Anandavardhana:
Dhvanyaloka, Uddyota 1,
with Abhinavagupta's Locana and Ramasaraka's Balapriya.


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!

__________________________________________________

In order to facilitate orientation, the karikas of
Jan Brzezinski's version of Rajani Arjun Shankar's
text (see separate file) have been added, including
the reference system:

DhvK_n.n

__________________________________________________




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










śrīmadānandavardhanācāryapraṇīto-
dhvanyālokaḥ /
---- prathama uddyotaḥ /

śrīmadānandavardhanācāryapraṇīto- dhvanyālokaḥ /
--- śrīsahṛdayatilakarāmaśārakakṛtayā bālapriyākhyaṭīkayodbhāsitayā gosvāmiśrīdāmodaraśāstrinirmitayā viṣamasthaladarśanyā viṣamasthaladarśinyā divyāñjanākhyaṭippanyoktayā ca śrīmadācāryābhinavaguptaviracitayā locanākhyayā vyākhyayānugataḥ /
prathama uddyotaḥ /
--- śrīmadācāryābhinavaguptakṛtaṃ locanam śrībhāratyai namaḥ apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ- jagadbhāvaprakhyaṃ nijarasabharātsārayati ca /
kramātprakhyopākhyāprasarasubhagaṃ bhāsayati ta- tsarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate //
śrīsahṛdayatilakarāmaśārakakṛtabālapriy.ā śrīgurave namaḥ śrīgurūnpūrṇavedeśaṃ saṅgameśañca mādhavam /
śivaṃ śivāñca namraṇāṃ kāmadhenummuhurnumaḥ //
kāvyāloko locanañca dve grāhyagrāhake satām /
tadganthakārāvācāryau rasikāgresarau stumaḥ //
locanasyādimoddyotamātrasyātra purā kṛtā /
vivṛtirlabhyate tattāṃ dṛṣṭvā granthāntarāṇi ca //
pāṭhānkeralavikhyātānālambya ca yathāmati /
kurmo bālapriyāṃ prāyaḥ prauḍhalocanaṭippanīm //
atha tatrabhavantaḥ śrīmadācāryābhinavaguptapādāḥ kāvyālokavyākhyānañcikīrṣavastasya nirvighnaparisamāptaye vihitaṃ samuciteṣṭadevatānamaskārātmakammaṅgalaṃ śiṣyaśiṅkṣāyai granthatonibadhnantyapūrvamityādi /
yatukamalamanambhasi kamaletyādikāvyātmakaṃ sarasvatītattvam, kāraṇakalāṃ vi- locanam bhaṭṭendurājacaraṇābjakṛtādhivāsa- hṛdyaśruto 'bhinavaguptapadābhidho 'ham /
yatkiñcidapyanuraṇansphuṭayāmi kāvyā- lokaṃ svalocananiyojanayā janasya //
bālapriyā nā-tattatkāryaṃ prati prasiddhaṃ yadyadupādānādikāraṇantasya kalā leśaḥ tāṃ vinā antareṇaiva apūrvaṃulokaprasiddhavastuvijātīyamadbhutañca vastunirupākhyaśaśaśṛṅgādivilakṣaṇamanambho 'dhikaraṇakakamalādikaṃ padārtham prathayati sṛṣṭvā vistārayati, kiñca yad grāvaprakhyaṃupāṣāṇatulyaṃ nisargato nīrasaṃ jagatusarvaṃ vastu nijaḥ svīyaḥ kāvyāsambandhī yo rasaḥ śṛṅgarādiḥ tasya bharādatiśayāt sārayati sāraṃ karoti vibhāvāditvayojanena rasavyañjakaṃ karotīti yāvad, vākyābhyāmābhyāṃ kāvyātmakasarasvatītattvasya viśvakartuḥ prajāpaterutkarṣarūpavyatireko vyañcitaḥ; tameva sthirīkartumāha--kramādityādi /
yajjagaditi cānuṣajyate, prakhyākaveḥ pratibhā; upākhyā vacanaṃ prathamaṃ prakhyā paścādupākhyeti tayoryaḥ kramātprasaraḥ tena subhagaṃ hṛdyaṃ sad, bhāsayati nisargeṇāramaṇīyamapi sarvaṃ vastu rasavyañjakatvasampadanena rasaṇīyaṃ satprakāśayatītyarthaḥ, cakārasyātra sambandhaḥ, atra prakhyopākhyāprasarasyāpūrvavastunirmāṇe sarasatvakaraṇe ca hetutvamārthikaṃ bodhyam, atrādyena vākyenāpūrvavastuno nirmāṇandvitīyena pūrvaṃ sato vastunassarasatvakaraṇaṃ tṛtīyena dvayorapi hṛdyatayā prakāśanañjoktamityapa vyācikṣate, tatutathāvidhamapūrvavastuprathayitṛtvādidharmaviśiṣṭam, taddharmasampattyarthamāha-kavīti /
kavisahṛdayāvityākhyā yasya tat, kavisahṛdayaśabdāvatra nirmāṇarūpakavivyāpāravicārātmakasahṛdayavyāpāraviṣayakāvyaparau, yadvā kavisahṛdayairākhyāyataucyate iti tadākhyam, atha vā kavisahṛdayayorākhyā abhīkṣṇyena khyānaṃ sphuraṇaṃ yasya tat kāvyātmakamityarthaḥ, tattvamāropitaṃ bodhyam, sarasvatyāḥuśabdaprapañcābhimāninyādevatāyāḥ, tattvaṃupāramārthikaṃ rūpam, vijayate sarvasmādupari vartate, enena tannamaskāro granthakarturgamyate; atha ca sarasvatyāstattvaṃ dhvanikāvyam, vijayate; apūrvamityādyarthaḥ pūrvavadbodhya iti pratipādyārtho 'pyāsūtrita iti dik /
athauddhatyaṃ paraharannātmano vyākhyānanaipuṇī darśayan kīrttya nuvṛttaye nāmanirdeśaṅkurvaṃśca pratijānīte-bhaṭṭetyādi /
bhaṭṭendurājasyautannāmakasya guroḥ caraṇābjayoḥupajhatulyayoḥ pādayoḥ tatsannidhāviti yāvad yo 'dhivāsastena caraṇābjaśuśrūṣayeti yāvad; hṛdyāni svahṛdayasthāni; atha ca śrotṛjanahṛdayapriyāṇi śrutāni śāstrāṇi yasya saḥ, yathā padmena surabhīkaraṇe vastuno hṛdyatvaṃ tathetyupamātra dhvanyate, yatkiñcatusvalpam, apirevārthe, yadvānuraṇannapīti yojanā, apiśabdaḥ svalpābhidhānena saha sphuṭīkaraṇasyāpātato virodhaṃ dyotayati, locanam svayamavyucchinnaparameśvaranamaskārasampatticaritārtho 'pi vyākhyātṛśrotṝṇāmavighnenābhīṣṭavyākhyāśravaṇalakṣaṇaphalasampattaye bālapriyā anuraṇanubruvan ghaṇṭā'dinādasthānīyasya mūlakṛdvacanasyānuraṇanasthānīyaṃ vyākhyānarūpaṃ svavacanamityanena prakāśyate, sveti /
lojyate dṛśyate 'neneti locanaṃ svasya locanaṃmanaḥ tasya nitarāṃ yojanayā manaḥpraṇidhānenetyarthaḥ, kāvyālokaṃ janasya sphuṭayāmi visadīkaromi, yadvā svasya locanaṃ jñānaṃ tasya niyojanayā vyākhyānarūpānuraṇanadvārā samarpaṇena sphuṭayāmi prakāśayāmi, yathā netrayojanena tathetyupamādhvaniratrāpi bodhyaḥ /
vṛttikārakṛtasya svecchetyādipadyasya tātparyārthamavatārikayā darśayati-svayamityādi /
svayamiti vṛttikārasya nirdeśaḥ, avyucchinnaḥumadhye vicchedena rahitaḥ parameśvarasyautattallīlāvigrahamavalambamānasya paramātmanaḥ; namaskāraḥ tasya sampattiḥuprakarṣaḥ tayā caritaḥulabdhaḥ arthaḥuvighnanivṛttyādirūpasākṣātprayojanaṃ yasya saḥ, tathābhūtasya maṅgalācaraṇa āpātato virodhamapiśabdo dyotayati, vyākhyātṛśrotṝṇāmiti phalasampattaya ityādinā sambandhaḥ, avighnenauvidhnadhvaṃsena, abhīṣṭeti /
vyākhyātṝṇāṃ vyākhyānaṃ śrotṝṇāṃ śravaṇañcabhīṣṭaṃ divyāñajanākhyā ṭippanī śrīśrīgaurakṛṣṇaḥ śaraṇam /
gaurakṛṣṇagurūnnatvā dhvanyālokasya locanam /
anajmi divyāñjanato durdarśārthamavekṣitum //
ath.a dhvaniprasthāpakācāryaśrīmadānandavardhanaviracitaṃ dhvanyālokanibandhanaṃ vyākhyātavato bharatadarśanasūtrabhāṣyakārapradhānasyācāryyaśrīmadabhinavaguptasya locanākhye vyākhyāne viṣamasthalāni mukhyatvena viśadayitukāmasya divyāñjananāmikeyaṃ ṭippanī; prāsaṅgikī tvaparatrāpīti na pratiśrutiviroda udbhāvanīyaḥ /
yattvatrottarapadāvyavahitapūrvatvaviśiṣṭavidyāyonyanyatarasambandhavācakardantapadoddeśyakānaṅvidhāyakānaṅṛto dvandva iti śāstreṇa vidyādvārakaikayajñārvijyasambandhena vidyāsambandhivācakahotāpotṛvadihāpi vidyādvārakaikapratipādyaviṣayakajñānānukūlavyāpāravattvasambandhena sambandhivācakayorvyākhyātṛpadaśrotṛpadayordvandve 'pi vyākhyātāśrotṝṇāmityucitamiti kaścidākṣipati tanmandam-- "ṛto vidyāyonisambandhebhyaḥ" pūrṇaitatsūtrānuvṛttita ṛtpadānuvṛttyaiva nirvāhe prakṛtasūtre punā ṛdgrahaṇamānaṅvidhyu ddeśyatāvacchedakakoṭipraviṣṭasamasyamānayāvatpadānāmṛdantatvasyāpekṣāṃ darśayad vidyayonyanyataravācitvamapi tadavacchedakakukṣau samāviveśayiṣyatīti vyākyātṛśabdasya kathaṃ cittadanyataravācitve 'pi śrītṛśabde tadvācitvaniyamādarśanād viśeṣaṇābhāvaprayuktaviśiṣṭābhāvamudrayoddeśyatāvacchedakatvānākrāntatvādānaḍo 'pravṛtteḥ sādhveva vyākhyātṛśrotṝṇāmiti /
śrīnṛharaye namaḥ svecchākesariṇaḥ svacchasvacchāyāyāsitendavaḥ /
trāyantāṃ vo madhuripoḥ prapannārticchido nakhāḥ //
locanam samucitāśīḥprakaṭanadvāreṇa parameśvarasāṃmukhyaṃ karoti vṛttikāraḥ--sveccheti /
madhuripornakhāḥ vo yuṣmānvyākhyātṛśrotṝṃstrāyantām, teṣāmeva sambodhanayogyatvāt; sambodhanasāro hi yuṣmadarthaḥ, trāṇaṃ cābhīṣṭalābhaṃ prati sāhāyakācaraṇaṃ, tacca tatpratidvandvivighnāpasāraṇādinā bhavatīti, iyadatra trāṇaṃ vivikṣitam, nityodyoginaśca bhagavato 'sammohādyavasāyayogitvenotsāhapratītervīraraso bālapriyā vaṇañcābhīṣṭaṃ phalaṃ tasya sampattaye niṣpattaye, tadubhayasampattau tadubhayahetukagranthapratiṣcaṭārūpaṃ phalaṃ granthakārasya ca siddhyatīti bhāvaḥ, samucitaṃugranthārambhe yogyaṃ yadāśiṣaḥ prakaṭanaṃuvacanantaddvāreṇa, parameśvarasya sāmmukhyaṃuvyākhyātṛśrotṝn pratyābimukhyaṃ trāṇecchārūpam, karoti sampādayati, tatrrāṇasya parameśvarasāmmukhyāyattatvātrrāṇāṅgabhūtaṃ tatsāmmukhyamāśīrvādena sampādayatītyarthaḥ, yadvā samucitāyā āśiṣaḥ prakaṭanaṃugranthato nibandhanaṃ taddvāreṇa, parameśvare viṣaye sāmmukhyaṃuvyākyātṛśrotṝṇāmābhimukhyamanusandhānātmakam karotyutpādayati, vṛttikāra ityanena svecchetyādikaṃ na kārikārūpasūtrādyapadyamiti darśitam, va ityasya vyākhyātṛśrotṝniti vyākhyāne hetumāha-teṣāmiti /
kuto 'tra sambodhanaprasaṅga ityata āha-sambodhaneti /
sambodhanaṃ sāraḥuprāṇo yuṣmadarthatvaprayojakoṃ'śo yasya saḥ, na hyasambodhyo yuṣmadā vyapadiśyate, trāyantāmityanenātra vivakṣitaṃ vyācaṣṭe-trāṇañceci /
abhīṣṭeti vyākhyānaśravaṇarūpetyarthaḥ, sahāyasya karma sāhāyakaṃ tatpratidvandvīta; abhīṣṭalābhapratibandhaketyarthaḥ, apasaraṇaṃunivartanam, ādipadenārthatattvamanīṣāsamunmeṣādeḥ parigrahaḥ, iyaditi /
uktarūpamityarthaḥ, atha dhvaniṃ kāvyātmānaṃ ṭippanī vṛttikāra iti /
svakṛtānāmeva mūlarūpāṇāṃ kārikāṇāṃ vyākhyā'tmakavṛtteḥ karttetyarthaḥ, ata eva viśiṣṭasyevāripsitatvena mūle maṅgalākaroṇe 'pi nācāravirodhaḥ /
ke cittu mūle 'pi "kāvyasyātme' tiprathamakārikāyāmādyapadasya kāvyetyasyānyaparatve 'pi parārthopanītodakumbhadarśanavat śravaṇamātreṇāpi; "kāvyālāpāśca ye ke cid gītakāntakhilāni ca /
śabdamūrttidharasyaite viṣṇoraṃśā mahātmana"-- ityādipramāṇato bhagavatsphorakatvena vastunirddeśarūpamaṅgalaṃ jātamevetyāpi vadanti, kārikākṛdvṛttikṛtorabhedastvagre darśayiṣyate /
sambodhanasāro hīti /
svajanyabodhāśrayatvena vaktrabhiprāyaviṣayatvāvacchinnasya locanam dhvanyate, nakhānāṃ praharaṇatvena graharaṇena ca rakṣaṇe kartavye nakhānāmavyatiriktatvena karaṇatvātsātiśayaśaktitā kartṛtvena sūcitā, dhvanitaśca parameśvarasya vyātiriktakalaṇāpekṣāvirahaḥ, madhuriporityane tasya sadaiva jagatrrāsāpasāraṇodyama uktaḥ, kīddaśasya madhuripoḥ? svecchayā kesariṇaḥ, ma tu karmapāratantryeṇa, bālapriyā pratipādayiṣyatā granthakṛtā kṛtasyāsya prathamapadyasya kāvyarūpatvādasminnapi dhvaniryojanīya iti manvāno rasādibhedena trividheṣu dhvaniṣu pradhānabhūtaṃ rasadhvanimādau yojayati-nityetyādi /
caśabdaḥ samuccaye dhvanyate ceti sambandhaḥ; na vācyārthamātramanenocyate kintu raso dhvanyate cetyarthaḥ, nityodyogina iti /
udyogo nāmaubāhyasaṃnāhātmakodyamanakriyārūpa darśitam, yathoktaṃ bharatena "uttamaprakṛtirutsāhātmako vīra iti" asaṃmohenausammoharāhityena yo 'dhyavasāyaḥ etadevaṃ kartuṃ śakyamiti vastutattvaniścayaḥ tadyogitveneti utsāhahetukathanam, asaṃmohaścadhyavasāyaśca tadyogitveneti ke cit, utsāhapratīteriti /
svecchākesariṇo madhuripoḥ prasannārticchida iti padairhiraṇyakaśipuprabhṛtinivarhaṇādiviṣayakotsāhasya vyañjanayā sahṛdayānāṃ pratīterityarthaḥ, matyādivyabhicāripratīterupalakṣaṇamidam, vastudhvaniṃ darśayati-nakhānāmityādi /
praharaṇatveneti karaṇatve hetuḥ siṃhādīnāmāyudhatvenetyarthaḥ, praharaṇatva iti pāṭhe nimitte saptamī, nanu nakhānāṃ praharaṇatve 'pi kathaṃ trāṇakriyāṃ prati karaṇatvamityatastatsambhāvanāndarśayati-praharaṇeneti /
praharaṇaṃ hi svasyānyasya vā rakṣāṃ kartumupādīyata iti bhāvaḥ, avyatiriktatvena karaṇatvāditi, avyatiriktatvamapṛthagbhūtatvamābhyantaratvamiti yāvat tadviśiṣṭakaraṇatvādityarthaḥ, karaṇaṃ dvividhaṃ bāhyamābhyantarañca, bāhyaṃ khaṅgādi; ābhyantaraṃhastādi, karaṇatvāt kartṛtveneti samabandhaḥ, karaṇatvamanuktvā kartṛtvoktyetyarthaḥ, madhuripurnakhaistrāyatāmiti vaktavyamanuktvā madhuripornakhāstrāyantāmityuktyeti yāvat, sātiśayā ṭippanī svasambodhyasya yuṣmatpadārthatayānyatra vyavasthāpitatvādityāśayaḥ /
utsāhapratīteriti /
vibhāvādīnāṃ mitho nāntarīyakatvena "sadbhāvaśced vibhāvāderdvayorekasya vā bhaved /
ūṭityanyasamākṣepe tadā doṣo na vidyate" //
ityuktadiś.ā prakṛte sapatnamadhvādyasurālambanena yogyatayā'kṣiptānāṃ tadīyanirbhīkatvādijñānādyudīpanatadviṣayāvahelā'dyanubhāvagarvādisaṃcāriṇāṃ pānakarasanyāyena yogād utsāhaiya pratīterityarthaḥ /
locanam nāpyanyadīyecchayā, api tu viśiṣṭadānavahananocitatathāvidhecchāparigrahaucityādeva svīkṛtasiṃharūpasyetyarthaḥ, kīddaśā nakhāḥ? prapannānāmārti ye chindanti; nakhānāṃ hi chedakatvamucitam; ārteḥ punaśchedyatvaṃ nakhānparatyasambhāvanīyamapi tadīyānāṃ nakhānāṃsvecchānirmāṇaucityātsambhāvyata eveti bhāvaḥ, atha vā trijagatkaṇṭako hiraṇyakaśipurviśvasyotkleśakara iti sa eva vastutaḥ prapannānāṃ bhagavadekaśaraṇānāṃ janānāmārtikāritvānmūrtaivārtistaṃ vināśayadbhirārtirevocchinnā bhavatīti parameśvarasya tasyāmapyavasthāyāṃparamakāruṇikatvamuktaṃ, kiṃ ca te nakhāḥ svacchena svacchatāguṇena nairmalyena; svacchamṛdugrabhṛtayo bālapriyā śaktiḥusāmarthyaṃ yeṣāṃ teṣāṃ bhāvastattā, śaktateti ca pāṭhaḥ; vyaṅgyāntaramapyāhadhvanitaśceti, uktavyaṅgakyeneti śeṣaḥ, vyatiriktakaraṇeti /
bāhyakhaḍgādityarthaḥ, jagatrrāseti /
tattaddurjanebhyo jagato yastrāsaḥ tadapasāraṇe ya udyamaḥ sa ityarthaḥ, ukta iti /
vyañjita ityarthaḥ, imamarthaṃ manasikṛtya pūrvaṃ nityodyogina ityuktamiti bodhyam, na tu karmapāratantryeṇetyādeḥ svīkṛtetyatra sambandhaḥ, ādyamicchāpadena dvitīyaṃ svapadena ca gamyamiti bodhyam, viśiṣṭeti viśiṣṭaṃudānavāntarahananāpekṣayā viśeṣavat, dānavasyauhiraṇyakaśiporhananaṃ yadvā viśiṣṭaḥusuranaratiryagādyavadhyatvarūpaviśeṣavān yo dānavastasya hananaṃ tasminnucito yastathāvidhāyāḥunaraharivigrahāvalambanaviṣayikāyā icchāyāḥ parigrahaḥ, ucitetīcchāviśeṣaṇaṃ vā tasmin yadaucityāmarthāt svasya tasmāddhetorityarthaḥ, svīkṛtasiṃharūpasyeti /
siṃharūpasya nararahapamiśratvaṃ prasiddamato noktam, ye cchindantīti /
taiti śeṣaḥ, chedakatvāmiti /
chedanakriyākartṛtvamityarthaḥ, chadyatvaṃuchedanakarmatvamasya sambhāvyata ityanena sambandhaḥ, asambhāvanīyamiti /
ārteramūrtatvāditi bhāvaḥ, tadīyānāṃunaraharisambandhinām, sveccheti /
svecchayā bhagavata icchayā yannirmāṇaṃunakhānāṃnarmāṇaṃ tena hetunā; aucityādimūrtasyāpi vastunaśchedane sāmarthyāt, yadvā svecchayāsvātantryeṇa nirmāṇenamūrtacchedanādeḥ karaṇe nakānāmaucityādityarthaḥ, sambhāvyata evauniścīyata eva, lokaddaṣṭyanurodenāha-atha veti /
asmin pakṣe ātiṃśabda ātiṅkāraṇaṃlakṣayati tasyāvyabhiṭacāreṇa nikhilārtikāritvañca dhvanatīti bodhyam, vināśayadbhiriti /
naśairiti śeṣaḥ, ārtirevalocchinnā bhavatīti /
tathāvidhasya hiraṇyakaśipoḥ hananamārterevocchedanaṃ na tu kasya citprāṇina iti bhagavadbuddhiriti bhāvaḥ, tasyāmapyavasthāyāṃuhananāvasthāyāmapi, uktamiti /
vyañjitamityarthaḥ, ārtimeva chinatti na tu kañjitprāṇinamityarthapratītyeti bhāvaḥ, atra prapannetyādiviśeṣaṇaṃ trāṇāśīravādahetugarbhasvacchetyādipraśaṃsāparaṃpraśasyamānā hi devatā praseduṣī prepsitaṃ prayacchati, tatra svacchasvacchāyetyatra karmadhārayabhramaṃ vārayanvyācaṣṭe-svacchenetyādi /
svacchatāguṇenetyāsyaiva vivaraṇaṃ nairmalyeneti, bhāvavṛttayaḥusvacchatā'didharmavācakāḥ, chāyayetyasya vyākhyānaṃ vakretyādi, atra vastudhvanimāhārtheti /
locanam hi mukhyātayā bhāvavṛttaya eva; svacchāyayā ca vakrahṛdyarūpayā'kṛtyā'yāsitiḥ-khedita induryaiḥ, atrārthaśaktimūlena dhvaninā bālacandratvaṃ dhvanyate, āyāsanena tatsannidhau candrasya vicchāyatvapratītirahṛdyatvapratītiśca dhvanyate, āyāsakāritvaṃ ca nakhānāṃ suprasiddham; naraharinakhānāṃ tacca lokottareṇa rūpema pratipāditam kiṃ ca tadīyāṃ svacchatāṃ kuṭilimānaṃ cāvalokya bālacandraḥ svātmani khedamanubhavati; tulye 'pi svacchakuṭilākārayoge 'mī prapannārtinivāramakuśalāḥ; na tvahamiti vyatirekālaṅkāro 'pi dhvanitaḥ, kiñcāhaṃpūrvameka evasādhāraṇavaiśadyahṛdyākārayogātsamastajanābhilaṣaṇīyatābhājanamabhavam, adya bālapriyā vakrahṛdyarūpākṛtyāyāsitatvasya bālacandra eva sambhavāttadarthasāmarthyamūlenetyarthaḥ, bālacandratvaṃ dhvanyata iti /
indupadārthasya candrasya bālatvaṃ dhvanyata ityarthaḥ, āyāsita ityasāya khedita ityartho lakṣaṇayā; tatphalamāhāyāsanenetyādi /
tatsannidhau nakhasannidhau, vicchāyatveti niśśobhatvetyarthaḥ, dhvanyata iti /
dhvanivyāpāreṇa jāyataityarthaḥ, suprasiddhamiti /
praharaṇarūpatvāditi bhāvaḥ, taccauāyāsakāritvañca, lokottareṇeti svacchatvādipūrvoktarūpeṇetyarthaḥ, pratipāditamita /
tadhā ca vidāraṇādinā'yākasakāribhyo lokikanakhebhyo naraharinakānāṃ vāyatireko vyajyata iti bhāvaḥ, prapannārticchida iti viśeṣaṇasahakāreṇa vyātirekāntarasyālaṅkārāntarasya ca dhvanindarśayati kitrcetyādi /
tadīyāṃunakhasambandhinīm, kuṭilimānamityatra tadīyamiti vipariṇāmena sambandhaḥ, svātmanīti /
pareṣāmaviditamityarthaḥ, anubhavaprakāramāha-tulye'pītyādi /
na tvahamitīti /
itiśabdasyānubhavatītyanena vyatirekālaṅkāra ityanena ca sambandho vodhyaḥ, dhvanita ity uktarthapratītyā sahṛdayānāṃ vyatirekavyaktirityarthaḥ, iti vyatirekālaṅkāro 'pi dhvanita iti pāṭhaḥ, apiśabdena pūrvoktavyatirekasya samuccayaḥ, evaṃvidhā iti /
vaiśadyahṛdyākārayuktā ityarthaḥ, santāpārticchedakusalāśceti /
ātmano hi santāpasyaiva cchedane kuśalatvaṃ na sarvāsāmārtīnāmiti bhāvaḥ, bālendubahumāneneti /
ete nakhāḥ na kintu bālendava iti bahumatyetyarthaḥ, āyāsamita /
ayaśohetukaṃ duḥkhamityarthaḥ, anubhavatīveti /
ivaśabdarahitaśca pāṭhaḥ, utprekṣāpahnutidhvaniriti utparekṣārthāpahnutirutprekṣāpahnutiḥ tasyāḥ dhvaniḥ pahnutyutprekṣayoraṅgāṅgitayā sthitatvāttatsaṅkaradhvaniriti yāvat, ṭippanī atrorthaśaktīti /
prakāratāvacchedakatāvacchedakatā'pannasya śakyasya svapadārthasya madhuripunakhasya śaktiḥ padaparivṛttisahatvarūpasāmarthyaṃ mūlaṃ prayojakaṃ yasya tāddaśena svataḥsambhavinā vyañjanāvyāpāreṇa /
vālacandratvamiti /
vakrimahṛdyatvanibandhanakamanīyatvakaraṇakamadhuripunakhakarttṛkāyāsakarmatvaṃ yogyatāvaśāttāddasacandra eva paryavasyatīti bhāvaḥ /
āyāsaneneti /
atrāpyāyāsapadārthīyatāddaśaśaktiprayuktavyañjanena vicchāyatvādikaṃ vastu bālacandragataṃ vyajyate /
locanam punarevaṃvidhā nakhā daśa bālacandrākārāḥsantāpārticchedakuśalāśceti tāneva loko bālendubahumānena paśyati, na tu māmityākalayanbālenduraviratamāyāsamanubhavatīvetyutprekṣāpahnutidhvanirapi, evaṃ vastvalaṅkārarasabhedena tridhā dhvaniratra śloke 'smadgurubhirvyākyātaḥ /
bālapriyā bālenduraviratamāyāsamanubhavatīvetyutprekṣāyāṃ hi pūrvoktaṃ tāneva lokobālenduṃ bahumānena paśyati na tu māmityākalanaṃ nimittaṃ tatra ca spaṣṭāpahnutiḥ; na nakhā ete kintu bālendava iti lokasya pratīteḥ; tathā cātrotprekṣā nakhaviṣayakanakhatvaniṣedhapūrvakabālendutvāroparūpalokapratītiviṣayakabālacandragatapratītinibandhanetyāto 'pahnutibalādtmānaṃ labhata ityaṅgāṅgibhāvo bodhyaḥ, nigamayatyevamityādi /
atra vīrarasadhvaniraṅgī; utsāhasya prādhānyena pratīyamānatvāditi dhyeyam, nanvatra granthakāragatabhagavadviṣayakaratervyaṅgyatvasya vaktavyatayā bhāvadhvanirevāṅgitvena vācyaḥ, rasastu tadaṅgatayeti cedatrāhuḥ-pratipannabhagavattanmayībhāvasya grandhakarturāśīḥ-kartṛtayā vāsyamidaṃ na bhāvaparaṃ bhaktasya bhedena bhajanīyadevatāviṣayakaratervyaṅgyāyāḥ khalubhāvatvam, granthakarturbhagavattanmayībhāvaśaca svayaṃ sūtrakṛdavasthāyāṃ maṅgalākaramādapūrvaprasthāvakartṛtvācca siddhaḥ, ṭippanī utprekṣāpahnutidhvanirapīti /
bālacandrakarttṛkāyāsānubhavasyotprekṣā hi nakhatvapratiṣedhapurassarabālacandratvavidhānapratyayalakṣaṇaviṣayāpahnavamātmanīnamavalambate 'to 'ṅgāṅgibhāvaḥ saṅkaro 'nayoriti bhāvaḥ /
yattvāyāsitarūpaikapadavyañjakānupraviṣṭyorenayorekavyañjakānupraveśātmā so 'treti kaścit, tanmandam-mitho 'napekṣatvarūpapṛthagvyavasthitatva eva dhvanigate yogyatāstyekavyañjakānupraveśātmanaḥ saṅkarasya, prakṛte coktadiśotprekṣāpanhutyoḥ sāpekṣataivamitho 'sti, na ca nairapekṣye saṃsṛṣṭeḥ prasaṅga iti saṅkyam? padarūpaviṣayabhedaviśiṣṭānapekṣatvasya saṃsṛṣṭau vivakṣitatvād, ekavyañjakānupraveśe ca viśeṣyasattve 'pi viśeṣaṇābhāvānna saṃsṛṣṭilakṣaṇātivyāptirityākūtam /
evaṃ vastvalaṅkāraraseti /
yadyapi sarvameva vastu tathāpīha rasālaṅkārabhinnaṃ vastupadena vivakṣitam, alaṅkāratvaṃ ca rasādipratiyogikabhedavadvyaṅgyapratiyogikabhedaviśiṣṭaśabdārthānyataraniṣṭaviṣayitāsambandhāvacchinnacamatkṛtijanakatāvacchedakatāvacchedakatvam ramaśca bhagrāvaraṇacidviśiṣṭaḥ sthāyī /
tridhā dhvaniratreti /
yadyapi prakārāntarema dhvanīnāṃbāhuvidhye 'pi dhvanyamānaviṣayabhedanibandhanadhvanivibhāgajanakatvaprakārakācāryyatātparyaviṣayībhūtadharmāṇāṃ vaividhyena dhvanitridhātvamapyaviruddhamiti bhāvaḥ /


_________________________________________________________


kāvyasyātmā dhvanir iti budhair yaḥ samāmnāta-pūrvas tasyābhāvaṃ jagadur apare bhāktam āhus tam anye /
kecid vācām sthitam aviṣaye tattvam ūcus tadīyaṃ tena brūmaḥ sahṛdaya-manaḥ-prītaye tat-svarūpam // DhvK_1.1 //


__________


kāvyasyātmā dhvaniriti budhairyaḥ samāmnātapūrvastasyābhāvaṃ jagadurapare bhāktamāhustamanye /
ke cidvācāṃ sthitamaviṣaye tattvamūcustadīyaṃ tena brūmaḥ sahṛdayamanaḥprītaye tatsvarūpam // 1 //



locanam atha prādhānyenābhidheyasvarūpamabhidadhadapradhānatayā prayojanaprayojanaṃ tatsambaddhaṃ prayojanaṃ ca sāmarthyātprakaṭayannādivākyamāha-kāvyasyātmeti /
kāvyātmaśabdasaṃnidhānādbudhasabdo 'tra kāvyātmāvabodhanimittaka ityabhiprāyeṇa vivṛṇoti-kāvyatattvavidbhiriti /
bālapriyā athetyārambhārthaḥ /
abhidheyasvarūpamiti /
dhvanisvarūpamityarthaḥ /
prayojaneti /
prayojanasya dhvanirūpābhideyajñānasya prayojanaṃ prītirūpam, abhidadhadityasyātrānuṣaṅgaḥ /
ābhidheyasvarūpasya tatsvarūpaṃ brūma iti vākyārthatvaṃ; prayojanaprayojanasya prītaya iti padārtatvamatastadabhidhānayoḥ prādhānyāprādānye /
tatsambaddhamiti /
tena prayojanaprayojanena sambaddhamityarthaḥ /
prayojanamabhidheyajñānarūpam /
sāmarthyāt arthasāmarthyadākṣepata iti yāvat /
prakaṭayan bodhayan /
dhvanisvarūpavacanasya hi prayojanaṃ dhvanisvarūpajñānaṃ sahṛdayānām /
tasya hi prayojanaṃ manaḥprītiḥ /
evañja tayorhetuhetumadbhāvena prayojanaprayojanarūpāyāḥ prīterabhidhānāttaddhetubhūtasya dhvanisvarūpajñānasya prakaṭanaṃ siddhyatīti bhāvaḥ /
nanu budhaśabdasya sāmānyato jñātṛvācitvāt vṛttau 'kāvyatattvavidbhiri'ti kuto vyākhyātamityatastadavatārayati-kāvyeti /
kāvyātmabodhaḥ nimittaṃ prayoganimittaṃ yasya saḥ /
yadvā nimittaṃ pravṛttinimittam /
tacca tatpadajanyabodhe prakāratayā bhāsamāno dharmaḥ /
nanu ṭippanī prādhānyeneti /
pratipipādayiṣitatvānmukhyatvena /
abhidheyeti /
"tena brūma" iti pratijñātatvāddhvanyātmakaviṣayam /
prayojanaprayojanamiti /
dhvanisvarūpābhidhānasya dhvanisvarūpajñānaṃ prayojanam, asya ca sahṛdayamanaḥprītistaditi bhavati tadabhidhānasya tāddaśaprītistathā prayojanam /
prayojanaprayojanatāvacchedakakukṣau manaḥpadopādānaṃ ca bharatadarśanādhvanīnānāṃ prakriyāṃśe bhūmnā vyākaramadarśanānusāritvasphoraṇāya, idamīye hi darśane sukhādiviśeṣaguṇānāṃ manoniṣṭatvamevābhimataṃ nātmaniṣṭatvam /
budhaśabdo 'treti /
sāmānyaparaśabdānāṃ viśeṣaparatve lakṣaṇaivāśrayaṇīyānyathā śābdaviṣayatvānupapattireva syāt /
budhaiḥ kāvyatattvavidbhaḥ, kāvyasyātmā dhvaniriti saṃjñitaḥ, paramparayā yaḥ samāmnātapūrvaḥ samyak āsamantād mnātaḥ prakaṭitaḥ, tasya sahṛdayajanamanaḥprakāśamānasyāpyabhāvamanye locanam ātmaśabdasya tattvaśabdenārthaṃ vivṛṇvānaḥ sāratvamaparaśābdavailakṣamyakāritvaṃ ca darśayati /
itiśabdaḥ svarūpaparatvaṃ dhvalaniśabdasyācaṣṭe, tadarthasya vivādāspadībhītatayā niścayābhāvenārthattvāyogāt /
etadvivṛṇoti-saṃjñita iti /
vastutastu na tatsaṃjñāmātreṇoktam, api tvastyeva dhvaniśabdavācyaṃ pratyuta samastasārabhūtam /
na hyanyathā budhāstaddaśamāmaneyurityabhiprāyeṇa vivṛṇoti-tasya sahṛdayenyādinā /
bālapriyā kāvyātmavidbhirityeva kuto noktamityata āha-ātmeti /
tattvaśabdena abādhitasvarūpavācinā tattvaśabdena /
apareti /
aparebhyaḥśābdebhyaḥlaukikavaidikaśabdapratipādyebhyaḥ svasya yadvailakṣaṇyaṃ sahṛdayaślādhyatvādinā tatkāritvam, darśayati vyañjayati, tadarthasyeti śeṣaḥ /
ātmevātmetyātmaśabdo 'tra gauṇaḥ; tena cābādhitasvarūpatvarūpātmasāmyena dhvanirūpārtho lakṣyata iti jñāpanāya tattvaśabdena tadarthaviviraṇaṃ, tena tasya sāratvādikaṃ vyaṅgyamiti bhāvaḥ /
itiśabda iti /
dhvaniritītyatreciśabda ityarthaḥ /
ācaṣṭe grāhayati, sarvaśabdānāṃ sabdasvarūpaparatvaṃ tattatsaṅketitārtaparatvañjāsti /
tatretiśabdaprayoge śabdasvarūpaparatvaṃ, prakṛte dhvanipadottaramitiśabdakaraṇāddhvaniśabdo 'yaṃ saṃjñārūpadhvaniśabdasya pratipādaka ityarthaḥ /
tatsaṃjñāprakāreṇa saṃjñino bhānañjākṣepādinā bhavati yathā jātisaktipakṣe vyakterbhānam /
yadvā dhvanipadasya lakṣaṇayā dhvanisaṃjñita ityartha iti bhāvaḥ /
uktārthe hetumāha-tadarthasyetyādi /
tadarthasya dhvaniśabdābhideyasya dhvanyamānatvaviśiṣṭasya, vivādāspadībhūtatayā dhvanirasti nāstīti vipratipattiviṣayatayā /
niścayābhāveneti /
niścayābhāva iti pāṭhe nimitte saptamī /
dhvanyamānatvaprakāreṇa taddharmiṇo madhyasthānāṃ niścayābhāvādityarthaḥ /
yadvā tadarthasyetyasya niścayābhāvenetyanena sambandhaḥ /
arthatvāyogāditi dhvanyamānatvaviśiṣṭarūpārthavattvāsambhavādityarthaḥ /
dhvanisabdasyetyasyānuṣaṅgaḥ /
etaditi dvaniśabdasya svarūpaparatvamityarthaḥ /
nanvevaṃ dhvaniśabdasya dhvanisaṃjñita ityarthakathane sati tasya 'sahṛdayamanaḥprakāśamānasyāpī'ti samanantaragranthavirodhaḥ, sahṛdayamanaḥprakāśamānasyetyanena dhvanyamānatvaviśiṣṭārthasya sahṛdayapratītiviṣayatvābhidhānādityāśaṅgaṃ parihartuṃ tadgranthābhiprāyamāha- vastutastvityādi /
taditi /
dhvanipadamityarthaḥ /
yadvā dhvanirūpaṃ vastvityarthaḥ /
saṃjñāmātreṇoti /
mātrapadeva dhvanyamānatvarūpapravṛttinimittasya vyavacchedaḥ /
dhvaniśabdavācyaṃ dhvaniyamānatvaviśiṣṭam /
astyevetyatra hetumāha-na hyanyathetyādi /
vivṛṇotīti-kārikāsthaṃ tasyeti padaṃ vyācaṣṭa ityarthaḥ /
sahṛdayetyādineti /
sahṛdayamanaḥprakāśamānasyetyanenetyarthaḥ /
locanam evaṃ tu yuktataram--itiśabdo bhinnakramo vākyārthaparāmarśakaḥ, dhvanilakṣaṇo 'rthaḥ kāvyasyātmeti yaḥ samāmnāta iti /
śabdapadārthakatve hi dhvanisaṃjñito 'rtha iti kā saṅgatiḥ? evaṃ hi dhvaniśabdaḥ kāvyasyātmetyuktaṃ bhaved, gavityayamāheti yathā /
na ca vipratipattisthānamasadeva, pratyuta satyeva dharmiṇi dharmamātrakṛtā vipratipattirityalamaprastutena bhūyasā sahṛdayajanodvejanena /
budhasyaikasya prāmādikamapi tathābhidānaṃ syāt, na tu bhūyasāṃ tadyuktam /
tena budhairiti vahuvacanam /
tadeva vyācaṣṭe--paramparayeti /
avicchinnena pravāheṇa tairetaduktaṃ vināpi viśiṣṭapustakeṣu viniveśanādityabhiprāyaḥ /
na ca budhā bhūyāṃso 'nādaraṇāyaṃ bālapriyā yādidaṃ saṃjñāprakāreṇa dhvanilakṣaṇaṃ vastu kāvyātmatvenābhihitaṃ tadaśraddhopahanyamānamānasajanabuddhyanurodhenaiva /
dhvanyamānatvaviśiṣṭārthasya sahṛdayapratītisiddhatayā tadbuddhyanurodhena ca samanantaragrantha iti bhāvaḥ /
yadvā nanvevaṃ dhvanipadasya dhvanisaṃjñita ityarthakatve kathamabhāvādivādipratyutthānam, teṣāṃ dhvanyamānatva eva vivādena dvanisaṃjñāyāṃ vivādābhāvādityata āha-vastutastvityādi /
vivṛṇotīti /
vivicya vadatītyarthaḥ /
sahṛdayetyādineti /
ādipadena sahṛdayamanaḥprakāśamānasyāpyabhāvamanye jagadurityādessaṅgrahaḥ /
dhvaniritīti yojanena vṛttikṛdvviraṇamupalakṣaṇamityabhiprāyeṇāha-evaṃ tvitāyādi /
evaṃ vakṣyamāṇaṃ yocajanaṃ vyākyānaṃ veti śeṣaḥ /
yuktataramiti /
tarapā pūrvavyākhyānasya yuktatvamastīti jñāpyate /
bhinnakrama iti /
yasmādanantaraṃ śrūyate tato 'nyatra yojanīya ityarthaḥ /
kāvyasyātmeti samāmnātapūrva iti yojaneti bhāvaḥ /
vākyārthaparāmarśaka iti /
samāmnāne kā vyāsyātmeti vākyārthapratipādakatvaṃ bodhayatītyarthaḥ, na tu tadvākyābhedamiti bhāvaḥ /
vākyamatra padasamudāyaḥ /
yojanāṃ darśayati-dhvanītyādi /
dhvanirityasya vivaraṇaṃ-dhvanilakṣaṇo 'rtha iti /
dhvanyamānatvaviśiṣṭa ityarthaḥ /
evañcāsyaivārthasya tasyeti tatpadena parāmarśaḥ /
dhvaniritīti yojanāpakṣe dhvanipadasya kevalasaṃjñāparatve doṣamāha-śabdetyādi /
śabdapadārthakatve dhvanipadasya dhvaniriti saṃjñāmātrārthakatve sati /
kāsaṅgatiriti /
asaṅgataṃ syādityārthaḥ /
atra hetumāha-evaṃ hītyādi /
dhvanipadasya prāguktarītyār'thaparatvāsaṅgatiśaṅkāṃ pariharati- na cetyādi /
vipratipattisthānaṃ vipratipattiviṣayo dharmī /
dharmamātrakṛtetyādi /
yathā śabdādau satyeva dharmiṇi nityatvānityatvādidharmakṛtā vipratipattiḥ, prakṛte ca dhvanisaṃjñite dharmiṇi guṇālaṅkārāntarbhūtatvabhāktatvādidharmakṛtā vipratipattirit bhāvaḥ /
budhairiti bahuvacanārthaṃ vyācaṣṭe-budhasyetyādi /
tathābhidhānaṃ kāvyātmatvenābhidhānam /
tat prāmādikābhidhānam /
teneti /
tadabhidhānasya prāmāṇikatvenopādeyatvadyotanārthamityarthaḥ /
tadeveti /
uktaprayojanakaṃ bahuvacanamevetyarthaḥ /
paramparayetyasya vivaraṇamavicchinnenetyādi /
etaditi /
dhvaneḥ kāvyātmatvamityarthaḥ /
viśiṣṭeti /
viśiṣṭapustakeṣu viniveśanaṃ lekhanena sthāpanaṃ, tasmādvināpyuktamiti sambandhaḥ /
sākṣādupadeśasiddho 'yamartha iti bhāvaḥ /
jagaduḥ /
tadabhāvādināṃ cāmī locanam vastvādareṇopadiśeyuḥ; etattvādareṇopadiṣṭam /
tadāha--samyagāmnātapūrva iti /
pūrvagrahaṇenedamprathamatā nātra sambhāvyata ityāha, vyācaṣṭe ca --samyagāsamantād mnātaḥ prakaṭita ityanena /
tasyeti /
yasyādhigamāya pratyuta yatanīyaṃ, kā tatrābhāvasambhāvanā /
ataḥ kiṃ kurmaḥ, apāraṃ maurkhyamabhāvavādināmiti bhāvaḥ /
na cāsmābhirabhāvavādināṃ vikalpāḥ śrutāḥ, kuṃ tu sambhāvya dūṣayiṣyante, ataḥ parokṣatvam /
na ca bhaviṣyadvastu dūṣayituṃ yuktam, anutpannatvādeva /
tadapi buddhyāropitaṃ dūṣyata iti cet; buddhyāropitatvādeva bhaviṣyattvahāniḥ /
ato bhūtakālonmeṣāt pārokṣyādviśiṣṭādyatanatvapratibhānābhāvācca liṭā prayogaḥ kṛtaḥ-jagaduriti /
tahyākhyānāyeva sambhāvya dūṣaṇaṃ prakaṭayiṣyati /
sambhāvanāpineyamasambhavato yuktā, api tu sambhavata eva, anyathā sambhāvanānāmaparyavasānaṃ bālapriyā ityabhiprāya iti /
paramparayeti vacane vṛttikārābhiprāya ityarthaḥ /
samāmnātapūrva ityatra saṃśabdārthaṃ darśayitumāha-na cetyādi /
pūrvagrahaṇasya phalamāha-pūrveti /
atra ākhyāne /
ityāha iti vyañjayati /
vyācaṣṭe ceti /
uktamarthaṃ vyācaṣṭe cetyarthaḥ /
samyagityādinā pūrvaśabdārtho 'pi vyākhyāta iti bhāvaḥ /
budhasamāmnātatvoktyā labdhasya vivaraṇaṃ sahadayamanaḥprakāśamānasyāpīti /
tena gamyamarthandarśayati-yasyetyādinā /
jagaduriti liṭaḥ prayogasyopapattiṃ vṛttau vyācakṣīrannityādestadvivaraṇarūpatvādikañca darśayitumāha-na cetyādi /
asmābhiḥ dhvanivādibhiḥ, viruddhāḥ kalpā vikalpā vikalpitārthāḥ /
yadi na śrutāḥ kathantarhi dūṣayiṣyanta ityata āha-sambhāvyeti /
ke cidācakṣīrannityādinā sambhāvanā /
yatrārthaśaśabdo vetyatra vyākhyāne 'yadapyukta'mityānuvādapūrvakaṃ'tadapyayukta'mityādinā dūṣaṇañceti bodhyam /
ata iti /
aśrutatvādityarthaḥ /
bhūtatvaṃ sādhayitumāha-na ceti /
anutpannatvādeveti /
evakāraḥ paunarvacanikaḥ, pūrvoktādbhaviṃṣyatvādevetyarthaḥ /
śaṅkate-tadapīti /
tat bhaviṣyadvastu, buddhāvāropitaṃ buddhyāropitaṃ buddhiviṣayīkṛtam /
samādhattebuddhīti /
āropaṇaṃ karaṇam /
upasaṃharati-ata iti /
vāstavabhūtatvasyāsambhavamamipretya unmeṣādityuktam /
prātibhāsiśaṃ bhūtakālāvacchinnatvaṃ liṭprayogāvalambanamiti bhāvaḥ /
viśaśiṣṭeti /
kālaviśeṣarūpetyarthaḥ /
evaṃ liṭaḥ prayogaṃ prasādhyācakṣīrannityādiliṅprayogān prakṛtasaṅgatān darśayati-tahyākhyānāyaiveti /
liṭo vyākhyānāyaivetyarthaḥ, na tu svatantratayetyevakārārthaḥ. vyākhyānāyetyasya sambhāvyetyanena sambandhaḥ /
nanvacakṣīrannityādibhireva jagadurityasya vāyakhyāne sambhavati kiṃ madhye tadabhāvavādināñjāmī ityādigranthenetyaśāṅkāvāraṇāyāvatārayati-sambhāvanāpīti /
iyaṃ liṭsamarthakatvenopāttā /
asambhavataḥ kathañjidapyapratītasya /
aparyavasānaṃ syāditi /
paryavasānasthānālābhāditi bhāvaḥ /
vikalpāḥ saṃbhavanti /
locanam syāt dūṣaṇānāṃ ca /
ataḥ sambhāvanāmabhidhāyiṣyamāṇāṃ samarthayituṃ pūrvaṃ sambhavantītyāha /
sambhāvyanta iti tūjyamānaṃ punaruktārthameva syāt /
na ca sambhavasyāpi sambhāvanā, api tu vartamānataiva sphuṭeti vartamānenaiva nirdeśaḥ /
nanu cāsambhavadvastumūlayā sambhāvanayā yatsambhāvitaṃ taddūṣayitumaśakyamityāśaṅkyāha--vikalpā iti /
na tu vastu sambhavati tāddak yata iyaṃ sambhāvanā, api tu vikalpā eva /
te ca tattvāvabodhavandhtatayā sphureyurapi, ata eva 'ācakṣīran' ityādayo 'tra sambhāvanāviṣayā liṅprayogā atītaparamārthe paryavasyanti /
yathā-- yadi nāmāsya kāyasya yadntastadbahirbhavet /
daṇḍamādāya loko 'yaṃ śunaḥ kākāṃśca vārayet //
bālapriy.ā abhidhāyiṣyamāṇām ācakṣīrannityādinā vakṣyamāṇām /
samarthayitumiti /
yatsambhavati tatsambhāvyata iti vyāptyā sādhayitumityarthaḥ /
sambhavantītyāheti /
'tadabhāvavādinām' ityādi'sambhavantī'tyāntamāhetyarthaḥ /
nanu sambhavantītyasya sthāne sambhāvyanta ityucyatāṃ tadāpratijñā cādau kṛtā syādityatrāha-sambhāvyanta itīti /
punaruktārthamiti /
liṅbhirityarthaḥ /
nanu sambhāvanāmūlabhūtassambhavo 'pi kiṃ sambhāvanīyaḥ? netyāha-na ceti /
vartamāneneti /
laṭetyarthaḥ /
vikalpā ityuktamavatārayati-nanu ceti /
sambhavadvastumūlamāśrayo yasyāstayā, sambhāvitaṃviṣayīkṛtamutpāditaṃ vā /
vikalpā ityuktyā kathaṃ parihāra ityatastatprakāraṃ vyācaṣṭe-na tvityādi /
tāddaksambhāvanā sambhāvitaṃ vastu paramārthasanna sambhavati /
atra heturyata iti /
iyamiti /
kāramabhūtetyarthaḥ /
tarhi kimālambanā sambhāvanetyata āha-api tvityādi /
pramāṇayuktyābhāsābhyāmadhiṣṭānabhūte kāvyātmani dhvanisvarūpe viruddhatayā kalpyanta iti vikalpāḥ pakṣāḥ /
nanu bhāve kathamabhāvakalpanetyata āha-te ceti /
tattveti /
dhvanisvarūpakāvyātmasaṃvittivirahemetyarthaḥ /
sphureyurapi sphurantyeva /
ata eveti /
yata iṃme pakṣā bhrāntikalpitāḥ, tata evetyārthaḥ. atīteti /
atīto bhūtaḥ paramārthastātparyārtho yeṣāṃ te /
paramārthatva iti ca pāṭhaḥ /
paryavasyantīti mūle jagaduriti liṭyoga iva vṛttāvācakṣīrannityādisambhāvanārthakaliṅprayogo 'pi kriyāyāḥ sambhāvanārūpabuddhyāropitatvanimittkabhūtatve paryavasyatīrtthaḥ /
uktārthe dṛṣṭāntamāha-yatheti /
yadi nāmeti /
vastutattvanivedanamukhena vairāgyajananārthamidaṃ vacanam /
kāyasya śarīrasya /
yaditi /
māṃsādītyarthaḥ /
śunaḥ kākāṃśceti bhakṣaṇāya pravṛttānityārthāt siddhyati /
ityatreti /
bhūtaprāṇataiveti sambandhaḥ /
evamiti /
bahirbhūtāntargatamāṃsādikatvenetyarthaḥ /
locanam ityatra /
yadyevaṃ kāyasya dṛṣṭatā syāttadaivamavalokyeteti bhūtaprāṇataiva /
yadi na syāttataḥ kiṃ syādityatrāpi, kiṃ vṛttaṃ yadi pūrvavanna bhavanasya sambhāvanetyayamevārtha ityalamaprakṛtena bahunā /
tatra samayāpekṣamena śabdo 'rthapratipādaka iti kṛtvā vācyavyātiriktaṃ nāsti vyaṅgyam, sadapi vā tadabhidhāvṛttyākṣiptaṃ śabdāvagatārthabalākṛṣṭatvādbhāktam, tadanākṣiptamapi vā na vaktuṃ śakyaṃ kumārīṣviva bhartṛsukamatadvitsu iti traya evaite pradhānavipratipattiprakārāḥ /
tatrābāvavikalpasya trayaḥ prakārāḥ-śabdarthaguṇālaṅkārāṇāmeva śabdorthaśobhākāritvāllokaśāstrātiriktasundaraśabdārthamayasya bālapriyā kāyasya śarīrasya /
evamiti /
nivāryamāṇaśvakākatvena loka ityarthaḥ /
vākyābhyāṃ ślokasya sārārtho darśitaḥ /
bhūtaprāṇataiveti /
atītaparamārthataivetyarthaḥ /
sambhāvanāviṣayatadbahirbhavanādikriyāyāḥ bhūtakālāvacchinnatvameva pratīyata iti yāvat /
vidhāviva niṣedhasthale 'pyevameveti darśayitumāha-yadītyādi /
yadi nāmetyādipadyasya śeṣabhūtamidamekapādātmakaṃ vākyam-yadi na syāditi /
kāyasyāntaryattdbahirna syādyadītyarthaḥ /
kintu yathāyathameva vyāvasthitāntarbahirbhāga evāyaṃ kāyassyāditi bhāvaḥ /
tataḥ kiṃ syāditi /
tadāpi kiṃ phalaṃ syādityarthaḥ. tadāpyatijugupsito 'yaṃ koyo niṣphala eva phalgutaraviṣayopabhogamātropayogitvāditi bhāvaḥ /
ityatrāpītyasya ayamevārtha ityanena sambandhaḥ /
uktaṃ vākyaṃ khayaṃ vyācaṣṭe-kiṃ vṛttamityādi /
yadi na bhavanasya sambhāvanā kiṃ vṛttamiti yojanā /
tataḥ kiṃ syādi tyāsya vivaraṇaṃ-kiṃ vṛttamiti /
tadāpi kiṃ phalaṃ jātaṃ na kiñcidityarthaḥ /
yadi na syādityasya vivaraṇaṃ yadi na bhavanasya sambhāvaneti /
pūrvavaditi vaidharmyeṇa dṛṣṭāntakathanaṃ, yadi nāmetyādau yathā bhavanasya sambhāvaneti /
ayamevārtha iti niṣedhasthale 'pi liṅassambhāvanaivārtha iti bhāvaḥ /
athādau pratipattisaukaryāya tātparyaṃ darśayati-tatretyādinā /
tatra dhvaniviṣaye /
samayāpekṣeṇona saṅketasahakāreṇa /
iti kṛtvā ityato hetoḥ, śabdasya saṅketitārthabodhakatvāditi yāvat /
vācyavyatiriktaṃ saṃṅketitārthavyatiriktam /
vyaṅgyaṃ tattvenābhimatam, nāsti kāvye nāsti, vyaṅgyatvenābhimataṅkāvyapratipādyaṃ na bhavati kāvyaśabtadasaṅketitatvādityarthaḥ /
sadapīti /
tadvācyavyatiriktaṃ vyaṅgyaṃ sadapi bhāktamiti sambandhaḥ /
atra hetuḥ-abhidhāvṛttyākṣiptamiti /
abhidāvṛttyā abhidhāpucchabhūtayā vṛttyā lakṣaṇayā, ākṣiptaṃ bodhitam /
atra hetuḥ-śabdeti /
balaṃ sahakāri /
tadanākṣiptaṃ abhidhāvṛttyanākṣiptam /
tatsadityanayoranuṣaṅgaḥ, sadapīti yojanā /
vaktum asādhāraṇadharmaprakāreṇa pratipādayitum /
na śakyaṃ śaktirnāsti budheṣviti śeṣaḥ /
atra dṛṣṭāntaḥ-kumārīṣviveti /
vacanaśaktyadhikaraṇatvavivakṣayā saptamī /
atadvitsu bhartṛsukhamajānatīṣu /
pradhānavipratipattīti /
kārikoktatvādeṣāṃ /
prādānyam /
tāneva prakārānāha-śabdetyādi /
śabdārthayorye guṇāḥ, alaṅkārāścateṣāmeva /
te hyubhayavādisiddhaśobhāhetubhāvāḥ /
śabdeti /
kāvyaśobhākāritvādityarthaḥ /
heturayaṃ vakṣyamāṇe sarvatra bodhyaḥ--yatra yatra kāvyaśobhākāritvaṃ tatra kāvyaśobhākāritvaṃ tatra tatraśabdārthaguṇādyanyatamatvamiti locanam kāvyasya na śobhāhetuḥ kaścidanyo 'sti yo 'smābhirna gaṇita ityekaḥ prakāraḥ, yo vā na gaṇitaḥ sa śobhāhetuḥ kaścidanyo 'sti yo 'smābhirna gaṇita ityekaḥ prakāraḥ, yo vā na gaṇitaḥ sa śobhākāryeva na bhavatīti dvitīyaḥ, atha śobhākārī bhavati tarhyasmadukta eva guṇe vālaṅkāre vāntarbhavati, nāmāntarakaraṇe tu kiyadidaṃ pāṇḍityam /
athāpyukteṣu gumeṣvalaṅkāreṣu vā nāntarbhāvaḥ, tathāpi kiñcidviśeṣaleśamāśritya nāmāntarakaraṇamupamāvicchittiprakārāṇāmasaṃkhyatvāt /
tathāpi guṇālaṅkāravyatiriktatvābhāva eva /
tāvanmātreṇa ca kiṃ kṛtam? anyasyāpi vaicitryasya śakyotprekṣatvāt /
cirantanairhi bharatamuniprabhṛtibhiryamakopame eva śabdārthālaṅkāratveneṣṭe, tatprapañcadikpradarśanaṃ tvanyairalaṅkārakāraiḥ kṛtam /
tadyayā-'karmaṇyaṇ' ityatra kumbhakārādyudāharamaṃ śrutvā svayaṃ nagarakārādiśabdā utparekṣyante, tāvatā ka ātmani bahumānaḥ /
evaṃprakṛte 'pīti bālapriyā vyāptiranena darśitā /
loketi /
lokaśāstraśabdau lokikavaidikaśabdaparau /
anyaḥ guṇālaṅkārebhyo 'nyaḥ, kaścinnāstīti sambandhaḥ /
guṇādyatiriktaḥ kāvyaśobhāhetuḥ kaścinnāstīti pratijñā, pramāṇābhāvāditi heturatra bodhyaḥ /
nanviyaṃ pratijñā na yuktā, guṇādyatiriktasya śobhāhetossiddhau tanniṣedhāyogādasiddhau niṣedhasyāśakyatvāccetyata āha-yo 'smābhirityādi /
bhavatāmabhimata iti cārthātsiddhyati, tathā ca paramate pratiyogiprasiddhyā tanniṣedha iti bhāvaḥ /
nanu labdharūpe kva cidityādyuktanītyādharmisvarūpasiddhyupajīvanena dharmaviśeṣaviṣayatayaiva niṣedhasyānujñeyatvādvyaṅgyasvarūpasattāniṣedho na sambhavatītyato dvitīyaṃ prakāramāha-yo vetyādi /
na gaṇita iti /
guṇālaṅkāravyatiriktatvenetyarthāt /
sa iti asamābhiragaṇito vyaṅgyatvena bhavadabhimataścetyarthaḥ /
nanu vyaṅgyasya śobhākāritvaṃ svasaṃvedasākṣikaṃ kathamapahnūyata ityataḥ prakārāntaramāha- athetyādi /
sa ityanuṣajyate /
atha yadi /
antarbhavatīti /
vyaṅgyatvenābhimataṃ guṇālaṅkārānyataradeva bhavitumarhati kāvyaśobhakāritvādityarthaḥ /
nanu dhvanyādisamākhyāvaśāttadbhedasiddhirityata āha-nāmāntareti /
nanu na kevalaṃ nāmāntarakaraṇameva, tannimittañcāstyato na guṇādyantarbhāva ityāśaṅkagamabhyupagacchati-athāpītyādi /
nāntarbhāva iti /
kāvyajīvitatvādiviśeṣāditi bhāvaḥ /
pariharati-tathāpītyādi /
nāmāntarakaraṇamiti /
asmaduktānāṃ gumādīnāṃ kāvyajīvitatvādiviśeṣamāśritya dhvanyādināmāntaraṃ bhavadbhiḥ kriyata ityarthaḥ /
atra hetumāha-upameti /
vicchittiḥ vaicitryam /
upametyalaṅkārāntarāṇāṃ guṇānāñcepalakṣaṇam /
phalitamāha-tathāpītyādi /
tathāpi tathā ca /
tataḥ kimiti tadāha-tāvaditi /
tāvanmātreṇa kiñcidviśeṣaleśamāśritya nāmāntarakaraṇamātreṇa /
kiṃ kṛtamiti /
na kiñcidapi pāṇḍityaṃ sampāditamityarthaḥ /
atra heturanyasyeti /
tadevopapādayati-cirantanairityādi /
uktamarthaṃ sopahāsaddaṣṭāntaṃ nigamayati-tadityādi /
tat tasmāt /
tatreti vā pāṭhaḥ /
tathā satītyarthaḥ /
tatra kecidācakṣīran--śabdārthaśarīrantāvatkāvyam /
tatra ca śabdagatāścārutvahetavo 'nuprāsādayaḥ locanam tṛtīyaḥ prakāraḥ /
evamekastridhā vikalpaḥ, anyau ca dvauviti pañca vikalpā iti tātparyarthaḥ /
tāneva krameṇāha-śabdārthaśarīraṃ tāvadityādinā /
tāvadgrahaṇena kasyāpyatra na vipratipattiriti darśayati /
tatra śabdārthau na tāvaddhvaniḥ, yataḥ saṃjñāmātreṇa hi ko guṇaḥ? atha śabdārthayoścārutvaṃ sa dhvaniḥ /
tathāpi dvividhaṃ cārutvam--svarūpamātraniṣṭaṃ saṃghaṭanāśritaṃ ca /
tatra śabdānāṃ svarūpamātrakṛtaṃ cārutvaṃ śabdālaṅkārebhyaḥ, saṃghaṭanāśritaṃ tu śabdaguṇebhyaḥ /
evamarthānāṃ cārutvaṃ svarūpamātraniṣṭamupamādibhyaḥ /
saṃghaṭanāparyavasitaṃ tvarthaguṇebhya iti na guṇālaṅkāravyatirikto dhvaniḥ kaścit /
saṃghaṭanādharmā iti /
śabdārthayoriti śeṣaḥ /
yadguṇālaṅkāravyatiriktaṃ taccārutvakāri na bhavati, nityānityādoṣā asādhuduḥśravādaya iva /
cārutvahetuśca dhvaniḥ, tanna tadvyatiriktaiti vyatirekī hetuḥ /
nanu vṛttayorītayaśca yathā guṇālaṅkāravyatiriktāścārutvahetavaśca, prasiddhā eva /
arthagatāścopamādayaḥ /
varṇasaṃghaṭanādharmāśca ye mādhuryādayaste 'pi pratīyante /
tadanatiriktavṛttayo vṛttayo 'pi locanam tathā dhvanirapi tadvyatiriktaśca cārutvahetuśca bhaviṣyatītyasiddho vyatireka ityanenābhiprāyeṇāha--tadanatiriktavṛttaya iti /
naiva vattirītīnāṃ tahyatiriktatvaṃ siddham /
tathā hyanuprāsānāmeva dīptamasṛṇamadhyamavarṇanīyopayogitayā paruṣatvalalitatvamadhyamatvasvarūpavivecanāya vargatrrayasampādanārthaṃ tistro 'nuprāsajātayo vṛttaya ityuktāḥ, vartante 'nuprāsabhedā āsviti /
yadāha-- sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu /
bālapriyā rekītyartha iti kecit /
'śabdārthaśarīram' ityādeḥ 'pratīyanta' ityantasya vṛttigranthasya sārārthaṃ vyākhyāyottaragranthaṃ prakṛtopayogaṃ darsayannavatārayati-nanvityādi /
asiddhovyatireka iti /
yat guṇālaṅkāravyātiriktaṃ, taccārutvakāri neti vyatirekavyāpterguṇālaṅkāravyatiriktāsu cārutvahetutyā sampratipannāsu vṛttirītiṣu vyabhicārādasiddhirityarthaḥ /
ityabhiprāyeṇeti /
itiśaṅkāyāmuttarābhiprāyeṇetyarthaḥ /
tadabhiprāyaṃ viśadayati--naivetyādi /
tahyatiriktatvaṃ guṇālaṅkāravyatiriktatvam /
vṛttīnāntāvadanuprāsālaṅkārāntarbhāvaṃ darśayitumāha--tathā hyanuprāsānāmevetyādi /
anuprāsānāmevetyasya vargatrayasampādanārthamityanena sambandhaḥ /
tadapi kimarthamityātrāha--paruṣatvetyādi /
paruṣatvādisvarūpāṇāṃ viśiṣya pradarśanārthamityarthaḥ /
tasyāpi phalamāha--dīpteti /
dīptaṃ raudrādaurase, masṛṇaṃ madhuraṃ śṛṅgarādau, madhyamaṃ hāsyādau, tathāvidhaṃ yadvarṇanīyaṃ vibhāvādi, tadupayogityā varṇanīyaviśeṣopayogitvenānuprasaviśeṣopādeyatāsiddhyarthamityarthaḥ /
anuprāsajātaya iti /
anuprāsānāmāśrayabhūtā jātaya ityārthaḥ /
vivariṣyate cedamupari. vṛttaya ityuktāḥ vṛttaya iti vyavahṛtāḥ /
tatra vyutpattimāha--vartanta iti /
anuprāsabhedāḥ anuprāsaviśeṣāḥ /
āsviti /
vṛttirityatra vṛtidhātoradhikaraṇe ktinniti bhāvaḥ /
yadāheti /
bhaṭṭodbhaṭa iti śeṣaḥ /
sarūpeti /
etāsu locanam pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā //
iti /
. /
pṛtakpṛthagiti /
paruṣānuprāsā nāgarikā /
masṛmānuprāsā upanāgarikā, lalitā /
nāgarikayā vidagdhayā upamiteti kṛtvā /
madhyamamakomalaparuṣamityarthaḥ /
ata eva vaidagdhyavihīnasvabhāvasukumārāparuṣagrābhyavanitāsāddaśyādiyaṃ vṛttirgrāmyeti /
tatra tṛtīyaḥ komalānuprāsa iti vṛttayo 'nuprāsajātaya eva /
na ceha vaiśoṣikavadvṛttirvivakṣitā, yena bālapriyā tisṛṣu vṛttiṣu paruṣādiṣu /
pṛthakpṛthak sarūpāṇāṃ sajātīyānāṃ vyañjanānāṃ nyāsaḥ upanibandhaḥ tam /
anuprāsamuśanti icchanti /
"śaṣāmyāmi" tyādikārikātrayema paruṣadivṛttīnāṃ svarūpamuktantadbhanthe draṣṭavyam /
pṛthak vṛtāgityaṃśaṃ vyācaṣṭe-paruṣetyādi /
paruṣavarṇārabdhatvalātparuṣo 'nuprāso yasyāṃ vṛttau sā /
paruṣāyā eva nāgariketi saṃjñā /
masṛṇeti /
madhuravarṇārabdhatvānmasṛṇo 'nuprāso yasyāṃ sā /
asyā nāmadvayamāha--upanāgarikā laliteti /
upamitā nāgarikayā upanāgariketyanvar thā saṃjñetyāha--nāgarikayeti /
paruṣānuprāsaḥ masṛṇānuprāsa iti pāṭhastu anuprāsavṛtyoraikyābhiprāyeṇa yojyaḥ /
vakṣyamāṇagrāmyavṛttāvanuprāsasya madhyamatvaṃ darśayitummadhyamaśabdārthamāha-madhyamamakomalaparuṣamiti /
madhuravarṇabhinnaṃ paruṣavarṇabhinnañcetyarthaḥ /
tadārabdho 'nuprāso madhyamānuprāsa ityartha /
tadanuprāsāyā vṛtteḥ grāmyasaṃjñāmupādanapūrvakamāha--ata evetyādi /
ata eva mādhuryapāruśyarāhityādeva /
vaidagdhyetyādi /
vaidagdhyavihīnā svabhāvataḥ asukumārā amadhurā, aparuṣā anudbaṇasvabhāvā ca yā grāmyavanitā, tatsādṛśyādityarthaḥ /
tatra tṛt īyaḥ komalānuprāsa iti /
ukteṣvanuprāseṣu madhyamānuprāsaḥ komalānuprāsasaṃjñakaścetyarthaḥ /
anena grāmyāyā vṛtteḥ rūḍhā komalasaṃjñā ca bhaṭṭodbhaṭoktā darśitā /
upasaṃharati-vṛttaya ityādi /
yāḥ kaiścidupanāgarikādyāḥ prakāśitāḥ, tā api gatāḥ śravaṇagocaram /
locanam jātau jātimato vartamānatvaṃ na syāt, tadanugraha eva hi tatra vartamānatvam /
yathāha kaścit-- lokottare hi gāmbhīrye vartante pṛthivībhujaḥ /
iti /
tasmādvṛttayo 'nuprāsādibhyo 'natiriktavṛttayo nābhyadhikavyāpārāḥ /
ata eva vyāpārabhedābhāvānna pṛthaganumeyasvarūpā apīti vṛttiśabdasya vyāpāravācino 'bhiprāyaḥ /
anatiriktatvādeva vṛttivyavahāro bhāmahādibhirna kṛtaḥ /
udbhaṭādibhiḥ prayukte 'pi tasminnārthaḥ kaścodadhiko hṛdayapathamavatīrṇa ityabhiprāyeṇāha--gatāḥ avaṇagocaramiti /
bālapriyā śaṣāditattadvarṇaracanārūpāḥ paruṣādyā vṛttayo vastuto 'nuprāseṣu vartante /
yathā-pṛthivībhuji gāmbhīryaṃ, tāḥ paruṣatvādiviśiṣṭānuprāsādibhirabhivyajyante ca /
yathā--gotvādijātayā gavādibiḥ. ataśca svāśrayābhivyaṅgyatvasāmyādvṛttīnāṃ jātitvopacāra iti bhāvaḥ /
nanuvṛttirūpajātau tajjātimato 'nuprāsasya vartanamuktamayuktaṃ, vaiśeṣikamataviruddhatvādityata āha--na cetyādi /
iha asmanmate /
vaiśoṣikavat vaiśeṣikamata iva /
vṛttirna vivakṣiteti /
vartanamādheyatnarūpanna vivakṣitamityārthaḥ /
tarhi tatra vartanaṃ kinnāmetyata āha--tadanugraha eveti /
vṛttirūpajātikartṛkānugraha evetyartha. sa ca tatkartṛkaṃ bhedakadharmasamarpaṇaṃ rasābhivyañjanasāmarthyādhānaṃ vā /
uktārthe dṛṣṭāntamāha-lokottara iti /
gambhīrye vartanta iti /
gāmbhīryānugṛhītā bhavantītyarthaḥ /
gāmbhīryakartṛkānugrahaśca sakalakāryanirvahaṇasāmarthyadānādirūpaḥ /
vṛttau 'tadanatiriktavṛttaya' ityatra tatpadārthandarśayannupasaṃharati--tasmādanuprāsādibhya ityādi /
nāstyatiriktā vṛttirvyāpāro yāsāṃ tā ityārthakatayā vyācaṣṭe-nābhyadhiketi /
anuprāsānāṃ yo vyāpāro rasavyañjanaviṣayaḥ, sa eva vṛttīnāmapīti bhāvaḥ. tadanatiriktā ityanuktvā evamukteḥ phalandaśayati-ata evetyādi /
ataḥ uktāt vyāpārabhedābhāvādeveti yojanā /
na pṛthaganumeyasvarūpā iti /
pṛthaganuprāsāvagamaṃ vinā nānumeyasvarūpāḥ, kintu vṛttivyāñjakavarṇaviśeṣarūpānuprāsaliṅgagamyā iti bhāvaḥ /
na pṛthagabhideyasvarūpā iti ca pāṭhaḥ /
anuprāsābhyadhikavyāpārasattve tu vṛttīnāṃ svarūpaṃ pṛthagabhidheyaṃ syāditi tadbhāvaḥ /
uktārthe vṛddhasammatimāha--anatīti /
anuprāsānananūdbhaṭādibhiḥ kṛta evetyatrāha-udbhaṭādibhiriti /
prayukte kṛte /
tasmin vṛttivyavahāre /
nārtha iti /
arthaḥ vṛttiśabdārthaḥ /
adhikaḥ anuprāsarūpārthādadhikaḥ /
rītayaśca vaidarbhīprabhṛtayaḥ /
tahyatiriktaḥ ko 'yaṃ dhvanirnāmeti /
locanam rītayaśceti /
tadanatiriktavṛttayo 'pi gatāḥ śravaṇagocaramiti sambandhaḥ /
tacchabdenātra mādhuryādayo guṇāḥ, teṣāṃ ca samucitavṛttyarpaṇe yadanyonyamelanakṣamatvena pānaka iva guḍamaricādirasānāṃ saṅghātarūpatāgamanaṃ dīptalalitamadhyamavarṇanīyaviṣayaṃ gauḍīyavaidarbhapāñcāladeśahevākaprācuryaddaśā tadeva trividhaṃ rītirityuktam /
jātirjātimato nānyā, samudāyaśca bālapriyā ityābheprāyeṇeti /
'gatā' ityādigrantha uktārthapara ityarthaḥ /
'rītayaśce'tyatra samucitapadānuṣañjanena pūrayannāha--tadityādi /
tacchabdo 'tra guṇaparāmarśaka ityāha-tacchabdaneti /
pratyavamṛśyanta iti śeṣaḥ /
tathā pāṭhaśca /
kathannāma rītīnāṃ guṇānatiriktatvamiti tadupapādayati--teṣāñcetyādi /
teṣāṃ guṇānām /
samuciteti /
samucitādīptādivarṇanīyaucityavatī yā vṛttiḥ viśiṣṭā varṇaracanā, tasyāṃ yadguṇānāmarpaṇaṃ tasminnityarthaḥ /
samucitā tattadrasavyañjanocitā yā vṛttiḥ vyāpāraḥ, tadarpaṇe nimitte iti kecit /
anyonyeti /
prarasparasaṃśleṣayogyatvena hetunetyarthaḥ /
traividhyopapādakaṃ-dīptetyādi /
dvandvagarbhakarmadhārayasya viṣayapadena bahuvrīhiḥ /
saṅghāteti /
samūhībhāvena rūpāntaraprāptiriti yāvat /
saṅghātaparūpatvena hṛdyatve dṛṣṭantaḥ-pānaka iveti /
tathā ca mādhuryādiguṇānāṃ pratyekaṃ prātisvalikarūpeṇa rītiśabdavācyatvaṃ nāsti, parantu viśiṣṭasaṅghātadharmavattayeti bhāvaḥ /
nanu kenaitaduktamiti śaṅkāyāṃ vaidarbhyādiśabdapravṛttinimittandarśayannuttaramāha-gauḍīyetyādi /
gauḍavidarbhapāñcālasambāndhano gauḍīyādayo ye desāsteṣāṃ tatratyākavīnāmiti yāvat /
viśiṣṭavarṇanaviṣaye yohevākaḥ svabhāvaḥ svācchandyaṃ vā, taṃ prācuryeṇa paśyatīti tena /
vāmaneneti bhāvaḥ /
hevākaprācuryasya dṛśā darśanena hetunetatyārtho vā /
vidarbhādiṣu dṛṣṭatvāttatatsamākhyeti bhāvaḥ /
trividhamityanena rītigatamapi gauḍīyā vaidarbhī pāñjālīti trevidhyaṃ sūcitam /
yathoktaṃ vāmanena--"rītirātmā kāvyasya /
viśiṣṭā pādaracanā rītiḥ /
viśeṣo guṇātmā /
sā tredhā--vaidarbhī gauḍīyā pāñcālī ca /
vaidarbhīdiṣu dṛṣṭatvāttatsamākhyā samagraguṇā vaidarbhī /
ojaḥkāntimatī gauḍīyā /
mādhuryasaukumāryopapannā pāñcālī" iti /
nanuktarītyā vṛtyanuprāsayorjātijātimadbhānādrītiguṇayossamudāyasamudāyibhāvācca kathamaikyamata āha-jātirityādi /
samudāyaḥ avayavī /
samudāyinaḥ avayavāt /
anye brūyuḥ--nāstyeva dhvaniḥ /
prasiddhaprasthānavyatirekiṇaḥ kāvyaprakārasya kāvyatvahāneḥ locanam samudāyino nānya iti vṛttirītayo na gumālaṅkāravyatiriktā iti sthita evāsau vyatirekī hetuḥ /
tadāha--tadvyatiriktaḥ ko 'yaṃ dhvaniriti /
naiṣa cārutvasthānaṃ śabdārtharūpatvābhāvāt /
nāpi cārutvahetuḥ, guṇālaṅkāravyatiriktatvāditi /
tenākhaṇḍabuddhisamāsvādyamapi kāvyamapoddārabuddhyā yadi vibhajyate, tathāpyatra dhvaniśabdavācyo na kaścidatirikto 'rtho labhyata iti nāmaśabdenāha /
nanu mā bhūdasau śabdārthasvābhāvaḥ, mā ca bhūttaccārutvahetuḥ, tena guṇālaṅkāravyatirikto 'sau syādityāśaṅkya dvitīyamabhāvavādaprakāramāha--anya iti /
bhavatvevam; tathāpi nāstyeva dhvaniryāddaśastava lilakṣayiṣitaḥ /
kāvyasya hyasau kaścidvaktavyaḥ /
na bālapriyā nānya iti /
tayostādātmyasyaivāṅgīkārāditi bhāvaḥ /
prakṛtamupasaṃharati--itīti /
sthita eva upapanna eva /
'tadvyatirikta' ityādigranthaḥ uktānumānasya nigamanarūpa ityabhiprāyeṇāvatārayati-tadityādi /
tadāha tasmādāha /
'tadvyatirikta' iti hetugarbatacchabdena śabdārthau tadguṇālaṅkārāśca parāmṛśyante /
'ko 'yami' tyatra kiśabdaḥ kimeṣa cārutvasthānamuta cārutvaheturiti vikalpaniṣedhaparaścetyāśayena vivṛṇoti-naiṣa ityādinā /
śabdārthatadguṇālaṅkāravyatiriktaḥ kāvyacārutāhetutvaviśiṣṭo dhvanirnāstīti viśeṣṭadhvanisattāniṣedhaścānenārthātsiddhyatīti bodhyam /
eṣa iti /
dhvanitvenābhimata ityarthaḥ /
itītyasyānantaraṃ kiṃśabdanāheti śeṣo bodhyaḥ /
kiṃśabde naivoktārthe labdhe ki nāmaśabdenetyata āha--tenetyādi /
apoddhārabuddhyeti /
vibhāgabuddhyetyārthaḥ /
nāmaśabdenāheti /
nāmaśabdo 'tyantāsatvadyotaka iti bhāvaḥ /
etāvatā śabdārthatadgumālaṅkāravyatiriktasya kāvyaśobhāhetutvaviśiṣṭasya dhvanerabhāva eva siddhaḥ, na tu svarūpeṇa dhvanerabhāva iti tatsiddhye pakṣāntaropakṣepa ityāśayenāvatārayati-nanvityādi /
asau dhvaniḥ /
teneti tathāpītyārthaḥ /
yadvā cārutvahetutvābāvenetyarthaḥ /
cārutvahetutvāddhi guṇādyantarbhāva āpāditaḥ, tadanahgīkāre tu tadvyatiriktadhvanisadbhāvassambhāvanārha evetyārthaḥ /
guṇālaṅkāreti śabdārthayorupalakṣaṇam /
ityāsaṅkyeti /
iti dhvanivādiśaṅkāmmanasikṛtyetyarthaḥ /
bhavatvevamityabhyupagame /
tarhijitamasmābhirityatrāha-tathāpītyādi /
nanūktameva tadastitvamityata āha--yādṛśa ityādi /
tāddasa iti pūrvema sambandhaḥ /
yādṛśo lilakṣayipitaḥ kāvyasambandhitayā labhaṇayuktaṃ kartumabhilaṣitaḥ /
imamarthandarśayannāha-kāvyasya hītyādi /
samuditasya sahṛdayahṛdayāhlādiśabdārthamayatvameva kāvyalakṣaṇam /
na coktaprasthānātirekiṇo mārgasya tatsambhavati /
na ca tatsamayāntaḥpātinaḥ locanam cāsau nṛttagītavādyādisthānīyaḥ kāvyasya kaścit /
kavanīyaṃ kāvyaṃ, tasya bhāvaśca kāvyatvam /
na ca nṛttagītādi kavanīyamityucyate /
prasiddheti /
prasiddhaṃ prasthānaṃ śabdārthau tadguṇālaṅkārāśceti, pratiṣṭante paramparayā vyavaharanti yena mārgeṇa tatprasthānam /
kāvyaprakārasyeti /
kāvyaprakāratvena tava sa mārgo 'bhipretaḥ, 'kāvyasyātmā' ityuktatvāt /
nanu kasmāttatkāvyaṃ na bhavatītyāha--yahṛdayeti /
mārgasyeti /
vṛttagītākṣinikocanādiprayasyetyarthaḥ /
taditi /
sahṛdayetyādikāvyalakṣaṇamityarthaḥ /
nanu ye tāddaśamapūrvaṃ kāvayarūpatayā jānanti, ta eva sahṛdayāḥ /
bālapriyā kāvyasya samudāyitayā sambandhitvena hyasau vaktavyaḥ /
na ca guṇādibhyo vyatireke sati kāvyasambandhitvamasya śacakyopapādaṃ, nṛttgītādivat /
tadayaṃ prayogaḥ--vivādādhyāsito dhvaniḥ, na kāvyaṃ, śabdārthātiriktatvāt; na ca kāvyasambandhī, tadguṇālaṅkārātiriktatvāt, nṛttagītādivaditi /
na ca sādhyavikalo dṛṣṭāntaḥ, teṣāmakavanīyatvena kāvyatvābhāvasya tatsambanditvābhāvasya ca prasiddhatvādityarthaḥ /
nṛttagītādernāṭyasthale śobhākāritvarūpaviśeṣaṃ manasikṛtya dṛṣṭāntatayā kathanam /
svoktārthaparatayā prasiddhetyādigranthaṃ vyācaṣṭe--prasiddhamityādi /
pratiṣṭanta ityasya vyākhyā--paramparayetyādi /
paramparayā avicchinnapravāheṇa /
vyavaharanti kāvyavyavahāraṃ kurvanti /
yena mārgoṇa mārgatulyena yena /
dhvaneḥ kāvyaprakāratvoktirdhvanyabhāvavādano vyāhitetyāśaṅkya paraprasiddhyupajīvinī taduktirityāha--kāvyetyādi /
kāvyaprakāratvena kāvyabhedatvena /
tatvenābhimata iti tadartha iti bhāvaḥ /
vṛttau 'prasiddhe'tyādinā pūrvokto heturdarśitaḥ /
kāvyatvahānerityanena sādhyaśceti bodhyam /
ityāheti /
ityāśaṅkāyāmāhetyarthaḥ /
mārgapadena prṛte vivakṣitaṃ vyācaṣṭe-nṛtteti /
akṣinikocanādītyādipadenākṣisambhavināṃ vikārāntarāṇāṃ parigrahaḥ /
prāyaśabdastulyārthakaḥ /
sahṛdayetyāditi /
sahṛdayahṛdayāhlādiśabdārthamayatvamityarthaḥ /
'sahṛdayahṛdayāhlādī'tyanena guṇālaṅkārasundaratvamuktam /
'na ca tatsamaye'tyādivṛttigrantha eka eva śaṅkottarātmakaḥ /
tatra śaṅkābhāgaṃ vivṛṇoti-nanvityādi /
tādṛśamiti /
yattatra bhavadbhirnṛttagītādiprāyamiti sopahāsamuktaṃ dhvanisvarūpantadityarathaḥ /
apūrvaṃ pūrvamanunmīlitam /
jānantītyanena 'tatsamayāntaḥ pātinaḥ sahṛdayān kāṃścidi'ti sahṛdayān kāṃścitparikalpya tatprasidyā dhvanau kāvyavyapadeśaḥ pravartito 'pi sakalavidvanmanogrāhitāmavalambate /
locanam tadabhimatatvaṃ ca nāma kāvyalakṣaṇamuktaprasthānātirekiṇa eva bhaviṣyatītyāśaṅkyāha--na ceti /
yathā hi khaṅgalakṣaṇaṃ karomītyukatvā ātānavitānātmā prāvriyamāṇaḥ sakaladehācchādakaḥ sukumāraścitratantuviracitaḥ saṃvartanavivartanasahiṣṇuracchedakaḥ succhedya utkṛṣṭaḥ khaṅga iti bruvāṇāḥ, paraiḥ paṭaḥ khalvevaṃvidho bhavati na khaṅga ityayuktatāya paryanuyujyamāna evaṃ brūyārt--iddaśā eva khaṅkāṃ sakalaśabdena nirākaroti /
bālapriyā vṛtyartho vivṛtaḥ /
tatsamayaḥ dhvanipadasaṅketaḥ /
'tatprasiddhye'tyādyaṃśaṃ vyācaṣṭe-tadabhīti /
nāmaśabdena tadabhimatatvasyeva kāvyalakṣaṇatvamiti sūcayati-ityāśaṅkyāheti /
ityekāṃśena dhvanivādiśaṅkāmanūdya parihāramāhetyartha /
'sakale'tyādi parahāragranthasyābhiprāyaṃ saddaṣṭāntaṃ spaṣṭayannāha---yathāhītyādi /
khaṅgalakṣaṇaṃ khaṅgasvarūpam /
karomīti /
karotiratra vacanakriyāvācī /
ata eva iti bruvāṇa iti vakṣyate /
ātāneti /
ātānaḥ āyāmo vistāraḥ /
vitānaḥ tiryāgvistāraḥ /
ātmā svabhāvo yasya saḥ /
pravriyamāṇaḥ prāvaraṇīkriyamāṇaḥ /
prāvaraṇasvarūpa iti ca pāṭhaḥ /
saṃvartaneti /
saṃvartanaṃ saṅkocanam /
vivartanaṃ vikāsanam /
te sahiṣṇuḥ tadyogyaḥ /
iti bruvāṇa iti /
ātānādiviśiṣṭaḥ padārthaḥ utkṛṣṭakhaṅga iti vadannityarthaḥ /
paryanuyujyamānaḥ ākṣipyamāṇaḥ san /
kathaṃ būyādityatrāhar--idṛśa ityādir /
iddaśaḥ padārtha eva mama khaṅgatvenābhipreta ityartaḥ /
etaditi /
sahṛdayāntarakalpanayoktaṃ kāvyalakṣaṇamityarthaḥ /
nanvamuyā sopahāsoktyā kiṃ jātam? na naḥ kiñcicchinnamityata āha--prasiddhamiti /
lakṣyaṃ lakṣaṇena nirūpaṇīyam. na kalpitamiti /
lakṣyaṃ bhavatītyanuṣajyate /
tadāha uktādbhāvādāha /
uktābhiprāyaṃ vacanamāhetyarthaḥ /
vidvanmanasāmucita viṣaya eva pravṛttisambhavādvidvatpadena uktābiprāyassūcita iti bhāvaḥ /
'sakale'tyukteḥ phalamāha--vidvāṃso 'pīti /
tatsamayajñāḥ dhvanisamayajñāḥ /
nanu mābhūtsakalavidvanmanogrāhitā, pūnarapare tasyābhāvamanyathā kathayeyuḥ--na sambhavatyeva dhvanirnāmāpūrvaḥ kaścit /
kāmanīyakamanativartamānasya tasyokteṣveva cārutvahetuṣvantarbhāvāt /
locanam evaṃ hi kṛte 'pi na kiñcitkṛtaṃ syādunmattatā paraṃ prakaṭiteti bhāvaḥ /
yastvatrābhiprāyaṃ vyācaṣṭe--jīvitabhūto dhvanistāvattavābhimataḥ, jīvitaṃ ca nāma prasiddhaprasthānātiriktamalaṅkārakārairanuktatvāttacca na kāvyamiti loke prasiddhamita /
tasyedaṃ sarvaṃ svavacanaviruddham /
yadi hi tatkāvyasyanuprāṇakaṃ tenāṅgīkṛtaṃ pūrvapakṣavādinā taccirantanairanuktamiti pratyuta lakṣaṇārhameva bhavati /
tasmātprāktana evātrābhiprāyaḥ /
nanu bhavatvasau cārutvahetuḥ śabdārthaguṇālaṅkārāntarbhūtaśca, tathāpi dhvanirityamuyā bhāṣayā jīvitamityasau na kenacidukta ityabhiprāyamāśaṅkya tṛtīyamabhāvavādamupanyasyati punarapara iti /
kāmanīyakamiti kamanīyasya karma /
cārutvadhīhetuteti yāvat /
bālapriyā ko doṣa ityata āha--evaṃ hītyādi /
abhinavaparikalpitasahṛdayahṛdayāhlādakāritvātmakalakṣaṇe kṛte, kiñcillakṣaṇaṃ kṛtanna syāt, parantu unmattataiva prakāśitā syānna tu vidvattetyarthaḥ /
vyākhyānāntaramanuvadati--yastvityādi /
abhiprāyaṃ dvitīyābhāvavādyabhiprāyam /
jīviteti /
dhvanirjīvitabhūto 'bhimata iti sambandhaḥ /
tacceti /
dhvanyātmakaṃ jīvitañcetyarthaḥ /
na kāvyamiti /
jīvitabhūto dhvanirna kāvyamalaṅkārairanuktatvāditi prayogaḥ /
taddūṣayati--tasyetyādi /
svavacanavirodhamupapādayati--yadi hītyādi /
tat tarhi /
anuktamiti /
anuktatvāddhetoḥ /
lakṣaṇārhameveti /
lakṣayitavyamevetyarthaḥ /
na niṣedhārhamiti bhāvaḥ /
prāktanaḥ pūrvoktaḥ /
abhiprāyaḥ abhāvavādyabhiprāyaḥ /
tṛtīyamavatārayati--nanvityādi /
yadyevaṃ kiṃ bhavataḥ prayāsenetyata āha-tathāpīti /
evamapyasau dhvanirityamuyā bhāṣayā jīvitamiti na kenaciduktaḥ dhvaniḥ kāvyātmeti kenāpi lakṣaṇakāreṇa noktamityarthaḥ /
ato lakṣaṇapurassarantadvaktumasmatprayāsa iti bhāvaḥ /
ityabhiprāyaṃ dhvanivādyabhiprāyam /
āśaṅkyetyanantaraṃ pravartitamiti śeṣaḥ /
vuño bhāvarthatve cārutvahetvantarbhāvoktiranupapannā syādato vyacaṣṭe-kamanīyasya karmeti /
phalitamāha-cārutveti /
kāvyasyetyarthāt /
vṛttau 'tasye'tyasya dhvanerityarthaḥ /
'cārutvahetuṣvi'tyasya guṇālaṅkāreṣvityarthaḥ /
teṣāmanyatamasyaiva vā apūrvasamākhyāmātrakaraṇe yatkiñcana kathanaṃ syāt /
kiñca vāgvikalpānāmānantyātsambhavatyapi vā kasmiṃścitkāvyalakṣamavidhāyibhiḥ prasiddhairapradarśate prakāraleśe dhvanirdhviniriti yadetadalīkasahṛdayatvabhāvanāmukulitalocanairnṛtyate, locanam nanu vicchittīnāmasaṃkyatvātkacittāddaśī vicchittirasmābhirddaṣṭā, yā nānuprasādau, nāpi mādhuryādāvuktalakṣaṇe 'ntarbhavedityāśaṅkyābhyupagamapūrvakaṃ pariharati---vāgvikalpānāmiti /
vaktīti vāk śabdaḥ /
ucyata iti vāgarthaḥ /
ucyate 'nayeti vāgabhidhāvyāpāraḥ /
tatra śabdārthavaicivyaprakārau'nantaḥ /
abhidhāvaicitryaprakāro 'pyasaṃkhyeyaḥ /
prakāraleśa iti /
sa hi cārutvaheturguṇo vālaṅkāro vā /
sa ca sāmānyalakṣaṇena saṃgṛhīta eva /
yadāhuḥ--'kāvyasobhāyāḥ kartāro dharmā guṇāḥ, tadatiśayahetavastvalaṅkārāḥ' iti /
tathā 'vakrābhidheyaśabdoktiriṣṭā vācāmalaṅkṛtiḥ' iti /
dhvanirdhvanirit vīpsayā sambhramaṃ sūcayannādaraṃ darśayati--nṛtyata iti /
tallakṣaṇakṛdbhistadyuktakāvyavidhāyibhistacchravaṇodbhūtacamatkāraiśca bālapriyā 'kiñca vāgvikalpānām' ityādigranthaṃ vyākhyāsyamānaṃ manasikṛtyāvatārayati locanenanviti /
vacchittīnāmiti /
vividhaṃ chidyanta iti vicchittayaḥ vaicitryāṇi, tāsām /
anuprāsādāvityādipadenopamādeḥ prarigrahaḥ /
uktalakṣaṇa iti dvayorviśeṣaṇam /
bhavaduktalakṣaṇa ityarthaḥ /
abhyupagamapūrvakamiti /
kitrcetyanenābhyupagamo darśitaḥ /
'vāgvikalpānām' ityatra vākpadaṃ nānārthakaṃ vikalpapadaṃ vecitryārthakamiti vyācaṣṭe-vaktītyādi /
abhidhāvecitryeti /
etattu kuntakādimatābhiprāyeṇoktam /
bhāvārthaṃ vivṛṇoti-sa hītyādi /
saḥ prakāraleśaḥ /
sa ca cārutvahetuśca /
vāmanoktantallakṣaṇamāha-kāvyaśobhāyā ityādi /
tadatiśayeti /
kāvyaśobhātiśayetyarthaḥ /
bhāmahoktañcāha-tathā vakrā vicitrā camatkārakāriṇī /
abhidheyaśabdayoḥ vāṭacyavācakayoruktirabhidhā /
evañca yadyadvaicitryāntaramullikhyate tasya tasya kathitaguṇālaṅkārasāmānyalakṣaṇasaṅgṛhītatvāttatkartraddaṣṭatvamasambhāvyamiti bhāvaḥ /
vīpsayeti dvirvacanenetyarthaḥ /
saṃmbhramamiti /
dhvanivādino dhvaniprasthānasthāpane tvarāmityarthaḥ /
sūcayanniti /
sambhrame dyotye dvirvacanamatreti bhāvaḥ /
ādaramiti /
dhvanivādino dhvanāvādaramityarthaḥ /
'nṛtyata' ityatra kartṛpadamaucityātpūrayati--tadityādi /
tatpadaṃ dhvanyarthakam /
keciddhvanilakṣaṇakṛtaḥ, kecittadyuktakāvyavidhāyinaḥ, kecittatkāvyaśravaṇodbhūtacamatkārāḥ tatra hetuṃ na vidmaḥ /
sahastraśo hi mahātmabhiranyairalaṅkāraprakārāḥ prakāśitāḥ prakāśyante ca /
na ca teṣāmeṣā daśā śrūyate /
tasmātpravādamātraṃ dhvaniḥ /
na tvasya kṣodakṣamaṃ tattvaṃ kiñcidapi prakāśayituṃ śakyam /
tathā cānyena kṛta evātra ślokaḥ--- yasminnasti na vastu kiñcina manaḥprahlādi sālaṅkṛti locanam pratipattṛbhiriti śeṣaḥ /
dhvaniśabde ko 'tyādara iti bhāvaḥ /
eṣā darśati /
svayaṃ darpaḥ paraiśca stūyamānatetyarthaḥ. vāgvikalpāḥ vākpravṛttihetupratibhāvyāpāraprakārā iti vā /
tasmātpravādamātramiti /
sarveṣāma bhāvavādināṃ sādhāraṇa upasaṃhāraḥ /
yataḥ śobhāhetutve guṇālaṅkārebhyo na vyatirikta, yataśca vyatiriktatve na śobhāhetuḥ, yataśca śobāhetutve 'pi nādarāspadaṃ tasmādityarthaḥ. na ceyamabhāvasambhāvanā nirmūlaiva dūṣitetyāha--tathā cānyeneti /
granthakṛtsamānakālabhāvinā bālapriyā pratipattāraḥ, taistribhirityarthaḥ /
kecittu--anādarandarśayatīti, atadyuktakāvyeti, atacchravaṇeti ca paṭhanti /
tatpakṣe anādaramityasyābhāvavādināṃ dhvanāvanādaramityarthaḥ /
atadyuktetyādi tallakṣaṇakṛddhirityasya vaktumaśakyatvāddhvaniśabdamātraviṣayakaḥ paryavasyati /
sa copahāsahetureva sampadyata iti bhāvaḥ /
parairiti /
dhvaniyuktakāvyavidhāyibhirityarthaḥ /
siṃhāvalokananyāyena 'vāgvikalpānāmānatyādi'tyātra vāgvikalpapadamanyathā vyācaṣṭe--vāgityādi /
abhāvavādasyānyonyasambaddhatayā upanyāsādaikyasiddherupasaṃhāreṇāpi tadanurupeṇa bhāvyamityāśayenāha--sarveṣāmiti /
sādhāraṇyaṃ spaṣṭayati--yata ityādi /
nādarāspadamiti /
gumālaṅkāreṣvevāntarbhāvena śabdamātrasyaivāpūrvatvāditi bhāvaḥ /
'tathāce'tyādigranthaḥ pūrvoktābhāvavādasambhāvanāmūlapradarśanapara ityāśayena tadgranthamavatārayati--na cetyādi /
iyamabhāvasambāvanā pūrvopadarśatā abhāvivādasambhāvanā /
nirmūlaiva satī na dūpitā, kintu samūlaiveti bhāvaḥ /
kariṣyamāṇasyāpyabāvavādadūṣaṇasya buddhisthatvena kṛtaprāyatvāddūṣiteti bhūtanirdeśaḥ /
ityāheti /
ityāśayenāhetyarthaḥ /
na cāsya 'yasminni'tyādiślokasya śrutatvena 'jagadu'riti liṅbodhyasya pārokṣyasya samarthanāya 'na cāsmābhirabhāvavādināṃ vikalpāḥ śrutāḥ' iti prāguktaṃ kathaṃ saṅgacchata iti vācyam /
yathāśrutārthakasyāsya ślokasya śrutatve 'pi pūrvopadarśitānāṃ bahūnāmabhāvavādaprakārāṇāṃ viśiṣyāśrutatvena tadvacanasya tatparatvāt /
granthakṛdityādinā matsaraṃ tadukterhetutvena vyutpannai racitaṃ ca naiva vacanairvakroktiśūnyaṃ ca yat /
kāvyaṃ taddhvaninā samanvitamiti prītyā praśaṃsañjaḍo no vidmo 'bhidadhāti kiṃ sumatinā pṛṣṭaḥ svarūpaṃ dhvaneḥ //
locana.m manorathanāmnā kavinā /
yato na sālaṅkṛti, ato na manaḥprahlādi /
anenārthālaṅkārāṇāmabhāva uktaḥ /
vyutpannai racitaṃ ca naiva vacanairiti śabdālaṅkārāṇām /
vakroktiḥ utkṛṣṭā saṃghaṭanā, tacchūnyamiti śabdarthaguṇānām /
vakroktiśūnyaśabdena sāmānyalakṣaṇābhāvena sarvālaṅkārābhāvaukta iti kecit /
taiḥ punaruktatvaṃ na parihṛtamevetyalam /
prītyeti /
gatānugatikānurāgeṇetyarthaḥ /
sumatineti /
jaḍena pṛṣṭo bhrūbhaṅgakaṭākṣādibhirevottaraṃ dadattatsvarūpaṃ kāmamācakṣīteti bhāvaḥ /
evamete 'bhāvavikalpāḥ śṛṅkhalākramemāgatāḥ, na tvanyonyāsambaddhā eva /
tathā hi tṛtīyābhāvaprakāranirūpaṇopakrame punaḥśabdasyāyamevābiprāyaḥ, upasaṃhāraikyaṃ ca saṅgacchate /
abhāvavādasya sambhāvanāprāmatvena bhūtatvamuktam /
bhāktavādastvavicchinnaḥ bālapriyā sūcayati--'yasminni'ti /
'yasmin' kāvye /
'sālaṅkṛti' ata eva 'manaḥprahlādi' /
'kiñcana vastu' varṇyamānaḥ kaścidartho 'nāsti' /
'vyutpannai'riti /
naiveti pāṭhe yadityāsyāpakarṣaḥ /
yanneti ca pāṭhaḥ /
'yat' kāvyam /
vyutpannaiḥ anuprāsādiyogādvicitratayotpannaiḥ 'vacanaiḥ' śabdaiḥ /
'naiva racitañca', tathā yat 'vakroktiśūnyañja' bhavati, tat tathāvidhamarthālaṅkārādiśūnyaṃ 'kāvyaṃ dhvaninā samanvitamiti prītyā praśaṃsan jaḍaḥ dhvalanessvarūpaṃ sumatinā pṛṣṭassan kimabhidadhāti /
vayaṃ no vijha' ityanvayaḥ /
bhāvārtha vyācaṣṭe--yata ityādi /
aneneti /
prathamavākyenetyarthaḥ /
ukta iti /
kāvya iti śeṣaḥ /
abhāva ukta ityasya śabdālaṅkārāṇāṃ śabdārthaguṇānāmityanayorapi sambandho bodhyaḥ /
saṅghaṭaneti /
śabdārthayoriti śeṣaḥ /
vyākhyānāntaramanuvadati-vakroktītyādi /
vakroktissundarataroktiḥ saundaryañca vaicitryameva /
tatkhalu sāmānyalakṣaṇamalaṅkārāṇāmiti sarvālaṅkārābhāva ukto bhavatītyarthaḥ /
dūṣayati-tairiti /
gateti /
gatasyānugatiḥ gatānugatikā /
kutsāyāṃ kaḥ /
tasyāmanurāgeṇa /
yadvā-gate anyagamane gatamanugamanaṃ gatānugataṃ tadeṣāmastīti gatānukatikāḥ /
svayaṃ vicāramakṛtvā paroktimevānusaranta iti yāvat /
teṣāṃ sambhavatānurāgeṇa /
'sumatine'ti padasya prayojanaṃ vyācaṣṭe-jaḍenettyādi /
kimityete vikalpāḥ prarasparasambaddhā vyākhyātā iti śaṅkāyāṃ vṛttigranthānuguṇyādityāha--evamityādi /
śṛṅkhalākramemāgatāḥ parasparasambaddhāḥ /
kuta ityatrāha--tathāhīti /
punaśśabdasyāyamevābhiprāya iti /
'punarapara' ityatra punaśśabdaḥ bhāktamāhustamanye /
anye taṃ dhvanisaṃjñitaṃ kāvyātmānaṃ guṇavṛttirityāhuḥ /
locanam pustakeṣvityabhiprāyema bhāktamāhuriti nityāpravṛttavartamānāpekṣayābhidhānam /
bhajyate sevyate tadārthena prasiddhatayotprekṣyata iti bhaktirdharmo 'bhidheyena sāmīpyādiḥ, tata āgato bhākto lākṣaṇiko 'rthaḥ /
yadāhuḥ-- abhidheyena sāmīpyātsārūpyātsamavāyataḥ /
vaiparītyātkriyāyogāllakṣaṇā pañcadhā matā //
iti //
bālapriyā uktabhiprāyaka evetyarthaḥ /
yadi punaśaśabdasya viśeṣārthakatvaṃ, tadā apare punariti vaktavyaṃ, tadapahāya punaśśabdasyādau pāṭhaḥ /
praguktaprakārāpekṣamuttarasyānantaryandarśayan sambandhamavagamayatīti bhāvaḥ /
sambandhaścāvatārikayā darśitapūrvaḥ /
jñāpakāntararañcāha-upeti /
anyonyāsambaddhatve sati upasaṃhārabhedena bhāvyamiti bhāvaḥ /
'jagadurityāhu'riti ca prayuktaṃ tadbhāvamāha-abhāvetyādi /
uktamiti /
jagadurityaneneti śeṣaḥ /
pustakeṣu alaṅkāragrantheṣu /
nityetir iśvaro 'stītyādivadatra nityapravṛtte vartamāne laḍityarthaḥ /
'nityapravṛtta' iti bhojasūtram /
bhāktaśabdasyarthaṃ vyākhyātumbhaktiśabdasya karmavyutpattyārtamāha--bhajyata ityādi /
bhañjavyāvṛttaye 'rthamāha--sevyata iti /
kenetyatrāha--padārtheneti /
gaṅgādipadalakṣyatīrādyarthenetyarthaḥ. nanvatra padārthakartṛkaṃ sevanannāma kimityata āha-utprekṣyata iti /
padārthena pratīkṣyata ityarthaḥ /
svabodhanimittatvenāśrīyata iti yāvat /
atra hetuḥ--prasiddhatayeti /
sāmīpyādernimittatvena prasiddhyetyarthaḥ /
yadvā-padārthena sevyata ityupacāreṇoktam /
tena ca vaktuḥ pratipatturvā tīrādergaṅgadipadena pratipādane sāmīpyādernimittatvena paryālocanarūpaṃ yadutprekṣaṇantadatra vivakṣitamityāha-prasiddhatayotprekṣyata iti /
vaktrā pratipatrā veti śeṣaḥ /
abhidheyena sāmīpyādirdharma iti sambandhaḥ /
tata āgataḥ sāmīpyādinimittātpratītaḥ /
sa ka ityatrāha--lākṣaṇika iti /
lakṣya ityarthaḥ /
atra saṃvādamāha-yadāhurabhidheyena sāmīpyādityādi /
asyārthaḥ svayameva vakṣyate /
locanam guṇasamudāyavṛtteḥ śabdasyārthabhāgastaikṣṇyādirbhaktiḥ, tata āgato gauṇo 'rtho bhāktaḥ /
bhaktiḥ pratipādye sāmīpyataikṣṇyādau śraddhātisayaḥ, tāṃ prayojanatvenoddiśya tata bālapriyā gauṇārthasyāpyuktarītyaiva lābhe 'pi tallābhaḥ prakārāntareṇāpi vaktavya ityāśayenāhaguṇeti /
guṇasamudāye vṛttiryasya, tasya guṇasamudāyaṃ pratipādayata ityarthaḥ /
śabdasyeti /
siṃhādiśabdasyetyarthaḥ /
siṃhādiśabdā hi siṃhatvādijātiṃ tadviśiṣṭavyakti vā abhidadhānā api svārthāvinābhūtān śauryādiguṇānapyākṣepātpratipādayantīti bhāvaḥ /
arthabhāgaḥ guṇasamudāyātmakārthaikadeśaḥ /
taikṣṇyādiḥ śauryādiḥ /
siṃho māṇavakaityādau śauryāderguṇaikadeśasyaiva pratītiriti bhāvaḥ /
kecittu-guṇasamudāyavṛtterityāsya guṇādvārā samudāye guṇini māmavakādau vṛttiryasya tasyetyarthamāhuḥ /
tata iti /
taikṣṇyāderityarthaḥ /
sārūpyānnimitatāditi yāvat /
atha bhaktiśabdasya bhāvavyutpattyāpyarthamāha-bhaktirityādi /
pratipādye bodhanīye /
sāmīpyataikṣṇyādāviti /
nanu gaṅgāyāṃ ghoṣa ityādistale lakṣyatīrādau gaṅgāgatapāvanatvādikameva pratipādyaṃ, na tu sāmīpyādi /
evaṃ siṃho māṇavaka ityādau māṇavakādau siṃhāditādrūpyaṃ parākramātiśayādikaṃ vā /
spaṣṭamidaṃ kāvyaprakāśādau /
vakṣyate caivamupari locane /
tathā ca sāmīpyataikṣaṇyādāvityuktiḥ kathaṃ saṅgacchata iti cet; atra kecit-pāṭho 'yaṃ lekhakapramādāgataḥ pāvanatvādāvityeva paṭhanīyamiti /
pare tu-sāmīpyādeḥ paramparayā prayojanasādhanatvatsāmīpyapadena pāvanatvādikaṃ taikṣṇyapadena siṃhatādrūpyādikañca lakṣaṇayāvivakṣitamato nāsaṅgatirityāhuḥ /
addhātiśaya iti /
śraddhā vakturmanasā bhajanamanusandhānātmakaṃ, tasyā atiśaya ityarthaḥ /
tāmiti /
tadviṣayabhūtaṃ pāvanatvādikamityārthaḥ /
yadvā-addhātiśayaḥ pratipattuḥ pratītiviśeṣaḥ /
tāmiti /
śraddhātiśayarūpabhakterityarthaḥ /
āgataḥ prayuktaḥ /
lākṣaṇikaśceti /
śabda iti śeṣaḥ /
vyutpatterabhede 'pi prakṛtibhedenārthāntaramāha mukhyasya ceti /
bhaṅgo bhaktiriti /
bhañjidātoḥ ktinniti bhāvaḥ /
itītyanantaraṃ tata āgato bhākta ityānuṣaṅgaḥ /
āgataḥ pratītaḥ /
kathitavyākhyāprakārasya phalamāha-evamityādi /
locanam āgato bhākta iti gauṇo lākṣaṇikaśca /
mukhyasya cārthasya bhaṅgo bhaktirityevaṃ mukhyārthabādhā, nimittaṃ, prayojanamiti trayasadbhāva upacārabījamityuktaṃ bhavati /
kāvyātmānaṃ guṇavṛttiriti /
sāmānādhikaraṇyasyāyaṃ bhāvaḥ--yadyapyavivakṣitavācye dhvanibhede 'niḥśvāsāndha ivādarśaḥ'ityādāvupacāro 'sti, tathāpi na tātmaiva dhvaniḥ, tahyatirekeṇāpi bhāvat, vivakṣitānyaparavācyaprabhedādau avivakṣitavācye 'pyupacāra eva, na dhvaniriti vakṣyāmaḥ /
tathā ca vakṣyati--





