / प्रकाशनोक्तिः अवगमकत्वेक्तिः / शब्दस्य गङ्गादिशब्दस्य / न वाचकत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतारयति---वाचकत्वं हीत्यादि / तस्यैव शब्दस्य गङ्गादिशब्दस्य / स्वार्थे प्रवाहादौ / तदाह तदभिप्रायेणाह / न वाच्यत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन प्रसिद्धेत्यादिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरभवतारयति---वाच्यत्वं हीत्यादि / अर्थस्य शैत्यपावनत्वादेः / शब्दान्तरं शैत्यपावनत्वादिशब्दम् / प्रकृतानुगुणं व्याचष्टे---प्रसिद्धेनेत्यादि / वाचकतयेति पूरितम् / अभिधानान्तरेण शब्दान्तरेण शैत्यपावनत्वादिशब्देन / तत्र वेति / तत्र वाच्यत्वे तन्निरूपितमित्यर्थः / योग्यत्वमर्हत्वम् / तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः / निगमयति---न चैवमित्यादि / अर्थं शैत्यपावनत्वाद्यर्थम् / शब्दस्य गङ्गादिशब्दस्य / योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरत्यनेन तदन्वयस्य निरस्तत्वात्तत्पदमवतारयति--यदीत्यादि / यदि नास्तीन्यनेन न चैवंविधमित्याद्युक्तस्यानुवादः / तस्य शैत्यपावनत्वाद्यर्थस्य / विषयीकरणमिति / गङ्गादिशब्देनेति शेषः / अथ चेति वृत्तिस्थचकारार्थविवरणम् / सो ऽर्थः शैत्यपावनत्वाद्यर्थः / व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः / तथा च फलितमाह--इतीत्यादि / प्रकृतसन्दर्भानुगुणमवतारयति---नन्वित्यादि / तात्पर्यशक्तिर्भविष्यतीति / कैश्चिद्विद्वद्भिरास्थितम् / यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायो ऽभ्युपगन्तव्यः / यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् / न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, लोचनम् कैश्चिदिति वैयाकरणैः. यैरपीति / भट्टप्रभृतिभिः / तमेव न्यायं व्याचष्टे--यथाहीति / तदुपादानकारणानामिति / समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि / सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्युपलम्भ इतीयत्यंशे दृष्टन्तः / दूरीभवेदिति / अरथैकत्वस्याभावादिति भावः / बालप्रिया अर्थान्तर इति शेषः / अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्पर्यशक्तिरेव न त्वदभिमतेति भावः / वृत्तौ 'न चेऽत्यादि / यथा पदार्थे प्रतीते तात्पर्यशक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीते ऽर्थान्तरञ्चेति न युक्तमित्यर्थः / अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितुरभिप्रेतम् / न चेत्यत्र हेतुमाह--'यत' इत्यादि / अनेन दृष्टान्तवैषम्यादिति हेतुर्दर्शितः / 'असत्यैवेऽति / स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः / लोचने--भट्टप्रभृतिभिरिति / प्रभृतिपदेन नैयायिकादीनां ग्रहणम् / समवायीति / उत्पद्यमानं वस्तु यत्र समवैत तत्समवायकारणम् / कपालानि शकलानि / अनयोक्त्या उपादानकरणशब्देन / निरूपितानि दर्शितानि / ननु यैरपीति सामान्येनोक्तिर्नं घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कते--सौगतेत्यादि / न सत्तेत्यत्र हेतुमाह--एकत्रेत्यादि / एकत्र सौगतमते / क्षणोति / उपादानानामित्यनुषज्यते / यत्सत्तत्क्षणिकमिति हि तन्मतम् / अपरत्र कापिलमते / पिरोभूतत्वेन उपादानानां तिरोभावेन / समाधत्ते--तथापीत्यादि / वृत्तौ 'वाक्य' इत्यादि / यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थम् / 'पदतदर्थानाऽमिति / न पृथगुपलम्भ इत्यनुषङ्गः / वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते तस्मात्पदार्थनाञ्च पृथक्तया उपलम्भो नास्तीत्यर्थः / पृथगुपलम्भे दोषं दर्शयति--'तेषाम्' इत्यादि / 'तेषां' पदतदर्थानाम / 'तदा' तत्प्रतीतिकाले / 'विभक्ततया' वाक्याद्वाक्यार्थाच्च विभागेन / 'dårãbhavedi'ti / पदार्थप्रतीतेर्दूरे भवेदित्यर्थः / अत्र गम्यं हेतुं दर्शयति लोचने--अर्थैकत्वस्याभावादिति पदार्थवाक्यार्थप्रतीत्योः वाच्यावभासाविनाभावेन तस्य प्रकाशनात् / तस्माद्घटप्रदीपन्यायस्तयोः, यथैव हि प्रदीपद्वारेम घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्य्वङ्ग्यप्रतीतौ वाच्यावभासः / यत्तु प्रथमोद्द्योते 'यथा पदार्थद्वारेण' इत्याद्युक्तं तदुपायत्वमात्रात्साम्यविवक्षया / नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतैव विघटते, तस्या एकार्थ्यलक्षणत्वात्; नैष दोषः; गुणप्रधानभावेन तर्योर्व्यवस्थानात् / व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः लोचनम् एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह---तस्मादिति / यतो ऽसौ पदार्थवाक्याथन्यायो नेह युक्तस्तस्मात् प्रकृतं न्यायं व्याकरमपूर्वकं दार्ष्टान्तिके योजयति--यथैव हीति / ननु पूर्वमुक्तम्--- यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते / वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः // इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्क्याह--यत्त्विति / तदिति / न तु सर्वता साम्येनेत्यर्थः / एवमिति / प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः / तस्या इति वाक्यतायाः / एकार्थ्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तम् / सकृत् बालप्रिया प्रयोजनैक्यस्याभावादित्यर्थः / दूरीभावश्च नेषृ इत्यतस्तयोः पृथगुपलम्भोनाभ्युपेय इति भावः / प्रकृते विशेषमाह--'न त्वेष' इत्यादि / कुत इत्यत आह--'न hã'tyàdi / न हि दूरीभवतीति शम्बन्धः / अत्र हेतुमाह--'वाच्येऽत्यादि / वाच्येन सह व्यङ्यस्य पृथक्प्रतीतेरित्यर्थः / लोचने 'tasmàdi'tyàdigranthamavatàrayati--एवमित्यादि / प्रकृतन्यायं घटप्रदीपन्यायम् / व्याकरणपूर्वकं विवरणपूर्वकम् / तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रपदव्यावर्त्य दर्शयति--न त्वित्यादि / ऐकार्थ्यलक्षणमिति / एकः अर्थो यस्य तस्य भावः ऐकार्थ्यम् / अस्य लक्षणत्वे प्रमाणमाह--अर्थैकत्वादिति / नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरति--सकृदित्यादि / यत्रैव यदर्थ क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः / तत्र व्यङ्ग्यप्राधान्ये ध्वनिरित्युक्तमेव; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते / तस्मात्स्थितमेतत्--व्यङ्ग्यपरत्वे ऽपि काव्यस्य न व्यङ्ग्यस्याविदेयत्वमपि तु व्यङ्ग्यत्वमेव / किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य / तदस्ति तावद्य्वङ्ग्यः शब्दानां कश्चिद्विषय इति / यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते / लोचनम् श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगात्को ऽर्थभेदस्यावसरः / पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः / तयोरिति वाच्यव्यङ्ग्ययोः / तत्रेति / उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः / प्रकारान्तरमिति / गुणीभूतव्यङ्ग्यसञ्ज्ञितम् / व्यङ्ग्यत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः / ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यस्य प्राघान्ये वाच्यत्वमेव न्याय्यम्, तर्ह्यप्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः, एतदाह--किञ्चेति / ननु प्राधान्ये मा भूद्व्यङ्ग्यत्वमित्याशङ्क्याह--यत्रापीति / अर्थान्तरत्वं सम्बन्धिसम्बन्धित्वमनुपयुक्तसमयत्वमिति बालप्रिया एव / समयस्मृतिं सङ्केतस्मरणम् / करोति उद्बोधकत्वाज्जनयति / सः सो ऽर्थः / अनेनैव सकृच्छ्रतेन शब्देनैव / अवगमितश्चेत् प्रकरणादिसहकारेम बोधितो यदि / तत् तर्हि को ऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः / ननु समयस्मरणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्तित्याशङ्कायां तानि क्रमेण युगपद्वेति विकल्पाद्यं निराकरोति--विरम्यव्यापाराभावादिति / द्वितीयं निराकरोति--समयेत्यादि / ननु श्लेषविषये वह्वर्थत्वं दृश्यत इत्यत आह--पुनरित्यादि / श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः / यद्वा श्रुतः अनुसंहितः शब्द इति शेषः / स्मृतः अर्थ इति शेषः / नासाविति / पूर्वः शब्दो ऽर्थो वा नेत्यर्थः / तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थो भिन्नौ पयोरेकत्वञ्चउपचारिकमिति भावः / वृत्तौ 'नैष दोष' इति / न वाक्यभेदरूपदोष इत्यर्थः / 'गुणेऽति / तथाच वाच्योपसर्जनको व्यङ्ग्यो व्यङ्ग्योपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः / किञ्चेत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि / न्याय्यमित्यन्तः पूर्वपक्षः / तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाह--व्यङ्ग्यत्वमिति चेदित्यादि / अनेनास्तितावदित्यादिवृत्तिग्रन्थो विवृतः / भावमाह--अर्थान्तरत्वमित्यादि / अर्थान्तरत्वं मुखार्थभिन्नार्थत्वम् / सम्बन्धिसम्बन्धित्वमिति / एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वाद्य्वञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् / गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति / किन्तु ततो ऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते / रूपभेदस्तावदयम्--यदमुख्यतया लोचनम् व्यङ्ग्यतायां निबन्धनं, तच्च प्राधान्ये ऽपि विद्यत इति स्वरूपमहेयमेवेति भावः / एतदुपसंहरति--एवमिति / विषयभेदेन स्वरूपभेदेन चेतयर्थः / तावदिति वक्तव्यान्तरमासूत्रयति / तदेवाह--इतश्चेति / अनेन सामग्रीभेदात्कारणभेदो ऽप्यस्तीति दर्शयति / एतच्च वितत्य ध्वनिलक्षणे 'यत्रार्थः शब्दो वा' इति वाग्रहणं, 'व्यङ्क्तः' इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते / एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्क्यामुख्यादपि प्रतिपादयितुमाह--गुणवृत्तिरिति / उभयाश्रयापीति शब्दार्थाश्रया / बालप्रिया शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः / अनेन शब्दगम्यत्वं दर्शितम् / अर्थान्तरत्वे हेतुमाह--अनुपयुक्तसमयत्वमिति / सङ्केतग्रहानपेक्षप्रतीतिविषयत्वमित्यर्थः / इतीति / एतन्त्रयमित्यर्थः / नन्वेतदस्तु ततः प्रकृते किमित्यत आह--तच्चेत्यादि / प्राधान्ये ऽपीति / व्यङ्ग्यस्येति शेषः / वक्तव्यान्तरमासूत्रयतीति / प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः / तदेवेति / वक्तव्यान्तरमेवेत्यर्थः / वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टे--अनेनेत्यादि / सामग्रीभेदादिति / सहकारिवर्गभेदादित्यर्थः / वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह--कारणभेदो ऽदिति / सहकारिवर्गभेदादित्यर्थः / वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह-कारणभेदो ऽपीति / अर्थस्य वयञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्य भेदो ऽपीत्यर्थः / शब्दार्थयोरित्यादेर्विवरणम्---एतच्चेत्यादि / 'guõavçttistvi'tyàdigranthaü वृत्तानुवादपूर्वकमवतारयति--एवमित्यादिना / एवं मुख्याद्वाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः / किमिदानीं तत्प्रतिपादनमित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्तग्रन्थः / तर्हीति / यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हित्यर्थः / क इति / नेत्यर्थः / उपचारलक्षणारूपोभयेत्यर्थभ्रमः स्यादय उभयाश्रयेत्येतद्व्याचष्टे--शब्देत्यादि / उपचारेण लक्षणया व्यापारो गुणवृत्तिः प्रसिद्धा / व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः / न ह्यर्थाद्य्वङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते / अयं चान्यः स्वरूपभेदः---यद्गुणवृत्तिग्मुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते / व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव / एतच्च प्रतिपादितम् / अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थो ऽर्थान्तरमुपलक्षयति / तदोपलक्षणीयार्थात्मना परिणत एवसौ सम्पद्यते / यथा 'गङ्गायां घोषः' इत्यादौ / व्यञ्जकत्वमार्गे तु यदार्थो ऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् / यथा--'लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ / यदि च यत्रातिरस्कृतस्वप्रतीतिरर्थो ऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् / यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् / लोचनम् उपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते / मुख्यतयैवेति / अस्खलद्गतित्वेनेत्यर्थः / व्यङ्ग्यत्रयमिति / वस्त्वलङ्काररसात्मकम् / वाचकत्वमेवेति / तत्रापि हि तथैव समयोपयोगो ऽस्त्येवेत्यर्थः / प्रतिपादितमिति / इदानीमेव / परिणत इति / स्वेन रूपेणानिर्भासमान इत्यर्थः / बालप्रिया च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः / पूर्वमुक्तं स्मारयति--उपचारलक्षणयोरिति / मुख्यतयैवेत्यत्र मुख्यतेवं प्रकृतानुरोधेन व्याचष्टे--अस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोति--तत्रापीत्यादि / तत्रापि गुणवृत्तावपि / तथैव यथावाचकत्वे तथैव / समयोपयोगः सङ्केतग्रहणोपयोगः / अस्त्येवेत्यर्थ इति / गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः / वृत्तौ 'यदार्थो 'र्थान्तरम्' इति / 'अर्थः' प्रवाहादिः / 'अर्थान्तरं' तीरादिकम् / परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः / परिणतपदं प्रकृतानुरोधेन व्याचष्टे लोचने--स्वेनेत्यादि / वृत्तौ 'असाऽविति / प्रवाहाद्यर्थ इत्यर्थः / 'यदार्थ' इति / 'अर्थः' लीलाकमलपत्रगणनादिः / 'अर्थान्तरं' लज्जादिकम् / 'स्वरूपं प्रकाशयन्नेवे' त्यादौदृष्टान्तमाह--'pradãpavadi'ti / अर्थो ऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह--'यथालीलेऽत्यादि / माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिवल्यञ्जकत्वयोः स्वरूपाभेदः, तदन्यस्थले ननु त्वत्पक्षे ऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः / उच्यते-- प्रकारणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते / विषयभेदो ऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव / यतो व्यञ्जकत्वस्य रसादयो ऽलङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः / तत्र रसादिप्रतीतिर्गुणवृत्तिरिति लोचनम् कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् / मख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणोनिमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः / मुख्य एवासौ व्यापारः सामग्रोभेदाच्च वाचकत्वाद्य्वतिरिच्यत इत्यभिप्रयेणाह--उच्यत इति / एवमस्खलद्गतित्वात् कथञ्चिदपि / समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याह--विषयभेदो ऽपीति / वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति--व्यङ्ग्यरूपावच्छिन्नमिति / बालप्रिया तु स्यादित्याशङ्क्य परिहरति--'यदि चे' त्यादि / 'लक्षणाव्यवहार' इति / न व्यञ्जकत्वव्यवहार इति शेषः / मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः / 'इति प्राप्तम्' इति / स्यादिति शेषः / अत्र हेतुमाह--'yasmàdi'tyàdi / उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम्--'nanvi'tyàdi / तदभिप्रायं व्याचष्टे लोचने--मुख्यां वेत्यादि / कल्पान्तराकरणे हेतुमाह--प्रकारान्तराभावादिति / तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाह--मुख्यत्व इत्यादि / अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयति--गुणो निमित्तमित्यादि / उच्यत इत्यादिग्रन्थस्य भावमाह--मुख्य इत्यादि / असौ व्यापारः शब्दव्यापारः / ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आह--सामग्रीभेदादिति / वृत्तौ 'प्रकारणे' त्यादिना सामग्रीभेदः प्रदर्शितः. 'तत्रेऽति / अर्थेन व्यङ्ग्यत्रयप्रकाशनस्थल इत्यर्थः / 'उपयोग' इति / व्यञ्जकत्वलक्षणोपयोग इत्यर्थः / गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहेतून् बहुग्रन्थोक्तान् सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्योक्त्यावतारयति--एवमित्यादि / अस्खलद्गतित्वादिति / स्खलद्गतित्वाभावादित्यर्थः / कथञ्चिदपीत्यादि / असङ्केतितार्थप्रतिपादकत्वादित्यर्थः / पृथगिति / वाच्यार्थात्पृथगित्यर्थः / त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन सम्बन्धः / एतदिति / एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः / गुणवृत्तेः गुणवृत्तितः / व्यङ्ग्येत्यादिविशेषणस्य फलमाह--वस्तुमात्रमिति / एवं विशेषणे ऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाह--व्यञ्जकत्वस्येत्यादि / न केनचिदुच्यते न च शक्यते वक्तुम् / व्यङ्ग्यालङ्कारप्रतीतिरपि तथैव / वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यम् / तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्य्धनुरोघाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् / तथोक्तं प्राक् / यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन / तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् / लोचनम् व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः तत्र प्रथमं प्रकारमाह--तत्रेति / न च शक्यत इति / लक्षणासामग्न्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तम् / तथैवेति / न तत्र गुणवृत्तिर्युक्तेत्यर्थः / वस्तुनो यत्पूर्वं विशेषणं कृतं तद्य्वाचष्टे--चारुत्वप्रतीतय इति / न सर्वमिति / किञ्चित्तु भवति / यथा--'निःश्वासान्ध इवादर्शः' इति / यदुक्तम्---'कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्' इति / प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेः 'वदति बिसिनीपत्र्रशयनम्' इत्येवमादयः / प्रगिति / प्रथमोद्द्योते ऽरूढा ये विषये 'न्यत्र' इत्यत्रान्तरे / न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयति--यदपि चेति / गुणवृत्तेरिति पञ्चमी / अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गुणवृत्तेश्च बालप्रिया वस्तुमात्रं भवतु गुणवृत्तेर्विषयः व्यङ्ग्यत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्ग्यत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः / अन्यश्चेति / प्रथमोद्योतोक्तश्चेत्यर्थः / तस्याः गुणवृत्तितः / योज्यः अत्रानुसन्धातव्यः / न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाह--लक्षणेत्यादि / तथैवेत्येतत्तात्पर्यतो व्याचष्टे--नेत्यादि / विशेषणमिति / व्यङ्ग्यरूपावच्छिन्नमिति विशेषणमित्यर्थः / वृत्तौ 'रसादिप्रतीति' रिति / रसादिप्रतीतिहेतुरित्यर्थः / 'vastvi'tyàdi / यद्वस्त्विति सम्बन्धः / 'चारुत्वेऽति / काव्यचारुत्वेत्यर्थः / 'तद्व्यङ्ग्यम्' इति / तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः / सर्वमित्यनेन गम्यमाह लोचने--किञ्चित्त्विति / यदुक्तमिति / यस्मादुक्तमित्यर्थः / प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोति--प्रसिद्धित इत्यादि / प्रसिद्धितः रूढितः / यथा व्याख्यातमिति / किञ्चित्तु भवतीति व्याख्यातम् / स्फुटयतीति / स्वयमिति शेषः / गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आह--पञ्चमीति / वाचकत्वेत्यादिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यन्नवतारयति---अधुनेत्यादि / इतरेति / इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः / तदितरस्मादिति / वाचकत्वादित्यर्थः / तदितरेत्यादि / तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः / वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् / व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्यपरवाच्ये ध्वनौ / क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ / तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ / तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् / यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः / न च लक्षणैकरूपमेवान्यत्र लोचनम् द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयति--वाचकत्वेति / चो ऽवधारणे भिन्नक्रमः, अपिशब्दो ऽपि न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् / तेनायं तात्पर्यार्थः--तदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति / एवदेव विभज्यते--व्यञ्जकत्वं इति / प्रथमतरमिति / प्रथमोद्द्योते 'स च' इत्यादिना ग्रन्थेन / हेत्वन्तरमपि सूचयति---न चेति / वाचकत्वगौणत्वोभयवृत्तान्तवैलक्षण्यादिति बालप्रिया तदितरस्मादिति / गुमवृत्तिप्रकारादित्यर्थः / उभयन्न भिन्नमिति शेषः / पर्यायेण क्रमेण / च इति / 'विलक्षणस्यापि चेऽत्यत्रत्यचकार इत्यर्थः / भिन्नक्रम इति / विलक्षणस्येत्यनेन योज्य इत्यर्थः / अपिशब्दो ऽपीति / भिन्नक्रम इत्यनुषज्यते / क्वचिद्ग्रन्थे तथा पाठश्च / अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः / अपिशब्दगम्यमर्थमाह--न केवलमित्यादि / तदुभयाश्रयत्वेनेत्यस्य विवरणम्--मुख्येत्यादि / वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः / इति व्याप्तिघटनमिति / यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः / तदुभयाश्रयत्वेनेति / व्यञ्जकतवस्येति शेषः / व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः / एतदेवेति / उक्तमेवेत्यर्थः / विभजते विभज्य दर्शयति / प्रथमतरमिति / द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टे---प्रथमेति / वृत्तौ 'न चेऽत्यादि / तदित्यनुषज्यते / व्यञ्जकत्वमित्यर्थः / 'उभयधर्मत्वेनैव' वाचकत्वगुणवृत्युभयाश्रयत्वेन हेतुनैव / 'तदेकैकरूपं न भवति' वाचकत्वादिभिन्नं भवति / इति म चेति सम्बन्धः / 'yàvadi'tyàdi / यावत् किन्तु / 'वाचकत्वेऽति / वाचकत्वलक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः / तत्तदेकैकरूपं न भवतीत्यस्यानुषङ्गः / न चोभयेत्यादिग्रन्थमवतारयति लोचने--हेत्वन्तरमित्यादि / उक्ते साध्ये इति वाचकत्वाश्रयेण व्यवस्थानात् / न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति / यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि / तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् / न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते / शब्दादन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् / यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् / यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते / लोचनम् सूचितो हेतुः / तमेव / प्रकाशयति--तथाहीत्यादिना / तेषामिति / गीतादिशब्दानाम् / हेत्वन्तरमपि सूचयति--शब्दादन्यत्रेति / वाचकत्वगौणत्वाभ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः / नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम्, वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्क्याह---यदीति / आदिपदेन गौणं गृह्यते / शब्दस्यैवेति / बालप्रिया शेषः / तमेव हेतुं स्फुटयति--वाचकत्वेत्यादि / वाचकत्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः / गौणत्वेति / लाक्षणिकत्वस्याप्युपलक्षणम् / शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेनावतारयति--हेत्वन्तरमिति / तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयति--वाचकत्वेत्यादि / भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विवरणम् / नन्वित्यादि / अवाचक इति / गीतध्वन्यादावित्यर्थः / अविलक्षणमिति / वाचकत्वादेरित्यनुषङ्गः / गौणमिति / गौणीवृत्तिरित्यर्थः / वृत्तौ 'शब्दप्रकाराणाम्' इति निर्धारणे षष्ठी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः / शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः / 'प्रसिद्धप्रकारविलणत्वे 'pã'ti / व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्ये वस्तुतस्सत्यपीत्यर्थः / 'tadi'ti / तर्हित्यर्थः / 'शब्दस्यैव प्रकारत्वेनेऽति शब्दावान्तरभेदत्वेनेत्यर्थः / 'कस्मान्न परिकल्प्य' इति / परिकल्पनं तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः---वाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च / तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ / अन्यो ब्रूयात्--ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता लोचनम् व्यञ्जकत्वं वाचकत्वामिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यप पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याहतत्वात् / व्यञ्जकत्वस्य तु विविक्तं स्वरूपं दर्शितं तद्विषयान्तरे कथं विपर्यस्तताम् / एवं हि पर्वतगतो धूमो ऽनग्निजो ऽपि स्यादिति भावः / अधुनोपपादितं विभागमुपसंहरति--तदेवमिति / व्यवहारग्रहणेन समुद्रघोषादीन् व्युदस्यति / ननु वाचक्त्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते--अन्योब्रूयादिति / यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रूवता निर्णीतचरमेवैतत्, तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थो ऽयमुपक्रमः / बालप्रिया स्यादित्यर्थः / विवृणोति लोचने--व्यञ्जकत्वमित्यादि / इतीति / इतिशब्दावित्यर्थः / पर्यायौ एकार्थकौ / इत्यपीति / इत्यनयोरपीत्यर्थः / अस्तु पर्यायतेत्यत आह--व्यञ्जकत्वस्येत्यादि / विविक्तं वाचकत्वादेर्विविक्तम् / दर्शितमिति / गीतध्वन्यादाविति भावः / अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याह--तदित्यादि / तद्विषयान्तर इति / वाचकगतं व्यञ्जकत्वमित्यर्थः / कथं विपर्यस्यतामिति / वाचकत्वादिरूपेणेति शेषः / एवं हीत्यादि / वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादिमूलं न चेत्पर्वतगतो धूमो ऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः / विभागमुपसंहरतीति / वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपादितत्वात्प्रकारत्रयमुपपादतमेवेति / भावः / व्युदस्यतीति / समुद्रघोषादेरभिधायकत्वाभावादति भावः / तात्पर्यन्तो ऽवतारयति नन्वित्यादि / उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकम् / वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदानायानूदितम् / यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावनपरिहारावनर्थकावित्याशङ्क्य परिहरति--यद्यपीत्यादि / ल अविवक्षितवाच्यस्येति ध्वनेशेष रितिः यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः / शाशङ्केति / वैलक्षण्यदुर्निरूपत्वाशङ्केत्यर्थः / नास्तीति यदुच्यते तद्युक्तम् / यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा--'अग्निर्माणवकः' इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति, लोचनम् अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः / विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दर्श्यते / गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयति--न हीति / गुणतया वृत्तिर्व्यापारो गुणवृत्तिः गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तरविषये ऽपि शब्दस्य सामानाधिकरण्यमिति गौमं दर्शयति / यदा वा स्वार्थमिति बालप्रिया अयमुपक्रमः वृत्तिकारोपक्रमः / अत्रोपष्टम्भकमाह--अत एवेत्यादि / आद्यभेदस्य विवक्षितान्यपरवाच्यस्य / द्वितीयभेदेति / अविवक्षितवाच्येत्यर्थः / अत्र हेतुं दर्शयति--विवक्षितेत्यादि / न हीत्यादिग्रन्थस्य फलं दर्शयन्नवतारयति--गुणवृत्तीत्यादि / हेतुं दर्शयितुमिति / विवक्षितान्यपरवाच्य इति शेषः / गौमलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह--गुणतयेत्यादि / गुणतया अप्रधानतया / अभिधावृत्तिर्हि प्रधानभूता / व्यापार इति / शब्दस्येति / शेषः / अनेन गौणस्य लाक्षणिकस्य च संग्रहः / गौणे गुणवृत्तिशब्दस्यार्थान्तरञ्चाह--गुणेनेत्यादि / गुणेनेत्यस्य विवरणम्--सादृश्यादिनेति / निमित्तेनेति तृतीयार्थकथनम् / उक्तस्यैव विवरणम्--अर्थान्तरविषये ऽपीत्यादि / अर्थान्तरमेव विषयस्तस्मिन् / इति गौणं यथा--'गङ्गायां घोषः' इत्यादौ / तदाविवक्षितवाच्यत्वमुपपाद्यते / अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोद्वयोरपि स्वरूपप्रतीतिरर्थावगमनं दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी / स्वरूपं प्रकाशयन्नेप परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् / लोचनम् लक्षणां दर्शयति / अनेन भेदद्वयेन न च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचयति / अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रामति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयति--अत एव चेति / यत एव न तत्रोक्ततहेतुबलाद्गुणवृत्तव्यवहारो न्याय्यस्तत इत्यर्थः / युक्ति लोकप्रसिद्धिरूपामबाधितां दर्शयति--स्वरूपमिति / उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ / बालप्रिया दर्शयतीत्यादि / उक्तगुणवृत्तिशब्दार्थाभिप्रायेण 'यदा निमित्तेने' त्यादिग्रन्थेन गौणीं 'यदा वा स्वार्थमि' त्यादग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः / ननु गुणवृत्तेर्बहुरूपत्वे ऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत आह--अनेनेत्यादि / अनेन दर्शितेन / सूचयतीत्यत्र गमकमाह--अत एवेत्यादि / तदेव भेदद्वयमिति / अविवक्षितवाच्यभेदद्वयमेवेत्यर्थः / वृत्तौ 'न ही' त्यादि / विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः / 'विषयान्तरे' गङ्गादिशब्दमुख्यार्थमित्यर्थः / 'a÷enàparityajanni'ti / गङ्गादिशब्दो हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव lakùayatãtyatoü'÷ena स्वार्थापरित्यागः / 'तत्सम्बन्धद्वारेणेऽति / सामीप्यरूपस्वार्थसम्बन्घेन निमित्तेनेत्यर्थः / 'विषयान्तरं' तीरादिकम् / 'आक्रामति' स्वविषयमापादयति / शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः / लोचने--युक्तिमिति / युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः / पूरयति--प्रदीपादिरिति / ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्यमिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह--इन्द्रियादेस्त्विति / आदिपदेन लिङ्गादेर्ग्रंहणम् / प्रतीत्युत्पत्तौ करणत्वाद्व्यञ्जकत्वं नेति सम्बन्धः / वृत्तौ 'तथाविधे विषय' इति / वाच्यवाचकप्रतीतिपूर्वकप्रतीतिवषये ऽर्थान्तर इत्यर्थः / 'वाचकत्वस्यैवेऽति वाचकत्वाश्रय्येवेत्यर्थः / 'कथं भिद्यत' इति / न भिद्यत इत्यर्थः / अत्र हेतुमाह--'तस्ये' त्यादि / अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते / तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः / अयमपि न दोषः. यस्मादविवक्षितवाच्यो ध्वनिर्गुमवृत्तिमार्गाश्रयो ऽपि भवति न तु गुणवृत्तिरूप एव / गुणवत्तिर्हि व्यञ्जकत्वाशून्यापि दृश्यते / व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं लोचनम् एवमभ्युपगमं प्रदर्शक्षेपं दर्शयति---अविवक्षितेति / तुशब्दः पूर्वस्माद्विशेषं द्योतयति / तस्येति / अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौमलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः / एतत्परिहरति--अयमपीति / गुमवृत्तेर्योमार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः / एतच्च पूर्वमेव निर्णीतम् / ताद्रूप्याभावे हेतुमाह--गुणवृत्तिरिति / गौणलाक्षणिकरूपोभयी अपीत्यर्थः / ननु व्यञ्जक्त्वेन कथं शून्या