Anandavardhana:
Dhvanyaloka, Uddyota 2,
with Abhinavagupta's Locana and Ramasaraka's Balapriya.


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!

__________________________________________________

In order to facilitate orientation, the karikas of
Jan Brzezinski's version of Rajani Arjun Shankar's
text (see separate file) have been added, including
the reference system:

DhvK_n.n

__________________________________________________




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









dvitīya uddyotaḥ
/ śrīrastu /
dvitīya uddyotaḥ evamavivakṣitavācyavivakṣitānyaparavācyatvena dhvanirdviprakāraḥ prakāśitaḥ /
tatrāvivakṣitavācyasya prabhedapratipādanāyedamucyate--



_________________________________________________________


arthāntare saṅkramitam atyantaṃ vā tiraskṛtam /
avivakṣita-vācyasya dhvaner vācyaṃ dvidhā matam // DhvK_2.1 //


__________

arthāntare saṅkramitamatyantaṃ vā tiraskṛtam /
avivakṣitavācyasya dhvanervācyaṃ dvidā matam // 1 //

locanam dvitīya uddyotaḥ yā smaryamāṇā śreyāṃsi sūte dhvaṃsayate rujaḥ /
tāmabhīṣṭaphalodārakalpavallīṃ stube śivām //
vṛttikāraḥ saṅgatimuddyetasya kurvaṇa upakramate--
evamityādi /
prakāśita iti /
mayā vṛttikāreṇa sateti bhāvaḥ /
na caitanmayotsūtramuktam, api tu kārikākārābhiprāyeṇetyāha--
tatreti /
tatra dviprakāraprakāśane vṛttikārakṛte yannimittaṃ bījabhūtamiti bālapriyā dvitīya uddyotaḥ locanasyottarasyāto na vyākhyā prapyate 'tra tat /
yathāmatīṣadvyākhyāmi prasīdantvatra me budhāḥ //
yeti /
yā śivā /
janaiḥ smaryamāṇā satī, teṣāṃ śreyāṃsi sūte janayati /
rujaḥ vyāpadaḥ /
abhīṣṭeti /
abhīṣṭānāṃ phalānāmudārā dātrī /
yadvā-abhīṣṭāni phalāni yasyāṃ sā udārā mahatī ca kalpavallī tāmiti rūpakam /
"udāro dātṛmahato"rityamaraḥ /
saṅgatimudyotasyeti /
prathamodyotena dvitīyodyotasya saṅgatimitatatatyarthaḥ /
uktena saha vakṣyamāṇasya saṅgatimiti yāvat /
sā cātra prasaṅgarūpā bodhyā /
kurvāṇaḥ sampādayan /
upakramate vaktumārabhate /
sūtrakāreṇāprakāśitatvādāha--
mayetyādi /
'tatre'tyādigranthamavatārayati--
na cetyādi /
etaditi /
dviprakāratvamityarthaḥ /
utsūtraṃ sūtramullaṅdhya sūtrakārānabhipretamiti yāvat /
'tetre'ti tatpadamuktadvi prakāraprakāśanakriyāparāmarśa kamityabhipretya vyācaṣṭe--
dviprakāraprakāśana iti /
nimittamiti /
tralarthakathanaṃ pūritaṃ vā /
asyaiva vivaraṇam--
bījabhūtamiti /
'ucyata' ityanenāsyānvayaḥ /
iti sambandha iti /
evaṃ pūrvāparayossaṅgatirityarthaḥ /
anyathā vyācaṣṭe--
yadi vetyādi /
pūrvaśeṣaḥ pūrvānvayi /
prathamodyotānte vṛttikāreṇa locanam sambandhaḥ /
yadi vā-tatreti pūrvaśeṣaḥ /
tatra prathamoddyote vṛttikāreṇa prakāśitaḥ avivakṣitavācyasya yaḥ prabhedo 'vāntaraprakārastatpratipādanāyedamucyate /
tadavāntarabhedapratipādanadvāreṇaiva cānuvādadvāreṇāvivakṣitavācyasya yaḥ prabhedo vivakṣitānyaparavācyātprabhinnatvaṃ tatpratipādanāyedamucyate /
bhavati mūlato dvibhedatvaṃ kārikākārasyāpi sammatameveti /
bhāvaḥ /
saṅkramitamiti ṇicā vyañcanāvyāpāre yaḥ sahakārivargastasyāyaṃ prabhāva ityuktaṃ tiraskṛtaśabdena ca /
yena vācyenāvivakṣitena satāvivakṣitāvācyo dhvanirvyapadiśyate tadvācyaṃ dvidheti sambandhaḥ /
yo 'rthaṃ upapadyamano 'pi tāvataivānupayogāddharmāntarasaṃvalanayānyatāmiva gato lakṣyamāṇo 'nugatadharmī sūtranyāyenāste sa rūpāntarapariṇata uktaḥ /
bālapriyā "iti pratamodyota" ityuktatvādatra pakṣe tatreti tatpadena tasya parāmarśa ityāhṛ--
prathamodyota iti /
asya pūrvoṇa sahānvayaṃ darśayitumāha--
vṛttikāreṇa prakāśita iti /
atra pakṣe ata iti śeṣo bodhyaḥ /
'avivakṣite'tyādigranthaṃ vyācaṣṭe-avivakṣitavācyasyetyādi /
avāntaraprakāraḥ avāntaradharmaḥ /
idamiti /
'arthāntara' ityādi'mata'mityantaṃ sūtramityarthaḥ /
'athāsaṃlakṣyakramodyota' ityādinā vakṣyamāṇenāpi saṅgatiṃ sampādayitumanyathāpi vyācaṣṭe-tadavāntaretyādi /
'arthāntare saṅkramitam' ityādinā yattadavāntarabhedapratipādanaṃ tadvāreṇaiva tatpūrvakameva /
avivakṣitavācyasya dhvaneriti yo 'nuvādastaddvareṇa /
asyocyata ityanena sambandhaḥ /
avivakṣitavācyasyeti /
tadanuyogika ityarthaḥ /
vakṣyamāṇaṃ manasi kṛtya 'vivakṣitānyaparavācyādityuktam /
prabhinnatvamanyonyābhāvaḥ /
tatpratipādanāya tasya jñāpanāya /
idamiti /
avivakṣitavācyamityarthaḥ /
phalitamāha--
bhavatītyādi /
mūlato dvibhedatvamādimaṃ dvaividhyam /
'ṇice'tyasya 'ukta'mityanena sambandhaḥ /
ya iti /
lakṣaṇāvaktṛvivakṣādirityarthaḥ /
ayaṃ saṅkramaṇam /
tasya prabhāvaḥ /
tena prayuktaḥ /
sa eva prayojakakarteti bhāvaḥ /
uktaṃ bodhatam /
tiraskṛtaśabdena ceti /
ityuktamityanenāsya sambandhaḥ /
'avivakṣite'tyādikaṃ vivṛṇoti--
yenetyādi /
vācyeneti /
tattatpadavācyajātyādidharmaviśiṣṭadharmiṇetyarthaḥ /
'arthāntare saṅkramitam' ityādikaṃ vivṛṇoti-yo 'rtha ityādi /
yo 'rthaḥ rāmo 'smītyādau śamādirūpo 'rthaḥ /
upapadyamāno 'pi vācyājātyādiprakāreṇānvayayogyo 'pi /
anupayogāditi /
viśeṣānādhāyakatvena punaruktatvena vā upayogābhāvādityarthaḥ /
dharmāntarasaṃvalanayā vācyadharmātiriktadharmavatvena /
lakṣyamāṇaḥ lakṣaṇayā pratīyamānaḥ /
ata evānyatāṃ gata iva /
yadvā--
dharmāntarasaṃvalanayā vācyadharmātiriktadharmaprakārakapratītiviṣayatvena hetunā anyatāṃ gata iva lakṣyamāṇaḥ pratīyamānaḥ /
anugatadharmī san lakṣyamāṇadharmāṇāṃ tatra tatra bhinnatve 'pi vyaktirūpo dharmī anustūta eveti bhāvaḥ /
sūtranyāyeneti /
yathā puṣpādiṣvekaṃ sūtramanusyūtantathetyarthaḥ /
tathāvidhābhyāṃ ca tābhyāṃ vyaṅgyasyaiva viśeṣaḥ /
tatrārthāntarasaṅkramitavācyo yathā--
snigdhaśyāmalakāntiliptaviyato velladbalākā dhanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
locanam yastvanupapadyamāna upāyatāmātreṇārthāntarapratipattiṃ kṛtāv palāyata iva sa tiraskṛta iti /
nanu vyaṅgyātmano yadā dhvanerbhedo nirūpyate tadā vācyasāya dvidheti bhedakathanaṃ na saṅgatamityāśaṅkyāha--
tathāvidhābhyāṃ ceti /
co yasmādarthe /
vyañjakavaiciñyāddhi yuktaṃ vyaṅgyavaiciñyamiti bhāvaḥ /
vyañjake tvarthe yadi dhvaniśabdastadā na kaściddoṣa iti bhāvaḥ /
bhedapratipādakenaivānvarthanāmnā lakṣaṇamapi siddhamityabhiprāyeṇodāharaṇamevāha--
arthāntarasaṅkramitavācyo yatheti /
atra śloke rāmaśabda iti saṅgatiḥ /
snigdhayā jalasambandhasarasayā śyāmalayā draviḍavanitocitāsitavarṇayā kāntyā cākacakyena liptamācchuritaṃ viyannabho yaiḥ vellantyo vijṛmbhamāṇāstatā calantyaḥ parabhāgavaśātpraharṣavaśācca balākāḥ bālapriyā rūpāntarapariṇata iti arthāntare saṅkramitamityasyaiva vivaraṇam /
yastviti /
'niśvāsāndha' ityādāvandhādipadārtha ityarthaḥ /
anupapadyamānaḥ anvayāyogyaḥ /
upāyatāmātreṇeti /
mukhyārthasambandhasya lakṣaṇānimittatvāditi bhāvaḥ /
tiraskṛta iti /
ukta ityanuṣaṅgaḥ /
nanviti /
vyaṅgyātmano dhvaneḥ dhvanipadārthasya vyaṅgyasya /
yadā yadi /
'vācyasya bhedakathanam' iti sambandhaḥ /
vṛttau 'tathāvidhābhyām' iti /
arthāntarasaṅkramitātyantatiraskṛtābhāyāmityarthaḥ /
'tābhyāṃ' vācyābhyām /
'viśeṣaḥ' bhedaḥ /
viśeṣa ityasyānantaraṃ 'iti vyaṅgyaprakāśanaparasya dhvanerevāyaṃ prakāraḥ' iti pāṭhaḥ kvācitkaḥ /
locane bhāvamāha--
vyañjake tvartha ityādi /
dhvaniśabdārthaḥ vyañjakaścedityarthaḥ /
sa cārtho vā śabdo vā /
tatrādyapakṣe avivakṣitavācyasyetyasya avivakṣitaḥ apradhānīkṛto vācyassvātmā yena sa iti prathamodyotoktārthau bodhyaḥ /
doṣa iti /
avatārikoktadeṣa ityarthaḥ /
cākacakyeneti /
prabhātāralyenetyarthaḥ /
vijṛmbhamāṇāḥ utsāhaśālinyaḥ /
parabhāgavaśāditi /
medhānāṃ śayāmatvādbalākānāṃ sitatvāccetibhāvaḥ /
praharṣeti /
meghasaṃsargalābhajanitapraharṣetyarthaḥ /
'ghanā' ityasya vivaraṇam--
medhā iti /
'ghanā' ityanena nibiḍatvañca gamyate /
'velladbalākā' ityanena sambhogasmārakatvañca /
ata eva āha--
evannabha ityādi /
'śīkariṇa' ityasya vivaraṇam--
sūkṣmetyādi /
itīti /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarve sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava //
locanam sitapakṣiviśeṣā yeṣu ta evaṃ nabhastāvaddurālokaṃ vartate /
diśo 'pi duḥsahāḥ /
yataḥ sūkṣmajalakaṇodgāriṇo vātā iti mandamandatvameṣāmaniyatadigāgamanaṃ ca bahuvacanena sūcitam /
tarhi guhāsu kvacitpraviśyāsyatāmityata āha--
payodānāṃ ye suhṛdasteṣu ca satsu ye śobhanahṛdayā mayūrāsteṣāmānandena harṣeṇa kalāḥ ṣaṅjasaṃvādinyo madhurāḥ kekāḥ śabdaviśeṣāḥ tāśca sarvaṃ payodavṛttāntaṃ dussahaṃ smārayanti; svayaṃ ca dussahā iti bhāvaḥ /
evamuddīpanavibhāvodbodhitavipralambhaḥ parasparādhiṣṭānatvadrateḥ vibhāvānāṃ sādhāraṇatāmabhimanyamānaḥ ita eva prabhṛti priyatamāṃ hṛdayenidhāyaiva svātmavṛttāntaṃ tāvadāha--
kāmaṃ santviti /
dṛḍhamiti sātiśayam /
kaṭhorahṛdaya iti /
rāmaśubdarthadhvaniviśeṣāvakāśadānāya kaṭhorahṛdayapadam /
yathā 'tadgehaṃ' ityukte 'pi 'natabhitti' iti /
anyathā rāmapadaṃ daśarathakulodbhavatvakausalyāsnehapātratvabālyacaritajānakīlābhādidharmāntarapariṇatamarthaṃ kathaṃ na dhvanediti /
asmīti /
sa bālapriyā śīkarima iti śīkarasambandhapratipādanena hetunetyarthaḥ /
mandamandatvamityasya 'sūcitam' ityanena sambandhaḥ /
bahuvacavavyaṅgyaṃ darśayati--
eṣāmiti /
suhṛda iti /
bandhava ityarthaḥ /
arthāntarañcāha--
teṣviti /
śobhanahṛdayā iti ata evānanda iti bhāvaḥ /
kalatvasyānandahetukatvāttadviśiṣṭakekānāmānandahetukatvamiti darśayannāha--
harṣema kalā iti /
evamityādi /
pūrvoktairuddīpanavibhāvairudvodhitaḥ vipralambhaḥ viyogakālāvacchinnā ratiryasya saḥ /
parasparetyādi /
strīpuṃsayorjīvitasarvasvābhimānātmikāyā rateḥ parasparasambandhitvādityarthaḥ /
vibhāvānāṃ sajalajaladharādīnām /
sādhāraṇyaṃ priyatamāsādhāraṇyam /
abhimanyamāna iti /
nirūpayannityarthaḥ /
ita iti /
kāmamityādita ityarthaḥ /
tāvaditi /
prathamamityarthaḥ /
kāmaṃ saṃntviti /
yatheṣṭaṃ bhavantu ityarthaḥ /
rāmaśabdārtheti /
rāmaśabdenārthaviśeṣāṇāṃ vyañjane sahakārītyarthaḥ /
tadgehamiti /
padyamidaṃ tṛtīyodyote udāhariṣyate /
anyatheti /
kaṭhorahṛdaya ityasyābhāva ityarthaḥ /
bālpacariteti /
vidyābhyāsatāṭakāvadhādītyarthaḥ /
ādipadena paraśurāmajayādikaṃ gṛhyate /
lābhādi yaddharmāntaraṃ tena pariṇataṃ tatprakārakapratītiviṣayam /
kathaṃ na dhvanediti /
tathāca kaṭhorahṛdayapadantadarthānuguṇānāmeva dharmāṇāṃ rāmaśabdena vyañjene sahaṅkāritayā nirdiṣṭamiti bhāvaḥ /
'sarvaṃ sahe'ityasya yadyadduḥkhamāpatati tatsarvaṃ sahetyarthaḥ /
'vaidehī' ityatra rāmaśabdaḥ /
anena hi vyaṅgyadharmāntarapariṇataḥ sañjñī pratyāyyate, na saṃjñimātram /
locanam evāhaṃ bhavāmītyarthaḥ /
bhaviṣyatīti kriyāsāmānyam /
tena kiṃ kāriṣyatītyarthaḥ /
atha ca bhavanamevāsyā asambhāvyamiti /
uktaprakāreṇa hṛdayanihitāṃ priyāṃ smaraṇaśabdavikalpaparamparayā pratyakṣībhāvitāṃ hṛdayasphoṭanonmukhīṃ sasaṃbhramamāha--
hahā heti /
devīti /
yuktaṃ tava dhairyamityarthaḥ /
aneneti /
rāmaśabdenānupayujyamānārtheneti /
bhāvaḥ /
vyaṅgyaṃ dharmāntaraṃ prayojanarūpaṃ rājyanirvāsanādyasaṅkhyeyam /
taccāsaṅkhyatvādabhidhāvyāpāreṇāśakyasamarpaṇam /
krameṇārpyaṃmāṇamapyekadhīviṣayabhāvābhāvānna citracarvaṇāpadamiti na cārutvātiśayakṛt /
pratīyamānaṃ tu tadasaṅkhyamanudbhi viseṣatvenaiva kiṃ kiṃ rūpaṃ na sahata iti citrapānakarasāpūpaguḍamodakasthānīyavicitracarvaṇāpadaṃ bhavati /
yathoktam--
'uktyantareṇāśakyaṃ yat' iti /
bālapriyā tyanena ca duḥkhāsahiṣṇutvaṃ vyajyate /
kriyāsāmānyamiti /
bodhayatīti śeṣaḥ /
mukhyārthe 'pi vivakṣita ityāha--
ata ceti /
caturthapādamavatārayati--
uktetyādi /
smaraṇeti /
jaladharādyuddīpakānāṃ priyatamāsādhāraṇatvasmaraṇam /
śabdaḥ vaidehīti śabdaḥ, tajjanitabodha iti yāvat /
'vikalpaḥ kathaṃ bhaviṣyatī'ti vitarkaḥ /
teṣāṃ paramparayetyarthaḥ /
'vyaṅgye'tyādigranthaṃ vyācaṣṭe--
vyaṅgyamityādi /
prayojaneti /
lakṣaṇāprayojanetyarthaḥ /
tadatra kimityata āha--
rājyeti /
rājyabhraṃśādityarthaḥ /
ādipadena vanavāsapitṛjāyāviyogādikaṃ duḥkhakāri sarvaṃ gṛhyate /
asya vyaṅgyatvaṃ vyavasthāpayiṣyannāha--
taccetyādi /
tat prayojanam /
abhidhetyādi /
yugapadabhidātumaśakyamityarthaḥ /
krameṇeti /
taditi abhidāvyāpāreṇeti cānuṣajyate /
ekadhīti /
ekabodhaviṣayatvābhāvādityarthaḥ /
pratīyamānamiti /
vyajyamānamityarthaḥ /
tuśabdo viśeṣe /
tadasaṅkhyamiti /
asaṅkhayatvaviśiṣṭaṃ prayojanamityarthaḥ /
anudbhinneti /
anudbhinnaḥ aspaṣṭaḥviśeṣaḥ pārthakyaṃ parasparabheda iti yāvat, yatra tatvenaiva tadviśiṣṭameva /
pānakarasādyāsvāde karpūrādyāṃśā yathā pārthakyena nānubhūyante, kintu parasparasaṃvalitatvenaiva prayojanapratītau tathā rājyanirvāsanādayo dharmā ityarthaḥ /
kiṃ kimiti /
nānārūpaṃ sahata ityarthaḥ /
pratipattṛpratibhādivaśena nānāvidhaṃ bhātīti yāvat /
itīti hetau /
citretyādi /
citreti pānakarasādīnāṃ trayāṇāṃ viśeṣaṇaṃ nānārasetyarthaḥ /
guḍopaskṛtaṃ modakaṃ guḍamodakaṃ tatsthānīyā taccarvaṇākatulyā yā vicitrā vilakṣaṇā carvaṇā rāmagatatvena tattaddharmāvagāhinī pratītiḥ, tasyāḥ padaṃ viṣaya yathā ca mamaiva viṣamabāṇalīlāyām---
tālā jāanti guṇā jālā de sahiaehiṃ gheppānti /
raikiraṇānuggahiāiṃ honti kamalāiṃ kamalāiṃ //
(tadā jāyante guṇā yadā te sahṛdayairgṛhyante /
ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni //
iti cchāyā ) /
ityatra dvitīyaḥ kamalaśabdaḥ /
locanam eṣa eva sarvatra prayojanasya pratīyamānatvenotkarṣaheturmantavyaḥ /
mātragrahaṇena saṃjñī nātra tiraskṛta ityāha---yathā cetyādi /
tālā tadā /
jālā yadā /
dheppanti gṛhyante /
arthāntaranyāsamāha---ravikiraṇeti /
kamalaśabda iti /
lakṣmīpātratvādidharmāntaraśatacitratāpariṇataṃ saṃjñinamāhetyarthaḥ /
tena śuddhe 'rthe mukhye bādhānimittaṃ tatrārthe taddharmasamavāyaḥ /
tena nimittena rāmaśabdo dharmāntarapariṇatamarthaṃ bālapriyā ityarthaḥ /
prayojanajātasya abhidhātumaśakyatvaṃ yaduktaṃ tatropaṣṭambhakamāha---yathoktamityādi /
eṣa eveti /
vicitracarvaṇāpadatvamevetyarthaḥ /
prayojanasyetyutkarṣānvayi /
mātragrahaṇeneti /
'na saṃjñimātram' iti vṛttisthamātraśabdenetyarthaḥ /
āhetyanenāsya sambandhaḥ /
saṃjñī nātra tiraskṛta iti /
rājyanirvāsanādidharmavatvena rāmasyaiva saṃjñinaḥ pratīteriti bhāvaḥ /
āheti /
vṛttikāro bodhayatītyarthaḥ /
atra rāmapadalakṣyatāvacchedakaṃ rāmapadavācyatvaṃ sāmānyato duḥkhapātratvaṃ vā bodhyam /
tadeti /
padārthā iti śeṣaḥ /
tadā guṇāḥ atiśayādhāyako dharmo gumastadvantaḥ santaḥ /
jāyante bhavanti /
kadetyatrāha-yadeti /
te guṇavantaḥ padārthāḥ /
gṛhyante ślodhyante /
asya sāmānyasya samarthakamuttarārdhamityāśayenāha--arthāntaranyāsamāheti /
ravīti /
raviṃṇā kiraṇānugṛhītānikaraspṛṣṭāni, atha cābhinanditāni kamalāni pajhāni /
kamalāni kamalatvena jñāyamānāni bhavantītyarthaḥ /
atra vyaṅgyaṃ darśayati---lakṣmītyāti /
lakṣmīpātratvaṃ kāntyāśrayatvam /
ādipadena vikasitatvasaurabhādiśālitvaṃ gṛhyate /
lakṣmīpātratvādi yaddharmāntaraśataṃ tasya citratā citratāviśiṣṭaṃ taditi yāvat /
tena pariṇatamityarthaḥ /
saṃjñinaṃ kamalam /
āha vyañjayati /
kecidatra rāmapadaṃ rājyanirvāsanādidharmavatvena lakṣayannarvedādīnvyjayati /
evaṃ kamalaśabde 'pi bodhyamityāhustanmataṃ dūṣayitumupanyasyati-tenetyadi /
teneti /
vakṣyamāṇahetunetyarthaḥ /
'aprātītikam' ityanenāsya sambandhaḥ /
śuddhar'the mukhya iti /
kevale rāmapadamukhyārtha ityarthaḥ /
bādheti /
prakṛtānupayogātmakabādhetyarthaḥ /
tatrārtha iti rāmapadamukhyarthadharmiṇītyarthaḥ /
taddharmasamavāya iti /
vivakṣitarājyanirvāsanādi dharmasambandha ityarthaḥ /
anenādhārādheyabhāvarūpamukhyārthasambandhaḥ pradarśitaḥ /
ubhayatrāstīti śeṣaḥ /
dharmāntarapariṇatamarthamiti /
locanam lakṣayati /
vyaṅgyānyasādhāramānyaśabdavācyāni dharmāntarāṇi /
evaṃ kamalaśabdaḥ /
guṇaśabdastu saṃjñimātramāheti /
tatra yadbalātkaiścidāropitaṃ tadaprātītikam /
anupayogabādhito hyartho 'sya dhvanerviṣayo lakṣaṇā mūlaṃ hyasya /
yattu hṛdayadarpaṇa uktam---'hahā heti saṃrambhārtho 'yaṃ camatkāraḥ' iti /
tatrāpi saṃrambhaḥ āvego vipralambhavyabhicārīti rasadhvanistāvadupagataḥ /
na ca rāmaśabdabhivyaktārthasāhāyakena vinā sarambhollāso 'pi //
ahaṃ sahe tasyāḥ ki vartata ityevamātmā hi saṃrambhaḥ /
kamalapade ca kaḥ saṃrambha ityāstāṃ tāvat /
anupayogātmikā ca mukhyārthabādhātrāstīti lakṣaṇāmūlatvādavivakṣitavācyabhedatāsyopapannaiva śuddhārthasyāvivakṣaṇāt /
bālapriyā rājyanirvāsanādidharmavatvena rāmavyaktirūpārthamityarthaḥ /
tarhi kiṃ vyaṅgyamityatrāha---vyaṅgyānītyādi /
aśabdavācyāni śabdenābhidhātumaśakyāni /
dharmāntaraṇi nirvedaglānimohādayo 'nye dharmāḥ /
evaṃ kamalaśabda iti /
dvitīyaḥ kamalaśabdo lakṣmīpātratvādipariṇatamarthaṃ lakṣyati, vyaṅgyantu manoharatvādītyarthaḥ /
jāyante guṇā ityatra guṇaśabdasyāvṛttiḥ, dvītīyo guṇaśabdaḥ utkṛṣṭatvādidharmāntarapariṇatamarthaṃ lakṣyatītyādyāśaṅkāṃ parihartumāha---guṇaśabda ityādi /
saṃjñimātramiti /
mukhyārthamātramityarthaḥ /
na tu dharmāntarapariṇatamarthamiti mātraśabdārthaḥ /
tatreti /
pūrvoktedāharaṇayorityarthaḥ /
balāt buddhisāmarthyāt /
āropitamiti /
āropyoktamityarthaḥ /
taditi /
taduktamityarthaḥ /
aprātītikamiti /
sahṛdayapratītyasiddhamityarthaḥ /
atra hetumāha---anupayogetyādi /
anupayogabādhitaḥ anupayogātmakabādhādhīnaḥ /
hīti hetau /
arthaḥ bhavadukto rājyanirvāsanādyarthaḥ /
asya dhvanerviṣaya iti /
avivakṣitavācyasthalīya dhvanivyāpārasya viṣaya ityarthaḥ /
na tu lakṣaṇāyā viṣaya iti bhāvaḥ /
lakṣaṇayā hyarthasyaikadharmaprakāreṇaiva pratītirna tvanekadharmaprakāreṇa /
parantvatra lakṣaṇā sahakāriṇītyāha-lakṣaṇetyādi /
yattvityādi /
hahetyādi /
hahāhetyanena gabhyo yassaṃrambhaḥ tasyārthaḥ kāryabhūta ityarthaḥ /
tatrapītyanuvādaḥ, uktārtho 'pītyarthaḥ /
saṃrambha ityasya vivaraṇam-āvega iti /
rasadhvanirityādi /
tavānabhimato rasadhvanirādāvabhyugato bhavatītyarthaḥ /
itthaṃ ca pūrvoktārthadhvanerabhyupagamo /
ṭapyāpatita ityāha---na cetyādi /
rāmaśabdābhivyaktārtheti /
rājyanirvāsanādyarthetyarthaḥ /
uktārthe hetumāha--ahaṃ sahe ityādi /
ahaṃ sarvaṃ sahe ityarthasyopodbalako hi rāmaśabdābhivyaktārtha iti bhāvaḥ /
uktedāharaṇayoḥ mukhyārthabādhāṃ svayaṃ vivṛṇvannavivakṣitavācyabhedatvamupapādayati---anupayogātmikā cetyādi /
mukhyārthasya padārthāntarānvayānupapattijñānamiva prakṛtānuṣayuktatvajñānamapi lakṣaṇābījamato 'nupayuktatvajñānarūpo 'pi mukhyārthabādhāpadārtha ityarthaḥ /
atreti /
uktodaharaṇayorityarthaḥ /
śuddhārthasyeti /
vācyajātyādiviśiṣṭavyaktirūpārthasyetyarthaḥ /
tasyāpīti /
atyantatiraskṛtavācyo yathādikavervālmīkeḥ--- ravisaṃkrāntasaubhāgyastuṣārāvṛtamaṇḍalaḥ /
niḥśvāsāndha ivādarśaścandramā na prakāśate //
iti /
atrāndhaśabdaḥ /
locanam na ca tiraskṛtatvaṃ dharmirūpema, tasyāpi tāvatyanugamāt /
ata eva ca pariṇatavācoyukatyā vyavahṛtam-ādikaveriti /
dhvanerlakṣyaprasiddhatāmāha-ravīti /
hemantavarṇane pañcavaṭyāṃ rāmasyoktariyam /
andha iti copahatadṛṣṭiḥ /
jātyandhasyāpi garbhe dṛṣṭyupadhātāt /
andho 'yaṃ puro 'pi na paśyatītyatra tiraskārondhārthasya na tvatyantam /
iha tvādarśasyāndhatvamāropyamāṇamapi na sahyamiti /
andhaśabdo 'tra padārthasphuṭīkaraṇāśaktatvaṃ naṣṭadṛṣṭigataṃ nimattīkṛtyādarśaṃ lakṣaṇayā pratipādayati /
asādhāraṇavicchāyatvānupayogitvādidharmajātamasaṃkhyaṃ prayojanaṃvyanakti /
bhaṭṭanāyakena tu yaduktam---'ivaśabdayāgādgoṇatāpyatra na kāvit'iti, tacchlokārthamaparāmṛśya /
ādarśacandramasorhi sādṛśyamivaśabdo dyātayati /
niḥśvāsāndha iti cādarśaviśeṣaṇam /
ivaśabdasyāndhārthena yojane ādarśaścandramā ityudāharaṇaṃ bhavet /
yojanaṃ caitadivaśabdasya kliṣṭam /
bālapriyā vyaktirūpārthasyāpītyarthaḥ /
tāvatyanugamāditi /
lakṣye vyaṅgye cārthe anupraveśādityarthaḥ /
andha iti /
andhapadamukhyārtha ityarthaḥ /
nanu upahatatvaṃ jananātparato yatkiñcitkāraṇena bhavati, tathāca jātyandhe kathamandhavyavahāra ityata āha--jātyandhasyāpīti /
prakṛtodāraṇe andhapadavācyasyātyantatiraskṛtatvaṃ viśadayitumanyatra tadabhāvaṃ darśayati---andha ityādi /
andha iti ca dṛṣṭerupahatatvamāropyopacāreṇoktiḥ /
atra hetuḥ--puro 'pītyādi /
andhārthasyeti /
andhapadamukhyārthasyetyarthaḥ /
iha tviti /
prakṛtīdāharaṇe ityarthaḥ /
na sahyamiti /
ādarśasya dṛṣṭerevābhāvāditi bhāvaḥ /
padārthetyādi /
padrūpaṃ sādṛśyamityarthaḥ /
idamevātra lakṣyatāvacchedakam /
naṣṭadṛṣṭīti /
upahatadṛṣṭītyarthaḥ /
ādarśaṃ pratipādayatīti /
padārthasphuṭīkaraṇāśaktatvena rūpeṇādarśaṃ bodhayatītyarthaḥ /
andhārthena yojana iti /
niśvāsāndha iveti yojana ityarthaḥ /
ityudāharaṇaṃ bhavediti /
evaṃ yojanīyaṃ bhavedityarthaḥ /
bhavatvityatrāha---yojanaṃ caitaditi /
niśvāsāndha iva ya ādarśastadrūpaścandramā iti yojanaṃ cetyarthaḥ /
kliṣṭamiti /
arthasya kliṣṭatvāditi bhāvaḥ /
ivaśabdasyobhayatra sambandho 'stviti śaṅkāṃ pariharan āha---na ceti /
sa iveti /
ādarśa ivetyarthaḥ /
na yuktetyatra hetumupahāsagarbhamāha---jñaiminīyeti /
gaaṇaṃ ca mattamehaṃ dhārāluliajjuṇāiṃ a vaṇāiṃ /
ṇirahaṅkāramṛgāṅkā haranti nīlā api niśāḥ //
locanam na ca niḥśvāsenāndha ivādarśaḥ sa iva candra iti kalpanā yuktā /
jaiminīyasūtre hyevaṃ yojyate na kāvye 'pītyalam /
gamaṇamiti /
gaganaṃ ca mattameghaṃ dhārālulitārjunāni ca vanāni /
nirahaṅkāramṛgāṅkā haranti nīlā api niśāḥ //
iti cchāyā /
caśabdo 'piśabdārthe /
gaganaṃ mattamedhamapi na kevalaṃ tārakitam /
dārālulitārjunavṛkṣāṇyapi vanāni na kevalaṃ malayamārutāndolitasahakārāṇi /
nirahaṅkāramṛgāṅkā nīlā apiniśā na kevalaṃ sitakarakaradhavalitāḥ /
haranti utsukayantītyarthaḥ /
mattaśabdena sarvathaivehāsambhavatsvārthena bādhitamadyopayogakṣīvātmakamukhyārthena sādṛśyānmeghālaṃlakṣayatāsamañjasakāritvadurnivāratvādidharmasahasraṃ ghvanyate /
nirahaṅkāraśabdenāpi candraṃ lakṣayatā tatpāratantryavicchāyatvojjigamiṣārūpajigīṣātyāgaprabhṛtiḥ // 1 //

avivakṣitavācyasya prabhinnatvamiti yaduktaṃ tatkutaḥ? na hi svarūpādeva bhedo bhavatītyāṅkya vivaṅkṣitavācyādevāsya bhedo bhavati, vivakṣā tadabhāvayorvirodhādityabhiprāyeṇāha---asaṃlakṣyeti /
bālapriyā gaganaṃ ceti varṣāvarṇanam. ca śabda iti /
gagañcārjunāni cetyubhayatra caśabda ityarthaḥ /
gaganaṃ mattameghamapīti apiśabdagamyamarthamāha---netyādi /
evamuparyapi bodhyam /
vācyasyātyantatiraskṛtatvamupapādayati----mattaśabdenetyādi /
bādhiteti /
anvayānupapattirūpabādhāviśiṣṭetyarthaḥ /
sādṛśyāditi /
sādṛśyātmakamukhyārthasambandhānnimittādityarthaḥ /
sādṛśyaṃ maryādollaṅghanādinā /
asabhañjaseti /
anucitetyarthaḥ /
nirahaṅkāraśabdenāpīti /
pratiṣedhasya prasaktipūrvakatvānnarahaṅkāraśabdo hyahaṅkārasvarūpayogye cetanaviśeṣe eva svarasataḥ prayujyata ityato 'tra mukhyārthasyānvayānupapattirūpabādhā bodhyā /
lakṣayateti /
sādṛśyādityanuṣajyate /
tacca mālinyādinā /
tadityādi /
tatpadena nirahaṅkāraparāmarśaḥ tadgatapāratantryādītyarthaḥ /
ujjigamiṣā unnatīcchā, tadrūpā yā jīgīṣā utkarṣecchā tattyāgaprabhṛtirityarthaḥ // 1 //

sūtravṛttikṛtoraikyamabhipretyāvatārayati---avivakṣitavācyasyetyādi /
uktamiti /
'prabhedapratipādanāye'ti pūrvagranthenoktamityarthaḥ /
taditi /
prabhinnatvamityarthaḥ /
kata iti /
kasmātpratiyogina ityarthaḥ /
na hi svarūpādeva bhedo bhavatīti /
svasmādeva bhedo na bhavatītyarthaḥ /
asyeti /
avivakṣitavācyasyetyarthaḥ /
vivakṣetyādi /
vivakṣitatvovivakṣitasvayorekatrāsambhavādityarthaḥ /
nanu vivakṣitānyaparābhidheyasyeti atra mattanirahaṅkāraśabdau /


_________________________________________________________


asaṃlakṣya-kramoddyotaḥ krameṇa dyotitaḥ paraḥ /
vivakṣitābhidheyasya dhvaner ātmā dvidhā mataḥ // DhvK_2.2 //


__________


asaṃlakṣyakramoddyotaḥ krameṇa dyotitaḥ paraḥ /
vivakṣitābhidheyasya dhvanerātmā dvidhā mataḥ // 2 //

mukhyatayā prakāśamāno vyaṅgyo 'rtho dhvanerātmā /
sa ca vācyārthāpekṣayā kaścidalakṣyakramatayā prakāśate, kaścitkrameṇeti dvidhā mataḥ /
locanam samyaṅ na lakṣayituṃ śakyaḥ kramo yasya tādṛśa uddyota uddyotanavyāpāro 'syeti bahuvrīhiḥ /
dhvaniśabdasāṃnadhyādvivakṣitābhidheyatvenānyaparatvamatrākṣiptamiti bahuvrīhiḥ /
dhvaniśabdasāṃnidhyādvivakṣitābhidheyatvenānyaparatvamatrākṣiptamiti svakaṇṭhena noktam /
dhvaneriti /
vyaṅgyasyetyarthaḥ /
ātmeti /
pūrvaślokena vyaṅgyasya vācyamukhena bheda uktaḥ /
idānīṃ tu dyotanavyāpāramukhena dyotyasya khātmaniṣṭa evetyarthaḥ /
vyaṅgyasya dhvanerdyetane svātnani kaḥ krama ityāśaṅkyāha----vācyārthāpekṣayeti /
vācyo 'rtho vibhāvādiḥ // 2. //

tatreti /
tayormadhyādityarthaḥ /
yo rasādirarthaḥ sa evākramo dhvanerātmā na tvakrama eva saḥ /
kramatvamapi hi tasya kadācidbhavati /
tadā cārthaśaktyudbhavānusvānarūpabhedateti vakṣyate /
ātmaśabdaḥ svabhāvavacanaḥ prakāramāha /
tena rasādiryo 'rthaḥ sa dhvanerakramo nāmabhedaḥ /
asaṃlakṣyakrama iti yāvat /
nanu kiṃ sarvadaiva rasādirartho dhvaneḥ prakāraḥ? netyāha; kiṃ tu yadāṅgitvena pradhānatvenāvabhāsamānaḥ /
etacca sāmānyalakṣaṇe 'guṇīkṛtasvārthāvi'tyatra bālapriyā kuto noktamityata āha---dhvaniśabdetyādi /
vivakṣitābhidhetveneti /
bivakṣitābhidheyatvoktyetyarthaḥ /
atreti /
abhidheye ityarthaḥ /
ākṣiptamiti /
darśitamityarthaḥ /
viśeṣamāha---pūrvaślokenetyādi /
idānīmiti /
asmin śloke ityarthaḥ /
svātmaniṣṭha eveti /
'bheda ukta'ityasyānuṣaṅgaḥ /
vṛttau 'dhvanerātme'tyasya vivaraṇam---'mukhyātaye'tyādi /
vācyārthetyādikamavatārayati---vyaṅgyasyetyādi // 2 //

rasetyādikārikāyāmaṅgibhāvena bhāsamāno rasabhāvādiḥ akramo ghnanerātmā vyavasthita ityanvayo vaktavyaḥ /
tathā ca tathāvidharasabhāvādisāmānyamasaṃlakṣyakrama ityarthaḥ sidhyati /
sa cārtho bādhitaḥ, kvacidbhāvādeḥ saṃlakṣyakramatvasyāpyaṅgīkṛtatvādato vivakṣitamarthaṃ vyācaṣṭe---yo rasādirityādi /
akramaḥ asaṃlakṣyakramaḥ /
na tvakrama eva sa iti /
rasabhāvādirakrama eva bhavatīti tu naivetyarthaḥ /
kuta ityatrāha---krameti /
saṃlakṣyakramatvamapītyartaḥ /
'kramavattvam' iti ci pāṭhaḥ /
tasya bhāvādeḥ /
vakṣyata iti /
"evaṃvādini devarṣāvi"tyādyudāharaṇapūrvakaṃ vakṣyata ityarthaḥ /
aṅgibhāvena bhāsamāna ityasya vivaraṇam--aṅgitvenetyādi etadukteḥ paunaruktyamāśaṅkate--rataccetyādi /
tatra

_________________________________________________________


rasa-bhāva-tad-ābhāsa-tat-praśānty-ādir akramaḥ /
dhvaner ātmāṅgi-bhāvena bhāsamāno vyavasthitaḥ // DhvK_2.3 //


__________


rasabhāvatadābhāsatatpraśāntyādirakramaḥ /
dhvanerātmāṅgibhāvena bhāsamāno vyavasthitaḥ // 3 //

locanam yadyapi nirūpitam, tathāpi rasavadādyalaṅkāraprakāśanāvakāśadānāyānūditam /
sa ca rasādirdhvanirvyavasthita eva; na hi tacchūnyaṃ kāvyaṃ kiñcidasti /
yadyapi ca rasenaiva sarvaṃ jīvati kāvyam tathāpi tasya rasasyaikadhanacamatkārātmano 'pi kutaścidaṃśātprayojakībhūtādadhiko 'sau camatkāro bhavati /
tatra yadā kaścidudriktāvasthāṃ pratipanno vyabhicārī camatkārātiśayaprayojako bhavati, tadā bhāvadhvaniḥ /
yathā---- tiṣṭetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovavartinīṃ sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ //
atra hi vipralambharasasadbhāve 'pīyati vitarkākhyavyabhicāricamatkriyāprayukta āsvādātiśayaḥ /
vyabhicāriṇa udayasthityapāyatridharmakāḥ /
yadāha---'vividhamābhimukhyena carantīti vyabhicāriṇaḥ' iti /
tatrodayāvastāprayuktaḥ kadācit /
yathā-- yote gotraviparyaye śrutipathaṃ śayyāmanuprāptayā nirdhyātaṃ parivartanaṃ punarapi prārabdhumaṅgīkṛtam /
bālapriyā pariharati---tathāpītyādi /
rasavadādīti /
aṅgibhāvena bhāsamāna ityuktāvaṅgabhāvena bhāne kaḥ prakāra iti jijñāsāyāḥ sambhavāditi bhāvaḥ /
vyavasthita iti padaṃ vyācaṣṭe----sa cetyādi /
vyavasthita iti /
sarvatra kāvye sthita ityarthaḥ /
bhāvetyādinā nirdiṣṭa bhāvādidhvaniṃ śaṅkāpūrvakaṃ vyavasthāpayati---yadyapītyādi /
tasyeti /
kāvyajīnitasyetyarthaḥ /
'rasasya aṃśādi'ti sambandhaḥ /
rasāṅgabhūtādityarthaḥ /
tiṣṭediti /
vikramorvaśīye purūravaso vacanam /
sā urvaśī /
kopavasāddhetoḥ /
prabhāveṇāntardhānakaraṇavidyayā pihitā antarhitā /
tiṣṭhediti sambhāvanāyāṃ liṅ /
'etanna yuktaṃ yata' iti śeṣo 'tra bodhyaḥ /
evamuttaratrāpi /
svargāya svargaṃ gantum /
vibudhadviṣaḥ asurāḥ agocaram aviṣayatvam /
vidhiḥ prakāraḥ yadāheti /
vividhamityanena triprakāratvamapi darśitamiti bhāvaḥ /
udayāvasthāprayukta iti /
udayaunmukhyaprayukta ityarthaḥ /
yāta iti /
śayyāmanuprāptayā priyeṇa saha śayānayā tanvaṅgyā /
gotrasya nāmno viparyaye vanitāntaranāmnītyarthaḥ /
śrutipathaṃ yāte śrute sati /
parivartanaṃ nirdhyātaṃ cintitam /
prārabdhumiti /
parivartanamityasyānuṣaṅgaḥ /
tadityasyāpakarṣo vā /
locanam bhūyastatprakṛtaṃ kṛtaṃ ca śithilakṣiptaikadorlekhayā tanvaṅgyā na tu pāritaḥ stanabharaḥ kraṣṭuṃ priyasyorasaḥ //
atra hi praṇayakopasyojjigamiṣayaiva yadavasthānaṃ na tu pārita ityudayāvakāśanirākaraṇāttadevāsvādajīvitam /
sthitiḥ punarudāhṛtā---'tiṣṭetkopavaśāt' ityādinā /
kvacittu vyabhicāriṇaḥ praśamāvasthayā prayuktaścamatkāraḥ /
yathodāhṛtaṃ prāk 'ekasmin śayane parāṅmukhatayā' iti /
ayaṃ tatpraśama ityuktaḥ /
atra cerṣyāvipralambhasya rasasyāpi praśama iti śakyaṃ yojayitum /
kvacitu vyabhicāriṇaḥ sandhireva carvaṇāspadam /
yathā--- osuru sumṭhi āhaṃ muhu cumbau jeṇa /
amiarasaghoṇṭāṇaṃ paḍijñāṇiu teṇa //
ityatra śrutyukte tu kope kopakaṣāyagadgadamandaruditāyā yena mukhaṃ cumbitaṃ tenāmṛtarasanigaraṇaviśrāntiparamparāṇāṃ tṛptirjñāteti kopaprasādasandhiścamatkārasthānam /
bālapriyā syāpakarṣo vā /
punarapi punastu /
prārabdhumaṅgīkṛtaṃ cikīrṣitam /
bhūyaḥ tat parivartanam /
prakṛtaṃ prayatnaviṣayīkṛtam /
kṛtaṃ ceti /
bhūyastadityanayoranuṣaṅgaḥ /
śithilakṣiptaikadorlekhayā pūrvaṃ śithilā śitilīkṛtā paścādanyatra kṣiptā ca ekadorlekhā yayā tathā satyā /
bhūyaḥtat parivartanam /
kṛtaṃ ca anuṣṭitaṃ ca /
jānātīcchati yatate ceṣṭate iti kramo 'tra pradarśitaḥ /
na tviti /
tuśabdo viśeṣe /
'stanabharaḥ priyasya urasaḥ kraṣṭuṃ na pārita' iti sambandhaḥ /
pratīhārendurājena kāvyālaṅkāra saṅgrahavyākhyāne śloko 'yaṃ vyākhyātaḥ /
ujjigamiṣayava /
udayaunmukhyāvasthayaiva /
evakārārthaṃ vivṛṇoti---na tvityādi /
ityukta iti /
pūrvairiti śeṣaḥ /
svābhiprāyamāha---atretyādi /
osuru iti /
rirṣyāśruśobhitāyā mukhaṃ cumbitaṃ yena /
amṛtarasanigaraṇānāṃ tṛptirjñātā tena //
iti chāyeti pratibhāti /
nigaraṇānāṃ bhakṣaṇānāṃ karaṇarūpārthe ṣaṣṭī /
yathā "nāgniḥ tṛpyati kāṣṭānā"mityādi /
ityatra śrutyukte itir /
irśyāśabdenokte 'pīviśramasthānaṃ tasya /
yadvā---amṛtarasasya viśrāntipūrvakāṇi nigaraṇāni viśramya viśramya nigaraṇāni /
jñātetyantena vācyārthakathanam /
kopaprasādasandhiriti /
nāyikāgato dhvanyamāna iti śeṣaḥ /
locanam kvacidyvabhicāryantaraśabalataiva viśrāntipadam /
yathā--- kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutamaho kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣāḥ kutadhiyaḥ svapne 'pi sā durlabhā cetaḥ sāvasthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati //
atra hi vitakāraitsukye matismaraṇe śahkādainye dhṛticintane parasparaṃ bādhyabādhakabhāvena dvandvaśo bhavantī, paryante tu cintāyā eva pradhānatāṃ dadatī paramāsvādasthānam /
evamanyadapyutprekṣyam /
etāni codayasandhiśabalatvādikāni kārikāyāmādigrahaṇena gṛhītāni /
nanvevaṃ vibhāvānubhāvamukhenāpyadhikaścamatkāro dṛśyata iti vibhāvadvaniranubhāvadhvaniśca vaktavyaḥ /
maivam; vibhāvānubhāvau tāvatsvaśabdavācyāveva /
taccarvaṇāpi cittavṛttiṣveva paryavasyatīti rasabhāvebhyo nādhikaṃ carvāṇīyam /
yadā tu vibhāvānubhāvāvapi vyaṅyau bhavatastadā vastudhvanirapi kiṃ na sahyate /
yadā tu vibhāvābhāsādratyābhāsodayastadā bālapriyā kvākāryamiti /
devayānīmabhilaṣato yayāteriyamuktiḥ /
akāryaṃ brāhmaṇakanya kāsaktirūpam /
kvadvayena dvayoḥ sahānavasthānapratītiḥ /
tenātyantānaucityaṃ vyajyate /
atra vitarkaḥ /
bhūyo 'pītyādi /
atrautsukyam /
doṣāṇāṃ pramādādīnām /
praśamāya ātyantikanāśāya /
śrutaṃ śāstraśravaṇam /
atra matiḥ aho ityādi /
kāntaṃ manoharaṃ mukhaṃ tasyāḥ mukham /
atra smṛtiḥ /
apakalmaṣāḥ apagataṃ kalmaṣaṃ duścaritaṃ yebhyaste /
kṛte sucarite dhīryeṣām /
yadvā-kṛtā śikṣitā dhīryeṣāṃ te paṇḍitāḥ /
kiṃ vakṣyanti /
atra śaṅkā /
svapne 'pi adṛṣṭāśrutapūrvaghaṭake 'pi sā durlabhā /
atrābhimatāprāptiprayuktaṃ dainyam /
ceta ityādi /
atra dhṛtiḥ /
ka ityādi /
dhanyaḥ nāhamiva mandabhāgyaḥ /
dhāsyati pāsyati /
atra cintā ca vyajyate /
tadāha--atra hītyādi /
vitakāraitsukye ityādi /
kvākāryamityādyekaikapādasthavākyābhyāṃ krameṇa vyajyamāne iti bhāvaḥ /
parasparaṃ bādhyeti /
vitarkādirautsukyādinā bādhyata ityarthaḥ /
'bhavantī dadatī'ti ca dvivacanam /
cintāyā iti /
antyavākyena vyajyamānāyā iti bhāvaḥ /
bālapriyā kvākāryamiti /
devayānīmabhilaṣato yayāteriyamuktiḥ /
akāryaṃ brāhmaṇakanyakāsaktirūpam /
kvadvayena dvayoḥ sahānavasthānapratītiḥ /
tenātyantānaucityaṃ vyajyate /
atra vitarkaḥ /
bhūyo 'pītyādi /
atrautsukyam /
doṣāṇāṃ pramādādīnām /
praśamāya ātyantikanāśāya /
śrutaṃ śāstraśravaṇam /
atra matiḥ /
aho ityādi /
kāntaṃ manoharaṃ mukhaṃ tasyāḥ mukham /
atra smṛtiḥ /
apakalmaṣāḥ apagataṃ kalpaṣaṃ duścaritaṃ yebhyaste /
kṛte sucarite dhīryeṣām /
yadvā-kṛtā śikṣitā dhīryeṣāṃ te paṇḍitāḥ /
kiṃ vakṣyanti /
atra śaṅkā /
svapne 'pi adṛṣṭāśrutapūrvaghaṭake 'pi sā durlabhā /
atrābhimatāprāptiprayuktaṃ dainyam /
ceta ityādi /
atra dhṛtiḥ /
ka ityādi /
dhanyaḥ nāhamiva mandabhāgyaḥ /
dhāsyati pāsyati /
atra cintā ca vyajyate /
tadāha-atra hītyādi /
vitakāraitsukye ityādi /
kvākāryamityādyekaikapādasthavākyābhyāṃ krameṇa vyajyamāne iti bhāvaḥ /
parasparaṃ bādhyeti /
vitarkādirautsukyādinā bādhyata ityarthaḥ /
'bhavantī dadatī'ti ca dvivacanam /
cintāyā iti /
antyavākyena vyajyamānāyā iti bhāvaḥ /
prasaṅgācchaṅkate---nanviti /
samādhatte---maivamiti /
svaśabdavācyāveva svaśabdenābhidhātuṃ śakyāveva /
cittavṛttiṣveveti /
ratyādicittavṛtticarvaṇāsvevetyarthaḥ /
kiṃ na sahyata iti /
iṣṭa eveti bhāvaḥ /
'tadābhāse'ti nirdiṣṭamābhāsaṃ nirūpayati---yadā tvityādi /
vibhāvānubhāvāviti /
rasagaṅgādharādau vistṛtametat /
vibhāvābhāsāditi /
vibhāvasyābhāse 'nubhāvo 'pyābhāsī bhavati /
śaṅkate--yadyapīti /
locanam vibhāvānubhāsāccarvaṇābhāsa iti rasābhāsasya viṣayaḥ /
yathā rāvaṇakāvyākarṇane śṛṅgārābhāsaḥ /
yadyapi 'śṛṅgārānukṛtiryā tu sa hāsyaḥ' iti muninā nirūpitaṃ tathāpyauttarakālikaṃ tatra hāsyarasatvam /
dūrākarṣaṇamohamantra iva me tannāmni yāte śrutiṃ cetaḥ kālakalāmapi prakurute nāvasthitiṃ tāṃ vinā /
ityatra tu na hāsyacarvaṇāvasaraḥ /
nanu nātra ratiḥ sthāyibhāvo 'sti /
parasparāsthābandhābhāvāt kenaitaduktaṃ ratiriti /
ratyābhāso hi saḥ /
aścābhāsatā yenāsya sītā mayyupekṣikā dviṣṭā veti pratipattirhṛdayaṃ na spṛśatyeva /
tatsaparśe hi tasyāpyabhilāṣo vilīyeta /
naca mayīyamanuraktetyapi niścayena kṛtaṃ kāmakṛtānmohāt /
ata eva tadābhāsatvaṃ vastutastatra sthāpyate śuktau rajatābhāsavat /
evacca śṛṅgārānukṛtiśabdaṃ bālapriyā muninā nirūpitamiti /
tathā ca tatra hāsyo raso vaktuṃ nyāya iti bhāvaḥ /
auttarakālikamiti /
śṛṅgāracarvaṇottarakālabhavamityarthaḥ /
taccarvaṇottaramayamananuraktāṃ kāmayata iti rāvaṇāmilāṣādyālamvitasya hāsasya sahṛdayānāmudbodhāditi bhāvaḥ /
dūreti /
'etairākulitasya vikṣatarateraṅgairanaṅgāturaiḥ sampadyeta kathaṃ tadāptisukhaṃmityetanna vejhi sphuṭam' ityuttarārdham /
'prakuruta' ityatra 'prasahata iti ca pāṭhaḥ /
dūrākarṣaṇaṃ mohaśca tatkārī yo mantraḥ tasminnavetyupamā /
tayā dūrākarṣakatvāderavyabhicāro dyotyate /
tannāmni sītānānmi /
anaṅgāturaiḥ etaiḥ aṅgaiḥ /
ākulitasya vihvalīkṛtasya vikṣatā naṣṭā ratiḥ viṣayāntareṣu ruciryasya tasya /
aratimāpannasyeti /
yāvat /
me ityanuṣajyate /
na hāsyeti /
ādāviti śeṣaḥ /
kintu śṛṅgārābhāsacarvaṇaiveti bhāvaḥ /
keneti /
ratirityetat kenoktamityanvayaḥ /
atra pratīyamānā ratirabhilāṣarūpā cittavṛttireva, na tu sthāyibhāva iti bhāvaḥ /
ratyābhāso hi sa iti /
saḥ rāvaṇagatābhilāṣarūpā cittavṛttiḥ /
rātyābhāsaḥ sthāyibhūtaratitvenābhāsamānaḥ /
ataśceti /
vakṣyamāṇahetunetyarthaḥ /
asya rāvaṇatya mayiviṣaye /
upekṣikā upekṣāvatī /
dviṣṭā dveṣavatī /
tatsparśe tathāvidhapratītisparśe /
tasya rāvaṇasya /
na ceti /
kṛtamiti niṣedhavācī nipātaḥ /
iyaṃ mayyanurakteti niścayasyābhāvaśca netyarthaḥ /
tanniścayaścāstīti yāvat /
atra hetumāha--kāmetyādi /
'niścayena kṛtya'ti ca pāṭhaḥ /
tatpakṣe 'na ka kṛtyam' ityanvayaḥ /
iti niścayena na ca prayojanamityarthaḥ /
tanniścayo hyabhilāṣajanane 'nupayogīti bhāvaḥ /
ata pakṣe 'kāmakutānmohādi'tyasya na spṛśatyevetyanenānvayo bodhyaḥ /
ata eva uktāddhetoreva /
tadābhāsatvaṃ ratyābhāsatvaṃ /
tatra abhilāṣarūpāyāṃ rāvaṇacittavṛtto /
sthāpyata iti /
pratipattṛbhiriti śeṣaḥ /
śṛṅgārānukṛtiśabdaṃ prayuñjāna iti /
śṛṅgārānukṛtiryā tu sa hāsya iti prayuñjāna ityarthaḥ /
locanam prayuñjāno munirapi sūcitavān /
anukṛtiramukhyatā ābhāsa iti hyeko 'rthaḥ /
ata evābhilāṣe ekataraniṣṭe 'pi śṛṅgaraśabdena tatra tatra vyavahārastadābhāsatayā mantavyaḥ /
śṛṅgārema vīrādīnāmapyābhāsarūpatīpalakṣitaiva /
evaṃ rasadhvanerevāmī bhāvadhvaniprabhṛtayo niṣyandā āsvāde pradhānaṃprayojakamevamaṃśaṃ vibhajya pṛthagvyavasthapyate /
yathā gandhayuktijñairekarasasammūrcchitāmodopabhoge 'pi śuddhamāsyādiprayuktamidaṃ saurabhamiti /
rasadhvanistu sa eva yo 'tra mukhyatayā vibhāvānubhāvavyabhicārisaṃyojanoditasthāyi pratipattikasya pratipattuḥ sthāyyaṃśacarvaṇāprayukta evāsvādaprakarṣaḥ /
yathā--- kṛcchreṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale madhye 'syāstrivalītaraṅgaviṣame niḥṣpandatāmāgatā /
maddṛṣṭistṛṣiteva samprati śanerāruhya tuṅgo stanau sākāṅkṣaṃ muhurīkṣate jalalavaprasyandinī locane //
atra hi nāyikākārānuvarṇyamānasvātmapratikṛtipavitritacitraphalakāvalokanādvatsarājasya bālapriyā iti hyoko 'rtha iti /
anukṛtyādi śabdāḥ paryāyā ityarthaḥ /
śṛṅgāreṇeti /
śṛṅgārānukṛtiriti munivacanasthaśṛṅgāraśabdenetyarthaḥ /
vīrādīnāmiti /
teṣāṃ gurvādyālambantve hyabhāsātā /
upasaṃharati---evamityādi /
kathaṃ tarhi pṛthagvyavahāra ityata āha---āsvāda iti /
'pradhānaṃprayojakamaṃśamevaṃ vibhajye' tyanvayaḥ /
pṛthagavyavasthāpyata iti /
pṛthak rasadhvanitvabhāvadhvanitvādibhinnarūpema /
atra dṛṣṭāntamāha--yatheti /
gandhayuktiḥ gandhadravyayojanā /
eketi /
ekāsvādaḥ yaḥ sammūrcchitasya vyāptasya āmodasya upabhogaḥ tasminnapi /
māṃsīgandhadravyaviśeṣaḥ /
itīti pṛthagavyavasthāpyata ityasyānuṣaṅgaḥ /
vibhāveti /
vibhāvādīnāṃ trayāṇāṃ saṃyojanena taccarvaṇāyā uditā utpannā sthāyipratipattiḥ yasya /
kṛccheṇeti /
ratnāvalyāṃ rājño vidūṣakaṃ pratīyamuktiḥ /
asyā ityasyoruyugamityādibhiḥ pañcamiḥ sambandhaḥ /
trivalyeva taraṅgaḥ taraṅgatulyā trivalī vā tena viṣame nimnonnate /
tṛṣiteva tṛṣitatvādiva /
jalalavāḥ aśrukaṇāḥ /
tatprasyandinīti /
thathā likhite iti bodhyam /
atroruyugasya nitambasya cātiviśālatvaṃ madhyasya tanutvaṃ stanayormahatvaṃ ca gamyata iti saundaryātiśayo jalalavetyādinā nāyikāyā virahaduḥkhātiśayasca vyajyate /
kasyāścidaraṇyabhramaṇavṛttāntasya cātra samādhiḥ /
nāyiketi /
nāyikākāreṇa likhitanāyikāpratikṛtyā hetunā anuvarṇyamānaṃ narmasacivaṃ pratimaharvarṇyabhānaṃ svātmapratikṛtyā likhitanāyakapratikṛtyā pavitritaṃ ca, yadvā--nāyikākāreṇa rasādirartho hi saheva vācyenāvabhāsate /
sa cāṅgitvanāvabhāsamāno dhvanerātmā /
idānīṃ rasavadalaṅkārādalakṣyakramadyotanātmano dhvanervibhakto viṣaya iti pradarśyate---