bhaktyā bibharti naikatvaṃ rūpabhedādayaṃ dhvaniḥ /

ativyāpterathāvyāpterna cāsau lakṣyate tathā //
iti /
. /
kasyaciddhvanibhedasya sā tu syādupalakṣaṇam /
iti ca /
bālapriyā bhaṅgarthavyākhyānasya mukhyārthabādhārūpabījasiddhiḥ, sevanarūpārthavyākhyānasya nimittasiddhiḥ, śraddhātiśayārthavyākhyānasya prayojanasiddhiśca phalamiti bhāvaḥ /
trayaśabdena sambhūyaiva bījatvamiti darśayati-upacārabījamiti /
upacāro nāma lakṣaṇā gauṇī ca /
lakṣaṇayā gauṇyā ca vyavahāraḥ /
lakṣyagauṇārthabodho vā /
upacāro nāmānyatra anyāvāpa iti kecit /
nanu dhvanirnāma guṇavṛttivyātirekī nāstīti vaktavye sāmānādhikaraṇyena nirdeśasya ko 'bhiprāya ityata āha-sāmānādhikaraṇyasyeti /
'taṃ bhāktam' iti mūle 'dhvanisaṃjñitam' ityādinā vṛttau ca sāmānādhikaraṇyena nirdeśasyetyarthaḥ /
asmin pakṣe kāvyātmānamityādipratīkadhāraṇanneti bodhyam /
padayossāmānādhikaraṇyannāmaikadharmibodhakatvam /
ayaṃ bhāva iti /
dhvaniguṇavṛttyostādātmayameva dhvanivādibhirnnirasanīyaṃ, na tu dhvanerasarvathopacārasparśitvamapītyamumarthandyotayituṃ siddhāntaviruddhatādātmyapakṣopakṣepārtho 'yaṃ sāmānādikaraṇyena nirdeśa iti bhāva ityarthaḥ /
tameva bhāvaṃ vivṛṇoti-yadyapītyādi /
upacāra iti /
guṇavṛttirityarthaḥ /
tadātmā upacārātmā /
tadvyatirekeṇāpi upacāraṃ vināpi /
bhāvāt dhvanessatvāt /
kutretyata āha-vivakṣitānyapara vācyaprabhedādāviti /
avivakṣitavācya iti /
avivakṣitavācyadhvanāvityarthaḥ /
vakṣyāma iti /
rāmo 'smītyādāviti bhāvaḥ /
vakṣyatīti /
mūlakāra iti śeṣaḥ. vṛttau 'gumavṛttiri'ti bhāktaśabdasya vyākhyānaṃ tatpadena prakṛte vivakṣitānarthānvivṛṇoti--guṇā ityādinā /
upāyaiḥ nimittaiḥ /
yadyapi ca dhvaniśabdasaṃkīrtanena kāvyalakṣaṇavidhāyibhirguṇavṛttiranyo vā na kaścitprakāraḥ prakāśitaḥ, tathāpi amukhyavṛttyā kāvyeṣu vyāvahāraṃ locanam guṇāḥ sāmīpyādayo dharmāstaikṣṇyādayaśca /
tairupāyairvṛttirarthontare yasya, tairupāyervṛttirvā śabdasya yatra sa guṇavṛtti- śabdo 'rtho vā /
gumadvārema vā vartanaṃ guṇavṛttiramukhyo 'bhidāvyāpāraḥ /
etaduktaṃ bhavati--dhvanatīti vā, dhvanyata iti vā, dhvananamiti vā yadi dhvaniḥ, tathāpyupacaritaśabdārthavyāpārātirikto nāsau kaścit /
mukhyārthe hyabhidhaiveti pāriśeṣyādamukhya eva dhvanaḥ, tṛtīyarāśyabhāvāt /
nanu kenaitaduktaṃ dvanirguṇavṛttirityāsaṅkyāha--yadyapi ceti /
anyo veti /
bālapriyā arthāntare tīrādau māṇavakādau ca /
yasya gaṅgādisiṃhādiśabdasya /
yatreti /
tīrādyarthe ityarthaḥ /
guṇadvāreṇā sāmīpyataikṣṇyādidvāreṇa /
vartanamiti vṛttiśabdārthavivaraṇam /
paryavasitamāha--amukhya iti /
amukhya ityanena lakṣaṇāgauṇyardvayorgrahaṇam /
kiṃ tata ityata āha--etadityādi /
upacariteti /
guṇavṛttiśabdapratipādyebhyaḥ śabdārthavyāpārebhyo 'tirikta ityarthaḥ /
asau kaścit dhvanirnāma kaścit /
nanu yadi dhvanyabhāvābhiprāyeṇa dhvanerguṇavṛtyabhedaḥ sādhyate, tarhyabhidhāyā abhedo 'pi sādhyatāmityātrāha-mukhyārtha iti /
evakāreṇa nātra dhvananasya sambhāvanāpīti darśayati /
phalitamāha-itīti /
pāriśeṣyāditi /
śiṣyamāṇe saṃpratyayaḥ pariśeṣaḥ, sa eva pāriśeṣyam, tasmādityarthaḥ /
amukhya eva guṇavṛttireva /
atra hetuḥ-tṛtīyeti /
vācakavācyābhidhārūpaḥ prathamo rāśiḥ, lakṣakalakṣyalakṣaṇārūpo dvitīyaḥ, vyañjakavyaṅgyavyañjānarūpastṛtīyo bhavadabhimataḥ, tasyābhāvādityarthaḥ /
tathā ca dhvanirnāma guṇavṛttireva, amukhyatvāditi phalitam /
nanvityādi /
iti śabdasyobhayatra sambandhaḥ /
iti kenoktaṃ ityāśaṅkyāheti /
'yadyapī'tyādinā śaṅkāṃ kṛtvā 'tatāpī'tyādinā samādhānamāha ityarthaḥ /
vṛttau 'anyo ve'tyātra guṇavṛtternyo mukhya ityarthabhramaḥ syādato vyācaṣṭa-guṇoti /
vāśabdo dṛṣṭāntārthaḥ /
yathā abhāvavādibhirdhvanirguṇālaṅkāraprakāra iti noktaṃ, tathā bhāktavādibhiripi dhvanirguṇavṛttiriti kaṇṭhato noktamityarthaḥ /
darśayatā dhvanimārgau manākspṛṣṭo 'pi na lakṣita iti pariklpyaivamuktam-'bhāktamāhustamanye' iti /
locanam guṇālaṅkāraprakāra iti yāvat /
darśayateti /
bhaṭṭoṭbhaṭavāmanādinā /
bhāmahenoktaṃ--'śabdāśchandobhidānārthāḥ' iti abhidhānasya śabdādbhedaṃ vyākhyātuṃ bhaṭṭodbhaṭo babhāṣe--'śabdānābhidhānamabhidhāvyāpāro mukhyo guṇavṛtiśca' iti /
vāmano 'pi 'sāddaśyāllakṣaṇā vakroktiḥ' iti /
manākspṛṣṭa iti /
taistāvaddhvanidigunmīlitā, yathāliśitapāṭhakaistu bālapriyā darśayate'ti manāk sparśe hetuḥ /
atraikavacanaṃ sāmānyāmiprāyakam /
anena kāvyalakṣaṇavidhāyina eva vivakṣitā ityāśayena pūrayati-bhaṭṭetyādi /
krameṇa tadvacane darśayati-bhāmahenetyādi "itihāsāśrayāḥ kathāḥ /
lokoyuktiḥ kalāśceti mantavyāḥ kāvyahetavaḥ" iti śiṣṭaṃ pādatrayam /
ityuktamityanvayaḥ /
tataḥ kimityata āha-abhidhānasyeti /
atreti śeṣaḥ /
vāmano 'pīti babhāṣe ityānuṣaṅgaḥ /
sādṛśyāditi /
vakroktiḥ tannāmālaṅkāraḥ /
tathā cā'bhidhānam' iti vacanena bhāmaho 'guṇavṛtti'riti vacanena bhaṭṭoṭbhaṭo 'lakṣaṇe'ti vacanena vāmanaśca kāvyeṣu guṇavṛtyā vyavahāraṃ darśitavanta iti phalitārthaḥ /
'dhvanimārgo manāk spṛṣṭo 'pi na lakṣitaḥ 'ityamuṃ bhāgaṃ pūrvaṃpakṣopakṣepānuguṇyena vyācaṣṭe-taistāvadityādi /
sampratipattau tāvacchabdaḥ /
'dhvanimārgo manākspṛṣṭa' ityasya vivaraṇaṃ-dhvanidigunmīliteti /
guṇavṛtteḥ prayojanāvinābhāvātprayojanasya ca vakṣyamāṇavidhayā vyañjanavyāpāraikagocaratvacca guṇavṛtyā vyacavahāraṃ darśayadbhireva bhāmahabhaṭṭodbhaṭādibhiḥ dhvanergamakaṃ pradarśitamityarthaḥ /
tairdhvanimārgasya sparśe 'pi lakṣaṇakaraṇena pṛthak tatsvarūpasyānirūpaṇādguṇavṛttireva dhvaniḥ, na tadatirikta iti taduktimarthasiddhāmupajīvyedaṃ bhāktavādaprasthānaṃ pravṛttamityāha- yathālikhitetyādi /
tu śabdaḥ parantvityarthe . na lakṣita ityāsya vyākhyānam--tatsvarūpaviveko na kṛta iti /
kecitpunarlakṣaṇakaraṇaśālīnabuddhayo dhvanestattvaṃ girāmagocaraṃ sahṛdayahṛdayasaṃvedyameva samākyātavantaḥ /
tenevaṃvidhāsu vimatiṣu sthitāsu sahṛdayamanaḥprītaye locanam svarūpavivekaṃ kartumaśaknuvadbhistatsvarūpaviveko na kṛtaḥ, pratyutopālabhyate, abhagranārikelavat yathāśrutatadgranthodgrahaṇamātreṇeti /
ata evāha--parikalpyaivamuktamiti /
yadyevaṃ na yojyate tadā dhvanimārgaḥ spṛṣṭa iti pūrvapakṣābhidhānaṃ virudhyate /
śālīnabuddhaya iti /
apragalbhamataya ityarthaḥ /
ete ca traya uttarottaraṃ bhavyabuddhayaḥ /
bālapriyā atra hetuḥ-svarūpavivekaṃ kartumasaknuvadbhiriti /
tairityanuṣaṅgaḥ /
aśaktau heturyarthatyādi /
lekhanānatikrameṇa lakṣyabhūtāni dhvanikāvyayāni paṭhitavadbhirityarthaḥ /
yadvā-yathetyupamāyāṃ likhitapāṭhakairivetyarthaḥ /
aviśeṣajñairita yāvat /
na kevalaṃ dhvanisvarūpavivekākaraṇameva, vivecanarhatatsvarūpāpalāpaścetyāha-pratyutetyādi /
upālabhyate pratikṣipyate /
tairityanuṣaṅgaḥ /
dhvaniriti śeṣaḥ /
upālambho 'yaṃ bhāmahādīnāmanumeyo, bhaṭṭoṭabhagranthaṭīkākārādīnāṃ tu pratyakṣaḥ /
abhagnānārikelavaditi /
ṣaṣṭyantādvatiḥ /
udgrahaṇamityanenāsya sambandhaḥ /
upālambhe hetuṃ darśayati-yathāśruteti /
yathāśrutaṃ vicāraṃ vinā yattadgranthānāṃ lakṣyabhūtānāṃ dhniyuktakāvyagranthānāmudgrahaṇaṃ dhāraṇaṃ tanmātreṇetyarthaḥ /
'abhagnanārikelakalpayathāśrute'ti ca pāṭhaḥ /
ata eveti /
uktārthābhiprāyādevetyarthaḥ /
vṛttau 'itī'ti hetau /
'iti parikalpye'tyāderayamarthaḥ--yato bhaṭṭoṭbhaṭādibhirdhvanimārgasparśamātraṃ kṛtaṃ, na tu dhvanisvarūpavivecanaṃ, pratyuta tadupālambhaśca, tato hetorbhaktireva dhvanirna tadatirikta iti tadabhiprāyamuktiparyantaṃ kalpayitvā 'bhāktamāhustamanye' ityuktamiti /
nanu 'dhvanamārga' ityādigranthaḥ kimarthamevaṃ vyākhyātaḥ? dhvanermārgaḥ-mṛgyate 'nviṣyate vicāryate iti mārgaḥ avivakṣitavācyalakṣaṇo bhedaḥ spṛṣṭaḥ jñāta iti kuto na vyākhyāta ityata āha--yadyevamityādi /
virudhyata iti /
dhvanyavāntarabhedasya jñāne sati guṇavṛttireva dhvanirna tadatirikta iti vacanamasaṅgataṃ bhavedityarthaḥ /
yadvā-nanu 'na lakṣita' iti grantho na dṛṣṭa iti yathāśrutārthaparatayā kuto na vyākhyāta ityata āha--yadyevamityādi /
'na lakṣita' iti grantha iti śeṣaḥ /
virudhyata iti /
dhvaneḥ spṛṣṭatvasyāddaṣṭatvasya ca vacanaṃ viruddhaṃ syādityarthaḥ /
vipratipattiprakārāṇāmeṣāmuktau kramo vivakṣita ityāha--eta ityādi /
abhāvavāditrayamekīkṛtya traya ityuktiḥ /
bhavyabuddhayaḥ sadbuddhayaḥ /
bhavyabuddhitvaṃ vivicya darśayati--prācyā ityādi /
pracyāḥ abhāvavādinaḥ /
sarvathā prakāratrayeṇāpi /
tatsvarūpaṃ brūmaḥ /
locanam prācyā hi viparyastā eva sarvathā /
madhyamāstu tadrūpaṃ jānānā api sandahenāpahnuvate /
antyāstvanapahnuvānā api lakṣayituṃ na jānata iti krameṇa viṣaryāsasandehājñānāprādhānyameteṣām /
teneti /
ekaiko 'pyayaṃ vipratipattirūpo vākyārtho nirūpaṇe hetutvaṃ pratipadyata ityekavacanam /
evaṃvidhāsu vimatiṣviti nirdhāraṇe saptamī /
āsu madhye eko 'pi yo vimatiprakārastenaiva hetunātatsvarūpaṃbrūma iti, dhvanisvarūpamabhidheyam, abhidānābhidheyalakṣaṇo bālapriyā viparyastāḥ dehātmavādicārvākā iva viparyayajñānayuktāḥ /
madhyamāḥ bhāktavādinaḥ /
tuśabdaḥ pūrvebhyo viśeṣaṃ dyotayati, tamāha--tadrūpaṃ jānānā apīti /
sammugdhatayā yatkiñjidasti vācyātiriktamiti tadrūpaṃ jānanto 'pītyarthaḥ /
sandahena mukhyaguṇavṛttivyatiriktavyāpārasya astitvanāstitvābhyāṃ sandehena apahnuvate /
'nihnuvata' iti ca pāṭhaḥ /
anapahnuvānā iti /
tadrūpamityanuṣaṅgaḥ /
'anihnuvānā' iti ca pāṭhaḥ /
lakṣayitumiti /
dhvanimiti śeṣaḥ /
phalitamāha--itīti /
viparyāsasyā dhvanisvarūpajijñāsāṃ prati pratibandhakatvaṃ, sandehasya tvanukūlatvalamatastadvatoḥ pūrvāpekṣayottarasyotkarṣaḥ /
antyasya tu lakṣaṇakaraṇamātraviṣayakājñānam /
tasya sukhocchedyatvādubhayāpekṣayāpyutkarṣa iti bhāvaḥ /
ekaiko 'pīti /
kimuta traya ityapiśabdārthaḥ /
ityekavacanamiti /
'tene'tyatra tatpadena pūrvavākyatrayārthāḥ parāmṛśyante /
tṛtīyayā teṣāṃ dhvanisvarūpavacane hetutvamucyate /
ekavacanena tu teṣāṃ pratyekaṃ hetutvamastīti bodhyata iti bhāvaḥ /
uktarthānuguṇaṃ vṛttiṃ vivṛṇāti-evamityādi /
nirdhāraṇe saptamīti /
na tu bhāvalakṣaṇe saptamīti bhāvaḥ /
nirdhāraṇaṃ prakaṭayannāha-āsvityādi /
vṛttau 'tene'tyasya vyākhyānaṃ 'evam' ityādi 'sthitāsvi'tyantam /
tatra ekenāpīti pūraṇīyamityāśayenāha-eko 'pītyādi /
'tasyābhāvaṃ jagaduḥ' 'tena tatsvarūpaṃ brūmaḥ 'bhāktamāhuḥ' tasyahi dhvaneḥ svarūpaṃ sakalasatkavikāvyopaniṣadbhūtamatiramaṇīyamaṇīyasībhirapi cirantanakāvyalakṣaṇavidhāyināṃ buddhibhiranunmīlitapūrvam, locanam dhvaniśāstrayorvaktṛśrotrorvyutpādyavyutpādakabhāvaḥ sambandhaḥ, vimitinivṛttyā tatsvarūpajñānaṃ prayojanam, śāstraprayojanayoḥ sādhyasādhanabhāvassambandha ityuktam /
atha śrotṛgataprayojanaprayojanapratipādakaṃ 'sahṛdayamanaḥprītaye' iti bhāgaṃ vyākhyātumāha-tasya hīti /
vimatipadapatitasyetyarthaḥ /
dhvaneḥ svarūpaṃ lakṣayatāṃ sambandhini bālapriyā 'tena brūmaḥ' 'kecidūcuḥ' tena brūmaḥ' iti pṛthak pṛtak yojanā labhyata iti bhāvaḥ /
avatārikoktarītyā 'tena tatsvarūpaṃ brūma' ityanena pradarśitamabhidheyādikaṃ śrotṛpravṛttyaṅgaṃ prasaṅgāddarśayati-dhvanisvarūpamityādi /
abhidhānābhidheyalakṣaṇa iti /
abhidhāyakābhidheyabhāvasvarūpa ityārthaḥ /
atra vyutkramema nirdeśaḥ /
evamuparyapi bodhyam /
pratipādyapratipādakabhāva it yāvat /
sambandha ityanenānvayaḥ /
vyutpādyeti /
vyutpādakavyutpādyabhāva ityarthaḥ /
vimatinivṛttyeti /
dhvanisvarūpaviṣayakavimatinivṛttyā sahitamityarthaḥ /
vipratipattyupanyāsapūrvakaṃ 'tena brūma' ityuktyā vimatinivṛtteḥ prayojanatvaṃ labhyata iti bhāvaḥ /
prayojanamiti /
tatsvarūpavacanasya prayojanamityarthaḥ /
sādhyeti /
sādhanasādyabāva ityarthaḥ /
ityuktamiti /
tena 'tatsvarūpaṃ brūma' ityanenoktārthāḥ pradarśitā ityārthaḥ /
athetyādi /
otṛgateti /
śrotṛgataṃ prayojanaṃ pūrvektaṃ vimatinivṛttyā saha dhvanisvarūpajñānaṃ. tasya yatprayojanaṃ prītirūpaṃ tatpratipādakamityarthaḥ /
'lakṣayatā'mityādibhāgasyaiva 'sahṛdaye'tyādyaṃśavyākhyārūpatvādavaśiṣṭasya taccheṣatvācca vyākhyātumāhe tyuktaṃ, na tu vyācaṣṭa iti /
tacchabdasya prakaraṇasiddhamarthamāha-vimatīti /
vyavahitatvenānvayaṃ darśayan vyācaṣṭe-dhvanerityādi /
vṛttau 'ānanda' iti prītipadārthakathanam /
locanam manasi ānando nirvṛtyātmā camatkārāparaparyāyaḥ, pratiṣṭāṃ parairviparyāsādyupahatairanunmūlyamānatvena sthemānaṃ, labhatāmiti prayojanaṃ sampādayituṃ tatsvarūpaṃ prakāśyata iti bālapriyā tenātra vivakṣitamāha--nirvṛttyātmeti /
nanu hetvantaraprāpitāpratiṣṭatva eva 'pratiṣṭāṃ labhatām' ityukteḥ prasaktirityata āha-parairityādi /
paraiḥ abhāvavādyādibhiḥ /
viparyāsādītyādipadena sandehalakṣaṇakaraṇājñānayoḥ saṅgrahaḥ /
anunmalyamānatvena anucchidyamānatvena /
yathā parairucchidyamāno na bhavati tathetyarthaḥ /
pratiṣṭāpadavivaraṇam--sthemānamiti /
sthiratayā vartamānamityarthaḥ /
'labhatāmitī'ti vṛttisthenetipadena gamyamānamarthamāga--iti prayojanaṃ sampādayitumiti /
kārikāyāṃ 'prītaye' ityatraprītiṃ sampādayitumityarthe 'kriyārthe' tyādisūtreṇa caturthīti bhāvaḥ /
'dhvaneḥ svarūpa'mityasya 'lakṣayatā'mityetatkarmatayā, 'prakāśyata' ityatra prathamāntatayā tadanuṣaṅgaṃ darśayannāha--tatsvarūpamiti /
saṅgatiriti /
sambandha ityarthaḥ /
atra 'tena tattvarūpaṃ brūma' ityuktyā vimitinivṛttestatsvarūpavacanaprayojanatvaṃ yadyapi labhyate, tathāpi tasyāḥ na mukhyaprayojanatvam, kintu prītereva /
sā tu prīteraṅgamityetatpara'stene'tyādicaturthapāda locanam saṅgatiḥ /
prayojanaṃ ca nāma tatsampādakavastuprayoktṛtāpārāṇatayaiva tathā bhavatītyāśayena 'prītaye tatsvarūpaṃ brūma' ityekavākyatayā vyākhyeyam /
tatsvarūpaśabdaṃ vyācakṣāṇaḥ saṃkṣepeṇa tāvatpūrvodīritavikalpapañcakoddharaṇaṃ sūcayati-sakaletyādinā /
sakalaśabdena satkaviśabdena ca prakāralese kasmiṃściditi nirākaroti /
atiramaṇīyamiti bhāktādvyatirekamāha /
na hi 'siṃho baṭuḥ' 'gaṅgāyāṃ ghoṣaḥ' ityatra ramyatā kācit /
upaniṣadbhūtaśabdena tu apūrvasamākhyāmātrakaraṇa ityādi nirākṛtam /
aṇīyasībhirityādinā guṇālaṅkārānantarbhūtatvaṃ sūcayati /
atha cetyādinā 'tatsamayāntaḥpātina' bālapriyā ityamumartha prayojanapadārthanirvacanapūrvakaṃ pradarśayati-prayojanañcetyādi /
taditi /
tasya prayojanasya sampādakaṃ yadvastu tasya, tatpratīti yāvat /
yā prayoktṛtā prayojakatā, sā prāṇo yasya tadbhāvenaiva tatprerakatvasvabhāvaśālitayaiveti yāvat /
tathā prayojanam /
bhavatīti /
'bhātī'ti ca pāṭhaḥ /
nāmeti prasiddhau /
anena prayuṅkte prerayatīti prayojanapadavyutpattirdarśitā /
ityāśayeneti /
atra vimatinivṛtteḥ na dhvanisvarūpavacanaprayojakatā, tajjñānavattasyāḥ svayamapuruṣārthatvāt /
kintu prītereveti saiva tasya mukhyaṃ prayojanam /
vimatinivṛttistu tadaṅgamevetyabhiprāyeṇetyarthaḥ /
ityekavakyatayeti /
ityevaṃvidhaviśiṣṭaikārthapratipādakatayetyarthaḥ /
vyākhyeyamiti /
vyākhyātavyamityarthaḥ /
atastathā tanmūlaṃ vṛttikṛtā vyākhyātamiti vimatinivṛtterapi mukhyaprayojanatvasambhave 'tena tatsvarūpaṃ brūmaḥ' 'sahṛdayamanaḥprītaye tatatsvarūpaṃ mūḥ' iti ca vyākhyeyatayā vākyabhedaḥ syāditi ca bhāvaḥ /
yadvā-vyākhyeyamityatra vyākhyā iyamiti chedaḥ /
iyaṃ vyākhyā vṛttikṛto vyākhyā /
ityekavākyatayā ityasya yā ekavākyatā tatpradarśiketyarthaḥ //
'sakale'tyādidhvanisvarūpaviśeṣaṇaprayojana.ṃ darśayati--tatsvarūpaśabdamityādinā /
saṃkṣepeṇeti /
uttaratra vistareṇa kariṣyati /
saṃkṣepeṇa vistareṇa ca pratikṣepam /
iti nirākarotīti /
yataḥ sakalaśabdena nikhilaviṣayavyāptatvaṃ satkaviśabdena pramāṇasiddhatvātprādhānyaṃ coktaṃ, tasmādakhilakāvyaviṣayavyāptyamāvakṛtamaprādhānyakṛtaṃ vā prakāraleśatvaṃ nirākṛtamityartha /
vyatirekaṃ vailakṣaṇyam /
nahīti /
parākramātiśayādivyaṅgyasadbhāve 'pi tayorvākyayorguṇālaṅkāropaskṛtaśabdārthatmakakāvyatvābhāvānnātyantaramaṇīyatetyarthaḥ /
upaniṣadbhūteti /
kāvyatattvānabhijñairdurjñeyatvādatirahasyabhūtetyarthaḥ /
anena sarvotkṛṣṭatvapradarśanātsamākhyāmātratvasya nirāsaḥ sūcita ityaha--upaniṣadityādi /
sūcayatīti /
vṛttau 'aṇīyasībhirapī'ti /
sūkṣmatarābhiratiniśitābhirapītyarthaḥ /
tāddaśībhirbuddhibhiraprakāśitapūrvasya kathaṃ sthūlabuddhisaṃvedyaguṇādyantarbhūtatvamiti bhāvaḥ /
atha ca rāmāyaṇamahābhārataprabhṛtini lakṣye sarvatra prasiddhavyavahāraṃ lakṣayatāṃ sahṛdayānāmānando manasi labhatāṃ pratiṣṭhāmiti prakāśyate // DhvA_1.1 //

locanam ityādinā yassāmayikatvaṃ śaṅkitaṃ tanniravakāśīkaroti /
rāmāyaṇamahābhārataśabdenādikaveḥ prabhṛti sarvaireva sūribhirasyādaraḥ kṛta iti darśayati /
lakṣayatāmityanena vācāṃ sthitamaviṣaya iti parāsyati /
lakṣyate 'neneti lakṣo lakṣaṇam /
lakṣema virūpayanti lakṣayanti, teṣāṃ lakṣaṇadvāreṇa nirūpayatāmitayarthaḥ /
sahṛdayānāmiti /
yeṣāṃ kāvyānuśīlanābhyāsavaśādviśadībhūte manomukure varṇanīyatanmayībhavanayogyatā te svahṛdayasaṃvādabhājaḥ bālapriyā anenādyābhāvavādo nirākṛtaḥ /
iti parāsyatīti /
'tatsvarūpaṃ brūma' ityasya lakṣaṇapradarśanena dhvanisvarūpaṃ prakāśayāma iti svalvarthaḥ //
tataśceha pradarśitalakṣaṇadvārā sahṛdayānāṃ dhvanernirūpaṇaṃ bhavati /
evaṃ coktanirāsaḥ sidhyatīti bhāvaḥ /
nirvacanapūrvakamuktabhūpapādayati-lakṣyata ityādi /
iti lakṣo lakṣaṇamiti /
lakṣaśabdaḥ karaṇaghañanta iti bhāvaḥ /
lakṣeṇeti /
lakṣaśabdāt "prātipadikāddhātvartha' ityanena nirūpaṇārthe ṇijiti bhāvaḥ /
aprasiddhārthakatvātsahṛdayapadaṃ vyācaṣṭe-yeṣāmityādi /
kāvyānāmunuśīlanaṃ śabdapāṭho 'rthānusandhānaṃ ca /
tasya abhyāsaḥ paunaḥpunyaṃ tadvaśāt /
viśādīti /
viśadībhāvo rasāveśainmukhyam /
manasau mukurarūpaṇena svato vaiśadye 'pi saṃskāravaśādatirekaḥ prakāśyate /
varṇanīyeti /
varṇanīyaṃ nāyakādivibhāvādi /
tanmayībhavanasya tattādātmyāpattirūpasya yogyatā sāmarthyamityarathaḥ /
'te sahṛdayā' iti sambandhaḥ /
ucyanta iti śeṣaḥ /
anena rūḍhirdarsitā /
yogamapyāha-sveti /
svahṛdayameva saṃvādaḥ saṃvādakapramāṇaṃ, tadbhājaḥ vimalatareṇa hṛdayena sahavartanta ityavayavārthaḥ /
yadvā-svasmin kavihṛdayaṃ saṃvādakatvena bhajantīti tathā /
asman pakṣe samānaṃ hṛdayaṃ yeṣāmiti bahuvrīhiriti bhāvaḥ /
locanam sahṛdayāḥ /
yathoktam-- yo 'rtho hṛdayasaṃvādī tasya bhāvo rasodbhavaḥ /
śarīraṃ vyāpyate tena śuṣkaṃ kāṣṭamivāgrinā //
iti //
ānanda iti /
rasacarvaṇātmanaḥ prādhānyaṃ darsayan rasadhvanereva sarvatra mukhyabhūtamātmatvamiti darśayati /
tena yaduktam--- dhanirnāmāparo yo 'pi vyāpāro vyañjanātmakaḥ /
tasya siddhe 'pi bhede syātkarvye 'śatevaṃ na rūpatā //
it.i padapahastitaṃ bhavati /
tathā hyabhidhābhāvanārasacarvaṇātmake 'pi tryaṃśe kāvye rasacarvaṇā tāvajjīvitabhūteti bhavato 'pyavivādo 'sti /
yathoktaṃ tvayaiva-- kāvye rasayitā sarvo na boddhā na niyogabhākt /
iti /
bālapriyā uktārthe pramāṇamāha-yathoktamiti /
yo 'rtha iti /
yaḥ hṛdayasaṃvādī svahṛdayena tanmayībhavanalakṣaṇasaṃvādaśīlaḥ, tadviṣayaḥ sahṛdayaślādhyo vibhāvādilakṣaṇo 'rthaḥ /
tasya bhāvaḥ /
bhāvanā nirantaracarvaṇā /
rasodbhavaḥ carvaṇāprāṇasya rakasyābhivyaktihetuḥ /
śarīramityādi /
tenārthena hṛdayavyāptipūrvakaṃ sahṛdayaśarīramapi vyāpyate /
ata eva pulakādyāvirbhāvaḥ /
śuṣkaṃ kāṣṭaṃ na śilādi /
anena dṛṣṭāntena dārṣṭāntike ratyādivāsanāsatvamapyāsūtritam /
śuṣkamityanena kāvyānuśīlanakṛtamanovaiśadyañca /
ānandapadopādānaphalamāha-rasetyādi /
rasacarvaṇaivātmā svarūpaṃ yasya sa ānandaḥ tasya /
prādhānyaṃ vastvalaṅkāradhvanibhyāṃ pradhānyam /
darsayatīti /
vastvalaṅkāraraseṣu rasadhvanereva prādhānyamitarayostu tatparyavasāyitayā gaiṃṇamiti darśayitumetaduktamityarthaḥ /
etatparadarśanena parapakṣo 'pi nirākṛta ityāha-tenetyādi /
tena rasadhvanermukhyatvapradarśanena /
yaduktamiti /
bhaṭṭanāyakeneti śeṣaḥ /
tadapahastitaṃ nirākṛtamiti sambandhaḥ /
dhvaniriti /
nāmetyanena pārokṣyaṃ darśayan svānabhimatatvaṃ sūcayati /
aparaḥ abhidhābhāvanābhyāṃ bhinnaḥ /
yo 'pīti /
ayuktasyāṅgīkāradyetako 'piśabdaḥ /
tasyeti /
tasya abhidhābhāvanābhyāṃ bhede siddhe 'pi /
vastuto nirūpyamāṇe bhedo na sidhyatīti bhāvaḥ /
syāditi /
tasya kāvye aṃśatvaṃ syāt rūpatā ātmatvarūpamaṃśitvam /
na syādityarthaḥ /
dhvaniḥ kāvyāṃśabhūtaḥ śabdavāyāpāratvādabhidhāvaditi prayogaḥ /
rasadhvanerātmatvapradarśanamātrema kaścametadapahasti tamityata upapādayati-tathāhītyādi /
abhidhā mukhyā amukhyā ca /
bhāvanā bhāvakatvam /
rasacarvaṇā bhogakṛtvam /
etadupari vakṣyate /
tryaṃśe 'pītyanvayaḥ /
tvayeti bhaṭṭanāyakenetyarthaḥ /
kāvya iti /
rasayitā rasacarvaṇāśīlaḥ /
sarvaḥ kāvye adhikārīti śeṣaḥ /
na boddhā itihāsādāviva boddhā sarvo na, tathā na niyogabhāk vedādāviva niyojyaḥ locanam tadvastvalaṅkāradhvanyabhiprāyeṇāṃśamātratvamiti siddhasādhanam /
rasadhvanyabhiprāyeṇa tu svābhyupagamaprasiddhisaṃvedanaviruddhamiti /
tatra kavestāvatkīrtyāpi prītireva sampādyā /
yadāha-'kīrti svargaphalāmāhuḥ' ityādi /
śrotṝṇāṃ ca vyutpattiprītī yadyapi staḥ,yathoktam-- dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
karoti kīrti prītiṃ ca sādhukāvyaniṣevaṇam //
it.i //
tathāpi tatra prītireva pradhānam /
anyathā prabhusaṃmitebhyo vedādibhyo mittrasaṃmitebhyaścetihāsādibhyo vyutpattihetubhya- ko 'sya kāvyarūpasya vyutpattihetorjāyāsaṃmititvalakṣaṇo bālapriyā sarvaḥ na adhikārīti śeṣaḥ /
kintu rasayitaivetyarthaḥ /
anena rasacarvaṇāyā adhikārasampādakatvavacanena tasyāḥ prādhānyema jīvitatvamuktameveti bhāvaḥ /
kecittu kāvyesarvaḥ sarvo vyāpāraḥ /
rasayitā kānteva rasacarvaṇāhṛt /
na boddhā bandhuriva na bodhayitā /
na niyogabhāk prabhuriva na niyogakartetyartha iti vyācakṣate /
taditi /
tasmādityarthaḥ /
yadvā-tvaduktamityarthaḥ /
aṃśamātratvamityetadvastvalaṅkāradhvanyabhiprāyeṇa cettadā siddhasādhanam /
rasadhvanerevāṃśitvenetaradhvanyoraṃśatvasya dhvanivādinaḥ siddhasya sādhanamityarthaḥ /
raseti /
aṃśamātratvamitītyanuṣajyate /
svābhyupagameti /
svasiddhāntalakṣyaprasiddhisahṛdayānubhavairviruddhamityarthaḥ /
nanu kīrtyādiphalāntarāṇāmapi sattvāt 'sahṛdayamanaḥprītaye' ityasyopalakṣaṇatvamabhyupetya tānyapi kuto noktānītyatrāha--tetretyādi /
tatra iti prādhānyenānanda evokta iti sambandhaḥ /
tatra kāvye /
svargeti /
svargaḥ niratiśayānandaḥ phalaṃ yasyāstām /
śaṅkate-śrotṝṇāmiti /
vyutpattim /
kāvyaniṣevaṇamiti 'nibandhanam' iti ca pāṭhaḥ /
samādhattetathāpi tatreti /
tatra vyutpattiprītyormadhye /
pradhānaṃ pradhānaphalam /
vipakṣe bādhakapradarśananenoktaṃ draḍhayati--anyathetyādi /
anyathā prītirūpradhānaphalakatvābhāve /
asya kāvyarūpasya vedādibhyaḥ itihāsādibhyaśca ko viśeṣaḥ? vyutpattihetutvasya samānatvena viśeṣo va syādityarthaḥ /
vyutpattihetutvaṃ triṣvapi sādhāraṇamiti darśayitumubhayatroktiḥ /
locanam veśeṣaḥ iti prādhānyenānanda evoktaḥ /
caturvargavyutpatterapi cānanda eva pāryantikaṃ mukhyaṃ phalam /
ānanda iti ca granthṛto nāma /
tena sa ānandavardhanācārya etacchāstradvārema sahṛdayahṛdayeṣu pratiṣṭāṃ devatāyatanādivadanaśvarīṃ sthitiṃ gacchatviti bhāvaḥ /
yathoktam- upeyuṣāmapi divaṃ sannibandhavidhāyināma /
āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ //
it.i //
yathā manasi pratiṣṭā evaṃvidhamasya manaḥ, sahṛdayacakravartī khatvayaṃ granthakṛditi yāvat /
yathā--'yuddhe pratiṣṭā paramārjunasya' iti /
svanāmaprakajīkaraṇaṃ śrotṝṇāṃ pravṛttyaṅgameva bālapriyā vadādiprabhṛtīnāṃ prabhvadisammitatvaṃ kāvyapradīpādau vivṛtam /
ukta iti /
kārikāyāṃ phalatvenokta ityarthaḥ /
bhāmahavanacanaṃ tu dharmādivyutpatteḥ kīrteścāṅgatayā phalatvābhiprāyakaṃ, na tu mukhyatayetyāha-caturvargeti /
caturvargavyutpatterapi ca pāryantikaṃ phalamānanda eveti sambandhaḥ /
api cetyanena kīrteḥ samuccayaḥ /
'sahṛdayānāmānanda' ityadigranthamanyathāpi vyācaṣṭe-ānanda iti /
'nāma ce'ti sambandhaḥ /
yathā bhīmasenādeḥ bhīmādināma, tatheti bhāvaḥ /
teneti /
nāmatvena hetunetyarthaḥ /
iti bhāva ityanenāsya sambandhaḥ /
saḥ mūlagranthakāraḥ /
etacchāstraṃ dhvanigranthaḥ /
hitaśāsanarūpatvādetasya śāstratvam /
pratiṣṭāśabdo hi devatānāṃ tatsamucitāyatane sthitau prasiddha ityato devatetyādiddaṣṭāntakathanam /
devatāyatanādivat devaḥ devatāyatanādiṣviva /
ādipadena bhaktajanahṛdayaparigrahaḥ /
'pratiṣṭāṃ labhatā'mityasya vivaraṇam-anaśvarīṃ sthitiṃ gacchatviti /
śāstradvāreṇa vartanaṃ nāma śāstrasyaiva vartanamityabhiprāyeṇa bhāmahavacanaṃ saṃvādayati-yathoktamiti /
anaśvarīṃ sthitiṃ gacchatviti prārthitā sthitiravaśyaṃbhāvinītyabhiprāyeṇāha-yatheti /
yathā manasi sahṛdayamanasi pratiṣṭā bhavati, evaṃvidhaṃ tathāvidham /
asya ācāryasya manaḥ vaiduṣyametacchāstraṃ vā /
uktamupapādayati-sahṛdayeti /
khalviti prasiddhau /
yāvadityavadhāraṇe /
prārthite 'sminnarthe na saṃśaya ityarthaḥ /
anena granthakṛto 'pi kīrtidvārā prītirūpaṃ phalaṃ bhavatīti darśatam /
pratiṣṭāśabdasyoktārthakatve prayogaṃ saṃvādayati--yatheti /
pratiṣṭā bahumānātmikā sthitiḥ /
tatra dhvanereva lakṣayitumārabdhasya bhūmikāṃ racayitumidamucyate--



