Anandavardhana: Dhvanyaloka, Uddyota 1, with Abhinavagupta's Locana and Ramasaraka's Balapriya. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीमदानन्दवर्धनाचार्यप्रणीतो- ध्वन्यालोकः / ---- प्रथम उद्द्योतः / श्रीमदानन्दवर्धनाचार्यप्रणीतो- ध्वन्यालोकः / --- श्रीसहृदयतिलकरामशारककृतया बालप्रियाख्यटीकयोद्भासितया गोस्वामिश्रीदामोदरशास्त्रिनिर्मितया विषमस्थलदर्शन्या विषमस्थलदर्शिन्या divyäjanÃkhyaÂippanyoktayà च श्रीमदाचार्याभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययानुगतः / प्रथम उद्द्योतः / --- श्रीमदाचार्याभिनवगुप्तकृतं लोचनम् श्रीभारत्यै नमः अपूर्वं यद्वस्तु प्रथयति विना कारणकलां- जगद्भावप्रख्यं निजरसभरात्सारयति च / क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त- त्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते // ÓrÅsah­dayatilakarÃmaÓÃrakak­tabÃlapriy.à श्रीगुरवे नमः श्रीगुरून्पूर्णवेदेशं सङ्गमेशञ्च माधवम् / शिवं Óiväca नम्रणां कामधेनुम्मुहुर्नुमः // काव्यालोको लोचनञ्च द्वे ग्राह्यग्राहके सताम् / तद्गन्थकारावाचार्यौ रसिकाग्रेसरौ स्तुमः // लोचनस्यादिमोद्द्योतमात्रस्यात्र पुरा कृता / विवृतिर्लभ्यते तत्तां दृष्ट्वा ग्रन्थान्तराणि च // पाठान्केरलविख्यातानालम्ब्य च यथामति / कुर्मो बालप्रियां प्रायः प्रौढलोचनटिप्पनीम् // अथ तत्रभवन्तः श्रीमदाचार्याभिनवगुप्तपादाः काव्यालोकव्याख्यानञ्चिकीर्षवस्तस्य निर्विघ्नपरिसमाप्तये विहितं समुचितेष्टदेवतानमस्कारात्मकम्मङ्गलं शिष्यशिङ्क्षायै ग्रन्थतोनिबध्नन्त्यपूर्वमित्यादि / यतुकमलमनम्भसि कमलेत्यादिकाव्यात्मकं सरस्वतीतत्त्वम्, कारणकलां वि- लोचनम् भट्टेन्दुराजचरणाब्जकृताधिवास- हृद्यश्रुतो ऽभिनवगुप्तपदाभिधो ऽहम् / यत्किञ्चिदप्यनुरणन्स्फुटयामि काव्या- लोकं स्वलोचननियोजनया जनस्य // बालप्रिया ना-तत्तत्कार्यं प्रति प्रसिद्धं यद्यदुपादानादिकारणन्तस्य कला लेशः तां विना अन्तरेणैव अपूर्वंउलोकप्रसिद्धवस्तुविजातीयमद्भुतञ्च वस्तुनिरुपाख्यशशशृङ्गादिविलक्षणमनम्भो ऽधिकरणककमलादिकं पदार्थम् प्रथयति सृष्ट्वा विस्तारयति, किञ्च यद् grÃvaprakhyaæupëÃïatulyaæ निसर्गतो नीरसं जगतुसर्वं वस्तु निजः स्वीयः काव्यासम्बन्धी यो रसः शृङ्गरादिः तस्य भरादतिशयात् सारयति सारं करोति विभावादित्वयोजनेन रसव्यञ्जकं करोतीति यावद्, वाक्याभ्यामाभ्यां काव्यात्मकसरस्वतीतत्त्वस्य विश्वकर्तुः प्रजापतेरुत्कर्षरूपव्यतिरेको व्यञ्चितः; तमेव स्थिरीकर्तुमाह--क्रमादित्यादि / यज्जगदिति चानुषज्यते, प्रख्याकवेः प्रतिभा; उपाख्या वचनं प्रथमं प्रख्या पश्चादुपाख्येति तयोर्यः क्रमात्प्रसरः तेन सुभगं हृद्यं सद्, भासयति निसर्गेणारमणीयमपि सर्वं वस्तु रसव्यञ्जकत्वसम्पदनेन रसणीयं सत्प्रकाशयतीत्यर्थः, चकारस्यात्र सम्बन्धः, अत्र प्रख्योपाख्याप्रसरस्यापूर्ववस्तुनिर्माणे सरसत्वकरणे च हेतुत्वमार्थिकं बोध्यम्, अत्राद्येन वाक्येनापूर्ववस्तुनो निर्माणन्द्वितीयेन पूर्वं सतो वस्तुनस्सरसत्वकरणं तृतीयेन द्वयोरपि हृद्यतया प्रकाशनञ्जोक्तमित्यप व्याचिक्षते, ततुतथाविधमपूर्ववस्तुप्रथयितृत्वादिधर्मविशिष्टम्, तद्धर्मसम्पत्त्यर्थमाह-कवीति / कविसहृदयावित्याख्या यस्य तत्, कविसहृदयशब्दावत्र निर्माणरूपकविव्यापारविचारात्मकसहृदयव्यापारविषयकाव्यपरौ, यद्वा कविसहृदयैराख्यायतौच्यते इति तदाख्यम्, अथ वा कविसहृदययोराख्या अभीक्ष्ण्येन ख्यानं स्फुरणं यस्य तत् काव्यात्मकमित्यर्थः, तत्त्वमारोपितं बोध्यम्, सरस्वत्याःउशब्दप्रपञ्चाभिमानिन्यादेवतायाः, तत्त्वंउपारमार्थिकं रूपम्, विजयते सर्वस्मादुपरि वर्तते, एनेन तन्नमस्कारो ग्रन्थकर्तुर्गम्यते; अथ च सरस्वत्यास्तत्त्वं ध्वनिकाव्यम्, विजयते; अपूर्वमित्याद्यर्थः पूर्ववद्बोध्य इति प्रतिपाद्यार्थो ऽप्यासूत्रित इति दिक् / अथौद्धत्यं परहरन्नात्मनो व्याख्याननैपुणी दर्शयन् कीर्त्त्य नुवृत्तये नामनिर्देशङ्कुर्वंश्च प्रतिजानीते-भट्टेत्यादि / भट्टेन्दुराजस्यौतन्नामकस्य गुरोः चरणाब्जयोःउपझतुल्ययोः पादयोः तत्सन्निधाविति यावद् यो ऽधिवासस्तेन चरणाब्जशुश्रूषयेति यावद्; हृद्यानि स्वहृदयस्थानि; अथ च श्रोतृजनहृदयप्रियाणि श्रुतानि शास्त्राणि यस्य सः, यथा पद्मेन सुरभीकरणे वस्तुनो हृद्यत्वं तथेत्युपमात्र ध्वन्यते, यत्किञ्चतुस्वल्पम्, अपिरेवार्थे, यद्वानुरणन्नपीति योजना, अपिशब्दः स्वल्पाभिधानेन सह स्फुटीकरणस्यापाततो विरोधं द्योतयति, लोचनम् स्वयमव्युच्छिन्नपरमेश्वरनमस्कारसम्पत्तिचरितार्थो ऽपि व्याख्यातृश्रोतॄणामविघ्नेनाभीष्टव्याख्याश्रवणलक्षणफलसम्पत्तये बालप्रिया अनुरणनुब्रुवन् घण्टाऽदिनादस्थानीयस्य मूलकृद्वचनस्यानुरणनस्थानीयं व्याख्यानरूपं स्ववचनमित्यनेन प्रकाश्यते, स्वेति / लोज्यते दृश्यते ऽनेनेति लोचनं स्वस्य लोचनंमनः तस्य नितरां योजनया मनःप्रणिधानेनेत्यर्थः, काव्यालोकं जनस्य स्फुटयामि विसदीकरोमि, यद्वा स्वस्य लोचनं ज्ञानं तस्य नियोजनया व्याख्यानरूपानुरणनद्वारा समर्पणेन स्फुटयामि प्रकाशयामि, यथा नेत्रयोजनेन तथेत्युपमाध्वनिरत्रापि बोध्यः / वृत्तिकारकृतस्य स्वेच्छेत्यादिपद्यस्य तात्पर्यार्थमवतारिकया दर्शयति-स्वयमित्यादि / स्वयमिति वृत्तिकारस्य निर्देशः, अव्युच्छिन्नःउमध्ये विच्छेदेन रहितः परमेश्वरस्यौतत्तल्लीलाविग्रहमवलम्बमानस्य परमात्मनः; नमस्कारः तस्य सम्पत्तिःउप्रकर्षः तया चरितःउलब्धः अर्थःउविघ्ननिवृत्त्यादिरूपसाक्षात्प्रयोजनं यस्य सः, तथाभूतस्य मङ्गलाचरण आपाततो विरोधमपिशब्दो द्योतयति, व्याख्यातृश्रोतॄणामिति फलसम्पत्तय इत्यादिना सम्बन्धः, अविघ्नेनउविध्नध्वंसेन, अभीष्टेति / व्याख्यातॄणां व्याख्यानं श्रोतॄणां श्रवणञ्चभीष्टं divyäajanÃkhyà टिप्पनी श्रीश्रीगौरकृष्णः शरणम् / गौरकृष्णगुरून्नत्वा ध्वन्यालोकस्य लोचनम् / अनज्मि divyäjanato दुर्दर्शार्थमवेक्षितुम् // ath.a ध्वनिप्रस्थापकाचार्यश्रीमदानन्दवर्धनविरचितं ध्वन्यालोकनिबन्धनं व्याख्यातवतो bharatadarÓanasÆtrabhëyakÃrapradhÃnasyÃcÃryyaÓrÅmadabhinavaguptasya लोचनाख्ये व्याख्याने विषमस्थलानि मुख्यत्वेन विशदयितुकामस्य divyäjananÃmikeyaæ टिप्पनी; प्रासङ्गिकी त्वपरत्रापीति न प्रतिश्रुतिविरोद उद्भावनीयः / यत्त्वत्रोत्तरपदाव्यवहितपूर्वत्वविशिष्टविद्यायोन्यन्यतरसम्बन्धवाचकर्दन्तपदोद्देश्यकानङ्विधायकानङृतो द्वन्द्व इति शास्त्रेण विद्याद्वारकैकयज्ञार्विज्यसम्बन्धेन विद्यासम्बन्धिवाचकहोतापोतृवदिहापि विद्याद्वारकैकप्रतिपाद्यविषयकज्ञानानुकूलव्यापारवत्त्वसम्बन्धेन सम्बन्धिवाचकयोर्व्याख्यातृपदश्रोतृपदयोर्द्वन्द्वे ऽपि व्याख्याताश्रोतॄणामित्युचितमिति कश्चिदाक्षिपति तन्मन्दम्-- "ऋतो विद्यायोनिसम्बन्धेभ्यः" पूर्णैतत्सूत्रानुवृत्तित ऋत्पदानुवृत्त्यैव निर्वाहे प्रकृतसूत्रे पुना ऋद्ग्रहणमानङ्विध्यु द्देश्यतावच्छेदककोटिप्रविष्टसमस्यमानयावत्पदानामृदन्तत्वस्यापेक्षां दर्शयद् विद्ययोन्यन्यतरवाचित्वमपि तदवच्छेदककुक्षौ समाविवेशयिष्यतीति व्याक्यातृशब्दस्य कथं चित्तदन्यतरवाचित्वे ऽपि श्रीतृशब्दे तद्वाचित्वनियमादर्शनाद् विशेषणाभावप्रयुक्तविशिष्टाभावमुद्रयोद्देश्यतावच्छेदकत्वानाक्रान्तत्वादानडो ऽप्रवृत्तेः साध्वेव व्याख्यातृश्रोतॄणामिति / श्रीनृहरये नमः स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः / त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः // लोचनम् समुचिताशीःप्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः--स्वेच्छेति / मधुरिपोर्नखाः वो युष्मान्व्याख्यातृश्रोतॄंस्त्रायन्ताम्, तेषामेव सम्बोधनयोग्यत्वात्; सम्बोधनसारो हि युष्मदर्थः, त्राणं चाभीष्टलाभं प्रति साहायकाचरणं, तच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति, इयदत्र त्राणं विविक्षितम्, नित्योद्योगिनश्च भगवतो ऽसम्मोहाद्यवसाययोगित्वेनोत्साहप्रतीतेर्वीररसो बालप्रिया वणञ्चाभीष्टं फलं तस्य सम्पत्तये निष्पत्तये, तदुभयसम्पत्तौ तदुभयहेतुकग्रन्थप्रतिष्चटारूपं फलं ग्रन्थकारस्य च सिद्ध्यतीति भावः, समुचितंउग्रन्थारम्भे योग्यं यदाशिषः प्रकटनंउवचनन्तद्द्वारेण, परमेश्वरस्य साम्मुख्यंउव्याख्यातृश्रोतॄन् प्रत्याबिमुख्यं त्राणेच्छारूपम्, करोति सम्पादयति, तत्र्राणस्य परमेश्वरसाम्मुख्यायत्तत्वात्र्राणाङ्गभूतं तत्साम्मुख्यमाशीर्वादेन सम्पादयतीत्यर्थः, यद्वा समुचिताया आशिषः प्रकटनंउग्रन्थतो निबन्धनं तद्द्वारेण, परमेश्वरे विषये साम्मुख्यंउव्याक्यातृश्रोतॄणामाभिमुख्यमनुसन्धानात्मकम् करोत्युत्पादयति, वृत्तिकार इत्यनेन स्वेच्छेत्यादिकं न कारिकारूपसूत्राद्यपद्यमिति दर्शितम्, व इत्यस्य व्याख्यातृश्रोतॄनिति व्याख्याने हेतुमाह-तेषामिति / कुतो ऽत्र सम्बोधनप्रसङ्ग इत्यत आह-सम्बोधनेति / सम्बोधनं सारःउप्राणो yu«madarthatvaprayojakoæ'Óo यस्य सः, न ह्यसम्बोध्यो युष्मदा व्यपदिश्यते, त्रायन्तामित्यनेनात्र विवक्षितं व्याचष्टे-त्राणञ्चेचि / अभीष्टेति व्याख्यानश्रवणरूपेत्यर्थः, सहायस्य कर्म साहायकं तत्प्रतिद्वन्द्वीत; अभीष्टलाभप्रतिबन्धकेत्यर्थः, अपसरणंउनिवर्तनम्, आदिपदेनार्थतत्त्वमनीषासमुन्मेषादेः परिग्रहः, इयदिति / उक्तरूपमित्यर्थः, अथ ध्वनिं काव्यात्मानं टिप्पनी वृत्तिकार इति / स्वकृतानामेव मूलरूपाणां कारिकाणां व्याख्याऽत्मकवृत्तेः कर्त्तेत्यर्थः, अत एव विशिष्टस्येवारिप्सितत्वेन मूले मङ्गलाकरोणे ऽपि नाचारविरोधः / के चित्तु मूले 'पि "काव्यस्यात्मे' तिप्रथमकारिकायामाद्यपदस्य काव्येत्यस्यान्यपरत्वे ऽपि परार्थोपनीतोदकुम्भदर्शनवत् श्रवणमात्रेणापि; "काव्यालापाश्च ये के चिद् गीतकान्तखिलानि च / शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मन"-- इत्यादिप्रमाणतो भगवत्स्फोरकत्वेन वस्तुनिर्द्देशरूपमङ्गलं जातमेवेत्यापि वदन्ति, कारिकाकृद्वृत्तिकृतोरभेदस्त्वग्रे दर्शयिष्यते / सम्बोधनसारो हीति / स्वजन्यबोधाश्रयत्वेन वक्त्रभिप्रायविषयत्वावच्छिन्नस्य लोचनम् ध्वन्यते, नखानां प्रहरणत्वेन ग्रहरणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सूचिता, ध्वनितश्च परमेश्वरस्य व्यातिरिक्तकलणापेक्षाविरहः, मधुरिपोरित्यने तस्य सदैव जगत्र्रासापसारणोद्यम उक्तः, कीद्दशस्य मधुरिपोः? स्वेच्छया केसरिणः, म तु कर्मपारतन्त्र्येण, बालप्रिया प्रतिपादयिष्यता ग्रन्थकृता कृतस्यास्य प्रथमपद्यस्य काव्यरूपत्वादस्मिन्नपि ध्वनिर्योजनीय इति मन्वानो रसादिभेदेन त्रिविधेषु ध्वनिषु प्रधानभूतं रसध्वनिमादौ योजयति-नित्येत्यादि / चशब्दः समुच्चये ध्वन्यते चेति सम्बन्धः; न वाच्यार्थमात्रमनेनोच्यते किन्तु रसो ध्वन्यते चेत्यर्थः, नित्योद्योगिन इति / उद्योगो नामउबाह्यसंनाहात्मकोद्यमनक्रियारूप दर्शितम्, यथोक्तं भरतेन "उत्तमप्रकृतिरुत्साहात्मको वीर इति" असंमोहेनौसम्मोहराहित्येन यो ऽध्यवसायः एतदेवं कर्तुं शक्यमिति वस्तुतत्त्वनिश्चयः तद्योगित्वेनेति उत्साहहेतुकथनम्, असंमोहश्चध्यवसायश्च तद्योगित्वेनेति के चित्, उत्साहप्रतीतेरिति / स्वेच्छाकेसरिणो मधुरिपोः प्रसन्नार्तिच्छिद इति पदैर्हिरण्यकशिपुप्रभृतिनिवर्हणादिविषयकोत्साहस्य व्यञ्जनया सहृदयानां प्रतीतेरित्यर्थः, मत्यादिव्यभिचारिप्रतीतेरुपलक्षणमिदम्, वस्तुध्वनिं दर्शयति-नखानामित्यादि / प्रहरणत्वेनेति करणत्वे हेतुः सिंहादीनामायुधत्वेनेत्यर्थः, प्रहरणत्व इति पाठे निमित्ते सप्तमी, ननु नखानां प्रहरणत्वे ऽपि कथं त्राणक्रियां प्रति करणत्वमित्यतस्तत्सम्भावनान्दर्शयति-प्रहरणेनेति / प्रहरणं हि स्वस्यान्यस्य वा रक्षां कर्तुमुपादीयत इति भावः, अव्यतिरिक्तत्वेन करणत्वादिति, अव्यतिरिक्तत्वमपृथग्भूतत्वमाभ्यन्तरत्वमिति यावत् तद्विशिष्टकरणत्वादित्यर्थः, करणं द्विविधं बाह्यमाभ्यन्तरञ्च, बाह्यं खङ्गादि; आभ्यन्तरंहस्तादि, करणत्वात् कर्तृत्वेनेति समबन्धः, करणत्वमनुक्त्वा कर्तृत्वोक्त्येत्यर्थः, मधुरिपुर्नखैस्त्रायतामिति वक्तव्यमनुक्त्वा मधुरिपोर्नखास्त्रायन्तामित्युक्त्येति यावत्, सातिशया टिप्पनी स्वसम्बोध्यस्य युष्मत्पदार्थतयान्यत्र व्यवस्थापितत्वादित्याशयः / उत्साहप्रतीतेरिति / विभावादीनां मिथो नान्तरीयकत्वेन "सद्भावश्चेद् विभावादेर्द्वयोरेकस्य वा भवेद् / ऊटित्यन्यसमाक्षेपे तदा दोषो न विद्यते" // ityuktadiÓ.