_________________________________________________________


vācya-vācaka-cārutva-hetūnāṃ vividhātmanām /
rasādi-paratā yatra sa dhvaner viṣayo mataḥ // DhvK_2.4 //


__________


vācyavācakacārutvahetunāṃ vividhātmanām /
rasādiparatā yatra sa dhvanerviṣayo mataḥ // 4 //

locanam parasparāsthābandharūpo ratisthāyibhāvo vibhāvānubhāvasaṃyojanavaśena carvaṇārūḍha iti /
tadalaṃ bahunā /
sthitametat--rasādirartho 'ṅgitvena bhāsamāno 'saṃlakṣyakramavyaṅgyasya dhvaneḥ prakāra iti /
saheveti /
ivaśabdenāsaṃlakṣyatā vidyamānatve 'pi kramasya vyākhyātā /
vācyeneti /
vibhāvānubhāvādinā // 3 //

nanvaṅgitvenāvabhāsamāna ityucyate; tatrāṅgatvamapi kimasti rasāderyena tannirākaraṇāyaitadviśeṣaṇamityabhiprāyeṇopakramate---idānīmityādinā /
ahgatvamasti rasādīnāṃ rasavatpreya ūrjasvisamāhitālahkārarūpatāyāmiti bhāvaḥ /
anayā ca bhaṅgyā rasavadādiṣvalaṅkāreṣu rasādidhvanernāntarbhāva iti sūcayati /
pūrvaṃ hi samāsoktyādiṣu vastudhvanernāntarbhāva iti darśitam /
vācyaṃ ca vācakaṃ ca taccārutvahetavaśceti dvandvaḥ /
vṛttāvapi śabdāścālaṅkārāścārthāścālaṅkārāśceti dvandvaḥ /
mata iti /
pūvamevaitaduktamityarthaḥ /
nanūktaṃ bhaṭṭanāyakena---"raso yadā paragatatayā pratīyate tarhi tāṭasthyameva syāt /
na ca bālapriyā kartrā anuvarṇyamānā dṛśyamānā, 'nirvarṇyamāne'ti pāṭhaḥ sādhiṣṭhaḥ, yā svātmapratikṛtistayā pavitritaṃ yaccitraphalakaṃ tadavalokanādityarthaḥ /
prabuddha iti śeṣaḥ /
carvaṇārūḍha iti /
sahṛdayacarvaṇāspadamityarthaḥ // 3 //

vācyetyādikārikāyāṃ 'śabdālaṅkārā' ityādivṛttau cārthāntarabhramaḥ syādityato vivakṣitamarthaṃ vyācaṣṭe---vācyatrcetyādi /
prasaṅgādrasakharūpaṃ vyavasthāpayiṣyannādau paramatānyupanyasyati--nanūktamityādi /
nanviti śaṅkādyotakaṃ bhaṭṭanāyakādyuktānāṃ pūrvapakṣatvamagavamayati /
kathamuktamityatrāha-'rasa' ityādya 'pradānameve'tyantena /
rasa iti /
ratyādirūpaḥ śṛṅgārādirasa ityarthaḥ /
yadeti yadītyarthe /
pareti /
sahṛdayādanyetyarthaḥ /
tāṭasthamiti /
sahṛdayāsambandhitvamityarthaḥ /
tāṭasthye sati svarasanīyatvaṃ na bhavediti bhāvaḥ /
na cetyādi /
'asau svagatatvena na ca pratīyata' iti sambandhaḥ tatpratyāyakābhāvāditi bhāvaḥ /
svagatvena pratītyabhyupagame bādhakañcāha--svātmetyādi /
locanam svagatatvena rāmādicaritamayātkāvyādasau pratīyate /
svātmagatatvena ca pratītausvātmani rasasyotpattirevābhyupagatā syāt /
sā cāyuktā sītāyāḥ /
sāmājikaṃ pratyavibhāvatvāt /
kāntātvaṃ sādhāraṇaṃ vāsanāvikāsahetuvibhāvatāyāṃ prayojakamiti cet---devatāvarmanādau tadapi katham /
na ca svakāntāsmaraṇaṃ madhye saṃvedyete /
alokasāmānyānāṃ ca rāmādīnāṃ ye samudrasetubandhādayo vibhāvāṃste kathaṃ sādhāraṇyaṃ bhajeyuḥ /
na cotsāhādimān rāmaḥ smaryate, ananubhūtatvāt /
śabdādapi tatpratipattau na rasopajanaḥ /
bālapriyā svātmagatatvena sahṛdayātmagatatvena /
svātmanītyādi /
pratipattuḥ svacittavṛttereva pratyakṣarūpā pratītirbhavati, tathā ca taccittavṛtterutpattirāvasyakī /
viṣayaṃ vinā pratyakṣāyogāditi bhāvaḥ /
nanu rasa utpadyatāmityatrāha-sā cetyādi. sā ca svātmani rasotpatiśca /
pūrvaṃ rāmādīti nirdeśāt sītāyā ityuktam /
sītāderityarthaḥ /
sāmājikamiti /
sahṛdayamityarthaḥ /
śaṅkate---kāntātvāmityādi /
sādhāraṇaṃ sotāsādhāraṇam /
vāsaneti /
vāsanāyāḥ sahṛdayagataratyādivāsanāyāḥ yo vikākaudbodhaḥ tasya heturyo vibhāvaḥ /
tasya bhāvastattā tasyāṃ vāsanāvikāsahetutārūpāyāṃ vibhāvatāyāmityarthaḥ /
heturiti pāṭhe hetuḥ sanniti yojanā /
prayojakamiti /
tathā ca sītāyāḥ mānuṣītvena sītādau sahṛdayānāṃ kāntātvasaṃvedanaṃ bhavatīti bhāvaḥ /
prativakti---devatetyādi /
tadapi kāntātvasaṃvedanamapi /
kathamiti /
devatāsvamātrādernāyikātvena varṇanasthale devatādāvāradhyatvajñānena pratibandhāttatra kāmyatvarūpakāntātvasaṃvedanaṃ bhavatītyarthaḥ /
nanu kāvyāditaḥ sītādijñāne jāte sahṛdayānāṃ svakāntāsmaraṇaṃ jāyate, tena ca tadvāsanodvodha ityata āha---na cetyādi /
na saṃvedyate sahṛdayairna cānubhūyate /
vīrarasaviṣaye 'pyāha---loketyādi /
alokasāmānyānāṃ lokasādhāraṇabhinnām /
vibhāvāḥ sahṛdayagatotsāhavibhāvāḥ /
sādhāraṇyaṃ sarvasādhāramatvam /
kathaṃ bhajeyuriti /
samudrasetubandhanānau utsāhahetuḥ svakṛtisādhyatvabuddhirhṛdayasaṃvādo vā sahṛdayānāṃ notpadyeteti bhāvaḥ /
rāmādigatotsāhādisthāyijñānamapi sahṛdayānāṃrasodbodhe hetustadapi durghaṭamityāha---na cetyādinā /
nanu kāvyādanubhavarūpā tatpratītirbhavatītyatrāha---śabdādityādi /
tatparatītau rāmādigatotsāhapratītau /
satyāmapiti yojanā /
na rasopajanaḥ sahṛdayānāṃ na rasotpattiḥ /
atra dṛṣṭāntamāha---pratyajñādityādi /
locanam pratyakṣādiva nāyakamithunapratipattau /
utpattipakṣe ca karuṇasyotpādādduḥkhitve karuṇaprekṣāsu punarapravṛttiḥ syāt /
'tanna utpattirapi, nāpyabhivyaktiḥ, śaktirūpasya hi śṛṅgārasyabhivyaktau viṣayārjanatāratamyapravṛttiḥ syāt tatrāpi kiṃ khagato 'bhivyajyate rasaḥ paragato veti pūrvavadeva doṣaḥ /
tena na pratīyate notpadyate nābhivyajyate kāvyena rasaḥ /
kiṃ tvanyaśabdavailakṣaṇyaṃ kāvyātmanaḥ śabdasya tryaṃśatāprasādāt /
tatrābhidāyakatvaṃ vācyaviṣayam, bhāvakatvaṃ rasādiviṣayam, bhogakṛtvaṃ sahṛdayaviṣayamiti trayoṃ'śabhūtā vyāpārāḥ /
tatrābhidhābhāgo yadi śuddhaḥ syāttattantrādibhyaḥ śāstranyāyebhyaḥ śleṣādyalaṅkāraṇāṃ ko bhedaḥ? vṛttibhedavaicitryaṃ cākiñcitkaram /
śrutiduṣṭādivarjanaṃ ca kimartham? bālapriyā pratipattāviveti sambandhaḥ dūṣaṇāntaramāha---utpattipakṣe ityādi /
sahṛdayānāmiti śeṣaḥ /
karuṇaprekṣāsu karuṇarasapradhānanāṭyeṣu /
taditi /
tasmādityarthaḥ /
nāpyabhiviyaktiriti /
rasasyeti śeṣaḥ /
tasya prāgasiddhatvāditi bhāvaḥ /
pūrvasiddhameva hi ghaṭādikaṃ pradīpādinābhivyajyate /
nanu ratyādirūpo rasaḥ sūkṣmarūpema sahṛdayānāmātmani vartata ityataḥ siddha evetyatrāha---śaktītyādi /
śaktirūpasya vāsanātatmakasūkṣmarūpeṇa sthitasya /
śṛṅgārasya rateḥ /
śṛṅgārapadaṃ vīrāderupalakṣakam /
abhivyaktau sahṛdayahṛdaye 'bhivyaktyaṅgīkāre /
viṣayeti /
viṣayo ratyādiviṣayaḥ kāntādiḥ abhivyaktyupāya iti yāvat /
tasya arjane sampādane tāratamyapravṛttiḥ taratamabhāvena pravṛttiḥ syāditi /
yathā andhakārasthaghaṭāderadhikādhikābhivyaktaye tadupāyabhūtālokasyādhikādhikasyārjane janānāṃ pravṛttistathā vāsanātmatayā antaḥ sthitasya ratyāderadhikādhikābhivyaktaye tadupāyabhūtasya vibhāvāderadhikādhikasyānubhavarūpārjane sahṛdayānāṃ pravṛttiḥ prasajyetetyarthaḥ /
adhikādhikaviṣayānubhave vāsanāyā jhaṭityabhivyaraktisambhavāditi bhāvaḥ /
dūṣaṇāntaramāha---tatrāpītyādi /
tatrāpa abhivyaktipakṣe 'pi /
upasaṃharati---tenetyādi /
na pratīyata ityādi /
sahṛdayātmanīti śeṣaḥ /
svamatamāha---kintvityādi /
anyaśabdeti /
śāstrīyādiśabdetyarthaḥ /
śateti /
trayoṃ'sā yasya tasya bhāvastattā, tasyāḥ prasādātsambandhādityarthaḥ /
tryaṃśatāṃ darśayati---tatretyādi /
vācyeti. vācyo 'rtho viṣayo yasya tat, vācyārthasambandhītyarthaḥ /
rasādīti /
raso ratyādiḥ, ādipadena vibhāvadergrahaṇam /
bhāvakatvabhogakṛtvayoḥ svarūpaṃ darśayistadaṅgīkāre yuktiṃ tāvadāha-tatretyādi /
abhidhābhāgaḥ abhidhāyakatvāṃśaḥ /
śuddhaḥ itataravyāpārānāliṅgitaḥ tat tarhi /
tantrādibhya iti /
tantraṃ nāmānekārthabodhecchayā padasyaikasya sakṛduccāraṇam /
ko bheda iti /
śāstrai locanam tena rasabhāvanākhyo divatīyo vyāpāraḥ; yadvaśadabhidhā vilakṣaṇaiva /
taccaitadbhāvakatvaṃ nāma rasān prati yatkāvyasya tadvibhāvādīnāṃ sādhāraṇatvāpādanaṃ nāma /
bhāvite ca rase tasya bhogaḥ yo 'nubhavasmaraṇapratipattibhyo vilakṣaṇa eva drutivistaravikāsātmā rajastamovaicitryānuviddhasattvamayanijacitsvabhāvanirvṛtiviśrāntilakṣaṇaḥ parabrahmāsvādasavidhaḥ /
sa eva ca pradhānabhūtoṃ'śaḥ siddharūpa iti /
vyutpattirnāmāpradhānameve'ti /
bālapriyā "halantyami"ti paṇinīyasūtrādāviva "sarvado mādhava" ityādiśleṣasthale 'pi tantrādinānekārthabodhasambhavādubhayorbhedo na syādityarthaḥ /
vṛttīti /
vṛttibhedāḥ upanāgarikādyāḥ teṣāṃ vaicitryaṃ ca akiñcitkaramiti /
kāvye abhidhāmātrasvīkāre vyarthamityarthaḥ /
kimarthamiti. niṣphalamityarthaḥ /
teneti /
uktahetunetyarthaḥ /
rasabhāvaneti /
ratyādibhāvanetyarthaḥ /
dvitīya iti /
abhidhānantarabhāvītyarthaḥ /
yadvaśāditi /
bhāvakatvavyāpārarūpaprayojakādityarthaḥ /
vilakṣaṇaiveti /
śāstrīyādiśabdagatābhidhāto vicātīyaivetyarthaḥ /
taccetyādi /
rasān prati etadbhāvakatvaṃ nāma taditi sambandhaḥ /
kāvyasyeti. nāṭyasyāpyupalakṣaṇam /
tadvibhāvādīnāmiti /
tasya ratyādirūparasasya vibhāvāditrayāṇāṃ cetyarthaḥ /
sādhāramatvāpādanamiti /
sādhāraṇīkaraṇamityarthaḥ /
sāmānyenopasthāpakatvamiti yāvat /
bhāvite uktabhāvanāviṣayīkṛte /
rase rāmādigatatyādau /
tasyeti /
bhāvitasya ratyāderityarthaḥ /
bhoga iti /
sākṣātkāraviśeṣa ityarthaḥ /
sahṛdayānāṃ bhavatīti śeṣaḥ /
tathāca bhāvanopanīto rāmādigataratyādiḥ sthāyī sahṛdayairbhujyamāno rasaḥ ratyādeḥ sādhāraṇyena pratītyā ca na tāṭasthyādidoṣa iti bhāvaḥ /
bhogasvarūpamāha---ya ityādi /
anubhaveti /
anubhavasmaraṇarūpāḥ yāḥ pratīpattayo laukikyaḥ pratītayastābhya ityarthaḥ /
'drutivistāravikāsātme'tyatra hetumāha----raja ityādi /
vaicitryānuviddheti pāṭhaḥ /
"rajastamonuvedyavaicitryabalādi"tyabhinavabhāratyāmukteḥ /
rajastamasorvaicitryeṇa viśeṣeṇa anuviddhaṃ yatsatvaṃ tanmayī /
prācuryārthe mayaṭ /
nijacitsvabhāvā svātmacaitanyarūpā ca yā nivṛtiḥ lokottarānandaḥ, tasyāṃ viśrāntiḥ vigalitavedyāntaratayā sthitiḥ tallakṣaṇa ityarthaḥ /
atra rajaso guṇasyānuvedhena drutiḥ tamaso vistāraḥ satvasya vikāsa iti vivekaḥ /
uktaṃ hi kāvyaprakāśasaṅkete---"yadāhi rajaso guṇasya drutiḥ tamaso vistāraḥ satvasya vikāsaḥ tadā bhogaḥ svarūpaṃ lamata" iti /
uktarītyā bhogasyātmānandaviṣayakatvādāha---pareti /
sa eveti /
uktavidhabhoga evetyarthaḥ /
siddharūpa iti /
cidānandarūpasyātmanaḥ siddharūpatvāditi bhāvaḥ /
vyutpattiriti /
pratipattṝṇāṃ locanam atrocyate---rasasvarūpa eva tāvadvipratipattayaḥ prativādinām /
tathāhi-pūrvāvasthāyāṃ yaḥ sthāyī sa eva vyabhicārisampātādinā prāptaparipoṣo 'nukāryagata eva rasaḥ /
nāṭye tu prayujyamānatvānnāṭyarasa iti kecit /
pravāhadharmiṇyāṃ cittavṛttau cittavṛtteḥ cittavṛttyantareṇa kaḥ paripoṣārthaḥ? vismayaśokakrodhādeśca krameṇa tāvanna paripoṣa iti nānukārye rasaḥ /
anukartari catadbhāve layādyananusaraṇaṃ syāt /
rāmajikagate vā bālapriyā caturvargopāyavyutpattirityarthaḥ /
itīti /
iti bhaṭṭanāyakoktamiti sambandhaḥ /
rasasvarūpa eveti /
rasapadārtha evetyarthaḥ /
vibhinnāḥ pratipattayo vipratipattayaḥ vibhinnāni matāni /
tathāhīti /
nāṭyasthale vipratipattīrādau vivṛṇuma ityarthaḥ /
tatra lalanādibhirālambanavibhāvaiḥ sthāyī ratyādiko janitaḥ, udyānādibhirvyabhicāribhiḥ paripoṣito rāmādāvanukārye rasaḥ, naṭe tu rāmādirūpatānusandhānavaśādāropyamāṇassāmājikānāṃ camatkārakārīti bhaṭṭalollaṭādimatamādau darśayati---pūrvetyādi /
pūrvāvastāyāmiti /
aprāptaparipoṣāvasthāyāmityarthaḥ /
yaḥ sthāyīti /
sthāyitvena vyapadiśyamāno yo ratyādirityarthaḥ /
'sa eva prāptaparipoṣo rasa' itisambandhaḥ /
rasaḥ rasapadārthaḥ /
sa cānukāryagata eveti /
anukāryarāmādāvevotpadyamāno vartata ityarthaḥ /
anenānukartari tadāropa iti darśitam /
tasmānnāṭyarasā iti bharatoktanāṭyarasaśabdārthamāha----nāṭya ityādi /
nāṭyasya nāṭyasambandhī vā raso nāṭyarasa iti vyutpattiriti bhāvaḥ /
matamidaṃ dūṣayitvā prakārāntareṇa vadatāṃ śrīśaṅkukādīnāṃ mataṃ darśayati----pravāhetyādi /
cittavṛttau ratyādicittavṛttau /
pravāhadharmiṇyāṃ tattatkāraṇavaśena punaḥ punarutpadyamānāyāṃ naśyantyāṃ ca satyāmiti hetugarbham /
cittavṛtteḥ ratyādisyāyicittavṛtteḥ /
cittavṛtyantareṇa utkaṇṭhādivyabhicāriṇī paripoṣārthaḥ ka iti /
paripoṣarūpaṃ phalaṃ na bhavatītyarthaḥ /
ato vyabhicāribhiḥ paripoṣasya kathanamanupapannamiti bhāvaḥ /
viṣaryayaścāstītyāha---vismayetyādi /
krameṇa kālakrameṇa /
na paripoṣa iti /
kintvapacaya eveti bhāvaḥ /
yathoktaṃ kāvyaprakāśasaṅkete---"iṣṭaviyogajo mahān śokaḥ kramema śāmyati, na tu dṛḍhībhavati krodhotsāharatayaśca nijanijakāraṇodbhūtā api kālavasādamarṣasthairyasavāviparyaye 'pacīyanta" iti /
itīti hetau /
nānukārye rasa iti /
anukāryarāmādigato rasa ityuktapakṣo na yukta ityarthaḥ /
tarhi anukartṛgato 'stvityatrāha---anukartarītyādi /
anukartari naṭe /
tadbhāve rasasatve sati /
layādīti /
layo nāma nṛttagītavādyānāmekatānatārūpaṃ sāmyaṃ rasasya naṭe siddhatvena tadupayogilayādyanusaraṇaṃ na syādityarthaḥ /
tarhi sāmājikato 'stvityatrāhasāmājiketyādi /
locanam kaścamatkāraḥ? pratyuta karuṇādau duḥkhaprāptiḥ /
tasmānnāyaṃ pakṣaḥ /
kastarhi? ihānantyānniyatasyānukāro na śakyaḥ, niṣprayojanaśca viśiṣṭatāpratītau tāṭasthyena vyutpattyabhāvāt /
tasmādaniyatāvasthātmakaṃ sthāyinamuddiśya vibhāvānubhāvyabhicāribhiḥ saṃyujyamānairayaṃ rāmaḥ sukhīti smṛtivilakṣaṇā sthāyini pratītigocaratayāsvādarūpā pratipattiranu kartrālambanā nāṭyaikagāminī rasaḥ /
sa ca na vyatiriktamādhāramapekṣate /
kiṃ tvanukāryābhinnābhimate nartake āsvādayitā sāmājika ityetāvanmātramadaḥ /
tena nāṭya eva bālapriyā tadbhāve ityanuṣajyate /
kaścamatkāra iti /
rāmāderiva sāmājikasyāpi ratyādirūparasotpattau camatkāro na jāyeteti bhāvaḥ /
duḥkhaprāptiriti /
syāditi śeṣaḥ /
nāyaṃ pakṣa iti /
uktaḥ pakṣo na yukta ityarthaḥ /
kastarhīti /
pakṣa ityanuṣajyate /
praśrasyottaraṃ vaktumupakramamāṇa āha---ihetyādi /
ānantyāditi /
tattadgatasya ratyādibhāvasya mandatamamandataramandamadhyamatvādibhedenāsaṃkhvatvādityarthaḥ /
niyatasyeti /
niścitaikāvasthāviśiṣṭasyetyarthaḥ /
sthāyina iti śeṣaḥ /
anukāro na śakya iti /
sthāyina ānantyānniyataikāvasthatvena jñātumaśakyatvāditi bhāvaḥ /
kathañcittatsambhave 'pyāha---niṣprayejanaścetyādi /
anukāra ityanuṣajyate /
niṣprayojanatve hetumāha---viśiṣṭatetyādi /
sthāyino rāmādivyaktiviśeṣavṛttitvavaiśiṣṭyamavabudhya naṭena tadanukāre kriyamāṇe tathaiva sāmājikānāṃ pratītyā tasya taṭasthatvena caturvargopāyavyutpatteranudayādityarthaḥ /
anena sthāyyanukāro rasa iti pakṣo 'pyayukta iti darśitam /
khamatamāha---tasmādityādi /
'sthāyinamuddiśya saṃyujyamānai'riti sambandhaḥ /
'sthāyipratītimuddiśya saṃyujyamānai'riti sambandhaḥ /
sthāyipratītimuddiśya naṭena prayujyamānairityarthaḥ /
vibhāveti /
tairliṅgairityarthaḥ /
pratipattirityanenāsya sambandhaḥ /
ayaṃ rāmaḥ sukhīti /
rāmo 'yaṃ sītāviṣayakaratimānityarthaḥ /
sāmājikānāṃ citraturaganyāyena naṭe rāmādibuddharjāyate /
itītyasya pratipattirityanena sambandhaḥ /
sthāyini pratītigocaratayeti /
sthāyinaḥ pratītiviṣayatvena hetunetyarthaḥ /
vastusaundaryāditi bhāvaḥ /
āsvādarūpeti /
camatkāricarvaṇārūpetyarthaḥ /
pratipattiriti /
sāmājikānāmanumitirityarthaḥ /
anukartrālambaneti /
ayamityanena naṭasya viṣayīkaraṇādanukartṛviṣayiketyarthaḥ /
sa ceti /
tathāvidhasthāyipratītirūpo rasaścetyarthaḥ /
vyatiriktamiti /
vakṣyamāṇādanyamityarthaḥ /
anukāryābhinnābhimate anukāryarāmādyabhedena gṛhīte /
nartaka iti /
astīti śeṣaḥ /
tathāvidhapratītirūparasasya nartakaviśeṣyakatvānnartake viśeṣyatāsambandhena satvātsa evāśraya ityarthaḥ /
āsvādayitā āsvādarūpapratīteḥ samavāyenāśrayaḥ /
nāṭya eveti /
locanam rasaḥ, nānukāryādiṣviti kecit /
anye tu---anukartari yaḥ sthāyyavabhāso 'bhinayādisāmagpyādikṛto bhittāvivaharitālādinā aśvāvabhāsaḥ, sa eva lokātītatayāsvādāparasaṃjñayā pratītyā rasyamāno rasa iti nāṭyādrasā nāṭyarasāḥ /
apare punarvibhāvānubhāvamātrameva viśiṣṭasāmagapyā samarpyamāṇaṃ tadvibhāvanīyānubhāvanīyasthāyirūpacittavṛttyucitavāsanānuṣaktaṃ svanirvṛticarvaṇāviśiṣṭameva rasaḥ /
tannāṭyameva rasāḥ /
anye tu śuddhaṃ vibhāvam, apare śuddhamanu bhāvam, kecittu sthāyimātram, itare vyabhicāriṇam, anye tatsaṃyogam, eke 'nukāryam, kecana sakalameva samudāyaṃ rasamāhurityalaṃ bahunā /
kāvye 'pi ca lokanāṭyadharmisthānīyena svabhāvoktivakroktiprakāradvayenālaukikaprasannamadhuraujasviśabdasamarpyamāṇavibhāvādiyogādi yameva rasavārtā /
astu vātra nāṭyādvicitrarūpā rasapratītiḥ; upāyavailakṣaṇyādiyameva tāvadatra saraṇiḥ /
evaṃ sthite prathamapakṣa bālapriyā nāṭye iti chedaḥ /
rasasyoktarītyā naṭāśrayakatvena nāṭyāśrayakatvamityarthaḥ /
rāmādigatasthāyino 'nukāre naṭe sthāyyavabhāso mithyājñānarūpaḥ sāmājikānāṃ jāyate, sa eva camatkārakārī rasa iti kecittanmatamāha----anya ityādi /
'aśvāvabhāsa ive'tyanvayaḥ /
sa eveti /
avabhāsamānaḥ sthāyyevetyarthaḥ /
rasyamāna iti /
viṣayīkriyamāṇa ityarthaḥ /
nāṭyādrasā iti /
sthāyyavabhāsasya nāṭyahetukatvāditi bhāvaḥ /
matāntaramāha---apara ityādi /
vibhāvānubhāvamātrameveti /
rasa ityanenāsya sambandhaḥ /
kathamityatrāha---viśiṣṭetyādi /
viśiṣṭasāmagrayā bhāvakatvaviśiṣṭayā nāṭyādisāmagrayā /
samarpyamāṇamiti /
sāmājikeṣpiti śeṣaḥ /
taditi /
tābhyāṃ vibhavānubhavābhyāṃ kramādvibhāvaniyā anubhāvanīyā ca yā ratyādisthāyirūpacittavṛtyucitā vāsanā sāmājikagatā tadanuṣaktaṃ tatsambaddham /
sveti /
svasya sāmājikasya nirvṛtirūpā yā carvaṇā tadviśiṣṭaṃ tadviṣayabhūtam /
nāṭyameveti /
vibhavānubhavayornaṇṭanayogyatvarūpanāṭyatvāditi bhāvaḥ /
'śuddhaṃ vibhāvam' ityādau sarvatra rasamāhurityasya sambandho bodhyaḥ /
loketyādi /
"svabhāvābhinayopetaṃ na nāstrīpuruṣāśrayaṃ nāṭyaṃ lokadharmi" "svarālaṅkārasaṃyuktamasvasthapuruṣāśrayaṃ nāṭyaṃ nāṭyadharmi" tatsthānīyena tattulyena /
svabhāveti /
vakroktiśabdārthaḥ pūrvamuktaḥ /
dvayeneti tṛtīyārtho vaiśiṣṭyaṃ śabde 'nveti /
dvayenetyalaukikatve heturvā /
alaukiketi /
alaukiko laukikaśabdavyatiriktaḥ prasanno madhura ojasvī ca yaḥ śabdaḥ, tena samarpyamāṇānāṃ vibhāvādīnāṃ yogādityarthaḥ /
iyameveti /
uktaprakāraivetyarthaḥ /
rasavārtā rasapadārthaḥ tatpratītirvā /
astu vātreti /
atra kāvye /
vicitrarūpā vijātīyā /
atra hetumāha---upāyeti /
iyamiti /
vakṣyamāṇarūpetyarthaḥ /
locanam evaitāni dūṣaṇāni, pratīteḥ svaparagatatvādivikalpanena /
sarvapakṣeṣu ca pratītiraparihāryā rasasya /
apratītaṃ hi piśācavadavyavahārya syāt /
kiṃ tu yathā pratītimātratvenāviśiṣṭatve 'pi prātyakṣikī ānumānikī āgamotthā pratibhānakṛtā yogipratyakṣajā ca pratītirupāyavailakṣṇyādanyaiva, tadvadiyamapi pratītiścarvaṇāsvādanabhogāparanāmā bhavatu /
tannidānabhūtāyā hṛdayasaṃvādādyupakṛtāyā vibhāvādisāmagpyā lokottararūpatvāt /
rasāḥ pratīyanta iti odanaṃ pacatītivadyvavahāraḥ pratīyamāna eva hi rasaḥ /
pratītireva viśiṣṭā rasanā /
sā ca nāṭye laukikānumānapratītervilakṣaṇā; tāṃ ca pramukhe upāyatayā sandadhānā /
evaṃ kāvye anyaśābdapratītervilakṣaṇā, tāṃ ca pramukhe upāyatayāpekṣamāṇā /
tasmādanutthānopahataḥ pūrvapakṣaḥ /
rāmādicaritaṃ tu na sarvasya hṛdayasaṃvādīti mahatsāhasam /
citravāsanāviśiṣṭatvāccetasaḥ /
yadāha-"tāsāmanāditvaṃ āśiṣo nityatvāt /
bālapriyā atra kāvye /
prathamapakṣa iti /
bhaṭṭalollaṭoktotpattipakṣa ityarthaḥ /
vikalpanena dūṣaṇāniti sambandhaḥ /
sarveti /
sahṛdayānāṃ rasapratītiḥ sarvapakṣe 'pyaparihāryetyarthaḥ /
vipakṣe bādhakamāha-apratītamityādi /
apratītaṃ viśiṣyājñātaṃ vastu /
atryavahāryam vyavahārāyogyam /
atra dṛṣṭāntaḥ---piśācacaditi /
piśāco hi viśiṣyājñātatvenātrāyaṃ viśāca ityādi lokavyavahārānarhaḥ /
kintviti /
rasapratīteḥ viśeṣo 'stītyarthaḥ /
pratītītyādi /
pratītitvarūpasāmānyadharmeṇāviśeṣe 'pītyarthaḥ /
āgamottheti /
śabdajanyetyarthaḥ /
anyaiveti /
parasparabhinnaivetyarthaḥ /
tadvadityādi /
rasapratītirapi tābhyo bhinnaivetyarthaḥ /
tatparyāyānāha---carvaṇeti /
bhavatvityabhyupagame /
odanamityādi /
pakvastaṇḍulo hyodanapadārtha iti tadvayavahāro yathā aupacārikaḥ, tathetyarthaḥ /
uktārthe hetumāha---pratīyamāna eveti /
pratītiviṣayatāviśiṣṭa evetyarthaḥ /
viśiṣṭeti /
vibhāvādiviśiṣṭasthāyiviṣayiketyarthaḥ /
sā cā nāṭya iti /
nāṭyajanyā rasapratītiścetyarthaḥ /
laukiketi /
laukikī yā anumānena pratītiḥ dhūmādiliṅgakavahnyādyanumitiḥ, tadvilakṣaṇetyarthaḥ /
tāṃ laukikānumānapratītim /
pramukhe ādau /
sandadhānā apekṣamāṇā /
evaṃ kāvya iti /
sā cetyanuṣajyate /
anyaśābdapratīteḥ /
laukikavaidikādiśabdajanyapratīteḥ /
tāmiti /
anyaśābdapratītimityarthaḥ /
upāyatayā apekṣamāṇeti /
laukikānumānaśabdapramāṇavyutpannahṛdayasyaiva sahṛdayasya rasapratītirbhavatīti bhāvaḥ /
atha bhaṭṭanāyakoktaṃ khaṇṭayati----tasmādityādi /
pūrvapakṣaḥ raso na pratīyata ityādyuktaḥ /
alokasāmānyānāmityadyuktaṃ manasikṛtyāha---rāmādīti /
itīti /
locanam jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt" iti /
tena pratitistāvadrasasya siddhā /
sā ca rasanārūpā pratītirutpadyate /
vācyavācakayostatrābhidhādivivikto vyañjanātmā dhvananavyāpāra eva /
bhogīkaraṇavyāpāraśca kāvyasya rasaviṣayo dhvananātmaiva, nānyatkiñjit /
bhāvakatvamapi samucitaguṇālaṅkāraparigrahātmakamasmābhireva vitatya vakṣyate /
kimetadapūrvam? kāvyaṃ ca rasān prati bhāvakamiti yaducyate, bālapriyā ityuktamityarthaḥ /
citreti /
nānāvidhetyarthaḥ /
tathāca lokottaracariteṣvapi sahṛdayānāṃ hṛdayasaṃvādo bhavatyeveti bhāvaḥ /
yadāheti /
yogasūtrakāra iti śeṣaḥ /
'jātī'tyādisūtrānantaraṃ 'tāsām' ityādisūtrapāṭho dṛśyate /
jātītyādisūtre vāsanānāmiti padasyānuṣaṅgaḥ /
bhojarājena sūtradvayamidamitthaṃ vivṛtam--iha nānāyoniṣu bhramatāṃ saṃsāriṇāṃ kāñcidyonimanubhūya yadā yonyantarasahasravyavadhānena punastāmeva yoniṃ pratipadyate, tadā tasyāṃ pūrvānubhūtāyāṃ yonau tathāvidhaśarīrādivyañjakāpekṣayā yā vāsanāḥ prakaṭībhūtā āsaṃstāstathāvidhavyañjakābhāvāttirohitāḥ punastathāvidhavyañjakaśarīrādilābhe prakaṭībhavanti /
jātideśakālavyavadhāne 'pi tāsāṃ svanurūpasmṛtyādiphalasādhane ānantaryaṃ nairantaryaṃ kutaḥ? smṛtisaṃskārayorekarūpatvāt /
tathā hyanuṣṭhīyamānakarmaṇaścittastve vāsanārūpaḥ saṃskāraḥ samutpadyate /
sa ca svarganarakādīnāṃ phalānāmaṅkurībhāvaḥ, karmaṇāṃ vā yāgādīnāṃ śaktirūpatayāvasthānaṃ, karturvā tathāvidhabhogyabhoktṛtvarūpaṃ sāmarthyaṃ, saṃskārātsmṛtiḥ smṛteśca sukhaduḥkhopabhogaḥ, tadanubhavācca punarapi saṃskārasmṛtyādayaḥ /
bhavatvānantaryaṃ kāryakāraṇabhāvaśca vāsanānāṃ; yadā tu prathamamevānubhavaḥ pravartate, tadā kiṃ vāsanānimitta uta nirnimitta iti śaṅkāṃ vyapanetumāha--'tāsāṃ'vāsanānāṃ 'anāditva' masti, kutaḥ? 'āśiṣo nityatvāt' seyamāśīrmahāmoharūpā sadaiva sukhasādhanāni me bhūyāsurmā kadācana tairme viyogo 'bhūditi yaḥ saṅkalpaviśeṣo vāsanānāṃ kāraṇaṃ tasyāḥ nityatvādityarthaḥ /
etaduktaṃ bhavati---kāraṇasya sannihitatvādanubavasaṃskārādīnāṃ kāryaṇāṃ pravṛttiḥ kena vāryata iti /
teneti /
pūrvoktahetunetyarthaḥ /
sā cetyādi /
rasanārūpā rasapratītiḥ sahṛdayānāmutpadyata ityarthaḥ /
vācyavācakayoriti /
kāvyasyetyarthaḥ /
tatra rasapratītau /
vyañjanātmā vyjakatvarūpaḥ /
bhogīti /
bhaṭṭanāyakokto bhogakṛtvavyāpāraścetyarthaḥ /
bhāvakatvamiti yaduktaṃ tadapyasmadamyupagatameva, parantu guṇālaṅkāraśālitvameva tat; yatastenaiva kāvyaṃ sahṛdayānāṃ rasabhāvakaṃ rasacarvaṇotpādakamityāha---bhāvakatvamapīti /
kāvyasyetyanuṣaṅgaḥ /
samuciteti /
tattadrasādisamucitaguṇālaṅkāraśālitvamityarthaḥ /
kimetadapūrvamiti /
evadapūrvaṃ netyarthaḥ /
kiñca bhāvakatvasvīkāre raso notpadyata iti bhavadīyapratijñāyā bhaṅge 'pyāpatati ityāha---kāvyaṃ cetyādi /
'bhāvakamityucyate yadi'ti sambandhaḥ /
tatreti /
tadvacane satītyarthaḥ /
locanam tatra bhavataiva bhāvanādutpattipakṣa eva pratyujjīvitaḥ /
na ca kāvyaśabdānāṃ kevalānāṃ bhāvakatvam, arthāparijñāne tadabhāvāt. na ca kevalānāmarthānām, śabdāntareṇārpyamāmatve tadayogāt /
dvayostu bhāvakakatvamasmābhirevoktam /
'yatrārthaḥ śabdo vā tamarthaṃ vyaṅktaḥ' ityatra /
tasmādvayañjakatvākhyena vyāpārema guṇālaṅkāraucityādikayetikartavyatayā kāvyaṃ bhāvakaṃ rasān bhāvayati, iti tryaṃsāyāmapi bhāvanāyāṃ karaṇāṃśe dhvananavyāpāra eva mūrdhābhiṣiktaḥ /
tacacedaṃ bhogakṛttvaṃ rasasya dhvananītyatve siddhe daivasiddham /
bālapriyā 'bhavataiva pratyujjīvita' ityanvayaḥ /
atra hetuḥ---bhāvanāditi /
kāvyasya rasotpādakatvāṅgīkārādityarthaḥ /
śabdāntareṇeti /
laukikavākyenetyarthaḥ /
śabdārthamayaṃ kāvyaṃ guṇālaṅkārasāhityena sahṛdayānāṃ rasacarvaṇāṃ janayatītyāha---tasmadvyañjakatvākhyenetyādi /
yāgādirdharmoyajatetyādivaidikavākyena svargādikamuddisya puruṣaṃ prati vidhīyate /
tathāhi---yajetetyatrāstyaṃśadvayam---yajidhātuḥ pratyayaśca /
pratyaye 'pyastyaṃśadvayamākhyātatvaṃ liṅtvaṃ ca /
ubhābhyāmapyaṃśābhyāṃ bhāvanaivocyate /
bhāvanā nāma bhaviturbhavanānukūlo vyāpāraḥ /
sā cārthī śābdīti dvividhā /
ārthī tu prayojanecchājanitikriyāviṣayakavyāpārarūpā ākhyātatvena rūpeṇocyate /
sā hyaṃśatrayamapekṣate---sādhyaṃ sādhanamitikartavyatāṃ ca /
kiṃ kena kathaṃ bhāvayediti /
tatra sādhyākāṅkṣāyāṃ svargādika miṣṭaṃ sādhyatvena /
sādhanākāṅkṣāyāṃ dhātvartho yāgādiḥ karaṇatvena, itikartavyatākāṅkṣāyāṃ prayājādikriyākalāpaśca itikartavyatātvena tasyāṃ bhāvanāyamanvetīti mīmāṃsakāḥ prāhuḥ /
tathā ca yajetetyādivaidikavākyaṃ svargamudṛsya puruṣaṃ prati vidhāyakatvena yathā bhāvakaṃ yāgena karaṇena prayājādītikartavyatayā svargārthinaḥ svargaṃbhāvayati, tathā kāvyaṃ bhāvakaṃ vyañjakatvavyāpāreṇa karaṇena guṇālaṅkāraucityādirūpayā itikartavyatayā sagṛdayasya rasaṃ bhāvayatītyarthaḥ /
itiśabdaḥ prakāravācī, kartavyatā nāma kriyā /
kartavyatayāḥ prakāra iti kartavyatā, upakārakamiti yāvaditi bodhyam /
tryaṃśāyāmiti /
sādhyādyaṃśatrayavatyāmityarthaḥ /
bhāvanāyāmiti /
rasabhāvanāyāmityarthaḥ /
karaṇāṃśe sādhanāṃśe /
kāraṇāṃśe iti ca pāṭhaḥ /
bhogo 'pītyādi /
'na kriyate' iti sambandhaḥ /
nañi kākuḥ /
kriyata evetyarthaḥ. nana kriyata iti vā pāṭhaṃ(?) viśeṣamāha--api tvityādi /
'api tu bhoge kartavye lokottaro dhvananavyāpāra eva mūrdhābhiṣikta' iti samābandhaḥ /
ghaneti /
dhanaṃ nibiḍaṃ yanmeharūpamāndhyamajñānaṃ tena yā saṅkaṭatā ānandāṃśasyāvṛtatvaṃ tasyā nivṛtitirbhañjanaṃ taddvāreṇetyathaḥ /
alaukike laukikasukhānubhavavilakṣaṇe /
bhoga iti /
bhagnānandāṃśāvaraṇakadibhāvādisaṃvalitaratyādisthāyyavacchinnātmacaitanyasākṣātkāra ityarthaḥ /
kartavye jananīye /
rasabhāvatadābhāsatatpraśamalakṣaṇaṃ mukhyamarthamanuvartamānā yatra śabdārthālaṅkārā guṇāśca parasparaṃ dhvanyapekṣayā vibhinnarūpā vyavasthitāstatra kāvye dhvaniriti vyapadeśaḥ /
locanam rasyamānatoditacatkārānatiriktatvadbhogasyeti /
sattvādīnāṃ cāṅgāṅgibhāvavaicitryasyānantyāddrutyāditvenāsvādagaṇanā na yuktā /
parabrahmāsvādasabrahmacāritvaṃ cāstvasya rasāsvādasya /
vyutpādanaṃ ca śāsanapratipādānābhyāṃ śāstretihāsakṛtābhyāṃ vilakṣaṇam /
yathā rāmastathāhamityupamānātiriktāṃ rasāsvādopāyasvapratibhāvijṛmbhārūpāṃ vyutpattimante karotīti kamupālabhāmahe /
tasmātsthitametat---abhiviyajyante rasāḥ pratītyaiva ca rasyanta iti /
tatrābhivyaktiḥ pradhānatayā bhavatvanyathā vā /
pradhānatve dhvaniḥ, anyathā rasādyalaṅkārāḥ tadāha----mukhyamarthamiti /
vyavasthitā iti /
purvoktayuktibhirvibhāgena vyavasthāpitatvāditi bhāvaḥ // 4 //

bālapriyā mūrdhābhiṣiktaḥ pradhānahetuḥ /
kāvyaṃ tu tadāśrayatayā sahakārīti bhāvaḥ /
taccedamiti /
bhavaduktamityarthaḥ /
rasyeti /
rasyamānatayā hetunā udito yaścamatkāraḥ camatkāratmakaḥ sākṣātkāraḥ tadanatiriktatvāttabhinnatvādityarthaḥ /
drutivistāretyādipūrvoktaṃ manasi kṛtyāha---satvādīnāmityādi /
aṅgāṅgibhāveti /
nyūnādhikatetyarthaḥ /
ānantyāditi /
asaṃkhyatvādityarthaḥ /
drutyāditveneti /
drutitvādirūpeṇetyarthaḥ /
na yukteti /
kāraṇasyānantyārtkā bhūtacittavṛttīnāmapi ānantyasambhavāditi bhāvaḥ /
bhaṭṭanāyakoktaṃ kañcidaṃśamabhyupagacchati-pareti /
vyutpattirnāmāpradhānamiti taduktaṃ manasikṛtyāha--vyutpādanaṃ cetyādi /
kāvyasyeti śeṣaḥ /
śāsaneti /
śāstreṇa śāsanamitihāsena pratipādanaṃ tābhyāṃ vilakṣaṇamityarthaḥ /
vailakṣaṇyaṃ darśayannāha--yathetyādi /
ahamityasyānantaraṃ varteya iti śeṣaḥ /
rāmeṇeva mayānuṣṭhatavyamityarthaḥ /
itītyādi /
iti yadupamānamityākārikā yā upamitiḥ sādṛśyadhīḥ śāstretihāsābhyāṃ kriyamāṇā tadatiriktāmityarthaḥ /
uktopamitimātraṃ na, kintu tato 'dikāmiti yāvat /
raseti /
rasāsvādopāyabhūtā svasya pratipattuḥ yā pratibhā tasyā vijṛmbho vikāsastadrūpāmityarthaḥ /
karotīti /
kāvyamiti śeṣaḥ /
punaḥ punaḥ kāvyapariśīlane hi rasāsvādopāyasvapratibhāvikāso bhavati /
ante karotītyanenādāvuktopamitirūpāṃ vyutpattiṃ ci karotīti jñāpyate /
upasaṃharati---tasmādityādi /
ityetassthitamiti sambandhaḥ /
abhivyajyante rasā iti /
abhivyaktiviṣayatāviśiṣṭasthāyino rasapadārthā ityarthaḥ /
abhivyaktirghaṭapradīpanyāyeneti vakṣyate /
pratītyetyādi /
pratītirūpaiva rasanetyarthaḥ /
tatrābhivyaktiḥ pradhānatayā bhavatyanyathā veti /
anyathā apradhānatayā /
apradhānatayā vā iti ca pāṭhaḥ // 4 //



_________________________________________________________


pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminn alaṅkāro rasādir iti me matiḥ // DhvK_2.5 //