_________________________________________________________


yo 'rthaḥ sahṛdaya-ślāghyaḥ kāvyātmeti vyavasthitaḥ /

(DhvK_1.2a)


__________


yo 'rthaḥ sahṛdayaślādhyaḥ kāvyātmeti vyavasthitaḥ /

locanam sambhāvanāpratyayotpādanamukheneti granthānte vakṣyāmaḥ /
evaṃ granthakṛtaḥ kaveḥ śrotuśca mukhyaṃ prayojanamuktam // 1 //
nanu 'dhvanisvarūpaṃ brūma' iti pratijñāya vācyapratīyamānākhyau dvau bhedāvarthasyeti vācyābhidhāne kā saṅgatiḥ kārakāyā ityāśaṅkya saṅgatiṃ kartumavataraṇikāṃ karoti--tatreti /
evaṃvidhe 'bhidheye prayojane ca sthita ityarthaḥ /
bhūmiriva bhūmikā /
yathā apūrvanirmāṇe cikīrṣite pūrvaṃ bhūmirviracyate, tathā dhvanisvarūpe pratīyamānākhye nirūpayitavye nirvivādasiddhavācyābhidhānaṃ bhūmiḥ /
tatpṛṣṭe 'dhikapratīyamānāṃśolliṅganāt /
vācyena bālapriyā kimarthamevaṃ svanāmaprakaṭīkaraṇatvena vyākhyānamityata āha--sveti /
pravṛttyaṅgameveti /
na khyātyādilābhāyetyevakārārthaḥ /
sambhāvanāpratyayotpādanamukheneti /
sambhāvanā bahumānaḥ, pratyayaḥ taddheturāptatvabuddhiḥ, tadubhayotpādanadvāreṇetyarthaḥ /
kimetat granthakārābhipretamityatrāha-itīti /
granthānte vakṣyāmaḥ "ānandavardhana iti prathitābhidhāna" ityasya vyākhyāvasare prakāśayiṣyāmaḥ /
upasaṃharati--evamiti /
granthakṛtaḥ dhvanigranthakṛtaḥ /
mukhyaṃ prayojanaṃ prītirūpam /
mukhyam' ityanena dhanādīnyavāntaraprayojanāni darśatānītyalam // 1 //
'tatra dhvanereva lakṣayitum' ityādigranthamavatārayati-ninvityādi /
vācyābhidhāne kā saṅgatiriti /
aprakṛtatvāttabhidhānamasaṅgatamityarthaḥ /
'tatre'ti bhāvalakṣaṇasaptamīdvivacanāntāttral /
tatpadenābhidheyaprayojanayoḥ pūrvoktayoḥ parāmarśaḥ /
sthitayoriti śeṣaścetyāśayena vyācaṣṭe-evaṃbhūta ityādi /
'evaṃvidha' iti ca pāṭhaḥ /
dhvanisvarūpe prītirūpe ceti tadarthaḥ /
yadvā-abhidheyamātraviśeṣaṇamidam /
vimatipadapatita iti tadarthaḥ /
bhūmiriva bhūmiketi /
avataraṇamivāvataraṇikā, pīṭhamiva pīṭhikā /
imāni padāni "ivepratikṛtāvi"ti kanpratyayāntāni /
yathāpūrveti /
apūrvaṃ yannirmīyata iti apūrvanirmāṇaṃ prāsādādi tasmin /
nirvivādasiddheti /
dhvanivādināṃ tatpratikṣepakāṇāṃ ca sampratipannetyarthaḥ /
bhūmiḥ adhiṣṭānaṃ upāya iti yāvat /
vācyasya bhūmitve tadabhidhānasyāpi bhūmitvam, vācyapratīyamānārthayoradhiṣṭānādhiṣṭeyabhāvena pratīteḥ /
pratīyamānārthepayogitayā iha vācyārthābhidhānaṃ saṅgatameveti bhāvaḥ /
kathaṃ tasya bhūmisāddaśyamityata āha--taditi /
tasya vācyasya pṛṣṭe paścāt /
vācyapratītyuttarakāla iti yāvat /
adhikasyadha

_________________________________________________________


vācya-pratīyamānākhyau tasya bhedāv ubhau smṛtau // DhvK_1.2 //


__________

vācyapratīyamānākhyau tasya bhedāvubhau smṛtau // 2 //

locanam samaśīrṣikayā gaṇanaṃ tasyāpyanapahnavanīyatvaṃ pratipādayitum /
smṛtāvityanena 'yaḥ samāmnātapūrva' iti draḍhayati /
'śabdarthaśarīraṃ kāvyam' iti yaduktaṃ, tatra śarīragrahamādeva kenacidātmanā tadanuprāṇakena bhāvyameva /
tatra śabdastāvaccharīrabhāga eva sanniviśate sarvajanasaṃvedyadharmatvātsthūlakṛsādivat /
arthaḥ punaḥ sakalajanasaṃvedyo na bhavati /
na bālapriyā vācyavyatiriktasya /
pratīyamānasya vyaṅgyasya /
alliṅganādullekhanāt /
'tatpṛṣṭotthite'ti paṭhitvā, tatpṛṣṭe pakṣabhūte tasminnutthitatayā vyatiriktatayā pratīyamānāṃśasya ulliṅganādanumānāditi kecit /
samaśīrṣikayā samapradhānatayā /
gaṇanaṃ 'vācyapratīyamānākyāvi'ti nirdeśaḥ /
tasyāpi pratīyamānasyāpi /
apirdṛṣṭāntārthaḥ /
anena pratīyamānamasti arthāṃśatvāt, vācyavaditi pramāṇamari sūcitamityuktam, pramāṇoktyaivāna pahnavanīyatvasiddheḥ /
sthitāviti vaktavye 'smutā'vityukteḥ phalaṃ vyācaṣṭe-smṛtāvitītyādi /
yadbudhaiḥ samāmnātaṃ tat smṛtirūpaṃ ca, yathā manvādibhirdharmādisamāmnānaṃ tacca pramāṇāntaramūlaṃ, tadvadidamapīti draḍhayituṃ smṛtāvityuktamiti bhāvaḥ /
'yo 'rthaḥ sahṛdayaślādhyaḥ kāvyātmeti vyavasthita' ityanena kārikāpūrvārdhenoktaṃ sahṛdayaślādhyatvaviśiṣṭārthasya kāvyātmatvaṃ sopapattikaṃ darsayan vṛttyanusārema tadardhaṃ vivṛṇoti--śabdatyādinā /
śabdārthāveva śarīraṃ yasya tat /
uktamiti /
pūrvapakṣavādibhiruktamityartha /
tatra śarīragrahaṇādeva śabdārthayoḥ kāvyaśarīratvakhīkārādeva /
yadvā--tatra tasminnukte sati /
śarīreti /
kāvyasya śarīrakhīkārādevetyarthaḥ /
evakāreṇa pramāṇāntarānapekṣtvaṃ sūcitam /
kenacit śabdārthayoranyatareṇa /
kimarthamiti cedāha--taditi /
tat kāvyamanuprāṇayati jīvayati sahṛdayāhlādakaṃ karotīti tadanuprāṇavaṃ, tena /
bhāvyamevetyevakāreṇānyathāśarīrābhāsatvaprasaktiṃ darśayati /
vimataṃ śarīramātmavat, śarīratvādasmadādśarīravaditi prayogaḥ /
tatretyādi /
tatra ātmāvaśyaṃbhāvitve sati /
yadvā-śabdārthayormadhye śarīrabhāga evetyevakāreṇa ātmakojiniveśe yogyatā nirasyate /
sarvoti /
sarvajanasaṃvedyā dharmāḥ tīvratvamandatvādayo madhuratvaparuṣatvādayo vā yasya tattvāt /
ddaṣṭānte tu sthūlatvādayo dharmāḥ tīvratvamandatvādayo madhuratvaparuṣatvādayo vā yasya tattvāt /
ddaṣṭānte tu sthūlatvādayo dharmāḥ /
yadvā--saṃvedyaśabdo bhāvavacanaḥ sarvajanasaṃvedyatvarūpadharmakatvādityarthaḥ /
vimataśśabdo nātmā, sarvajanasaṃvedyadharmatvāt, sthūlādiśarīravaditi prayogaḥ /
sarvetyādinā bāhyendriyagrāhyatvarūpo heturdarśita iti kecit /
tarhyarthasyātmatvamastvata āha-arthaḥ punarityādi /
punaśśabdo 'rthasyātmatvayogyatārūpaviśeṣadyotakaḥ /
sakaleti /
kāvyārthasya sahṛdayaikavedyatvāttaditaravākyārthasya vyutpannajanamātravedyatvāccārthatvāvacchinnassarvajanavedyo na bhavatītyarthaḥ /
locanam hyarthamātreṇa kāvyavyapadeśaḥ, laukikavaidikavākyeṣu tadabhāvāt /
tadāha-sahṛdayaślādhya iti /
sa eka evārtho dviśākhatayā vivekibhirvibhāgabuddhyā vibhajyate /
tathāhi-tulye 'rtharūpatve kimiti kasmaicideva sahṛdayāḥ ślāghante /
tadbhavitavyaṃ tatra kenacidviśeṣeṇa /
yo viśeṣaḥ, sa pratīyamānabhāgo vivekibhirviśeṣahetutvādātmeti vyavasthāpyate /
bālapriyā anena śabdasyānātmatvasādhakaṃ yaduktaṃ, tadatra nāstīti darśitam /
tarhi kimarthasāmānyasya kāvyātmatvam? netyāha--na hītyādi /
arthamātreṇa vyutpannajanavedyena kṛtsnenārthena vyavahāraṃ prati vyavahartavyasya hetutvābhiprāyeṇa, hetau tṛtīyā /
kāvyavyapadeśaḥ kāvyavyavahāraḥ /
vākyeṣviti /
vākyaviṣayaka ityarthaḥ /
tadabhāvāt kāvyavyapadeśābhāvāt /
anyathā tadvākyeṣvapi kāvyavyapadeśaḥ syāditi bhāvaḥ /
tadāhetyādi /
śabdasya kāvyetaravākyārthasya ca kāvyātmatvābhāvāttahyāvṛtyarthaṃ 'arthassahṛdayaślādhya' ityāhetyarthaḥ /
atha sahṛdayaślādhyatvarūpaviśeṣaṇagamyārthapradarśanena kāvyārthasyātmatvamupapādayannuttarārdhasya bhāvaṃ vivṛṇoti--sa eka ityādi /
eka eva ekatvenaiva bhāsamānaḥ /
saḥ arthaḥ sahṛdayaślādhyo 'rthaḥ /
dviśākhatayā dvyaṃśatvena /
vivekibhiḥ vivecanaśīlaiḥ /
vibhāgabuddhyā viruddhāvanyonyavyāvṛttadharmāṇau bhāgāvaṃśāvasyeti vibhāgaḥ, tadbuddhyā hetunā /
uktamupapādayati---tathāhītyādi /
tulye 'rtharūpatva iti /
kāvyārthasya laukikādyarthasya cārtharūpatve tulye satītyarthaḥ /
dvayorarthayorarathatvena sāmye 'pīti yāvat /
kimiti /
kasmāt kāraṇāt /
asmadvivakṣitānnānyasmāditi bhāvaḥ /
kasmaicideva kāvyārthāyaiva /
tat tasmāt /
tatra kāvyārthe /
viśeṣeṇa ślāghāhetubhūtena viśeṣeṇa /
atiśayādhāyako dharmo viśeṣaḥ /
kāvyārtho viśeṣavān, sahṛdayaślādhyatvāt, yannaivaṃ tannaivam, yathā laukikādivākyārtha iti prayogaḥ /
ya ityādi /
viśeṣaḥ viśeṣādhāyakaḥ /
sa pratīyamānabhāga iti /
ityucyata iti śeṣaḥ /
anenānyo bhāgo vācya iti darśitam /
vivekibhirityādi /
sa ityanuṣajyate /
yathā hyātmā svasānnidhyaviśeṣamātreṇa jaḍātmakaghaṭādivilakṣaṇatayā saśiraskadehapiṇḍe svacaitanyāropaṇamukhenātmabhāvapratītihetuḥ, ata eva tacchlādhyatāsampādakaśca, tathā pratīyamānabhāgo 'pi itaravākyārthāpekṣayā sahṛdayaślāghālakṣaṇaṃ kamapyatiśayaṃ kāvyārthaṃ sampādayatīti tasya viśeṣahetutvarūpātmaguṇayogādātmatvaṃ kāvyasya hi lalitocitasanniveśacāruṇaḥ śarīrasyevātmā sārarūpatayā locanam vācyasaṃvalanāvimohitahṛdayaistu tatpṛthagbhāve vipratipadyate, cārvākairivātmapṛthagbhāve /
ata eva artha ityekatayopakrasya sahṛdayaślādhya iti viśeṣaṇadvārā hetumabhidhāyāpoddhāraddaśā tasya dvau bhedāvaṃśāvityuktam, na tu dvāvapyātmānau kāvyasyeti /
kārikābhāgagataṃ kāvyaśabdaṃ vyākartumāha---kāvyasya hīti /
lalitaśabdena guṇālaṅkārānugrahamāha /
acitaśabdena rasaviṣayamevaucityaṃ bhavatīti darśayan rasadhvanerjīvitatvaṃ sūcayati /
tadabhāve hi kimapekṣayedamaucityaṃ nāma sarvatrauddhoṣyata iti bhāvaḥ /
bālapriyā vivekibhirupapattyā nirdhāryata ityarthaḥ /
kutastarhi sarvoṣāṃ tathā na pratītiḥ, pratyuta vimatiścetyata āha--vācyetyādi /
pratīyamānasya yā vācyasavalanā vācyārthamiśramā, tayā nirūḍhanibiḍataratādrūpyabhāvanāvāsanādhirūḍhayā vimohitaṃ vivekasāmarthyarahitaṃ kṛtaṃ hṛdayaṃ yoṣā- taiḥ /
tatpṛthagbhāve tasya pratīyamānasya vācyāccharīrabhūtātpṛthagbhāve /
ddaṣṭāntamāha--cārvākairiti /
śarīrāditi śeṣaḥ /
vyākhyātamarthaṃ kārikārūḍhaṃ karoti--ata evetyādi kāvyasyetyanetana /
ata eva yato dehātmanyāyena vācyavyaṅgyayoravasthānaṃ vivecakāvivecakaddaṣṭidvayānurodhinī catatpṛthagbhāvāpṛthagbhāvaparicchittistata eva /
ekatayeti /
ekavacanāntatayetyarthaḥ /
upakramya vacanopakramaṃ kṛtvā /
avivecakaddaṣṭyanurodhyavibhāgabuddhyopasthāpitaṃ yadvācyavyaṅgyayorarthayorekatvaṃ, tadbodhakaikavacanāntatvenārtha ityanuvādabhāge nirdiśyetyarthaḥ /
viśeṣaṇadvārā viśeṣaṇanukhena /
hetumiti /
sahṛdayaślāghāhetubhūto dvyaṃśatvasādhakaśca yo 'rthaviśeṣastamityārthaḥ /
tadbhavitavyaṃ tatra kenacidviseṣeṇetyuktaṃ prāk /
abhidhāyeti /
pradarśyetyarthaḥ /
apoddhāradṛśā vibhāgabuddhyā /
bhedāvityasya vyākhyānaṃ--aṃśāviti /
ślāghanakriyāyāḥ karmabhūta ekoṃ /
āśo vācyo yastasyā hetubhūtaḥ, sa pratīyamānāṃśa ityarthaḥ /
na tvityādi /
kintu pratīyamāna evātmā, vācyastvaṃśaḥ śarīrabhūta iti bhāvaḥ /
atrāvibhāgabuddhigamyākāreṇārthasya pūrvārdhe kāvyātmatvanirdeśaḥ, uttarārdhe tu vibhāgabuddhigamyākāreṇa dvyaṃśatvavidhānamiti sārārthaḥ /
'arthassahṛdayaślādhyaḥ kāvyātmā yo vyavasthita' iti ca kārikāpāṭhaḥ /
kāvyaśabdamiti /
'kāvyātme'tyatra kāvyaśabdamityarthaḥ /
'lalitocita' śabdābhyāṃ kāvyasambandhinassarve saṅgṛhītā ityāha-lalitetyādi /
guṇālaṅkārānugrahamāheti /
guṇālaṅkārakartṛkamanugrahaṃ sāhāyakaṃ cārutvakaraṇamiti yāvat /
rasaviṣayameveti /
itivṛttādīnāmupādeyānāṃ rasaśeṣatvāttadviṣayamapi rasaviṣayameveti bhāvaḥ /
sūcayatīti /
sthitaḥ sahṛdayaślādhyo yo 'rthastasya vācyaḥ pratīyamānaśceti dvau bhedau /
locanam yo 'rtha iti yadānuvadan pareṇāpyetattāvadabhyupagatamiti darśayati /
tasyetyādinā tadabhyupagama eva dvyaṃśatve satyupapadyata iti darśayati /
tena yaduktam-'cārutvahetutvādgumālaṅkāravyatirikto na dhvaniḥ' iti, tatra dhvanerātmasvarūpatvāddheturasiddha iti darśitam /
na hyātmā cārutvaheturdehasyeti bhavati /
athāpyevaṃ syāttathāpi vācye 'naikāntiko bālapriyā rasaviṣayamaucityaṃ rasasya prādhānyaṃ vinā na ghaṭate, tasmiṃśca sati tasyātmatvaṃ siddhamiti bhāvaḥ /
etadeva vipakṣe bādhakamukhena sādhayati-tadabhāva ityādi /
tasya jīvitabhūtasya rasasyābhāve /
uddhāpyata iti /
abāvavādibhirapīti śeṣaḥ /
vṛttau 'sanniveśe' tyasya śabdārthayoḥ saṃsthānetyarthaḥ /
'ya' ityādinirdeśasya phalamāha--yo 'rtha ityādi /
yadā yacchabdena /
yacchabda vaṭitavākyeneti yāvat /
pareṇāpi pūrvapakṣiṇāpi /
etat pratīyamānaṃ vastu /
tāvat ādau saṃpratipattau vā /
abhyupagatamiti /
pratīyamānasya kāvyārthāntarbhāvāditi bhāvaḥ /
tadityādi /
tadabhyupagamaḥ pratīyamānābhyupagamaḥ /
hyaṃśatve sati upapadyata eveti sambandhaḥ /
ekāṃśāṅgīkāre aṃśāntarasyāvāraṇīyatvāditi bhāvaḥ /
tadabhyupagama evopapadyate, nānabhyupagama iti vā /
yadvā--etat kāvyārthasya sahṛdayaślādhyatvam /
tadabhyupagamaḥ sahṛdyaślādhyatvābhyupagama iti /
evañca pūrvapakṣoktānumānamapi parāstamityāha--tenetyādi /
tena uktabhaṅgyā dhvanerātmatvapratipādanena /
iti darśitamityanenānvayaḥ /
tatreti /
tadanumāna ityarthaḥ /
asiddha iti /
svarūpāsiddha ityarthaḥ /
nanu dhvanerātmatve 'pi cārutvahetutvaṃ kiṃ na syādatyato dṛṣṭāntagarbhaṃmāha-na hīti /
'iti na bhavati hī'ti sambandhaḥ /
loka iti śeṣaḥ /
nanu pratīyamānasya vācyārthaślāghālakṣaṇātiśayahetutvena cārutvahetutvamastyeveti kathamasiddhaḥ /
loke 'pyātmā cārutvahetuḥ, śavaśarīre sarvābharaṇabhūṣite 'pi cārutvādarśanādityatrāha--athāpyevamiti /
athāpi yadyapi /
evamiti /
ātmanaścārutvahetutvamityarthaḥ /
syādityabhyupagame /
tathāpīti /
tathāpīha doṣo 'stītyarthaḥ /
tamāha--vācya iti /
anaikāntikaḥ vyabhicārī /
pratīyamānasaṃvalanopādhikasya cārutvahetutvasya vācyārte 'pi sattvāttasya guṇālaṅkāravyatiriktatvacca tatra vyabhicāra ityarthaḥ /



_________________________________________________________


tatra vācyaḥ prasiddho yaḥ prakārair upamādibhiḥ /
bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣma-vidhāyibhiḥ // DhvK_1.3 //


__________


tatra vācyaḥ prasiddho yaḥ prakārairupamādibhiḥ /
bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣmavidhāyibhiḥ // 3 //

tato neha pratanyate // 3 //
kevalamanūdyate punaryathopayogamiti // 3 //
locanam hetuḥ /
na hyalaṅkārya evālaṅkāraḥ, guṇī eva guṇaḥ /
etadarthamapi vācyāṃśopakṣepaḥ /
ata eva vakṣyati--'vācyaḥ prasiddhaḥ' iti // 2 //
tatreti /
hyaṃśatve satyapītyarthaḥ /
prasiddha iti /
vanitāvadanodyānendūdayādarlaukika evetyarthaḥ /
'upamādibhiḥ prakāraiḥ sa vyākṛto bahudhe'ti saṅgatiḥ /
anyairiti kārikābhāgaṃ kāvyetyādinā vyācaṣṭe /
'tato neha pratanyata' iti viśeṣapratiṣedhena śeṣābhyanujñeti darśayati--kevalamityādinā // .3 // // .//
bālapriyā tahyatiriktatvaṃ darśayati-na hītyādinā /
etadarthamapīti /
na kevalaṃ bhūmikārtham, anaikāntikatvapradarśanārthamapītyarthaḥ /
uttarakārikāyāṃ vācyasya prasiddhatvakathanamapyetadabhiprāyakamityāha--ata eveti /
prasiddhe hi vastuni vyabhicārodbhāvanam // .2 // // .//
kārikāyāṃ tatreti bhāvalakṣaṇasaptamī /
tatpadena vācyapratīyamānayoḥ parāmarśaḥ /
dvivacanāntāttral /
apiśabdaścādhyāhārya ityāśayena vyācaṣṭe--dvyaṃśatve satyapīti /
arthasyeti śeṣaḥ /
dvayorbhedayoḥ satorapītyarthaḥ /
apiśabdenaikasyaiva bahudhā vyākaraṇe virodhaṃ darśayatānyeṣāmapāraṃ maurkhyaṃ dyotyate /
prasiddhapadaṃ vyācaṣṭe--vanitetyādi /
viditaḥ /
'kāvyalakṣmavidhāyibhi'rityasya kārikācaturtapādatvaśaṅkāṃ parihartumāha---anyairityādi /
iti viśeṣapratiṣedhenetyādi /
ajñātajñāpanalakṣaṇaṃ pratipādanaṃ hi pratananaṃ, tasya viśeṣarūpasya pratiṣedhena tatpratidvandvitayā pariśiṣṭamanuvadanaṃ gamyata iti bhāvaḥ // 3 //



_________________________________________________________


pratīyamānaṃ punar anyad eva vastv asti vāṇīṣu mahā-kavīnām /

(DhvK_1.4a)


__________


pratīyamānaṃ punaranyadeva vastvasti vāṇīṣu mahākavinām /

locanam anyadeva vastviti /
punśśabdo vācyādviśeṣadyotakaḥ /
tadvyatiriktaṃ sārabhūtaṃ cetyarthaḥ /
mahākavīnāmiti bahuvacanamaśeṣaviṣayavyāpakatvamāha /
etadabhidhāsyamānapratīyamānānuprāṇitakāvyanirmāṇanipuṇapratibhābhājanatvenaiva mahākavivyapadeśe bhavatīti bhāvaḥ /
yadevaṃvidhamasti tadbhāti /
nahyatyantāsato bhānamupapannam; rajatādyapi nātyantamasadbhāti /
anena satvaprayuktaṃ tāvadbhānamiti bhānātsatvamavagamyate /
tena yadbhāti tadasti tathetyuktaṃ bhavati /
tenāyaṃ prayogārthaḥ--prasiddhaṃ vācyaṃ dharmi, bālapriyā 'pratīyamānam' ityādikārikāvyākhyānenaiva 'sahyartha' ityataḥ prāktano vṛttigrantho 'pi vyākhyāto bhavatītyāśayena kārikāṃ vyācaṣṭe--punaśśabda ityādi /
vācyāditi /
'vācyāṃśādi'ti ca pāṭhaḥ /
anyapadaṃ vyācaṣṭe---taditi /
vācyavyatiriktamityarthaḥ /
vastupadaṃ vyācaṣṭe--sāreti /
iti bahuvacanamiti /
'viṇīṣvi'ti bahuvacanasyāpyupalakṣaṇamidam /
aśeṣaviṣayavyāpakatvamiti /
pratīyamānasyeti śeṣaḥ /
etaditi /
etasminnetadgranthe abhidhāsyamānena pratīyamānena /
etaditi pratīyamānaviśeṣaṇaṃ vā /
iti bhāva iti /
'mahākavīnām' iti prakṛtyaṃśenāyamartho gamyataityarthaḥ /
kārikāyāḥ pratīyamānasattvasādhakānumānaparatāṃ darśayitumupakramate--yadityādi /
yat yasmāt /
evaṃvidhaṃ vyatiriktaṃ sārabhūtaṃ ca pratīyamānam asti /
tat tasmāt /
bhātīti /
hetuhetumadbhāvo 'yamārthiko bodhyaḥ /
anena sattvabhāsamānatvayorhetuhetumadbhāvarūpānukūlatarkaśca prakāśitaḥ /
nyāyamatānusāreṇāha--na hīti /
bhānaṃ pratītiḥ /
upapannaṃ yuktisiddham /
rajatādyapīti /
atyantamasanna bhāti, kintu āpaṇādau sadeva rajatādi śuktikādau bhātīti bhāvaḥ /
aneneti /
atyantāsato 'bhānenetyarthaḥ /
yadvā--'asti' vibhātī'tikārikābhāgenetyarthaḥ /
asmin pakṣe ityuktaṃ bhavatītyanenāsya sambandhaḥ /
tāvaditi sampratipattau /
yaditi /
yadyadityarthaḥ /
bhātīti /
yatheti śeṣaḥ /
ityuktamiti /
iti vyāptiḥ kārikāyāṃ vṛtto ca pradarśitetyarthaḥ /
teneti /
bhānasatvayoḥ vyāptidarśanenetyarthaḥ /
ayaṃ vakṣyamāṇaḥ prayujyata iti prayogastadrūpārthaḥ /
parārthānumānarūpanyāyaprayoga iti yāvat /