à प्रकृते सपत्नमध्वाद्यसुरालम्बनेन योग्यतयाऽक्षिप्तानां तदीयनिर्भीकत्वादिज्ञानाद्युदीपनतद्विषयावहेलाऽद्यनुभावगर्वादिसंचारिणां पानकरसन्यायेन योगाद् उत्साहइय प्रतीतेरित्यर्थः / लोचनम् नाप्यन्यदीयेच्छया, अपि तु विशिष्टदानवहननोचिततथाविधेच्छापरिग्रहौचित्यादेव स्वीकृतसिंहरूपस्येत्यर्थः, कीद्दशा नखाः? प्रपन्नानामार्ति ये छिन्दन्ति; नखानां हि छेदकत्वमुचितम्; आर्तेः पुनश्छेद्यत्वं नखान्परत्यसम्भावनीयमपि तदीयानां नखानांस्वेच्छानिर्माणौचित्यात्सम्भाव्यत एवेति भावः, अथ वा त्रिजगत्कण्टको हिरण्यकशिपुर्विश्वस्योत्क्लेशकर इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणानां जनानामार्तिकारित्वान्मूर्तैवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायांपरमकारुणिकत्वमुक्तं, किं च ते नखाः स्वच्छेन स्वच्छतागुणेन नैर्मल्येन; स्वच्छमृदुग्रभृतयो बालप्रिया शक्तिःउसामर्थ्यं येषां तेषां भावस्तत्ता, शक्ततेति च पाठः; व्यङ्ग्यान्तरमप्याहध्वनितश्चेति, उक्तव्यङ्गक्येनेति शेषः, व्यतिरिक्तकरणेति / बाह्यखड्गादित्यर्थः, जगत्र्रासेति / तत्तद्दुर्जनेभ्यो जगतो यस्त्रासः तदपसारणे य उद्यमः स इत्यर्थः, उक्त इति / व्यञ्जित इत्यर्थः, इममर्थं मनसिकृत्य पूर्वं नित्योद्योगिन इत्युक्तमिति बोध्यम्, न तु कर्मपारतन्त्र्येणेत्यादेः स्वीकृतेत्यत्र सम्बन्धः, आद्यमिच्छापदेन द्वितीयं स्वपदेन च गम्यमिति बोध्यम्, विशिष्टेति विशिष्टंउदानवान्तरहननापेक्षया विशेषवत्, दानवस्यौहिरण्यकशिपोर्हननं यद्वा विशिष्टःउसुरनरतिर्यगाद्यवध्यत्वरूपविशेषवान् यो दानवस्तस्य हननं तस्मिन्नुचितो यस्तथाविधायाःउनरहरिविग्रहावलम्बनविषयिकाया इच्छायाः परिग्रहः, उचितेतीच्छाविशेषणं वा तस्मिन् यदौचित्यामर्थात् स्वस्य तस्माद्धेतोरित्यर्थः, स्वीकृतसिंहरूपस्येति / सिंहरूपस्य नररहपमिश्रत्वं प्रसिद्दमतो नोक्तम्, ये च्छिन्दन्तीति / तैति शेषः, छेदकत्वामिति / छेदनक्रियाकर्तृत्वमित्यर्थः, छद्यत्वंउछेदनकर्मत्वमस्य सम्भाव्यत इत्यनेन सम्बन्धः, असम्भावनीयमिति / आर्तेरमूर्तत्वादिति भावः, तदीयानांउनरहरिसम्बन्धिनाम्, स्वेच्छेति / स्वेच्छया भगवत इच्छया यन्निर्माणंउनखानांनर्माणं तेन हेतुना; औचित्यादिमूर्तस्यापि वस्तुनश्छेदने सामर्थ्यात्, यद्वा स्वेच्छयास्वातन्त्र्येण निर्माणेनमूर्तच्छेदनादेः करणे नकानामौचित्यादित्यर्थः, सम्भाव्यत एवउनिश्चीयत एव, लोकद्दष्ट्यनुरोदेनाह-अथ वेति / अस्मिन् पक्षे आतिंशब्द आतिङ्कारणंलक्षयति तस्याव्यभिटचारेण निखिलार्तिकारित्वञ्च ध्वनतीति बोध्यम्, विनाशयद्भिरिति / नशैरिति शेषः, आर्तिरेवलोच्छिन्ना भवतीति / तथाविधस्य हिरण्यकशिपोः हननमार्तेरेवोच्छेदनं न तु कस्य चित्प्राणिन इति भगवद्बुद्धिरिति भावः, तस्यामप्यवस्थायांउहननावस्थायामपि, उक्तमिति / व्यञ्जितमित्यर्थः, आर्तिमेव छिनत्ति न तु कञ्जित्प्राणिनमित्यर्थप्रतीत्येति भावः, अत्र प्रपन्नेत्यादिविशेषणं त्राणाशीरवादहेतुगर्भस्वच्छेत्यादिप्रशंसापरंप्रशस्यमाना हि देवता प्रसेदुषी प्रेप्सितं प्रयच्छति, तत्र स्वच्छस्वच्छायेत्यत्र कर्मधारयभ्रमं वारयन्व्याचष्टे-स्वच्छेनेत्यादि / स्वच्छतागुणेनेत्यास्यैव विवरणं नैर्मल्येनेति, भाववृत्तयःउस्वच्छताऽदिधर्मवाचकाः, छाययेत्यस्य व्याख्यानं वक्रेत्यादि, अत्र वस्तुध्वनिमाहार्थेति / लोचनम् हि मुख्यातया भाववृत्तय एव; स्वच्छायया च वक्रहृद्यरूपयाऽकृत्याऽयासितिः-खेदित इन्दुर्यैः, अत्रार्थशक्तिमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते, आयासनेन तत्सन्निधौ चन्द्रस्य विच्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते, आयासकारित्वं च नखानां सुप्रसिद्धम्; नरहरिनखानां तच्च लोकोत्तरेण रूपेम प्रतिपादितम् किं च तदीयां स्वच्छतां कुटिलिमानं चावलोक्य बालचन्द्रः स्वात्मनि खेदमनुभवति; तुल्ये ऽपि स्वच्छकुटिलाकारयोगे ऽमी प्रपन्नार्तिनिवारमकुशलाः; न त्वहमिति व्यतिरेकालङ्कारो ऽपि ध्वनितः, किञ्चाहंपूर्वमेक एवसाधारणवैशद्यहृद्याकारयोगात्समस्तजनाभिलषणीयताभाजनमभवम्, अद्य बालप्रिया वक्रहृद्यरूपाकृत्यायासितत्वस्य बालचन्द्र एव सम्भवात्तदर्थसामर्थ्यमूलेनेत्यर्थः, बालचन्द्रत्वं ध्वन्यत इति / इन्दुपदार्थस्य चन्द्रस्य बालत्वं ध्वन्यत इत्यर्थः, आयासित इत्यसाय खेदित इत्यर्थो लक्षणया; तत्फलमाहायासनेनेत्यादि / तत्सन्निधौ नखसन्निधौ, विच्छायत्वेति निश्शोभत्वेत्यर्थः, ध्वन्यत इति / ध्वनिव्यापारेण जायतैत्यर्थः, सुप्रसिद्धमिति / प्रहरणरूपत्वादिति भावः, तच्चउआयासकारित्वञ्च, लोकोत्तरेणेति स्वच्छत्वादिपूर्वोक्तरूपेणेत्यर्थः, प्रतिपादितमित / तधा च विदारणादिनाऽयाकसकारिभ्यो लोकिकनखेभ्यो नरहरिनकानां वायतिरेको व्यज्यत इति भावः, प्रपन्नार्तिच्छिद इति विशेषणसहकारेण व्यातिरेकान्तरस्यालङ्कारान्तरस्य च ध्वनिन्दर्शयति कित्र्चेत्यादि / तदीयांउनखसम्बन्धिनीम्, कुटिलिमानमित्यत्र तदीयमिति विपरिणामेन सम्बन्धः, स्वात्मनीति / परेषामविदितमित्यर्थः, अनुभवप्रकारमाह-तुल्येऽपीत्यादि / न त्वहमितीति / इतिशब्दस्यानुभवतीत्यनेन व्यतिरेकालङ्कार इत्यनेन च सम्बन्धो वोध्यः, ध्वनित इत्य् उक्तर्थप्रतीत्या सहृदयानां व्यतिरेकव्यक्तिरित्यर्थः, इति व्यतिरेकालङ्कारो ऽपि ध्वनित इति पाठः, अपिशब्देन पूर्वोक्तव्यतिरेकस्य समुच्चयः, एवंविधा इति / वैशद्यहृद्याकारयुक्ता इत्यर्थः, सन्तापार्तिच्छेदकुसलाश्चेति / आत्मनो हि सन्तापस्यैव च्छेदने कुशलत्वं न सर्वासामार्तीनामिति भावः, बालेन्दुबहुमानेनेति / एते नखाः न किन्तु बालेन्दव इति बहुमत्येत्यर्थः, आयासमित / अयशोहेतुकं दुःखमित्यर्थः, अनुभवतीवेति / इवशब्दरहितश्च पाठः, उत्प्रेक्षापह्नुतिध्वनिरिति उत्परेक्षार्थापह्नुतिरुत्प्रेक्षापह्नुतिः तस्याः ध्वनिः पह्नुत्युत्प्रेक्षयोरङ्गाङ्गितया स्थितत्वात्तत्सङ्करध्वनिरिति यावत्, टिप्पनी अत्रोर्थशक्तीति / प्रकारतावच्छेदकतावच्छेदकताऽपन्नस्य शक्यस्य स्वपदार्थस्य मधुरिपुनखस्य शक्तिः पदपरिवृत्तिसहत्वरूपसामर्थ्यं मूलं प्रयोजकं यस्य ताद्दशेन स्वतःसम्भविना व्यञ्जनाव्यापारेण / वालचन्द्रत्वमिति / वक्रिमहृद्यत्वनिबन्धनकमनीयत्वकरणकमधुरिपुनखकर्त्तृकायासकर्मत्वं योग्यतावशात्ताद्दसचन्द्र एव पर्यवस्यतीति भावः / आयासनेनेति / अत्राप्यायासपदार्थीयताद्दशशक्तिप्रयुक्तव्यञ्जनेन विच्छायत्वादिकं वस्तु बालचन्द्रगतं व्यज्यते / लोचनम् पुनरेवंविधा नखा दश बालचन्द्राकाराःसन्तापार्तिच्छेदकुशलाश्चेति तानेव लोको बालेन्दुबहुमानेन पश्यति, न तु मामित्याकलयन्बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षापह्नुतिध्वनिरपि, एवं वस्त्वलङ्काररसभेदेन त्रिधा ध्वनिरत्र श्लोके ऽस्मद्गुरुभिर्व्याक्यातः / बालप्रिया बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षायां हि पूर्वोक्तं तानेव लोकोबालेन्दुं बहुमानेन पश्यति न तु मामित्याकलनं निमित्तं तत्र च स्पष्टापह्नुतिः; न नखा एते किन्तु बालेन्दव इति लोकस्य प्रतीतेः; तथा चात्रोत्प्रेक्षा नखविषयकनखत्वनिषेधपूर्वकबालेन्दुत्वारोपरूपलोकप्रतीतिविषयकबालचन्द्रगतप्रतीतिनिबन्धनेत्यातो ऽपह्नुतिबलाद्त्मानं लभत इत्यङ्गाङ्गिभावो बोध्यः, निगमयत्येवमित्यादि / अत्र वीररसध्वनिरङ्गी; उत्साहस्य प्राधान्येन प्रतीयमानत्वादिति ध्येयम्, नन्वत्र ग्रन्थकारगतभगवद्विषयकरतेर्व्यङ्ग्यत्वस्य वक्तव्यतया भावध्वनिरेवाङ्गित्वेन वाच्यः, रसस्तु तदङ्गतयेति चेदत्राहुः-प्रतिपन्नभगवत्तन्मयीभावस्य ग्रन्धकर्तुराशीः-कर्तृतया वास्यमिदं न भावपरं भक्तस्य भेदेन भजनीयदेवताविषयकरतेर्व्यङ्ग्यायाः खलुभावत्वम्, ग्रन्थकर्तुर्भगवत्तन्मयीभावशच स्वयं सूत्रकृदवस्थायां मङ्गलाकरमादपूर्वप्रस्थावकर्तृत्वाच्च सिद्धः, टिप्पनी उत्प्रेक्षापह्नुतिध्वनिरपीति / बालचन्द्रकर्त्तृकायासानुभवस्योत्प्रेक्षा हि नखत्वप्रतिषेधपुरस्सरबालचन्द्रत्वविधानप्रत्ययलक्षणविषयापह्नवमात्मनीनमवलम्बते ऽतो ऽङ्गाङ्गिभावः सङ्करो ऽनयोरिति भावः / यत्त्वायासितरूपैकपदव्यञ्जकानुप्रविष्ट्योरेनयोरेकव्यञ्जकानुप्रवेशात्मा सो ऽत्रेति कश्चित्, तन्मन्दम्-मिथो ऽनपेक्षत्वरूपपृथग्व्यवस्थितत्व एव ध्वनिगते योग्यतास्त्येकव्यञ्जकानुप्रवेशात्मनः सङ्करस्य, प्रकृते चोक्तदिशोत्प्रेक्षापन्हुत्योः सापेक्षतैवमिथो ऽस्ति, न च नैरपेक्ष्ये संसृष्टेः प्रसङ्ग इति सङ्क्यम्? पदरूपविषयभेदविशिष्टानपेक्षत्वस्य संसृष्टौ विवक्षितत्वाद्, एकव्यञ्जकानुप्रवेशे च विशेष्यसत्त्वे ऽपि विशेषणाभावान्न संसृष्टिलक्षणातिव्याप्तिरित्याकूतम् / एवं वस्त्वलङ्काररसेति / यद्यपि सर्वमेव वस्तु तथापीह रसालङ्कारभिन्नं वस्तुपदेन विवक्षितम्, अलङ्कारत्वं च रसादिप्रतियोगिकभेदवद्व्यङ्ग्यप्रतियोगिकभेदविशिष्टशब्दार्थान्यतरनिष्टविषयितासम्बन्धावच्छिन्नचमत्कृतिजनकतावच्छेदकतावच्छेदकत्वम् रमश्च भग्रावरणचिद्विशिष्टः स्थायी / त्रिधा ध्वनिरत्रेति / यद्यपि प्रकारान्तरेम ध्वनीनांबाहुविध्ये ऽपि ध्वन्यमानविषयभेदनिबन्धनध्वनिविभागजनकत्वप्रकारकाचार्य्यतात्पर्यविषयीभूतधर्माणां वैविध्येन ध्वनित्रिधात्वमप्यविरुद्धमिति भावः / _________________________________________________________ काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस् तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये / केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयं तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम् // DhvK_1.1 // __________ काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये / के चिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् // 1 // लोचनम् अथ प्राधान्येनाभिधेयस्वरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्सम्बद्धं प्रयोजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह-काव्यस्यात्मेति / काव्यात्मशब्दसंनिधानाद्बुधसब्दो ऽत्र काव्यात्मावबोधनिमित्तक इत्यभिप्रायेण विवृणोति-काव्यतत्त्वविद्भिरिति / बालप्रिया अथेत्यारम्भार्थः / अभिधेयस्वरूपमिति / ध्वनिस्वरूपमित्यर्थः / प्रयोजनेति / प्रयोजनस्य ध्वनिरूपाभिदेयज्ञानस्य प्रयोजनं प्रीतिरूपम्, अभिदधदित्यस्यात्रानुषङ्गः / आभिधेयस्वरूपस्य तत्स्वरूपं ब्रूम इति वाक्यार्थत्वं; प्रयोजनप्रयोजनस्य प्रीतय इति पदार्तत्वमतस्तदभिधानयोः प्राधान्याप्रादान्ये / तत्सम्बद्धमिति / तेन प्रयोजनप्रयोजनेन सम्बद्धमित्यर्थः / प्रयोजनमभिधेयज्ञानरूपम् / सामर्थ्यात् अर्थसामर्थ्यदाक्षेपत इति यावत् / प्रकटयन् बोधयन् / ध्वनिस्वरूपवचनस्य हि प्रयोजनं ध्वनिस्वरूपज्ञानं सहृदयानाम् / तस्य हि प्रयोजनं मनःप्रीतिः / एवञ्ज तयोर्हेतुहेतुमद्भावेन प्रयोजनप्रयोजनरूपायाः प्रीतेरभिधानात्तद्धेतुभूतस्य ध्वनिस्वरूपज्ञानस्य प्रकटनं सिद्ध्यतीति भावः / ननु बुधशब्दस्य सामान्यतो ज्ञातृवाचित्वात् वृत्तौ 'kÃvyatattvavidbhiri'ti कुतो व्याख्यातमित्यतस्तदवतारयति-काव्येति / काव्यात्मबोधः निमित्तं प्रयोगनिमित्तं यस्य सः / यद्वा निमित्तं प्रवृत्तिनिमित्तम् / तच्च तत्पदजन्यबोधे प्रकारतया भासमानो धर्मः / ननु टिप्पनी प्राधान्येनेति / प्रतिपिपादयिषितत्वान्मुख्यत्वेन / अभिधेयेति / "तेन ब्रूम" इति प्रतिज्ञातत्वाद्ध्वन्यात्मकविषयम् / प्रयोजनप्रयोजनमिति / ध्वनिस्वरूपाभिधानस्य ध्वनिस्वरूपज्ञानं प्रयोजनम्, अस्य च सहृदयमनःप्रीतिस्तदिति भवति तदभिधानस्य ताद्दशप्रीतिस्तथा प्रयोजनम् / प्रयोजनप्रयोजनतावच्छेदककुक्षौ मनःपदोपादानं च भरतदर्शनाध्वनीनानां प्रक्रियांशे भूम्ना व्याकरमदर्शनानुसारित्वस्फोरणाय, इदमीये हि दर्शने सुखादिविशेषगुणानां मनोनिष्टत्वमेवाभिमतं नात्मनिष्टत्वम् / बुधशब्दो ऽत्रेति / सामान्यपरशब्दानां विशेषपरत्वे लक्षणैवाश्रयणीयान्यथा शाब्दविषयत्वानुपपत्तिरेव स्यात् / बुधैः काव्यतत्त्वविद्भः, काव्यस्यात्मा ध्वनिरिति संज्ञितः, परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्ताद् म्नातः प्रकटितः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये लोचनम् आत्मशब्दस्य तत्त्वशब्देनार्थं विवृण्वानः सारत्वमपरशाब्दवैलक्षम्यकारित्वं च दर्शयति / इतिशब्दः स्वरूपपरत्वं ध्वलनिशब्दस्याचष्टे, तदर्थस्य विवादास्पदीभीततया निश्चयाभावेनार्थत्त्वायोगात् / एतद्विवृणोति-संज्ञित इति / वस्तुतस्तु न तत्संज्ञामात्रेणोक्तम्, अपि त्वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसारभूतम् / न ह्यन्यथा बुधास्तद्दशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेन्यादिना / बालप्रिया काव्यात्मविद्भिरित्येव कुतो नोक्तमित्यत आह-आत्मेति / तत्त्वशब्देन अबाधितस्वरूपवाचिना तत्त्वशब्देन / अपरेति / अपरेभ्यःशाब्देभ्यःलौकिकवैदिकशब्दप्रतिपाद्येभ्यः स्वस्य यद्वैलक्षण्यं सहृदयश्लाध्यत्वादिना तत्कारित्वम्, दर्शयति व्यञ्जयति, तदर्थस्येति शेषः / आत्मेवात्मेत्यात्मशब्दो ऽत्र गौणः; तेन चाबाधितस्वरूपत्वरूपात्मसाम्येन ध्वनिरूपार्थो लक्ष्यत इति ज्ञापनाय तत्त्वशब्देन तदर्थविविरणं, तेन तस्य सारत्वादिकं व्यङ्ग्यमिति भावः / इतिशब्द इति / ध्वनिरितीत्यत्रेचिशब्द इत्यर्थः / आचष्टे ग्राहयति, सर्वशब्दानां सब्दस्वरूपपरत्वं तत्तत्सङ्केतितार्तपरत्वञ्जास्ति / तत्रेतिशब्दप्रयोगे शब्दस्वरूपपरत्वं, प्रकृते ध्वनिपदोत्तरमितिशब्दकरणाद्ध्वनिशब्दो ऽयं संज्ञारूपध्वनिशब्दस्य प्रतिपादक इत्यर्थः / तत्संज्ञाप्रकारेण संज्ञिनो भानञ्जाक्षेपादिना भवति यथा जातिसक्तिपक्षे व्यक्तेर्भानम् / यद्वा ध्वनिपदस्य लक्षणया ध्वनिसंज्ञित इत्यर्थ इति भावः / उक्तार्थे हेतुमाह-तदर्थस्येत्यादि / तदर्थस्य ध्वनिशब्दाभिदेयस्य ध्वन्यमानत्वविशिष्टस्य, विवादास्पदीभूततया ध्वनिरस्ति नास्तीति विप्रतिपत्तिविषयतया / निश्चयाभावेनेति / निश्चयाभाव इति पाठे निमित्ते सप्तमी / ध्वन्यमानत्वप्रकारेण तद्धर्मिणो मध्यस्थानां निश्चयाभावादित्यर्थः / यद्वा तदर्थस्येत्यस्य निश्चयाभावेनेत्यनेन सम्बन्धः / अर्थत्वायोगादिति ध्वन्यमानत्वविशिष्टरूपार्थवत्त्वासम्भवादित्यर्थः / ध्वनिसब्दस्येत्यस्यानुषङ्गः / एतदिति द्वनिशब्दस्य स्वरूपपरत्वमित्यर्थः / नन्वेवं ध्वनिशब्दस्य ध्वनिसंज्ञित इत्यर्थकथने सति तस्य 'sah­dayamana÷prakÃÓamÃnasyÃpÅ'ti समनन्तरग्रन्थविरोधः, सहृदयमनःप्रकाशमानस्येत्यनेन ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिविषयत्वाभिधानादित्याशङ्गं परिहर्तुं तद्ग्रन्थाभिप्रायमाह- वस्तुतस्त्वित्यादि / तदिति / ध्वनिपदमित्यर्थः / यद्वा ध्वनिरूपं वस्त्वित्यर्थः / संज्ञामात्रेणोति / मात्रपदेव ध्वन्यमानत्वरूपप्रवृत्तिनिमित्तस्य व्यवच्छेदः / ध्वनिशब्दवाच्यं ध्वनियमानत्वविशिष्टम् / अस्त्येवेत्यत्र हेतुमाह-न ह्यन्यथेत्यादि / विवृणोतीति-कारिकास्थं तस्येति पदं व्याचष्ट इत्यर्थः / सहृदयेत्यादिनेति / सहृदयमनःप्रकाशमानस्येत्यनेनेत्यर्थः / लोचनम् एवं तु युक्ततरम्--इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः, ध्वनिलक्षणो ऽर्थः काव्यस्यात्मेति यः समाम्नात इति / शब्दपदार्थकत्वे हि ध्वनिसंज्ञितो ऽर्थ इति का सङ्गतिः? एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेद्, गवित्ययमाहेति यथा / न च विप्रतिपत्तिस्थानमसदेव, प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिरित्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन / बुधस्यैकस्य प्रामादिकमपि तथाभिदानं स्यात्, न तु भूयसां तद्युक्तम् / तेन बुधैरिति वहुवचनम् / तदेव व्याचष्टे--परम्परयेति / अविच्छिन्नेन प्रवाहेण तैरेतदुक्तं विनापि विशिष्टपुस्तकेषु विनिवेशनादित्यभिप्रायः / न च बुधा भूयांसो ऽनादरणायं बालप्रिया यादिदं संज्ञाप्रकारेण ध्वनिलक्षणं वस्तु काव्यात्मत्वेनाभिहितं तदश्रद्धोपहन्यमानमानसजनबुद्ध्यनुरोधेनैव / ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिसिद्धतया तद्बुद्ध्यनुरोधेन च समनन्तरग्रन्थ इति भावः / यद्वा नन्वेवं ध्वनिपदस्य ध्वनिसंज्ञित इत्यर्थकत्वे कथमभावादिवादिप्रत्युत्थानम्, तेषां ध्वन्यमानत्व एव विवादेन द्वनिसंज्ञायां विवादाभावादित्यत आह-वस्तुतस्त्वित्यादि / विवृणोतीति / विविच्य वदतीत्यर्थः / सहृदयेत्यादिनेति / आदिपदेन सहृदयमनःप्रकाशमानस्याप्यभावमन्ये जगदुरित्यादेस्सङ्ग्रहः / ध्वनिरितीति योजनेन वृत्तिकृद्व्विरणमुपलक्षणमित्यभिप्रायेणाह-एवं त्वितायादि / एवं वक्ष्यमाणं योचजनं व्याक्यानं वेति शेषः / युक्ततरमिति / तरपा पूर्वव्याख्यानस्य युक्तत्वमस्तीति ज्ञाप्यते / भिन्नक्रम इति / यस्मादनन्तरं श्रूयते ततो ऽन्यत्र योजनीय इत्यर्थः / काव्यस्यात्मेति समाम्नातपूर्व इति योजनेति भावः / वाक्यार्थपरामर्शक इति / समाम्नाने का व्यास्यात्मेति वाक्यार्थप्रतिपादकत्वं बोधयतीत्यर्थः, न तु तद्वाक्याभेदमिति भावः / वाक्यमत्र पदसमुदायः / योजनां दर्शयति-ध्वनीत्यादि / ध्वनिरित्यस्य विवरणं-ध्वनिलक्षणो ऽर्थ इति / ध्वन्यमानत्वविशिष्ट इत्यर्थः / एवञ्चास्यैवार्थस्य तस्येति तत्पदेन परामर्शः / ध्वनिरितीति योजनापक्षे ध्वनिपदस्य केवलसंज्ञापरत्वे दोषमाह-शब्देत्यादि / शब्दपदार्थकत्वे ध्वनिपदस्य ध्वनिरिति संज्ञामात्रार्थकत्वे सति / कासङ्गतिरिति / असङ्गतं स्यादित्यार्थः / अत्र हेतुमाह-एवं हीत्यादि / ध्वनिपदस्य prÃguktarÅtyÃr'thaparatvÃsaÇgatiÓaÇkÃæ परिहरति- न चेत्यादि / विप्रतिपत्तिस्थानं विप्रतिपत्तिविषयो धर्मी / धर्ममात्रकृतेत्यादि / यथा शब्दादौ सत्येव धर्मिणि नित्यत्वानित्यत्वादिधर्मकृता विप्रतिपत्तिः, प्रकृते च ध्वनिसंज्ञिते धर्मिणि गुणालङ्कारान्तर्भूतत्वभाक्तत्वादिधर्मकृता विप्रतिपत्तिरित् भावः / बुधैरिति बहुवचनार्थं व्याचष्टे-बुधस्येत्यादि / तथाभिधानं काव्यात्मत्वेनाभिधानम् / तत् प्रामादिकाभिधानम् / तेनेति / तदभिधानस्य प्रामाणिकत्वेनोपादेयत्वद्योतनार्थमित्यर्थः / तदेवेति / उक्तप्रयोजनकं बहुवचनमेवेत्यर्थः / परम्परयेत्यस्य विवरणमविच्छिन्नेनेत्यादि / एतदिति / ध्वनेः काव्यात्मत्वमित्यर्थः / विशिष्टेति / विशिष्टपुस्तकेषु विनिवेशनं लेखनेन स्थापनं, तस्माद्विनाप्युक्तमिति सम्बन्धः / साक्षादुपदेशसिद्धो ऽयमर्थ इति भावः / जगदुः / तदभावादिनां चामी लोचनम् वस्त्वादरेणोपदिशेयुः; एतत्त्वादरेणोपदिष्टम् / तदाह--सम्यगाम्नातपूर्व इति / पूर्वग्रहणेनेदम्प्रथमता नात्र सम्भाव्यत इत्याह, व्याचष्टे च --सम्यगासमन्ताद् म्नातः प्रकटित इत्यनेन / तस्येति / यस्याधिगमाय प्रत्युत यतनीयं, का तत्राभावसम्भावना / अतः किं कुर्मः, अपारं मौर्ख्यमभाववादिनामिति भावः / न चास्माभिरभाववादिनां विकल्पाः श्रुताः, कुं तु सम्भाव्य दूषयिष्यन्ते, अतः परोक्षत्वम् / न च भविष्यद्वस्तु दूषयितुं युक्तम्, अनुत्पन्नत्वादेव / तदपि बुद्ध्यारोपितं दूष्यत इति चेत्; बुद्ध्यारोपितत्वादेव भविष्यत्त्वहानिः / अतो भूतकालोन्मेषात् पारोक्ष्याद्विशिष्टाद्यतनत्वप्रतिभानाभावाच्च लिटा प्रयोगः कृतः-जगदुरिति / तह्याख्यानायेव सम्भाव्य दूषणं प्रकटयिष्यति / सम्भावनापिनेयमसम्भवतो युक्ता, अपि तु सम्भवत एव, अन्यथा सम्भावनानामपर्यवसानं बालप्रिया इत्यभिप्राय इति / परम्परयेति वचने वृत्तिकाराभिप्राय इत्यर्थः / समाम्नातपूर्व इत्यत्र संशब्दार्थं दर्शयितुमाह-न चेत्यादि / पूर्वग्रहणस्य फलमाह-पूर्वेति / अत्र आख्याने / इत्याह इति व्यञ्जयति / व्याचष्टे चेति / उक्तमर्थं व्याचष्टे चेत्यर्थः / सम्यगित्यादिना पूर्वशब्दार्थो ऽपि व्याख्यात इति भावः / बुधसमाम्नातत्वोक्त्या लब्धस्य विवरणं सहदयमनःप्रकाशमानस्यापीति / तेन गम्यमर्थन्दर्शयति-यस्येत्यादिना / जगदुरिति लिटः प्रयोगस्योपपत्तिं वृत्तौ व्याचक्षीरन्नित्यादेस्तद्विवरणरूपत्वादिकञ्च दर्शयितुमाह-न चेत्यादि / अस्माभिः ध्वनिवादिभिः, विरुद्धाः कल्पा विकल्पा विकल्पितार्थाः / यदि न श्रुताः कथन्तर्हि दूषयिष्यन्त इत्यत आह-सम्भाव्येति / के चिदाचक्षीरन्नित्यादिना सम्भावना / यत्रार्थशशब्दो वेत्यत्र व्याख्याने 'yadapyukta'mityÃnuvÃdapÆrvakaæ'tadapyayukta'mityÃdinà दूषणञ्चेति बोध्यम् / अत इति / अश्रुतत्वादित्यर्थः / भूतत्वं साधयितुमाह-न चेति / अनुत्पन्नत्वादेवेति / एवकारः पौनर्वचनिकः, पूर्वोक्ताद्भविंष्यत्वादेवेत्यर्थः / शङ्कते-तदपीति / तत् भविष्यद्वस्तु, बुद्धावारोपितं बुद्ध्यारोपितं बुद्धिविषयीकृतम् / समाधत्तेबुद्धीति / आरोपणं करणम् / उपसंहरति-अत इति / वास्तवभूतत्वस्यासम्भवममिप्रेत्य उन्मेषादित्युक्तम् / प्रातिभासिशं भूतकालावच्छिन्नत्वं लिट्प्रयोगावलम्बनमिति भावः / विशशिष्टेति / कालविशेषरूपेत्यर्थः / एवं लिटः प्रयोगं प्रसाध्याचक्षीरन्नित्यादिलिङ्प्रयोगान् प्रकृतसङ्गतान् दर्शयति-तह्याख्यानायैवेति / लिटो व्याख्यानायैवेत्यर्थः, न तु स्वतन्त्रतयेत्येवकारार्थः. व्याख्यानायेत्यस्य सम्भाव्येत्यनेन सम्बन्धः / नन्वचक्षीरन्नित्यादिभिरेव जगदुरित्यस्य वायख्याने सम्भवति किं मध्ये tadabhÃvavÃdinäjÃmÅ इत्यादिग्रन्थेनेत्यशाङ्कावारणायावतारयति-सम्भावनापीति / इयं लिट्समर्थकत्वेनोपात्ता / असम्भवतः कथञ्जिदप्यप्रतीतस्य / अपर्यवसानं स्यादिति / पर्यवसानस्थानालाभादिति भावः / विकल्पाः संभवन्ति / लोचनम् स्यात् दूषणानां च / अतः सम्भावनामभिधायिष्यमाणां समर्थयितुं पूर्वं सम्भवन्तीत्याह / सम्भाव्यन्त इति तूज्यमानं पुनरुक्तार्थमेव स्यात् / न च सम्भवस्यापि सम्भावना, अपि तु वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः / ननु चासम्भवद्वस्तुमूलया सम्भावनया यत्सम्भावितं तद्दूषयितुमशक्यमित्याशङ्क्याह--विकल्पा इति / न तु वस्तु सम्भवति ताद्दक् यत इयं सम्भावना, अपि तु विकल्पा एव / ते च तत्त्वावबोधवन्ध्ततया स्फुरेयुरपि, अत एव 'आचक्षीरन्' इत्यादयो ऽत्र सम्भावनाविषया लिङ्प्रयोगा अतीतपरमार्थे पर्यवस्यन्ति / यथा-- यदि नामास्य कायस्य यद्न्तस्तद्बहिर्भवेत् / दण्डमादाय लोको ऽयं शुनः काकांश्च वारयेत् // bÃlapriy.à अभिधायिष्यमाणाम् आचक्षीरन्नित्यादिना वक्ष्यमाणाम् / समर्थयितुमिति / यत्सम्भवति तत्सम्भाव्यत इति व्याप्त्या साधयितुमित्यर्थः / सम्भवन्तीत्याहेति / 'तदभाववादिनाम्' ityÃdi'sambhavantÅ'tyÃntamÃhetyartha÷ / ननु सम्भवन्तीत्यस्य स्थाने सम्भाव्यन्त इत्युच्यतां तदाप्रतिज्ञा चादौ कृता स्यादित्यत्राह-सम्भाव्यन्त इतीति / पुनरुक्तार्थमिति / लिङ्भिरित्यर्थः / ननु सम्भावनामूलभूतस्सम्भवो ऽपि किं सम्भावनीयः? नेत्याह-न चेति / वर्तमानेनेति / लटेत्यर्थः / विकल्पा इत्युक्तमवतारयति-ननु चेति / सम्भवद्वस्तुमूलमाश्रयो यस्यास्तया, सम्भावितंविषयीकृतमुत्पादितं वा / विकल्पा इत्युक्त्या कथं परिहार इत्यतस्तत्प्रकारं व्याचष्टे-न त्वित्यादि / ताद्दक्सम्भावना सम्भावितं वस्तु परमार्थसन्न सम्भवति / अत्र हेतुर्यत इति / इयमिति / कारमभूतेत्यर्थः / तर्हि किमालम्बना सम्भावनेत्यत आह-अपि त्वित्यादि / प्रमाणयुक्त्याभासाभ्यामधिष्टानभूते काव्यात्मनि ध्वनिस्वरूपे विरुद्धतया कल्प्यन्त इति विकल्पाः पक्षाः / ननु भावे कथमभावकल्पनेत्यत आह-ते चेति / तत्त्वेति / ध्वनिस्वरूपकाव्यात्मसंवित्तिविरहेमेत्यर्थः / स्फुरेयुरपि स्फुरन्त्येव / अत एवेति / यत इंमे पक्षा भ्रान्तिकल्पिताः, तत एवेत्यार्थः. अतीतेति / अतीतो भूतः परमार्थस्तात्पर्यार्थो येषां ते / परमार्थत्व इति च पाठः / पर्यवस्यन्तीति मूले जगदुरिति लिट्योग इव वृत्तावाचक्षीरन्नित्यादिसम्भावनार्थकलिङ्प्रयोगो ऽपि क्रियायाः सम्भावनारूपबुद्ध्यारोपितत्वनिमित्त्कभूतत्वे पर्यवस्यतीर्त्थः / उक्तार्थे दृष्टान्तमाह-यथेति / यदि नामेति / वस्तुतत्त्वनिवेदनमुखेन वैराग्यजननार्थमिदं वचनम् / कायस्य शरीरस्य / यदिति / मांसादीत्यर्थः / शुनः काकांश्चेति भक्षणाय प्रवृत्तानित्यार्थात् सिद्ध्यति / इत्यत्रेति / भूतप्राणतैवेति सम्बन्धः / एवमिति / बहिर्भूतान्तर्गतमांसादिकत्वेनेत्यर्थः / लोचनम् इत्यत्र / यद्येवं कायस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव / यदि न स्यात्ततः किं स्यादित्यत्रापि, किं वृत्तं यदि पूर्ववन्न भवनस्य सम्भावनेत्ययमेवार्थ इत्यलमप्रकृतेन बहुना / तत्र समयापेक्षमेन शब्दो ऽर्थप्रतिपादक इति कृत्वा वाच्यव्यातिरिक्तं नास्ति व्यङ्ग्यम्, सदपि वा तदभिधावृत्त्याक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम्, तदनाक्षिप्तमपि वा न वक्तुं शक्यं कुमारीष्विव भर्तृसुकमतद्वित्सु इति त्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः / तत्राबावविकल्पस्य त्रयः प्रकाराः-शब्दर्थगुणालङ्काराणामेव शब्दोर्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य बालप्रिया कायस्य शरीरस्य / एवमिति / निवार्यमाणश्वकाकत्वेन लोक इत्यर्थः / वाक्याभ्यां श्लोकस्य सारार्थो दर्शितः / भूतप्राणतैवेति / अतीतपरमार्थतैवेत्यर्थः / सम्भावनाविषयतद्बहिर्भवनादिक्रियायाः भूतकालावच्छिन्नत्वमेव प्रतीयत इति यावत् / विधाविव निषेधस्थले ऽप्येवमेवेति दर्शयितुमाह-यदीत्यादि / यदि नामेत्यादिपद्यस्य शेषभूतमिदमेकपादात्मकं वाक्यम्-यदि न स्यादिति / कायस्यान्तर्यत्त्द्बहिर्न स्याद्यदीत्यर्थः / किन्तु यथायथमेव व्यावस्थितान्तर्बहिर्भाग एवायं कायस्स्यादिति भावः / ततः किं स्यादिति / तदापि किं फलं स्यादित्यर्थः. तदाप्यतिजुगुप्सितो ऽयं कोयो निष्फल एव फल्गुतरविषयोपभोगमात्रोपयोगित्वादिति भावः / इत्यत्रापीत्यस्य अयमेवार्थ इत्यनेन सम्बन्धः / उक्तं वाक्यं खयं व्याचष्टे-किं वृत्तमित्यादि / यदि न भवनस्य सम्भावना किं वृत्तमिति योजना / ततः किं स्यादि त्यास्य विवरणं-किं वृत्तमिति / तदापि किं फलं जातं न किञ्चिदित्यर्थः / यदि न स्यादित्यस्य विवरणं यदि न भवनस्य सम्भावनेति / पूर्ववदिति वैधर्म्येण दृष्टान्तकथनं, यदि नामेत्यादौ यथा भवनस्य सम्भावनेति / अयमेवार्थ इति निषेधस्थले ऽपि लिङस्सम्भावनैवार्थ इति भावः / अथादौ प्रतिपत्तिसौकर्याय तात्पर्यं दर्शयति-तत्रेत्यादिना / तत्र ध्वनिविषये / समयापेक्षेणोन सङ्केतसहकारेण / इति कृत्वा इत्यतो हेतोः, शब्दस्य सङ्केतितार्थबोधकत्वादिति यावत् / वाच्यव्यतिरिक्तं संङ्केतितार्थव्यतिरिक्तम् / व्यङ्ग्यं तत्त्वेनाभिमतम्, नास्ति काव्ये नास्ति, व्यङ्ग्यत्वेनाभिमतङ्काव्यप्रतिपाद्यं न भवति काव्यशब्तदसङ्केतितत्वादित्यर्थः / सदपीति / तद्वाच्यव्यतिरिक्तं व्यङ्ग्यं सदपि भाक्तमिति सम्बन्धः / अत्र हेतुः-अभिधावृत्त्याक्षिप्तमिति / अभिदावृत्त्या अभिधापुच्छभूतया वृत्त्या लक्षणया, आक्षिप्तं बोधितम् / अत्र हेतुः-शब्देति / बलं सहकारि / तदनाक्षिप्तं अभिधावृत्त्यनाक्षिप्तम् / तत्सदित्यनयोरनुषङ्गः, सदपीति योजना / वक्तुम् असाधारणधर्मप्रकारेण प्रतिपादयितुम् / न शक्यं शक्तिर्नास्ति बुधेष्विति शेषः / अत्र दृष्टान्तः-कुमारीष्विवेति / वचनशक्त्यधिकरणत्वविवक्षया सप्तमी / अतद्वित्सु भर्तृसुखमजानतीषु / प्रधानविप्रतिपत्तीति / कारिकोक्तत्वादेषां / प्रादान्यम् / तानेव प्रकारानाह-शब्देत्यादि / शब्दार्थयोर्ये गुणाः, अलङ्काराश्चतेषामेव / ते ह्युभयवादिसिद्धशोभाहेतुभावाः / शब्देति / काव्यशोभाकारित्वादित्यर्थः / हेतुरयं वक्ष्यमाणे सर्वत्र बोध्यः--यत्र यत्र काव्यशोभाकारित्वं तत्र काव्यशोभाकारित्वं तत्र तत्रशब्दार्थगुणाद्यन्यतमत्वमिति लोचनम् काव्यस्य न शोभाहेतुः कश्चिदन्यो ऽस्ति यो ऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाहेतुः कश्चिदन्यो ऽस्ति यो ऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः, अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालङ्कारे वान्तर्भवति, नामान्तरकरणे तु कियदिदं पाण्डित्यम् / अथाप्युक्तेषु गुमेष्वलङ्कारेषु वा नान्तर्भावः, तथापि किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमुपमाविच्छित्तिप्रकाराणामसंख्यत्वात् / तथापि गुणालङ्कारव्यतिरिक्तत्वाभाव एव / तावन्मात्रेण च किं कृतम्? अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्षत्वात् / चिरन्तनैर्हि भरतमुनिप्रभृतिभिर्यमकोपमे एव शब्दार्थालङ्कारत्वेनेष्टे, तत्प्रपञ्चदिक्प्रदर्शनं त्वन्यैरलङ्कारकारैः कृतम् / तद्यया-'कर्मण्यण्' इत्यत्र कुम्भकाराद्युदाहरमं श्रुत्वा स्वयं नगरकारादिशब्दा उत्परेक्ष्यन्ते, तावता क आत्मनि बहुमानः / एवंप्रकृते ऽपीति बालप्रिया व्याप्तिरनेन दर्शिता / लोकेति / लोकशास्त्रशब्दौ लोकिकवैदिकशब्दपरौ / अन्यः गुणालङ्कारेभ्यो ऽन्यः, कश्चिन्नास्तीति सम्बन्धः / गुणाद्यतिरिक्तः काव्यशोभाहेतुः कश्चिन्नास्तीति प्रतिज्ञा, प्रमाणाभावादिति हेतुरत्र बोध्यः / नन्वियं प्रतिज्ञा न युक्ता, गुणाद्यतिरिक्तस्य शोभाहेतोस्सिद्धौ तन्निषेधायोगादसिद्धौ निषेधस्याशक्यत्वाच्चेत्यत आह-यो ऽस्माभिरित्यादि / भवतामभिमत इति चार्थात्सिद्ध्यति, तथा च परमते प्रतियोगिप्रसिद्ध्या तन्निषेध इति भावः / ननु लब्धरूपे क्व चिदित्याद्युक्तनीत्याधर्मिस्वरूपसिद्ध्युपजीवनेन धर्मविशेषविषयतयैव निषेधस्यानुज्ञेयत्वाद्व्यङ्ग्यस्वरूपसत्तानिषेधो न सम्भवतीत्यतो द्वितीयं प्रकारमाह-यो वेत्यादि / न गणित इति / गुणालङ्कारव्यतिरिक्तत्वेनेत्यर्थात् / स इति असमाभिरगणितो व्यङ्ग्यत्वेन भवदभिमतश्चेत्यर्थः / ननु व्यङ्ग्यस्य शोभाकारित्वं स्वसंवेदसाक्षिकं कथमपह्नूयत इत्यतः प्रकारान्तरमाह- अथेत्यादि / स इत्यनुषज्यते / अथ यदि / अन्तर्भवतीति / व्यङ्ग्यत्वेनाभिमतं गुणालङ्कारान्यतरदेव भवितुमर्हति काव्यशोभकारित्वादित्यर्थः / ननु ध्वन्यादिसमाख्यावशात्तद्भेदसिद्धिरित्यत आह-नामान्तरेति / ननु न केवलं नामान्तरकरणमेव, तन्निमित्तञ्चास्त्यतो न गुणाद्यन्तर्भाव इत्याशङ्कगमभ्युपगच्छति-अथापीत्यादि / नान्तर्भाव इति / काव्यजीवितत्वादिविशेषादिति भावः / परिहरति-तथापीत्यादि / नामान्तरकरणमिति / अस्मदुक्तानां गुमादीनां काव्यजीवितत्वादिविशेषमाश्रित्य ध्वन्यादिनामान्तरं भवद्भिः क्रियत इत्यर्थः / अत्र हेतुमाह-उपमेति / विच्छित्तिः वैचित्र्यम् / उपमेत्यलङ्कारान्तराणां guïÃnäcepalak«aïam / फलितमाह-तथापीत्यादि / तथापि तथा च / ततः किमिति तदाह-तावदिति / तावन्मात्रेण किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमात्रेण / किं कृतमिति / न किञ्चिदपि पाण्डित्यं सम्पादितमित्यर्थः / अत्र हेतुरन्यस्येति / तदेवोपपादयति-चिरन्तनैरित्यादि / उक्तमर्थं सोपहासद्दष्टान्तं निगमयति-तदित्यादि / तत् तस्मात् / तत्रेति वा पाठः / तथा सतीत्यर्थः / तत्र केचिदाचक्षीरन्--शब्दार्थशरीरन्तावत्काव्यम् / तत्र च शब्दगताश्चारुत्वहेतवो ऽनुप्रासादयः लोचनम् तृतीयः प्रकारः / एवमेकस्त्रिधा विकल्पः, अन्यौ च द्वौविति पञ्च विकल्पा इति तात्पर्यर्थः / तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना / तावद्ग्रहणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति / तत्र शब्दार्थौ न तावद्ध्वनिः, यतः संज्ञामात्रेण हि को गुणः? अथ शब्दार्थयोश्चारुत्वं स ध्वनिः / तथापि द्विविधं चारुत्वम्--स्वरूपमात्रनिष्टं संघटनाश्रितं च / तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालङ्कारेभ्यः, संघटनाश्रितं तु शब्दगुणेभ्यः / एवमर्थानां चारुत्वं स्वरूपमात्रनिष्टमुपमादिभ्यः / संघटनापर्यवसितं त्वर्थगुणेभ्य इति न गुणालङ्कारव्यतिरिक्तो ध्वनिः कश्चित् / संघटनाधर्मा इति / शब्दार्थयोरिति शेषः / यद्गुणालङ्कारव्यतिरिक्तं तच्चारुत्वकारि न भवति, नित्यानित्यादोषा असाधुदुःश्रवादय इव / चारुत्वहेतुश्च ध्वनिः, तन्न तद्व्यतिरिक्तैति व्यतिरेकी हेतुः / ननु वृत्तयोरीतयश्च यथा गुणालङ्कारव्यतिरिक्ताश्चारुत्वहेतवश्च, प्रसिद्धा एव / अर्थगताश्चोपमादयः / वर्णसंघटनाधर्माश्च ये माधुर्यादयस्ते ऽपि प्रतीयन्ते / तदनतिरिक्तवृत्तयो वृत्तयो ऽपि लोचनम् तथा ध्वनिरपि तद्व्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह--तदनतिरिक्तवृत्तय इति / नैव वत्तिरीतीनां तह्यतिरिक्तत्वं सिद्धम् / तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वस्वरूपविवेचनाय वर्गत्र्रयसम्पादनार्थं तिस्त्रो ऽनुप्रासजातयो वृत्तय इत्युक्ताः, वर्तन्ते ऽनुप्रासभेदा आस्विति / यदाह-- सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु / बालप्रिया रेकीत्यर्थ इति केचित् / 'शब्दार्थशरीरम्' इत्यादेः 'प्रतीयन्त' इत्यन्तस्य वृत्तिग्रन्थस्य सारार्थं व्याख्यायोत्तरग्रन्थं प्रकृतोपयोगं दर्सयन्नवतारयति-नन्वित्यादि / असिद्धोव्यतिरेक इति / यत् गुणालङ्कारव्यातिरिक्तं, तच्चारुत्वकारि नेति व्यतिरेकव्याप्तेर्गुणालङ्कारव्यतिरिक्तासु चारुत्वहेतुत्या सम्प्रतिपन्नासु वृत्तिरीतिषु व्यभिचारादसिद्धिरित्यर्थः / इत्यभिप्रायेणेति / इतिशङ्कायामुत्तराभिप्रायेणेत्यर्थः / तदभिप्रायं विशदयति--नैवेत्यादि / तह्यतिरिक्तत्वं गुणालङ्कारव्यतिरिक्तत्वम् / वृत्तीनान्तावदनुप्रासालङ्कारान्तर्भावं दर्शयितुमाह--तथा ह्यनुप्रासानामेवेत्यादि / अनुप्रासानामेवेत्यस्य वर्गत्रयसम्पादनार्थमित्यनेन सम्बन्धः / तदपि किमर्थमित्यात्राह--परुषत्वेत्यादि / परुषत्वादिस्वरूपाणां विशिष्य प्रदर्शनार्थमित्यर्थः / तस्यापि फलमाह--दीप्तेति / दीप्तं रौद्रादौरसे, मसृणं मधुरं शृङ्गरादौ, मध्यमं हास्यादौ, तथाविधं यद्वर्णनीयं विभावादि, तदुपयोगित्या वर्णनीयविशेषोपयोगित्वेनानुप्रसविशेषोपादेयतासिद्ध्यर्थमित्यर्थः / अनुप्रासजातय इति / अनुप्रासानामाश्रयभूता जातय इत्यार्थः / विवरिष्यते चेदमुपरि. वृत्तय इत्युक्ताः वृत्तय इति व्यवहृताः / तत्र व्युत्पत्तिमाह--वर्तन्त इति / अनुप्रासभेदाः अनुप्रासविशेषाः / आस्विति / वृत्तिरित्यत्र वृतिधातोरधिकरणे क्तिन्निति भावः / यदाहेति / भट्टोद्भट इति शेषः / सरूपेति / एतासु लोचनम् पृथक्पृथगनुप्रासमुशन्ति कवयः सदा // इति / . / पृतक्पृथगिति / परुषानुप्रासा नागरिका / मसृमानुप्रासा उपनागरिका, ललिता / नागरिकया विदग्धया उपमितेति कृत्वा / मध्यममकोमलपरुषमित्यर्थः / अत एव वैदग्ध्यविहीनस्वभावसुकुमारापरुषग्राभ्यवनितासाद्दश्यादियं वृत्तिर्ग्राम्येति / तत्र तृतीयः कोमलानुप्रास इति वृत्तयो ऽनुप्रासजातय एव / न चेह वैशोषिकवद्वृत्तिर्विवक्षिता, येन बालप्रिया तिसृषु वृत्तिषु परुषादिषु / पृथक्पृथक् सरूपाणां सजातीयानां व्यञ्जनानां न्यासः उपनिबन्धः तम् / अनुप्रासमुशन्ति इच्छन्ति / "शषाम्यामि" त्यादिकारिकात्रयेम परुषदिवृत्तीनां स्वरूपमुक्तन्तद्भन्थे द्रष्टव्यम् / पृथक् वृतागित्यंशं व्याचष्टे-परुषेत्यादि / परुषवर्णारब्धत्वलात्परुषो ऽनुप्रासो यस्यां वृत्तौ सा / परुषाया एव नागरिकेति संज्ञा / मसृणेति / मधुरवर्णारब्धत्वान्मसृणो ऽनुप्रासो यस्यां सा / अस्या नामद्वयमाह--उपनागरिका ललितेति / उपमिता नागरिकया उपनागरिकेत्यन्वर् था संज्ञेत्याह--नागरिकयेति / परुषानुप्रासः मसृणानुप्रास इति पाठस्तु अनुप्रासवृत्योरैक्याभिप्रायेण योज्यः / वक्ष्यमाणग्राम्यवृत्तावनुप्रासस्य मध्यमत्वं दर्शयितुम्मध्यमशब्दार्थमाह-मध्यममकोमलपरुषमिति / मधुरवर्णभिन्नं परुषवर्णभिन्नञ्चेत्यर्थः / तदारब्धो ऽनुप्रासो मध्यमानुप्रास इत्यर्थ / तदनुप्रासाया वृत्तेः ग्राम्यसंज्ञामुपादनपूर्वकमाह--अत एवेत्यादि / अत एव माधुर्यपारुश्यराहित्यादेव / वैदग्ध्येत्यादि / वैदग्ध्यविहीना स्वभावतः असुकुमारा अमधुरा, अपरुषा अनुद्बणस्वभावा च या ग्राम्यवनिता, तत्सादृश्यादित्यर्थः / तत्र तृत् ईयः कोमलानुप्रास इति / उक्तेष्वनुप्रासेषु मध्यमानुप्रासः कोमलानुप्राससंज्ञकश्चेत्यर्थः / अनेन ग्राम्याया वृत्तेः rƬhà कोमलसंज्ञा च भट्टोद्भटोक्ता दर्शिता / उपसंहरति-वृत्तय इत्यादि / याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् / लोचनम् जातौ जातिमतो वर्तमानत्वं न स्यात्, तदनुग्रह एव हि तत्र वर्तमानत्वम् / यथाह कश्चित्-- लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः / इति / तस्माद्वृत्तयो ऽनुप्रासादिभ्यो ऽनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः / अत एव व्यापारभेदाभावान्न पृथगनुमेयस्वरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनो ऽभिप्रायः / अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः / उद्भटादिभिः प्रयुक्ते ऽपि तस्मिन्नार्थः कश्चोदधिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह--गताः अवणगोचरमिति / बालप्रिया शषादितत्तद्वर्णरचनारूपाः परुषाद्या वृत्तयो वस्तुतो ऽनुप्रासेषु वर्तन्ते / यथा-पृथिवीभुजि गाम्भीर्यं, ताः परुषत्वादिविशिष्टानुप्रासादिभिरभिव्यज्यन्ते च / यथा--गोत्वादिजातया गवादिबिः. अतश्च स्वाश्रयाभिव्यङ्ग्यत्वसाम्याद्वृत्तीनां जातित्वोपचार इति भावः / ननुवृत्तिरूपजातौ तज्जातिमतो ऽनुप्रासस्य वर्तनमुक्तमयुक्तं, वैशेषिकमतविरुद्धत्वादित्यत आह--न चेत्यादि / इह अस्मन्मते / वैशोषिकवत् वैशेषिकमत इव / वृत्तिर्न विवक्षितेति / वर्तनमाधेयत्नरूपन्न विवक्षितमित्यार्थः / तर्हि तत्र वर्तनं किन्नामेत्यत आह--तदनुग्रह एवेति / वृत्तिरूपजातिकर्तृकानुग्रह एवेत्यर्थ. स च तत्कर्तृकं भेदकधर्मसमर्पणं रसाभिव्यञ्जनसामर्थ्याधानं वा / उक्तार्थे दृष्टान्तमाह-लोकोत्तर इति / गम्भीर्ये वर्तन्त इति / गाम्भीर्यानुगृहीता भवन्तीत्यर्थः / गाम्भीर्यकर्तृकानुग्रहश्च सकलकार्यनिर्वहणसामर्थ्यदानादिरूपः / वृत्तौ 'तदनतिरिक्तवृत्तय' इत्यत्र तत्पदार्थन्दर्शयन्नुपसंहरति--तस्मादनुप्रासादिभ्य इत्यादि / नास्त्यतिरिक्ता वृत्तिर्व्यापारो यासां ता इत्यार्थकतया व्याचष्टे-नाभ्यधिकेति / अनुप्रासानां यो व्यापारो रसव्यञ्जनविषयः, स एव वृत्तीनामपीति भावः. तदनतिरिक्ता इत्यनुक्त्वा एवमुक्तेः फलन्दशयति-अत एवेत्यादि / अतः उक्तात् व्यापारभेदाभावादेवेति योजना / न पृथगनुमेयस्वरूपा इति / पृथगनुप्रासावगमं विना नानुमेयस्वरूपाः, किन्तु v­ttivyäjakavarïaviÓe«arÆpÃnuprÃsaliÇgagamyà इति भावः / न पृथगभिदेयस्वरूपा इति च पाठः / अनुप्रासाभ्यधिकव्यापारसत्त्वे तु वृत्तीनां स्वरूपं पृथगभिधेयं स्यादिति तद्भावः / उक्तार्थे वृद्धसम्मतिमाह--अनतीति / अनुप्रासानननूद्भटादिभिः कृत एवेत्यत्राह-उद्भटादिभिरिति / प्रयुक्ते कृते / तस्मिन् वृत्तिव्यवहारे / नार्थ इति / अर्थः वृत्तिशब्दार्थः / अधिकः अनुप्रासरूपार्थादधिकः / रीतयश्च वैदर्भीप्रभृतयः / तह्यतिरिक्तः को ऽयं ध्वनिर्नामेति / लोचनम् रीतयश्चेति / तदनतिरिक्तवृत्तयो ऽपि गताः श्रवणगोचरमिति सम्बन्धः / तच्छब्देनात्र माधुर्यादयो गुणाः, तेषां च समुचितवृत्त्यर्पणे यदन्योन्यमेलनक्षमत्वेन पानक इव गुडमरिचादिरसानां सङ्घातरूपतागमनं दीप्तललितमध्यमवर्णनीयविषयं