गुणावृत्तिर्भवति, यतः पूर्वमेवोक्तम्-- मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् / यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः // इति / न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्याधायीत्याशङ्क्याभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह--व्यञ्जकत्वं चेति / बालप्रिया लोचने---दर्शयतीति / पूर्वपक्षीति शेषः / गुणवृत्तीत्यादेर्विवरणम्--गौणेत्यादि / लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति--निर्भास्यत इति / न हीत्यादिनोक्तप्रकारेणोति शेषः. प्राक्कक्ष्येति / व्यञ्जनातः पूर्वकक्ष्येत्यर्थः / पूर्वमेवेति / न हीत्यादिग्रन्थे 'भ्रम धार्मिके' त्यादिगाथाव्याख्यानावसरे वेत्यर्थः / ताद्रूप्याभाव इति / गुणवृत्तिरूपत्वाभाव इत्यर्थः / ननु गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्जकत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयत--नन्वित्यादि / ननु पूर्वोक्तिरन्यपरैवास्त्वित्यत आह--न हीत्यादि / इतीत्यादि / अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः / अभिमतमित्यस्यैव विवरणम्--विश्रान्तिस्थानरूपमिति / तत्रेति / गुणवृत्तिमात्र इत्यर्थः / नास्तीति / व्यञ्जकत्वं न व्यञ्जनकरणत्वमात्रमत्र विवक्षितं, किन्तु विश्रान्तिस्थानभूतव्यञ्जनकरणत्वम् / तत्तु चारुत्वहेतुव्यङ्ग्यव्यञ्जनं विना न भवतीत्यर्थः / व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौ 'guõavçttistvi'tyàdi / गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भवत / सा अबेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्ग्येत्यादेश्चानुषङ्गश्च बोध्यः / तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने---वाच्यविषयो यो धर्म इति / व्यङ्ग्यं विना न व्यवतिष्ठते / गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यता--तीक्ष्णत्वादग्निर्माणवकः, आह्लादकत्वाच्चन्द्र एवास्या मुखमित्यादौ / यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ / यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथा--मञ्चाः क्रोशन्तीत्यादौ विषये / लोचनम् वाच्यधर्मेति / वाच्यविषयो यो धर्मो ऽभिधाव्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः / श्रुतार्थपत्ताविवार्थान्तररस्याभिधेयार्थोंन्तरस्याभिधेयार्थोपपादान एव पर्यंवसानादिति भावः / तत्र गौमस्योदाहरणमाह--यथेति / द्वितीयमपि प्रकारं व्यञ्जकत्वशून्यं निदर्शयितुमुपक्रमते--यापीति / चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्जकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् / बालप्रिया वाचकस्येति शेषः / भावार्थविवरणम्--तदुपबृंहणायेति / अभिधेयार्थोपबृंहणायेत्यः / कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्तमाह--श्रुतेत्यादि / यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते / कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपादन एव पर्यवसानञ्च तथा गुणवृत्तिस्थले ऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोपपादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः / वृत्तौ 'व्यङ्ग्यमात्राश्रयेणेऽत्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्यते / 'प्रिये jana'iti / प्रिय इति तीक्ष्णत्वादत्यादिवद्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् / एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्ग्यं, तत्तु न चारुत्वकारीति भावः / 'उपलक्षणीयेऽति / उपलणीयो लक्ष्यो यो ऽर्थो मञ्जस्थबालकादिस्तेन सह यस्सम्बन्ध आधाराधेयभावादिर्मञ्चादपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः / मात्रपदव्यावर्त्यकथनं 'चारुरूपेऽत्यादि / 'मञ्चा' इति / अत्र मञ्चस्थबालकानां बहुत्वादकं व्यङ्ग्यं तदपि न चारुत्वकारि / 'càruråpa'mityetadvivçõoti लोचने--विश्रान्तीत / ननु विनापि चारुव्यङ्ग्यप्रतीतिं व्यञ्जनाव्यापारो भवत्वित्यत आह--तदभाव इत्यादि / तदभावे चारुव्यङ्ग्याभावे / सः लक्षणामूलकः / उन्मीलति प्रकाशते / कुत इत्यत आह--प्रत्यावृत्येत्यादि / क्षणेति / क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् / तस्य यथा प्रत्यावृत्य प्राकृतविभाव एव तथा व्यञ्जनाव्यापारस्य यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् / असम्भविना चार्थेन यत्र व्यवहारः, यथा---'सुवर्णपुष्पां पृथिवीम्' इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधे ऽपि लोचनम् ननु यत्र व्यङ्ग्ये ऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशङ्क्याह--यत्र त्विति / अस्ति तत्रापरो व्यञ्जनव्यापारः परस्फुट एवेत्यर्थः / दृष्टान्तं पराङ्गीकृतमेवाह---वाचकत्ववदिति / वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदमप्रत्याचक्षणेनेति भावः / किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पाणां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः; 'सुवर्णपुष्पां पृथिवीम्' इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानरोधितयोत्तिष्ठति / तदाह--असम्भविनेति / प्रयोजिकेति / व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थामारोपिते त्वसम्भवति प्रतितिविश्रान्तिराशङ्कनीयापि न भवति / बालप्रिया वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः / वृत्तौ 'यत्रेऽत्यादि / 'सेऽति / गुणवृत्तिरित्यर्थः / 'व्यञ्जकत्वानुप्रवेशेनैवेऽति / भवतीति शेषः / ग्रन्थमेतमवतारयति---नन्वित्यादि / अपर इति / चारुरूपव्यङ्ग्यप्रत्यायकत्वाद्विलक्षम इत्यर्थः / प्रथममिति / विवक्षितान्यपरवाच्यमित्यर्थः / अप्रत्याचक्षाणेन अभ्युपगच्छता / असम्भविनेत्यादिग्रन्थं तात्पर्यतो ऽवतारयति--किञ्चेत्यादि / असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः / वस्त्वन्तर इत्यादि / अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः / यथा माणवकादावग्न्यादेः / ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आह---विषयान्तरमात्रत इति / विषयान्तरत्वमात्रेणेत्यर्थः / वस्तुतस्तयोरैक्याभावादिति भावः / इतीत्यादि / स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः / अस्त्वेतत्ततः किमत आह-सुवर्णपुष्पाणामित्यादि / मूलत एव अत्यर्थमेव / तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य / तत्र सुवर्णपुष्पामित्याद्युदाहरणस्थले / क इति / निर्जीव इत्यर्थः / ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमुपपद्यत इत्यत आह--सुवर्णेत्यादि / इत्यारोपस्स्याद्धीति सम्बन्धः. तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः / फलितमाह--तस्मादित्यादि / आरोपव्यवहार इति / आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः / तदाहेति / उक्ताभिप्रायेणाहेत्यर्थः. वृत्तौ 'प्रयोजिकेऽत्यस्य व्यवहारप्रयोजिकेत्यर्थः / चारुरूपेत्यादिग्रन्थस्य भावार्थमाह--व्यङ्ग्यमित्यादि / प्रयोजनरूपमिति हेतुगर्भं विशेषणम् / नन्वसम्भवदपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी / तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुमवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्वियषान्तरे लोचनम् सत्यामपीति / व्यञ्जनव्यापारसम्पत्तये क्षणमात्रमवलम्बितायामिति भावः. तस्मादिति / व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः / यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेमाविशिष्टा न्यक्कृतस्वाभावा आसमन्ताद्व्याप्ता / तदेकेति / तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति / अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत्, न हि गुणवृत्तेश्चारुप्रतीतिहेतुत्वमस्तीति बालप्रिया व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किंस चाररूपव्यङ्ग्यसमाश्रयणेनेत्यत आह--आरोपित इत्यादि / असम्भवतीति हेतुगर्भम् / क्षणमात्रमवलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितम् / वृत्तौ 'तथाविधे विषय' इति / असम्भवदर्थकवाक्य इत्यर्थः / उपसंहरति--'tasmàdi'tyàdi / व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्ये व्याचष्टे--व्यञ्जकत्वेत्यादि / तेनेति करणे तृतीया / विवरणेन सिद्धं फलितार्थमाह---व्यञ्जकत्वमित्यादि / तस्याः गुणवृत्तेः / भेदः अवान्तरधर्मः. व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाप्येतं ग्रन्थं व्याचष्टे--यदि वेत्यादि / यदि वा अथ च / विशिष्टा विशेषिता न भवतीत्यविशिष्ट / यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्यत्पत्तिमभिप्रेत्याह--न्यक्कृतस्वभावेति / व्यञ्जकत्वविशेषेणाविशिष्टेति विग्रहं धातूनां बह्वर्थञ्चाभिप्रेत्य प्रकारान्तरमाह--आसमन्ताद्य्वाप्तेति / यदिवेत्यनुषङ्गः / ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोति--तेनेत्यादि / तदेकरूपत्वाभावे हेतुः--'सहृदयेऽत्यादि / नेत्यस्यानुषङ्गः / यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः / व्यङ्ग्यगतं सहृदयहृदयाह्णादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तन्निषेधपूर्वक्तं तदेकरूपत्वं निषिद्धमिति बोध्यम् / एवं गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं, लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः / तथाचायं प्रयोग इत्याशयेनाह लोचने--अविवक्षितवाच्य इत्यादि / पृथगिति भिन्नमित्यर्थः / वृत्तौ 'तद्रूपशून्याया' इति / चारुत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः / गुणवृत्तेरित्यनुषङ्गः / ग्रन्थमेतमुक्तानुमानोपयोगितयावतारयति--न हीत्यादि / तद्रूपशून्याया दर्शनात् / एतच्च सर्वे प्रावसूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् / अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्घर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्याचिद्विमतिविषयतामर्बहति / शब्दार्थर्योर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यास्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते / अत एव वाचकत्वात्तस्य विशेषः वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् / स त्वनियतः, औपाधिकत्वात् / लोचनम् दर्शयति---विषयान्तर इति / अग्निर्वटुरित्यादौ / प्रागिति प्रथमोद्द्योते / नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति--अपि चेति / औपाधिक इति / व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः / अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् / एतदेव बालप्रिया विषयान्तर इत्यस्य विवरणम्--अग्निर्वटुरित्यादाविति / अथापि चेत्यादिग्रन्थो ऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयति--नियतेत्यादि / नियतस्वाभावादिति / वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः / अनियतत्वे हेतुः--औपाधिकत्वेनेति / कथमित्यादि / वाचकत्वाद्व्यञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः / वृत्तौ 'सामग्र्यन्तरेऽत्यादि / 'सामग्न्यन्तरसम्बन्धात्' प्रकरणादेर्मुख्यसामगन्यास्सन्निधानात् / 'औपाधिकः प्रवर्तते' औपाधिकस्सन्नुल्लसतीत्यर्थः / अत्रोपाधिशब्देनान्यावान्तरसामग्रीविवक्षितेत्याशयेन विवृणोति--व्यञ्जकत्वेत्यादि / व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयोर्गुणत्वप्राधान्यादि / ननु सामग्र्यन्तरसम्बन्धजनितत्वे ऽप्ययं व्यापारो वाचकव्यापारत्वादभिधैवास्त्वित्यत आह--अत एवेत्यादि / अत एव यतस्मामग्र्यन्तरसम्बन्धादौपाधिको जनितस्तत एवेत्यर्थः / एतदेव उक्तमेव / वृत्तौ 'शब्दविशेषस्येऽति / साक्षात्समयापेक्षिणश्शब्दस्येत्यर्थः / 'आत्मा' स्वभावः / 'vyutpattikàlàdi'ti / सङ्केतकालादित्यर्थः / तथा पाठश्च / 'tadi'ti शब्देत्यर्थः / 'तस्य' वाचकत्वस्य / 'स tvi'ti / व्यञ्जकत्वव्यापारस्त्वित्यर्थः / 'प्रकरणाद्यवच्छेदेन' प्रकरणादिसहकारेण / प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः / ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया / नैष दोषः; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्यलक्षणे / लिङ्गत्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियतावभासम्, इच्छाधीनत्वात्; खविषयाव्यभिचारि च / तथैवेदं यथा दर्शितं लोचनम् सफुटयति--अत एवेति / औपाधिकत्वं दर्शयति--प्रकरणादीति / किं तस्येति / अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिकं रूपं नास्तीति; न चावस्तुनः परीक्षोपपद्यत इति भावः / शब्दात्मनीति / सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः / आश्रयेष्विति / न हि धूमे वह्निगमकत्वं सदातनम्,अन्यगमकत्वस्य वह्न्यगमकत्वस्य च दर्शनात् / इच्छादीनत्वादिति / इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः / स्वविषयेति / बालप्रिया 'तस्य' व्यञ्जकत्वस्य / 'प्रतीतेः' उन्मेषात् / प्रकरणादीन्त्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचने--औपाधिकत्वं दर्शयतीति / वृत्तौ यद्यनियत' इति / स इत्यनुषज्यते / तस्य व्यञ्जकत्वस्य / लोचने भावमाह--अनियतत्वादित्यादि / अनियतत्वात् अभिधावन्नियतत्वाभावात् / कल्प्येतेति / तत्स्वरूपमिति शेषः / अत्र हेतुमाह--पारमार्थिकमित्यादि / पारमार्थिकं अनुगतम् / इतीति हेतौ / किं तत इत्यत आह--न चेत्यादि / गगनारविन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः / शब्दात्मनीयनेन विवक्षितं व्याचष्टे--सङ्केतास्पद इत्यादि / मात्रपदेनार्थस्य व्यवच्छेदः / वृत्तौ 'तस्येऽति / व्यञ्जकत्वस्येत्यर्थः / 'न tvi'tyàdi / तस्यानियतत्वमित्यनुषज्यते / स्वे स्वसम्बन्धिनि / 'व्यङ्ग्यलक्षणे विषये' व्यङ्ग्यार्थे / यस्य यरय व्यङ्ग्यो ऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येवमर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः / अत्र दृष्टान्तकथनम्--लिङ्गत्वेऽत्यादि / 'लिङ्गत्वन्यायः' लिङ्गत्वसाम्यम् / 'लिङ्गत्वं' वह्न्यादिज्ञापकत्वम् / 'आश्रयेषु' धूमादिषु / अनियतावभासमित्येतद्विवृणोति लोचने--न हीत्यादि / न हि सदातनमित्यत्र हेतुमाह---अन्येत्यादि / अन्येति / वह्न्यतिरिक्तेत्यर्थः / वह्न्यगमकत्वस्येति / कदाचिद्वह्निगमकत्वाभावस्येत्यर्थः / दर्शनात् अनुभवात् / इच्छाधीनत्वादित्यत्रेच्छापदं प्रकृतानुगुणतया व्याख्याति--इच्छेत्यादि / पक्षधर्मता व्याप्यस्य पक्षवृत्तिता व्यञ्जकत्वम् / शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् / यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् / स च तथाविध औपाधिको धर्मः शब्दानामउत्पत्तिकशब्दार्थसम्बन्थवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने लोचनम् स्वस्मिन्विषये च गृहीते त्रैरूप्यादौ न व्यभिचरति / न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति--स चेति / व्यञ्जकत्वलक्षण इत्यर्थः / औत्पत्तिकेति / जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लणातो वानुत्पत्तिः, बालप्रिया तस्याः जिज्ञासा / व्याप्तिसुस्मूर्षा हेतौ साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा / प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते / पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यम् / स्वाविषयाव्याभिचारीत्यस्य तार्त्पार्थविवरणम्--स्वस्मिन्नित्यादि / स्वस्मिन् स्वसम्बन्धिनि लिङ्गे / विषये च साध्ये च / विषये वेति च पाठः / गृहीत इत्यनेनानयोस्सम्बन्धः / त्रैरूप्यादाविति / त्रैरूप्यमनुमानाङ्गभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूपमादिपदेनाबाधितत्वादिकं गृह्यते / तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च ग्रहः / न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः / स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्न्यादौ न व्यभिचरतीत्येवार्थः / वृत्तौ 'वाचकत्वप्रकारतेऽति / वाचकत्वावान्तरधर्मतेत्यर्थः / 'tadi'ti / तर्हीत्यर्थः / नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हन्तीत्युक्तमयुक्तं व्यङ्ग्यव्यञ्जकभावलक्षणस्य शब्दार्थसम्बन्धस्यानियतत्वेनउत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यवतारयति--न कस्यचिदित्यादि / स्फुटयति स्फुटं करोति साधयतीति यावत् / वृत्तौ शब्दानां धर्मं इति योजना / 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध' इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध' इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् 'औत्पत्तिकेऽत्यादि / तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयति--जन्मनेत्यादि / लक्ष्यत इति / जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षङ्विकारा भावानामुक्ताः / तत्र द्वितीयस्सत्तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यान्निमित्ताल्लक्ष्यत इत्यर्थः / सत्तामात्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाह--विपरीतेत्यादि / जन्मना लक्ष्यत निर्विशेषत्वं स्यात् / तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् / लोचनम् रूढ्या वा औत्पत्तिकशब्दो नित्यपर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः / निर्विशेषत्वमिति / ततश्च पुरुषदोषानुप्रवेशस्याकिञ्चित्करत्वात्तन्निबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् / प्रतिपत्तुरेव हि यदितथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् / अपौरुषेये वाक्ये ऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् / बालप्रिया इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मना त्पत्तिर्लक्ष्यत इत्यर्थः / अत्र मतुबर्थे तद्धितः पक्षद्वये ऽपि / लाघवादाह--रूढ्या वेत्यादि / रूढ्या सूत्रकारसङ्केतेन / फलितमाह--तेनेत्यादि / यो जैमिनेय इच्छतीति सम्बन्धः / शक्तिलक्षणमिति / बोधनसामर्थ्यरूपमित्यर्थः / वृत्तौ पूर्वोक्तशङ्काबीजत्वेनउत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादिकन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन / अनभ्युपगमे दोषमाह--'tadi'tyàdi / 'तस्येऽति / वाक्यतत्वविदो जैमिनेयस्येत्यर्थः / मत इति शेषः / 'शब्देऽत्यादि / 'शब्दार्थसम्बन्धस्य' शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः / अर्थगोचरज्ञानजननशक्तिर्हि प्रामाण्यं, सा शक्तिर्यथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति / प्रमाण्यं स्वत एव / अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रावधेयम् / निर्विशेषत्वं स्यादित्यत्रेष्टापत्तिं परिहर्तुं निर्विशेषत्वे दोषं दर्शयति--ततश्चेत्यादि / पुरुषेति / पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वा---पुरुषदोषस्य वाक्ये यो ऽनुप्रवेशस्तस्येत्यर्थः / अकिञ्चित्करत्वादिति / नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः / तन्निबन्धनं वस्तुतः पुरुषदोषाधीनम् / पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामाण्यम् यथार्थत्वनिमित्तकमप्रामाण्यम् / ततश्च तन्न सिद्ध्येदिति सम्बन्धः / ननु पुरुषदोषःप्रतिपत्तृद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाह---प्रतिपत्तुरित्यादि / तथेति / अयथार्थतयेत्यर्थः / दोषान्तरञ्चाह--अपौरुषयेत्यादि / अपौरुषेयवाक्ये वैदिकवाक्ये / प्रतिपत्तृदौरात्मयात् प्रतिपत्तुर्देषात् / तथा स्यात् अयथार्थत्वप्रतीत्या अप्रामाण्यं स्यात् / स्यात् वृत्तौ तथाविधौपाधिकधर्म्माभ्युपगमेगुणमाह--'तदभ्युपगम' इत्यादि / 'पुरुषेति / पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुविधानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः / दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्न्यन्तरसम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् / तथा हि--हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव / तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिके ऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किञ्चद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् / तच्च व्यञ्जकत्वादृते नान्यत् / व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् / पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति / स च व्यङ्ग्य एव लोचनम् ननु धर्मान्तराभ्युपगमे ऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह--दुश्यत इति / प्राधान्येनेति / यदाह--"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ" इति / तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु बालप्रिया उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्गन्थमवतारयति--नन्वित्यादि / कथमिति न सिद्ध्येदित्यर्थः / अत्र हेतुमाह--न हीत्यादि / प्रकाशकत्वलक्षणमिति / अर्थबोधनसामर्थ्यरूपमित्यर्थः / न हि जहातीति सम्बन्धः / कॢप्तकल्प्यमानयोः कॢप्तं बलवदिति न्यायो ऽनेन दर्शितः / वृत्तौ 'भावानाम्' इति / पदार्थानामित्यर्थः / सामग्न्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषाम् / 'विरुद्धक्रियत्वं' स्वस्वभावविरुद्धक्रियोत्पादकत्वम् / 'हिममयूखः' चन्द्रः / 'निर्वापितः' सन्तापशान्तिं प्रापितो जीवलोको येन तत् / तथाविधं शीतलत्वमुद्वहतामित्यनेनापरित्यक्तस्वभावत्वं प्रियाविरहेत्यादना सामग्र्यन्तरेत्याद्युक्तं सन्तापकारित्वमित्यनेन विरुद्धक्रियत्वञ्च दर्शितम् / यथा शाकुन्तले "विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः" इति / उपसंहरति--'tasmàdi'tyàdi / पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र जैमिनिसूत्रभाष्यकृद्वचनं प्रमाणयति--यदाहेति / अयं पुरुष इति / वक्तृपुरुष इत्यर्थः / एवं वेदेति / यथानेनोक्तं तथा जानातीत्यर्थः / इति प्रत्ययो भवतीति योजना / प्रतिपत्तुरिति शेषः / न त्वेवमर्थ इति / अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तर्न भवतीत्यर्थः / अर्थस्य बाधसम्भवादिति भावः / अतस्तत्तद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः / न त्वमिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् / नन्वनेव न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः / सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् / सत्यमेतत्; किं तु वक्रभिप्रायुप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् / तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् / लोचनम् शब्दो ऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् / तेन सहेति / अनियततया नैसर्गिकत्वाभावादिति भावः / नान्तरीयकतयेति / बालप्रिया नन्वस्तु पुरुषाभिप्रायो व्यङ्ग्यः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आह--तथेत्यादि / तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण अत्र पौरुषेयवाक्ये विषये / प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानम् / बाध्यते क्वचिद्बाधितं क्रियते / बाधा नाम अनुत्पत्तिः / पौरुषेयवाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्शविषयकं प्रत्यक्षादिज्ञानम् / नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः / न त्विति / बाध्यत इत्यनुषज्यते / शाबदो ऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धो ऽर्थबोधनसामर्थ्यंलक्षणः / सामान्येनोक्तं विशेषे दर्शयन्नाह--इत्यनेनेत्यादि / अङ्गुल्यग्रवाक्यादौ अङ्गुल्यग्रे करिवरशतमिति वाक्यादौ / मिथ्यार्थत्वमुक्तमिति / असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः / तथावोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वे ऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वाक्यस्य मिथ्यार्थकत्वेनाप्रामाण्यम् / अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यम् / वृत्तौ 'तेन सहेऽति / पुरुषाभिप्रायेण सहेत्यर्थः / 'अभिधानस्य' शब्दस्य / 'vàcyavàcakasambandhàbhàvàdi'ti / अनेन शब्दस्य व्यङ्ग्येन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचने--अनियतत्वादित्यादि / अनियतत्वेन हेतुना स्वाभाविकत्वाभावादित्यर्थः / अथाभिप्रायस्य व्यङ्ग्यत्वोक्तिमाश्रित्य शङ्कते--'नन्वनेनेऽत्यादि / 'प्रसक्तः' प्राप्तः, यद्वा--आपत्तिविषयः / अत्र हेतुमाह--'सर्वेषाम्' इत्यादि / इष्टापत्तिं दर्शयति--'सत्यम्' इत्यादि / 'satyametadi'ti / अभिप्रायप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामस्तीत्यर्थः / विशेषमाह--'kintvi'tyàdi / यद्व्यजकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः / वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः / 'अविशिष्टं' साधारणम् / वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह--'व्यङ्ग्यं hã'tyàtyàdi / न तु विवक्षितत्वेन / यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्य्वञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् / लोचनम् गामानयेति श्रुते ऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टो ऽर्थ एवाभिप्रेतानयनादक्रियायोग्यो न त्वभिप्रायमात्रेण किञ्चित्कृत्यमिति भावः / विवक्षितत्वेनेति / प्राधान्येनेत्यर्थः / यस्य त्विति / ध्वन्युदाहरणेष्विति भावः / काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैन नाभिप्रेतवस्तुपर्यवसाना / नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्त्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह--- बालप्रिया 'नान्तरीयकतयेऽति / अविनाभूतत्वेनेत्यर्थः / भावं विवृणोति लोचने---गामित्यादि / अभिप्राये व्यक्ते ऽपीति सम्बन्धः / क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः / अर्थः गोकर्मकात्वाद्यर्थः / न त्वित्यादि / गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्य्वङ्ग्यमिवेति च भावः / अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति / वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः / विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति / वृत्तौ तद्व्यज्यकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वमित्यर्थः / ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्क्यायामभिप्रायमाह---काव्यवाचक्येभ्य इत्यादि / नयनेति / प्रापणादिक्रियोपयोगिनीत्यर्थः / प्रतीतिः वाच्यार्थप्रतीतिः / नाभ्यर्थ्यत इति / किन्तु बलादापततीति भावः / अपि त्विति / का पुनरभ्यर्थ्यत इति भावः / प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी / प्रतीतिरभ्यर्थ्यत इत्यनुषङ्गः / रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः / विभावादिप्रतीतिरूपत्वात्तस्या इति भावः / ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि / चस्त्वर्थे / अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव / अभिप्रेतवस्त्विति / वाच्यार्थेत्यर्थः / अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः / यत्त्वित्यादिग्रन्थमानर्थङ्क्यशङ्कापरिहारायावतारयति--नन्वित्यादि / वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति सम्बन्धः / 'विवक्षितं' प्रधानम् / 'तदेव' अभिप्रायविशेषरूपमेव / अपरिमितविषयस्येति हेतुगर्भम् / किन्तु तथा दर्शितेति सम्बन्धः / 'तथा' उक्तप्रकारेण / 'अनभिप्रायरूपञ्चेऽति / विवक्षितमित्यनुषङ्गः / 'nàtivyàpti'rityàdi / गुणीभूतव्ययत्त्विति / यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् / किन्तु तदेव केवलमपरिमितविषयस्य घ्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् / तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेष धव्निलक्षणे नातिव्याप्तिर्न चाव्याप्तिः / तस्माद्वाक्यतत्त्वविधां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते / परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तो ऽयं ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिस्चितेति / परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्थस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति / बालप्रिया 'नान्तरीयकतयेऽति / अविनाभूतत्वेनेत्यर्थः / भावं विवृणोति लोचने--गामित्यादि / अभिप्राये व्यक्ते ऽतीति सम्बन्धः / क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्ते ऽपीत्यर्थः / अर्थः गोकर्मकात्वाद्यर्थः / न त्वित्यादि / गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्व्यङ्ग्यमिवेति च भावः / अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति / वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः / विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति / वृत्तौ तद्य्वञ्जकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वामित्यर्थः / ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाह--काव्यवाक्येभ्य इत्यादि / नयनेति / प्रापणादिक्रियोपयोगिनीत्यर्थः / प्रतीतिः वाच्यार्थप्रतीतिः / नाभ्यर्थ्यत इति / किन्तु बलादापततीति भावः / अपि त्विति / का पुनरभ्यर्थ्यत इति भावः / प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी / प्रतीतिरभ्यर्थ्य इत्यनुषङ्गः / रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः / विभावादिप्रतीतिरूपत्वात्तस्या इति भावः / ननु सापि वाच्यपर्यंवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि / चस्त्वर्थे / अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव / अभिप्रेतवस्त्विति / वाच्यार्थत्यर्थः / अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः / यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयति--नन्वित्यादि / वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति शम्बन्धः / 'विवक्षितं' प्रधानम् / 'तदेव' अबिप्रायविशेषरूपमेव / अपरिमितविषयस्येति हेतुगर्भम् / किन्तु तथा दर्शितेति सम्बन्धः / 'तथा' उक्तप्रकारेण / 'अनभिप्रायरूपञ्चेऽति / विवक्षितमित्यनुषङ्ग / 'nàtivyàpti'rityàdi / गुणीभूत्वयङ्ग्यस्थले ऽभिप्रायरूपव्यङ्ग्यस्य यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् / किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य य प्रयोजकमव्यापकत्वात् / तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः / तस्माद्वाक्यत्त्वविदां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते / परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव ध्वनिव्यवहार इति लोचनम् एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिश्चितेति / परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति / बालप्रिया क्वचित्सत्वात्तदादाय तत्रातिवल्याप्तिर्न रसादिव्यङ्ग्यस्याभिप्रायरूपत्वाभावात्तत्स्थले ऽव्याप्तिश्च नेत्यर्थः / उपसंहरति--'tasmàdi'tyàdi / न न विरोधीति सम्बन्धः / वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्याकुर्वन् परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्यमाह--एवमित्यादिना / सेति / विमतिरित्यर्थः / परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्येत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोति--परित इत्यादि / परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टे--गलितेत्यादि / गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गरहितत्वेन / उपलक्षणे तृतीया / गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि / शब्दपदविवरणं शब्दार्थाख्यमिति / शब्द इत्यर्थ इति चाख्या यस्य तत् / नामरूपात्मकमित्यर्थः / यद्वा--शब्दार्थयोराख्या स्फुरणं यस्मिंस्तच्छब्दार्थभ्रमाधिष्ठानमित्षथः / निरूपाधिरूपमाह--प्रकाशेत्यादि / स्वप्रकाशज्ञानस्वरूपमित्यर्थः / बृहधातोर्ब्रह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति / एवं निरुपाधिपरतया व्याख्याय सोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि / विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः / बृहदित्यनेन सम्बध्नाति / बृहधातोर्बह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति / एवं निरुपाधिपरतया व्याख्यासोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि / विसेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः / बृहदित्यनेन सम्बध्नाति / बृहधातोर्बह्मशब्दनिष्पत्यभिप्रायेण चाह--बृंहितमित्यादि / बृंहितमिति कर्तरि क्तः / कथं परिपोषरूपं बृंहणमित्यत आह--विश्वेत्यादि / विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः तैः सह किं विरोधाविरोधौ चिन्त्येते / कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति / लोचनम् एतदुक्तं भवति--वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किञ्चिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव / एतच्च प्रथमोद्द्योते वितत्य निरूपितम् / एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य माणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह--कृत्रिमेति / कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः / यथोक्तम्--'न सामयिकत्वाच्छब्दार्थप्रत्ययस्येऽति / तथा शब्दाः संकेतितं प्राहुरिति / अर्थान्तराणामिति / दीपादीनाम् / बालप्रिया ताभिर्हेतुभिर्ः इश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् / यद्वा--विश्वनिर्माणशक्तिर्माया, तस्यार् इश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्टानत्वादित्यर्थः / यैरित्यस्य परिनिश्चितमित्यनेन सम्बन्धः / तेषामिति शेषः / वृत्तौ 'virodhàvirodhàvi'ti / पूर्वपक्षतया विरोधस्सिद्धान्ततया अविरोधश्च / ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वे ऽपि वाचकलक्षणस्य शब्दस्य वाचकत्वात्पृथग्व्यञ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाह--एतदुक्तमित्यादि / ब्रह्मपद इति / विद्यादशायामित्यर्थः / नेच्छन्तीति सम्बन्धः. अन्यदिति / ब्रह्मण इति शेषः / तत्र ब्रह्मपदे / का कथेति / कथापि नास्तीत्यर्थः / अतश्च कथं विरोधाविरोधचिन्ताप्रसङ्ग इति भावः / व्यापारान्तरमिति / व्यञ्जकत्वमित्यर्थः / अभ्युपगतमेवेति / अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः / व्यापारान्तरं तैरम्युपगतमिति कुतो ऽवगन्तव्यमित्यत आह--एतच्चेति / प्रथमोद्योत इति / ध्वनिलक्षणनिरूपण इति भाव- / वृत्तमनुवदन्नवतारयति--एवमित्यादि / युक्तिविदामित्यस्यार्थकथनं प्रमाणतत्वविदां तार्किकाणामिति / सौगतादेरुपलक्षणमिदम् / सङ्केतमात्रस्वभाव इति / सङ्केतस्समयः, स चास्माच्छब्दादयमर्थो बोद्धव्य इत्यादीच्छा / अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् / नेत्यादिप्रत्ययस्येत्यन्तं न्यायसूत्रम् / शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदम् / नेति / शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः / अत्र हेतुः--सामयिकत्वादित्यादि / शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः / सौगतवचनमाह--शब्दा इत्यादि / शब्दानामयं व्यञ्जकभावो ऽनुभवसिद्ध एवेत्येतदुपपादनायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्व्याचष्टे--दीपादीनामिति / वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः / व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः / लोचनम् नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तच्च विमतिपदमित्याशङ्क्याह--अविरोधश्चेति / अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः / अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वम् / ननु तत्राप्येषां विमतिः / नैतत्; न हि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह--वाचकत्वे हीति / नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्क्याह--व्यञ्जकत्वे त्विति / भावान्तरेति / अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा बालप्रिया यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दो ऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः / नन्वित्यादि / अनुभवेन दोषजनितेनानुभवेन / तच्च द्विचन्द्रादि च / तच्चेत्यस्य स्थाने न च नेति च पाठः / परिहारानुगुण्येनावरोधपदं व्याचष्टे--अविद्यमान इत्यादि / निरोधः प्रतिबन्धः / फलितमाह--तेनेत्यादि / न प्रतिक्षेप्यं न विमतिपदम् / व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानमनेन दर्शितम् / अत्र दृष्टान्तस्य साद्ध्यवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवतारयति--नन्वित्यादि / तत्रापि वाचकत्वे ऽपि / एषां तार्किकाणाम् / नैतदिति / एतन्न युक्तमित्यर्थः / अत्र हेतुः--न हीत्यादि / वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः / अतो न साध्यवैकल्यं दृष्टान्तस्येति भावः / धर्मान्तरमुखेनेति / नैसर्गिकत्वादिमुखेनेत्यर्थः / विप्रतिपत्तिविषयतापीति / न केवलमनुभवसिद्धतेत्यपिशब्दार्थः / वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावञ्च दर्शयन् भावमाह--अक्षीत्यादि / अक्ष्णोर्निकोचो विकासः / आदिपदेन सङ्कोचादिकं गृह्यते तस्य / साङ्केतिकत्वमिति / सङ्केतवत्त्वमित्यर्थः / यद्वा--अर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः / योग्यतेति / चाक्षुषादिज्ञानकारणतेत्यर्थः / यथा भूषणसारे "इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता yathe"ti / इति दृष्टवेति / अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके / न हि नीलमधुराधिष्वशेषलोकेन्द्रियगोचरे बाघारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते / न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति / तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां लोचनम् काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृते ऽपीति निश्चतैकरूपे कः संशयस्यावकाश इत्यर्थः / नैतन्नीलमिति नीले हि न बिप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छदमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः / वाचकानामिति / ध्वन्युदाहरणेष्विति भावः / बालप्रिया अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशक्त्त्वे समाने ऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः / काममित्यादि / शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः / यथा शब्दे नित्यानित्यत्वसंशयः / व्यञ्जकत्वमिति / तुशब्दो विशेषे / भावान्तरेष्विति / प्रदीपादिष्वित्यर्थः / न तु लौकिक इत्युक्तमुपपादयति वृत्तौ 'न hã'tyàdi / 'नीलमधुरादिषु' नीलमधुरादिद्रव्येषु / निर्धारणे सप्तमी / 'तत्त्वे' पदार्थे / 'विप्रतिपन्ना' इति / जना इति / जना इति शेषः / उक्तमेव स्फुटयति--'nahã'tyàdi / 'बाधारहितं सत्यम् / 'नीलं' नीलद्रव्यं घटादि / 'नीलमिति bruvanni'ti / इदमिति शेषः / लोचने भावमाह--नैतदित्यादि / नीले एतन्न नीलमिति bruvanni'ti / इदमिति शेषः / 'अपरेणेऽत्यादि / एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्बन्धः / लोचने भावमाह--नैतदित्यादि / नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः / लौकिकत्वादिति भावः / विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः / अपि त्वित्यादि / अपि त्बित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः / तत्प्रकारकथनं प्राधानिकमित्यादि / इदमित्यनेन सर्वत्र जगद्विवक्षितम् / प्राधानिकं प्रधानस्य मूलप्रकृतेर्विकारः / पारमाणवं परमाणुजन्यम् / ज्ञानमात्रं विज्ञानस्वरूपमेव / तुच्छंशून्यम् / अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि / तत्सृष्टाविति / जगत्सृष्टिहेतावित्यर्थः / तद्दृष्टाविति पाठे तु जगत्कारणदृष्टावित्यर्थः / अलौकिक्य एव विप्रतिपत्तय इति / लौकिके विप्रतिपत्तीनामदर्शनादलौकिके वस्तुनि तद्दर्शनाच्चान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमित्यर्थः / अलौकिक इत्यादिवृत्तिग्रन्थो ऽनेन विवृतः / वृत्तावृपसंहरति--'तथैवेऽत्यादि / 'तथैव' तथाभूतमेव, लोकिकमेवेति यावत् / 'केनापह्नूयत' इति / सर्वैराद्रियत एवेत्यर्थः / यत्सर्बेषामनुभवसिद्धमेव तत्केनापह्नूयते / अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्घपरिषत्सु विविधा विभाव्यन्ते / तानुपहास्यतामात्मनः परिहरन् को ऽतिसन्दधीत सचेताः लोचनम् अशब्दमिति / अभिधाव्यापारेणास्पृष्टमित्यर्थः / रमणीयमिति / यद्गोप्यमानतयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् / निबद्धाः प्रसिद्धाः तानिति व्यवहारान् / कः सवेता अतिसन्दधीत नाद्रियेतेत्यर्थः / लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणेपलक्षितस्तां परिजीहीर्षुरित्यर्थः / बालप्रिया अत्र हेतुः--'अशब्दम्' इत्यादि / नास्ति शब्दो ऽभिधायको यस्येति व्युत्पत्तिमभिप्रत्याशब्दमित्येतद्व्याचष्टे लोचने--अभिधेत्यादि / अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोति--यदित्यादि / वस्त्रान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्धमेतदिति भावः / सुन्दरी भवतीति रमणीयपदव्याख्यानम् / इत्यनेनेति / अशब्दत्वरमणीयत्वविशेषणद्वयेनेत्यर्थः / ध्वन्यमानतायामिति / अर्थस्येति शेषः / असाधारणेति / प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वम् / वृत्तौ 'व्याहारा' इति / व्यवहारा इति च पाठः / 'तथा व्यापारा' इति / येनार्थंस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः / 'निबद्धाः' मुक्तकादिरूपाः / 'अनिबद्धाः' गद्यादरूपाः / लोचने--प्रसिद्धा इति / मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः / अतसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोति--नाद्रियेतेति / सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्व्याचष्टे--लक्षण इति / लक्षणरूपार्थ इत्यर्थः / परिहरणस्यादरणफलत्वाल्लक्षणत्वम् / शत्रादेश इति / परिहरन्नित्यत्रेति शेषः / तेन सिद्धमर्थमाह--आत्मन इत्यादि / उपसहनीयता विद्वत्परिषत्कर्थृकपरिहासविषयता / परिहारेण प्रागभावपरिपालनेन / फलितमाह--तामित्यादि / वृत्तौ 'bråyàdi'ti / कश्चिदिति शेषः / सम्भाव्यन्तद्वचनमाह--'astã'tyàdi / कथमित्यत्राह--'vya¤jakatva'mityàdi / 'तच्च' गमकत्वञ्च / 'लिङ्गत्वं' ज्ञापकत्वम् / 'अत' इति / गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः / इतीति हेतौ / 'तेषां' शब्दानां व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एवेति योजना / एवकारार्थकथनं 'नापरः ka÷cidi'ti / उक्तं साधयति--'अतश्चेत्यादि / 'अतः' वक्ष्यमाणद्धेतोः / चकारो युक्त्यन्तरसमुच्चायकः / 'etadi'ti / व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावदनतिरिक्तत्वमित्यर्थः / 'ava÷yamevaboddhavya'miti / अतिरिक्तत्वे प्रमाणाभावादिति भावः / अत इत्युक्तन्दर्शयति--'yasmàdi'tyàdi / ततः किमत आह--'वक्त्रभिप्रायश्चेऽत्यादि / व्यञ्जकत्वमित्यादिग्रन्थस्य ब्रूयात्, अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् / अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्रायश्चानुमेयरूप एव / अत्रोच्यते--नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् / वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारो ऽस्तीत्यस्माभिरभ्युपगतम् / तस्य चैवमपि न काचित् क्षतिः / तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा / सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं लोचनम् अस्तीति / व्यञ्जकत्वं नापह्नूयते तत्त्वतिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायम् / इदानीमेवेति / जैमिनीयमतोपक्षेपे / यदि नाम स्यादिति / प्रौढवादितयाभ्युपगमे ऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति--शब्देति / शब्दस्य व्यापारः सन् विषयः शब्दव्यापारविषयः, अन्ये तु बालप्रिया भावमाह लोचने--व्यञ्जकत्वमित्यादि / नापह्नूयत इति / स्वरूपत इति शेषः / तत्तु व्यञ्जकत्वन्तु / अतिरिक्तं लिङ्गत्वाद्भिन्नम् / लिङ्गिलिङ्गभाव एव लिङ्गिनिरूपितलिङ्गत्वमेव / अयं व्यञ्जकत्वम् / स्यादितीति / इत्यनेनेत्यर्थः / प्रौढेति / परोक्तं स्वीकृत्यापि स्वसिद्धान्तस्थापनाय यो वादस्स प्रौञवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्त तयेत्यर्थः / स्वपक्ष इति / व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः / न सिद्ध्यतीति / वक्ष्यमाणयुक्त्येति भावः / वृत्तौ 'तत् किं नः छिन्नम्' इत्युक्तस्यैव विवरणम्--'वाचकत्वेऽत्यादि / 'प्रसिद्धेऽति / प्रसिद्धो यश्शब्दस्य प्रकारो धर्मो ऽभिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः / शब्दव्यापारत्वमिति वक्तव्ये शब्दव्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टचे लोचने--शब्देत्यादि / विषय इति / सचेतोबुद्धिविषय इत्यर्थः / तदास्वाद्य इति यावत् / व्याख्यानान्तरं दर्शयति--अन्य इति / वृत्तौ 'तस्येऽति / व्यञ्जकत्वस्येत्यर्थः / व्यञ्जकत्वं लिङ्गत्वमस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह--'न punari'tyàdi / च तस्यास्तीति नास्त्येवावयोर्विवादः / न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति / यदपि स्वपक्षसिद्धये ऽस्मदुक्तमनूदितं त्वया वक्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्यं प्रतिपाद्यते श्रूयताम् / द्विविधो विषयः शब्दानाम्--अनुमेयः प्रतिपाद्यश्च / तत्रानुमेयो विवक्षालक्षणः / विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा / तत्राद्या न शाब्दव्यवहाराङ्गम् / सा हि प्राणित्वमात्रप्रतिपत्तिफला / द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् / ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् / प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतो ऽर्थः / स च द्विविधः---वाच्यो व्यङ्ग्यश्च / प्रयोक्ता हि कदाचित्स्वशब्देनार्थे लोचनम् शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः / न पुनरिति / प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्यो ऽपि हि व्यङ्ग्यञ्जकभावो ऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावो ऽव्यापक इति कथं तादात्म्यम् / विषय इति / शब्द उच्चरिते यावति बालप्रिया इति यदयं पुनर्न परमार्थं इति सम्बन्धः. अत्राभिप्रायमाह लोचने--प्रदीपेत्यादि / लिङ्गीत / लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमानाधिकरण इति यावत् / शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् / व्यङ्ग्यव्यञ्जकभाव इति / घटादितत्तद्विषयेण सहेति शेषः / इतीति हेतौ / लिङ्गिलिङ्गभावो व्यङ्ग्यव्यञ्जकभावस्य व्यापको नेति सम्बन्धः / नञ्रहितपाठे त्वव्यापक इति छेदः / कथन्तादात्म्यमिति / यदि हि व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्ग्यव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावो ऽपि भवेत्, न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यन्न भवतीत्यर्थः / ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौ 'yadapã'tyàdi / अभिहितमित्यस्यानन्तरं तथेत शेषः / विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्व्याचष्टे लोचने--शब्द इत्यादि / यावतीति / यावत्यर्थ इत्यर्थः / तावानिति / प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् / लोचनम् प्रतिपत्तिस्तावान्विषय इत्युक्तः / तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् / यस्तु प्रतिपिपादयिषायां कर्मभूतो ऽर्थस्यत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते / न च तत्र शब्दस्यकरणत्वे यैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि बालप्रिया उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः / वृत्तौ 'आद्येऽति / शब्दस्वरूपप्रकाशनेच्छेत्यर्थः / 'शाब्देऽति / शाब्दः शब्दकरणको यो व्यवहारो ऽर्थप्रत्ययस्तस्याङ्गमित्यर्थः / 'प्राणित्वेऽति / शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः / 'द्वितीयेऽति / शब्देनार्थप्रकाशनेच्छेत्यर्थः / 'शब्देऽति / शब्दविशेषस्य प्रतिपिपादयिषितार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत् / अत एव व्यवहितापि शाब्दबोधं प्रति व्यवधानवत्यपि / यद्वा--व्यवहितापि शब्दविशेषावधारणावसितेति योजना / शब्देनार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता परम्परया तदुत्पादिकेति यावत् / तथासतीत्यर्थः / 'शब्देऽति / शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्यनिबन्धनं निमित्तमित्यर्थः / ते तु द्वे इति पूर्वोक्ताद्द्विप्रकाराविवक्षेत्यर्थः / 'अनुमेयो विषय' इति / अयमेतद्विवक्षुः एवं विधशब्दप्रयोक्तृत्वादित्याद्यनुमानमत्र बोध्यम् / तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचने--तत्रेत्यादि / शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा / अनुमयेति / कार्येण तत्तच्छब्दप्रयोगेणेति / शेषः / प्रतिपिपादयिषायां कर्मभूत इति / प्रतिपिपादयिषित इत्यर्थः / तत्रेति / प्रतिपिपादयिषितत्वविशिष्टे ऽर्थे विषय इत्यर्थः / करणत्वेन व्यवस्थित इति / प्रतिपादनं प्रति करणत्वात्तथाविधार्थं प्रति करणत्वं बोध्यम् / न लिङ्गत्वेनेति भावः / अत एवाह--न त्वित्यादि / असौ प्रतिपिपादयिषितो ऽर्थः / तद्विषया अर्थविषयिका / न त्वसावनुमेय इत्युक्तमेव साधयति--न चेत्यादि / तत्र प्रतिपाद्यार्थे विषये / पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना / लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः / इतिकर्तव्यता सहकारिकारणम् / लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाह--अपि त्वित्यादि / अन्यैवेति / इतिकर्तव्यतास्तीत्यनुषङ्गः / सङ्केतेति / तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण / विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् / यदि हि लिङ्गितया तत्र सब्दानां व्यापारः स्यत्तच्छब्दार्थे लोचनम् त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गम् / इतिकर्तव्यता च द्विधा--एकयाभिधाव्यापारं करोति दितीयया व्यञ्जनाव्यापारम् / तदाह--तत्रेत्यादिना / कयाचिदिति / गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः / शब्दार्थ इति / अनुमानं बालप्रिया तदादिकेत्यर्थः / उपसंहरति--तदित्यादि / तत् तस्मात् / तत्र प्रतिपाद्यार्थे विषये / शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्ष्या तत्प्रतिपादरकत्वाच्चक्षुरादिवदित्यनुमानमत्र बोध्यम् / प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावित्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयति--इतिकर्तव्यतेत्यादि / एकयेति / सङ्केतस्फुरणादिरूपयेत्यर्थः / अभिधाव्यापारमिति / सङ्केतितार्थबोधनमित्यर्थः / द्वितीययेति / वक्तृवैशिष्ट्यादिज्ञानादिरूपयेत्यर्थः / व्यञ्जनाव्यापारमिति / कस्यचिदर्थस्य व्यञ्जनमित्यर्थः / करोतीत्यनुषङ्गः / शब्द इति शेषः / वृत्तौ 'स्वशब्दानभिधेयत्वेनेऽति / स्वशब्दाभिधेयत्वं विनेत्यर्थः / अर्थं प्रकाशयितुं समीहत इत्यनुषङ्गः / अत्र हेतुः--'प्रयोजनेऽत्यादि / प्रयोजनापेक्षयेत्येतद्व्याचष्टे लोचने--गोपनेत्यादि / गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्तिस्तदभिसन्धानादिकयेत्यर्थः / वृत्तौ 'स tvi'tyàdi / 'द्विविधो 'पि' वाच्यो व्यङ्ग्यश्च / 'न लिङ्गितयेऽत्यादि / व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः / कथन्तर्हि भासत इत्यत्राह--'अपि 'tvi'tyàdi / द्विविधो ऽपीत्यादिशब्दानामित्यन्तस्यानुषङ्गः / कृत्रिमेणेत्यादिमतभेदकथनम् / 'सम्बन्धानतरेणेऽति / अभिधादिरूपसम्बन्धविशेषेण हेतुनेत्यर्थः / न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह--'विवक्षेऽत्यादि / उक्तमेव साधयति--'यदि hã'tyàdi / 'तत्र' प्रतिपिपादयिषिते ऽर्थे / 'लिङ्गतया शब्दानां व्यापारः' लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः / 'स्याद्यदि' प्रतिपिपादयिषितार्थो व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः / 'तत्' तर्हि / 'शब्दार्थे' शब्दप्रतिपादितार्थे / 'samyagi'tyàdi / अयमर्थस्सत्यः, अयमर्थो मिथ्या इत्यादयो विरुद्धा वादाः / अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः / 'धूमादोऽति / धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः / तत्र यथा तद्विवादा न प्रवर्तन्ते तथेत्यर्थः / नन्वनुमिते ऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचने--अनुमानमित्यादि / सम्यङ् मिथ्यात्वाद विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् / व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव / साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः / वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रगेव दर्शितम् / तस्माद्वक्त्रभिप्रायरूप लोचनम् हि निश्चयस्वरूपमेवेति भावः / उपाधित्वेनेति / वक्त्रिच्छा हि वाच्यादेरर्थस्य बालप्रिया केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः / एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते / सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्यभिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः / ननु व्यङ्ग्यत्वेनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारस्सिद्ध्यति, स एव नेत्याशङ्कायामुक्तमेव स्मारयति वृत्तौ 'व्यङ्ग्यश्चार्थं' इत्यादि / वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया / अनेन परम्परासम्बन्धः प्रदर्शितः / 'vàcyavadi'ti / वाच्येन तुल्यमित्यर्थः / वाच्य इवेति यावत् / ननु वाच्यस्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह--'sàkùàdi'tyàdi / 'अप्रयोजक' इति / अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः / व्यङ्ग्यस्य वाच्यसामर्थ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यधटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति--'वाच्येऽत्यादि / प्रकृतमर्थद्वैविध्यप्रतिपादनं निगमयति---'tasmàdi'tyàdi / 'वक्त्रभिप्रायरूपे' विवक्षारूपे / एवकारेण तद्विषयीकृतार्थस्य व्यवच्छेदः / 'लिङ्गतयेऽत्यादि / शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः / 'tadviùayã'ti / शब्दानां व्यापार इत्यनुषङ्गः / वक्त्रभिप्रायविषयो ऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः / 'प्रतीयमाने tasminni'ti / शब्दप्रतिपाद्ये व्यङ्ग्य इत्यर्थः / वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति--'म tàvadi'ti / 'सम्बन्धान्तरेणेऽति / सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः / पूर्वोक्तं स्मारयति---'न चेऽत्यादि / 'anyathàdçùñatvàdi'ti / लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः / उपसंहरति--'tasmàdi'ti / 'प्रतिपाद्यो विषय' इति / व्यङ्ग्य इत्यर्थः / 'लिङ्गित्वेन' लिङ्गलिङ्गिभावेन / 'न sambandhã'ti / व्यङ्ग्यत्वेनाभिमतो ऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपाद्यत्वाद्वाच्यवदित्यनुमानमनेन दर्शितम् / उक्तमेव / दर्शयितुमाह--'यो hã'tyàdi / 'तेषां' शब्दानाम् / 'यथा' दर्शितो विषयः विवक्षालक्षणः / य 'स' इति / विवक्षालक्षणो विषय इत्यर्थः / 'उपाधित्वेनेऽति / प्रतीयत इत्यनुषङ्गः / उपाधिशब्दो ऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने वक्त्रिच्छेत्यादि / विशेषणत्वेन भातीति / अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते / तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मारयति एव व्यङ्ग्ये लिङ्ग्तया शब्दानां व्यापारः / तद्विषयीकृते तु प्रतिपाद्यतया / प्रतियमाने तस्मिन्नभिप्रायरूपे ऽनभिप्रायरूपे च वाचकत्वेनैव व्यापारः सम्न्बन्धान्तरेण वा / तावद्वाचकत्वेन यथोक्तं प्राक् / सम्बन्धान्तरेण व्यञ्जकत्वमेव / न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् / तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् / यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन / प्रतिपाधस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः / प्रसज्येतेति / एतच्चोक्तमेव / लोचनम् विशेषणत्वेन भाति / प्रतिपाद्यस्येति / अर्थाद्व्यङ्ग्यस्य / लिङ्गित्व इति / अनुमेयत्व इत्यर्थः / लौकिकैरेवेति / इच्छायां लोको न विप्रतिपद्यते ऽर्थे तु विप्रतिपत्तिमानेव / ननु यदा व्यङ्ग्यो ऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयो ऽस्यानुमानादेव प्रमाणान्तरात् क्रियत इति पुनरप्यनुमेव एवासौ / मैवम्; वाच्यस्यापि हि सत्यत्वनिश्चयो ऽनुमानादेव / बालप्रिया वृत्तौ--'प्रतिपाद्यस्येऽत्यादि / प्रतिपाद्यस्येत्येतत्प्रकृतानुगुणं व्याचष्टे लोचने--अर्थाद्व्यङ्ग्यस्येति / ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनुमेये ऽपि विप्रतिपत्तिस्म्भवादित्यत आह--इच्छायामित्यादि / इच्छायां विवक्षायायाम् / अर्थे विवक्षाविषयार्थे / विप्रतिपत्तिमानेवेति / सत्यत्वादिविप्रतिपत्तिमानेवेत्यर्थः / विमतो ऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्व्यतिरेकेण वक्तृविवक्षावदिति प्रयोगः / यथा चेत्यादिग्रन्थमवतारयति---नन्वित्यादि / प्रतिपन्न इति / वाच्यार्थप्रतीतिपूर्वकं शब्दादवगत इत्यर्थः / अस्य प्रतिपन्नस्य व्यङ्ग्यार्थस्य / अनुमानादेवेत्यस्यानन्तरं प्रमाणान्तरादिति च क्वचिद्ग्रन्थे पाठः / क्रियत इति / प्रतिपत्तृभिरिति शेषः / शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः / इतीति हेतौ / पुनरित्यादि / प्रतिपाद्यस्य व्यङ्ग्यस्य शब्दापेक्षया लिङ्गित्वाभावे ऽपि संवादकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः / पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः,अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य न शब्दावगतार्थानुमापकत्वमिति समाधत्ते--मैवमित्यादि / यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे स्त्यपि न शब्दव्यापारविषयताहानिस्तद्य्वङ्ग्यस्यापि / लोचनम् यदाहुः--- 'आप्तवादाविसंवादसामान्यादत्र चेदनुमानता' इति / न चैतावता वाच्यस्य प्रतोतिरानुमानिकी किं तु तद्गतस्य ततो ऽधिकस्य सत्यत्वस्य तद्व्यङ्ग्ये ऽपि भविष्यति / एतदाह--यथा चेत्यादिना / एतच्चाभ्युपगम्यक्तं बालप्रिया वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः / यदाहुरिति / वाक्याधिकरणे श्लोकवार्तिककृत इति शेषः / आप्तेति / मुद्रिततत्पुस्तके त्वेवं पाठः--"आप्तवादाविसंवादादत्र cedanumànate"ti / अस्यावशिष्टन्तु--- "निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता / अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् // वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः / तत्र चेदाप्तवादेन सत्यत्वमनुमियते // वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति / आप्तवादाविसंवादादिति हेतुकथनम् / अत्रेति / वाक्यार्थबुद्धावित्यर्थः / अनुमानता अनुमितित्वम् / चेदित्यनन्तरं नेति शेषः / अत्र हेतुमाह--'निर्णयस्तावतेऽत्यादि / एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः / 'आप्तवादाविसंवादस्सामान्यादनुमानत' इति पाठो बहुषु ग्रन्थेषु दृश्यते / तस्यायमर्थः--आप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयो ऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत् / सः सामान्यादनुमानतः आप्तवादत्वाद्यनुमानगम्य इति / ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राह--न चेत्यादि / तत् किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याह--किन्त्वित्यादि / सत्यत्वस्येति / प्रतीतिरानुमानिकीत्यनुषङ्गः / तद्य्वङ्ग्ये ऽपि भविष्यतीति / आनुमानिकं सत्यत्वं व्यङ्ग्यार्थे ऽपि भविष्यतीत्यर्थः / व्यङ्ग्यो ऽर्थश्शब्देन प्रतिपाद्यतेतस्य सत्यत्वन्त्वनुमानगम्यमिति भावः / एतच्चेति / यथाचेत्यादिग्रन्थेनोक्तं व्यङ्ग्यस्यानुमानिकं सत्यत्वमित्यर्थः / अभ्यपगम्येति / प्रयोजनवत्वं वस्तुतो ऽविद्यमानमपि विद्यमानं कृत्वेत्यर्थः / जप्रयोजकत्वमुपपादयति--न हीत्यादि / काव्यविषये च व्यङ्ग्यप्रतीतिनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते / तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् / यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्याप्रयोजकम् / लोचनम् न त्ननेन नः प्रयोजनमित्याहुः / काव्यविषये चेति / अप्रयोजकत्वमिति / न हि तेषां वाक्यनामाग्रिष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतमात्रपर्यवसायित्वात् / प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् / एतच्चोक्तं वितत्य प्राक् / उपहासायैवेति / नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीतिं परामर्ष्टुं नालमित्येष उपहासः / नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम्; यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपह्नूयत इत्याशङ्क्याह--यत्त्वनुमेयेति / तद्व्यञ्जकत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः / नन्वभिप्रायविषयं यद्व्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं बालप्रिया तेषां काव्यरूपाणाम् / अग्निष्टोमादिवाक्यवदिति / वैधर्म्येण दृष्टान्तः / प्रवर्तकत्वाय प्रवृत्युपधायकत्वसम्पादनाय / अन्विष्यते विचार्यते / प्रीतिमात्रेति / मात्रशब्देन प्रवर्तकत्वव्युदासः / कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आह--प्रीतेरित्यादि / उक्तमिति / रसस्वरूपनिरूपणावसर इति भावः / उपहासस्वरूपमाहनायमित्यादि / शुष्केति / शुष्केकस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अरसिक इत्यर्थः / प्रतीतिमिति / काव्यजन्यप्रतीतिस्वरूपमित्यर्थः / मा भूदिति / आलोकादौ व्यभिचारादिति भावः / इतीति / इत्येतदित्यर्थः / वृत्तौ तद्व्यञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्यतो ऽभिप्रेतं हेतुं दर्शयन्नाह--तदित्यादि / तद्य्वञ्जकत्वमिति / वक्त्रभिप्रायात्मकानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः / न ध्वनिलक्षणं ध्वनिव्यवहारविषयस्य लक्षणं न / अत्राव्याप्ति हेतुमाह--अभिप्रायेत्यादि / अभिप्रायो विवक्षा, तद्व्यतिरिक्तो विषयो रसालङ्कारादिरूपो व्यङ्ग्यः तत्राव्यापाराद्व्यापरणाभावादित्यर्थः / यत्राभिप्रायातिरिक्तं व्यङ्ग्यं ध्वनिव्यवरहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्ग्यविषयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् / स्वीयपूर्ववचनव्याधातशङ्कामुद्भाव्यावतारयति---नन्वित्यादि / अनुमानैकेति / अनुमानेन सह एकयोगक्षेमतुल्यप्रकारमित्यर्थः / अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् / तद्भि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आख्धः / तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् / लोचनम् तत्पूर्वमुपक्षिप्तमित्याशङ्क्याह--अपि त्विति / एतदेव संक्षिप्य निरूपति--तद्धीति / यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्ये ऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाह--तदेवमिति / ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः / तस्यैव सामग्र्यन्तरपनिपाताद्यद्विविष्टं बालप्रिया पूर्वमुपक्षिप्तमिति / तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः / एतदेवेति / उक्तमेवेत्यर्थः / तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाह--यत इत्यादि / क्वचिदत्यस्य विवरणम्--अभिप्रायादाविति / एवमुपर्यपि बोध्यम् / क्वचिद्रूपान्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि / तदेवमित्यादेर्विवणं--तत एव तेभ्य इत्यादि / यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानैनानुमित्या / दोपालोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन / गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन / विवक्षितान्यपरगतं व्यञ्जकत्वमभिधया / अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्टं, तत एवेत्यर्थः / व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः / तेभ्यस्सर्वेभ्य इति / अनुमानादिरूपेभ्य इत्यर्थः / विलक्षणमित्यादि / अनेनायं प्रयोगः प्रदर्शितः--विमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभासमानत्वात्, यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति / तदाहेति / तद्वैलक्षण्यमाहेत्यर्थः / नन्वित्यादि / प्रसिद्धस्याभिधाव्यापारगुमवृत्यादे रूपसङ्कोचः किमर्थं क्रियत इति सम्बन्धः / व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति / शेषः / गुणवृत्यादिरेत्यादिपदेन लक्षणायाः परिग्रहः / तर्हि कथं वक्तव्यभित्यत्राह--तस्यैवेत्यादि / तस्यैव अभिधाव्यापारादेरेव / सामग्र्यन्तरेति / प्रतिपत्तृप्रतिभावक्तृवैशिष्ट्यादिज्ञानादिरूपेत्यर्थः / तदन्तापातित्वे ऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव / न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः / शक्यः कर्तुम् / एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः / तदेवम्-- विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः / लोचनम् रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याह--तदन्तः--पातित्वे ऽपीति / न वयं संज्ञानिवेशनादि निषेधाम इति भावः / विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः / न हीति / उयोगिषु विशेषेषु यानि लक्षणानि तेषाम् / उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः / एवं हीति / त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां बालप्रिया विशिष्टं रूपमिति / अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः / तदेव व्यञ्जक्वत्वमुच्यतामिति / व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः / वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमाने ऽपीति योजना / 'तदन्तःपातित्वे' गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे / 'तस्य' व्यञ्जकत्वस्य / 'तद्विशेषस्य लोचने--न वयमित्यादि / वयं संज्ञानिवेशनादि न निषेधाम इति / अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः / वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः / विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे--तादृगित्यादि / तादृग्विशेषः व्यञ्जकत्वरूपः / व्युत्पत्तिपदेन विवक्षितमाह--संशयेति / उपयोगीत्यादिग्रन्थं विवृणोति--उपयोगिष्वित्यादि / उपयोगिषु लोकयात्रोपयोगिषु / विशेषेषु वस्तुविशेषेषु / तद्गतानीति यावत् / उपयोगिष्विति विशेषणस्य फलमाह--उपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ "sadanityami"tyàdisåtreõa द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ 'सत्तामात्रे' त्यादि / तद्विवृणोति--त्रिपदार्थेत्यादि / त्रिपदार्थसङ्करीति / त्रिपदार्थसङ्कीर्णति पाठस्साधुः / द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः / सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टे--श्रुतीत्यादि / अनारम्भे बाधकं दर्शयति--सकलेत्यादि / वृत्तावुपसंहरति--'तदेवम्' इत्यादि / 'vimatã'tyàdi÷loko वृत्यन्तर्गतः / 'अविदितिसतत्व' ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् // _________________________________________________________ प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते / यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् // DhvK_3.34 // __________ प्रकारो ऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते / यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् // 34 // लोचनम् सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः / विमतिविषयत्वे हेतुः--अविदितसतत्त्व इति / अत एवाधुनात्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुम्--आसीत् इत्युक्तम् // 3.3 // एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव / अधुना तु गुणइभूतो ऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाह--प्रकार बालप्रिया इत्युक्तेरुपयोगमाह लोचने--विमतिविषयतेवे हेतुरिति / संशयस्य विशेषानवधारणमूलकत्वं हि प्रसिद्धम् / आसीदिति भूतनिर्देशस्य फलमाह--अत एवेत्यादि / अत एवेति / यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः / अधुनेत्येतद्विविच्याह--एतस्मात्क्षणादित्यादि / प्रतिपादयितुमिति / सूचयितुमित्यर्थः // 3.3 // अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थाकथनपूर्वकमवतारयतुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सङ्क्षिप्याह--एवमित्यादि / एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः / प्रथमोद्योते तावत्सोपोद्धातं ध्वनेस्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः / तदाह--भेदोपभेदसहितमात्मीयं रूपमिति / यच्चेत्यनेन तृतीयोद्योतार्थ उक्तः / तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं निर्व्यूढमिति दर्शयति / प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्जकभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितम् / एकप्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता / ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तरसद्भावं ध्वनति / ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूपप्रतिपादनमात्रवृत्तत्वात् किमर्थं गुणीभूतव्यङ्ग्यप्रतिपादनं कृतं, तस्य काव्यात्मत्वाभावादित्यतो ऽभिप्रायं दर्शयन्नवतारयति--अधुनेत्यादि / अयं व्यङ्ग्यः उक्तप्रकारो व्यङ्ग्यार्थः / गुणीभूतो ऽपि न प्रधानभूत एवेति भावः / पवित्रयतीति / छायातिशयं सम्पादयतीत्यर्थः / अमुना द्वारेणेति / कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः / तस्यैवेति / ध्वनेरेवेत्यर्थः / उक्तं हि प्राक् 'एवंभूता चेयं vyaïgyate"tyàdinaràjatvamive'tyantam / चारुत्वप्रकर्षहेतुत्वेन व्यङ्ग्यान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्यसम्बन्धमात्रं व्यङ्ग्यो ऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् / तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत्वयङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते / तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता / यथा-- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते / उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः // लोचनम् इति / व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः / प्रतिपादित इति / 'प्रतीयमानं पुनरन्यदेव' इत्यत्र / उक्तमिति / 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे व्यङ्ग्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति---तत्रेति / लावण्येति / अभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः / अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटीशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते / तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् / बालप्रिया वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्ग्यसम्बन्धकृतातिशयविशेषास्पदत्वमित्याह--वाच्यस्योपस्कार इति / व्यङ्ग्यस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादेर्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाह--व्यङ्ग्यञ्च वस्त्वादित्रयमिति / उक्तमिति शेषः / वृत्तौ 'लावण्येऽति / 'atra'asminde÷e / 'अपरैव' अपूर्वैव / 'केयं लावण्यसिन्धुः' लावण्यस्य सरित् / 'यत्र' यस्याम् / 'शशिना' पूर्णचन्द्रेण / 'संप्लवन्ते' सम्मिलितानि भवन्ति / 'उन्मज्जति' उत्थिता भवति / 'द्विरदः' गजः / 'यत्रे' त्यादि / सन्तीति शेषः / 'कदलिकाण्डः' कदलीदण्डः / वस्तुमात्रस्य व्यङ्ग्यस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नदौ भूमिकां रचयति लोचने--अभिलाषेत्यादि / प्रथमं विस्मयस्ततो ऽभिलाष इति क्रमः, तदविवक्ष्याभिलाषविस्मयगर्भेत्युक्तम् / कस्यचिदिति / विशेषानुक्तिरनुपयोगात् / सिन्धुशब्देनेति / सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्याद्यन्वयः / परिपूर्णतेति / पारिपूर्ण्यविशिष्टेत्यर्थः / उत्पलानिति बहुवचनान्तनिर्देशानुगुण्येनाह--कटाक्षच्छटा इति / ध्वन्यत इति विपरिणामेनात्र सम्बन्धः / तत्रेति / उक्तवस्तुध्वनेन सतीत्यर्थः / एषां सिन्धूत्पलादिशब्दानाम् / तिरस्कृतवाच्यत्वमित्यनेन सम्बन्धः / अत्र हेतुमाह--स्वार्थस्येत्यादि / स्वार्थस्य नदीनीलाब्जप्रभृतेः / अतिरस्कृतवाच्योभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाटचिद्वाच्यप्राधान्येन लोचनम् स च प्रतीयमानो ऽप्यर्थविशेषः 'अपरैव हि केयं' इत्युक्तिगर्भीकृते vàcyeü'÷e चारुत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभानात् / सुन्दरत्वं चात्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणव् इशिरान्तलब्धसमुच्चयरूपतया विस्मय विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपोन्मज्जनेनाभिलाषादिविभावत्वात् / बालप्रिया अन्धेति / निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याखायने य उक्तो न्यायस्तेनेत्यर्थः / प्रतीयमानो ऽपीत्यपिशब्देन स्वतः प्राप्तप्रधानभावस्य वैपरीत्येन गुणीबावापत्तिर्विरुद्धेति दर्शयति / सो ऽर्थविशेषः व्याख्यातव्यङ्ग्यार्थजातम् / अपरैवेत्यादि / अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मनाक्रोडीकृत इत्यर्थः / vàcyeü'÷e सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवाक्यार्थे / चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतां शोभाम् / विधत्ते करोति / अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः / अत्र सहृदयानुभवमेव प्रमाणयति---वाचस्यैवेत्यादि / वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः / अत्र हेतुगर्भे विशेषणे दर्शयति--स्वात्मेत्यादि / स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य / तथा निमज्जिनं व्यङ्ग्यजातं पूर्वोक्तं येन तस्य / व्यङ्ग्यजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरवस्थानम् / कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आह--सुन्दरत्वञ्चेत्यादि / अस्य वाच्यस्य / श्लोके ऽस्मिन्नदौ वाच्यस्य विस्मयविभावताप्रायेणाह--असम्भाव्येत्यादि / असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रतिपद्यमानस्समागमोयेषां ते / तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थस्तेषां वर्गस्य / अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रान्तिः संश्लिष्यावस्थितिस्ताया लब्धं समुच्चरूपं सङ्घातरूपत्वं येन तस्य भावस्तत्ता तया हेतुना / या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारेणेति च पाठः / अभिलाषादिविभावताप्राप्तौ हेतुमाह--व्यङ्ग्येत्यादि / व्यङ्ग्यार्थोपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य / तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य / ननु यदि व्यङ्ग्यार्थोपस्कृतस्यैवाभिलाषादिविभावत्वं न स्वरूपतः, तर्हि व्यङ्ग्यस्य प्राधान्यमापतितं तस्यैव विभावताप्राप्तौ प्रयोजकत्वादित्यत आह--वाच्यरूपोन्मज्जनेनेति / कुवलयचन्द्रादिवाच्यार्थस्वरूपोन्मज्जनेन हेतुनेत्यर्थः / काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता, यथोदाहृतम्--'अनुरागवती सन्ध्या' इत्येवमादि / तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम्---'सङ्केतकालमनसम्' लोचनम् अत एवेयति यद्यपि वाच्यस्य प्राधान्यं , तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्ग्यस्य प्राकरे मन्तव्यम् / अत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः / अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना / यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया / सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्ग्यस्य / उदाहृतमिति / बालप्रिया व्यङ्ग्यस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं ह्यभिलाषादिजनने निमित्तमिति भावः / अत एवेति / उक्तरीत्या व्यङ्ग्यस्य गुणीभावादेवेत्यर्थः / इयतीति विस्मथविभावताप्राप्तिपूर्वकाभिलाषादिविभावताप्राप्तिपर्यन्ते ऽर्थ इत्यर्थः / अनन्तरन्तु तस्या गुणीभाव एवेत्याह--तथापीत्यादि / रसध्वनौ शृङ्गारादिध्वनौ / तस्यापि वाच्यस्यापि / न केवलमत्रैवेत्याह--इति सर्वस्येत्यादि / अत्रोपष्टम्भकमाह--अत एवेत्यादि / यदि गुणीभूतव्यङ्ग्यप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्त्दा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः / शोकस्यास्य क्वचित्प्रबन्धे ऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्यविशेषनिर्वर्णनाविधेयेति दर्शयन् पक्षान्तरमाह--अन्ये त्वित्यादि / लावण्यद्रवसुन्दरीकृतनदीविषयेत्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः / उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याह--तत्रापि चेत्यादि / अस्मिन् पक्षे कुवलयादीनामतिसुभगैकाधिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन् पक्षान्तरमाह--यदि वेत्यादि / नदीसन्निधाविति / युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दो ऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः / पक्षत्रये ऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याह--सर्वर्थेत्यादि / निरूपितमिति / यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः / ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वे ऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेमरूपार्थे इत्यादि / रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् / व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः / लोचनम् एतच्च प्रथमोद्द्योत एव निरूपितम् अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् / तस्यैवेति / वस्तुमात्रस्य / रसादीति / आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयो ऽलङ्कारा उपलक्षिताः / नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति---तत्र चेति / रसवदाद्यलङ्कारविषये / एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनो ऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति---व्यङ्ग्यालङ्कारस्येति / उपमादेः // 3.4 // एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह---तथेति / बालप्रिया तु निरूढलक्षणेत्यतिरस्कृतावाच्यत्वसुपपन्नमेवेति दर्शयति--अनुरागशब्दस्येत्यादि / अभिलाषे प्रेम्णि / तदिति / तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः / लावण्यशब्दवदिति / सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः / प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यम् / रसवच्छब्देनेति / रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः / रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः / दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाह--नन्वत्यर्थमित्यादि / वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतो ऽत्यर्थमित्युक्तम् / कथमिति / प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः / ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आह--गुणीभावे वेति / प्रसिद्धदृष्टान्तेति / सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः / न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषो ऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः // 3.4 // अस्येति / गुणीभूतव्यङ्ग्यस्येत्यर्थः / प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः / सुखावहा इत्यनेन तेषु प्रकारो ऽयमेव योज्य तथा--- _________________________________________________________ प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः / ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा // DhvK_3.35 // __________ प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः / ये च तेषु प्रकारो ऽयमेव योज्यः सुमेधसा // 35 // ये चैते ऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः / यथाः--- लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा / लोचनम् प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु / सुखावहा इति चारुत्वहेतुः / तत्रायमेव प्रकार इति भावः / सुमेधसेति / यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः / लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता / जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी / तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः / अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी / तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता बालप्रिया इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाह--चारुत्वहेतुरित्यादि / तत्र तथाविधे काव्यबन्धे / सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याह--यस्त्वेतमित्यादि / अलीकेति / अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः / लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा / अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः // इति छाया / पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाह--लक्षमीरित्यादि / सकलेत्यादि / समस्तेत्यादि / यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनम् / अमृतमिति / अमृतपदार्थं इत्यर्थः / वारुणीति / न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः / तेनेति / उक्तेनार्थजातेनेत्यर्थः / गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः / यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो // _________________________________________________________ वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति / प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते // DhvK_3.36 // __________ वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशानुगमे सत / प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते // 36 // वाच्यालङ्कारवर्गो ऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथोयोगमनुगमे सति च्छायातिशयं विभ्रल्लक्षणकारैरेकदेशेन दर्शितः / स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते / तथा हि--दीपकसमासोक्त्यादिवदन्ये ऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते / लोचनम् प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनुभवति // 3.5 // एवं निरलङ्कारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयति--वाच्येति / अंशत्वं गुणमात्रत्वम् / एकदेशेनेति / एकदेशविवर्तिरूपकमनेन दर्शितम् / बालप्रिया लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्यसार इतीयानर्थो ऽत्र ध्वननव्यापारादवगम्यते / स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्व्यङ्ग्यार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति // 3.4// पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयति--एवमित्यादि / निरलङ्कारेष्विति / लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्गारः स्फुटो ऽवगम्यत इति भावः / उत्तानतायामिति / आपाततः प्रतीतावित्यर्थः / भासमानं काव्यमिति सम्बन्धः / भासमानमपीति च पाठः / अमुना गुणीभूतेन व्यङ्ग्येन / अन्तरसारेणेति / अन्तरस्सारत्वं गुणीभावे ऽपि बालक्रीडाकालीनरजत्वन्यायेन नैसर्गिकमुत्कर्षशालित्वम् / अलङ्कारस्येति जात्येकवचनम् / अनेनैवेति / गुणीभूतव्यङ्ग्येनैवेत्यर्थः / रम्यतरत्वमिति / अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्रत्ययः / अत एव "परां chàyàmi"ti छायातिशयमिति चोक्तम् / व्यङ्ग्यांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याह--अंशत्वं गुणमात्रत्वमिति / अनेन दर्शितमिति / नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः / यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया / कृतैव च सा महाकविभिः कामपि काव्यच्छर्विपुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये लोचनम् तदयमर्थः--एकदेशविवर्तिरूपके--- राजसंसैरवीज्यन्त शरदैव सरोनृपाः इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्ये ऽर्थे वाच्ये ऽर्थे गुणतां प्राप्तमलङ्कारकारैर्यावदेव दर्शितं तावदमुना द्वारेण सूचितो ऽयं प्रकार इत्यर्थः / अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिन्नमेव व्याचचक्षिरे / व्यङ्ग्यं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा / महाकविभिरिति / कालिदासादिभिः / काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह---कथं हीति / हि शब्दो हेतौ / अतिशययोगिता कथं नोत्कर्षमावहेत् काव्ये नास्त्येवासौ प्रकार इत्यर्थः / स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति / यथा भट्टेन्दुराजस्य-- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् / बालप्रिया कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आह---तदयमर्थ इत्यादि / प्रतीयमानमिति / सरसां नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां हंसानाञ्चामरत्वं व्यङ्ग्यमित्यर्थः / शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्ग्यं बोध्यम् / प्रात्पं प्राप्तं सत् / दर्शितमिति / अत्रोक्तव्यङ्ग्योपस्कृतस्य वाच्यस्यैव चमत्कारकारित्वाद्व्यङ्ग्यस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः / यावदेवेति / कालावधिनिर्देशस्तस्य स्पष्टत्वातिशयसूचनार्थः / तावदिति / तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयो ऽयमिति भावः / अमुना द्वारेणेति / उपलक्षणन्यायेनेत्यर्थः / अयं प्रकारः कारिकोक्तप्रकारः / एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाह--अन्य इत्यादि / एकदेशेनेत्यस्य व्याख्यानम्--वाच्य इत्यादि / अनुद्भिन्नमिति / अस्पष्टार्थकमित्यर्थः / व्यङ्ग्यमित्यस्योभयविशेषणत्वं योजयन्नाह--व्यङ्ग्यमित्यादि / संस्पृशन्तीत्यस्य विवरणम्--स्वात्मन इत्यादि / संस्काराय अतिशययोगाय / काव्य इत्यस्य पूर्वेण सम्बन्धः / नास्त्येवेत्यादि / सत्यामतिशययोगितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः / किं सर्वथा नेत्याह--स्वविषय इत्यादि / स्वविषये स्वस्या अतिशयोक्तेर्यो विषयस्तस्मिन् / औचित्यं सम्भाव्यमानत्वलक्षणम् / तेन हृदयस्थितेनेति / कविहृदयस्थेन तदौचित्येनोपलक्षितामित्यर्थः / करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः / नोत्कर्षमावहेत् / भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्--- लोचनम् दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृण्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः // अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति / अनौचित्येन तु शोभा लोयेत एव / यथा-- अल्पं निर्मित्तमाकाशमनालोच्यैव वेधसा / इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् // इति / नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्ग्यतयान्तलींनैवास्त इति यदुक्तं तत्कथम्? यतो भामहो ऽतिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् / न च सामान्यं शब्दाद्विशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यत्वमित्याशङ्क्याह--भामहेनेति / बालप्रिया तत्रौचित्ययुक्तमुदाहरणमाह--यदित्यादि / व्याख्यातो ऽयं श्लोकः / भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः / सम्भाव्यत एवेति / एवं भवेदिति / प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः / च हेतुः / सम्भाव्यत एवेति / एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः / एवकारेणासम्भाव्यमानत्वव्यवच्छेदः / अयं सौभाग्यविषयो ऽतिशय इति / वनितावस्थाविशेषवर्णनेन प्रतीयमानस्सौन्दर्यादिगुणातिशय इत्यर्थः / तत्काव्ये तादृशि काव्ये / एतदेव प्रत्युदाहरणमुखेन स्फुटयिष्यन्नाह--अनौटचित्येनेत्यादि / लीयत एवेति / शोभोल्लासस्य कावार्तेति भावः / अल्पमिति / अल्पं निर्मितमिति / स्तनयोः पर्याप्तावकाशत्वाभावेनेति भावः / इदमिति / दृश्यमानमित्यर्थः / एवंविधमिति / वक्तुमशक्यमित्यर्थः / अत्रातिमहतो ऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततो ऽप्यतिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्व्यङ्ग्या, परन्त्वियं स्तनयोस्तथाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितुं न क्षमत इति भावः / भामहेनापीत्यादिग्रन्थः प्रकृते किमर्थ इत्यतस्तमवतारयति--नन्वित्यादि / यदुक्तमिति / अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः / कथमिति / अयुक्तमित्यर्थः / कुत इत्यत्राह--यत इत्यादि / भामहः अलङ्कारलक्षणकारकूटस्थो भामहनामा आचार्यः / अवादीदिति / सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः / 'सर्वापि वक्रोक्तिः' सर्व एवालङ्कारः / 'सैषा' येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः / भवत्वेवं तावता प्रकृते किमायातमित्यत आह--न चेत्यादि / कथमस्य व्यङ्ग्यत्वमिति / व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते / यत्नो ऽस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना // इति / तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगो ऽन्यस्य लोचनम् भामहेनापि यदुक्तं तत्रायमेवार्थो ऽवगन्तव्य इति दूरेण सम्बन्धः / किं तदुक्तम्--सैषेति / यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः / वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः इति वचनात् / शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् / तथा हि---अनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतो ऽपि विचित्रतया भाव्यते / तथा प्रमदोद्यानादिः विभावतां नीयते / बालप्रिया सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः / व्यवहितत्वादन्वयन्दर्शयति---भामहेनापीत्यादि / तदुक्तं भामहोक्तम् / श्लोकं व्याचष्टे---येत्यादि / लक्षितेति / "निमित्ततो वचो yattvi"tyàdignanthena लक्षितेत्यर्थः / वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा / उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--येत्यादि / लक्षितेति / "निमित्ततो वचो yattvi"tyàdigranthena लक्षितेत्यर्थः / वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा / उक्तिरुच्यमानो ऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--अलङ्कारप्रकार इति / अलङ्कारविषेष इत्यर्थः / वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति--वक्रेत / अलङ्कृतिरिति / अलङ्क्रियेति च पाठः / वक्रशब्दो ऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाह--लोकेत्यादि / लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण / तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणम् / अयमेवेत / रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः / अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वम् / तथाच वक्रोक्तिशब्दो ऽलङ्कारार्थक इति भावः / तथापि कथमतिशयोक्तिरूपत्वमत आह--लोकोत्तरतैवातिशय इति / फलितमाह--तेनेति / अनयेत्यादिभागं विवृणोति--तथाहीत्यादि / तथाहीति / वक्ष्यमाणमुक्तोपपादकमित्यर्थः / सकलेति / पुराणीकृतः अनास्वाद्यतां नीतः / विशब्दार्थविवरणं विचित्रतयेति / नवनवविशेषशालितयेत्यर्थः / भाव्यते निष्पाद्यते / यथाहुः--"स्वभावश्चायमर्थानां यन्न साक्षादमी तथा / स्वदन्ते सत्कविगिरां गात गोचरतां yathe"ti / अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति--तथेत्यादि / प्रमदोद्यानादिरिति त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थो ऽवगन्तव्यः / तस्याश्चालङ्कारान्तरसंकीर्णत्वं लोचनम् विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र को ऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति / उपचारे निमित्तमाह--सर्वालङ्कारेति / उपचारे प्रयोजनमाह--अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन / मुख्यार्थबाधो ऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना / अयं भावः---यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् / बालप्रिया अर्थ इत्यनुषज्यते / विशेषेण भाव्यत इत्यस्यैव विवरणं--रसेत्यादि / इतीत्यादिपिण्डितार्थकथनम् / तावदित्यविसंवादे / तत्रेति / तद्वचन इत्यर्थः / असाविति / अयमेवेत्यत्रेदंशब्देन विवक्षित इत्यर्थः / उपचारे हि त्रितयमवश्यं वक्त; निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति / तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्यादिकमित्याहोपचार इत्यादि / निमित्तमाहेति / तथाचालङ्कारशरीरस्वीकरणयोग्यत्वरूपमुख्यार्थसादृश्यं निमित्तमिति भावः / अतिशयोक्तिरित्यादिकं प्रयोजनसमर्पकमित्याह--उपचार इत्यादि / वृत्तौ 'yamalaïkàramadhitiùñhatã'ti / येनालङ्कारेण