_________________________________________________________

yat tat prasiddhāvayavātiriktaṃ vibhāti lāvaṇyam ivāṅganāsu // DhvK_1.4b //


__________


yattatprasiddhāvayavātiriktaṃ vibhāti lāvaṇyamivāṅganāsu // 4 //

pratīyamānaṃ punaranyadeva vācyādvastvasti vāṇīṣu mahākavīnām /
yattatsahṛdayasuprasiddhaṃ prasiddhebhyo 'laṅkṛtebhyaḥ pratītebhyo vāvayavebhyo vyatiriktatvena prakāśate lāvaṇyabhivāṅganāsu /
yathā hyaṅganāsu lāvaṇye pṛthaṅnirvarṇyamānaṃ nikhilāvayavavyatireki kimapyanyadeva sahṛdayalocanāmṛtaṃ tattvāntaraṃ tadvadeva so 'rthaḥ /
locanam pratīyamānena vyatiriktena tadvat, tathā bhāsamānatvāt lāvaṇyopetāṅganāṅgavat /
prasiddhaśabdasya sarvapratītatvamalaṅkakṛtatvaṃ cārthaḥ /
yattaditi sarvanāmasamudāyaścamatkārasāratāprakaṭīkaraṇārthamavyapadeśyatvamanyonyasaṃvalanākṛtaṃ cāvyatirekabhramaṃ dṛṣṭāntadārṣṭāntikayordarśayati /
etacca kimapītyādinā vyācaṣṭe /
lāvaṇyaṃ hi nāmānayavasaṃsthānābhivyaṅgyamavayavavyatiriktaṃ dharmāntarameva /
bālapriyā prasiddhamityādi dharmītyantena pakṣanirdeśaḥ /
'siddhaṃ dharmiṇamuddiśya sādhyadharme 'bhidhīyata' iti vacanānurodhena prasiddhaṃ dharmīti coktaṃ, na tvanayoḥ pakṣakoṭipraveśaḥ /
pratīyamānena vyatiriktena tadvaditi sādhyanirdeśaḥ /
svavyatiriktapratīyamānasambaddhamityarthaḥ /
vācyasyaiva pratīyamānatvamabhyupagacchatāṃ mate svātmakapratīyamānavatvaṃ siddhamiti siddhasādhanavāraṇāya svavyatiriktatvaniveśaḥ /
tathā bhāsamānatvāditi hetunirdeśaḥ /
svavyatiriktapratīyamānavatvena pramīyamāṇatvādityarthaḥ /
atra dṛṣṭāntaḥ--aṅganāṅgavaditi /
atra svavyatiriktapratīyamānapadārthatvena lāvaṇyaṃ grāhyamiti pradarśayituṃ lāvaṇyopetetyuktam /
aṅgvadityantaraṃ itīti śeṣaḥ /
vṛttau 'alaṅkṛtebhyaḥ pratītebhyo vā' ityatra vāśabdaḥ samuccayārthaka iti pradarśayituṃ vyācaṣṭe--prasiddhaśabdasyetyādi /
lāvaṇyasya bhūṣaṇaśobhāto vyatirekaṃ darśayitumalaṅkṛtatvarūpārthasyāpi kathanam /
kārikāyāṃ 'yattadi'tyatra yacchabdaḥ pūrvoktapratīyamānavastuvācī /
'tadi' ti tacchabdastu prasiddhārthaka ityāśayena 'sahṛdayasuprasiddham' iti vṛttau vyākhyātam, ābhyāṃ gamyamānamarthaṃ vyācaṣṭe--yattadityādi /
samudāya iti /
yacchabdasahitastacchabda ityarthaḥ /
camatkāraḥ sāraḥ prāṇo yatra tat /
camatkārasāraṃ pratīyamānaṃ lāvaṇyaṃ ca tasya bhāvastattā tasyāḥ /
prakaṭīkaraṇārthaṃ dyotanārtham /
avyapadaśyatvaṃ vyapadeṣṭumaśakyatvam /
rasadhvanyabhiprāyeṇa cedamuktam /
anyonyeti /
vācyavyaṅgyayoraṅgalāvaṇyayoścetyarthātsidhyati /
'avyatirekabhramaṃ ce'ti yojanā /
dṛṣṭāntetyādi /
yattadityasya dṛṣṭānte 'pi sambandho 'stīti bhāvaḥ /
darśayati sa hyartho vācyasāmarthyākṣiptaṃ vastumātramalaṅkārāḥrasādayaścetyanekaprabhedaprabhinno darśayiṣyate /
sarvoṣu ca teṣu prakāreṣu tasya vācyādanyatvam /
locanam na cāvayavānāmeva nirdeṣatā vā bhūṣaṇayego vā lāvaṇyam, pṛthaṅnirvarṇyamānakāṇādidoṣaśūnyaśarīrāvayavayoginyāmapyalaṅkṛtāyāmapi lāvaṇyaśūnyeyamiti, atathābhūtāyāmapi kasyāñcillāvaṇyāmṛtacandrikeyamiti sahṛdayānāṃ vyavahārāt /
nanu lāvaṇyaṃ tāvadvyatiriktaṃ prathitam /
pratīyamānaṃ kiṃ tadityeva na jānīmaḥ, dūre tu vyatirekapratheti /
tathā bhāsamānatvamasiddho heturityāśaṅkya sa hyartha ityādinā svarūpaṃ tasyābhidhatte /
sarveṣu cetyādinā ca vyatirekaprathāṃ sādhāyiṣyati /
tatra pratīyamānasya tāvaddvau bhedau--laukikaḥ, kāvyavyāpāraikagocaraśceti /
laukiko yaḥ svaśabdavācyatāṃ kadācidadhiśete, sa ca vidhiniṣedhādyanekaprakāro vastuśabdenocyate /
so 'pidvividhaḥ--yaḥ pūrvaṃ kvāpi vākyārthe 'laṅkārabhāvamupamādirūpatayānvabhūt, idānīṃ tvanalaṅkārarūpa bālapriyā sūcayati /
kimapītyādinā vyācaṣṭa iti /
vṛttau 'kimapī'tyādeḥ dārṣṭāntike 'pi sambandho bodhya iti bhāvaḥ /
ddaṣṭāntasya sādhyavaikalyaśaṅkāṃ parihartumāha-lāvaṇyaṃ hītyādi /
dharmāntaraṃ dharmaviśeṣaḥ /
uktamupapādayati--na ceti /
pṛthagiti /
pṛthaṅnirvarṇyamānā dṛśyamānāḥ kāṇādidoṣaśūnyāśca ye śarīrākyavāstadyoginyāmapi /
kāṇaśabdaḥ kāṇatvaparaḥ /
atathābhūtāyāmiti /
kāṇatvādidoṣasahitāyāmanalaṅkṛtāyāṃ cetyarthaḥ /
candriketyāropeṇoktiḥ /
vṛttau 'pṛthagi'tyādi /
pṛthaṅnirvaṇyamānebhyo nikhilāvayavebhyo vyatirekītyarthaḥ /
'sa hyartha' ityādivṛttigranthamavatārayati-nanvityādi /
taditi /
bhavaducyamānamityarthaḥ /
'kimityeva na jānīma' ityevakārasūcitaṃ kaimutikanyāyaṃ spaṣṭīkaroti-dūra iti /
tasyeti śeṣaḥ /
vyatirekasya vācyādbhedasya, prathā prasiddhaḥ /
dharmasiddheḥ dharmisidhyadhīnatvāt pratīyamānasyāsiddhau tatra vācyabhedasyāpyasiddhirityarthaḥ /
itīti hetau /
tathetyādi /
tathābhāsamānatvarūpo hetuḥ hetvaprasiddhirūpadoṣaviśiṣṭa ityarthaḥ /
'vastumātra' mityādivṛtyuktamupapādayati-tatra pratīyamānasyetyādi /
tatra pratīyamānasya astitve sati /
tāvadādau /
laukikaḥ lokaviditaḥ /
kāvyeti /
kāvyaṃ śabdārthamayaṃ tasya śabdasyārthasya ca yo vyāpāraḥ vyañjanārūpaḥ tadaikagocaraḥ nānyagocaraḥ /
tataścālaukika iti bhāvaḥ /
laukiko ya iti /
sa iti śeṣaḥ /
kadācit /
vācyatvāvasthāyām /
vastuśabdeneti /
vastudhvaniśabdenetyarthaḥ /
vastuśabdaṃ vyākhyāya 'vastumātra' miti mātraśabdavyākhyāsaukaryāyādāvalaṅkāradhvaniṃ vyākhyātumāha---so 'pītyādi /
pūrva vācyatvāvasthāyām /
idānīṃ vyaṅgyatvāvasthāyām /
anyatra vācyārthe yo locanam evānyatra guṇībhāvābhāvāt, sa pūrvapratyabhijñānavalādalaṅkāradhvaniriti vyapadiśyate brāhmaṇaśramaṇanyāyena /
tadrūpatābhāvena tūpalakṣitaṃ vastumātramucyate /
mātragrahaṇena hi rūpāntaraṃ nirākṛtam /
yastu svapne 'pi na svaśbdavācyo na laukikavyavahārapatitaḥ, kiṃ tu śabdasamarpyamāṇahṛdayasaṃvādasundaravibhāvānubhāvasamucitaprāgviniviṣṭaratyādivāsanānurāgasukumārasvasaṃvidānandacarvaṇāvyāpārarasanīyarūpo rasaḥ, sa kāvyavyāpāraikagocaro bālapriyā guṇībhāvaḥ tasyābhāvāt /
nanvanalaṅkārasvarūpatve kathamalaṅkāra dhvaniriti vyavahāra ityata ahā--pūrveti /
'nyāyena vyapadiśyata' iti sambandhaḥ /
śramaṇaḥ ārhatasamayapraviṣṭaḥ /
tadrūpatābhāvena alaṅkārarūpatvābhāvena /
mātragrahaṇeneti /
'vastumātram' iti vṛttisthamātraśabdenetyarthaḥ /
rūpāntaraṃ alaṅkārarūpatvam /
svapne 'pīti /
svapne hyaghaṭamānamapi ghaṭate /
na laukikavyavahārapatita iti /
na putrajanmādiharṣatulyarūpa iti bhāvaḥ /
śabdeti /
śabdaiḥ guṇālaṅkārasundarakāvyaśabdaiḥ /
samarpyamāṇāḥ samyaktayā rasābhivyañjanasamucitatayā arpyamāṇāḥ sahṛdayahṛdayamukurodare saṃkrāmitāḥ /
anena vibhāvādervāstavasatvamaprayojakamiti darsitam /
svaṣṭamidaṃ daśarūpakādau /
ata eva śakuntalādīnāmiva mālatyādīnāmapi vibhāvatvādikamupapannam /
na kevalaṃ kāvyaśabdasamarpamakṛtameva vibhāvatvādikaṃ, kintu sahṛdayahṛdayasaṃvādakṛtamapītyāha--hṛdayeti /
śabdasamarpyamāṇāḥ hṛdayasaṃvādasundarāśca ye vibhāvānubhāvāḥ teṣāṃ samucitāḥ prākjanmanaḥ ārabhya "na hyetaccittavṛttiśūnyaḥ prāṇī bhavatī"tyuktadiśā ātmani viśeṣato niviṣṭāḥ yāḥ ratyadīnāṃ vāsanāḥ sūkṣmarūpāḥ, tāsāmanurāgeṇa udbodhadvārakeṇa rūṣaṇena /
sukumārā rasacarvaṇayogyatāṃ gatā yā svasya carvayituḥ sahṛdayasya saṃvit samyagvettyanayeti saṃvinmanaḥ, tasyā ya ānandamayaḥ carvaṇārūpo vyāpāraḥ tena, rasanīyamāsvādanīyaṃ rūpaṃ yasya saḥ /
yathoktaṃ muninā--"āsvādayanti manase"tyādi /
yadvā--sukumāraḥ nityamanoharaḥ /
svasaṃvit svānubhavasiddhaḥ, ānandamayaśca yaḥ carvaṇāvyāpāraḥ tenetyarthaḥ /
rasadhvaniritītyanantaramucyata iti śeṣaḥ /
tathā hyādyastāvatprabhedo vācyāddūraṃ vibhedavān /
sa hi kadācidvācye vidhirūpe pratiṣedharūpaḥ /
yathā-- bhama dhammia vīsattho so suṇao ajja mārio deṇa /
golāṇaikacchakuḍaṅgavāsiṇā dariasīheṇa //
locana.m rasadhvaniriti, sa ca dhvanireveti, sa eva mukhyatayātmeti /
yadūce bhaṭṭanāyakena--'aṃśatvaṃ na rūpatā' iti, tadvastvalaṅkāradhvanyoreva yadi nāmopālambhaḥ, rasadhvanistu tenaivātmatayāṅgīkṛtaḥ, rasacarvaṇātmanastṛtīyasyāṃśasyābhidhābhāvanāṃśadvayottīrṇatvena nirṇayāt, vastvalaṅkāradhvanyo rasadhvaniparyantatvameveti vayameva vakṣyāmastatra tatretyāstāṃ tāvat /
vācyasāmarthyākṣiptamiti bhedatrayavyāpakaṃ bālapriyā vastvādidhvanito viśeṣamāha---sa ceti /
castvarthe /
dhvanireva vyaṅghya eva, na vācya ityevakārārthaḥ /
itīti hetau /
sa eva rasadhvanireva /
evakāreṇa vastvādidhvanervyavacchedaḥ /
mukhyatayā ātmeti /
vastvādidhvaneraupacārikamevātmatvaṃ, na mukhyamiti bhāvaḥ /
itītyanantaramucyata iti śeṣaḥ /
taditi /
tadvacanamityarthaḥ /
yadi nāmeti niścaye satyaniścayavacanam /
upālaṃbhaḥ pratikṣepaḥ, ātmatvaniṣedha iti yāvat /
bhavediti śeṣaḥ /
tadvacanaṃ vastvalaṅkāradhvanyorevātmatvapratiṣedharūpaṃ syānna rasadhvanerityarthaḥ /
kuta ityatrāha--raseti /
kathamidamavagatamityatrāha--rasacarvaṇetyādi nirṇayādityantam /
vastvalaṅkāradhvanyorātmatvapratiṣedho 'smadabhimata eveti tat siddhasādhanamityāha--vastviti /
rasadhvaniparyantatvameveti /
vācyayorvastvalaṅkārayoriva dhvanyamānayorapi tayoḥ vibhāvādirūpatvena kasyacidrasasya vyañjakatayā paryavasānādrasadhvaniviśrāntatvamevetyarthaḥ /
viśrāntadhāmatvakṛtaṃ hi mukhyamātmatvaṃ, tacca rasadhvanereva /
vastvalaṅkāradhvanyostu dhvanyamānatvakṛto vācyādutkarṣa ityamukhyamātmatvam /
tadapekṣayā ca 'dhvaniḥ kāvyātme'ti sāmānyenoktiriti bhāvaḥ /
'vācyasāmarthyakṣiptam' iti klībaikavacanāntatvena nirdeśādvastumātramityasyaiva viśeṣaṇamiti bhramaḥ sthādatastannivṛttaye vyācaṣṭe---vāyyasāmarthyakṣiptamiti /
bhedatrayeti /
vācyasāmarthyākṣiptamityasya liṅgavacanayorvipariṇāmemanālaṅkārā locanam sāmānyalakṣaṇam /
yadyapi hi dhvananaṃ śabdasyaiva vyāpāraḥ, tathāpyarthasāmarthyasya sahakāriṇaḥ sarvatrānapāyādvācyasāmarthyakṣiptatvam /
śabdaśaktimūlānuraṇanavyaṅgye 'pyarthasāmarthyadeva pratīyamānāvagatiḥ, śabdasaktiḥ kevalamavāntarasahakāriṇīti vakṣyāmaḥ /
dūraṃ vibhedavāniti /
vidhiniṣedhau viruddhāviti na kasyacidapi vimatiḥ /
etadarthaṃ prathamaṃ tāvevodāharati--- 'bhrama dhārmika visrabdhaḥ sa śunako 'dya māritastena /
godāvarīnadīkūlalatāgahanavāsinā dṛptasaṃhena //
bālapriy.ā rasādaya ityanayorapi yojanā kārtheti bhāvaḥ /
'vācyasāmarthyakṣipta' iti paṭhi tu artha ityasya viśeṣaṇam /
sāmānyalakṣaṇamiti /
vācyasāmarthyākṣiptatvaṃ vastudhvanyādibhedatrayānugato dharma ityarthaḥ /
nanvabhidhādivyāpāravat dhvananavyāpārasya śabdāśrayatvādvastvādidhvaneruktalakṣaṇamasambhavīti śaṅkate--yadyapīti /
samādhatte--tathāpītyādi /
nanu śabdaśaktimūle dhvanau śabdaśaktireva sahakāriṇī netaretya āha--śabdetyādi /
tarhi mā bhūcchabdaśaktirityatrāha--śabdaśaktiriti /
avāntarasahakāriṇī arthasāmarthyopakāriṇī /
vakṣyāma iti /
śabdaśaktimūlaprabhedanirūpaṇa iti śeṣaḥ /
vṛttau 'ādyaḥprabheda' iti /
vidhiniṣedhādirūpavastumātrarūpo bheda ityarthaḥ /
dūraṃ vibhedavāniti /
atyarthaṃ bhinna ityarthaḥ /
ātyantikaṃ bhedamupapādayati locane--vidhītyādi /
vidhiniṣedhau ekasyāḥ kriyāyāḥ vidhirniṣedhaśca /
viruddhāviti /
virodho nāma yugapadekatra vṛttitvābhāvo, bhinnatvaṃ vā /
itīti prakāre, ityatretyarthaḥ /
viparītā matirvimatiḥ /
etadarthe avimatyartham /
vimatyabhāvāddhetoriti yāvat /
yadvā--etadarthe ātyantikabhedapradarśanārtham /
tāveva vācyavyaṅgyabhūtau vidhiniṣedhāveva /
yathetyasya vyākhyānaṃ-udāharatīti /
anyata uddhṛtya tatpratipādakavākyāni āharati prabandhamimaṃ prāpayatītyarthaḥ /
chāyāṃ paṭhati--bhrametyādi /
vastabdhamiti ca pāṭhaḥ /
'godānadīkacchanikuñjavāsine'ti chāyā /
tatra godāpadasya godāvarīti, kacchādipadayoḥ kūlalatāgahaneti ca vivaraṇam locanam kasyāścitsaṅketasthānaṃ jīvitasarvasvāyamānaṃ dharmikasañcaraṇāntarāyadoṣāttadavalupyamānapallavakusumādivicchāyīkaraṇācca paritrātumiyamuktiḥ /
tatra svataḥsiddhamapi bhramaṇaṃśvabhayenāpoditamiti pratiprasavātmako niṣedhābhāvarūpaḥ, na tu niyogaḥ praiṣādirūpo 'tra vidhiḥ; atisargaprāptakālayorhyayaṃ loṭ /
tatra bhāvatadabhāvayorvirodhāddvayostāvanna yugapadvācyatā, bālapriyā vaktṛviśeṣānuktau vyaṅgyapratītyanudayamāśaṅkyāvatārikāmāha---kasyāścidityādi /
paritrāṇe hetuḥ--jīvitasarvasvāyamānamiti /
atipriyātvāditi bhāvaḥ /
sañcaraṇena yo 'ntarāyaḥ cauryasuratasya khalpakālavicchedarūpo vighnaḥ tadrūpo dāṣastasmāt /
doṣāntaramapyāha---tadaveti /
tena dhārmikeṇa avalupyamānamapahliyamāṇaṃ pallavakusumādi, tena yadvicchāyīkaraṇaṃ niśśebhatāpādanaṃ, tasmāt /
tatreti /
tathā satītyarthaḥ /
svata ityādi /
atra bhramamarūpe vākyārthe 'vidhirniṣedhābhāvarūpaḥ na tu praiṣādirūpo niyoga' iti sambandhaḥ /
nanu kimiti mukhya eva na syādityatrāha--pratiprasavātmaka iti /
atra hetumāha--svata ityādi /
śvabhayena kartrā /
apoditaṃ pratiṣiddham /
itīti hetau /
yathoktaṃ 'prāpte tu pratiṣedhe hi pratiprasavayogitā' iti /
niṣedhābhāvarūpo vidhirityatra hetutvena loḍarthamāha--atisargeti /
ayamarthaḥ--svatassiddhaṃ bhramaṇaṃ śvabhītirniṣedhati sma /
pratiṣiddhasya bhramaṇasya pratiṣedhakābhāvaḥ samprati kathyate /
ato 'yaṃ pratiprasavaḥ /
pratiṣedhanivartanaṃ hi saḥ /
ato bhramaṇasyedānīṃ na kaścit pratibandha iti niṣedhābhāvo 'tra vidheḥ, natu niyogaḥ /
na khalveṣā svairiṇī rājeva bhramaṇavidhiṃ karoti, śvabhayamiva bhramaṇaniṣedhaṃ vā /
kiṃ tarhi? bhramaṇapratiṣedhakābhāvaṃ kathayati /
tato bhramaṇaṃ vidhīyamānatākoṭiṃ niviśate /
tasmādayaṃ loṭ kāmacārabhyanujñārūpātisarge, prāptakālārthaścāyaṃ loḍiti /
atha bhramaṇaniṣedhasya vyaṅgyatvaṃ vyavasthāpayiṣyan vācyatvādikaṃ nirākaroti--tetretyādinā /
tatra tathāvidhavacane /
dvayoḥ bhrama, mā bhramīriti vidhiniṣedharūpayorarthayoḥ /
yugapat ekadā /
locanam na krameṇa, viramya vyāpārabhāvāt /
'viśeṣyaṃ nābhidhā gacchet' ityādinābhidhāvyāpārasya viramya vyapārāsaṃbhavābhidhānāt /
nanu tātparyaśaktiraparyavasitā vivakṣayā dṛptadhārmikatadādipadārthānanvayarūpamukhyārthabādhabalena virodhanimittayā viparītalakṣaṇayā ca vākyārthībhūtaniṣedhapratītimabhihitānvayaddaśā karotīti śabdaśaktimūla eva so 'rthaḥ /
evamanenoktamiti hi vyavahāraḥ, tanna bālapriyā na vācyatā na abhidheyatā /
atra hetuḥ--bhāveti /
ghaṭatadabhāvayoriva tayorvirodhādityarthaḥ /
viruddhayostayoryugapadbuddhipathānārohitvāditi /
yāvat /
na krameṇeti /
vācyatetyanuṣajyate /
atra hetumāha--viramya vyāpārābhāvāditi /
abhidhāyā viramya punaḥ sambhavābhāvādityarthaḥ /
ekaśśabda ekamarthamabhidhayā bodhayitvā punastayā arthāntaraṃ na bodhayati yataḥ, tasmāditi yāvat /
atra pramāṇamāha--viśeṣyamityādi /
ādipadena 'kṣīṇaśaktirviśeṣaṇa' ityasya saṃgrahaḥ /
abhidhā gavādipadābhidhā /
viśeṣaṇo gotvādāvarthe /
kṣīṇā viratā /
śaktiḥ bodhajananasāmarthyaṃ yasyāḥ sā tathā satī /
viśeṣyaṃ gavādivyaktirūpam /
na gacchet na bodhayediti tadarthaḥ /
ataśca vidhiniṣedhayoreka evābhidheya iti bhāvaḥ /
yadyevaṃ tarhi niṣedhasyaivātra bodho bhavatviti śaṅkate---nanvityādi /
yatra tātparyaṃ taddhi vākyārthaḥ /
tātparyaviṣayaścātra bhramaṇaniṣedhaḥ /
ataḥ sa eva vākyārthaḥ /
tena tasya vivakṣayā vivakṣitatvāddhetoḥ /
aparyavasitā bhramaṇavidhau paryavasānamanāpnuvatī /
tātparyaśaktiḥ padaniṣṭhā vivakṣitārthapratītijananasāmarthyarūpatātparyātmikā śaktiḥ /
vākyārthībhūtasya niṣedhasya pratītiṃ karoti /
kena vyāpāreṇetyatrāha--lakṣaṇayeti /
lakṣaṇānimittamāha--virodheti /
virodharūpasambandhanimittayetyarthaḥ /
'vācyārthasya ca vākyārthe sambandhānupapattitaḥ' ityuktaṃ mukhyārthabādhaṃ darśayati--dṛptetyādi /
bhrametyasya mukhyārthakatve dṛptatvādyabhidhānasya vaiyarthyāpattyā dṛptādipadārthaghaṭitavākyārthe bhramaṇavidhirūpamukhyārthasya yo 'nanvayaḥ anvayopapattyabhāvaḥ, tadrūpo yo mukhyārtabādhastasya balena sahakāreṇetyarthaḥ /
abhihitānvayadṛśeti /
abhihitānvayadarśanenetyarthaḥ /
abhihitānvayavādimatānurodheneti yāvatat /
phalitamāha--itītyādi /
śabdaśaktirabhidhā tanmūlaḥ /
tātparyaśaktilakṣaṇāsaktyorabhidhāśrayatvenāvasthānāditi bhāvaḥ /
vakṣyate ca 'abhidhāpucchabhūtā lakṣaṇe'ti /
so 'rtha iti /
bhramaṇaniṣedha ityarthaḥ /
atra pramāṇa locanam vācyātirikto 'nyo 'rtha iti /
naitat; trayo hyatra vyāpārāḥ saṃvedyante--padārtheṣu sāmānyātmasvabhidhāvyāpāraḥ, samayāpekṣayārthāvagamanaśaktirhyabhidhā /
samayaśca tāvatyeva, na viśeṣāṃśe, ānantyā dvyabhicārāccaikasya /
tato viśeṣarūpe vākyārthe tātparyaśaktiḥ parasparānvite, 'sāmānyānyanyathāsiddherviśeṣaṃ gamayanti hi' iti nyāyāt /
bālapriyā māha---evamityādi /
uktamiti hi vyavahāra iti /
na tu vyañjitamiti vyavahāra iti bhāvaḥ /
upasaṃharati---tanneti /
vācyātiriktaḥ abhidheyātiriktaḥ /
viparītalakṣaṇayātra niṣedhapratītirna sambhavati, tasyā anavakāsādityāśayena matametatpratyācaṣṭe--naitadityādi /
etanna etanmataṃ yuktaṃ netyārthaḥ /
kuta ityatrāha--traya ityādi /
atra lokavyavahāre /
trayo vyāpārāḥ abhidhātātparyalakṣaṇāḥ /
śabdasyeti /
śeṣaḥ /
saṃvedyantejñāyante /
ādyasya vyāpārasya viṣayamāha--padārtheṣviti /
sāmānyātmasu gotvādisāmānyarūpeṣu /
abhidāvyāpāra iti /
gavādipadānāmiti śeṣaḥ /
svarūpamāha-samayetyādi /
samayāpekṣayā saṅketagrahaṇasahakāreṇa /
'samayāpekṣe'ti ca pāṭhaḥ /
samayaṃ saṅketagrahaṇamapekṣata iti tadartaḥ /
arthāvagamanaśaktiḥ arthabodhanasāmarthyam /
tāvatyeva sāmānyātmakapadārtha eva /
evakāravyavacchedyamāha--netyādi /
viśeṣāṃśe vyaktyātmani /
kuta ityatrāha-ānantyāditi /
viśeṣāṃśānāmanantatvādityarthaḥ /
tathā ca sarvasmin viśeṣe samayaḥ kartuṃ na śakyaḥ /
anantaśca syāditi bhāvaḥ /
hetvantaramapyāha-vyabhicārāccaikasyeti /
ekaikasya viśeṣāṃśasya mitho vyabhicārāccetyarthaḥ /
gopadena yasya govyaktiviśeṣasya bodho jāyate, tasminnitaragovyaktigatasamayo nāstīti rītyā vyabhicāro bodhyaḥ /
yadvā--samayaścetyatra samayaśabdasya saṅketagraha ityarthaḥ /
sarvasmin viśeṣe saṅketagrahasya vyavahārāṅgatve doṣamāha--ānantyāditi /
viśeṣāṇāmanantatvātsarvasmin viśeṣe saṅketagraho na sambhavatītyarthaḥ /
tarhyekasminneva viśeṣe tadgraho vyavahārāṅgamastvityatrāha--vyabhicārāccaikasyeti /
agṛhītasaṅketakasyāpi gavādivyaktiviśeṣasya gavādivyaktiviśeṣasya gavādipadena bodhodayāttatra saṅketagrahasya vyabhicārāccetyarthaḥ /
atha dvitīyaṃ vyāpāraṃ saviṣayaṃ darśayati--tata ityādi /
tataḥ uktāddhetoḥ /
parasparānvite ākāṅkṣāvaśādguṇapradhānabhāvena mithassaṃbaddhe /
viśeṣarūpe sāmānyātmakatatatpadārthākṣiptattahyaktirūpaviśeṣaghaṭite /
vākyārthe viṣaye /
tātparyaśāktiḥ sa vākyārthaḥ paraḥpradhānatayā pratipādyaḥ yeṣāṃ tāni tatparāṇi teṣāṃ bhāvastātparya tadrūpā śaktiḥ, padānāmiti śeṣaḥ /
ākṣepaṃ bodhayannāha--sāmānyānītyādi /
sāmānyāni padairabhihitāḥ sāmānyarūpā arthāḥ anyathā viśeṣāṇāmanavagamane /
asiddheḥ kriyādyanvayāsiddheḥ /
viśeṣaṃ svāśrayavyaktirūpaṃ gamayanti /
svāvinābhāvādbodhayanti /
'sāmānyānanyathe'ti pāṭhe tu locanam tatra ca dvitīyakakṣyāyāṃ 'bhrame'ti vidhyatiriktaṃ na kiñcitpratīyate, anvayamātrasyaiva pratipannatvāt /
na hi 'gaṅgāyāṃ ghoṣaḥ' 'siṃho baṭuḥ' ityatra yathānvaya eva bubhūṣan pratihanyate, yogyatāvirahāt; tathā tava bhramamaniṣeddhā sa śvā siṃhena hataḥ /
tadidānīṃ bhramaṇaniṣedhakāramavaikalyādbhramaṇaṃ tavavocitamityanvayasya kācitkṣatiḥ /
ata eva mukhyārthabādhā nātra śaṅkyeti na viparītalakṣaṇāyā avasaraḥ /
bhavatu vāsau /
tathāpi dvitīyasthānasaṃkrāntā tāvadasau na bhavati /
tathā hi-mukhyārthabādhāyāṃ lakṣaṇāyāḥ praklṝptiḥ /
bādhā ca virodhapratītireva /
na cātra padārthānāṃ svātmani virodhaḥ /
parasparaṃ virodha iti cet--so 'yaṃ tarhyanvaye virodhaḥ pratyeyaḥ /
bālapriyā padānīti śeṣaḥ /
sāmānyānāṃ svābhihitasāmānyarūpāṇāmarthānāmanyathāsiddheravinābhāvādityarthaḥ /
evamupanibaddhapīṭhiko lakṣaṇāṃ nirākartumārabhate--tatra cetyādi /
tatra tātparyaśaktiviṣayabhūtāyām /
dvitīyakattyāyāṃ abhidhāvyāpāraviṣayāpekṣayā dvitīyasyāṃ kakṣyāyām /
bhrametyādivācyo bhramaṇavidhereva pratīyate, nānyanniṣedharūpaṃ kiñcidityarthaḥ /
anvayamātrasyeti /
vākyārthamātrasyetyarthaḥ /
evakāro mātraśabdārthasphuṭīkaraṇārthaḥ /
etahyavacchedyaṃ vidhyatiriktamityādi pūrvoktaṃ bodhyam /
pratipannatvāditi /
jñātatvādityarthaḥ /
uktamupapādayati---na hītyādi /
'ityanvayasya na hi kācit kṣati'riti sambandhaḥ /
gaṅgāyāmitāyadi vaidharmyeṇodāharaṇam /
anvaya iti vācyavarmiṇoranvaya ityarthaḥ /
bubhūṣanneva bhavitumārabdhavāneva /
pratihanyate vādhito bhavati /
yogyatāvirahāditi /
gaṅgādipadavācyadharmiṇaḥ srotoviśeṣādeḥ ghoṣādinā sahāghārādheyabhāvasambandhāderabhāvādityarthaḥ /
kṣatiḥ bādhā /
phalitamāha-ata evetyādi /
ata eva anvayakṣaterabhāvādeva /
atha lakṣaṇāprayojanaviṣaye dhvanivyāpāraṃ pradarśayiṣyannabhyupagamyāpi lakṣaṇāntasyāḥ pūrvapakṣyabhimatatātparyaśaktiviṣayakakṣyāniveśaṃ nirākurvannāha--bhavatu vetyādi /
asau lakṣaṇā /
dvitīyasthānasaṅkānteti /
tātparyakakṣyāniviṣṭetyarthaḥ /
tāvaditi sampratipattau, vākyālaṅkāre vā /
etadevopapādayati-tathāhītyādinā /
lakṣaṇāyāḥ praklṝptiriti /
lakṣyārthopasthitikalpanetyarthaḥ /
bādhā ceti /
bādhāpadārthaścetyarthaḥ /
'sā ce'ti kvacit pāṭhaḥ /
virodhapratītireveti /
mukyārthabādhā nāma mukhyārthasya yo virodhastatpratītirevetyarthaḥ /
ekakāreṇa nātra vivāda iti darśayati /
uktī virodhaḥ padārthānāṃ svātmanyuta parasparamiti vikalpaṃ hṛdi nidhāyādyaṃ nirācaṣṭe-na cetyādi /
castvarthaḥ /
atra lakṣaṇasthale /
'atra virodhastu padārthānāṃ svātmani na'ti sambandhaḥ /
svātmani svena saha /
dvitīyamāśaṅkate-parasparamiti /
padāryānāmityanuṣaṅgaḥ /
samādhatte-to 'yamityādi locanam na cāpratipanne 'nvaye virodhapratītiḥ, pratipattiścānvayasya nābhidhāśaktyā, tasyāḥ padārthapratipattyupakṣīṇāyā viramyāvyāpārāt iti tātparyaśaktyaivānvayapratipattiḥ /
nanvevaṃ 'aṅgulyagre karivaraśatam' kintu pramāṇāntareṇa so 'nvayaḥ pratyakṣādinā bādhitaḥ pratipanne 'pi śuktikāyāṃ rajatamiveti tadavagamakāriṇo vākyasyāprāmāṇyam /
'siṃhomāṇavakaḥ' ityatra dvitīyakakṣyāniviṣṭatātparyaśaktisamarpitānvayabādhakollāsānantaramabhidhātātparyaśaktidvayavyatirikta bālapriyā tarhi saḥ lakṣaṇamūlatvena prasiddhaḥ /
ayaṃ bhavadbhirabhyupagato virodhaḥ /
anveye padārthānāṃ parasparānvaye pratyeyaḥ jñātavyaḥ /
na cetyādi /
apratipanne ajñāte /
'virodhapratītirna ce'tyanvayaḥ /
dharmiṇyapratīte dharmarūpasya virodhasya tatra pratītyayogāditi bhāvaḥ /
tarhi pratipanne 'stvityatrāha--pratipattiścetyādi /
avyāpārāditi /
vyāpārāsbhavādityarthaḥ /
mukhyārthabādhā nāma lakṣaṇāsthale 'siho māṇavaka' ityādau siṃhādipadamukhyārthasya māṇavakapadārthena sahākāṅkṣātātparyavaśādbhāsamānastādātmyādisaṃsargarūpo yo 'nvayastasmin varuddhatvasya pratītiḥ /
viruddhatvaṃ ca tasminnanvaye siṃhādipratiyogikatvasya māṇavakādyanuyogikatvasya ca dvayorabhāvena tadrūpaṃ bādhitatvam /
ata eva vaktṛvivakṣitatvābhāvastadityapi kecit /
bhavati ca satyapi bādhaniścaye vākyajanyo bodha iti bhāvaḥ /
prasaṅgādāśaṅkate-nanvevamityādi /
evaṃ bādhitasyāpyanvayasya vākyātpratītyaṅgīkari /
iṣṭāpatyā samādhatte-kinnetyādi /
kiṃ na bhavati bhavatyeva /
vaidharmyeṇa dṛṣṭāntamāha-daśetyādi /
"daśadāḍimāni ṣaḍapūpā" ityādi mahābhāṣyodāhṛtavākyasamudāyasthala ivetyarthaḥ /
tatra bhavatikriyādhyāhāreṇa pratyekaṃ daśadāḍimānītyādi tattadvākyādanvayabodhe satyapi sarvavākyārthānāṃ mithaḥ saṃsargāvagāhyekaviśiṣṭārthabodhātmakānvayapratītirākāṅkṣādikāraṇābhāvānna bhavati, prakṛte ca tatsatvādanvayapratītirbhavatyevetyarthaḥ /
viśeṣamāha-kinviti /
'pratipanno 'pi so 'nvayaḥ śuktikāyāṃ rajatamiṃva pratyakṣādinā pramāṇāntareṇa bādhita' iti sambandhaḥ /
itīti hetau /
anvayasya bādhitatvādityarthaḥ /
tatyajñānasya /
nanu tarhi 'siṃho māṇavaka' ityāderapyaprāmāṇyaṃ syādityatrāha--siṃha ityādi /
śaktyā samarpite bodite anvaye, bādharakasya virodhasya ullāsaḥ pratītiḥ tadanantaram /
tadvādhakavidhurīti /
tadvādhakasya anvayabādhakasya vidhurīkaraṇe locanam tāvattṛtīyaiva śaktistadbādhakavidhurīkaraṇanipuṇā lakṣaṇābhidhānā samullasati /
nanvevaṃ 'siṃho vaṭuḥ' ityatrāpi kāvyarūpatā syāt; dhvananalakṣaṇasyātmano 'trāpi samanantaraṃ vakṣyamāṇatayā bhāvāt /
nanu ghaṭe 'pi jīvavyavahāraḥ syāt; ātmano vibhutvena tatrāpi bhāvāt /
śarīrasya khalu viśiṣṭādhiṣṭānayuktasya satyātmani jīvavyavahāraḥ, na yasya kasyaciditi cet-guṇālaṅkāraucityasundaraśabdārthaśarīrasya sati dhvananākhyātmani kāvyarūpatāvyavahāraḥ /
na cātmano 'sāratā kāciditi ca samānam /
na caivaṃ bhaktireva dhvaniḥ, bhaktirhi lakṣaṇāvyāpārastṛtīyakakṣyāniveśī /
caturthyā tu kakṣyāyāṃ dhvananavyāpāraḥ /
tathā hi-tritayasannidhau lakṣaṇā pravartata iti tāvadbhavanta eva vadanti /
tatra mukhyārthabādhā tāvatpratyakṣādipramāmāntaramūlā /
nimittaṃ ca yadabidhīyate sāmīpyādi tadapi pramāṇāntarāvagamyameva /
bālapriyā bādhane nipuṇā samarthā /
samullasati pravartate /
tathā ca tatra lakṣyārthasya na bādhitatvamiti bhāvaḥ /
lakṣaṇāṅgīkāre 'tiprasaṅgamāśaṅkate--nanvevamiti /
'ātmanaḥ atrāpi bhāvāt' satvāditi sambandhaḥ /
pratibandyā uttarayati---nanu ghaṭe 'pīti /
tatparihāramāha--śarīrasyeti /
viśiṣṭeti /
karacaraṇādyavayavairviśiṣṭaṃ yadadhiṣṭānaṃ saṃsthānaṃ tena yuktasya /
tulyamuttaramasmākamityāha---guṇeti /
guṇālaṅkārāṇāmaucityena rasaviṣayakeṇa sundarau śabdārthāveva śarīlaṃ tasya /
na cetyādi /
iti ca samānamiti /
yathā'tmano nissāraghaṭādisambandhitve 'pi nāsāratā kācit, tatā dhvananākhyātmano laukikavākye sattve 'pi nāsāratā kāpītyartha /
nanvevaṃ bhaktireva dhvaniḥsyādityāśaṅkya pariharati--na cevamityādi /
evaṃ lakṣaṇāsthale dhvananasadbhāve sati /
'dhvanirna ce'tyānvayaḥ /
atra hetumāha-bhaktirhiti /
bhinnakakṣyāniviṣṭatvādubhayorviṣayabhedo yataḥ, tasmādityarthaḥ /
tritayasannidhāviti /
mukhyārthabādhāditraye satītyarthaḥ /
bhavanta eva vadantīti /
lakṣaṇādhvananayorabhedaṃ vadanto bhavanta evāhurityārthaḥ /
'bhavatāṃ matam' iti ca pāṭhaḥ /
mukhyārthabādhādiṣu triṣvantyasya dhvanivyāpāramātragamyatvaṃ sādhayiṣyannādāvādyayoranyasiddhatvamāha--tatretyādinā /
abhidhīyata iti /
"abhidheyena sāmīpyādi" tyādivacanenocyata ityarthaḥ /
evaṃ bādhānimittayoranyaviṣayatvamuktvā prayojanasyānanyaviṣayatvaṃ svarūpakathanenāha--yattvityādi /
locanam yattvidaṃ ghoṣasyātipavitratvaśītalatvasevyatvādikaṃ prayojanamaśabdāntaravācyaṃ pramāṇāntarāpratipannam, vaṭorvā parākramātiśayaśālitvaṃ, tatra śabdasya na tāvanna vyāpāraḥ /
tathāhi--tatsāmīpyattaddharmatvānumānamanaikāntikam, siṃhaśabdavācyatvaṃ ca vaṭorasiddham /
atha yatra yatraivaṃśabdaprayogastatra tatra taddharmayoga ityanumānam, tasyāpi vyāptigrahaṇakāle maulikaṃ pramāmāntaraṃ vācyam, na cāsti /
na ca smṛtiriyam, ananubhūte tadayogāt, bālapriyā 'yattu atipavitratvādikaṃ parākramātiśayaśālitvaṃ vā tatre'ti sambandhaḥ /
ghoṣasyeti /
idaṃ cātipavitratvādeḥ tīre pratyāyānadvārā ghoṣa'pi tatpratyāyanamasti tasyaiva paramatātparyaviṣayatvādityāśayenoktam /
yadvā--ghoṣādhikaramasyeti tadarthaḥ /
aśabdāntaravācyaṃ lākṣaṇikaśabdātiriktaśacabdābodhyam /
pramāṇāntareti /
śabtātiriktapramāṇetyarthaḥ /
vaṭorveti /
prayojanamityāditrayamanuṣajyate /
nanu tarhi śabdenāpi na tatpratītirityalaṃ tahyāpārāntaragaveṣaṇayetyata āha--tatretyādi /
tatra pūrvokte prayojane /
śabdasya na tāvanna vyāpāra ityuktaṃ draḍhayati--tathāṃ hītyādinā /
tatsāmīpyāditi /
tīraṃ gaṅgatātipavitratvādidharmavat, gaṅgāsāmīpyāt /
munijanādivadityanumānaṃmityarthaḥ /
anaikāntikaṃ gaṅgātaṭādigataśiraḥ--kapālādau vyabhicāri /
siṃheti /
vaṭuḥ siṃhadharmavān siṃhaśabdavācyatvāt, sampratipannasiṃhavadityatra siṃhaśabdavācyatvarūpo hetuḥ svarūpāsiddha ityarathaḥ /
anumānāntaramāśaṅkya nirācaṣṭe-athetyādi /
evamiti /
lakṣaṇayetyarthaḥ /
ityanumānamiti /
taṭaḥ gaṅgaśabdavācyavṛttidharmavān lakṣaṇayā gaṅgaśabdaprayogaviṣayatvāt; vaṭuḥ siṃhaśabdavācyavṛttidharmavāna, lakṣaṇayā siṃhaśabdaprayogaviṣayatvāt; yo lakṣaṇayā yatpadaprayogaviṣayaḥ, sa tatpadavācyavṛttidharmavān ityādiratra prayogo bodhyaḥ /
yadvā-ityanumānamiti /
evaṃ vyāptiviśiṣṭo heturityarthaḥ /
tasyāpītyādi /
tasmin yadvyāptigrahaṇaṃ tatkāle /
maulikamiti /
mūle anumānāṅgavyāptigrahaṇarūpe sādhanatayā bhavamityarthaḥ /
prāmāmāntaraṃ pratyakṣādi /
na cāstīti /
pramāṇāntaramityanuṣajyate /
sāmānyamukhavyāptyadhīnānamitisthale prakṛtasādhyahetvoḥ tatsajātīyayorvā pratyakṣādinā vyāptigrahaṇaṃ vācyam /
tacca lakṣaṇāsthale vyabhicāraśaṅkyā utpattunnārhatītyarthaḥ /
na ceti /
iyaṃ pāvanatvādiprayojanajñānaṃ locanam niyamāpratipattervakturetadvivakṣitamityadhyavasāyābhāvaprasaṅgāccatyasti tāvadatra śabdasyaiva vyāpāraḥ /
vyāpāraśca nābhidhātmā, samayābhāvāt /
na tātparyātmā, tasyānvayapratītāveva parakṣayāt /
na lakṣaṇātmā, uktādeva hetoḥ skhaladgatitvābhāvāt /
tatrāpi hi skhaladgatitve punarmukyārthabādā nimittaṃ prayojanamityanavasthā syāt /
ata eva yatkenacillakṣitalakṣaṇeti nāma kṛtaṃ tahyasanamātram /
tasmādabhighātātparyalakṣaṇāvyatiriktaścaturtho 'sau bālapriyā 'smṛtirna ce'tyanvayaḥ /
na ca smṛtipratipannametadityarthaḥ /
atra hetumāha--ananubhūte tadayogāditi /
nanu tatsmṛtiḥ kathañcitsampādyetyato hetvantaramāha---niyametyādi /
niyāmakasya kasyacidanupalaṃbhādetadeva prayojanamatra vivakṣitamityaniścayaprasaṃgāccetyarthaḥ /
vyañjanavyāpāropagame tu sahakāriviśeṣānniyamaḥ setsyatīti bhāvaḥ /
nigamayati--itītyādi /
itīti hetau /
yata evaṃ nānyagamyaṃ prayojanaṃ tata ityarthaḥ /
atreti /
pāvanatvādau prayojana ityarthaḥ /
atha vyañjanavyāpārasya pāriśeṣyātsiddhiṃ darśayitumāha-vyāpāraścetyādi /
atretyasyānuṣaṅgaḥ /
samayābhāvāt gaṅgādiśabdasya pāvanatvādau saṅketābhāvāt /
anvayapratītāviti /
prāthamikavācyārthānvayabodha ityarthaḥ /
uktādevetyādi /
pūrvokto heturmukhyārthabādhādiḥ, tasmādyat skhaladgatitvaṃ skalantī pratihanyamānā gatiravabodhanavyāpāro yasya śabdasya tasya bhāvastattvam /
svārthādbhraṃśa iti yāvat /
tasyābhāvādityarthaḥ /
gaṅgādiśabdānāṃ hi mukhyārthabādhādivasāttīrādavavagamayitavye svārthātsrotoviśeṣāderyathā bhraṃśaḥ, tathā prayojane pāvanatvādāvavagamayitavye svārthāttīrāderbhraṃśo nāsti, yatastasmādityarthaḥ /
yadvā--uktādeva hetoriti /
nyimāpratipatterityādipūrvoktāddhetorityarthaḥ /
hetvantaraṃ cāha-skhaladgatitvābhāvāditi /
asyārthaḥ pūrvavadbodhyaḥ /
abhyupagamyāpi doṣamāha--tatrāpītyādi /
prayojanaṃ nimittīkṛtyāpi lakṣyārthāt skhaladgatitve 'ṅgīkriyamāṇe punaḥ punarapi lakṣaṇāmūlaparikalpanayālakṣaṇānavasthā syādityarthaḥ /
vyāpāraśca nābhidhātmetyādyetadantagranthasya vivaraṇarūpaḥ-"nābhidhā, samayābhāvādi"tyādikāvyaprakāśagrantha iti draṣṭavyam /
gaṅgādiśabdena tīrādau lakṣite punaḥ pāvanatvādiprayojanamapi lakṣyeta /
ata eva tallakṣaṇāyāḥ lakṣitalakṣaṇeti nāmeti kecit /
tanmataṃ nirākaroti-ata evetyādi /
ata eva anavasthādidoṣādeva /
nāma kṛtamiti /
prayojanaviṣayavalyāpārasyeti śeṣaḥ /
vyasanamātraṃ dhvaninirākaraṇanirbandhamātraṃ taddhetukamiti yāvat /
vakṣyate ca "tenāyaṃ lakṣatalakṣaṇāyā na viṣayaḥ" iti /
tasmādityādi /
dhvananeti /
dhvananādirūpāḥ locanam vyāpāro dhvananadyotanavyañjanapratyāyanāvagamanādisodaravyapadesanirūpito 'bhyupagantavyaḥ /
yadvakṣyati-- 'mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam /
yaduddisya phalaṃ tatra śabdo naiva skhaladgatiḥ //
it.i //
tena samayāpekṣā vācyāvagamanaśaktiribhidhāśaktiḥ /
tadanyathānupapattisahāyārthāvabodhanaśaktistātparyaśaktiḥ /
mukhyārthabādhādisahakāryapekṣārthapratibhāsanaśaktirlakṣaṇāśaktiḥ /
tacchaktitrayopajanitārthāvagamamūlajātatatpratibhāsapavitritapratipattṛpratibhāsahāyārthadyotanaśaktirdhvananavyāpāraḥ; bālapriyā sodarāḥ paryāyāśca ye vyapadeśāḥ śabdāḥ taiḥ nirūpito niścita ityarthaḥ /
dhvananādivyapadeśaḥ prasiddhaḥ /
vyapadeśaśca vyapadeśyaṃ vinā na tiṣṭatīti tacchravaṇānyathānupapattinirūpaṇīyo 'yamiti yāvat /
abhyupagantavyaḥ anicchadbharapīti śeṣaḥ /
prayojanāṃśe na lakṣaṇetyatra mūlasammatimāha---yadvattyatīti /
evaṃ prayojanaviṣayakaṃ dhvananavyāpāraṃ prasādhya tamevetaravyāpāratrayādbhedena spaṣṭayituṃ vyāpārāṇāṃ svarūpaṃ darśayati--tenetyādi /
samayāpekṣeti /
tadarthasaṅketagrahaṇasahakāreṇa tadarthabodhanasāmarthya padaniṣṭamabhidhā nāma śaktirityarthaḥ /
sāmarthyaṃ nāma śaktyaparaparyāyaṃ padārthāntaramiti bodhyam /
tadanyatheti /
tasyā abhidhāyāḥ, anyathā ātmānaṃ vinā anupapattirasambhavaḥ prayojanābhāvādinā sahāyo yasyāḥ sā /
kecittu tasya viśeṣarūpasyānvitārthasya anyathā tātparyābhāve yā anupapattiḥ, tatsahāyeti vyācakṣate /
artheti /
saṃsṛṣṭārthetyarthaḥ /
mukhyeti /
mukhyārthabādhāditrayaṃ yatsahakāri tadapekṣata iti tathā /
tacchaktīti /
tat pūrvoktaṃ yat śaktitrayamabhidhādikaṃ tena, upajanitaḥ yadarthānāṃ padārthavākyārthalakṣyārthānāmavagamaḥ bodhaḥ, tasmādeva mūlājjātā, tatpratibhāsena abhidheyādyarthānāṃ nirantarapratītyā pavitritasya saṃskāralakṣaṇātiśayavattayā locanam sa ca prāgvṛttaṃ vyāpāratrayaṃ nyakkurvanpradhānabhūtaḥ kāvyātmetyāśayena niṣedhapramukhatayā ca prayojanaviṣayo 'pi niṣedhaviṣaya ityuktam /
abhyupagamamātreṇa caitaduktam; na tvatra lakṣaṇā, atyantatiraskārānyasaṃkramaṇayorabhāvāt /
na hyarthaśaktamūle 'syā vyāpāraḥ /
sahakāribhedācca śaktibhedaḥ spaṣṭa eva, yathā tasyaiva śabdasya vyāptismṛtyādisahakṛtasya vivakṣāvagatāvanumāpakatvavyāpāraḥ /
akṣādisahakṛtasya vā viklpakatvavyāpāraḥ /
bālapriyā sampāditasya pratipatturyā pratibhā tatsahāyā /
arthadyotanaśaktiḥ prayojanādilakṣaṇasyārthasya vyañjane sāmarthyam /
ityuktaṃ bhavatīti śeṣaḥ /
astvevaṃbhūto 'sau; kathamasyaiva kāvyātmatvamityata āha--sa ceti /
cakāro 'vadhāraṇe /
'sa ca kāvyātme'ti sambandhaḥ /
atra hetuḥ--pradhānabhūta iti /
tatra hetuḥ--prāgvṛttamityādi /
abhidhāditrayamapekṣya svayaṃ pravṛtto 'pi tadupasarjanīkurvannityarthaḥ /
vyaṅgyasya kāvyātmatvādvyañjanasyāpi tattvaṃ bodhyam /
nanvetāvatā 'bhrama dhārmike'tyādau bhramaṇaniṣedho lakṣaṇāviṣayaḥ, tadanyaprayojanaviṣayakaśca vyañjanāvyāpāra ityāyātam /
tathāca kathaṃ vṛttikṛtā 'pratiṣedharūpa' iti vadatā vyañjanāvyāpārasya niṣedhaviṣayakatvamuktamityata āha-ityāśayenetyādi /
ityāśayena uktabhiprāyeṇa 'prayojanaviṣayo 'pi saḥ niṣedhapramukhatayā niṣedhaviṣaya ityuktam' iti sambandhaḥ /
prayojanaṃ viṣayo yasya saḥ /
prayojanaṃ cātra svairiṇyāḥ saṅketasthānaparitrāṇasvacchandaviharaṇādikam /
niṣedhapramukhatayā niṣedhapratītidvārakatvena /
ityuktamiti /
kadācidāvācye vidhirūpe pratiṣedharūpa ityanena pradarsitamityarthaḥ /
bhramaṇaniṣedho 'tra lakṣya eva /
prayojanasyoktasya niṣedhapratītipūrvakapratītiviṣayatvānniṣedharūpatayā uktirityarthaḥ /
vastuto 'tra lakṣaṇā na pravartata iti vṛttigranthānuguṇyenāha--abhyupagametyādi /
abhyupagamamātreṇa prauḍhivādamātreṇa /
idaṃ viparītalakṣaṇayā /
niṣedhabodhanam /
atra lakṣaṇāyā apravṛttau hetumāha--atyanteti /
yatra vācyasyātyantatiraskāro 'nyasaṅkramaṇaṃ vā tatra hi lakṣaṇā /
na cātra bhramaṇavidhirūpasya vācyasyobhayaṃ tasmādityarthaḥ /
nanvatrārthaśaktimūlo dhvanirevāstu; tatrāpi kiṃ na lakṣaṇetyata āha--na hīti /
arthaśaktimūla iti /
hetugarbham /
dhvanāviti śeṣaḥ /
asyā vyāpāraḥ lakṣaṇāyāḥ pravṛttiḥ /
kiñcārthaśaktimūladhvananavyāpārasya vaktṛboddhavyavaiśiṣṭyādikaṃ sahakāri, lakṣaṇāyāstu mukhyārthabādhādikamato 'pyanayorbheda ityaha-sahakārīti /
uktamarthaṃ dṛṣṭāntena viśadayati-yathetyādi /
tasyaiva arthabodhanāya prayuktasyaiva /
śabdasya gāmānayetyādiśabdasya /
smṛtyādītyādipadena pakṣadharmatājñānaparigrahaḥ /
anumāpakatvavyāpāraḥ anumāpakatvaśaktiḥ /
ayaṃ vaktā edvibakṣuḥ etacchabdaprayogāt ityādiḥ prayogo 'tra bodhyaḥ /
uktaṃ caitattṛtīyodyote akṣādīti /
akṣaṃ cakṣurādīndriyam /
ādipadena tatsannikarṣādiparigrahaḥ /
locanam evamabhihitānvayavādināmiyadanapahnavanīyam /
yopyanvitābhidhānavādī 'yatparaḥ śabdaḥ sa śabdārthaḥ' iti hṛdaye grahūtvā śaravadabhidhāvyāpārameva dīrghadīrghamicchati, tasya yadi dīrgho vyāpārastadeko 'sāviti kutaḥ? bhinnaviṣayatvāt /
athāneko 'sau? tadviṣayasahakāribhedādasajātīya eva yuktaḥ /
sajātīye ca kārye viramyavyāpāraḥ śabdakarmabuddhyādīnāṃ padārthavidbhirniṣiddhaḥ /
asajātīye cāsmannaya eva /
bālapriyā vikalpakatvavyāpāraḥ savikalpakajñānajanakatvaśaktiḥ /
śabdo hi śrotrādisahakāreṇa svapratyakṣaṃ janayati /
atha ca jñāyamānaḥ saṃjñāśabdaḥ saṃjñini cakṣussannikarṣādikāle svaviśeṣaṇakaṃ saṃjñipratyakṣaṃ janayati iti mataviśeṣaḥ /
iyaditi /
abhidhāditrayotīrṇadhvanivyāpāro 'stītyetāvadityarthaḥ /
anapahnavanīyamanirākaraṇīyaṃ, pratyutābhyupagantavyamiti bhāvaḥ /
yo 'pītyādi /
apiśabdastuśabdārthe /
'ya icchati tasye'ti sambandhaḥ /
gāmānayetyādikasya tattadvākyasya tattadvākyārthe prathamaṃ saṅgatigrahaḥ, paścādāvāpodvāpābhyāmanvitasvārthe gavādipadānāṃ saṅgatigraha ityādiranvitābidhānavādimataprakriyānyato 'vadheyā /
yatpara iti /
yo 'rthaḥ paraḥ pradhānapratipādyaḥ tātparyaviṣayo yasya saḥ śabdārthaḥ śabdābhidheyaḥ /
śaravt śaravyāpāratulyam /
icchatīti /
yathoktam-"so 'yamiṣorivadīrghadīrdho vyāpāra" iti /
yathā dhanurdhareṇa preritaśśaro vegākhyenaikeneva vyāpārema parasya varmacchedanagātrabhedanādikā anekakriyāḥ karoti, tathā sukavinā prayuktaḥ śabdo 'bhidhākhyenaikenaiva vyāpāreṇa padārthavākyārthayolaṅkṣyatvena vyaṅgyatvenābhimatayośca pratītīrjanayatītyarthaḥ /
itthaṃ tanmatamupanyasya tenāpi dhvananamaṅgīkārayituṃ sa dīrgho 'bhidhāvyāpāraḥ kimekaḥ prativiṣayamaneko veti vikalpyādyaṃ pratyācaṣṭe-tasyetyādi /
abhimata iti śeṣaḥ /
'vyāpāro dīrghastasyābhimato yadī'ti sambandhaḥ /
tat tarhi /
asau eka iti kutaḥ? eko bhavituṃ nārhatītyarthaḥ /
atra hetuḥ--bhinneti /
bhinnāḥ viṣayāḥ vācyādyarthāḥ yasya tattvāt /
viṣayabede sati tatsambandhivyāpārabhedo 'pyāvaśyaka iti bhāvaḥ /
divitīyamanūdyāvadyati-athetyādi /
atheti yadītyarthe /
tat tarhi /
viṣayeti /
viṣayāḥ vācyalakṣyavyaṅgyatvenābhimatā arthāḥ /
locanam atha yo 'sau caturthakakṣāniviṣṭo 'rthaḥ, sa eva jhaṭiti vākyenābhidhīyata ityevaṃvidhaṃ dīrghadīrghatvaṃ vivakṣitam, tarhi tatra saṅketākaraṇātkathaṃ sākṣātpratipattiḥ /
nimitteṣu saṅketaḥ, naimittikastvasāvarthassaṃketānapekṣa eveti cet-paśyata śrotriyasyoktikauśalam /
yo hyasau paryantakakṣābhāgyarthaḥ prathamaṃ pratītipathamavatīrṇaḥ, tasya paścāttanāḥ padārthāvagamāḥ bālapriyā sahakāriṇaḥ samayamukyārthabādhādivaktṛvaiśiṣṭyādayaḥ /
teṣāṃ bhedāt /
asajātīyaḥ bhinnajātīyaḥ /
sajātīyatvedoṣapradarsanenoktameva sādhayati-sajātīya ityādi /
aneko 'sāvityasya viparimāmenānuṣaṅgaḥ /
aneke 'smin vyāpāre sajātīye aṅgīkriyamāṇe satītyarthaḥ /
sa punarna pravartata iti śeṣaḥ /
atra hetumāha--kārya ityāda /
kārye kāryaṃ prati /
padārthavidbhiḥ naiyāyikādibhiḥ /
nanvasajātīyo 'stvityatrāha--asajātīya ityādi /
aneke 'sminnasajātīye aṅgīkriyamāṇe ca satītyarthaḥ /
asmannaya eveti /
vyāpārabhedasiddhyā dhvananavyāpārasiddheriti bhāvaḥ /
yadvāsajātīya ityāderayamarthaḥ--kiñca vyāpārasya yatkāryamanekārthajñānaṃ tatatatsajātīyamanyadveti vikalpaṃ manasi nidhāyāha--sajātīya ityādi /
sajātīye kārye tatprati /
vyāpāraḥ abhidhādiḥ /
niṣiddha iti /
ato vyāpārāntarasvīkāre cāsmannaya eveti bhāvaḥ /
asajātīya iti /
kārye ityanuṣajyate /
asmannaya eveti /
kāryasya vijātīyatve tatkāraṇabhūtavyāpāravaijātyasyāvaśyakatvāt dhvananavyāpārasiddhiriti bhāvaḥ /
atha vyāpārasya dīrghatvaṃ nāma naikatvamekajātīyatvaṃ vā; kintu pratipipādayiṣitārthapratipādanajhāṭityaviśeṣa eva /
ato vyaṅghyasyābhidhāviṣayatvamastyevetyāśaṅkate--athetyādi /
atha yadi /
'vivakṣitamathe'ti sambandhaḥ /
caturtheti /
antyetyarthaḥ /
sa eva so 'pi /
samādhatte--tarhityādi /
tatra antyakakṣyāniviṣṭārthe /
sākṣāditi /
abhidhayetyarthaḥ /
kathamiti /
bhavatīti śeṣaḥ /
na bhavatītyarthaḥ /
atha padārthavākyārthayornimittanaimittikabhāvābhyupagamānnimittabhūteṣu padārtheṣu saṅketagrahaṇāttanmātreṇaiva pṛthagantyavākyārthaviṣayakasaṅketānapekṣayā tadvākyārthapratītirabhidhāvyāpāreṇa bhavatītyāśaṅkāmudbhāvya vyudasyati--nimitteṣvityādi /
nimitteṣu padārtheṣu /
asāvarthaḥ antyavākyārthaḥ /
paśyatetyādi parihāsavacanam /
'ityuktikauśalam' iti sambandhaḥ /
paryantakakṣyāyāḥ bhāgī bhajanaśīlaḥ /
paścāttanāḥ vākyārthapratītyuttarakālabhāvinaḥ /
locanam nimittabhāvaṃ gacchantīti nūnaṃ mīmāṃsakasya prapautraṃ prati naimittikatvamabhimatam /
athocyate--pūrvaṃ tatra saṅketagrahaṇasaṃskṛtasya tathā pratipattirbhavatītyamuyā vastusthitayā nimittatvaṃ padārtānām, tarhi tadanusaraṇopayogi na kiñcidapyuktaṃ syāt /
na cāpi prakpadārtheṣu saṅketagrahaṇaṃ vṛttam, anvitānāmeva sarvadā prayogāt /
āvāpodvāpābhyaṃ tathābhāva iti cet-saṅketaḥ padārthamātra evetyabhyupagame pāscātyaiva viśeṣapratītiḥ /
athocyate--ddaṣṭeva jhaṭiti tātparyapratipattiḥ kimatra kurma iti /
tadidaṃ vayamapi na nāṅgīkurmaḥ /
yadvakṣyāmaḥ-- tadvatsacetasāṃ so 'rtho vākyārthavimukhātmanām /
buddhau tattvāvabhāsinyāṃ jhaṭityevāvabhāsate //
it.i //
kiṃ tu sātisayānuśīlanābhyāsāttatra sambhāvyamānī'pi kramaḥ sajātīyatadvikalpaparamparānudayādabhyastaviṣayavyāptisamayasmṛtikramavanna saṃvedyata iti /
bālapriyā padārthāvagamāḥ padārthapratītayaḥ /
prapautraṃ pratītyādi /
prapautraṃ nimittamapekṣayātmano naimittikatvamabhimataṃ syādityarthaḥ /
atha padārtapratīteḥ paścāttanatve 'pi tadviṣayakasaṅketagrahaṇasya pūrvaṃ jātatvāttaddvārakaḥ padārthānāṃ nimittatvavyapadeso na virudhyate /
upalabhyate hi gṛhūtasaṅketasya pratipattur'gaṅgāyāṃ dhoṣa' ityādiyākyaścavaṇānantarameva jhaṭiti śaityapāvanatvādirūpapāryantikārthapratītirityāśaṅkāmudbhāvya pariharati--athocyata ityādinā /
tadanusaraṇeti /
tasyāḥ pāryantikārthapratīteḥ anusaraṇe svamatena nirvahaṇe yadupayogi /
yadvā-tadanusaraṇe padārtānāṃ pāryantikārthasyāsaṅketitasya kathamavagamo bhavediti bhāvaḥ /
kiñca pūrvaṃ padārtheṣu saṅketagrahamapi na ghaṭata ityāha--na cāpīti /
anvitānāmeva anvitārthabodhakānāmeva /
vākyatvamāpannānāmeveti /
yāvat /
śaṅte-āvāpetyādi /
tathābhāvaḥ pṛthak pṛthak padārtheṣu saṅketagrahaṇasya bhavanam /
pariharati---saṅketa ityādi /
viśeṣapratītiḥ pāścātyaiveti /
vākyārthapratītiḥ paścāttanyeva bhavati, na pūrvakālabhavetyarthaḥ /
tathā ca bhavatsiddhānto virudhyeteti bhāvaḥ /
athetyādi /
tātparyapratipattiḥ pāryantikārthapratītiḥ /
kimatra kurma iti /
padārtheṣu saṅketagrahaṇasya nimittatā bhavatu mā veti bhāvaḥ /
yadyevaṃ tarhi siddhaṃ naḥ samīhitamityāha--tadityādi /
viśeṣamāha-kintvityādi /
tatreti /
pāryantikārtharūpavyaṅgyārthatapratītāvityarthaḥ /
sambhāvyamāno 'pi pramāṇena jñāyamāno 'pi /
kramaḥ padārthapratīteḥ paurvāparyam /
'saṃvedyata' iti sambandhaḥ /
atra hetumāha-sajātīyetyādi /
sajātīyāḥ vākyārthapratītyaṅgatvena sajātīyāḥ ye tadvikalpāḥ padārthaviṣayakapratyayāḥ /
teṣāṃ locanam nimittanaimittikabhāvaścāvaśyaśrayaṇīyaḥ, anyathā gauṇalākṣaṇikayormukhyādbhedaḥ 'śrutiliṅgādipramāṇaṣaṭkasya pāradaurbalyam' ityādiprakriyāvighātaḥ, nimittatāvaicitryeṇaivāsyāḥ samarthitatvāt /
nimittatāvaicitrye cābhyupagate kimaparamasmāsvasūyayā /
ye 'pyavibhaktaṃsphoṭaṃ vākyaṃ tadarthaṃ cāhuḥ, tairapyavidyāpadapatitaiḥ sarveyamanusaraṇīyā prakriyā /
taduttīrṇatve tu sarvaṃ parameśvarādvayaṃ brahyotyasmacchāstrakāreṇa na na viditaṃ tatvālokagranthaṃ viracayatetyāstām /
bālapriyā paramparāyā anudayādanullekhādityarthaḥ /
kramo hi hetuhetumadbhāvenāvasthitayordharmaḥ, tasya jñāne tayorjñānamapekṣitamiti bhāvaḥ /
anudaye hetumāha-sātiśayeti /
sātiśayaṃ yadanuśīlanaṃ paryālocanaṃ tasyābhyāsāt paunaḥpunyādityarthaḥ /
kramasya sattve 'pyapratipattau dṛṣṭāntamāha-abhyasteti /
abhyastaḥ bhūyo bhūyaḥ paryālocito viṣayo yayoste /
yadvā-abhyaste viṣaye dhūmādihetau gavādyarthe ca yo vyāptisamayayoḥ vahnyādisādhyavyāptigavādipadasaṅketayoḥ smṛtī, tayoranumitiśābdabodhayoryaḥ kramastadvadityarthaḥ /
itītyādi /
itīti hetau /
ato hetorityarthaḥ /
kramasya nimittanaimittikabhāvopajīvyatvattasya ca sādhitatvāditi yāvat /
nimittanemittikabhāvāśrayaṇasyāvaśyakatvaṃ vipakṣe bādhakamukhenāha--anyathetyādi /
'anyathā ityādi prakriyāvighāta' iti sambandhaḥ /
gauṇeti /
gauṇalākṣaṇikārthapratītau hi mukhyārthabādhānimittaṃ, tataśca mukhyārthe maulikaṃ nimittamityāpatati /
tadantareṇa bādhāyā mukhyāmukhyaniyamasya cāsiddherityarthaḥ /
laukikīṃ prakriyāmuktvā vaidikīmāha-śrutītyādi /
śrutyādipadārthāstadudāharaṇāni cāpodevīyādau kāvyapradīpādau ca grante prapañcitāni /
nimittanemittikabhāvānāśrayaṇekathamuktaprakriyāvighāta ityata āha--nimittateti /
nimittatāyāḥ vecitryaṇa bedena /
asyāḥ prakriyāyāḥ /
samarthitatvāditi /
etannimittatāvaicitryañca abhidhāyā dīrghadīrghatvāṅgīkāre nopapadya iti bhāvaḥ /
nanu tarhi nimittanaimittikabhāvo 'stu vicitro, yenāyaṃ prakriyāvighāto na syādityatrāha--nimittateti /
nimittatāvaicitryāṅgīkāre vyāpārabhedasyāpyaṅgīkartavyatayā kimasmaduktāvamarṣa ityarthaḥ /
ye 'pīti /
sphoṭavādino vaiyākaraṇādaya ityartaḥ /
sa avidyeti /
avidyāpadaṃ vyavahāramārgaḥ /
asmacchāstrakāreṇa ānandavardhanācāryeṇa /
na na viditaṃ viditameva /
atra hetuḥ--tattavālogranthaṃ viracayateti /
locanam yattu bhaṭṭanāyakenoktam--iha dṛptasiṃhādipadaprayoge ca dhārmikapadaprayoge ca bhayānakarasāveśakṛtaiva niṣedāvagatiḥ tadīyabhīruvīratvaprakṛtiniyamāvagamamantareṇaikāntato niṣedhāvagatyabhāvāditi tanna kevalārthasāmarthyaniṣedhāvagaternimittamiti /
tatrocyatekenoktametat 'vaktṛpratipattṛviśeṣāvagamaviraheṇa śabdagatadhvananavyāpāraviraheṇa ca niṣedhāvagatiḥ' iti /
pratipattṛpiratibhāsahakāritvaṃ hyasmābhirdyetanasya prāṇatvenoktam /
bhayānakarasāveśaśca na nivāryate, tasya bhayamātrotpattyabhyupagamāt /
pratipattuśca rasāveśo rasābhivyakatyaiva /
rasaśca vyaṅgya eva, tasya ca śabdavācyatvaṃ tenāpi nopagatamiti bālapriyā yatvityādi /
uktiprakāramāha--ihetyādi /
iha 'bhrame'tyādau /
bhayānakarasāveśakṛtaiva niṣedhāvagatiriti sambandhaḥ /
kuta ityata āha--dṛptetyādi /
nimittarūpārthe saptamyau /
śvamāraṇanimittabhramaṇavidhisiddhaṃ dhārmikabhīrutvaṃ vinā niṣedhārtho na sidhyatīti dhārmiketyādyuktam /
tāvanmātreṇāpi gṛhabhramaṇavidhirevānugṛhīto bhavati, na prakṛtaniṣedha ityato dṛptasiṃhādītica /
evakāro bhayānakarasāveśasya niṣedhāvagatijanane prādhānyaṃ darsayati /
dhvananavyāpāreṇaivāstu niṣedhāvagatiḥ, kimityevaṃ kalpyata ityatrāha--tadīyetyadi /
tadīyayoḥ dhārmikasiṃhasambandhinoḥ /
bhīrutvavīratvarūpayoḥ prakṛtyoḥ svabhāvayoḥ niyamasyāvinābhāvasyāvagamaṃ jñānam /
antareṇa vinā /
ekāntataḥ kāraṇāntarema tanniyamāt /
dhvananavyāpāramātreṇeti yāvat /
ya niṣedheti /
bhramaṇaniṣedhetyarthaḥ /
phalitamāha--itītyādi /
iti taditi /
ityuktāddhetorityarthaḥ /
arthasāmarthyasyāpi sahakāritayā hetutvalānapāyaṃ kevalapadena darśayati /
'iti yattu uktam' iti sambandhaḥ /
'tanna kevale'tyādikaṃ śrutvā tadasahamāno dhvanivādyāhakenetyādi /
'ityetatkenoktam' iti sambandhaḥ. yadvā---etaditi vaktṛpratītyādisamāsaghaṭakam /
etasya vākyasya sambandhinau etau vā yau vaktṛpratipattṛviśeṣau saṅketasthānaparirakṣaṇotsukakāminībhīrudhārmikau, tayoravagamasya viraheṇa abhāvena /
viśeṣapadena vaktṛgatasvairiṇītvādikaṃ pratipattṛgatapratibhādikaṃ ca vivakṣitam /
nanu tvayaivoktamityātrāha--pratipatrriti /
taduktaṃ kañcidaṃśamanujānan viruddhamaṃśaṃ nirākaroti---bhayānaketyādi /
na nivāryata iti /
tasyāstitvamātraṃ na niṣedhāvagatiṃ prati hetutvamiti bhāvaḥ /
kathaṃ boddhavye dhārmike bhayānakarasāveśa ityata āha--tasyetyādi /
tasya bhayānakarasāveśasya /
bhayamātrotpattyeti /
prakṛtyāditvāttṛtīyā /
tadrūpasya pasyetyarthaḥ /
mātrapadena rastvaṃ vyudasyate /
abhyupagamāt boddhavye svīkārāt /
tathaika kiṃ sahṛdayasya netyāha--pratipatturityādi /
pratipattuḥ sahṛdayasya tu raso 'bhivyajyate, notpadyate /
tadabhivyaktyā tadāveśaśca bhavatītyarthaḥ /
boddhavyasya bhayamiva,sahṛdayasya raso 'pyutpadyatāṃ kiṃ tadabhivyaktikalpanayetyata āha--rasaścetyādi /
locanam vyaṅgyatvameva /
pratipatturapi rasāveśo na niyataḥ, na hyasau niyamena bhīrudhārmisabrahmacārī sahṛdayaḥ /
atha tadviśeṣo 'pi sahakārī kalpyate, tarhi vaktṛpratipattṛpratibhāprāṇito dhvananavyāpāraḥ kiṃ na sahyate /
kiṃ ca vastudhvaniṃ dūṣayatā rasadhvanistadanugrāhakaḥ samarthyata iti suṣṭhutarāṃ dhvanidhvaṃso 'yam /
yadāha--'krodho 'pi devasya vareṇa tulyaḥ' iti /
atha rasasyaiveyatā prādhānyamuktam; tatko na sahate /
atha vastumātradhvaneretadudāharaṇaṃ na yuktamityucyate tathāpi kāvyodāharaṇatvāddvāvapyatra dhvanī staḥ, ko doṣaḥ /
yadi tu rasānuvedhena vinā na tuṣyati, tat bhayānakarasānuvedho nātra sahṛdayahṛyayadarpaṇamadhyāste; api tu uktanītyā sambhogābhilāṣavibhāvasaṅketasthānocitāviśiṣṭakākvādyanubhāvaśabalanoditaśṛṅgararasānuvedhaḥ /
bālapriyā phalitamāha--itīti /
yadyasti pratipattū rasābhivyaktiḥ, tarhi tayaivāstu niṣedāvagatirityatrāha--pratipatturapītyādi /
pratitturapi sahṛdayasyāpi /
niyataḥ avinābhūtaḥ /
uktamupapādayati--na hītyādi /
sabrahyacārī saddaśaḥ /
kasyacidbhayānakarasāsvādasambhave 'pi vīrādiprakṛteḥ pratipattustadasambhavāt, bhayānakarasābhivyaktyā niṣeṣapratītirna bhavatīti bhāvaḥ /
śaṅkate--atheti /
tadviśeṣo 'pi pratipattṛviśeṣo 'pi /
viśeṣo bhīrusvabhāvatvam /
sahakārīti /
bhayānakarasābhivyaktāviti śeṣaḥ /
pariharati--tarhītyādi /
uktanayenāpasiddhāntāpātādapi rasāveśakṛtā niṣedhāvagatiriti vaktuṃ na śakyamityupahāsamukhenāha--kiñcetyādi /
dūṣayateti /
bhayānakavibhāvādīnabhidadhatyā tadrasāveśaśaktisahakāriṇyā abhidhayā arthādabhihita evāyaṃ niṣedha ityabhiprāyeṇa dūṣayatetyarthaḥ /
krodho 'pītyādi /
tadihāyātamiti śeṣaḥ /
krodho hi śāpena tulyaḥ /
atra tu vareṇeti bhāvaḥ /
śaṅkate--atheti /
rasasya prādhānyameva darśitaṃ na tu vastudhvanerdūṣaṇamityarthaḥ /
pariharati--taditi /
tat tarhi /
ko na sahata iti /
vastudhvane rasadhvanyaṅgatvamiṣṭamiti bhāvaḥ /
punarapi śaṅkate--atheti /
pariharati-tathāpīti /
dhvanī stāmiti /
kāmacārābhyanujñāne loṭ /
atra hetuḥ--kāvyeti /
nanu kāmacārabhyanujñānaṃ na yuktaṃ, rasasyaiva sahṛdayāhlādakāritvādityata āha--yadi tvityādi /
anuvedhaḥ āveśaḥ /
tuṣyatīti /
sahṛdaya iti śeṣaḥ /
tuṣyate iti pāṭhe sahṛdayeneti śeṣaḥ /
uktanītyeti /
kasyāścit saṅketasthānaṃ jīvitasarvasvāyamānamiti pūrvoktarītyetyarthaḥ /
sambhogeti /
sambhogābhilāṣasya vibhāvaḥ uddīpanavibhāvabhūtaṃ yatsaṅketasthānaṃ tasya /
tathā tasyaivābhilāṣasya ucitāḥ sambhogānuguṇyādviśiṣṭāśca ye kākvādayaḥ anubhāvāḥ, ādipadena tātkālikyo 'nyāśceṣṭā grāhyāḥ /
teṣāñca śabalanātsaṃvalanādudito 'bhivyakto yaḥ śṛṅgārarasaḥ, tasyānuvedha locanam rasasyālaukikatvāttāvanmātrādeva cānavagamātprathamaṃ nirvivādasiddhaviviktavidhiniṣedhapradarśanābhiprāyeṇa caitadvastudhvanerudāharaṇaṃ dattam /
yastu dhvanivyākyānodyatastātparyaśaktimeva vivakṣāsūcakatvameva vā dhvananamavocat, sa nāsmākaṃ hṛdayamāvarjayati /
yadāhuḥ--'bhinnarucirhi lokaḥ' iti /
tadetadagre yathāyathaṃ prataniṣyāma ityāstāṃ tāvat /
bhrameti /
atisṛṣṭo 'si prāptaste bhramaṇakālaḥ /
dhārmiketi /
kusumādyūpakaraṇārthaṃ yuktaṃ te bhramaṇam /
visrabdha iti śaṅkāraṇavaikalyāt /
sa iti punarasyānutthānam /
teneti /
yaḥ pūrvaṃ karṇopakarṇikayā tvayāpyākarṇito godāvarīkacchagahane prativasatīti /
pūrvameva hi tadrakṣāyai tattayopaśrāvito 'sau; sa cādhunā tu bālapriyā ityarthaḥ /
sahṛdayahṛdayadarpaṇamadhyāsta ityanuṣaṅgaḥ /
vivecanadaśāyāmatra bhayānakavibhāvādayo na pratīyante, api tu śṛṅgarasambandhina eveti bhāvaḥ /
nanu yadi śṛṅgāradhvaniratrāṅgī, tarhi kutastadudāharaṇatveneyaṃ gāthā noktā? vastudhvanyudāharamatayoktā cetyata āha--rasasyetyādi /
tāvanmātrādeva udāharaṇamātrādeva /
anavagamāt avagamāsambhavāt /
vakṣyamāṇayuktibhireva rasasvarūpajñānasambhavāditi bhāvaḥ /
tāvanmātrādevetyasya lokamātrādevetyartha iti kecit /
nirvivādeti /
nirvivādasiddhaṃ viviktaṃ viveko bhedo yayorvidhiniṣedhayoḥ /
etaduktaṃ bhavati--rasadhvanirhi kāvyātmatvena pratipipādayiṣitaḥ /
sa ca pramāṇena kenāpi na siddho loke, nādyāpi kāvyavyāpāraviṣayatayā ca /
atastatpratipādanārthamārabhamāṇena tadupoddhātatayā prathamaṃ vastudhvanyādikamanyadeva vācyādbhinnatvena pradarśanīyaṃ, paścādavivādasiddhe dhvanisāmānye sākṣāllakṣaṇīyo rasadhvanirudāharaṇīya iti /
yastvityādi /
vivakṣāyāḥ vivakṣitārthasya /
sūcakatvamanumāpakatvam /
nāvarjayatīti /
niryuktikatvāditi bhāvaḥ /
nanvetaddvayātiriktaṃ nādyapi hṛdayapathamavataratītyatrāha--tadetaditi /
yaduktamatisargaprāptakālayorhyayaṃ loḍiti, tadanurodhena vyācaṣṭe--bhrametyādi /
sa ityanubhūtārthakamityāha--yasta iti /
'adye'ti padaṃ pūrvaṃ bidhiḥ pratikūlo 'bhūdidānīṃ tu bhavadbhāgyamahimnānukūlo jāta ityarthaṃ dyotayatītyaha--diṣṭyati /
'mārita' ityādervyaṅgyaṃ darśayati--mārita itītyādinā /
'tene'ti padamapyanubhūtārthakamityāha--yaḥ pūrvamiti /
'vasatītyākarṇita' iti sambandhaḥ /
nanu svairiṇyā godāvarītīre siṃhasadbhāvassvayamāropitaḥ /
tatkathamevamuktamityato vyākhyātā tadūpapādayati--pūrvamevetyādi /
tadrajñāyai saṅketasthānarakṣaṇārtham /
tattayopaśrāvito 'sāviti /
tat siṃhanivāsavṛttam /
asau dhārmikaḥ /
saṅketasthānarakṣaṇārtamanyāpadeśena vavacidvācye pratiṣedharūpe vidhirūpo yathā-- attā ettha ṇimajjai etya ahaṃ diasaaṃ paloehi /
mā pahia rattiandhaa sejjāe maha ṇimajjahisi //
locana.m dṛptatvāttato gahanānnissaratīti prasiddhagodāvarītīraparisarānusaraṇamapi tāvatkathāśeṣībhūtaṃ kā kathā tallatāgahanapraveśaśaṅkayeti bhāvaḥ /
attā iti /
śvaśrūratra śete athavā nimajjati atrāhaṃ divasakaṃ pralokaya /
mā pathika rātryandha śayyāyāmāvayoḥ śayiṣṭāḥ //
maha iti nipāto 'nekārtavṛttiratrāvayorityarthe na tu mameti /
evaṃ hi viśeṣavacanameva śaṅkākāri bhavediti pracchannābhyupagamo na syāt /
kāñcitproṣitapatikāṃ taruṇīmavalokya pravṛddhamadanāṅkuraḥ saṃpannaḥ pāntho 'nena niṣedhadvāreṇa tayābhyupagata iti niṣedhābhāvo 'tra bālapriyā pūrvaṃ svairiṇyai vṛttānto 'yaṃ sakhyādidvārā dharmikasya karṇagocarīkṛta ityarthaḥ /
nanvevaṃ kimiti svayamuktamityata āha--sa cādhunā tviti /
saḥ siṃhaḥ /
gahanānnissaratīti /
itītyanantaraṃ tayāsāvupaśrāvyata iti śeṣaḥ /
dharmikasya śaṅgā mā bhūditi 'gaude'tyādyanuvādapūrvakaṃsiṃhasya dṛptatvādiviśeṣo bodhyata iti bhāvaḥ /
viśeṣabodhanasya phalamāha--prasiddhetyādi /
iti bhāva iti /
bodhyata iti śeṣaḥ /
ete cārthāḥ bhramaṇaniṣedhavyañjane sahakāribhūtāḥ /
evamuparyapi bodhyam /
"ṇimajjai" ityasya chāyāṃ dvedhā darśayati---śeta ityādi /
anekārthavṛttiriti /
bagulaṭanānca ityarthaḥ /
evaṃ hi pracchannābhyupagamo na syāditi sambandhaḥ /
atra hetumāha--viśeṣeti /
śaṅketi /
śvaśrvādiśaṅketyarthaḥ /
pracchanneti /
pracchannatvābhāve 'bhyupagamasya na sahṛdayacamatkārakāriteti bhāvaḥ /
kāñcidityādi /
taruṇīmākāraiḥ proṣitapatikāṃ cālokyetyarthaḥ /
'sampanna' ityanenāsya sambandhaḥ /
pravṛddheti /
darśanakṣaṇe madanāṅkuro jātastadīyasaundaryādermuhuravalokanādinā sa pravṛddhaḥ /
anena mā śayiṣṭā ityuktena /
niṣedha eva dvāramupāyastena /
tayā proṣitapatikayā /
locanam vidhiḥ /
na tu nimantraṇarūpo 'pravṛttapravartanāsvabhāvaḥ saubhāgyābhimānakhaṇḍanāprasaṅgāt /
ata eva rātryandheti samucitasamayasaṃbhāvyamānavikārākulitatvaṃ dhvanitam /
bhāvatadabhāvayośca sākṣādvirodhādvācyādvyasya sphuṭamevānyatvam /
yattvāha bhaṭṭanāyakaḥ--'ahamityabhinayaviśeṣeṇātmadaśāvedanācchābdametadapī'ti /
tatrāhamiti śabdasya tāvannāyaṃ sākṣādarthaḥ; kākvādisahāyasya ca tāvati dhvananameva vyāpāra iti dhvanerbhūṣaṇametat /
atteti prayatnenānibhṛtasaṃbhogaparihāraḥ /
atha yadyapi bhavānmadanaśarāsāradīryamāṇahṛdaya upekṣituṃ na yuktaḥ, tathāpi kiṃ karomi pāpo divasako 'yamanucitatvātkutsito 'yamityarthaḥ /
prākṛte puṃnapuṃsakayoraniyamaḥ /
na ca sarvathā tvāmupekṣe, yato 'traivāhaṃ tatpralokaya nānyato 'haṃ gacchami, tadanyonyavadanāvalokanavinodenodena bālapriyā abhyupagataḥ śayanābhyupagamaḥ kṛtaḥ /
phalitamāha--itītyādi /
vidhiriti /
sa ca pānthagataniṣedhaśaṅkānivṛttyarthaḥ /
na tvityatra hetumāha--saubhāgyeti /
vidhernimantraṇarūpatve svānurāgaprakāśanāditi bhāvaḥ /
vyākhyāte 'rthe pramāṇatvena padāntaramavatārayati--ata evetyādi /
ata eva yato vidhirniṣedhābhāvarūpastata eva /
samuciteti /
samucite sambhogayogye samaye rātrau bhaviṣyatītyātmanā sambhāvyamāno yo 'rthaḥ tannimittakā ye vikarāḥ /
yadvā-bhaviṣyantīti sambhāvyamānā ye vikārāḥ tairākulitatvamityarthaḥ /
tadvvananenātmanaḥ saubhāgyābhimānaḥ khyāpita iti bhāvaḥ /
bhāveti /
vyaṅgyaśayanakriyāvidhilakṣaṇasya bhāvasya vācyatadabhāvasya cetyarthaḥ /
ahamityādi /
abhinayaviśeṣasahitenāhamiti padenetyarthaḥ /
ātmadaśeti /
svīyakāmāvasthetyarthaḥ /
etadapi niṣedhadvārā abhyupagamanamapi /
apiśabdo 'rthāntarasamuccaye /
śābdaṃ śabdābhidheyam /
prativakti---tatretyādi /
ayamiti /
ukta ityarthaḥ /
kākvādīti /
ādipadenābhinayo gṛhyate /
tāvati uktārthe /
vācyārthaṃ siddhavatkṛtyoktavyaṅgyaśeṣatayāvāntaravākyābhiprāyaṃ vivṛṇoti--prayatnenetyādi /
vidheya iti śeṣaḥ /
anurāgātirekeṇa sambhāvito ya āvayoranibhṛtaḥ sambhogaḥ tasya parihāraḥ /
pūrvavyākhyātarātryandapadārthābhiprāyeṇāha---bhavāniti /
upekṣituṃ na yukta ityanena svasyābhilāṣo 'pi pradarśitaḥ /
anucitatvāditi /
sambhogāyogyatvādityarthaḥ /
'diasaam' ityasya kathaṃ prathamāntatayā vyākhyānamityata āha---prakṛta iti /
na copekṣe kvacidvācye vidhirūpe 'nubhayarūpo yathā--- vacca maha vvia ekkei hontu ṇīsāsaroiavvāiṃ /
mā tujja vi tīa viṇā dakkhiṇṇahaassa jāantu //
locanaṃ dinaṃ tāvadativāhayāva ityarthaḥ /
pratipannamātrāyāṃ ca rātrāvandhībhūto madīyāyāṃ śayyāyāṃ māṃ śliṣaḥ, api tu nibhṛtanibhṛtamevāttābhidhānanikaṭakaṃṇṭakanidrānveṣaṇapūrvakamitīyadatra dhvanyate /
vraja mamaivaikasyā bhavantu niḥśvāsaroditavyāni /
mā tavāpi tayā vinā dākṣiṇyahatasya janiṣata //
atra vrajeti vidhiḥ /
na pramādādena vāyikāntarasaṃgamanaṃ tava, api tu gāḍhānurāgāt, yenānyāddaṅmukharāgaḥ gotraskhalanādi ca, kevalaṃ pūrvakṛtānupālanātmanā dākṣiṇyenaikarūpatvābhimānenaiva bālapriyā iti sambandhaḥ /
pratipannamātrāyāmitir /
iṣadarthe mātrāśabdaḥ /
andhībhūto mā śilaṣa iti /
andhībhūtatvena śleṣaṇaṃ niṣidhyate, na tu śleṣaṇamātram /
atteti /
atta ityabhidhānaṃ yasya saḥ /
'dattāvadhāne'ti pāṭhe svabhāvata eva sāvadhāna ityarthaḥ /
kaṇṭaka śvaśrūrūpaḥ /
svābhimatavirodhitvenāniṣṭakāritvātkaṇṭakatvenoktiḥ /
pūrvakamiti /
śayyaṃ prapnuhīti śeṣaḥ /
iyaditi /
uktamityarthaḥ /
vidhiriti /
vācya iti śeṣaḥ /
vyaṅgyamāha---na pramādādityādi /
tvamekarūpatābhimānena ahamekarūpa ityabhimānena /
atra madviṣaye /
'sthita iti yat tat kevalaṃ dākṣiṇyenaive'ti sambandhaḥ /
kevalaivakārābhyāmanurāgarūpahetorvyavacchedaḥ /
ata evāha-pūrveti /
pūrvakṛtena pūrvakarmaṇā addaṣṭena hetunā yadanupālanaṃ matpālanam /
yadvā-pūrvakṛtaṃ yaddākṣiṇyaṃ tasyānupālanamavicchedena pālanaṃ tadātmanā dākṣiṇyena /
phalitamāha--tadityādi /
kvacidvācye pratiṣedharūpe 'nubhayarūpo yathā----
de ā pasia ṇivattasu muhasasijohlāviluttatamaṇivahe /
ahisāriāṇaṃ vigdhaṃ karosi aṇaṇāṇaṃ vi haāse //
locana.m tvamatra sthitaḥ, tatsarvathā śaṭho 'sīti gāḍhamanyurūpo 'yaṃ khaṇḍitanāyikābhiprāyo 'tra pratīyate /
na cāsau vrajyābhāvarūpo niṣedhaḥ, nāpi vidhyantaramevānyaniṣedhābhāvaḥ /
de iti nipātaḥ prārthanāyām /
ā iti tāvacchabdārthe /
tenāyamartaḥ-- prārthaye tāvatprasīda nivartasya mukhaśaśijyotsnāviluptatamonivahe /
abhisārikāṇāṃ vidhnaṃ karoṣyanyāsāmapi hatāśe //
atra vyavasitādgamanānnivartasveti pratīterniṣedho vācyaḥ /
gṛhāgatā nāyikā gotraskhalitādyaparādhini bālapriyā sarvatheti /
tatraivāsaktatvena, ubhayatrāpi vetyarthaḥ /
anubhayarūpatvaṃ vivṛṇoti--na cetyādi /
vrajyābhāvarūpa iti /
vrajyā gamanam /
anyaniṣedhā bhāva iti /
vrajyāpekṣayā anyo niṣedhābhāva ityarthaḥ /
tadātmakaṃ vidhyantaramiti sambandhaḥ /
abhiprāyarūpavyaṅgyasya tadubhayarūpatvābhāvāditi bhāvaḥ //
'prārthaya' ityādau niṣedhavācakasya nañāderaprayogādasaṅgatimāśaṅkyāha---atretyādinā /
nivartasvetyanena māgama ityarthasyoktatayā gamananiṣedho vācya iti bhāvaḥ /
vyaṅgyabodhāṅgatayā vaktrādiviśeṣaṃ darśayati---gṛhāgatetyādi /
'anyāsāmapī'tyāpiśabdārthamāha--na kevalamityādi /
locanam nāyake sata tataḥ pratigantuṃ pravṛttā, nāyakena cāṭūpakramapūrvakaṃ nivartyate /
na kevalaṃ svātmano mama ca nirvṛtividhnaṃ karoṣi, yāvadanyāsāmapi; tatastava na kadācana sukhalavalābho 'pi bhaviṣyatītyata eva hatāśāsīti vallabhābhiprāyarupaścāṭuviśeṣo vyaṅgyaḥ /
yadi vā sakhyopadiśyamānāpi tadavadhīraṇayā gacchantī sakhyocyate-na kevalamātmano vidhnaṃ karoṣi, lāghavādabahumānāspadamātmānaṃ kurvatī, ata eva hatāśā, yāvadvadanacandrikāprakāśitamārgatayānyāsāmapyabhisārikāṇāṃ vidhnaṃ karoṣīti sakhyabhiprāyarūpaścāduviśeṣo vyaṅgyaḥ /
atra tu vyākhyānadvaye 'pi vyavasitātpratīpagamanātpriyatamagṛhagamanācca nivartasveti punarapi vācya eva viśrānterguṇībhūtavyaṅgyabhedasya preyorasavadalaṅkārasyodāharaṇamidaṃ syāt, na dhvaneḥ /
tenāyamatra bhāvaḥ--kācidrabhasātpriyatamamabhisarantī tadgṛhābhimukhamāgacchatā tenaiva hṛdayavallabhenaivamupaślokyate 'pratyabhijñānacchalena, ata evātmapratyabhijñāpanārthameva narmavacanaṃ bālapriyā nirvṛtivighnamiti /
vighnapadenātra nirvṛtividhno vivakṣita iti bhāvaḥ /
phalitamāha--tata ityādi /
tataḥ sarveṣāmapi sukhavighnakaraṇāt /
ata eveti. sukhaleśasyāpyalābhādevetyartaḥ /
hateti /
hatā viṣayālābhādbhagnā āśā yasyāḥ sā /
evaṃ vācyārthaṃ vyākhyāya vyaṅgyaṃ darśayati--itītyādi /
itīti hetau /
uktena vācyarthena hetunetyarthaḥ /
vallabheti /
tvatsaddaśī nānya kācidityevaṃrūpo yo vallabhābhiprāyaḥ, tadrūpa ityarthaḥ /
prakārāntareṇa vyācaṣṭe---yadi vetyādi /
'na kevalamātmano vidhnaṃ karoṣi, yāvadanyāsāmapī'ti sambandhaḥ /
ātmano vidhnaṃ karoṣītyasya vivaraṇam---lāghavādityādi /
ata eva abahumānāspadatvakaraṇādeva /
sakhyabhiprāya iti /
sa ca pūrvavadvodhyaḥ /
pratīpagamanāditi /
svagṛhaṃ prati gamanādityarthaḥ /
viśrānteriti /
uktavyaṅgyasyeti śeṣaḥ /
preyorasavaditi /
preyaśca rasavaccānayossamāhāraḥ preyorasavattadātmakālaṅkārasyetyarthaḥ /
bhāvasya parāṅgatve preyo 'laṅkāraḥ /
rasasya tattve rasavadalaṅkāraḥ /
sakhīvacanapakṣe sakhīgatāyā nāyikāviṣayakaraterbhāvarūpāyā vyaṅgyatvāttasyāścānubhāvarūpataduktārthadvārema 'nivartasve'ti vākyārthaṃ pratyaṅgatvātpreyo 'laṅkāratvam /
nāyakoktipakṣe tūktarītyā rasavadalaṅkāratvamityarthaḥ /
na dhvaneriti /
tathā ca prakramavirodha iti bhāvaḥ /
tenāyamiti /
ayaṃ vakṣyamāṇaprakāraḥ /
upaślokyata iti /
mukhendukāntivarṇanādirūpopaślokanamātrābhiprāyakametadityarthaḥ /
nanu gūḍhābhisaraṇe nāyikāyāḥ sākṣānnāyakenopaślokanamanucitamityatrāha--apratiyabijñānacchaleneti /
apratyabhijñānaṃ kvacidvācyādvibhinnaviṣayatvena vyavasthāpito yathā--
kassa vaṇa hoi roso daṭṭhūṇa piāeṃ savvaṇaṃ aharam /
locanam hatāśa iti /
anyāsāñca vidhnaṃ karoṣi tava cepsitalābho bhaviṣyatīti kā pratyāśā /
ata eva madīyaṃ vā gṛhamāgaccha, tvadīyaṃ vā gacchāvetyubhayatrāpi tātparyādanubhayarūpo vallabhābipārāyascāṭvātmā vyaṅgya ityateyeva vyavatiṣṭate /
anye tu---'taṭasthānāṃ sahṛdayānāmabhisārikāṃ pratīyamuktiḥ' ityāhuḥ /
tatra hatāśe ityāmantraṇādi yuktamayuktaṃ veti sahṛdayā eva pramāṇam /
evaṃ vācyavyaṅgyayordhārmikapānthapriyatamābhisārikāviṣayaikye 'pi svarūpabhedādbheda iti pratipāditam /
adhunā tu viṣayabhedādapi vyaṅgyasya vācyādbheda ityāha--kvacidvācyāditi /
vyavasthāpiti iti /
viṣayabhedo 'pi vicitrarūpo vyavatiṣṭamānaḥ sahṛdayairvyavasthāpayituṃ śakyata ityarthaḥ /
kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ savraṇamadharam /
sabhramarapajhāghrāṇaśīle vāritavāme sahasvedānīm //
kasy.a veti /
anīrṣyālorapi bhavati roṣo dṛṣṭvaiva; akṛtvāpi kutaścidevāpūrvatayā bālapriyā tadviṣayakapratyabhijñānābhāvaḥ, tasya chalena tadapratyabhijñānaṃ svasminnāropyetyarthaḥ /
ata eva upaślokanarūpatvādeva /
ātmeti /
svasya bodhanāyetyarthaḥ /
priyaḍajanenaiva narmavacanasya prayoktavyatvāditi bhāvaḥ /
'hatāśa iti narmavacanam' iti sambandhaḥ /
tatpadasyoktārthānuguṇamarthamāha---anyāsāṃ cetyādi /
anyāsāṃ ca tvadgṛhagamanotsukasya mama ceti cakārārthaḥ /
vyaṅgyamāha--ata evetyādi /
ata eva yata evaṃrūpo vācyārthaḥ, tata eva /
'madīyaṃ gṛhamāgaccha tvadīyaṃ vā gṛhaṅgacchāveti cāṭavātmā vallabhābhiprāyo vyaṅgya' iti sambandhaḥ /
iyatyeveti /
uktarūpavyaṅgyaḥ vyavatiṣṭata eva, na tu paścādvācyopaskārāya dhāvatītyarthaḥ /
atra pakṣe 'nivartasve' tyasya tavādhvavasāyānnivartasveti vācyārthe bodhyaḥ /
anye tviti /
pakṣe 'smin taṭasthānāṃ nāyikāpremābāvātteṣāṃ vacanaṃ na pravartakaṃ , na vā nivartakamataḥ pūrvoktavyaṅgyasya vācyāṅgatvaṃ neti bodhyam /
āmantraṇādītyādipadena abhisārikāvighnakaraṇavacanādergrahaṇam /
nanu vṛttau 'vyavasthāpita' ityuktiḥ kathaṃ saṅgacchate vyavasthāpanasyāniṣpannatvādityato vyācaṣṭe--viṣayabhedo 'pītyādi /
vicitrarūpaḥ nānāvidhaḥ /
'kasye' tyasya bhāvārthavivaramamanīrṣyālorapītyādi /
'kasya ve'ti vākāro 'vadhāraṇārthaṅko dṛṣṭvetyuttaraṃ thojya ityāśayena vyācaṣṭe---dṛṣṭvaivetyādi /
evakārārthamāha--akṛtvāpīti /
sabhamarapaumagghāiṇi vāriavāme sahasu ehṇim //
anye caivaṃprakārā vācyādvibhedinaḥ pratīyamānabhedāḥ pratīyamānabhedāḥ sambhavanti /
teṣāṃ diṅmātrametatpradarśitam /
dvitīyo 'pi prabhedo vācyādvibhinnaḥ saprapañcamagre darśāyiṣyate /
locanam priyāyāḥsavraṇamadharamavalokya /
sabhramarapajhāghrāmaśīle śīlaṃ hi kathañcidapi vārayituṃ na śakyam /
vārite vāraṇāyāṃ, vāme tadanaṅgīkārimi /
sahasvedānīmupālambhaparamparāmityarthaḥ /
atrāyaṃ bhāvaḥ---kācidavinītā kutaścitkhaṇḍitādharā niścitatatsavidhasaṃnidhāne tadbhartari tamanavalokamānayeva kayācidvidagdhasakhyā tadvācyatāparihārāyaivamucyate /
sahasvedānīmiti vācyamavinayavatīviṣayam /
bhartṛviṣayaṃ tu-aparādho nāstītyāvedyamānaṃ vyaṅgyam /
sahasvetyapi ca tadviṣayaṃ vyaṅgyam /
tasyāṃ ca priyatamena gāḍhamupārabyamānāyāṃ tahyalīkaśaṅkitaprātiveśakalokaviṣayaṃ saubhāgyātiśayakhyāpanaṃ priyāyā iti śabdabalāditi sapatnīviṣayaṃ vyaṅgyam /
sapatnīmadhye iyatā khalīkṛtāsmīti bālapriyā vastutassavraṇatvābhāve 'pītyarthaḥ /
tarhi kathaṃ tadavaloknamityata āha--kutaścidityādi /
kenāpi kāraṇena pragaddaṣṭaviśeṣavattayā pramukhataḥ savraṇatayā vilokyetyarthaḥ /
kṛtvāpīti pāṭhe kṛtaścillākṣārasādinā kenacideva kṛtvāpi svayaṃ kṛtvāpītyarthaḥ /
kṛtvāpīti pāṭhe kutaścillākṣārasādinā kenacideva kṛtvāpi svayaṃ kṛtvāpītyarthaḥ /
'vāme' ityasya tadanaṅgīkāriṇīti vivaraṇam /
atrāyaṃ bhāva iti /
ukte vācyārthe sthite vakṣyamāṇo vyaṅgyārtha ityarthaḥ /
kutaściditi /
jārādinetyarthaḥ /
tadvācyateti /
bharturupālambhaviṣayatetyarthaḥ /
tasyāḥ vācyateti vā /
vācyatāparihāraprasaṅgaḥ ka ityata uktaṃ niściteti /
sakhyā niścitetyarthaḥ /
savidhaḥ purobhāgātiriktaḥ pradeśaḥ /
vācyavyaṅgyayorviṣayabhedaṃ darśayati-sahasvetyādinā /
ityāvedyamānamiti /
niraparādhatvamityarthaḥ /
sahasveti /
adharavraṇāvalokanajanitakopabharaṃ sahasvetyarthaḥ /
iyamevaṅkhaṇḍitādharā tadanyahetukatvaśaṅkayāmā kupyetyarthaḥ /
tasyāṃ nāyikāyām /
upālabyamānāyāmiti /
priyātamāgamanasamaya iti śeṣaḥ /
tahyalīkamiti /
tasya bharturvyalīkamapriyamanayā kṛtamiti śaṅkito yaḥ prātiveśikalokastadviṣayamityarthaḥ /
pratyāyanaṃ niraparādhatvabodhanam /
tatsapatnyāmiti /
viṣayabhedakathanaprakaraṇatvātsaptamī, tasyai ityarthaḥ /
tadityādi /
tatpade nāyikārthake /
saubhāgyeti /
nāyikāsaubhāgyetyarthaḥ /
khyāpanamiti /
vyaṅgyamiti śeṣaḥ /
iti śabdabalāditi /
śrutapriyāśabdāyāḥ priyatamakṛtopālambhapratītyanantaramiyameva matto 'dhikataraṃ subhageti pratītisambhavāditi bhāvaḥ /
iyateti /
avinayasphuṭoṭbhāvanenetyarthaḥ /
khalīkṛtā laghuḥkṛtā /
pratyuteti /
sakhīmadhya ityanuṣajyate /
bahumāna iti /
avinayasyātyantapracchādanāditi bhāvaḥ /
tṛtīyastu rasādilakṣaṇaḥ prabhedo vācyasāmarthyākṣiptaḥ locanam lāghavamātmani grahītuṃ na yuktaṃ; pratyutāyaṃ bahumānaḥ, sahasva śobhasvedānīmiti sakhīviṣayaṃ saubhāgyaprakhyāpanaṃ vyaṅgyam /
adyeyaṃ tava pracchannānurāgiṇī hṛdayavallabhetthaṃ rakṣitā, punaḥ prakaṭaradanadaṃśanavidhirna vidheya iti taccauryakāmukaviṣayasambodhanaṃ vyaṅgyam /
itthaṃ mayaitadapahnutamiti svavaidagdhyakhyāpanaṃ taṭasthavidagdhalokaviṣayaṃ vyaṅgyamiti /
tadetaduktaṃ vyavasthāpitaśabdena /
agra iti /
dvitīyoddyote 'asaṃlakṣyakramavyaṅgyaḥ krameṇoddyotitaḥ paraḥ' iti vivakṣitānyaparavācyasya dvitīyaprabhedavarṇanāvasare /
yathā hi vidhiniṣedhatadanubhayātmanā rūpeṇa saṃkalayya vastudhvaniḥ saṃkṣepeṇa suvacaḥ, tathā nālaṅkāradhvaniḥ, alaṅkārāṇāṃ bhūyastvāt /
tata evoktam-saprapañcaṃ iti /
tṛtīyastviti /
tuśabdo vyatireke /
vastvalaṅkārāvapi śabdābhidheyatvamadhyāsāte tāvat /
rasabhāvatadābhāsatatpraśamāḥ punarna kadācidabhidhiyante, atha cāsvādyamānatāprāṇatayā bhānti /
tatra dhvananavyāpārāddate nāstikalpanāntaram /
skhaladgatitvābhāve mukhyārthabādhāderlakṣaṇānibandhanasyānāśaṅkanīyatvāt /
aucityena pravṛttau cittavṛtterāsvādyatve sthāyinyā raso, vyabhicāriṇyā bhāvaḥ, anaucityena tadābhāsaḥ, rāvaṇasyeva sītāyāṃ rateḥ /
yadyapi tatra hāsyarasarūpataiva, 'śṛṅgārāddhi bhaveddhāsyaḥ' iti vacanāt /
tathāpi pāścātyeyaṃ sāmājikānāṃ bālapriyā sakhīti /
nāyiketyarthaḥ /
sambodhanamiti /
upadeśa ityarthaḥ /
na hyetatsarvaṃ svotprekṣāmātreṇoktamapi tu vidhidhamavasthāpito 'vyavasthāpita' iti vṛttigranthānurodhenetyāha---tadetadityādi /
nanu vastudhvanivadalaṅkāradhvanerapyatraiva pradarśanīyatve kimityagre darśayiṣyata ityuktamityatastātparyamāha-yathā hītyādi /
vyatirekameva darśayati---vastvityādi /
'śabdābhidheyatvamapī'ti yojanā /
kiṃ rasādayo 'pi tathetyatrāha-rasabhāveti /
bhāvādigrahaṇena vṛttisthādiśabdo vyākhyātaḥ /
atha ceti /
tathāpītyarthaḥ /
tatreti /
rasādibhāna ityarthaḥ /
kalpanāntaraṃ vyāpārāntaram /
nāstītyatra hetumāha---rakhaladiti /
rasādīnāṃ svarūpamāha--aucityeneti /
'aucityena pravṛttāvi'ti rasabhāvayoḥ sambadhnāti /
sthāthinyāścittavṛtterāsvādyatve rasaḥ, vyabhicāriṇyāścittavṛtterāsvadyatve bhāva iti yojanā /
anaucityeneti /
sthāyinyāścittavṛtteranaucityena pravṛttāvityarthaḥ /
tadābhāsaḥ rasābhāsaḥ /
rasābhāsānāṃ hāsyādbhedaṃ darśayiṣyan prādhānyācchṛṅgārābhāsaviṣayamāha--rāvaṇasyeti /
hāsyaviṣaya evāyamityāśaṅkya parihariti--yadyapītyādi /
tatra sītāviṣayakarāvaṇaratau /
śṛṅgārāditi /
śṛṅgārābhāsadvāreṇetyarthaḥ /
pāścātyā tanmayībhavanakālottarakālabhavā /
pūrvāparavivekadaśāyāṃ locanam sthitiḥ, tanmayībhavanadaśāyāṃ tu raterevāsvādyateti śṛṅgārataiva bhāti paurvāparyavivekāvadhāraṇena 'dūrākarṣaṇamohamantra iva me tannāmni yāte śutim' ityādau /
tadasau śṛṅgārābhāsa eva /
tadaṅgaṃ bhāvābhāsaścittavṛtteḥ praśama eva prakāntayā hṛdayamāhlādayati yato viśeṣeṇa, tata eva tatsaṅgṛhīto 'pi pṛthaggaṇito 'sau /
yathā-- ekasmin śayane parāṅmukhatayā vītottaraṃ tāmyato- ranyonyasya hṛdi sthite 'pyanunaye saṃrakṣatorgauravam /
daṃpatyoḥ śanakairapāṅgavalanāmiśrībhavaccakṣuṣor- bhagro mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagraham //
ityatrerṣyāroṣātman.o mānasya praśamaḥ /
na cāyaṃ rasādirarthaḥ 'putraste jātaḥ' ityato yathā harṣo jāyate tathā /
nāpi lakṣaṇayā /
api tu sahṛdayasya hṛdayasaṃvādabalādvibhāvānubhāvapratītau bālapriyā vibhāvābhāsajñānadvārā sthāyyābhāsaniścayenetyarthaḥ /
iyaṃ sthitiḥ raterhāsyarūpatvādhyavasāyaḥ /
kuta ityatrāha---tanmayītyādi /
paurvāparyeti /
vibhāvaratyādyoryat paurvāparya tadvivekasyāvadhīraṇenābhāvena /
'ityādau bhatī'tyanvayaḥ /
śloko 'yaṃ dvitīyodyote vakṣyate /
atrādau sahṛdayānāṃ sītāviṣayakarāvaṇaratestanmayībhāvenāsvādyateti śṛṅkāracarvaṇaiva, paścāttadrateranucitālambanakatvajñānena tadviṣayakahāsaudbodhāddhāsyacarvaṇā śṛṅgāracarvaṇā ca tadābhāsacarvaṇaivetyāśayenopasaṃharati---taditi /
tadaṅgaṃ bhāvābhāsa iti /
śṛṅgārādirasābhāsasyāṅgabhūto bhāvo bhāvābhāsa ityarthaḥ /
bhāvaśabdenaiva bhāvapraśamasyāpi grahaṇasambhavāt kimiti pṛthak tadgrahaṇamityata āha-cittavṛtterityādi /
prakrāntāyāḥ rasaṃ vyañjayitumārabdhāyāḥ /
'praśama eva yato viśeṣeṃṇāhlādayati /
tato 'sau pṛthaggaṇita' ityanvayaḥ /
tatsaṃgṛhīto 'pi bhāvaśabdena bodhito 'pi /
asau bhāvapraśamaḥ /
ekassinnati /
ekasmin śayane sakhyā kathañcidekaśayanaṃ nītayoḥ /
mānasyānuvṛtyā yā parāṅmukhatā tayā /
vītamapagatamuttaraṃ śayanānantarakṛtyaṃ yatra, tattathā /
tāmyatoḥ santapyatoḥ /
anyonyasyeti /
gauravabhaṅgabhayena hṛdi sthitamapyanunayamakurvatoḥ /
apāṅgayorvalanādvivartanāt /
mānakaliḥ praṇaṃyaroṣakalahaḥ /
hāsena rabhasena vegena, yadvyāvṛttaṃ vyāvartanaṃ tena ca sahitaḥ kaṇṭhagraho yatra, tattathā /
yojayati-ityatreti /
rirṣyārūpo roṣastadātmanaḥ /
krodheti ca pāṭhaḥ /
praśama iti /
pratīyata iti śeṣaḥ /
'vācyasāmarthyakṣiptaḥ prakāśata' ityanena darśitaṃ vibhāvādivyaṅgyatvaṃ rasādeḥ sādhayiṣyan ādau tasya tātparyaśaktigamyatvaṃ niṣedhati---na cetyādi tathetyantena /
atra kāvyāditi śeṣaḥ /
yathā 'putraste jāta' ityādivākyaṃ priyarūpārthapratipādanamukhena śroturharṣamutpādayati, prakāśate, na tu sākṣācchabdavyāpāraviṣaya iti vācyādvibhinna eva /
tathā hi vācyatvaṃ tasya svaśabdaniveditatvena vā syāt vibhāvādipratipādanamukhena vā /
pūrvasmin pakṣe svaśabdaniveditatvābhāve rasādīnāmapratītiprasaṅgaḥ /
locanam tanmayībhāvenāsvādyamāna eva rasyamānataikaprāṇaḥ siddhasvabhāvasukhādivilakṣaṇaḥ parisphurati /
tadāha-prakāśata iti /
tena tatra śabdasya dhvananameva vyāpāro 'rthasahakṛtasyeti /
vibhāvādyarthe 'pi na putrajanmaharṣanyāyena tāṃ cittavṛttiṃ janayatīti jananātirikto 'rthasyāpi vyāpāro dhvananamevocyate /
svaśabdeti /
śṛṅgārādinā śabdenābhidāvyāpāravaśādeva niveditatvena /
vibhāvādīti /
tātparyaśaktyetyarthaḥ /
tatra svaśabdasyānvayavyatirekau rasyamānatāsāraṃ rasaṃ prati nirākurvandhvananasyaiva tāviti bālapriyā tathā kāvyaṃ vibhāvādyarthapratipādanadvārā tātparyaśaktyā rasacarvaṇāṃ na janayatītyarthaḥ /
nāpīti /
rasādirartha ityanuṣajyate /
parisphuratītyapapakṛṣyate /
āpatvityādi /
hṛdayasya saṃvādaḥ sampratipattiḥ, sa eva balaṃ sahakāri tasmāt /
pratītāvityanena sāmagrī darśitā /
āsvādyamāna eva san /
rasapadalabhyārthakathanaṃ---rasyamānateti /
sukādivatsādhyatvaṃ vyāvartayati--siddhetyādi /
ātmānatirekeṇa siddhasvabhāvaḥ /
sukhādi tu tadatirekeṇa sādhyasvabhāvamiti sukhādivilakṣaṇaścetyarthaḥ /
yadvā--sthāyyeva vibhāvādipratyayārabhyatvādrasa iti matamapākartumāha---siddheti /
siddhasvabhāvā ye sukhādayo bhāvāḥ sukhapadena ratirvivakṣitā /
tadvilakṣaṇa ityarthaḥ /
tadāha tadetadāha /
phalitamāha---tenetyādi /
tena kārakatvalakṣakatvayorabhāvena /
itīti /
uktamiti śaiṣaḥ /
athārthasyāpi dhvananameva vyāpāra iti janakatvaniṣedhapūrvakaṃ darśayati-vibhāvādyartho 'pītyādi /
'svaśabdanivedittvena ve'tyādinā yat kalpadvayamuktaṃ tadabhidhātātparyaśaktidvayābhiprāyakamiti darśayati--śṛṅgārādinetyādi /
tatreti /
ādyapakṣa ityarthaḥ /
anvayeti /
yatra yatra rasādipratītiḥ, tatra tatra neti vyatirekaḥ, tāvityarthaḥ /
yadvā---svaśabdasatve rasādipratītistadabhāve rasādipratītyabhāva ityanvayavyatirekāvityarthaḥ /
rasyamānatāsāramiti hetugarbham /
na ca sarvatra teṣāṃ svaśabdhaniveditatvam /
yatrāpyasti tat, tatrāpi viśiṣṭavibhāvādipratipādanamukhenaivaiṣāṃ pratītiḥ /
svaśabdena sā kevalamanūdyate, na tu tatkṛtā /
viṣayāntare tathā tasyā adarśanāt /
na hi kevalaśṛṅgarādibdamātrabhāji locanam darśayati--na ca sarvatreti /
yathā bhaṭṭendurājasya--- yadviśramya vilokiteṣu bahuśo niḥsthemanī locane yadgātrāṇi daridrati pratidinaṃ lūnābjinīnālavat /
dūrvākāṇḍaviḍambakaśca nibiḍo yatpāṇḍimā gaṇḍayoḥ kṛṣṇe yūni sayauvanāsu vanitāsveṣaiva veṣasthitiḥ //
ityatrānubhāvavibhāvabodhanottaramev.a tanmayībhavanayuktyā tadvibhāvānubhāvocitacittavṛttivāsanānurañjitasvasaṃvidānandacarvaṇāgocaro 'rtho rasātmā sphuratyevābhilāṣacintautsukyanidrādhṛtiglānyālasyaśramasmṛtivitarkādiśabdābhāve 'pi /
evaṃ vyatirekābhāvaṃ pradarśyānvayābhāvaṃ darśayati-yatrāpīti /
taditi svaśabdaniveditatvam /
pratipādanamukheneti /
śabdaprayuktayā vibhāvādipratipattyetyarthaḥ /
sā kevalamiti /
tathā hiyāte dvāravatīṃ tadā madhuripau taddattajhampānatāṃ bālapriyā vyabhicāraviṣayamudāharati---yaditi /
viśramya madhye madhye viramya /
nisthemanī sthairyarahite ativyākule /
ādyapādena alasā nāma dṛṣṭiruktā /
vrīḍautsukyai ca dyotyete /
daridrati kṛśībhavanti śuṣyanti ca /
lūnetyādyupamayā mlānacchāyatvādikaṃ dyotyate /
niviḍaḥ ghanaḥvarṇāntarānupraveśarahitaḥ /
pādatrayeṇānubhāvavyabhicārivargo darśitaḥ /
yūni ārabdhayauvane /
kṛṣṇa ityanena vibhāvaśca /
vanitāsugopīṣu /
eṣaiva uktālasavilokanādirūpaiva /
veṣasthitiḥ veṣaracanā /
taditi /
tanmayībhavanasya yuktiryogastayā /
taditi /
teṣāṃ rasādīnāṃ ta eva vā ye vibhāvānubhāvāḥ,teṣāmucitā yāścittavṛttayaḥ sthāyivyabhicārirūpāstāsāṃ vāsanābhiranurañjitāyā rūṣitāyāssvasaṃvido yā ānandamayī carvaṇā tasyāḥ, gocaro viṣaya ityarthaḥ /
'rasātmā arthaḥ ityādiśabdābhāve 'pisphuratyeve'ti sambandhaḥ /
abhilāṣaḥ abhilāṣavipralambhaḥ /
atrābhilāṣo mahāvākyena cintādayastvavānravākyena vyajyanta iti bodhyam /
anvayābhāvamiti /
yadi lakṣye svaśabdena rasādipratītistarhyanvayaḥ syānna tu svaśabdenāto 'nvayābhāva iti bhāvaḥ /
vṛttau 'yatrāpī' tyapiśabdastuśabdārthe /
yāta iti /
dvāravarti yāta ityanena pratyāgamanapratyāśāvirahaḥ sūcyate /
madhuripāvityanena duṣṭanigrahavyagratādyotanena sa evopodbalitaḥ /
tadā magadharāje madhurāmuparunddati sati /
āliṅgane hetumāha--taddatteti /
tena madhuripuṇā locanam kālindītaṭarūḍhavañjulalatāmāliṅgya sotkaṇṭhayā /
tadgītaṃ gurubāṣpagadgadagalattārasvaraṃ rādhayā yenāntarjalacāribhirjalacarairapyutkamutkūjitam //
ityatra vibhāvānubhāvāvamlānatayā pratīyete /
utkaṇṭhā ca carvaṇāgocaraṃ pratipadyata eva /
sotkaṇṭhāśabdaḥ kevalaṃ siddhaṃ sādhayati, utkamityanena tūktānubhāvānukarṣaṇaṃ katuṃ sotkaṇṭhāśabdaḥ prayukta ityanuvādo 'pi nānarthakaḥ, punaranubhāvapratipādane hi punaruktiratanmayībhāvo vā na tu tatkṛtetyatra hetumāha---viṣāyāntara iti /
'yadviśramya' bālapriyā dattā yā jhampā vegenordhvādideśādāsphālanapūrvakapatanakriyā viharaṇakālabhavā tayā /
jhampāśabdaḥ pulliṅgo vā /
ānatām dāne hi pratigrahīturānatirucitā /
'sampannate'ti pāṭhe tena dattā sampāditā sampannatā puṣpapallavādisamṛddhiryasyāstāmityarthaḥ /
kālindītaṭarūḍheti vallabhaviharaṇasthānarūḍhatvena saubhāgyātiśayaṃ sūcayati, taddeśatyotkaṇṭhākāritvaṃ ca /
tat tathāvidham /
gātamiti bhāve ktaḥ /
gurviti /
guruṇā prabhūtena bāṣpeṇa ruddhakaṇṭhatayā gadgadaṃ yathā tathā galan prasaran tāra uccaistaśca svaro yatra tattathā /
yena gītena /
yadākarṇaneneti yāvat /
antarjalacāribhiḥ sārasādimirapi, na kevalaṃ jalabahirbhāgasañcāribhirhasādibhiḥ /
utkaṃ sotkaṇṭham /
utkūjitaṃ uccaiḥkūjitaṃ tanmayībhavanayuktyā ruditamityarthaḥ /
vibhāvānubhāvāviti /
madhuripuviraho, viyukto madhuripurvā ālambanavibhāvaḥ, kālindītaṭādaya uddīpanavibhāvāḥ, latāliṅganādayo 'nubhāvāḥ /
'vibhānubhāvam' iti ca pāṭhaḥ /
amlānatayā akleśena vācyatayaiveti yāvat /
pratīyete ptīyata iti ca pāṭhaḥ /
tataḥ kimata āha---utkaṇṭhā ceti /
carvaṇāyā gocaraṃ viṣayatvaṃ pratipadyata eva, nātra svaśabdāpekṣāmūlakassaṃśayaḥ kārya ityarthaḥ /
nanu sā svaśabdāveditaivetyata āha--sotkarāṭhāśabga iti /
siddhaṃ sādhayatīti /
jñātaṃ jñāpayatītyarthaḥ /
ataścānuvādaka iti bhāvaḥ /
kevalaśabdanātra vibhāvānubhāvau prati sahakāritvamapi neti darśayati /
anuvādo 'pyayaṃ nānarthaka ityāha--utkamityādi /
ayamarthaḥ---jalacāriṇāṃ kūjite 'pi gurubāṣpetyādyuktānubhāvānāṃ saṃyojana eva tanmayībhavanayukatyā tadutkaṇṭhāyāścarvaṇāgocaratvaṃ bhavati /
utkamityanena ca tadanubhāvasāhityaṃ pratipipādayiṣitam /
na ca kevalenotkaśabdena tatpratipādanaṃ bhavati, tasya tāvatyaparyāptatvāt /
sati ca pūrvavākye sotkaṇṭhāśabde tatsaṃgṛhītānāmanubhāvānāṃ sotkaṇṭhāsamānārthakotkaśabdena pratipādanaṃ bhavatīti sotkaṇṭhāśabdassaprayojana ityarthaḥ /
nanu punarapyanubhāvapradarśanamastvityata āhapunariti /
na kevalaṃ punaruktireva, tathāvidhasyānubhavajātasya tanmayībhavanopayogitāpi na syādanaucityapratipattigrastasaubhāgyatvādityāha--atanmayīti /
'viṣayāntara' vibhāvādipratipādanarahite kāvye manāgapi rasavattvapratītirasti /
yataśca svābhidhānamantareṇa kevalebhyo 'pi vibhāvādibhyo viśiṣṭebhyo rasādīnāṃ pratītiḥ /
kevalācca svābhidhānādapratītiḥ /
tasmādanvayavyatirekābhyāmabhidheyasāmarthyākṣiptatvameva rasādīnām /
na svabhidheyatvaṃ kathañcit, locanam ityādau /
na hi yadabhāve 'pi yadbhavati tatkṛtaṃ taditi bhāvaḥ /
adarśanameva draḍhayatina hīti /
kevalaśabdārtha sphuṭayati---vibhāvādīti /
kāvya iti /
tava mate kāvyarūpatayā prasajyamāna ityarthaḥ /
manāgapīti /
śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ //
ityatra. /
evaṃ svaśabdena saha rasādervyatirekānvayābhāvamupapatyā pradarśya tathaivopasaṃharati-yataścetyādinā kathañcidityantena /
abhidheyameva sāmarthyaṃ sahakāriśaktirūpaṃ vibhāvādikaṃ rasadhvanane śabdasya kartavye, abhidheyasya ca putrajanmaharṣabhinnayogakṣematayā jananavyatirikte divābhojanābhāvaviśiṣṭapīnatvānumitarātribhojanavilakṣaṇatayā cānumānavyatirikte dhvanane kartavye sāmarthyaṃ śaktiḥ viśiṣṭasamucito vācakasākalyamiti bālapriyā ityasya vivaraṇam yadviśramyetyādāviti /
bhāvamāha-na hīti /
'tattatkṛtaṃ na hī'ti sambandhaḥ /
nanu vibhāvādipratipādakatvābhāve kathaṃ kāvyatvaṃ, yena siddhavannirdeśa ityāśaṅkāṃ pariharan parābhimatasyaiva kāvyarūpatvaprasañjanābhiprāyeyamuktirityāha---tava mata ityādi /
svaśabdakṛtā rasādipratītiḥ na vibhāvādikṛtetyasmin mate kāvyatvenānabhimatamapi kāvyamāpadyetetyarthaḥ /
tathāvidhamevodāharaṇamāha--śṛṅgāreti /
'yataśce'tyādivṛttigranthasyānarthakyaśaṅkāmupasaṃhāratvoktyā śamayannāha--evamityādi /
vṛttāvabhidheyasāmarthyākṣiptatvamupasaṃhṛtaṃ, tattu śabdārthobhayagatadhvananavyāpāragamyatvarūpamiti vyācaṣṭe---abhidheyamevetyādi /
sāmarthyapadasya vivaraṇam--sahetyādi /
sahakāri eva śāktiḥ śaknotyanayeti śaktistadrūpam /
tatkimityatrāha--vibhāvādikamiti /
dhvanana ityākṣepapadavyākhyānam /
karmadhārayāśrayaṇena śabde yojayitvā ṣaṣṭītatpuruṣāśrayeṇārthe yojayati---abhidheyasya yetyādi /
abhidheyasyetyasya dhvanana ityanena sambandhaḥ /
bhinnayogakṣematayā bhinnasvabhāvatayā /
putrajanma khalu harṣa janayati, na tathā vibhāvādyartho rasaṃ janayatīti tadvilakṣṇatvamarthagatadhvananasya /
anumānapakṣamapi parākaroti--diveti /
sāmarthyamaityasya vyākhyānam--śaktiriti /
śaktimeva vivṛṇoti--viśiṣṭeti /
guṇālaṅkārādiviśiṣṭena samucitena rasānuguṇena ca vācakena iti tṛtīyo 'pi prabhedo vācyādbhinna eveti sthitam /
vācyena tvasya saheva pratītirityagre darśayiṣyate /