gau¬ÅyavaidarbhapäcÃladeÓahevÃkaprÃcuryaddaÓà तदेव त्रिविधं रीतिरित्युक्तम् / जातिर्जातिमतो नान्या, समुदायश्च बालप्रिया इत्याभेप्रायेणेति / 'गता' इत्यादिग्रन्थ उक्तार्थपर इत्यर्थः / 'रीतयश्चेऽत्यत्र समुचितपदानुषञ्जनेन पूरयन्नाह--तदित्यादि / तच्छब्दो ऽत्र गुणपरामर्शक इत्याह-तच्छब्दनेति / प्रत्यवमृश्यन्त इति शेषः / तथा पाठश्च / कथन्नाम रीतीनां गुणानतिरिक्तत्वमिति तदुपपादयति--तेषाञ्चेत्यादि / तेषां गुणानाम् / समुचितेति / समुचितादीप्तादिवर्णनीयौचित्यवती या वृत्तिः विशिष्टा वर्णरचना, तस्यां यद्गुणानामर्पणं तस्मिन्नित्यर्थः / समुचिता तत्तद्रसव्यञ्जनोचिता या वृत्तिः व्यापारः, तदर्पणे निमित्ते इति केचित् / अन्योन्येति / प्ररस्परसंश्लेषयोग्यत्वेन हेतुनेत्यर्थः / त्रैविध्योपपादकं-दीप्तेत्यादि / द्वन्द्वगर्भकर्मधारयस्य विषयपदेन बहुव्रीहिः / सङ्घातेति / समूहीभावेन रूपान्तरप्राप्तिरिति यावत् / सङ्घातपरूपत्वेन हृद्यत्वे दृष्टन्तः-पानक इवेति / तथा च माधुर्यादिगुणानां प्रत्येकं प्रातिस्वलिकरूपेण रीतिशब्दवाच्यत्वं नास्ति, परन्तु विशिष्टसङ्घातधर्मवत्तयेति भावः / ननु केनैतदुक्तमिति शङ्कायां वैदर्भ्यादिशब्दप्रवृत्तिनिमित्तन्दर्शयन्नुत्तरमाह-गौडीयेत्यादि / gau¬avidarbhapäcÃlasambÃndhano गौडीयादयो ये देसास्तेषां तत्रत्याकवीनामिति यावत् / विशिष्टवर्णनविषये योहेवाकः स्वभावः स्वाच्छन्द्यं वा, तं प्राचुर्येण पश्यतीति तेन / वामनेनेति भावः / हेवाकप्राचुर्यस्य दृशा दर्शनेन हेतुनेतत्यार्थो वा / विदर्भादिषु दृष्टत्वात्ततत्समाख्येति भावः / त्रिविधमित्यनेन रीतिगतमपि गौडीया वैदर्भी päjÃlÅti त्रेविध्यं सूचितम् / यथोक्तं वामनेन--"रीतिरात्मा काव्यस्य / विशिष्टा पादरचना रीतिः / विशेषो गुणात्मा / सा त्रेधा--वैदर्भी गौडीया päcÃlÅ च / वैदर्भीदिषु दृष्टत्वात्तत्समाख्या समग्रगुणा वैदर्भी / ओजःकान्तिमती गौडीया / माधुर्यसौकुमार्योपपन्ना päcÃlÅ" इति / ननुक्तरीत्या वृत्यनुप्रासयोर्जातिजातिमद्भानाद्रीतिगुणयोस्समुदायसमुदायिभावाच्च कथमैक्यमत आह-जातिरित्यादि / समुदायः अवयवी / समुदायिनः अवयवात् / अन्ये ब्रूयुः--नास्त्येव ध्वनिः / प्रसिद्धप्रस्थानव्यतिरेकिणः काव्यप्रकारस्य काव्यत्वहानेः लोचनम् समुदायिनो नान्य इति वृत्तिरीतयो न गुमालङ्कारव्यतिरिक्ता इति स्थित एवासौ व्यतिरेकी हेतुः / तदाह--तद्व्यतिरिक्तः को ऽयं ध्वनिरिति / नैष चारुत्वस्थानं शब्दार्थरूपत्वाभावात् / नापि चारुत्वहेतुः, गुणालङ्कारव्यतिरिक्तत्वादिति / तेनाखण्डबुद्धिसमास्वाद्यमपि काव्यमपोद्दारबुद्ध्या यदि विभज्यते, तथाप्यत्र ध्वनिशब्दवाच्यो न कश्चिदतिरिक्तो ऽर्थो लभ्यत इति नामशब्देनाह / ननु मा भूदसौ शब्दार्थस्वाभावः, मा च भूत्तच्चारुत्वहेतुः, तेन गुणालङ्कारव्यतिरिक्तो ऽसौ स्यादित्याशङ्क्य द्वितीयमभाववादप्रकारमाह--अन्य इति / भवत्वेवम्; तथापि नास्त्येव ध्वनिर्याद्दशस्तव लिलक्षयिषितः / काव्यस्य ह्यसौ कश्चिद्वक्तव्यः / न बालप्रिया नान्य इति / तयोस्तादात्म्यस्यैवाङ्गीकारादिति भावः / प्रकृतमुपसंहरति--इतीति / स्थित एव उपपन्न एव / 'तद्व्यतिरिक्त' इत्यादिग्रन्थः उक्तानुमानस्य निगमनरूप इत्यभिप्रायेणावतारयति-तदित्यादि / तदाह तस्मादाह / 'तद्व्यतिरिक्त' इति हेतुगर्बतच्छब्देन शब्दार्थौ तद्गुणालङ्काराश्च परामृश्यन्ते / 'को 'यमि' त्यत्र किशब्दः किमेष चारुत्वस्थानमुत चारुत्वहेतुरिति विकल्पनिषेधपरश्चेत्याशयेन विवृणोति-नैष इत्यादिना / शब्दार्थतद्गुणालङ्कारव्यतिरिक्तः काव्यचारुताहेतुत्वविशिष्टो ध्वनिर्नास्तीति विशेष्टध्वनिसत्तानिषेधश्चानेनार्थात्सिद्ध्यतीति बोध्यम् / एष इति / ध्वनित्वेनाभिमत इत्यर्थः / इतीत्यस्यानन्तरं किंशब्दनाहेति शेषो बोध्यः / किंशब्दे नैवोक्तार्थे लब्धे कि नामशब्देनेत्यत आह--तेनेत्यादि / अपोद्धारबुद्ध्येति / विभागबुद्ध्येत्यार्थः / नामशब्देनाहेति / नामशब्दो ऽत्यन्तासत्वद्योतक इति भावः / एतावता शब्दार्थतद्गुमालङ्कारव्यतिरिक्तस्य काव्यशोभाहेतुत्वविशिष्टस्य ध्वनेरभाव एव सिद्धः, न तु स्वरूपेण ध्वनेरभाव इति तत्सिद्ध्ये पक्षान्तरोपक्षेप इत्याशयेनावतारयति-नन्वित्यादि / असौ ध्वनिः / तेनेति तथापीत्यार्थः / यद्वा चारुत्वहेतुत्वाबावेनेत्यर्थः / चारुत्वहेतुत्वाद्धि गुणाद्यन्तर्भाव आपादितः, तदनह्गीकारे तु तद्व्यतिरिक्तध्वनिसद्भावस्सम्भावनार्ह एवेत्यार्थः / गुणालङ्कारेति शब्दार्थयोरुपलक्षणम् / इत्यासङ्क्येति / इति ध्वनिवादिशङ्काम्मनसिकृत्येत्यर्थः / भवत्वेवमित्यभ्युपगमे / तर्हिजितमस्माभिरित्यत्राह-तथापीत्यादि / ननूक्तमेव तदस्तित्वमित्यत आह--यादृश इत्यादि / ताद्दस इति पूर्वेम सम्बन्धः / यादृशो लिलक्षयिपितः काव्यसम्बन्धितया लभणयुक्तं कर्तुमभिलषितः / इममर्थन्दर्शयन्नाह-काव्यस्य हीत्यादि / समुदितस्य सहृदयहृदयाह्लादिशब्दार्थमयत्वमेव काव्यलक्षणम् / न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति / न च तत्समयान्तःपातिनः लोचनम् चासौ नृत्तगीतवाद्यादिस्थानीयः काव्यस्य कश्चित् / कवनीयं काव्यं, तस्य भावश्च काव्यत्वम् / न च नृत्तगीतादि कवनीयमित्युच्यते / प्रसिद्धेति / प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालङ्काराश्चेति, प्रतिष्टन्ते परम्परया व्यवहरन्ति येन मार्गेण तत्प्रस्थानम् / काव्यप्रकारस्येति / काव्यप्रकारत्वेन तव स मार्गो ऽभिप्रेतः, 'काव्यस्यात्मा' इत्युक्तत्वात् / ननु कस्मात्तत्काव्यं न भवतीत्याह--यहृदयेति / मार्गस्येति / वृत्तगीताक्षिनिकोचनादिप्रयस्येत्यर्थः / तदिति / सहृदयेत्यादिकाव्यलक्षणमित्यर्थः / ननु ये ताद्दशमपूर्वं कावयरूपतया जानन्ति, त एव सहृदयाः / बालप्रिया काव्यस्य समुदायितया सम्बन्धित्वेन ह्यसौ वक्तव्यः / न च गुणादिभ्यो व्यतिरेके सति काव्यसम्बन्धित्वमस्य शचक्योपपादं, नृत्त्गीतादिवत् / तदयं प्रयोगः--विवादाध्यासितो ध्वनिः, न काव्यं, शब्दार्थातिरिक्तत्वात्; न च काव्यसम्बन्धी, तद्गुणालङ्कारातिरिक्तत्वात्, नृत्तगीतादिवदिति / न च साध्यविकलो दृष्टान्तः, तेषामकवनीयत्वेन काव्यत्वाभावस्य तत्सम्बन्दित्वाभावस्य च प्रसिद्धत्वादित्यर्थः / नृत्तगीतादेर्नाट्यस्थले शोभाकारित्वरूपविशेषं मनसिकृत्य दृष्टान्ततया कथनम् / स्वोक्तार्थपरतया प्रसिद्धेत्यादिग्रन्थं व्याचष्टे--प्रसिद्धमित्यादि / प्रतिष्टन्त इत्यस्य व्याख्या--परम्परयेत्यादि / परम्परया अविच्छिन्नप्रवाहेण / व्यवहरन्ति काव्यव्यवहारं कुर्वन्ति / येन मार्गोण मार्गतुल्येन येन / ध्वनेः काव्यप्रकारत्वोक्तिर्ध्वन्यभाववादनो व्याहितेत्याशङ्क्य परप्रसिद्ध्युपजीविनी तदुक्तिरित्याह--काव्येत्यादि / काव्यप्रकारत्वेन काव्यभेदत्वेन / तत्वेनाभिमत इति तदर्थ इति भावः / वृत्तौ 'प्रसिद्धेऽत्यादिना पूर्वोक्तो हेतुर्दर्शितः / काव्यत्वहानेरित्यनेन साध्यश्चेति बोध्यम् / इत्याहेति / इत्याशङ्कायामाहेत्यर्थः / मार्गपदेन प्रृते विवक्षितं व्याचष्टे-नृत्तेति / अक्षिनिकोचनादीत्यादिपदेनाक्षिसम्भविनां विकारान्तराणां परिग्रहः / प्रायशब्दस्तुल्यार्थकः / सहृदयेत्यादिति / सहृदयहृदयाह्लादिशब्दार्थमयत्वमित्यर्थः / 'sah­dayah­dayÃhlÃdÅ'tyanena गुणालङ्कारसुन्दरत्वमुक्तम् / 'न च तत्समयेऽत्यादिवृत्तिग्रन्थ एक एव शङ्कोत्तरात्मकः / तत्र शङ्काभागं विवृणोति-नन्वित्यादि / तादृशमिति / यत्तत्र भवद्भिर्नृत्तगीतादिप्रायमिति सोपहासमुक्तं ध्वनिस्वरूपन्तदित्यरथः / अपूर्वं पूर्वमनुन्मीलितम् / जानन्तीत्यनेन 'तत्समयान्तः पातिनः सहृदयान् kÃæÓcidi'ti सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्या ध्वनौ काव्यव्यपदेशः प्रवर्तितो ऽपि सकलविद्वन्मनोग्राहितामवलम्बते / लोचनम् तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानातिरेकिण एव भविष्यतीत्याशङ्क्याह--न चेति / यथा हि खङ्गलक्षणं करोमीत्युकत्वा आतानवितानात्मा प्राव्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणाः, परैः पटः खल्वेवंविधो भवति न खङ्ग इत्ययुक्तताय पर्यनुयुज्यमान एवं ब्रूयार्त्--इद्दशा एव खङ्कां सकलशब्देन निराकरोति / बालप्रिया वृत्यर्थो विवृतः / तत्समयः ध्वनिपदसङ्केतः / 'तत्प्रसिद्ध्येऽत्याद्यंशं व्याचष्टे-तदभीति / नामशब्देन तदभिमतत्वस्येव काव्यलक्षणत्वमिति सूचयति-इत्याशङ्क्याहेति / इत्येकांशेन ध्वनिवादिशङ्कामनूद्य परिहारमाहेत्यर्थ / 'सकलेऽत्यादि परहारग्रन्थस्याभिप्रायं सद्दष्टान्तं स्पष्टयन्नाह---यथाहीत्यादि / खङ्गलक्षणं खङ्गस्वरूपम् / करोमीति / करोतिरत्र वचनक्रियावाची / अत एव इति ब्रुवाण इति वक्ष्यते / आतानेति / आतानः आयामो विस्तारः / वितानः तिर्याग्विस्तारः / आत्मा स्वभावो यस्य सः / प्रव्रियमाणः प्रावरणीक्रियमाणः / प्रावरणस्वरूप इति च पाठः / संवर्तनेति / संवर्तनं सङ्कोचनम् / विवर्तनं विकासनम् / ते सहिष्णुः तद्योग्यः / इति ब्रुवाण इति / आतानादिविशिष्टः पदार्थः उत्कृष्टखङ्ग इति वदन्नित्यर्थः / पर्यनुयुज्यमानः आक्षिप्यमाणः सन् / कथं बूयादित्यत्राहर्--इदृश इत्यादिर् / इद्दशः पदार्थ एव मम खङ्गत्वेनाभिप्रेत इत्यर्तः / एतदिति / सहृदयान्तरकल्पनयोक्तं काव्यलक्षणमित्यर्थः / नन्वमुया सोपहासोक्त्या किं जातम्? न नः किञ्चिच्छिन्नमित्यत आह--प्रसिद्धमिति / लक्ष्यं लक्षणेन निरूपणीयम्. न कल्पितमिति / लक्ष्यं भवतीत्यनुषज्यते / तदाह उक्ताद्भावादाह / उक्ताभिप्रायं वचनमाहेत्यर्थः / विद्वन्मनसामुचित विषय एव प्रवृत्तिसम्भवाद्विद्वत्पदेन उक्ताबिप्रायस्सूचित इति भावः / 'सकलेऽत्युक्तेः फलमाह--विद्वांसो ऽपीति / तत्समयज्ञाः ध्वनिसमयज्ञाः / ननु माभूत्सकलविद्वन्मनोग्राहिता, पूनरपरे तस्याभावमन्यथा कथयेयुः--न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् / कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् / लोचनम् एवं हि कृते ऽपि न किञ्चित्कृतं स्यादुन्मत्तता परं प्रकटितेति भावः / यस्त्वत्राभिप्रायं व्याचष्टे--जीवितभूतो ध्वनिस्तावत्तवाभिमतः, जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तमलङ्कारकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमित / तस्येदं सर्वं स्ववचनविरुद्धम् / यदि हि तत्काव्यस्यनुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तच्चिरन्तनैरनुक्तमिति प्रत्युत लक्षणार्हमेव भवति / तस्मात्प्राक्तन एवात्राभिप्रायः / ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालङ्कारान्तर्भूतश्च, तथापि ध्वनिरित्यमुया bhëayà जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्यति पुनरपर इति / कामनीयकमिति कमनीयस्य कर्म / चारुत्वधीहेतुतेति यावत् / बालप्रिया को दोष इत्यत आह--एवं हीत्यादि / अभिनवपरिकल्पितसहृदयहृदयाह्लादकारित्वात्मकलक्षणे कृते, किञ्चिल्लक्षणं कृतन्न स्यात्, परन्तु उन्मत्ततैव प्रकाशिता स्यान्न तु विद्वत्तेत्यर्थः / व्याख्यानान्तरमनुवदति--यस्त्वित्यादि / अभिप्रायं द्वितीयाभाववाद्यभिप्रायम् / जीवितेति / ध्वनिर्जीवितभूतो ऽभिमत इति सम्बन्धः / तच्चेति / ध्वन्यात्मकं जीवितञ्चेत्यर्थः / न काव्यमिति / जीवितभूतो ध्वनिर्न काव्यमलङ्कारैरनुक्तत्वादिति प्रयोगः / तद्दूषयति--तस्येत्यादि / स्ववचनविरोधमुपपादयति--यदि हीत्यादि / तत् तर्हि / अनुक्तमिति / अनुक्तत्वाद्धेतोः / लक्षणार्हमेवेति / लक्षयितव्यमेवेत्यर्थः / न निषेधार्हमिति भावः / प्राक्तनः पूर्वोक्तः / अभिप्रायः अभाववाद्यभिप्रायः / तृतीयमवतारयति--नन्वित्यादि / यद्येवं किं भवतः प्रयासेनेत्यत आह-तथापीति / एवमप्यसौ ध्वनिरित्यमुया bhëayà जीवितमिति न केनचिदुक्तः ध्वनिः काव्यात्मेति केनापि लक्षणकारेण नोक्तमित्यर्थः / अतो लक्षणपुरस्सरन्तद्वक्तुमस्मत्प्रयास इति भावः / इत्यभिप्रायं ध्वनिवाद्यभिप्रायम् / आशङ्क्येत्यनन्तरं प्रवर्तितमिति शेषः / वुञो भावर्थत्वे चारुत्वहेत्वन्तर्भावोक्तिरनुपपन्ना स्यादतो व्यचष्टे-कमनीयस्य कर्मेति / फलितमाह-चारुत्वेति / काव्यस्येत्यर्थात् / वृत्तौ 'तस्येऽत्यस्य ध्वनेरित्यर्थः / 'cÃrutvahetu«vi'tyasya गुणालङ्कारेष्वित्यर्थः / तेषामन्यतमस्यैव वा अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कथनं स्यात् / किञ्च वाग्विकल्पानामानन्त्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्षमविधायिभिः प्रसिद्धैरप्रदर्शते प्रकारलेशे ध्वनिर्ध्विनिरिति यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते, लोचनम् ननु विच्छित्तीनामसंक्यत्वात्कचित्ताद्दशी विच्छित्तिरस्माभिर्द्दष्टा, या नानुप्रसादौ, नापि माधुर्यादावुक्तलक्षणे ऽन्तर्भवेदित्याशङ्क्याभ्युपगमपूर्वकं परिहरति---वाग्विकल्पानामिति / वक्तीति वाक् शब्दः / उच्यत इति वागर्थः / उच्यते ऽनयेति वागभिधाव्यापारः / तत्र शब्दार्थवैचिव्यप्रकारौऽनन्तः / अभिधावैचित्र्यप्रकारो ऽप्यसंख्येयः / प्रकारलेश इति / स हि चारुत्वहेतुर्गुणो वालङ्कारो वा / स च सामान्यलक्षणेन संगृहीत एव / यदाहुः--'काव्यसोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्काराः' इति / तथा 'वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः' इति / ध्वनिर्ध्वनिरित् वीप्सया सम्भ्रमं सूचयन्नादरं दर्शयति--नृत्यत इति / तल्लक्षणकृद्भिस्तद्युक्तकाव्यविधायिभिस्तच्छ्रवणोद्भूतचमत्कारैश्च बालप्रिया 'किञ्च वाग्विकल्पानाम्' इत्यादिग्रन्थं व्याख्यास्यमानं मनसिकृत्यावतारयति लोचनेनन्विति / वच्छित्तीनामिति / विविधं छिद्यन्त इति विच्छित्तयः वैचित्र्याणि, तासाम् / अनुप्रासादावित्यादिपदेनोपमादेः प्ररिग्रहः / उक्तलक्षण इति द्वयोर्विशेषणम् / भवदुक्तलक्षण इत्यर्थः / अभ्युपगमपूर्वकमिति / कित्र्चेत्यनेनाभ्युपगमो दर्शितः / 'वाग्विकल्पानाम्' इत्यत्र वाक्पदं नानार्थकं विकल्पपदं वेचित्र्यार्थकमिति व्याचष्टे-वक्तीत्यादि / अभिधावेचित्र्येति / एतत्तु कुन्तकादिमताभिप्रायेणोक्तम् / भावार्थं विवृणोति-स हीत्यादि / सः प्रकारलेशः / स च चारुत्वहेतुश्च / वामनोक्तन्तल्लक्षणमाह-काव्यशोभाया इत्यादि / तदतिशयेति / काव्यशोभातिशयेत्यर्थः / भामहोक्तञ्चाह-तथा वक्रा विचित्रा चमत्कारकारिणी / अभिधेयशब्दयोः वाटच्यवाचकयोरुक्तिरभिधा / एवञ्च यद्यद्वैचित्र्यान्तरमुल्लिख्यते तस्य तस्य कथितगुणालङ्कारसामान्यलक्षणसङ्गृहीतत्वात्तत्कर्त्रद्दष्टत्वमसम्भाव्यमिति भावः / वीप्सयेति द्विर्वचनेनेत्यर्थः / संम्भ्रममिति / ध्वनिवादिनो ध्वनिप्रस्थानस्थापने त्वरामित्यर्थः / सूचयन्निति / सम्भ्रमे द्योत्ये द्विर्वचनमत्रेति भावः / आदरमिति / ध्वनिवादिनो ध्वनावादरमित्यर्थः / 'नृत्यत' इत्यत्र कर्तृपदमौचित्यात्पूरयति--तदित्यादि / तत्पदं ध्वन्यर्थकम् / केचिद्ध्वनिलक्षणकृतः, केचित्तद्युक्तकाव्यविधायिनः, केचित्तत्काव्यश्रवणोद्भूतचमत्काराः तत्र हेतुं न विद्मः / सहस्त्रशो हि महात्मभिरन्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च / न च तेषामेषा दशा श्रूयते / तस्मात्प्रवादमात्रं ध्वनिः / न त्वस्य क्षोदक्षमं तत्त्वं किञ्चिदपि प्रकाशयितुं शक्यम् / तथा चान्येन कृत एवात्र श्लोकः--- यस्मिन्नस्ति न वस्तु किञ्चिन मनःप्रह्लादि सालङ्कृति लोचनम् प्रतिपत्तृभिरिति शेषः / ध्वनिशब्दे को ऽत्यादर इति भावः / एषा दर्शति / स्वयं दर्पः परैश्च स्तूयमानतेत्यर्थः. वाग्विकल्पाः वाक्प्रवृत्तिहेतुप्रतिभाव्यापारप्रकारा इति वा / तस्मात्प्रवादमात्रमिति / सर्वेषाम भाववादिनां साधारण उपसंहारः / यतः शोभाहेतुत्वे गुणालङ्कारेभ्यो न व्यतिरिक्त, यतश्च व्यतिरिक्तत्वे न शोभाहेतुः, यतश्च शोबाहेतुत्वे ऽपि नादरास्पदं तस्मादित्यर्थः. न चेयमभावसम्भावना निर्मूलैव दूषितेत्याह--तथा चान्येनेति / ग्रन्थकृत्समानकालभाविना बालप्रिया प्रतिपत्तारः, तैस्त्रिभिरित्यर्थः / केचित्तु--अनादरन्दर्शयतीति, अतद्युक्तकाव्येति, अतच्छ्रवणेति च पठन्ति / तत्पक्षे अनादरमित्यस्याभाववादिनां ध्वनावनादरमित्यर्थः / अतद्युक्तेत्यादि तल्लक्षणकृद्धिरित्यस्य वक्तुमशक्यत्वाद्ध्वनिशब्दमात्रविषयकः पर्यवस्यति / स चोपहासहेतुरेव सम्पद्यत इति भावः / परैरिति / ध्वनियुक्तकाव्यविधायिभिरित्यर्थः / सिंहावलोकनन्यायेन 'vÃgvikalpÃnÃmÃnatyÃdi'tyÃtra वाग्विकल्पपदमन्यथा व्याचष्टे--वागित्यादि / अभाववादस्यान्योन्यसम्बद्धतया उपन्यासादैक्यसिद्धेरुपसंहारेणापि तदनुरुपेण भाव्यमित्याशयेनाह--सर्वेषामिति / साधारण्यं स्पष्टयति--यत इत्यादि / नादरास्पदमिति / गुमालङ्कारेष्वेवान्तर्भावेन शब्दमात्रस्यैवापूर्वत्वादिति भावः / 'तथाचेऽत्यादिग्रन्थः पूर्वोक्ताभाववादसम्भावनामूलप्रदर्शनपर इत्याशयेन तद्ग्रन्थमवतारयति--न चेत्यादि / इयमभावसम्बावना पूर्वोपदर्शता अभाविवादसम्भावना / निर्मूलैव सती न दूपिता, किन्तु समूलैवेति भावः / करिष्यमाणस्याप्यबाववाददूषणस्य बुद्धिस्थत्वेन कृतप्रायत्वाद्दूषितेति भूतनिर्देशः / इत्याहेति / इत्याशयेनाहेत्यर्थः / न चास्य 'yasminni'tyÃdiÓlokasya श्रुतत्वेन 'jagadu'riti लिङ्बोध्यस्य पारोक्ष्यस्य समर्थनाय 'न चास्माभिरभाववादिनां विकल्पाः श्रुताः' इति प्रागुक्तं कथं सङ्गच्छत इति वाच्यम् / यथाश्रुतार्थकस्यास्य श्लोकस्य श्रुतत्वे ऽपि पूर्वोपदर्शितानां बहूनामभाववादप्रकाराणां विशिष्याश्रुतत्वेन तद्वचनस्य तत्परत्वात् / ग्रन्थकृदित्यादिना मत्सरं तदुक्तेर्हेतुत्वेन व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् / काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो नो विद्मो ऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः // locana.m मनोरथनाम्ना कविना / यतो न सालङ्कृति, अतो न मनःप्रह्लादि / अनेनार्थालङ्काराणामभाव उक्तः / व्युत्पन्नै रचितं च नैव वचनैरिति शब्दालङ्काराणाम् / वक्रोक्तिः उत्कृष्टा संघटना, तच्छून्यमिति शब्दर्थगुणानाम् / वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालङ्काराभावौक्त इति केचित् / तैः पुनरुक्तत्वं न परिहृतमेवेत्यलम् / प्रीत्येति / गतानुगतिकानुरागेणेत्यर्थः / सुमतिनेति / जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः / एवमेते ऽभावविकल्पाः शृङ्खलाक्रमेमागताः, न त्वन्योन्यासम्बद्धा एव / तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाबिप्रायः, उपसंहारैक्यं च सङ्गच्छते / अभाववादस्य सम्भावनाप्रामत्वेन भूतत्वमुक्तम् / भाक्तवादस्त्वविच्छिन्नः बालप्रिया सूचयति--'yasminni'ti / 'यस्मिन्' काव्ये / 'सालङ्कृति' अत एव 'मनःप्रह्लादि' / 'किञ्चन वस्तु' वर्ण्यमानः कश्चिदर्थो 'नास्ति' / 'व्युत्पन्नैऽरिति / नैवेति पाठे यदित्यास्यापकर्षः / यन्नेति च पाठः / 'यत्' काव्यम् / व्युत्पन्नैः अनुप्रासादियोगाद्विचित्रतयोत्पन्नैः 'वचनैः' शब्दैः / 'नैव रचितञ्च', तथा यत् 'वक्रोक्तिशून्यञ्ज' भवति, तत् तथाविधमर्थालङ्कारादिशून्यं 'काव्यं ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडः ध्वलनेस्स्वरूपं सुमतिना पृष्टस्सन् किमभिदधाति / वयं नो विझ' इत्यन्वयः / भावार्थ व्याचष्टे--यत इत्यादि / अनेनेति / प्रथमवाक्येनेत्यर्थः / उक्त इति / काव्य इति शेषः / अभाव उक्त इत्यस्य शब्दालङ्काराणां शब्दार्थगुणानामित्यनयोरपि सम्बन्धो बोध्यः / सङ्घटनेति / शब्दार्थयोरिति शेषः / व्याख्यानान्तरमनुवदति-वक्रोक्तीत्यादि / वक्रोक्तिस्सुन्दरतरोक्तिः सौन्दर्यञ्च वैचित्र्यमेव / तत्खलु सामान्यलक्षणमलङ्काराणामिति सर्वालङ्काराभाव उक्तो भवतीत्यर्थः / दूषयति-तैरिति / गतेति / गतस्यानुगतिः गतानुगतिका / कुत्सायां कः / तस्यामनुरागेण / यद्वा-गते अन्यगमने गतमनुगमनं गतानुगतं तदेषामस्तीति गतानुकतिकाः / स्वयं विचारमकृत्वा परोक्तिमेवानुसरन्त इति यावत् / तेषां सम्भवतानुरागेण / 'सुमतिनेऽति पदस्य प्रयोजनं व्याचष्टे-जडेनेत्त्यादि / किमित्येते विकल्पाः प्ररस्परसम्बद्धा व्याख्याता इति शङ्कायां वृत्तिग्रन्थानुगुण्यादित्याह--एवमित्यादि / शृङ्खलाक्रमेमागताः परस्परसम्बद्धाः / कुत इत्यत्राह--तथाहीति / पुनश्शब्दस्यायमेवाभिप्राय इति / 'पुनरपर' इत्यत्र पुनश्शब्दः भाक्तमाहुस्तमन्ये / अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरित्याहुः / लोचनम् पुस्तकेष्वित्यभिप्रायेम भाक्तमाहुरिति नित्याप्रवृत्तवर्तमानापेक्षयाभिधानम् / भज्यते सेव्यते तदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत इति भक्तिर्धर्मो ऽभिधेयेन सामीप्यादिः, तत आगतो भाक्तो लाक्षणिको ऽर्थः / यदाहुः-- अभिधेयेन सामीप्यात्सारूप्यात्समवायतः / वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता // इति // बालप्रिया उक्तभिप्रायक एवेत्यर्थः / यदि पुनशशब्दस्य विशेषार्थकत्वं, तदा अपरे पुनरिति वक्तव्यं, तदपहाय पुनश्शब्दस्यादौ पाठः / प्रगुक्तप्रकारापेक्षमुत्तरस्यानन्तर्यन्दर्शयन् सम्बन्धमवगमयतीति भावः / सम्बन्धश्चावतारिकया दर्शितपूर्वः / ज्ञापकान्तररञ्चाह-उपेति / अन्योन्यासम्बद्धत्वे सति उपसंहारभेदेन भाव्यमिति भावः / 'jagadurityÃhu'riti च प्रयुक्तं तद्भावमाह-अभावेत्यादि / उक्तमिति / जगदुरित्यनेनेति शेषः / पुस्तकेषु अलङ्कारग्रन्थेषु / नित्येतिर् इश्वरो ऽस्तीत्यादिवदत्र नित्यप्रवृत्ते वर्तमाने लडित्यर्थः / 'नित्यप्रवृत्त' इति भोजसूत्रम् / भाक्तशब्दस्यर्थं व्याख्यातुम्भक्तिशब्दस्य कर्मव्युत्पत्त्यार्तमाह--भज्यत इत्यादि / भञ्जव्यावृत्तये ऽर्थमाह--सेव्यत इति / केनेत्यत्राह--पदार्थेनेति / गङ्गादिपदलक्ष्यतीराद्यर्थेनेत्यर्थः. नन्वत्र पदार्थकर्तृकं सेवनन्नाम किमित्यत आह-उत्प्रेक्ष्यत इति / पदार्थेन प्रतीक्ष्यत इत्यर्थः / स्वबोधनिमित्तत्वेनाश्रीयत इति यावत् / अत्र हेतुः--प्रसिद्धतयेति / सामीप्यादेर्निमित्तत्वेन प्रसिद्ध्येत्यर्थः / यद्वा-पदार्थेन सेव्यत इत्युपचारेणोक्तम् / तेन च वक्तुः प्रतिपत्तुर्वा तीरादेर्गङ्गदिपदेन प्रतिपादने सामीप्यादेर्निमित्तत्वेन पर्यालोचनरूपं यदुत्प्रेक्षणन्तदत्र विवक्षितमित्याह-प्रसिद्धतयोत्प्रेक्ष्यत इति / वक्त्रा प्रतिपत्रा वेति शेषः / अभिधेयेन सामीप्यादिर्धर्म इति सम्बन्धः / तत आगतः सामीप्यादिनिमित्तात्प्रतीतः / स क इत्यत्राह--लाक्षणिक इति / लक्ष्य इत्यर्थः / अत्र संवादमाह-यदाहुरभिधेयेन सामीप्यादित्यादि / अस्यार्थः स्वयमेव वक्ष्यते / लोचनम् गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत आगतो गौणो ऽर्थो भाक्तः / भक्तिः प्रतिपाद्ये सामीप्यतैक्ष्ण्यादौ श्रद्धातिसयः, तां प्रयोजनत्वेनोद्दिश्य तत बालप्रिया गौणार्थस्याप्युक्तरीत्यैव लाभे ऽपि तल्लाभः प्रकारान्तरेणापि वक्तव्य इत्याशयेनाहगुणेति / गुणसमुदाये वृत्तिर्यस्य, तस्य गुणसमुदायं प्रतिपादयत इत्यर्थः / शब्दस्येति / सिंहादिशब्दस्येत्यर्थः / सिंहादिशब्दा हि सिंहत्वादिजातिं तद्विशिष्टव्यक्ति वा अभिदधाना अपि स्वार्थाविनाभूतान् शौर्यादिगुणानप्याक्षेपात्प्रतिपादयन्तीति भावः / अर्थभागः गुणसमुदायात्मकार्थैकदेशः / तैक्ष्ण्यादिः शौर्यादिः / सिंहो माणवकैत्यादौ शौर्यादेर्गुणैकदेशस्यैव प्रतीतिरिति भावः / केचित्तु-गुणसमुदायवृत्तेरित्यास्य गुणाद्वारा समुदाये गुणिनि मामवकादौ वृत्तिर्यस्य तस्येत्यर्थमाहुः / तत इति / तैक्ष्ण्यादेरित्यर्थः / सारूप्यान्निमिततादिति यावत् / अथ भक्तिशब्दस्य भावव्युत्पत्त्याप्यर्थमाह-भक्तिरित्यादि / प्रतिपाद्ये बोधनीये / सामीप्यतैक्ष्ण्यादाविति / ननु गङ्गायां घोष इत्यादिस्तले लक्ष्यतीरादौ गङ्गागतपावनत्वादिकमेव प्रतिपाद्यं, न तु सामीप्यादि / एवं सिंहो माणवक इत्यादौ माणवकादौ सिंहादिताद्रूप्यं पराक्रमातिशयादिकं वा / स्पष्टमिदं काव्यप्रकाशादौ / वक्ष्यते चैवमुपरि लोचने / तथा च सामीप्यतैक्षण्यादावित्युक्तिः कथं सङ्गच्छत इति चेत्; अत्र केचित्-पाठो ऽयं लेखकप्रमादागतः पावनत्वादावित्येव पठनीयमिति / परे तु-सामीप्यादेः परम्परया प्रयोजनसाधनत्वत्सामीप्यपदेन पावनत्वादिकं तैक्ष्ण्यपदेन सिंहताद्रूप्यादिकञ्च लक्षणयाविवक्षितमतो नासङ्गतिरित्याहुः / अद्धातिशय इति / श्रद्धा वक्तुर्मनसा भजनमनुसन्धानात्मकं, तस्या अतिशय इत्यर्थः / तामिति / तद्विषयभूतं पावनत्वादिकमित्यार्थः / यद्वा-अद्धातिशयः प्रतिपत्तुः प्रतीतिविशेषः / तामिति / श्रद्धातिशयरूपभक्तेरित्यर्थः / आगतः प्रयुक्तः / लाक्षणिकश्चेति / शब्द इति शेषः / व्युत्पत्तेरभेदे ऽपि प्रकृतिभेदेनार्थान्तरमाह मुख्यस्य चेति / भङ्गो भक्तिरिति / भञ्जिदातोः क्तिन्निति भावः / इतीत्यनन्तरं तत आगतो भाक्त इत्यानुषङ्गः / आगतः प्रतीतः / कथितव्याख्याप्रकारस्य फलमाह-एवमित्यादि / लोचनम् आगतो भाक्त इति गौणो लाक्षणिकश्च / मुख्यस्य चार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थबाधा, निमित्तं, प्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति / काव्यात्मानं गुणवृत्तिरिति / सामानाधिकरण्यस्यायं भावः--यद्यप्यविवक्षितवाच्ये ध्वनिभेदे ऽनिःश्वासान्ध ivÃdarÓa÷'ityÃdÃvupacÃro ऽस्ति, तथापि न तात्मैव ध्वनिः, तह्यतिरेकेणापि भावत्, विवक्षितान्यपरवाच्यप्रभेदादौ अविवक्षितवाच्ये ऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः / तथा च वक्ष्यति-- भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः / अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तथा // इति / . / कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् / इति च / बालप्रिया भङ्गर्थव्याख्यानस्य मुख्यार्थबाधारूपबीजसिद्धिः, सेवनरूपार्थव्याख्यानस्य