सम्बध्नातीत्यर्थः / 'तस्येऽति / अतिशयोकितिसम्बद्धस्येत्यर्थः / 'अन्यस्येऽति / अतिशयोक्त्यसम्बद्धस्येत्यर्थः / तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्योतनं प्रयोजनमिति भावः / लोचने--अत्रैवेति / प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः / कथमनेन मुख्यार्थवाधवगम इत्यपेक्षायामाशयमुन्मीलयन्नाह--अयं भाव इत्यादि / यथा खण्डमुण्डादिविशेषेषु गोत्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उपमादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषबावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्याद्यन्दूषयति--यदि तावदित्यादि / तादात्म्यपर्यवसायिनीति / तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वे ऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः / नन्वस्तु तादात्म्यमित्यत आह--इति तद्व्यतिरिक्त इत्यादि / तद्य्वतिरिक्तः अतिशयोक्तिव्यतिरिक्तः / तत्र अतिशययोजने / अनपेक्षणायन्न स्यादिति / यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादेरतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं कदाचिद्वाच्यत्वेन कदाचिद्य्वङ्ग्यत्वेन / व्यङ्ग्यत्वमपि लोचनम् अलङ्कारमात्रं च न किञ्चिद्दृश्येत / अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् / औचित्यवती जीवितमिति चेत्--औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा / एतेन यदाहुः केचित्--औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः / ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति / यदुक्तमलङ्कारान्तरस्वोकरणं तदेव त्रिधा विभजते--तस्याश्चेति / वाच्यत्वेनेति / सापि वाच्या भवति / यथा--'अपरैव हि केयमत्र' इति / अत्र रूपके ऽप्यतिशयः बालप्रिया विरुद्ध्येतेति भावः / दूषणान्तरमाह--अलङ्कारमात्रमित्यादि / किञ्चिदलङ्कारमात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः / द्वितीयमुत्थाप्य दूषयति--अथेति / सा अतिशयोक्तिः / काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्यैषेत्युक्ता तथापीत्यङ्गीकृत्य वादसूचकम् / किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य? नाद्यः पक्ष इत्याह--अनौचत्येनापीति / सेत्यनुषङ्गः / यथा "अल्पं nirmitami"tyàdau / तथा काव्यजीवितम् / द्वितीयमनुवदपि--औचित्यवतीति / यथा "yadvi÷ramye"tyàdau / तर्हि अस्मदभिमतंसिद्धमित्याह--औचित्यनिबन्धनमित्यादि / रसादिकमेवौचित्यप्रयोजकमिति प्रागेवोक्तम् / मुख्यत्वे हेतुः--अन्तर्यामीति / न तु सेति / सा औचित्यवत्यतिशयोक्तिः / प्रसङ्गादाह--एतेनेत्यादि / एतेन प्रत्युक्ता इति सम्बन्धः / स्ववचनमेवेति / औचित्यघटितेति वचनमेवेत्यर्थः / ध्वनिसद्भावेति / औचित्यस्य रसादिनिबन्धनत्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः / उपसंहरति--तस्मादित्यादि / अभेदोपचार एवायमिति / सर्वा वक्रोक्तिस्सैषेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः / औपचारिकत्वोपपादनफलमाह--ततश्चेत्यादि / तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिम्दर्शयन्नाह--यदुक्तमित्यादि / उक्तमिति / उपचारनिमित्ततया पूर्वोक्तमित्यर्थः / अलङ्कारान्तरस्वीकरणमिति / अलङ्कारातरसङ्कीर्णत्वमित्यर्थः / तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टे--सापीत्यादि / सा अतिशयोक्तिः / अत्रोदाहरणं लावण्येत्याद्युक्तमेव दर्शयति--यथेत्यादि / अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्ग्यत्वाभावमाह--अत्रेत्यादि / नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्व्यक्तमेव, अतिशयोक्तेस्तु कदाचित्प्राधान्येन कदाचिद्गुणभावेन / तत्राद्ये पक्षे वाच्यालङ्कारमार्गः / द्वितीये तु ध्वनावन्तर्भावः / तृतीयेतु गुणीभूतव्यङ्ग्यरूपता / अयं च प्रकारो ऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः / अतिशयोक्तेस्तु सर्वालङ्कारविषयो ऽपि सम्भवतीत्ययं विशेषः / येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रुपकोपमातुल्ययोगतानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वे ऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव लोचनम् शब्दस्पृगेव / अस्य त्रैविध्यस्य विषयविभागमाह--तत्रेति / तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् / नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्याशङ्क्याह--अयं चति / यो ऽतिशयोक्तौ निरूपितो ऽलङ्कारान्तरे ऽप्यनुप्रवेशात्मकः / नन्वेवमपि प्रयममिति केनाशयेनोक्तमित्याशङ्क्याह--तेषामिति / एवमलङ्कारेषु तावद्व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्या तत्र किं व्यङ्ग्यत्वेन भातीति / विभागं व्युत्पादयति--येषु चेति / रूपकादीनां पूर्वमेवोक्तं स्वरूपम् / निदर्शनायास्तु 'क्रिययैव तदर्थस्य बालप्रिया व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वाद्वाच्यत्वमापतितमिति द्वयोर्वाच्यत्वमित्यर्थः / नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पलानीत्यादौ रूपकातिशयोक्तिः / भोजराजमते त्वत्र समासोक्तिरित्यादिमतभेदा बोध्याः / अस्येति / विषयविभागविरहे त्रैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः / आद्यः प्रकारः द्वयोरपि वाच्यतत्वात्मकः / अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत् किमर्थमित्यतो ऽवतारयति--नन्वित्यादि / चेदित्यसन्दिग्धे सन्देहवचनम् / अतिशयोक्तेरेवैतद्युज्येत / तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः / निरूपित येत्यादि / क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः / निरूपित इति / प्रकार इति शेषः / प्रथममिति केनाशयेनोक्तमिति / प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः / आह तेषामितीति / तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः / व्यङ्ग्यस्पर्शो ऽस्तीत्युक्त्वेति / वाच्यालङ्कारवर्गो ऽयमित्यादिग्रन्थेनोक्त्वेत्यर्थः / किमित / अलङ्कारान्तरं वस्त्वन्तरं वेत्यर्थः / वृत्तौ 'तत्वप्रतिलम्भ' इति / अलङ्कारत्वप्राप्तिरित्यर्थः / 'रूपकेऽत्यादि / रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यम् / लोचने--क्रिययेति / लक्षणमिदमुदाविशिष्टस्योपदर्शनम् / विषयाः / समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव / तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः / यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे / केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः / यथा सन्देहादीनामुपमागर्भत्वे / केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति / यथा दीपकोपमयोः / तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् / उपमापि कदाचिद्दीपकच्छायानुयायिनी / यथा मालोपमा / तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते / लोचनम् इष्टा निदर्शनेऽति / उदाहरणम्-- अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति / उदयः पतनायेति श्रीमतो बोधयन्नरान् // प्रयोलङ्कारेति / चाटुपर्यवसायित्वात्तस्याः / सा चोदाहृतैव द्वितीयोद्द्योते ऽस्माभिः / उपमागर्भत्व इत्यपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथववौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव / स्फुटैवेति / 'तया स पूतश्च विभूषितश्च' इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं बालप्रिया हरणञ्च भामहीयम् / यियासति यातुमारभते / यथात्रोपमाया व्यङ्ग्यत्वं तथा कुवलयानन्दादौ स्पष्टम् / वृत्तौ 'गुणीभूतव्यङ्ग्यस्यैव विषया' इति / गम्यमानधर्मस्य वाच्यसिद्ध्यङ्ग्त्वादिति भावः / 'tatvavyavasthànàdi'ti / समासोक्तित्वादिव्यवस्थितेरित्यर्थः / 'गुणीभूतव्यङ्ग्यतेऽति / वाच्यार्थोपस्कारकत्वादिति भावः / प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचने--चाट्विति / सा चेति / व्याजस्तुतिश्चेत्यर्थः / केषाञ्चदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुपमागर्भत्व इति तद्विशेषाभिधानं व्याहतमित्यत आह--उपमाशब्देनेत्यादि / तद्विशेषाः उपमाविशेषाः / "उपमैव तिरोभूतभेदा रूपकमिष्यत" इत्यादिवचनादिति भावः / रूपकादय इति / विवक्षिता इति शेषः / उपमाशब्दो ऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्येत्याह--अथवेत्यादि / सर्वसामान्यमिति / उपमारूपकादिसर्वसाधारणमित्यर्थः / कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयति--तयेत्यादि / दीपस्थानीयेन दीपनादिति / अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता / स्पष्टमिदं कुवलयानन्दे / प्रतीयमानतया दीपकमत्रानु प्रविष्टमिति सम्बन्धः / प्रतीयमानतया व्यङ्ग्यतया / अत्र मालोपमास्थले ऽप्रभामहत्येऽत्यादौ / तदेवं व्यङ्ग्यांशसंस्पर्शे संति चारुत्वातिशययोगिनो रूपकादयो ऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः / गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् / तल्लक्षणे सर्व एवैते लोचनम् ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव / तथाजातीयानामिति / चारुत्वातिशयवतामित्यर्थः / सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्ये ऽभ्यर्थनीयम् / उपमा हि 'यथा गौस्तथा गवयः' इति / रूपकं 'खलेवाली यूप' इति / श्लेषः 'द्विर्वचने 'cã'ti तन्त्रात्मकः / यथासंख्यं 'तुदीशालातुरेऽति / दीपकं 'गामश्वम्' इति / ससन्देहः 'स्थाणुर्वा स्यात्' इति / अपह्नुतिः 'नेदं रजतम्' इति / पर्यायोक्तं 'पौनो दिवानात्ति' इति / तुल्ययोगिता 'स्थाध्वोरिच्च' इति / अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि यथा पदसंज्ञायामन्तवचनम्--'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति / आक्षेपश्चोभयत्र विभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्वं निषेधनात्प्रतिषेधेन बालप्रिया अत्र हेतुन्दर्शयन्नाह---साधारणेत्यादि / एतदुपमायामिति / मालोपमायामित्यर्थः / अभिधाप्रकारेण अभिधाव्यापारेण / एवकारेण व्यञ्जनस्य व्यवच्छेदः / अयमर्थः---अत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयो ऽर्थः / प्रभामहत्या शिखया दीप इव तया / स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्वविभूषितत्वयोर्दीपाद्युपमानत्रयहिमवदुपमेयात्मकानेकानुगमो ऽवगम्यत इति दीपकमत्र व्यङ्ग्यतयानुप्रविष्टमिति / मालोपमातिरिक्तोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्ग्यतयानुप्रवेश इति मालोपमेत्युक्तम् / 'तथाजातीनाऽमित्यत्र जातिशब्दः प्रकृते चारुत्वातिशययोगित्वरूपोपाधिवचन इत्याह--चारुत्वेति / नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोपमादयो ऽलङ्कारास्तत्कथं गुणीभूतव्यङ्ग्यलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतो ऽभिप्रायमुद्भेदयन्नाह--यत्किलेत्यादि / एषामिति / उपमादीनामित्यर्थः / तद्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितम् / नाभ्यर्थनीयमिति / अलङ्कारतायामनुपयोगित्वादिति भावः / उक्तोपपादनायाह--उपमा हीत्यादि / द्विर्वचने ऽचीति / सूत्रे ऽस्मिन् द्विर्वचनशब्दो ऽर्थद्वयपरः / तुदीति / 'तुदीशालेऽत्यादिसूत्रे हि यथासङ्ख्येन सम्बन्धः / गामश्वमित्यत्रैकक्रियया स बोध्यः / स्थाध्वोरिति / अनेन सूत्रेण द्वयोरेकं विधीयते / सर्वाणि ज्ञापकानीति / तत्तत्परिभाषादयस्सूत्रस्थतत्तत्पदेन गम्यन्य इति भावः / नेतीत / ज्ञापयतीति शेषः / उभयत्र सुलक्षिता भवन्ति / एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्, आनन्त्यात् / अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः / लोचनम् समीकृत इति न्यायात् / अतिशयोक्तिः 'समुद्रः कुण्डिका' विन्ध्यो वर्धितवानर्कवर्त्मागृह्णात्' इति / एवमन्यत् / न चैवमादि काव्योपगीति, गुणीभूतव्यङ्ग्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान् सुष्टु लक्षयति / यया सुपूर्ण कृत्वा लक्षिताः सङ्गृहीता भवन्ति, अन्यथा त्ववश्यमव्याप्तिर्भवेत् / तदाह--एकैकस्येति / न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यत्वं सामान्यलक्षणम् / व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् / अनन्ता हीति / प्रथमोद्द्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानन्त्यात्' इत्यत्रान्तरे / ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्ग्यं चकास्ति; तत्कथं गुणीभूतव्यङ्ग्येन बालप्रिय विभाषास्वित्यादि / स्पष्टमिदं वैयाकरणानाम् / समुदः कुण्डिकेति / जलबाहुल्यप्रदर्शनाय कुण्डिकां विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः / विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा / उपसंहरन्नाह--एवमन्यदित्यादि / एवमादीति / उक्तोदाहरणादिकमित्यर्थः / इतीति हेतौ / तल्लक्षणे सर्व एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्--गुणीभूतेत्यादि / यथेति / गुणीभूतव्यङ्ग्यतयेत्यर्थः / अन्यथेति / उक्तेन सामान्यलक्षणेन विना तत्तद्विशेषलक्षणस्यैव कथन इत्यर्थः / क्वचद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते / ननु गुणीभूतव्यङ्ग्यत्वेमेव सर्वेषामलङ्काराणां सामान्यलक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुक्तमतिशयोक्तयादीनामलङ्कारसामान्यरूपत्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आह--न चेत्यादि / चारुताहीनानामतिशयोक्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः / ततः किमत आह--चारुतेत्यादि / एतदायत्तेति / गुणीभूतव्यङ्ग्यात्वाधीनेत्यर्थः / नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्ग्यस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आह--व्यङ्ग्यस्येत्यादि / यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थमवतारयति--नन्वित्यादि / सर्वेष्विति / दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव / तदयं ध्वनिनिष्यन्दरूपो द्वितीयो ऽपि महाकविविषयो ऽतिरमणीयो लक्षणीयः सहृदयैः / सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स लोचनम् लक्षितेन सर्वेषां संग्रहः / मैवम्; वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति / प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य / यदि वेत्थमवतरणिका--ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याह--गुणीभूतेति / विषयत्वमिति लक्षणीयत्वमिति यावत् / केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः / व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यम् / एवं 'काव्यस्यात्मा ध्वनिः' इति निर्वाह्योपसंहरति--तदयमित्यादिना सौभाग्यमित्यन्तेन / बालप्रिया नेति भावः / तत्कथमित्यादि / अव्यापकत्वादलक्षणमिति भावः / गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम्; किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याह--मैवमित्यादि / वस्तुमात्रं वेति / यत्र गुणीभूतव्यङ्ग्यस्थले ऽलङ्कारो न चकास्ति तत्रेति भावः / व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन / व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः / प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याह--उपलक्षितस्येति / गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः / विषयत्वमस्त्येवेत्यनेन सम्बन्धः / अलङ्कारेष्विति विपरिणामेनानुषङ्गः / उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह--यदि वेत्यादि / लक्षिता इति / भवेयुरिति शेषः / तस्य गुणीभूतव्यङ्ग्यस्य / लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याह--लक्षणीयत्वमितीति / केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका / ध्वनिव्यतिरिक्त इति / पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः / अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानम् / लक्षणमसाधारणधर्मः / नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आह--व्यङ्ग्य इत्यादि / व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते / यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः / तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह / निर्वाह्य निर्व्यूढं कृत्वा / प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् / तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् / _________________________________________________________ मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि / प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम् // DhvK_3.37 // __________ मुख्या महाकविगिरामलङ्कृतिभृतामपि / प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् // 37 // अनया सुप्रसिद्धो ऽप्यर्थः किमपि कामनीयकमानीयते / लोचनम् यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्--तदिदमिति // 3.6 // मुख्या भूषेति / अलङ्कृतिभृतामपिशब्दालङ्कारशून्यानामपीत्यर्थः / प्रतीयमानकृता छाया शोभा, स च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् / अङ्कारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् / प्रतीयमाना च्छाया अन्तर्मदनोद्भेदजहृदयसौन्दर्यरूपा यया, लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव / वीतरागाणां यतीनां कौपीनापसारणे ऽपि त्रपाकलङ्कादर्शनात् / तथा हि कस्यापि बालप्रिया तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयति---यदित्यादि / प्रतारणमात्रं चेतोविलोभनमात्रम् / अर्थवादरूपं स्तुतिरूपम् // 3.6 // कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयति--मुख्या भूषेति / अलङ्कृतिभृतामिति / अलङ्कृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः / प्रतीयमानच्छायेत्यस्य विवरणम्--प्रतीयमानकृतेत्यादि / प्रतीयमानं वस्त्वलङ्काररसाद्यात्मकम् / लज्जेवेत्यस्य व्याख्यानम--लज्जासदृशीति / लज्जासादृश्ये हेतुमाहगोपनेति / गोपनैव सारो यस्य तत्तथाविधं सौन्दर्यमेव प्राणा यस्यास्तस्या भावस्तत्ता, तस्मादित्यर्थः / प्रतीयमानस्य गोपनासारसौन्दर्यप्राणत्वमुक्तं कामिनीकुचकलशनिदर्शनदिशा / लज्जायास्त्वनुपदं वक्ष्यति / अलङ्कृतिभृतामपीत्यस्य मुख्याभूषेत्यस्य चोपमानयोजनान्दर्शयति--अलङ्कारेत्यादि / प्रतीयमानच्छायेत्येतदप्युपमाने योजयति--प्रतीयमानेत्यादि / पक्षे ऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह--अन्तरित्यादि / अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् / यया प्रतीयमानेति सम्बन्धः / उक्तमुपपादयति--लज्जेत्यादि / उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह--वीतेत्यादि / कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः / अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते / प्रकारान्तरेणापि तद्यथा---- विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः के ऽपि लीलाविशेषाः / अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः // लोचनम् कवेः--'कुरङ्गीवाङ्गानि' इत्यादिश्लोकः / तथा प्रतीयमानस्य प्रियतमाभिलाषानुनायनमानप्रभृतेः चाया कान्तिः यया / शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः / विश्रम्भेति / मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठाने ऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता ये ऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं बालप्रिया तत्पदं व्याचष्टे--प्रतीयमानस्येत्यादि / यया हेतुना कान्तिरिति सम्बन्धः / कथं लज्जायास्तद्धेतुत्वमित्यत आह--शृङ्गारेत्यादि / इत्येतदिति सम्बन्धः / नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः / श्लोकं व्याचष्टे--मन्मथाचार्यणेत्यादि / राजा ज्ञातो ऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न ka÷cane"tyàdivacanàdata आचार्यत्वरूपणम् / त्रिभुवनेति / यथोक्तं मालतीमाधवे--'अन्त्येषु jantuùvi'tyàdi / अत एव त्रिभुवनवन्दनीयशासनत्वादेव / दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थम् / आज्ञेति / सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः / त्यागेन कर्तव्य इति सम्बन्धः / अकृतकेति / अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् / उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः / सम्भोगपरिभोगेति च पाठः / लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनम् / अन्ये इति / असाधारणा इत्यर्थः / अत एव अन्यत्वादेव / एकान्तावस्थानफलमुक्तम्--सर्वेन्द्रियोपसंहारेणेति / कृत्यप्रत्ययार्थं द्वेधाह--शक्या अर्हा इति / इत्यत्र के ऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता / _________________________________________________________ अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते / सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता // DhvK_3.38 // __________ अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते / सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता // 3.8 // या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते / यथा---'स्वस्था लोचनम् शक्या अर्हा उचिताः / यतः के ऽपि नान्येनोपायेन शक्यनिरूपणाः // 37 // गुणीभूतव्यङ्ग्यस्योदाहरणान्तरमाह--अर्थान्तरेति / 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः / तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानो ऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते / यदि वार् इषदर्थे कुशब्दस्तस्य बालप्रिया अर्हा इत्यस्यैव विवरणम्--उचिता इति / वृत्तौ "vàcyamaspaùñamabhidadhate"ti / किंशब्दस्यानिर्ज्ञतविशेषधर्मावच्छिन्नवाचकत्वादिति भावः / प्रतीयमानं वस्त्विति / तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यम् / का छायेत्यादि / उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः // 3.7 // कारिकां वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाह--कवेत्यादि / अस्य धातोः एतद्धातुसम्बन्धी / ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आह--तत्र हीत्यादि / तत्र काकुविषये / साकाङ्क्षेति / यथोक्तं काव्यानुशासने--"सा च काकुर्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकाङ्क्षत्वात् / यस्माद्वाक्याद्यादृशस्सङ्केतबलेनार्थः प्रीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम्. वक्तृगात ह्याकाङ्क्षा वाक्ये उपचर्यते / सा च प्रकरणबलान्निश्चीयते / विशिष्टवषयत्वञ्च तस्यास्तत एवावसीयते / विषयो ऽपि त्रिविधः अर्थान्तरं तदर्शगत एव विशेषस्तदर्थाभावो ve"tyàdi / निराकाङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः / क्रमः प्रकारः / असौ शब्द इति / ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तम् / प्रकृतेति / प्रकृतो यो ऽर्थस्सङ्केतबलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः / वाञ्छतीति / बोध्यत्वेनेच्छतीत्यर्थः / अभिधीयत इति / उपचारादिति शेषः / प्रकारान्तरेणाह--यदि वेत्यादि / हृदयेति / हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः / भवन्ति मयि जीवति धार्तराष्ट्राः' / लोचनम् कादेशः / तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया yàr'thàntaragatiþ स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः. अत्र हेतुर्व्येङ्ग्यस्य तत्र गुणीभाव एव भवति / अर्थान्तेरगतिशब्देनात्र काव्यमेवोच्यते / न तु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितम् / अन्ये त्वाहुः---व्यङ्ग्यस्य गुणीभावे ऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमेवेति / तच्चासत्; काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात् काकुर्हि शब्दस्यैवल कश्चिद्धर्मस्तेन स्पृष्टं 'गौप्यैवं गदितः सलेशं' इति, 'हसन्नेत्रार्पिताकूतम्' इतिवच्छब्देनैवानुगृहीतम् / अत एव 'भम धम्मिअ' इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य / स्वस्था इति / भवन्ति इति, मयि जीवति इति, घार्तराष्ट्रा इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता बालप्रिया कश्चिदुपाय इत्यर्थः / भूमिरिति कुशब्दार्थकथनम् / कारिकां व्याचष्टे--तयेत्यादि / तया काक्वा / अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्यविशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्व्याचष्टे--स काव्यविशेष इति / गुणीभाव इति सप्तमी निमित्ते गुणीभावद्धेतोरित्यर्थ इत्याह--तत्रेत्यादि / न त्वित्यादि / अर्थान्तरगातिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रतीतेरेव गुणीभूतव्यङ्ग्यत्वं वक्तव्यं भवति, तच्चानभिमतमिति भावः / यथाश्रुतमुक्तमर्थमेव योजयन्नाह--प्रतीतीत्यादि / अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभूतकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः / अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणीभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणीभाव इत्यनेन दर्शितमिति व्याचक्षते; तन्मतमुपन्यस्य दूषयति--अन्य इत्यादि / शब्दस्पृष्टत्वमुपपादयति--काकुर्हीत्यादि / धर्म इति / यथोक्तमभिप्रायवान् पाठ्यधर्मः काकुरिति / 'काकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेऽरित्यमरश्च / तेन स्पृष्टमिति / काकुरूपेण शब्दधर्मेण विषयीकृतमित्षथः / शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादति भावः / शब्दावेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाह--गोप्येत्यादि / अत एवेति / काकुव्यङ्ग्यस्य गुणीभावादेवेत्यर्थः / काक्वित्यादि / भ्रमणनिषेधस्य काक्वा व्यङ्ग्यत्वे गुणीभूतव्यङ्ग्यत्वमेवेत्यर्थः / अत्र हेतुमाह--व्यक्तेत्यादि / तदा काकुयोजने / काकुमुदाहरणे दर्शयति--स्वस्था इत्यादि / इति चेति / चतुर्षु स्थलेषु चेत्यर्थः / साकाङ्क्षेत्यादि / साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्यर्थः / यथा वा-- आम असइओ ओरम पइव्वए ण तुएं मलिणिअं सीलम् / किं उण जणस्स जाअ व्व चान्दिलं तं ण कामेमो // शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम्. विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात् / स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढो ऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव / वाचकत्वानुगमेनैव तु यदा लोचनम् काकुरसम्भाव्यो ऽयमर्थो ऽत्यर्थमनुचितश्चेत्यमुं व्यङ्ग्यमर्थं स्पृशन्ती तेनैवोपकृता सतीक्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते / आमेति / आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलम् / किं पुनर्जनस्य जायेव नापितं तं न कामयामहे // इति च्छाया / आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा / उपरमेति निराकाङ्क्षतया सूचनगर्भा / पतिव्रते इति दीप्तस्मितयोगिनी / न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा / किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा / एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति / गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति--शब्दशक्तिरेवेत्यादिना / बालप्रिया दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः / अयमर्थ इति / मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः / स्पृशन्तीति / विषयीकुर्वाणा सतीत्यर्थः / तेनैव उक्तेन व्यङ्ग्येनैव / उपकृता सतीति हेतुकथनम् / व्यङ्ग्येति / असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः / आधत्त सम्पादयति / तथाच व्यङ्ग्यं गुणीभूतमिति भावः / आमेति / वयमसत्यः स्वैरिण्यो भवामः / आमेत्यभ्युपगमे / उपरम त्वं मदुपहासाद्विरम / शीलं सद्वृत्तम् / किं पुनः किन्तु / जनस्य जायेवेति / त्वमिवेत्यर्थः / त्वं यथा कामयसे तथेति यावत् / लोचने--साकाङ्क्षेति / साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः / पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाह--पतिव्रत इत्यादि / चन्दिलमित्यस्य छाया--नापितमिति / तेन गम्यमाह--पामरेति / गुणीभावमिति / व्यङ्ग्यस्येति शेषः / अनुगम इत्यस्य तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः / व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वम् / _________________________________________________________ प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते / विधातव्या सहृदयैर् न तत्र ध्वनि-योजना // DhvK_3.38 // __________ प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते / विधातव्या सहृदयैर्न तत्र ध्वनियोजना // 38 // सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः / लोचनम् नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्क्याह---स चेति / अधुना गुणीभावं दर्शयति---वाचकत्वेति / वाचकत्वे ऽनुगमो गुणत्वं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते; तेन न तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव / अत एव 'मथ्नामि कौरवशतं समरे न कोपात्' इत्यादौ विपरीतलक्षणं य आहुस्ते न सम्यक्यराममृशुः / यतो ऽत्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविध्नाभावात्को लक्षणाया अवकाशः / 'दर्शे यजेत' इत्यत्र तु तथाविधकाक्वाद्युपायान्तराभावद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना // 3.8 // अधुना संकीर्ण विषयं विभजते---प्रभेदस्येति / युक्त्येति / चारुत्वप्रतीतिरेवात्र युक्तिः / बालप्रिया विवरणम्--गुणत्वमिति / कस्येत्यतः पूरयति--व्यङ्ग्येत्यादि / 'तद्विशिष्टेऽत्यादिवृत्तिग्रन्थविवरणम्--व्यङ्ग्यविशिष्टेत्यादि / तत्रैव व्यङ्ग्यविशिष्टवाच्य एव / प्रकाशकत्वं बोधकत्वम् / वृत्तौ 'यदा तदेऽत्यनयोर्यतस्तत इत्यर्थौ बोध्यौ / मथ्नामीत्यादि / प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाह--विपरीतेत्यादि / इति निषेधस्य निषिद्ध्यमानतयैव प्रतिपत्तिरिति सम्बन्धः / काकुकल्पनायां हेतुः--युधिष्टिरेत्यादि / युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगतस्तेनेत्यर्थः / इतीत्यादि / अयं भावः--न मथ्नामीत्यादिरूपस्य मथनादिनिषेधस्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरितिन, किन्तूच्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेषप्रतियोगित्वेनैव न मथ्नामि नेत्याकारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो व्यङ्ग्य एवेति / प्रसङ्गान्मोमांसकं प्रत्याह--दर्श इत्यादि / न दृश्यते चन्द्रो ऽत्रेति व्युत्पत्त्या दर्शशब्दो ऽमावास्यायां प्रयुज्यते / तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः / स्पष्टमिदं श्रौतसूत्रव्याख्याने // 3.8 // सङ्कीर्णं विषयमिति / प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरामर्शं तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः / न सर्वत्र ध्वनिरागिणा भवितव्यम् / यथा--- पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् / सा रञ्जयित्वा चरणौ कृताशीर्माख्येन तां निर्वचनं जघान // लोचनम् पत्युरिति / अनेनेति / अलक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभो ऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः / शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकापजय उक्तः / निर्वचनमिति / अनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रतितत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति / उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति / बालप्रिया विना तं विषयमित्यर्थः / न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टे---चारुत्वेत्यादि / अत्र काव्यार्थतत्वचिन्ताविषये / यदि व्यङ्ग्योपस्कृताद्वाच्यादेव स चेतश्चमत्कारलाभः, तदा गुणीभूतव्यङ्ग्यत्वं, यदा तु व्यङ्ग्यादेव न्यक्कृतवाच्यात्तदा ध्वनित्वमिति चारुत्वप्रतीतिरूपकार्यबलादेव तदन्यतरावधारणसिद्धिरित्यर्थः / स्पृशेत्यन्तेन व्यज्यमानमर्थद्वयं दर्शयति--अलक्तकेत्यादि / परभागलाभ इति / चन्द्रमसो ऽतिधवलतावदलक्तकस्य रक्तत्वाच्चेति भावः / अलक्तकोपरञ्जितत्वरूपविशेषणांशव्यङ्ग्यमुक्त्वा चरणेन शिरस्पर्शनविधिना व्यङ्ग्यमाह--अनवरतेत्यादि / भ्क्तटितीति / नैसर्गिकनिरतिशयरागपारतन्त्र्यबलात्कारादित्यर्थः / शिरोधिकरणकत्वविशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्ग्यमाह--शीरोधृतेत्यादि / उक्त इति / व्यञ्जित इत्यर्थः / 'निर्वचनम्' इत्यदिवृत्तिग्रन्थेन दर्शतं व्यङ्ग्यं तस्य गुणीभावं च प्रदर्शयति--अनेनेत्यादि / अनेन निर्वचनं जधानेत्यनेन / तदिति / लज्जादिव्यङ्ग्यजातमित्यर्थः / कुमारीजनोचितस्येति / अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता / उपस्कृतस्त्वर्थ इति / उक्तव्यङ्ग्योपस्कृतो ऽनिर्वचनं जघानेऽति वाच्यार्थं इत्यर्थः / शृङ्गारेति / विप्रलम्भशृङ्गारेत्यर्थः / उच्चैःशब्दस्योर्ध्वदेशस्थितार्थकत्वं कुमुमविशेषणत्वं चाभिप्रेत्य व्याचष्टे--उच्चैर्यानीत्यादि / यथा च--- प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता / न किञ्चिदूचे चरणेन केवलं लिलेश बाष्पाकुललोचना भुवम् // इत्यत्र 'निर्वचनं जघान' 'न किञ्जिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते / यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् / यथा 'एवं वादिनि देवर्षौ' इत्यादौ / इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् / तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः / लोचनम् प्रायच्छतेति / उच्चैरिति / उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः / अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता / अत एव लम्भितेति / न किञ्चिदिति / एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः / तद्वक्ष्यति--उक्तिर्भङ्ग्यास्तीति / तस्येति व्यङ्ग्यस्य / इहेतु पत्युरित्यादौ / वाच्यस्यापीति / अपिशब्दो भिन्नक्रमः / ध्वनिशब्दस्य विशेषममुक्तम् //39 // बालप्रिया एतद्विशेषणव्यङ्ग्यमाह--कान्तयेत्यादि / उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह--अस्मदित्यादि / अमुक इति / पाणितलादिपात्र इत्षथः / पुष्पाणीत्यनेन सम्बन्धः / उच्चैरित्यस्य व्याख्यानम्--तारस्वरेणेति / तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याह--आदरेति / उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयति--अत एवेत्यादि / अत एव तारस्वरेम कुसुमदानादेव / 'न किञ्चिदूच' इत्यस्य प्रयोजनं दर्शयन् व्यङ्ग्यमाह--एवं विधेष्वित्यादि / मानप्रदर्शनमिति / अक्षिविवर्तनाद्यनुभावद्वारेति भावः / तदिति / व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः / भिन्नक्रम इति / अन्यथा व्याहतस्स्यादिति भावः / विशेषणमिति / अनुरणनेत्यादिविशेषणमित्यार्थः / असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः // 3.9 // _________________________________________________________ प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् / धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः // DhvK_3.40 // __________ प्रकारो ऽयं गुणीभूतव्यङ्ग्यो ऽपि ध्वनिरूपताम् / धत्ते रसादितात्पर्यपर्यालोचनया पुनः // 40 // गुणीभूतव्यङ्ग्यो ऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते / यथात्रैवानन्तरोदाहृते श्लोकद्वये / यथा च--- दुराराधा राधा सुभग यदनेनापि भृजत- स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितम् / लोचनम् एतदेवेति / गुणीभूतव्यङ्ग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः / तुल्यच्छायमिति / पत्युरित्यादौ प्रयच्छतेत्यादौ च भावलध्वनेर्वचननिषेधरूपवाच्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वम् / 'दुराराधेऽति / हे सुभग ! यत् पतितमेतदश्रु अनेन प्राणेशाजधनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम्, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादित्यन्वयः / लोचने श्लोकं व्याकरिष्यन् पीठिकामारचयति--अकारणेत्यादि / श्लोकगतानां पदानां व्यङ्ग्यमर्थजातमासूत्रयति--सुभगेतीत्यादि / य इति / त्वमिति शेषः / न पार्यस इति / इत्येवं राधागताभिप्राय इत्यर्थः / व्यज्यत इति शेषः / एवमुत्तरत्रापि बोध्यम् / व्यङ्ग्यान्तरमाह--तदेव चेति / इदमित्यनुषज्यते / एवमादृतमित्येतत् स्फुटयति--यदित्यादि / मृजत इति वर्तमानार्थकप्रत्ययेन मार्जनस्याविरामत्वोक्या व्यङ्ग्यमाह--अनेन हि प्रत्युतेत्यादि / प्रकृत्यंशव्यङ्ग्यमाह--इयच्चेत्यादि / मामित / पुरःस्थितामपि मामित्यर्थः / मन्यस इत्यन्नाप्यस्य सम्बन्धः / कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्यामं वो हरिरनुनयष्वेवमुदितः // लोचनम् यन्मां विस्मृत्य तामेव कुपितां मन्यसे / अन्यथा कथमेवं कुर्याः / पतीतमिति / गत इदानीं रोदनावकाशो ऽपीत्यर्थः / यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः / स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमात्रमेतत्; तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंञ्चिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारे ऽपि सहस्रधा न दलति / उपचारैरिति / दाक्षिण्यप्रयुक्तैः / अनुनयेष्विति बहुवचनेनवारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः / एवमेष व्यङ्ग्यार्थसालो वाच्यं भूषयति / तत्तुवाच्यं भूषितं सदीर्ष्याविप्रलम्भाङ्गत्वमेतीति / यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म / स देवं विक्रीय तद्यात्रोत्सवमकार्षीत / एवं हि व्यङ्ग्यस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् / रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव बालप्रिया पतितमिति भूतनिर्देशेन व्यङ्ग्यमाह--गत इत्यादि / कठोरमित्यादिकं विवरिष्यन्नाह-यदीत्यादि / मुञ्चसीत्यस्यानन्तरमितीति शेषः / इत्युच्यते यदीति सम्बन्धः / तत् तर्हि / स्त्रीति तदेनं व्यङ्ग्यमाह--प्रेमादीति / स्त्रीति ह्येतदिति सम्बन्धः / एष इति / कठोरहृदयत्वमित्यर्थः / एवं बोधनीयं प्रति व्यङ्ग्यमुक्त्वा राधगतं व्यङ्ग्यमाह--आत्मनीत्यादि / आत्मनि चैतदिति / वक्ष्यमाणं राधगतं व्यङ्ग्यमित्यर्थः / इतीति / इत्येतदित्यर्थः / न किञ्चिदिति / अपरमार्थमित्यर्थः / उक्तस्य व्यङ्ग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाह--एवमित्यादि / व्याख्यानान्तरमनुवदति--यस्त्वित्यादि / प्रतीयमानस्यैवेति / एवकारेण प्रतीयमानोपस्कृतस्य वाच्यार्थस्य व्यवच्छेदः / व्याचष्टे स्मेति / व्याख्यातुरस्यायमाशयः- यस्य हि मुख्यं प्राधानं तं प्रत्येवं गुणीभावो ऽन्याय्यः रसस्यैव च तत्प्राधान्यमिति नेदं व्याख्यानं साधीयैत्युपहासोक्त्या दर्शयति--स देवमित्यादि / यथा कश्चिन्निर्धनतया देवं विक्रीय धनं सम्पाद्य तद्यात्रोत्सवं कर्तुमारभते, तथा गुणीभूतव्यङ्ग्योपपादनाय प्रवृत्तस्तद्विरोधिनं कञ्चित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः / एतदेति कथं त्रुट्येदित्यत आह--रसादीत्यादि / रसादिव्यतिरिक्तस्य व्यङ्ग्यस्य वस्त्वलङ्कारात्मकस्य / रसाङ्गेत्यादि / व्यङ्ग्यैकस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तस्य तु तदङ्गत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवापतति, न तु गुणत्वमित्यर्थः / एवं स्थिते च 'न्यक्कारो ह्ययमेव' इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादने ऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् / न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् / तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् / तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि / न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि / यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वम् / यत्र तु वाक्ये रसादितात्पर्ये नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्भासिते ऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः / यथा-- राजानमपि सेवन्ते विषममप्युपयुञ्जते / रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः // लोचनम् प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववंश्यैः सह विवादेन / एवं स्थित इति / अनन्तरोक्तेन प्रकारेम ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः / कारिकागतमपिशब्दं व्याख्यातुमाह--न चेति / एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते / यत्र त्विति / यद्यपि चात्र विषयनिर्वेदात्मकशान्तरसप्रतीतिरस्ति, तथापि चमत्कारो ऽयं वाच्यनिष्ठ एव / व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि बालप्रिया अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः / वृत्तौ--'पदानाम्' इत्यादि / व्यङ्ग्यार्थाः पूर्वमुक्ताः / 'वाक्यार्थीभूतरसेऽति / रौद्ररसेत्यर्थः / प्रसङ्गादाह---'न तेषाम्' इत्यादि / 'न च kevala'mityàdigranthasyotsåtratva÷aïkàü परिहर्तुमाह लोचने--कारिकेत्यादि / अपिशब्दं गुणीभूतव्यङ्ग्यो ऽपीत्यपिशब्दम् / व्याख्यातुमिति / अपि शब्दो ऽनुक्तसमुच्चायक इति भावः / ननु राजानमित्यादौ कथं रसादितात्पर्याभावः / राजसेवादिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यञ्जकत्वादिति शङ्कामनूद्य परिहरति--यद्यपीत्यादि / अयमिति / सहृदयैरनुभूयमान इत्यर्थः / वाच्यार्थनिष्ठ इति / यतो राजादेरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः सल्विति वाच्यार्थप्रयुक्त इत्यर्थः / इत्यादौ / वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिर्गुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णे विषयः सुज्ञातो भवति / अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते / यथा--- लोचनम् तस्यैवानुययि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृष्टमेवेति गुणीभूतम् / विवेकदर्शना चेयं न निरुपयोगीति दर्शयति--वाच्यव्यङ्ग्ययोरिति / अलङ्काराणां चेति / यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् / अन्यथात्विति / यदि प्रयत्नवता न भूयत इत्यर्थः / व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येवकाराभिप्रायः / बालप्रिया एवकारेम शान्तरसनिष्ठत्वव्यच्छेदः / ननु तथाप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते / तत एव च चमत्कार इत्यत आह--व्यङ्ग्यन्त्वित्यादि / विपरीतेति / उद्दिष्टफलविपरीतफलेत्यर्थः / तस्यैवेति / वाच्यस्यैवेत्यर्थः अनुयायीति / अङ्गभित्यर्थः / तदेव हेतुप्रदर्शनेनोपपादयति--तच्चेत्यादि / तच्च स्पृष्टमेवेति सम्बन्धः / उभयतो योजिताभ्यामिति / राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः / राजा तावत्कर्ममूतो यो दुरुपसर्पवस्तुषु मूर्धाभिषिक्तः / सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया / एवमन्यत्रापि बोध्यम् / स्थानत्रययोजितेन चशब्देनेति / एको द्योतको बहुष्वन्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः / उभयतो योजितेन खलुशब्देनेति / खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः / मानवशब्देन चेति योजना / स्पृष्टमिति / किञ्चित्प्रकाशितमित्यर्थः / इतीति हेतै / अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राह--यत्रेत्यादि / तेषामिति / अलङ्काराणामित्यर्थः / प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यङ्ग्यविषय इत्यर्थो दर्शित इत्याह--व्यङ्ग्यप्रकारस्त्वित्यादि / उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः / व्यमोहस्थातत्वं व्यमोहविषयत्वम् / उदाहृतश्लोकगतानां पदानां व्यङ्ग्यं दर्शयति--द्रविणेत्यादि / द्रविणशब्देनेति / लावण्ये द्रविणत्वारोपेणेत्यर्थः / उक्तमिति / लावण्यस्य व्यञ्जितमित्यर्थः / विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यङ्ग्यमाह--चिरेणेत्यादि / तत्रेति / तथाविधे व्यय इत्यर्थः / अनन्तेति / अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीतनुनिर्माणं तत्कारिणो ऽपीत्यर्थः / लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः / एषापि स्वयमेव तुल्परमणाभावाद्वराकी हता को ऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता // इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चुतुरस्त्रम्; यतो ऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता / यतो न तावदयं रागिणः कस्यचिद्विकल्पः / तस्य 'एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः / नापि नीरागस्य; लोचनम् द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपगित्वमुक्तम् / गणित इति / चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् / अनन्तकालनिर्माणकारिणो ऽपि तु विधेर्न विवेकलेशो ऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् / अत एवाह--क्लेशो महानिति / स्वच्छन्दस्येति / विशृङ्खलस्येत्यर्थः / एषापीति / यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् / को ऽर्थ इति / न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः / तस्येति / रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुवितं वचनम् / तुल्यरमणाभावादिति बालप्रिया नोदभूदिति / तदगणनयेति भावः / अस्य विधेः / अप्रेक्षावत्त्वम् अविमृश्यकारित्वम् / उक्तमित्यनुषङ्गः / निर्माणझाटित्याभावविवक्षायां गमकमाह--अत एवेत्यादि / पादत्रयोक्तानं त्रयाणामेकेन योग्यो न कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याह--न स्वात्मन इत्यादि / अर्थ इत्यनुषज्यते / वृत्तौ 'व्याजस्तुतिरलङ्कार' इति / निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः / 'न सुश्लिष्टतेऽति / सुष्ठु सङ्गत्वं न भवतीत्यर्थः / अत्र हेतुमाह--'यत' इत्यादि / 'अयम्' इति / श्लोकोक्त इत्यर्थः / 'विकल्पः' विविधकल्पनाविषयः / नेत्यत्र हेतुमाह--'तस्येऽत्यादि / कथं रागिणस्तथाविथधोक्त्यनुपपत्तिरित्यत उपपादयति लोचने--रागिणो हीत्यादि / वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनुचितमिति सम्बन्धः / रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसुषमासुधामास्वादयन् कथङ्कारं तस्याः शोच्यत्वममङ्ग्लत्वं च पर्यालोचयेदिति भावः / तुल्यरमणाभावादितीति / रागिणो वचनमित्यनुषङ्गः / स्वात्मनीति / स्वात्मनि लोचनम् स्वात्मन्यत्यन्तमनुचितम् / आत्मन्यपि तद्रूपासम्भावनायां रागतायां च पशुप्रायत्वं स्यात् / ननु च रागिणो ऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वानिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति / वीतरागस्य वा अनादकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः न संभाव्या / न हि वीतरागो विपर्यस्तान् भावान् पश्यति / न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति / तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते / अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, नहि तेजसीत्थमप्रस्तुतप्रशंसा सम्भवति--अहो बालप्रिया सति, यद्वा--स्वात्मविषयकमित्यर्थः / अत्यन्तमनुचितमिति / काममस्तु स्वात्मव्यतिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयापि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः / कुतो / डनौचित्यमित्यत आह--आत्मन्यपीत्यादि / तद्रूपासम्भावनायामिति / तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः / तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा / रागितायां तद्रागित्वे सति / श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, तथा प्रदर्श्य न चेत्यादिग्रन्थमवतारयति--ननु चेत्यादि / रागिणो ऽपीयमुक्तिः किन्न भवतीति सम्बन्धः, भवत्येवेत्यर्थः / ननु तदभाव उक्त एवेत्यत आह--कुतश्चिदित्यादि / स्वासौभाग्याभिमानगर्भेति / तुल्यरमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः / रागिजनोक्तित्वमुपपाद्य वीतरागौक्तित्वमत्पपादयति--वीतेत्यादि / वीतरागस्य वा इयमुक्तिन न सम्भाव्येति सम्बन्धथः, सम्भाव्यैवेत्यर्थः / अत्र हेतुमाह--अनादीत्यादि / तथा पश्यतः निरतिशयलावण्यादिगुणशालितया पश्यतः / तथा दर्शनाच्च पूर्वरागवासनावशात् तथाविधोक्तिः सम्भवत्येवेत्यर्थः / वस्तुतस्तथा पश्यत इत्येतदुपपादयति--न हीत्यादि / निगमयति--तस्मादिति / उभयस्य रागिणो वीतरागस्य च / उक्तमेव द्रढयितुमाह--अप्रस्तुतेत्यादि / सम्भवन्नेवाप्रस्तुतो ऽर्थो वक्तव्य इति सम्बन्धः / व्यतिरेकप्रदर्शनेनोक्तमेव साधयति--न हीत्यचादि / तेजसि प्रस्तुततेजोविषये / विशेषमाह--सेत्यादि / सा अप्रस्तुतप्रशंसा / प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया / इतीति हेतौ / अत्रेति / लावण्येत्यादावित्यर्थः / नासम्भव इति / अभिधेयस्येति शेषः / किन्तूक्तरीत्या सम्भवो ऽस्तीति भावः / वृत्तौ--'अप्रस्तुतप्रशंसेऽति / सारूप्यनिबन्धनाप्रस्तुतप्रशंसेत्यर्थः / 'गुणीभूतात्मनेऽति / उपायभूतेनेत्यर्थः / अत्र व्यङ्ग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतो ऽप्रस्तुतप्रशंसालङ्कार इति बोध्यम् / तस्यैवंविधाविकल्पपरिहारैकव्यापारत्वात् / न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्पयते / तस्मादप्रस्तुतप्रशंसेयम् / यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलोपाध्मातस्य निजमाहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते / तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः / सम्भाव्यते च तस्यैव / यस्मात्-- अनध्यवसितावगाहनमनल्पधीशक्तिना- प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि / लोचनम् धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्क्याह--न चेति / निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् / नन्वत्रापि किं प्रमाणमित्याशङ्क्याह--तथा चेति / ननु किमियतेत्याशङ्क्य तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवादयति--सम्भाव्यत इति / अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पादनम् / बालप्रिया लोचने--क्रमेणेति / निस्सामान्यगुणेत्यनेन लावण्येत्याद्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो / अहमिति महीयानवलेपः परिस्फुटं गम्यत इति भावः / अत्रापीति / अप्रस्तुतप्रशंसापक्षे ऽपीत्यर्थः / वृत्तौ--'तथाचेऽत्यादि / चकारो हेतौ / यतो ऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः / विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः / विनिश्चयवृत्त्यन्ते स्थितो ऽयं श्लोक इति श्रूयते / लोचने--किमित्यादि / इयतेति / धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः / तदाशयेन धर्मकीर्तेराशयेन / निर्विवादेति / प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसाविषयो न वक्ष्यमाणतदीयश्लोक इति भावः / अस्येति / लावण्येत्यादिप्रकृतश्लोकस्येत्यर्थः / संवादयतीति / अयं भावः--यो यस्याशयो ऽन्यत्र सुस्पष्टप्रतिपत्तिकस्स एव सम्भवन् अन्यत्रापरिस्फुटप्रतीतिके विषये ऽप्यध्यवसातुमुचित इत्यतो वाक्यशेषन्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति / वृत्तौ--'सम्भाव्यते च तस्यैवेऽति / श्लोको ऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः / अत्र हेतुमाह--'yasmàda'tyàdi / 'अनध्यवसितेऽति / अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् / अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेनाप्यन्येन केनचित् कर्त्रा / अधिकैरभियोगैः प्रयत्नैरपि / अदृष्टानिपरमार्थतत्त्वानि यत्र / यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः / पयःपक्षे त्वेतल्लोचने विवृतम्--अलब्धेत्यादि च / मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जाराम् // इत्यनेनापि श्लोकेनैवंविधो ऽभिप्रायः प्रकाशित एव / लोचनम् परमं यदर्थतत्त्वं कौस्तुभादिभ्यो ऽप्युत्तमम्, अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् / एवंविध इति / परिदेवितविषय इत्यर्थः / इयति चार्थे अप्रस्तुतप्रशंसोपमालक्षणमलङ्कारद्वयम् / अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः / परस्य बालप्रिया एवं भूतं मम मतं मतप्रतिपादको ग्रन्थः / अलब्धः सदृशः स्वतुल्यः प्रतिग्राहको ऽन्यान् प्रतिबोधयिता स्वयं बो / च यस्य तथाविधं सत् / स्वदेहे जरां प्रयास्यति जीर्णं भविष्यति / अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचने--आस्तामित्यादि / तस्येति / अवगाहनस्येत्यर्थः / परममित्यस्य विवरणम्--कौस्तुभादिभ्यो ऽप्युत्तमं यदर्थतत्त्वमिति / अदृष्टं परमं यस्मात्तथाविधमर्थतत्त्वं कौस्तुभादिं यत्र तत् / यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः / लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाह--प्रयत्नेत्यादि / सदृशमिति / वस्त्विति शेषः / तथाभूतं प्रतिग्राहमिति / प्रतिग्राहमिति वीप्सायामव्ययीभावः / 'अव्ययीभावश्चेऽति नपुंसकत्वम् / प्रतीत्यस्य विवरणम्--एकैक इति / ग्राहशब्दश्चत्र न मुख्यार्थकः, किन्तु जलचरप्राणित्वगुणयोगेनार्थान्तरवर्तीत्याह--जलचर इत्यादि / यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः / इयति चार्थ इति / उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः / अप्रस्तुतेत्यादि / लावण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति तदात्मकालङ्कारद्वयमित्यर्थः / अनन्तरन्त्विति / उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः / स्वात्मनीति / वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः / विस्मयेति / विस्मयविषयत्वेनेत्यर्थः / लावण्येत्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यवसितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रतपादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषयकविस्मयजननादिति भावः / यद्वा--विस्मयधामतयेति / विस्मयाश्रयत्वेनेत्यर्थः / तत्तच्छलोकेन पिरतिपादितायास्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्ने ऽप्यसम्भाव्यायाः सम्भवात् स्वस्य विस्मयः / अद्भुते विश्रान्तिरिति / सहृदयानां तद्विस्मयचर्वणयेति भावः / अनध्यववसितेत्यादिश्लोकस्य वीररसे ऽपि विश्रान्तिमाह--परेस्य चेत्यादि / अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवाक्षितत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया / तत्र विवक्षितत्वं यथा-- परार्थे यः पीडामनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषामिह खलु विकारो ऽप्यभिमतः / न सम्प्राप्तो वृर्द्धि यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषो ऽसौ न पुनरगुणाया मरुभुवः // यथा वा ममैव--- अमी ये दृश्यनेति ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् / लोचनम् च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् अन्यथा परिदेवितमात्रेण किं कृतं स्यात् / अप्रेक्षापूर्मकारत्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना / ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्क्य सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमते---अप्रस्तुतेति / नन्विति / यैरिदं जगद्भूषितमित्यर्थः / यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं बालप्रिया श्रोतृजनस्योत्साहजनने हेतुद्वयम्--अत्यादरेत्यादि / मतस्येति / शेषः / उत्साहेति / मतग्रहविषयकोत्साहेत्यर्थः / एवंभूतमित्यादि / मतमिति शेषः / कुशलकारितेति / सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः / अन्यथेति / रसविश्रान्त्यभाव इत्यर्थः / परिदेवितमात्रेणेति / मात्रशब्देनपूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः / नन्वप्रेक्षापूर्वकत्वमात्मनो ऽनेन दर्शितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किञ्चित्करत्वविरह इत्याशङ्क्य परिहरति--अप्रेक्षेत्यादि / नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शयन्नवतारयति--नन्वित्यादि / यथास्थितस्यार्थस्येति / यथाश्रुतवाच्यार्थस्येत्यर्थः / असङ्गतौ असम्भवे / इह त्विति / लावण्येत्यादौ त्वित्यर्थः / सङ्गतिरिति / वाच्यार्थस्य सम्भव इत्यर्थः / सच पूर्वोक्तरीत्या बोध्यः / वृत्तौ 'अप्रस्तुतप्रशंसायाऽमिति / निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः // अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते / महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् / अविवक्षितत्वं यथा-- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते / लोचनम् चक्षुरिति सम्बन्धः / आलोको विवेको ऽपि / न सममिति / हस्तो हि परस्पर्शादानादावप्युपयोगी / अवयवैरिति / अतितुच्छप्रायैरित्यर्थः / अप्राप्तः पर उत्कृष्टो भागो ऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य / कथयामीत्यादिप्रत्युक्तिः / अनेन पदेनेदमाह--अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्धस्तत्कथयामि वैराग्यादिति / काक्वा देवहतकमित्यादिना च सूचितं ते वैराग्यमिति बालप्रिया अप्रस्तुतार्थवर्णनस्थल इत्यर्थः / 'विवक्षितत्वम्' इति / तस्येत्यनुषङ्गः / 'परार्थ' इति / पीडा नामाक्षौ निष्पीडनं सत्पुरुषे तु क्लेशः / एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च / माधुर्यं रसविशेषो ऽनुल्बणत्वञ्च / विकारश्शर्करादिश्चित्तविकारश्च / न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः / अक्षेत्रमूषरस्थानं निर्विवेकप्रभ्वादिस्थानं च / 'किम्' इत्यादि / मरुभुव एव दोष इति भावः / 'amã'ti / ये इत्यस्य प्रतिनिर्देशः--'एषाम्' इति 'यस्येत्यस्येदम्' इति च / ननु सुभगरूपा इत्येतद्विवृणोति लोचने--यैरित्यादि / विवेको ऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयति--हस्ता हीत्यादि / इदमुपलक्षणं, चरणादिकं हि गमनाद्युपयोगि / व्यङ्ग्यार्थमाह--अतितुच्छेति / भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयोरपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याह--अर्थलाभैत्यादि / अनेनेति / कथयामीत्यनेनेत्यर्थः / आह व्यञ्जयति / अकथनीयत्वे हेतुमाह--श्रूयमाणमित्यादि / श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः / वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः / मदीयं वैराग्यं केन ज्ञातमित्यत आह--काक्वेत्यादि / काक्वा शोकसूचकध्वनिविकारयावत् / वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे // न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते / विवक्षितत्वाविवक्षितत्वं यथा--- उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहआए / वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि // लोचनम् साधुविदितमित्युत्तरम् / कस्मादिति वैराग्ये हेतुप्रश्नः / इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरम् / वामेनेति / अनुचितेन कुलादिनोपलक्षित इत्यर्थ- / वट इति / च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः / छायापीति / शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषण / अत्राविवक्षायां हेतुमाह--न हीति / समृद्धो यो ऽसत्पुरुषः / 'समृद्धसत्पुरुष' बालप्रिया इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाह--सनिर्वेदेत्यादि / स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य / निरूपणीयतयेति / निरूपणमुचितवचनपर्यालोचनम् / उत्तरमिति / इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः / वामेनेत्येतत् प्रस्तुतार्थे योजयति--अनुचितेनेत्यादि / वटशब्देनार्थशक्तिबलेन गम्यमर्थमाह--छायेत्यादि / शून्यादिति / करणादित्यस्य विशेषणम् / अत्रन्ति / कस्त्वमित्याद्युदाहरण इत्यर्थः / वृत्तौ--'उत्पथेऽति / हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः / बदरी वृक्षविशेषः / "प्राचीनां प्रान्ततो vçtti"rityamaraþ / सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित् अत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी / तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये / _________________________________________________________ प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते / काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते // DhvK_3.41 // चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् / तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम् // DhvK_3.42 // __________ प्रधानगुणफभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते / काव्ये उभे तो ऽन्यद्यत्तञ्चित्रमभिधीयते // 41 // चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् / तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् // 42 // / लोचनम् इति पाठे समृद्धेन ऋद्धिमात्रेण सात्पुरुषो न तु गुणादिनेति व्याख्येयम् / नात्यन्तमिति / वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्ग्यस्यापि भावादिति तात्पर्यम् / तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः / अशोभनाया इति लावण्यरहितायाः / फलकुसुमपत्र्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्वतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते / बदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः / एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरति--तस्मादिति / अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्य्वामोहो लोक्स्य दृष्टस्ततो हेतोरित्यर्थः // 40 // एवं व्यङ्ग्यस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाह--प्रधानेत्यादिना / कारिकाद्वयेन / शब्दचित्रमिति / यमकचक्रबन्धादिचित्रतया बालप्रिया ग्रन्थे पाठः / वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचने--वाच्यभावनियमो नास्तीति / वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः / नास्तीति न शक्यं वक्तुमिति / वाच्यार्थो न भम्भवतीति वक्तुं च न शक्यमित्यर्थः / भावात् सत्त्वात् / व्यङ्ग्यमर्थमाह--न तथेत्यादि / फलेत्यादेः पुत्रसहोदरादिरहिताया इति / वृतिमित्यस्य रक्षामिति च