_________________________________________________________


kāvyasyātmā sa evārthas tathā cādikaveḥ purā /
(DhvK_1.5a)


__________


kāvyasyātmā sa evārthastathā cādikaveḥ purā /

locanam dvayorapi śabdārthayordhvananaṃ vyāpāraḥ /
evaṃ dvau pakṣāvupakramyādyo dūṣitaḥ, dvitīyastu kathañciddūṣitaḥ kathañcidaṅgīkṛtaḥ, jananānumānavyāpārābhiprāyeṇa dūṣitaḥ; dhvananābhiprāyeṇāṅgīkṛtaḥ /
yastvatrāpi tātparyaśaktimeva dhvananaṃ manyate, sa na vastutattvavedī /
vibhāvānubhāvapratipādake hi vākye tātparyaśaktirbhede saṃsarge vā paryavasyet; na tu rasyamānatāsāre rase ityalaṃ bahunā /
itiśabdo hetvarthe /
'ityapi hetostṛtīyo 'pi prakāro vācyādbhinna eve'ti sambandhaḥ /
saheveti /
ivaśabdena vidyamāno 'pi kramo na saṃlakṣyata iti taddarśayati--agra iti /
dvitīyoddyote // 4 //

evaṃ 'pratīyamānaṃ punaranyadeva' itīyatā dhvanisvarūpaṃ vyākhyātam /
adhunā kāvyātmatvamitihāsavyājena ca darśayati---kāvyāsyātmeti /
sa eveti pratīyamānamātre 'pi prakrānte tṛtīya eva rasadhvaniriti mantavyaṃ, itihāsabalāt prakrāntavṛttigranthārthabalācca /
bālapriyā sākalyaṃ paripūrṇatvamityarthaḥ /
itīti hetau /
ādya iti /
'svaśabdaniveditatvena ve'ti pakṣa ityarthaḥ /
dvitīya iti /
'vibhāvādipratipādanamukhena ve'ti pakṣa ityarthaḥ /
rasādīnāmabhidheyasāmarthyākṣiptatvameveti vadato vṛttikṛtastātparyaśāktireva dhvananavyāpāro 'bhimataḥ, na tu tadvyatiriktaścaturthakakṣyāniveśī abhidheyānyathānupapattisahāyārthabodhanaśaktereva tātparyaśaktitvāditi kaścidāha, tanmatamanūdya dūṣayati--yastvityādi /
bhede saṃsarge veti /
gāmānayetyādau karmāntarebhyaḥ kriyāntarebhyaśca bhedo vākyārthaḥ, saṃsargastvārtha iti kecit /
karmaviśeṣādeḥ kriyāviśeṣeṇa sambandharūpasaṃsargo vākyārthaḥ, bhedastvārtha ityapare // .4 // // .//
nanu dhvanisvarūpe vācyādbhedena samarthite, lakṣaṇanuktvā tasyātmatvapratipādikāyāḥ kārikāyāḥ kā saṅgatirityato vṛttānuvādapurassaraṃ tāṃ darśayati--evamityādinā /
vyākhyātamiti /
dhvanisvarūpaṃ tasya kāvyātmatvañceti prakṛtayordvayorādyaṃ pratipāditamityarthaḥ /
itihāsavyājeneti /
vyājaśabdena dhvanerātmatvapratipādana eva tātparyaṃ, netihāsopakṣepa iti darśitam /
prakṛtānuguṇyena vyācaṣṭe---sa evetyādi /
sa evetītyasyānantaraṃ

_________________________________________________________


krauñca-dvandva-viyogotthaḥ śokaḥ ślokatvam āgataḥ // DhvK_1.5 //


__________

krauñcadvandvaviyogotthaḥ śokaḥ ślokatvamāgataḥ // 5 //

locanam tena rasa eva vastuta ātmā, vastvalaṅkāradhvanī tu sarvathā rasaṃ pratiparyavasyete iti vācyādutkṛṣṭau tāvityabhiprāyeṇa 'dhvaniḥ kāvyasyātme'ti sāmānyenoktam /
śoka iti /
krauñcasya dvandvaviyogena sahacarīhananodbhūtena sāhacaryadhvaṃsanenotthito yaḥ śokaḥ sthāyibhāvo nirapekṣabhāvatvādvipralambhaśṛṅgārocitaratisthāyibhāvādanya eva, sa eva tathābhūtavibhāvatadutthākrandādyanubhāvacarvaṇayā hṛdayasaṃvādatanmayībhavanakramādāsvādyamānatāṃ bālapriyā tacchabdeneti, rasadhvanirityasyānantaraṃ parāmṛṣṭa iti ca śeṣaḥ /
mantavyamiti /
yuktyā niścetavyabhityarthaḥ /
tāmāha--itihāsetyādi /
itihāsavalāditi /
kārikāśeṣabalādityarthaḥ /
prakrānteti /
'tṛtīyastvi'tyādinā pūrvoktetyarthaḥ /
'pratīyamānasya ce'tyādi samanantaravṛttigranthasyāpyupalakṣaṇamidam /
teneti /
yasmādrasa dhvanireva sa eveti parāmarśanīyastasmādityarthaḥ /
'tena ityabhiprāyeṇa sāmānyenoktam' iti sambandhaḥ /
itiśabdaparāmṛṣṭamabhiprāyamāha--rasa evetyādi /
sarvatheti /
aṅgitve 'ṅgatve cetyarthaḥ /
itīti hetau /
anyathā pratipattinirāsāya vivakṣitaṃ vyācaṣṭe---krauñcasyetyādi /
dvandvaviyogakāṇamāha---sahacarītyādi /
dvandvaviyogenetyasya vyākyānam---sāhacaryadhvaṃsaneneti /
utthitaḥ utpannaḥ /
krauñja iti śeṣaḥ /
sāhacaryadhvaṃsotthatvena prāptaṃ śṛṅgārasthāyitvaṃ pratiṣedhati--nirapekṣetyādi /
upekṣāyāḥ saṅgamapratyāśāyāḥ niṣkrānto nirapekṣo bhāvastatvāt /
krauñcetyādikaṃ vyākhyāya śokasya ślokatāprāptiṃ vivṛṇoti---sa evetyādi /
krauñce tātasya śokasya vāsanārūpeṇādikavau sthitasya śokasya cābhedabuddhikṛtamaikyaṃ vivakṣitvā sa evetyuktam /
'sa eveti ślokarūpatāṃ prāpta' iti sambandhaḥ /
atra hetuḥ--karuṇarasarūpatāṃ pratipanna iti /
tatra cāsvādyamānatāṃ pratipanna iti /
ratyādicittavṛttirāsvādyamānā hi śṛṅgārādivyapadeśagocara iti bhāvaḥ /
āsvādyamānatāprāptau hetuḥ---hṛdayetyādi /
sahṛdayasyādau hṛdayasaṃvādaḥ, tatastanmayībhāvalābhastaduttaramāsvāda iti kramaḥ /
atrāpi hetuḥ---tathābhūtetyādi /
tathābhūto dhvastasāhacaryo vibhāvaḥ krauñcarūpaḥ /
locanam pratipannaḥ karuṇarasarūpatāṃ laukikaśokavyatiriktāṃ svacittadgutisamāsvādyasārāṃ pratipanno rasaparipūrṇakumbhoccalanavaccittavṛttiniḥṣyandasvabhāvavāgvilāpādivacya samayānapekṣatve 'pi cittavṛttivyañjakatvāditi nayenākṛtakatayaivāveśavaśātsamucitaśabdacchandovṛttādiniyantritaślokarūpatāṃ prāptaḥ-- mā niṣāda pratiṣṭāṃ tvaṃmagamaḥ śāśvatīḥ samāḥ /
yatkrauñcamithunādekamavadhīḥ kāmamohitam //
it.i //
na tu muneḥ śoka iti mantavyam /
evaṃ hi sati tadduḥkhena so 'pi duḥkhita iti kṛtvā rasasyātmateti niravakāśaṃ bhavet /
na ca duḥkhasantaptasyaiṣā daśeti /
evaṃ carvaṇocitaśokasthāyibhāvātmakakaruṇarasamuccalanasvabhāvatvātsa bālapriyā ākrāndanādītyādipadenāvanitalapariluṇṭhanādirgrāhyaḥ /
karuṇarasarūpatāprāpteḥ phalamāhalaukiketi /
svarūpasāmagrībhedāditi bhāvaḥ /
svasaṃvedanapramāṇasiddhatvamalaukikarasasya darśayitumāha---svetyādi /
svasya carvayituścittasya yā dgutistanmayībhāvajanitā pulakādibhirlakṣyamāṇā tayā samāsvādyo manasānubhāvyaḥ sāraḥ prāṇo yasyāstām /
kathamātmabhūtasya rasasya bahiḥślokatayā pariṇāma iti śaṅkāyāṃ dṛṣṭāntenottaramāha---rasetyādi /
yathā jalaparipūrṇamaulisthakumbhoccalane tadgatajalaṃ bahiḥ prasravati, tathetyarthaḥ /
mūrtatvāmūrtatvābhyāṃ vaiṣamyāśaṅkāyāṃ dṛṣṭāntāntaramāha--cittavṛttītyādi /
yathā duḥkhādi cittavṛttipariṇāmarūpā vāṅmayā vilāpādayaḥ, ādipadena praśaṃsādayo grāhyāḥ, tathetyarthaḥ /
cakāro vikalpe /
nanu rasasya kāvyātmatvaṃ tadviṣayatvenaiva vaktavyam /
na ca samayasavyapekṣapravṛttikasya śabdasya tadviṣayatvaṃ sambhavatītyāśaṅkāmanuvadan vyaṅgyatvena tadviṣayatvaṃ darśayati--samayānapekṣatve 'pītyādi /
iti nayeneti /
loke hi vilāpapraśaṃsādayo vacanaprakārāḥ śokabahumānarūpāṃ cittavṛttiṃ vyañjayantītyuktarītyetyarthaḥ /
akṛtakatayaiveti /
amumarthamanena prakāśayāmīti buddhipūrvakatvamantareṇaivetyarthaḥ /
tarhi kathamityata āha--āveśavaśāditi /
āveśaḥ ātmavyāptiḥ /
samuciteti /
samucitā eva śabdādayo rasādīn vyañjayantīti bhāvaḥ /
ādikaveḥ ślokatvamāgata ityevaṃ vyākhyāyādikaveḥ śoka ityanvayabhramaṃ nirasyati---na tvityādi /
muniśabdena duḥkhaprasaṅgaṃ nirasyati /
tathānvaye doṣamāha--evamityādi /
tadduḥkhena jñātena krauñjaṭuḥkhena /
so 'pi ādikavirapi /
iti kṛtvā ityarthāddhetoḥ /
itīti /
iti vacanamityarthaḥ /
doṣāntaramapyāha--na ceti /
eṣā daśeti /
śāpavacanakartṛtvarūpā ślokaracanārūpā vā darśatyarthaḥ /
upasaṃharati--evamityādi /
evamuktaprakāreṇa carvaṇocitaḥ śokasthāyibhāva evātmā yasya tathā bhūto yaḥ karuṇarasastasya vividhavācyavācakaracanāprapañjacāruṇaḥ kāvyasya sa evārthaḥ sārabhūtaḥ /
locanam eva kāvyasyātmā sārabhūtasvabhāvo 'paraśāvdavailakṣaṇyakārakaḥ etadevoktaṃ hṛdayadarpaṇe--'yāvatpūrṇo na caitena tāvannaiva vamatyamum' iti /
agama iti cchāndasenāḍāgamena /
sa evetyāvakāreṇedamāha--nānya ātmeti /
tena yadāha bhaṭṭanāyakaḥ-- śabdaprādhānyamāśritya tatra śāstraṃ pṛthagviduḥ /
arthatattvena yuktaṃ tu vadantyākhyānametayoḥ //
dvayorguṇatv.e vyāpāraprādhānye kāvyadhīrbhavet //
iti tadapāstam /
vyāpāro hi yadi dhvananātmā rasanāsvabhāvastannāpūrvamuktam /
athābhidhaiva vyāpārastathāpyasyāḥ pradhānyaṃ netyāveditaṃ prāk /
ślokaṃ vyācaṣṭe-vividheti /
vividhaṃ tattadabhivyañjanīyarasānuguṇyena vicitraṃ kṛtvā bālapriyā samuccalanaṃ bahiḥ prasaraṇaṃ svabhāvaḥ svarūpaṃ yasya 'mā niṣāde'tyādiślokasya tasya bhāvastatvaṃ tasmāt /
sa eva karuṇarasa eva /
kāvyasyātmeti /
yato 'mā niṣāde'tyādikāvyaṃ karuṇarasasamuccalanasvarūpamataḥ kāvyasya rasa evātmeti bhāvaḥ /
ātmetyasya vyākhyā sārabhūtasvabhāva iti /
tadupapādakam---aparetyādi /
kāvyasya rasasamuccalanasvabhāvatve bhaṭṭanāyakavacanaṃ saṃvādayati---yāvaditi /
kaviriti śeṣaḥ /
etena rasena /
yāvanna pūrṇāḥ vibhāvāditanmayībhavanakrameṇa, tāvat amuṃ rasam /
naiva vamati bahirbhāvamāpādya parāsvādanīyaṃ naiva karoti /
rasena pūrṇa eva kaviḥ, kāvyarūpeṇa rasamudgiratīti rasavamanarūpasya kāvyasya rasarūpatvameveti bhāvaḥ /
svena vilikhite 'mā niṣāde'tyādau 'agama' ityaḍāgamasya "namāṅyoga' iti niṣedhaśaṅkāyāmupapattimāha--agama ityādi /
teneti /
rasasyātmatvasamarthanenetyarthaḥ /
'tadapāstam' ityānenāsya sambandhaḥ /
śabdeti /
āśrityeti /
pravṛttamiti śeṣaḥ /
śāstraṃ vedādi /
arthatatvena arthaprādhānyena /
yuktamitihāsādi /
'yukte' iti ca pāṭhaḥ /
etayordvayoḥ śabdārtayoḥ /
kāvyadhīḥ kāvyavyavahāraḥ /
tadvati prabandha iti śeṣaḥ /
vyāpāra iti /
vyāpāraprādhānya ityatra vyāpārapadārtha ityarthaḥ /
atheti śaṅkāyām /
vividhaṃ vācyavācakaracanāsu prapañjena cāru iti vigrahamabhipretya vyācaṣṭe---tattadityādi /
taistairvācyādibhiribhivyañjanīyo yo rasaḥ, taṃ pratyānuguṇyena /
vicitraṃ kṛtveti /
tathā cādikarvarvālmīkeḥ nihatasahacarīvirahakātarakrauñcākrandajanitaḥ śoka eva ślokatayā pariṇataḥ /
locanam vācye vācake racanāyāṃ ca prapañcena yaccāru śabdārthālaṅkāraguṇayuktamityarthaḥ /
tena sarvatrāpi dhvananasadbhāve 'pi na tathā vyavahāraḥ /
ātmasadbhāve 'pi kvacideva jīvavyavahāra ityuktaṃ prageva /
tenaitanniravakāśam; yaduktaṃ hṛdayadarpaṇe---'sarvatra tarhi kāvyavyavahāraḥ syāt' iti /
nihatasahacarīti vibhāva uktaḥ /
ākranditaśabdanānubhāvaḥ /
bālapriyā vācyādīti śeṣaḥ /
kṛtvetyasya prapañcenetyanena, vācya ityāditrayasya cārvityanena ca sambandhaḥ /
prapañcena prapañcanena /
cāru sundaram /
anena vivakṣitamāha---śabdetyādi /
teneti /
vividhetyādyuktasya kāvyatvenetyarthaḥ /
sarvatrāpi siṃho devadatta ityādāvapi /
tathāvyavahāraḥ kāvyavyavahāraḥ /
'iti yaduktametanniravakāśam' iti sambandhaḥ /
vibhāva iti /
dhvastasāhacaryaḥ krauñca ālambanavibhāvaḥ, nihananamuddīpanavibhāvaḥ /
nanu nihatetyādiyathāśrutagranthena tadākrandajanito muneśśoka ityartha iva pagratīyate /
tatkathaṃ śoko hi karuṇasthāyibhāvaḥ /
pratīyamānasya cānyabhedadarśane 'pi locanam janita iti /
carvaṇāgocaratveneti śeṣaḥ /
nanu śokacarvaṇāto yadi śloka udbhūtastatpratīyamānaṃ vastu kāvyasyātmeti kuta ityāśaṅkyāha---śoko hīti /
karuṇasya taccarvaṇāgocarātmanaḥ sthāyibhāvaḥ /
śoke hi sthāyibhāve ye vibhāvānubhāvāstatsamucitā cittavṛttiścarvyamāṇātmā rasa ityaucityātsthāyino rasatāpattirityucyate /
prāksvasaṃviditaṃ paratrānumitaṃ ca cittavṛttijātaṃ bālapriyā pūrvaṃ tanniṣedha ityato vyācaṣṭe---carvaṇetyādi /
tadākrandena janitaścarvaṇāgocarīkṛta ityarthaḥ /
śoka ityasya vāsanārūpeṇa sthito muneḥ śoka ityarthaśceti bhāvaḥ /
nanu 'śoko hī'tyādigranthena śokasya karuṇarasasthāyitvānuvādo 'tra nirarthaka ityatastadgranthamavatārayati---nanvityādi /
taditi /
tarhityarthaḥ /
pratīyamānaṃ vastviti /
rasa ityarthaḥ /
prakṛtāvismaraṇārthamevamuktam /
samādhānasiddhyanuguṇaṃ vyācaṣṭe---karuṇasyetyādi /
taccarvaṇeti /
śokacarvaṇetyarthaḥ /
'śokaḥ śloktvamāgataḥ' iti śokacarvaṇātaḥ ślokotpattivacanenaiva rasasyātmavaṃ prakāśitameva śokacarvaṇāgocarātmatvātkaruṇarasasyeti bhāvaḥ /
nanu kathamanyacarvaṇāyā anyo viṣayaḥ syādityata upapādayatiśoke hītyādi /
śoke sthāyibhāve krauñcādivarṇyamānagate śokādau sthāyibhāve /
nimitte saptamī /
ye vibhāvānubhāvā /
iti /
śokādernimittabhūtā ye vibhāvāḥ kāryabhūtā ye anubhavāścetyarthaḥ /
tatsamucitā carvyamāmānāṃ teṣāṃ vibhāvānubhāvānāṃ samucitā /
varṇyamānatattadgatasthāyisajātīyeti yāvat /
cittavṛttiḥ carvayitari vāsanārūpeṇa sthitā śokādicittavṛttiḥ /
carvyamāṇātmā rasyamānātmā /
rasaḥ rasapadārthaḥ /
aucityāditi /
upayogitvanibandhanādupacārādityarthaḥ, na mukhyatveneti bhāvaḥ /
rasatāpattiḥ rasatvaprāptiḥ /
ucyate "sthāyibhāvo rasa" ityādinā ucyate /
upayogitvaṃ darśayati-prāgityādi /
sahṛdayeneti śeṣaḥ /
svasaṃviditaṃ svasminnanubhūtam /
paratra krauñcādau /
anumitamākrandanādinetyarthāt /
cittavṛttīti /
sthāyītyarthaḥ /
saṃskāretyādi /
svānubhavasaṃskāraṃ svānumānasaṃskāraṃ cādhāya tābhyāṃ hṛdayasaṃvādamādadhānaṃ sadityarthaḥ /
'yata upayujyate tata aucityādi'ti sambandhaḥ /
rasabhāvamukhenaivopalakṣaṇaṃ prādhānyāt /
locanam saṃskārakrameṇa hṛdayasaṃvādamāda dhānaṃ carvaṇāyāmupayujyate yataḥ /
nanu pratīyamānarūpamātmā tatra tribhedaṃ pratipāditaṃ na tu rasaikarūpam, anena citihāsena rasasyaivātmabhūtatvamuktaṃ bhavatītyāśaṅkyābhyupagamenaivottaramāha-pratīyamānasya ceti /
anyo bhedo vastvalaṅkārātmā /
bhāvagrahaṇena vyabhicāriṇo 'pi carvyamāṇasya tāvanmātrāviśrāntāvapi sthāyicarvaṇāparyavasānocitarasapratiṣṭāmanavāpyāpi prāṇatvaṃ bhavatītyuktam /
yathā--- nakhaṃ nakhāgrema vighaṭṭayantī vivartayantī valayaṃ vilolam /
āmandramāśiñjitanūpureṇa pādena mandaṃ bhuvamālikhantī //
ityatr.a lajjāyāḥ /
rasabhāvaśabdena ca tadābhāsatatpraśamāvapi saṃgṛhītāveva; avāntaravaicitrye 'pi tadekarūpatvāt /
prādhānyāditi /
rasaparyavasānādityarthaḥ /
tāvanmātrāviśrāntāvapi cānyaśābdavailakṣaṇyakāritvena vastvalaṅkāradhvanerapi jīvitatvamaucityāduktamiti bhāvaḥ //5 //

bālapriy.ā pratīyamānarūpamātmeti /
"kāvyasyātmā dhvani"riti pratīyamānasāmānyasyātmatvābhidhānāditi bhāvaḥ /
vṛttau 'rase'tyādi /
rasamukhenaiva bhāvamukhenaiva cetyarthaḥ /
'upalakṣaṇam' iti /
pratīyamānasyetyanuṣajyate /
kenāpi sambandhenānyonyasambandhiṣu pradhānasya yadanyajñāpanaṃ tadupalakṣaṇaṃ; yathā rājāsau gacchatītyatra rājā parivārasyopalakṣakaḥ /
atra bhāvagrahaṇasya phalamāha--bhāvetyādi /
'bhāvagrahaṇena ityuktam' iti sambandhaḥ /
tāvaditi /
tāvanmātre svarūpamātre /
aviśrāntiḥ viśrāntyabhāvastasyāmapītyarthaḥ /
apiśabdenāmukhyatvaṃ sūcitam /
tarhi rasapratiṣṭayā bhāvyamityata āha---sthāyītyādi /
stāyicarvaṇāyāṃ yatparyavasānaṃ tatpūrṇatākaraṇalakṣaṇaṃ tadeva ucitarasapratiṣṭā tāmaprāpyāpītyarthaḥ /
prāṇatvaṃ kāvyajīvitatvam /
bhavatīti /
taccarvaṇayaiva camatkārodayāditi bhāvaḥ /
nakhamiti /
atra valayavivartanoktyā priyatamādarśanajanitaṃ kārśyaṃ vyajyate /
atroktarnakhavighaṭṭanādibhiranubhāvairgamyena priyatamavārtāśravaṇādinā vibhāvena cābhivyajyamānāyā lajjāyāḥ śṛṅgāraniṣṭāmanavāpya carvaṇāgocarībhavantyāḥ prāṇatvamityāha--atra lajjāyā iti /
prāṇatvamityanuṣaṅgaḥ /
rasetyādi /
rasaśabdena rasābhāsasya, bhāvaśabdena bhāvābhāsatatpraśamayośca grahaṇamityarthaḥ /
vṛttau 'prādhānyādi'tyāsya rasasya prādhānyādityarthaḥ /
tatra hetumāha---rasaparyavasānāditi /
anyeṣāmiti śeṣaḥ /
prasaṅgādāha---tāvadityādi /
tāvanmātrāviśrāntau vastvalaṅkārasvarūpamātre viśrāntyabhāve /
api ceti nipāto 'pītyarthe /
'anyaśābdavailakṣaṇyakāritvenaucityādi'ti sambandhaḥ /



_________________________________________________________

sarasvatī svādu tad-artha-vastu niḥṣyandamānā mahatāṃ kavīnām /
aloka-sāmānyam abhivyanakti parisphurantam pratibhā-viśeṣam // DhvK_1.6 //


__________


sarasvatī svādu tadarthavastu niḥṣyandamānā mahatāṃ kavīnām /
alokasāmānyamabhivyanakti parisphurantaṃ pratibhāviśeṣam // 6 //

tat vastutattvaṃ niḥṣyandamānā mahatāṃ kavīnāṃ bhāratī alokasāmānyaṃ locanam evamitihāsamukhena pratīyamānasya kāvyatmatāṃ pradarśya svasaṃvitsiddhamapyetaditi darśayati---sarasvatīti /
vāgrūpā bhagavatītyarthaḥ /
vastuśabdenārthaśabdaṃ tatvaśabdena ca vastuśabdaṃ vyācaṣṭe--niḥṣyandamāneti /
divyamānandarasaṃ svayameva prasnuvānetyarthaḥ /
yadāha bhaṭṭanāyakaḥ-- vāgdhenurdugdha etaṃ hi rasaṃ yadbālatṛṣṇāyā /
bālapriyā athedamālocanīyaṃ sahṛdayaiḥ---śrīvālmīkinā "mā niṣāde"tyādiślokena ślokāntaraiśca sahacarasya puṃsa eva krauñcasya nihananaṃ nirdiṣṭam, atra tu 'nihate'tyādiyathāśratagranthena vṛttikṛtā, sahacarīhananodbhūtene'ti 'nihatasahacarīti vibhāva ukta' iti ca vyākhyānena locanakṛtā, 'niṣādanihatasahacarīkaṃ krauñcayuvānam' ityādivacanena kāvyamīmāṃsākāreṇa ca sahacarīhananaṃ pratipāditāmityeteṣāṃ granthakṛtāṃ rāmāyaṇavacanaviruddhārthapratipādane nimittaṃ kimiti /
atra kecit--'nihate'tyādivṛttigranthasya 'nihataḥ sahacarīvirahakātaraḥ svata eva sahacarīvirahāsahiṣṇuśca yaḥ krauñca
staduddeśyako ya ākrandastajjaniti' ityarthaḥ /
locane 'sahacarohanane'tyatra 'sahacare'ti pāṭhena bhāvyam /
'nihatasahacarīti vibhāva ukta' ityasya "nihatasahacarī"tyādigranthena vibhāvaḥ pradarśita ityarthaśceti na rāmāyaṇavacanavirodhaḥ /
kāvyamīmāṃsākṛdvacanaṃ ca yathāśrutavṛttigranthārthāvabodhamūlakamaśraddheyameveti vadanti // .5 // // .//
evamityādi /
svasaṃvitsiddhaṃ sahṛdayānubhavasiddham /
etaditi /
pratīyamānasya kāvyātmatvamityarthaḥ /
darśayatīti /
pūrvakārikayetihāsaḥ pratīyamānasya kāvyātmatve pramāṇāmityuktam, anayā tu tatsthirīkaraṇāya svasaṃvedanalakṣaṇaṃ pramāṇamucyate /
svasaṃvedane hi na kasyāpi vimatirityarthaḥ /
sarasvatīti /
'sarasvatī'tyādilokenetyarthaḥ /
sarasvatīpadaṃ vyācaṣṭe--vāgrūpā bhagavatīti /
'tadi'tyasya pūrvoktamityarthaḥ /
'vastutatvam' iti "arthavastu" ityasya vyakhyānamityāha-vastuśabdenetyādi /
artheṣu vastvalaṅkāraraseṣu /
vastu sārabhūtamarthavastu /
'tadarthavastvi'tyāsya phalitamarthaṃ karma kṛtāvā 'niḥṣyandamāne'tyetahyācaṣṭe--divyaṃ alaukikam /
svayameveti sadābhimukhyaṃ sūcayati /
prasnuvānā kṣārayantī /
anena sarasvatyā dhenusāmyaṃ sūcyate /
uktavyākhyāne pramāṇamāha--padāheti /
vāgiti /
vāk kāvyarūpā saiva dhenuḥ /
etaṃ divyaṃ rasam /
bālatṛṣṇayā locanam tena nāsya ramaḥ sa syādduhyate yogibhirhi yaḥ // .//
tadāveśena vināpyākrāntyā hi yo yogibhirduhyate /
ata eva--- yaṃ sarvaśaulāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
bhāsvanti ratnāni mahauṣadhīśca pṛthūpadiṣṭāṃ duduhurdharitrīm // .//
ityanena sārāgrayavastupātratvaṃ himavata uktam /
'abhivyanakti parisphurantam' iti /
pratipattṝn prati sā pratibhā nānumīyamānā, api tu tadāveśena bhāsamānetyarthaḥ /
yaduktamasmadupādhyāyabhaṭṭatautena---'nāyakasya kaveḥ śrotuḥ samāno 'nubhavastataḥ' iti /
'pratibhā' apūrvavastunirmāṇakṣamā prajñā; tasyā 'viśeṣo' rasāveśacavaiśadyasaundaryaṃ kāvyanirmāṇakṣamatvam /
bālapriyā sahṛdayavatse snehena hetunā /
hi dugdhe prasnauti yat, tena tasmāddhetoḥ saḥ asya bālatṛṣṇayā prasnatasya rasasya, ramaḥ na syāta, yaḥ ānandarasaḥ /
yogibhirhi duhyata ityarthaḥ /
asamatvaṃ sphuṭayituṃ turīyapādārthamāha---tadāveśenetyādi /
tadāveśena rasāveśena /
apirevārthe /
ākrāntyā balātkāreṇa ānandarūpeśvaratanmayībhāvabhāvanāprakarṣasampādaneneti yāvat /
vāgdhenostu bālatṛṣṇāyā tadāveśavaśāttaddogdhṛteti bhāvaḥ /
ākrāntidugdhātsvayaṃ prasnutasya sātiśayatve pramāṇamāha--ata evetyādi /
ata eva yato rasaparipūrṇāyāstadāveśaparavaśāyā dhenoḥ prasnavanaṃ prati svayaṃ kartṛtvaṃ, tata eva /
hibhavataḥ vatsarūpasyeti yāvat. 'ata eva ityanena himavataḥ sārāgṣapātratvamuktam' iti sambandhaḥ /
sarasvatīpratibhāviśeṣamabhivyanaktyanumāpayatītyarthabhramaṃ nivartayan vyācaṣṭe-pratipattṝnityādi /
abhivyanaktītyatra pratipattṝn pratīti pūraṇīyam /
pratipattṛṇāmityarthaḥ /
sā pratibhā mahākavisambandhinī pratibhā /
nānumīyamāneti /
tathāvidhasarasvatīliṅgakānumitiviṣayo netyarthaḥ /
taditi /
pratibhāviṣayabhūtarasāveśenetyarthaḥ /
bhāsamāneti /
pratyakṣaviṣayabhūtetyarthaḥ /
tathāvidhā sarasvatī mahākavīnāṃ tathāvidhaṃ pratibhāviśeṣaṃ sphuraṇaviśiṣṭamabhivyanakti--rasāveśānabhimukhatvarūpāvaraṇanivartanātmakābhivyañjanena pratipattṝṇāṃ pratyakṣaviṣayaṃ karotīti kārikārtha iti bhāvaḥ /
kavigatasya rasasya kathaṃ pratipattṛgatatvamityata āha---yaduktamityādi /
nāyakasyeti /
nāyakasya kavisamāropācchrotustu rasacarvaṇayeti bhāvaḥ /
pratibhāviśeṣamityetahyācaṣṭe-pratibhetyādi /
prajñā buddhiḥ /
raseti /
pratibhāviśeṣaṃ parisphurantamabhivyanakti /
yenāsminnativicitrakaviparamparāvāhini saṃsāre kālidāsaprabhṛtayo dvitrāḥ pañcaṣā vā mahākavaya iti gaṇyante /
idaṃ cāparaṃ pratīyamānasyārthasya sadbhāvasādhanaṃ pramāṇam---



_________________________________________________________


śabdārtha-śāsana-jñāna-mātreṇaiva na vedyate /
vedyate sa tu kāvyārtha-tattvajñair eva kevalam // DhvK_1.7 //


__________


śabdārthaśāsanajñānamātreṇaiva na vedyate /
vedyate sa tu kāvyārthatattvajñaireva kevalam // 7 //

so 'rtho yasmātkevalaṃ kāvyārthatattvajñaireva jñāyate /
yadi ca vācyarūpa locanam yadāha muniḥ---'kaverantargataṃ bhāvaṃ' iti /
yeneti /
abhivyaktena sphuratā pratibhāviśeṣeṇa nimittena mahākavitvagaṇaneti yāvat // .6 // // .//
idaṃ ceti /
na kevalaṃ 'pratīyamānaṃ punaranyadeva' ityetatkārikāsūcitau svarūpaviṣayabhedāveva; yāvadbhinnasāmagrīvedyatvamapi vācyātiriktatve pramāṇamiti yāvat /
vedyata bālapriyā rasāveśasya kāraṇabhūtaṃ yadvaiśadyaṃ rasāveśānabhimukhatvarāhityaṃ tena yatsaundaryaṃ rasaparatvādilakṣaṇam. yadvā---rasāveśena yadvaiśadyaṃ "vivakṣātatparatvena"tyādisūcipadoṣarāhityaṃ, tena saundaryaṃ tatsūcitaguṇasāhityaṃ tadrūpaṃ kāvyanirmāṇakṣamatvamityarthaḥ /
sarasvatīpratibhāviśeṣaṃ pratipattṝṇāmabhivyanaktītyatra saṃvādamāha--yadāheti /
'yene'tyādivṛttigranthaṃ vyācaṣṭe---abhivyaktenetyādi /
abivyaktena ata eva sphuratā pratipattṝṇāṃ pratyakṣaviṣayeṇa /
'nimittene'tyantaṃ 'yene'tyasya vyākhyānam /
mahākavitvagaṇaneti /
pratipattṝṇāmādau rasasyānubhavastataḥ pratibhāyāstato mahākavitvagaṇaneti bhāvaḥ // .6 // // .//
'na kevelam' ityādi 'vedyatvamapī'tyantaṃ 'idañcāparam' ityasya vivaraṇam /
sadbhāvetyādervācyātiriktatvena sadbhāvasyetyādyartha ityāha---vācyetyādi /
tathā ca kārikā evāsāvarthaḥ syāttadvācyavāṭacakarūpaparijñānādeva tatpratītiḥ syāt /
atha ca vācyavācakalakṣaṇamātrakṛtaśramāṇāṃ kāvyatattvārthabhāvanāvimukhānāṃ svaraśrutyādilakṣaṇamivāpragītānāṃ gāndharvalakṣaṇavidāmagocara evāsāvarthaḥ /
locanam iti /
na tu na vedyate, yena na syādasāviti bhāvaḥ /
kāvyasya tattvabhūto yo 'rthastasya bhāvanā vācyātirekeṇānavaratacarvaṇā tatra vimukhānām /
svarāḥ ṣaṅjādayaḥ sapta /
śrutirnāma śabdasya vailakṣaṇyamātrakāri yadrūpāntaraṃ tatparimāṇā svaratadantarālobhayabhedakalpitā dvāviśatividhā /
ādiśabdena jātyaṃśakagrāmarāgabhāṣāvibhāṣāntarabhāṣādeśī bālapriyā nādhikāribhedapradarśanaparā, kintu sāmagrībhedapradarśanaparā /
vācyārthabodhe 'nuśiṣṭaśabdārthajñānarūpā, nyaṅgyārthabodhe tu sahṛdayatvādirūpā ca sāmagrī pūrvottarārdhābhyāṃ darśitā ceti bhāvaḥ /
vedane siddhe tatsāmagrīcintāvakāśa ityāśyena punarapi vedyata ityuktam, tadvyācaṣṭe---na tvityādi /
yena avedanena /
asau pratīyamānārthaḥ /
vṛttau 'so 'rtha' ityādyuttarārdhasya vivaraṇaṃ 'tasmādi'ti pūrvārdhena sambandhaḥ /
tadvivaraṇaṃ 'yadici'tyādi /
'asau arthaḥ' pratīyamānārthaḥ /
'tatpratītiḥ' pratīyamānārthapratītiḥ /
iṣṭāpatti pariharati--'atha ce'tyādi /
'atha cāsāvarthaḥ kāvyatattvārthabhāvanāvimukānāṃ vācyavācakalakṣaṇamātrakṛtaśramāṇāmagocara' iti sambandhaḥ /
tatra dṛṣṭāntaḥ---'apragītānāṃ gandharvalakṣaṇavidāṃ svaraśrutyādilakṣaṇamive'ti /
'agocaraḥ' agrāhyaḥ /
'gāndharvalakṣaṇavidāṃ granthapaṭhanena saṅgītalakṣaṇaṃ jānatām /
kārikāyāṃ 'sa hī'tyatra sa tviti ca pāṭhaḥ /
kāvyetyādikaṃ vyācaṣṭe---kāvyasyetyādi /
śabdasyeti /
gītādirūpaśabdasyetyarthaḥ /
vailakṣaṇyamātrakāri parasparabhedamātrakāri /
na guṇādāyakamiti bhāvaḥ /
rūpāntaraṃ rūpaviśeṣaḥ /
gītādiśabdaśravaṇe sati tasya śabdasya yadrūpāntaraṃ lavādikālāṃśaṃ nimittīkṛtya jāyate tadityarthaḥ /
taditi /
tat parimāmaṃ kālapramāṇaṃ yasyāḥ setyarthaḥ. tanmātrakāleti yāvat /
svareti /
svaraḥ tasya svarasyāntarālamubhayamarthātpārśvadvayaṃ ca teṣāṃ yo bhedastatkalpitetyarthaḥ /
śrutirnāma svarasyaivāṃśa iti yāvat /
jātītyādi /
jhātyādīnāṃ svarūpamanyato 'vadhātavyam /
apragītānāmiti bālapriyā nañsamāsaghaṭakaṃ pragītapadaṃ vyācaṣṭe---prakṛṣṭamityādi /
pakṣānramāha--kanāḍībhedavaśāt dvāviṃśatiprakāro bhavati /
ima eva bhedāḥśrutaya iti vyapadiśyante /
śravaṇārthasya dhātoḥ ktin pratyaye śrūyanta iti vyutpattyā śrūtiśabdo niṣpannaḥ /
atra nādāparaparyāyaśrutivibhāgaviṣaye bahavaḥ prakārā varttante---kecana dvāviṃśatiṃ śrutīrmanyante, apare ca ṣaṭṣaṣṭibhedabhinnāḥ śrutaya ityācakṣate, anye punarānantayaṃ kathayanti śrutīnām /
ata evoktaṃ kohalena--- dvāviṃśatiṃ kecidudāharanti śrutīḥ śrutijñānavicāradakṣāḥ /
ṣaṭṣaṣṭibhinnāḥ khalu kecidāsāmānantyameva pratipādayanti //
it.i //
tatra dvāviṃśatipakṣa eva prakṛte granthakārābhimataḥ /
etāsāṃ śrutīnāṃ mitho bhedaḥ--viṇādaṇḍe pūrvottarabāvena dvāviṃśatiṃ tantrīḥ parikalpya prathamāpekṣayā dvitīyāditantrīṣu kiñcitkiñcidddaḍhīkaraṇapūrvakaṃ vādyamānāsu tāsu pratyakṣato 'vagantuṃ śakyaḥ /
ābhyaśca śrutibhyaḥ ṣaṅjarṣabhagāndhāramadyamapañcamadhaivataniṣādākhyāḥ sapta svarā bhavanti /
svataḥ sahakārikāraṇanirapekṣaṃ rañjayati śrotṛcittamanuraktaṃ karotīti svaraḥ, iti tadvyutpattiḥ /
saptānāmapyamīṣāṃ svarāṇāṃ vyastānāṃ satāṃ dṛṣṭāddaṣṭaphalaupayikatvaṃ na bhavatīti tatsiddhaye grāmasyāvaśyakatā jāyate /
grāmo nāma svarasamūhaḥ /
etāvattyucyamāne laukikavaidikavākyeṣvapi svarasamūhasya sambhavāttatrātivyāptissyāditi tahyāvṛttaye mūrcchanākramatāvavarṇālaṅkārajātyādyāśrayatve sati svarasamūhatvaṃ grāmatvamiti lakṣaṇaṃ vaktavyam /
mūrcachanādīnāṃ svarūpavibhāgādayaḥ saṅgītaratnākarasya svarādhyāyato 'vaseyāḥ /
sa cāyaṃ grāmo dvividhaḥ--ṣaṅjagrāmaḥ, madhyamagrāmaśceti /
tatraikasman vīṇādaṇḍe dvāviṃśatiṃ tantrīḥ parikalpaya āditasturīyāyāṃ tantryāṃ ṣaṅjasvaraḥ, saptamyāṃ ṛṣabhaḥ, navamyāṃ gāndhāraḥ, trayodaśyāṃ madhyamaḥ, saptadaśyāṃ pañcamaḥ, viṃśyāṃ dhaivataḥ, dvāviṃśyāṃ niṣādaśceti svareṣu vinyasteṣu ṣaṅjagrāmo bhavati /
ayameva śuddhāśrayaḥ ṣaṅjagrāma iti vyavahliyate /
evamaparasmin vīṇādaṇḍe āditasturīyāyāṃ tantryāṃ madhyamaḥ, saptamyāṃ pañcamaḥ, ekādaśyāṃ dhaivataḥ, trayodaśyāṃ niṣādaḥ, saptadaśyāṃ ṣaṅjaḥ, viṃśyāmṛṣabhaḥ, dvāviśyāṃ gāndhāraśceti vinyasteṣu svareṣu madhyamagrāmo bhavati /
ayameva vikṛtāśrayo madhyamagrāma iti vyapadiśyate /
evañca ṣaṅjagrāme---ṣaṅjamadhyamapañcamāḥ catasṛbhyaḥ śrutibhya utpannāḥ, ṛṣabhadhaivatau tisṛbhya utpannau, gāndhāraniṣādau dvābhyāmutpannau; madhyamagrāme ca madhyamadhaivataṣaṅjāḥ catasṛbhya utpannāḥ, pañcamarṣabhau tisṛbhya utpannau, niṣādagandhārau dvābhyāmutpannāvita dvaigrāmikyo dvāviṃśyaḥ śrutayaḥ svaratadantarālobhayabhedakalpitāḥ siddhāḥ /
tatra ṣaṅjagrāmamadhyamagrāmayormilitvā santyaṣṭādaśa jātayaḥ--ṣāṅjī, ārṣabhī, gāndharī, madhyamā, patrvamī, dhaivatī, naiṣādī, paṅjakaiśikī, ṣaṅjodīcyavā, ṣaṅjagātuṃ veti /
evaṃ vācyavyatirekiṇo vyaṅgyasya sadbhāvaṃ pratipādya prādhānyaṃ tasyaiveti darśayati--- locanam mārgā gṛhyante /
prakṛṣṭaṃ gītaṃ gānaṃ yeṣāṃ te pragītāḥ, gātuṃ vā prārabdhā ityādikarmaṇiktaḥ /
prārambheṇa cātra phalaparyantatā lakṣyate // 7 //
evamiti /
svarūpabhedena bhinnasāmagrījñeyatvena cetyarthaḥ /
pratyabhijñeyāvi bālapriyā ādikarmaṇīti /
prārambharūpārtha ityarthaḥ /
phaleti /
phalamatra svarādisākṣātkāraḥ // 7 //
evamityanena sannihitamātraparāmarśabhramaḥ syādato vyācaṣṭe--
svarūpabhedenetyādi


_________________________________________________________

so 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana /
yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // DhvK_1.8 //

__________



so 'rthastadyvaktisāmarthyayogī śabdaśca kaścana /
yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // 8 //

vyaṅgyo 'rthastadvyaktisāmarthyayogī śabdaśca kaścana, na śabdamātram /
tāveva śabdārthau mahākaveḥ pratyabhijñeyau /
vyahgyavyañjakābhyāmeva suprayuktābhyāṃ locanam tyarhārthe kṛtyaḥ, sarvo hi tathā yatate itīyatā prādhānye lokasiddhatvaṃ pramāṇamuktam /
niyogārthena ca kṛtyena śikṣākrama uktaḥ /
pratyabhijñeyaśabdenedamāha--- 'kāvyaṃ tu jātu jāyeta kasthacitpratibhāvataḥ' iti nayena yadyapi svayamasyaitatparisphurati, tathāpīdamitthamiti viśeṣato nirūpyamāṇaṃ sahasraśākhībhavati /
bālapriyā 'svarūpaviṣayabhedene'ti ca pāṭhaḥ /
kathaṃ prādhānyaṃ darśitamityato vyācaṣṭe---arhārtha ityādi /
kṛtyaḥ kṛtyapratyayaḥ /
sarvaḥ sakalassahṛdayaḥ /
'tathā hī'ti sambandhaḥ /
arhatvena hītyarthaḥ /
yatate tathāvidhaśabdārtayorbubhutsayā pravartate /
phalitamāha--itītyādi /
iyatā sahṛdayapratyabhijñeyatvavacanena /
prādhānye vyaṅgyasya prādhānye viṣaye /
loketi /
sahṛdayayoketyarthaḥ /
'sahṛdayaiḥ so 'rthaḥ tathāvidhaḥ śabdasca mahākavestau śabdārtho yatnataḥ pratyabhijñeyāvi'ti sambandhaḥ /
'tāvi'ti pratyabhijñākārapradarśakaḥ /
etau mahākaveḥ tau tāddaśau śabdārthāvityākārakasahṛdayapratyabhijñānārhāvityartha iti bhāvaḥ /
atha tau śabdārthau mahākaveḥ mahākavinā pratyabhijñeyāvityarthāntaraṃ ca grāhyamityāha---niyogetyādi /
asmin pakṣe 'tāvi'tyasya pūrvoktāvityarthaḥ /
pūrvārdhañca bhinnaṃ vā kyam /
śijñākramaḥ kaviśikṣāprakāraḥ /
śabdārthapratyabhijñānasya phalamāha---pratyabhijñeyetyādi /
kāvyamataci /
tuśabdaḥ śāstrādito viśeṣadyotakaḥ /
jātu kadācideva /
kasyacit na sarvasya /
ko 'sāvityatrāha--pratibhāvata iti /
svayaṃ svayameva /
asya kaveḥ /
etat kāvyam /
idamiti /
idamitthaṃ kartavyamiti nirūpaṇaprakāraḥ /
nirūpyamāṇamiti /
nirūpya kriyamāṇamityarthaḥ /
tadityanuṣajyate /
sahasreti /
sahasradhā bhavatītyarthaḥ /
vicchittiprakārāṇāmanantatvāditi bhāvaḥ /
viśeṣanirūpaṇasya kartavyatāṃ vyatirekodāharaṇena samarthayate--yathoktamiti /
pratyabhijñāśāstrānta iti śeṣaḥ /
mahākavitvalābho mahākavīnāṃ, na vācyavācakaracanāmātreṇa /
locanam yathoktamasmatparamagurubhiḥ śrīmadutpalapādaiḥ-- taistairapyupayācitairupanatastanvyāḥ sthito 'pyantike kānto lokasamāna evamaparijñāto na rantuṃ yathā /
lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṃ nijavaibhavāya tadiyaṃ tatpratyabhijñoditā ḥ
it.i //
tena jñātasyāpi viśeṣato nirūpaṇamanusandhānātmakamatra pratyabhijñānaṃ, na tu tadevadamityetāvanmātram /
mahākaveriti /
yo mahākavirahaṃ bhūyāsamityāśāste /
evaṃ vyaṅgyasyārthasya vyañjakasya śabdasya ca prādhānyaṃ vadatā vyaṅkyavyañjakabhāvasyāpi bālapriyā taistairiti /
sāmānyato 'vagatasyāpīśvarasya viśeṣato 'vagamamantareṇa na phalaparyantībhāvalābha ityartapradarśanaparo 'yaṃ ślokaḥ /
taistairupayācitaiḥ dūtīsampreṣaṇātmavṛttāntanivedanādibhirupacārapūrvakayācanaiḥ /
'upanato 'pī'ti yojanā /
na kevalamupanataḥ, tanvyā antike sthito 'pi /
evamaparijñātaḥ yo mayā lokottarasaundaryādiguṇaviśiṣṭatvena śrutastata eva rāgātiśayena prarthitasca sa kānto 'yamiti viśeṣeṇājñātaḥ /
ata eva lokasamānaḥ janasādhāraṇatvaṃ prāptaḥ /
kāntaḥ tanvīkāmanāviṣayaḥ puruṣaḥ /
yathā rantuṃ ramayituṃ tanvīmānandayitumiti yāvat /
na prabhavatīti śeṣaḥ /
evaṃ dṛṣṭāntaṃ pradarśya prakṛtamāha---lokasyetyādi /
'lokasyātme'ti sambandhaḥ /
anavekṣiteti /
lokena viśeṣato 'jñātetyarthaḥ /
yasmātsāmānyato jñāte 'pi viśeṣājñānasambhavaḥ, tasmāt svataḥ sphuritayorapi śabdārthayoḥ mahākavinā yuktameva pratyabhijñānakaraṇamiti bhāvaḥ /
tarhi ko 'tra pratyabhijñāpadārtha ityata uktaphalatayā tatsvrūpamāha---tenetyādi /
mahākavitvarvṛttau śikṣānarhatvānniyogāyogamāśaṅkya vyācaṣṭe--yo mahetyādi /
mahākavirityasya mahākavitvaprakārakāśasāviṣaya ityartha iti bhāvaḥ /
vṛttau 'mahākavestau śabdārthau sahṛdayaiḥ pratyabhijñeyāvi'viti 'tāveva śabdārthau mahākaveḥ pratyabhijñeyāvi'ti ca yojanā bodhyā /
mahākavinā pratyabhijñeyāvi'viti 'tāveva śabdārthau mahākaveḥ pratyabhijñetyāvi'ti ca yojanā bodhyā /
mahākavinā pratyabhijñeyāvityaseyopapādakam--'vyaṅgye'tyādi /
'suprayuktābhyāṃ' viśeṣato nirūpya prayuktābhyām /
'mahākavīnām' ityasya ukto 'rthaḥ /
vṛttigranthena vyañajakasyāpi pradhānyaṃ darśitamata āha--evamityādi /
upapannamiti /
dhvaniriti idānīṃ vyaṅgyavyañjakayoḥ prādhānye 'pi yadvācyavācakāveva prathamamupādadate kavayastadapi yuktamevetyāha--



_________________________________________________________


ālokārthī yathā dīpa-śikhāyāṃ yatnavāñ janaḥ /
tad-upāyatayā tadvad arthe vācye tad-ādṛtaḥ // DhvK_1.9 //


__________


ālokārthī yathā dīpaśikhāyāṃ yatnavāñjanaḥ /
tadupāyatayā tadvadarthe vācye tadādṛtaḥ // 9 //

yathā hyālokārthī sannapi dīpaśikhāyāṃ yatnavāñjano bhavati tadupāyatayā /
na hi dīpaśikāmantareṇālokaḥ sambhaviti /
tadvadyvaṅgyamarthaṃ pratyāddato jano vācye 'rthe yatnavān bhavati /
locanam prādhānyamuktamiti dhvanati dhvanyate dhvananamiti tritayamapyupapannamityuktam // .8 // // .//
nanu prathamopādīyamānatvādvācyavācakatadbhāvasyaiva prādhānyamityāśaṅkyopāyānāmeva prathamamupādānaṃ bhavatītyabhiprāyema viruddho 'yaṃ prādhānye sādhye heturiti darśayati--idānīmityādinā /
ālokanamālokaḥ; vanitāvadanāravindādivilokanamityarthaḥ /
tatra copāyo dīpaśikhā // 9 //
bālapriyā vakṣyamāṇamupapannamityarthaḥ // 8 //
vyaṅgyavyañjakaprādhānyānuvādena vācyavācakayoḥ prathamopādānayuktatvavacanaṃ vṛttāvayuktaṃ, prādhānyānuvādasyānupayogādityataḥ śaṅkottaratvena ghaṭayati---nanvityādi /
vācyetyādi /
dvandvaikavadbhāvaḥ /
prathamopādīyamānatvahetoḥ ko doṣa ityataḥ so 'pi darśita ityāha---upāyānāmevetyādi /
viruddha iti /
sādhyābhāvenāpārādānyena vyāpta ityarthaḥ /
aprayojaka ityartho vā /
ālokaśabdasya prakāśarūpārthe prasiddheḥ prakṛte tadarsamāha--ālokanamiti /
cākṣuṣajñānamityarthaḥ /
ālokanamityasyaiva vivaraṇamvanitetyādi /
vṛttau 'pratipādakasye'ti /
vakturityarthaḥ // 9 //
anena pratipādakasya kavervyaṅgyamarthaṃ prati vyāpāro darśitaḥ /
pratipādyasyāpi taṃ darśayitumāha----



_________________________________________________________


yathā padārtha-dvāreṇa vākyārthaḥ sampratīyate /
vācyārtha-pūrvikā tadvat pratipattasya vastunaḥ // DhvK_1.10 //


__________


yathā padārthadvāreṇa vākyārthaḥ sampratīyate /
vācyārthapūrvikā tadvatpratipattasya vastunaḥ // 10 //

yathā hi padārthadvāreṇa vākyārthāvagamastathā vācyārthapratītipūrvikā vyaṅgyasyārthasya pratipattiḥ /
locanam pratipaditi bhāve kvip /
'tasya vastuna' iti vyaṅgyarūpasya sārasyetyarthaḥ /
anena ślokenātyantasahṛdayo yo na bhavati tasyaiṣa sphuṭasaṃvedya eva kramaḥ /
yathātyantaśabdavṛttajño yo na bhavati tasya padārthavākyārthakramaḥ /
kāṣṭāprāptasahṛdayabhāvasta tu vākyavṛttakuśalasyeva sannapi kramo 'bhyastānumānāvinābhāvasmṛtyādivadasaṃvedya iti darśitam // .10 // // .//
bālapriyā vṛttau 'pratipādyasye'ti /
vācyārthasyetyarthaḥ /
'tam' iti /
vyaṅgyamarthaṃ prati vyāpāramityarthaḥ /
sa ca svapratītyutpādanarūpaḥ /
kārikāyāṃ 'pratipattasye'tyatrānyathāpratipattinirāsāyāha--pratipadityādi /
pratipattiriti tadartha iti bhāvaḥ /
kārikāyāṃ 'padārthe'tyasya 'vācyārthe'tyasya ca jñāyamānatattadarthetyarthaḥ /
tattadarśajñānamiti vā /
'sampratīyata' iti /
pratipattṛbhirjñāyata ityarthaḥ /
atra vācyavyaṅgyapratītyoḥ padārthavākyārthapratītisāmyakathanasya phalāntaramapyastītyaha---anenetyādi /
'anena ślokena iti darśitam' iti sambandhaḥ /
yaḥ yaḥ pratipattā /
tasya tathāvidhasya pratipattuḥ /
eṣaḥ vācyavyaṅgyaniṣṭaḥ /
atra dṛṣṭāntamāha---yathetyādi /
śabdavṛtteti /
vākyavṛttetyarthaḥ /
padārthetyādi /
sphuṭasaṃvedya ityanuṣaṅgaḥ /
kāṣṭāprāpteti /
utkarṣaprāptetyarthaḥ /
vākyavṛttakuśālasyeti /
vākyasphoṭādikaṃ jānata ityarthaḥ /
sato 'pi kramasyāsaṃvedyatve dṛṣṭāntaḥ--abhyastetyādi /
abhyaste viṣaye anumānamanumitiḥ avinābhāvasmṛtiḥ vyāptismṛtiḥ tayoḥ /
ādipadena samayasmṛtyarthabodhayoḥ parigrahaḥ /
tadvattanniṣṭakramavadityarthaḥ // 10 //

idānīṃ vācyārthapratītipūrvakatve 'pi tatpratītervyaṅgyasyārthasya prādhānyaṃ yathā na vyālupyate tathā darśayati---



_________________________________________________________


sva-sāmarthya-vaśenaiva vākyārthaṃ pratipādayan /
yathā vyāpāra-niṣpattau padārtho na vibhāvyate // DhvK_1.11 //


__________


svasāmarthyavaśenaiva vākyārthe pratipādayan /
yathā vyāpāraniṣpattau padārtho na vibhāvyate // 11 //

locanam na vyālupyata iti /
prādhānyādeva tatparyantānusaraṇaraṇaraṇakatvaritā madhye viśrānti na kurvata iti kramasya sāto 'pyalakṣaṇaṃ prādhānye hetuḥ /
svamāmarthyamākāṅkṣāyogyatāsannidhayaḥ /
vibhāvyata iti /
viśabdena vibhaktatoktā; vibhaktatayā bālapriyā 'svasāmarthyai'tyādikārikādvayamavatārayati vṛttau--'idānīm' ityādi /
'tatpratīteḥ' vyaṅgyapratīteḥ /
'na vyālupyate' nāpagacchati pratyuta sidhyati /
nanu kārikāyāṃ sato 'pi kramasyālakṣaṇaṃ darśitaṃ, tasya kathaṃ prādhānyopapādakatvamityata āha--prādhānyādevetyādi /
prādhānyādeva vyaṅgyasyetyarthāt /
taditi /
tatparyantaṃ prayojanabhūtapratīyamānārthaparyantaṃ yadanusaraṇaṃ budhyānudhāvanaṃ, 'tattātparye'ti pāṭhe pratīyamānarūpatātparyārthaṃ prati yadanusaraṇamityarthaḥ /
tatra raṇaraṇakena autsukyena tvaritāḥ santa ityarthaḥ /
sahṛdayā iti śeṣaḥ /
madhye vācyāṃśacarvaṇāyām /
viśrāntiṃ na kurvata iti /
tathā ca kā kathā kramaparyālocanāyāmiti bhāvaḥ /
heturiti /
jñāpakamityarthaḥ /
'svasāmarthye'tyasya svasya padārthasya yat sāmarthyaṃ sahakārītyarthābhiprāyeṇa vivṛṇoti--ākāṅkṣetyādi /
kārikāyāṃ 'vyāpāraniṣpattā'viti svavyāpārasya vākyārthapratipādanarūpasya niṣpattau satyāṃ vākyārthabuddhāvityarthaḥ /
vṛttau 'vibhaktataye'ti kārikopaskāra iti bhramaṃ nudati-viśabdeneti /
bhāvyate pratipattṛbhirjñāyate /
aneneti /
vibhāvanamātraniṣedhena yathā svasāmarthyavaśenaiva vākyārthaṃ prakāśayannapi padārtho vyāpāraniṣpattau na bhāvyate vibhaktatayā /



_________________________________________________________


tadvat sa-cetasāṃ so 'rtho vācyārtha-vimukhātmanām /
buddhau tattvārtha-darśinyāṃ jhaṭity evāvabhāsate // DhvK_1.12 //


__________


tadvat sacetasāṃ so 'rtho vācyārthavimukhātmanām /
buddhau tattvārthadarśinyāṃ jhaṭityevāvabhāsate // 12 //

locanam na bhāvyata ityarthaḥ /
anena vidyamāna eva kramo na saṃvedyata ityuktam /
tena yatsphoṭābhiprāyeṇāsanneva krama iti vyācakṣate tatpratyuta viruddhameva /
vācye 'rthe vimukho viśrāntinibandhanaṃ paritoṣamalabhamāna ātmā hṛdayaṃ yeṣāmityanena sacetasāmityasyaivārtho 'bhivyaktaḥ /
sahṛdayānāmeva tarhyayaṃ mahimāstu, na tu kāvyasyāsau kaścidatiśaya ityāśaṅkyāha-avabhāsata iti /
tenātra vibhaktatayā na bhāsate, na tu vācyasya sarvathaivānavabhāsaḥ /
ata eva tṛtīyoddyote ghaṭapradīpaddaṣṭāntabalādvyaṅgyapratītikāle 'pi vācyapratītirna vighaṭata iti yadvakṣyati tena sahāsya granthasya na virodhaḥ // 11//
,12 //
bālapriyā vastusattāyā abhyanujñānādityarthaḥ /
teneti /
vidyamānakramālakṣaṇapratapādanenetyarthaḥ /
viruddhamevetyanenāsya sambandhaḥ /
sphoṭābhiprāyeṇeti /
vākyatadarthāvavibhaktasphoṭarūpāvityabhiprāyeṇetyarthaḥ /
kārikāyāṃ 'so 'rtha' iti /
vākyārtharūpavācyārthaḥ /
'tatvārthe'ti /
vyaṅgyārthetyarthaḥ /
'vācyārthavimukhātmanā'mityatra vimukhaśabdaṃ prakaraṇalabdhamarthamādāya vyācaṣṭe--vācya ityādi /
viśrāntireva nibandhanaṃ kāraṇaṃ yasya tam /
nātyantaṃ vācyabahirmukha iti bhāvaḥ /
viśeṣaṇasyāsya phalamāha--anenati /
abhivyaktaḥ pradarśitaḥ /
sahṛdayānāmevetyādi /
yadyuktalakṣaṇasahṛdayabudhyupādhikamasya jhāṭityena sphuraṇaṃ, tarhyanvayavyatirekābhyāṃ tadbuddhereva taddhetutvātsahṛdayānāmeva lorottaraḥ kaścidatiśayo 'yaṃ na kāvyasyetyarthaḥ /
avabhāsata itīti /
kāvyaśravaṇasamayasamanantarasamāsādyamānajanmanastadarśavabhāsasya kāryasya parisphuṭopalabdhasya kāvyavyāpāraikanibandhanatvaniścayātkāvyasyaivāyamatiśaya iti bhāvaḥ /
tenetyādi /
tena uktena kārikādvayavyākhyānaprakāreṇa /
atra vācyārthe /
vibhaktatā vyaṅgyārthāpekṣayā pṛthakatvam /
na bhāsate vibhaktatvasya kevalamanavabhāsanamityarthaḥ /
sarvathaiveti /
svarūpeṇāpīti yāvat /
kecittu 'vibhaktataye'ti paṭhitvā atreti buddhāvityarthaḥ /
vibhaktatayeti /
vācyādityarthāt /
na bhāsata iti vyaṅgyo 'rtha iti śeṣaḥ ; yena kramo lakṣyeta iti vyācakṣate /
ata eveti /
uktavyākyānādevetyarthaḥ /
vācyasya svarūpato 'vabhāsāṅgīkaraṇādvibhāgamātrasyānavabhāsāṅgīkārācceti yāvat /
evaṃ vācyavyatirekiṇo vyaṅgyasyārthasya sadbhāvaṃ pratipādya prakṛta upayojayannāha---



_________________________________________________________


yatrārthaḥ śabdo vā tam artham upasarjanīkṛta-svārthau /
vyaṅktaḥ kāvya-viśeṣaḥ sa dhvanir iti sūribhiḥ kathitaḥ // DhvK_1.13 //


__________


yatrārthaḥ śabdo vā tamarthamupasarjanīkṛtasvārthau /
vyaṅktaḥ kāvyaviśeṣaḥ sa dhvaniriti sūribhiḥ kathitaḥ // 13 //

locanam sadbhāvamiti /
sattāṃ sādhubhāvaṃ prādhānyaṃ cetyarthaḥ /
dvayaṃ hi pratipipādayiṣitam /
prakṛta iti lakṣaṇe /
upayojayan upayogaṃ gamayan /
tamarthamiti cāyamupayogaḥ /
svaśabda ātmavācī /
svaścārthaśca tau svārthau; tau guṇīkṛttau yābhyām; yathāsaṃkhyena tenārtho guṇīkṛtātmā,śabdo guṇīkṛtābhidheyaḥ /
tamarthamiti /
'sarasvatī svādu tadarthavastu' bālapriyā na virodha iti /
idamupalakṣaṇam, dṛṣṭāntavaiṣamyamapi nāstīti bodhyam // 12 //