__________


pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṅkāro rasādiriti me matiḥ // 5 //

yadyapi rasavadalaṅkārasyānyairdarśito viṣayastathāpi yasmin kāveya pradhānatayānyo 'rtho vākyārthībhūtastasya cāṅgabhūtā ye rasādayaste rasāderalaṅkārasya viṣayā iti māmakīnaḥ pakṣaḥ /
tadyathā cāṭuṣu preyolaṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyante /
locanam anyatreti /
rasasvarūpe vastumātre 'laṅkāratāyogve vā /
me matirityanyapakṣaṃ dūpyatvena hṛdi nidhāyābhīṣṭatatvātsvapakṣaṃ pūrvaṃ darśayati--tathāpiti /
sa hi paradarśito viṣayo bhāvinītyānopapanna iti bhāvaḥ /
yasmin kāvye iti spaṣṭatvenāsaṅgataṃ vākyamitthaṃ yojanīyam--yasmin kāvye te pūrvoktā rasādayo 'ṅgabhūtā vākyārthībhūtaścānyo 'rthaḥ, caśabdastuśabdasyārthe; tasya kāvyasya sambandhino ye rasādayo 'ṅgabhūtāste rasāderalaṅkārasya rasavadādyalaṅkāraśabdasya viṣayāḥ; sa evālaṅkāraśabdavācyo bhavati yo 'ṅgabhūtaḥ, na tvanya iti yāvat /
utrodāharaṇamāha---tadyatheti /
tadityaṅgatvam /
yathātra vakṣyamāṇodāharaṇe, tathānyatrāpītyarthaḥ /
bhāmahābhiprāyeṇa cāṭuṣu preyolaṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyanta itīdamekaṃ vākyam /
bhāmahena hi gurudevanṛpatiputraviṣayaprītivarṇanaṃ preyolaṅkāra ityuktam /
bālapriyā kārikāyāmanyatretyasya rasādibhyo 'nyonyasminnatyarthaḥ /
tathāvidho vākyārthastrividho bhavatītyāha---rasasvarūpa ityādi /
alaṅkāratāyogya iti /
upamādāvityarthaḥ /
upamādeḥ prādhānyena dhvanyamānatve 'laṅkāratvābhāvādyogya ityuktam /
me matirititi /
me matirityanenetyarthaḥ /
anyapakṣamiti /
vakṣyamāṇaṃ pakṣāntaramityarthaḥ /
tathāpīti /
idaṃ pratikadhāraṇam /
bhāvārthamāha---sa hītyādi /
asaṅgatamiti /
tasya cāṅgabhūtā ityatra tatpadena kāvyasyaiva parāmṛśyatayā yathāśrute tadarthasya tannirūpitāṅgatvasya rasādāvasambhavenāsaṅgatārthakamityarthaḥ /
te ityādi /
te rasādayo 'ṅgabhūtā ityasya pūrvavākye 'pi sambandha iti bhāvaḥ /
te ityasya vyākhyānam---pūrvoktā iti /
rasabhāvetyādikārikānirdiṣṭā ityarthaḥ /
anyaḥ rasādibhyo 'nyaḥ /
ca śabda iti /
'tasya ce'ti ca śabda ityarthaḥ /
tasyetyasya vyākhyā---kāvyasyati /
'sambandhina' iti ṣaṣṭhyarthakathanam /
tathāca tasyeti ṣaṣṭhyantārthasya kāvyasambandhitvasya rasādāvanvayānnāsaṅgatārthakatvamiti bhāvaḥ /
aṅgabhūtā iti /
vākyārthasyānyasyāṅgabhūtā ityarthaḥ /
rasāderityasya vivaraṇam---rasavadādīti /
phalitamāha---sa evetyādi /
cāṭuṣvityādigranthaṃ vyākhyātumupakramate---bhāmahetyādi /
cāṭuṣvityādi dṛśyanta ityantamekaṃ vākyamiti ca pāṭhaḥ /
vivṛṇoti--bhāmahenetyādi /
gurviti /
gurvādiviṣayikā yā prītirbhaktivātsalyādipadavācyā, tasyāḥ svavācakena vibhāvādidvāreṇa vā varṇanamityarthaḥ /
locanam tatra preyānalaṅkāro yatra sa preyolaṅkāro 'laṅkaraṇīya ihoktaḥ /
na tvalaṅkārasya vākyārthatvaṃ yuktam /
yadivā vākyārthatvaṃ pradhānatvam /
camatkārakāriteti yāvat /
udbhaṭamatānusāriṇastu bhaṅktvā vyācakṣate---cāṭuṣu cāṭuviṣaye vākyarthatve cāṭūnāṃ vākyārthatve preyolaṅkārasyāpi viṣaya iti pūrvoṇa sambandhaḥ /
udbhaṭamate hi bhāvālaṅkāra eva preya ityuktaḥ, premṇā bhāvānāmupalakṣaṇāt /
na kevalaṃ rasavadalaṅkārasya viṣayaḥ yāvatpreyaḥprabhṛterapītyapiśabdārthaḥ /
rasavacchabdena preyaḥśabdena ca sarva eva rasavadādyalaṅkārā upalakṣitāḥ, tadevāha---rasādayo 'ṅgabhūtā dṛśyanta iti uktaviṣaya iti śeṣaḥ /
bālapriyā ityuktamiti /
"preyogṛhāgataṃ kṛṣṇāmavādīdviduro yathā /
adya yā mama govinda jātā tvayi gṛhāgate //
kālenaiṣā bhavetprītiḥ tavaivāgamanātpunaḥ" //
iti granthena darśitamityarthaḥ /
tatra tadvacane satī /
cāṭusthale 'kiṃ hāsyene'tyādau varṇyamānanarapatiprabhāvādereva vākyārthatā na tu preyorūpālaṅkārasyetyataḥ tatpadaṃ bahuvrīhitvāśrayeṇa vyācaṣṭe---preyānityādi /
iheti /
cāṭuṣvityādivākya ityarthaḥ /
vākyārthatvaṃ mukhyatayā vākyapratipādyatvam /
preyānalaṅkāraḥ preyolaṅkāra iti yathāśrutārthābhiprāyeṇāha---yadi veti /
pradhānatvameva vivṛṇoti---camaditi /
aho narapateḥ prabhāvo yenaivaṃ durdaśā ripustrijano 'nubhavatīti prabhāvālambitāyāḥ prīteḥ ripustrījanavṛttāntaviṣayakatvāccamatkāritvaṃ bodhyam /
bhaṅktveti /
vākyaṃ bhitvetyarthaḥ /
vyākhyānaṃ darśayati---cāṭuṣvityādi /
vākyārthatve vākyapratipādyatve /
phalitamāha--cāṭūnāṃ vākyārthatva iti /
cāṭurnāma ślādhyamāno 'rtho varṇyamānanarapatiprabhāvādiḥ /
api śabdo bhinnakrama ityāha---preyolaṅkārasyāpīti /
preyorūpālaṅkārasyāpītyarthaḥ /
kutrāsya sambandha ityata āha---viṣaya ityādi /
ekavacanāntatayānuṣaktaviṣayapadena sambandha ityarthaḥ /
cāṭuriti śeṣaḥ, cāṭukāvyamityarthaḥ /
preya ityukta iti /
preyolaṅkāratvenokta ityarthaḥ /
preyasvītyukta iti ca pāṭhaḥ /
atra hetumāha--premṇetyādi /
premṇā preyaśśabdārthaghajakaratirūpapremṇā /
upalakṣaṇāditi /
yathoktamudbhaṭena--- "ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ /
yatkāvyaṃ badhyate sadbhiḥ tatpreyasvadudāhṛta"miti //
ratyādikānāmityādiśabdenānyeṣāṃ sthāyināṃ vyabhicāriṇāṃ sātvikānāṃ ca, anubhāvādītyādiśabdena vibhāvavyabhicārisvaśabdānāṃ ca grahaṇamatra bhāvanāmalaṅkārateti ca tadvyākhyātā pratīhārendurājaḥ /
preyolaṅkārasyāpītyapiśabdārthamāha--na kevalamityādi /
rasavacchabdeneti /
yadyapi rasavadalaṅkārasyeti pūrvavṛttigranthastharasavacchabdenetyarthaḥ /
sa ca rasādiralaṅkāraḥ śuddhaḥ saṅkīrṇī vā /
tatrādyo yathā--- kiṃ hāsyena na me prayāsyasi punaḥ prāptaścirādṛrśanaṃ keyaṃ niṣkaruma pravāsarucitā kenāsi dūrīkṛtaḥ /
svapnānteṣviti te vadan priyatamavyāsaktakaṇṭhagraho buddhvā roditi riktabāhuvalayastāraṃ ripustrījanaḥ //
ityatra karuṇarasasya śuddhasyāṅgabhāvātspaṣṭameva rasavadalaṅkāratvam /
evamevaṃvidhe viṣaye rasāntarāṇāṃ spaṣṭa evāṅgabhāvaḥ /
locanam śuddha iti /
rasāntareṇāṅgabhūtenālaṅkārāntarema vā na miśraḥ, ābhiśrastu saṅkīrṇaḥ /
svapnasyānubhūtasadṛśatvena bhavanamiti hasanneva priyatamaḥ svapne 'valokitaḥ, /
na me prayāsyasi punariti /
idānīṃ tvāṃ viditaśaṭhabhāvaṃ bāhupāśabandhānna mokṣyāmi /
ata eva riktabāhuvalaya iti /
svīkṛtasya copālambho yukta ityāha-keyaṃ niṣkaruṇoti /
kenāsīti /
gotraskhalanādāvapi na mayā kadācitkhedito 'si /
svapnānteṣu svapnāyiteṣu suptapralatiteṣu punaḥpunarudbhūtatayā bahuṣviti vadanyuṣmākaṃ sambandhī ripustrījanaḥ bālapriyā prayeśśabdeneti /
preyolaṅkārasyāpītyapiśabdasahitapreyaśśabdena cetyarthaḥ /
rasādyalaṅkārā iti /
rasavadādyalaṅkārā iti ca pāṭhaḥ /
tadeveti /
uktabhiprāyādevetyarthaḥ /
pūrayati--uktaviṣaya iti /
cāṭusthala ityarthaḥ /
gurbādiviṣayakaprītivarṇanameva preyolaṅkāraḥ, cāṭusthale tasyaprādhānye 'pi rasādayastatprītestadviṣayanarapatiprabhāvādervā aṅgabhūtāśceti bhāmahamatānurodhena paṅktyarthaḥ /
ratihāsāditattadbhāvavarṇanaṃ bhāvālaṅkāraḥ, sa eva preyolaṅkāraḥ; cāṭusthale 'kiṃ hāsyene'tyādau cāṭurvākyārthaḥ, tatra rasavadalaṅkāraḥ bhāvālaṅkāraśca sta ityudabhaṭamatānurodhena paṅktyartha iti sārārthaḥ /
vṛttau 'sa ce'tyādi /
'alaṅkāraḥ sa rasādiri'ti yojanā /
caśabdo vākyālaṅkāre /
veti /
vā śabdaḥ samuccaye /
'udāharati kimiti' iti pāṭhaḥ kvacinnāsti /
svapnedṛṣṭaṃ priyatamaṃ pratyāha---kimityādi /
hāsyena sādhyamidānīṃ nāstītyarthaḥ /
hāsavatvena darśanasyopapattimāha---svapnasyetyādi /
na me ityādi /
tvamitiḥ paraṃ matto na yāsyasītyarthaḥ /
asya bhāvamāha---idānīmityādi /
viditaḥ śaṭhabhāvo yasya tam /
"gūḍhavipriyakṛcchaṭha" iti daśarūpake /
uktar4the gamakamāha---ata eveti /
svīkṛtasyeti /
svīyajanasyetyarthaḥ, karmaṇi ṣaṣṭhī /
'iyaṃ pravāsarucitā ke'ti sambandhaḥ /
keti /
anucitetyarthaḥ /
kenetyāderbhāvamāha---gotretyādi /
locanam priyatame viśeṣemāsaktaḥ kaṇṭhagraho yena tādṛśa eva san buddhvā śūnyavalayākārīkṛtabāhupāśaḥ san tāraṃ muktakaṇṭhaṃ roditīti /
atra śokasthāyibhāvena svapnadarśanoddīpitena karuṇarasena carvyamāṇena sundarībhūto narapatiprabhāvo bhātīti karuṇaḥ śuddha evālaṅkāraḥ /
na hi tvayā ripavo hatā iti yādṛganalaṅkṛto 'yaṃ vākyārthastādṛgayam, api tu sundaratarībhūto 'tra vākyārthaḥ, saundaryaṃ ca karuṇarasakṛtameveti /
candrādinā vastunā tathā vastvantaraṃ vadanādyalaṅkriyate tadupamitatvena cārutayāvabhāsāt /
tathā rasenāpi vastu vā rasāntaraṃ vopaskṛtaṃ sundaraṃ bhāti iti rasasyāpi vastuna ivālaṅkāratve ko virodhaḥ? nanu rasena kiṃ kurvatā prakṛto 'rtho 'laṅkriyate /
tarhi upamayāpi kiṃ kurvatyālaṅkriyeta /
nanu tayopamīyate prastuto 'rthaḥ /
rasenāpi tarhi sarasīkriyate so 'rtha iti svasaṃvedyametat /
tena yatkecidacūcudan--'atra rasena vibhāvādīnāṃ madhye kimalaṅkriyate' iti tadanabhyupagamaparāhatam; prastutārthasyālaṅkāryatvenābhidhānāt /
asyārthasya bhūyasā lakṣye bālapriyā bahuṣviti bahuvacanārthavivaraṇam /
'vaḥ' ityasya vyākhyānam---yuṣmākaṃ sambandhīti /
'ityatra karuṇarasasya śuddhasyāṅgabhāvādi'ti vṛttāvuktaṃ vivṛṇoti---atretyādinā /
'atra narapatiprabhāvaḥ tathāvidhena karuṇarasena sundarībhūto bhātī'ti sambandhaḥ /
carvyamāṇeneti /
sahṛdayacarvaṇāviṣayeṇetyarthaḥ /
alaṅkāra iti /
varṇanīyanarapatiprabhāvarūpavākyārthopaskārakatvenālaṅkāra ityarthaḥ /
uktamupapādayati---na hītyādi /
'ityayamanalaṅkṛto vākyārtho yādṛk, ayaṃ tādṛṅna hī'tyanvayaḥ /
saundarye ceti /
vākyārthasaundaryaṃ cetyarthaḥ /
karuṇarasakṛtamevetyuktaṃ sadṛṣṭāntamupapādayati----candrādinetyādinā ko virodha ityantena /
alaṅkriyata iti /
"tāmindusundaramukhī"mityādikāvye iti śeṣaḥ /
śaṅkate---nanviti /
pratibandyāha--tarhiti /
uttaramāha---nanviti /
samānamuttaramāha---rasenāpīti /
sarasīkriyate rasavān kriyate /
svasaṃvedyaṃ sahṛdayānubhavasiddham /
teneti /
vakṣyamāṇahetunetyarthaḥ /
taditi /
codyamityarthaḥ /
anabhyupagameti /
vibhāvādīnāmalaṅkāryatvānabhyupagamenahetunā parākṛtamityarthaḥ /
tarhi ko 'laṅkārya ityatrāha---prastutārthasyetyādi /
prastutārthasya vivakṣitasya prakṛtārthasya /
'kiṃ hāsyene'tyādau varṇitena ripustrījanavṛttāntena taddhetubhūtapriyatamavināśapratyāyanadvārā narapatiprabhāvaḥ pratyāyyata iti sa eva prastutārthaḥ /
evamanyatrāpyavadheyam /
abhidhānāditi /
vṛttikāreṇa pradarśanādityarthaḥ /
saṅkīrṇo rasādiraṅgabhūto yathā---- kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadārno 'śukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
locanam sadbhāva iti darśayati-evamiti /
yatra rājādeḥ prabhāvakhyāpanaṃ tādṛśa ityathaḥ /
kṣipta iti /
kāmipakṣe 'nādṛtaḥ, itaratra dhutaḥ /
avadhūta iti na pratīpsitaḥ bālapriyā kṣipta ityādyamarukastham /
saḥ tripuradāhakālīnaḥ śāmbhavaḥ śambhusambandhī /
āliṅganyo 'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
ityatra tripuraripuprabhāvātiśayasya vākyārthatver irṣyāvipralambhasya śloṣasahitasyāṅgabhāva iti, evaṃvidha eva rasavadādyalaṅkārasya nyāyyo viṣayaḥ /
ata eva cerṣyāvipralambhakaruṇayoraṅgatvena vyavasthānātsamāveśo na doṣaḥ /
locanam pratyāliṅganena, itaratra sarvāṅgadhūnanena viśarārūkṛtaḥ /
sāśrutvamekatrerṣyayā anyatra niṣpratyāśatayā /
kāmīvetyanenopamānena śloṣānugṛhītenerṣyāvipralambho ya ākṛṣṭastatya śleṣopamāsahitasyāṅgatvam, na kevalasya /
yadyapyatra karuṇo raso vāstavo 'pyasti tathāpi sataccārutvapratītyai na vyāpriyata ityanenābhiprāyeṇa śleṣasahitasyetyetāvadevā vocat na tu karumasahitasyetyapi /
etamarthamapūrvatayotprekṣitaṃ draḍhīkartumāha--evaṃ vidha eveti /
ata eveti /
yato 'tra vipralambhasyālaṅkāratvaṃ na tu vākyārthatā, ato hetorityarthaḥ /
na doṣa iti /
yadi hyanyatarasya rasasya prādhānyamabhaviṣyanna dvitīyo rasaḥ samāviśet /
ratisthāyibhāvatvena tu sāpekṣabhāvo vipralambhaḥ, sa ca śokasthāyibhāvatvena nirapekṣabhāvasya karuṇasya viruddha eva /
evamalaṅkāraśabdaprasaṅgena samāveśaṃ prasādhya bālapriyā 'śarāgniḥ vaḥ duritaṃ dahatvi'ti sambandhaḥ /
sa kaḥ? ya ārdraḥ tatkalabhavaḥ aparādho yasya saḥ /
kāmīva hastavalagnaḥ san /
sāśruṇī netrotpale yāsāṃ tābhiḥ /
tripurayuvatibhiḥ kṣipta ityādyanvayaḥ tatra kṣiptapadārthamāha---kāmītyādi /
itaratreti /
śarāgnipakṣe ityarthaḥ /
vṛtyuktamevāṅgabhāvaṃ svayaṃ darśayati---kāmīvetyādi /
ākṛṣṭaḥ sphuṭaṃ vyañjitaḥ /
tasyar irṣyāvipralambhasya /
'śloṣasahitasye'tyasya vivaraṇam---śloṣetyādi /
aṅgatvamiti /
tripuraripuprabhāvātiśayarūpavākyārthaṃ pratyaṅgatvamityarthaḥ /
na kevalasyeti /
tasyāṅgatvamityanayoranuṣaṅgaḥ /
karuṇo raso 'pyastīti /
tathā ca tatsahitasyetyapi vaktavyamiti bhāvaḥ /
sa iti /
karuṇa ityarthaḥ /
taccārutvapratītyai vipralambhacārutvapratītyai /
na vyāpriyata iti /
karuṇasyatra vipralambhāṅgatvaṃ nāstīti bhāvaḥ /
'ata eve'tyetadyvācaṣṭe--yata ityādi /
vākyārthateti /
alaṅkāryatvena prādhānyamityarthaḥ /
anyatarasya rasasyeti /
vipralambhakaruṇayorekasyetyarthaḥ /
prādhānyaṃ samaprādhānyam /
dvitīya iti /
tayorekasmādapara ityarthaḥ /
na samāviśediti /
ekatra kāvye iti śeṣaḥ /
atra hetumāha---ratītyādi /
viṣayo 'yaṃ tṛtīyodyote vakṣyate /
'rase'tyādikārikā parikaraślokaḥ /
tatra sarvāsāmalaṅkṛtīnāmityasya yatra hi rasasya vākyārthībhāvastatra kathamalaṅkāratvam? alaṅkāro hi cārutvahetuḥ prasiddhaḥ; na tvasāvātmaivātmanaścārutvahetuḥ /
tathā cāyamatra saṃkṣepaḥ--- rasabhāvāditātparyamāśritya viniveśanam /
alaṅkṛtīnāṃ sarvāsāmalaṅkāratvasādhanam //
locanam evaṃvidha eveti yaduktaṃ tatraivakārasyābhiprāyaṃ vyācaṣṭe---yatra hīti /
sarvāsāmupamādīnām /
athaṃ bhāvaḥ---upamādīnāmalaṅkāratve yādṛśī vārtā tādṛśyeva rasādīnām /
tadavaśyamanyenālaṅkāryeṇa bhavitavyam /
tacca yadyapi vastumātramapi bhavati, tathāpi tasya punarapi vibhāvādirūpatāparyavasānādrasāditātparyameveti sarvatra rasadhvanerevātmabhāvaḥ /
taduktaṃ rasabhāvāditātparyamiti /
tasyeti /
pradhānasyātmabhūtasya /
etaduktaṃ bhavati--upamayā yadyapi vācyo 'rtho 'laṅkriyate, tathāpi tasya tadevālaṅkaraṇaṃ yadvyaṅgyārthābhivyañjanasāmarthyadhānamiti vastuto dhvanyātmaivālaṅkāryaḥ /
kaṭakakeyūrādibhirapi hi śarīrasamavāyibhiścetana ātmaiva tattaccittavṛttiviśeṣaucityasūcanātmatayālaṅkriyate /
tathāhi--acetanaṃ bālapriyā rasavadādīnāmalaṅkṛtīnāmityarthabhramaḥ syādato vyākhyāti---upamādīnāmityādi /
upamādīnāṃ rasavadādīnāṃ cetyarthaḥ /
'rasabhāve' tyādikamavatārayiṣyannāha---ayaṃ bhāva ityādi /
yādaśī vārteti /
yo heturityarthaḥ /
sa cānyopaskāraḥ /
tacceti /
alaṅkāryaṃ cetyarthaḥ /
vastumātramiti /
yathā 'kiṃ hāsyene'tyādau narapatiprabhāvādi /
tasyeti /
vastuna ityarthaḥ /
rasadhvaneriti /
rasabhāvādidhvanerityarthaḥ /
'kiṃ hāsyene"tyādau varṇanīyarājaviṣayakaratibhāvo hi vaktṛgatastatprabhāvavibhāvitaḥ pradhānabhūtaḥ /
upamayeti /
upamādinetyarthaḥ /
tasyeti /
vācyārthasyetyarthaḥ /
vyaṅgyārtheti /
rasādītyarthaḥ /
varṇyamānāstattadvācyārthā upamādyalaṅkārairāhitātiśayāḥ kavivannabaddhānyataragatacittavṛttiviśeṣaṃ sphuṭaṃ vyañjayanti kvacidarthāntarañceti vyaṅgyābhivyañjanasāmarthyādhānaṃ vācyārthasyopamādikartṛkamalaṅkaraṇamityarthaḥ /
dhvaniyātmeti /
dhvanirūpa ātmetyarthaḥ /
uktārthe laukikaṃ dṛṣṭantaṃ darśayati---kaṭaketyādi /
ātmaiva na śarīram /
kathamātmālaṅkriyata ityatrāha---tattaditi /
tattadātmagatā rāgitvādayo ye cittavṛttiviśeṣāḥ, teṣāṃ yadaucityaṃ tatsūcanātmatayā tatsūcanasvabhāvakatayā tattadalaṅkārā hyasyethaṃ cittavṛttiruciteti sūcayanti; yathā yuvajanaśarīragatā hārakaṭakakuṇḍalādayaḥ tadrāgitvasyaucityaṃ yattiśarīragatā daṇḍakaṣāyavastrādayastadvairāgyasyaucityaṃ ceti tatsūcakatvenetyarthaḥ /
uktamupapādayati---tathāhītyādi /
tasmādyatra rasādayo vākyārthībhūtāḥ sa sarvaḥ na rasāderalaṅkārasya viṣayaḥ, sa dhvaneḥ prabhedaḥ, tasyopamādayo 'laṅkārāḥ /
yatra tu prādhānyenārthāntarasya vākyārthībhāve rasādibhiścārutvaniṣpattiḥ kriyate, sa rasāderalaṅkāratāyā viṣayaḥ /
evaṃ dhvanerupamādīnāṃ rasavadalaṅkārasya ca vibhaktaviṣayatā bhavati /
yadi tu cetanānāṃ vākyārthībhāvo rasādyalaṅkārasya viṣaya ityucyate locanam śavaśarīraṃ kuṇḍalādyupetamapi na bhāti, alaṅkāryasyābhāvāt /
yatiśarīraṃ kaṭakādiyuktaṃ hāsyāvahaṃ bhavati, alaṅkāryasyānaucityāt /
na hi dehasya kiñcidanaucityamiti vastuta ātmaivālaṅkāryaḥ, ahamalaṅkṛta ityabhimānāt /
rasāderalaṅkāratāyā iti vyadhikaraṇaṣaṣṭhyau, rasāderyālaṅkāratā tasyāḥ sa eva viṣayaḥ /
etadanusāreṇaiva pūrvatrāpi vākyeyojyam, rasādikartṛkasyālaṅkaraṇakriyātmano viṣaya iti /
evamiti /
asmaduktena viṣayavibhāgenetyarthaḥ /
upamādīnāmiti /
yatra rasasyālaṅkāryatā rasāntaraṃ cāṅgabhūtaṃ nāsti tatra śuddhā evopamādayaḥ tena saṃsṛṣṭyā nopamādīnāṃ viṣayāpahāra iti bhāvaḥ /
rasavadalaṅkārasya ceti /
anena bhāvādyalaṅkārā api preyasvyūrjasvisamāhitā gṛhyante /
bālapriyā alaṅkāryasyābhāvāditi /
śavaśarīsyācetanatvāditi bhāvaḥ /
anena cetana evālaṅkriyata ityuktamupapāditam /
yatiśārīramityādi /
kaṭakādayo hi rāgitvasyaucityaṃ sūcayanti /
yaterātmanaśca rāgitvamanucitamityato yatiśarīragatāḥ kaṭakādayo hāsyāvahā ityarthaḥ /
tattaccetanaśarīragataiḥ kaṭakakuṇḍalādibhiḥ sūcyasya rāgitvādicittavṛttiviśeṣasya tattaccetanocitatve teṣāmalaṅkāratā, anyathā hāsyāvahateti /
bhāvaḥ /
anubhavarūpapramāmamapyāha---ahamityādi /
vyadhikaraṇaṣaṣṭhyāviti /
na tu samānādhikaraṇe tatpade iti bhāvaḥ /
vyācaṣṭe---rasāderiti /
rasādiniṣṭhā yā alaṅkāratā alaṅkriyākartṛtvaṃ rasādikartṛkālaṅkriyeti yāvat /
sa eva tasyā viṣaya iti sambandhaḥ /
sa iti vṛttisthasyānuvādaḥ, yatretyasya pratinirdeśaḥ tatkāvyamityarthaḥ /
viṣayaḥ āśrayaḥ /
pūrvatreti /
sa sarvo na rasāderalaṅkārasya viṣaya iti vākya ityarthaḥ /
yojanāmāha---rasādīti /
asminvākye'pi 'sa' iti yatretyasya pratinirdeśaḥ /
upamādīnāṃ rasavadādivivaviktaṃ viṣayaṃ darśayati---yatretyādi /
saṃsṛṣṭyeti /
rasavadādisaṃsṛṣṭyetyarthaḥ /
bhāvādyalaṅkārā ityasyaiva viviraṇam---preyasvyūrjasvisamāhitā iti /
samāhitādaya iti ca pāṭhaḥ /
bhāvasyāparāṅgatve bhāvālaṅkāraḥ, sa eva preyasvī preyāniti cocyate /
rasābhāsabhāvabhāsayoraparāṅgatve ūrjasvī /
locanam tatra bhāvālaṅktārasya śuddhasyodāharaṇaṃ yathā--- tava śatapatrapatramṛdutāmratalaścaramaścalakalahaṃsanūpurakaladhvaninā mukharaḥ /
mahiṣamahāsurasya śirasi prasabhaṃ nihitaḥ kanakamahāmahīdhragurutāṃ kathamamba gataḥ //
ityatra devīstotre vākyārthībhūte vitarkavismayādibhāvasya cārutvahetuteti /
tasyāṅgatvādbhāvālaṅkārasya viṣayaḥ /
rasābhāsasyālaṅkāratā yathā mamaiva stotre--- samastaguṇasampadaḥ samamalaṅkriyāṇāṃ gaṇair-- bhavanti yadi bhūṣaṇaṃ tava tathāpi no śobhase /
śivaṃ hṛdayavallabhaṃ yadi yathā tathā rañjayeḥ tadeva nanu vāṇi te bhavati sarvalalokottaram //
atra hi parameśastutimātraṃ vācaḥ paramopādeyamiti vākyārthe śṛṅgārābhāsaścārutvahetuḥ śloṣasahitaḥ /
na hyayaṃ pūrṇaḥ śṛṅgāro nāyikāyā nirguṇatve niralaṅkāratve ca bhavati /
bālapriyā bhāvaśānteraparāṅgatve samāhita iti vivekaḥ /
śuddhasyeti /
alaṅkārāntareṇa abhiśrasyetyarthaḥ /
taveti /
he amba ! tava /
śatetyādi /
śatapatraṃ pajhaṃ, tasya patramiva mṛṭu tāmraṃ ca talamadhobhāgo yasya saḥ /
calakalahaṃsatulyo nūpuraḥ tasya dhvaninā mukharaḥ sa śabdaḥ /
caraṇaḥ mahiṣākhyasya mahāsurasya /
śirasi prasabhaṃ, nihitaḥ san /
kanakamayo mahāṃśca yo mahīdhraḥ parvataḥ sumeruḥ tasya /
kanakamayatvoktyā gauravādhikyaṃ dyotyate /
gurutāṃ kathaṃ gata iti sambandhaḥ /
gurutvaprāptiḥ mahiṣaśironiṣpījanena niściteti bhāvaḥ /
devīstotra iti /
stūyamāne devīprabhāve tadviṣayakaratibhāve vetyarthaḥ /
vitarketi /
kathaṃpadena vitarkādikaṃ gamyate /
yadyapyatra vitarkādeḥ śatapatretyādyuktopamāsaṃsṛṣṭatvācchuddhatvaṃ durghaṭaṃ, tathāpi mṛdutāmratala ityetāvanmātroktāvapi vitarkādeḥ sambhavādupamāyāstadaṅgatvābhāvāttadasaṅkīrṇatvarūpaṃ śuddhatvaṃ sughaṭam /
samasteti /
nāyikātvamāropya svavācaṃ pratyuktiriyam /
nanu vāṇi ! samastānāṃ guṇānāṃ mādhuryādīnāmatha ca saundaryādīnāṃ sampadaḥ /
alaṅkriyāṇāmanuprāsopamādīnāmatha ca kaṭakādīnām /
gaṇaiḥ samaṃ saha /
tava bhūṣaṇaṃ bhavanti yadi yadyapi, tathāpi tvaṃ no śobhase /
tarhi kathaṃ śobhā bhavatītyatrāha---śivamityādi /
tvaṃ hṛdayavallabhaṃ sarveṣāmātmatvena priyam /
śivaṃ parameśvaramatha ca maṅgalākāraṃ priyatamam /
yathā tatā yathā kayāpi vidhayā /
gumālaṅkārasāhityenānyathā vetyarthaḥ /
rañjayeḥ guṇapratipādanena prasādayeḥ, atha cānurañjayeḥ /
yadi tarhi tadeva tadanurañjanameva /
te sarvalokottaraṃ bhūṣaṇaṃ bhavatītyarthaḥ /
atra pratīyamānasya śṛṅgārasyābhāsatvaṃ vavṛṇoti---na hityādi /
hi yataḥ /
nāyikāyā nirguṇatve niralaṅkāratve ca sati śṛṅgāraḥ pūrṇo na bhavati, ato 'yaṃ tarhyupamādīnāṃ praviralaviṣayatā nirviṣayatā vābhihitā syāt /
yasmādacetanavastuvṛtte vākyārthībhūte punaścetanavastuvṛttāntayojanayā yathākathañcidbhavitavyam /
atha satyāmapi tasyāṃ yatrācetanānāṃ vākyārthībhāvo nāsau rasavadalaṅkārasya viṣaya ityucyate /
tat mahataḥ kāvyaprabandhasya rasanidhānabhūtasya nīrasatvamabhihitaṃ syāt /
yathā-- locanam 'uttamayuvaprakṛtirujjvalaveṣātmakaḥ' iti cābhidhānāt /
bhāvābhāsāṅgatā yathā--- sa pātu vo yasya hatāvaśeṣāstattulyavarṇāñjanarañjiteṣu /
lāvaṇyayukteṣvapi vitrasanti daityāḥ svakāntānayanotpaleṣu //
atra raudraprakṛtīnāmanucitastraso bhagavatprabhāvakāraṇakṛta iti bhāvābhāsaḥ /
evaṃ tatpraśamasyāṅgatvamudāhāryam /
me matirityanena yatparamataṃ sūcitantaddūṣaṇamupanyasyati--yadityādinā /
parasya cāyamāśayaḥ---acetanānāṃ cittavṛttirūparasādyasambhavāttadvarṇane rasavadalaṅkārasyānāśaṅkyatvāttadvibhakta evopamādīnāṃ viṣaya iti /
etaddūṣayati---tarhīti /
tasmāddhacanāddhetorityarthaḥ //
nanvacetanavarṇanaṃ viṣaya ityuktamityāśaṅkya hetumāha---yasmāditi /
yathākathañciditi vibhāvādirūpatayā /
tasyāmiti /
cetanavṛttāntayojanāyām /
nīrasatvamiti /
yatra hi rasastatrāvaśyaṃ rasavadalaṅkāra iti paramatam /
tato na rasavadalaṅkāraścennūnaṃ tatra raso nāstīti paramatābhiprāyānnīrasatvamuktam /
na tvasmākaṃ rasavadalaṅkārābhāve nīrasatvam /
api tu dhvanyātmabhūtarasābhāve, tādṛkca raso 'trāstyeva /
bālapriyā pūrṇo netyarthaḥ /
kintvābhāsa iti bhāvaḥ /
yasyeti kartuḥ śeṣatvaviṣayā ṣaṣṭī /
tattulyeti /
bhagavadvarṇatulyetyarthaḥ /
svetyādi /
dṛśyamāneṣviti śeṣaḥ /
iti bhāvābhāsa iti /
tatrrāsasya bhagavatprabhāvavibhāvitāyāṃ ratau guṇībhāvādbhāvābhāsa ūrjasvyalaṅkāra ityarthaḥ /
yadi tvityādigranthena gamyamarthamāha----parasyetyādi /
tadvarṇana iti /
acetanavarṇana ityarthaḥ /
taditi /
tadvarṇanamityarthaḥ /
vibhakta iti /
tadvarṇana iti /
acetanavarṇana ityarthaḥ /
tadeveti yojanā /
vṛttau śaṅkate---'athe'ti /
'tasyām' iti /
cetanavastuvṛttāntayojanāyāmityarthaḥ /
'asā'viti /
yatretyasya pratinirdeśaḥ /
'tanmahata'iti /
'tat' tarhi /
'mahataḥ' bhūyasaḥ /
nīrasatvamabhihitaṃ syāditi na svamatānurodhena, kintu parabhatānurodhenetyāha locane---yatra hītyādi /
rasa iti /
pradhānavākyārtha iti śeṣaḥ /
pareti /
bhāmahodbhaṭādimatamityarthaḥ /
asmākamiti /
mata iti taraṅgabhrūbhaṅgā kṣubhitavihagaśreṇiraśanā vikarṣantī phenaṃ vasanamiva saṃrambhaśithilam /
yathāviddhaṃ yāti skhalitamabhisandhāya bahuśo nadīrūpeṇeyaṃ dhruvamasahanā sā pariṇatā //
yathā va--- tanvī meghajalārdrapallavatayā dhautādharevāśrubhiḥ śūnyevābharaṇaiḥ svakālavirahādviśrāntapuṣpodnamā /
locanam taraṅgeti /
taraṅgā eva bhrūbhaṅgā yasyāḥ vikarṣantāṃ vilambamānaṃ balādākṣipantī /
vasanamaṃśukam /
priyatamāvalambananiṣedhāyeti bhāvaḥ /
bahuśo yatskhalitaṃ ye 'parādhāstānabhisandhāya hṛdayenaikokṛtyāsahamānā māninītyarthaḥ /
atha ca madviyogapaścāttāpā sahiṣṇustāpaśāntaye nadībhāvaṃ gateti /
tanvīti /
viyogakṛśāpyanutaptā cābharaṇāni tyajati /
svakālo vasantagrīṣmaprāyaḥ /
bālapriyā śeṣaḥ /
tādṛgiti /
dhvanyātmabhūta ityarthaḥ /
atreti /
vakṣyamāṇodāharaṇeṣvityarthaḥ /
taraṅgeti /
'asahanā' seyamurvaśī /
'nadīrūpeṇa' nadībhāveneti ca pāṭhaḥ /
'pariṇatādhruva'mityutprekṣāyām /
iyaṃ na nadī, kintu sā iti sambhāvayāmītyarthaḥ /
uktamupapādayati--taraṅgetyādi /
taraṅgādau bhrūbhaṅgatvādyāropādrūpakam /
vasanamivetyupamā /
saṃrambheṇa kopāvegena śithilaṃ śithilabandham /
'yathe'ti /
yata ityarthaḥ /
tata iti śeṣa /
'āviddhaṃ' kuṭilam /
yadvā yathāviddhamityekaṃ padam /
kauṭilyamanatikramyetyarthaḥ /
'skhalitamabhisandhāye'ti nadīpakṣe śilādiskhalanaṃ prāpyetyarthaḥ /
locane--taraṅgā ityādi /
evaṃ kṣubhitavihāgaśreṇireva raśanā yasyā iti bodhyam /
aparādhā iti /
mameti śeṣaḥ /
māninīti /
kopavatītyarthaḥ /
asahiṣṇuriti /
asahiṣṇutvādivetyarthaḥ /
tanvīti /
asmātpūrvamiyamiti vartate /
'iyaṃ, latā /
'caṇḍī' ātikopanā /
ata eva pādapatitaṃ māmavadhūya tiraskṛtya sthitā /
ata eva jātānutāpā /
'sā' urvaśī iva lakṣyate /
etadaṅgamutprekṣātrayaṃ tanvītyādinocyate /
tanvītyubhayasādhāraṇam /
iyaṃ latā /
meghajālairārdrāḥ pallavā yasyāṃ tasya bhāvaḥ tattā, tayā hetunā aśrubhiḥ dhautaḥ adharo yasyāḥ sā iva /
svakālavirahādviśrāntapuṣpodgamā iyamābharaṇaiḥ śūnyeva /
nāyikāyā ābharaṇatyāgamupapādayati---viyogeti /
viyogakārśyādanutāpāṭaccetyarthaḥ /
cintā maunamivāśritā madhukṛtāṃ śabdairvinā lakṣyate caṇḍī māmavadhūya pādapatitaṃ jātānutāpeva sa //
yathā vā---- teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ kṣemaṃ bhadra kalindaśailatanayātīre latāveśmanām /
vicchinne smaratalpakalpanamṛducchedopayoge 'dhunā te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ //
locanam upāyacintanārthaṃ mauvaṃ, kimiti pādapatitamapi dayitamavadhūtavatyahamiti ca cintayā maunam /
caṇḍī kopanā /
etau ślokau nadīlatāvarṇanaparau tātparyeṇa purūravasa unmādākrāntasyoktirūpau /
teṣāmiti /
he bhadra ! teṣamiti ye mamaiva hṛdaye sthitāsteṣām /
gopavadhūnāṃ gopīnāṃ ye vilāsasuhṛdo narmasacivāsteṣām /
pracchannānurāgiṇīnāṃ hi nānyo narmasuhṛdbhavati /
rādhāyāśca sātiśayaṃ premasthānamityāha---rādhāsbhogānāṃ ye sākṣāddraṣṭāraḥ, kalindaśailatanayā yamunā tasyāstīre latāgṛhāṇāṃ kṣemaṃ kuśalamiti kākvā praśnaḥ /
evaṃ taṃ pṛṣṭvā gopadarśanaprabuddhasaṃskāra ālambanoddīpanavibhāvasmaramātprabuddharatibhāvamātmagatamautsukyagarbhaṃmāha dvārakāgato bhagavān kṛṣṇaḥ---smaratalpasya madanaśayyāyāḥ kalpanārthaṃ mṛdu sukumāraṃ kṛtvā yaśchedastroṭanaṃ sa evopayogaḥ sāphalyam /
atha ca smaratalpe yatkalpanaṃ klṝptiḥ sa eva mṛduḥ sukumāra utkṛṣṭaśchedopayogastroṭanaphalaṃ tasminvicchinne /
mayyanāsīne kā smaratalpakalpaneti /
bhāvaḥ /
ata eva parasparānurāganiścayagarbhamevāha---te jāna iti /
vākyārthasyātra karmatvam /
adhunā bālapriyā 'madhukṛtāṃ' mṛṅganāṃ 'śabdairvinā' śabdānāmabhāvena /
iyaṃ cintā maunamāśriteveti /
atra nāyikāyā maunaṃ dvedhā vyācaṣṭe---upāyetyādi /
upāyassaṅgamopāyaḥ /
teṣāmiti /
teṣāmityanubhūtāthakamityāha----ya ityādi /
gopeti gopadarśanena prabuddhā udbuddhāḥ saṃskārāḥ latāveśmādyanubhavajanitāḥ saṃskārā yasya saḥ /
prabuddyetyāditrayamāhetikriyāviśeṣaṇam /
'prabuddharatibhāva' it ca pāṭhaḥ /
ratibhāvaḥ gopīviṣayakaḥ /
kalpanārthamiti /
nirmāṇārthamityarthaḥ /
mṛdukṛtveti /
mṛdutvāddhetorityarthaḥ /
arthāntaraṃ cāha---atha ceti /
smaratatpa iti /
uttarīyādikṛta iti bhāvaḥ /
kḷptiriti /
vikiraṇamityarthaḥ /
sukumāra ityasyaiva vivaraṇam---utkṛṣṭa iti /
vicchinnatvamupapādayati----mayīti /
ata eva kathitopayogavicchedādeva /
paraspareti /
svasya gopīnāṃ ca yaḥ ityevamādau viṣaye 'cetanānāṃ vākyārthībhāve 'pi cetanavastuvṛttāntayojanāstyeva /
atha yatra cetanavastuvṛttāntayojanāsti tatra rasādiralaṅkāraḥ /
tadevaṃ satyupamādayo nirviṣayāḥ praviralaviṣayā vā syuḥ /
yasmānnāstyevāsāvacetanavastuttānto yatra cetanavastuvṛttāntayojanānāstyantato vibhāvatvena /
locanam jaraṭhībhavantīti /
mayi tu sannihite 'navaratakathitopayogānneme jarājīrṇatākhilīkāraṃ kadācidavāpnuvantīti bhāvaḥ /
vigalantī nīlā tviḍyeṣāmityanena katipayakālaproṣitasyāpyautsukyanirbharatvaṃ dhvanitam /
evamātmagateyamuktiryadi vā gopaṃ pratyeva saṃpradhāraṇoktiḥ /
bahubhirudāharaṇermahato bhūyasaḥ prabandhasyeti yaduktaṃ tatsūcitam /
athetyādi /
nīrasatvamatra mā bhūdityabhiprāyeṇeti śeṣaḥ /
nanu yatra cetanavṛttasya sarvathā nānupraveśaḥ sa upamāderviṣayo bhaviṣyatītyāśaṅkyāha--yasmādityādi /
antata iti /
stambhapulalakādyacetanamapi varṇyamānamanubhāvatvāccetanamākṣipatyeva tāvat, kimatrocyate /
atijaḍo 'pi candrodyānaprabhṛtiḥ svaviśrānto 'pi varṇyamāno 'vaśyaṃ cittavṛttivibhāvatāṃ tyaktvā bālapriyā parasparālambano 'nurāgaḥ tanniścayagarbhamevetyarthaḥ /
tanniścayābhāve vakṣyamāṇamanupaṃpannaṃ bhavet gopīnāṃ puruṣāntararamaṇe tadupayogasambhavāditi /
bhāvaḥ /
te ityasya latāveśmasambandhina ityarthaḥ /
jaraṭhībhavanti jīrṇībhavantītyanena gamyamāha---mayītyādi /
anavarateti /
anavarato yaḥ kathitopayogaḥ pūrvoktopayogaḥ tasya yogāt /
nema iti /
ime pallavāḥ /
jareti /
jarājīrmatayā yaḥ khilīkāraḥ vaivarṇyadirūpastam /
vigaladiti śatṛpratyayena gamyamāha---katipayeti /
proṣitasyeti /
bhagavata iti śeṣaḥ /
autsukyeti /
autsukyamutkaṇṭhā didṛkṣā vā /
udāharamatrayapradarśanaphalamāha---bahubhirityādi /
bahubhiḥ tribhiḥ /
udāharaṇaiḥ tatsūcitamiti sambandhaḥ /
mahata iti vṛttisthasyānuvādaḥ /
tasya vyākhyānam---bhūyasa iti /
vṛttāvathetyasya yadītyarthaḥ /
tatra rasādiralaṅkāro yadīti yojanā /
atrābhiprāyaṃ pūraṇena darśayati---nīrasatvamiti /
yasmādityādigranthamavatārayati---nanviti /
'yatrāntato vibhāvatvena cetanavastuvṛttāntayojanā nāsti asāvacetanavastuvṛttānto nāstī'ti vṛttānvayaḥ /
antato vibāvatvena yojaneti vṛttābuktaṃ, tadabhiprāyamāha---stambhetyādi /
varṇyamānamacetanamapi stambhapulakādīti yojanā /
cetanamākṣipatyeva cittavṛttiviśeṣagamakatvena cetanagamakaṃ bhavatyeva /
tāvaditi sampratipattau /
kimatrocyata iti /
anubhāvasya bhāvagamakatāyāḥ prasiddhatvādatra na kiñjidvaktavyamityarthaḥ /
vibhāvatvena yojanāṃ vivṛṇoti----atijaḍa ityādi /
'varṇyamānaḥ svaviśrānto 'pi candrodyānaprabhṛtiri'ti sambandhaḥ /
svaviśrāntaḥ vācyārthabodhena svasmin paryavasitaḥ /
citeti /
cittavṛttiviśeṣasya tasmādaṅgatvena ca rasādīnāmalaṅkāratā /
yaḥ punaraṅgī raso bhāvo vā sarvākāramalaṅkāryaḥ sa dhvanerātmeti /
kiñci---

_________________________________________________________


tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ /
aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat // DhvK_2.6 //


__________


tamarthamavalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ /
aṅgāśritāstvalaṅkārā mantavyāḥ kaṭakādivat // 6 //

yetamarthaṃ rasādilakṣaṇamaṅginaṃ santamavalambante te gumāḥ śauryādivat /
vācyavācakalakṣaṇānyaṅgāni ye punastadāśritāste 'laṅkārā mantavyāḥ kaṭakādivat /
locanam kāvye 'nākhyeya eva syāt; śāstretihāsayorapi vā /
evaṃ paramataṃ dūṣayitvā svamatameva pratyāmnāyenopasaṃharati--tasmāditi /
yataḥ parokto viṣayavibhāgo na yukta ityarthaḥ /
bhāvo veti vāgrahaṇāttadābhāsatatpraśamādayaḥ /
sarvākāramiti kriyāviśeṣaṇam /
tena sarvaprakāramityarthaḥ /
alaṅkārya iti /
ata eva nālaṅkāra iti bhāvaḥ // 5 //

alaṅkāryavyatiriktaścālaṅkāro 'bhyupagantavyaḥ, loke tathā siddhatvāt, yathā guṇivyatirikto guṇaḥ /
guṇālaṅkāravyavahāraśca guṇinyalaṅkārye ca sati yuktaḥ /
sa cārasmatpakṣa evopapanna ityabhiprāyadvayenāha---kiñcetyādi /
na kevalametāvadyuktijātaṃ rasasyāṅgitve, yāvadanyadapīti samuccayārthaḥ /
kārikāpyabhiprāyadvayenaiva yojyā /
kevalaṃ prathamābhiprāye prathamaṃ kārikārdhaṃ dṛṣṭāntābhiprāyeṇa vyākhyeyam /
evaṃ vṛttigrantho 'pi yojyaḥ // 6 //

bālapriyā uddīpanavibhāvatāmityarthaḥ /
śāstreti /
anākhyeya ityanuṣajyate /
na hi tadasti vastu yanna kiñjiccittavṛttiviśeṣamudbodhayatīti bhāvaḥ /
pratyāmnāyena uktasyaiva punaḥ kathanena /
āmnāyapadena vedavadasya prāmāṇyaṃ dyotyate /
vāgrahaṇāditi /
gṛhyanta iti śeṣaḥ /
alaṅkārya ityaktyā gamyāmāha---ata eveti // 5 //

'kiñce'tyādigranthamavatārayati----alaṅkāryetyādi /
abhiprāyāntaraṃ cāha---guṇeti /
sa ceti /
guṇālaṅkāravyavahāraścetyarthaḥ /
kiñcetyasyārthamāha---netyādi /
yuktijātaṃ yuktisamūhaḥ /
abhiprāyadvayeneti /
ukteneti bhāvaḥ /
yojanāṃ darśayati---kevalamityādi /
prathamābhiprāyaiti /
alaṅkāryavyatiriktaścālaṅkāro 'bhyupagantavya ityabhiprāya ityarthaḥ /
prathamaṃ kārikārdhamiti /
tamarthamityādyardhamityarthaḥ /
dṛṣṭānteti /
yatā guṇivyatirikto guṇa iti dṛṣṭāntetyarthaḥ /
dvitīyābhiprāyastu pūrvottarārdhābhyāṃ gamya iti bhāvaḥ /
vṛttau tamarthamityasya vivaṇaṃ---'rasādilakṣaṇam' iti /
'aṅginaṃ santa'miti tadviśeṣaṇamaṅgībhūtamityarthaḥ /
śauryādivaditi dṛṣṭānto gamyaḥ /
'tadāśritā' iti /
aṅgāśritā ityarthaḥ // 6 //

tathā ca---

_________________________________________________________


śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ /
tan-mayaṃ kāvyam āśritya mādhuryaṃ pratitiṣṭhati // DhvK_2.7 //


__________


śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ /
tanmayaṃ kāvyamāśritya mādhuryaṃ pratitiṣṭhati // 7 //

locanam nanuśabdārthayormādhuryādayo guṇāḥ, tatkathamuktaṃ rasādikamaṅginaṃ guṇā āśritā ityāśaṅkyāha--tatā cetyadi /
tena vakṣyamāṇena buddhitthena parihāraprakāreṇopapadyate caitadityarthaḥ /
śṛṅgāra eveti /
madhura ityatra hetumāha--paraḥ prahlādana iti /
ratau hi samastadevatiryaṅnarādijātiṣvavicchinnaiva vāsanāsta iti na kaścittatra tādṛgyo na hṛdayasaṃvādamayaḥ, yaterapi hi taccamatkāro 'styeva /
ata eva madhura ityuktam /
madhuro hi śarkarādiraso vivekino 'vivekināṃ v svasthasyāturasya vā jhaṭiti rasanānipatitastāvadabhilaṣaṇīya eva bhavati /
tanmayamiti /
sa śṛṅgāra ātmatvena prakṛto yatra vyaṅgyatayā /
kāvyamiti /
śabdārthāvityarthaḥ /
pratitiṣṭhatīti /
pratiṣṭhāṃ gacchatīti yāvat /
bālapriyā 'tathāce'tyādigranthamavatārayati----nanvityādi /
śabdārthayorityādi /
tathaiva prācīnairuktatvāditi bhāvaḥ /
tathācetyetatprakṛtānuguṇyena vyācaṣṭe---tenetyādi /
kārikāṃ vyācaṣṭe---madhura ityādi /
madhuraḥ mādhuryākhyaguṇaviśiṣṭaḥ /
hetumiti /
jñāpakamityarthaḥ /
paraprahlādanatvamupapādayati---ratāvityādi /
ratau jāyamānāyāmiti śeṣaḥ /
vāsaneti /
saṃskārāparaparyāyā sūkṣmāvasthetyarthaḥ /
itīti hetau /
netyādi /
tatra ratau /
hṛdayasaṃvādamayaḥ prācuryeṇa hṛdayasaṃvādaśālī /
yastatra hṛdayasaṃvādamayo na tādṛkkaścinnetyanvayaḥ /
sarveṣāṃ ratau hṛdayasaṃvādo bhavatītyarthaḥ /
taccamatkāra iti /
ratau hṛdayasaṃvāda ityarthaḥ /
avatārikoktaṃ yojayati--ata ityādi /
uktaṃ dṛṣṭāntena viśadayati---madhuro hītyādi /
kārikāyāṃ madhura ityādinā ayamartho 'pi dṛṣṭāntavidhayā vivakṣita iti bhāvaḥ /
vivekino 'vivekino veti /
sarvasyaivetyarthaḥ /
abhilaṣaṇīya eveti /
prahlādana eveti bhāvaḥ /
tanmayamityatra "tatprakṛtavacane mayaḍi"ti sūtreṇa mayaḍiti vyācaṣṭe--sa ityādi /
ātmatvenetyasyopapādakaṃ---vyaṅgyatayeti /
locanam etaduktaṃ bhavati--vastuto mādhuryaṃ nāma śṛṅgārāde rasasyaiva guṇaḥ /
tanmadhurarasābhivyañjakayoḥ bālapriyā kārikābhāvārthamāha---etaduktamityādi /
śṛṅgārāderityādipadena karuṇasya saṅgrahaḥ /
taditi /
mādhuryamityarthaḥ /
upacaritaṃ sākṣātsambandhenāropitam /
phalitamāha---madhuretyādi /
śṛṅgāra eva rasāntarāpekṣayā madhuraḥ prahlādahetutvāt /
tatprakāśanaparaśabdārthatayā kāvyasya sa mādhuryalakṣaṇo guṇāḥ /
śravyatvaṃ punarojaso 'pi sādhāraṇamiti /


_________________________________________________________


śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat /
mādhuryam ārdratāṃ yāti yatas tatrādhikaṃ manaḥ // DhvK_2.8 //


__________


śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat /
mādhuryamārdratāṃ yāti yatastatrādhikaṃ manaḥ // 8 //

locanam vyañjakayoḥ śabdārthayorupacaritaṃ madhuraśṛṅgārarasābhivyaktisamarthatā śabdārthayormādhuryamiti hi lakṣaṇam /
tasmādyuktamuktaṃ 'tamartham' ityādi /
kārikārthaṃ vṛttyāha--śṛṅgāra iti /
nanu 'śravyaṃ nātisamastārthaśabdaṃ madhuramiṣyate'iti mādhuryasya lakṣaṇam /
netyāha--śravyatvamiti /
sarvaṃ lakṣaṇamupalakṣitam /
ojaso 'pīti /
'yo yaḥ śastraṃ' ityatra hi śravyatvamasamastatvaṃ cāstyeveti bhāvaḥ // 7 //

sambhoga śṛṅgārānmadurataro vipralambhaḥ, tato 'pi madhuratamaḥ karuma iti tadabhivyañjanakauśalaṃ śabdārthayorbhadhurataratvaṃ madhuratamatvaṃ cetyabhiprāyeṇāha--śṛṅgāra ityādi /
karuṇeceti caśabdaḥ kramamāha /
prakarṣavaditi /
uttarottaraṃ taratamayogeneti bhāvaḥ /
ārdratāmiti /
sahṛdayasya cetaḥ svābhāvikamanāviṣṭatvātmakaṃ kāṭhinyaṃ krodhādidoptarūpatvaṃ bālapriyā śṛṅgāreti /
śṛṅgārādītyarthaḥ /
lakṣaṇamiti /
svarūpamityarthaḥ /
anena 'tatprakāśane'tyādi vṛtyartho darśitaḥ /
vṛttau 'rasāntarāpekṣayā prahlādahetutvādi'ti sambandhaḥ /
locane--nanvityādi /
nātisamastārthaśabdaṃ madhuramiti /
kāvyamiti śeṣaḥ /
itīti /
iti bhāmahoktamityarthaḥ /
lakṣaṇamiti /
śravyatvādighaṭitalakṣaṇamityarthaḥ /
etadantaḥ śaṅkāgranthaḥ /
netyāheti /
uktamativyāptyā lakṣaṇaṃ na bhavatītyāhetyarthaḥ /
sarvamiti /
śravyamityādinoktaṃ sarvamityarthaḥ /
ojasa iti /
ojasvinaḥ kāvyasyetyarthaḥ /
tadudāhṛtyātivyāptiṃ darśayati--yo ya ityādi /
padyamidaṃ vṛttāvudāhariṣyate //7//

avatārayati--sambhogetyādi /
itīti hetau /
tadabhītyādi /
tatpadena madhuratarasya madhuratamasya ca rasasya parāmarśaḥ /
kramamāheti /
tathā ca kramema prakarṣavadityarthaḥ /
tamevāha---uttarottaramiti /
ārdratāmetītyetadvyācaṣṭe---sahṛdayasyetyādi /
'cetastyajatī'ti sambandhaḥ /
svābhāvikaṃ kāṭhinyamiti /
yathoktaṃ bhaktirasāyane---"cittadravyaṃ tu kaṭhinaṃ svabhāvādi'ti /
krodhādīti /
krodhādyāhitaṃ dīptatvamityarthaḥ /
vipralambhaśṛṅgārakarumayostu māduryameva prakarṣavat /
sahṛdayahṛdayāvarjanātiśayanimittvāditi /


_________________________________________________________


raudrādayo rasā dīptyā lakṣyante kāvya-vartinaḥ /
tad-vyakti-hetū śabdārthāv āśrityaujo vyavasthitam // DhvK_2.9 //


__________


raudrādayo rasā dīptyā lakṣyante kāvyavartinaḥ /
tadvyaktihetū śabdārthāvāśrityojo vyavasthitam // 9 //

raudrādayo hi rasāḥ parāṃ dīptimujjavalatāṃ janayantīti lakṣaṇayā ta locanam vismayahāsādirāgitvaṃ ca tyajatītyarthaḥ /
adhikamiti /
krameṇetyāśayaḥ tena karuṇe 'pi sarvathaiva cittaṃ dravatītyuktaṃ bhavati /
nanu karuṇe 'pi yadi madhurimāsti, tarhi pūrvakārikāyāṃ śṛṅgāra evetyevakāraḥ kimarthaḥ /
ucyate---
nānena rasāntaraṃ vyavacchidyate; api tvātmabhūtasya rasasyaiva paramārthato guṇā mādhuryādayaḥ, upacāreṇa tu śabdārthayorityevakāreṇa dyotyate /
vṛttyārthamāha---vipralambheti // 8 //

raudretyāgadi /
ādiśabdaḥ prakāre /
tena vīrādbhutayorapi grahaṇam /
dīptiḥ pratipatturhṛdaye vikāsavistāraprajvalanasvabhāvā /
sā ca mukhyatayā ojaśśabdavācyā /
bālapriyā vismayeti /
rāgitvaṃ rūṣitatvaṃ vismayahāsādyāhitaṃ vikṣepamityarthaḥ /
tyajatīti /
tathā cārdratā nā cittasya śṛṅgārādicarvaṇājanyaḥ kāṭhinyādiparityāgaḥ, tena drutyākhyo vṛttiviśeṣo veti bhāvaḥ /
spaṣṭamidaṃ kāvyapradīpodyote /
krameṇeti /
ārdratāyāḥ krameṇādhikyamiti bhāvaḥ /
sarvathaiva atyadhikameva /
kimartha iti /
kiṃśabdaḥ praśne /
kaḥ artho yasya saḥ /
anyayogavyavacchedarūpārthasya bādhāditi bhāvaḥ /
prativakti---ucyata ityādi /
evakāraśśabdatadarthavyavacchedapara iti bhāvaḥ /
vṛttau 'prakarṣavadeve'ti yojanā // 8 //

prakāra iti /
sādṛśya ityarthaḥ, na tu prāthamye /
raudrānantaraṃ virādereva pāṭha ityatrāniyamāditi bhāvaḥ /
vīrādbhutayoriti /
yadyatrādipadenādbhutaṃ gṛhyate, tadā tasya dīptijanakatvena 'krodhādidīptarūpatvaṃ vismayahāsādī'ti pūrvagranthe krodhādītyādipadena vismayasya grāhyatvātpunarvismayetyuktirasaṅgatā syādato 'tra vīrabībhatsayoriti pāṭhena bhāvyam /
uttataratra " hāsyabhayānakabībhatsaśānteṣvi"tyatra "bībhatse 'pyevami"tyatra ca bībhatsapadasthāne adbhatapadaṃ ca paṭhanīyaṃ, tathā sati kāvyaprakāśādisaṃvādo 'pi bhavati /
tatra śānte mādhuryamātrakathanaṃ matāntarābhiprāyeṇa yojyamiti pratibhāti /
vikāseti /
vikāsarūpo yo vistāraḥ tadrūpaṃ yatprajvalanaṃ tatsvabhāva tatsvarūpā dīptirnāma tathāvidhā eva dīptirityucyate /
tatprakāśanaparaḥ śabdo dīrghasamāsaracanālaṅkṛtaṃ vākyam /
locanam tadāsvādamayā raudrādyāḥ, tayā dīptyā āsvādaviśeṣātmikayā kāryarūpayā lakṣyante rasāntarātpṛthaktayā /
tena kāraṇe kāryopacārādraudrādirevaujaḥśabdavācyaḥ /
tato lakṣitalakṣaṇayā tatprakāśanaparaḥ śabdo dīrghasamāsaracanavākyarūpo 'pi dīptirityucyate /
yathā bālapriyā kāciccittavṛttirityarthaḥ /
sā cetyādi /
"ojo dīptā" vityamaraḥ /
tadāsvādamayā iti /
dīptirūpacittavṛttijanakā ityarthaḥ /
āsvādaviśeṣātmikayeti /
cittavṛttiviśeṣarūpayetyarthaḥ /
kāryarūpayeti /
raudrādirasacarvaṇājanyayetyarthaḥ /
lakṣyanta iti /
jñāyanta ityarthaḥ /
pūrayati---raseti /
pṛthaktayā bhinnatvena /
'kāraṇe kāryopacārādeva raudrādirojaḥśabdavācya' iti yojanā /
evakāro 'rpyarthako vā /
ojasvikāvyamityādivyavahārasthamojaḥpadaṃ lakṣaṇayā raudrādyarthakamityarthaḥ /
anena raudrādaya ityādivṛttigrantho vivṛtaḥ /
vṛttau 'laśaṇayaive'ti yojanā /
dīptirityucyanta ityatra dīptiśabda ojaḥpadopalakṣakaḥ /
tatprakāśaneti /
raudrādiprakāśanetyarthaḥ kārikottarārdhavyākhyārūpametadādivṛttigranthaṃ vivṛṇoti--tata ityādi /
lakṣaṇāyā dīptirityujyata iti padānāmanuṣaṅgaṃ manasikṛtyāha--lakṣitalakṣiṇayetyādi /
lakṣitenārthena lakṣaṇā lakṣita lakṣaṇeti kecit /
śakyārthasya paramparāsambandho lakṣitalakṣaṇetyapare /
tatprakāśanaparaḥ śabda ityasyaiva viviraṇaṃ dīrghetyādīti sphuṭīkartumāha--dīrgheti /
dīptirityucyata iti yathā---- cañcadbhujabhramitacaṇḍagadābhidhāta-- sañcūrṇitoruyugalasya suyodhanasya /
styānāvabaddhadhanaśoṇitaśomapāṇi-- ruttaṃsayiṣyati kacāṃstava devi bhīmaḥ //
locanam 'cañcadi'tyādi /
tatprakāśanaparaścārthaḥ prasannairgamakairvācakairabhidhīyamānaḥ samāsānapekṣyapi dīptirityucyate /
yathā-'yo yaḥ' ityādi /
cañcaditi /
cañcadbhyāṃ vegādāvartamānābhyāṃ bhujābhyāṃ bhramitā yeyaṃ caṇḍā dāruṇā gadā tayā yo 'bhitaḥ sarvata ūrvorghātastena samyak cūrṇitaṃ punaranutthānopahataṃ kṛtamūruyugalaṃ yugapadevorudvayaṃ yasya taṃ suyodhanamanādṛtyaiva styānenāśyānatayā na tu kālāntaraśuṣkatayāvabaddhaṃ hastābhyāmavigaladrūpamatyantamābhyantaratayā ghanaṃ na tu rasamātrasvabhāvaṃ yaccheṇitaṃ rudhiraṃ tena śoṇau lohitau pāṇī yasya saḥ /
ata eva sa bhīmaḥ kātaratrāsadāyī /
taveti /
yasyāstattadapamānajātaṃ kṛtaṃ devyanucitamapi tasyāstava kacānuttaṃsayiṣyatyuttaṃsavataḥ kariṣyati, veṇītvamapaharan karavicyutaśoṇitaśakalairlohitakusumāpīḍeneva yojayiṣyatītyutprekṣā /
devītyanena kulakalatrakhilīkārasmaramakāriṇā krodhasyaivoddīpanavibhāvatvaṃ kṛtamiti nātra śṛṅgāraśaṅkā kartavyā /
suyodhanasya cānādaraṇaṃ dvitīyagadāghātadānādyanudyamaḥ /
saca sañcūrṇitorutvādeva /
styānagrahaṇena draupadīmanyuprakṣālane tvarā sūcitā /
samāsena ca santatavegavahanasvabhāvāt bālapriyā dīptipadamojaḥpadopalakṣakam /
'prasannai'rityasya vyākhyānam--gamakairiti /
jhaṭityarthabodhakairityarthaḥ /
suyodhanasyeti "ṣaṣṭhī cānādara" ityanena ṣaṣṭhītyāha---suyodhanamanādṛtyeti /
styānenetyasya vivaraṇam---āśyānatayeti /
ghanībhāvenetyarthaḥ /
na tvityādi /
kālāntaraśuṣkatayāpyavabaddhaṃ bhavati tathā netyarthaḥ /
avabaddhamityasya vyākhyānam---hastābhyāmityādi /
atyantamityādi /
atyantābhyantaratvamatra ghanatvamityarthaḥ /
kātareti /
kātaro bhīruḥ /
devyanucitamapyavamānajātamityanvayaḥ /
devyāḥ kṛtābhiṣekāyā anucitaṃ devyanucitam /
uttaṃsavata iti /
uttaṃsaḥ śekharaḥ /
kareti /
karādvicyutaiḥ galitaiḥ śoṇitaśakalaiḥ raktaśakalaiḥ /
lohitakusumeti /
raktapuṣpetyarthaḥ /
utprekṣeti sūcitetyasyāpakarṣaḥ /
kuleti /
khilīkāro 'pakāro suyodhanapreritaduśśāsanakartṛkakeśākarṣaṇādiḥ /
tvareti /
bhīmasenatvaretyarthaḥ /
sūciteti /
styānāvasthāyāmeva uttaṃsīkaraṇodyamāditi bhāvaḥ /
atra samāsa ojovyañjaka iti darśayati---samāsenetyādi /
samāsena cañjadityādinā /
santatavegetyādi /
samāsasya tatprakāśanaparaścārtho 'napekṣitadīrghasamāsaracanaḥ prasannavācakābhidheyaḥ /
yathā---- yo yaḥ śastraṃ bibhirti svabhujagurumadaḥ pāṇḍavīnāṃ camunāṃ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā /
yo yastatkarmasākṣī carati mayi raṇe yaśca yaśca pratīpaḥ krodhāndhastasya tasya svayamapi jagatāmantakasyāntako 'ham //
ityādau dvayorojastvam /
locanam tāvatyeva madhye viśrāntimalabhamānā cūrṇitorudvayasuyodhanānādaraṇaparyantā pratītirektvenaiva /
bhavatītyauddhatyasya paraṃ paripoṣikā /
anye tusuyodhanasya sambandhi yatstyānā vabaddhaṃ ghanaṃ śoṇitaṃ tena śoṇapāṇiriti vyācakṣte /
ya iti /
svabhujayorgururbhado yasya camunāṃ madhye 'rjunādirityarthaḥ /
pāñcālarājaputrema dhṛṣṭadyumnena droṇasya vyāpādanāttatkulaṃ pratyadhikaḥ krodhāveśo 'śvatthāmnaḥ /
tatkarmasākṣīti kaṇaprabhṛtiḥ /
rame saṅkagrāme yaḥ pratīpaṃ pratikūlaṃ kṛtvāste sa evaṃ vidho yadi sakalajagadantako bhavati tasyāpyahamantakaḥ kimutānyasya manuṣyasya devasya bālapriyā drutaṃ sasaṃhitamuccaritatvenāvicchinnavegaśālitvādityarthaḥ /
tāvatyeveti /
pratītiviśeṣaṇaṃ vegavatyevetyarthaḥ /
cūrṇitetyādi /
gadābhramamaprabhṛti tadanādaraṇaparyantārthaviṣiyiketyarthaḥ /
pratītiriti /
sahṛdayapratītirityarthaḥ /
ekatve va bhavatīti /
ekaiva bhavatītyarthaḥ /
ekaghana iva bhātīti ca pāṭhaḥ auddhatyasyeti /
vaktṛgatadhīroddhatatvasyetyarthaḥ /
bhīmagatakrodhasyeti yāvat /
kecittu suyodhanasyeti śeṣe ṣaṣṭhī, śoṇitamityanenāsya sambandha ityāhuḥ tanmatamāha---anye tviti /
caratīti laḍantamiti kṛtvā vyācaṣṭe---ācaratīti /
karotītyarthaḥ /
tatsaptamyantaśatrantamiti kṛtvāha---yadveti /
tasyāpītyapiśabdārthamāha--kimutetyādi /
vṛttāvanapekṣitadīrghasamāsaracanaḥ prasannavācakābhidheyo 'rthaśca tatprakāśanapara

_________________________________________________________


samarpakatvaṃ kāvyasya yat tu sarva-rasān prati /
sa prasādo guṇo jñeyaḥ sarva-sādhāraṇa-kriyaḥ // DhvK_2.10 //


__________


samarpakatvaṃ kāvyasya yattu sarvarasān prati /
sa prasādo guṇo jñeyaḥ sarvasādhāraṇakriyāḥ // 10 //

locanam vā /
atra pṛthagbhūtaireva kramādvimṛśyamānairarthaiḥ padātpadaṃ krodhaḥ parāṃ dhārāmāśrita ityasamastataiva dīptinibandhanam /
evaṃ mādhuryadīptī parasparapratidvandvitayā sthite śṛṅgārādiraudrādigate iti pradarśayatā tatsamāveśavaicitryaṃ hāsyabhayānakabībhatsaśānteṣu darśitam /
hāsyasya śṛṅgārāṅgatayā mādhuryaṃ prakṛṣṭaṃ vikāsadharmatayā caujo 'pi prakṛṣṭamiti sāmyaṃ dvayoḥ /
bhayānakasya magnacittavṛttisvabhāvatve 'pi vibhāvasya dīptatayā ojaḥ prakṛṣṭaṃ māghuryamalpam /
bībhatse 'pyevam /
śānte tu vibhāvavaicitryātkadācidojaḥ prakṛṣṭaṃ kadācinmādhuryamiti vibhāgaḥ //9//

samarpaktvaṃ samyagarpaktvaṃ hṛdayasaṃvādena pratipattṝn prati svātmāveśena vyāpārakatvaṃ jhaṭiti śuṣkakāṣṭhāgnidṛṣṭāntena /
akaluṣodakadṛṣṭantena ca tadakāluṣyaṃ prasannatvaṃ bālapriyā iti yojanā /
etadudāharaṇe yojayati---atretyādi /
pṛthagbhūtairiti /
bhinnabhinnapadabodhyairityarthaḥ /
kramāditi /
kramema krameṇetyarthaḥ, viramya viramyeti yāvat /
vimṛśyamānairarthairiti /
vaktrā tattatprakārema vicāryamāṇairarthairityarthaḥ /
krodha iti /
vaktṛgatakrodha ityarthaḥ /
dhārāmiti /
koṭimityarthaḥ /
dīptimiti pāṭhe prakāśamityarthaḥ /
āśrita iti /
sahṛdayānāṃ bhātīti śeṣaḥ /
asamastateti /
padānāṃ samāsābhāvo 'lpasamāsaścetyarthaḥ /
dīptinibandhanamiti /
ojovyañjakamityarthaḥ /
prasaṅgādāha---evamityādi /
mādhuryadīptī iti /
mādhuryaujasī ityarthaḥ /
paraspareti /
mithovirodhitayetyarthaḥ /
śṛṅgārādīti /
yathāsaṃkhyaṃ bodhyam /
tatsamāveśeti /
mādhuryaujasmamāveśetyarthaḥ /
uktamupapādayati---hāsyasyetyādi /
śṛṅgārāṅgatayeti /
śṛṅgāravibhāvādiprabhavatvasya vikāsadhramatayeti vīrādiprabhavatvasya ca upalakṣaṇam // 9 //

samarpakatvamityādi /
kāvyasya sarvarasān prati sarvarasānām /
samarpakatvaṃ tu yat pratipattṛhṛdaye sarvarasakarmakaṃ jhaṭiti yadarpaṇaṃ vyāpanarūpaṃ tatkartṛtvaṃ tu yaditi yāvat /
saḥ sarvasādhāraṇī kriyā vartanarūpā yasya saḥ /
prasādo guṇo jñeya' iti kārikārthaḥ /
etamarthaṃ vivṛṇoti---samarpakatvamityādi /
hṛdayasaṃvādenetyāveśe hetuḥ /
pratipattṝniti /
taddhṛdayānītyarthaḥ /
svātmeti /
svasvarūpetyarthaḥ /
sarvarasānāmityasyātrāpakarṣaḥ /
jhaṭiti vyāpakatvamiti sambandhaḥ /
atra dṛṣṭantamāha---śuṣketyādi /
yathā śuṣkakāṣṭhamagriḥ, yathā vā akaluṣaṃ svacchaṃ vastrādi udakaṃ jhaṭiti vyāpnoti tathetyarthaḥ /
tadakāluṣyamiti /
jhaṭiti svātmāveśena vyāpakatvarūpaṃ svacchatvamityarthaḥ /
prasādastu svacchatā śabdārthayoḥ /
sa ca sarvarasasādhāraṇo guṇaḥ sarvaracanāsādhāraṇaśca vyaṅgyārthāpekṣayaiva mukhyatayā vyavasthito mantavyaḥ /
locanam nāma sarvarasānāṃ guṇaḥ /
upacārāttu tathāvidhe vyaṅgye 'rthe yacchabdārthayoḥ samarpaktvaṃ tadapi prasādaḥ /
tameva vyācaṣṭe---prasādeti /
nanu rasagato gumastatkathaṃ śabdārthayoḥ svacchatetyāśaṅkyāha---sa ceti /
caśabdo 'vadhāraṇe /
sarvarasasādhāraṇa eva guṇaḥ /
sa eva ca guṇa evaṃvidhaḥ /
sarvāyeyaṃ racanā śabdagatā cārthagatā ca samastā cāsamastā ca tatra sādhāramaḥ /
mukhyatayeti /
arthasya tāvatsamarpaktvaṃ vyaṅgyaṃ pratyeva sambhavati nānyathā /
śabdasyāpi svavācyārpaktvaṃ nāma kiyadalaukikaṃ yena gumaḥ syāditi bhāvaḥ /
evaṃ mādhuryaujaḥprasādā eva trayo guṇā upapannā bhāmahābhiprāyeṇa /
te ca pratipattrāsvādamayā mukhyatayā tata āsvādye upacaritā rase tatastadvyañjakayoḥ śabdārthayoriti tātparyam // 10 //

bālaprayā nanvevaṃ prasādo guṇaḥ kāvyaniṣṭhatvena kathamukta ityata āha---upacārādityādi /
tathāvidhe rasarūpe /
vyaṅgye 'rtha iti /
tadviṣayakamityarthaḥ /
samarpakatvaṃ jhaṭityarpakatvam /
taditi /
jhaṭiti rasādivyaṅgyārpakatvamityarthaḥ apīti samuccaye /
guṇa iti /
prasāda ityarthaḥ /
kathamiti /
śabdarthayoḥ svacchatvaṃ kathaṃ prakādo bhavatītyarthaḥ /
saḥ sarvarasasādhāraṇa eva guṇaḥ, sa eva sarvarasasādhāraṇo guṇa iti dvedhāvadhāraṇamatretyāha---sarvetyādi /
atrādyainaivakāreṇa śabdārthasādhāraṇyasya, dvitīyena mādhuryaujasośca vyavacchedaḥ /
guṇa evaṃvidha iti /
sarvarasasādhāraṇo guṇa ityarthaḥ /
sarvaracanetyādikaṃ vyācaṣṭe---sarvetyādi /
vṛttau 'vyaṅgyārthe'tyādi /
sa ityanuṣaṅgaḥ /
etadupapādayati---arthasyetyādi /
arthasya vācyārthasya /
tāvadityādi /
vācyārthagataṃ vyaṅgyasamarpaktvaṃ nāma kiyadalaukikamiti bhāvaḥ /
bhāva iti /
śabdārthayostattadarpakatvaṃ na guṇaḥ, kintu rasasyaiva svātmāveśena jhaṭiti sahṛdayahṛdayavyāpakatvamato mukhyatayā rasaniṣṭha eva prasādākhyo guṇaḥ, upacārāttu saśabdārthayorapīti bhāvārthaḥ /
upasaṃharati---evamityadi /
bhāmaheti /
"mādhuryamabhivāñchanta" ityādibhāsahavacanānurodhenetyarthaḥ /
te cetyādi /
te mādhuryaujaḥprasādā guṇāḥ /
pratipattrāsvādamayā iti /
pratipatturye drutidīptiprasādātmakacittavṛttiviśeṣarūpāsvādāḥ mukhyatayā tatsvarūpā ityarthaḥ /
te ca cittasthā iti bhāvaḥ /
tata ityādi /
tattadāsvādāḥ tattadrasacarvaṇājanyā ityāsvādyetattadrase te upacaritā ityarthaḥ /
tata ityādi /
upacaritā ityasyānuṣaṅgaḥ /
śabdārthayostattadrasacarvaṇāprayojakatvāditi bhāvaḥ // 10 //



_________________________________________________________


śruti-duṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvany-ātmany eva śṛṅgāre te heyā ity udāhṛtāḥ // DhvK_2.11 //


__________


śrutiduṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvanyātmanyena śṛṅgāre te heyā ityudāhṛtāḥ // 11 //

anityā doṣāśca ye śrutiduṣṭādayaḥ sūcitāste 'pi na vātye arthamātre, na ca vyaṅgye śṛṅgāvyatirekiṇi śṛṅgāre vā dhvaneranātmamūte /
kiṃ tarhi? dhvanyātmanyeva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ityudāhṛtāḥ /
anyathā hi teṣāmanityadoṣataiva na syāt /
evamayamasaṃlakṣyakramadṛyoto dhvanerātmā pradarśitaḥ sāmānyena /
locanam evamasmatpakṣa eva guṇālaṅkāravyavahāro vibhāgenopapadyata iti pradarśya nityānityadoṣavibhāgo 'pyasmatpakṣa eva saṅgacchata iti darśayitumāha---śrutiduṣṭādaya ityādi /
vāntādayo 'sabhyasmṛtihetavaḥ /
śrutiduṣṭā arthaduṣṭā vākyārthabalādaślīlārthapratipattikāriṇaḥ /
yathā---'chandrānveṣī mihāṃstabdho ghātāyaivopasarpati' iti /
kalpanāduṣṭāstu dvayoḥ padayoḥ kalpanayā /
yathā 'kuru rucim' ityatra kramavyatyase /
śrutikaṣṭastu adhākṣīt akṣotsīt tṛṇeḍhi ityādi /
śṛṅgāra ityucitarasopalakṣaṇārtham /
vīraśāntādbhutādāvapi teṣāṃ varjanāt /
sūcitā iti /
na tveṣāṃ viṣayavibhāgapradarśanenānityatvaṃ bālapriyā "śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭamityapi /
śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham" //
ityādinā bhāmahoktan śṛtidudhṭādidoṣān sodāharaṇān darśayati---vāntādayāsabhyetyādi /
'śrutiduṣṭāḥ asabhyasmṛtihetavo vāntādaya' iti sambandhaḥ /
śrutiduṣṭāḥ śrutiduṣṭatvarūpadoṣavantaḥ /
evamuttaratrāpi bodhyam /
kāriṇa iti /
śabdā iti śeṣaḥ /
chidreti rājavarṇanam /
parasya chidrānveṣī /
stabdhaḥ acañcalaḥ /
ghātāya pareṣāṃ vināśanāya /
atra puruṣaśepharūpāślīlārthasya pratītirbhavati /
kalpanayeti /
bhavantīti śeṣaḥ /
kramavyatyāsa iti /
ruciṅkuru iti parivartana ityarthaḥ /
ciṅkurnāma yonyantarvartyaṅkuraḥ /
adhākṣīdityādi /
tiḍantam /
śṛṅgāra itīti /
dhvanyātmanyeva śṛṅgāra ityatratyaṃ, śṛṅgārapadamityarthaḥ /
bhāvaṃ vivṛṇoti---na tvityādi /
bhinnavṛttādidoṣebhyaḥ viviktaṃ vyatyastam anityatvam /
eṣāṃ śrutiduṣṭādīnām /
viṣayavibhāgapradarśanena viṣayavibhāgaṃ pradarśya, na tu pradarśitamiti



_________________________________________________________


tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāś ca ye /
teṣāmānantyamanyonyasambandhaparikalpane // DhvK_2.12 //


__________


tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāśca ye /
teṣāmānantyamanyonyasambandhapirakalpane // 12 //

aṅgitā vyaṅgyo rasādirvivakṣitānyaparavācyasya dhvanereka ātmā ya uktastasyāṅganāṃ vācyavācakānupātināmalaṅkārāṇāṃ ye prabhedā niravadhayo ye ca svagatāstasyāṅgino 'rthasya rasabhāvatadābhāsatatpraśamalakṣaṇā vibhāvānubhāvavyabhicāripratipādanasahitā anantāḥ svāśrayāpekṣayā niḥ--- locanam bhinnavṛttādidoṣebhyo viviktaṃ pradarśitam /
nāpi guṇebhyo vyatiriktatvam /
bībhatsahāsyalaudrādau tveṣāmasmābhirupagamāt śṛṅgārādau ca varjanādanityatvaṃ ca doṣatvaṃ ca samarthitameveti /
bhāvaḥ // 12 //

aṅgānāmityalaṅkārāṇām /
svagatā iti /
ātmagatāḥ sambhogavipralambhādyā ātmīyagatā vibhāvādigatāsteṣāṃ loṣṭaprastāreṇāṅgāṅgibhāve kā gaṇaneti bhāvaḥ /
svāśrayaḥ strīpuṃsaprakṛtyaucityādiḥ /
parasparaṃ premṇā darśanamityupalakṣaṇaṃ sambhāṣaṇāderapi /
bālapriyā sambandhaḥ /
bhinnavṛttādidoṣā iva śrutiduṣṭādadoṣā api bhāmahādibhiruktāḥ, na tveṣāmanityatvamuktamityarthaḥ /
nāpi guṇebhyo vyatiriktatvamiti /
eṣamaguṇatvamapi noktamityarthaḥ /
samarthitameveti /
dhyanyātmanyevetyādigranthena sādhitamityarthaḥ /
vṛttau 'śṛṅgāre ve'tyādau 'na ce'tyasyānuṣaṅgaḥ /
'heyā ityudāhṛtā' ityasya 'te 'pi na vācye 'rthamātre' ityādivākyatrayeṇāpi sambandhaśca bodhyaḥ // 11 //

alaṅkārāṇāmiti /
alaṅkārāṇāṃ rasādyaṅgatvamevamupapāditaṃ kāvyapradīpodyote "ramaṇīyā apyarthāstucchaśabdenābhidhīyamānā na tathā camatkārāya ityanuprāsādayaḥ śabdadvārema rasādyupakārakāḥ, upamādayaśca rasādyabhivyañjakavibhāvādyarthotkarṣādhānadvāreṇa rasādyupaskārakā alaṅkārairāhitātiśayāścāsvādātiśayaṃ janayanti /
anubhūyate hi niralaṅkārātsālaṅkāre kaścanātiśayaḥ /
alaṅkārā hi vibhāvādyutkarṣayanto bahudhoddīpanāḥ kvacidanubhāvā api yathā nāyakādikṛtanāyikādivarṇana ityapyāhuri"ti /
'svagatā' ityatra svapadamātmaparamātmīyaparaṃ ceti vyācaṣṭe---ātmagatā ityādi /
ātmagatā ityasyaiva vivaraṇam----sambhogetyāda /
ātmīyagatā ityasya vibhāvādīti ca /
teṣāmiti /
bhedānāmityarthaḥ /
loṣṭaprastāreṇeti /
prastāro nāma vṛttaviśeṣasvarūpa jñāpakaḥ prakriyābhedaḥ /
"pāde sarvagurā"vityādinā vṛttaratnākare lakṣitaḥ, tadrītyā bhedānāṃ gaṇanamaśakyamityarthaḥ /
'svāśrayāpekṣaye'tyatra svāśrayapadaṃ vyācaṣṭe---strīti /
strīpuṃsarūpe ye prakṛtī tadaucityādītyarthaḥ /
parasparapremadarśanamityetadvyācaṣṭe---parasparamiti /
sīmāno viśeṣāsteṣāmanyonyasambandhandhaparikalpane kriyamāṇe kasyacidanyatamasyāpi rasasya prakārāḥ parisaṅkhyātuṃ na śakyante kimuta sarveṣām /
tathā hi śṛṅgārasyāṅginastāvadādyau dvau bhedau-sambhogo vipralambhaśca /
sambhogasya ca parasparapremadarśanasurataviharaṇādilakṣaṇāḥ prakārāḥ /
locanam surataṃ cātuḥṣaṣṭikamāliṅganādi /
viharaṇamudyānagamanam /
ādigrahaṇena jalakrīḍāpānakacandrodayakrīḍādī /
abhilāṣavipralambho dvayorapyanyonyajīvitasarbasvābhimānātmikāyāṃ ratāvutpannāyāmapi kutaściddhetoraprāptasamāgamatve mantavyaḥ /
yathā 'sukhayatīti kimucyata' ityaḥ prabhṛti vatsarājaratnāvalyoḥ, na tu pūrvaṃ ratnāvalyāḥ tadā hi bālapriyā 'vipralambhasyāpī'tyādigranthaṃ vivṛṇoti---abhilāṣavipralambha ityādi /
sukhayatīti kimucyata iti /
idaṃ ratnāvalīnāṭikāyāṃ vidūṣakaṃ prati vatsarājasya vacanam /
na tu pūrvaṃ ratnāvalyā iti /
ityata ityasyānuṣaṅgaḥ /
evadvacanātpūrvaṃ ratnāvalyā abhilāṣavipralambho naivetyarthaḥ /
etadvacanaśravaṇenaiva rājñaḥ svasminnanurāgasya ratnāvalyā niścayāditi bhāvaḥ /
etameva hetuṃ darśayannāha---udetyādi /
tadā pūrvakāle /
vipralambhasyāpyabhilāṣerṣyāvirahapravāsavipralambhādayaḥ /
teṣāṃ ca pratyekaṃ vibhāvānubhāvavyabhicāribhedaḥ /
teṣāṃ ci deśakālādyāśrayāvasthābheda iti svagatabhedāpekṣayaikasya tasyāparimeyatvam, kiṃ punaraṅgaprabhedakalpanāyām /
te hyaṅgaprabhedāḥ pratyekamaṅgiprabhedasambandhaparikalpane kriyamāṇe satyānantyamevopayānti /
locanam ratyabhāve kāmavasthāmātraṃ tart /
irṣyāvipralambhaḥ pramayakhaṇḍanādinā khaṇḍitayā saha /
virahavipralambhaḥ /
punaḥ khaṇḍitayā prasādyamānayāpi prasādamagṛhṇantyā tataḥ paścāttāpaparītatvena virahotkaṇṭhitayā saha mantavyaḥ /
pravāsavipralambhaḥ proṣitabhartṛkayā saheti vibhāgaḥ /
ādigrahamācchāpādikṛtaḥ vipralambha iva ca vipralambhaḥ /
vañcanāyāṃ hyabhilaṣito viṣayo na labhyate; evamatra /
teṣāṃ ceti /
ekatra sambhogādīnāmaparatra vibhāvādīnām /
āśrayo malayādiḥ mārutādīnāṃ vibhāvānāmiti yaducyate taddeśaśabdena gatārtham /
tasmādāśrayaḥ kāraṇam /
yathā mamaiva--- dayitayā grathitā sragiyaṃ mayā hṛdayadhāmani nityaniyojitā /
galati śuṣkatayāpi sudhārasaṃ virahadāharujāṃ parihārakam //
tasyeti śṛṅgārasya /
aṅgināṃ rasādīnāṃ prabhedastatsambandhakalpanetyarthaḥ /
bālapriyā ratyabhāva iti nimitte saptamī /
raterabhāvena hetunetyarthaḥ /
niścitaparasparādhiṣṭānā hi ratiḥ śṛṅgārasthāyī /
kāmāvasthāmātraṃ taditi /
ratnāvalīgatā ratiḥ abhilāṣarūpaivetyarthaḥ /
praṇayeti /
praṇayaḥ snehaḥ prārthanā vā /
khaṇḍitayeti /
khaṇḍitayā saheti sambandhaḥ /
prasādyamānayetyādi khaṇjitāviśeṣaṇam /
uktānāmabhilāṣādīnāṃ vañcanārthakavipralambhapadena vyavahāramupapāyati---vipralambha iveti /
vipralambhaśabdo gauma iti bhāvaḥ /
dvayoḥ sāmyamāha--vañcanāyāmityādi /
evamatreti /
tathā abhilāṣādāvityarthaḥ /
vṛttau 'teṣāṃ ca pratyekam' iti 'teṣāṃ ca deśe'tyubhayatra sthiteteṣāmiti pade krameṇa vivṛṇoti---ekatretyādi /
deśakālāśrayāvasthābheda ityatrāśrayapadasya keṣāñcidvyākhyānaṃ na yuktamityāha---āśraya ityādi /
tadityādi /
tathārthe sati paunaruktyaṃ syādityarthaḥ /
dayitayeti /
śuṣkatarāpīti ca pāṭhaḥ /
hṛdayatāpātiśayena śuṣkatvam /
sudhārasaṃ galati srāvayatītyatiśayoktiḥ /
atroddīpakatvena


_________________________________________________________


diṅmātraṃ tūcyate yena vyutpannānāṃ sa-cetasām /
buddhir āsāditālokā sarvatraiva bhaviṣyati // DhvK_2.13 //


__________


diṅmātraṃ tūcyate yena vyutpannānāṃ sacetasām /
buddhirāsāditālokā sarvatraiva bhaviṣyati // 13 //

diṅmātrakathanena hi vyutpannānāṃ sahṛdayānāmekatrāpi rasabhede sahālaṅkārairaṅgāṅgibhāvaparijñānādāsāditālokā buddhiḥ sarvatraiva bhaviṣyati /
tatra-----

_________________________________________________________


śṛṅgārasyāṅgino yatnād eka-rūpānubandhavān /
sarveṣv eva prabhedeṣu nānuprāsaḥ prakāśakaḥ // DhvK_2.14 //


__________


śṛṅgārasyāṅgino yatnādekarūpānubandhavān /
sarvoṣveva prabhedeṣu nānuprāsaḥ prakāśakaḥ // 14 //

aṅgino hi śṛṅgārasya ye uktaḥ /
prabhedāsteṣu sarveṣvekaprakārānubandhi tayā prabandhena pravṛtto 'nuprāso na vyañjakaḥ /
aṅgina ityanenāṅgabhūtasya śṛṅgārasyaikarūpānubandhanuprāsanibandhane kāmacāramāha /
dhvanyātmabhūte śṛṅgāre yamakādinibandhanam /
locanam yeneti /
diṅmātroktenetyarthaḥ /
sacetasāmiti /
mahākavitvaṃ sagṛdayatvaṃ ca prepsūnāmiti bhāvaḥ /
sarvatreti /
sarveṣu rasādiṣvāsādita āloko 'vagamaḥ samyagvyutpattiryayeti sambandhaḥ // 13 //

tatreti /
vaktavye diṅmātre satītyarthaḥ /
yatnāditi /
yatnataḥ kriyamāmatvāditi hetvartho 'bhipretaḥ /
ekarūpaṃ tvanubandhaṃ tyaktvā vicitro 'nuprāso nibadhyamāno na doṣāyetyekarūpagrahaṇam // 14 //

yamakādītyādiśabdaḥ prakāravācī /
duṣkaraṃ murajacakrabandhādi /
śabdabhaṅgana bālapriyā virahapīḍāhetubhūtāyā api srajo dayitāgrathanarūpakāraṇaviśeṣādvirahapīḍāparihārakasudhārasasrāvakatvamuktamiti kāraṇakṛto bhedaḥ // 12 //

kārikāṃ vyācaṣṭe---yenetyādi /
sacetasāmityanena prakṛte vivakṣitamāha---mahetyādi /
yenetyasya vivaramaṃ vṛttau---'diṅmātrakathanene'ti /
asyaiva vivaramamupapādakaṃ vā 'vyutpannānām' ityādi 'parijñānādi'tyāntam // 13 //

hetvartha iti /
yatnataḥ kriyamāṇatvamaprakāśakatve heturiti bhāvaḥ /
'ekarūpānuvandhavāni'tyatraikarūpagrahaṇasya phalamāha----eketyādi // 14 //



_________________________________________________________


dhvanyātma-bhūte śṛṅgāre yamakādi-nibandhanam /
śaktāv api pramāditvaṃ vipralambhe viśeṣataḥ // DhvK_2.15 //


__________


śaktāvapi pramāditvaṃ vipralambhe viśeṣataḥ // 15 //

dhvanerātmabhūtaḥ śṛṅgārastātparyeṇa vācyavācakābhyāṃ prakāśyamānastasminyamakādīnāṃ yamakaprakārāṇāṃ nibandhanaṃ duṣkaraśabdabhaṅgaśleṣādīnāṃ śaktāvapi pramāditvam /
'pramāditvā'mityanenaitaddṛśyate---kākatālīyena kadācitkasyacidekasya yamakāderniṣpattāvapi bhūmnālaṅkārāntaravadrasāṅgatvena nibandho na kartavya iti /
'vipralambhe viśeṣata' ityanena vipralambhe saukumārthātiśayaḥ svyāpyate /
tasmindyotye yamakāderaṅgasya nibandho niyamānna kartavya iti /
atra yuktirabhidhīyate-----

_________________________________________________________


rasākṣiptatayā yasya bandhaḥ śakya-kriyo bhavet /
apṛthag-yatna-nirvatyaḥ so 'laṅkāro dhvanau mataḥ // DhvK_2.16 //


__________


rasākṣiptatayā yasya bandhaḥ śakyakriyo bhavet /
apṛthagatnanirvatyaḥ so 'laṅkāro dhvanau mataḥ // 16 //

locanam śleṣa iti /
arthaśleṣo na doṣāya 'raktastvaṃ' ityādau; śabdabhaṅgo 'pi vilaṣṭa eva duṣṭaḥ, na tvaśokādau // 15//

yuktirit /
sarvavyāpakaṃ vastvityarthaḥ /
raseti /
rasasamavadhānena vibhāvādighaṭanāmeva bālapriyā vṛttau 'yamakādīnām' ityasya vyakhyānaṃ 'yamakaprakārāṇām' iti /
asyopapapattimāha--ādiśabda iti /
yamakaprakārāmāmityasyaiva vivaraṇam---'duṣkare'tyādi /
tadvyācaṣṭe--duṣkaramityādi /
śabdabhaṅgaśleṣetyukte phalamāha---arthaśleṣa iti /
abhaṅgaśleṣa ityarthaḥ /
abhaṅgaśleṣo 'rthaśleṣaśca prācāṃ mate eka eveti sphaṣṭaṃ kāvyapradīpādau /
raktastvamiti /
atra raktaśilīmukhādipade 'rthaśleṣaḥ /
na tvaśokādāviti /
aśīkādipade śabdabhaṅge na duṣṭa ityarthaḥ /
aśokapadaṃ rūḍhyā vṛkṣaviśeṣaṃ śabdabhaṅgena nāsti śoko yasyeti yogavyutpatyā śokarahitaṃ ca vaktīti bhāvaḥvṛttau---'śaktāvapi pramāditvam' iti /
" avyutpattikṛto doṣaḥ śaktyā saṃvriyate kave"riti vakṣyamāṇatvena doṣatirodhāyakaśaktau satyāmapi kaveḥ pramāditvajñāpakatvenākartavyatvātkadācitkasyacidekasya yamakāderniṣpattirna doṣāvaheti bhāvaḥ // 15 //

yathāśrutayuktipadārthasyātra bodhāttatpadaṃ vyācaṣṭe vyācaṣṭe----sarvetyādi /
'rase'ti 'dhvanāvi'ti ca sāmānyokteḥ tātparyaṃ darśayan kārikāṃ vyācaṣṭe---rasetyādi /
rasākṣiptatayetyāderarthato vivaraṇam---rasasamavadhānenetyādi /
tannāntarīyarīyakatayeti /
tatpadena vibhāvādidhaṭanā parāmṛśyate tanniṣpādakayatnaniṣpādyatvenetyarthaḥ /
yamiti /
niṣpattāvāścaryabhūto 'pi yasyālaṅkārasya rasākṣiptatayaiva bandhaḥ śakyakriyo locanam kurvaṃstunnāntarīyakatayā yamāsādayati sa evātrālaṅkāro rasamārge, nānyaḥ /
tenavīrādbhutādiraseṣvapi yamakādi kaveḥ pratipattuśca rasavighnākāryeva sarvatra /
gaḍaḍurikāpravāhopahatasahṛdayadhurādhirohaṇavihīnalokāvarjanābhipirāyeṇa tu mayā śṛṅgāre vipralambhe ca viśeṣata ityuktamiti bhāvaḥ /
tathā ca 'rase 'ṅgatvaṃ tasmādeṣāṃ na vidyate' iti sāmānyena vakṣyati /
niṣpattāviti /
pratibhānugrahātsvayameva sampattau niṣpādanānapekṣāyāmityartha /
āścaryabhūta iti /
kathameṣa nibaddha ityudbhutasthānam /
karakisalayanyastavadanā śvāsatāntādharā pravartamānabāṣpabharaniruddhakaṇṭī avicchinnaruditacañcatkucataṭā roṣamaparityajantī cāṭūktyā yāvatprasādyate tāvadīrṣyāvipralambhagatānubhāvacarvaṇāvahitacetasa eva vaktuḥ śleṣarūpakavyatirekādyā ayatnaniṣpannāścarvayiturapi rasacarvaṇāvidhnamādadhatīti /
bālapriyā yamalaṅkāramityarthaḥ /
'sa evātra rasamārge 'laṅkāra' iti sambandhaḥ /
dhvanāvityasya vivaraṇam--atra rasamārga iti /
alakṣyakrame rasasāmānya ityarthaḥ /
teneti /
dhvanāviti sāmānyanirdeśenetyarthaḥ /
vīretyādi /
tatkāvalyeṣvityarthaḥ /
'yamakādirasavidhnakārye ve'ti yojanā /
sarvatretyasya vīretyādinā sambandhaḥ /
nanvevaṃ pūrvoktaṃ viruddhyetetyata āha---gaḍḍuriketi /
gaḍḍuraṃ meṣamanudhāvatīti gaḍḍurikā meṣānugantrī meṣapaṅktiḥ, tatsāmyādgatānugatikatetyarthaḥ /
tasyāḥ pravāheṇa avicchedena upahatāḥ naṣṭavivekāḥ tathā sahṛdayadhurādhirohaṇena vihīnāśca ye lokāḥ janāstadāvarjanābhiprāyeṇetyarthaḥ /
mayeti /
mūlakṛtetyarthaḥ /
bhāvaḥ mūlakṛdabhiprāyaḥ /
uktārthe upaṣṭambhakamāha---tathāceti /
sampattau utpattau /
svayamevetyasyaiva vivaraṇam---niṣpādanetyādi /
tanniṣpatyanukūlayatnāntarānapekṣāyāmityarthaḥ /
'kapola' ityādeḥ sārārthaṃ vivṛṇvannalaṅkārān darśayati--karetyādi /
śvāseti /
śvāsena tāntaḥ mlāno 'dharo yasyāḥ sā /
avicchinneti /
vicchinnavicchinneti ca pāṭhaḥ /
prasādyata iti /
vaktrā nāyakena praṇayakupitā nāyiketi śeṣarḥ /
irṣyetyādi /
anubhāvo niśvāsādiḥ tasya carvamā punaḥ punaranusandhān /
vakturiti /
kavinibaddhanāyakasya kaveścaiveyaṃ vivakṣitvoktiḥ /
'ayatnaniṣpannā' ityanenāsya sambandhaḥ /
śleṣetyādi /
adhararasa ityatra rasaśabdasyāsvadyamādhuryebhayārthakatvattatra śleṣaḥ /
yadvā śloke 'sminnarthaśleṣaḥ /
yataḥ, manyuḥ priya iti rūpakaṃ, kapola ityādyarthastatsādhakaḥ, karatalanirodhādanā mardanādikriyāṃ prati prayojakakartṛtvaṃ manyupriyobhayasādhāraṇam /
'nipīta' ityantarbhāvitaṇyarthakam /
'bāṣpa' ityasya bāṣpātmā manyurityarthaśca /
vayanta na priyā iti vyatirekaḥ /
ādyapadenānuprāso gṛhyate /
carvayituriti /
sahṛdayasyetyarthaḥ /
na ādadhatīti sambandhaḥ /
lakṣaṇaṃ nāma lakṣyatāvacchedakavyāpakaḥ sadvyāpyaśca dharmaḥ /
bhavetso 'sminnalakṣyakramavyaṅgye dhvanāvalaṅkāro mataḥ /
tasyaiva rasāṅgatvaṃ mukhyamityarthaḥ /
yathā---- kapole pattrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo 'dhararasaḥ /
muhuḥ kaṇṭhe lagnastaralayati bāṣpastanataṭīṃ priyo manyurjātastava niranurodhe na tu vayam //
rasāṅgatve ca tasya lakṣaṇamapṛthagyatnanirvartyatvamiti yo rasaṃ bandhumadhyavasitasya kaveralaṅkārastāṃ vāsanāmatyūhya yatnāntaramāsthitasya niṣpadyate sa na rasāṅgamiti /
yamake ca prabandhena buddhipūrvakaṃ kriyamāṇe niyamenaiva yatnāntaraparigraha āpatati śabdaviśeṣānveṣaṇarūpaḥ /
alaṅkārāntareṣvapi tattulyamiti cet---naivam; alaṅkārāntarāṇi hi nirūpapyamāṇadurghaṭanānyapi rasasamāhitacetasaḥ locanam lakṣamamiti /
byāpakamityarthaḥ /
'prabandhena kriyamāṇa' ita sambandhaḥ /
ata eva buddhipūrvakatvamavaśyambhāvīti buddhipūrvakaśabda upāttaḥ /
rasasamavadhānādanyo yatnoyatnāntaram /
nirūpyamāṇāni santi durghaṭanāni /
buddhipūrvaṃ cikīrṣitānyapi kartumaśakyānītyarthaḥ /
tathā nirūpyamāṇe durghaṭanāni kathametāni racitānītyevaṃ vismayāvahānītyarthaḥ /
bālapriyā prakṛte tatpadena vyāpakamātraṃ vivakṣitamityāha---vyāpakamityartha iti /
jñāpakamityartha iti pāṭhena bhāvyamiti kecit /
apṛthagyatnanirvartyatvamalaṅkārasya rasāṅgatvavyāpakamiti 'rasāṅgatva' ityādi vṛtyartha iti bhāvaḥ /
uktamarthaṃ sādhayituṃ vyatirekaṃ darśayati vṛttau'yo rasam' ityādi /
yo 'laṅkāro niṣpadyata ityanvayaḥ /
'tāṃ vāsanā'mit /
rasabandhādhyavasāyavāsanāmityarthaḥ /
'atyūhya' atilaṅdhya parityajyeti yāvat /
'āsthitasya' āśritavataḥ /
kaverityanenāsya sambandhaḥ /
'sa na rasāṅgam' iti /
tasminnalaṅkāre rasāṅgatvaṃ nāstītyarthaḥ /
yamakādinibandhe yatnāntaramāvaśyakamityāha---'yamaka' ityādi /
'prabandhena' avicchedena /
asya 'buddhipūrvakam' ityanenānvayabhramaḥ syādato 'nvayaṃ darśayati locane---kriyamāṇa iti /
yatnāntaraparigraha ityatra yatnāntarapadaṃ vivṛṇoti---rasetyādi /
rasasamavadhānāt rasaniṣpādakāt /
nirūpyamāṇadurghaṭanānītyetatprakṛtānuguṇyena dvedhā vyācaṣṭe---nirūpyamāṇānītyādi /
kartumaśakyānītyatra pratibhānavataḥ kaverahampūrvikayā parāpatanti /
yathā kādambaryāṃ kādambarīdarśanāvasare /
yathā ca māyārāmaśirodarśanena vihvalāyāṃ sītādevyāṃ setau /
yuktaṃ caitat, yato rasā vācyaviśeṣairevākṣeptavyāḥ /
tatpratipādakaiśca śabdaistatprakāśino vācyaviśeṣā eva rūpakādayo 'laṅkārāḥ /
tasmānna teṣāṃ bahiraṅgatvaṃ rasābhivayaktau /
yamakaduṣkaramārgeṣu tu tatsthitameva /
yattu rasavanti kānicidyamakādīni dṛśyante, tatra rasādīnāmaṅgatā yamakādīnāṃ tvaṅgitaiva /
rasābhāse cāṅgatvamapyaviruddham /
aṅgitayā tu vyaṅgye rase nāṅgatvaṃ pṛthakprayatnanirvartyatvādyamakādeḥ /
asyaivārthasya saṅgrahaślokāḥ---- rasavanti hi vastūni sālaṅkārāṇi kānicit /
ekenaiva prayatnena nirvartyante māhākaveḥ //
yamakādinibandhe tu pṛthagyatno 'sya jāyate /
śaktasyāpi rase 'ṅgatvaṃ tasmādeṣāṃ na vidyate //
rasābhāsāṅgabhāvastu yamakāderna vāryate /
dhvanyātmabhūte śṛṅgāre tvaṅgatā nopapadyate //
locanam ahampūrvaḥ agmya ityarthaḥ /
ahamādāhamādau pravarta ityarthaḥ /
ahampūrva ityasya bhāvo 'hampūrvikā /
ahamiti nipāto vibhaktipratirūpako 'smadarthavṛttiḥ /
etaditi /
ahaṃpūrvikayā parāpatanamityarthaḥ /
kānicaditi /
kālidāsādikṛtānītyarthaḥ /
śaktasyāpi pṛthagyatno jāyata iti sambandhaḥ /
eṣāmiti /
yamakādīnam /
'dhvanyātmabhūte śṛṅgāre iti yaduktaṃ tat prādhānyanārdhaślokena saṅgṛhīte dhvanyātmabhūta iti // 16 //

bālapriyā kaveriti, vismayāvahānītyatra sahṛdayasyeti ca śeṣaḥ /
ahampūrvikayetyetadvyācaṣṭe---ahamityādi /
pūrva ityasya vyākhyā agṣa iti /
paryavasitamāha--ahamādāvityādi /
vṛttau 'tatpratipādakaiśca śabdai'riti /
ākṣeptavyā ityanenāsya sambandhaḥ /
'tatprakāśina' iti /
atra tatpadena śabdasya parāmarśaḥ /
'teṣām' iti /
rūpakādīnāmityarthaḥ /
'tadi'ti /
bahiraṅgatvamityarthaḥ /
'rasābhāse cāṅgatva'miti /
yamakādīnāmityanuṣaṅgaḥ /
uktānarthān vṛttikāraḥ ślokaiḥ saṅgṛhṇāti---'rasavantī'tyādi /
'mahākaverekena prayatnenaiva tathāvidhāni vastūni nirvartyante' ityanvayaḥ /
locane 'nvayaṃ darśayati---śaktasyāpīti // 16 //

idānīṃ dhvanyātmabhūtasya śṛṅgārasya vyañjako 'laṅkāravarga ākhyāyate---

_________________________________________________________


dhvany-ātma-bhūte śṛṅgāre samīkṣya viniveśitaḥ /
rūpakādir alaṅkāra-varga eti yathārthatām // DhvK_2.17 //


__________


dhvanyātmabhūte śṛṅgāre samīkṣya viniveśitaḥ /
rūpakādiralaṅkāravarga eti yathārthatām // 17 //

alaṅkāro he bāhyālaṅkārasāmyādaṅginaścārutvaheturucyate /
vācyālaṅkāravargaśca rūpakādiryāvānukto vakṣyate ca kaiścit, alaṅkārāmāmanantatvāt /
sa sarvo 'pi yadi samīkṣya viniveśyate tadalakṣyakramavyaṅgyasya dhvaneraṅginaḥ sarvasyaiva cārutvaheturniṣpadyate /
eṣā cāsya viniveśane samīkṣā---

_________________________________________________________


vivakṣā tatparatvena nāṅgitvena kadācana /
kāle ca grahaṇa-tyāgau nātinirvahaṇaiṣitā // DhvK_2.18 //

nirvyūḍhāv api cāṅgatve yatnena pratyavekṣaṇam /

__________


vivakṣā tatparatvena nāṅgitvena kadācana /
kāle ca grahaṇatyāgau nātinirvahaṇaiṣitā // 18 //

nirvyūḍhāvapi cāṅgatve yatnena pratyavekṣaṇam /

locanam itānīmiti /
heyavarga uktaḥ, upādeyavargastu vaktavya iti bhāvaḥ /
vyañjaka iti /
yaśca yathā cetyadhyāhāhaḥ /
yathārthatāmiti /
cārutvahetutāmityarthaḥ /
ukta iti /
bhāmahādibhiralaṅkāralakṣaṇakāraiḥ /
vakṣyate cetyatra hetumāha---alaṅkārāṇāmanantatvāditi /
pratabhānantyāt anyairapi bhāvibhiḥ kaiścidityarthaḥ // 17 //

samīkṣyeti /
samīkṣyetyanena śabdena kārikāyāmukteti bhāvaḥ /
ślokapādeṣu caturṣu ślokārdhe cāṅgatvasādhanamidam; rūpakādiriti pratyekaṃ sambandhaḥ /
yamalaṅkāraṃ tadaṅgatayā vivakṣati nāṅgitvena, yamavasare gṛhṇāti, yamavasare tyajati, yaṃ nātyantaṃ nirveḍhumicchati, yaṃ yatnādaṅgatvena pratyavekṣate, sa evamupanibadhyamāno rasābhivyaktiheturbhavatīti vitataṃ mahāvākyam /
tanmahāvākyamadhye codāharamāvakāśamudāhalaraṇasvarūpaṃ tadyojanaṃ tatsamarthanaṃ ca nirūpayituṃ granthāntaramati vṛtigranthasya sambandhaḥ /
bālapriyā yaśceti /
yo 'laṅkāro yathā vyañjakaḥ, tathā ākhyāyata ityarthaṃ iti bhāvaḥ /
'yathārthatām' ityasyānvarthatāmityarthaṃ darśayati---cārutveti /
alaṅkārāṇāmanantatvātkaiścidityasya vivaraṇam---pratibhānantyādanyairityādi // 17 //

'eṣā samīkṣe'ti vṛttāvuktaṃ, samīkṣāyāḥ ko 'tra prastāva ityata āha locane---samīkṣyetyādi /
samīkṣyetyaneneti /
'samīkṣya viniveśita' ityatra samīkṣyaśabdenetyarthaḥ /
kārikādvayasārārthakathanapūrvakaṃ pūrvāparagranthasambandhaṃ darśayati---yamalaṅkāramityādi /