व्यङ्ग्यमर्थमभिसन्धायाह--एवंभूतापीत्यादि / एवं भूतापि अकुलीना लावण्यादिगुणरहिता च भवन्त्यपि / परिरक्ष्यत इति / जनेनेति शेषः / इयं तु पुत्रादिरहिता च अतो ऽस्या रक्षां कुर्वंस्त्वं परिहासास्पदं भविष्यसीत्यर्थः / छायां दर्शयन्नाह--बदर्या इत्यादि / तस्मादित्यनेन विवक्षितं हेतुं विवृणोति--अप्रस्तुतप्रशंसायामपीत्यादि // 40 // पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयति--एवमित्याति / तच्छून्यमिति / व्यङ्ग्यशून्यमित्यर्थः / का वार्तेति / को व्यवहार इत्यर्थः / कारिकाद्वयेनाहेत्यन्वयः / विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षिकया व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणीभूतव्यङ्ग्यता / ततो ऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् / न तन्मुख्यङ्काव्यम् / काव्यानुकारो ह्यसौ / तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि / वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यर्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि / अथ किमिदं चित्रं नाम? यत्र न प्रतीयमानार्थसंस्पर्शः / प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः / तत्र यत्र वस्त्वलङ्गारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्पयतां विषयः / यत्र तु रसादीनामवलिषयत्वं स काव्यप्रकारो न सम्भवत्येव / यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते / वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्ग्त्वं प्रतिपद्यते अन्ततो विभावत्वेन / चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा लोचनम् प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः / आलेख्यप्रख्यमिति / रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः / अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः / अत्रोत्तरम्--यत्र नेति / आक्षेप्ता स्वाभिप्रायं दर्शयति--प्रतीयमान इति / अवस्तुसंस्पर्शितेति / कचटतपादिवन्निर्थकत्वं दशदाडिमादिवदसंबद्धार्थत्वं वेत्यर्थः / बालप्रिया संज्ञाकरणस्याभिप्रायमाह--यमकेत्यादि / बन्धादीति भिन्नं पदम् / प्रसिद्धमेवेति / यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रत्वमलङ्कारविद्भिर्न्निश्चितमेवेत्यर्थः / किन्निबन्धनमालेख्यप्रख्यत्वमित्त आह--रसादीति / मुख्येत्यादि / गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः / किमिदमित्याक्षेपे हेतुं दर्शयति--वक्ष्यमाण इति / अवस्तुसंस्पर्शितेत्येतद्द्वेधा विवृणोति--कचटतपादीत्यादि / माभूदिति / ध्वनिगुणीभूतव्यङ्ग्ययोरेव कविविषयत्वौचित्यादिति भावः / भावं विवृणोति--काव्येत्यादि / न निर्दिष्ट इति / न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः / असाविति / चित्रविषय इत्यर्थः / कविविषयतैव तस्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते / अत्रोच्यते--सत्यं न तादृक्काव्यप्रकारो ऽस्ति यत्र रासादीनामप्रतीतिः / किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते / विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः / वाच्यसामर्थ्यवशेन च कविविवक्षाविरहे ऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला लोचनम् ननु मा भूत्कविविषय इत्याशङ्क्याह--कविविषयश्चेति / काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्येहाभिधानायोगात् कवेश्चेद्गोचरा नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानुभाव्यभिचारिपर्यवसायनीति भावः किं त्विति / विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन / इत्यदिर्यो ऽलङ्कारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः / रसादिशून्यतेति / नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचते मांसपाकविशेषे / ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथास्वादो ऽकुशलकृतायामपि शिखरिण्यामिवेत्याशङ्क्याह--वाच्येत्यादि / अनेनापीति / पूर्वं सर्वथा तच्छून्यत्वमुक्तमधुना बालप्रिया अन्यस्येति / कविगोचरीकृतादन्यस्येत्यर्थः / वासुकिवृत्तान्ततुल्यस्येति / अप्रकृतस्येत्यर्थः / नन्वस्तु कविगोचरत्वं किमतस्तत्राह--कवेश्चेत्यादि / यथोक्तम्-- स्वभावश्चायमर्थानां यन्न साक्षादमी तथा / स्वदन्ते सत्कविगिरां गता गोचरतां यथा // इति / नन्वस्तु प्रीतिजनकत्वं, तथापि कथं रसादिशून्यत्वाभाव इत्यत आह--सा चेत्यादि / काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादैकनिबन्धनत्वादिति भावः / 'kintvi'tyàdigranthasya भावं विवृणोति--विवक्षेत्यादि / यदा नानुसरतीति / तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः / सदृष्टन्तं भावमाह--नैवेत्यादि / तत्रेति / समीक्षाप्रकारो य उक्तस्तदनुसरणं विनालङ्कारोपनिबन्धस्थल इत्यर्थः / रसप्रतीतिरिति / रसशब्देन शृङ्गारादिर्मधुरादिश्च रसो विवक्षितः / तथास्वाद इति / रसास्वाद इत्यर्थः / शिखरिण्यामिवेति / शिखरिणी नामदध्यादिमिश्रो भक्ष्यविशेषः / 'anenàpã'tyapi÷abdàrthamàha--पूर्वभित्यादि / तच्छून्यत्वम् रसशून्यत्वम् / दौर्बल्यमिति / रसास्वादस्येति शेषः / भवतीत्यनेनाप प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते / तदिदमुक्तम्--- 'रसभावादिविषयविवक्षाविरहे सति / अलङ्कारनिबन्धो यः स चित्रविषयो मतः // रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा / तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः // ' एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् / इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः / यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव नशोभते / रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवत / अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् / तथा चेदमुच्चेते--- लोचनम् तु दौर्बल्यमित्यपिशब्दस्यार्थः / अज्ञकृतायां च शिखरिण्यामहो खिखरिणीति न तज्ज्ञानाच्चमत्कारः अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति / उक्तमिति / मयैवेत्यर्थः / अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः / ननु 'तच्चित्रमभिधीयते' इति किमनेनोपदिष्टेन / अकाव्यरूपं हि तदिति कथितम् / हेयतया तदुपदिश्यत इति चेत्--घटे कृते कविर्न भवतत्येतदपि वक्तव्यमित्याशङ्क्य कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयति--एतच्चेत्यादिना / परिपाकवतामिति / शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते योषाम् / बालप्रिया इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितम् / उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयति--मयैवेति / वृत्तिकारेण मयैवेत्यर्थः / अकाव्यरूपमित्यादि / तदकाव्यरूपमिति कथितं हीत्यन्वयः / तदित्यस्य चित्रमित्यर्थः / मध्ये शङ्कते--हेयतयेत्यादि / हेयतया त्याज्यतया / तत् चित्रम् / प्रतिवक्ति--घट इत्यादि / तत्कृतमिति / चित्रकाव्यं कृतमस्तीत्यर्थः / ननु-- यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् / अपारे काव्यसंसारे कविरेकः प्रजापतिः / यथास्मै रोचते विश्वं तथेदं परिवर्तते // शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् / स एव वीतरागश्चेन्नीरसं सर्वमेव तत् // भावानचेतनानपि चेतनवच्चेतनानचेतनवत् / व्यवहारयति यथेष्ट सुकविः काव्ये स्वतन्त्रतया // तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते / तथोपनिबध्यमानं वा न चारुत्वातिशयं लोचनम् यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् / इत्यापि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् / अपार इति / अनाद्यन्त इत्यर्थः / यथारुचि परिवृत्तिमाह--शृङ्गारीति / शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् / अत एव भरतमुनिः--'कवेरन्तर्गतं भावं' 'काव्यार्थान् भावयति' इत्यादिषु कविशब्दमेव / मूर्धाभिषिक्ततया प्रयुङ्क्ते / निरूपितं चैतद्रसस्वरूपनिर्णयावसरे / जगदिति / तद्रसनिमज्जनादित्यर्थः / बालप्रिया तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते // इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आह--यत्पदानीत्यादि / न तु स्त्रीव्यसनीति / शृङ्गारिपदार्थ इति शेषः / व्यसनमासक्तिः / शृङ्गारीत्याद्युक्तार्थे उपष्टम्भकमाह--अत एवेत्यादि / कवेरिति / वागङ्गमुखरागेण सत्त्वेनाभिनयेन च / कवेरन्तर्गतं भावं भावयन् भाव उच्यते // इति श्लोकः, काव्यार्थानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तेते / वागङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन / कवेः वर्णनानिपुणस्य यो ऽन्तर्गतो ऽनादिप्रक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यश्चित्तवृत्तिलक्षणो भावस्तम् / भावयन्नास्वदयोग्यीकुर्वन् / काव्यार्थानित / कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेवं पर्यवस्यत इत्यसाधारण्यात्प्राधान्यच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिनवभारत्यां विवृतम् / कथं जगतो रसमयत्वमित्यत आह--तद्रसेत्यादि / रसोपलक्षणमिति / पुण्णाति / सर्वमेतच्च माहकवीनां काव्येषु दृश्यते / अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव / स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्ग्यलक्षणो ऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् / यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिद्य्वङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वेमेवेत्युक्तं प्राक् / तदेवमिदार्नीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु लोचनम् शृङ्गारपदं रसोपलक्षणम् / स एवेति / यावद्रसिको न भवति तदा परिदृश्यमानो ऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्रं लौकिकं वितरति, तथापि कविवर्णनोपारोहं विना लोकातिक्रान्तरसास्वादभूवं नाधिशेत इत्यर्थः / चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः / स्वेष्विति / विषमबाणलीलादिष्टु / हृदयवतीष्विति / 'hiaalalià' इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु / laïghiagaaõà फलहीलआओ होन्तुत्ति vaóhóhaantãa / हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ // बालप्रिया रससामान्योपलक्षकमित्यर्थः / वीतरागश्चेदित्यादिकं विवृणोति--यावद्रसिको न भवतीत्यादि / सुखेति / मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभवं तन्मात्रमित्यर्थः / मात्रपदेन रसास्वादव्यवच्छेदः / वितरतीति / भाववर्गस्य त्रिगुणात्मकत्वादिति भावः / हृदयवतीष्वित्यस्य विवरणम्-- hiaalalià इत्यादि / त्रिवर्गेति / त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ- / लङ्घिअ इति / लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या / हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता // इतिच्छाया / हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः / लङ्घितगगनाः अत्युच्चाः / भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् / प्रातीति / प्रातिवेशिनी वधूरित्यर्थः / निर्वापिता निर्वृतिं प्रापिता / कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम्; तदेतद्य्वाचष्टे--अत्रेत्यादि / ध्वनिरेव काव्यमिति स्थितमेतत् / तदयमत्र संग्रहः--- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते / संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा // काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः / लोचनम् अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु / हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना / ध्वनिरेव काव्यमिति / आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः बालप्रिया प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः / सो ऽपि साधुः / तदनुसारेण गाथा छाया च पठनीया / अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यङ्ग्यो बोध्यः / गोलाकच्छेति / गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना / सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् // इति च्छाया / भरेणेत्यस्यातिशयेनेत्यर्थः / लोचने ऽगोदेऽत्यादेः गोदावरीत्यादिविवरमं बोध्यम् / गुणीभूतं व्यङ्ग्यं दर्शयति---त्वरितेत्यादि / त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः / गुणीभूतव्यङ्ग्यमिति / सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः / ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौ ' ध्वनिरेव काव्यम्' इति सामानाधिकरण्येन निर्देशो ऽनुपपन्न इत्यत आह--आत्मात्मिनोरित्यादि / आत्मी देहः / व्युत्पत्तये शिष्यजनव्युत्पादनाय / विभाग इति / ध्वनिः काव्यस्यात्मा सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः // _________________________________________________________ सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः / सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा // DhvK_3.43 // __________ सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदः स्वैः / सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा // 43 // तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते / तथाहि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते / लोचनम् कृत इत्यर्थः / वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् / संवृत्येति / गोप्यमानतयालब्धसौन्दर्य त्यर्थः / काव्याद्ध्वनीति / काव्यमार्गे / विषयीति / स त्रिविधस्य ध्वनेः काव्यमार्गो विषय इत यावत् // 41// ,42 // एवं श्लोकद्व्येन संग्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठति--सगुणीत / सहगुणीभूतव्यङ्ग्येन सहालङ्कारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरित तात्पर्यम् / बहुप्रकारतां दर्शयति--तथाहीति / स्वेभेदैर्गुणीभूतव्यङ्ग्येनालङ्कारैः प्रकाश्यत इति त्रयो भेदाः / तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेत षट् / संकरस्यापि त्रयः प्रकाराः अनुग्राह्यनुग्राहकभावेन संदेहास्पदत्वेनैकपदानुप्रवेशेनेति द्वादश भेदाः / पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्ग्यस्यापि बालप्रिया शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः / वाग्रहणादिति / भावो वेति वाकारादित्यर्थः / संवृत्त्याभिहितावत्यस्य विवरणम्--गोप्यमानतया लब्धसोन्दर्य इति / ध्वनेर्विषयत्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाह--स त्रिविधस्येत्यादि / 'yasminni'tyàdau / यस्मिन् काव्याध्वनि / प्रकाशते सर्वत्र तत्र व्यङ्ग्यप्राधान्यैकनिबन्धनो ध्वनिः विषयी सन् सहृदयैर्जनैर्जेय इत्यन्वयः // 41// ,42 // कारिकां व्याचष्टे---सहेत्यादि / उद्यातत इत्यत्र ध्वनिरिति शेष इति भावः / सगुणीभूतव्यङ्ग्यैस्सालङ्कारैस्स्वप्रभेदैः सह सङ्करसंसृष्ट्योरुक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान् दर्शयति--स्वप्रभेदैरित्यादि / प्रकाश्यत इति सम्मिश्न्यत इति च पाठः / द्वादशेति / स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नव, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः / पूर्वं च ये पञ्चत्रिंशद्भेदा उक्ता इति / द्वितीयोद्योतावसान 'एवं ध्वनेः प्रभेदान् प्रतिपाद्येऽति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्चत्रिशद्भेदाः तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन / यथा--'एवंवादिनि देवर्षौ' इत्यादौ / अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदो ऽनुगृह्यमाणः प्रतीयते / एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन / यथा-- खणपाहुणिआ देअर एसा जाआएं किंपि दे भणिदा / रुऐ पडोहरवलहीधरम्मि अणुणिज्जौ वरारि // लोचनम् मन्तव्याः / स्वप्रभेदास्तावन्तो ऽलङ्कार इत्येकसप्ततिः / तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके / तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्त्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति / अलङ्कारणामानन्त्यात्वसंख्यत्वम् / तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकायामन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याह--तत्रेति / अनुगृह्यमाण इति / लज्जया हि प्रतीतया / अभिलाषशृङ्गारो ऽत्रानुगृह्यते व्यभिचारिभूतत्वेन / क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर! एषा ते जायया किमपि भणिता रोदिति / पडोहरे शून्ये वलभीगृहे अनुनीयतां वराकी / सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं बालप्रिया स्वयं प्रतिपादिता इत्यर्थः / ते इति / पञ्चत्रिंशद्भेदा इत्यर्थः / स्वप्रभेदा इति / ध्वनेरवान्तरभेदा इत्यर्थः / तावन्त इति / पञ्चत्रिंशदित्यर्थः / अलङ्कार इति / अलङ्कारत्वावच्छिन्न इत्यर्थः / ततत्रेत्यादि / एकसप्ततेश्चतुर्भिर्गुणन इत्यर्थः / द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरं 'तावता पञ्चत्रिशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः / असंख्यत्वमिति / अतो ऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भाव- / अन्यपदार्थत्वेनेति / सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः / अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोति--लज्जयेत्यादि / व्यभिवारिभूतत्वेनेति / लज्जायाश्शृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः / उत्सव इति / उत्सवो ऽयं देवरसम्बन्धी बोध्यः / प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः / तद्भावार्थकथनम्---निमन्त्रणेनानीतेति / अनेनानुनयनस्यावश्यकत्वं द्योत्यते / देवरेत्यादिच्छायाप्रदर्शनम् / किमपीति / अनुचितमित्यर्थ- / यतो रोदति अतो वराकी दीना / सा त्वया अनुनीयतामिति सम्बन्धः / गाथामिमामवतारणपूर्वकं व्याचष्टे--सेत्यादि / सेति / या क्षणप्राधुणिकाभूत्सा नायिकेत्यर्थः / (क्षणप्राधुणिका देवर एषा जायया किमपि ते भणिता / रोदिति शून्यवलभीगृहे ऽनुनीयतां वराकी // इति च्छाया) / अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते / न चान्यतरपक्षनिर्णये प्रमाणमस्ति / एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया लोचनम् दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः / तत्र तव गृहण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह / तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् / यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् / एषा तदेवानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तम् / विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम्, बालप्रिया देवरेति / तस्या देवरो भर्तुर्भ्रता तस्मिन्ननुरक्तेत्यर्थः / विदितेति / विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तयेत्यर्थः / तद्वृत्तान्तमिति / तज्जायावचनादिवृत्तान्तमित्यर्थः / कामिन्या इत्येषोक्तिरित्यन्वयः / जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याह--तत्रेत्यादि / तद्वचने / तत्र इत्येवमाहेति सम्बन्धः / सेति शेषः / उभयतः कलहायितुमिति / तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पादयितुमित्यर्थः / वृत्तावुक्तं सन्देहसङ्करं विवृणोति--तत्रेत्यादि / तत्र तथावचने / इत्येवंरूपे अर्थान्तर इति सम्बन्धः / वाच्यस्य अनुनयतिवाच्यार्थस्य / सङ्क्रमणमिति / विवक्षितमित्यस्यापकर्षः / प्रियभाषणादिः परितोषजनको व्यापारस्तत्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः / तस्यां तवानुरागो मया ज्ञात इत्यादिरर्थश्चात्र व्यङ्ग्यो बोध्यः / एतस्यामेवेति / देवर तस्यामेवेति च पाठः / या रोदिति तस्यामेवेत्यर्थः / इतीति हेतौर् / इर्ष्येति / वक्तृकामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः / अनुनयनमिति / अनुनयति वाच्यार्थ इत्यर्थः / अन्यपरमितिर् / इर्ष्याकोपव्यग्यपरमित्यर्थः / उक्तमुपपदयति--एषेत्यादि / इत्येतत्परतया विवक्षितमिति सम्बन्ध- / उभयथापीति / अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः / स्वभिप्रायेति / वक्तृकामिनीगताभिलाषेत्यर्थः / उक्तमिति / वृत्तिकृतेति शेषः / प्रसङ्गादाह--विवक्षितस्येत्यादि / बाहुल्येन सम्भवति / यथा--'स्निग्धश्यामल' इत्यादौ / स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव / अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः / गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा--'न्यक्कारो ह्ययमेव मे यदरयः' इत्यादौ / यथा वा-- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः / राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः // लोचनम् संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः / यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृतान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् / पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् / बाहुल्येनेति / सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् / एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति--स्वप्रभेदेति / अत्र हीति / लिप्तशब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः / एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्ग्यं प्रत्युदाहरति--गुणीभूतेति / बालप्रिया स्वरूपस्थस्य वाच्यस्य / तस्य वाच्यस्य / एतद्रूपतापत्तिः विवक्षितरूपान्तरप्राप्तिः / देवरानुरक्ताया इति / स्वस्य यो देवरस्तदनुरक्ताया इत्यर्थः / सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः / उक्तार्थे गमकमाह--देवरेत्यादि / तदपेक्षयेति / या प्राधुणिकाभूत्तदपेक्षयेत्यर्थः / तन्निरूपितं देवरत्वं बोध्यमित्यर्थः / गाथेयं काव्यप्रकाशे ऽप्युदाहृता / बाहुल्येन सम्भवतीत्येतदुपपादयति--सर्वत्रेत्यादि / चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः / लिप्तशब्दादावित्यादि / 'snagdha÷yàmalakàntiliptaviyata'ityatra द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्तदात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति / एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षयत्तदतिशयं व्यनक्तीत्यर्थः / रामादाविति / रामादिपद इत्यर्थः / वाच्य इत्यनुषज्यते / सङ्कान्त इति / यथासङ्क्रान्तिस्तथा द्वितीयोद्योते उक्तम् / रामादावित्यादिपदेन 'न्यक्कार' इत्यादिस्थरावणादिपदसंग्रहः / 'कर्तेऽत्यादिश्लोको वेणीसंहारस्थः / अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता / अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् / लोचनम् अत्र हीत्युदाहरणद्वये ऽपि / अलक्ष्यक्रमव्यङ्ग्यस्येति / रौद्रस्य व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ताः / पदैरित्युपलक्षणे तृतीया / तेन तदुपलक्षिता यो ऽर्थो व्यङ्ग्यगुणीभावेन वर्तते तेन संमिश्रता संकीर्मता / सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या / तथा हि-मे यदरय इत्यादिभि- सर्वैरेव पदार्थौः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते / कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् / पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः / तत्र गुणीभूतव्यङ्ग्यतापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् / दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्य इत्यर्थशक्त्यनुरणनरूपतापि / उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः / एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः गुणीभूतव्य व्यङ्ग्यस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतयाभिव्यञ्जनात् / बालप्रिया वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोति---उदादरणद्वये ऽपीति / रौद्रस्येति / न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः / व्यङ्ग्यविशिष्टेत्यनेनेति / व्यङ्ग्यवैशिष्ट्यकथनेनेत्यर्थः / गुणतेति / वाच्यार्थं प्रतीति शेषः / उक्ता दर्शिता / पदैस्सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टे--पदरित्युपलक्षणे तृतीयेति / तदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः / तमेवार्थं दर्शयति--तदुपलक्षितेति / केन सम्मिश्रतेत्यत्राह--यो ऽर्थ इत्यादि / यो ऽर्थः वाच्यार्थः / तेनेति / गुणीभूतव्यङ्ग्येन वाच्येनेत्यर्थ- / सा चेति / सङ्कीर्णतेत्यर्थः / तृतीयान्तत्रयस्यानेन सम्बन्धः / कर्तेत्यादिभिश्चेति / पदार्थैरित्यनुषङ्गः / ननु न्यक्कारेत्यादौ व्यङ्ग्यार्थाः पूर्वं व्याख्याताः / कर्तेत्यादौ तु ते किं न सन्तीत्यत आह--कर्तेत्यादाविति / तदीयोक्तीति / पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः / रौद्र एवानुगृह्यत इत्यनेनानुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयति--तत्रेत्यादि / पाण्डवगतापकर्षादिकं बोध्यम् / इत्यर्थेत्यादि / उक्तं यदर्थशक्तिमूलं व्यङ्ग्यं tadråpatã'pãtyarthaþ / योजयितुं शक्तेत्यनुषङ्गः / अभयथापीत्यादि / तथा च गुणीभूतव्यङ्ग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः / तैरिति / मे यदरय इत्यादिभिरित्यर्थः / विभावादिद्वारतया रसस्य चाभिव्यञ्जनादिति सम्बन्धः / अत एवेत्येतद्व्याख्याया त एवेत्यादि न यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि / किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्यभेदापेक्षया ततो ऽप्यस्य न विरोधः / अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावे ऽपि निर्विरोध एव मन्तव्यः / यत्र तु पदानि कानिचिदविवक्षितवाच्यानुरमनरूपव्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वम् / यथा--'तेषां गोपवधूविलाससुहृदाम्' इत्यादौ / अत्र हि 'विलाससुहृदा' 'राधारहःसाक्षिणाम्' इत्येते पदे ध्वनिप्रभेदरूपे 'ते' 'जाने' इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे / लोचनम् अत एव चेति / यतो ऽत्र लक्ष्ये दृश्यते तत इत्यर्थः / ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेव तद्दृश्यमानमप्युक्तत्वान्न श्रद्धेयमित्याशङ्क्य व्यञ्जकभेदात्तावन्न विरोध इति दर्शयति--अत एवेति / स्वेति / स्वप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीत तान्येव दृष्टान्तयति / तदेव व्याचष्टे--यथाहीति / तथात्रापीत्यध्याहारो ऽत्र कर्तव्यः / 'तथा हि' इति वा पाठः / ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारो ऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्यमित्याशङ्क्य पारमार्थिकं परिहारमाह--किञ्चेतिः ततो ऽपीति / यतो ऽन्यद्व्यङ्ग्यं गुणीभूतमन्यच्च प्रधानमिति को विरोधः / ननु वाच्यालङ्कारविषये श्रुतो ऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्क्याह--अयं चेति / मन्तव्य इति / मननेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणत्वादिति भावः / एवं गुणीभूतव्यङ्ग्यसंकरभेदास्त्रीनुदाहृत्य संसृष्टिमुदाहरति--यत्र तु पदानीति / कानिचिदित्यनेन बालप्रिया विरोध इत्यन्तं ग्रन्थमवतारयति--नन्वित्यादि / दृश्यमानमिति / लक्ष्य इति शेषः / स्वेति / दृष्टान्तयतीति सम्बन्धः / स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः / प्रथमभेदयोरिति / अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरित्यर्थः / किं वक्तव्यमिति / किं कर्तव्यमिति / च पाठः / व्यञ्जकभेदाभावादिति भावः / भावमाह--यतो ऽन्तदित्यादि / मन्तव्य इत्येतत् प्रकृतानुगुणतया व्याचष्टे--मननेनेत्यादि / प्रतीत्या सहृदयप्रतीत्या / इत्यनेनेति / कानिचिदविवक्षितवाच्यानि कानिचिदनुरणनरूपव्यङ्ग्यवाच्यानीत्युक्त्येत्यर्थः / सुहृदित्यादि / मुख्यार्थयोः वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् / प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव / यथा ममैव-- लोचनम् संकरावकाशं निराकरोति / सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः 'ते' इतिपदेनासाधारणगुणगणो ऽभिव्यक्तो ऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् / 'जाने' इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानीक्रियते / एवं गुणीभूतव्यङ्ग्ये ऽपि चत्वारो भेदा उदाहृताः / अधुनालङ्कारगतांस्तान्दर्शयति--वाच्यालङ्कारेति / व्यङ्ग्यत्वे त्वलङ्कारणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः / काव्य इति / एवंविधमेव हि काव्यं भवति / सुव्यवस्थितमिति / 'विवक्षा तत्परत्वेन' इति द्वितीयोद्द्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव / 'चलापाङ्गां दृष्टिम्' इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः / 'उप्पह जाया' इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति / यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापि 'नाति निर्वहणैषिता' इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः / यथा--'बाहुलतिकापाशेन बद्ध्वा दृढम्' इत्यत्र / प्रभेदान्तराणामपीति / रसादिध्वनिव्यतिरिक्तानाम् / बालप्रिया सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाधात्सुहृत्पदमुपकारित्वेन साक्षिपदमासन्नत्वेन रूपेण च लक्षयति / उपकारादिगतातिशयो व्यङ्ग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः / पदेनाभिव्यक्त इति सम्बन्धः / गुणत्वमिति / वाच्यं प्रतीत शेषः / वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयति--व्यङ्ग्यत्व इत्यादि / उक्तभेदाष्टक इति / सङ्करसंसृष्टिकृतभेदाष्टक इत्यर्थः / एवंविधमिति / रसवत्सालङ्कारं चेत्यर्थः / सुव्यवस्थितत्वं दर्शयति--विवक्षेत्यादि / शृङ्गारानुग्राहकत्वमिति / शृङ्गारेण सहानुग्राह्यनुग्राहकभाव इत्यर्थः / नायकान्तरगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः / इति गाथायामिति / पूर्वोदाहृतायामिति शेषः / प्रकरणाद्यभाव इति निमित्ते सप्तमी / एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तत्संसृष्टेर्विषयमुदाहरणं च दर्शयिष्यन्नाह--यद्यपीत्यादि / यदभिप्रायेणेत / अनुग्राहकत्वाभावाभिप्रायेणेत्यर्थः / इत्यत्रेति / अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः / वक्ष्यमाणोपपात्यर्थमाह--निष्पादनेत्यादि / व्यापारवतीत्यादीनि पदानि विवृणोति--तत्रेत्यादिना / या व्यापारवती रसान् रसयितुं काचत्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती / लोचनम् व्यापारवतीत / निष्पादनप्राणो हि रस इत्युक्तम् / तत्र विभावादियोजनात्मिकावर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता / रसानिति / रस्यमानतासारान् स्थायिभावान् रसयितुं रस्यमानतापत्तियोग्यान् कर्तुम् / काचिदिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती / अत एव ते कवयः वर्णनायोगात् तेषाम् / नवेति / क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती / दृष्टिरिति / प्रतिभारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारो ऽत एव नवा / तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् / न