'sādhubhāvam' ityasya vyākhyānaṃ---prādhānyamiti /
ityartha iti /
yathoktam---"sadbhāve sādhubhāve ca sadityetatprayucyate" iti /
dvayamuktārthadvayam /
lakṣaṇa iti /
prastutasya dhvanerlakṣaṇa ityarthaḥ /
upayogamiti /
arthadvyaṅgyasadbhāvasya /
kenāṃśenopayojanamityata āha--tamiti /
vyaṅgyasya sadbhāve siddhavi siddha eva tamarithamiti tatpadena parāmarśo yujyata iti bhāvaḥ /
arthasyārthābhāvāhyācaṣṭe---svaścetyādi /
'upasarjanīkṛtāvi'tyasya vivaraṇan-guṇīkṛtāviti /
phalitamāha-tenetyādi /
tathāvidho 'rthastathāvidhaḥ śabdaścetyarthaḥ /
yatrārtho vācyaviśeṣaḥ vācakaviśeṣaḥ śabdo vā tamarthaṃ vyaṅktaḥ, sa kāvyaviśeṣo dhvaniriti /
anena vācyavācakacārutvahetubhya upamādibhyo 'nuprāsādibhyaśca locanam iti yaduktam /
vyaṅktaḥ dyotayataḥ /
vyaṅkta iti dvivacanenadamāha--yadyapyavivakṣitavācye śabda eva vyañjakastathāpyarthasyāpi sahakāritā na truṭyati, anyathā ajñātārtho 'pi śabdastahyañjakaḥ syāt /
vivakṣitānyaparavācye ca śabdasyāpi sahakāritvaṃ bhavatyeva, viśiṣṭaśabdābhidheyatayā vinā tasyārthasyāvyañjakatvāditi sarvatra śabdārthayorubhayorapi dhvananaṃ vyāpāraḥ /
tena yadbhaṭṭanāyakena dvivacanaṃ dūṣitaṃ tadgajanimīlikayaiva /
arthaḥ śabdo veti tu vikalpābhidhānaṃ prādhānyābhiprāyema /
kāvyaṃ ca tadviśeṣaścāsau kāvyasya vā viśeṣaḥ /
kāvyagrahaṇādguṇāṅkāropaskṛtaśabdārthapṛṣṭapātī dhvanilakṣaṇa 'ātme'tyuktam /
bālapriyā nanvekaikatra śabdārthayorekaikasyaiva vyañjakatvāt vyaṅkta iti dvivacanamanupapannamityata āha--dvivacanenetyādi /
abhayorapi dhvananaṃ vyāpāraḥ 'dvivacanenedamāha' iti sambandhaḥ /
viśiṣṭaśabdeti /
yathārasaṃ varṇānāṃ bhedāditi bhāvaḥ /
teneti /
yuktyā dvivacanasamarthanenetyarthaḥ /
gajanimīlikayeti /
yathā gajasyākṣinimīlanaṃ na buddhipūrvakamapi tu svabhāvata evetyavicāro gajanimīlikāśabdena lakṣyate /
nanu yadi samuccayastarhi 'arthaśabdāvi'ti bhāvyamityata āha--artha ityādi /
prādhānyeti /
vyañjanaprādhānyetyarthaḥ /
ayaṃ bhāvaḥ---vākāro 'tra śabdārthayoḥ vyañjanakriyākarttṛtve vikalpasya na bodhakaḥ, yena "śiraśśvā kāko vā dgupadatanayo vā parimṛśe"dityādāvivaikavacanaṃ bhavet, āpi tu vyañjanakriyāyāṃ kartṛtvenānvitayoḥ śabdārthayoḥ vyañjanaprādhānye vikalpamavagamayati /
tathā ca vikalpitavyañjanaprādhānyau śabdārthau vyaṅkta iti vākyārtha iti /
viśeṣaśabdasya viśiṣṭārthatvābhiprāyeṇa vivṛṇoti--kāvyamityādi /
pakṣāntaramāha---kāvyasya veti /
kāvyetyādi /
'yo dhvanilakṣaṇa ātmā sa tathāvidhaśabdārthapṛṣṭapātīti kāvyagrahaṇāduktam' iti saṃbandhaḥ /
śabdārthapṛṣṭapātitvaṃ tahyaṅgyatvāt /
locanam tenaitanniravakāśaṃ śrutārthāpattāvapi dhvanivyavahāraḥ syāditi /
yaccoktam--'cārutvapratītistarhi kāvyasyātmā syāt' iti tadaṅgīkurma eva /
nāmni khalvayaṃ vivāda iti /
yaccoktam---'cāruṇaḥ pratītiryadi kāvyātmā pratyakṣādipramāṇādapi sā bhavantī tathā syāt' iti /
tatra śabdārthamayakāvyātmābhidhānaprastāve ka eṣa prasaṅga iti na kiñcidetat /
sa iti /
artho vā śabdo vā, vyāpāro vā /
artho 'pi vācyo vā dhvanatīti, śabdopyevam /
vyaṅgyo vā dhvanyata iti vyāpāro vā bālapriyā teneti /
yato guṇālaṅkāropaskṛtaśabdārthapṛṣṭapātino dhvanivyavahārastata ityarthaḥ /
syāditi /
'pono devadatto divā na bhuṅkta' ityādau rātribhojanādergamyatvāditi bhāvaḥ /
cārutvapratītistarhītyādi /
yadi cārutvahetutayā prāsiddhebhyo guṇādibhyo 'nyaḥ kāvyātmā syāttarhi cārutvapratītireva tadātmāstu, tasyāḥ dṛṣṭatvenāddaṣṭavastvantarakalpane gauravāditi tadatirikto na dhvanirityākṣepaḥ /
kuto 'ṅgīkāra ityata āha--nāmnīti /
khaluravadhāraṇe /
cārutvapratītirityasya cārutvapratīterviṣayo heturvā kaścidguṇādibhyo 'nya ityarthasya vaktavyatayā dhvanināmnyena vivāda ityartaḥ /
cāruṇaḥ pratītiriti /
cāruvastupratītirityarthaḥ /
vastuviśeṣyakacārutvapratītiriti yāvat /
seti /
cāruvastupratītirityarthaḥ /
tathā dhvanivyavahāraviṣayaḥ /
prakaraṇānabhijño 'sau pūrvaṃpakṣī, ata upekṣya iti pariharati---tatretyādi /
tatra pratyakṣādiviṣaye /
'eva prasaṅgaḥ ka' iti sambandhaḥ /
nanu kāvyasya śabdārthajñitatvābhidānamityata āha--artho vetyādi /
kasya katheṃ dhvaniśabdavācyatvamityatrāha--artho 'pītyādi /
sarvatra itiśabdo 'dhvaniriti pratipāditam' ityanena sambadhyate /
evamiti /
dhvanatīti prakāreṇetyarthaḥ /
śabdavācyavyaṅgyavyañjanāni catvāryapi yogena dhvaniśabdavācyānītyarthaḥ /
prādhānyeneti /
makhyatāyāṃ hetuḥ; samudāyasya samudāyyapekṣayā prādhānyāt /
vibhakta eva dhvanerviṣaya iti darśitam /
yadapyuktam---'prasiddhaprasthānātikramiṇo mārgasya kāvyatvahānerdhvanirnāsti' iti, tadapyayuktam /
yato lakṣaṇakṛtāmeva sa kevalaṃ na prasiddhaḥ, lakṣye tu parīkṣyamāṇe sa eva sahṛdayahṛdayāhlādakāri kāvyatattvam /
locanam śabdārthayordhvananamiti /
kārikayā tu prādhānyena samudāya eva kāvyarūpo mukhyatayā dhvaniriti pratipāditam /
vibhakta iti /
guṇālaṅkārāṇāṃ vācyavācakabhāvaprāṇatvāt /
viṣayaśabdārthaḥ /
evaṃ tadvyatiriktaḥ ko 'yaṃ dhvaniriti nirākṛtam /
lakṣaṇakṛtāmeveti /
lakṣaṇakārāprasiddhatāviruddho hetuḥ; tata eva hi yatnena lakṣaṇīyatā /
lakṣye tvaprasiddhatvamasiddho hetuḥ /
bālapriyā mukhyatayeti /
itareṣāntvamukhyatayeti bhāvaḥ /
dhvanirityādi /
rūḍhyā dhvanipadārthatvenoktamityarthaḥ /
tathāca saḥ tathāvidhaḥ śabdavācyavyaṅgyavyañjanasamudāyātmakaḥ kāvyaviśeṣo dhvaniriti kathitaḥ /
rūḍhyā dhvanipadavācyatvena kathita iti kārikārthaḥ /
tathāvidhakāvyaviśeṣatvaṃ lakṣaṇaṃ, rūḍhyā dhvanipadavācyatvaṃ lakṣyatāvacchedakam /
yadyapi 'kāvyaviśeṣaghaṭitalakṣaṇasyaiva prakṛta upayogāttadabhihitamiti ca bodhyam /
vṛttau 'anene'ti /
evaṃ lakṣaṇapratipādanenetyarthaḥ /
'upamādibhya' ityādi /
tadviṣayebhya ityarthaḥ /
'vibhaktaḥ' bhinnaḥ /
kathaṃ ghvanerupamādibhyo vibhaktaviṣayatvamityata āha--guṇetyādi /
vācyavācakāśrayatvāttadbhāvopajīvitvam /
uktārthopapādanāya 'viśeṣeṇa sinoti badhnāti svasambandhinaṃ padārtham' iti vyutpattimabhipretya viṣayaśabdasyārthamāha--ananyatra bhāva iti /
anyatra sadbhāvasyābhāva ityarthaḥ /
viṣayaśabdārthaḥ viśeṣaṇa vidhayā viṣayaśabdapratipādyaḥ /
'dhvanerviṣaya' ityasya yasamādanyatra dhvanivyavahārasya sadbhāvo nāsti, sa ityartha iti bhāvaḥ /
lakṣaṇapratipādanenaiva prathamābhāvavādimataṃ nirākṛtamityabhiprāyeṇa vṛttikṛto 'yadapyuktam' ityādinā dvitīyābhāvavādimatadūṣaṇābhidhānamiti pradarśayitumāha--evamityādi /
evamiti nirdeṣalakṣaṇakathanamuśena dhvaneḥ sadbhāvasya samarthitatvenetyarthaḥ /
itīti /
upasaṃhāroktametādityarthaḥ /
ghnanirnāma kāvyaprakāro na kāvyaśabdavācyaḥ prasiddhaprasthānātikrāmitvāditi paramatasya prasiddhaprasthānātikrāmitvādityanena lakṣaṇakārāprasiddhatvaṃ lakṣyāprasiddhatvaṃ vā vivakṣitamiti vikalpamabhipretya yata ityādinā dūṣaṇamabhihitamiti vyācaṣṭe---lakṣaṇetyādi /
viruddhatvaṃ sādhayati---tata eveti /
lakṣaṇakārāprasiddhatvādeva /
kāvyaviśeṣeṣu dhvanilakṣaṇānugamanena kāvyaśabdavācyeṣvapi lakṣaṇakārāprasiddhatvahetorvartanādviruddho heturityarthaḥ /
tatto 'nyaccitramevetyagre darśayiṣyāmaḥ /
yadapyuktam---'kāmanīyakamanativartamānasya tasyoktālaṅkārādiprakāreṣvantarbhāvaḥ' iti, tadapyasamīcīnam; vācyavācakamātrāśrayiṇi prasthāne vyaṅgyavyañjakasamāśrayema vyavasthitasya dhvaneḥ kathamantarbhāvaḥ, vācyavācakacārutvahetavo hi tasyāṅgabhūtāḥ, sa tvaṅgirūpa eveti pratipādayiṣyamāṇatvāt /
parikaraślokaścātra--- vyaṅgyavyañjakasambandhanibandhanatayā dhvaneḥ /
vācyavācakacārutvahetvantaḥpātitā kutaḥ //
locana.m yacca nuttagītādikalpaṃ, tatkāvyasya na kiñjit /
citramiti /
vismayakṛdvṛttādivaśāt, na tu sahṛdayābhilaṣaṇīyacamatkārasārarasaniḥṣpandamayamityarthaḥ /
kāvyānukāritvādvā citram, ālekhamātratvādvā, kalāmātratvādvā /
agra iti /
pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthitam /
dvidhā kāvyaṃ tato 'nyadyattaccitramabhidhīyate //
iti tṛtīyoddyote vakṣyati /
parikarārtha kārikārthasyādhikāvāpaṃ kartuṃ ślokaḥ parikaraślokaḥ /
bālapriyā guṇādivyatiriktasya tasya nṛttādiprāyatvameveti yaduktaṃ tadapi nirākaroti--yaccetyādi /
kāvyasyeti /
dhvanilakṣaṇalakṣitasyetyarthaḥ /
na kiñjiditi /
upahāsyatāmāvahatītyarthaḥ /
vṛttau 'sahṛdayahṛdayāhlādakārī'ti dhvaniguṇībhūtavyaṅgyayorgrahaṇamityabhiprāyeṇa 'tato 'nyaccitrame'vetyatra citrapadaṃ vyācaṣṭe--vismayakṛditi /
vṛttādītyādipadena yamakopamādiparigrahaḥ vivakṣitaṃ vyavacchedyamāha--na tvityādi /
gauṇo vā kāvyasya citrapadena vyavahāra ityāha--kāvyetyādi /
kāvyeti /
dhvanikāvyetyarthaḥ /
viṣṇavādyanukāritvamālekhyamātratvaṃ kalārūpatvaṃ ca lokaprasiddhacitrāṇāmastīti tadyogātkāvye citraśabdapravṛttirityarthaḥ /
vākārassamuccaye /
vṛttau 'prasthāna' iti /
alaṅkārādāvityarthaḥ /
'vācye'tyādi /
alaṅkārādaya ityarthaḥ /
'tasya' dhvaneḥ /
'saḥ' dhvaniḥ /
'pratipādayiṣyamāmatvāt' vakṣyamāmatvāt /
parikararasya sāpekṣatvātkasyetyapekṣāyāmāha-kārikārthasyeti /
parikārthamityasya vyākhyānam-adhikāvāpaṃ kartumiti /
nanu yatra pratiyamānasyārthasya vaiśadyenāpratītiḥ sa nāma mā bhūddhvanerviṣayaḥ /
yatra tu pratītirasti, yathā-samāsoktyākṣepānuktanimittaviśeṣoktiparyāyoktāpahnutidī pakasaṅka- rālaṅkārādau, tatra dhvanerantarbhāvo bhaviṣyatītyādi nirākartumabhihitam- 'upasarjanīkṛtasvārthau' iti /
artho guṇīkṛtātmā, guṇīkṛtātmā, guṇīkṛtābhidheyaḥ śabdo vā yatrārthāntaramabhivyanakti sa dhvaniriti /
teṣu kathaṃ tasyāntarbhāvaḥ /
vyaṅgyaprādhānye hi dhvaniḥ /
na caitatsamāso locanam yatretyalaṅkāreḥ vaiśadyeneti /
cārutayā sphuṭatayā cetyarthaḥ /
abhihitamiti bhūtaprayoga ādau vyaṅkta ityasya vyākhyātatvāt /
guṇīkṛtātmeti /
ātmetyanena svaśabdasyārtho vyākhyātaḥ /
na caitaditi /
vyaṅgyasya prādānyam /
prādhānyaṃ ca yadyapi jñaptau na cakāsti; 'buddhau tattvāvabhāsinyāṃ' iti nayenākhaṇḍacarvamāviśrānteḥ, tathāpi vivecakairjīvitānveṣaṇe kriyamāṇe yadā vyaṅgyo 'rthaḥ punarapi vācyamevānuprāṇayannāste tadā tadupakaraṇatvādeva tasyālaṅkāratā /
tato vācyādeva tadupaskṛtāccamatkāralābha iti /
yadyapi paryante rasadhvanirasti, tathāpi madhyakakṣāniviṣṭo 'sau vyahgyo 'rtho bālapriyā kārikāyāmanuktasyādhikasyāpekṣitasyārthasyāvāpaḥ prakṣepaḥ taṃ kartumityarthaḥ /
alaṅkāra iti /
upamāsvābhāvoktyādāvityarthaḥ /
āhetyanuktvā 'abhihitam' ityukterbījamāha--abhihitamityādinā /
pūrvoktamanusmārayati--ātmetyādi /
dhvaniguṇībhūtavyaṅgyayordvayorapi pratītidaśāyāṃ prādhānyapratītyabhāvasya tulyatvāt, prādhānyaṃ tulyamityāśaṅkyābhiprāyaprakaṭanena pariharati--prādhānyaṃ cetyādi /
prādhānyaṃ vyaṅgyasya prādhānyam /
akhaṇḍeti /
khaṇḍo gumaprādhānyādilakṣaṇo bhedaḥ, tadrahito 'khaṇḍastāddaśasya vākyārthībhūtasya rasādivyaṅgyasya carvaṇāyāṃ viśrānteḥ sahṛdayamanasāṃ viśrānterityarthaḥ /
vivecakaiḥ sahṛdayaiḥ /
akhaṇḍacarvaṇānantaramityarthāt /
jīvitānveṣaṇe kriyamāma ityubhayasādhāraṇam /
yadetyādi /
yaḥ pūrvaṃ vācyāduttīrmastadvyaṅgyatvātsakakṣyāntarahgato 'pi punaḥ pūrvabhāvirnī vācyakakṣyāṃ praviśya vācyamevānuprāṇayanyadā āste ityarthaḥ /
'tadālaṅkārate'ti sambandhaḥ /
avadhāryata iti śeṣaḥ /
tadupakaraṇatvāditi /
tasya vācyasya upakaraṇatvadaṅgatvādityarthaḥ /
vyaṅgyaṃ vinā taccārutvāsiddheriti bhāvaḥ /
eveti /
nānyatetyarthaḥ /
tasya vyaṅgyasya /
astvevaṃ kimata ityatrāha--tata ityādi /
tataḥ tasyālaṅkāratvāt /
tadupaskṛtāt vyaṅgyenālaṅkṛtāt /
camatkāralābha iti /
yadā punarvyaṅgyo 'rtho vācyenopaskṛtaḥ kāvyamanuprāṇaṭayannāste tadā tasmāccamatkāralābha ityanenārthāt sidhyati /
svayamaṅgasya satyaṅgini kimityaṅgāntare parthavasānamityāśaṅkya samādhatte---yadyapītyādi /
madhyakakṣeti /
samāsoktyādiṣu ktyādiṣvasti /
samāsoktau tāvat---- upoḍharāgema vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham /
yathā samastaṃ timiśaṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam //
ityāda.u vyaṅgyenānugataṃ vācyameva prādhānyena pratīyate locanam na rasonmukhībhavati; svātantryeṇāpi tu vācyamevārtha saṃskartuṃ dhāvatīti guṇībhūtavyaṅgyatokta /
samāsoktāviti /
yatroktau gamyate 'nyo 'rthastatsamānairviśeṣaṇaiḥ /
sā samasoktiruditā saṃkṣiptārthatayā budhaiḥ //
ityatra samāsokterlakṣaṇasvarūpaṃ hetirnāma tannirvacanamiti pādacatuṣṭayena kramāduktam /
upoḍhorāgaḥ sāndhyo 'ruṇimā prema cayena /
vilolāstārakā jyotīṃṣi netratribhāgāśca yatra /
tatheti /
jhaṭityeva premarabhasena ca /
gṛhītamābhāsitaṃ paricumbitumākrāntaṃ ca /
niśāyā mukhaṃ prārambho vadanakokanadaṃ ceti /
yatheti /
jhaṭiti grahaṇena premarabhasena ca /
timiraṃ cāṃśukāśca sūkṣmāṃśavastimiśaṃśukaṃ raśmiśabalīkṛtaṃ tamaḥpaṭalaṃ, timiśaṃśukaṃ nīlajālikā navoḍhāprauḍhavadhūcitā /
rāgādraktatvāt sandhyākṛtādanantaraṃ premarūpācca bālapriyā prathamāvācyasya dvitīyā vastuvyaṅgyasya tṛtīyā rasadhvaneśca kakṣeti sthitiḥ /
svātantryeṇeti /
vācyaṃ---lakṣaṇamityādi /
lakṣaṇasvarūpamiti /
svarūpalakṣaṇamityarthaḥ /
'lakṣaṇaṃ svarūpam' iti ca pāṭhaḥ /
atra niśāśaśivṛttāntaḥ prākāraṇikatvādvācyo nāyakavṛttāntastvaprākaraṇikatvādvyaṅgya ityabhipretya samānaviśeṣaṇatvaṃ vivṛṇoti--upoḍha ityādinā /
jyotiṣāṃ vilolatvaṃ pratītyā /
netratribhāgā iti /
netratribhāganirīkṣaṇānītyarthaḥ /
tathā gṛhītamityettprakṛtānuguṇatayā vyācaṣṭe--bhaktiṭatyevetyādi /
ākrāntamiti /
tathaiva cumvanasya rasāvahatvāt /
yathoktam--"vāmo hi kāma" iti /
ekarūpatvārthaṃ yathāśabdaṃ vyācaṣṭe--bhktaṭitītyādi /
timirāṃśukamityatra rūpakabhramaṃ vyāvartaṃyati--timiraṃ cetyādi /
alpārthe ka ityābhiprāyeṇaṃśukapadaṃ vyācaṣṭe---sūkṣmāṃśava iti /
arthācchaśinaḥ /
timieṃśukamiti dvandvaikavadbhāvaḥ /
phalitamāha---raśmīti /
śavalaṃ citram /
nīlajāliketi /
nīlavarṇapaṭṭavasanasya kāmaśāstraprasiddhaṃ nāma /
tasyātraucityāduktirityāha---navoḍhetyādi /
prakṛte timirāṃśukagalanaṃ pratirāgasyāhetutvāt pūrayati-anantaramiti /
pura ityasya vyākhyānam-pūrvasyāmityādi /
locanam hetoḥ /
puro 'pi pūrvasyāṃ diśi agre ca /
galitaṃ praśāntaṃ patitaṃ ca /
rātryā karaṇabhūtayā samastaṃ miśritam; upalakṣaṇatvena vā /
na lakṣitaṃ rākṣiprārambho 'sāviti na jñātaṃ, timirasaṃvalitāṃśudarśane hi rātrimukhamiti lokena lakṣyate na tu sphuṭa āloke /
nāyikāpakṣe tu tayeti kartṛpadam /
lākṣipakṣe tu apiśabdo lakṣitamityasyānantaraḥ /
atra ca nāyakena paścādgatena cumbanopakrame puro nīlāṃśukasya galanaṃ patanam /
yadi vā 'puro 'gre nāyakena tathā gṛhītaṃ mukham' iti sambandhaḥ /
tenātra vyaṅgye pratīte 'pi na prādhānyam /
tathāhi nāyakavyavahāro niśāśaśināveva śṛṅgāravibhāvarūpau saṃskurvāṇo 'laṅkāratāṃ bhajate, tatastu vācyādvibhāvībhūtādrasaniḥṣyandaḥ /
yastu vyācaṣṭe---'teyāniśayeti kartṛpadaṃ, na cācetanāyāḥ kartṛtvamupapannamiti śabdenaivātra nāyakavyavahāra unnīto 'bhidhadheya eva, na vyaṅgya ityata eva samāsoktiḥ' iti /
sa prakṛtameva granthārthamatyajadvyaṅgyenānugatamiti /
ekadeśavivarti cetthaṃ rūpakaṃ syāt, 'rājahaṃsairavījyanta śaradaiva saronṛpāḥ' itivat, na tu samāsoktiḥ; tulyaviśeṣaṇābhavāt /
bālapriyā timirasya sūkṣmāṃśūnāṃ ca sammiśraṇaṃ prati rātryāḥ karamatvasambhavāttayeti karaṇe tṛtīyetyāha---karaṇabhūtayeti /
tanmiśraṇaṃ prati rātryāḥ jñāpakatvarūpopalakṣaṇatvasambhavāt tayetyupalakṣaṇe tṛtīyā vetyāha-upalakṣaṇatvena veti /
tasyā upalakṣaṇatvena tayā mikṣitamiti sambandhaḥ /
upalakṣaṇena veti ca pāṭhaḥ /
na lakṣitamityetadākāraṃ pradarśayan vyācaṣṭe-rātrītyādi /
na jñātamiti /
janairiti śeṣaḥ /
labhitamiti bhāve ktaḥ /
galitamityantaṃ bhinnaṃ vākyam /
ata eva na labhitamiti hetuhetumadbhāvaṃ bodhayitumāha---timiretyādi /
rātripakṣa iti /
anenānyatra puro 'pītyeva sambandha iti darśitam /
anantara iti /
tathā cāpiśabdo galanālakṣaṇayoḥ samuccāyaka ityarthaḥ /
kathaṃ nīlāmbarapurogalanamityatastadupapādayati-atra cetyādi /
cumbanaucityānusāreṇāha--yadi vetyādi /
puraśśabdasya vyavahitena gṛhītamityanenānvaya iti bhāvaḥ /
teneti /
uktenārthadvayenetyarthaḥ /
pyaṅgye iti /
nāyakavṛttāntarūpavyaṅgye ityarthaḥ /
alaṅkāratāṃ bhajata ityatra hetugarbhaṃ viśeṣaṇam---niśetyādi /
saṃskurvāmaḥ āropeṇālaṅkurvāṇaḥ /
evaṃ vyaṅgyasya guṇībhūtatvaṃ pradarśya rasāpekṣyā dhvanitvamapyastīti darśayintumāha--tata ityādi /
tataḥ saṃskṛtāt /
vibhāvībhūtāditi /
pūrvaṃ vibhāvabhāvamananubhavataḥ saṃskaraṇānantaraṃ prāptavibhāvādityarthaḥ /
śabdeneti /
niśāśaśiśabdenetyarthaḥ /
unnītaḥ anumitaḥ, kalpito vā /
abhighe. eveti /
abhidhātiriktavyāpārabhāvāditi bhāvaḥ /
samāsoktiriti saṃjñābalāccābhidheyatvaniścaya ityāha---ata evetyādi /
pratyācaṣṭe---sa ityādi /
'iti granthārtham' iti sambandhaḥ /
dūṣaṇāntaramāha--ekadeśetyādi /
itthamiti /
nāyakavyavahārasyabhidheyatva ityarthaḥ /
itivaditi /
yathātra saronṛpā samāropitanāyikānāyakavyavahārayorniśāśaśinoreva vākyārthatvāt /
ākṣepe 'pi vyaṅgyaviseṣākṣepiṇo 'pi vācyasyaiva cārutvaṃ prādhānyena vākyārtha ākṣepoktisāmarthyādeva jñāyate /
tathāhi-tatra śabdopārūḍho viśeṣābhidhānecchayā pratiṣeṣa locanam gamyata iti cānenābhidhāvyāpāranirāsādityalamavāntareṇa bahunā /
nāyikāyā nāyake yo vyavahāraḥ sa niśāyāṃ samāropitaḥ; nāyikāyāṃ nāyakasya yo vyavahāraḥ sa śaśini samāropita iti vyākhyāne naikaśeṣaprasaṅgaḥ /
ākṣepa iti /
pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
vakṣyamāṇoktaviṣayaḥ sa ākṣepo dvidhā mataḥ //
tatrādya.u yathā--- ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
iyadevāstvato 'nyena kimuktenāpriyeṇa te //
bālapriyā ityuktyanuguṇatayā rājahaṃsānāṃ cāmaratvaṃ śaradaścāmaragrāhiṇītvaṃ cārthāt sidhyati, tathā prakṛte timirāṃśukapadānuguṇatayā niśādernāyikātvādikamata ekadeśavivartirūpakaṃ syādityarthaḥ /
na tu samāsoktirityatra hetumāha-tulyeti /
uktamuktipadānuguṇyaṃ nirākaroti--gamyata ityādi /
aneneti /
lakṣaṇavacanenetyarthaḥ /
uktiriti tu prakṛtaviṣayatayaivopapadyate yatroktityādyārambhāditi bhāvaḥ /
nāyikāyā ityādi /
nāyikāyā vyavahāre nīlāmbaragalanānavalokanādirūpo vyāpāraḥ, nāyakasya tu vadanacumbanārambhādilakṣaṇaḥ /
iti vyākhyāna iti /
evamarthasya vivakṣitasya vyākhyāne satītyarthaḥ /
naikaśeṣaprasaṅga iti /
nāyikānāyaketyatra "pumāṃsstriye"tyekaśeṣaprasaṅgo netyarthaḥ /
evaṃ samāsoktau vyaṅgyopaskṛtaṃ vācyameva pradhānamatastatra dhvanilakṣaṇasya nātivyāptiriti pradarśyākṣepe 'pi sa eva prakāra ityāha vṛtto-'ākṣepe 'pī' tyādi /
ākṣepe 'pi 'vācyasyaiva cārutvaṃ, prādhānyena jñāyata' iti sambandhaḥ /
atra hetuḥ 'vākyārtha' ityādi /
vākyārthe viṣaye yā ākṣepoktiḥ, tasyāḥ sāmarthyādityarthaḥ /
kathaṃ tatrākṣepoktirityata uktam--'vyagye'ti /
vyaṅgayo yo viśeṣastadākṣepiṇastadākarṣitvādityarthaḥ /
'śabdopārūḍha' iti /
śabdavācya ityarthaḥ /
locane bhāmahokte tallakṣaṇādyodāharaṇe darśayati--pratiṣedha iti /
viśeṣābidhitsayā vyaṅgyabhūtaviśeṣapratipipādayiṣayā /
yaḥ iṣṭasya vaktumiṣṭasya /
pratiṣedha iva locanam iti vakṣyamāṇamaraṇaviṣayo niṣedhātmākṣepaḥ /
tatreyadastvityetadevātra mriye ityākṣipatsaccārutvanibandhanamityākṣepyeṇākṣepakamalaṅkṛtaṃ satpradhānam /
uktaviṣayastu yathā mamaiva--- bho bhoḥ kiṃ kimakāṇḍa eva patitastvaṃ pāntha kānyā gatiḥ tattāddaktṛṣitasya me khalamatiḥ so 'yaṃ jalaṃ gūhate /
asthānopanatāmakālasulabhāṃ tṛṣṇāṃ prati krudhya bhoḥ trailokyaprathitaprabhāvamihimā mārgaḥ punarmāravaḥ //
bālapriy.ā pratiṣedhābhāsaḥ iṣṭatvādeva /
saḥ ākṣepaḥ /
tasya dvaividhyamāha---vakṣyamāṇeti /
atra vakṣyamāṇaviṣaye kathanasyaiva niṣedhaḥ /
uktaviṣaye tu kvacidvastunaḥ, kvacidvastukathanasyeti bodhyam /
ahamiti /
prasthānonmukhaṃ priyatamaṃ prati sotkaṇṭhāyāḥ kasyāściduktiḥ /
utsukāhaṃ tvāṃ kṣaṇamapi na tar ikṣeya yadi, tataḥ tarhi iyadetāvat yadiparyantaṃ vacanameva astu /
ataḥ anyena te apriyeṇeti hetugarbham /
uktena vacanena /
kiṃ na vakṣyāmītyarthaḥ /
atra lakṣaṇaṃ yojayati---itītyādi /
niṣedhātmeti /
kimukteneti kathananiṣedhābhāsātmetyarthaḥ /
atrāpi vācyasyaiva prādhānyamiti darśayati--tatretyādi /
ityetadeva iti vācyārthaṃ eva /
ākṣipat /
vyañjayat /
ākṣepyeṇa maraṇādhyavasāyarūpavyaṅgyena /
ākṣepakamiyadevāstvityādinoktam /
bho bho iti /
'khalasṛtisseyam' iti 'khalamatisso 'yam' iti ca pāṭhaḥ /
atra pānthamarumārgasambandhyartho vācyaḥ /
prakṛto duṣprabhusevāvṛttāntastu vyaṅgyaḥ /
bho bho iti vīpsayā bodhanīyaṃ pratyādarātiśayo dyotyate /
akāṇḍe /
asthāna eva /
kiṃ kiṃ patitaḥ atrāgamanena etatsevanena cābhimataṃ phalaṃ na sidhyatītyarthaḥ /
pānthetyanena sevānabhijñatvaṃ dyotyate /
cirasevinā kenacidevamukte pānthaḥ kiñcit kupita āha---kānyetyādi khaletyantena /
he khala /
tattādṛgatiśayena tṛṣitasya tṛṣā jalapipāsā dhanalipsā ca /
me anyāgatirāśrayaḥ kā naivetyarthaḥ /
mārgāntarālābhādatrāgataḥ āśrayaṇīyāntarālābhādayaṃ prabhurāśritaścetyarthaḥ /
tacchrutvāpara āha--sṛtirityādisā tvayā'śritā /
iyaṃ sṛtiḥ ayaṃ mārgaḥ prabhuśca /
jalaṃ vāri dhanaṃ ca /
ghate saṃvṛṇoti /
kuto vitaramasambhāvaneti bhāvaḥ /
'khalamatisso 'yam' iti pāṭhe tu so 'yamiti māravamārgaṃ prabhuṃ coddiśyoktiḥ /
gūhata ityantaṃ pānthasyaiva vacanamiti kecit /
khaletyanena prakāśitaṃ kopamupahasan para evāha-asthānetyādi /
akālasulabhāṃ yadā viṣayasya sulabhatvaṃ tadā tṛṣṇā na bhavati, yadā punarasulabhatvaṃ tadā bhavatītyakālasulabhatvam /
tṛṣṇāṃ prati tava tṛṣṇāyai krudhya na māṃ pratīti bhāvaḥ /
kathamasthānopanatatvamityatrāha--trailokyetyādi /
prabhāvamahimā atyantāpakāritvādiratyantalubdhatvādiśca /
māravaḥ marusambandhī mārgaḥ, atha ca duṣprabhuḥ /
locanam atra kaścitsevakaḥ prāptaḥ prāptavyamasmātkimiti na labha iti pratyāśāviśasyamānahṛdayaḥ kenacidamunākṣepeṇa pratibodhyate /
tatrākṣepeṇa niṣedharūpema vācyasyaivāsatpuruṣasevātadvaiphalyatatkṛtodvegātmanaḥ śantarasasthāyibhūtanirvedavibhāvarūpatayā camatkṛtidāyitvam /
vāmanasya tu 'upamānākṣepaḥ' ityākṣepalakṣaṇam /
upamānasya candrāderākṣepaḥ; asminsati kiṃ tvayā kṛtyamiti /
yathā--- tasyāstanmukhamasti saumyasubhagaṃ kiṃ pārvaṇenenḍhunā saundaryasya padaṃ dṛśau yadi ca taiḥ kiṃ nāma nīlotpalaiḥ /
bālapriyā uktaṃ vyaṅgyamarthamabhipretyāha-atretyādinā /
'kaścit sevakaḥ kenacitpratibodhyata' iti sambandhaḥ /
prāpta ityādidvayaṃ sevakaviśeṣaṇam /
prāptaḥ sevyaṃ prabhuṃ prāptaḥ /
prāptavyam dhanādikam /
asmāt prabhoḥ /
kimiti /
kasmāt kāraṇāt /
na labhe iti vitarkānantarajātayā pratyāśayā pratikṣaṇotpannayā āśayā viśasyamānaṃ hṛdayaṃ yasya sa iti pratibodhane hetuḥ /
kenacit cirasevinā kenāpi kartrā /
amunā ākṣepeṇa asatpuruṣasevātadvaiphalyādirūpavyaṅgyaviśeṣapratipipādayiṣayā kṛtena kiṃ kimakāṇḍa eva patita iti niṣedharūpeṇa /
pratibodhyata iti /
pūrvameva jñātaṃ prabhoratyantalobhaśīlatvādisvabhāvaṃ kāruṇyātpratibodhyata ityarthaḥ /
atrāpi vyaṅgyasya vācyopaskārakatvaṃ darśayati---tatretyādi /
tatra udāharaṇe /
niṣedharūpeṇeti /
kiṃ kimiti patanaphalaniṣedharūpemetyarthaḥ /
ākṣepeṇeti tṛtīyārtho vaiśiṣṭyaṃ vācyānvayi, tatsahitavācyetyarthaḥ /
vācyasyaiveti /
pānthamarumārgādivācyārthaṃ pratyevetyarthaḥ /
'camatkṛtidāyitvam' ityanena sambandhaḥ /
kasyetyatrāha-asadityādi /
asatpuruṣaḥ duṣprabhuḥ /
vyaṅgyasyetyarthāt /
asya vyaṅgyasya vācyārthacamatkārasampādane hetumāha---śāntetyādi /
asatpuruṣasevāvaiphalyaṃ vibhāvaḥ, tatkṛtodvego 'nubhāvaḥ /
kiṃ kimakāṇḍa eva patita itīṣṭapatanaphalaniṣedharūpākṣepemākṣepyaṃ yadasatpuruṣasevāvaiphalyādi tenālaṅkṛtamākṣepakaṃ tadvācyameva pradhānamiti bhāvaḥ /
"prāṇā yena samarpitā" ityādivadatrāprastutapraśaṃsāpyastīti tatsaṅkīrṇo 'yamākṣepa ityapi bodhyam /
'vāmanasyeti lakṣaṇam' ityanena sambandhaḥ /
ākṣepaśabdārthaṃ darśayati---āsminnityādi /
asmin upameyatvābhimate mukhādau /
tvayā mukhādyupamānena candrādinā /
kṛtyaṃ phalam /
tasyā iti /
tadityanubhūtārthakaṃ dṛśāvityanenāpi vipariṇāmena yojyam /
saumyaṃ madhuradarśanamata eva subhagaṃ ca /
kiṃ kiṃ phalam /
dṛśāviti /
sta iti śeṣaḥ /
yadīti siddhānuvāde /
taiḥ prasiddhaiḥ /
tatra tasmin /
hīti /
aho kaṣṭamityarthaḥ /
rūpo ya ākṣepaḥ sa eva vyaṅgyaviśeṣamākṣipanmukhyaṃ kāvyaśarīram /
cārutvotkarṣanibandhanā hi vācyavyaṅgyayoḥ prādānyavivakṣā /
yathā---- anurāgavatī sandhyā divasastatpurassaraḥ /
locanam kiṃ vā komalakāntibhiḥ kisalayaiḥ satyeva tatrādhare hī dhātuḥ punaruktavasturacanārambheṣvapūrvā grahaḥ //
atr.a vyaṅgyo 'pyupamārtho vācyasyaivopaskurute /
kiṃ tena kṛtyamiti tvapahastanārūpa ākṣepo vācya eva camatkārakāraṇam /
yadi vopamānasyākṣepaḥ sāmarthyādākarṣaṇam /
yathā-- aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra //
ityatrerṣyākaluṣitanāyakāntaramupamānamākṣiptamap.i vācyarthamevālaṅkarotītyeṣā tu samāsoktireva /
tadāha---cārutvotkarṣeti /
atraiva prasiddaṃ dṛṣṭāntamāha---anurāgavatīti /
tenopaprameyasamarthanamevāparisamāptamiti mantavyam /
tatrodāharamatvena bālapriyā punariti /
punaruktānāmanupādeyānāṃ niṣphalānāṃ vastūnāṃ pārvaṇacandrādīnāṃ racanāyāṃ sṛṣṭau viṣaye ye ārambhā vyāpārāḥ teṣu /
apūrvaḥ anyatrāddaṣṭaḥ /
grahaḥ abhisandhiviśeṣaḥ /
atrāpi vyaṅgayasya guṇībhāvaṃ darsayati---atretyādi /
upamārthaḥ candrādisāddaśyarūpārthaḥ /
vācyasyaivopaskurute vāyyārthamevālaṅkareti /
atra hetumāha---kimityādi /
'iti vācya ākṣepa eva camatkārakāraṇam' iti sambandhaḥ /
apahastanārūpaḥ nirasanarūpaḥ /
"upamānākṣepa" iti sūtramanyathā vyācaṣṭe---yadi vetyādi /
sāmarthyādarthasāmarthyāt /
ākarṣaṇaṃ vyañjanam /
aindramiti /
payodharo medhaḥ stanasca /
prasādayantītyādi /
śaratkāle hi candrasya prasādātiśayo ravitāpādhikyaṃ ca /
atra lakṣamaṃ yojayati---atretyādir /
irṣyetir /
irṣyayā ākṣāntyā kaluṣitaṃ yannāyakāntaraṃ tadrūpamupamānamityarthaḥ /
ākṣiptamiti /
vyañjitamityarthaḥ /
nāyikāvyañjanasyāpyupalakṣaṇamidam /
nāyikāpakṣe nakhakṣatasthatayā śrutamapyupamānatvamaindre dhanuṣiyojanīyamindracāpābhaṃ nakakṣataṃ dadhānetyarthaḥ /
eṣetyādi /
vāmanamate ākṣepodāharaṇatvenoktaṃ idaṃ bhāmahamate samāsoktyudāharaṇamevetyarthaḥ /
tadāheti /
vācyasyaiva prādhānyaṃ na vyaṅgyasyetyasminnuktārthe hetumāhetyarthaḥ /
atraiveti /
cārutvotkarṣakṛtaṃ prādhānyamityasminnartha evetyarthaḥ /
evakāro 'laṅkārodāharaṇatvaśaṅkāśamanārthaḥ /
anurāgavatīti /
anurāgau raktimā premaviśeṣaśca /
tatpurassaraḥ tasyāḥsa purassaraḥ pūrvakāle sammukhaṃ ca saranniti dvayorarthayoradhyavasāyenaikyaṃ bodhyamata evāho ityādeparupapattiḥ /
nāyakapakṣe tu sammukhaṃ vartamāna ityarthaḥ /
teneti /
ddaṣṭāntoktitayā aho daivagatiḥ kīddaktathāpi na samāgamaḥ //
atra satyāmapi vyaṅgyapratītau vācyasyaiva cārutvamutkarṣavaditi tasyaiva prādhānyavivakṣā /
yathā ca dīpakāpahnutyādau vyaṅgyatvenopamāyāḥ pratītāvapi prādhānyenāvivikṣitatvānna tayā vyapadeśastadvadatrāpi draṣṭavyam /
locanam samāsoktiślokaḥ paṭhitaḥ /
aho daivagatiriti /
gurupāratantryādinimitto 'samāgama ityarthaḥ /
tasyaiveti /
vācyasyaiveti yāvat /
vāmanābhiprāyemāyamākṣepaḥ, bhāmahābhiprāyeṇa tu samāsoktirityamumāśayaṃ hṛdaye gṛhītvā samāsoktyakṣepayoḥ yuktyedamekamevodāharaṇaṃ vyataradgranthakṛt /
eṣāpi samāsoktirvāstu ākṣepo vā, kimanenāsmākame /
sarvathālaṅkāreṣu vyaṅgyaṃ vācye guṇībhavatīti naḥ sādhyamityatrāśayo 'tra granthe 'smadgurubhirnirūpitaḥ /
evaṃ prādhānyavivakṣāyāṃ dṛṣṭāntamuktvā vyapadeśo 'pi prādhānyakṛta eva bhavatītyatra dṛṣṭāntaṃ svaparaprasiddhamāha---yathā ceti /
upamāyā iti /
upamānopameyabhāva syetyarthaḥ /
tayetyupamayā /
dīpake hi 'ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate' iti lakṣaṇam /
maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalitaḥ kalāśeṣaścandra suratamṛditā bālalanā /
madakṣīṇo nāgaḥ śaradi saridāśyānapulinā tanimnā śobhante galitavibhavāścārthiṣu janāḥ //
bālapriy.ā alaṅkārodāharaṇatvābhāvenetyarthaḥ /
aparisamāptameveti yojanā /
tatreti /
ākṣepasamarthana ityarthaḥ /
nāyakayorasamāgame gamyaṃ hetuṃ darśayati---gurvityādi /
'anurāge'tyādyudāharaṇapradarśanābiprāyamāha---vāmanetyādi /
vāmanābhiprāyema upamānapratyāyanapakṣarūpeṇa /
idamiti /
anurāgetyādikamityarthaḥ /
atra grantha iti /
cārutvetyādiprādhānyavivakṣetyantagrantha ityarthaḥ /
dīpake hīti /
'ityatra dīpanakṛtameva cārutvam' ityanvayaḥ /
dīpake hītyasya sthāne 'tathāhī'ti ca pāṭhaḥ /
bhāmahoktalakṣaṇamanyattadudāharaṇañca darśayati---ādītyādi /
atrādyādayaśśabdā vākyaviṣayāḥ /
tatrāntyadīpakamudāharati---maṇiriti /
locanam ityatra dīpanakṛtameva cārutvam /
'apahnutirabhīṣṭasya kiñcidantargatopamā' iti /
tatrāpahnutyaiva śobhā /
yathā--- neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ /
ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ //
iti //
evamākṣepaṃ vicāryoddeśakrameṇaiva prameyāntaramāha-anuktanimittāyāmiti /
ekadeśasya vigame yā gumāntarasaṃstutiḥ /
viśeṣaprathanāyāsau viśeṣoktiriti smṛtā //
yathā--- sa ekastrīṇi jayati jaganti kusumāyudhaḥ /
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
iyaṃ cācintyanimitteti nāsyāṃ vyaṅgyasya sadbhāvaḥ /
uktanimittāyāmapi vastusvabhāvamātratve paryavasānamiti tatrāpi na vyaṅgyasadbhāvaśaṅkā /
yathā--- karpūra iva dagdho 'pi śaktimānyo jane jane /
namo 'stvavāryavīryāya tasmai kusumadhanvane //
bālapriy.ā śloko 'rtha kuvalayānande 'pyudāhṛtaḥ /
dīpanakṛtameveti /
dīpanaṃ nāmānekatraikadharmānvayaḥ /
evakāreṇa vyaṅgyāyā upamāyā vyavacchedaḥ /
apahnuterbhāmahīye lakṣaṇodāharaṇe darśayati---apahnutirityādi /
atrāpahnutipadasyāvṛttirbodhyā /
abhīṣṭasya varṇyatvenābhimatasya /
kiñjidantargatā vyaṅgyā upamā yasyāssā /
apahnutiḥ niṣedhaḥ /
apahnutiḥ tannāmālaṅkāraḥ /
apahnutyeti /
apahnaveneti ca pāṭhaḥ /
śobhācārutvam /
neyamiti /
muhurvirautītyanvayaḥ /
'madena mukharā ākṛṣyamāṇasye'ti ca bimbapratibimbatayoktiḥ /
'anuktanimittāyām' ityādigranyasya pūrvagranthena sambandhaṃ darśayannavatārayati--evamityādi /
uddeśeti /
samāsoktyākṣepetyādipūrvoktetyarthaḥ /
'anuktanimittāyā'miti kathanasya phalaṃ vaktumupakramamāṃṇa āha---eketyādi /
eketyādilakṣaṇaṃ bhāmahīyam /
ekadesasya tanumattvādeḥ kāraṇasya /
guṇāntarasya balavatvādirūpakāryasya /
saṃstutiḥ kathanam /
viśeṣaprathanāya kasyacidatiśayasya khyāpanāya /
sa iti /
saḥ prasiddhaḥ /
apiśabdaḥ sambhunetyatrāpi yojyaḥ /
balasya tanvāśrayatvāttanuvigame balavigamo nyāyyaḥ /
iha tu tanuvigame 'pi balasadbhāva uktaḥ /
tatra ca yatkiñcinnimittaṃ bhavet, parantu tadacintyamityāha---iyañceti /
vastusvabhāvamātratve paryavasānamiti /
vārthāntaravyañjakatvamityarthaḥ /
karpūra iti /
avāryetyādirnimittoktiḥ /
teneti /
yasmādukte prakāradvaye vyaṅyasadbhāvo anuktanimittāyāmapi viśeṣoktau---- āhūto 'pi sahāyaiḥ omityuktvā vimuktanidro 'pi /
gantumanā api pathikaḥ saṅkocaṃ naiva śithilayati //
ityāda.u vyaṅgyasya prakaraṇasāmarthyātpratītimātram /
na tu tatpratītinimittā locanam tena prakāradvayamavadhīrya tṛtīyaṃ prakāramāśaṅkate--anuktanimittāyāmapīti /
vyahgyasyeti /
śītakṛtā khalvārtiratra nimittamiti bhaṭṭodbhaṭaḥ, tadabhiprāyeṇāha-na tvatra kāciccārutvaniṣpattiriti /
yattu rasikairapi nimittaṃ kalpitam-'kāntāsamāgame gamanādapi laghutaramupāyaṃ svapnaṃ manyamāno nidrāgamabuddhyā saṅkocaṃ nātyajat' iti tadapi nimittaṃ cārutvahetutayā nālaṅkāravidbhiḥ kalpitam, api tu viśeṣoktibhāga eva na śithilayatītyevambhūto 'bhivyajyamānanimittopaskṛtaścārutvahetuḥ /
anyathā tu viśeṣoktireveyaṃ na bhavet /
evamabhiprāyadvayamapi sādhāraṇoktyā granthakṛnnyarūpayanna tvaudbhaṭenaivābhiprāyeṇa grantho vyavasthita iti mantavyam /
paryāyokte 'pīti /
paryāyoktaṃ yadanyena prakāremābhidhīyate /
vācyavācakavṛttibhyāṃ śūnyenāvagamātmanā //
iti lakṣaṇam /
yathā--- śatrucchedaddaḍhecchasya munerutpathagāminaḥ /
rāmasyānena dhanuṣā deśitā dharmadeśanā //
iti //
bālapriyā nāsti, tasmādityarthaḥ /
atra nimittamiti /
saṅkocāśithilane gamyaṃ nimittamityarthaḥ /
laghutaramiti /
saṅkocāparityāgalabhyatvānnidrāgamasyeti bhāvaḥ /
tadapi nimittamiti /
rasikaiḥ kalpitaṃ nidrāgamabuddhirūpaṃ nimittamityarthaḥ /
api tvityādi /
'na śithilayatītyevaṃbhūto viśeṣoktibhāga eve'ti yojanā /
abhivyajyamānanimitteti /
pūrvoktanimittetyarthaḥ /
anyathā tviti /
vyajyamānanimittopaskārarūpaviśeṣavirahetvityarthaḥ /
abhiprāyadvayamiti /
udbhaṭarasikābhiprāyadvayamityarthaḥ /
sādhāraṇokatyā vyaṅgyasyatyādyuktyā /
bhaṭṭodbhaṭoktaṃ lakṣaṇamāha--paryāyoktamiti /
taditi śeṣaḥ /
paryāyaśabdārthaṃ darśayati--anyeneti /
tameva sphuṭayati--vācyeti /
śatruccheda iti /
muneśśatrusadbhāvo nocitaḥ, tatra taducchedecchā tato 'pyanucitā, tasyā draḍhimā atyantānucitaḥ; ata evāha-utpateti /
rāmasya bhārgavasya /
anena bhīṣmema kartrā dhanuṣā karaṇena /
deśitā kṛtā /
dharmadeśanā dharmopadeśaḥ /
atrāpi vācyameva pradhānamiti darśayati-atretyādi /
kāciccārutvaniṣpattiriti na prādhānyam /
paryāyokte 'pi yadi prādhānyena vyaṅgyatvaṃ tadbhavatu nāma tasya dhvanāvantarbhāvaḥ /
na tu dhvanestatrāntarbhāvaḥ /
tasya mahāviṣayatvenāṅgitvena ca pratipādayiṣyamāmatvāt /
locanam atra bhīṣmasya bhārgavaprabhāvabhibhāvī prabhāva iti yadyapi pratīyate, tathāpi tatsahāyena deśitā dharmadeśanetyabhidhīyamānenaiva kāvyārtho 'laṅkṛtaḥ /
ata eva paryāyeṇa prakārāntareṇāvagamātmanā vyaṅgyenopalakṣitaṃ sadyadabhidhīyate tadabhidhīyamānamuktameva satparyāyoktamityabhidhīyata itilakṣaṇapadam, paryāyoktamiti lakṣyapadam, arthālaṅkāratvaṃ sāmānyalakṣaṇaṃ ceti sarvaṃ yujyate /
yadi tvabhidhīyata ityasya balādyvakhyānamabhidhīyate pratīyate pradānatayeti, udāharamaṃ ca 'bhama dhammia' ityādi, tadālaṅgāratvameva dūre sampannamātmatāyāṃ paryavasānāt /
tadā cālaṅkāramadhye gaṇanā na kāryā /
bhedāntarāṇi cāsyā vaktavyāni /
tadāha---yadi prādhānyeneti /
dhvanāviti /
ātmanyantarbhāvādātmaivāso nālaṅkārassyādityarthaḥ /
tatreti /
bālapriyā pratīyata iti /
vyajyata ityarthaḥ /
tatsahāyeneti /
tena pratīyamānārthenopaskṛtenetyarthaḥ /
abhidhīyamānenaiva vācyārthenaiva /
kāvyārthaḥ vīrarasaḥ /
ata eveti /
'ata eva iti sarvaṃ yujyata' iti sambandhaḥ /
vyaṅgyasya prādhānye sarvametadanupapannaṃ bhavedato vācyasyaiva prādhānyamabhyupeyamiti bhāvaḥ /
'paryāyoktaṃ yadanyena prakāreṇābhidhīyata' ityetāvanmātraṃ bhāmahoktaṃ lakṣaṇam; tatrānyena prakāreṇetyasya vivaraṇaṃ 'paryāyeṇetyādyupalakṣita'mityantam /
paryāyaśabdārtha evānyena prakāreṇetyanenokta ityavedayitumatra paryāyeṇetyuktam /
ata eva tasya vyākhyānam---prakārāntareṇeti /
ko 'sau prakāra ityātrāha--avagamātmaneti /
asyaiva vivaraṇam--vyaṅgyeneti /
tṛtīyāyā arthamāha---upalakṣitamiti /
'yadabhidhīyate tadabhidīyamānaṃ pāryayoktamityabhidhīyate' iti sambandhaḥ /
'abhidīyamānam' ityasya vyākhyānam---uktameva saditi /
iti lakṣaṇapadamiti /
ityarthakaṃ lakṣaṇavākyamityarthaḥ /
anena lakṣaṇavākyenaiva vyaṅgyānugatasya vācyasya prādhānyaṃ gamyata iti bhāvaḥ /
iti lakṣyapadamiti /
anvarthenānenāpi pūrvoktaṃ gamyata iti bhāvaḥ /
arthālaṅkārattvaṃ sāmānyalakṣaṇamiti /
vyaṅgyasya prādhānye 'laṅkāryatvaprāptyālaṅkāratvabhaṅgassyāditi /
bhāvaḥ /
sāmānyalakṣaṇaṃ sāmānyadharmaḥ /
pakṣāntaramāśaṅkate-yaditviti /
balāditi /
śabdapīḍanenetyarthaḥ /
pratīyate pradhānatayeti /
abhītyābhimukhye /
tacca prādānyanibandhanamiti bhāvaḥ /
asmin pakṣe 'bhimataṃ na siddhyedityāha--tadetyādi /
nanu mābhūdalaṅkāratvamityatrāha---tadeti /
na kevalamasya prasiddhasvabhāvaparityāgaḥ, aprasiddhāvāntarabhedakalpanāpi syādityāha-bhedetyādi /
prādhānavyaṅgyānāṃ na punaḥ paryāyokte bhāmahodāhṛtasaddaśe vyaṅgyasyaiva prādhānyam /
vācyasya tatropasarjanābhāvenāvivakṣitatvāt /
apahnutidīpakayoḥ punarvācyasya locanam yāddaśo 'laṅkāratvena vivakṣitastāddaśe dhvanirnāntarbhavati, na tāddagasmābhirdhvaniruktaḥ /
dhvanirhi mahāviṣayaḥ sarvatra bhāvādyvāpakaḥ samastapratiṣṭāsthānatvāccāṅgī /
na cālaṅkāro vyāpako 'nyālahkāravat /
na cāṅgī, alaṅkāryatantratvāt /
atha vyāpakatvāṅgitve tasyopagamyete, tyajyate cālaṅkāratā,tarhyasmannaya evāyamavalambyate kevalaṃ mātsaryagrahātparyāyoktavāceti bhāvaḥ /
na ceyadapi prāktanairddaṣṭamapi tvasmābhirevonmīlitamiti darśayati-na punariti /
bhāmahasya yāddaktadīyaṃ rūpabhimataṃ tāddagudāharaṇena darśatam. tatrāpi naiva vyaṅgyasya prādhānyaṃ cārutvāhetutvāt /
tena tadanusāritayā tatsaddaśaṃ yadudāharaṇāntaramapi kalpyate tatra naiva vyaṅgyasya prādhānyamiti saṅgatiḥ /
yadi tu taduktamudāharaṇamanāddataya 'bhama dhamm' ityādyudāhniyate, tadasmacchiṣyataiva /
kevalaṃ tu nayamanavalambyāpaśravamenātmasaṃskāra ityanāryaceṣṭitam. yadāhuraitihā sikāḥ---'avajñayāpyavacchādya śṛṇvannarakamṛcchati' iti /
bhāmahena hyudāhṛtam--- 'guheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
viprā na bhuñjate' iti /
bālapriyā bahuvidhatvāditi bhāvaḥ /
vṛttau dhvanyantarbhāvamātramuktaṃ, tasyānalaṅkāratvaprasaṅgaparyavasāyitāmāha---ātmanīti /
yādṛśa iti /
upasarjanībhūtavyaṅgyārtha ityarthaḥ /
anantarbhāve hetumāha-netyādi /
samasteti /
guṇādītyarthaḥ /
anyālaṅkāravaditi /
lokaprasiddhakaṭakādivadityarthaḥ /
athetyādi /
paryāyoktamityayamalaṅkāraḥ vyāpakaścāṅgīcetyupagamyata iti cedityarthaḥ /
tarhīti /
mātsaryagrahaṇātkevalaṃ paryāyoktavācā ayamasmannaya evāvalambyata iti yojanā /
iyadapīti /
vyaṅgyasya prādhānyamapītyarthaḥ /
iti darśayatīti /
'na punari'tyādigranthenoktamarthaṃ darśayatītyarthaḥ /
tatrāpīti /
bhāmahodāharaṇe 'pītyarthaḥ /
pakṣāntaramāśaṅkya pariharati---yadi tvityādi /
kevalantu nayamanavalambyāpaśravaṇeneti /
yathāvidhi gurūpasadanapūrvakaṃ gurumukhādeva śāstrārthagrahaṇamakṛtvā śravaṇābhāsenetyarthaḥ /
śravajñayeti /
vidyāyāṃ gurau ceti śeṣaḥ /
anacchādya ātmāpahnavaṃ kṛtvā /
ṛcchati prāpnoti /
kiṃ tadbhāmahodāharaṇamityatrāha---bhāmaheneti /
gṛheṣviti /
'adhītinaḥ viprāḥ yadannaṃ na bhuñjate vayaṃ gṛheṣvadhvasu vā tadannaṃ na prādhānyaṃ vyaṅgyasya cānuyāyitvaṃ prasiddhameva /
saṅkarālaṅkāre 'pi yadālaṅkāro 'laṅkārāntaracchāyāmanugṛhṇāti, locanam etaddhi bhagavadvāsudevavacanaṃ paryāyema rasadānaṃ niṣedhati /
yatsa evāha---'tacca rasadānanivṛttaye' iti /
na cāsya rasadānaniṣedhasya vyaṅgyasya kiñciccārutvamasti yena prādhānyaṃ śaṅgyeta /
api tu tadyvaṅgyopodbalitaṃ viprabhojanena vinā yannabhojanaṃ tadevoktaprakāreṇa paryāyoktaṃ satprākaraṇikaṃ bhojanārthamalaṅkurute /
na hyasya nirviṣaṃ bhojanaṃ bhavatviti vivakṣitamiti paryāyoktamalaṅkāra eveti cirantanānāmabhimata iti tātparyam /
apahnutidīpakayoriti /
etatpūrvameva nirṇītam /
ata evāha---prasiddhamiti /
pratītaṃ prasādhitaṃ prāmāṇikaṃ cetyarthaḥ /
pūrvaṃ caitadupamādivyapadeśabhājanameva tadyathā na bhavatītyamuyā chāyayā dṛṣṭāntatayoktamapyuddeśakramapūraṇāya granthaśayyāṃ yojayituṃ punarapyuktaṃ 'vyahkyaprādānyābhāvānna dhvaniri'ti /
chāyāntarema vastu punarekamevopamāyā eva vyaṅgyatvena dhvanitvāśaṅkanāt /
yattu vivaraṇakṛt---dīpakasya sarvatropamānvayo nāstīti bahunodāharaṇaprapañcenavicāritavāṃstadanupayogi nissāraṃ supratikṣepaṃ ca /
mado janayati prītiṃ sānaṅgaṃ mānabhañjanam /
bālapriyā bhuñjamahe' ityanvayaḥ /
vacanamiti /
caidyaṃ pratīti śeṣaḥ /
paryāyeṇeti /
avagamātmanā prakārantareṇetyarthaḥ /
rasadānaṃ niṣedhatīti /
viṣadānanivṛttiṃ bodhayatītyarthaḥ /
caidyasaṅkalpatamannayojitaviṣadānaṃ me mā bhavatviti, bhojanaṃ nirviṣaṃ bhavatviti vā bhagavato 'bhiprāyassahṛdayānāṃ vyaṅgyo bhavatītyarthaḥ /
'cārutvaṃ nāstī'ti sambandhaḥ /
vācyasyaiva cārutvamiti bhāvaḥ /
tadvyaṅgyeti /
uktavyaṅgyetyarthaḥ /
tadeva vācyantadeva /
uktaprakāreṇeti /
avagamātmanā vyaṅgyenopalakṣitatvenetyarthaḥ /
prākaraṇikaṃ bhojanārthamiti /
prakaraṇasiddhamadhītibhuktaśiṣṭamannaṃ bhuñjamahe ityevaṃbhūtamarthamityarthaḥ /
vyahgyasyāvikṣitatvena cāprādhānyamityāha---na hyasyeti /
asya vāsudevasya /
na vivakṣitaṃ caidyaṃ prata na bubodhayiṣitam /
upasaṃharati--itīti /
prasiddhapadaṃ tridhā vyācaṣṭe---pratītamityādi /
tīpakāpahnutyādāviti pūrvoktasyaivādyakathanena paunarukatyamityāśaṅkāyāṃ svarūpaikye 'pi prakārabhedānna paunaruktyamityāha---pūrvamityādi /
ityamuyā cchāyayeti /
ityanena prakāreṇetyarthaḥ /
'vyaṅgya prādhānyābhāvānna dhvaniriti punarapyuktam' iti sambandhaḥ /
vastviti /
vyaṅgyatve 'pyupamāyā aprādhānyarūpaṃ vastvityarthaḥ /
upamānvayapradarśanena supratikṣepatvamāha--mada ityādi /
madaḥ viśiṣṭaviṣayaniṣevājjanito harṣaḥ /
prītiṃ viṣayābhiṣaṅgam /
mānaḥ citasamunnatiḥ, tadbhañjanamityanaṅgaviśeṣaṇam /
locanam sa priyāsaṅgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam //
it.i /
atrāpyuttarottarajanyatva'pyupamānopameyabhāvasya sukalpatvāt /
na hi kramikāṇāṃ nopamānopameyabhāvaḥ /
tathā hi--- rāma iva daśaratho 'bhūddaśaratha iva radhurajo 'pi radhusaddaśaḥ /
aja iva dilīpavaṃśaścitraṃ rāmasya kīrtiriyam //
it.i na na bhavati /
tasmātkramikatvaṃ samaṃ vā prākaraṇikatvamupamāṃ niruṃṇaddhīti ko 'yaṃ trāsa itlaṃ gardabhīdohānuvartanena /
saṅkarālaṅgāre 'pīti /
viruddhālaṅkriyollekhe samaṃ tadvṛtyasambhave /
ekasya ca grahe nyāyadoṣābhāve ca saṅkaraḥ //
it.i lakṣaṇādekaḥ prakāraḥ /
yathā mamaiva--- śaśivadanāsitasarasijanayanā sitakundadaśanapaṅktiriyam /
gaganajalasthalasambhavahṛdyākārā kṛtā vidhinā //
it.i /
atra śaśī vadanamasyāḥ tadvadvā vadanamasyā iti rūpakopamollekhādyugapaddvayāsambhavādekatarapakṣatyāgagrahaṇe pramāṇābhāvātsaṅkara iti vyaṅgyavācyatāyā evaniścayātkā dhvanisambhāvanā /
yo 'pi dvitīyaḥ prakāraḥ---śabdārthālaṅkārāmāmekatrabhāva iti tatrāpi pratīyamānasya kā śaṅkā /
yathā--smara smaramiva priyaṃ ramayase yamāliṅganāt iti /
bālapriyā uttareti /
uttarottarasya pūrvapūrvajanyatve 'pītyarthaḥ /
anena kramikatvamuktam /
upamāneti /
manovikārajanakatvena teṣāṃ sāmyasya kalpayituṃ śakyatvādityarthaḥ /
kramikāmāmupamānopameyabhāvaṃ darśayati--rāma iveti /
atra gumaviśeṣavatvena sāmyaṃ bodyam /
na na bhavatīti /
bhavatyevetyarthaḥ /
sopahāsamupasaṃharati---tasmādityādi /
saṅkaraścaturvidhaḥ---sandehasaṅkarādibhedāditi; teṣāṃ lakṣaṇāni bhaṭṭodbhaṭamatānurodhena darśayati--viruddheti /
viruddhayoralaṅkriyayoḥ ullekhaḥ ullāsaḥ tasmin sati /
samaṃ yugapata /
tadvṛtyasambhava iti /
tayorvartanasyāsambhava ityarthaḥ /
ekasya grahe tayorekasyānyatyāgena graheṇe /
nyāyaḥ sādhakaṃ bhānam. doṣaḥ bādhakam /
śaśīti /
'śaśivadane'tyādi viśeṣaṇatrayaṃ krameṃṇa 'gagane'tyāderupapādakam /
eketi /
ekatarasya pakṣasya tyāge grahaṇe cetyarthaḥ /
itīti hetau /
vyaṅgyetyādi /
ko vyaṅgyaḥ ko vācya ityaniścayādvyaṅgyaprādānyakṛtadhvanitvasambhāvanāpi locanam atraiva yamakamupamā ca /
tṛtīyaḥ prakāraḥ-- yatraikatra vākyāṃśe 'neko 'rthālaṅkārastatrāpi dvayoḥ sāmyātkasya vyaṅgyatā /
yathā--- tulyodayāvasānatvādgate 'staṃ prati bhāsvati /
vāsāya vāsaraḥ klānto viśatīva tamoguhām //
it.i /
atra hi svāmivipattisamucitavratagrahaṇahevākikulaputrakarūpaṇamekadeśavivarttirūpakaṃ darśayati /
utprekṣā cevaśabdenoktā /
tadidaṃ prakāradvayamuktam /
śabdārthavarttyalaṅkārā vākya ekatra varttinaḥ /
saṅgaraścaikavākyāṃśapraveśādvābhidhīyate //
it.i ca /
caturthastu prakāraḥ yatrānugrahyānugrāhakabhāvo 'laṅkārāṇām /
yathā--- pravātanīlotpalanirviśeṣamadhīraviprekṣitamāyatākṣyā /
tayā gṛhītaṃ nu mṛgāṅganābhyastato gahītaṃ nu mṛgāṅganābhiḥ //
atra mṛgāṅganāvalokanena tadavalokanasyopamā yadyapi vyaṅgyā, tathāpi vāyyasya sā sandehālaṅkārasyābhyutthānakārimītvenānugrahakatvādguṇībhūtā, anugrāhyatvena hi sandehe paryavasānam /
yathoktam--- parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ /
svātantryeṇātmalābhaṃ no labhante so 'pi saṅkaraḥ //
bālapriyā ketyarthaḥ /
ekavākyavartanarūpaṃ saṅkaraṃ darśayitvā, ekavākyāṃśasamāveśarūpaṃ saṅkaraṃ darśayati--yatretyādi /
sāmyāditi /
vācyātvena sāddaśyādityarthaḥ /
svāmītī /
svāmino vipattau satyāṃ samucitaṃ yadvratagrahaṇa tatra hevākī udyuktaḥ yaḥ kulaputrakaḥ tadrūpaṇaṃ vāsaraviṣayakaṃ karma /
tamoguhāmityekadeśavivartirūpaṅkaṃ kartaḥ /
bhāsvatassvāmitvamatastadgamanasya vipattitvaṃ guhānivāsasya vratagrahamatvaṃ tatpraveśasya tadarthavyāpāratvañca tamoguhāmiti śābdena rūpakeṇa gamyata iti bhāvaḥ /
uktayorbhedayossammatimāha--tadidamityādi /
anayā kārikayā uktayorbhedayorlakṣaṇaṃ pradarsitam /
vṛttigranthānurodena vācyavyaṅgyayoranugrāhyānugrāhakabhāvāpannaṃ saṅkaramudāharati-pravāteti /
tayeti /
śrīpārvatyetyarthaḥ /
nanvanugrāhakatve 'pi kuto guṇībhāva ityata āha---anugrāhyatveneti /
sandehasyeti śeṣaḥ /
paryavasānamiti /
anugrāhikāyāvyaṅgyopamāyā iti śeṣaḥ /
tadā vyaṅgyasya prādhānyenāvivakṣitatvānna dhvaniviṣayatvam /
alaṅkāradvayasambhāvanāyāṃ tu vācyavyaṅgyayoḥ samaṃ prādhānyam /
atha vācyopasarjanībhāvena vyaṅgyasya tatrāvasthānaṃ tadā locanam tadāha-yadālaṅkāra ityādi /
evaṃ caturthe 'pi prakāre dhvanitā nirākṛtā /
madhyamayostu vyahgyasambhāvanaiva nāstītyuktam /
ādye tu prakāre 'śaśivadane'tyādyudāhṛte kathañcidasti sambhāvanetyāśacaṅkya nirākaroti---alaṅkāradvayeti /
samamiti /
dvayorapyāndolyamānatvāditi bhāvaḥ /
nanu yatra vyaṅgyameva prādhānyena bhāti tatra kiṃ kartavyam /
yathā--- hīi ṇa guṇāṇurāo khalāṇaṃ ṇavaraṃ pasiddhisaraṇāṇam /
kira pahiṇusai sasimaṇaṃ cande piāmuhe diṭṭhe //
atrārthāntaranyāsastāvadvācyatvenābhāt.i, vyatirekāpahnutī tu vyaṅgyatvena pradhānatayetyabhiprāyeṇāśaṅkate---atheti /
tatrottaram--tadā so 'pīti /
saṅkarālaṅkāra bālapriyā asmiṃścaturthe bhede dhvanyabhāvaparatayā vṛttigranthamavatārayati---tadāheti /
āndolyamānatvāditi /
vācyatvavyaṅgyatvābhyāṃ sandihyamānatvādityarthaḥ /
nanvityādi /
yatreti /
yāddaśe saṅkarālaṅkāra ityarthaḥ /
hoi iti /
bhavati na guṇānurāgaḥ khalānāṃ kevalaṃ prasiddhiśaraṇānām /
kila prasnaiti śaśimaṇiḥ candre na priyāmukhe dṛṣṭe //
iti cchāyā /
guṇānurāgaḥ parairvarṇyamāneṣvapi keṣāñcidguṇeṣu prītiḥ /
na bhavatītyatra hetumāha--prasiddhīti /
vastutatvāvamarśarahitānāmiti bhāvaḥ /
uktaṃ sāmānyaṃ viśeṣeṇa samarthayate---kiletyādi /
'śaśimaṇiḥ candre dṛṣṭe prasnauti kila; priyāmukhe dṛṣṭe na prasnautī'tyānvayaḥ /
yadi śasimaṇergumānurāgassyāttadā priyāmukhadarśane kathaṃ na niḥṣyandeteti bhāvaḥ /
vyatireketi /
candraḥ priyāmukhameva candra ityarthasya khyāpanādapahnutiśceti bhāvaḥ /
vyaṅgyatvenetyādi /
vyaṅgyatvena pradhānatayā ca bhāta ityarthaḥ /
saṅkaroktereva dhvanitvabuddhinivartakatvaṃ vṛttāvuktaṃ, so 'pi dhvaniviṣayo 'stu, na tu sa eva dhvaniriti vaktuṃ śakyam /
paryāyoktanirdiṣṭanyāyāt /
api ca saṅkarālaṅkāre 'pi ca kvacit saṅkaroktireva locanam evāyaṃ na bhavati, api tvalaṅkāradhvanināmāyaṃ dhvanerdvitīyo bhedaḥ /
yacca paryāyokte nirūpataṃ tatsarvamatrāpyanusaraṇīyam /
atha sarveṣu saṅkaraprabhedeṣu vyaṅgyasambhāvanānirāsaprakāraṃ sādhāraṇamāha---api ceti /
'kvacidapi saṅkarālaṅkāre ce'ti sambandhaḥ, sarvabhedabhinna ityarthaḥ /
saṅkīrmatā hi miśratvaṃ lolībhāvaḥ, tatra kathamekasya prādhānyaṃ kṣīrajalavat /
adhikārādapetasya vastuno 'nyasya yā stutiḥ /
aprastutapraśaṃsā sā trividhā parikīrttitā //
aprastutasya varṇanaṃ prastutākṣepima ityarthaḥ /
sa cākṣepastrividho bhavati---sāmānyaviśeṣabhāvāt, nimittanimittibhāvāt sārūpyācca /
tatra prathame prakāradvaye prastutāprastutayostulyameva prādhānyamiti pratijñāṃ karoti-aprastutetyādinā prādhānyamityantena /
tatra sāmānyaviśeṣabhāve 'pi dvayī gatiḥ--sāmānyamaprākaraṇikaṃ śabdenocyate, gamyate tu prākaraṇiko viśeṣaḥ sa ekaḥ prakāraḥ /
yathā--- aho saṃsāranairghṛṇyamaho daurātmyamāpadām /
aho nisargajihmasya durantā gatayo vidheḥ //
atra hi daivaprādhānyaṃ sarvatra sāmānyarūpamaprastutaṃ varṇitaṃ satprakṛte vastuni kvāpi vinaṣṭe viśeṣātmani paryavasyati /
tatrāpi viśeṣāṃśasya sāmānyena vyāptatvādyvaṅgyaviśeṣavadvācyasāmānyasyāpi prādhānyam, na hi sāmānyaviśeṣayoryugapatprādhānyaṃ virudhyate /
yadā tu viseṣo 'prākaramikaḥ prākaraṇikaṃ sāmānyamākṣipati tadā dvitīyaḥ bālapriyā tatkathamityatrāha--saṅkīrṇateti /
'mikṣatvam' ityasya vivaraṇam---lolībhāva iti /
ātyantikassaṃśleṣa ityarthaḥ /
adhikārāditi bhāmahīyamidam /
adhikāraḥ prastutatvam /
sārārthaṃ vyācaṣṭe-aprastutasya varṇanamiti /
stutiśabdārthakathanaṃ varṇanamiti /
dvayī gatiriti /
prakāradvayamityarthaḥ /
sa iti /
sāmānyādviśeṣapratītirūpa ityarthaḥ /
daivaprādhānyamiti /
'daivasvātantryam' iti ca pāṭhaḥ /
sarvatra sāmānyarūpamiti /
saṃsāranairghṛṇyādāvanugatamityarthaḥ /
sarvasya tadāyattasthititvāditi bhāvaḥ /
kvāpīti /
preyasīputrādirūpa ityarthaḥ /
atra vyaṅgyavācyayossamaprādhānyaṃ darśayati--tatrāpītyādi /
nanu vyaṅgyasya viśeṣasyāstu prādhānyaṃ, vācyasya sāmānyasya tatkathaṃ syādityatrāha--viśeṣāṃśasyeti /
prādhānyamiti /
dhvanisambhāvanāṃ nirākaroti /
aprastutapraśaṃsāyāmapi yadā sāmānyaviśeṣabhāvānnimittanimittibhāvādvā abhidhīyamānasyāprastutsaya pratīyamānena prastutenābhisambandhaḥ tadābhidhīyamānapratīyamānayoḥ samameva prādhānyam /
yadā tāvatsāmānyasyāprastutasyābhidhīyamānasya prākaraṇikena viśeṣeṇa pratīyamānena sambandhastadā viśeṣapratītau satyāmapi prādhānyena tatsāmānyenāvinābhāvātsāmānyasyāpi prādhānyam /
yadāpi viśeṣasya sāmānyaniṣṭhatvaṃ tadāpi sāmānyasya prādhānye sāmanye sarvaviśeṣāṇāmantarbhāvādviśeṣasyāpi prādhānyam /
locanam prakāraḥ /
yathā--- etattasya mukhātkiyattakamalinīpattre kaṇaṃ pārthaso yanmuktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi /
aṅgulyagralaghukriyāpravilayinyādīyamāne śanai. statroṅḍīya gato hahetyanudinaṃ nidrāti nāntaḥ śucā //
atrāsthān.e mahattvasambhavanaṃ sāmānyaṃ prastutam, prastutaṃ tu jalabindau maṇitvasambhāvanaṃ viśeṣarūpaṃ vācyam /
tatrrāpi sāmānyaviśeṣayoryugapatprādhānye na virodha ityuktam /
evamekaḥ prakāro dvibhedo 'pi vicāritaḥ, yadā tāvadityādinā viśeṣasyāpi prādhānyamityantena /
etameva nyāyaṃ nimittanaimittikabhāve 'tidiśaṃstasyāpi dviprakāratāṃ bālapriyā viśeṣaprādhānyanāntarīyakatvaṃ sāmānyaprādhānyasyeti bhāvaḥ /
na hi virudhyata iti /
yathā 'raktaṃ paṭaṃ vaye'tyādau dvayostrayāṇaṃ vā vidhirit bhāvaḥ /
etaditi /
mukhāditi /
ārambhata ityarthaḥ /
prathamatassambhūtamiti yāvat /
'etadvakṣyamāṇaṃ śṛṇvi'ti sambandhaḥ /
muktāmaṇirityamasta yat etattasya jaḍasya kiyat vakṣyamāṇāpekṣayā atyalpamevetyarthaḥ /
sāddaśyanimittakastadbhramasya sambhavājjalakaṇe muktāmaṇibhramo bhavediti bhāvaḥ /
śṛṇviti /
asmāt pūrvoktāt /
anyadapi tvaṃ śṛṇu; kiṃ tadityatrāha---aṅgulīti /
sa jaḍa ityatrāpyanuṣajyate /
jātamuktāmaṇibhramo jaḍa ityarthaḥ /
tatreti /
tasmiñjalakaṇa ityarthaḥ /
'kutroḍḍīye'ti pāṭhe tu tasminniti śeṣo bodhyaḥ /
śanaiḥ muktāmaṇibudhyā mandam /
ādīyamāne aṅgulyagrasya laghukriyayā alpacācalanena pravlayini aṅguloveva lagra ityarthastathā sati /
uḍḍīyeti /
ayamiti śeṣaḥ /
tasyādarśinānmamāyaṃ muktāmaṇiḥ khamutpatya gata iti matvā antaḥśucā na nidrātītyarthaḥ /
nimittanimittibhāve cāyameva nyāyaḥ /
yadā tu sārūpyamātravaśenāprastutapraśaṃsāyāmaprakṛtaprakatayoḥ locanam darśayati---nimitteti /
kadācinnimittamaprastutaṃ sadabhidhīyamānaṃ naimittikaṃ prastutamākṣipati /
yathā----- ye yāntyabhyudaye prītiṃ nojjhanti vyasaneṣu ca /
te bāndhavāste suhṛdo lokaḥ svārthaparo 'paraḥ //
atrāprastuta.ṃ suhṛdbāndhavarūpatvaṃ nimitt sajjanāsaktyā varṇayati naimittikīṃ śraddheyavacanatāṃ prastutāmātmano 'bhivyaṅktum; yatra naimittikapratītāvapi nimittapratītireva pradhānībhavatyanuprāṇākatveneti vyaṅgyavyañjakayoḥ prādhānyam /
kadācittu nemititakamaprastutaṃ varṇyamānaṃ satprastutaṃ nimittaṃ vyanakti /
yathā setau---
saggaṃ apārijāaṃ kotthuhalacchirahiaṃ mahumahassa uram /
sumarābhi mahaṇapurao amuddhaandaṃ ca harajaḍāpabbhāram //
atra jāmbavān kaustubhalakṣmīvirahitaharivakṣaḥsmaraṇādikamaprastutanemittikaṃ varṇayati prastutaṃ vṛddhasevācirajīvitvavyavahārakauśalādinimittabhūtaṃ mantritāyāmupādeyamabhivyaṅktum /
tatra nimittapratītāvapi nemittikaṃ vācyabhūtam; pratyuta tannimittānuprāṇitatvenoddhurakandharīkarotyātmānamiti samapradhānataiva vācyavyaṅgyayoḥ /
tatrāpi dvau prakārau---aprastutātkadācidvācyāccamatkāraḥ, vyaṅgyaṃ tu tanmukhaprekṣam /
yathāsmadupādhyāyabhaṭṭendurājasya---- prāṇā yena samarpitāstava balādyena tvamutthāpitaḥ skandhe yasya ciraṃ sthito 'si vidadhe yaste saparyāmapi /
tasyāsya smitamātrakeṇa janayan prāṇāpahārakriyāṃ bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetāla līlāyate //
bālapriyā atrāsthāna iti /
jaḍānāmiti śeṣaḥ /
ye iti /
aparaḥ uktaviparītavṛttiḥ /
nimittaṃ śraddheyavacanatānimittam /
sajjanāsaktyeti /
sajjanabahumatyetyarthaḥ /
naimittaketi /
śraddheyavacanatetyarthaḥ /
nimittapratītireveti /
na hi vaktustathāvidhabāndhavatvādipratītiṃ vinā śraddheyavacanatvaṃ pratītipathamavatarediti bhāvaḥ /
saggamiti /
svargamapārijātaṃ kaustubhalakṣmīrahitaṃ madhumathanasyoraḥ /
smarāmi mathanātpurataḥ amugdhacandraṃ ca harajaṭāprāgbhāram //
iti chāyā /
vṛddhetyāditrayaṃ prastutamityasya viśeṣaṇama /
uddhurakandharīkarotīti /
pradhānīkarotītyarthaḥ /
tanmukhaprekṣamiti /
tathā ca apradhānamiti bhāvaḥ /
prāṇā iti /
locanam atra yadyapi sārūpyavaśena kṛtadhnaḥ kaścidanyaḥ prastuta ākṣipyate, tathāpyaprastutasyaiva vetālavṛttāntasya camatkārakāritvam /
na hyacetanopālambhavadasambhāvyamāno 'yamartho na ca na hṛdya iti vācyasyātra pradhānatā /
yadi punaracetanādinātyantāsambhāvyamānatadarthaviśeṣaṇenāprastutena varṇitena prastutamākṣipyamāṇaṃ camatkārakāri tadā vastudhvanirasau /
yathā mamaiva---- bhāvavrāta haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
sa tvāmāha jaḍaṃ tataḥ sahṛdayammanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasambhāvanāt //
kaścinmahāpuruṣo vītarāgo 'pi sarāgavaditi nyāyena gāḍhavivekālokatiraskṛtatimirapratāno 'pi lokamadhye svātmānaṃ pracchādayalaṃlokaṃ ca vācālayannātmanyapratibhāsamevāṅgīkurvaṃstenaiva lokena mūrkho 'yamiti yadavajñāyate tadā tadīyaṃ lokottaraṃ caritaṃ prastutaṃ bālapriyā 'tvamutpādita' iti 'saparyāṃ pura' iti ca pāṭhaḥ /
sārūpyavaśeneti /
prāṇasamarṣaṇādyupakartari apakartṛtvarūpasāddaśyabalenetyarthaḥ /
prastutasyaiveti /
vācyasyeti śeṣaḥ /
atra hetumāha---na hītyādi /
na ca na hṛdya iti /
hṛdya evetyarthaḥ /
yadītyādi /
'acetanādinā ākṣipyamāṇam' iti yojanā /
acetanādinetyasya viśeṣaṇāni-atyantetyādīni /
atyantamasambhāvyamānāni tadarthasya aprastutārthasya viśeṣaṇāni yatra tena /
vastudhvanirasāviti /
nāyamaprastutapraśaṃsālaṅkāra iti bhāvaḥ /
bhāveti /
bhāvānāṃ candrodyānādipadārthanāṃ vrātaḥ sārthaḥ he bhāva vrāta /
tvaṃ tathā saṃkrīḍase yaditi sambandhaḥ /
tataḥ evaṃ saṃkrīḍanāddhetoḥ /
sahṛdayammanyatvena sahṛdayo 'hamityabhimānena duḥśikṣitaḥ durlalitaḥ /
saḥ janaḥ /
tvāṃ jaḍamāha /
parantu amuṣya evaṃvadato janasya /
yā jaḍātmatā jaḍo 'sītyucyamānatā sā tvatsāmyasambhāvanāt tvatsāmyāpātāddhetoḥ /
'amuṣya stutipadaṃ manye' iti sambandhaḥ /
yene'tyasya 'pracchādayanni'tyādinā sambandhaḥ /
yathoktam---- "jñātatatvasya loko 'yaṃ jaḍonmattapiśācavat /
jñātatatvo 'pi lokasya jaḍonmattapiśācavadi"ti //
gāḍheti. /
gāḍho yo viveka evālokaḥ tena tiraskṛtaṃ timirapratānaṃ mohāndhakārasamūho yasya saḥ /
vācālayanniti /
ātmāvamānagarbhitā bahvīrvācaḥ pravartayannityarthaḥ /
ātmani svasmin /
apratibhāsaṃ janairāropitamavabodham /
atha sambandhastadāpyaprastutasya sarūpasyābhidhīyamānasya prādhānyenāvivakṣāyāṃ dhvanāvevāntaḥpātaḥ /
locanam vyaṅgyatayā prādhānyena prakāśyate /
jaḍo 'yamiti hyudyānendūdayādirbhāvo lokenāvajñāyete, sa ca pratyuta kasyacidvirihiṇa autsukyacintādūyamānamānasatāmanyasya praharṣaparavaśatāṃ karotīti haṭhādeva lokaṃ yathecchaṃ vikārakāraṇābhirnartayati /
na ca tasya hṛdayaṅkenāpi jñāyate kīdṛgayamiti, pratyuta mahāgambhīro 'tividagdhaḥ suṣṭugarvahīno 'tiśayena krīḍācaturaḥ sa yadi lokena jaḍa iti tata eva kāraṇātpratyuta vaidagdhyasambhāvananimittātsambhāvitaḥ, ātmā ca yata eva kāraṇātpratyuta jāḍyena sambhāvyastata eva sahṛdayaḥ sambhāvitastadasya lokasya jaḍo 'sīti yadyucyate tadā jaḍyamevaṃvidhasya bhāvavrātasyāvidagdhasya prasiddhamiti sā pratyuta stutirit /
jaḍādapa pāpīyānayaṃ loka iti dhvanyate /
tadāha---yadā tviti /
itarathā tviti /
itarathaiva punaralaṅkārāntaratvamalaṅkāraviśeṣatvaṃ na vyaṅgyasya kathañcidapi prādhānya iti bhāvaḥ /
uddeśe yadādigrahaṇaṃ kṛtaṃ samāsoktītyatra dvandve tena vyājastutiprabhṛtiralaṅkāravargo 'pi sambhāvyamānavyaṅgyānuveśaḥ sambhāvitaḥ /
bālapriyā vācyārthaṃ darśayati---jaḍo 'yamityādi stutirityantena /
'iti hyavajñāyata' iti sambandhaḥ /
lokena kartrā /
sa ca udyānādirbhāvaśca /
pratyuteti /
ajaḍa eva na, kintu vidagdhasvabhāvo 'pītyarthaḥ /
anyasyeti /
priyatamāmilitasyetyarthaḥ /
haṭhādākramyetyasya vyākhyānam----yathecchaṃ vikārakāraṇābhirit /
vikārāṇāmautsukyaharṣādīnāṃ kāraṇābhiḥ pravartanābhiḥ /
ātmahṛdayaṃ pracchādyetyasya vyākhyānam---na cetyādi /
pratyutetyasyaiva vivaraṇam---mahāgambhīra ityādi /
sa ityāsya atrāpi sambandhaḥ /
uttarārdhaṃ vyācaṣṭe---sa yadītyādi /
saḥ uktaguṇaviśiṣṭo bhāvavrātaḥ /
jaḍa itītyasya sambhāvita ityanenānvayaḥ /
tata ityasya vyākhyānam--tata eva kāraṇāditi /
uktaprakārakasaṃkrīḍanarūpādityarthaḥ /
kāraṇādityasya viśeṣaṇam--pratyuta vaidagdhyetyādi /
sahṛdayetyādervyākhyānam---ātmā cetyādi /
taditi /
tarhi ityarthaḥ /
'asya lokasya sā stutiri'ti sambandhaḥ /
kā stutirevetyarthaḥ /
kuta etadityata āha-tadetyādi /
tadā tadvacanakāle /
jāḍyamevaṃvidhasyetyādi /
ayamarthaḥ---ajaḍasya sato jaḍatvaprasidhyupajīvinī hi janasambandhijaḍatvoktiḥ /
tathā sati tattulyayogakṣematayā janasyāpyajaḍatvasambhavājjanaṃ pratijaḍo 'sītyuktirvāstavī stutireva paryavasyediti /
evamaprastutaṃ vācyārtha vyākhyā pāryantikamarthaṃ pradarśayati---jaḍādapīti /
tadāheti /
yadetatsārūpyeṇa pratīyamānasya prādhānye dhvanitvamuktaṃ tadāhetyarthaḥ /
evakāro bhinnakrama iti darśayati---itarathaiveti /
tuśabdārthakathanaṃ itarathātvalaṅkārāntarameva /
tadayamatra saṅkṣepaḥ---- locanam tatra sarvatra sādhāraṇamuttaraṃ dātumupakramate---tadayamatreti /
kiyadvā pratipadaṃ likhyatāmiti bhāvaḥ /
tatra vyājastutiryathā--- kiṃ vṛttāntaiḥ paragṛhagataiḥ kintu nāhaṃ samartha- stūṇīṃ sthātuṃ prakṛtimukharo dākṣiṇātyasvabhāvaḥ /
gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyā- munmatteva bhramati bhavato vallabhā hanta kīrtiḥ //
atr.a vyaṅgyaṃ stutyātmakaṃ yattena vācyamevopaskriyate /
yattūdāhṛtaṃ kenacit---- āsīnnātha pitāmahī tava mahī jātā tato 'nantaraṃ mātā samprati sāmburāśiraśanā jāyā kulodbhūtaye /
pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samagranītividuṣāṃ kiṃ bhūpatīnāṃ kule //
iti, tadasmākaṃ grāmyaṃ pratibhātyatyantāsabhyasmṛtihetutvāt /
kā cānena stutiḥ kṛtā? tvaṃ vaṃśakrameṇa rājeti hi kiyadidam? ityevaṃprāyā vyājastutiḥ sahṛdagoṣṭhīṣu ninditetyupekṣyaiva /
yasya vikāraḥ prabhavannapratibandhastu hetunā yena /
gamayati tamabhiprāyaṃ tatpratibandhaṃ ca bhāvo 'sau //
iti /
atrāpi vācyaprādhānye bhāvālaṅkārātā /
yasya cittavṛttiviśeṣasya sambandhī vāgvyāpārādirvikāro 'pratibandho niyataḥ bālapriyā punariti /
'alaṅkārāntarāṅgatvam' ityatrānyathāpratipattiḥ syādityato vivṛṇoti---alaṅkāraviśeṣatvamiti /
iti bhāva iti /
aprastutavarṇanasthale yatra vācyasya aprastutārthasya camatkārakāritvaṃ vyaṅgyaṃ, prastutaṃ tu tadaṅgaṃ tatraivāprastutapraśaṃsālaṅkāraḥ /
yatra tu prastutasya vyaṅgyasya prādhānyaṃ tatra vastudhvanireva nālaṅkāra iti granthakārāśaya ityarthaḥ /
stutyātmakamiti /
bhavataḥ kīrtirviśvaṃ vyāpnoti ityuttamaślokatvarūpaguṇakīrtanamityarthaḥ /
āsīditi /
snuṣā putrabhāryā /
atyantāsabhyeti /
pitāmahyā mātṛtvoktāvevāṅkuritā tāvadasabhyasmṛtistasāya jāyātvasnuṣātvavarṇanena sutarāmabhivyaktetyāśayenoktamatyantāsabhyeti /
vācye 'rthe doṣamuktvā vyaṅgye 'pi tamāha-kā ceti /
kiyadidamiti /
rājāntarādutkarṣaviśeṣāpratīteriti bhāvaḥ /
'vyājastutiprabhṛtiri'ti pūrvoktaprabhṛtipadārthaṃ bhāvālaṅkāraṃ rudraṭoktamāha-yasyeti /
'yasya vikārastu apratibandhaḥ prabhavan yena hetunā tamabhiprāyaṃ tatpratibandhaṃ ca gamayati asau bhāva ityanvayaḥ /
atrāpi dvaividhyamastītyāśayenāha---atrāpītyādi /
lakṣaṇavākyaṃ vyācaṣṭe---yasyetyādi /
cittavṛttiviśeṣasya anurāgādeḥ sambandhījanyaḥ /
apratibandha ityasya vyākhyānam---niyata iti /
vyaṅgyasya yatrāprādhānyaṃ vācyamātrānuyāyinaḥ /
samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ //
vyaṅgyasy.a pratibhāmātre vācyārthānugame 'pi vā /
na dhvaniryatra vā tasya prādhānyaṃ na pratīyate //
locanam prabhavaṃstaṃ cittavṛttiviśeṣarūpamabhiprāyaṃ yena hetunā gamayati sa heturyatheṣṭopabhogyatvādilakṣaṇo 'rtho bhāvālaṅkāraḥ /
yathā--- ekākinī yadabalā taruṇī tathāhamasmingṛhe gṛhapatiśca gato videśam /
kaṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha //
atra vyaṅgyamekaikatra padārthe upaskārakārīti vācyaṃ pradhānam /
vyaṅgyaprādhānye tu na kācidalaṅkārateti nirūpitamityalaṃ bahunā /
yatreti kāvye /
alaṅkṛtaya iti /
alaṅkṛtitvādeva ca vācyopaskārakatvam /
pratibhāmātra iti /
yatropamādau mliṣṭārthapratītiḥ /
vācyārthānugama iti /
vācyenārthenānugamaḥ samaṃ prādhānyamaprastutapraśaṃsāyāmivetyarthaḥ /
na pratīyata iti /
sphūṭatayā bālapriyā yena hetuneti /
vākyapratipādyeneti śeṣaḥ /
'yena pratibaddhena' iti pāṭhe tu pratibaddhenetyasyokta evārthaḥ /
sa heturiti /
kasyaciccittavṛttiviśeṣasya anubhāvo vyāpārādirvyaṅgyahetudvārā taccittavṛttiviśeṣasya gamakaḥ sa heturityarthaḥ /
vakṣyamāṇodāharamābhiprāyeṇa taddhetuṃ darśayati---yatheṣṭetyādi /
ahaṃ tvayā yatheṣṭamupabhoktavyā na kiñcitpratibandhakamiti nāyikāmanogatādirarthaṃ ityarthaḥ /
ekākinīti /
tatheti samuccaye /
taditi /
yadahamevaṃvidhāsmi gṛhapatirgataśca tadityarthaḥ /
nanvasti khalu tava śvaśrūstāṃ yāca ityatrāha-iyamityādi /
atra vyaṅgyamiti /
ekākinyādipadavyaṅgyamātmano bhogyakāmukāntararāhityādikamityarthaḥ /
vākyena cātmano nimantraṇayathecchopabhogyatvaṃ dyotyate /
nanvetadvyaṅgyamatra prādānamevetyataḥ sādhāraṇyenāha---vyaṅgyaprādhānya ityādi /
tatpratibandhaṃ ca gamayatītyādyudāharaṇaṃ rudraṭagranthādavagantavyam /
vyaṅgyasyetyādayastrayaḥ parikaraślokāḥ /
'yatrāprādhānyam' ityatra yatreti padaṃ vyācaṣṭe---kāvya iti /
aprādhānye heturvācyamātrānuyāyitvaṃ, tatra heturvācyārthopaskārakatvaṃ, taccālaṅkṛtipadena darśitamityāha--alaṅkṛtitvādeveti /
'vyaṅgyasya pratibhāmātra' ityetatsodāharaṇaṃ vivṛṇoti--yatretyādi /
mliṣṭā aspaṣṭā /
arthapratītiḥ vyaṅgyapratītiḥ /
'vācacyamātrānuyāyina' ityanena paunaruktyaṃ parihartuṃ vyācaṣṭe---vācyenetyādi /
'na pratīyata' tatparāveva śabdārthau yatra vyaṅgyaṃ prīta sthitau /
dhvaneḥ sa eva viṣayo mantavyaḥ saṅkarojjhitaḥ //
tasmānn.a dhvaneranyatrāntarbhāvaḥ /
itaśca nāntarbhāvaḥ; yataḥ kāvyaviśeṣo 'ṅgī dhvaniriti kathitaḥ /
tasya punaraṅgāni--alaṅkārā guṇā vṛttayaśceti pratipādayiṣyante /
na cāvayava eva pṛthagbhūto 'vayavīti prasiddhaḥ /
locanam prādhānyaṃ na cakāsti, api tu balātkalpyate, tathāpi hṛdaye nānupraviśati /
yathā-'deā pasiaṇiātāsu' ityātrānyakṛtāsu vyākhyāsu /
tena caturṣu prakāreṣu na dhvanivyavahāraḥ sadbhāve 'pi vyaṅgyasya aprādhānye mliṣṭapratītau vācyena samaprādhānye 'sphuṭe prādhānye ca /
kva tarhyasāvityāha---tatparāveveti /
saṅkareṇālaṅkārānupraveśasambhāvanayā ujjhita ityarthaḥ /
saṅkārālaṅkāreṇeti tvasat, anyālaṅkāropalakṣaṇatve hi kliṣṭaṃ syāt /
itaśceti /
na kevalamanyonyaviruddhavācyavācakabhāvavyaṅgyavyañjakabhāvasamāśrayatvānna tādātmyamalaṅkārāṇāṃ dhvaneśca yāvatsvābhibhṛtyavadaṅgirūpāṅgarūpayorvirodhādityarthaḥ /
avayava iti /
ekaika ityarthaḥ /
tadāha--pṛthagbhūta iti /
atha pṛthagbhūtastathā mā bhūt, samudāyamadhyanipatitastarhyastu tathetyāśaṅkyāha--apṛthagbhāve tviti /
tadāpi na sa bālapriyā ityasya vyakhyānam--sphuṭatayā na cakāstīti /
balātkalpyata iti /
tacca yuktiparyālocanayā parīkṣādaśāyāmāharaṇam /
nānupraviśatīti /
yuktyanusandhānābhāve vilayāditi /
bhāvaḥ /
asyodāharaṇamāha---yathetyādi /
deā iti /
'prārthaye tāvatprasīde'tyādiḥ pūrvodāhṛtā gāthā /
'na dhvaniri'tyasya vivaraṇam---na dhvanivyavahāra iti /
sadbhāve 'pīti /
dhvaneriti śeṣaḥ /
'caturṣu prakāreṣu' ityuktasya vivaraṇam-vyaṅgyasyāprādhānya ityādi /
'saṅkara' ityasya vyākhyānam-alaṅkārānupraveśetyādi /
samāsoktyādyanupraveśaśaṅkayā pūrvoktayetyarthaḥ /
yathāśrutārthaṃ niṣedhati---saṅkārālaṅkāreṇetyādi /
vṛttāvitaścetyatra itaḥ vakṣyamāṇaddhetorityarthaṃ manasikṛtya vyācaṣṭe---na kevalamityādi /
na tādātmyamiti /
aikyābhāva ityarthaḥ /
aṅgītyādi /
aṅgitvaṅgatvayorityarthaḥ /
nanvavayavātiriktāvayavino 'nupalambhānna cāvayava evāvayavīti tanniṣedho 'nupapanna iti śaṅkāmavayava ityekavacanārthasya vivakṣitatvaṃ darśayan pariharati---ekaika iti /
'pṛthagbhūta' iti coktārthakamevetyāha---tadāheti /
atha pṛthagbhūta iti /
avayava iti śeṣaḥ /
tathā avayavī /
samudāyamadhyapatitaḥ samudāyopahitasvarūpaḥ /
tathāstu avayavī bhavatu /
vṛttau 'tadaṅgatvam' iti /
avayavyaṅgyatvamityarthaḥ /
apṛthagbhāve tu tadaṅgatva tasya /
na tu tattvameva /
yatrāpi vā tattvaṃ tatrāpi dhvanermahāviṣayatvānna tanniṣṭhatvameva /
'sūribhiḥ kathita' iti vidvadupajñeyamuktiḥ, na tu yathākathañcitpravṛtteti pratipādyate /
prathame hi vidvāṃso vaiyākaraṇāḥ, vyākaraṇamūlatvātsarvavidyānām /
locanam eka eva samudāyaḥ, anyeṣāmapi samudāyināṃ tatra bhāvāt; tatsamudāyimadhye ca pratīyamānamapyasti, na ca tadalaṅkārarūpaṃ, pradhānatvādeva /
yattvalaṅkārarūpaṃ tadapradhānatvānna dhvaniḥ /
tadāha---na tu tattvameveti /
nanvalaṅkāra eva kaścittvayā pradhānatābhiṣekaṃ dattvā dhvanirityātmeti cokta ityāśaṅkyāha---yatrāpi veti /
na hi samāsoktyādīnāmanyatama evāsau tathāsmābhiḥ kṛtaḥ, tadviviktatve 'pi tasya bhāvāt samāsoktyādyalaṅkārasvarūpasya samastasyābhāve 'pi tasya darśitatvāt 'attā ettha' iti 'kassa vā ṇa' ityādi; tadāha-na tanniṣṭatvameveti /
vidṛdupajñeti /
vidvadbhya upajñā prathama upakramo yatyā ukteriti bahuvrīhiḥ /
tena 'upajñopakramaṃ' iti tatpuruṣāśrayaṃ napuṃsakatvaṃ bālapriyā 'tasye'ti /
avayavasyetyarthaḥ /
'tatvam' iti avayavitvamityarthaḥ /
bhāvamāha locane---tadāpītyādi /
tadāpi samudāyamadyapatanadaśāyāmapi /
saḥ samudāyirūpāvayavaḥ /
eka eva na samudāyaḥ na samudāyarūpāvayavī /
atra hetumāha---anyeṣāmapīti /
tatra bhāvāditi /
samudāye satvādityarthaḥ /
nanvityādi /
kaściditi /
samāsoktyādyanyatama ityarthaḥ /
vṛttau'yatrāpī'tyādi /
'yatra' paryāyoktādau 'bhrama dhārmike'tyādau paryāyoktatvapakṣe, 'bhavati na guṇānurāga' ityādisaṅkarālaṅkāre ca /
'tatvam' iti /
avayavitvamityarthaḥ; prādhānyamiti yāvat /
'tanniṣṭatvam' iti /
tadavayaviniṣṭatvamityarthaḥ; tadalaṅkāraniṣṭatvamiti yāvat /
dhvanermahāviṣayatvānna tanniṣṭhatvameveti yaduktaṃ tadvivṛṇoti locane---na hītyādi /
samāsoktau dhvanirantarbhavatīti paramatābhyupagamena samāsoktīti /
ādipadena paryāyoktādīnāṃ grahaṇam /
asau alaṅkāraḥ /
tathā dhvanitvenātmatvena ca /
tadviviktatve 'pi samāsoktyādyalaṅkārasparśarāhitye 'pi /
tasya dhvaneḥ /
uktasyaiva vivaraṇam-samāsoktyādīti /
ityādīti /
ityādāvityarthaḥ /
'darśitatvādi'tyanena sambandhaḥ /
'vidvadupajñe'ti prayogasya sādhutvasampādanāyāha---vidvadbhya ityādi /
te ca śrūyamāṇeṣu varṇeṣu dhvaniriti vyavaharanti /
tathaivānyaistanmatānusāribhiḥ sūribhiḥ kāvyatattvārthadarśibhirvācyavācakasammiśraḥ locanam niravakāśam /
śrūyamāṇeṣviti /
śrotraśaṣkulīṃ santānenāgatā antyāḥ śabdāḥ śrūyanta iti prakriyāyāṃ śabdajāḥ śabdāḥ śrūyamāṇā ityuktam /
teṣāṃ ghaṇṭānuraṇanarūpatvaṃ tāvadasti; te ca dhvaniśabdenoktāḥ /
yathāha bhagavān bhartṛhariḥ--- yaḥ saṃyogaviyogābhyāṃ karaṇairupajanyate /
sa sphoṭaḥ śabdajāśśabdā dhvanayo 'nyairudāhṛtāḥ //
it.i /
evaṃ ghaṇṭādinirhlādasthānīyo 'nuraṇanātmopalakṣito vyaṅgyo 'pyartho dhvaniriti vyavahṛtaḥ /
tathā śrūyamāṇā ye varṇā nādaśabdavācyā antyabuddhinirgrāhyasphoṭābhivyañjakāste dhvaniśabdenoktāḥ /
yathāha bhagavān sa eva--- pratyayairanupākhyeyairgrahaṇānuguṇaistathā /
bālapriyā atha vyaṅgyārthāśabdatadarthavyañjanānāṃ caturṇāṃ dhvaniśabdavācyatvaṃ vidvatprasiddhivaśātsādhayiṣyannādau vyaṅgyārthasya dhvaniśabdavācyatvasidhyanuguṇatayā vyācaṣṭe---śrotretyādi /
śrotraśaṣkulīṃ śaṣkulīsamānaśrotradesāvacchinnākāśam /
santāneneti /
vīcīsantānanyāyenetyarthaḥ /
prākrayāyāmiti /
vaiśeṣikādiprakriyāyāmityarthaḥ /
śabdajāśśabdā iti /
antyā iti bhāvaḥ /
teṣāmiti /
śrūyamāṇānāmantyānā śabdajaśabdānāmityarthaḥ. ghaṇṭeti /
pūrvaśabdajanyatvena sāmyāditi bhāvaḥ /
ya iti /
utpattipakṣe sphoṭadhvanyoḥ bhedaprakaṭanaparo 'yaṃślokaḥ /
saṃyogaviyogābhyāṃ karaṇānāṃ sthānaissaha yassaṃyogo viyogaśca tābhyām /
karaṇairiti kartari tṛtīyā /
jihvāprādibhirityarthaḥ /
spaṣṭamidaṃ prātiśākhye /
saḥ sphoṭa iti prathamamutpadyamānaḥ śabdaḥ sphoṭa ityarthaḥ /
śabdajāḥ śabdā iti /
śrūyamāṇā iti bhāvaḥ /
anyairiti /
utpattivādibhirityarthaḥ /
yathoktaṃ vṛttikṛtā-'anityapakṣe sthānakaraṇaprāptivibhāgapūrvakaṃ prathamamebhirnirvṛtto yaśśabdaḥ sa sphoṭa ucyata' ityādi /
ghaṇṭādīti /
ghaṇṭādernirhnādaḥ anuraṇanaṃ tatsthānīyastattulya iti vyaṅgyasya thadhvanipadena vyavahāryatve hetuḥ /
nanvevaṃvyaṅgyaviśeṣasyaiva dhvanivyavahāryatvaṃ bhavenna tu rasādestasyānuraṇanarūpatvavirahādityata āha--anuraṇaneti /
etadupalakṣaṇamiti bhāvaḥ /
atha vācakasya śabdasya vācyasyārthasya ca dhvanivyavahāryatvaṃ prasādhasati---tathetyādi /
nādaśabdavācyā iti /
nādaśabdena vaiyākaraṇairvyavahṛtā ityarthaḥ /
antyeti pūrvapūrvavarṇānubhavajanitasaṃskārasahakṛtā yā antyavarṇabuddhiḥ tayā nirgrāhyaḥ nitarāṃ vyaktarūpema grāhyo yaḥ sphoṭaḥ tasyābhivyañjakā ityarthaḥ /
ta iti /
te varṇā ityarthaḥ /
pratyayairiti /
anupākhyeyaiḥ idamitthamiti vyākhyātumaśakyaiḥ /
grahaṇānuguṇaiḥ vyaktarūpasphoṭagrahaṇānukūlaiḥ /
locanam dhvaniprakāśite śabde svarūpamavadhāryate //
it.i /
tena vyañjakau śabdārthāvapīha dhvaniśabdenoktau /
kiñja varṇeṣu tāvanmātraparimāṇevapi satsu /
yathoktam--- alpīyasāpi yatnena śabdamuccāritaṃ matiḥ /
yadi vā naiva gṛhṇāti varṇaṃ vā sakalaṃ sphuṭam //
it.i /
teṣu tāvatsveva śrūyamāṇeṣu vakturyo 'nyo drutāvilambitādivṛttibhedātmā prasiddāduccāraṇavyāpārādabhyadhikaḥ sa dhvaniruktaḥ /
yadāha sa eva--- śabdasyordhvamabhivyaktervṛttibhede tu vaikṛtāḥ /
dhvanayaḥ samupohante sphoṭātmā tairna bhidyate //
it.i /
asamābhirapi prasiddhebhyaḥ śabdavyāpārebhyo 'bhidhātātparyalakṣaṇārūpebhyo 'tirikto vyāpāro dhvanirityuktaḥ /
evaṃ catuṣkamapi dhvaniḥ /
tadyogācca samastamapi kāvyaṃ bālapriyā dhvaniprakāśite śabde viṣaye utpannaiḥ antarālavartibhiḥ pratyayai sphoṭaviṣayakāvyaktapratyayaiḥ /
svarūpaṃ sphoṭasvarūpam avadhāryate vyaktaṃ jñāyate /
yathoktaṃ bhāṣye "vyaktarūpagrahamānuguṇā hyanupākhyeyākārā bahava upāyabhūtāḥ pratyayā dhvanibhiḥ prakāśyamāne śabde utpadyamānāśśabdasvarūpāvagrahe hetavo bhavanti" iti /
teneti /
vyañjakānāṃ dhvaniśabdena tairvyabahṛtatvādityarthaḥ /
ata vyāpārasya vyañjanasyāpi dhvaniśabdavyavahāryatvaṃ prasādhayitumāha---kiñceti /
tāvanmātraparimāṇeṣviti /
yāddaśo 'yaṃ śrotrendriyeṇa gṛhyate tāddaśaparimāṇaviśiṣṭeṣvityarthaḥ /
apiśabdaḥ samuccaye, 'śrūyamāṇeṣvi'tyanenāsya sambandhaḥ /
varṇeṣu svarūpataḥ parimāṇaviśeṣavattayā sthiteṣu teṣu tathāvidheṣvevākhaṇḍatayā śrotrendriyaviṣayatāṃ gateṣu ca satsu ityarthaḥ /
asya saṃvādaślokagarbhitasya 'vakturyo 'nya' ityādigranthena sambandhaḥ /
alpīyaseti /
alpīyasā yatnenāpyuccāritaṃ śabdam /
matiḥ katrīṃ naiva gṛhṇāti /
yadi vā, sakalaṃ varṇaṃ sphuṭaṃ gṛhṇāti vā; na tu kiñjitgrahaṇāgrahaṇe sambhavato varṇasya niravayavatvāditi bhāvaḥ /
anena 'tāvatsveva śrūyamāṇeṣvi'tyuktamupapāditam /
sa iti /
tathāvidhavyāpāra ityarthaḥ /
śabdasyeti /
śloko 'yaṃ mañjūṣāyāmitthaṃ vyākhyātaḥ-- śabdasya sphoṭasya abhivyakterūrdhvaṃ vaikṛtā dhvanayo jāyante iti śeṣaḥ /
te tu vṛttibhede drutādivṛttibhede /
samupohante tatra kāraṇaṃ bhavanti /
sphoṭastu tairna bhidyata ityarthaḥ /
vaikṛtatvaṃ caiṣāmālasyādikṛtvāditi /
'vṛttibhedam' iti pāṭhe 'samupohanta' ityasya janayantītyarthaḥ /
catuṣkamiti /
vyaṅgyādicatuṣṭayamityarthaḥ /
ghvaniḥ dhvaniśabdavyavahāryaḥ /
samastamapi kāvyaṃ vyaṅgyavācyāvācakavyāpārasamudāyātmakaṃ kāvyamapi /
teneti /
śabdātmā kāvyamiti vyapadeśyo vyapadeśyo vyañjakatvasāmyāddhvanirityuktaḥ /
na caivaṃvidhasya dhvanervakṣyamāṇaprabhedatadbhedasaṅkalanayā mahāviṣayasya yatprakāśanaṃ tadaprasiddhālaṅkāraviśeṣamātrapratipādanena locanam dhvaniḥ /
tena vyatirekāvyatirekavyapadeśo 'pi na na yuktaḥ vācyavācakasaṃmiśra iti /
vācyavācakasahitaḥ saṃmiśra iti madhyamapadalopī samāsaḥ /
'gāmaivaṃ puruṣaṃ paśum' itivatsamuccayo 'tra cakāreṇa vināpi /
tena vācyo 'pi dhvaniḥ vācako 'pi śabdo dhvaniḥ, dvayorapi vyañjakatvaṃ dhvanatīti kṛtvā /
saṃmiśpyate vibhāvānubhāvasaṃvalanayeti vyaṅgyo 'pi dhvaniḥ, dhvanyata iti kṛtvā /
śabdanaṃ śabdaḥ śabdavyāpāraḥ, na cāsāvabhidhādirūpaḥ, api tvātmabhūtaḥ, so 'pi dhvananaṃ dhvaniḥ /
kāvyamiti vyapadeśyaśca yo 'rthaḥ so 'pi dhvaniḥ, uktaprakāradvanicatuṣṭayamayatvāt /
ata evasādhāraṇahetumāha---vyañjakatvasāmyāditi /
vyaṅgyavyañjakabhāvaḥ sarvoṣu pakṣeṣu sāmānyarūpaḥ sādhāraṇa ityarthaḥ /
yatpunaretaduktaṃ 'vāgvikalpānāmānantyāt' ityādi, tatpariharati---na caivaṃ vidhasyeti /
vakṣyamāṇaḥ prabhedo yathā-mukhye dve rūpe /
tadbhedā yathā-arthāntarasaṃkramitavācyaḥ, atyantatiraskṛtavācya ityavivakṣitavācyasya, asaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgya iti vivakṣitānyaparavācyasyeti /
tatrāpyavāntarabhedāḥ /
mahāviṣayasyeti--aśeṣalakṣyavyāpina ityarthaḥ /
bālapriyā dhvaniśabdavācyatatsamudāyātmakatvenaiva kāvyasya dhvanitvalābhena hetunetyarthaḥ /
vyatireketyādi /
'kāvyasyātmā dhvanirityādau bhedavyapadeśaḥ kāvyaviśeṣaḥ, sa dhvanirityādāvabhedavyapadeśaścetyarthaḥ /
na na yukta iti /
yukta evetyarthaḥ /
vyaṅgyādīnāṃ pañcānāṃ yaddhvanivyavahāryatvamukt, tadanuguṇatayā vācyatyādigrantaṃ vyācaṣṭe---vācyavācaketyādi /
iti madhyameti /
tathāca vācyaśca sammiśraścetyartha iti bhāvaḥ /
vināpīti /
tathā ca śabdātmā kāvyamiti vyapadeśyaścetyartha iti bhāvaḥ /
uktavyākhyānasya phalamāha-tenetyādi /
dhvanatīti kṛtveti /
vyañjayatīti hetorityarthaḥ /
dhvaniriti kartari pratyaya iti bhāvaḥ /
sammiśrapadena vyaṅgyārtho vivakṣita ityāha-sammiśrayata ityādi /
vibhāveti /
vibhāvānubhāvābhyāṃ saṃvalanayā sambandhenetyarthaḥ /
dhvanyata iti kṛtveti /
karmaṇi pratyaya iti bhāvaḥ /
'śabdātme'ti padaṃ vyācaṣṭe-śabdanamityādi /
dhvananaṃ dhvaniriti /
asminnarthe dhvaniriti bhāve pratyaya iti bhāvaḥ /
ata eveti /
yasmādbhaktānāṃ pañjānāmarthānāṃ dhvanitvamatra granthe 'bhidhitsitaṃ, tasmādeva sādhāraṇasya hetorabhidhānādityarthaḥ /
hetoḥ sādhāraṇyalābhāya vyañjakatvapadaṃ vyaṅgyavyañjakabhāvaparamityāśayena vyācaṣṭe-vyaṅgyeti /
tulyamiti tadbhāvitacetasāṃ yukta eva saṃrambhaḥ /
na ca teṣu kathañcidīrṣyayā kaluṣitaśemuṣīkatvamāviṣkaraṇīyam /
tadevaṃ dhvanestāvadabhāvavādinaḥ pratyuktāḥ /
asti dhvaniḥ /
sa cāsāvavivakṣitavācyo vivakṣitānyaparavācyaśceti locanam viśeṣagrahaṇenāvyāpakatvamāha /
mātraśabdenāṅgitvābhāvam /
tatra dhvanisvarūpe bhāvitaṃ praṇihitaṃ ceto yeṣāṃ tena vā camatkakārarūpeṇa bhāvitamadhivāsitamata eva mukulitalocanatvādivikārakāraṇaṃ ceto yeṣāmiti /
abhāvavādina iti /
avāntaraprakāratrayabhinnā apītyarthaḥ /
teṣāṃ pratyuktau phalamāha---astīti /
udāharaṇapṛṣṭe bhāktatvaṃ suśaṅkaṃ supariharaṃ ca bhavatītyabhiprāyeṇodāharaṇadānāvakāśārthaṃ bhāktatvālakṣaṇīyatve prathamaṃ pariharaṇayogye 'pyapratisamādhāya bhaviṣyaduddyotānuvādānusāreṇa vṛttikṛdeva prabhedanirūpaṇaṃ karoti---sa ceti /
pañcadhāpi dhvaniśabdārthe yena yatra yato yasya yasmai iti bahuvrīhyarthāśrayeṇa yathocitaṃ sāmānādhikaraṇyaṃ suyojyam /
vācye 'rthe tu dhvanau vācyaśabdena svātmā tenāvivakṣito 'pradhānīkṛtaḥ svātmā yenetyavivaśritavācyo vyañjako 'rthaḥ /
evaṃ vivakṣitānyaparavācye 'pi /
bālapriyā sāmānyarūpo vyaṅgyavyañjakabhāvaḥ sādhāraṇassamāna iti yojanā /
'tadaprasiddhālaṅkāraviśeṣamātre'tyatratyaviśeṣamātragrahaṇayoḥ phalamāha--viśeṣagrahaṇenetyādi /
alaṅkārasyeti śeṣaḥ /
mātraśabdo leśārthaka ityāśayenāha-aṅgitvābhāvamiti /
āhetyanuṣajyate /
prakārantareṇāha--tene veti /
tena dhvaninā kartrā /
nanu kramaprāptaṃ bhāktatvādipakṣamapratisamādhāya vṛttikṛtā 'sa ce'tyādinā dhvanibhedapradarśanamanucitamityata āha---udāharaṇapṛṣṭa ityādi /
avivakṣitavācyādidhvanerudāharaṇe pradarśite tatra lakṣaṇāyāssamunmeṣādbhaktireva dhvaniriti śaṅkā susaṃpādā, parasparabhedasaṃpādakasya rūpabhedādeḥ spaṣṭatvāttatparihāraśca sukara ityabhiprāyeṇetyarthaḥ /
bhaviṣyadudyotānuvādānusāreṇeti /
atrānuktavavivakṣitavācyo va iti dvitīyodyotādāvanuvādo 'nupapannaḥ syādataḥ svayameva kārikākārasthāne sthitvetyarthaḥ /
nanu pañjānāṃ dhvaniśabdārthānāṃ madhye kamarthamabhipretyāvivakṣitavācyo dhvanirityādisāmānādhikaraṇyanirdeśa ityata āha--pañcadhāpītyādi /
pañcadhā vācakādisvarūpe /
tatra vācakaḥ śabdo dhvanipadārtha iti pakṣe āvivakṣitaḥ vācyo yena śabdena /
yatra yasmin śabde /
yataḥ yasmācchabdāt /
yasmai yadarthatvena /
yasya yatsambandhitvena sa tathokta iti bahuvrīhirbodhyaḥ /
evaṃ vyaṅgyavyañjanakāvyānāmanyapadārthatve 'pi bodhyam /
vāyyo dhvaniśabdārtha iti pakṣe viśeṣamāha---vācye 'rtha iti /
svātmeti /
ucyata iti dvividhaḥ sāmānyena /
tatrādyasyodāharaṇam--- suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
śūraśca kṛtavidyaśca yaśca jānāti sevitum //
locana.m yadi vā karmadhārayeṇārthapakṣe avivakṣitaścāsau vācyaśceti /
vivakṣitānyaparaścāsau vācyaśceti /
tatrārthaḥ kadācidanupapadyamānatvādinā nimittenāvivakṣito bhavati /
kadācidupapadyamāna iti kṛtvā vivakṣita eva, vyaṅgyaparyantāṃ tu pratītiṃ svasaubhāgyamahimnā karoti /
ata evārtho 'tra prādhānyena vyañjakaḥ, pūrvatra śabdaḥ /
nanu ca vivakṣā cānyaparatvaṃ ceti viruddham /
anyaparatvenaiva vivakṣaṇātko virodhaḥ? sāmānyeneti /
vastvalaṅkārarasātmanā hi tribhedo 'pi dhvanirubhābhyāmevābhyāṃ saṅgṛhīta iti bhāvaḥ /
nanu tannāmapṛṣṭe etannāmaniveśanasya kiṃ phalam? ucyate--
anena hi nāmadvayena dhvananātmani vyāpāre pūrvaprasiddhābhidhātātparyalakṣaṇātmakavyāpāratritayāvagatārthapratīteḥ pratipattṛgatāyāḥ prayoktrabhiprāyarūpāyāśca vivikṣāyā) sahakāritvamuktamiti dhvanisvarūpameva nāmabhyāmeva projjīvitam /
suvarmapuṣpāmiti /
suvarṇāni puṣpyatīti suvarṇapuṣpā, etacca vākyamevāsambhavatsvārthamiti kṛtvāvivakṣitavācyam /
bālapriyā śeṣaḥ /
avivakṣitapadasya yathāśrutārthābhiprāyeṇāha-yadi vetyādi /
vācyasyāvivakṣitatvādikamupapādayati---tatrārtha ityādi /
ādipadenānupayogitvaṃ gṛhyate /
upapadyamāna iti /
artha ityanuṣajyate /
vyaṅgyaparyantāṃ vyaṅgyapratītiparyantām /
pratītiṃsvagocarāṃ pratītim /
śaṅkate---nanvita /
viruddhamiti. vivakṣitatve anyaparatvasambhavāditi bhāvaḥ /
uttaramāha---anyetyādi /
ko virodha iti /
pradhānatayā vivakṣitatvasyaivānyaparatvopamardakatvāditi bhāvaḥ /
pṛcchati--nanviti /
tannāmapṛṣṭe tasya dhvanināmnaḥ pṛṣṭe paścāt /
etannāmeti /
avivakṣitavācyādināmetyarthaḥ /
asti dhvaniḥ sa cetyādiśca nirdeśaḥ kimartha ityarthaḥ /
atrottaramāha---ucyata ityādi /
ayamarthaḥ---dhvananavyāpārasambandho hi pañcānāṃ dhvaniśabdavācyatve nibandhanam /
tatra ca vyāpāre dvitīyasyāpi--- śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāvakarottapaḥ /
taruṇi yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ //
locana.m tata eva padārthamabhidhāyānvayaṃ ca tātparyaśaktyāvagamayyaiva bādhakavaśena tamupahatya sāddaśyātsulabhasamṛddhisambhārabhājanatāṃ lakṣayati /
tallakṣaṇāprayojanaṃ śūrakṛtavidyasevakānāṃ praśastyamaśabdavācyatvena gopyamānaṃ sannāyikākucakalaśayugalamiva mahārghatāmupayaddhvanyata iti /
śabdo 'tra pradhānatayā vyañjakaḥ, arthastu tatsahakāritayeti catvāro vyāpārāḥ /
śikhariṇīti /
na hi nirvidhnottamasiddhayo 'pi śrīparvatādaya imāṃ siddhiṃ vidadhyuḥ /
divyakalpasahastrādiścātra parimitaḥ kālaḥ /
na caivaṃvidhottamaphalajanakatvena pañjāgriprabhṛtyāpi tapaḥ śrūtam /
bālapriyā śabdārthobhayakartṛke abhidhāditrayajanyapratipattṛgatārthapratīteḥ prayoktṛgatavivakṣāyāśca sahakāritvamastītyatastasyāpi pratipipādayiṣayaitannāmadvayaṃ vihitaṃ na prabhedamātrapratipipādayiṣayā, tatrāvivakṣitavācyasya dhvanerlakṣaṇāmūlatvāttannāmnā pratipattṛgatatatpratīteḥ vivakṣitānyaparavācyanāmnā vivakṣāyāśca sahakāritvaṃ darśitamiti tannāmabhyāṃ dhvanisvarūpameva projjīvitamiti /
bādhakavaśena tamupahatyeti /
taṃ anvayamityarthaḥ /
upahananaṃ bādhanam /
sādṛśyāditi nimittoktiḥ /
lakṣayatīti /
suvarṇapuṣpāmityetallakṣaṇayā bodhayatītyarthaḥ /
'tallakṣaṇāprayojanaṃ prāśastyaṃ dhvanyata' iti sambandhaḥ /
māhārghatāṃ cārutvam /
upayatprāpnuvat /
atreti /
avivakṣitavācyādhvanāvityarthaḥ /
catvāra iti /
abhidhādyāścatvāra ityarthaḥ /
suvarṇetyādipadyavyākhyāsmadīyakuvalayānandavyākhyāne draṣṭavyā /
śakhariṇīti /
atra nāmetyantasya kiyacciramityasya kimabhidhānamityasya ca dhvaniṃ krameṇāha---na hītyādinā /
imāmiti /
taruṇyādharapāṭalimalābhasubhagambhavṛkabimbaphaladaśanātmikāmityarthaḥ /
atretir /
iddaśyāḥ siddheḥ prāptāvityarthaḥ /
evaṃ vidheti /
yathoktabimbaphaladaśanātmaketyarthaḥ /
'tvadadharāruṇamamburuhākṣi yadi'tyādyanirdiśya tavādharetyādinirdeśe bojamāha---tavetyādi /
bhinnaṃ pṛthak locanam taveti bhinnaṃ padam /
samāsena vigalitatyā pratīyeta, tava daśatītyabhiprāyeṇa /
tena yadāhuḥ--'vṛttānurodhāttvadadharapāṭalamiti na kṛtam' iti, tadasadeva; daśatītyāsvādayati avicchinnaprabandhatayā, na tvaudarikavatparaṃ bhuṅkte; api tu rasajño 'ti tatprāptivadeva rasajñatāpyasya tapaḥ eveti /
anurāgiṇaśca pracchannasvābhiprāyakyāpanavaidagdhyacāṭuviracanātmakavibhāvoddīpanaṃ vyaṅgyam /
bālapriyā kṛtam /
kuta ityata āha---samāsa iti /
'samāse vigalitatayā pratīyeta na pratīyatām' iti kvacit granthe pāṭhaḥ /
samāse yuṣmatpadasyādharapadena samāse sati /
yuṣmadartha iti śeṣaḥ /
vigalitatayā pṛthaktayā na pratīyetetyarthaḥ /
nanu prādhānyena pratītaye vyastatayoktirāvaśyakītyāyātam /
sā kimarthetyatrāha---tevetyādi /
tavetyasya daśanakriyayāpyanvayābhiprāyeṇetyarthaḥ /
bhinnamityanena sambandhaḥ /
ayambhāvaḥ--yathā 'aruṇayā piṅgākṣye'tyādau vaidikavākye gavādyanvitasyāruṇyādessādhyatādisambandhena krayaṇādau /
yathā vā 'dhanavān sukhī'tyādilaukikavākye matubādyarthānvitasya dhanādeḥ prayojyatvādi sambandhena sukhādau cānvayaḥ, tathātrādharānvitasya tvatsambandhisvasya prayojyatvasambandhena bimbaphalakarmakadaśane 'pyanvayaḥ /
yataḥ śukaśābako 'yaṃ tvadadharāruṇyalābhasubhagambhāvukaṃ bimbaphalaṃ tvatsambandhitayā daśati, tvāmeva prādhānatayoddiśya daśatītyartho vivakṣitaḥ /
atastaveti vyastatayā nirdiṣṭamiti /
avicchinnetyādi /
āsvādayatītyanena sambandhaḥ /
niravaśeṣeṇopabhoge sati hi prabandavicchedo bhavettathā netyarthaḥ /
audarikavaditi /
sa hi rasāsvādavārtānabhijño niravaśeṣameva bhojyadravyaṃ bhuṅkte /
atreti /
rasāsvādanakriyāyāmityarthaḥ /
tatprāptivat tathāvidhabimbaphalaprāptivat /
uciteti /
ucite kāle lābhaḥ bimbaphalatadāsvādalābhaḥ tapasa eva taporūpahetoreva /
itītyasyāpi vyaṅgyamityanenānvayaḥ /
pracchanneti /
locanam atra ca traya eva vyāpārāḥ---abhidhā tātparyaṃ dhvananaṃ ceti /
mukhyārthabādhādyabhāve madhyamakakṣyāyāṃ lakṣaṇāyāstṛtīyasyā abhāvāt /
yadi vākasmikaviśiṣṭapraśnārthānupapattermukhyārthabādhāyāṃ sāddaśyāllakṣaṇā bhavatu madhye /
tasyāstu prayojanaṃ dhvanyamānameva, tatturyakakṣyāniveśi, kevalaṃ pūrvatra lakṣaṇaiva pradhānaṃ dhvananavyāpāre sahakāri /
iha tvabhidhātātparyaśaktī /
vākyārthasaundaryādeva vyaṅgyapratipatteḥ kevalaṃ leśena lakṣaṇāvyāpāropayogo 'pyastītyuktam /
asaṃlakṣyakramavyaṅgye tu lakṣaṇāsamunmeṣamātramapi nāsti /
asaṃlakṣyatvādeva kramasyeti vakṣyāmaḥ /
tena dvitīye 'pi bhede catvāra eva vyāpārāḥ // 13 //