_________________________________________________________


rūpakādir alaṅkāra-vargasyāṅgatva-sādhanam // DhvK_2.19 //


__________


rūpakādiralaṅkāravargasyāṅgatvasādhanam // 19 //

rasabandheṣvatyādṛtamanāḥ kaviryamalaṅkāraṃ tadaṅgatayā vivakṣati /
yathā---- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karau vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara hastāstvaṃ khalu kṛtī //
atra hi bhramarasvabhāvoktiralaṅkāro rasānuguṇaḥ /
locanam calāpāṅgāmiti /
he madhukara, vayamevaṃvidhābhilāṣacāṭupravaṇā api tattvānveṣamādvastuvṛtte 'nviṣyamāṇe hatā āyāsamātrapātrībhūtā jātāḥ /
tvaṃ khalviti nipātenāyatnasiddhaṃ tataiva caritārthatvamiti śakuntalāṃ pratyabhilāṣiṇo duṣyantasyeyamuktiḥ /
tathāhikathametadīyakaṭākṣagocarā bhūyāsma, kathameṣāsmadabhiprāyavyañjakaṃ rahovacanamākarṇyāt, kathaṃ nu haṭhādanicchantatyā api paricumbanaṃ vidheyāsmeti yadasmākaṃ manorājyapadavīmadhiśete tattavāyatnasiddham /
bhramaro hi nīlotpaladhiyā tadāśaṅkākarīṃ dṛṣṭiṃ punaḥpunaḥ spṛśati /
śravaṇāvakāśaparyantatvācca netrayorutpalaśaṅkānapagamāttatraiva dandhvanyamāna āste /
sahajasaukumāryatrāsakātarāyāśca ratinidhānabhūtaṃ vikasitāravindakuvalayāmodamadhuramadharaṃ pibatīti bhramarasvabhāvoktiralaṅkāro 'ṅgatāmeva prakṛtarasasyopagataḥ /
anye tu bhramarasvabhāve bālapriyā calāpāṅgāmiti /
śloko 'yamasmābhiḥ śākuntalavyākhyāyāṃ savistaraṃ vyākhyātaḥ /
vayamityanena gamyamarthamāha--evamityādi /
evaṃvidhāḥ vakṣyamāṇāḥ abhilāṣā yeṣāṃ te /
cāṭau cāṭuvacane pravaṇāstatparāśca /
ayatnetyādi vyaṅgyārthakathanam /
'katham' ityādi 'siddham' ityantaṃ duṣyantavacanarūpema nirdiṣṭam /
bhramaro hītyādivyākhyāturvacanam /
tatraiva śravaṇāvakāśe eva /
dandhvanyamāna iti /
atiśayena dhvaniṃ kurvannityarthaḥ /
'bhramarasvabhāvoktiri'tyādigranthamarthato vyacaṣṭe---iti bhramarasvabhāvoktirityādi /
samāsoktivyatirekayoḥ satve 'pyatra svabhāvokteḥ purasphūrtikatvāttanmātramuktam /
prakṛtarasasyeti /
vipralambhasyetyarathaḥ /
aṅgatāmevopagata iti /
'nāṅgitvene'ti na prādhānyena /
kadācidrasāditātparyeṇa vivakṣito 'pi hmalaṅkāraḥ kaścidaṅgitvena vivakṣito dṛśyate /
yathā---- cakrābhighātaprasabhājñayaiva cakāra yo rāhuvadhūjanasya /
āliṅganoddāmavilāsavandhyaṃ ratotsavaṃ cumbanamātraśeṣam //
atra hi paryāyoktasyāṅgitvena vivakṣā rasāditātparye satyapīti /
locanam uktiryasyeti bhramarasvabhāvoktiratra rūpakavyātireka ityāhuḥ /
cakrābhighāta eva prasabhājñā alaṅghanīyo niyogastayā yo rāhudayitānāṃ ratotsavaṃ cumbanamātraśeṣaṃ cakāra /
yata āliṅganamuddāmaṃ pradhānaṃ yeṣu vilāseṣu tairvandhyaḥ śūnyo 'sau ratotsavaḥ /
atrāha kaścit--'paryāyoktamevātra kaveḥ prādhānyena vivakṣitaṃ, na tu rasādi /
tatkathamucyate rasāditātparye satyapī'ti /
maivam; vāsudevapratāpo hyatra vivakṣitaḥ /
sa cātra cārutvahetutayā na cakāsti, api tu paryāyoktamevala /
yadyapi cātra kāvye na kāciddoṣāśaṅkā, tathāpi dṛṣṭāntavadetat---yatprakṛtasya poṣaṇīyasya svarūpatiraskārako 'ṅgabhūto 'pyalaṅkāraḥ sampadyate /
tataśca kvacidanaucityamāgacchatītyayaṃ granthakṛta āśayaḥ /
bālapriyā tathāvidhabhramaraceṣṭāyāḥ kāmoddīpakatvāditi bhāvaḥ /
rūpaketi /
rūpakasahito vyatireko rūpakavyatirekaḥ, bhramare nāyakatvāropādrūpakaṃ, caturthapāde vyatirekaśca /
vastuto 'tra na rūpakaṃ, kintu samāsoktirityāśayenāsvarasasūcanāya anya iti /
vṛttau 'aṅgitvene'tyasya vivaraṇam---'prādhānyene'ti /
'kadācidi'ti /
kvacitkāvye ityarthaḥ /
locane--cakretyādi /
cakreṇābhighātaḥ abhito hananaṃ sa eva /
na tu rasādīti /
'prādhānyena vivakṣitam' ityasyānuṣaṅgaḥ /
rasāditātparye satyapīti vṛttigranthānuvādaḥ /
prativakti--maivamityādi /
vivakṣita iti /
prādhānyeneti śeṣaḥ /
tathācātra vīrarase tātparyamastīti bhāvaḥ /
viśeṣamāha---sa ceti /
api tu paryāyoktameveti /
cārutvahetutayā cakāstītyasyānuṣaṅgaḥ /
śaṅkate---yadyapītyādi /
na kadādiddoṣāśaṅketi /
camatkāravighātakaṃ kimapi na śaṅkanīyamityarthaḥ /
tathā ca paryāyoktasya prādhānye 'pi na kṣatiriti bhāvaḥ /
samādhatte---tathāpītyādi /
dṛṣṭāntavaditi /
dṛṣṭāntena tulyamityarthaḥ /
etaditi /
cakretyādyudāharaṇamityarthaḥ /
bhāvaṃ vivṛṇoti---yadityādi /
'aṅgabhuto 'pyalaṅkāraḥ poṣamīyasya prakṛtasya svarūpatiraskārakassampadyate yadi'ti sambandhaḥ /
kvaciditi śeṣaḥ /
tatra dṛṣṭāntaḥ prakṛtaśloka iti bhāvaḥ /
tataḥ kimata āha--tataśceti /
kvacidanaucityamiti /
asyodāharaṇaṃ "srastaḥ sragdāmaśobhā"mityādikaṃ kāvyānuśāsanādāvuktam /
upaṣṭambhakamāha---tathā ceti /
aṅgatvena vivaśritamapa yamavasare gṛhṇāti nānavasare /
avasare gṛhītiryathā----- uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇā- dāyāsaṃ śvasanodgamairaviralairātanvatīmātmanaḥ /
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham //
locanam tathā ca granthakāra evamagre darśayiṣyati /
mahātmanāṃ dūṣaṇoddhoṣaṇamātmana eva dūṣaṇamiti nedaṃ dūṣaṇodāharaṇaṃ dattam /
uddāmā udgatāḥ kalikā yasyāḥ /
utkalikāśca ruharuhikāḥ /
kṣaṇāttasminnevāvasare prārabdhā jṛmbhā vikāso yayā /
jṛmbhā ca manmathakṛto 'ṅgamardaḥ /
śvasanodgamairvasantamārutollāsairātmano āyāsaṃ hṛdayasthitaṃ santāpamātanvatīṃ prakaṭīkurvāṇām /
saha madanākhyena vṛkṣaviśeṣema madanena kāmena ca /
atropamāśleṣar irṣyāvipralambhasya bhāvino mārgapariśodhaktvena sthitastaccarvaṇābhimukhyaṃ kurvannavasare rasasya pramukhībhāvadaśāyāṃ puraḥsarāyamāṇo gṛhīta iti bhāvaḥ /
abhinayo 'pyatra prākaraṇike pratipadam /
aprākaraṇike bālapriyā kathaṃ darśayiṣyatītyatrāha---mahātmanāmityādi dattamityantam /
uddāmeti /
ratnāvalīnāṭikāsthamidam /
svaparigṛhītāṃ nabamālikālatāṃ dohadaviśeṣeṇa puṣpitāmavagatavato vatsarājasya narmasacivaṃ prati vacanam /
'ahamadya imāmudyānalatāmanyāṃ nārīmiva paśyan devyā mukhaṃ kopavipāṭaladyuti kariṣyāmī'tyanvayaḥ /
mayi anyanārīmiva puṣpitāṃ madīyalatāṃ paśyati, tatpaśyantyā svaparigṛhītamādhavīlatāyāḥ puṣpodgamābhāvena janitakopāyā vāsavadattāyā mukhamātāmradyupi yathā bhaviṣyati tathā kariṣyāmītyarthaḥ /
dhruvamiti niścaye /
uttarārdhasya spaṣṭārthakatvaṃ manyamānaḥ pūrvārdhaṃ vyācaṣṭe---uddāmā ityādi /
uddāmāḥ udbhaṭāḥ, yadvā bahvyaḥ /
nārīpakṣe vyācaṣṭe--utkalikāśceti /
ruharuhikāḥ utkaṇṭhāḥ /
āyāsanamityasyaiva vivaraṇam---āndolaneti /
vṛttau 'ityatropamāśleṣasye'tyuktaṃ vivṛṇoti---atretyādi /
upamāsahitaḥ śleṣa upamāśleṣarḥ /
irṣyepi /
vāsavadattāgatervyetyarthaḥ /
bhāvina iti /
dvitāyāṅkāvasāne varmayiṣyamāmasyetyarthaḥ /
mārgetyādi /
vyañjakatvenetyarthaḥ /
taccarvaṇeti /
sahṛdayānāmiti śeṣaḥ /
'avasara' ityasya vyākhyānam---rasasyetyādi /
rasasya rasacarvaṇāyāḥ /
puraḥsarāyamāṇaḥ purassaratulyaḥ /
naṭaśikṣārthamāha---abhinaya ityādi /
aprākaraṇika iti /
nārīrūpāprakṛtārtha ityarthaḥ /
ityatra upamā śleṣasya /
gṛhītamapi ca yamavasare tyajati tadrasānuguṇatayālaṅkārāntarāpekṣayā /
yathā---- raktastvaṃ navapallavairahamapi ślādhyaiḥ priyāyā guṇai- stvāmāyānti śilīmukhāḥ smaradhanurmuktāstathā māmapi /
kāntāpādatalāhītastava mude tadvanmamāpyāvayoḥ sarvaṃ tulyamaśoka kevalamahaṃ dhātrā saśokaḥ kṛtaḥ //
locanam tu vākyārthābhinayenopāṅgādinā /
na tu sarvathā nābhinaya ityalabhavāntareṇa /
dhruvaśabdaśca bhāvīrṣyāvakāśapradānajīvitam /
rakto lohitaḥ /
ahamapi raktaḥ prabuddhānurāgaḥ /
tatra ca prabodhako vibhāvastadīyaṣallavarāga iti mantavyam /
evaṃ pratipādamādyo 'rtho vibhāvatvena vyākhyeyaḥ /
ata eva hetuśleṣo 'yam /
sahokttyupamāhetvalaṅkārāṇāṃ hi bhūyasā śleṣānugrāhakatvam /
anenaivābhiprāyeṇa bālapriyā upāṅgādineti /
abhinaya ityanuṣajyate /
prabuddhānurāga iti /
priyāyā guṇairanurakto 'hamudbuddhānurāga iti tantrādinā arthaṃ iti bhāvaḥ /
kaḥ prabodhaka ityatra vyākhyātāha--tatra cetyādi /
vibhāva iti /
uddīpanavibhāva ityarthaḥ /
tadīyeti /
aśokasambandhītyarthaḥ /
pratipādamiti /
dvitīye tṛtīye ca pāda ityarthaḥ /
vibhāvatveneti /
uddīpanavibhāvatvenetyarthaḥ /
vyākhyeya iti /
yatastvāṃ smadhanurmuktāḥ kāmacāpānnirgatāḥ śilīmukhāḥ bhramarā āyānti, tato māmapi tathā smaradhanurmuktāḥ kāmacāpānnirgatāḥ śilīmukhāḥ śarā āyānti /
'kānte'tyādi /
yadyapyatra kāntāpādatalenāhatiḥ tava mude puṣpavikāsāya bhavati, tadvattathā kāntāpādatalāhatiḥ ratabandhaviśeṣaḥ mama mude santoṣāya bhavatīti yatāśrutārthaḥ, tatāpi svakāntāpādatalāhananenāśokasya puṣpavikāse sati nāyakasya santīṣo bhavatīti yatastava mude tato mamāpi mude iti hetutvena vyākhyeya iti bhāvaḥ /
atra hi prabandhapravṛtto 'pi śloṣo vyatirekavivakṣayā tyajyamāno rasaviśeṣaṃ puṣṇāti /
nātrālaṅkāradvayasannipātaḥ, kiṃ tarhi? alaṅkārāntarameva śleṣavyatirekalakṣamaṃ narasiṃhavaditi cet--na; tasya prakārāntarema vyavasthāpanāt /
yatra hi śleṣaviṣaya eva śabde prākarāntareṇa vyatirekapratītirjāyate sa tasya viṣayaḥ /
yathā---'sa harirnāmnā devaḥ saharirvaraturaganivahena' ityādau /
locanam bhāmaho nyarūpayat---'tatsahoktyupamāhetunirdeśātrrividham' ityuktyā na tvanyālaṅkārānugrahanirācikīrṣayā /
rasaviśeṣamiti vipralambham /
saśokaśabdena vyatirekamānayatā śokasahabhūtānāṃ nirvedacintādīnāṃ vyabhicāriṇāṃ vipralambhaparipoṣakāṇāmavakāśo dattaḥ /
kiṃ tarhīti /
saṅkārālaṅkāra eka evāyam; tatra kiṃ tyaktaṃ kiṃ vā gṛhītamiti parasyābhiprāyaḥ /
tasyeti saṅkarasya /
ekatra hi viṣaye 'laṅkāradvayapratibhollāsaḥ saṅkaraḥ /
sahariśabda eko viṣayaḥ /
saḥ hariḥ, yadi vā saha haribhiḥ sahaririti /
bālapriyā hetuśleṣa iti /
hetvalaṅkārasahitaḥ śleṣa ityarthaḥ /
uktamupapādayati---sahoktītyādi /
anenaiveti /
bhūyasā śleṣānugrāhakatvābhiprāyeṇaivetyarthaḥ /
ityuktyā nyarūpayadityanvayaḥ /
tatsahoktīti /
tat śliṣṭaṃ vacaḥ /
'anenai'vetyevakāravyavacchedyamāha--na tvityādi /
prakṛtarasānuguṇālaṅkārāntaravivakṣayā gṛhītapūrvasyālaṅkārasya tyāgaḥ prakṛtarasāṅgaṃ bhavatīti prakṛte vyatirekasya vipralambhapoṣakatvaṃ vivṛṇoti---saśokaśabdenetyādi /
vyatirekamānayateti /
vakturaśokādvyatirekaṃ darśayatetyarthaḥ /
avakāśo datta iti /
sthitirdarśitetyarthaḥ /
vṛttau 'śleṣa' iti /
śleṣopametyarthaḥ /
'nātre'tyādiḥ 'cedi'tyantaḥ śaṅkāgranthaḥ /
tatra kiṃ tahīntyādeḥ bhāvamāha---saṅkaretyādi /
saṅkareti /
ekavākyānupraveśasaṅkaretyarthaḥ /
vṛttau samādhatte---'ne'tyādi /
prakārāntareṇa vyavasthāpanameva daśaṃyati--'yatre'tyādi /
bhāvaṃ vyācaṣṭe-ekatretyādi /
alaṅkāreti /
alaṅkāradvayasya yā pratibhā pratītistasyā ullāsaḥ udaya ityarthaḥ /
saṅkaraḥ ekavākyānupraveśasaṅkaraḥ /
sa haririti rājavarṇanam /
'yadyapyanupamacaritastathāpi tava nācyutastulāṃ labhate'iti pūrvārdham /
atraikaviṣayakatvaṃ darśayati--sa harītyādi /
viṣaya iti /
śleṣavyatirekayoriti śeṣaḥ /
saharirnāmnetyatra sa haririti padadvayamityāha--saḥ haririti /
saḥ acyutaḥ /
nāmnā hariḥ harināmaka ityarthaḥ /
aśvavācino hariśabdasya sahaśabdena samāsa ityāśayena dvitīyaṃ sahariśabdaṃ vyācaṣṭe--yadi vetyādi /
yadi veti /
atha cetyarthaḥ, avyayānāmanekārthatvāt /
yadvā--yadivetyapapāṭhaḥ /
haribhiḥ aśvaiḥ /
nivaheneti hetau abhede vā tṛyīyā /
antyapāde atra hyanya eva śabdaḥ śleṣasya viṣayo 'nyaśca vyatirekasya /
yadi caivaṃvidhe viṣaye 'laṅkārāntaratvakalpanā kriyate tatsaṃsṛṣṭerviṣayāpahāra eva syāt /
śleṣamukhainaivātra vyatirekasyātmalābha iti nāyaṃ saṃsṛṣṭerviṣaya iti cet--na; vyatirekasya prakārāntareṇāpi darśanāt /
yathā--- cet--na; vyatirekasya prakārāntareṇāpi darśanāt /
yathā--- no kalpāpāyavāyoradayarayadalatkṣyādhārasyāpi śamyā locanam atra hīti /
hiśabdastuśabdasyārthe, 'raktastva'mityatretyarthaḥ /
anya iti rakta ityādiḥ /
anyaśca aśokasaśokādiḥ /
nanvekaṃ vākyātmakaṃ viṣayamāśrityaikaviṣayatvādastu saṅkara ityāśaṅkyāha--yadīti /
evaṃvidhe vākyalakṣaṇe viṣaye viṣaya ityekatvaṃ vivakṣitaṃ bodhyam /
ekavākyāpekṣayā yadyekaviṣayatvamucyate tanna kvacitsaṃsṛṣṭiḥ syāt, saṅkareṇa vyāptatvāt /
nanūpamāgarbho vyatirekaḥ; upamā ca śleṣamukhenaivāyāteti śleṣo 'tra vyatirekasyānugrāhaka iti saṅkarasyaivaiṣa viṣayaḥ /
yatra tvanugrāhmānugrāhakabhāvonāsti tatraikavākyagāmitve 'pi saṃsṛṣṭireva; tadetadāha---śleṣeti /
śleṣabalānītopamāmukhenetyarthaḥ /
etatpariharati--neti /
ayaṃ bhāvaḥ---kiṃ sarvatropamāyāḥ svaśabdenābhidhāne vyatireko bhavatyuta gamyamānatve /
tatrādyaṃ pakṣaṃ dūṣayati-prakārāntareṇeti /
upamābhidhānena vināpītyarthaḥ /
śamyā śamayituṃ śakyetyarthaḥ /
dīpavartistu vāyumātreṇa śamayituṃ śakyate /
bālapriyā tvamiti śeṣaḥ /
deva iti dvayorviśeṣaṇam /
yadyapyatra sahariḥ sahaririti dve upātte, tathāpi tayorekānupūrvīṅkatvenaikaviṣayakatvamiti bhāvaḥ /
vṛttigatānyapade vyācaṣṭe---raktetyādi /
vākyalakṣaṇe vākyātmake /
ekatvavivakṣāyāḥ phalaṃ darśayaṃstadityādivṛtyarthaṃ vivṛṇoti---ekavākyetyādi /
saṅkarasyaivaiṣa viṣaya iti /
saṅkarasya anugrāhyanugrāhakabhāvena saṅkarasya /
saṃsṛṣṭeśva nāsti viṣayāpahāra ityāha---yatretyādi /
tadetadāheti /
tāmimāṃ śaṅkāṃ darśayatītyarthaḥ /
netyādiparihāragranthasya bhāvaṃ darśayati---ayamityādi /
kimiti praśne /
gamyamānatve vyaṅgyatve /
upamābhidhānena upamāvācakena /
nokalpeti /
sūryaśatakastham /
uṣṇātviṣaḥ sūryasyaiva /
nikhiladvīpadīpasya dīptireva anyarūpā, sā prasiddhā eva vartiḥ vaḥ sukhayatviti sambandhaḥ /
anyarūpetyanena darśitaṃ dīptervaidharmyaṃ no katpetyādinā kathyate /
adayarayena prauḍhavegena dalan kṣmādharo yasya /
vāyoriti kartari ṣaṣṭī gāḍhamudgīrṇā gāḍhodgīrṇojjvalaśrīrahani na rahitā no tamaḥkajjalena /
prāptotpattiḥ pataṅgānna punarupagatā moṣamuṣṇātviṣo vo vartiḥ saivānyarūpā sukhayatu nikhiladvīpadīpasya dīptiḥ //
atra hi sāmyaprapañjapratipādanaṃ vinaiva vyatareko darśitaḥ /
nātra locanam tama eva kajjalaṃ tena /
na no rahitāṃ api tu rahitaiva /
dīpavartistu tamasāpi yuktā bhavati /
atyantamaprakaṭatvatkajjalena coparicarema /
patāṅgādarkāt /
dīpavartiḥ punaḥ śalabhāddhvaṃsate notpadyate /
sāmyeti /
sāmyasyopamāyāḥ prapañcena prabandhena yatpratipādanaṃ svaśbadena tena vināpītyarthaḥ /
etaduktaṃ bhavati---pratīyamānaivopamā vyatirekasyānugrāhiṇī bhavantī nābhidhānaṃ svakaṇṭhenāpekṣate /
tasmānāna śleṣāpamā vyatirekasyānugrāhitvenopāttā /
nanu yadyapyanyatra naivaṃ, tatāpīha tatprāvaṇyenaiva sopāttā; tadaprāvaṇye svayaṃ cārutvahetutvābhāvāditi śleṣopamātra pṛthagalaṅkārabhāvameva na bhajate /
tadāha--nātreti /
etadasiddhaṃ svasaṃvedanabādhitatvāditi hṛdaye gṛhītvā svasaṃvedanamapahnuvānaṃ bālapriyā āvirbhāvitā ujvalā śrīryayā sā /
gamyaṃ varteḥ vaidharmyaṃ darśayati--dīpavartirityādi /
tamaśca kajjalaṃ ca tamaḥkajjalamityarthābhiprāyeṇāha---tamasāpītyādi /
uparicarema kajjalena ca yuktetyanvayaḥ /
dvābhyāṃ yuktatve jñāpakam /
ātyantamaprakaṭatvāditi /
patahgātprāptotpattiḥ pataṅgānmoṣaṃ punarnopagatetyatra vartigataṃ vaidharmyamāha---śalabhāditi /
'pataṅgau sūryaśalabhāvi'tyamaraḥ /
evaṃ dīpavartirahani mandaśrīriti ca bodhyam /
svaśabdena pratipādanamiti sambandhaḥ /
bhāvamāha---etadityādi /
anugrāhiṇīti /
vyatirekasyopamāgarbhatvāditi bhāvaḥ /
svakaṇṭhena svaśbdena /
upāttā svaśabdenābhihitā /
nanvityādi /
anyatreti /
'nokalpāpāye'tyādāvityarthaḥ /
iheti /
'raktastvam' ityādāvityarthaḥ /
tatprāvaṇyena vyatirekaparatvena, vyatirekānugrāhakatveneti yāvat /
tasyāḥ svayamevetyarthaḥ /
itīti hetau /
atra 'raktastvam' ityādau /
pṛthagityādi /
pṛthagalaṅkārabhāvaṃ na bhajata evetyanvayaḥ /
kintu vyatirekema sahānugrahyānugrāhakabhāvaṃ bhajate iti bhāvaḥ /
tadāheti /
nātretyādigranthena tadāśaṅkāṃ darśayatītyarthaḥ /
vṛttau--'atra śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt śleṣamātraccārutvapratītirnāsti iti na svato 'laṅkāratā ityapi na vācyam' ityanvayaḥ /
śleṣasyetyasya na svato 'laṅkāratetyanenāpi sambandhaḥ /
svata ityasya pṛthagityarthaḥ /
locane---etadityādi /
etat śaṅkitam /
svasaṃvedaneti /
svānubhavetyarthaḥ /
paraṃ pūrvapakṣiṇam /
niruttarīkarotītyanena sambandhaḥ /
śleṣamātrāccārutvapratītirastīti śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt na svato 'laṅkāratetyapi na vācyam /
yata evaṃvide viṣaye sāmyamātrādapi supratipāditāccārutvaṃ dṛśyata eva /
yathā--- ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhi- stadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ /
antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayo- statkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhamevodyataḥ //
ityādau /
locanam paraṃ śleṣaṃ vinopamāmātrema cārutvasampannamudāharaṇāntaraṃ darśayanniruttarīkaroti--yata ityādinā /
udāharaṇaśloke tṛtīyāntapadeṣu tulyaśabdo 'bhisambandhanīyaḥ /
anyatsarvaṃ 'raktastvaṃ' itivadyojyam /
bālapriyā kathamityatrāha--śleṣamityādi /
śleṣaṃ vinā upamāmātreṇeti /
mātrapadārthavivaraṇaṃ śleṣaṃ vineti /
śleṣarahitopramāgarbhavyatirekemeti yāvat /
vṛttau--'evam' ityādi /
'evaṃvide viṣaye' vyatirekaviṣaye /
'sāmyamātrādi'ti /
mātraśabdena śleṣavyavacchedaḥ sāmyaśabdasyopamāgarbhavyatireko 'rthaḥ /
'ākrandā' ityādisthale śleṣaṃ vinā upamāgarbhavyatirekeṇaiva cārutvasya darśanā'draktastva'mityādāvapi śleṣasya vyatirekānugrāhakatvaṃ vinā pṛthagalaṅkāratvaṃ bhavatyeveti parihāragranthābhiprāyaḥ /
anena prabandhapravṛtto 'pītyādi pūrvoktaṃ nirvyūḍham /
tulyaśabda it /
me ākrandāḥ tava stanitaitaistulyā ityādi sambandhanīyamityarthaḥ /
śrotṛjanamanaḥkṣobhakāritvādinā tulyatvam /
tasyāvicchedo virahaḥ tasmādbhavantīti tathā /
śokā eva śikhino 'gnayaḥ /
'antari'tyādi /
atra mukhaśaśinostulyatvaṃ gamyam /
'vṛttiri'tyādi /
uktaprakāreṇāvayordharmau tulyāvevetyarthaḥ /
'tadi'ti /
asmaddharmayostulyatvenāvayostulyatvādityarthaḥ /
ata evāha---'sakhe' iti /
anena dahanamanucitamanukūlācaraṇameva yuktamiti, 'jaladhare'tyanena santāpaharaṇasāmarthyaṃ ca dyotyate /
aniśaṃ dagdhuṃ pīḍayitumeva, na tu kadācitsukhayitumapi /
'kiṃ' kutaḥ /
'udyataḥ' ayamudyamo na yuktaḥ, ahantu naivaṃvidha iti bhāvaḥ /
atra bandhujanapīḍākāritvena jaladharasya svasmādvyatireka uktaḥ, sāmyaṃ cādāvuktam /
śleṣaśca nāstīti bodhyam /
yojayamiti /
stanitādikamākrandanādihetutayāpi yojanīyamityarthaḥ /
vṛttau---'ākṣiptam' iti /
uktamityarthaḥ /
'rasapuṣṭaye paramanirvyūḍhañcetyanvayaḥ /
rasanirvahaṇaikatānahṛdayo yaṃ ca nātyantaṃ nirvoḍhumicchati /
yathā--- kopātkomalalobāhulatikāpāśena baddhvā dṛḍhaṃ nītvā vāsaniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
bhūyo naivamiti skhalatkalagirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva ninhutiparaḥ preyānrudatyā hasan //
atra he rūpakamākṣiptamanirvyūḍhaṃ ca paraṃ rasapuṣṭaye /
nirvoḍhumiṣṭamapi yaṃ yatnādaṅgatvena pratyavekṣate yathā--- śyāmāsvaṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ locanam evaṃ grahaṇatyāgau samarthya 'nātinirvahaṇaiṣitā' iti bhāgaṃ vyācaṣṭe--raseti /
cakāraḥ samīkṣāprakārasamuccārthaḥ /
bāhulatikāyāḥ bandhanīyapāśatvena rūpaṇaṃ yadi nirvāhayet, dayitā vyādhavadhūḥ vāsagṛhaṃ kārāgārapañjarādīti paramanaucityaṃ syāt /
sakhīnāṃ pura iti /
bhavatyo 'navarataṃ bruvate nāyamevaṃ karotīti tatpaśyantvidānīmiti bhāvaḥ /
skhalantī kopāveśena kalā madhurā ca gīryasyāḥ sā /
kāsau gīrityāha--bhūyo naivamityevaṃrūpā /
evamiti yaduktaṃ tatkimityāha--duśceṣṭitaṃ nakhapadāda saṃsūcya aṅgulyādinirdeśena /
inyata eveti /
na tu sakhyādikṛto 'nunayo 'nurudhyate /
yato 'sau hasanaṃ nimittīkṛtya nihnutiparaḥ priyatamaśca tadīyaṃ vyalīlaṃ kā soḍhuṃ samartheti /
nirvoḍhumiti /
niḥśeṣeṇa parisamāpayitumityarthaḥ /
śyāmāsu sugandhipriyaṅgulatāsu bālapriyā etadvivṛṇoti locane---bāhvityādi /
iti nirvāhayedyadīti sambandhaḥ /
dayitādīnāṃ vyādhavadhūtvādirūpaṇasya kathanena bāhulatikāyāḥ pāśatvarūpaṇaṃ kavirnirvāhayedyadītyarthaḥ /
tadeti śeṣaḥ /
paramanaucityaṃ syāditi /
tathā ca rasabhaṅgaḥ syāditi bhāvaḥ /
na karotīti bruvata ityanena sambandhaḥ /
iti bhāva iti /
sakhīnāṃ puronayane nāyikābhiprāya ityarthaḥ /
sakhīnāṃ puro nītvetyanenoktābhiprāyo gamyata ityarthaḥ /
duśceṣṭitamityasya vyākhyānam---nakhapadādīti /
'nirdeśena saṃsūcye'tyanvayaḥ /
evakārārthamāha---na tvityādi /
nihnutītyādikamuktārthe hetugarbhamityāśayena vyācaṣṭe---yata ityādi /
bhāvārthamāha---tadīyamityādi tadīyaṃ prayatamasambandhi /
ato hanyata eveti bhāvaḥ /
śloko 'yamamaruśatakasthaḥ /
'śyāmākhi'tyādiśloko meghasandeśasthaḥ /
śyāmānāṃ viśiṣyoktau bījabhūtamaṅgasāthadharmyaṃ gaṇḍacchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
atpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kvacidapi na te bhīru sādṛśyamasti //
ityādau /
sa evamupanibadhyamāno 'laṅkāro rasābhivyaktihetuḥ kaverbhavati /
uktaprakārātikrame tu niyamenaiva rasabhaṅgahetuḥ sampadyate /
lakṣyaṃ ca tathāvidhaṃ mahākaviprabandheṣvapi dṛśyate bahuśaḥ /
tattu sūktitasahasradyotitātmānāṃ mahātmanāṃ doṣoddhoṣaṇamātmana eva dūṣaṇaṃ bhavatīti na vibhajya darśitam /
kiṃ tu rūpakāderalaṅkāravargasya yeyaṃ vyañjakatve rasādiviṣaye lakṣaṇadigdarśitā tāmanusaran svayaṃ cānyallakṣaṇamutprekṣamāṇo yadyalakṣyakramapratibhamanantaroktamenaṃ locanam pāṇḍamnā tanimnā kaṇṭakitatvena ca yogāt /
śaśinīti pāṇḍuratvāt /
utpaśyāmīti yatnenotprekṣe /
jīvitasandhāraṇāyetyarthaḥ /
hanteti kaṣṭam, ekasthasādṛśyābhāve ha dolāyamāno 'haṃ sarvatra sthito na kutracidekasya dhṛtiṃ labha iti bhāva /
bhīrviti /
yo hi kātarahṛdayo bhavatināsau sarvasvamekasthaṃ dhārayatītyarthaḥ /
atra hyutprekṣāyāstadbhāvādhyāroparūpāyā anuprāṇakaṃ sādṛśyaṃ yathopakrāntaṃ, tathā nirvāhitamapi vipralambharasapoṣakameva jātam /
tattu lakṣyaṃ na darśitamiti sambandhaḥ /
pratyudāharaṇe hyadarśite 'pyudāharaṇānuśīlanadiśā kṛtakṛtyateti darśayati--kiṃ tviti /
anyallakṣaṇamiti /
parīkṣāprakāramityarthaḥ /
tadyathāvasare tyaktasyāpi punargrahaṇamityādi /
yathā mamaiva--śītāṃśoramṛtacchaṭā yada karāḥ kasmānmano me mṛśaṃ bālapriyā gamyaṃ darśayati---pāṇḍimnetyādi /
kaṇṭakitvaṃ tīkṣṇāgrāvayavaviśeṣavatvaṃ romaharṣavatvaṃ ca /
hanteti /
viṣādārthakamityāha--kaṣṭamekasthetyādi /
'bhīru' iti sambudhyā dyotyamarthamāha---yo hītyādi /
na dhārayati nāvakthāpayata anyāpaharaṇaśaṅkayeti bhāvaḥ /
tadbhāveti /
atasmiṃstattādātmyāhāryasambhāvanārūpāyā ityarthaḥ /
atra ca śyāmādāvaṅgāditādātmyasambhāvanā bodhyā /
anuprāṇakamiti /
aṅgamityarthaḥ /
sādṛśyamiti /
gamyamiti śeṣaḥ /
tatheti /
aṅgasādṛśyasya upakrāntasya upasaṃhārāditi bhāvaḥ /
nirvāhitamiti /
utprekṣānirvahaṇadvārā nirvāhitamityarthaḥ /
vṛttāvupasaṃharati---'sa eva' mityādi /
'tathāvidham' iti /
uktaprakārātikrāntamityarthaḥ /
śītāṃśoriti /
virahiṇa uktiḥ /
'śītāṃśoḥ karāḥ' kiraṇāḥ amṛtacchaṭāḥ, yadīti siddhānuvāde /
yathā--"sragiyaṃ yadi jīvitāpahe"tyādau /
'kasmāt' kutaḥ /
me manaḥ dhvanerātmānamupanibadhnāti sukaviḥ samāhitacetāstādā tasyātmalābho bhavati mahīyāniti /

_________________________________________________________


krameṇa pratibhāty ātmā yo 'syānusvāna-sannibhaḥ /
śabdārtha-śakti-mūlatvāt so 'pi dvedhā vyavasthitaḥ // DhvK_2.20 //


__________


krameṇa pratibhātyātmā yo 'syānusvānasannibhaḥ /
śabdārthaṃśaktimūlatvātso 'pi dvedhā vyavasthitaḥ // 20 //

locanam saṃpluṣyantyatha kālakūṭapaṭalīsaṃvāsasandūṣitāḥ /
kiṃ prāṇānna harantyuta priyatamāsañjalpamantrākṣarai- rakṣyante kimu mohamemi hahahā no vejhi keyaṃ gatiḥ //
ityatra hi rūpakasandehanidarśanāstyaktvā punarupāttā rasaparipoṣāyetyalam // 18//
,19 //
evaṃ vivakṣitānyaparavācyadhvaneḥ prathamaṃ bhedamalakṣyakramaṃ vicāryaṃ dvitīyaṃ bhedaṃ vibhaktumāha---krameṇetyādi /
bālapriyā bhṛśaṃ sampluṣyantisantāpayanti /
amṛtacchaṭātmakatvena sampaloṣakatvāyogāditi bhāvaḥ /
asyopapattiṃ sandihāna āha--athetyādi /
atheti vikalpe /
karā ityanuṣajyate /
kālakūṭānāṃ paṭalyā samūhena yaḥ saṃvāsaḥ dvayorekotpannatvātsahavāsaḥ saṃsargaṃ iti yāvat, tena sandūṣitāḥ santāpakatvādisvīyadoṣaviśiṣṭāḥ kṛtāḥ /
tarhi te kiṃ kutaḥ prāṇānna haranti? prāṇāpahārakatvasyāpi tatsvabhāvatvāditi bhāvaḥ /
prāṇaharaṇābhāve hetumāśaṅkamāna āha--utetyādi /
uteti vikalpe /
priyatamāyāḥ sañjalpeṣu yāni mantrākṣarāṇi viṣāpahārīṇi taiḥ /
rakṣyante prāṇā iti vipariṇāmenānuṣaṅgaḥ /
atrāpyanupapattiṃ manyamāna āha--kiṃ tvityādi /
kimu kutaḥ /
rūpaketi /
karā amṛtacchaṭā iti rūpakaṃ, kālakūṭetyādau sandehaḥ, priyatamāsañjalpeṣu mantrākṣarāropānnidarśanā /
tyāgaḥ /
athetyādinā punarupādānaṃ, tathā sandūṣitatvasandehasya 'kiṃ prāṇāni'tyādinā tyāgaḥ /
utetyādinā punarupādanamevaṃ priyatametyādi nidarśanāyāḥ, mohaṃ mūrcchāmemi prāpnomītyanena tyāgaḥ /
iyaṃ gatiravasthā padārthasvabhāvaḥ /
kā no vejhi na jānāmītyanena punarupādānaṃ ca pratyāyyata iti bhāvaḥ /
yadvā sampluṣyantītyantena rūpakasyāharantītyantena sandehasya, emītyantena nidarśanāyāśca tyāgaḥ /
no vedmītyādinā teṣāmupādānaṃ ceti bodhyam // 18//
-19 //
hetutvenopātta iti /
yataḥ krameṇa bhāti, ato 'nusvānasannibha ityartha iti bhāvaḥ /
asya vivakṣitānyaparavācyasya dhvaneḥ saṃlakṣyakramavyaṅgyatvādanuraṇana- prakhyo ya ātmā so 'pi śūbdaśaktimūlo 'rthaśaktimūlaśceti dviprakāraḥ /
nanu śabdaśaktyā yatrārthāntaraṃ prakāśate sa yadi dhvaneḥ prakāra ucyate tadidānīṃ śleṣasya viṣaya evāpahṛtaḥ syāt, nāpahṛta ityāha---

_________________________________________________________


ākṣipta evālaṅkāraḥ śabda-śaktyā prakāśate /
yasminn anuktaḥ śabdena śabda-śakty-udbhavo hi saḥ // DhvK_2.21 //


__________


ākṣipta evālaṅkāraḥ śabdaśaktyā prakāśate /
yasminnanuktaḥ śabdena śabdaśaktyudbhavo hi saḥ // 21 //

yasmādalaṅkāro na vastumātraṃ yasmin kāvye śabdaśaktyā prakāśate sa śabdaśaktyudabhavo dhvaniratyasmākaṃ vivakṣitam /
vastudvaye ca śabdaśaktyā prakāśamāne śleṣaḥ /
yathā--- yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścedvṛttabhujaṅgahāravalayo gaṅgāṃ ca yo 'dhārayat /
locanam prathamapādo 'nuvādabhāgo hetutvenopāttaḥ /
ghaṇṭāyā anuraṇanamabhighātajaśabdāpekṣayā kramemaiva bhāti /
so 'pīti /
na kevalaṃ mūlato dhvanirdvividhaḥ /
nāpi kevalaṃ vivakṣitānyaparavācyo dvividhaḥ /
ayamapi dvividha evetyapiśabdārthaḥ //20//

kārikāgataṃ hiśabdaṃ vyācaṣṭe--yasmāditi /
alaṅkāraśabdasya vyavacchedyaṃ darśayati--na vastumātramiti /
vastudvaye ceti /
caśabdastuśabdasyārthe /
yeneti /
yena dhvastaṃ bālakrīḍāyāmanaḥ śakaṭam /
abhavenājena satā /
balino dānavānyo jayati tādṛgyena kāyo vapuḥ purāmṛtaharaṇakāle strītvaṃ prāpitaḥ /
yaścedvṛttaṃ samadaṃ kāliyākhyaṃ bhujaṅgaṃ hatavān /
rave śabde layo yasya /
'akāro viṣṇuḥ' ityukteḥ /
yaścāgaṃ govardhanaparvataṃ gāṃ ca bhūmiṃ pātālagatāmadhārayat /
yasya ca nāma stutyamṛṣaya āhuḥ kiṃ tat? śaśinaṃ mathnātīti kvip rāhuḥ, tasya śiroharo bālapriyā anusvānapadārthaṃvivṛṇvaṃstadbhānasya kramikatvaṃ darśayanti---ghaṇṭāyā ityādi /
vivakṣitānyaparavācya ityasya sthāne 'avivakṣitavācya' iti ca pāṭhaḥ /
apiśabdārthaḥ 'so 'pī'tyapi śabdagamyaḥ // 2.0 //

'na vastumātra'miti kārikāsthaivakāravyavacchedyamiti bhramaḥ syādato vyācaṣṭe---alaṅkāraśabdasyeti /
evakāravyavacchedyamupari vakṣyati /
yenetyatrādau viṣṇupakṣe vyācaṣṭe---bālakrīḍāyāmityādi /
'tādṛkkāyo yena strītvaṃ prāpita' ityādyanvayaḥ /
laya iti /
tādātmyamityarthaḥ /
śabdātmaka iti yāvat /
tatra pramāṇamāha---akāra iti /
yasyāhuḥ śaśimacchiro hara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ //
nanvalaṅkārāntarapratibhāyāmapi śleṣavyapadeśo bhavatīti darśitaṃ bhaṭṭodbhaṭena, tatpunarapi śabdaśaktimūlo dhvanirniravakāśa ityāśaṅkyedamuktaṃ 'ākṣiptaḥ' iti /
tadayamarthaḥ--yatra śabdaśaktyā sākṣādalaṅkārāntaraṃ vācyaṃ satpratibhāsate sa sarvaḥ śleṣaviṣayaḥ /
yatra tu śabdaśaktyā sāmarthyākṣiptaṃ vācyavyatiriktaṃ vyaṅgyamevālaṅkārāntaraṃ prakāśate sa dhvanerviṣayaḥ /
śabdaśaktyā sākṣādalaṅkārāntarapratibhā yathā--- tasyā vināpi hāreṇa nisargādeva hāriṇau /
janayāmāsatuḥ kasya vismayaṃ na payodharau //
atra śṛṅgāravyabhicārī vismayākhyo bhāvaḥ sākṣādvirodhālaṅkāraśca pratibhāsata iti virodhacchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ, na tvanusvānopamavyaṅgyasya dhveneḥ /
locanam mūdhāpahāraka iti /
sa tvāṃ mādhavo viṣṇuḥ sarvadaḥ pāyāt /
kīdṛk? andhakanāmnāṃ janānāṃ yena kṣayo nivāso dvārakāyāṃ kṛtaḥ /
yadi vā mausale iṣīkābhisteṣāṃ kṣayovināśo yena kṛtaḥ /
dvitīyo 'rthaḥ--yena dhvastakāmena satā balijito vidhṇoḥ sambandhī kāyaḥ purā tripuranirdahanāvasare 'strīkṛtaḥ śaratvaṃ nītaḥ /
udvṛttā bhujaṅgā eva hārā valayāśca yasya, mandākinīṃ ca yo 'dhārayat, yasya ca ṝṣayaḥ śaśimaccandrayuktaṃ śira āhuḥ, hara iti ca yasya nāma stutyamāhuḥ, sa bhagavānsvayamevāndhakāsurasya vināśakārī tvāṃ sarvadā kalvakālamumāyā dhavo vallabhaḥ pāyādati /
atra vastumātraṃ dvitīyaṃ pratītaṃ nālaṅkāra iti śleṣasyaiva viṣayaḥ /
ākṣiptaśabdasya kārikāgatasya vyavacchedyaṃ darśayituṃ codyonopakramate---nanvalaṅkāretyādinā /
tasyā vināpīti /
apiśabdo 'yaṃ virodhamācakṣāṇo 'rthadvaye 'pyabhidhāśaktiṃ bālapriyā śeṣaṃ spaṣṭam /
vastumātramityādi /
mādhavasyomādhavasya ca stotavyatvena prakṛtatvāttayoḥ sāmyaṃ na vivakṣitamiti bhāvaḥ /
vṛttau 'sākṣādalaṅkārāntaraṃ vācya'miti /
alaṅkārāntaramalaṅkāraviśeṣaḥ /
vācyamabhidheyamiti tadarthaḥ /
apiśabdo 'yamiti /
hārema vināpītyapiśabda ityarthaḥ /
virodhaṃ hāratadabhāvayorekatra vṛttitvarūpam /
ācakṣāṇaḥ bodhayan /
arthadvaye vakṣyamāṇe /
abhidhāśaktiṃ hārinśabdasyābhidhātmikāṃ śaktim /
alakṣyakramavyaṅgyasya tu dhvanervācyena śleṣeṇa virodhena vā vyañjitasya viṣaya eva /
yathā mamaiva-- ślādhyāśeṣatanuṃ sudarśanakaraḥ sarvāṅgalīlājata- trailokyāṃ caramāravindalalitenākrāntaloko hariḥ /
bibhrāmāṃ mukhabhindurūpamakhilaṃ candrātmacakṣurdadha- tsthāne yāṃ svatanorapaśyadadhikāṃ sā rukmiṇī vo 'vatāt //
atra vācyatayaiva vyatirekacchāyānugrāhī śloṣaḥ pratīyate /
yathā ca--- bhramimaratimalasahṛdayatāṃ pralayaṃ mūrchāṃ tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahyaṃ kurute viṣaṃ viyoginīnām //
locanam niyacchati harato hṛdayamavaśyamiti hāriṇau /
hāro vidyate yayostau hāriṇāviti /
ata eva vismayaśabdo 'syaivārthasyopodbalakaḥ /
apiśabdābhāve tu na tata evārthadvayasyābhidhā syāt, svasaundaryādeva stanayorvismayahetutvopapatteḥ /
vismayākhyo bhāva iti dṛṣṭantābhiprāyeṇopāttam /
yathā vismayaḥ śabdena pratibhāti vismaya ityanena śabdena tathā virodho 'pi pratibhātyapītyanena śabdena /
nanu kiṃ sarvathātra dhanirnāstītyāśaṅkyāha--alakṣyeti /
virodhena veti /
vāgrahaṇena śleṣavirodhasaṅkarālaṅkāro 'yamiti darśayati, anugrahayogādekataratyāgagrahaṇanimittābhāvo he vāśabdena sūcyate /
sudarśanaṃ cakraṃ kare yasya /
vyatirekapakṣe sudarśanau ślādhyau karāveva yasya /
caraṇaravindasya lalitaṃ tribhuvanākramaṇakrījanam /
candrarūpaṃ cakṣurdhārayan /
vācyatayaiveti /
svatanoradhikāmiti śabdena vyatirekasyoktatvāt /
bālapriyā arthadvayamāha-harata ityādi /
'ityārthadvaye' iti sambandhaḥ /
ata eva apiśabdaprayogādeva /
vismayaśabdaḥ dvitīyāntavismayaśabdaḥ /
upodbalakaḥ bodhe sahakārī /
ekatra viruddhārthabodhe hi vismayaḥ /
uktamupapādayati--apiśabdābhāve tviti /
tata evārthadvayasyābhidhā na syādityanvayaḥ /
tata eva vismayaśabdādeva /
abhidhā abhidhānam /
kuta ityatrāha---sveti /
vṛttau---'vismayākhyo bhāvaḥ pratibhāsata' iti kimarthamuktamityatrāha--dṛṣṭānteti /
śabdena pratibhātītyuktasyaiva vivaraṇam--vismaya ityādi /
pratibhātītyasyānuṣaṅgaḥ /
darśayatītyatra hetumāha--anugrahayogāditi /
virodhaśleṣayoranugrāhyanugrāhakabhāvādityarthaḥ /
eketi /
ekatarasya tyāge grahaṇe vā yannimittaṃ tadabhāva ityarthaḥ /
vācyatayaivetyasya vyatireka ityanenāpi sambandho vivakṣita ityāha---svatanoradhikāmitīti yathā vā---
camahiamāṇasakañcaṇapaṅkaaṇimmahiaparimalā jasya /
akhaṇḍiadāṇapasārā bāhuppalihā vvia gaindā //
( khaṇḍitamānasakāñcanapaṅkajanirmathitaparimalā yasya /
akhaṇḍitadānaprasarā bāhuparidhā iva gajendrāḥ //
iti chāyā ) atra rūpakacchāyānugrāhī śleṣo vācyatayaivāvabhāsate /
sa cākṣipte 'laṅkāro yatra punaḥ śabdāntareṇābhihitasvarūpasta na locanam bhujagaśabdārthaparyālocanābalādeva viṣaśabdo jalamabhidhāyāpi na virantumutsahate, api tu dvitīyamarthaṃ hālāhalalakṣaṇamāha /
tadabhidhānena vinābhidhāyā evāsamāptatvāt /
bhramiprabhṛtīnāṃ tu maraṇāntānāṃ sādhāraṇa evārthaḥ /
nirāśīkṛtatvena khaṇḍitāni yāni mānasāni śatruhṛdayāni tānyeva kāñcanapaṅkajāni /
sasāratvāt tairhetubhūtaiḥ /
ṇimmahiaparimalā iti /
gajendraśabdavaśāccamahimaśabdaḥ parimalaśabdo dānaśabdaśca troṭanasaurabhamadalakṣaṇānarthānpratipādyāpi na parisamāptābhidhāvyāpārā bhavantītyuktarūpaṃ dvītīyamapyarthamabhidadhatyeva /
evamākṣiptaśabdasya vyavacchedyaṃ pradarśyaivakārasya vyavacchedyaṃ darśayitumāha--sa ceti /
abhayārthapratipādanaśaktaśabdaprayoge, yatra tāvadekataraviṣayaniyamanakāraṇamabhidhāyā bālapriyā śleṣamupapādayati---bhujagetyādi /
balādevetyasya na virantumutsahate, api tvahetyanena sambandhaḥ /
kuta ityatrāha--tadabhīti /
sādhāraṇa eveti /
tathā ca tadaṃśe 'rthaśleṣa iti bhāvaḥ /
nirāśīkṛtatveneti /
āśātra jayaviṣayikā bodhyā /
kāñcanapajhatvarūpaṇe gamyaṃ hetuṃ darśayati---sasāratvāditi /
yathā kumārasambhave " dhruvaṃ vapuḥ kāñcanapajhanirmita"mityādi /
'nirmathitaparimalā' ityanena lakṣyasyārthasya vivaraṇam--prasṛtetyādi /
prasṛtaḥ dikṣu vyāptaḥ pratāpasāro yeṣāṃ te /
evaṃbhūtāḥ yasya bāhuparidhāḥ gajendrā eveti sambandhaḥ /
gajendre viśeṣaṇāni yojayati--gajetyādi /
śabdaśceti /
krameṇoti śeṣaḥ /
uktarūpamiti /
pūrvoktamityarthaḥ /
abhidadhatyeveti /
tasyārthasyāpi prākaraṇikatvāditi bhāvaḥ /
vṛttau 'atra rūpake'ti /
atretyasya uktayoḥ ślokarthorityarthaḥ /
pratipattisaukaryāyoktavakṣyamāmagranthabhāvārthaṃ darśayati---ubhayārthetyādi /
iti tātparyamityantena /
ubhayorarthayoḥ pratipādane abhidhāne śaktaḥ samartho yaḥ śabdaḥ tasya prayoge sati /
eketi /
dvayorarthayorekatarasmin viṣaye yanniyamanaṃ niyantraṇamabhidhāyāḥ śabdaśaktyudbhavānuraṇanarūpavyaṅgyadhvanivyavahāraḥ /
tatra vakroktyādivācyālaṅkāravyavahāra eva /
yathā--- locanam nāsti, yathā--'yena dhvastamanobhavena' iti /
yatra vā pratyuta dvitīyābhidhāvyāpārasadbhāvāvedakaṃ pramāṇamasti, yathā--'tasyā vinā' ityādau, tatra tāvatsarvathā 'camahia' ityante /
so 'rtho 'bhidheya eveti sphuṭamadaḥ /
yatrāpyabhidhāyā ekatra niyamahetuḥ prakaraṇādirvidyate tena dvitīyasminnarthe nābhidhā saṅkrāmati, tatra dvitīyo 'rtho 'sāvākṣipta ityucyate; tatrāpi yadi punastādṛkchabdo vidyate yenāsau niyāmakaḥ prakaraṇādiraphataśaktikaḥ sampādyate /
ata eva sābhidhāśaktirbādhitāpi satī pratiprasūteva tatrāpi na dhvanerviṣaya iti tātparyam /
caśabdo 'piśabdārthe bhinnakramaḥ ākṣipto 'pyākṣiptatayā jhaṭiti sambhāvayitumārabdho 'pītyarthaḥ /
na tvasāvākṣitpaḥ, kiṃ tu śabdāntareṇānyenābhidhāyāḥ pratiprasavanādabhihitasvarūpaḥ sampannaḥ /
punargrahaṇena pratiprasavaṃ vyākhyātaṃ sūcayati /
tenaivakāra ākṣiptābhā' nirākarotītyarthaḥ /
bālapriyā ityasyānena sambandhaḥ, tasya kāraṇaṃ saṃyogādi /
itīti /
ityādāvityarthaḥ /
.yatretyanena sambandhaḥ /
dvitīyābhidheti /
dvitīyārthabhidhetyarthaḥ /
tamyā vinā ityādau camahia ityanta iti /
tasyā vināpītyādyudāharaṇacatuṣṭaya ityarthaḥ /
tatreti /
yenetyādau tasyā ityādicatuṣṭayecetyarthaḥ /
tāvaditi samapratipattau /
so 'rtha iti dvitīyo 'rtha ityarthaḥ /
tatrāpītyādi /
tādgagiti yenetyasya pratinirdeśaḥ /
yeneti /
yena śabdenetyarthaḥ /
apahataśaktikaḥ pratihataniyamanasāmarthyakaḥ /
sābhidhāśaktiḥ dvitīyārthābhidhānaśaktiḥ bādhitāpi bodhānanukūlākṛtāpi pratiprasūtā punarbodhānukūlā kṛtā /
eveti /
iveti ca pāṭhaḥ /
ca śabda iti /
sa cetyatratyacaśabda ityarthaḥ. bhinnakrama iti /
ākṣiptapadottaraṃ yojya ityarthaḥ /
ākṣipto 'pītyasya vivaraṇam---ākṣiptatayetyādi /
sambhāvanārthakāpiśabdena gamyamarthamāha--na tvityādi /
vṛttau 'so 'laṅkāra' ityasya śleṣa ityarthaḥ /
dvitīyo 'rtha iti yāvat /
'śabdāntareṇe'tyādervivaraṇam--śabdetyādi /
śabdāntareṇa śabdaviśeṣeṇa /
nanu śleṣasya śabdāntareṇa saleśādipadenābhidhānaṃ na sambhavati ityata āha--abhidhāyā ityādi /
abhidhāyāḥ dvitīyārthābhidhāyāḥ /
punargrahaṇeneti /
'yatra puna'rityatratyapunaḥśabdenetyarthaḥ /
vyākhyātamiti /
pūrvoktamityarthaḥ /
phalitamāha--teneti /
'vakroktyā'dīti /
imāmeva vakroktiṃ vivṛtoktiriti kuvalayānandakārāḥ prāhuḥ /
dṛṣṭyā keśava goparāgahṛtayā kiñcinna dṛṣṭaṃ mayā tenaiva skhalitāsmi nātha patitāṃ kiṃ nāma nālambase /
ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatir- gopyaivaṃ gaditaḥ saleśamavatādgoṣṭhe harirvaściram //
locanam he keśava, godhūlihṛtayā dṛṣṭyā na kiñciddṛṣṭaṃ mayā tena kāraṇena skhalitāsmimārge /
tāṃ patitāṃ satīṃ māṃ kiṃ nāma kaḥ khalu heturyannalambase hastena /
yatastvamevaiko 'tiśayena balavānnimnonnateṣu sarveṣāmabalānāṃ bālavṛddhāṅganādīnāṃ khinnamanasāṃ gantumaśaknuvatāṃ gatirālambanābhyupāya ityevaṃvidhe 'rthe yadapyete prakaraṇena niyantritābhidhāśaktayaḥ śabdāstathāpi dvitīye 'rthe vyākhyāsyamāne 'bhidhāśaktirniruddhā satī saleśamityanena pratyujjīvitā /
atra saleśaṃ sasūcanamityarthaḥ, alpībhavanaṃ hi sūcanameva /
he keśava ! gopa svāmin ! rāgahṛtayādṛṣṭyeti /
keśavagena uparāgeṇa hṛtayā dṛṣṭyeti vā sambandhaḥ /
skhalitāsmi khaṇḍitacaritrā jātāsmi /
patitāmiti bhartṛbhāvaṃ māṃ prati /
eka ityasādhāraṇasaubhāgyaśālī tvameva /
yataḥ sarvāsāmabalānāṃ madanavidhuramanasāmīrṣyākāluṣyanirāsena sevyamānaḥ san gatiḥ jīvitarakṣopāya ityarthaḥ /
evaṃ śleṣālaṅkārasya bālapriyā parāgapadavyākhyānaṃ--dhūlīti /
mārge skhalitāsmīti sambandhaḥ /
ekaśabdo mukhyārthaka ityāśayenāha--atiśayena balavāniti /
viṣameṣvityasya vyākhyānam--nimnonnateṣviti /
khinnamanasāmityasya bhāvārthavivaraṇam--gantumityādi /
'ete śabdā' iti sambandhaḥ /
keśavagoparāgādiśabdā ityarthaḥ /
'prakaraṇene'tyasya 'niyantrite'tyanena niruddhe'tyanena ca sambandhaḥ /
abhidhāśaktiriti /
eteṣāmiti śeṣaḥ /
pratyujjīvitā pratiprasāvitā /
pratyujjīvanaṃ vivṛṇoti--atretyādi /
saleśamityasya sasūcanamityarthaḥ /
kathaṃ labhyata ityatrāha--alpīti /
dvitīyamarthaṃ vyācaṣṭe---he keśavetyādi /
keśava gopa iti sambodhanadvayamiti bhāvaḥ /
svāminniti 'nāthe'tyasya vivaraṇam /
prakārāntareṇa āha--keśavagenetyādi /
keśavagena keśavaviṣayakeṇa uparāgeṇa anurāgeṇa /
patyurbhāvaḥ patitā tāmityāha---bhartṛbhāvamiti /
'atrāntara' itvādigadyaṃ ha rṣacarite dvitīyocchvāse sthitam /
māsadbayamiti /
caitravaiśākhātmakamāsadvayamityarthaḥ /
dhavalānyaṭṭāni yena sa cāsau hāsaśca dhavalāṭṭahāsaḥ, phullāḥ vikasitāḥ mallikāḥ phullamallikāḥ phullamallikānāṃ dhavalāṭṭahāso yatra sa iti vyadhikaraṇo bahuvrīhiriti vyācṣṭe---dhavalānītyādi /
evañjātīyakaḥ sarva eva bhavatu kāmaṃ vācyaśleṣasya viṣayaḥ /
yatra tu sāmarthyākṣiptaṃ sadalaṅkārāntaraṃ śabdaśaktyā prakāśate sa sarva eva dhvanerviṣayaḥ /
yathā--- 'atrāntare kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ phullamallikādhavalāṭṭahāso mahākālaḥ' /
yathā ca---- unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ /
payodharabharastanvyāḥ kaṃ na cakre 'bhilāṣiṇam //
locanam viṣayamavasthāpya dhvanerāha---yatra tviti /
kusumasamayātmakaṃ yadyugaṃ māsadvayaṃ tadupasaṃharan /
dhavalāni hṛdyānyaṭṭānyāpaṇā yena tādṛk phullamallikānāṃ hāso vikāsaḥ sitimā yatra /
phullamallikā eva dhavalāṭṭahāso 'syeti tu vyākhyāne 'jaladabhujagajaṃ' ityetattulyametatsyāt /
mahāṃścāsau dinadairdhyadurativāhatāyogātkālaḥ samayaḥ /
atra ṛtuvarṇanaprastāvaniyantritābhidhāśaktayaḥ, ata eva 'avayavaprasiddheḥ samudāyaprasiddhirbalīyasī' iti nyāyamapākurvanto mahākālaprabhṛtayaḥ śabdā etamevārthamabhidhāya kṛta kṛtyā eva /
tadanantaramarthāvagatirdhvananavyāpārādeva śabdaśaktimūlāt /
atra kecinmanyante---'yeti etoṣāṃ śabdānāṃ pūrvamarthāntare 'bhidhāntaraṃ dṛṣṭaṃ tatastathāvidhe 'rthāntare bālapriyā hāsa ityasya vyakhyānaṃ--vikāsa iti /
tasyaiva vivaraṇaṃ--sitimeti /
sitasya bhāvaḥ /
sitimā /
yathāśrutārthaparityāge bījamāha--phulleti /
ityetattulyametatsyāditi /
tathācābhimatadhvanyudāharaṇaṃ na bhavediti bhāvaḥ /
mahatvopapādakaṃ--dinetyādi /
dinadairdhyaṃ durativāhatā ca tayoryogādityarthaḥ /
'sāmarthyākṣiptaṃ' sahakāribhūtenārthasāmarthyena vyañjitaṃ sat /
'alaṅkārāntaraṃ' alaṅkāraviśeṣaḥ /
'śabdaśaktyā prakāśate' prādhānyena śabdaśaktyā bhāsata ityādivṛtyuktamupapādayati---atretyādi /
ṛtuvarṇanarūpaḥ ṛtuvarṇanasya vā yaḥ prastāvaḥ tena niyantritāḥ tattadartheṣu niyamitāḥ abhidhāśaktayo yeṣāṃ te /
ata eva prakaraṇādeva /
iti nyāyamiti /
yathoktaṃ "yogādrūḍherbalīyastva"miti /
etamevārthamiti /
pūrvoktārthamityarthaḥ /
tadanantaramarthāvagatiriti /
kṛtādiyugasamayamupasaṃharan mallikādhavalamaṭṭahāsaṃ kurvan bhayaṅkaro mahākālaḥ mahān jagatsaṃhartṛdevatāviśeṣa ityādyarthabodha ityarthaḥ /
atra matabhedāndaśayati---atra kecidityādi /
eteṣāmiti /
mahākālādīnāmityarthaḥ /
locanam dṛṣṭatadabhidhāśaktereva pratipatturniyantritābhidhāśaktikebhya etebhyaḥ pratipattirdhvananavyāpārādeveti śabdaśaktimūlatvaṃ vyaṅgyatvaṃ cetyaviruddham' iti /
anye tu---'sābhidhaiva dvitīyā arthasāmarthyaṃ grīṣmasya bhīṣaṇadevatāviśeṣasādṛśyātmakaṃ sahakāritvena yato 'valamvate tato dhvananavyāpārarūpocyate' iti /
eke tu---'śabdaśleṣe tāvadbhede sati śabdasya, arthaśleṣe 'pi śaktibhedācchabdabheda iti darśane dvitīyaḥ śabdastatrānīyate /
sa ca kadācitabhidhāvyāpārāt yathobhayoruttaradānāya 'śvato dhāvati' iti; praśnottarādau vā tatra vācyalaṅkāratā /
yatra tu dhvananavyāpārādeva bālapriyā arthāntare jagatsaṃhartṛdevatāviśeṣādyarthe /
dṛṣṭaṃ jñātam /
dṛṣṭeti /
dṛṣṭā jñātā tadabhidhāśaktiryena tasyetyarthaḥ /
niyantriteti /
prākaraṇikārthe prakaraṇādinā niyamitetyarthaḥ /
etebhyaḥ mahākālādiśabdebhyaḥ /
pratipattiḥ arthāntarapratītiḥ /
itīti hetau /
vyahgyatvañjeti /
yato 'rthāntare gṛhītatattacchabdābhidhāśaktikasyaiva pratipattustadarthāntarasya pratītirbhavati, tataśśabdaśaktimūlatvaṃ, yataśca sā pratītirabhidhāyā viramyavyāpārābhāvena dhvananavyāpārādeva, tatastadarthasya vyaṅgyatvañjetyarthaḥ /
matamidaṃ kāvyaprakāśakārādyabhyupagatam /
matāntaramāha---anya ityādi /
sābhidhava dvitīyeti /
gṛhītapūrvā dvitīyārthābhidhaivetyarthaḥ /
dhvananavyāpārarūpocyata iti sambandhaḥ /
kuta ityatrāha---arthetyādi /
arthasāmarthyamiti /
sāmarthyakṣiptamiti granthenoktamarthasāmarthyamityarthaḥ /
tat kimityatrāha---grīṣmasyetyādi /
bhīṣaṇeti /
yugopasaṃharaṇādinā yaddevatāviśeṣasāḥ dṛśyaṃ tadātmakamityarthaḥ /
sahakāritveneti /
tadarthāntarabodhana iti śeṣaḥ /
tata ityādi /
abhidhādayo vyāpārā hyarthabodhānukūlaśaktiviśeṣātmakāḥ /
sahakāribhedena teṣāṃ bhedaḥ /
saṅketagrahaṇamātrasahakāreṇa śabdasyārthabodhanaśaktirabhidhā /
saṅketagrahaṇātiriktārthasāmarthyādisahakāreṇārthabodhanaśaktistu dhvananamato 'tra sā dhvananarūpocyata iti bhāvaḥ /
eka ityādi /
tāvaditi sampratipattau /
śabdasya bhede satīti sambandhaḥ /
bhedasya satvādityarthaḥ /
śaktibhedāditi /
tattadarthabodhānukūlaktibhedādityarthaḥ /
arthabhedāditi yāvat /
tatreti /
śabdaśleṣe 'rthaśleṣe cetyarthaḥ /
ānīyata iti /
anusandhāneneti bhāvaḥ /
saḥ dvitīyaśśabdaḥ /
kadāciditi /
yadārthadvaye 'pi prakaraṇādikaṃ tadetyarthaḥ /
abhidhāvyāpārāditi /
arthadvayasyābhidheyatvāvaśyambhāvāditi bhāvaḥ /
ānīyata ityanuṣaṅgaḥ /
atrodāharaṇamāha---yathetyādi /
abhayoriti /
ka ito dhāvati, kiṅguṇaviśiṣṭaśceti dvayoḥ praśnayorityarthaḥ /
śveta iti /
śvā itaḥ śvetodhavalaśca /
praśnottarādau veti /
"yattu paryanuyogasya nirbhedaḥ kriyate budhaiḥ /
vidagdhagoṣṭhyāṃ vākyairvā tadvi praśnottaraṃ viduḥ" //
iti lakṣaṇam /
locanam śabda ānītaḥ, tatra śabdāntarabalādapi tadarthāntaraṃ pratintaraṃ pratipannaṃ pratiyamānamūlatvātpratiyamāmeva yuktam' iti /
itaretu--'dvitīyapakṣavyākhyāne yadarthasāmarthyaṃ tena dvatīyābhidhaiva pratiprasūyate, tataścadvitīyo 'rtho 'bhidhīyata eva na dhvanyate, tadanantaraṃ tu tasya dvitīyārthasya pratipannasya prathamārthena prakāraṇikena sākaṃ yā rūpaṇā sā tāvadbhātyeva, na cānyataḥ śabdāditi sā dhvananavyāpārāt /
tatrābhidhaśakteḥ kasyāścidapyanāśaṅkanīyatvāt /
tasyāṃ ca dvitīyā śabdaśaktirmūlam /
tathā vinā rūpaṇāyā anutthānāt /
ata evālaṅkāradhvanirayamiti yuktam /
vakṣyate ca 'asambaddhārthābhidhāyitvaṃ mā prasāṅkṣīt' ityādi /
pūrvatra tu saleśapadenaivāsambaddhatānirākṛtā /
bālapriyā yathā---"kāhamasmi guhā vakti praśne 'muṣmin kimuttaram /
kathamuktaṃ na jānāsi kadarthayasi yatsakhe" //
iti /
atra kadarthayasītyetat 'katha' varṇābhyāmuktaṃ daryasītyuttaram /
ādipadena "yena dhvaste"tyādisaṅgrahaḥ /
vācyeti /
śleṣādivācyālaṅkāra ityarthaḥ /
dvayorarthayoḥ prakṛtatvādati bhāvaḥ /
yatreti /
kusumasamayamityādāvityarthaḥ /
dhvananavyāpārādeveti /
abhidhāyāḥ prakṛtārtheniyamanena vyañjakatvādevetyarthaḥ /
śabdāntarabalāditi /
śabdāntarasyābhidhāśakterityarthaḥ /
pratipannamapītyanvayaḥ pratīyeti /
pratīyamānaḥ dhvananādgamyamānaḥ śabdaḥ mūlaṃ yasya tatvādityarthaḥ /
dhvanivyāpāramūlakatvāditi yāvat /
pratīyamānameva vyaṅgyameva /
dvitīyapakṣavyākhyāne iti /
'anye tvi'tyādyuktavyākhyāna ityarthaḥ /
teneti /
arthasārthyenetyarthaḥ /
dvitīyābhidheti /
dvitīyārthābhidhetyarthaḥ /
pratipannasya tasya dvitīyārthasyeti sambandhaḥ /
rūpaṇeti /
abhedāropa ityarthaḥ /
āropyamāṇābheda iti yāvat /
idamupamāderupalakṣaṇam. sā tāvaditi /
sā rūpaṇā /
na cetyādi /
bhātītyanuṣaṅgaḥ /
śabdādanyasmānna bhātītyarthaḥ /
kintu śabdāde veti bhāvaḥ /
tatreti /
rūpaṇāyamityarthaḥ /
tasyāmiti /
rūpaṇāyāmityarthaḥ /
anutthānāditi /
pratiyogibhūtasya dvitīyārthasyāpratītyeti bhāvaḥ /
ata eva rūpaṇādimātrasya vyaṅgyatvādeva /
alaṅkāreti /
rūpakādītyarthaḥ /
iti yuktamiti /
iti vacanaṃ yujyata ityarthaḥ /
anyathā dvatīyārthasya vyaṅgyatvena vastudhvanivyavahāro 'pi syāditi bhāvaḥ /
vakṣyata iti /
vṛttāviti śeṣaḥ /
tatra upamānopameyabhāvaḥ /
kalpayitavya ityukyā tadaṃśasyaiva vyaṅgyatvajñāpanāditi bhāvaḥ /
śabdaśaktyā prakāśamāne iti grantho 'pyetatpakṣānukūlaḥ prasaṅgādāha---pūrvatretyādi /
pūrvatra "dṛṣṭyā keśave"tyādau /
nirākṛteti /
tatra hi dvitīyārtha eva prādhānyena vivakṣitaḥ, prathamārthastu yathā vā--- dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭeḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
dīptāṃśerdīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ pararamaparimitāṃ prītimutpādayantu //
eṣūdāharaṇeṣu śabdaśakyā prakāśamāne satyaprākaraṇike 'rthāntare vākyasyāsambaddhārthābhidhāyitvaṃ mā prasaṅkṣīdityaprākāraṇikaprākaraṇikārthayorupamānopameyabhāvaḥ kalpayitavyaḥ sāmarthyādityarthākṣipto 'yaṃ śleṣo na śabdopārūḍha iti vibhinna eva śleṣādanusvānīpamavyaṅgyasya dhvanerviṣayaḥ /
anye 'pi locanam śapadenaivāsambaddhatā nirākṛtā /
'yena dhvasta' ityatrāsambaddhatā naiva bhāti /
'tasyāvināpi' ityatrāpiśabdena 'ślādhyā' ityatrādhikaśabdena 'bhramiṃ' ityādau ca rūpakeṇāsambaddhatā nirākṛteti tātparyam /
payobhiriti pānīyaiḥ kṣīraiśca /
saṃhāro dhvaṃsaḥ, ekatra ḍhaukanaṃ ca /
gāvo raśmayaḥ surabhayaśca /
asambaddhārthābhidhāyitvamiti /
asaṃvedyamānamevetyarthaḥ /
upamānopameyabhāva iti /
bālapriyā tadgopanārthatayeti bhāvaḥ /
anena tatra rūpaṇādikaṃ nāstīti cāveditam /
naiva bhātīti /
dvayorapi stutyatayā prakṛtatvāditi bhāvaḥ /
'tātparyam' ityantaṃ 'itare vi'ti matam /
etanmatānurodhinaḥ kuvalayānandakārādayaḥ /
'annata' iti /
prollasan hāro yatra, prollasantī dhārā yatra ca saḥ /
kālāgarūṇā sa iva ca malīmasaḥ nīlaḥ payodharaḥ stanaḥ jaladharaśca /
tasyāḥ kāminyāḥ prāvṛṣaścā kaṃ yuvānaṃ pathikañca /
'dattānandā' iti sūryaśatakastham /
samucitasamaye pūrvamākṛṣṭāni paścātsṛṣṭāni taiḥ dīptāṃśoḥ sūryasya pāvanānāṃ paramutkṛṣṭaṃ vartamānāḥ /
locane vyākhyeyānipadāni vyācaṣṭe---payobhirityādi /
raśmipakṣe pānīyairiti surabhipakṣe kṣīrariti /
vṛttau 'asambaddhārthābhidhāyitva'miti /
prakṛtārthenāsambaddho yo 'rthastadabhidhāyitvamityarthaḥ /
'mā prasāṅkṣīdi'ti /
prasaktiviṣayo mā bhūdityarthaḥ /
atraiṣṭāpattiṃ parihartuṃ bhāvamāha---asaṃvedyamānameveti /
asambaddhārthābhidhāyitvaṃ sahṛdayairapratīyamānamevetyarthaḥ /
cālaṅkārāḥ śabdaśaktimūlānusvānarūpavyaṅgye dhvanau sambhavantyeva /
tathā hi virodho 'pi śabdaśaktimūlānusvānarūpo dṛśyate /
yathā sthāṇvīśvarākhyajanapadavarṇane bhaṭṭabāṇasya--- 'yatra ca mātaṅgagāminyaḥ śīlavatyaśca gauryo vibhavaratāśca śyāmāḥ pajharāgiṇyaśca dhavaladvijaśucivadanā madirāmodiśvasanāśca pramadāḥ' /
atra hi vācyo virodhastacchāyānugrāhī vā śleṣo 'yamiti na śakyaṃ vaktum /
sākṣācchabdena virodhālaṅkārasyāprakāśitatvāt /
yatra hi sākṣācchabdāvedito virodhālaṅkārastatra hi śliṣṭoktau vācyālaṅkārasya virodhasya locanam tenopamārūpeṇa vyatirecananihnavādayo vyāpāramātrarūpā evātrāsvādapratīteḥ pradhānaṃ viśrāntisthānaṃ, na tūpameyādīti sarvatrālaṅkāradhvanau mantavyam /
sāmarthyaditi /
dhvananavyāpārādityarthaḥ /
mātaṅgeta /
mātaṅgavadgacchanti tān śabarāṃśca gacchantīti virodhaḥ /
vibhaveṣu ratāḥ /
vigatamahādeve sthāne ca ratāḥ /
pajharāgaratnayuktāḥ pajhasadṛśalauhityayuktāśca /
dhvalairdvijairdantaiḥ śuci nirmalaṃ vadanaṃ yāsāṃ dhavaladvijavadutkṛṣṭavipravacchuci vadanaṃ ca yāsās /
yatra hīti /
yasyāṃ śleṣoktau kāvyarūpāyāṃ, tatra yo virodhaḥ śleṣo veti saṅkaraḥ tasya viṣayatvam /
sa viṣayo bhavatītyarthaḥ /
kasya? vācyālaṅkārasya vācyālaṅkṛteḥ vācyālaṅkṛtitvasyetyarthaḥ /
bālapriyā arthaḥ bhāvārthaḥ /
teneti /
upamātmakopamānopameyabhāvakalpanasya kathanāttasya upalakṣaṇatvāccetyarthaḥ /
upamārūpaṇetyādi /
upamārūpakādidhvanisthale upamitirūpaṇādipratītikriyā evetyarthaḥ /
mātaṅgavaditi /
gajavadityarthaḥ /
śabarāṃśceti /
caṇḍālāṃścetyarthaḥ /
iti virodha iti /
caṇḍālagamanarūpārthasya sadvṛttarūpaśīlena virodha ityarthaḥ /
ādyenārthena ca tatparihāraḥ /
evamuparyapi bodhyam /
'gauryaḥ' gauravarṇāḥ pārvatyaśca /
'śyāmāḥ' śyāmavarṇāḥ yauvanavatyaśca /
vṛttau--'sākṣācchabdenāprakāśitatvā'diti /
śīlavatyaścetyādau cakārāṇāṃ samuccayārthakatvāditi bhāvaḥ /
veti saṅkara iti /
virodhasya śleṣasya vetyatra vākārastatsaṅkaradyotaka ityarthaḥ /
tasya viṣayatvamityasyaiva vivaraṇam---sa ityādi /
vācyālaṅkārasyetyasya viṣayatvamityanenānvayamākāṅkṣāpūrvakaṃ darśayati---kasyetyādinā /
vācyālaṅkārasyetyasya yathāśrutārthamāha---vācyālaṅkṛteriti /
vivakṣitamāha---vācyālaṅkṛtitvasyeti /
śleṣasya vā viṣayatvam /
yathā tatreva--- 'sayavāya iva virodhināṃ padārthānām /
tathāhi---sannihitabālāndhakārāpi bhāsvanmūrtiḥ' ityādau /
yathā vā mamaiva--- sarvaikaśaraṇamakṣayamadhīśamīśaṃ dhiyāṃ hariṃ kṛṣṇam /
caturātmānaṃ niṣkriyamarimathanaṃ namata cakradharam //
atra hi śabdaśaktimūlānusvānarūpo virodhaḥ sphuṭameva pratīyate /
evaṃvido vyatireko 'pi dṛśyate /
yathā mamaiva--- khaṃ ye 'tyujjvalayanti lūnatamaso ye vā nakhodbhāsino locanam tatraiva virodhe śleṣe vā vācyālaṅkāratvaṃ suvacamiti yāvat /
vāleṣu keśeṣvandhakāraḥ kārṣṇyaṃ, bālaḥ pratyagraścāndhakārastamaḥ /
nanu mātaṅgetyādāvapi dharmadvaye yaścakāraḥ sa virodhadyotaka eva /
anyathā pratadharmaṃ sarvadharmānte vā na kvacidvā cakāraḥ syāt yadi samuccayārthaḥ syādityabhiprāyeṇodāharaṇāntaramāha---yatheti /
śaraṇaṃ gṛhamakṣayarūpamagṛhaṃ katham /
yo na dhīśaḥ sa kathaṃ dhiyāmīśaḥ /
yo hariḥ kapilaḥ sa kathaṃ kṛṣṇaḥ /
caturaḥ parākramayukto yasyātmā sa kathaṃ niṣkriyaḥ /
arīṇāmarayuktānāṃ yo nāśayitā sa kathaṃ cakraṃ vahumānena dhārayati /
virodha iti /
virodhanamityarthaḥ /
pratiyata iti /
sphuṭaṃ nocyate kenaciditi bhāvaḥ /
bālapriyā tathā ca virodhaśleṣasaṅkarasya vācyālaṅkṛtitvanirūpitaṃ viṣayatvamiti vākyārthaḥ /
viṣayatvamatrāśrayatvaṃ bodhyam /
phalitamāha---tatraivetyādi /
bhāsvanmūrtiḥ prakāśamānatanuḥ sūryamūrtiśca /
sarvetyādyudāharaṇāntarabhavatārayati---nanvityādi /
dharmadvaye yaścakāra iti /
mātaṅgagāminyaśśīlavatyaśca gauryo vibhavaratāścetyādau dharmadvayavācakānte yaścakāra ityarthaḥ /
evakāreṇa samuccayadyotakatvavyavacchedaḥ /
uktārthe hetumāha---anyathetyādi /
anyathā virodhadyotakatvābhāve tadeti śeṣaḥ /
anyathā cakāro yadi samuccayārthassyāttadā pratidharmaṃ sarvadharmānte vā syāt, kvacidvā na syādityanvayaḥ /
sarvadharmānta ityatra sarvaśabdānta iti ca pāṭhaḥ /
cakārasyātra samuccayārthakatve "ghaṭañca paṭhañca pustakañcānaya, ghaṭaṃ paṭaṃ pustakañcānaya, ghaṭaṃ paṭaṃ pustakamānaya itipatprayogassyādityarthaḥ /
gṛhamagṛhamityādi virūddhārthakathanam /
śaraṇaṃ rakṣitāram /
akṣayaṃ nāśarahitamityādyaviruddhārthā bodhyāḥ virodhanamiti /
virodhanakriyetyarthaḥ /
sphuṭamiti /
nissandehamityarthaḥ /
pratīyata ityasya dhvanyata ityartha ityāha--nocyate kenaciditi /
ye puṣṇānti saroruhaśriyamapi kṣiptābjabhāsaśca ye /
ye mūrdhasvavabhāsinaḥ kṣitibhṛtāṃ ye cāmarāṇāṃ śirāṃ- syākrāmantyubhaye 'pi te dinapateḥ pādāḥ śriye santu vaḥ //
evamanye 'pi śabdaśaktimūlānusvānarūpavyaṅgyadhvaniprakārāḥ santi te sahṛdayaiḥ svayamanusartavyāḥ /
iha tu granthavistarabhayānna tatprapañcaḥ kṛtaḥ /