चान्यपरम्; अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिभानलक्षणे ऽर्थे संक्रान्तम् / संक्रमणे च विरोधो ऽनुग्राहक एव / तद्वक्ष्यति--'विरोधालङ्कारेण' इत्यादिना / बालप्रिया विभावादीत / विभावानुभावद्यर्थेत्यर्थः / घटनेति / तत्तत्पदसङ्घटनेत्यर्थः / क्रियेत / तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः / नित्ययोगे बतुबित्याह--तेनेत्यादि / युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यम् / रसानित्यस्य वाच्यार्थविवरणम्--रस्यमानतासारानिति / रसपदेन प्रकृते विवक्षितमाह--स्थायिभावानिति / लोकयात्रापतितबोधेति / लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः / अत एवेति / दृष्ट्युन्मीलनादेवेत्यर्थः / कविपदयोगार्थमाह--वणेनायोगादिति / आसूत्रयन्ती प्रकाशयन्ती / वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याह--प्रतिभारूपेति / अत्र दृष्टिश्चाक्षुवज्ञानम् / रसान् रसयितुं षाडबादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुम् यद्वा--षाडबादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासालङ्कार इत्याह--तत्र दृष्टिरित्यादि / विरोधद्योतकमाह--अत एवेत्यादि / नवेति विरोधद्योतकमिति भावः / ध्वनिः दृष्टिरित्तयर्थान्तरसङ्क्रमितवाच्यध्वनिः / नाविवक्षितमत्यन्तमिति / अत्यन्ततिरस्कृतं नेत्यर्थः / असम्भवाभावादिति / कविगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः / न चान्यपरमिति / व्यङ्ग्यपरं विवक्षितं च नेत्यर्थः / अपितु प्रतिभानलक्षणे अर्थान्तरे सङ्क्रान्तमिति / दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः / प्रतिभानस्यातस्फुटत्वादिकमत्र व्यङ्ग्यम् / मुख्यार्थसम्बन्धं दर्शयितुमाह--ऐन्द्रियकेत्यादि / ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोल्लसिते प्रकाशिते इत्यर्थः / उक्तमर्थं वृत्त्या सङ्गमयति--तद्वक्ष्यतीत्यादि / ते द्वे अप्यवलम्ब्य विश्वमनिश निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् // लोचनम् या चैवंविधा दृष्टिः परिनिष्टितो ऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः / तथा परिनिष्ठिते लोकप्रसिद्धे ऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा / विपश्चितामियं वैपश्चिती / ते अवलम्ब्येति / कवीनामिति वैपश्चितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनो ऽनौद्धत्यं ध्वन्यते / अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः / ते द्वे अपीति / न ह्येकया दृष्ट्या सम्यङ्निर्वर्णनं निर्वहति / विश्वमित्यशेषम् / अनिशमिति / पुनः पुनरनवरतम् / निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्थमिति परामर्शनुमानादिनानिर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनम् / यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यङ्निर्वर्णितं भवति / वयमिति / मिथ्यातत्वदृष्ट्याहरणव्यसनिन इत्यर्थः / श्रान्ता इति / न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः / चशब्दस्तुशब्दस्यार्थे / अब्धिशयनेति / योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः / श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति / त्वद्भक्तीति / त्वमेव परमात्मस्वरूपोविश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेशस्तेन बालप्रिया अर्थविषय इत्यस्यार्थमाह--निश्चेतव्य इत्यादि / अन्यथापि व्याचष्टे--तथेत्यादि / ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्थमाह--अनात्मीयमित्यादि / गृह इवेति / अविद्यमानं मण्डनादिकमिति शेषः / द्वे अपीत्युक्तेः फलमाह--न हीत्यादि / अनिशमित्यस्यार्थद्वयमाह--पुनरित्यादि / कविदृष्ट्यवलम्बनेन निर्वर्णनं द्वेधा विवृणोति--निर्वर्णयन्तो वर्णनयेति / तथेत्यादीति च / वर्णनया निर्वर्णयन्तो वीक्षमाणाः / विपश्चिद्दृष्ट्यवलम्बनेन निर्वर्णनं व्याख्याति--इदमित्थमित्यादि / निर्भज्य निर्वर्णनमेव स्फुटयति--किमत्रेत्यादि / दृष्टिद्वयालम्बनेन निर्वर्णनस्य फलम्--न ह्येकयेत्यादि / पूर्वोक्तमेव विशदयति--यच्चेत्यादि / वयमित्यस्य भावार्थमाह--मिथ्येत्यादि / मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः, तयोराहभावार्थमाह--मिथ्येत्यादि / मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः तयोराणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः / तुशब्दस्यार्थ इति / विशेषरूपार्थबोधक इत्यर्थः / अब्धिशयनेत्यस्य गम्यार्थमाह--योगनिद्रयेत्यादि / अत एवेति / त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः / सारेति / विश्वसारभूतं यत्स्वस्वरूपं तद्वेदीत्यर्थः / व्यङ्ग्यान्तरं च दर्शयति--आन्तस्येत्यादि / तदावेश इति / तद्विषयकप्रेमातिशय इत्यर्थः / यद्वा--अन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः / भक्तेः स्वरूपं इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् / वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव / यत्र हि कानिचित्पदानि लोचनम् तुल्यमपि न लब्धमास्तां तावत्तज्जातीयम् / एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येयमुक्तिः / सकलप्रमाणपरिनिश्चितद्ष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतो ऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविप्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः / लौकिकं तु सुखं ततो ऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यम् / तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः / दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालङ्कारो वाश्रीयताम्, अन्धपदन्यासेन दृष्टिशब्दो ऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्, प्रकारद्वयेनापि हृद्यत्वात् / न च पूर्वत्राप्येवं वाच्यम् / नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् / एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरति--वाच्येति / सकलवाक्ये हि यद्यलङ्कारो ऽपि व्यङ्ग्यार्थो ऽपि व्यङ्ग्यार्थो ऽपि प्रधानं तदानुग्राह्यनुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरित्यलङ्कारेण बालप्रिया तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितम् / श्लोकस्यास्यावतारिकामाह--एवमित्यादि / एवमियमुक्तिरिति सम्बन्धः / श्लोकस्यास्य पार्यन्तिकं तात्पर्यार्थमाह--सकलेत्यादि / वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुग्राहकभावेन सङ्करः एकपदानुप्रवेशशङ्करश्च विवक्षित इति दर्शयति--तत्रेत्यादि / तत्रैव उक्तश्लोक एव / एकपदानुप्रवेश इति / विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवाच्यस्य ध्वनेरिति शेष- / सन्देहसङ्करमप्यत्र दर्शयति--दृष्टिमवलम्ब्येत्यादि / विरोधालङ्कारो वेति / ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्यार्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः / वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः / अन्धेत्यादि / निःश्वासान्ध इत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परामर्शे ऽत्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः / पूर्वत्रापीति / या दृष्टिः रसान् रसयितुं व्यापारवतीत्यत्रापीत्यर्थः / एवमिति / सन्देहसङ्कर इत्यर्थः / नवेत्यादि / नवाशब्देनावलम्बनादिति सम्बन्धः / नवेति शब्देन द्योतनादित्यर्थः / शब्दशक्त्यनुरणनतयेति विशेषणे तृतीया / उदाहरतीति / दर्शयतीत्यर्थः / सकलवाक्य इति / सम्पूर्णवाक्य इत्यर्थः / वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तनि / यथा-- दीर्धीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः / लोचनम् वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः / एतद्गर्भीकृत्य सावधारणमाह--पदापेक्षयैवेति / यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते--यत्र हीति / यस्माद्यत्र कानिचिदलङ्कारभाञ्जि कानिचिद्ध्वनियुक्तानि, यथा दीर्धीकुर्वन्नित्यत्रेति / तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः / अत्र हीति / अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ सङ्गतिः / दीर्घीकुर्वन्निति / सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकुमारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् / पट्विति / तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति / न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयम् / प्रत्यूषेष्विति / प्रभातस्य तथाविधसेवावसरत्वम् / बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति / स्फुटितान्यन्तर्वर्तमानमकरन्दभरेण / बालप्रिया तदभाव इति / तत्सङ्कराभाव इत्यर्थः / पर्यायेणेति / पदविश्रान्तेन भाव्यमिति शेषः / तृतीयमेवेति / द्वाभ्यामपि युगपत् पदविश्रान्ताभ्यां भाव्यमित्युक्तमेवेत्यर्थः. 'यत्रेऽत्यादिवाक्यं सङ्गमयति--यस्मादित्यादि / यस्मादिति हिशब्दार्थ कथनम् / आवृत्येति / वाच्यालङ्कारसंसृष्टतत्वं पदापेक्षयैवेति पदानामावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः / इदमुपलक्षणं तत्रेति शेषश्च बोध्यः / दीर्घीकुवन्नित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिकं कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोति--सप्रावातेनेत्यादि दीर्घत्वमित्यन्तेन / पटु समर्थं दीर्घीकुर्वन्नितिं क्रियाविशेषणमित्यभिप्रायेण व्याचष्टे--तथेत्यादि / सुकुमारः मन्दः / दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीन्ति सम्बन्धः / तथाविधसेवेति / सरतग्लानिहरणादिरूपसेवेत्यर्थः / तत्रेति / उज्जयिन्यामित्यर्थः / निरूपयति दर्शयति / स्फुटितानीत्यस्य त्रुटितानीत्यर्थं मनसिवृत्य तत्र हेतुं गम्यं दर्शयति--अन्तरित्यादि / स्फुटितानीत्यनेनार्थान्तरं च विचक्षितमित्याह--तथेत्यादि / यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः // लोचनम् तथा स्फुटितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगपरस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः / स्त्रीणामिति / सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्तिं हरति, अथ च तद्विषयां ग्लानिं पुनः सम्भोगाभिलाषोद्दीपनेन हरति / न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो ह्यद्यस्पर्शः हृदयान्तर्भूतश्च / प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति / प्रियतमो ऽपि तत्पवनस्पर्शप्रबुद्धसम्भोगाभिलाषः / प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणशृङ्गारसर्वस्वभूतो ऽसौ पवनः / युक्तं चैतत्तस्य यतः सिप्रापरिचितो ऽसौ वात इति नागरिको न त्वविदग्धो बालप्रिया भावार्थमाह--नयनेति / मैत्रीपदमुख्यार्थस्यात्र बाधात्तत्पदेन विवक्षितं दर्शयति--अभ्यासङ्गेत्यादि / अभ्यासङ्गस्य संश्लेषस्यावियोगो ऽविच्छेदः अविच्छिन्नस्संश्लेष इति यावत् / तेन परस्परानुकूल्यस्य परस्परोपकारित्वस्य लाभ इत्यर्थ-. अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यङ्ग्य इति विवेकः / उपरक्तः सम्बद्धः / अर्थान्तरं चाह--मकरन्देनेत्यादि / पीतमिश्रो रक्तः कषायवर्णः सर्वस्येति बहुवचनार्थकथनम् / तथाविधस्य स्त्रीत्वविशिष्टस्य / त्रैलोक्येत्यादि गम्यार्थकथनम् / सुरतग्लानिमित्येतत्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोति--सुरतकृतामित्यादि / तान्तमिति / शारीरं श्रममित्यर्थः / ग्लानिमिति / अनुत्साहमित्यर्थः / न चेति / हरतीत्यनुषज्यते / अङ्गस्य हृदयस्यानुकूल इत्यर्थो ऽपीत्याह--हृदयान्तर्भूत इति / स्निग्ध इत्यर्थः / प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयापि योजयति--प्रियतम इत्यादि / प्रियतम इति सप्तम्यन्तस्य विवरणम्--तद्विषयैति / प्रार्थनार्थमिति / स्त्रीणां सम्भोगप्रार्थनोत्पादनमित्यर्थः / चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याह--चाटूनि अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः / पदान्तरेष्बलकारान्तराणि / संसृष्टालङ्कारान्तरसंकीर्णो ध्वनिर्यथा-- लोचनम् ग्राम्यप्राय इत्यर्थः / प्रियतमो ऽपि रतान्ते ऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति / कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति / चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सहजसौरभपरिचयस्तेन कषाय उपरक्तो भवति / अङ्गेषु चातुष्षष्टिकप्रयोगेष्वनुकूलः / एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनो ऽप तथा नागरिकः स तवावश्यमभिगन्तव्यो देश इति मेघढूते मेघं प्रति कामिन इयमुक्तिः / उदाहरणे लक्षणं योजयति--मैत्रीपदमिति / हिशब्दो ऽनन्तरं पठितव्य इत्युक्तमेव / अलङ्कारान्तराणीति / उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः / एवमियता सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सहप्रभेदैः स्वैः / सङ्करसंसृष्टिभ्याम् / इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य 'पुनरपि' इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव---संसृष्टेत्यादि / पुनःशब्दस्यायमर्थः---न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां बालप्रिया कारयतीति / एतदेव विवृणोति--प्रियतमो ऽपीत्यादि / तेनेति / वातेनेत्यर्थः / परस्परेत्यादि / स्त्रीणां प्रियतमस्य च सम्भोगाभिलाषोद्दीपकत्वादिति भावः / सिप्रापरिचित इति सिप्राया नायिकात्वं गम्यते / इतीति हेतौ / उपमाने प्रियतमे ऽपि विशेषणानि योजयति--प्रियतमो ऽपीत्यादि / संवाहनादिना अङ्गानुकूल इति योजना / चाटुकार इति / चाटुवाक्यकर्तेत्यर्थः / अनङ्गीकरणवचनेति / मालमित्यादिवचनेनेत्यर्थः / मदकलमित्यस्य विवरणम्--मधुरध्वनितमिति / चाटिवत्यादि / प्रियतमचाटुवाक्यश्रवणावसर इत्यर्थः / विकसितमिति / चाटुश्रवणजनितस्मितेनेति भावः / कमलपदं साध्यवसानलक्षणया मुखपरमित्याह--कमलेत्यादि / वदनमिति / स्त्रीणामिति शेषः / अङ्गानुकूल इत्येतदन्यथापि व्याचष्टे--अङ्गेष्वित्यादि / श्लोकस्यास्य सारार्थं दर्शयन् विवरणमुपसंहरति--एवमित्यादि / स देश इति / उज्जयिनीदेश इत्यर्थः / उत्प्रेक्षेत्यादि / पटु दीघोकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वा--रूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः / कमलपदेन मुखस्य बोधनात्तत्र सा बोध्य / प्रियतम इवेत्युपमा चेत्यर्थः / संसृष्टेत्यादिग्रन्थमवतारयति--एवमियतेत्यादि / तेषामन्योन्यमपीति / दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे / दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि // अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण संकीर्णस्यालक्ष्यकमव्यङ्ग्यस्य ध्वनेः प्रकाशनम् / दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् / लोचनम् स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा सङ्कीर्णानां संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालङ्कारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ / तदस्मिन् भेदचतुष्टये प्रथमं भेदमुदाहरति--दन्तक्षातनीति / बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहो प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते / प्रोद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र / रक्ते रुधिरे मनो ऽभिलाषो यस्याः, अनुरक्तं च मनो यस्याः / मनुयश्चोद्बोधितमदनावेशाश्चेति विरोधः / जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः / समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः / दयावीरस्येति / दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः / वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः / दयावीरशब्देन वा शान्तं व्यपदिशत / सो ऽत्र बालप्रिया संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः / अयमर्थ इति पूर्वेण सम्बन्धः / नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आह--स्वप्रभेदानामित्यादि / ध्वनिनेति / ध्वनिना सहेत्यर्थः / दुर्ल्लक्षमितीति / दुर्ल्लक्षत्वाद्धेतोरित्यर्थः / विस्पष्टेति / सुस्पष्टेत्यर्थः / प्रदर्शनीयौ प्रदर्शयितुं शक्यौ / प्रथमं भेदमिति / संसृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः / परार्थसम्पत्तिजेनेति / परपरित्राणजन्येनेत्यर्थः / नायिकासम्भोगजन्येन चेति / भवतश्शरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुञ्जातिविशेषस्य वध्वेति च गम्यते / मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युद्बुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याह--मुनयश्चेत्यादि / प्रकृतमर्थमाह--जातस्पृहैरित्यादि / मनोराज्ययुक्तैश्चेति योजना / मुनिना दयावीरस्याकथनादाह--दयेत्यादि / धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः / पक्षान्तरमाह--दयावीरशब्देनेत्यादि / समासोक्तिसंसृष्टेनेत्यादिवृत्तयुक्तं विवृणोति--सो ऽत्रेत्यादि / स रसः धर्मवीरश्शान्तो वा संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा--- ahiõaapaoarasaesu पहिअसामाइएसु दिअहेसु / सोहै pasàraagiàõaü णच्चिअं मोरवन्दाणम् // लोचनम् रसः संसृष्टालङ्कारेणानुगृह्यते / समासोक्तिमहम्ना ह्ययमर्थः सम्पद्यते--यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इत करुणातिशयो ऽनुभावविभावसम्पदोद्दीपितः / द्विवसेषु / तथा पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु / यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः / शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् / अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते / पथिकान् प्रति श्यामा इवाचरन्तीति क्यच् / प्रत्ययेन लुप्तोपमा निर्दिष्टा / पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् / ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः / अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् / तथाहि--व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां बालप्रिया रसः / संसृष्टालङ्कारेणेति / समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः / मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयति--समासोक्तिमहिम्नेत्यादि / इतीति / इत्यर्थादित्यर्थः / अनुभावेत्यादि / अनुभावः सान्द्रपुलकाविर्भावः / आलम्बनविभावः सिंही / उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् / द्वितीयमिति / संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः / अभिनवेत्यादि / वर्षावर्णनम् / अत्रादौ वाच्यमर्थं व्याचष्टे--अभिनवमित्यादि / पथिकान् विरहिणः / इयामायितोष्वित्यत्र रात्रिवाचकात् श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टे--मोहेत्यादि / श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह--यदि वेत्यादि / श्यामिका वर्णभेदः / छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयति--अभिनयप्रयोगेत्यादि / प्रसारितगीतानामित्यस्य व्याख्यानम्--प्रकृष्टेत्यादि / अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याह--तथेत्यादि / ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोति--पथिकानित्यादि / रूपकमिति / पथिकेषु सामाजिकत्वारोपादिति भावः / ध्वनेरिति / अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः / संसर्गः संसृष्टिः / अन्यद्भेदद्वयमिति / अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् / _________________________________________________________ एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते / सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः // DhvK_3.44 // __________ एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते / संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः // 44 // अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् / _________________________________________________________ इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः // DhvK_3.45 // __________ इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः / सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः // 45 // उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव लोचनम् सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् / 'पहिअसामाइएसु' इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः / सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् // 43 // एतदुपसंहरति---एवमिति / स्पष्टम् // 44 // अथ 'सहृदयमनःप्रीतये' इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्व्यूढमित्याशयेनाह--इत्युक्तेत / यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः बालप्रिया सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः / सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध- / 'ahiõaa' इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन् ध्वनिं दर्शयति--अभिनयेत्यादि / अनुग्राह्यत्वाभावादिति / उपमारूपकाभ्यां तस्येत्यनुषङ्गः // 43 // एतदिति / बहुप्रभेदकथनमित्यर्थः // 44 // सहृदयेत्यादि / 'सहृदयमनः प्रीतये तत्स्वरूपं ब्रूम' इति यदुक्तमित्यर्थः / शब्दमात्रं वाङ्मात्रम् / इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह---य इत्यादि / उक्तेत्यत्र पूरयति--अस्माभिरिति / एतदिति य इत्यस्य प्रतिनिर्देशः / यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोति--यथोदितेनेत्यादि / अन्ये त्वित्यादि / इत्युक्तलक्षणो ऽयं ध्वनिरिति पठन्तीत्यर्थः / एतत्पक्षे काव्यविषये परां प्रकर्षपदवीमासादयन्ति / _________________________________________________________ अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् / अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः // DhvK_3.46 // __________ अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् / अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः // 46 // एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः / रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् / _________________________________________________________ शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः / वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे // DhvK_3.47 // __________ शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजो ऽपराः / वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्यलक्षणे // 47 // अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागारकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्बन्द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति / अन्यथा तु तासामदृष्टार्थनामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् / एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः / यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं लोचनम् प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः / अन्ये तु यच्छब्दस्थाने 'अयं' इति पठन्ति / प्रकर्षपदवीमिति / निर्माणे बोधे चेति भावः / व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः--अस्फुटं कृत्वा स्फुरितमिति / लक्ष्यत इति / रीतिर्हि गुणेष्वेव पर्यवसिता / यदाह--विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणे 'शृङ्गार एव मधुरः' इत्यत्रेति // 45// -46 // प्रकाशन्त इति / अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः / रीतिपदवीमिति / बालप्रिया इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः परामर्शश्चेति बोध्यम् / परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयति--निर्माणे बोधे चेति / 'अस्फुटस्फुरितं sadi'ti वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयति--व्याकर्तुमित्यादि / 'इति लक्ष्यत' इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयति--रीतिर्हित्यादि / इत्यत्र इति ह्युक्तमिति सम्बन्धः // 45// -46 // अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोति---अनुभवेत्यादि / जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनाचित्तदयुक्तमिति नाभिधेयतामर्हति / यतः शब्दानां स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः / वाचकाश्रयस्तु प्रसादौ व्यञ्जकत्वं चेति विशेषः / अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वं चेति विशेषः / तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् / तद्य्वतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव / यस्मादनाख्येयत्वं लोचनम् तद्वदेव रसपर्यवसायित्वात् / प्रतीतिपदवीमिति वा पाठः / नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति / परुषेति दीप्तेषु रौद्रादिषु / कोमलेति / हास्यादौ / तथा--'वृत्तयः काव्यमातृकाः' इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः / यदाह-- 'कैशिकी श्लक्ष्णनेपथ्या शृङ्गाररसम्भवा' इत्यादि / इयता 'तस्याभावं जगदुरपरे' इत्यादाभावविकल्पेषु 'वृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः को ऽयं dhvaniri'ti / तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन / इदानीं वाचां स्थितमविषये' इति यदूचे तत्तु प्रथमोद्द्योते दूषितमपि दूषयत् सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रायेण / अक्लिष्टत्व इति / श्रुतिकष्टाद्यभाव इत्यर्थः / अप्रयुक्तस्य प्रयोग इत्यपौनरुक्त्यम् / बालप्रिया तद्वदेव रीतिवदेव / रीतिपदवीमवतरन्तीत प्रकाशन्त इत्यस्य विवरणमिति वक्तव्यं, तच्च न सम्भवति तयोर्भिन्नार्थत्वात् / किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतो ऽन्यथैवात्र पाठ इत्याह--प्रतीतिपदवीमिति / वृत्तेः रसपर्यवसायितां विशिष्य दर्शयति--नागरिकयेत्यादि / वृत्तौ--'यत्रेऽत्यादि / रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाञ्चिच्छब्दानामर्थानां च चारुत्वमनाख्येयमेवावभासत इत्यन्वयः / 'अयुक्तम्' इतीति / अयुक्तत्वाद्धेतोरित्यर्थः / चारुत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हतीत्युक्तमुपपादयति--'यत' इत्यादि / 'स्वरूपाश्रय' इति 'विशेष' इत्यनेनास्य सम्बन्धः. लोचने वृत्तानुवादपूर्वकमाह--इयतेत्यादि / ध्वनिरितीति / यदूचे इत्यस्यात्रापकर्षः / दूषयतीति / यत्रेत्यादिनानूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः / अभिप्रायेण दूषयतीति सम्बन्धः / अक्लिष्टतत्व इत्येतद्विवृणोति--श्रुतीत्यादि / विवेकावसादभावेत्यंशं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति / अन्ततो ऽनाख्येयशब्देन तस्याभिधानसम्भवात् / सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नाविशेषाणामिव न सम्भवति / तेषां लक्षणकारैर्व्याकृतरूपत्वात् / रत्नाविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च / उमयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव / वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः / यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः / इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते / बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति / तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च लोचनम् ताविति शब्दगतो ऽर्थगतश्च / विवेकस्यावसादो यत्र तस्य भावो निर्विवेकत्वम् / सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्ते ऽपि अनाख्येयत्वं नास्तीति दर्शयति--रत्नविशेषाणां चेति / ननु सर्वेण तन्न संवेद्यत इत्याशङ्क्याभ्युपगमेनैवोत्तरयति--उभयेषामिति / रत्नानां काव्यानां च / ननु नार्थं शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राह--यत्त्विति / एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः / ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तर्यां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तद्व्याख्यातम् / बालप्रिया व्याचष्टे--विवेकस्येत्यादि / सामान्येत्यादिकं विवृणोति---सामान्येत्यादि / सामान्यसंस्पर्शोति / जात्यादिसामान्यावगाहीत्यर्थः / विकल्प इति / सविकल्पकज्ञानमित्यर्थः / ततो यश्शब्द इति / तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः / नास्तीति दर्शयतीति / रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भावनयैव मूल्यपरिकल्पनाया दर्शनादिति भावः / तदिति / जात्यत्वं चारुत्वञ्चेत्यर्थः / तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्शयति--एवं हीत्यादि / सर्वभावेति / सर्वपदार्थेत्यर्थः / इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः / मयैवेत्यर्थ इति / अनेन 'अनाख्येयेऽत्यादेः परिकरश्लोकत्वं दर्शितम् / अनाख्येयांशस्येति / अनाख्येयो यो ऽशिः स्वरूपांशः तस्येत्यर्यः / भास इति / क्वचित् ग्रन्थे भाव इति च पाठः / तत्पक्षे अनाख्येयांशभावित्वमिति श्लोके तस्योक्तमेव ध्वनिलक्षणं साधीयः / तदिदमुक्तम्-- अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः / न लक्षणं, लक्षणं तु साधीयो ऽस्य यथोदितम् // इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः // लोचनम् उक्तमिति / संग्रहार्थं मयैवेत्यर्थः / अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः / अत्र हेतुः--निर्वाच्यार्थतयेति / निर्विभज्य वक्तुं शक्यत्वादित्यर्थः / अन्यस्तु 'निर्वाच्यार्थतया' इत्यत्र निसो नञर्थत्वं परिकल्प्यानाख्येयांशभासित्वे ऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् / हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् / काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् / इदानीं लोचनं लोकान् कृतार्थान्संविधास्यति // आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् / त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् // इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तान्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते तृतीय उद्द्योतः // ççççç बालप्रिया पठनीयम् / तदिति / अनाख्येयस्वरूपत्वमित्यर्थः / निर्वाच्यार्थतयेति निर्वाच्यांशतयेति वा पाठः / निरित्यस्य विवरणम्---विभज्येति / दूषणान्तरमाह--हेतुश्चेत्यादि / साध्याविशिष्ट इति / साध्यादभिन्न इत्यर्थः / काव्यालोका इति / प्रथां नीतानिति / विस्तृतानित्यर्थः / परामृशदिति हेतुगर्भंम् / लोचनमित्यादि / यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्याख्यानमिति भावः / आसूत्रितानामिति / आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादिभेदरूपाणां काव्यवाणीनां या स्फुटतापत्तिः / स्फुटत्वप्राप्तिस्तद्दायिनीम् / मध्यमा हि वैखर्याः स्फुटत्वं ददाति / मध्यमामिति / मध्यमारूपामित्यर्थः / शुभमस्तु सर्वं शिवम् इति श्रीरामशारकरचितायां लोचनटिप्पण्यां तृतीय उद्द्योतः //