bālapriyā pracchannoyaḥ svābhiprāyo 'dharāsvādalipsātmakaḥ, tasya khyāpanārthaṃ yadvaidagdhyena aucityāparityāgena cāṭuviracanaṃ uktarūpaṃ tadātmakaṃ taddvārakaṃ vibhāvasya ratyālambanabhūtasya taruṇīlakṣaṇasya uddīpanaṃ svābhiprāyānuguṇatayā abhilāṣotpādanamityarthaḥ /
vyaṅgyamiti /
asmin śloke prādhānyena vyaṅgyamityarthaḥ /
yadi vā athavā /
ākasmiketi /
ākasmikaḥ asambhāvitaḥ ityanupapattau hetuḥ /
viśiṣṭaḥ śukakartṛkatapaścaraṇadeśādirūpaśca yaḥ praśnārthaḥ tasyānupapatterityarthaḥ /
sādṛśyāllakṣaṇeti /
asau śukaśābaka ityanena kāmukaḥ kaścidyuvā adharapāṭalaṃ bimbaphalaṃ daśatītyanenādharāsvādanādikañca sāddaśyāllakṣyata iti bhāvaḥ /
dhvanyamānameva taditi /
tat pracchannetyādipūrvoktam /
uktayorvaśeṣamāha---kevalamityādi /
pūrvatra suvarṇetyādyudāharaṇe /
pradhānamityanenatarayorleśatassahakāritvamastīti darśitam /
iheti /
śikhariṇītyādāvityarthaḥ /
śaktīti /
pradhāne iti vipariṇāmenānuṣaṅgaḥ atra hetumāha--vākyārtheti /
etāvatā lakṣaṇāyā nākiñcitkaratvamityāha---leśenetyādi /
ityuktamiti /
'yadive' tyādigranthenoktamityarthaḥ /
nanvevaṃrītyā vivakṣitānyaparavācye sarvatrāpi kiṃ lakṣaṇāsti? netyāha---
asaṃlakṣyeti /
asaṃlakṣyatvādeveti /
kramasyāsaṃlakṣaṇe mukhyārthabādhādisphuraṇasya lakṣaṇāhetorasambhavāditi bhāvaḥ /
yadiveti prastutaṃ pakṣamupasaṃhariti---teneti // 13 //

ata eveti /
yasmāt dvitīye 'pi prabhede śikhiriṇītyādau kvaciccatvāro vyāpārāḥ tasmādevetyarthaḥ /
tatra bhaktirūpāyā lakṣaṇāyā abhāve bhakterdhvanitvaśaṅkāparihārayostadānantaryaṃ tattadaśliṣṭaṃ syāditi bhāvaḥ /
'bhaktyā bibhartī'yādeḥ 'sā tu syādupalakṣaṇa'mityantagranthasya bhāvaṃ pradarśayannavatārayati--ayaṃ bhāva ityādi /
itīti /
ityanayorityarthaḥ /
yadapyuktaṃ bhaktirdhvaniriti, tatpratisamādhīyate----

_________________________________________________________


bhaktyā bibharti naikatvam rūpa-bhedād ayaṃ dhvaniḥ /
(DhvK_1.14a)


__________
bhaktyā bibharti naikatvaṃ rūpabhedādayaṃ dhvaniḥ ayamuktaprāro dhvanirbhaktyā naikatvaṃ bibharti bhinnarūpatvāt /
vācyavyatiriktasyārthasya vācyavācakābhyāṃ tātparyeṇa prakāśaṃ yatra vyaṅgyaprādhānye sa dhvaniḥ /
upacāramātraṃ tu bhaktiḥ /
locanam prathamaṃ pakṣaṃ nirākaroti--- bhaktyā bibhartiti /
uktaprakāra iti pañcasvartheṣu yojyam---śabde 'rthe vyāpāre vyaṅgye samudāye ca /
rūpabhedaṃ darśayituṃ dhvanestāvadrūpamāha---vācyeti /
tātparyeṇa viśrāntidhāmatayā prayojanatveneti yāvat /
prakāśanaṃ dyotanamityarthaḥ /
upacāramātramiti /
upacāro guṇavṛttirlakṣaṇā /
upacaraṇamatiśayito vyavahāra ityarthaḥ /
mātraśabdenedamāha---yatra lakṣaṇāvyāpārāttṛtīyādanyaścaturthaḥ prayojanadyotanātmā vyāpāro vastusthityā sambhavannapyanupayujyamānatvenānādriyamāṇatvādasatkalpaḥ /
'yamarthaṃmadhikṛtya' iti bālapriyā paryāyavaditi /
indraḥ śakra ityādiparyāyaśabdavācyayorivetyarthaḥ /
tādrūpyamaikyam /
pṛthivītvamivetyādi /
yathā pṛthavītvaṃ pṛthivyā jalādivyāvartakadharmarūpatvena lakṣayaṃ, tathā bhaktiḥ kiṃ dhvanerlakṣaṇamityarthaḥ /
utetyādi /
kākavaddevadattagṛhamityatra yathā kākassambhavamātrāt kadācitsatvamātrema devadattagṛhasyopalakṣaṇaṃ, tathā bhaktiḥ kiṃ dhvanerupalakṣaṇamityarthaḥ /
'ayaṃ dhvaniḥ bhaktyekatvamaikyanna bibhartī'ti kārikāyāmanvayaḥ /
śabda ityādisaptamyantapañcakasya 'artheṣvi'tyanena sambandhaḥ /
'tātparyeṇe'tyetadvyācaṣṭe--viśrāntīti /
guṇavṛttau lakṣaṇāyāñca kathamupacāraśabdapravṛttirityata āha---upacaraṇamiti /
yasminnarthe yasya śabdasya vyavahāraḥ prasiddhaḥ, tamatilaṅdhya tatsambaddhe 'nyasminnarthe tasya śabdasya vyavahāro 'tiśayito vyavahāraḥ /
'upacāramātram' iti mātraśabdaprayojanamāha-mātraśabdenetyādi /
yatreti /
parimlānamitayādyudāharaṇeṣvityarthaḥ /
prayojanetyādi /
tatra hi vadatītyasya sāddaśyānnimittādgamayatītyarthe lakṣaṇā, tasyāḥ prayojanaṃ santāpasya sphuṭatayā pratipattiriti dhvananavyāpāro mukhyavṛttiparityāgānyathānupapattirūpayā vastusthityā sambhavannapītyarthaḥ /
anupayujyamānatvenetyādi /
tatprayojanasya cārutvaviśeṣābhāvāditi bhāvaḥ /
nanu prayojanaviṣayatvādeva tasyādriyamāṇatvamavaśyambhāvīti kathamasatkalpatvamiti śaṅkāyāṃ tadvyāpāraviṣayasya na mukhyaṃ prayojanatvaṃ tallakṣaṇāsamanvayāt, kintva mukhyameveti pradarśayituṃ nyāyasūtrakāroktaṃ mukhyaprayojanalakṣaṇamāha-yamiti /
'yamarthamadhikṛtya pravartate tatparayojanaṃ' iti sūtram /
mā caitatsyādbhaktirlakṣaṇaṃ dhvanerityāha----



_________________________________________________________


ativyāpter athāvyāpter na cāsau lakṣyate tayā // DhvK_1.14 //


__________


dativyāpterathāvyāpterna cāsau lakṣyate tayā // 14 //

naiva bhaktyā dhvanirlakṣyate /
katham? ativyāptekhyāpteśca /
tatrātivyāptirdhvanivyatirikte 'pi viṣaye bhakteḥ sambhavāt /
yatra hi vyaṅgyakṛtaṃ mahatsauṣṭavaṃ nāsti tatrāpyupacaritaśabdavṛttyā prasidydhanurodhapravartitavyabahārāḥ locanam hi prayojanalakṣaṇam /
tatrāpi lakṣaṇāstīti kathaṃ dhvananaṃ lakṣaṇā cetyekaṃ tattvaṃ syāt /
dvitīyaṃ pakṣaṃ dūṣayati---ativyāpteriti /
asāviti dhvaniḥ /
tayeti bhaktyā /
nanu dhvananamavaśyambhāvīti kathaṃ tadvyatirikto 'sti viṣaya ityāha---mahatsauṣṭhavamiti /
ata eva prayojanasyānādaraṇīyatvādvyañjakatvena na kṛtyaṃ kiñciditi bhāvaḥ /
mahadgrahaṇena guṇamātraṃ tadbhavati /
yathoktm---'samādhiranyadharmasya kvāpyāropo vivakṣita' iti darśayati /
nanu prayojanābhāve kathaṃ tathā vyavahāra ityāha---prasiddhyanurodheti /
paramparayā tathaiva prayogāt /
bālapriyā tatrāpīti /
tāddaśodāharaṇeṣvapītyarthaḥ /
lakṣaṇāstīti /
ayaṃ bhāvaḥ----yadi bhaktirdhvaniścaikaṃ tatvaṃ syāttadā hyudāhṛte viṣaye dhvanisadbhāvo lakṣaṇāyā abhāvo vā syāt /
na caitadubhayamapi /
tena lakṣaṇātmi kāyā bhakterdhvaniviviktasvarūpatvaniścayānnaikatvaśaṅkāvakāśa itīmamarthandarśayituṃ mātragrahaṇamiti /
dvitīyaṃ pakṣamiti /
'bhaktirdhvanerlakṣamam' iti pakṣamityarthaḥ /
vṛttau 'mā caitadi'tyādeḥ bhaktirdhvaniścaikaṃ tatvamityetanmāstu /
bhaktirdhvanerlakṣaṇamastviti śaṅkāyāmāhetyarthaḥ /
'yatra hī'tyādigranthamavatārayati---nanvityādi /
dhvananamavaśyambhāvīti /
lakṣaṇāyāmiti śeṣaḥ /
tātparyamāha---ata evetyādi /
ata eva mahataḥ sauṣṭavasyābhāvādeva /
vyañjakatvena vyañjanavyāpāreṇa /
na kṛtyaṃ kiñciditi /
vyañjanasya sadbhāvamātranna dhvanivyavahāre prayojakaṃ, kintu cārutvātiśayaśālitvameva /
taccātra nāstīti na dhvanivyavahāraviṣayatvamiti bhāvaḥ /
guṇamātramiti /
bandhasya kaścana guṇa evetyarthaḥ /
taditi /
vyañjakatvamityarthaḥ /
'bhavatī'ti 'darśayatī'tyanvayaḥ /
mahatpadena vyaṅgyakṛtakiñcitsauṣṭhavasya pradarśanāditi bhāvaḥ /
samādhiriti /
samādhistannāmā guṇaḥ /
anyasyāprastutasya yo dharmastasya /
kvāpi prastute vastuni /
'kumudāni nimīlantī'tyādīnyasyodāharaṇāni /
'prasiddhyanurodhe'tyatra prakṛṣṭā siddhiḥ prasiddhiḥ, siddhirnāma vyavahārasya prayogamārgādhirohaḥ, tasya prakarṣaścāvicchinnapāramparyāgatatvamityāśayena prasiddhipadārthamāha---paramparayeti /
kavayo dṛśyante /
yathā--- parimlānaṃ pīnastanajadhanasaṅgādubhayata- stanormadhyasyāntaḥ parimilanamaprāpya haritam /
idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ kṛśāṅgyāḥ santāpaṃ vadati bisinīpatraśayanam //
tathā---.- cumbijjai asahuttaṃ avarundhijjai sahassahuttammi /
viramia puṇo ramijjai pio jaṇo ṇatthi punaruttam //
(śatakṛtvo 'varudhyate sahasrakṛtvaḥ cumbyate /
viramya punā ramyate priyo jano nāsti punaruktam //
iti cchāyā) tathā--
kuviāo pasannāo oraṇṇamuhīo vihasamāṇāo /
jaha gahio taha hiaaṃ haranti ucchintamahilāo //
locanam vayaṃ tu brūmaḥ---prasiddhiryā prayojanasyānigūḍhatetyarthaḥ /
uttānenāpi rūpeṇa tatprayojanaṃ cakāsannigūḍhatāṃ nidhānavadapekṣata iti bhāvaḥ /
vadatītyupacāre hi sphuṭīkaraṇapratipattiḥ prayojanam /
yadyagūḍhaṃ svaśabdenocyeta kimacārutvaṃ syāt? gūḍhatayā varṇane vā kiṃ bālapriyā paramatarītyā prasiddhiśabdaṃ vyākhyātumupakramate---vayantviti /
prasiddhiḥ prayojanasya prakarṣeṇa prakaṭatayā siddhiḥ pratītiḥ; dhvananātiriktavyāpāraviṣayatvayogyatayā sphujatarāvabhāsamānatvamiti yāvat /
tadanurodhena tadviparītadhvananavyāpāraviṣayatvānarhatayā tadanurodhenaiva /
pravartito vyavahāro yairityarthamabhipretya vyacaṣṭe---prasiddhiryeti /
prayojanasya anigūḍhatā prakaṭatā yā, sātra prasiddhiśabdārthaḥ; na tu pūrvokta iti bhāvaḥ /
nanu dhvanisthale 'pi prayojanasya sphuṭāvabhāsamānatvādanigūḍhatvaṃ samānamiti śaṅkāyāṃ viśeṣamāha---uttānenetyādi /
tat prayojanaṃ dhvanisthalīyaṃ prayojanam /
uttānena sphuṭāvabhāsamānena /
'rūpeṇa cakāsadapī'ti yojanā /
prakaśamānamapītyarthaḥ /
nigūḍhatāṃ nitarāṃ sphuṭavyavahāradaśānāvirbhāvicārutvasampādinīṃ gopyamānatāmityarthaḥ /
nidhānavat nidhivat apekṣate /
'vadatī'tyādau ca naivamityāha-vadatītyādi /
sphuṭītyādi /
'tadrūpaṃ prayojanamagūḍhaṃ sat svaśabdenocyeta yadī'tyanvayaḥ /
sphuṭaṃ tatsantāpaṃ gamayatītyādi nirdiśyeta yadītyarthaḥ /
gūḍhatayā varṇaneveti /
'kṛśāṅgyāssantāpaṃ tathā---
ajjāeṃ pahāro ṇavaladāe diṇṇo pieṇa thaṇavaṭṭe /
miuo vi dūsaho vvia jāo hiae savattīṇam // .//
(bhāryāyāḥ prahāro navalatayā dattaḥ priyema stanapṛṣṭhe /
mṛduko 'pi duḥsaha iva jato hṛdaye sapatnīnām // .//
iti, cchāyā ) locanam cārutvamadhikaṃ jātam? anenaivāśayena vakṣyati---yata uktyantareṇāśakyaṃ yaditi /
avarundhijjai āliṅgyate /
punaruktamityanupādeyatā lakṣyate, uktārthasyāsambhavāt /
kupitāḥ prasannā avaruditavadanā vihasantyaḥ /
yathā gṛhītāstathā hṛdayaṃ haranti svairiṇyo mahilāḥ // .//
atra grahaṇenopādeyatā lakṣyate /
haraṇena tatparatantratāpattiḥ /
tathā--ajjeti kaniṣṭhabhāryāyāḥ stanapṛṣṭhe navalatayā kāntenocitakrīḍāyogena mṛduko 'pi prahāro dattaḥ sapatnīnāṃ saubhāgyasūcakaṃ tatkrīḍāsaṃvibhāgamaprāptānāṃ hṛdaye bālapriyā vadatī'tyādivarṇana ityarthaḥ /
kimiti ubhayatra niṣedhe /
gūḍhatayā varṇanamātraṃ na dhvanivyavahāre prayojakaṃ, kintu svaśabdavācyāvasthānudbhinnacārutvāntarakāri gūḍhatayā varṇanameva, yathā 'suvarṇapuṣpām' ityādau /
'vadatī'tyādau tu gūḍhatvenāgūḍhatvena vā varṇane 'pi cārutvaviśeṣasyakasyacidanupalambhāttadvaiparītyamiti bhāvaḥ /
uktamarthaṃ vakṣyamāṇakārikayā saṃvādayati---anenaiveti /
parimlānamiti /
ratnāvalyāṃ nāyakasyoktiḥ /
ubhayataḥ dvayorbhāgayoḥ kṣepā śayyāprānteṣu nipātanāni valanāni vivartanāni ca /
pīnetyādihetuḥ mlānimādikāryadarśanenānumāyoktaḥ /
atra śayanasyācetanasya mukhyārthavacanakartṛtvānvayānupapatyā mukhyārthabādhena jñāpanaṃ sāddaśyāllakṣyate, sphuṭīkaramapratipattiśca prayojanamuktam /
cumbyata iti /
nāyikayeti śeṣaḥ /
priyo janaḥ śatakṛtvaścumbyata ityādyanvayaḥ /
nāsti punaruktamiti /
cumbanādeḥ punaruktatvannāstītyarthaḥ /
atra cumbanādau punarvacanarūpamukhyārthasya bādhāllakṣaṇetyāha---punaruktamityādi /
uktārthasyeti /
vacanarūpārtasyetyarthaḥ /
atra prayojanamadhikaphalaśālitvarūpaṃ, tacca pūrvavannādarāspadamiti bodhyam /
kupitā iti /
'gṛhītā' ityatra puruṣeṇeti śeṣaḥ /
atra gṛhītā harantī'tyanayormukhyārthayorupādānaharamayorasambhavādāha---grahaṇenetyādi /
atrātmasātkaraṇamatyantaṃ vaivaśyañca krameṇa lakṣaṇayoḥ prayojanam /
tadapi pūrvavanna ślādhyam /
uciteti /
tathā---- parārthe yaḥ pīḍābhanubhavati bhaṅge 'pi madhuro yadīyaḥ sarvoṣāmiha khalu vikāro 'pyabhimataḥ /
na samprāpto vṛddhiṃ yadi sa bhṛśamakṣetrapatitaḥ kimikṣordeṣo 'sau na punaraguṇāyā marubhuvaḥ //
ityatrekṣupakṣ.e 'nubhavatiśabdaḥ /
na caivaṃvidhaḥ kadācidapi dhvanerviṣayaḥ /
locanam duḥsaho jātaḥ, mṛdukatvādeva /
anyasya datto mṛṭuḥ praddāro 'nyasya ca sampadyate /
dussahaśca mṛdurapīti citram /
dānenātra phalavattvaṃ lakṣyate /
tathā---parortheti /
yadyapi prastutamahāpuruṣāpekṣayānubhavatiśabdo mukhya eva, tathāpyaprastute ikṣau praśasyamāne pīḍāyā anubhavanenāsambhavatā pīḍāvattvaṃ lakṣyate; tacca pīḍyamānatve paryavasyati /
nanvastyatra prayojanaṃ tatkimiti na dhvanyata ityāśaṅkyāha---na caivaṃvidha iti // 14 //

bālapriyā ucito yaḥ krīḍāyogaḥ krīḍāprasaṅgaḥ, yadvā--ucitāyāṃ krīḍāyāṃ yo yogaḥ sambhavettena hetunā /
datta iti sambandhaḥ /
'sapatnīnāṃ dussaho jāta' ityatra gamyaṃ hetuṃ viśeṣaṇadvārā darśayati---saubhāgyetyādyaprāptānāmityantena /
saubhāgyasūcakatve hetundarśayati---mṛdukatvādeneti mṛduko 'pītyapiśabdasūcitaṃ virodhaṃ viśadayati---anyasyetyādi /
ekasya datto 'nyasya sampadyata ityekaḥ, mṛdossusahatayā mṛdurapi dussaha ityanyaśca virodha ityarthaḥ /
atra mukhyārthasya dānasya bādhātprahāro datta ityatra dānena dānasādhyaṃ phalavatvaṃ lakṣyata ityāha---dānenetyādi /
phalavatvamiti /
kaniṣṭhabhāryāyāścaritārthatvamityarthaḥ /
prayojanañca prahārasya sukhopabhogyatvam /
tacca nādarāspadam /
parārtha iti /
ikṣuḥ parārthaṃ pīḍyate /
mahāpuruṣaśca parārthaṃ pīḍāmanubhavati /
ikṣurbhajyamāno 'pi mādhuryavān /
puruṣo 'pi paruṣīkaraṇe satyapi anukūlasvabhāva eva /
vikāro guḍādiḥ kopādiśca /
vṛddhiḥ paripoṣo 'bhyudayaśca /
akṣetramūṣarabhūmiranucitasthānañca /
atrekṣupakṣe 'anubhavatiśabda' iti vṛtyuktaṃ lākṣāṇikatvamupapādayati---yadyapītyādinā /
anubhavanenāsambhavateti /
anubhavanaṃ hi jñānaṃ mukhyārthabhūtaṃ taccekṣoracetanatvādasambhavadityarthaḥ /
tacca pīḍāvatvañca /
pīḍyamānatva iti /
mardyamānatva ityarthaḥ /
prayojanañca kaṣṭāvasthatvantadapi nādarāspadam /
nanvityādi /
dhvanyata iti /
dhvanivyavahāraviṣaya ityarthaḥ /
vṛttau 'evaṃvidha' itir /
iddaśamanādarapadaṃ prayojanamityarthaḥ /
'dhvanerviṣayaḥ' dhvanivyavahārasya viṣayaḥ // 14 //

yataḥ---



_________________________________________________________


ukty-antareṇāśakyaṃ yat tac cārutvaṃ prakāśayan /
śabdo vyañjakatāṃ bibhrad dhvany-ukter viṣayībhavet // DhvK_1.15 //