निमित्तसिद्धिः, श्रद्धातिशयार्थव्याख्यानस्य प्रयोजनसिद्धिश्च फलमिति भावः / त्रयशब्देन सम्भूयैव बीजत्वमिति दर्शयति-उपचारबीजमिति / उपचारो नाम लक्षणा गौणी च / लक्षणया गौण्या च व्यवहारः / लक्ष्यगौणार्थबोधो वा / उपचारो नामान्यत्र अन्यावाप इति केचित् / ननु ध्वनिर्नाम गुणवृत्तिव्यातिरेकी नास्तीति वक्तव्ये सामानाधिकरण्येन निर्देशस्य को ऽभिप्राय इत्यत आह-सामानाधिकरण्यस्येति / 'तं भाक्तम्' इति मूले 'ध्वनिसंज्ञितम्' इत्यादिना वृत्तौ च सामानाधिकरण्येन निर्देशस्येत्यर्थः / अस्मिन् पक्षे काव्यात्मानमित्यादिप्रतीकधारणन्नेति बोध्यम् / पदयोस्सामानाधिकरण्यन्नामैकधर्मिबोधकत्वम् / अयं भाव इति / ध्वनिगुणवृत्त्योस्तादात्मयमेव ध्वनिवादिभिर्न्निरसनीयं, न तु ध्वनेरसर्वथोपचारस्पर्शित्वमपीत्यमुमर्थन्द्योतयितुं सिद्धान्तविरुद्धतादात्म्यपक्षोपक्षेपार्थो ऽयं सामानादिकरण्येन निर्देश इति भाव इत्यर्थः / तमेव भावं विवृणोति-यद्यपीत्यादि / उपचार इति / गुणवृत्तिरित्यर्थः / तदात्मा उपचारात्मा / तद्व्यतिरेकेणापि उपचारं विनापि / भावात् ध्वनेस्सत्वात् / कुत्रेत्यत आह-विवक्षितान्यपर वाच्यप्रभेदादाविति / अविवक्षितवाच्य इति / अविवक्षितवाच्यध्वनावित्यर्थः / वक्ष्याम इति / रामो ऽस्मीत्यादाविति भावः / वक्ष्यतीति / मूलकार इति शेषः. वृत्तौ 'gumav­ttiri'ti भाक्तशब्दस्य व्याख्यानं तत्पदेन प्रकृते विवक्षितानर्थान्विवृणोति--गुणा इत्यादिना / उपायैः निमित्तैः / यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि अमुख्यवृत्त्या काव्येषु व्यावहारं लोचनम् गुणाः सामीप्यादयो धर्मास्तैक्ष्ण्यादयश्च / तैरुपायैर्वृत्तिरर्थोन्तरे यस्य, तैरुपायेर्वृत्तिर्वा शब्दस्य यत्र स गुणवृत्ति- शब्दो ऽर्थो वा / गुमद्वारेम वा वर्तनं गुणवृत्तिरमुख्यो ऽभिदाव्यापारः / एतदुक्तं भवति--ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिः, तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् / मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनः, तृतीयराश्यभावात् / ननु केनैतदुक्तं द्वनिर्गुणवृत्तिरित्यासङ्क्याह--यद्यपि चेति / अन्यो वेति / बालप्रिया अर्थान्तरे तीरादौ माणवकादौ च / यस्य गङ्गादिसिंहादिशब्दस्य / यत्रेति / तीराद्यर्थे इत्यर्थः / गुणद्वारेणा सामीप्यतैक्ष्ण्यादिद्वारेण / वर्तनमिति वृत्तिशब्दार्थविवरणम् / पर्यवसितमाह--अमुख्य इति / अमुख्य इत्यनेन लक्षणागौण्यर्द्वयोर्ग्रहणम् / किं तत इत्यत आह--एतदित्यादि / उपचरितेति / गुणवृत्तिशब्दप्रतिपाद्येभ्यः शब्दार्थव्यापारेभ्यो ऽतिरिक्त इत्यर्थः / असौ कश्चित् ध्वनिर्नाम कश्चित् / ननु यदि ध्वन्यभावाभिप्रायेण ध्वनेर्गुणवृत्यभेदः साध्यते, तर्ह्यभिधाया अभेदो ऽपि साध्यतामित्यात्राह-मुख्यार्थ इति / एवकारेण नात्र ध्वननस्य सम्भावनापीति दर्शयति / फलितमाह-इतीति / पारिशेष्यादिति / शिष्यमाणे संप्रत्ययः परिशेषः, स एव पारिशेष्यम्, तस्मादित्यर्थः / अमुख्य एव गुणवृत्तिरेव / अत्र हेतुः-तृतीयेति / वाचकवाच्याभिधारूपः प्रथमो राशिः, लक्षकलक्ष्यलक्षणारूपो द्वितीयः, व्यञ्जकव्यङ्ग्यव्यञ्जानरूपस्तृतीयो भवदभिमतः, तस्याभावादित्यर्थः / तथा च ध्वनिर्नाम गुणवृत्तिरेव, अमुख्यत्वादिति फलितम् / नन्वित्यादि / इति शब्दस्योभयत्र सम्बन्धः / इति केनोक्तं इत्याशङ्क्याहेति / 'yadyapÅ'tyÃdinà शङ्कां कृत्वा 'tatÃpÅ'tyÃdinà समाधानमाह इत्यर्थः / वृत्तौ 'अन्यो वेऽत्यात्र गुणवृत्तेर्न्यो मुख्य इत्यर्थभ्रमः स्यादतो व्याचष्ट-गुणोति / वाशब्दो दृष्टान्तार्थः / यथा अभाववादिभिर्ध्वनिर्गुणालङ्कारप्रकार इति नोक्तं, तथा भाक्तवादिभिरिपि ध्वनिर्गुणवृत्तिरिति कण्ठतो नोक्तमित्यर्थः / दर्शयता ध्वनिमार्गौ मनाक्स्पृष्टो ऽपि न लक्षित इति परिक्ल्प्यैवमुक्तम्-'भाक्तमाहुस्तमन्ये' इति / लोचनम् गुणालङ्कारप्रकार इति यावत् / दर्शयतेति / भट्टोट्भटवामनादिना / भामहेनोक्तं--'शब्दाश्छन्दोभिदानार्थाः' इति अभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो babhëe--'शब्दानाभिधानमभिधाव्यापारो मुख्यो गुणवृतिश्च' इति / वामनो ऽपि 'साद्दश्याल्लक्षणा वक्रोक्तिः' इति / मनाक्स्पृष्ट इति / तैस्तावद्ध्वनिदिगुन्मीलिता, यथालिशितपाठकैस्तु बालप्रिया दर्शयतेऽति मनाक् स्पर्शे हेतुः / अत्रैकवचनं सामान्यामिप्रायकम् / अनेन काव्यलक्षणविधायिन एव विवक्षिता इत्याशयेन पूरयति-भट्टेत्यादि / क्रमेण तद्वचने दर्शयति-भामहेनेत्यादि "इतिहासाश्रयाः कथाः / लोकोयुक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः" इति शिष्टं पादत्रयम् / इत्युक्तमित्यन्वयः / ततः किमित्यत आह-अभिधानस्येति / अत्रेति शेषः / वामनो ऽपीति babhëe इत्यानुषङ्गः / सादृश्यादिति / वक्रोक्तिः तन्नामालङ्कारः / तथा चाऽभिधानम्' इति वचनेन भामहो 'guïav­tti'riti वचनेन भट्टोट्भटो ऽलक्षणेऽति वचनेन वामनश्च काव्येषु गुणवृत्या व्यवहारं दर्शितवन्त इति फलितार्थः / 'ध्वनिमार्गो मनाक् स्पृष्टो ऽपि न लक्षितः 'इत्यमुं भागं पूर्वंपक्षोपक्षेपानुगुण्येन व्याचष्टे-तैस्तावदित्यादि / सम्प्रतिपत्तौ तावच्छब्दः / 'ध्वनिमार्गो मनाक्स्पृष्ट' इत्यस्य विवरणं-ध्वनिदिगुन्मीलितेति / गुणवृत्तेः प्रयोजनाविनाभावात्प्रयोजनस्य च वक्ष्यमाणविधया व्यञ्जनव्यापारैकगोचरत्वच्च गुणवृत्या व्यचवहारं दर्शयद्भिरेव भामहभट्टोद्भटादिभिः ध्वनेर्गमकं प्रदर्शितमित्यर्थः / तैर्ध्वनिमार्गस्य स्पर्शे ऽपि लक्षणकरणेन पृथक् तत्स्वरूपस्यानिरूपणाद्गुणवृत्तिरेव ध्वनिः, न तदतिरिक्त इति तदुक्तिमर्थसिद्धामुपजीव्येदं भाक्तवादप्रस्थानं प्रवृत्तमित्याह- यथालिखितेत्यादि / तु शब्दः परन्त्वित्यर्थे . न लक्षित इत्यास्य व्याख्यानम्--तत्स्वरूपविवेको न कृत इति / केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाक्यातवन्तः / तेनेवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये लोचनम् स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेको न कृतः, प्रत्युतोपालभ्यते, अभग्रनारिकेलवत् यथाश्रुततद्ग्रन्थोद्ग्रहणमात्रेणेति / अत एवाह--परिकल्प्यैवमुक्तमिति / यद्येवं न योज्यते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षाभिधानं विरुध्यते / शालीनबुद्धय इति / अप्रगल्भमतय इत्यर्थः / एते च त्रय उत्तरोत्तरं भव्यबुद्धयः / बालप्रिया अत्र हेतुः-स्वरूपविवेकं कर्तुमसक्नुवद्भिरिति / तैरित्यनुषङ्गः / अशक्तौ हेतुर्यर्थत्यादि / लेखनानतिक्रमेण लक्ष्यभूतानि ध्वनिकाव्ययानि पठितवद्भिरित्यर्थः / यद्वा-यथेत्युपमायां लिखितपाठकैरिवेत्यर्थः / अविशेषज्ञैरित यावत् / न केवलं ध्वनिस्वरूपविवेकाकरणमेव, विवेचनर्हतत्स्वरूपापलापश्चेत्याह-प्रत्युतेत्यादि / उपालभ्यते प्रतिक्षिप्यते / तैरित्यनुषङ्गः / ध्वनिरिति शेषः / उपालम्भो ऽयं भामहादीनामनुमेयो, भट्टोटभग्रन्थटीकाकारादीनां तु प्रत्यक्षः / अभग्नानारिकेलवदिति / षष्ट्यन्ताद्वतिः / उद्ग्रहणमित्यनेनास्य सम्बन्धः / उपालम्भे हेतुं दर्शयति-यथाश्रुतेति / यथाश्रुतं विचारं विना यत्तद्ग्रन्थानां लक्ष्यभूतानां ध्नियुक्तकाव्यग्रन्थानामुद्ग्रहणं धारणं तन्मात्रेणेत्यर्थः / 'अभग्ननारिकेलकल्पयथाश्रुतेऽति च पाठः / अत एवेति / उक्तार्थाभिप्रायादेवेत्यर्थः / वृत्तौ 'itÅ'ti हेतौ / 'इति परिकल्प्येऽत्यादेरयमर्थः--यतो भट्टोट्भटादिभिर्ध्वनिमार्गस्पर्शमात्रं कृतं, न तु ध्वनिस्वरूपविवेचनं, प्रत्युत तदुपालम्भश्च, ततो हेतोर्भक्तिरेव ध्वनिर्न तदतिरिक्त इति तदभिप्रायमुक्तिपर्यन्तं कल्पयित्वा 'भाक्तमाहुस्तमन्ये' इत्युक्तमिति / ननु 'ध्वनमार्ग' इत्यादिग्रन्थः किमर्थमेवं व्याख्यातः? ध्वनेर्मार्गः-मृग्यते ऽन्विष्यते विचार्यते इति मार्गः अविवक्षितवाच्यलक्षणो भेदः स्पृष्टः ज्ञात इति कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि / विरुध्यत इति / ध्वन्यवान्तरभेदस्य ज्ञाने सति गुणवृत्तिरेव ध्वनिर्न तदतिरिक्त इति वचनमसङ्गतं भवेदित्यर्थः / यद्वा-ननु 'न लक्षित' इति ग्रन्थो न दृष्ट इति यथाश्रुतार्थपरतया कुतो न व्याख्यात इत्यत आह--यद्येवमित्यादि / 'न लक्षित' इति ग्रन्थ इति शेषः / विरुध्यत इति / ध्वनेः स्पृष्टत्वस्याद्दष्टत्वस्य च वचनं विरुद्धं स्यादित्यर्थः / विप्रतिपत्तिप्रकाराणामेषामुक्तौ क्रमो विवक्षित इत्याह--एत इत्यादि / अभाववादित्रयमेकीकृत्य त्रय इत्युक्तिः / भव्यबुद्धयः सद्बुद्धयः / भव्यबुद्धित्वं विविच्य दर्शयति--प्राच्या इत्यादि / प्रच्याः अभाववादिनः / सर्वथा प्रकारत्रयेणापि / तत्स्वरूपं ब्रूमः / लोचनम् प्राच्या हि विपर्यस्ता एव सर्वथा / मध्यमास्तु तद्रूपं जानाना अपि सन्दहेनापह्नुवते / अन्त्यास्त्वनपह्नुवाना अपि लक्षयितुं न जानत इति क्रमेण विषर्याससन्देहाज्ञानाप्राधान्यमेतेषाम् / तेनेति / एकैको ऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनम् / एवंविधासु विमतिष्विति निर्धारणे सप्तमी / आसु मध्ये एको ऽपि यो विमतिप्रकारस्तेनैव हेतुनातत्स्वरूपंब्रूम इति, ध्वनिस्वरूपमभिधेयम्, अभिदानाभिधेयलक्षणो बालप्रिया विपर्यस्ताः देहात्मवादिचार्वाका इव विपर्ययज्ञानयुक्ताः / मध्यमाः भाक्तवादिनः / तुशब्दः पूर्वेभ्यो विशेषं द्योतयति, तमाह--तद्रूपं जानाना अपीति / सम्मुग्धतया यत्किञ्जिदस्ति वाच्यातिरिक्तमिति तद्रूपं जानन्तो ऽपीत्यर्थः / सन्दहेन मुख्यगुणवृत्तिव्यतिरिक्तव्यापारस्य अस्तित्वनास्तित्वाभ्यां सन्देहेन अपह्नुवते / 'निह्नुवत' इति च पाठः / अनपह्नुवाना इति / तद्रूपमित्यनुषङ्गः / 'अनिह्नुवाना' इति च पाठः / लक्षयितुमिति / ध्वनिमिति शेषः / फलितमाह--इतीति / विपर्यासस्या ध्वनिस्वरूपजिज्ञासां प्रति प्रतिबन्धकत्वं, सन्देहस्य त्वनुकूलत्वलमतस्तद्वतोः पूर्वापेक्षयोत्तरस्योत्कर्षः / अन्त्यस्य तु लक्षणकरणमात्रविषयकाज्ञानम् / तस्य सुखोच्छेद्यत्वादुभयापेक्षयाप्युत्कर्ष इति भावः / एकैको ऽपीति / किमुत त्रय इत्यपिशब्दार्थः / इत्येकवचनमिति / 'तेनेऽत्यत्र तत्पदेन पूर्ववाक्यत्रयार्थाः परामृश्यन्ते / तृतीयया तेषां ध्वनिस्वरूपवचने हेतुत्वमुच्यते / एकवचनेन तु तेषां प्रत्येकं हेतुत्वमस्तीति बोध्यत इति भावः / उक्तर्थानुगुणं वृत्तिं विवृणाति-एवमित्यादि / निर्धारणे सप्तमीति / न तु भावलक्षणे सप्तमीति भावः / निर्धारणं प्रकटयन्नाह-आस्वित्यादि / वृत्तौ 'तेनेऽत्यस्य व्याख्यानं 'एवम्' इत्यादि 'sthitÃsvi'tyantam / तत्र एकेनापीति पूरणीयमित्याशयेनाह-एको ऽपीत्यादि / 'तस्याभावं जगदुः' 'तेन तत्स्वरूपं ब्रूमः 'भाक्तमाहुः' तस्यहि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम्, लोचनम् ध्वनिशास्त्रयोर्वक्तृश्रोत्रोर्व्युत्पाद्यव्युत्पादकभावः सम्बन्धः, विमितिनिवृत्त्या तत्स्वरूपज्ञानं प्रयोजनम्, शास्त्रप्रयोजनयोः साध्यसाधनभावस्सम्बन्ध इत्युक्तम् / अथ श्रोतृगतप्रयोजनप्रयोजनप्रतिपादकं 'सहृदयमनःप्रीतये' इति भागं व्याख्यातुमाह-तस्य हीति / विमतिपदपतितस्येत्यर्थः / ध्वनेः स्वरूपं लक्षयतां सम्बन्धिनि बालप्रिया 'तेन ब्रूमः' 'केचिदूचुः' तेन ब्रूमः' इति पृथक् पृतक् योजना लभ्यत इति भावः / अवतारिकोक्तरीत्या 'तेन तत्स्वरूपं ब्रूम' इत्यनेन प्रदर्शितमभिधेयादिकं श्रोतृप्रवृत्त्यङ्गं प्रसङ्गाद्दर्शयति-ध्वनिस्वरूपमित्यादि / अभिधानाभिधेयलक्षण इति / अभिधायकाभिधेयभावस्वरूप इत्यार्थः / अत्र व्युत्क्रमेम निर्देशः / एवमुपर्यपि बोध्यम् / प्रतिपाद्यप्रतिपादकभाव इत् यावत् / सम्बन्ध इत्यनेनान्वयः / व्युत्पाद्येति / व्युत्पादकव्युत्पाद्यभाव इत्यर्थः / विमतिनिवृत्त्येति / ध्वनिस्वरूपविषयकविमतिनिवृत्त्या सहितमित्यर्थः / विप्रतिपत्त्युपन्यासपूर्वकं 'तेन ब्रूम' इत्युक्त्या विमतिनिवृत्तेः प्रयोजनत्वं लभ्यत इति भावः / प्रयोजनमिति / तत्स्वरूपवचनस्य प्रयोजनमित्यर्थः / साध्येति / साधनसाद्यबाव इत्यर्थः / इत्युक्तमिति / तेन 'तत्स्वरूपं ब्रूम' इत्यनेनोक्तार्थाः प्रदर्शिता इत्यार्थः / अथेत्यादि / ओतृगतेति / श्रोतृगतं प्रयोजनं पूर्वेक्तं विमतिनिवृत्त्या सह ध्वनिस्वरूपज्ञानं. तस्य यत्प्रयोजनं प्रीतिरूपं तत्प्रतिपादकमित्यर्थः / 'लक्षयताऽमित्यादिभागस्यैव 'सहृदयेऽत्याद्यंशव्याख्यारूपत्वादवशिष्टस्य तच्छेषत्वाच्च व्याख्यातुमाहे त्युक्तं, न तु व्याचष्ट इति / तच्छब्दस्य प्रकरणसिद्धमर्थमाह-विमतीति / व्यवहितत्वेनान्वयं दर्शयन् व्याचष्टे-ध्वनेरित्यादि / वृत्तौ 'आनन्द' इति प्रीतिपदार्थकथनम् / लोचनम् मनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः, प्रतिष्टां परैर्विपर्यासाद्युपहतैरनुन्मूल्यमानत्वेन स्थेमानं, लभतामिति प्रयोजनं सम्पादयितुं तत्स्वरूपं प्रकाश्यत इति बालप्रिया तेनात्र