_________________________________________________________


arthaśaktyudbhavas tv anyo yatrārthaḥ sa prakāśate /
yas tātparyeṇa vastv anyad vyanakty uktiṃ vinā svataḥ // DhvK_2.22 //


__________


arthaśaktyudbhavastvanyo yatrārthaḥ sa prakāśate /
yastātparyeṇa vastvanyadyvanaktyuktiṃ vinā svataḥ // 22 //

locanam nakhairudbhāsante ye 'vaśyaṃ khe gagane na udbhāsanta /
ubhaye raśmyātmāno 'ṅgulīpārṣṇyādyavayavirūpāścetyarthaḥ //21//

evaṃ śabdaśaktyudbhavaṃ dhvanimuktvārthaśaktyudbhavaṃ darśayati---artheti /
anya iti śabdaśaktyudbhavāt /
svatastātparyeṇetyabhidhāvyāpāranirākaraṇaparamidaṃ padaṃ dhvananavyāpāramāha na tu tātparyaśaktim /
sā hi vācyārthapratītāvevopakṣīṇetyuktaṃ prāk /
anenaivāśayena bālapriyā khamiti /
khamākāśam /
ye kiraṇāḥ lūnaṃ vināśitaṃ tamastibhiraṃ pāpañca yaiste /
ye veti /
ye caraṇāḥ /
nakhodbhāsina ityasya vācyaṃ vyaṅgyañcārthamāha---nakhairityādi /
ye kiraṇāḥ, saroruhāṇāṃ pajhānāṃ śriyaṃ kāntiṃ puṣṇanti ye caraṇāḥ /
kṣipteti /
adhaḥ kṛtapajhakāntayaḥ vināśitapajhakāntayaśca ye kiraṇāḥ, kṣitibhṛtāṃ parvatānām mūrdhasuśṛṅgeṣu śirassu ca ye caraṇāḥ /
amarāṇāṃ devānām śirāṃsi ākrāmanti praṇāmakāle spṛśanti teṣvanavabhāsinaśca /
locane---aṅgulītyādi /
caraṇā ityārthaḥ /
a6 lūnatamastvādidharmaiḥ kiraṇatulyānāṃ dinapateścaraṇānāṃ gaganānudbhāsitvādibhiḥ kiraṇebhyo vyatireko dhvanita iti bodhyam // 2.1 //

'arthe'tyādi kārikāyāṃ 'anyaḥ arthaśaktyudbhavastu tatra bhavati, yatra sa arthaḥ prakāśate, ya uktiṃ vinā svatastātparyeṇa anyadvastu vyanaktī'tyanvayaḥ /
kasmādanya ityatrāha locane---śabdeti /
svatastātparyeṇetyetadvyācaṣṭe--svata ityādi /
itīdamiti sambandhaḥ /
idaṃ padamiti ca pāṭhaḥ /
seti /
tātparyaśaktirityarthaḥ /
anenetyādi /
svatastātparyeṇetyasya vivaraṇaṃ vṛttau--'svasāmarthyādi'titi bhāvaḥ /
'śabdavyāpāra'miti /
abhidhāmityarthaḥ /
vṛttau'līle'tyādi /
idamadhomukhatvasyāpyupalakṣaṇam /
'prakāśayatī'ti /
anubhāvavatvādvyañjayatītyarthaḥ /
yadi lajjātmakavyabhicāripratītistarhyayamalakṣyakramavyaṅgyasyaiva dhvanerviṣayo na tu vastudhvaneriti śaṅkate--'na ce'tyādi /
samādhatte'yata' ityādi /
nanvatra vyabhicāriṇo vācyatvarūpasākṣācchabdaniveditatvasya kathanamasaṅgataṃ, yatrārthaḥ svasāmarthyādarthāntaramabhivyanākti śabdavyāpāraṃ vinaiva so 'rthaśakyudbhavo nāmānusvānopamavyaṅgyo dhvaniḥ /
yathā--- evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrrāṇi gaṇayāmāsa pārvatī //
atra hi līlākamalapatrragaṇanamupasarjanīkṛtasvarūpaṃ śabdavyāpāraṃ vinaivārthāntaraṃ vyabhicāribhāvalakṣaṇaṃ prakāśayati /
na cāyamalakṣyakramavyaṅgyasyaiva dhvanerviṣayaḥ /
yato yatra sākṣācchabdaniveditebhyo vibhāvānubhāvavyabhicāribhyo rasādīnāṃ pratītiḥ, sa tasya kevalasya mārgaḥ /
yathā kumārasambhave madhuprasaṅge vasantapuṣpābharaṇaṃ vahantyā devyā āgamanādivarṇanaṃ manobhavaśarasandhānaparyantaṃ śambhośca parivṛttadhairyasya ceṣṭāviśeṣavarṇanādi sākṣācchabdaniveditam /
locanam vṛttau vyācaṣṭe---yatrārthaḥ svasāmarthyāditi /
svata iti śabdaḥ svaśabdena vyākhyātaḥ /
uktiṃ vineti vyācaṣṭe---śabdavyāpāraṃ vinaiveti /
udāharati---yathā evamiti /
arthāntaramiti lajjātmakam /
sākṣāditi /
vyabhicāraṇāṃ yatrālakṣyakramatayā vyavadhivandhyaiva pratipattiḥ svavibhāvādabalāttatra sākṣācchabdaniveditatvaṃ vivakṣitamiti na pūrvāparavirodhaḥ /
pūrvaṃ hyuktaṃ vyabhicāriṇāmapi bhāvatvānna svaśabdataḥ pratipattirityādi vistarataḥ /
etaduktaṃ bhavati--yadyapi rasabhāvādirartho dhvanyamāna eva bhavati na vācyaḥ kadācidapi, tathāpi na sarvo 'lakṣyakramasya viṣayaḥ /
yatra hi vibhāvānubhāvebhyaḥ sthāyigatebhyo vyabhicārigatebhyaśca pūrṇobhyo jhaṭityeva bālapriyā tasya tadabhāvasya pūrvamuktatvādityatassākṣācchabdaniveditatvaṃ vivṛṇoti locane---vyabhicāriṇāmityādi /
'yatra vyabhicāriṇāṃ svasvavibhāvādibalādalakṣyakramatayā vyavadhivandhyaiva pratipattiri'tyanvayaḥ /
vyavadhivandhyā avyavadhānā /
pūrvoktaṃ smārayati---pūrvamityādi /
ityādi vistarataḥ pūrvamuktaṃ hīti sambandhaḥ /
'tasmādayamanyo dhvaneḥ prakāra' ityantavṛttigranthasya sārārthamāha---etaduktamityādi /
sarvaḥ alakṣyakramasya iticchedaḥ /
sthāyigatebhyaḥ sthāyisambandhibhyaḥ /
'nirvāṇe'tyādi kumārasambhavatṛtīyasargastham /
ityādāvityādipadena 'āvarjitā kiñcidive'tyādeḥ iha tu sāmarthyākṣiptavyabhicārimukhena rasapratītiḥ tasmādayamanyo dhvaneḥ prakāraḥ /
locanam rasavyaktistatrāstvalakṣyakramaḥ /
yathā--- nirvāṇabhūyiṣṭhamathāsya vīryaṃ sandhukṣayantīva vapurguṇena /
anuprayātā vanadevatābhiradṛśyata sthāvararājakanyā //
ityādau sampūrṇālambanoddīpanavibhāvatāyogyasvabhāvavarṇanam /
pratigrahītuṃ praṇayipriyatvātrrilocanastāmupacakrame ca /
saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣyamoghaṃ samadhatta bāṇam /
. ityanena vibhāvatopayoga uktaḥ /
harastu kiñcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
atra hi bhagavatyāḥ prathamameva tatpravaṇatvāttasya cedānīṃ tadunmukhībhūtatvātpraṇayipriyatayā ca pakṣapātasya sūcitasya gāḍhībhāvādratyātmanaḥ sthāyibhāvasyautsukyāvegacāpalyaharṣādeśca vyabhicāriṇaḥ sādhāraṇībhūto 'nubhāvavargaḥ prakāśita iti vibhāvānubhāvacarvaṇaiva vyabhicāricarvaṇāyāṃ paryavasyati /
vyabhicāriṇāṃ pāratantryādeva sraksūtrakalpasthāyicarvaṇāviśrānteralakṣyakramatvam /
iha tu pajhadalagaṇanamadhomukhatvaṃ cānyathāpi kumārīṇāṃ sambhāvyata iti jhaṭiti na lajjāyāṃ viśramayati hṛdayaṃ, api tu prāgvṛttatapaścaryādivṛttāntānusmaraṇena bālapriyā parigrahaḥ /
sampūrṇetyādi /
sampūrṇeti varṇanaviśeṣaṇam /
ālambanamatra devī, uddīpanaṃ saundaryavasantapuṣpābharaṇādi /
vibhāvatopayoga iti /
vibhāvatāyā upayoga ityarthaḥ /
ukta iti /
pratigrahītumityādinā sammohanamityādinā ca darśita ityarthaḥ /
atra hītyasyānubhāvavargaḥ prakāśita ityanena sambandhaḥ /
tatpravaṇatvāditi /
harāsaktatvādityarthaḥ /
tasyeti /
harasyetyarthaḥ /
tadunmukhīti /
bhagavatyunmukhītyarthaḥ /
praṇayipriyatayeti taddhetukamālāgrahaṇopakrameṇetyarthaḥ /
sūcitasyetyanenāsya sambandhaḥ /
sūcito yaḥ pakṣapātaḥ gāḍhībhāvadrasātmakasthāyirūpaḥ tasya vyabhicāriṇaśca, yo 'nubhāvavarga iti sambandhaḥ /
anubhāvaḥ dhairyaparivṛttivilocanavyāparaṇādirūpaḥ /
itīti hetau /
vibhāvānubhāvacarvaṇaivetyevakāreṇa kāraṇāntaravyavacchedaḥ /
pāratantryāditi /
sthāyiparatantratvādityarthaḥ /
sragiti /
sraksthānīyā vyabhicāriṇaḥ, sūtrasthānīyaḥ sthayī /
iha tviti /
'evaṃ vādinī'tyādāvityarthaḥ /
anyathāpīti /
lajjātiriktahetunāpītyarthaḥ /
hṛdayamiti /
pratipatturiti śeṣaḥ /
tatreti /
lajjāyāmityarthaḥ /
kramavyaṅgyataiveti /
lajjāyā iti śeṣaḥ /
prāgiti /
prāgvṛtto yastapaścaryādivṛttānto devyāḥ tadanusmaraṇena taddvāreṇetyarthaḥ /
smāraṇeneti vā pāṭhaḥ /
tatra lajjāyām /
karota utpādayati /
pratipatturiti śeṣaḥ /
yatra ca śabdavyāpārasahāyo 'rthontarasya vyañjakatvenopādīyate sa nāsya dhvanerviṣayaḥ /
yathā--- saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam //
atra līlākamalanimīlanasya vyañjakatvamuktyaiva niveditam /
locanam tatra pratipattiṃ karotīti kramavyaṅgyataiva /
rasastvatrāpi dūrata eva vyabhicārisvarūpe paryālocyamāne bhātīti tadapekṣayālakṣyakramataiva /
lajjāpekṣayā tu tatra lakṣyakramatvam /
amumeva bhāvamevaśabdaḥ kevalaśabdaśca sūcayati /
'uktiṃ vine'ti yaduktaṃ tadyvacchedyaṃ darśayitumupakramate---yatra ceti /
caśabdastuśabdasyārthe /
asyeti /
alakṣyakramastu tatrāpi syādeveti bhāvaḥ /
udāharata--saṅketeti /
vyañjakatvamiti /
pradoṣasamayaṃ pratīti śeṣaḥ /
uktyaiveti ādyapādatrayeṇetyarthaḥ /
yadyapi cātra śabdāntarasannidhāne 'pa pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti vyañjakatvaṃ na vighaṭitaṃ, tathāpi śabdenaivoktamayamartho 'rthāntarasya vyañjaka iti /
bālapriyā kramavyaṅgyataiveti /
lajjāyāssaṃlakṣyakramavyaṅgyatvamevetyarthaḥ /
rasa iti /
śṛṅgāra ityarthaḥ /
atrāpi 'evaṃvādinī'tyādāvapi /
dūrata eva vilambenaiva /
paryālocyamāna ityanena sambandhaḥ /
lajjārūpavyabhicāripratītirvilambenaiva, tatpratītau satyāñca jhaṭiti rasapratītirityarthaḥ /
tadapekṣayā rasāpekṣayā /
alakṣyakramataivetyevakāreṇa lakṣyakramatvavyavacchedaḥ /
tarhi kathamatra lakṣyakramatvamuktamityata āha--lajjeti evaśabdaḥ kevalaśabdaśceti /
'alakṣyakramavyaṅgyasyaive'tyatratyaivaśabdaḥ 'sa tasya kevalasye'tyatratyakevalaśabdaścetyarthaḥ /
vṛttau 'asyadhvane'rityasya saṃlakṣyakramadhvanerityarthaḥ /
tadukteḥ phalamāha--alakṣyakramastviti /
saṅketeti /
viṭaṃ saṅketakāle mano yasya taṃ tajjijñāsum /
ata eva hasadbhyāṃ netrābhyāmarpitaṃ sūcitaṃ ākūtaṃ saṅketakālajijñāsārūpābhiprāyo yena tam /
jñātveti sambandhaḥ /
locane--pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti /
pradoṣarūpārthaḥ kenāpi padenābhidhayā napratipādyata ityarthaḥ /
itīti hetau /
na vighaṭitamiti /
ataścātra dhvaniviṣayatvameva yuktamiti bhāvaḥ /
śabdeneti /
ayamartho 'rthāntarasya vyañjaka iti śabdenaivoktamityanvayaḥ /
pajhanimīlanasya pradoṣasamayavyañjakatvamādyapādatrayātmakaśabdenaiva pradarśitamityarthaḥ /
tataśca tadapahastitamiti sambandhaḥ /
gopyati /
gopyamānatayā uditamutpannaṃ yaccārutvaṃ tadātmakamityarthaḥ /
prāṇitaṃ tathā ca---

_________________________________________________________


śabdārtha-śaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ /
yatrāviṣkriyate svoktyā sānyaivālaṅkṛtir dhvaneḥ // DhvK_2.23 //


__________


śabdārthaśaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ /
yatrāviṣkriyate svoktyā sānyaivālaṅkṛtirdhvaneḥ // 23 //

śabdaśaktyārthaśaktyā śabdārthaśaktyā vākṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaryatra svoktyā prakāśīkriyate so 'smādanusvānopamavyaṅgyāddhvaneranya evālaṅkāraḥ /
alakṣyakramavyaṅgyasya vā dhvaneḥ sati sambhave sa tādṛganyo 'laṅkāraḥ /
locanam tataśca dhvaneryadgopyamānatoditacārutvātmakaṃ prāṇitaṃ tadapahastitam /
yathā kaścidāha--'gambhīro 'haṃ na me kṛtyaṃ ko 'pi veda na sūcitam /
kiñcidbravīmi' iti /
tena gāmbhīryasūcanārthaḥ pratyuta āviṣkṛta eva /
ata evāha---vyañjanakatvamiti uktyaiveti ca // 2.2 //

prakāntaprakāradvayopasaṃhāraṃ tṛtīyaprakārasūcanaṃ caikenaiva yatnena karomītyāśayena sādhāraṇamavataraṇapadaṃ prakṣipati vṛttikṛt---tathā ceti /
tena coktaprakāradvayenāyamapi tṛtīyaḥ prakāro mantavya ityarthaḥ /
śabdaścārthaśca śabdārthau cetyekaśeṣaḥ /
sānyaiveti /
na dhvanirasau, api tu śleṣādiralaṅkāra ityarthaḥ /
athavā dhvaniśabdenālakṣyakramaḥ tasyālaṅkāryasyāṅginaḥ bālapriyā jīvitam /
dṛṣṭāntamāha--yathetyādi /
gambhīra iti /
gambhīro janassvakṛtyaṃ vācā na vadati, kintu kadācitsūcayatīti lokasthitimabhipretya kasyaciduktiriyam /
ahaṃ gambhīro na bhavāmi /
ataḥ me kṛtyaṃ sūcitaṃ sat ko 'pi na veda na jānāti /
ataḥ kiñjidbravīmītyanvayaḥ /
teneti /
uktena vākyenetyarthaḥ /
gāmbhīryasūcanārtha iti /
gāmbhīryasūcako vadanavikārādyabhāvarūpo 'rtha ityarthaḥ /
āviṣkṛtaḥ prakāśitaḥ /
uktābhiprāyeṇaiva vṛttau 'vyañjakatvamuktyaiva nivedita' mityuktaṃ, na tu vyaṅgyārthaḥ śabdāntareṇa pradarśita itītyāha--ata eveti // 2.2 //

'tathāce'tyasya yathāśrutārthe sāṅgatyābhāvādavatārayanvivṛṇoti---prakrāntetyādi /
prakrāntaprakāradvayeti /
śabdaśaktimūlārthaśaktimūladhvanidvayetyarthaḥ /
tṛtīyaprakāreti /
śabdārthebhayaśaktimūladhvaniprakāretyarthaḥ /
ityekaśeṣa iti /
śabdaścārthaśca śabdārthau śabdārthauca śabdārthau ca śabdārthāḥ teṣāṃ śaktetyarthātrrividho 'pi bhedassaṅgṛhīta iti bhāvaḥ /
kārikāyāṃ 'kṣipto 'pī'ti pāṭhaḥ /
ākṣipta iticchedaḥ /
'se'ti 'yatre'tyasya pratinirdeśaḥ /
tatkāvyamityarthaḥ /
yadvā--tatreti śeṣaḥ /
seti vyaṅgyārtha ityarthaḥ /
sāmyetyādyantapādo dvedhā vṛttau vivṛtaḥ, tadanurodhenādyamarthaṃ vivṛṇoti locane---na dhvanirityādi /
tatra śabdaśaktyā yathā--- vatse mā gā viṣādaṃ śvasanamurujavaṃ santyajordhvapravṛttaṃ kampaḥ ko vā guruste bhavatu balabhidā jṛmbhitenātra yāhi /
pratyākhyānaṃ surāṇāmiti bhayaśamanacchajhanā kārayitvā yasmai lakṣmīmadvādvaḥ sa dahatu duritaṃ manthamūḍhāṃ payodhiḥ //
locanam sa vyaṅgyo 'rtho 'nyo vācyamātrālaṅkārāpekṣayā dvitīyo lokottaraścālaṅkāra ityarthaḥ /
evameva vṛttau dvidhā vyākhyāsyati /
viṣamattīti viṣādaḥ /
ūrdhvapravṛttamagnimityatra cārtho mantavyaḥ /
kampo 'pāmpatiḥ ko brahmā vā tava guruḥ /
balabhidā indreṇa jṛmbhitena aiśvaryamadamattenetyarthaḥ /
jṛmbhitaṃ ca gātrasaṃmardanātmakaṃ balaṃ bhinatti āyāsakāritvāt /
pratyākhyānamiti vacasaivātra dvitīyo 'rtho 'bhidhīyata iti niveditam /
kārayitveti /
sā hi kamalā puṇḍarīkākṣameva hṛdaye nidhāyotthiteti svayameva devāntarāṇāṃ pratyākhyānaṃ karoti /
svabhāvasukumāratayā tu mandarāndolitajaladhitaraṅgabhaṅgaparyākulīkṛtāṃ tena pratibodhayatā tatsamarthācaraṇamanyatra doṣodghāṭanena atra yāhīti cābhinayaviśeṣeṇa sakalaguṇādaradarśakena kṛtam /
ata eva manthamūḍhāmityāha /
bālapriyā asau vyaṅgyārthaḥ /
dvitīyaṃ vyācaṣṭe---athavetyādi /
pūrvasmin pakṣe dhvaneriti pañjamyantaṃ saṃlakṣyakramadhvaniparamasmiṃstu ṣaṣṭhyantamasaṃlakṣyakramadhvaniparamityāha---dhvaniśabdenetyādi /
ukta iti śeṣaḥ /
tādṛganya iti vṛtyanurodhenānyapadaṃ vyācaṣṭe---vācyetyādi /
tādṛgatyasya vivaraṇam----lokottara iti /
vatse iti /
he vatse tvaṃ viṣādaṃ duḥkhaṃ mā gāḥ /
ūrdhvapravṛttamurujavaṃ śvasanaṃ dīrghaśvāsaṃ santyaja saṃvṛṇviti ca pāṭhaḥ, guruḥ mahānityādi yathāśrutārthasya spaṣṭatvādarthāntaraṃ vivṛṇoti---viṣamityādi /
viṣāda iti /
śiva ityarthaḥ /
ūrdhvapravṛttamityasya vivaraṇam---'agnim' iti /
cārtho mantavya iti /
śvasanamūrdhvapravṛttañceti samuccayo jñātavya ityarthaḥ /
guruḥ pitā /
balabhidā jṛmbhitenetyasya vācyārthañca prasaṅgādāha--jṛmbhitañcetyādi /
dvitīyārthasāya svoktyāviṣkaraṇaṃ darśayati---pratyākhyānamiti /
vacasaiveti /
niveditamityanenānvayaḥ /
dvitīyo 'rtha iti /
śivādiparityāgarūpārtha ityarthaḥ /
kārayatveti /
ṇijartho 'tra tatsamarthācaraṇarūpo na tvapravṛttapravarttanarūpaḥ, tasya rasānanuguṇatvādityaha---sā hītyādinā /
sukumāratayā paryākulīkṛtāmiti sambandhaḥ /
tāmiti śeṣaḥ /
pratibodhayatā tene tatsamarthācaraṇaṃ kṛtamityanvayaḥ /
tena samudreṇa /
anyatreti /
śivādideveṣvityarthaḥ /
dāṣodghāṭaneneti /
viṣādādipadaiḥ viṣabhakṣaṇādidoṣaṇāṃ prakāśanenetyarthaḥ /
atreti /
lokottaraguṇaviśiṣṭe śrīnārāyaṇe ityarthaḥ /
arthaśaktyā yathā---- ambā śete 'tra vṛddhā pariṇatavayasāmagraṇaritra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tathātra /
asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ taruṇyā kathitamavasaravyāhṛtivyājapūrvam //
ubhayaśaktyā yathā---'dṛṣṭyā keśavagoparāgahṛtayā' ityādau /
locanam ityuktaprakāreṇa bhayanivāraṇavyājena surāṇāṃ pratyākhyānaṃ manthamūḍhāṃ lakṣmīṃ kārayitvā payodhiryasmai tāmadātsa vo yuṣmākaṃ duritaṃ dahatviti sambandhaḥ /
ambeti /
atraikaikasya padasya vyañjaktavaṃ sahṛdayaiḥ sukalpyamiti svakaṇṭhena noktam /
vyājaśabdo 'tra svoktiḥ /
evamupasaṃhāravyājena prakāradvayaṃ sodāharaṇaṃ nirūpyatṛtīyaṃ prakāramāha---ubhayeti /
śabdaśaktistāvadgoparāgādi śabdaśleṣavaśāt /
bālapriyā sakaleti /
bhagavatsambandhiṣu sakalaguṇeṣu ya ādaraḥ svasya bahumatistaddarśakenetyarthaḥ /
ata eveti /
samarthācaraṇasya ṇijarthatvādevetyarthaḥ /
manthamūḍhāmiti /
tajjñāpakamiti bhāvaḥ /
uttarārdha vyācaṣṭe---itītyādi /
lakṣmīṃ kārayitveti /
"hṛkroranyatarasyā" mityanena karmasaṃjñā /
surūpaṃ kañcitpānthamavalokya pravṛddhamadanā kācitsvairiṇo tamāha---ambeti /
śete ityasyottaratrāpyanuṣaṅga /
pariṇatavayasāṃ vṛddhānām /
niśśeṣairagārakarmabhissvayamanuṣṭhitaiḥ gṛhakarmabhiḥ yaḥ śramastena śithilā asvasthā tanuryasyāḥ sā /
'avasare'ti /
avasarasya tattassthale mātrādiśayanādirūpasya prastāvasya vyāhṛtiruktiḥ tasya vyājaḥ saḥ pūrvo yatra tattathā /
atrāvayoryathākāmaṃ rantuṃ śakyaṃ ko 'pi na jānīyāt, tvaddarśanena kāmārtā māṃ ramaṇena prīṇayeti vaktrī bodhayatīti vaktṛvaiśiṣṭyādijñānavatāṃ sahṛdayānāṃ vyajyate /
parantu vyaṅgyārtho yamavasaravyāhṛtivyājapūrvamiti vyājaśabdena kavinā āviṣkṛtaḥ /
sukalpyamiti /
ambā tāta ityābhyāṃ pitrornaisargikavātsalyaśālitvena tau mama sarvatrāpyanukūlāveveti /
tadviseṣaṇābhyāṃ nidrāparavaśatvaṃ parasāhāyyaṃ vināśayanādutthānāśaktatvamityādi, niśśeṣetyādinā dāsyā gāḍhanidritatvam, uktairhetubhisteṣāmanāśaṅkanīyatvaṃ, dāsītyanena svajñāvartitvaṃ, pāpetyanenādyāvādhesarasasambhogānubhavarāhityam, eketyanena puruṣāntarānubhogābhāvaḥ, ata eva sambhogautsukyaṃ, katipayetyādinā patyuracirātpratyāgamanamanāśaṅkyamiti prāṇanāthaityanena pativiṣayakānurāgābhāva iti ca dyotyata ityūhyamiti bhāvaḥ /
itīti hetau /
svakaṇṭhena noktamiti /
svayaṃ vyākhyānena na pradarśitamityarthaḥ /


_________________________________________________________


prauḍhokti-mātra-niṣpanna-śarīraḥ sambhavī svataḥ /
artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // DhvK_2.24 //


__________


prauḍhoktibhātraniṣpannaśarīraḥ sambhavī svataḥ /
artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // 24 //

arthaśaktyudbhavānuraṇanarūpavyaṅgye dhvanau yo vyañjako 'rtha uktastasyāpi dvau prakārau---kaveḥ kavinibaddhasya vā vaktuḥ prauḍhoktimātraniṣpannaśarīra ekaḥ, svatassambhavī ca dvitīyaḥ /
locanam arthaśaktistu prakaraṇavaśāt /
yāvadatra rādhāramaṇasyākhilataruṇījanacchannānurāgagarimāspadatvaṃ na viditaṃ tāvadarthāntarasyāpratīteḥ, saleśamiti cātra svoktiḥ // 2.3 //

evamarthaśaktyudbhavasya sāmānyalakṣaṇaṃ kṛtam. śleṣādyalaṅkarebhyaścāsya vibhakto viṣaya uktaḥ /
adhunāsya prabhedanirūpaṇaṃ karoti---prauḍhoktītyādinā /
yo 'rthāntarasya dīpako vyañjako 'rtha uktaḥ so 'pi dvividhaḥ /
na kevalamanusvānopamo dvividhaḥ, yāvattadbhedo yo dvitīyaḥ so 'pa vyañjakārthadvaividhyadvāreṇa dvividha ityapiśabdasyārthaḥ /
prauḍhokterapyavāntarabhedamāha---kaveriti /
tenaite trayo bhedā bhavanti /
prakarṣema ūḍaḥ sampādayitavyena vastunā prāptastatkuśalaḥ prauḍhaḥ /
uktirapi samarpayitavyavastvarpaṇocitā prauḍhetyucyate /
bālapriyā arthaśaktistu prakaraṇavaśādityuktameva vivṛṇoti---yāvadityādi // 2.3 //

artho 'pītyipiśabdārthamāha---na kevalamityādi /
kaverityādikamavatārayati---prauḍhokteriti /
ete trayo bhedā iti /
kaviprauḍhoktimātrasiddhaḥ, kavinibaddhavaktṛpraurḍhektimātrasiddhaḥ, svatassambhavī ceti trayo bhedā ityarthaḥ /
prauḍhapadavyutpattimāha--prakarṣeṇetyādi /
ūḍha ityasya vyākhyānaṃ--sampādetyādi /
taditi /
tasmādityarthaḥ /
sampādayitvyavastuprāpteḥ kuśala eva sambhavāditi yāvat /
prauḍha iti /
prauḍha ityucyata ityarthaḥ /
prauḍha iti sthite "prādūhoḍhe"tyādinā vṛddhiḥ /
samarpayitavyeti /
kaviprauḍhoktimātranippannaśarīro yathā---
sajjehi surahimāso ṇa dāva appei juaijaṇalakkhamuhe /
ahiṇavasahaāramuhe ṇavapallavapattale aṇaṅgassa śare //
kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro yathodāhṛtabheva----'śikhariṇi' ityādi /
locanam sajjayati surabhimāso na tāvadarpayati yuvatijanalakṣyamukhān /
abhinavasahakāramukhānnavapallavapatrralānanaṅgasya śarān //
atra vasantaścetano 'naṅgasya sakhā sajjayati kevalaṃ na tāvadarpayatītyevaṃvidhayā samarpayitavyavastvarpaṇakuśalayoktyā sahakārodbhedinī vasantadaśā yata uktā ato dhvanyamānaṃ manmathonmāthasyārambhaṃ kramema gāḍhagāḍhībhaviṣyantaṃ vyanakti /
anyathā vasante sapallavasahakārodgama iti vastumātraṃ na vyañjakaṃ syāt /
eṣā ca kaverevoktiḥ prauḍhā /
śikhariṇīti /
atra lohitaṃ bimbaphalaṃ śuko daśatīti na vyañjakatā kācit /
yadā tu kavinibaddhasya sābhilāṣasya taruṇasya vakturitthaṃ prauḍhoktistadā vyañjakatvam /
bālapriyā sahṛdayahṛdayārpaṇayogyetyarthaḥ /
vṛttau---'svatassambhavī ca dvitīya' iti pāṭhaḥ kvācitkaḥ /
sajjayatīti /
surabhimāsaḥ vasantasambandhī māsaḥ yuvatijanā eva lakṣyāṇi yeṣāṃ tathāvidhāni mukhānyagrāṇi yeṣāṃ tān /
lakṣasahāniti pāṭhe tāni sahante teṣveva prayojyā iti yāvattānityarthaḥ /
naveti /
navāni pallavāśca patrāṇi ca tāni lānti ādadate iti tān /
abhīti /
nūtanasahakārapuṣpādīnityarthaḥ /
tāneva anaṅgasya śarān /
sajjayati, na tāvadaryayatītyanvayaḥ /
sajjīkaraṇādyanvayopapatyarthamāha locane---vasantaścetava iti /
vasantaścetanatvenādhyasya iti bhāvaḥ /
saheti sahakārasyodbhedaḥ prakāśaḥ tadvatītyarthaḥ /
sahakārapadaṃ puṣpāntaropalakṣaṇam /
ukteti /
abhihitetyarthaḥ /
uktyā ukteti /
sambandhaḥ /
ato dhvanyamānamityādi /
tathāvidhānanaṅgasya śarān sajjayati kevalamityanena manmathonmāthanasyārambhaḥ, na tāvadarpayatītyanena bhaviṣyadarpaṇavyañjanadvārā manmathonmāthanasya bhavī gāḍhagāḍhī bhāvasca dyotyata ityarthaḥ /
anyatheti /
uktaprakārātiriktaprakāreṇetyarthaḥ /
tatprakāramāha--vasanta ityādi /
itīti /
etadvacanpratipādyamityarthaḥ /
netyādi /
uktārthavyañjakaṃ na bhavedityarthaḥ /
atretyādi /
śukta ityasya sthāne ayaṃ śukapotaka iti ca pāṭhaḥ /
itītyādi /
itivacanapratipādyasya kāpi vyañjakatā netyarthaḥ /
itthamiti /
śikhariṇītyādirūpetyarthaḥ /
tadā yathā vā----
sāaraviiṇṇajovbaṇahatthālambaṃ samuṇṇamantehim /
abbhuṭṭhāṇaṃ via mammahasya diṇṇaṃ tuha thaṇohim //
svataḥ sambhavī ya aucatyena bahirapi sambhāvyamānasadbhāvo na kevalaṃ bhaṇitivaśenaivābhiniṣpannaśariraḥ /
yathodāhṛtam 'evaṃvādini' ityādi /
yathā vā---
sihipiñchakaṇṇapūrā jāā vāhasya gavvirī bhamai /
bhuttāphalaraiapasāhaṇāṇaṃ macjhe savattīṇam //
locanam sādaravitīrṇayauvanahastālambaṃ samunnamabhdyām /
abhyutthānamiva manmathasya dattaṃ tava stanābhyām //
stanau tāvadiha pradhānabhūtau tato 'pi gauravitaḥ kāmastābhyāmabhyutthānenoparcyate /
yauvanaṃ cānayoḥ paricārakabhāvena sthitamityevaṃvidhenoktivaicitryeṇa tvadīyastanāvaloka napravṛddhamanmathāvasthaḥ ko na bhavatīti bhaṅgyā svābhiprāyadhvananaṃ kṛtam /
tava tāruṇyenonnatau stanāviti hi vacanena vyañjakatā /
na kevalamiti /
uktivaicitryaṃ tāvatsarvathopayogi bhavatīti bhāvaḥ /
śikhipicchakarṇapūrā jāyā vyādhasya garviṇī bhramati /
muktāphalaracitaprasādhanānāṃ madhye sapatnīnām //
śikhimātramāraṇameva tadāsaktasya kṛtyam /
anyāsu tvāsakto hastino 'pyamārayaditi hi vacanenoktamuttamasaubhāgyam /
bālapriyā vyañjakatvamiti /
vyaṅgyārthāḥ prathamodyote pradarśitāḥ /
sādareti /
kṛtveti /
pāṭhe tatpūritam /
sādaraṃ vitīrṇo yauvanena datte yauvanahastālambo yatra tadyathā tathā /
samunnamadbhāṃ tava stanābhyāṃ manmathasyāpyutthānaṃ dattamivetyanvayaḥ /
atra yauvanādiṣu parijanādicetanavṛttāntāropātsamāsoktirutprekṣāṅgamityāśayena vivṛṇoti---stanāvityādi /
iti hītyādi /
iti vacane sati tatpratipādyasya vyañjakatā na hītyarthaḥ /
na kevalamiti idaṃ pratīkadhāraṇam /
svataḥsambhavītyanena loke sambhāvyamāno 'pītyartho vivakṣita ityāśayena vṛttau 'ya' ityādinā vivṛtaṃ, tatra na kevalamityādinā gamyamarthaṃ darśayati---uktivaicitryamityādi /
upayogīti /
kāvya iti śeṣaḥ /
uktivaicitryābhāve bhāvyatvaṃ na bhavatīti bhāvaḥ /
śikhīti /
gātheyaṃ tṛtīyodyote vṛttikṛtā udāhṛtya vyākhyāsyate /
jāyeti /
navapariṇītetyarthaḥ /
prasādhanaṃ alaṅkāraḥ /
sapatnīnāmiti /
pūrvapariṇītānāmityarthaḥ /
śikhīti /
śikhināṃ samīpasthatvāditi

_________________________________________________________


arthaśakter alaṅkāro yatrāpy anyaḥ pratīyate /
anusvānopama-vyaṅgyaḥ sa prakāro 'paro dhvaneḥ // DhvK_2.25 //


__________


arthaśakteralaṅkāro yatrāpyanyaḥ pratīyate /
anusvānopamavyaṅgyaḥ sa prakāro 'paro dhvaneḥ // 25 //

vācyālaṅkāravyatirikto yatrānyo 'laṅkāro 'rthasāmarthyātpratīyamāno 'vabhāsate so 'rthaśaktyudbhavo nāmānusvānarūpavyaṅgyo 'nyo dhvaniḥ /
tasya praviralaviṣayatvamāśaṅkyedamucyate---
locanam racitāni vividhabhaṅgībhiḥ prasādhanānīta tāsāṃ sambhogavyagrimābhāvāttadviracanaśilpakauśalameva paramiti daurbhāgyātiśaya idānīmiti prakāśitam /
garvaśca bālyāvivekādināpi bhavatīti nātra svoktisadbhāvaḥ śaṅkyaḥ /
eṣa cārtho yathā yathā varṇyate āstāṃ vā varṇnā, bahirapi yadi pratyakṣādināvalokyate tathā tathā saubhāgyātiśayaṃ vyādhavadhvā dyotayati // 2.4 //

evamarthaśaktyudbhavo dvibhedo vastumātrasya vyañjanīyatve vastudhvanirūpatayā nirūpitaḥ /
idānīṃ tasyaivālaṅkārarūpe vyañjanīye 'laṅkāradhvanitvamapi bhavatītyāha---arthetyādi /
na kevalaṃ śabdaśakteralaṅkāraḥ pratīyate pūrvoktanītyā yāvadarthaśakterapi /
yadi vā na kevalaṃ yatra vastumātraṃ pratīyate yāvalaṅkāro 'pītyapiśabdārthaḥ /
anyaśabdaṃ vyācaṣṭe---vācyeti // 2.5 //

āśaṅkyeti /
śabdaśaktyā śleṣādyalaṅkāro bhāsata iti sambhāvyametat /
arthaśaktyā bālapriyā bhāvaḥ /
tadāsaktasyeti /
jāyāyāmatyāsaktasya vyādhasyetyarthaḥ /
kṛtyamiti /
tadvirahāsahanāditi bhāvaḥ /
anyāsviti /
sapatnīṣvityarthaḥ /
hastino 'pīti /
dūrasthānapīti bhāvaḥ /
iti hi vacaneneti /
uktavākyārthenetyarthaḥ /
uktaṃ vyañjitam /
uttamasaubhāgyamati /
jāyāyā iti śeṣaḥ /
muktāphaletyādivyaṅgyaṃ darśayati--racitānītyādi /
idānīmiti /
navapariṇayanottarakāla ityarthaḥ /
nanu vyaṅgyo jāyāyāḥ saubhāgyātiśayo hi garvaheturityatasso 'rtho garviṇītyanenāviṣkṛta ityata āha---garvaśceti /
bālyanimittakaḥ avivekaḥ bālyāvivekaḥ /
ādipadena sambhavato hetvantarasya parigrahaḥ /
svataḥsasbhavī ya aucityena bahirapi sambhāvyamānetyādyuktaṃ yojayati---eṣa cārtha ityādi //24//