__________


uktyantaremāśakyaṃ yattaccārutvaṃ prakāśayan /
śabdo vyañjakatāṃ bibhraddhvanyukterviṣayībhavet // 15 //

atra codāhṛte viṣaye novatyantarāśakyacārutvavyaktihetuḥ śabdaḥ /
kuñca-



_________________________________________________________


rūḍhā ye viṣaye 'nyatra śabdāḥ sva-viṣayād api /
lāvaṇyādyāḥ prayuktās te na bhavanti padaṃ dhvaneḥ // DhvK_1.16 //


__________


rūḍhā ye viṣaye 'nyatra śabdāḥ svaviṣayādapi /
lāvaṇyādyāḥ prayuktāste na bhavanti padaṃ dhvaneḥ // 16 //

teṣu copacaritaśabdavṛttirastīti /
tathāvidhe ca viṣaye kvacitsambhavannapi locanam yata uktyantareṇeti /
uktyantareṇa dhvanyatiriktena sphuṭena śabdārthavyāpāraviśeṣeṇetyarthaḥ /
śabda iti pañcasvartheṣu yojyam /
dhvanyukterviṣayībhavediti---dhvaniśabdenocyata ityarthaḥ /
udāhṛta iti /
vadatītyādau //15//

evaṃ yatra prayojanaṃ sadapi nādarāspadaṃ tatra ko dhvananavyāpāra ityuktvā yatra mūlata eva prayojanaṃ nāsti, bhavati copacārastatrāpi ko dhvananavyāpāra ityāha---kiñceti /
lāvaṇyādyā ye śabdāḥ svaviṣayāllavaṇarasayuktatvādeḥ svārthādanyatra hṛdyatvādau rūḍhā; bālapriyā 'uktvantareṇe'tyatra uktiśabdo vyāpāravāco, antaraśabdaśca dhvanyapekṣayānyavācītyāha---dhvanyatiriktenetyādi /
sphuṭena vyavahārabhūmiṣu prasiddhena /
'śabdo vyañjakatā'mityatratyaśabdapadārthamāha-pañcasviti /
śabdyate abhidhīyata iti vācyaḥ, śabdyate 'neneti vācakaḥ, śabdyate vyajyata iti vyaṅgyaḥ, śabdanamiti vyāpāraḥ /
uktacatuṣṭayacayatvātsamudāyaścātra śabdapadārtha ityarthaḥ /
udāhṛte viṣaya ityasya vivaraṇam--vadatītyādāviti // 15 //

mūlata evetyādi /
dhvanau tāvat prayojanaṃ tasyādarāspadatvañceti dvayamapekṣitaṃ, tayormūlabhūtaṃ prayojanameva nāstītyarthaḥ /
svaviṣayaśabdena svamukhyārtho vivakṣita ityāha---lavaṇetyādi /
rūḍhatvoktiḥ prayojanābhāvaprakaṭanārthetyāha--rūḍhatvadeveti /
vyavadhānamantareṃṇa svārthasamarpakatvaṃ hi rūḍhatvaṃ, tadiha mukhyārthabādhatadyogaprayojanatrayasānnidhyāpekṣaṇarūpavyavadhānaśūnyatvaṃ rūḍhaśabdena darśitamiti prayojanarāhityamatra vyavatiṣṭhata evetyarthaḥ /
dhvanivyavahāraḥ prakārantareṇa pravartate /
na tathāvidhaśabdamukhena /
locanam rūḍhatvādeva tritayasannidhyapekṣaṇavyavadhānaśūnyāḥ /
yadāha---- nirūḍhā lakṣaṇāḥ kaścitsāmarthyadabhidhānavat /
iti /
te tasmin svaviṣayādanyatra prayuktā api na dhvaneḥ padaṃ bhavanti; na tatra dhvanivyavahāraḥ /
upacaritā śabdasya vṛttirgoṇī; lākṣaṇikā gṛhyante /
lomnāmanugatamanulomaṃ mardanam /
kūlasya pratipakṣatayā sthitaṃ strotaḥ pratikūlam /
tulyaguruḥ sabrahmacārī iti mukhyo viṣayaḥ /
anyaḥ punarupacarita eva /
na cātra prayojanaṃ kiñciduddiśya lakṣaṇā pravṛtteti na tadviṣayo dhvananavyavahāraḥ /
bālapriyā nirūḍhā iti /
kāñcillakṣaṇāḥ /
sāmarthyat niyamena prayogasāmarthyāt abhidhānavadbhavanti /
'prayuktā' ityādikārikāṃśamanuṣaṅgeṇa vyācaṣṭe---te tasminnityādi /
'teṣu copacaritaśabdavṛtti'riti granthaṃ vyācaṣṭe---upacaritetyāda /
'lāvaṇyādyā' ityatrādipadārthamāha---ādītyādi /
anya iti /
anurodhī virodhī tulya iti lokaprasiddho 'rtha ityarthaḥ /
'tathāvidha' ityādi 'mukhene'tyantaṃ vṛttigranthaṃ śaṅkāsamādhānābhyāṃ vivṛṇoti-nanvityādi /
pustake dṛśyamānāyā 'devaḍi'tyādigāthāyā granteṣu tatra tatrākṣarabhedā dṛśyante /
ataścāsyāḥ svarūpaṃ chāyāṃ ca niścetuṃ na śaknomi /
sahṛdayā niścinvantu //
'priyatamāmukhasyaive'ti 'priyatamasyaive'ti ca pāṭhaḥ /
vyañjakatvenaiveti /
arthagatavyañjanavyāpāreṇaivetyarthaḥ /
'na tathāvidhe'tyādikaṃ vyācaṣṭe--na tūpacariteti //16//

'apice'tyādigranthamavatārayiṣyannuktamanuvadati--evamityādi /
teneti /
uktavyāptyabhāvenetyarthaḥ /
api ca---



_________________________________________________________


mukhyāṃ vṛttiṃ parityajya guṇa-vṛttyārtha-darśanam /
yad uddiśya phalaṃ tatra śabdo naiva skhalad-gatiḥ // DhvK_1.17 //


__________


mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam /
yaduddiśya phalaṃ tatra śabdo naiva skhaladgatiḥ // 17 //

locanam tadā bhaktisannidhau sarvatra dhvanivyavahāraḥ syādityativiyāptiḥ /
abhyupagabhyāpi brūmaḥ--bhavatu yatra yatra bhaktistatra tatra dhvaniḥ /
tathāpi yadviṣayo lakṣaṇāvyāpāro na tadviṣayo dhvananavyāpāraḥ /
na ca bhinnaviṣayayodharmadharmibhāvaḥ /
dharma eva ca lakṣaṇabhityucyate /
tatra lakṣamā tāvadamukhyārthaviṣayo vyāpāraḥ /
dhvananaṃ ca prayojanaviṣayam /
na ca tadviṣayo 'pi dvitīyo lakṣaṇāvyāpāro yuktaḥ, lakṣamāsāmagṇyabhāvādityabhiprāyeṇāha---api cetyādi /
mukhyāṃ vṛttimabhidāvyāpāraṃ parityajya parisamāpya guṇavṛttyā lakṣaṇārūpayārthasyāmukhyasya darśanaṃ pratyāyanā, sā yatphalaṃ karmabhūtaṃ prayojanarūpamuddiśya kriyate, tatra bālapriyā ityativyāptiriti /
evaṃrūpātiprasaṅga ityarthaḥ /
ukteti śeṣaḥ /
vadatītyādau lāvaṇyādiśabde ca bhaktessatve 'pi dhvanyabhāvasya darśitatvādityarthaḥ /
kimabhyupagamyate, kimucyata ityatra krameṇobhayamāha---bhavatvityādi /
bhinna viṣayakatvamupapādayati---tatretyādi /
amukhyeti /
amukhyārtho gaṅgādiśabdasya tīrādiḥ /
prayojaneti /
gaṅgādigataśaityapāvanatvādītyarthaḥ /
tadviṣayo 'pīti /
prayojanaviṣayako 'pītyarthaḥ /
lakṣaṇāsāmagrīti /
bādhādītyarthaḥ /
nanvabhidhāmantarema lakṣaṇāvṛtterasambhavāttatparityāgaḥ kathamityataḥ parityajyeti padaṃ prakṛtānuguṇatayā vyācaṣṭe--parisamāpyeti /
na tadavadhīraṇamiha tatparityāgaḥ, kintu tadgocarārthāṅgīkārapūrvakaṃ tadatilaṅghanarūpameva taddvārakamarthāntarabodhanārthaṃ dhāvanamityarthaḥ /
phalamityatra dvitīyārthamāha---karmeti /
phalapadārthamāha---prayojanarūpamiti /
kriyata iti śeṣapūraṇam /
tatra hi cārutvatiśayaviśiṣṭārthaprakāśanalakṣame prayojane kartavye yadi locanam prayojane tāvaddvitīyo vyāpāraḥ /
na cāsau lakṣaṇaiva; yataḥ skhalantī bādakavyāpāreṇa vidhurīkriyamāṇā gatiravabodhanaśaktiryasya śabdasya tadīyo vyāpāro lakṣaṇā /
na ca prayojanamavagamayataḥ śabdasya bādhakayogaḥ /
tathābhāve tatrāpi nimittāntarasya prayojanāntarasya cānveṣaṇenānavasthānāt /
tenāyaṃ lakṣaṇalakṣaṇāyā na viṣaya iti bhāvaḥ /
darśanamiti ṇyanto nirdeśaḥ /
kartavya iti /
avagamayitavya ityarthaḥ /
amukhyateti /
bālapriyā 'tetra'tyasya vyākhyānaṃ---prayojana iti /
tāvaditi sampratipattau /
dvitīya iti /
amukhyārthaviṣayavyāpārādanya ityarthaḥ /
vyāpāra iti /
avaśyamabhyupeya iti śeṣaḥ /
tarhi tadviṣayo 'pi lakṣaṇāvyāpāro 'bhyupeyatāmityatrāha---na ceti /
asāviti /
dvitīyo vyāpāra ityarthaḥ /
'naca lakṣaṇaive'tyatra hetutvena kārikāntyapādaṃ pāta yati---yata iti /
tathā ca 'naiva skhaladgati'rityanena lakṣaṇāyā abhāvaḥ pratipādyata iti bhāvaḥ /
bādhaketi /
bādhakapramāṇavyāpāreṇetyarthaḥ /
vidhurīkriyamāṇā kuṇṭhīkriyamāṇā /
avabodhaneti /
svārthabodhanetyarthaḥ /
tadīya iti /
tathāvidhaśabdasambandhītyarthaḥ /
bhavatvevaṃ tataḥ kimata āha--na ceti /
avagamayata iti /
avagamanakāla iti bhāvaḥ /
śabdasyeti /
taṭādyarthavṛttergaṅgādiśabdasyetyarthaḥ /
bādhakayoga iti /
ghoṣādipadāntarārthānvayāyogyārthakatvarūpabādhitārthakatvamityarthaḥ /
abhyupagamyāpyāha---tatheti /
tathā bhāve bādhakayoge sati /
tatrāpīti /
prayojane bodhye 'pītyarthaḥ /
nimitteti /
sambandharūpanimittetyarthaḥ /
anveṣaṇenānavasthānāditi /
'na ca bādhakayoga'ityanenāsya sambandhaḥ /
lakṣitena tīrādinā lakṣaṇayā prayojanarūpārthaḥ pratyāyyata iti kecit; tanmatannirākaroti-tenetyādi /
tena bādhakayogābhāvena /
ayamiti /
prayojanarūpārtha ityarthaḥ /
na viṣaya iti /
kintvanya eva tadviṣaya iti bhāvaḥ /
yathā---"ā hanta kimidaṃ tanvi netrayoḥ śrāvaṇastava /
śaratkapole grīṣmo 'ṅge śiśiro mukhapaṅkaje" //
it.i /
atra śrāvaṇādipadena varṣartvādikaṃ lakṣyate, tenāśrupātādikañja /
ato lakṣitalakṣaṇāprayojanamatrotkaṇṭhātiśayaḥ /
tatra śravamādipadenāśrupātādireva lakṣyata ityato lakṣitalakṣaṇāyā abhāvādayanna tadviṣaya ityartha iti kecit /
'darśanaṃ pratyāyane'ti yadvyākhyātantadupapādayati--darśanamiti /
avagamayitavya ityartha iti /
'cārutvātiśayaviśiṣṭārthalakṣaṇe prayojane' śabdasyāmukhyatā tadā tasya prayoge duṣṭataiva syāt /
na caivam; locanam bādhakena vidhurīkṛtatetyarthaḥ /
tasyeti śabdasya /
duṣṭataiveti /
prayojanāvagamasya sukhasampattye hi sa śabdaḥ prayujyate tasminnamukhyārthe /
yadi ca 'siṃho vaṭuḥ' iti śauryātiśaye 'pyavagamayitavye skhaladgatitvaṃ śabdasya tarhi tatparatītiṃ naiva kuryāditi kimarthaṃ tasya prayogaḥ /
upacārema kariṣyatīti cettatrāpi prayojanāntaramanveṣyaṃ tatrāpyupacāra ityanavasthā /
atha na tatra skhaladgatitvaṃ, tarhi prayojane 'vagamayitavye na lakṣaṇākhyo vyāpāraḥ tatsāmagryabhāvāt /
na ca nāsti vyāpāraḥ /
na cāsāvabhidhā, samayasya tatrābhāvāt /
yadvyāpārāntaramabhidhālakṣaṇātiriktaṃ sa dhvananavyāpāraḥ /
na bālapriyā iti pāṭhamabhipretyaivaṃ vyākhyātam /
'cārutvātiśayaviśiṣṭārthaprakāśanalakṣaṇa' iti pāṭhe tu kartavya ityasyotpādayitavye ityevārthaḥ /
prayojane bodhye skhaladgatitvasya niṣedhānnāmukhyatāpadena tadeva vivakṣitamityāha---bādhakenetyādi /
nanūktarūpāmukhyatvābhyupagamaḥ kathaṃ duṣṭatvāpādakaḥ /
duṣṭatvaṃ hi vyākaraṇasaṃskārarāhityādirūpamiti śaṅkāyāṃ pratipipādayiṣitārthapratītyajanakatvena vaiyarthyam; tadatra vavikṣitamityāha---prayojanetyādi /
prayojanāvagamasya śauryātiśayāderbodhasya /
sukhasampattaye sukhena jananāya /
sa śabdaḥ siṃhādirllakṣakaśabdaḥ /
tasminnamukhyārtha iti /
vaṭvādyartha ityarthaḥ /
kimatastatrāha--yadi ceti /
śauryeti /
yathā vaṭau tatā śauryātiśaye 'pītyarthaḥ /
tatpratītiṃ śauryātiśayapratītim kimarthamiti /
tatprayogasya vaiyarthyāpāta ityarthaḥ /
atha prayojane dhvananavyāpāraṃ vyavasthāpayiṣyan uktamevārthaṃ śaṅkāparihārābhyā pradarśayannāha---upacāreṇetyādi /
'kariṣyatī'tyatra 'tatpratītiṃ tasya prayoga' iti cānuṣajyate /
tatrāpīti /
śauryātiśaye 'pi lakṣye satītyarthaḥ /
prayojanāntaramanviṣyamiti /
lakṣaṇāyāḥ prayojananiyatatvenānyatprayojanaṃ kiñcideṣitavyamityarthaḥ /
tatrāpīti /
tasmin prayojane 'pi upacāre pūrvavadaṅgīkārye tatrāpyanyadevaṃ tatrāpyanyadityanavasthā mūlakṣayakāriṇī syādityarthaḥ /
ataḥ skhaladgatitvābhyupagamo na yukta iti bhāvaḥ /
nanu mā bhūtskhalidagatitvaṃ, tathāpi lakṣaṇāyā abhāvaḥ kuta ityata āha---athetyādi /
vyañjanāṃ pariśeṣayitumāha---na cetyādi /
samayasyeti /
saṅketasyetyarthaḥ /
vakṣyamāṇaṃ vācakatvāśrayeṇa guṇavṛtteravasthānamupapādayiṣyannabhidhāśeṣatvaṃ lakṣaṇāyāstāvadupapādayati---tenetyādi /
tena yataḥ skhaladgateśśabdasya vyāpāro lakṣaṇā, tato hetoḥ /
abhidhāpucchabhūtaiva 'lakṣaṇe'tyanenā ya sambandhaḥ /
tasmāt---



_________________________________________________________


vācakatvāśrayeṇaiva guṇa-vṛttir vyavasthitā /
vyañjakatvaika-mūlasya dhvaneḥ syāl lakṣaṇaṃ katham // DhvK_1.18 //


__________


vācakatvāśrayeṇaiva guṇavṛttirvyavasthitā /
vyavañjakatvaikamūlasya dhvaneḥ syāllakṣaṇaṃ katham // 18 //

tasmādanyo dhvaniranyā ca guṇavṛttiḥ /
avyāptirapyasya lakṣaṇasya /
locanam caivamiti /
na ca prayoge duṣṭatā kācit prayojanasyābidhnenaiva pratīteḥ /
tenābhidhaiva mukhye 'rthe bādhakena pravivitsurnirudhyamānā satī acaritārthatvādanyatra prasarati /
ata eva amukhyo 'syāyamartha iti vyavahāraḥ /
tathaiva cāmukhyatayā saṅgetagrahaṇamapi tatrāstītyabhidhāpucchabhūtaivalakṣaṇā // 17 //

upasaṃharati---tasmāditi /
yato 'bhidhāpucchabhūtaiva lakṣaṇā, tato hetorvācakatvamabhidhāvyāpāramāśritā tadbādhanenotthānāttatpucchabhūtatvāccha guṇavṛttiḥ gauṇalākṣaṇikakāra ityarthaḥ /
sā kathaṃ dhvanervyañjanātmano lakṣaṇaṃ syāt? bhinnaviṣayatvāditi /
etapasaṃharati---tasmāditi /
yato 'tivyāptiruktā tatprasaṅgena ca bhinnaviṣayatvaṃ tasmānārityarthaḥ /
evam 'ativyāpteratāvyāpterna cāsau lakṣyate tayā' iti kārikāgatātivyāptiṃ vyākhyāyāvyāptiṃ vyācaṣṭe---avyāptirapyasyeti /
asya guṇavṛttirūpasyetyarthaḥ /
bālapriyā kathamityatra abhidhaivetyādi /
'abhidhaivānyatra prasaratī'tyanvayaḥ /
abhidhā gaṅgādipadaniṣṭamabhidhāyakatvantadviśiṣṭaṃ gaṅgādipadaṃ vā /
anyatra mukhyārthapravāhāderanyasmiṃstīrādau /
anyatra prasaraṇe hetuḥ---acaritārthatvāditi /
paryavasitaviśiṣṭārthapratītirūpasvakāryānupadhāyakatvādityarthaḥ /
atrāpi hetumāha---mukhye 'rtha ityādi /
'mukhye arthe pravivitsuḥ bādhakena nirudhyamāne'ti sambandhaḥ /
bādhakenetyanantaraṃ vidhurīkṛteti ca kvacit granthe pāṭhaḥ /
ata eva uktādeva hetoḥ /
amukhyo 'syeti /
yathā pravāhādikamuddiśya gaṅgādiśabdasyāyaṃ mukhyārtha iti vyavahāraḥ, tathā tīrādikamuddiśyāyamamukhyārtha iti ca vyavahāro 'stītyarthaḥ /
tathā ca dvayorarthatvaṃ tulyaṃ mukhyatvāmukhyatvakṛta eva bheda iti bhāvaḥ /
saṅketagrahaṇamapi samānamityāha---tathaivetyādi /
yathā mukhye 'rthe saṅketagrahaṇantathaiva /
saṅketeti /
na he śabdasya yaḥ kaścidevāṃmukhyo 'rthaḥ kintvayamartho 'sya śabdasyāmukhya iti niyata evetyatastathāvidhopadeśarūpasya /
ayamartho 'smācchabdādboddhavya iti icchārūpasya vā saṅketasya grahamamapītyarthaḥ /
vistṛtamidaṃ kāvyaprakāśasaṅkete // 17 //

upasaṃharati---tasmāditīti /
tasmādityupasaṃharatīti ca pāṭhaḥ /
tasmādityasiya kīrukayī sambandhaṃ darsayaṃstatpadaṃ vyācaṣṭe---yata ityādi /
vācakatvāśritatvaṃ tannibandhanatvādirūpaṃ iti darśayati--tadityādi /
guṇavṛttirityasya vyakhyānam--gauṇetyādi /
na hi dhvaniprabhedo vivakṣitānyaparavācyalakṣaṇaḥ /
anye ca bahavaḥ prakārā bhaktyā vyāpyante; tasmādbhaktiralakṣaṇam /
locanam yatra yatra dhvanistatra tatra yadi bhaktirbhavenna syādavyāptiḥ /
na caivam; avivakṣitavācye 'sti bhaktiḥ 'suvarmapuṣpāṃ ityādau /
'śikhariṇi' ityādau tu sā katham /
nanu lakṣaṇā tāvadgauṇamapi vyāpnoti /
kevalaṃ śabdastamarthaṃ lakṣayitvā tenaiva saha sāmānādhikaraṇyaṃ bhajate-'siṃho baṭuḥ' iti /
artho vārthāntaraṃ lakṣayitvā svavācakena tadvācakaṃ samānādhikaraṇaṃ karoti /
śabdārthau vā yugapattaṃ lakṣayitvā anyābhyāmeva śabdārthābhyāṃ miśrībhavata ityevaṃ lākṣaṇikādgauṇasya bhedaḥ /
yadāha-'gauṇe śabdaprayogaḥ, na lakṣaṇāyāma' iti, tatrāpi lakṣaṇāstyeveti sarvatra saiva vyāpikā /
bālapriyā vṛttau 'na hi vyāpyanta' ityanvayaḥ /
tattātparyaṃ vivṛṇoti---yatretyādi /
'śikhariṇī'tyādāviti /
vivakṣitānyaparavācya iti śeṣaḥ /
sā kathamiti /
bhaktirnnāstītyarthaḥ /
tathā cāvyāptiriti bhāvaḥ /
atha gauṇasthale 'pi lakṣaṇāyāḥ prasaradvivakṣitānyaparavācyodāharaṇatvena pradarśite 'śikhariṇī'tyādau sā pravartata eveti tatra tadabhāvābhidhānamasaṅgatamiti pūrvapakṣamabhyupetya tadanurodhenāpi vivakṣitānyaparavācyetyādigranthaṃ vyākhyāsyan śiṣyavyutpādanārthaṃ tatpūrvapakṣamupakṣipati--nanvityādi /
gauṇamapi 'siṃho vaṭu'rityādisthalamapi /
vyāpnotīti /
lakṣaṇāsāmagrīsatvāditi bhāvaḥ /
nanvevaṃ gauṇasya lākṣaṇikādbhedaḥ kuta ityata āha--'kevalam' ityādinā 'bheda' ityantena /
śabdaḥ siṃhādiśabdaḥ /
tamarthe vaṭvādyartham /
tenaiva vaṭvādyarthavācakavaṭvādiśabdenaiva /
sāmānādhikaraṇyaṃ bhajate samānādhikaraṇo bhavati /
śabdayossāmānādhikaraṇyannāma bhinnabhinnarūpeṃṇaikārthapratipādakatvam /
lākṣaṇikāt gauṇasyāyaṃ viśeṣa iti bhāvaḥ /
evamuttaratrāpi jñeyam /
ārtho veti /
arthaḥ siṃhādipadārthaḥ /
arthāntaraṃ vaṭvādyātmakam /
svavācakena siṃhādipadena /
tadvācakaṃ vaṭvādiśabdam /
śabdārthau veti /
śabdārthau siṃhādiśabdastadarthaśca /
taṃ vaṭvādyartham /
anyābhyāṃ vaṭvādiśabdatadarthābhyām /
'tābhyām' iti pāṭhe 'pyayamevārthaḥ /
miśrībhavata iti /
miśrībhavanaṃ nāma śabdayorekadharmibodhakatvamarthayostvabhedenānvayitvam /
uktārthopaṣṛmbhakamāha--gauṇa ityādi /
gauṇe gauṇasthale /
śabdaprayogaḥ lakṣyavācakapadaprayogaḥ /
yathā locanam sā ca pañcavidhā /
tadyathā--abhidheyena saṃyogāt; dvirephaśabdasya hi yo 'bhidheyo bhramaraśabdaḥ dvau rekau yasyeti kṛtvā tena bhramaraśabdena yasya saṃyogaḥ sambandhaḥ ṣaṭpadalakṣaṇasyārthasya so 'rtho dvirephaśabdena lakṣyate, abhidheyasambandhaṃ vyākhyātarūpaṃ nimittīkṛtya /
sāmīpyāt 'gaṅgāyāṃ ghoṣaḥ' /
samavāyāditi sambandhādityarthaḥ 'yaṣṭīḥ praveśaya' iti yathā /
vaiparītyāt yathā--śatrumuddiśya kaścidbravīti--'kimivopakṛtaṃ na tena mama' iti /
kriyāyogāditi kāryakāraṇabhāvādityarthaḥ /
yathā-annāpahāriṇi vyavahāraḥ prāṇānayaṃ harati iti /
evamanayā lakṣaṇayā pañcavidhayā viśvameva vyāptam /
tathāhi--'śikhariṇi' bālapriyā siṃho vaṭurityādau vaṭvādiśabdaprayogaḥ /
na lakṣaṇāyāmiti /
lakṣaṇāsthale lakṣyavācakapaprayogo netyarthaḥ /
yatā 'gaṅgāyāṃ ghoṣa' ityādau na tīrādivācakapadaprayogaḥ /
phalitamāha--iti tatrāpīti /
itītyasyāheti pūrveṇāpi sambandhaḥ /
tatrāpi gauṇasthale 'pi /
saiva lakṣaṇaiva /
"abhidheyena saṃyogātsāmīpyātsamavāyataḥ /
vaiparītyātkriyāyogāllakṣaṇā pañcadhā smutā" //
it.i vacanaṃ khaṇḍaśa upādāya vyācaṣṭe--abhidheyenetyādi /
atra saṃyogapadena vācyavācakabhāvarūpassambandhaḥ, samavāyapadena taditara ādhārādheyabhāvarūpassārūpyādiśca vivakṣitaḥ /
"abhidheyena sāmīpyātsārūpyādi"ti cātra pāṭho 'sti /
sa eva bhāktamāhurityatra pūrvaṃ pradarśitaḥ /
teneti /
dvirephaśabdābhidheyabhūtenetyarthaḥ /
'yasyārthasye'tyanvayaḥ /
saṃyoga ityasya vyākhyānam---sambandha iti /
vācyavācakabhāvātmakassambandha ityarthaḥ /
'nimittīkṛtya lakṣyata' iti sambandhaḥ /
sambandhāditi /
ādhārādheyabhāvarūpasambandhādityarthaḥ /
kimivopakṛtamiti /
atrāpakāro lakṣyata iti bhāvaḥ /
yathā kāvyaprakāśe "upakṛtaṃ bahunāme"tyādi /
prāṇāniti /
prāṇaśabdenānnaṃ lakṣyata iti bhāvaḥ /
viśvameveti /
amukhyavyavahārabhūmipatitaṃ sarvamevetyarthaḥ /
tathāhīti /
tathācetyarthaḥ /
nanvityādinā lakṣaṇāstītyantenoktaṃ pūrvapakṣamabhyupagamena locanam ityatrākasmikapraśanaviśeṣādibādhakānupraveśe sāddaśyāllakṣamāstyeva /
nanvatrāṅgīkṛtaiva madhye lakṣaṇā, kathaṃ tarhyuktaṃ vivakṣitānyapareti? tadbhedo 'tra mukhyo 'saṃlakṣyakramātmā vivakṣitaḥ /
tadbhedaśabdena ca rasabhāvatadābhāsatatpraśamabhedāstadavāntarabhedāśca, na ca teṣu lakṣaṇāyā upapattiḥ /
tathāhi-vibhāvānubhāvapratipādeke kāvye mukhye 'rthe tāvadbādhakānu praveśo 'pyasambhāvya iti ko lakṣaṇāvakāśaḥ? nanu kiṃ bādhayā, iyadeva lakṣaṇāsvarūpam---'abhidheyāvinābhūtapratītirlakṣaṇocyate' iti /
iha cābhidheyānāṃ vibhāvānubhāvādīnāmavinābhūtā rasādaya iti lakṣyante, vibhāvānubhāvayoḥ kāraṇakāryarūpatvāt, vyabhicāriṇāṃ ca tatsahakāritvāditi cet---maivam; dhūmaśabdāddhūme pratapanne hyagrismṛtirapi lakṣaṇākṛtaiva syāt, tato 'gneḥ śītāpanodasmṛtirityādiraparyavasitaḥ śabdārthaḥ syāt /
dhūmaśabdasya svārthaviśrāntatvānna tāvati vyāpāra iti cet, āyātaṃ tarhi mukhyārthabādho lakṣaṇāyā jīvitamiti, sati tasminsvāthaviśrāntyabhāvat /
na ca vibhāvādipratipādane bādhakaṃ kiñcidasti /
bālapriyā parihariti--nanvatrāṅgīkṛteti /
'śakhariṇī'tyādau lakṣaṇāṅgīkāraḥ pūrva pradarśita evetyarthaḥ /
pṛcchati--kathantarhiti /
vṛttau 'vivakṣitānyapare'tyuktaṃ kathaṃ saṅgacchata ityarthaḥ /
lakṣaṇāyāṃ satyāṃ vācyasya vivakṣitatvāsambhavāditi bhāvaḥ /
uttaramāha---tadbheda iti /
vṛttau vivakṣitānyaparavācyaśabdena tadavāntarabhedo mukhyo 'saṃlakṣyakramo vivakṣita ityarthaḥ /
tadbhedaśabdeneti /
vṛttau 'tadbhedaprakārā' ityatra tadbhedaśabdenetyarthaḥ /
tadavāntarabhedāśceti /
śṛṅgārahāsyādayaścetyarthaḥ /
atrāpi lakṣaṇā kinna syādata āha--na ceti /
anupapattiṃ vivṛṇoti---tathāhīti /
bādhakānupraveśo 'pītyapiśabdaḥ prayojanasya samuccāyakaḥ /
śaṅkate---nanviti /
kiṃ bādhayeti /
asti vā nāsti veti cintitayā mukhyārthabādhayā kiṃ phalamityarthaḥ /
iyadeveti /
vakṣyamāṇamevetyarthaḥ /
abhīti /
abhidheyenāvinābhūtasya kenāpi sambandhena sambaddhasya pratītirjñānaṃ taddheturvā /
itīti /
iti bhaṭṭavārtikoktamityarthaḥ /
pukṛte saṅgamayati---ihetyādi /
iha asaṃlakṣyakramavyaṅgye dhvanau /
'rasādayaḥ avinābhūtā iti hetorlakṣyanta' iti sambandhaḥ /
avinābhāvamupapādayati--vibhāvetyādi /
kāraṇetyādi /
rasaṃ pratīti śeṣaḥ /
samādhatte--maivamiti /
mukhyārthabādhaiva lakṣaṇābījamiti darśayiṣyannādāvatiprasaṅgamāha---dhūmaśabdādityādi /
agnītyādi /
agnerdhūmāvinābhūtatvāditi bhāvaḥ /
śabdārtha iti dhūmaśabdārtha ityarthaḥ /
uktātiprasaṅgaṃ purvapakṣī pariharati--dhūmaśabdasyetyādi /
svārtheti /
svārthe dhūmatve tadviśiṣṭe vā /
vāśrāntatvāt paryavasitabodhanavyāpāratvāt /
tāvati aganyādyarthe /
tarhi jitamiti siddhāntyaha---āyātamityādi /
jīvitamiti /
locanam nanvevaṃ dhūmāvagamanānantarāgnismaramavadvibhāvādipratipatyanantaraṃ ratyādicittavṛttipratipattarit śabdavyāpāra evātra nāsti /
idaṃ tāvadayaṃ pratītisvarūpajño mīmāṃsakaḥ praṣṭavyaḥ--kimatra paracittavṛttimātre pratipattireva rasapratipattirabhimatā bhavataḥ? na caivaṃ bhramitavyam; evaṃ hi lokagatacittavṛttyanumānamātramiti kā rasatā? yastvalaukikacamatkārātmā rasāsvādaḥ kāvyagatavibhāvādicarvaṇāprāṇo nāsau smaraṇānumānādisāmyena khilīkārapātrīkartavyaḥ /
kiṃ tu laukikena kāryakāraṇānumānādinā saṃskṛtahṛdayo vibhāvādikaṃ pratipadyamāna eva na tāṭasthyena pratipadyate, api tu hṛdayasaṃvādāparaparyāyasahṛdayatvaparavaśokṛtatayā bālapriyā bījamityarthaḥ /
'bījaṃ jīvitami' ca pāṭhaḥ /
kuta ityatrāha---satītyādi /
tasminniti /
mukhyārthabādha ityarthaḥ /
samāne 'pi svārthābhidhānasāmarthye dhūmaśabdassvārthe viśrāmyati /
'gaṅgāyāṃ dhoṣa' ityatra gaṅgāśabdo netyatra mukhyārthabādha eva heturatasya eva lakṣaṇābījamityarthaḥ /
tarhihāpi mukhyārthabādho lakṣaṇā ca syat netyāha - na ceti /
prasaṅgādiniṣṭamāśabhaṅkate---nanvevamityādi /
vibhāvādipratītyanantarabhāvinī ratyādipratītirdhūmādipratītijanyāgnyādismṛtisamānaiveti sā śabdavyāpārajanyā na bhavati dūre tasyā vyañjanājanyatvamityarthaḥ /
vimatā ratyādiptītirna śābdī, śabdajanyārthapratītijanyatvāt dhūmaśabdajanitārthapratītijanyāganyādismṛtivaditi prayogaḥ /
kimatra parakīyaratyādicittavṛttipratīteḥśabdavyāpārājanyatvaṃ siṣādhayiṣitaṃ? kiṃvā rasapratīteḥ? ādye siddhasādhanam; dvitīye rasapratīteritarapratītivailakṣṇyena dṛṣṭāntābhāvo doṣa ityāśayena sopahāsaṃ pṛcchannāha--idamityādi /
praśnaṃ vivṛṇoti-kimityādi /
atreti /
kāvya ityarthaḥ /
na ceti /
evaṃ bhramo na kartavya ityarthaḥ /
kuta ityatrāha--evaṃ hītyādi /
evaṃ laukikacittatavṛttipratītereva rasatvāṅgīkāre sati /
mātramityanantaraṃ rasapratītiriti śeṣaḥ /
kā rasateti /
rasanīyatānimittako hi rasaśabdavyavahāraḥ /
na cānumitirūpāyāḥ pratīteḥ rasanīyatvamasti vahnyādyanumitiṣvanupalambhādityarthaḥ /
kā tarhi rasapratītirityata āha---yastvityādi /
alaukiketyanena laukikasukhāsvādo vyāvartyate /
alaukikatve hetuṃ darśayaṃstasya kāraṇamāha---kāvyeti /
nāsāviti /
asaurasāsvādaḥ /
smaraṇānumānasāmyenetyasya khilīkāre 'nvayaḥ /
laukikeneti loke bhavatetyarthaḥ /
kāryeti /
kāryaṃ vahnyāderdhūmādi, ratyādicittavṛtteḥ kaṭākṣādi /
kāraṇaṃ vahnyādi, ratyādi cakāryeṇa yat kāraṇasyānumānaṃ, ādipadenārthāpattessaṅgrahaḥ /
tene saṃskṛtahṛdaya ityanena tatsaṃskāro 'pi pratipattuḥ rasapratītāvupayogīti darśitam /
vibhāvādikamiti /
pramadādikamityarthaḥ /
pratipadyamāna eveti /
kāvyānnāṭyādveti śeṣaḥ /
tāṭasthyeneti /
anyadīyatvenetyarthaḥ /
na pratipadyata ityatrāpi vibhāvādikamityasya sambandhaḥ /
kathantarhi tatprītirityata āha--api tvityādi /
hṛdayeti /
locanam pūrṇībhaviṣyadrasāsvādāṅkurībhāvenānumānasmaraṇādisaraṇimanāruhyaiva tanmayībhavanocitacarvaṇāprāṇatayā /
na cāsau carvaṇā pramāṇāntarato jātā pūrvaṃ, yenedānīṃ smṛtiḥ syāt /
na cādhunā kutaścitpramāṇāntarādutpannā, alaukike pratyakṣādyavyāpārāt /
ata evālaukika eva vibhāvādivyavahāraḥ /
yadāha--'vibhāvo vijñānārthaḥ loke kāraṇamevābhidhīyate na vibhāvaḥ /
anubhāvo 'pyalaukika eva /
'yadayamanubhāvayati vāgaṅgasattvakṛto 'bhinayastasmādanubhāva' iti /
taccittavṛttitanmayībhavanameva hyanubhavanam /
loko tu kāryamevocyate nānubhāvaḥ /
ata eva parakīyā na cittavṛttirgamyata ityabhiprāyeṇa 'vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ' iti sūtre sthāyigrahaṇaṃ na kṛtam /
tatpratyuta śalyabhūtaṃ syāt /
sthāyinastu rasībhāva aucityāducyate, tadvi bālapriyā hṛdayasya saṃvādaḥ sammatiḥ, tadaparaparyāyaṃ yatsahṛdayatvaṃ tatparavaśīkṛtatayā tadbalādityarthaḥ /
pūrṇīti /
pūrṇībhaviṣyan yo rasāsvādastasya kalpataroścaturvargopāyavyutpattiphaliṣyato 'ṅkurībhāvena hetunetyarthaḥ /
anumāneti /
anumitismṛtyādyupāyaṃ vyāptijñānādikamanālambyaivetyarthaḥ /
tanmayīti /
sahṛdayānāṃ yattattaccittavṛttitanmayībhavanaṃ tasyocitā yā carvaṇā arthādvibhāvādeḥ tatprāṇatayā tadupayogitvenetyarthaḥ /
sādhāraṇyeneti yāvat /
vibhāvādikaṃ pratipadyata ityanuṣaṅgaḥ /
vibhāvādīnāṃ sādhāraṇyena pratītāveva rasacarvaṇetyanyatra spaṣṭam /
smṛtyādirūpatvannirākaroti--na cetyādi /
ata eveti /
rasapratīteralaukikatvādeva tatkāraṇeṣvalaukiko vibhāvādivyavahāra ityarthaḥ /
yadāheti /
muniriti śeṣaḥ /
vibhāvo vijñānārtha iti /
viśiṣṭatayā bhāvyante jñāyante sthāyivyabhicāriṇo 'neneti vibhāvaḥ pramadodyānādiḥ /
na khalvanubhāvādeva cittavṛtterviśiṣya jñānaṃ jāyate, bāṣpāderanubhāvasyānekahetujanyatvasambhavādityarthaḥ /
loka ityādi /
cittavṛttihetuṣu loke kāramamityeva vyavahāro na tu vibhāva itītyarthaḥ /
yadayamiti /
ayamabhinaya ityanvayaḥ /
anubhāvayatīti /
sthāyivyabhicāriṇa iti śeṣaḥ /
anubhāva itītyanantataramucyata iti śeṣaḥ /
sāmājikasahṛdayagatatattaccittavṛttervibhāvanādinā vibhāvādivyapadeśa iti ca rasagahgādharādāvuktam /
atrānubhavanaṃ laukikānu bhavanādvilakṣaṇamityaha---taccittavṛttīti /
na parakīyacittavṛtyavagamamātramihānubhavanaṃ, kintu tāsāṃ cittavṛttīnāṃ sthāyyādirūpāṇāṃ sambandhi yatsāmājikānāṃ tanmayībhavanaṃ, tattaccittavṛttibhāvanayā tatsajātīyasvīyacittavṛtterudbodhanenānubhavanaṃ tadevetyarthaḥ /
uktārthe pramāṇamāha---ata evetyādi /
ata eva yasmādanubhavanamuktarūpameva na parakīyacittavṛtyanumitimātraṃ tasmāddhetorevetyarthaḥ /
na parakīyetyādi /
kintu svīyā cittavṛttireva sāmājikaistadānubhūyata ityarthaḥ /
na kṛtamiti /
kasyetyākāṅkṣāśāntaye sūtre sthāyina locanam bhāvānubhāvocitacittavṛttisaṃskārasundaracarvaṇodayāt /
hṛdayasaṃvādopayogilokacittavṛttiparajñānāvasthāyāmudyānapulakādibhiḥ stāyibhūtaratyādyavagamācca /
vyabhicārī tu cittavṛttyātmatve 'pi mukhyacittavṛttiparavaśa eva carvyata iti vibhāvānubhāvamadhye gaṇitaḥ /
ata eva rasyamānatāyā eṣaiva niṣpattiḥ, yatprabandhapravṛttabandhusamāgamādikāraṇoditaharṣādilaukikacittavṛttinyagbhāvena carvaṇārūpatvam /
ataścarvaṇātrābhiviyañjanameva, na tu jñāpanam, pramāṇavyāpāravat /
nāpyutpādanam, hetuvyāpāravat /
bālapriyā iti ṣaṣṭhyantasthāyigrahame kartavye 'pyanubhāvagrahaṇenaiva sthāyipratītirbhavatīti tanna kṛtamityarthaḥ /
yadyatra sthāyigrahaṇaṃ kriyeta, tarhi tadvirūddhañja syādityāha---tadityādi /
tat sthāyigrahaṇakaraṇam /
śalyeti /
parakīyacittavṛtyavagamo rasa ityarthapratītikāritvenāniṣṭajanakañja bhavedityarthaḥ /
nanvevaṃ 'sthāyī raso bhavatī'tyādi tatra tatra sūtrakārādivacanaṃ kathaṃ ghaṭetetyata āha--sthāyinastviti /
tattannāyakādigatasthāyinastvityarthaḥ /
aucityameva spaṣṭayati---taditi /
tasya paragatasthāyinaḥ sambandhino ye vibhāvānubhāvāḥ taducitāyāścittavṛttessahṛdayātmani yassaṃskārastasyodbodhena sundaracarvaṇāyā udayādityarthaḥ /
uktañca kāvyānuśāsanavyākhyāne 'aucityantu tatsthāyigatatvena kāraṇāditayā prasiddhānāmadhunā carvaṇopayogitayā vibhāvāditvālambanādi'ti /
tthāyino rasatvavyapadeśe nimittāntarañcāstītyāha---hṛdayeti /
rasacarvaṇā hi hṛdayasaṃvādapurassarī hṛdayasaṃvāde ca nidānaṃ, lokacittavṛttiparijñānaṃ tadvirahitasya hṛdayasaṃvādānudayāt /
tasyāñcāvasthāyāṃ pramadādibhiḥ kāraṇaiḥ pulakādibhiḥ kāryaiśca bhūyo bhūyo 'vadhṛtasvakāraṇavyāptikaiḥ sthāyino ratyāderavagamo bhavati, tasmāccetyarthaḥ /
nanu cittavṛttitvāviśeṣātsyāyīva vyabhicāryapi sūtre grahaṇaṃ nārhatītyata āha---vyabhicārītviti /
vyabhicāriṇaḥ sthāyicittavṛttiṃ prati guṇatvena vibhāvādiprāyatvāttanmadhye sa nirdiṣṭa ityarthaḥ /
prasaṅgātsūtroktāṃ rasaniṣpattiṃ vivṛṇoti---ata evetyādi /
rasyamānatāyā eṣaiva niṣpattiriti /
eṣā sūtroktā niṣpattiḥ /
rasyamānatāyā niṣpattirevetyarthaḥ /
yathoktamabhinavabhāratyāṃ "kathantarhi sūtre niṣpattiriti neyaṃ rasasyāpi tu tadviṣayarasānāyāḥ tanniṣpattyā yadi tadekāyattajīvitasya rasasya niṣpattirucyate, tadā na kiñcidatra doṣa" iti /
kā nāmaiṣā rasyamānatetyatastatsvarūpamāha--yadityādi /
prabandheti /
prabandhena pravṛttaṃ yadbandhusamāgamādikāraṇaṃ tenoditā yā harṣādilaukikacittavṛttiḥ tasyā nyagbhāvena adhaḥkaraṇena tadvyatirekeṇeti yāvat /
carvaṇāyāssvarūpamāha---ataścetyādi /
ataḥ laukikacittavṛttivailakṣaṇyenālaukikatvāt /
atra carvaṇā rasaviṣayacarvaṇā /
evakāravyāvartyaṃ darśayati---na tvityādi /
yathā pramāṇānāmindriyādīnāṃ jñāpanaṃ vyāpāraḥ, yathā vā daṇḍavakrādīnāmutpādanaṃ vyāpārastathā locanam nanu yadi neyaṃ jñaptirna vā niṣpattiḥ, tarhi kimetat? na tvayamasāvalaukiko rasaḥ /
nanu vibhāvādiratra kiṃ jñāpako hetuḥ, uta kārakaḥ? na jñāpako na kārakaḥ; api tu carvaṇopayogī /
nanu kvaitadddaṣṭamanyatra /
yata eva na dṛṣṭaṃ tata evālaukikamityuktam /
nanvevaṃ raso 'pramāṇaṃ syāt; astu, kiṃ tataḥ? taccarvaṇāta eva prītivyutpattisiddheḥ kimanyadarśanīyam /
nanvapramāṇakametat; na, svasaṃvedanasiddhatvāt /
jñānaviśeṣasyaiva carvaṇātmatvāt ityalaṃ bahunā /
ataśca raso 'yamalaukikaḥ /
yena lalitaparuṣānuprāsasyārthābhidhānānupayogino 'pi rasaṃ prati vyañjakatvam; kā tatra lakṣaṇāyāḥ śaṅkāpi? kāvyātmakaśabdaniṣpīḍanenaiva taccarvaṇā dṛśyate /
hi tadeva kāvyaṃ punaḥ punaḥ bālapriyā vibhāvādīnāṃ na jñāpanaṃ na vā utpādanaṃ vyāpāra ityarthaḥ /
śaṅkate---nanvityādi /
pūrvoktena iyaṃ rasacarvaṇā na jñaptirūpā, nāpi niṣpattirūpetyāyātaṃ, tarhi kiṃsvarūpetyarthaḥ /
etaditi /
rasacarvaṇārūpamityarthaḥ /
uttaramāha---nanvayamityādi /
jñaptyutpattyayogyatvamalaukikatvādrasasya bhūṣaṇaṃ bhavatīti bhāvaḥ /
nanu jñāpakatvasya kārakatvasya vā abhāve vibhāvādīnāṃ rasapratītyarthamupādānaṃ vyarthaṃ, tadbhāve ca rasasya nālaukikatvamiti codayati---nanvityādi /
hetoḥ kārakatvajñāpakatvānyataraniyamo hi laukikaḥ, vibhāvādestu tadabhāve 'pi carvaṇopayogitvānnānarthakayamityāśayena pariharati---na jñāpaka ityādi /
tadupari śaṅkate--nanviti /
samādhatte---yata iti /
punarapi śaṅkate---nanviti /
evamiti /
rasasyālaukikatve satītyarthaḥ /
raso 'pramāṇaṃ syāditi /
apramāṇatve ca śubhāśubhaprāptiparihāropāyavyutpādakatvannabhavediti bhāvaḥ /
apramāṇatvāpāte 'pi kāryakāritvamastītyāha--astviti /
prītivyutpattīti /
prītiśca vyutpattiśca tayoḥ, yadvā--prītipūrvikā vyutpattiḥ tasyāḥ siddherityarthaḥ /
nanvevamalaukikatve rasasya tatsādhakaṃ pramāṇaṃ nāstīti śaṅkate---nanviti /
samādhatte---neti /
nanu rasasya viśiṣṭacarvaṇārūpatvābhyupagamāt kathaṃ svasaṃvedanasiddhirapītyāśaṅkāyāmāha---jñānaviśeṣasyeti /
yathoktamabhinavabhāratyāṃ---"rasanāca bodharūpaiva, kintu bodhāntarebhyo vilakṣaṇaiva, upāyānāṃ vibhāvādīnāṃ laukikavailakṣaṇyādi"ti /
punarapi rasasyālaukikatvaṃ sādhayati---ataścetyādi /
vācakaśabdaikagamyatve hi rasasya vācyārthavallaukikatvaṃ kathañcicchakyaśaṅkamanuprāsādināpi vācakatvaśūnyena vyaṅgyatvamastyeva /
na cānuprāsavyaṅgyaṃ vastu loke dṛṣṭacaramato 'pi rasasyālaukikatvaṃ siddhamityarthaḥ /
evaṃ rasasyālaukikatvaṃ prasāddhya prastutamanusandadhāna āha---ketyādi /
tatreti /
anuprāsenāpi vyaṅgye rasa ityarthaḥ /
kā lakṣaṇeti /
abhidhāyā evābhāve tatpṛṣṭhavartinyā lakṣaṇāyāḥ prasaṅga eva nāstītyarthaḥ /
śabdasvarūpasyaivābhidhāvyāpārānapekṣasya rasavyañjakatve 'nubhavaṃ pramāṇayati---kāvyātmaketyādi /
kāvyātmako 'nuprasādiviśiṣṭo yaḥ locanam paṭhaṃścarvyamāṇaśca sahṛdayo lokaḥ, na tu kāvyasya; tatra 'upādāyāpi ye heyā' iti nyāyena kṛtapratītikasyānupayoga eveti śabdasyāpīha dhvananavyāpāraḥ /
ata evālakṣyakramatā /
yattu vākyabhedaḥ syāditi kenacaduktam, tadanabhijñatayā /
śāstraṃ hi sakṛduccāritaṃ samayabalenārthaṃ pratipādayadyugapadviruddhānekasamayasmṛtyayogātkathamarthadvayaṃ pratyāyayet /
aviruddhatve vā tāvaneko vākyārthaḥsyāt /
krameṇāpi viramyavyāpārāyogaḥ /
punaruccārite 'pi vākye sa eva, samayaprakaraṇādestādavasthyāt /
prakaraṇasamayaprāpyārthatiraskāreṇārthāntarapratyāyakatve bālapriyā śabdaḥ tasya niṣpīḍanena āmreḍanena /
taccarvamā rasacarvaṇā /
uktaṃ vivṛṇoti---dṛśyata iti /
yadeva kāvyaṃ paṭhitañcarvitañca tadeva punaḥ punaḥ paṭyate carvyate cetyarthaḥ /
na tviti /
kṛtapratītikasya kāvyasya kāvyaśabdasya, tatra rasacarvaṇāyām /
anupayoga eva na tvita /
upayogaḥ astyevetyarthaḥ /
kṛtapratītikasya anupayogitve yuktipradarśaka upetyādinyāyaḥ /
"upādāyāpi ye heyāstānupāyān pracakṣate /
upāyānāṃ hi niyamo nāvaśyamavatiṣṭate //
it.i nyāyenetyarthaḥ /
so 'yaṃ nyāyo 'tra na pravartata iti bhāvaḥ /
phalitamāha---itītyādi /
vyaṅgyasya yadalakṣyakramatvamuktaṃ tadapyuktārthe gamakamityāha--ata eveti /
ata eva śabdasvarūpasyaivārthābhidhānānapekṣatayā vyañjakatvādeva /
yadyarthaṃpratītivyavadhānāpekṣayaiva śabdasya vyañjakatvaṃ bhavettadāvaśyaṃ kramo lakṣyeteti bhāvaḥ /
vākyabhedaḥ syāditi /
kāvyasya vācyavyaṅgyārthadvayabodhakatvāditi bhāvaḥ /
tadanabhijñatayetyuktamupapādayati---śāstramityādi /
śāstraṃ kāvyavyatiriktaṃ vākyam /
samayeti /
tattadarthe tattatpadasya yassamayaḥ saṅketaḥ tadbalena tattatsaṅketagrahaṇasahakāreṇetyarthaḥ /
arthaṃ pratipādayaditi hetugarbham /
yugapat ekadā /
viruddheti /
viruddhārthaviṣayakatvena viruddhau /
yadvā---viruddhayorarthayoḥ yāvanekasamayau tayoḥ smṛterayogādasambhavādityarthaḥ /
yatrārthe prakaraṇādikaṃ tenānyārthasamayasmṛteḥ pratibandhāditi bhāvaḥ /
arthadvayaṃ viruddhārthaṃ dvayam /
kathaṃ pratyāyayet na bodhayet /
aviruddhatva iti /
sākṣādekakriyānvayitvena vā parasparasambandhitve satītyarthaḥ /
arthadvayasyeti vipariṇāmenānuṣaṅgaḥ /
asyodāharaṇam---"śveto dhāvati, sarvado mādhavaḥ pāyā"dityādikaṃ bodhyam /
tāvāniti /
yāvān budhyate tāvānityarthaḥ /
vākyārtha ekaḥ syāt vākyārthe bhedo nāṅgīkriyata iti bhāvaḥ /
krameṇeti /
śāstraṃ kathamarthadvayaṃ pratyāyayedityanuṣaṅgaḥ /
atra hetvantaraṃ cāha---viramyeti /
viramya yo vyāpāraḥ śabdasya tadayogo yataḥ, tasmādityarthaḥ /
sa eveti /
yo vākyārtho buddhaḥ sa ityarthaḥ /
evakāraḥ paunarvacanikaḥ /
atra hetumāha----samayaprakaraṇāderiti /
locanam niyamābhāva iti tena "agrihotraṃ juhuyātsvargakāmaḥ" iti śrutau khādecchvāmāṃsamityeṣa nārtha ityatra kā prameti prasajyate /
tatrāpi na kācidiyattetyanāśvāsatā ityevaṃ vākyabhedo dūṣaṇam /
iha tu vibhāvādyeva pratipādyamānaṃ carvaṇāviṣayatonmukhamiti samayādyupayogābhāvaḥ /
na ca niyukto 'hamatra karavāṇi, kṛtārtho 'hamiti śāstrīyapratītisaddaśamadaḥ /
tatrottarakartavyaunmukhyena laukikatvāt /
iha tu vibhāvādicarvaṇādbhutapuṣpavattatkālasāraivoditā na tu pūrvāparakālānubandhinīti laukikādāsvādādyogiviṣayāccānya evāyaṃ rasāsvādaḥ /
ata eva 'śikhariṇa' ityādāvapi bālapriyā samayādiriti pāṭhe sa eva yena pūrvamartho buddhaḥ sa ityarthaḥ /
samayādirityādipadena prakaraṇādessaṅgrahaḥ /
atra hetumāha---prakaraṇāderiti /
prakaraṇasamayāderityarthaḥ /
nanu samayādyapekṣā māstvityatrāha---prakaraṇotyādi /
śāstrasyeti śeṣaḥ /
niyamābhāva itīti /
arthabodhane niyamābhāva ityetatsyādityarthaḥ /
tena niyamābhāvena /
kā pramā kiṃ pramāṇam /
iti prasajyata iti /
tattatpadasamayaprakaraṇādyapekṣāṃ vinā vākyasyārthapratyāyakatvopagame agnihotramityādivākyasya śvamāṃsakhādanavidhitvāpattirityarthaḥ /
tatrāpīti /
arthāntare 'pītyarthaḥ /
iyattā vyavasthā /
niyatateti ca pāṭhaḥ /
itīti hetau /
anāśvāsatā aniścitārthakatvenābodhakatā /
upasaṃharati-itatyevamityādi /
kāvyavyatariktaṃ laukikaṃ vaidikaṃ ca vākyaṃ samayaprakaraṇādisahakṛtaṃ yugapatkrameṇa vā ekamarthameva pratipādayatītyato 'nekārthabodhakatvena vākyabhedo naiva bhavati /
samayaprakaraṇādyapekṣāṃ vinā vākyasyārthabodhakatvāṅgīkāre cāvyavasthitārthakatvenābodhakatvarūpāprāmāṇyaṃ syādityevaṃ vākyabhedo doṣa iti sārārthaḥ /
kāvye viśeṣamāha---iha tvityādi /
vibhāvādyeveti /
evakāreṇa rasādivyaṅgyavyavacchedaḥ /
pratipādyamānamiti /
samayaprakaraṇādisahakṛtena kāvyavākyena bodhyamānamityarthaḥ /
carvaṇeti /
rasādicarvaṇetyarthaḥ /
samayetyādi /
rasādikaṃ pratīti śeṣaḥ /
kāvye vibhāvādyarthabodhe eva samayaprakaraṇāderupayogaḥ, vibhāvādibodhānantaraṃ ca vibhāvādereva niyāmakānniyatarasādivyaṅgyapratītiḥ /
ataśca tāṃ prati samayāderanapekṣaṇe 'pi nāvyavasthitārthakatvena doṣa iti bhāvaḥ /
prasaṅgādāha---na cetyādi /
bodhāvasthāyāmatra karmaṇi niyukto 'hamiti, anuṣṭhānadaśāyāṃ karavāṇīti, taduttarakāle tu kṛtārtho 'smīti ca pratītiḥ śāstrato jāyate /
kāvyajanyapratītistu tattulyā netyarthaḥ /
kuta ityatrāha---tatretyādi /
tatra śāstrajanyapratītau /
uttareti /
uttarakāle yat kartavyaṃ tatraunmukhyena /
iha tu kāvye tvityarthaḥ /
adbhutapuṣpavat indrajālādidarśitapuṣpeṇa tulyam /
uditā utpannā /
vibhāvādicarvaṇā rasapratītiḥ /
tatkālaḥ vartamānakāla eva sāro yasyāḥ saiva /
evakāravyāvartyaṃmāha---na tviti /
nanu laukikapratīteranyatvaṃ yogijñānasyāpyasti ityata āha--yogīti /
ata eveti /
yato rasāsvādasya kasyaciddhvanibhedasya sā tu syādupalakṣaṇam /
sā punarbhaktirvakṣyamāṇaprabhedamadhyādanyatamasya bhedasya yadi nāmopalakṣaṇatayā locanam mukhyārthabādhādikramamanapekṣyaiva sahṛdayā vaktabhiprāyaṃ cāṭuprītyātmakaṃ saṃvedayante /
ata eva grandhakāraḥ sāmānyena vivakṣitānyaparavācye dhvanau bhakterabhāvamabhyadhāt /
asmābhistu durdurūṭaṃ pratyāyayitumuktam--bhavatvatra lakṣaṇā, alakṣyakrame tu kupito 'pi kiṃ kariṣyasīti /
yadi tu na kupyate 'suvarṇapuṣpāṃ' ityādāvavivakṣitavācye 'pi mukhyārthabādhādilakṣaṇāsāmagrīmanapekṣyaiva vyaṅgyārthaviśrāntirityalaṃ bahunā /
upasaṃharati---tasmādbhaktiriti // 18 //

nanu mā bhūddhvaniriti bhaktiriti caikaṃ rūpam /
mā ca bhūdbhaktirdhvanerlakṣaṇam /
upalakṣaṇaṃ tu bhaviṣyati; yatra dhvanirbhavati, tatra bhaktirapyastīti bhaktyupalakṣito dhvaniḥ /
na tāvadetatsarvatrāsti, iyatā ca kiṃ parasya siddhaṃ? kiṃ vā naḥ truṭitaṃ? iti tadāha---kasyacidityādi /
nanu bhaktistāvaccisntanairuktā, tadupalakṣaṇamukhena ca dhvanimapi bālapriyā uktavidhamanitarasādhāraṇaṃ saubhāgyaṃ tata evetyarthaḥ /
saṃvedayanta iti /
jānantītyarthaḥ /
ata evādau tathā vyākhyātamiti bhāvaḥ /
atra granthakṛdvacanaṃ saṃvādayati---ata evetyādi /
tarhi kuto bhavataiva lakṣaṇāmabhyupetya vyākhyātamityata āha--asmābhistviti /
durdurūṭamiti /
nāstikamayavāggrastamityarthaḥ /
ityuktamiti sambandhaḥ /
nanu kasya nāma kopastattvaṃ kathyatāmityatrāha---yadi tviti /
vyaṅgyārthaviśrāntiriti /
abhimataviṣaye 'pi lakṣaṇāyā na prabhaviṣṇuteti bhāvaḥ // 18 //

athopalakṣaṇapakṣasyāpi pratikṣepāya tacchaṅkāṃ vṛttānuvādapūrvakamudbhāvayati---nanvityādinā bhaktyupalakṣito dhvanirityantena /
kathamupalakṣaṇaṃ bhaviṣyatītyatrāha---yatretyādi /
yathā kākādirgṛhāderna svarūpaṃ, nāpi lakṣaṇaṃ, kintu kadācitsambhavamātrādvyāvṛttipratipattihetustathā bhaktirapītyarthaḥ /
asyottaratvena kārikāmavatārayati---na tāvadityādi /
tāvaditi sampratipattau /
etaditi /
upalakṣaṇamityarthaḥ /
upalakṣaṇaṃ vastu sarvatra na bhavatīti sampratipannamityarthaḥ /
iyatā ceti /
bhakterupalakṣaṇatvamātrema cetyarthaḥ /
truṭitaṃ chinnam /
'yadice'tyādigranthamavatārayati----nanvityādi /
kiṃ tallakṣaṇaṇeneti /
dhvanilakṣaṇakaraṇaṃ niṣphalaṃ lakṣaṇaphalasyetaravyāvṛttatayā dhvanijñānasyopalakṣaṇabhūtayā bhakatyaiva samabhavādityarthaḥ /
tadabhidhetyādisamādhānagranthasya bhāvārthaṃ vivṛṇoti---abhidhānetyādi /
abhidhānābhidheyabhāva iti /
kāvyena saheti śeṣaḥ /
tāvatā kimata āha---tataśceti /
abhidhāvṛtte sambhāvyeta; yadi ca guṇavṛttyaiva dhvanirlakṣyata ityucyate tadabhidhāvyāpāreṇa taditaro 'laṅkāravargaḥ samagra eva lakṣyata iti pratyekamalaṅkārāṇāṃ lakṣaṇakaraṇavaiyarthyaprasaṅgaḥ /
kiṃ ca



_________________________________________________________


lakṣaṇe 'nyaiḥ kṛte cāsya pakṣa-saṃsiddhir eva naḥ // DhvK_1.19a //


__________


lakṣaṇe 'nyaiḥ kṛte cāsya pakṣasaṃsiddhireva naḥ // 19 //

kṛte 'pi vā pūrvamevānyairdhvanilakṣaṇe pakṣasaṃsiddhireva naḥ; yasmāddhvanirastīti na pakṣaḥ /
sa ca prāgeva saṃsiddha ityayatnasampannasamīhitārthāḥ saṃvṛttāḥ ramaḥ /
ye 'pi sahṛdayahṛdayasaṃvedyamanākhyeyameva dhvanerātmānamāmnāsiṣuste 'pi na parikṣya vādinaḥ /
locanam samagrabhedaṃ lakṣayiṣyanti jñāsyanti ca /
kiṃ tallakṣaṇenetyāśaṅkyāha---yadi ceti /
abhidānābhidheyabhāvo hyalaṅkāgaṇāṃ vyāpakaḥ; tataścābhidhāvṛtte vaiyākaraṇamīmāṃsakairnirūpite kutredānīmalaṅkārakāraṇāṃ vyāpāraḥ /
tathā hetubalātkāryaṃ jāyata iti tārkikairukte kimidānīmiśvaraprabhṛtīnāṃ kartṝṇāṃ jñātṝṇāṃ vā kṛtyamapūrvaṃ syāditi sarvo nirārambhaḥ syāt /
tadāha---lakṣaṇakaraṇavaiyarthyaprasaṅga iti /
mā bhūdvāpūrvonmīlanaṃ pūrvonmīlitamevāsmābhiḥ samyaṅnirūpitaṃ, tathāpi ko doṣa ityabhiprāyeṇāha---kiṃ cetyādi /
prāgeveti /
asmatprayatnāditi śeṣaḥ /
evaṃ triprakāramabhāvavādaṃ, bhaktyantarbhūtatāṃ ca nirākurvatā alakṣaṇīyatvamekatanmadhye nirākṛtameva /
ata eva mūlakārikā sākṣāttannirākaraṇārthā na śrūyate /
vṛttikṛttu nirākṛtamapi prameyaśayyāpūraṇāya kaṇṭhena bālapriyā abhidhāvyāpāre /
alaṅkārakāraṇāmiti /
alaṅkāragranthakartṝṇāmityarthaḥ /
kutredānīṃ vyāpāra iti /
abhidhānābhidheyabhāvasya samastālaṅkāravyāpakatvāttasya cābhidhāvayāpārajīvitatvāttannirūpaṇe kṛte satyalaṅkāranirūpaṇaṃ tadgranthakārāṇāṃ niṣphalameva bhavedityarthaḥ /
aniṣṭāntaramapyudghāṭayati---tethetyādi /
'kimapūrvaṃ syādi'ti sambandhaḥ /
itīti hetau /
sarvo nirārambhaḥ syāditi /
sarvarḥ iśvaraprabhṛtiḥ kartṛjñātṛvargaḥ /
vyākhyātamarthaṃ granthena saṅgamayati--tadāheti /
lakṣaṇakaruṇavaiyarthyaprasaṅga iti /
lakṣaṇaṃ ca karaṇaṃ ca lakṣaṇakaraṇe, tayoḥ tannirūpaṇayoḥ vaiyarthyasya prasaṅga ityarthaḥ /
kiñcetyādigranthamavatārayati---metyādi /
'apūrvonmīlanaṃ mā bhūdi'tyanvayaḥ /
nanu kārikākāreṇa itarapakṣa ivālakṣaṇīyatvapakṣaḥ kimiti na pratikṣipta iti śaṅkāṃ pariharan 'ye 'pī'tyādigranthamavatārayati---evamityādi /
nirākṛtameveti /
dhvanipradarśanamukhena hi pakṣāntaranirākaraṇamatra kṛtaṃ; na ca tasyālakṣaṇīyatve tatsambhavati iti tannirākaraṇanāntarīyakatvenālakṣaṇīyatvapakṣo 'pi nirākṛta ityarthaḥ /
nanu tarhi kimiti vṛttikṛtā tatpakṣo 'nūdya nirākṛta ityata āha---vṛttikṛditi /
prameyaśayyeti /
prameyasya śayyā sanniveśaviśeṣaḥ yata uktayā nītyā vakṣyamāṇayā ca dhvaneḥ sāmānyaviśeṣalakṣaṇe pratipādite 'pi yadyanākhyeyatvaṃ tatsarveṣāmeva vastūnāṃ tatprasaktam /
yadi punardhvanerātiśayoktyānayā kāvyāntarātiśāyi taiḥ locanam tatpakṣamanūdya nirākaroti---ye 'pītyādinā /
uktayā nītyā 'yatrārthaḥ śabdo vā' iti sāmānyalakṣaṇaṃ pratipāditam /
vakṣyamāṇayā tu nītyā viśeṣalakṣaṇaṃ bhaviṣyati 'arthāntare saṅkramitaṃ ityādinā /
tatra prathamoddyote dhvaneḥ sāmānyalakṣaṇameva kārikākāreṇa kṛtam /
dvitīyoddyote kārikākāro 'vāntaravibhāgaṃ viśeṣalakṣaṇaṃ ca vidadhadanuvādamukhena mūlavibhāgaṃ dvividhaḥ' iti /
sarveṣāmiti /
laukikānāṃ śāstrīyāṇāṃ cetyarthaḥ /
atiśayoktyeti /
yathā 'tānyakṣarāṇi hṛdaye kimapi sphuranti' itivadatiśayoktyānākhyeyatoktā sārarūpatāṃ pratipādayitumiti darśitamiti śivam // 19 //

bālapriyā tasyāḥ pūraṇāya /
anākhyeyatvapakṣasyāpi svayamanirākaraṇe tatpūraṇaṃ na bhavediti bhāvaḥ /
uktayā nītyetyādau yathāsaṃkhyena sambandha ityāśayenopapādayati---yatrārtha ityādi /
viśeṣalakṣaṇamiti /
viśeṣalakṣaṇakathanamityarthaḥ /
vṛttau 'sa ca dvividha' ityādinā viśeṣalakṣaṇakathanaṃ kārikākārāśayānusāreṇetyāha--tatra prathamodyota ityādi /
tatra sāmānyaviśeṣalakṣaṇayormadhye /
'iti mūlavibhāgamavocadi'tyanvayaḥ /
atha yadidaṃ dhvaneranākhyeyatvamuktaṃ tannāsatvānnāpyasādhutvāt, kintvatiśayittvāditi cettarhi tadabhidhānaṃ yuktamevetyāha vṛttau---'yadi punari'tyādi /
'kāvyāntarātiśāyo'ti /
guṇībhūtavyaṅgyacitrātiśāyītyarthaḥ /
'svarūpam' iti /
sāratārūpaṃ svarūpamityarthaḥ /
'tai'riti /
pūrvapakṣibhirityarthaḥ /
'tadi'ti /
tarhityarthaḥ /
'te 'pī'tyādi /
teṣāmabhidhānamasmadabhimatatvādyuktamevetyarthaḥ /
atra te 'pītyapiśabdena svasyāpi sarvatra yuktabhidhāyitvaṃ granthakṛtā sūcitamiti ca bodhyam /
vṛttisthaṃ 'atiśayoktyā' iti padaṃ vyākhyāsyannādāvatiśayokterudāharaṇamāha--yathā tānītyādi /
"nidrārdhamīlitaddaśo madamantharāṇi nāpyarthavanti na ca yāni nirarthakāni adyāpi me mṛgaddaśo madhurāṇi tasyāḥ" ityādyapādatrayam /
atiśayoktyānayetyasya vyākhyānaṃ---atiśayoktyānākhyeyatoktyeti /
pūrayati---sārarūpatāṃ pratipādayitumiti /
anena kāvyāntarātiśāyirūpamityatratyarūpapadārthaḥ sārarūpatvamiti darśitam /
pratipādayitumityanantaramuktayeti śeṣaḥ /
sarvasyāpi paramaśivasvarūpatvābhisamdhānenopasaṃharati---iti śivamiti /
itītyanena svavyākhyānaparāmarśaḥ /
kiñca śivamitīśvaranirdeśarūpaṃ paramaṃ maṅgalam /
svarūpamākhyāyate tatte 'pi yuktābhidhāyina eva //
locana.m kiṃ locanaṃ vināloko bhāti candrikayāpi hi /
tenābhinavagupto 'tra locanonmīlanaṃ vyadhāt //
yadunmīlanaśaktyaiva viśvamunmīlati kṣaṇāt /
svātmāyatanaviśrāntāṃ tāṃ vande pratibhāṃ śivām //
iti śrīmahāmāheśvarācāryavaryābhinavaguptonmīlite sahṛdayālokalocane dhvanisaṅkete prathama uddyotaḥ //
- - - - - bālapriyā svavyākhyāne śrotṛjanapravṛtyarthamāha--kimityādi /
locanaṃ locanākhyametadvyākhyānam /
ālokaḥ kāvyālokagranthaḥ /
candrikayā anyakṛtayā candrikākhyavyākhyayā /
api kiṃ bhāti na bhātītyarthaḥ /
hīti prasiddhe 'vadhāraṇe vā /
atha ca locanaṃ netraṃ vinā /
lokaḥ bhūvanam /
candrikayā jyotsnayā, api kiṃ bhāti kiṃ sphurati na pratyakṣaviṣayo bhavatītyaprastutārthaḥ tatsāmyaṃ cātra dhvanyate /
teneti /
tasmāddhetorityarthaḥ /
athodyotānte 'pyanuṣṭhitaṃ maṅgalaṃ nibadhnāti---yaditi /
yasyāḥ śakteḥ unmīlanayuktyā spandanayogainaiva /
viśvaṃ sarvaṃ vastu /
kṣaṇādunmīlati prakāśate /
kṣaṇādityanenānanyāpekṣatvaṃ dyotyate /
svātmani svasvarūpe /
yadvā--brahyacaitanya evāyatane sthāne viśrāntāṃ sthitām /
pratibhāṃ jñānātmikām /
śivāṃ śivākhyām /
tāṃ śaktimahaṃ vande /
atha ca yasyāḥ pratibhāyāḥ unmīlanayuktyā prakāśayogena /
viśvam kṣaṇādunmīlati navanavatayā bhāti svātmanyevāyatane viśrāntāṃ vāsanārūpeṇāvasthitām, śivāṃ rasāveśavaiśadyasubhagām, tāṃ pratibhāṃ kavīnāṃ prajñām, vande ityādyartho 'pi bodhya iti sarvaṃ śivam // 19 //

prauḍhaṃ kva locanaṃ mandaḥ kvāhaṃ tena mayā kṛtā /
pūrvavyākhyāddaśāpyeṣā ṭippaṇī śodhyatāṃ budhaiḥ //
iti sahṛdayatilakapaṇḍitarāja śrīrāmaśārakaviracitāyāṃ locanaṭippaṇyāṃ prathamoddyotaḥ //