'arthe'tyādikārikāmavatārayati---evamityādi /
tasyaiva arthaśaktyudbhavasyaiva /
alaṅkāradhvanitvamityanenāsya sambandhaḥ /
vyañjanīye arthena vyaṅgye sati /
yatrāpītyapiśabdasya arthaśakterapīti alaṅkāro 'pīti yojanāṃ vikalpena darśayannāha---na kevalamityādi // 2.5 //

śaṅkābījaṃ darśayati---śabdaśaktyetyādi /
padeneti /
kārikāsthapadenetyarthaḥ /


_________________________________________________________


rūpakādir alaṅkāra-vargo yo vācyatāṃ śritaḥ /
sa sarvo gamyamānatvaṃ bibhrad bhūmnā pradarśitaḥ // DhvK_2.26 //

__________


rūpakādiralaṅkāravargo yo vācyatāṃ śritaḥ /
sa sarvo gamyamānatvaṃ bibhradbhūmnā pradarśitaḥ // 26 //

anyatra vācyatvena prasiddho yo rūpakādiralaṅkāraḥ so 'nyatra pratīyamānatayā bāhulyena pradarśitastatrabhavadbhirbhaṭṭodbhaṭādibhiḥ /
tathā ca sasandehādiṣūpamārūpakātiśayoktīnāṃ prakāśamānatvaṃ pradarśitāmityalaṅkārāntarasyālaṅkārāntare vyaṅgyatvaṃ na yatnapratipādyam /
locanam tu ko 'laṅkāro bhātītyāśaṅkābījam /
sarva iti pradarśita iti ca padenāsambhāvanātra mithyaivetyāha /
upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
sasandehaṃ vacaḥ stutyai samandehaṃ viduryathā //
iti /
tasyāḥ pāṇirayaṃ nu mārutacalatpatrrāṅguliḥ pallavaḥ ityādāvṛpamā rūpakaṃ vā dhvanyate /
atiśayokteśca prāyaśaḥ sarvālaṅkāreṣu dhvanyamānatvam /
alaṅkārāntarasyeti /
yatrālaṅkāro 'pyalaṅkārāntaraṃ dhvanati tatra vastumātreṇālaṅkāro dhvanyata iti kiyadidamasambhāvyamiti tātparyoṇālaṅkārāntaraśabdo vṛttikṛtā prayukto na tu prakṛtopayogī; na hyalaṅkāreṇālaṅkāro dhvanyata iti prakṛtabhadaḥ, arthaśaktyudbhave dhvanau vastvivālaṅkāro 'pi vyaṅgya ityetāvataḥ prakṛtatvāt /
tathā copasaṃhāragranthe bālapriyā tathā ca sasandehādiṣvityādivṛttigrandhaṃ vivṛṇoti---upamānenetyādi /
lakṣaṇabhidamudbhaṭoktam /
tattvamiti /
abhedamityarthaḥ /
bhedaṃ vaidharmyamupameyasyeti śeṣaḥ /
vadataḥ varṇayataḥ kaveḥ /
itīti /
'alaṅkarāntaracchāyā'mityādikārikayā bhedānupanibandhanaghaṭitamapi lakṣitaṃ tasyopalakṣaṇamidam /
tasyā iti /
ślokasyāsya sampūrṇasyānavagamādyathābhātaṃ vyākhyāyate---ayaṃ tasyāḥ pāṇiḥ pallavaḥ nu itati yojanā /
nu iti saṃśaye /
ubhayasādhāraṇam--mārutetyādi /
mārutacalatpatrāṇeyevāṅgulayo yasya saḥ /
aṅgulīnāṃ calatvamarthāt sidhyati /
'upamārūpakātiśayoktīnāṃ' ityatretaretarayogo na vivakṣita ityāśayenāha---upamārūpakaṃ veti /
atiśayokteśceti /
etattṛtīyodyote vakṣyate /
'ityalaṅkārāntarasye'tyādigrantho yathāśrute prakṛtāsaṅgata ityatastadbhāvārthamāha---yatretyādi /
yatra kāvye /
yadvā---yataḥ tatra tatkāvye /
yadvā---tataḥ itīdamityanvayaḥ /
kiyadityādi /
asambhāvyaṃ netyarthaḥ /
alaṅkārāntaraśabdaḥ saptamyantālaṅkārāntaraśabdaḥ /
'na tu prakṛtopayogī'tyatra hetumāha---na hītyādi /
tarhi kiṃ iyatpunarucyata eva---


_________________________________________________________


alaṅkārāntarasyāpi pratītau yatra bhāsate /
tat-paratvaṃ na vācyasya nāsau mārgo dhvaner mataḥ // DhvK_2.27 //


__________


alaṅkārāntarasyāpi pratītau yatra bhāsate /
tatparatvaṃ na vācyasya nāsau mārgo dhvanermataḥ // 27 //

alaṅkārāntareṣu tvanuraṇanarūpālaṅkārapratītau satyāmapi yatra vācyasya vyaṅgyapratipādanaunmukhyena cārutvaṃ na prakāśate nāsau dhvanermārgaḥ /
tathā ca dīpakādāvalaṅkāre upamāyā gamyamānatve 'pi tatparatvena cārutvasyāvyavasthānānna dhvanivyapadeśaḥ /
yathā-----
candamaūehi ṇisā ṇalini kamalehi kusumagucchehi laā /
locanam 'te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gatāḥ' ityatra śleke vṛttikṛt 'dhvanyaṅgatā cobhobhyāṃ prākarābhyāṃ' ityupakramya 'tatreha prakāraṇādvyaṅgyatvenetyavagantavyam' iti vakṣyati /
antaraśabdo vobhayatrāpi viśeṣaparyāyaḥ; vaiṣayikī saptamī, na tu prāgvyākhyāyāmiva nimittasaptamī /
tadayamarthaḥ---vācyālaṅkāraviśeṣaviṣaye vyaṅgyālaṅkāraviśeṣo bhātītyudbhaṭādibhiruktamevetyarthaśaktyālaṅkāro vyajyata iti tairupagatameva /
kevalaṃ te 'laṅkāralakṣaṇakāratvadvācyalaṅkāraviśeṣaviṣayatvenāhuriti bhāvaḥ // 2.6 //

nanu pūrvaireva yadīdamuktaṃ kimarthaṃ tava yatna ityāśaṅkyāha---iyaditi /
asmābhiriti vākyaśeṣaḥ /
punaḥśabdastuduktādviśeṣadyotakaḥ /
candamaū iti /
candramayūkhādīnāṃ na niśādinā vinā ko 'pi parabhāgalābhaḥ /
sajjanānāmapi kāvyakathāṃ vinā kīdṛśī bālapriyā prakṛtamityātrāha---arthetyādi /
atropaṣṭambhakamāha---tathācetyādi /
prakaraṇādvyaṅgyatveneti /
dhvanyaṅgatetyanenāsya sambandhaḥ /
alaṅkārāntareṇa alaṅkārāntarasya vyahkyatvamityasya ekālahkāranimittakamanyalaṅkārasya vyaṅgyatvamityarthamabhisandhāya bhāvārthe vivṛtaḥ /
atharathantarābhiprāyeṇa vivṛṇoti---antaraśabdo veti /
viśeṣaparyāyaḥ viśeṣavācī /
vaiṣayikī viṣayarūpārthavācikā /
saptamīti /
'alaṅkārāntara' ityatratyasaptamītyarthaḥ /
phalitamāha---tadityādi /
vācyati /
vācyālaṅkāraviśeṣarūpo yo viṣayastasminnityarthaḥ /
vācyālaṅkāraviśeṣaśālini kāvya iti yāvat /
bhātīti /
yatā sasandehādāvupamādiḥ // 2.6 //

candretyādi /
atra gurvīkriyata ityasya candramayūkhairniśetyādibhiḥ pañcabhiḥ pratyekaṃ sambandhaḥ /
atra niśayā candramayūkhāḥ guravaḥ kriyante ityādivipariṇāmena padānāṃ sambandhādarthasāmarthyādvā pratīyamānamarthāntaraṃ darśayati---candretyādi /
kīdṛśīti /
haṃsehi sarasohā kavvakahā sajjanehi karai garuri //
(candramayūkhairniśā nalinī kamalaiḥ kusumagucchairlatā /
haṃsaiśśāradaśobā kāvyakathā sajjanaiḥ kriyate gurvī //
iti chāyā) ityādiṣūpamāgarbhatve 'pi sati vācyālaṅkāramukhenaiva cārutvaṃ vyavatiṣṭhate na vyaṅgyālaṅkāratātparyeṇa /
tasmāttatra vācyālaṅkāramukhenaiva kāvyavyapadeśo nyāyyaḥ /
yatra tu vyaṅgyaparatvenaiva vācyasya vyavasthānaṃ tatra vyaṅgyamukhenaiva vyapadeśo yuktaḥ /
locanam sādhujanatā /
candramayūkheśca niśāyā gurukīkaraṇaṃ bhāsvaratvasevyatvādi yatkriyate, kamalairnalinyāḥ śobhāparimalalakṣmyādi, kusumagucchairlatāyā abhigamyatvamanoharatvādi, haṃsaiḥ śāradaśobhāyāḥ śrutisukhakaratvamanoharatvādi, tatsarvaṃ kāvyakathāyāḥ sajjanairityetāvānayamartho guruḥ kryita iti dīpakabalāccakāsti /
kathāśabda idamāha---āsatāṃ tāvatkāvyasya kecana sūkṣmā viśeṣāḥ, sajjanairvinā kāvyamityeṣa śabdo 'pi dhvaṃsate /
teṣu tu satsvāste subhagaṃ kāvyaśabdavyapadeśabhāgapi śabdasandarbhamātram; tathā taiḥ kriyate yathādaraṇīyatāṃ pratipadyata iti dīpakasyaiva vyavacchedyabalena yo 'rtho 'bhimato yatra tatparatvaṃ sa dhvanemārga ityevaṃrūpastaṃ vyācaṣṭe---yatra tviti /
tatra ca vācyālaṅkāreṇa kadācidvyahgyamalaṅkārāntaraṃ, yadi vā vācyālaṅkārasya sadbhāvamātraṃ na vyañjakatā, vācyālaṅkārasyābhāva bālapriyā na bhavatītyarthaḥ /
gurukīkaraṇaṃ vivṛṇoti--candramayūkhaiścetyādi /
yatkriyate iti /
taditi śeṣaḥ /
kamalairityādivākyeṣvapi yatkriyata ityasyānuṣaṅgaḥ /
tatsarvamiti /
kāvyakathānvayayogyaṃ pūrvoktaṃ sevyatvamanoharatvādikamityarthaḥ /
sajjanairiti /
kriyata ityasyānuṣaṅgaḥ /
cakāstīti /
vācyatayā pratīyata ityarthaḥ /
kavitetyanuktvā kāvyakathetyukteḥ phalamāha---kathetyādi /
kāvyakathetyasya kathyamānaṃ kāvyamityarthaḥ /
tatra kathāśabdo vakṣyamāṇaṃ dyotayatītyarthaḥ /
sūkṣmā viśeṣāḥ dhvanitvādayaḥ /
teṣviti /
sajjaneṣvityarthaḥ /
śabdasandarbhamātramapi kāvyaśabdavyapadeśabhāk sūbhagamāsta ityanvayaḥ /
kuta ityatrāha---tathetyādi /
'iti dīpakasye'tyādinā 'vācyetyādivṛttigrantho vivṛtaḥ /
nopamāyā iti /
sajjaneṣu haṃsādīnāṃ kāvyakathāyāṃ niśādīnāṃ ca gamyamānāyā upamāyā na prādhānyamityarthaḥ /
vyavacchedyabaleneti /
yatra bhāsate tatparatvaṃ netyādyuktisāmarthyenetyarthaḥ /
abhimataḥ vivakṣitaḥ /
yatretyādinā pradarśitasya vikalpena traividhyaṃ bhavatīti darśayati---tatra cetyādi /
kadācidityasyottaravākyayorapi sambandhaḥ /
yathā--- prāptaśrīreṣa kasmātpunarapi mayi taṃ manthakhedaṃ vidadhyā- nnidrāmapyasya pūrvāmanalasamanaso naiva sambhāvayāmi /
setuṃ badhnāti bhūyaḥ kimiti ca sakaladvīpanāthānuyāta- stvayyāyāte vitarkāniti dadhata ivābhāti kampaḥ payodheḥ //
yathā vā mamaiva--- lāvaṇyakāntiparipūritadiṅmukhe 'smi- nsmere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yadeti na manāgapi tena manye suvyaktameva jalarāśirayaṃ payodhiḥ //
locanam eva veti tridā vikalpaḥ /
etacca yathāyogamudāharaṇeṣu yojyam /
udāharati---prāpteti /
kasmiṃścidanantabalasamudāyavati narapatau samudraparisaravartini pūrṇacandrodayatadīyabalāvagāhanādinā nimittena payodhestāvatkampo jātaḥ /
so 'nena sandehenotprekṣyata iti sasandehotprekṣayoḥ saṅkarātsaṅkarālaṅkāro vācyaḥ /
tena ca vāsudevarūpatā bālapriyā eṣāmudāharaṇāni sphuṭībhaviṣyanti /
prāptaśrīriti /
eṣaḥ rājā, prāptā śrīḥ sampadramā ca yena saḥ /
ataḥ punarapi mayi tamanubhūtam /
manthakhedaṃ mathanahetukaṃ duḥkham kasmāt kimiti vidadhyāt kuryāt /
atrādau punarapītyādi sandehaḥ, paścānmathanaphalabhūtalakṣmīprāptibuddhyā kasmāditi phalāntarajijñāsā /
evamuparyapi bodhyam /
analasamālasyarahitaṃ mano yasya tasyeti hetugarbham /
asya rājñaḥ pūrvā nidrāmapyahaṃ naiva sambhāvayāmi naiva saṃśaye /
setumiti /
eṣamayītyanuṣaṅgaḥ /
eṣaḥ yataḥ sakaladvīpanāthairanuyātaḥ, ataḥ kimiti mayi bhūyaḥ setuṃ badhnāti /
tvayi āyāte svasannidhimāgate sati iti vitarkān pūrvoktavākyairgamyān kiṃ mathnīyādityādisandehān /
dadhata iva taddhāraṇādiva payodheḥ kampaḥ jalacāñcalyamatha ca vepathuḥ ābhātītyanvayaḥ /
atra vācyaṃ tadyvaṅgyaṃ cālaṅkāraṃ vivṛṇoti---kasmiṃścidityādi /
sa iti /
kampa ityarthaḥ /
atra jalacāñcalyasya vepathoścābhedādhyavasāyo bodhyaḥ /
anena sandeheneti /
vitarkān dadhata iti vākyapratipāditena eṣaḥ kiṃ mathnīyāditi sandehena hetunetyarthaḥ /
utprekṣyata iti /
kampena kāryeṇa nimittena uktasandeharūpo hetuḥ payodhāvutprekṣyate /
yadvā---jalacāñcalyarūpaḥ kampaḥ uktasandehahetukavepathutvenotprekṣyata iti bhāvaḥ /
saṅkarāditi /
ekavākyānupraveśasaṅkarādityarthaḥ /
ityevaṃvidhe viṣaye 'nuraṇanarūparūpakāśrayeṇa kāvyacārutvavyavasthānādrūpakadhvaniriti vyapadeśo nyāyyaḥ /
drapakadhvaniriti vyapadeśo nyāyyaḥ /
upamādhvaniryathā----
vīrāṇaṃ ramai ghusiṇaruṇammi ṇa tadā piāthaṇucchaṅge /
diṭhṭhī riugaakumbhatthalammi jaha bahalasindūre //
locanam tasya nṛpaterdhvanyate /
yadyapi cātra vyatireko bhāti, tathāpi sa pūrvavāsudevasvarūpāt, nādyatanāt /
adyatanatve bhagavato 'pi prāptaśrīkatvenānālasyena sakaladvīpādhipati vijayitvena ca vartamānatvāt /
na ca sandehotprekṣānupapattibalādrūpakasyākṣepaḥ, yena vācyālaṅkāropaskārakatvaṃ vyaṅgyasya bhavet /
yo yo 'samprāptalakṣmīko nirvyājavijigīṣākrāntaḥ sa sa māṃ mathnīyādityādyarthasambhāvanāt /
na ca punarapīti pūrvāmiti bhūya iti ca śabdairayamākṛṣṭo 'rthaḥ /
punararthasya bhūyorthasya ca kartṛbhede 'pi samudraikyamātreṇāpyupapatteḥ /
yathā pṛthvī pūrvaṃ kārtavīryeṇa jitā punarapi jāmadagnyeneti /
pūrvā nidrā ca siddhā rājaputrādyavasthāyāmapīti siddhaṃ rūpakadhvanirevāyamiti /
śabdavyāpāraṃ vinaivārthasaundarayabalādrūpaṇāpratipatteḥ /
bālapriyā tene saṅkareṇa /
vāsudevarūpateti /
bhagavadvāsudevābheda ityarthaḥ /
vyatireko bhātīti /
prāptaśrīkatvādinā rājño vāsudevādvyatireko bhātītyarthaḥ /
tathāca kathamabhedabhānaṃ bhavatīti bhāvaḥ /
saḥ vyatirekaḥ /
vūrvavāsudevasvarūpāditi /
pūrvaṃ mathanodyukto nidronmukhaḥ setubandhanodyuktaśca yo vāsudevaḥ tatsvarūpādityarthaḥ /
nādyatanāditi /
sa bhātītyanuṣaṅgaḥ /
atra hetumāha---adyatanatva ityādi /
vartamānatvāditi viśiṣṭatvādityarthaḥ /
tathācaitadvacanakālīnatathāvidhavāsudevādvyatireko na bhātīti tadabhedo 'tra dhvanyata iti bhāvaḥ /
nanvatra niśi vāsudevatvapratīti vinā payodheruktavitarkā na dhaṭanta ityastadvyaṅgyaṃ tadupapādakatayā guṇībhūtamiti śaṅkāṃ pariharati---na cetyādi /
yeneti /
anupapattimūlakākṣepeṇetyarthaḥ /
vācyālaṅkāreti /
sasandehotprekṣāsaṅkaretyarthaḥ /
nākṣepa ityatra hetumāha---yo ya ityādi /
vāsudeva iva asamprāptalakṣmīko yo yo janaḥ, sa sa māṃ mathnīyāt /
nirvyājavijigoṣākrānto yo yaḥ, sa sa mayi setuṃ badhnīyādityādisaṃśayasambhavādityarthaḥ /
svoktyā vyaṅgyāviṣkaraṇamāśaṅkya pariharati---ta cetyādi /
ayamartha iti /
rājño vāsudevatvamityarthaḥ /
itīti hetau /
ayaṃ rūpakadhvanireveti siddhamityanvayaḥ /
atra hetumāha---śabdeti /
śabdavyāpāraḥ abhidhā /
kvacit granthe prāptaśrīrityasyānantaraṃ yathā vā 'jyotsnāpūre'tyādi pāṭho dṛśyate, sa locanam yathā ca---- jyotsnāpūraprasaradhavale saikate 'sminsarayvā vādadyūtaṃ suciramabhavatsiddhayūnoḥ kayościt /
eko 'vādītprathamanihataṃ keśinaṃ kaṃsamanyo matvā tattavaṃ kathaya bhavatā ko hatastatra pūrvam //
iti kecidudāharaṇamatra paṭhanti, tadasat ; bhavatetyanena śabdabalenātra, tvaṃ vāsudeva ityarthasya sphuṭīkṛtatvāt /
lāvaṇyaṃ saṃsthānamugdhimā, kāntiḥ prabhā tābhyāṃ paripūritāni saṃvibhaktani hṛdyāni sampāditāni diṅmukhāni yena /
adhunā kopakāluṣyādanantaraṃ prasādaunmukhyena /
smereriṣadvihasanaśīle taralāyate prasādāndolanavikāsasundare akṣiṇī yasyāstasyā āmantraṇam /
atha cādhunā na eti, vṛtte tu kṣaṇāntare kṣobhamagamat /
kopakaṣāyapāṭalaṃ smeraṃ ca tava mukhaṃ sandhyāruṇapūrṇaśaśadharamaṇḍalameveti bhāvyaṃ kṣobheṇa calacittatayā sahṛdayasya /
na caiti tatsuvyaktamanvarthatāyaṃ jalarāśirjaḍyasañjayaḥ /
jalādayaḥ śabdā bhāvārthapradhānā bālapriyā tvapapāṭha ityāha---yathocetyādi /
tadasadityatra hetumāha---bhavatetyādi /
sphuṭīkṛtatvāditi /
bhavacchabdārthasya varṇyasya rājño hananakartṛtvoktyā tasya vāsudevābhedo yataḥ sphujīkṛtastasmādityarthaḥ /
tathācātra vyaṅgyaṃ guṇībhūtamiti bhāvaḥ /
paunaruktyaparihārāya lāvaṇyapadenātra vivakṣitamarthaṃ vyācaṣṭe---saṃsthāneti /
ākṛtisaundaryamityarthaḥ /
'saṃvibhaktānī'tyasyaiva vivaraṇaṃ hṛdyānītyādi /
diṅmukhānīti /
diśāmārambhadeśā ityarthaḥ /
yeṣu mukhasya svadṛṣṭidvārā sambandhastāni diṅmukhānīti bhāvaḥ /
'adhune'tyasya 'smere' ityanena sambandha iti vyācaṣṭe---kopetyādi /
prasādeti /
prasādena yāvāndolanavikāsau tābhyāṃ sundare ityarthaḥ /
vyaṅgyānugaṇamarthāntaraṃ cāha---atha cetyādi /
adhunetyasya na eti ityanenāpi sambandha iti bhāvaḥ /
adhunā naitītyanena gamyamarthāntaraṃ darśayati---vṛtte tvityādi /
vṛtte gate /
kṣaṇāntare kṣaṇaviśeṣe, candrodayakāle iti yāvat /
kṣobhamagamaditi /
payodhiriti śeṣaḥ /
payodheḥ kṣobho dṛṣṭa iti bhāvaḥ /
rūpakadhvaniṃ darśayati---kopetyādi /
itīti hetau /
tathāvidhasya mukhasya tathāvidhacandramaṇjalābhinnatvādityarthaḥ /
taddarśanāditi yāvat /
bhāvyamityādi /
sahṛdayasya madanavikāratmakacittacāñcalyarūpeṇa kṣobheṇa bhāvyamityarthaḥ /
payodhestu salilollāsalakṣaṇaḥ kṣobhaḥ /
dvayoḥ kṣobhayoratrābhedādhyavasāyaḥ /
kṣobhapadasya cittacāñcalyamātrārthakatve tu mukhasya saundaryātiśaya eva dhvanenna candrābhedaḥ /
ataścandrodayakāryabhūtasalilollāsarūpakṣobhārthakatvamapi vivakṣitam /
na caitīti /
payodhiḥ kṣobhamiti śeṣaḥ /
taditi /
kṣobhaprāptyabhāvādityarthaḥ /
jāḍyasañcaya locanam ityuktaṃ prāk /
atra ca kṣobho madanavikārātmā sahṛdayasya tvanmukhāvalokanena bhavatītīyatyabhidhāyā viśrāntatayā rūpakaṃ dhvanyamānameva /
vācyālaṅkāraścātra śleṣaḥ, sa ca na vyañjakaḥ /
anuraṇanarūpaṃ yadrūpakamarthaśaktivyaṅgyaṃ tadāśrayeṇeha kāvyasya cārutvaṃ vyavatiṣṭhate /
tatastenaiva vyapadeśa iti sambandhaḥ /
tulyojanatvādupamādhvanyudāharaṇayorlakṣaṇaṃ svakaṇṭhena na yojitam /
vīrāṇāṃ ramate ghusṛṇāruṇe na tathā priyāstanotsaṅge /
dṛṣṭī ripugajakumbhatthale yathā bahalasindūre //
prasādhitapriyatamāśvāsanaparatayā samanantarībhūtayuddhatvaritamanaskatayā ca dolāyamānadṛṣṭitve 'pi yuddhe tvarātiśaya iti vyatireko vācyālaṅkāraḥ /
tatra tu yeyaṃ dhvanyamānopamā priyākucakuṅmalābhyāṃ sakalajanatrāsakareṣvapi śātraveṣu mardanodyateṣu rājakumbhasthaleṣu bālapriyā iti /
āśrayāśrayiṇorabhedādhyavasāyenoktiḥ /
manye ityanenāsya sambandhaḥ /
niścinomiti tadarthaḥ. /
tathāvidhe mukhe prakāśamāne kṣobhaprāptyabhāvāt, janairucyamānaṃ mahajjāḍyaṃ payodherniścinomityarthaḥ /
atrāpi jāḍyapadārthasyānābhijñatvasya jalasya caikyādhyavasāyo bodhyaḥ /
bhāvārthapradhānā iti /
prādhānyena jāḍyādyarthavācakā ityarthaḥ /
vyaṅgyasyoktasya vācyasiddhyaṅgatvaṃ nirākurvan dhvaniṃ vyavasthāpayati--atra cetyādi /
tvanmukhāvalokaneneti /
saptamyantatayāpi pāṭhaḥ /
iyatīti /
tathāvidhakṣobhaprāptyabhāvāt payonidhirjaḍarāśiriti niścinomi ityetāvatyarthe ityarthaḥ /
rūpakamiti /
nāyikāmukhe pūrṇacandrābheda ityarthaḥ /
śleṣa iti /
jaḍaśabdagataśleṣa ityarthaḥ /
na vyañjaka iti tasyoktarūpakadhvanāvanupayogāditi bhāvaḥ /
anuraṇanarūparupaketyādi vyācaṣṭe--anuraṇanarūpaṃ yadrūpakamityādi /
nanu vṛttau vīrāṇāmityudāharaṇayorupamādhvaniḥ svaśabdena kutato na yojita ityata āha--tulyetyādi /
svakaeṭhana svavacanena /
vīrāṇāmiti /
virāṇāṃ dṛṣṭiryathā bahalasindūre ripugajakumbhasthale ramate, tathā ghusṛṇāruṇe priyāstanotsaṅge na samate ityanvayaḥ /
ghusṛṇaṃ kuṅkumam /
vivṛṇoti---prasādhitetyādi /
prasādhitā alaṅkṛtā /
samāśvāsanaṃ sambhogenānandanam /
samanantarībhūteti /
pratyāsannetyarthaḥ /
ḍolāyamānā cañcalā /
iti vyatireko vācyālaṅkāra iti /
vīrāṇāṃ dṛṣṭeḥ priyātanotsaṅgaramaṇāpekṣayā ripugajakumbhasthalaramaṇe 'tiśayasya pratipādanāt sambhogatvarāpekṣayā yuddhe tvarātiśayo gamyata iti tasya vācyāyamānatvāt vācyalaṅkāratā /
yadvā---iti vyatireka ityasya ityarthavyañjako vyatireka ityarthaḥ /
sa ca pūrvoktaḥ /
atropamādhvaniṃ vivṛṇoti --tatra tvityādi /
tatra tadvacane /
yeyamityādi----gajakumbhasthaleṣu ityasya upametyanena sambandhaḥ /
gajakumbhasthalānuyogikā priyākucakuṅmalapratiyogikā dhvanyamānā yeyamupametyarthaḥ /
asyāḥ prādhānyaṃ vivṛṇoti---sakaletyādi /
etāni kumbhasthalaviśeṣaṇāni vastusthitikathanaparāṇi /
yathā vā mamaiva viṣamabāṇalīlāyāmasuraparākramaṇe kāmadevasya---
taṃ tāṇa sirisahoararaaṇāharaṇammi hiaamekkarasam /
bimbāhare piāṇaṃ ṇivesiaṃ kusumabāṇena //
(tatteṣāṃ śrīsahodararatnāharaṇe hṛdayamekarasam /
bimbādhare priyāṇāṃ niveśitaṃ kusumabāṇena //
iti chāyā ) ākṣepadhvaniryathā---- sa vaktumakhilān śakto hayagrīvāśritān guṇān /
yo 'mbukumbhaiḥ paricchedaṃ jñātuṃ śakto mahodadheḥ //
locanam tadvaśena ratimādadānānāmiva bahumāna iti saiva vīratātiśayacamatkāraṃ vidhatta ityupamāyāḥ prādhānyam /
asuraparākramaṇa iti /
trailokyavijayo hi tatrāsya varṇyate /
teṣāmasurāṇāṃ pātālavāsināṃ yaiḥ punaḥ punarindrapurāvamardanādi kiṃ kiṃ na kṛtaṃ taddhṛdayamiti yattebhyastebhyo 'tiduṣkarebhyo 'pyakampanīyavyavasāyaṃ tacca /
śrīsahodarāṇāmata evānirvācyotkarṣāṇāmityarthaḥ /
teṣāṃ ratnānāmā samantāddharaṇe ekarasaṃ tatparaṃ yaddhṛdayaṃ tatkusumabāṇena sukumārataropakaraṇasambhāreṇa priyāṇāṃ bimbādhare niveśitam tadavalokanaparicumbanadarśanamātrakṛtakṛtyatābhimānayogi tenakāmadevena kṛtam /
teṣāṃ hṛdayaṃ yadatyantaṃ vijigīṣājvalanajājvalyamānamabhūditi yāvat /
atrātiśayoktirvācyālaṅkāraḥ /
bālapriyā śātraveṣu śatrubhūteṣu, śatrumasambandhiṣu vā /
apiśabdo ratibahumānotpattau virodhaṃ dyotayati /
gajakumbhasthaleṣvityasya ratimityanena bahumāna ityanena ca sambandhaḥ /
tadvaśena upamāvaśena /
ratiṃ prītim /
ādadānāṃ bibhratām /
iveti pratītau /
bahumāna iti /
priyākucakuṅmalasādṛśyena gajakumbhasthaleṣu prītiṃ bibhratāṃ vīrāṇāṃ teṣu bahumatirivetyarthaḥ /
ratimādadānāmanuraktānamivetyartha iti vā /
itīti hetau /
saiva iktopamaiva /
vīrateti /
pratīyamāno yo bhaṭānāṃ vīryātiśayastasya yaścamatkāraḥ camatkārakāritvaṃ tamityarthaḥ /
vidhatte sampādayati /
itīti hetau /
vīrarasopaskārakatvenetyarthaḥ /
tatrāsyeti /
viṣamabāṇalīlāyāṃ kāmasyetyarthaḥ /
'teṣā' mityasyaiva vivaraṇam---yairityādi /
tadityasya vyākhāyānaṃ yattebhya ityādi /
akampanīyeti /
acālanīyetyarthaḥ /
gamyarthakathanam---anirvācyetyādi /
sukumāretyādi ca /
'bimbādhare niveśitam' ityasya bhāvārthamāha---tadityādi /
teṣāṃ hṛdayaṃ yadityādinā pūrvārdhabhāvārthakathanaṃ taditi śeṣaḥ /
tattena kāmadevena tadavalokanaparicumbanadarśanamānakṛtakṛtyatābhimānayogi kṛtamiti sambandhaḥ /
atrātiśayoktiriti /
atrātiśayoktyā hayagrīvaguṇānāmavarṇanīyatāpratipādanarūpasyāsādhāraṇatadviśeṣaprakāśanaparasyākṣepasya prakāśanam /
arthāntaranyāsadhvaniḥ śabdaśaktimūlānuraṇanarūpavyaṅgyo 'rthaktimūlānuraṇanarūpavyaṅgyaśca sambhavati /
tatrādyasyodāharaṇam---
devvāettammi phale kiṃ kīrai ettiaṃ puṇā bhaṇimo /
kaṅkillapallavāḥ pallavāṇaṃ aṇṇāṇa ṇa saricchā //
locanam pratīyamānā copamā /
sakalaratnasāratulyo bimbādhara iti hi teṣāṃ bahumāno vāstava eva /
ata eva na rūpakadhvaniḥ /
rūpakasyāropyamāṇatvenāvāstavatvāt /
teṣāmasurāṇāṃ vastuvṛttyaiva sādṛśyaṃ sphurati /
tadeva ca sādṛśyaṃ camatkārahetuḥ prādhānyena /
atiśayoktyeti /
vācyālaṅkārarūpayetyarthaḥ /
avarṇanīyatāpratipādanamevākṣepasya rūpamiṣṭapratiṣedhātmakatvāt /
tasya prādhānyaṃ viśeṣaṇadvāreṇāha---asādhāraṇeti /
sambhavatītyanena prasaṅgācchabdaśaktimūlasyātra vicāra iti darśayati /
bālapriyā nimittato vaco yattu lokātikrāntagocaram /
bhede 'nanyatvamanyatra nānātvaṃ yatra badhyate //
tathā sambhāvyamānārthanibandhe 'tiśayoktigīḥ /
ityādinā tallakṣaṇamuktamudbhaṭādibhiḥ /
ratnāharaṇe ekarasaṃ yaddhṛdayaṃ tadbimbadhare niveśitamiti vastuto bhinnayorantaḥkaraṇavṛttiviśeṣātmakayoḥ hṛdayayoraikyamatra pratipāditamiti bhede abhedarūpātiśayoktirityarthaḥ /
niveśanāsambandhe 'pi tatsambandhakathanāt sambandhātiśayoktirvā /
pratīyamāneti /
dhvanyamānetyarthaḥ /
uktaṃ vivṛṇoti---sakaletyādi /
samupādeyatvāditā ratnāsāratulyatvam /
ata eva vakṣyamāṇādeva /
rūpakasyāropyamāṇatveneti /
ratnasārarūpopamānābhedasya kalpitatvenetyarthaḥ /
rūpakasyopacāratveneti ca pāṭhaḥ /
sādṛśyamiti /
bimbādhare ratnasārasādṛśyamityarthaḥ /
vṛttau 'anatiśayoktye'tyuktaṃ tadvivṛṇoti---vācyetyādi /
vācyālaṅkārarūpayeti /
'yo 'mbukumbhairi'tyādinā sambhāvyamānārthanibandhanāditi bhāvaḥ /
avarṇanīyatāpratipādanamevetyatra hetumāha---iṣṭeti /
iṣṭamatra varṇanīyatvapratipādanamiti bhāvaḥ /
'asādhāraṇe'tyādikathanasya phalaṃ darśayati--tasyetyādiviśeṣaṇadvāreṇa tasya prādhānyamāhetyanvayaḥ /
atra 'yo 'mbukumbhairi'tyādyatiśayoktyā hayagrīvaguṇānāmavaṇanīyatvapratipādanarūpākṣepo dhvanyate, tena tadguṇānāmasādhāraṇo viśeṣaśceti bhāvaḥ /
vṛttau 'śabdaśaktī'tyādyuktau kā saṅgatirityata āha---sambhavatītyādi /
atreti /
padaprakāśaścāyaṃ dhvaniriti vākyasyārthāntaratātparye 'pi sati na virodhaḥ /
dvitīyasyodāharaṇaṃ yathā---
hiaaṭṭāviamaṇṇuṃ avaruṇṇamuhaṃ hi maṃ pasāanta /
avaraddhasya vi ṇa hu de pahujāṇaa rosiuṃ sakkam //
(hṛdayasthāpitamanyumaparoṣamukhīmapi māṃ prasādayan /
aparāddhasyāpi na khalu te bahujña roṣituṃ śakyam //
iti chāyā) locanam daivāyatte phale kiṃ kriyatāmetāvatpunarbhaṇāmaḥ /
raktāśokapallavāḥ pallavānāmanyeṣāṃ na sadṛśāḥ //
aśokasya phalamāmrādivannāsti, kiṃ kriyatāṃ pallavāstvatīva hṛdyā itīyatābhidhā samāptaiva /
atra phalaśabdasya śaktivaśātsamarthakamasya vastunaḥ pūrvameva pratīyate /
lokottarajigīṣātadupāyapravṛttasyāpi hi phalaṃ sampallakṣaṇaṃ daivāyattaṃ kadācinna bhavedapītyevaṃrūpaṃ sāmānyātmakam /
nanvasya sarvavākyasyāprastutapraśaṃsā prādhānyena vyaṅgyā tatkathamarthāntaranyāsasya vyaṅgyatā, dvayoryugapadekatra prādhānyāyogādityāśaṅkyāha---padaprakāśeti /
sarvo hi dhvaniprapañcaḥ padaprakāśo vākyaprakāśaśceti yakṣyate /
tatra bālapriyā arthaśaktimūlavicāre ityarthaḥ /
kiṃ kriyatāmityantasya vivaraṇam---aśokasyetyādi /
uttarārdhavivaraṇam----pallavā ityādi /
iyateti /
uktārthamātreṇetyarthaḥ /
dhvaniṃ vivṛṇoti---atretyādi /
atra ityevaṃrūpaṃ sāmānyātmakaṃ asya vastunaḥ samarthakaṃ phalaśabdasya śaktivaśātpūrvameva pratīyata ityanvayaḥ /
daivāyatte hi phale kiṃ kriyatāmityatra phalaśabdaḥ prakaraṇavaśāt sasyarūpamarthamabhidhayā vakti, tataścāśokasya phalaṃ nāstīti prastutārtho labhyate, punaśca phalaśabdaśśaktimūladhvaninā sampadātmakaprayojanarūpamarthaṃ bodhayati, tataśca sarveṣāṃ sampado daivāyattāḥ kadācinna bhaveyurapīti sāmānyarūpo 'rthaḥ pūrvoktaprastutārthasya samarthako labhyata ityarthaḥ /
pūrvameva pratīyate ityasya daivāyatte hi phale ityasya śravaṇakāla eva pratīyata ityarthaḥ /
'padaprakāśa' ityādigranthamavatārayati---nanvityādi /
aprastutapraśaṃseti /
upāyapravṛttasyāpi sampallakṣaṇaṃ phalamalabdhavataḥ kasyacidrājādeḥ guṇapraśaṃsārūpaḥ prastutārtha ityarthaḥ /
prādhānyena vyaṅgyeti /
aprastutapraśaṃsāsthaleprastutārtho vyaṅgyaḥ, sa kvacit pradhānañceti prathamodyote uktam /
arthāntaranyāsasya vyaṅgyateti /
prādhānyenetyanuṣajyate /
kuta ityatrāha---dvayorityādi /
bhāvārthamāha---sarvo hītyādi /
vākye tvaprastutapraśaṃseti /
prādhānyena vyaṅgyeti śeṣaḥ /
nanvevaṃ sati kathamatra vyavahāra hatyata atra hi vācyaviśeṣeṇa sāparāghasyāpi bahujñasya kopaḥ kartumaśakya iti samarthakaṃ sāmānyamanvitamanyattātparyeṇa prakāśate /
locanam phalapade 'rthāntaranyāsadhvaniḥ prādhānyena /
vākye tvaprastutapraśaṃsā /
tatrāpi punaḥ phalapadopāttasāmarthyasamarthakabhāvaprādhānyameva bhātītyarthāntaranyāsadhvanirevāyamiti bhāvaḥ /
hṛdaye sthāpito na tu bahiḥ prakaṭato manyuryayā /
ata evāpradarśitaroṣamukhīmapi māṃ prasādayan he bahujña, aparāddhasyāpi tava na khalu roṣakaraṇaṃ śakyam /
atra bahujñetyāmantraṇārthe viśeṣe paryavasitaḥ /
anantaraṃ tu tadarthaparyālojanādyatsāmānyarūpaṃ samarthakaṃ pratīyate tadeva camatkārakāri /
sā hi khaṇḍitā satī vaidagdhyānunītā taṃ pratyasūyāṃ darśayantītthamāha /
yaḥ kaścidbahujño dhūrtaḥ sa evaṃ sāparādho 'pi svāparādhāvakāśamācchādayatīti mā tvamātmani bahumānaṃ mithyā grahīriti /
anvitamiti /
viśeṣe sāmānyasya saṃbaddhatvāditi bhāvaḥ /
bālapriyā āha---tatrāpītyādi /
phaleti /
phalapadopāttau yau samarthyasamarthakāvarthau tayorbhāvasya prādhānyamityarthaḥ /
bhāti sahṛdayānāṃ sphurati /
arthāntaretyādi /
'prādhānyena vyapadeśā bhavantī'ti nyāyenārthāntaranyāsadhvanivyavahāra evātreti bhāvaḥ /
kasyāścidantargataroṣāyā anāviṣkṛtaroṣacihnāyāḥ kṛtāgasā vallabhena prasādyamānāyāḥ taṃ prativacanam--hṛdayetyādi /
vivṛṇoti--hṛdaye sthāpita ityādi /
prasādayanniti sambuddhyantam /
yadvā--tvamasīti śeṣaḥ /
na khaluroṣakaraṇaṃ śakyamiti /
mayeti śeṣaḥ /
he bahujña ! yatastvaṃ māṃ prasādayannasi, ato 'parāddhamapi tvāṃ prati roṣaṃ kartuṃ na śaknomītyarthaḥ /
'bahujñasye'ti /
bahujñaṃ pratītyarthaḥ /
'aśakya' iti /
kenāpa na śakya ityarthaḥ /
svavaidugdhyena svāparādhsya tena pracchādanāditi bhāvaḥ /
'itī'ti /
evaṃrūpamityarthaḥ /
'samarthakaṃ samānam' ityasya viśeṣaṇam 'anvitamanyadi'ti ca /
'tātparyeṇa prakāśata' iti /
dhvanatītyarthaḥ /
vṛttyuktamevārtha vivṛṇoti---atretyādi /
viśeṣe paryavasita iti /
nāhamaparādhī nāhamanyāṃ cintayāmi, tvadekāsakte mayi prasīdetyādyamekavacanābhijñeti bahujñapadaprakṛtārthe ityarthaḥ /
dhvaniṃ darśayati---anantaramityādi /
sālāmyarūpaṃ samarthakamiti /
tattu ya ityādinā vakṣyate---seti /
prakṛtā nāyiketyarthaḥ /
khaṇḍiteti /
"jñāte 'nyāsaṅgavikṛte khaṇjiterṣyākaṣāyite'ti tallakṣaṇam /
vaidugdhyānunītā svavaidugdhyena prasāditā, nāyakeneti śeṣaḥ /
kathamāhetyatrāha---ya ityādi /
tvamātmani mithyābahujñānaṃ mā grahīḥ, yato bahujñāstu sāparādhā api tattadvacanena svāparādhāvakāśamācchādayantītyarthaḥ /
anvitamityanena sāmānyaviśeṣabhāvarūpasambandho vivakṣita iti darśayati---viśeṣa ityādi /
"vyati prāgi'tyetadvivṛṇoti-----svamityādi /
vyatirekadhvanirapyubhayarūpaḥ sambhavati /
tatrādyasyodāharaṇaṃ prākpradarśitameva /
dvitīyasyodāharaṇaṃ yathā---
jāejja vaṇuddese khujja vvia pāavo gaḍiavatto /
mā māṇusammi loe tāekvaraso dariddo a //
(jāyeya vanoddeśe kubja eva pādapo galitapatraḥ /
mā mānuṣe loke tyāgaikaraso daridraśca //
ita chāyā) atra hi tyāgaikarasasya daridrasya janmānabhinandanaṃ truṭitapatrrakubjapā dapajanmābhinandanaṃ ca sākṣācchabdavācyam /
tathāvidhādapi pādapāttādṛśasya puṃsa upamānopameyatvapratītipūrvakaṃ śocyatāyāmādhikyaṃ tātparyeṇa prakāśayati /
utprekṣādhvaniryathā---- candanāsaktabhujaganiḥśvāsānilamūrcchitaḥ /
mūrcchayatyeṣa pathikānmadhau malayamārutaḥ //
locanam vyatirekadhvanirapīti /
apiśabdenārthāntaranyāsavadeva dviprakāratvamāha /
prāgiti /
'khaṃ ye 'tyujjvalayanti' iti /
'raktastvaṃ navapallavaiḥ' iti /
jāyeya, vanoddeśa eva vanasyaikānte gahane yatra sphuṭatarabahuvṛkṣasampattyā prekṣate 'pi na kaścit /
kubja ita rūpayoṭanādāvanupayogī /
galitapatrra iti /
chāyāmapi na karoti tasya kā puṣpaphalavattetyabhiprāyaḥ /
tādṛśo 'pi kadācidāṅgārikasyopayogī bhavedulūkādīnāṃ vā nivāsāyeti bhāvaḥ /
mānuṣa iti /
sulabhārthijana iti bhāvaḥ /
loka iti /
yatra lokyate so 'rthibhistena cārthijano na ca kiñcicchakyate kartuṃ tanmahadvaiśasamiti bhāvaḥ /
atra bālapriyā khaṃ ye 'tyujvalayanti iti, ityasyānantaraṃ 'raktastvaṃnavapallavai'riti iti ca pāṭhaḥ kvacit dṛśyate, sa prāmādikaḥ /
'na tu raktastvam' ityādipāṭho vā /
kubja eveti chāyā /
vanoddeśa ityanenaivakārasya sambandha ityāha---vanetyādi /
vanoddeśa ityasya vivaraṇam----vanasyetyādi /
gamyamarthamāha---yatretyādi /
evamuparyapi bodhyam /
rūpaghaṭaneti /
pratimādyakṛtinirmāṇetyarthaḥ /
galitapatra iti /
truṭitatra iti ca pāṭhaḥ /
āṅgārikasyeti /
aṅgāropajīvina ityarthaḥ /
ahaṃ kubjaḥ galitapatraḥ pādapaḥ panoddeśe iva jāyeya /
tyāgaikaraso daridraśca mānuṣeloke mājayeya ityanvayaḥ /
vṛtto---'śabdavācya'mityasya 'prakāśayatī'tyanenānvayaḥ /
atra hi madhau malayamārutasya pathikamūrcchākāritvaṃ manmathonmāthadāyitvenaiva /
tattu candanāsaktabhujaganiḥśvāsānilamūrcchitatvenotprekṣitamityutprekṣā sākṣādanuktāpi vākyārthasāmarthyādanuraṇanarūpā lakṣyate /
na caivaṃvidhe viṣaye ivādiśabdaprayogamantareṇāsaṃbaddhataiveti śakyate vaktum /
gamakatvādanyatrāpi locanam vācyālaṅkāro na kaścit /
upamānetyanena vyatirekasya mārgapariśuddhiṃ karoti /
ādhikyamiti /
vyatirekamityarthaḥ /
utprekṣitamiti /
viṣavātena hi mūrchito bṛṃhita upacito mohaṃ karoti /
ekaśca mūrcchitaḥ pathikamadhye 'nyeṣāmapi dhairyacyuti vidadhanmūrcchāṃ karotītityubhayathotprekṣā /
nanvatra viśeṣaṇamadhikībhavaddhetutayaiva saṅgacchate /
tataḥ kiṃ? na hi hetutā paramārthataḥ /
tathāpi tu hetutā utprekṣyata iti yatkiñcidetat /
bālapriyā mārgapariśuddhiṃ karotīti /
kiñciddharmeṇa sādṛśyātmakasyopamāṅgopameyatvasya pratītirhi vyatirekapratīteraṅgamiti bhāvaḥ /
vṛttau---'candane'ti /
malayādristhacandanavṛkṣetyarthaḥ /
'madhau' vasante /
'pathike'tyādi /
virahijanamohakāritvamityarthaḥ /
'manmathe'ti /
kāmoddīpakatvenavastudatā hetunetyarthaḥ /
'tattvi'ti /
pathikamūrcchākāritvantvityarthaḥ /
'candane'tyādi /
candanāsaktabhujaganiśvāsānilamūrñchitatvena hetunā utprekṣitamityarthaḥ /
etadvivṛṇoti---viṣavātenetyādi /
viṣavātena viṣayuktavāyunā /
prakṛte niḥśvāsānilasya bhujagasambandhitayāviṣasamparko gamyata iti bhāvaḥ /
"mūrcchāmohasamucchrāyayo"riti dhātupāṭhaḥ /
tatra samucchrāyārthāprāyeṇā vyācaṣṭe---bṛṃhita iti asyaiva vivaraṇam---upacita iti /
mohaṃ karotīti /
svasarṅgeṇānyasya mohāvasthāṃ /
janayatītyarthaḥ /
gopārthābhiprāyeṇa vyācaṣṭe---ekaścetyādi /
ekapadārthatvenātra pathikāyamāno vāyurgrāhyaḥ /
dhairyacyutiṃ taddvāretyarthaḥ /
mūrcchāmiti /
mohamityarthaḥ /
ubhayathotprekṣeti viṣavātopacitatvaṃ mohāvasthāprāptiśceti ye tayoḥ malayamārutasya pathikamūrcchākaraṇehetutvenotprekṣetyarthaḥ /
vṛttau 'mūrcchitatvenotprekṣita'miti granthasya uktahetūtprekṣāparatvaṃ śaṅkāsamādhānābhyāṃ darśayati---nanvityādi /
viśeṣaṇaṃ candanetyādiviśeṣaṇam /
hetutayaiveti /
hetugarbhatvenaivetyarthaḥ /
samādhatte---tata ityādi /
tataḥ kiṃ hetugarbhatve satyapi kim /
kuta ityata āha--na hītyādi /
tadviśeṣaṇasya parthikamūrcchākāritve vastuto hetutvaṃ nāstītyarthaḥ /
tathāpi tviti /
kiṃ tvityarthaḥ /
hetutā utprekṣyata iti /
uktayordvayoḥ hetutvamutprekṣyate ityarthaḥ /
hetutāpi iti ca pāṭhaḥ /
tatpakṣe malayamārute tayordvayorutprekṣāyā apiśabdena samuccayaḥ /
candanāsaktabhujagānāṃ niśvāsānilaiḥ mūrcchitaḥ sambaddha iti svarūpakathanamātraparaṃ tadviśeṣaṇamato vācyārthaniṣpattirbodhyā /
vṛttau 'sākṣādanuktāpī'ti /
ivādipadenābodhitāpītyarthaḥ /
tadaprayoge tadarthāvagṛtidarśanāt /
yathār---
isākalusassa vi tuha muhassa ṇaṃ esa puṇṇimācando /
ajja sarisattaṇaṃ pāviūṇa aṅge via ṇa māi //
r(irṣyākaluṣasyāpi tava mukhasya nanveṣa pūrṇimācandraḥ /
adya sadṛśatvaṃ prāpyāṅga eva na māti //
iti chāyā) locanam taditi /
tasyevāderaprayoge 'pi tasyārthasyetyutprekṣārūpasyāvagateḥ pratīterdarśanāt /
etadevodāharati---yathetir /
irṣyākaluṣasyāpīṣadaruṇacchāyākasya /
yadi tu prasannasya mukhasya sādṛśyamudvahetsarvadā vā tatkiṃ kuryāttvanmukhaṃ tvetadbhavatīti manorathānāmapyapathamidamityapiśabdasyābhiprāyaḥ /
aṅge svadehe na mātyeva daśa diśaḥ pūrayati yataḥ /
adyeyatā kālenaikaṃ divasamātramityarthaḥ /
atra pūrṇacandreṇa diśāṃ pūraṇaṃ svarasasiddhamevamutprekṣyate /
nanu nanuśabdena vitarkotprekṣārūpamācakṣāṇenāsambaddhatā nirākṛteti sambhāvayamāna bālapriyā 'anuraṇanarūpā' saṃlakṣyakramavyaṅgyā /
'lakṣyate' jñāyate /
śaṅkate 'na ce'tyādi 'evaṃvidhe viṣaye' iti candanāsaktetyādisthala ityarthaḥ /
'asambaddhate'ti /
utprekṣāyāḥ vākyāsambaddhatetyarthaḥ /
vākyāpratipādyateti yāvat /
samādhatte---'gamakatvādi'ti /
candanetyādiviśeṣaṇasya pratipattṛpratibhāvadisahakāreṇa bodhakatvādityarthaḥ /
atra pramāṇamāha----'anyatrāpī'tyādi /
'tadaprayoga' ityādigranthaṃ vivṛṇoti---tasyetyādir /
irṣyeti /
kupitāṃ nāyikāṃ prasādayatumuktirḥ, irṣyākaluṣasyetyasya vyākhyānarm----iṣadityādi /
apiśabdagamyamāha---yadi tvityādi /
udvahet kuryādityubhayatra candra iti śeṣaḥ /
adyetyanena gamyamāha---sarvadeti /
tattadā kiṃ kuryāditi /
santoṣātiśayena yadyat kuryāt tanna jānāmītyarthaḥ /
etadbhavatīti /
candrībhavatītyarthaḥ /
aṅga eveti chāyā /
evakārasya mātītyanenānvaya ityāha---netyādi /
atra gamyaṃ hetumāha---daśadiśaḥ pūrayati yata iti /
adyeti padaṃ vivṛṇoti----iyatetyādi /
dhvaniṃ darśayati---atretyādi /
diśāṃ pūraṇamiti /
aṅgena bhātyevetyanena labdhaṃ svaprabhayā diśaṃ pūraṇamityarthaḥ /
svarasasiddhaṃ asvābhāvikam /
evamutprekṣyate iti /
tava mukhasya sadṛśatvaṃ prāpyeveti mukhasādṛśyaprāptihetukatvenotprekṣyata ityarthaḥ /
udāharaṇāntaramavatārayati---nanvityādi /
nanuśabdeneti /
gāthāsthananuśabdenetyarthaḥ /
sadṛśatvaṃ prāpya nanviti yojaneti bhāvaḥ /
'trāse'tyādi ślokaṃ vyācaṣṭe---sarvata ityādi /
niketān parita iti /
nānubaddha iti ca sambandhaḥ /
anubaddhaḥ yathā vā---- trāsākulaḥ paripatan parito niketān puṃbhirna kaiścidapi dhanvibhiranvabandhi /
tasthau tathāpi na mṛgaḥ kvacidaṅganābhi- rākarṇapūrṇanayaneṣuhatekṣaṇaśrīḥ //
śabdārthavyavahāre ca prasiddhireva pramāṇam /
śleṣadhvaniryathā--- ramyā iti prāptavatīḥ patākāḥ rāgaṃ viviktā iti vardhayantīḥ /
yasyāmasevanta namadvalīkāḥ samaṃ vadhūbhirvalabhīryuvānaḥ //
atra vadhūmiḥ saha valabhīrasevanteti vākyārthapratīteranantaraṃ vadhva iva locanam udāharaṇāntaramāha--yathā veti /
paritaḥ sarvato niketān paripatannākramanna kaiścidapi cāpapāṇibhirasau mṛgo 'nubaddhastathāpi na kvacittasthau trāsacāpalayogātsvābhāvikādeva /
tatra cotprekṣā dhvanyate---aṅganābhirākarṇapūrṇaurnetraśarairhatār ikṣaṇaśrīḥ sarvasvabhūtā yasya yato 'to na tasthau /
nanvetadapyasambaddhamastvityāśaṅkyāha----śabdārtheti /
patākā dhvajapaṭān prāptavantī /
ramyā iti hetoḥ /
patākāḥ prasiddhīḥ prāptavatīḥ /
kimākārāḥ prasiddhīḥ ramyā ityevamākārāḥ viviktā janasaṅkulatvābhāvādityato heto rāgaṃ sambhogābhilāṣaṃ vardhayantīḥ /
anye tu rāgaṃ citraśobhāmiti /
tathā rāgamanurāgaṃ vardhayantīḥ /
yato hetoḥ viviktā vibhaktaṅgyo laṭabhāḥ yāḥ /
namanti valīkāni chadiparyantabhāgā yāsu /
namantyo vallayastrivalīlakṣaṇā yāsām /
samamiti sahetyarthaḥ /
nanu samaśabdāttulyārtho 'pi pratītaḥ /
bālapriyā anugataḥ, 'na tasthāvi'tyatra vāstavo hetustrāsākula ityanena darśita ityāha---trāsetyādi /
ākarṇapūrṇaiḥ karṇaparyantavyāptaiḥ ākarṇakṛṣṭaiśca netraśaraiḥ netrāṇyeva śarāstaiḥ, ato na tasthāviti /
uktāddhetoreva na sthitavānityarthaḥ /
tathācātra hetūtprekṣādhvaniritibhāvaḥ /
atrāpyaṅganādṛṣṭiṃ praśaṃsāparamākarṇetyādikaṃ svarūpakathanamitivākyārthaniṣpattiravaseyā /
etadapīti /
uktodāharaṇamapītyarthaḥ /
asambaddhamiti /
utprekṣārūpārthābodhakamityarthaḥ /
vṛttau 'śabde'ti /
evamasyaśabdasyārtha iti vyavahāra ityarthaḥ /
'prasiddhireva' pratipattṝṇāṃ pratitireva /
tathācoktasthale ivādiśabdābhāve 'pyutprekṣārūpārthasya sahṛdayānāṃ pratīterasambaddhatvāpādānaṃ na yuktamiti bhāvaḥ /
vyācaṣṭe----patākā ityādi /
atrādyo 'rtho valabhībhiranveti, dvitīyastu vadhūbhiḥ /
vyākhyānāntaramāha--anya iti /
laṭabhā iti sundarya ityarthaḥ /
nanvityādi /
samaśabdāditi /
locanam satyam ; so 'pi śleṣabalāt /
śleṣaśca nābhidhāvṛtterākṣiptaḥ, api tvarthasaundaryabalādeveti sarvathā dhvanyamāna eva śleṣaḥ /
ata eva vadhva iva valabhya ityabhidadhatāpi vṛttikṛtopamādhvaniriti noktam /
śleṣasyaivātra mūlatvāt /
samā iti hi yadi spaṣṭaṃ bhavettadopamāyā eva spaṣṭatvācchleṣastadākṣiptaḥ syāt /
samamiti nipāto 'ñjasā sahārthavṛttirvyañjakatvabalenaiva kriyāviśeṣaṇatvena śabdaśleṣatāmeti /
na ca tena vinābhidāyā aparipuṣṭatā kācit /
ata eva samāptāyāmevābhidhāyāṃ sahṛdayaireva sa dvitīyo 'rtho 'pṛthakprayatnenaivāvagamyaḥ /
yathoktaṃ prāk---'śabdārthaśāsanajñānamātreṇaiva' ityādi /
etacca sarvodāharaṇeṣvanusartavyam /
'pīnaścaitro divā nāti' ityatrābhidhaivāparyavasiteti saiva svārthanirvāhāyārthāntaraṃ śabdāntaraṃ vākarṣatītyanumānasya śrutārthāpattervā bālapriyā samamiti śabdādityarthaḥ /
tulyārtho 'pīta /
apiśabdena pūrvoktasahārthasya samuccayaḥ /
so 'pi tulyarūpārtho 'pi śleṣabalāditi /
vadhvanvayyarthāntarasāmarthyādityarthaḥ /
śleṣasceti /
arthāntaraṃ cetyarthaḥ /
abhidhāvṛtteḥ abhidhāvyāpārāddhetoḥ /
nākṣiptaḥ na pratītaḥ /
padānāṃ valabhīpadasamānavibhaktikatvenābhidāyā valabhyanvayyarthe niyamanāditi bhāvaḥ /
ata eveti /
vakṣyamāṇahetorevetṣathaḥ /
samā itīti /
samamityasya sathāna iti śeṣaḥ /
samamityuktau kuto na spaṣṭatvamata āha---samamityādi /
añjasā jhaṭiti /
sahārthavṛttiḥ sāhityarūpārthabodhakaḥ /
yūnāṃ savadhūkānāṃ satāṃ valabhīsevanasyārthasya prakṛtatvāditi bhāvaḥ /
kriyāviśeṣaṇatveneti /
sevanakriyāyāḥ vartamānā ityavyāhṛtakriyāyā vā viśeṣaṇatayetyarthaḥ /
śabdaśleṣatāmetīti /
tulyamityarthāntaraṃ bodhayatītyarthaḥ /
śleṣadhvaniṃ sthāpayati--na cetyādi /
apūthakprayatnena prayatnāntaraṃ vinā /
prasaṅgādāha--pīna ityādi /
apryavasiteti /
divābhojanamakurvataḥ kutaḥ pīnatvamityākāṅkṣāsattvena śāntākāṅkṣasya bodhasyājananāditi bhāvaḥ /
svārtheti /
pīnatvādighaṭitasvaviṣayārthetyarthaḥ /
arthāntaram rātribhojanam /
śabdāntaram rātrau bhuṅkte iti śabdam /
ākarṣati anusandhāpayati /
anumānetyādi /
yatāsaṃkhyamatra bodhyam /
yathāsaṃkhyadhvaniṃ vivṛṇoti vṛttau---'ata hī'tyādi /
'yathoddeśaṃ' uddeśakramamanatilaṅdhya /
'anūddeśe' paścānnirdeśe sati /
'yaccārutvam' cārutvakāri yat 'anuraṇanarūpaṃ' saṃlakṣyakramaṃ vyaṅgyam /
'madane'ti /
madanaviśeṣaṇībhūto yo 'ṅkuritādiśabdaḥ sañjāteṣatprādurbhāvādiḥ tadarthaḥ taṭgataṃ tadāśritam /
'tadi'ti /
cārutvakāri yathāsaṃkhyātmakaṃ vyaṅgyamityarthaḥ /
tattu yatāśrutakramaṃ saṃkhyāsāmyameva /
'madanasahakārayori'ti /
kāryakāraṇātmakayostayorityarthaḥ /
'tulye'ti /
tulyayogitā tulyakālasambandhaḥ tadrūpo yaḥ samuccayastallakṣaṇādityarthaḥ /
'vācyādi'ti /
cakārābhyāṃ bodhyādityarthaḥ /
'atiricyamānam' iti /
utkṛṣṭamityarthaḥ /
'ālakṣyate'jñāyate /
balabhya iti śleṣapratītiraśabdāpyarthasāmarthyānmukhyatvena vartate /
yathāsaṅkhyadhvaniryathā--- aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaśca sahakāraḥ /
aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaśca hṛdi madanaḥ //
atra hi yathoddeśamanūddeśe yacacārutvamanuraṇanarūpaṃ madanāviśeṣaṇabhūtāṅkuritādiśabdagataṃ tanmadanasahakārayostulyayogitāsamuccayalakṣaṇādvācyādatiricyamānamālakṣyate /
evamanye 'pyalaṅkārā yathoyogaṃ locanam tārkikamīmāṃsakayorna dhvaniprasaṅga ityalaṃ bahunā /
tadāha--aśabdāpīti /
evamanye 'pīti /
sarveṣāmevārthālaṅkārāṇāṃ dhvanyamānatā dṛśyate /
yathā ca dīpakadhvaniḥ-- mā bhavantamanalaḥ pavano vā vāraṇo madavalaḥ paraśurvā /
vajramindrakaraviprasṛtaṃ vā svasti te 'stu latayā saha vṛkṣa //
ityatra bādhiṣṭeti gopyamānādeva dīpakādatyantasnehāspadatvapratipattyā cārutvaniṣpattiḥ /
aprastugatapraśaṃsādhvanirapi---
ḍhuṇḍhullanto marihisi kaṇṭaakaliāiṃ keaivaṇāiṃ /
mālaikusumasaricchaṃ bhamara bhamanto ṇa pāvihisi //
priyatamena sākamudyāne viharantī kācinnāyikā bhramaramevamāheti bhṛṅgasyābhidhāyāṃ bālapriyā 'aṅkurite' iti saptamyantapāṭho 'pi pūrvārdhe dṛśyate /
locane--yathāceti /
tathā ca iti ca pāṭhaḥ /
ityatretyasya dīpakadhvanirityanenāpi sambandhaḥ /
dīpakadhvaniṃ vivṛṇoti---bādhiṣṭhetyādi /
bādhiṣṭheti dīpakāditi /
māṅarthānvitaluṅantabādhatyartharūpādanalādyanekānvayi dharmādityarthaḥ /
atyanteti /
latāsahite vṛkṣe vaktṛgataniratiśayaśnehāspadatvasya pratītyetyarthaḥ /
cārutvaniṣpattiriti /
yatastato dīpakadhvaniriti sambandhaḥ /
atra "yaśca nimbaṃ paraśune"tyādāviva mā bhavantamanala ityatra dhākṣīdityasya, pavano vetyādau bhāṅkṣīrityasya, paraśurvetyādau bhaitsīdityasya cādhyāhāreṇa vācyārthaniṣpattirbodhyā /
aprastutapraśaṃsādhvanirapīti /
sādṛśyanimittakāprastutapraśaṃsādhvanirapītyarthaḥ /
ḍuṇḍhu ityādi /
anveṣayanmariṣyasi kaṇṭakakalitāni ketakīvanāni /
mālatīkusumasadṛśaṃ bhramara bhramanna prāpsyasi //
iti chāyā /
vivṛṇoti--priyatamenetyādi /
bhramaramiti /
ketakyabhimukhaṃ carantaṃ kañjinmadhupamityarthaḥ /
āhetīti /
vaktītyato hetorityarthaḥ /
bhṛṅgasyeti /
bhṛṅgavṛttāntasyetyarthaḥ /
abhidāyāmabhidheyatve sati /
locanam prastutatvameva /
na cāmantraṇādaprastutatvāvagatiḥ, pratyutāmāntraṇaṃ tasyā maugdhyavijṛmbhitamiti abhidhayā tāvannāprastutapraśaṃsā samāpyā /
samāptāyāṃ punarabhidhāyāṃ vācyārthabalādanyāpadeśatā dhvanyate /
yatsaubhāgyābhimānapūrṇā sukumāraparimalamālatīkusumasadṛśī kulavadhūrnirvyājapremaparatayā kṛtakavaidagdhyalabdhaprasiddhyatiśayāni śambhalīkaṇṭakavyāptāni dūrāmodaketakīvanasthānīyāni veśyākulānītaścetaśca cañcūryamāṇaṃ priyatamamupālabhate /
apahnutadhvaniryathāsmadupādhyāyabhaṭṭendurājasya--- yaḥ kālagurupatrrabhaṅgaracanāvāsaikasārāyate gaurāṅgīkuvakumbhabhūrisubhagābhoge sudhādhāmani /
bālapriyā prastutatvamevetyevakāreṇāprastutatvavyavacchedaḥ /
śaṅketa---na cetyādi /
āmantraṇāditi /
bhṛṅgasyetyanuṣaṅgaḥ /
anāmantraṇīyasya bhramarasya sambodhanādityarthaḥ /
aprastutatvāvagatiḥ aprastutatvasya bodhaḥ /
na cetyanvayaḥ /
kuta ityata āha---pratyutetyādi /
tasyāḥ nāyikāyāḥyanmaugadhyaṃ mugdhatvaṃ "mugdhā navavayaḥkāme"tyādi mugdhālakṣaṇaṃ, tasya vijṛmbhitaṃ maugdhyahetukamiti yāvat /
itīti hetau /
abhidhayā tāvadityādi /
bhṛṅgavṛttāntasya yadyaprastutatvaṃ bhavetadā priyatamopālambharūpārtha eva vākyasya viśrāntyā tasyābhidhayā samāpyatvaṃ bhavet, prakṛte bhṛṅgavṛttāntasyāpi prastutatvasambhavānmukhyatayā vivakṣitaḥ /
priyatamopālambharūpārtho 'bhidhayā na samāpya ityarthaḥ /
samāptāyāmityādi /
prakāraṇavaśena bhṛṅgatadanvayyabhidheyārthabodhe niṣpanne satītyarthaḥ /
vācyārthabalāditi /
vācyārthasāmyabalādityarthaḥ /
anyāpadeśateti /
arthāntaramityarthaḥ /
tadāha---yadityādi /
sukumāraḥ sundaraḥ mugdhakulavadhūriti ca pāṭhaḥ /
premeti /
priyatamaviṣayakapremetyarthaḥ /
paratayā hetunā upālabhate iti sambandhaḥ /
kṛtaketi /
kṛtakavaidagdhyena labdhaḥ prasiddhyatiśayo yaiḥ tāni /
śambhalīti /
kaṇṭakatulyābhiḥ kuṭṭanībhirvyāptānītyarthaḥ /
ḍāmbhikakaṇṭaketi ca pāṭhaḥ /
dūreti /
dūravyāptāmodāni yāni ketakīvanāni tattulyānītyarthaḥ /
cañcūryamāṇamiti /
tatsambhogāya muhuścarantamityarthaḥ /
ya iti /
yaḥ gaurāṅgīkucakumbha iva bhūriḥ subhagaścābhogo yasya tasmin /
sudhādhāmani candre kālāgaruṇā yā patrabhaṅgaracanā racitaḥ patrabhaṅga iti yāvat, tadrūpeṇa yo vāsaḥ, yadvā---racanāyā āvāsaḥ āspadatvaṃ tena ekena sārāyate /
he natāṅgi sundari ! locanam vicchedānaladīpitotkavanitācetodhivāsodbhavaṃ santāpaṃ vininīṣureṣa vitatairaṅgairnatāṅgi smaraḥ //
atra candramaṇjalamadhyavartino lakṣmaṇo viyogāgniparicitavanitāhṛdayoditaploṣamalīmasacchavimanmathākāratayāpahnavo dhvanyate /
atreva sasandehadhvaniḥ---yataścandravartinastasya nāmāpi na gṛhītam /
api tu gaurāṅgīstanābhogasthānīye candramasi kālāgurupatrrabhaṅgavicchittyāspadatvena yaḥ sāratāmutkṛṣṭatāmācaratīti tanna jānīmaḥ kimetadvastviti sasandeho 'pi dhvanyate /
pūrvamanaṅgīkṛtapraṇayāmanutaptāṃ virahotkaṇṭhitāṃ vallabhāgamanapratīkṣāparatvena kṛtaprasādhanādividhitayā vāsakasajjībhūtāṃ pūrṇacandrodayāvasare dūtīmukhānītaḥ priyatamastvadīyakucakalaśanyastakālāgurupatrrabhaṅgaracanā manmathoddīpanakāriṇīti cāṭukaṃ kurvāṇaścandravartinī ceyaṃ kuvalayadalaśyāmalakāntirevameva karotīti prativastūpamādhvanirapi /
sudhādhāmanīti candraparyāyatayopāttamapi padaṃ santāpaṃ vininīṣurityatra hetutāmapi bālapriyā eṣa iti /
ya ityasya pratinirdeśaḥ sa ityarthaḥ /
vicchedaḥ priyatamaviraha evānalo 'griḥ, tena dīpitāni yāni utkānāmutkaṇṭhitānāṃ vanitānāṃ cetāṃsi tadadhivāsena udbhavo yasya tam /
santāpaṃ vininīṣuḥ vinetuṃ śamayitumicchuriti hetugarbham /
vitatairiti /
prasāritairityarthaḥ /
aṅgairupalakṣitaḥ smaraḥ bhavatītyanvayaḥ /
dhvaniṃ darśayati--atretyādinā /
apahnava iti /
nāyamaṅkaḥ, kintu tathāvidho manmatha ityapahnava ityarthaḥ /
yata ityādyācaratītyantaṃ vyākhyātṛvacanam /
tasyeti /
lakṣmaṇa ityarthaḥ /
na gṛhītamiti /
viśeṣato na nirdiṣṭamityarthaḥ /
api tvityādi /
gṛhītamityanuṣajyate /
api tu iti gṛhītamiti sambandhaḥ /
evaṃ nirdiṣṭamityarthaḥ /
gaurāṅgītyādi /
ābhogaviśiṣṭagaurāṅgīstanatulyetyarthaḥ /
racanāvāsetyasya vivaraṇam---vicchittyāspadatveneti /
ācaratīti /
āvahatītyarthaḥ /
phalitārthakathanametat /
sāraḥ utkṛṣṭa ivācarati sāro bhavati iti vā vigrahaḥ /
taditi /
tathā nirdeśādityarthaḥ /
na jānīma ityādi sandehākārakathanam /
itīti /
uktānadhyavasāyātmakavaktṛnāyakagatasaṃśayapratīterityarthaḥ /
sasandehaḥ sasandehālaṅkāraḥ /
apīti samuccaye /
pūrvamitiyādi /
praṇayaḥ priyātamasya prārthanā /
anutaptāmiti /
paścāttāpavatīmityarthaḥ /
bhūtāmiti /
nāyikāmiti śeṣaḥ /
cāṭukaṃ kurvāṇa ityanenāsya sambandhaḥ /
tvadīyetyādi /
cāṭuvacanam /
evameva karotīti /
manmathoddīpanakāriṇītyarthaḥ /
itiprativastūpamādhvaniriti /
tvadīyakucakalaśanyastakālāgarupatrabhaṅgaracanāmanmathoddīpanakāriṇo candravartinīyaṃ kuvalayadalaśyāmalā kāntiścaivameva karotīti vaktṛnāyakacāṭuvākyārthasya pratītyā prativastūpamāyā dhvanirityarthaḥ /
hetutāmiti /
sudhādhāmatvarūpayogārthasyeti śeṣaḥ /
śobhābhiḥ saha uddīpayati iti ca pāṭhaḥ /
locanam vyanaktīti hetvalaṅkāradhvanirapi /
tvadīyakucaśobhā mṛgāṅkaśobhā ca saha madanamuddīpayata iti sahoktidhvanirapi /
'tvatkucasadṛśaścandraścandraścandrasamastvakuvābhogaḥ' ityarthapratiterupameyopamādhvanirapi /
evamanye 'pyatra bhedāḥ śakyotprekṣāḥ /
mahākavivāco 'syāḥ kāmadhenutvāt /
yataḥ--- helāpi kasyacidacintyaphalaprasūtyai kasyāpi nālamaṇave 'pi phalāya yatnaḥ /
digdantiromacalanaṃ dharaṇīṃ dhunoti khātsampatannapi latāṃ calayenna bhṛṅgaḥ //
eṣāṃ tu bhedānāṃ saṃsṛṣṭitva saṅkaratvaṃ ca yathāyogaṃ cintyam /
atiśayoktidhvaniryathā mamaiva--- kelīkandalitasya vibhramamadhordhuryaṃ vapuste dṛśau bhaṅgībhaṅgarakāmakārbhukamidaṃ bhrūnarmakarmakramaḥ /
āpāte 'pi vikārakāraṇamaho vaktrāmbujanmāsavaḥ satyaṃ sundari vedhasastrijagatīsārastvamekākṛtiḥ //
atra hi madhu māsamadanāsavānāṃ trailokye subhagatānyonyaṃ paripoṣakatvena /
te tu bālapriyā heleti /
helā līlā /
yatnaḥ buddhipūrvako vyāpāraḥ /
vākyadvaye bhavatīti śeṣaḥ /
uktaṃ sāmānyaṃ viśeṣeṇa samarthayati---digdantītyādi /
digdantino 'ṅgacalanamiti ca pāṭhaḥ /
eṣāṃ tvityādi /
apahnavena sahetareṣāṃ saṃsṛṣṭiḥ, sasandehaprativastūpamopameyopamānāmekavākyānupraveśasaṅkara ityādikaṃ cintyamityarthaḥ /
kelīti /
he sundari ! te tava dṛśau kelīvilāsijanasya krīḍā tasyāḥ kandalaṃ navāṅkuraḥ riṣadāvirbhāva iti yāvat /
tadasya sañjātamiti kelīkandalitaḥ, tasya acirāvirbhūtasyetyarthaḥ /
vibhramaḥ strīṇāṃ śṛhgāraceṣṭā tatkārī vibhramaḥ śobhā, tacchālī vā yo madhurvasantaḥ tasya dhuraṃ kāmoddīpanādibhāraṃ vahatīti dhuryam /
vapuḥ sta iti śeṣaḥ /
tvadīyaṃ netradvitayamacirāvirbhūtasya vasantasya kāmoddīpanādikāryakāri śarīraṃ bhavatītyarthaḥ /
tathā te idamityādyekaṃ padam /
ayamanubhavaikagocaro bhruvornarmakarmaṇaḥ līlāyāḥ kramaḥ kramikalīlāviśiṣṭabhrūyugmamityarthaḥ /
bhaṅkī racanāviśeṣaḥ, tayā hetunā bhaṅguraṃ vakraṃ, yadvā---bhaṅgīyuktaṃ vakraṃ ca yat kāmasya kārbhukaṃ kramikakarmaviśiṣṭaṃ dhanuḥ tadbhavati /
yadvā---idamiti bhinnaṃ padaṃ karmukaviśeṣaṇaṃ, kramikakarmaviśiṣṭamiti tadarthaḥ /
tathā te vaktrāmbujanmani mukhapajhe ya āsavaḥ madyaviśeṣaḥ /
atrāsavatvenādhararasasyādhyavasāyaḥ /
āpāte 'pi kiñjidāsvāde 'pi /
kikārāṇāṃ sammohānandādirūpacittavikārāṇāṃ kāraṇaṃ bhavati /
aho idamadbhutam /
ataḥ tvamekā vedhasaḥ kṛtiḥ sṛṣṭiḥ trijagatīsāraḥ trailokyasārabhūtā bhavati /
satyaṃ niścitam /
atra hītyasya dhvanyata ityādibhiḥ sambandhaḥ /
poṣakatvenetyantaṃ hetuvacanam /
te ityādivyaṅgyakathanam /
yojanīyāḥ /
evamalaṅkāradhvanimārgaṃ vyutpādya tasya prayojanavattāṃ khyāpayitumidamucyate--


_________________________________________________________


śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam /
te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // DhvK_2.28 //


__________


śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam /
te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // 28 //

dhvanyaṅgatā cobhābhyāṃ prakārābhyāṃ vyañjakatvena vyaṅgyatvena ca /
tatreha prakaraṇādyvaṅgyatvenetyavagantavyam /
vyaṅgyatve 'pyalaṅkārāṇāṃ pradhānyavivakṣāyāmeva locanam tvayi lokottareṇa vapuṣā sambhūya sthitā ityatiśayoktirdhvanyate /
āpāte 'pi vikārakāraṇamityāsvādaparamparākriyayāpi vinā vikārātmanaḥ phalasya sampattiriti vibhāvanādhvanirapi /
vibhramamadhordhuryamiti tulyayogitādhvanirapi /
evaṃ sarvālaṅkārāṇāṃ dhvanyamānatvamastīti mantavyam /
na tu yathā kaiścinniyataviṣayīkṛtam /
yathāyogamiti /
kvacidalaṅkāraḥ kvacidvastu vyañjakamityartho yojanīya iti // 2.7 //

nanuktāstāvaccirantanairalaṅkārāsteṣāṃ tu bhavatā yadi vyaṅgyatvaṃ pradarśitaṃ kimiyatetyāśaṅkyāha--evamityādi /
yeṣāmalaṅkārāṇāṃ vācyatvena śarīrīkaraṇaṃ śarīrabhūtātprastutādarthāntarabhūtatayā aśarīrāṇāṃ kaṭakādisthānīyānāṃ śarīratāpādanaṃ vyavasthitaṃ bālapriyā te madhumadanāsavāḥ /
lokāttareṇa vapuṣeti /
netrarūpeṇa bhrūrūpeṇādhararasarūpeṇa ca śarīreṇetyarthaḥ /
madanadhanuṣo bhrūrūpeṇa sthityā madanasya sthitiḥ sidhyatīti bodhyam /
itīti /
itivaktṛkāmukavākyārthapratītyetyarthaḥ /
atiśayoktiriti /
netrādau /
vasantādyabhedapratītyā bhede abhedarūpātiśayoktirityarthaḥ /
tulyayogiteti /
dṛgdvayasya madhośca sāmyavivakṣayā dṛśau vibhramamadhordhuryaṃ vapurityuktyā "nyūnasyāpi viśiṣṭene"tyādinā bhāmahādilakṣitā tulyayogitetyarthaḥ /
'evamanye 'pyalaṅkārā' iti bahuvacanalabdhamarthamāha---evamityādi /
gamyaṃ vyavacchedyamāha---na tvityādi /
na tviti /
tatheti śeṣaḥ /
niyateti /
niyataḥ niyamitaḥ viṣayaḥ alaṅkāraviśeṣarūpāśrayo yasya tatkṛtamityarthaḥ /
dhvanyamānatvamityanuṣajyate // 2.7 //

kimiyateti /
alaṅkārāṇāṃ vyaṅgyatvapradarśanena kiṃ phalamityarthaḥ /
āheti /
śarīrītyādinā tatphalaṃ darśayatītyarthaḥ /
kārikāṃ vyācaṣṭe--yeṣāmityādi /
vācyatveneti hetau tṛtīyā /
cvipratyayārthaṃ darśayan vyācaṣṭe---śarīrabhūtādityādi /
śarīratāpādanamiti /
śarīratvasampādanamityarthaḥ /
vyavasthitatve gamyaṃ hetumāha---sukavināmayatnasampādyatayā /
satyāṃ dhvanāvantaḥpātaḥ /
itarathā tu guṇībhūtavyaṅgyatvaṃ pratipādayiṣyate /
āṅgitvena vyaṅgyatāyāmapi /
alaṅkārāṇāṃ dvayī gatiḥ--kadācidvastumātreṇa vyajyante, kadācidalaṅkāreṇa /
tatra--- vyajyante vastumātreṇa yadālaṅkṛtayastayā /
dhruvaṃ dhvanyaṅgatā tāsāṃ

_________________________________________________________


atra hetuḥ-
. . . . . . . . kāvya-vṛttis tad-āśrayā // DhvK_2.29 //


__________


atra hetuḥ---- kāvyavṛttistadāśrayā // 29 //

locanam yadi vā vācyatve sati yeṣāṃ śarīratāpādanamapi na vyavasthitaṃ durghaṭamiti yāvat /
te 'laṅkārā dhvanervyāpārasya kāvyasya vāṅgatāṃ vyaṅgyarūpatayā gatāḥ santaḥ parāṃ durlabhāṃ chāyāṃ kāntimātmarūpatāṃ yānti /
etaduktaṃ bhavati---sukavirvidagdhapurandhīvadbhūṣaṇaṃ yadyapi śliṣṭaṃ yojayati, tathāpi śarīratāpattirevāsya kaṣṭasampādyā kuṅkumapītikāyā iva /
ātmatāyāstu kā sambhāvanāpi /
evambhūtā ceyaṃ vyaṅgyatā yā apradhānabhūtāpi vācyamātrālaṅkārebhya utkarṣamalaṅkārāṇāṃ vitarati /
bālakrīḍāyāmapi rājatvamivetyamumarthaṃ manasi kṛtvāha---itarathā tviti // 2.8 //

tatreti /
dvayyāṃ gatau satyām /
atra heturityayaṃ vṛttigrandhaḥ /
kāvyasya kavivyāpārasya bālapriyā sukavīnāmityādi /
vācyatve iti saptamyantam /
neti pṛthak padamityanyathāpi vyācaṣṭe---yadi vetyādi /
'dhvanyaṅgatām' ityatra dhvaniśabdaṃ dvedhā vyācaṣṭe---vyāpārasyetyādi /
kathamaṅgatvamityatrāha----vyaṅgyatayeti /
yadi vetyuktavyākhyānānurodhena bhāvārthamāha---ataduktamityādi /
bhūṣaṇamiti /
upamādikaṃ kuṅkumādikaṃ cetyarthaḥ /
śliṣṭamiti /
saktamityarthaḥ /
atiśliṣṭamiti ca pāṭhaḥ /
śararītāpattiḥ śarīratvasampādanam /
asyeti /
upamāderbhūṣaṇasyetyarthaḥ /
kuṅkumeti /
kuṅkumayuktānulepanaviśeṣaḥ kuṅkumapītikā tasyā ivetyarthaḥ /
ātmatāyā iti /
ātmatvasampādanasyetyarthaḥ /
asyetyanuṣaṅgaḥ /
kā sambhāvanāpīti /
ātmatvasampādanamatikaṣṭasampādyamityarthaḥ /
itarathetyādigranthamavatārayati---evaṃbhūtetyādi /
iyaṃ vyaṅgyatā evambhūtā cetyanvayaḥ /
kathambhūtetyatrāha---yetyādi /
rājatvamiveti /
bālāntarebhyo rājabālasyeti /
śeṣaḥ // 2.8 //

vṛttigrantha iti /
na tu kārikāṃśa iti bhāvaḥ /
"kāvvavṛttistadāśraye"ti yasmāttatra tathāvidhavyaṅgyālaṅkāraparatvenaiva kāvyaṃ pravṛttam /
anyathā tu tadvākyamātrameva syāt /
tāsāmevālaṅkṛtīnām--- alaṅkārāntaravyaṅgyabhāve

_________________________________________________________


punaḥ,
. . . . . . . . dhvany-aṅgatā bhavet /
cārutvotkarṣato vyaṅgya-prādhānyaṃ yadi lakṣyate // DhvK_2.30 //


__________


punaḥ, dhvanyaṅgatā bhavet /
cārutvotkarṣato vyaṅgyaprādhānyaṃ yadi lakṣyate // 30 //

uktaṃ hyetat--'cārutvotkarṣanibandhanā vācyavyaṅgyayoḥ prādhānyavivakṣā' iti /
vastumātravyaṅgyatve cālaṅkārāṇāmanantaropadarśitebhya evodāharaṇebhyo viṣaya unneyaḥ /
tadevamarthamātreṇālaṅkāraviśeṣarūpeṇa vārthenārthāntarasyālaṅkārasya locanam vṛttistadāśrayālaṅkārapravaṇā yataḥ /
anyatheti /
yadi na tatparatvamityarthaḥ /
tena tatra guṇībhūtavyaṅgyatā naiva śaṅkyeti /
tātparyam /
tāsāmevālaṅkṛtīnāmityayaṃ paṭhiṣyamāṇakārikopaskāraḥ /
punariti kārikāmadhya upaskāraḥ /
dhvanyaṅgateti /
dhvanibhedatvamityarthaḥ /
vyaṅgyaprādhānyamiti /
atra hetuḥ---cārutvotkarṣata iti /
yadīti /
tadaprādhānye tu vācyālaṅkāra eva pradhānamiti guṇībhūtavyaṅgyateti bhāvaḥ /
nanvalaṅkāro vastunā vyajyate alaṅkārāntareṇa ca vyajyata ityatrodāharaṇāni kimiti na darśitānītyāśaṅkyāha---vastviti /
etatsaṃkṣipyopasaṃharati---tadevamiti /
vyaṅgyasya bālapriyā kārikāpāṭhābhiprāyeṇa vyācaṣṭe---kāvyasyetyādi /
kavivyāpārasyeti /
śabdārtharūpasyetyarthaḥ /
vṛttiriti /
sthitirityarthaḥ /
sā alaṅkṛtirāśrayo yasyā ityabhiprāyeṇa vyācaṣṭe---alaṅkāretyādi /
yadi na tatparatvamiti /
vyaṅgyālaṅkāraparatvaṃ na bhavati yadītyarthaḥ /
vṛttau 'tadvākyamātrameva syādi'ti /
'tat' kāvyatvenābhimatam /
'vākyamātrameva' na tu kāvyātmakamityarthaḥ /
ataḥ tatparatvena bhāvyaṃ, tathāca dhvanyaṅgatvameveti bhāvaḥ /
etadbhāvārthaṃ darśayati locane--tenetyādi /
tāsāmityasyālaṅkārāntaravyaṅgyabhāva ityanenāpi sambandhaḥ /
tāsāmityasyālaṅkṛtīnāmityarthaścetyāśayena vṛttau 'tāsāmevālaṅkṛtīnāṃ' ityuktamityāha--tāsāmevetyādi /
paṭhiṣyetyādi /
vakṣyamāṇakārikayāpi sambandhamāsādya kāsāmityākaṅkakṣānivartakatvenopakārakārītyarthaḥ /
prakṛtānuguṇyena vyācaṣṭe--dhvanibhedatvamiti /
dhvanyavāntaraprakāratvamityarthaḥ /
vācyālaṅkāra eveti /
dīpakādirevetyarthaḥ /
kārikāyāmalaṅkārāntaravyaṅgyabhāve ityasya alaṅkārāntareṇa vyaṅgyatve satītyarthaḥ /
tadevamityādigranthasya sārārthamāha---vyaṅgyasyetyādi /
vā prakāśane cārutvotkarṣanibandhane sati prādhānye 'rthaśaktudbhavānuraṇarūpavyaṅgyo dhvaniravagantavyaḥ /
evaṃ dhvaneḥ prabhedān pratipādya tadābhāsavivekaṃ kartumucyate--


_________________________________________________________


yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate /
vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // DhvK_2.31 //


__________


yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate /
vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // 31 //
dvividho 'pi pratiyamānaḥ sphuṭo 'sphuṭaśca /
tatra ya eva sphuṭaḥ śabdaśaktyārthaśaktyā vā prakāśate sa eva dhvanermārgo netaraḥ /
sphuṭo 'pi yo 'bhidheyasyāṅgatvena pratiyamāno 'vabhāsate so 'syānuraṇanarūpavyaṅgyasya dhvaneragocaraḥ /
yathā----
kamalāarā ṇaṃ maliā haṃsā uḍḍāviā ṇa a piucchā /
locanam vyañjakasya ca pratyekaṃ vastvalaṅkārarūpatayā dviprakāratvāccaturvidho 'yamathaśaktyudbhava iti tātparyam //29//
,30 //
evamiti /
avivakṣitavācyo vivakṣitānyaparavācya iti dvau mūlabhedau /
ādyasya dvau bhedau---atyantatiraskṛtavācyar'thāntarasaṃkramitavācyaśca /
dvitīyasya dvau bhedau alakṣyakramo 'nuraṇanarūpaśca /
prathamo 'nantabhedaḥ /
dvitīyo dvividhaḥ---śabdaśaktimūlo 'rthaśaktimūlaśca /
paścimastrividhaḥ---kaviprauḍhoktikṛtaśarīraḥ kavinibaddhavaktṛprauḍhoktikṛtaśarīraḥ svatassambhavī ca /
te ca pratyekaṃ vyaṅgyavyañjakayoruktabhedanayena caturdheti dvādaśavidho 'rthaśaktimūlaḥ /
ādyāścatvāro bhedā iti ṣoḍaśa mukhyabhedāḥ /
te ca padavākyaprakāśatvena pratyekaṃ dvividhā vakṣyante /
alakṣyakramasya tu varṇapadavākyasaṅghaṭanāprabandhaprakāśyatvena pañcatriṃśadbhedāḥ /
tadābhāsebhyo dhvanyābhāsebhyo viveko vibhāgaḥ /
bālapriyā subodhāyoktān vakṣyamāṇāṃśca dhvaniprabhedān saṅkalayyāha---avivakṣitavācyaityādinā pañjatriṃśadbhedā ityantena /
uktabhedeti /
vastvalaṅkārabhedetyarthaḥ /
ādyāścatvāra iti /
atyantatiraskṛtavācyo 'rthāntarasaṅkramitavācyo 'lakṣyakramavyaṅgyaḥ śabdaśaktimūlānuraṇanarūpaśceti catvāra ityarthaḥ /
dvividhā vakṣyanta iti /
tathāca dvātriṃśadityarthaḥ /
varṇotyādi /
atra padavākyaprakāśatvena bhedasyoktatvādanena varṇasaṅghaṭanāprabandhaprakāśayatvena yadbhedatrayaṃ tadeva vivakṣitaṃ, tathāca pañcatriṃśadbhedāḥ /
tadābhāsebhya ityādi /
dhvanerityasyātrāpi sambandho bodhyaḥ /
yatretyādipūrvādhasya vivaraṇam /
vṛttau'dvividho 'pī'tyādi /
pratiyamānaḥsphuṭaḥ asphuṭaśca dvividho 'pa bhavatītyanvayaḥ /
keṇa vi gāmataḍāe abbhaṃ uttāṇaaṃ phaliham //
atra hi pratiyamānasya mugdhavadhvā jaladharapratibimbadarśanasya vācyāṅgatvameva /
evaṃvidhe viṣaye 'nyatrāpi yatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣapratītyā prādhānyamavasīyate, tatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣapratītyā prādhānyamavasīyate, tatra vyaṅgyasyāṅgatvena pratīterdhvaneraviṣayatvam /
yathā----
vāṇīrakuḍaṅgoḍḍīṇasauṇikolāhalaṃ suṇantīe /
gharakammavāvaḍāe bahue sīanti aṅgāiṃ //
evaṃvidho hi viṣayaḥ prāyeṇa guṇībhūtavyaṅgyasyodāharaṇatvena nirdakṣyate /
locanam asyetyātmabhūtasya dhvanerasau kāvyaviśeṣo na gocaraḥ /
kamalākarā na malitā haṃsā uḍḍāyitā na ca sahasā /
na viṣaya ityarthaḥ /
kenāpi grāmataḍāge 'bhramuttānitaṃ kṣiptam //
iti cchāyā /
anye tu pi ucchā pitṛṣvasaḥ itthamāmantryate /
kenāpi atinipuṇena /
vācyāṅgatvameveti /
vācyenaiva hi vismayavibhāvarūpeṇa mugdhimātiśayaḥ pratīyata iti vācyādeva cārutvasampat /
vācyaṃ tu svātmopapattaye 'rthāntaraṃ svopakāravāñchayā vyanakti /
vetasalatāgahanoḍḍīnaśakunikolāhalaṃ śṛṇvatyāḥ /
gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni //
iti cchāyā /
bālapriyā 'apī'ti samuccaye /
'sphuṭa' iti /
asphuṭabhinna ityarthaḥ /
'asphuṭa' iti 'yaḥ pramliṣṭatvena bhāsata' ityasya vivaraṇam /
vācyetyādyuttarārdhasya vivaraṇam---'sphuṭo 'pī'tyādi /
'nāsyāsā'vityādicaturthapādasya vṛttigranthenāprakāśitamarthamāha locane-asyetyādi /
kasyāścinmugdhāyāstaṭāke pratibimbitamabhraṃ dṛṣṭvā vismitāyāḥ sakhījanaṃ pitṛṣvasāraṃ vā prati kamaletyādivacanam /
kenāpi grāmataṭāke abhraṃ medhamaṇḍalam uttānitamuttānaṃ kṛtaṃ sat anyathā yathopari tathā jalāntardarśanaṃ na bhavet kṣiptaṃ parantu /
kamalākarāḥ na malināḥ sañjātamalāḥ malinā iti vā chāyā /
haṃsāḥ sahasā uḍḍāyitāḥ urdhvaṅgatāḥ /
na ca idamadbhutamiti bhāvaḥ /
sahasetyasya sthāne pitṛṣvasa iti chāyāṃ kecit paṭhantītyāha---anya ityādi /
kenāpītyasyavivaraṇam---atinipuṇeneti /
vācyāṅgatvaṃ vivṛṇoti---vācyainaivetyādi /
svātmopapattaye svabodhaviśrāntaye /
arthāntaramiti /
vyaṅgyaṃ mugdhavadhvā jaladharapratibimbasya darśanamityarthaḥ /
svopakāravāñchayā svopakāraṃ karotīti vāñchayeva /
vetaseti /
kāvyaprakāśe 'pyudāhṛteyaṃ gāthā /
guṇībhūtavyaṅgyatvamatra vivṛṇoti---atretyādi /
yatra tu prakaraṇādipratipattyā nirdhārataviśeṣo vācyo 'rthaḥ punaḥ pratīyamānāṅgatvenaivāvabhāsate so 'syaivānuraṇanarūpavyaṅgyasya dhvanermārgaḥ /
yathā---
ucciṇasu paḍia kusumaṃ mā dhuṇa sehāliaṃ haliasuhṇe /
aha de visamavirāvo samureṇa suo valaasaddo //
locanam atra dattasaṅketacauryakāmukaratasamucitasthānaprāptirdhvanyamānā vācyamevopaskurute /
tathā hi gṛhakarmavyāpṛtāyā ityanyaparāyā api, vādhvā iti sātiśayalajjāpāratantryabaddhāyā api, aṅgānītyekamapi na tādṛgaṅgaṃ yadgāmbhīryāvahitthavaśena saṃvarītuṃ pāritam, sadintītyāstāṃ gṛhakarmasampādanaṃ svātmānamapi dhartuṃ na prabhavantīti /
gṛhakarmayogena sphuṭaṃ tathā lakṣyamāṇānīti /
asmādeva vācyātsātiśayamadanaparavaśatāpratīteścārutvasampattiḥ /
yatra tviti /
prakaraṇamādiryasya śabdāntarasannidhānasāmarthyaliṅgādestadavagamādeva yatrārtho niścitasamastasvabhāvaḥ /
punarvācyaḥ punarapi svaśabdenokto 'ta eva svātmāvagateḥ sampannapūrvatvādena tāvanmātraparyavasāyī na bhavati bālapriyā datteti /
dattasaṅketo yaścauryakāmuko jāraḥ tasya ratasamucitasthāne vetasalatāgahane prāptiḥ /
dhvanyamāneti /
śakunikolāhaloktyā vyajyamānetyarthaḥ /
anyetyādi /
sātiśayetyādi ca gamyārthakathanam /
tābhyāṃ sarvāṅgasādotpatteḥ pratibandhakasadbhāvo darśitaḥ /
gāmbhīryeṇa yadavahitthamākāragopanaṃ tadvaśena /
na prabhavantīti /
aṅgānītyasyānuṣaṅgaḥ gṛhakarmavyāpṛtāyā ityanena gamyamāha---gṛhetyādi /
tatheti /
sādātiśayavattvenetyarthaḥ /
gṛhakarmayoge sphuṭaṃ tathā na lakṣyamāṇānīti sambandhaḥ /
ataḥ kolāhalaśravaṇameva sādātiśayajanakamiti bhāvaḥ /
yoge ceti pāṭhe 'lakṣyamāṇānīti chedaḥ /
asmādeva vācyāditi /
tathāvidhāyāstasyāḥ kolāhalaśravaṇakāla eva santanyamānatāviśiṣṭasarvāṅgasādarūpavācyārthadevetyarthaḥ /
'prakaraṇādī'tyādipadena "saṃyogo viprayogaśce"tyādinā abhidhāniyāmakatayā nirdiṣṭānāṃ grahaṇamityāśayena vyācaṣṭe---prakaraṇamādiryasyeti /
śabdāntaretyādi /
taddhaṭitasamudāyasyetyarthaḥ /
tadavagamādeveti /
tadajñānādevetyarthaḥ /
yatretyasya sambandhaṃ darśayannirdhāritetyādikaṃ vyācaṣṭe---yatrārtha ityādi /
niściteti /
niścayo 'tra /
bodhayitavyajanagato vākyajanyo grāhyaḥ /
vākyajanyabodhaṃ pratyeva prakaraṇādijñānasya hetutvāt upalakṣaṇaṃ cedamanumānādajanyaniścayasya /
'uccinvi'tyādau śephālikādhūnanaṃ na kartavyaṃ śvaśurakopādyaniṣṭajanakatvāditi vacanādijanyo bodhayitavyanāyikādigato niścayo grāhyaḥ /
samastasvabhāva iti viśeṣapadavivaraṇam /
punarvācya iti hetugarbhamityāha--ata evetyādi /
ata atra hyavinayapatinā saha ramamāṇā sakhī bahiḥśrutavalayakalakalayā locanam tathāvidhaśca pratīyamānasyāṅgatāmetīti so 'sya dhvanerviṣaya ityanena vyaṅgyatātparyanibandhanaṃ sphuṭaṃ vadatā vyaṅgyaguṇībhāve tvetadviparītameva nibandhanaṃ mantavyamityuktaṃ bhavati /
uccinu patitaṃ kusumaṃ mā dhunīhi śephālikāṃ hālakasnuṣe /
eṣa te viṣamavipākaḥ śvaśureṇa śruto valayaśabdaḥ //
iti cchāyā /
yataḥ śvaśuraḥ śophālikālatikāṃ prayatnai rakṣaṃstasyā ākarṣaṇadhūnanādinā kupyati /
tenātra viṣamaparipākatvaṃ mantavyam /
anyathā svoktyaiva vyaṅgyākṣepaḥ syāt /
atra ca 'kassa vā ṇa hoi roso' ityetadanusāreṇa vyākhyā kartavyā /
vācyārthasya pratipattaye lābhāya etadyvamapekṣaṇīyam /
anyathā vācyo 'rtho na labhyate /
svatassiddhatayā avacanīya eva so 'rthaḥ syāditi yāvat /
nanvevaṃ vyaṅgyasyopaskāratā pratyutoktā bālapriyā evetyasya vivaraṇam---svāmetyādi /
tāvanmātreti /
vācyārthamātretyarthaḥ /
pratīyamānāṅgatvenetyādervavaraṇam---pratīyamānasyetyādi /
sa iti /
tatkāvyamityarthaḥ /
bhāvārthamāha---anenetyādi /
uccinviti /
śephālikāmiti /
"śophālikā tu suvahe"tyamaraḥ /
hāliko halakarṣakaḥ tasva snuṣā putrabhāryā /
dhūnananiṣedhe hetumāha---eṣa ityādi /
eṣaḥ mayā śrūyamāṇaḥ /
te valayaśabdaḥ /
śvaśureṇa śrutaḥ san viṣamavipākaḥ viṣamo 'niṣṭajanako vipākaḥ pariṇāmo yasya saḥ /
bhavediti śeṣaḥ /
viṣamavipāka ityuktervakṣyamāṇavyaṅgyākṣepakatvaśaṅkāṃ pariharati---yata ityādinā /
vyākhyā kartavyeti /
viṣayabhedena nānāvidhaṃ vyaṅgyamavadhātavyamiti bhāvaḥ /
atra yatkiñcidvyaṅgyasya vācyāṅgatve 'pi vyaṅgyāntaramādāya dhvanitvamiti darśayati vṛttau--'atre'tyādinā /
'avinayapatinā' jāreṇa /
'sakhī'ti /
nāyiketyarthaḥ /
etadapekṣaṇīyaṃ 'vācyārthapratipattaye' iti granthaṃ vivṛṇoti---vācyārthasyetyādi /
vācyārthasya uccinvatyādigāthāvācyārthasya /
lābhāyeti /
nirākāṅkṣākabodhaniṣpattaye /
saphalabodhāya vetyarthaḥ /
etadityasya vivaraṇam---etadyvaṅgyamiti /
sakhīkatṛkanāyikāpratibodhanarūpaṃ vyaṅgyamityarthaḥ /
apekṣaṇīyamiti /
sahakāritayāpekṣaṇīyamityarthaḥ /
bodhayitavyanāyikāyāḥ sakhī māṃ pratibodhayatīti, sahṛdayānāṃ tu ramamāṇanāyikāyai sakhī pratibodhayatīti ca jñānaṃ jñāyamānaṃ tadyvaṅgyaṃ vā vācyārthalābhaṃ prati sahakārīti yāvat /
uktaṃ vyavasthāpayati----anyathetyādi /
anyathā vyaṅgyāpekṣābhāve /
na labhyeteti /
kuta ityata āha---svata ityādi /
svatassiddhatayā nāyikādibhiḥ svato jñātatvena /
avacanīya eveti /
niṣphalatveneti bhāvaḥ /
so 'rtha iti /
śephalikāṃ mā dhunīrityādyartha ityarthaḥ /
vya ysyeti uktavyaṅgyasyetyarthaḥ /
punarvācya iti grantho yathāvyākhyātastathā sakhyā pratibodhyate /
etadapekṣaṇīyaṃ vācyārthapratipattaye /
pratipanne ca vācye 'rthe tasyāvanayapracchādanatātparyeṇābhidhīyamānatvātpunarvyaṅgyāṅgatvamevetyasminnanuraṇanarūpavyaṅgyadhvanāvantarbhāvaḥ /
evaṃ vivakṣitavācyasya dhvanestadābhāsaviveke prastute satyavivakṣitavācyasyāpi taṃ kartumāha---

_________________________________________________________


avyutpatter aśakter vā nibandho yaḥ skhalad-gateḥ /
śabdasya sa ca na jñeyaḥ sūribhir viṣayo dhvaneḥ // DhvK_2.32 //


__________


avyutpatteraśaktervā nibandho yaḥ skhaladgateḥ /
śabdasya sa ca na jñeyaḥ sūribhirviṣayo dhvaneḥ // 32 //

locanam bhavedatyāśaṅkyāha--pratipanne ceti /
śabdenokta iti yāvat // 31 //

tadābhāsaviveke prastuta iti saptamī hetau /
tadābhāsavivekaprastāvalakṣaṇātprasaṅgāditi yāvat /
kasya tadābhāsa ityapekṣāyāmāha---vivakṣitavācyasyeti /
spaṣṭe tu vyākhyāne prastuta ityasaṅgatam /
parisamāptau hi vivakṣitābhidheyasya tadābhāsavivekaḥ /
na tvadhunā prastutaḥ /
nāpyuttarakālamanubadhnāta /
skhaladgateriti /
gauṇasya lākṣaṇikasya vā śabdasyetyarthaḥ /
avyutpattiranuprāsādinibandhanatātparyapravṛttiḥ /
yathā---- preṅkhatpremaprabandhapracuraparicaye prauḍhasīmantinīnāṃ cittākāśāvakāśe viharati satataṃ yaḥ sa saubhāgyabhūmiḥ /
atrānuprāsarasikatayā preṅkhaditi lākṣaṇikaḥ, cittākāśa iti gauṇaḥ prayogaḥ kavinā kṛto 'pi na dhvanyamānarūpasundaraprayojanāṃśaparyavasāyī /
aśaktirvṛttaparipūraṇādyasāmarthyam /
bālapriyā pratipanne ityetadvyācaṣṭe---śabdenokte iti /
vṛttau 'tasye'ti /
vācyārthasyetyarthaḥ /
'avinaye'tyādi /
avinayasya cauryasuratasya pracchādanaṃ balayaśabdādinā prakāśanābhāvaḥ /
tattātparyeṇetyarthaḥ /
'vyaṅgyāṅgatvam' iti /
valayaśabdaṃ mā kārṣīrityādivyaṅgyāṅgatvamityarthaḥ // 31 //

tadābhāsa iti /
tadābhāsaviveka ityarthaḥ /
spaṣṭe tu vyākhyāna ityāda /
prastute ityasya ārabdhe prakṛte iti vā vyākhyāne sati tatpadamasaṅgataṃ syādityarthaḥ /
kuta ityatrāha--parasamāptau hītyādi /
avyutpattipadena tatkāryaṃ vivakṣitamiti darśayati---anuprāsādīti /
anuprāsādinibandhane yattātparyaṃ tena kāvyapravṛttirityarthaḥ /
preṅkhaditi /
preṅkhataścañjalasya yathoktaṃ "strīṇāṃ prema yaduttarottaraguṇagrāmaspṛhācañcalam' iti /
premṇaḥ prabandhaḥ prakarṣeṇa bandhaḥ sthirīkaraṇaṃ tena saha pracuraḥ paricayo yasya tasmin /
lākṣaṇika iti /
asthira ityarthe iti śeṣaḥ /
gauṇa iti /
apratyakṣatvādināṃ ākāśatulye citte ityarthāditi bhāvaḥ /
aśaktipadaṃ vyācaṣṭe---vṛttetyādi /
skhaladgaterupacaritasya śabdasyāvyutpatteraśaktervā nibandho yaḥ sa ca na dhvanerviṣayaḥ /
yataḥ---


_________________________________________________________


sarveṣv eva prabhedeṣu sphuṭatvenāvabhāsanam /
yad vyaṅgyasyāṅgi-bhūtasya tat pūrṇaṃ dhvani-lakṣaṇam // DhvK_2.33 //


__________


sarveṣveva prabhedeṣu sphuṭatvenāvabhāsanam /
yadvyaṅgyasyāṅgibhūtasya tatpūrṇe dhvanilakṣaṇam // 33 //
locanam yathā---- viṣamakāṇḍakuṭumbakasañcayapravara vārinidhau patatā tvayā /
calataraṅgavighūrṇitabhājane vicalatātmani kuḍyamaye kṛtā //
atra pravarāntamādyapadaṃ candramasyupacaritam /
bhājanamityāśaye, kuḍyamaya iti ca vicale /
atraitat kāmapi kāntiṃ na puṣyata, ṛte vṛttapūraṇāt /
sa ceti /
prathamoddyote yaḥ prasiddhyanurodhapravartitavyavahārāḥ kavaya ityatra 'vadati bisinīpatrraśayanam' ityādi bhākta uktaḥ /
sa na kevalaṃ dhvanerna viṣayo yāvadayamanyo 'pīti caśabdasyārthaḥ /
uktameva dhvanisvarūpaṃ tadābhāsavivekahetutayā kārikākāro 'nuvadatītyabhiprāyeṇa vṛttikṛdupaskāraṃ dadāti--yata iti /
avabhāsanamiti /
bhāvānayane dravyānayanamiti nyāyādavabhāsamānaṃ vyaṅgyam /
dhvanilakṣaṇaṃ dhvaneḥ svarūpaṃ pūrṇam, avabhāsanaṃ vā jñānaṃ taddhvanerlakṣaṇaṃ pramāṇaṃ, tacca pūrṇaṃ, pūrṇadhvanisvarūpanivedakatvāt /
ata vā jñānameva bālapriyā viṣameti /
viṣamaḥ viṣamasaṃkhyākaḥ kāṇḍaśśaro yasya tasya kāmadevasya, yaḥ kuḍumbakasañjayaḥ tasya pravaramukhya he candretyarthaḥ /
vārinidhau patatā patitena tvayā /
kuraṅgeti pāṭhe ca latākuraṅgeṇa mṛgeṇa vidhūrṇitaṃ bhājanaṃ madhyabhāgo yasya tasminnityātmaviśeṣaṇam /
taraṅgeti pāṭhe vārinidhiviśeṣaṇam /
kuḍyamaye acaḍhcale /
ātmanisvaśarīre /
vicalateti /
sa caccalatetyarthaḥ /
kṛtā utpāditā /
upacaritamityasya uttaravākyāyorapi sambandhaḥ /
sa ceti cakāraḥ prathamodyotoktasamuccāyaka ityāha--prathamadyoto ityādi /
sa netyādi /
tanmātraṃ dhvaneraviṣayo netyarthaḥ /
anyo 'pīti /
avyutpatterityādyuktaprakāro 'pītyarthaḥ /
avabhāsanamityādikaṃ vyācaṣṭe---bhāvetyādi /
avabhāsanapadena avabhāsamānaṃ vyaṅgyaṃ lakṣyata iti bhāvaḥ /
pūrṇaṃ svarūpamiti sambandhaḥ /
nanvevaṃ vyaṅgyasyāṅgībhūtasyetyasyānvayo durghaṭa ityata āha---avabhāsanamityādi /
tat sphuṭatvena jñānam /
lakṣyate jñāyate aneneti vyutpatyanurodhenāha---pramāṇamiti /
lakṣaṇapadasya pramāṇārthakatvaṃ na svarasaṃ, tatpadamasādhāraṇadharmārthakamevetyāśayenāha--athavetyādi /
lakṣaṇajñānayoḥ paricchedyaparicchedakabhāvāttayoraikyāropeṇātra nirdeśa ityāha---jñānamevetyādi /
tañcodāhṛtaviṣayameva //
iti śrīrājānakānandavardhanācāryaviracite dhvanyāloke dvitīya uddyotaḥ //
locanam dhvanilakṣaṇam, lakṣaṇasya jñānaparacchedyatvāt /
vṛttāvevakāreṇa tato 'nyasya cābhāsarūpatvameveti sūcayatā tadābhāsavivekahetubhāvoyaḥ prakrantaḥ sa eva nirvāhita iti śivam //
prājyaṃ prollāsamātraṃ sadbhedenāsūtryate yayā /
vande 'bhinavagupto 'haṃ paśyantīṃ tāmidaṃ jagat //
iti śrīmahāmāheśvarācāryavaryābhinavaguptonmīlite sahṛdayāloka locane dhvanisaṅkete dvitīya uddyotaḥ //
bālapriyā jñānaparicchedyatvāditi /
lakṣyajñānena nirṇetavyatvādityarthaḥ /
gavādijñānena hi gavādilakṣaṇaṃ paricchidyate /
evakāreṇeti /
udāhṛtaviṣayamevetyevakāreṇetyarthaḥ /
prājyamiti /
yayā māyārūpayā parameśvaryā prājyaṃ prabhūtam idaṃ jagadati prathamāntatayā /
ḍapakṛṣyate /
prollāsaḥ pratītistanmātram sat na tu vastusaditi bhāvaḥ /
bhedena brahmabhinnatvena /
yadvā---sadbhedenetyekaṃ padam sato brahmaṇo bhinnatvenatyarthaḥ /
āsūtryate prakāśyate /
idaṃ jagatpaśyantīṃ tāmabhinavagupto 'haṃ vande iti sambandhaḥ /
iti sarvaṃ śivam /
iti śrīsahṛdayatilakapaṇḍitarājarāmaśārakaviracitāyāṃ dhvanyālokaṭippaṇyāṃ bālapriyāyāṃ dvitīyoddyotaḥ samāptaḥ //