विवक्षितमाह--निर्वृत्त्यात्मेति / ननु हेत्वन्तरप्रापिताप्रतिष्टत्व एव 'प्रतिष्टां लभताम्' इत्युक्तेः प्रसक्तिरित्यत आह-परैरित्यादि / परैः अभाववाद्यादिभिः / विपर्यासादीत्यादिपदेन सन्देहलक्षणकरणाज्ञानयोः सङ्ग्रहः / अनुन्मल्यमानत्वेन अनुच्छिद्यमानत्वेन / यथा परैरुच्छिद्यमानो न भवति तथेत्यर्थः / प्रतिष्टापदविवरणम्--स्थेमानमिति / स्थिरतया वर्तमानमित्यर्थः / 'labhatÃmitÅ'ti वृत्तिस्थेनेतिपदेन गम्यमानमर्थमाग--इति प्रयोजनं सम्पादयितुमिति / कारिकायां 'प्रीतये' इत्यत्रप्रीतिं सम्पादयितुमित्यर्थे 'क्रियार्थे' त्यादिसूत्रेण चतुर्थीति भावः / 'ध्वनेः svarÆpa'mityasya 'लक्षयताऽमित्येतत्कर्मतया, 'प्रकाश्यत' इत्यत्र प्रथमान्ततया तदनुषङ्गं दर्शयन्नाह--तत्स्वरूपमिति / सङ्गतिरिति / सम्बन्ध इत्यर्थः / अत्र 'तेन तत्त्वरूपं ब्रूम' इत्युक्त्या विमितिनिवृत्तेस्तत्स्वरूपवचनप्रयोजनत्वं यद्यपि लभ्यते, तथापि तस्याः न मुख्यप्रयोजनत्वम्, किन्तु प्रीतेरेव / सा तु prÅteraÇgamityetatpara'stene'tyÃdicaturthapÃda लोचनम् सङ्गतिः / प्रयोजनं च नाम तत्सम्पादकवस्तुप्रयोक्तृतापाराणतयैव तथा भवतीत्याशयेन 'प्रीतये तत्स्वरूपं ब्रूम' इत्येकवाक्यतया व्याख्येयम् / तत्स्वरूपशब्दं व्याचक्षाणः संक्षेपेण तावत्पूर्वोदीरितविकल्पपञ्चकोद्धरणं सूचयति-सकलेत्यादिना / सकलशब्देन सत्कविशब्देन च प्रकारलेसे कस्मिंश्चिदिति निराकरोति / अतिरमणीयमिति भाक्ताद्व्यतिरेकमाह / न हि 'सिंहो बटुः' 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् / उपनिषद्भूतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतम् / अणीयसीभिरित्यादिना गुणालङ्कारानन्तर्भूतत्वं सूचयति / अथ चेत्यादिना 'तत्समयान्तःपातिन' बालप्रिया इत्यमुमर्थ प्रयोजनपदार्थनिर्वचनपूर्वकं प्रदर्शयति-प्रयोजनञ्चेत्यादि / तदिति / तस्य प्रयोजनस्य सम्पादकं यद्वस्तु तस्य, तत्प्रतीति यावत् / या प्रयोक्तृता प्रयोजकता, सा प्राणो यस्य तद्भावेनैव तत्प्रेरकत्वस्वभावशालितयैवेति यावत् / तथा प्रयोजनम् / भवतीति / 'bhÃtÅ'ti च पाठः / नामेति प्रसिद्धौ / अनेन प्रयुङ्क्ते प्रेरयतीति प्रयोजनपदव्युत्पत्तिर्दर्शिता / इत्याशयेनेति / अत्र विमतिनिवृत्तेः न ध्वनिस्वरूपवचनप्रयोजकता, तज्ज्ञानवत्तस्याः स्वयमपुरुषार्थत्वात् / किन्तु प्रीतेरेवेति सैव तस्य मुख्यं प्रयोजनम् / विमतिनिवृत्तिस्तु तदङ्गमेवेत्यभिप्रायेणेत्यर्थः / इत्येकवक्यतयेति / इत्येवंविधविशिष्टैकार्थप्रतिपादकतयेत्यर्थः / व्याख्येयमिति / व्याख्यातव्यमित्यर्थः / अतस्तथा तन्मूलं वृत्तिकृता व्याख्यातमिति विमतिनिवृत्तेरपि मुख्यप्रयोजनत्वसम्भवे ऽतेन तत्स्वरूपं ब्रूमः' 'सहृदयमनःप्रीतये ततत्स्वरूपं मूः' इति च व्याख्येयतया वाक्यभेदः स्यादिति च भावः / यद्वा-व्याख्येयमित्यत्र व्याख्या इयमिति छेदः / इयं व्याख्या वृत्तिकृतो व्याख्या / इत्येकवाक्यतया इत्यस्य या एकवाक्यता तत्प्रदर्शिकेत्यर्थः // 'sakale'tyÃdidhvanisvarÆpaviÓe«aïaprayojana.æ दर्शयति--तत्स्वरूपशब्दमित्यादिना / संक्षेपेणेति / उत्तरत्र विस्तरेण करिष्यति / संक्षेपेण विस्तरेण च प्रतिक्षेपम् / इति निराकरोतीति / यतः सकलशब्देन निखिलविषयव्याप्तत्वं सत्कविशब्देन प्रमाणसिद्धत्वात्प्राधान्यं चोक्तं, तस्मादखिलकाव्यविषयव्याप्त्यमावकृतमप्राधान्यकृतं वा प्रकारलेशत्वं निराकृतमित्यर्थ / व्यतिरेकं वैलक्षण्यम् / नहीति / पराक्रमातिशयादिव्यङ्ग्यसद्भावे ऽपि तयोर्वाक्ययोर्गुणालङ्कारोपस्कृतशब्दार्थत्मककाव्यत्वाभावान्नात्यन्तरमणीयतेत्यर्थः / उपनिषद्भूतेति / काव्यतत्त्वानभिज्ञैर्दुर्ज्ञेयत्वादतिरहस्यभूतेत्यर्थः / अनेन सर्वोत्कृष्टत्वप्रदर्शनात्समाख्यामात्रत्वस्य निरासः सूचित इत्यह--उपनिषदित्यादि / सूचयतीति / वृत्तौ 'aïÅyasÅbhirapÅ'ti / सूक्ष्मतराभिरतिनिशिताभिरपीत्यर्थः / ताद्दशीभिर्बुद्धिभिरप्रकाशितपूर्वस्य कथं स्थूलबुद्धिसंवेद्यगुणाद्यन्तर्भूतत्वमिति भावः / अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते // DhvA_1.1 // लोचनम् इत्यादिना यस्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति / रामायणमहाभारतशब्देनादिकवेः प्रभृति सर्वैरेव सूरिभिरस्यादरः कृत इति दर्शयति / लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति / लक्ष्यते ऽनेनेति लक्षो लक्षणम् / लक्षेम विरूपयन्ति लक्षयन्ति, तेषां लक्षणद्वारेण निरूपयतामितयर्थः / सहृदयानामिति / येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः बालप्रिया अनेनाद्याभाववादो निराकृतः / इति परास्यतीति / 'तत्स्वरूपं ब्रूम' इत्यस्य लक्षणप्रदर्शनेन ध्वनिस्वरूपं प्रकाशयाम इति स्वल्वर्थः // ततश्चेह प्रदर्शितलक्षणद्वारा सहृदयानां ध्वनेर्निरूपणं भवति / एवं चोक्तनिरासः सिध्यतीति भावः / निर्वचनपूर्वकमुक्तभूपपादयति-लक्ष्यत इत्यादि / इति लक्षो लक्षणमिति / लक्षशब्दः करणघञन्त इति भावः / लक्षेणेति / लक्षशब्दात् "प्रातिपदिकाद्धात्वर्थ' इत्यनेन निरूपणार्थे णिजिति भावः / अप्रसिद्धार्थकत्वात्सहृदयपदं व्याचष्टे-येषामित्यादि / काव्यानामुनुशीलनं शब्दपाठो ऽर्थानुसन्धानं च / तस्य अभ्यासः पौनःपुन्यं तद्वशात् / विशादीति / विशदीभावो रसावेशैन्मुख्यम् / मनसौ मुकुररूपणेन स्वतो वैशद्ये ऽपि संस्कारवशादतिरेकः प्रकाश्यते / वर्णनीयेति / वर्णनीयं नायकादिविभावादि / तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्य योग्यता सामर्थ्यमित्यरथः / 'ते सहृदया' इति सम्बन्धः / उच्यन्त इति शेषः / अनेन rƬhirdarsità / योगमप्याह-स्वेति / स्वहृदयमेव संवादः संवादकप्रमाणं, तद्भाजः विमलतरेण हृदयेन सहवर्तन्त इत्यवयवार्थः / यद्वा-स्वस्मिन् कविहृदयं संवादकत्वेन भजन्तीति तथा / अस्मन् पक्षे समानं हृदयं येषामिति बहुव्रीहिरिति भावः / लोचनम् सहृदयाः / यथोक्तम्-- यो ऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः / शरीरं व्याप्यते तेन शुष्कं këÂamivÃgrinà // इति // आनन्द इति / रसचर्वणात्मनः प्राधान्यं दर्सयन् रसध्वनेरेव सर्वत्र मुख्यभूतमात्मत्वमिति दर्शयति / तेन यदुक्तम्--- धनिर्नामापरो यो ऽपि व्यापारो व्यञ्जनात्मकः / तस्य सिद्धे ऽपि भेदे स्यात्कर्व्ये ऽशतेवं न रूपता // it.i पदपहस्तितं भवति / तथा ह्यभिधाभावनारसचर्वणात्मके ऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतो ऽप्यविवादो ऽस्ति / यथोक्तं त्वयैव-- काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्त् / इति / बालप्रिया उक्तार्थे प्रमाणमाह-यथोक्तमिति / यो ऽर्थ इति / यः हृदयसंवादी स्वहृदयेन तन्मयीभवनलक्षणसंवादशीलः, तद्विषयः सहृदयश्लाध्यो विभावादिलक्षणो ऽर्थः / तस्य भावः / भावना निरन्तरचर्वणा / रसोद्भवः चर्वणाप्राणस्य रकस्याभिव्यक्तिहेतुः / शरीरमित्यादि / तेनार्थेन हृदयव्याप्तिपूर्वकं सहृदयशरीरमपि व्याप्यते / अत एव पुलकाद्याविर्भावः / शुष्कं këÂaæ न शिलादि / अनेन दृष्टान्तेन दार्ष्टान्तिके रत्यादिवासनासत्वमप्यासूत्रितम् / शुष्कमित्यनेन काव्यानुशीलनकृतमनोवैशद्यञ्च / आनन्दपदोपादानफलमाह-रसेत्यादि / रसचर्वणैवात्मा स्वरूपं यस्य स आनन्दः तस्य / प्राधान्यं वस्त्वलङ्कारध्वनिभ्यां प्रधान्यम् / दर्सयतीति / वस्त्वलङ्काररसेषु रसध्वनेरेव प्राधान्यमितरयोस्तु तत्पर्यवसायितया गइंणमिति दर्शयितुमेतदुक्तमित्यर्थः / एतत्परदर्शनेन परपक्षो ऽपि निराकृत इत्याह-तेनेत्यादि / तेन रसध्वनेर्मुख्यत्वप्रदर्शनेन / यदुक्तमिति / भट्टनायकेनेति शेषः / तदपहस्तितं निराकृतमिति सम्बन्धः / ध्वनिरिति / नामेत्यनेन पारोक्ष्यं दर्शयन् स्वानभिमतत्वं सूचयति / अपरः अभिधाभावनाभ्यां भिन्नः / यो ऽपीति / अयुक्तस्याङ्गीकारद्येतको ऽपिशब्दः / तस्येति / तस्य अभिधाभावनाभ्यां भेदे सिद्धे ऽपि / वस्तुतो निरूप्यमाणे भेदो न सिध्यतीति भावः / स्यादिति / तस्य काव्ये अंशत्वं स्यात् रूपता आत्मत्वरूपमंशित्वम् / न स्यादित्यर्थः / ध्वनिः काव्यांशभूतः शब्दवायापारत्वादभिधावदिति प्रयोगः / रसध्वनेरात्मत्वप्रदर्शनमात्रेम कश्चमेतदपहस्ति तमित्यत उपपादयति-तथाहीत्यादि / अभिधा मुख्या अमुख्या च / भावना भावकत्वम् / रसचर्वणा भोगकृत्वम् / एतदुपरि वक्ष्यते / त्र्यंशे ऽपीत्यन्वयः / त्वयेति भट्टनायकेनेत्यर्थः / काव्य इति / रसयिता रसचर्वणाशीलः / सर्वः काव्ये अधिकारीति शेषः / न बोद्धा इतिहासादाविव बोद्धा सर्वो न, तथा न नियोगभाक् वेदादाविव नियोज्यः लोचनम् तद्वस्त्वलङ्कारध्वन्यभिप्रायेणांशमात्रत्वमिति सिद्धसाधनम् / रसध्वन्यभिप्रायेण तु स्वाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति / तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव सम्पाद्या / यदाह-'कीर्ति स्वर्गफलामाहुः' इत्यादि / श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः,यथोक्तम्-- धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च / करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् // it.i // तथापि तत्र प्रीतिरेव प्रधानम् / अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्त्रसंमितेभ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्य- को ऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितित्वलक्षणो बालप्रिया सर्वः न अधिकारीति शेषः / किन्तु रसयितैवेत्यर्थः / अनेन रसचर्वणाया अधिकारसम्पादकत्ववचनेन तस्याः प्राधान्येम जीवितत्वमुक्तमेवेति भावः / केचित्तु काव्येसर्वः सर्वो व्यापारः / रसयिता कान्तेव रसचर्वणाहृत् / न बोद्धा बन्धुरिव न बोधयिता / न नियोगभाक् प्रभुरिव न नियोगकर्तेत्यर्थ इति व्याचक्षते / तदिति / तस्मादित्यर्थः / यद्वा-त्वदुक्तमित्यर्थः / अंशमात्रत्वमित्येतद्वस्त्वलङ्कारध्वन्यभिप्रायेण चेत्तदा सिद्धसाधनम् / रसध्वनेरेवांशित्वेनेतरध्वन्योरंशत्वस्य ध्वनिवादिनः सिद्धस्य साधनमित्यर्थः / रसेति / अंशमात्रत्वमितीत्यनुषज्यते / स्वाभ्युपगमेति / स्वसिद्धान्तलक्ष्यप्रसिद्धिसहृदयानुभवैर्विरुद्धमित्यर्थः / ननु कीर्त्यादिफलान्तराणामपि सत्त्वात् 'सहृदयमनःप्रीतये' इत्यस्योपलक्षणत्वमभ्युपेत्य तान्यपि कुतो नोक्तानीत्यत्राह--तेत्रेत्यादि / तत्र इति प्राधान्येनानन्द एवोक्त इति सम्बन्धः / तत्र काव्ये / स्वर्गेति / स्वर्गः निरतिशयानन्दः फलं यस्यास्ताम् / शङ्कते-श्रोतॄणामिति / व्युत्पत्तिम् / काव्यनिषेवणमिति 'निबन्धनम्' इति च पाठः / समाधत्तेतथापि तत्रेति / तत्र व्युत्पत्तिप्रीत्योर्मध्ये / प्रधानं प्रधानफलम् / विपक्षे बाधकप्रदर्शननेनोक्तं द्रढयति--अन्यथेत्यादि / अन्यथा प्रीतिरूप्रधानफलकत्वाभावे / अस्य काव्यरूपस्य वेदादिभ्यः इतिहासादिभ्यश्च को विशेषः? व्युत्पत्तिहेतुत्वस्य समानत्वेन विशेषो व स्यादित्यर्थः / व्युत्पत्तिहेतुत्वं त्रिष्वपि साधारणमिति दर्शयितुमुभयत्रोक्तिः / लोचनम् वेशेषः इति प्राधान्येनानन्द एवोक्तः / चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् / आनन्द इति च ग्रन्थृतो नाम / तेन स आनन्दवर्धनाचार्य एतच्छास्त्रद्वारेम सहृदयहृदयेषु प्रतिष्टां देवतायतनादिवदनश्वरीं स्थितिं गच्छत्विति भावः / यथोक्तम्- उपेयुषामपि दिवं सन्निबन्धविधायिनाम / आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः // it.i // यथा मनसि प्रतिष्टा एवंविधमस्य मनः, सहृदयचक्रवर्ती खत्वयं ग्रन्थकृदिति यावत् / यथा--'युद्धे प्रतिष्टा परमार्जुनस्य' इति / स्वनामप्रकजीकरणं श्रोतॄणां प्रवृत्त्यङ्गमेव बालप्रिया वदादिप्रभृतीनां प्रभ्वदिसम्मितत्वं काव्यप्रदीपादौ विवृतम् / उक्त इति / कारिकायां फलत्वेनोक्त इत्यर्थः / भामहवनचनं तु धर्मादिव्युत्पत्तेः कीर्तेश्चाङ्गतया फलत्वाभिप्रायकं, न तु मुख्यतयेत्याह-चतुर्वर्गेति / चतुर्वर्गव्युत्पत्तेरपि च पार्यन्तिकं फलमानन्द एवेति सम्बन्धः / अपि चेत्यनेन कीर्तेः समुच्चयः / 'सहृदयानामानन्द' इत्यदिग्रन्थमन्यथापि व्याचष्टे-आनन्द इति / 'नाम चेऽति सम्बन्धः / यथा भीमसेनादेः भीमादिनाम, तथेति भावः / तेनेति / नामत्वेन हेतुनेत्यर्थः / इति भाव इत्यनेनास्य सम्बन्धः / सः मूलग्रन्थकारः / एतच्छास्त्रं ध्वनिग्रन्थः / हितशासनरूपत्वादेतस्य शास्त्रत्वम् / प्रतिष्टाशब्दो हि देवतानां तत्समुचितायतने स्थितौ प्रसिद्ध इत्यतो देवतेत्यादिद्दष्टान्तकथनम् / देवतायतनादिवत् देवः देवतायतनादिष्विव / आदिपदेन भक्तजनहृदयपरिग्रहः / 'प्रतिष्टां लभताऽमित्यस्य विवरणम्-अनश्वरीं स्थितिं गच्छत्विति / शास्त्रद्वारेण वर्तनं नाम शास्त्रस्यैव वर्तनमित्यभिप्रायेण भामहवचनं संवादयति-यथोक्तमिति / अनश्वरीं स्थितिं गच्छत्विति प्रार्थिता स्थितिरवश्यंभाविनीत्यभिप्रायेणाह-यथेति / यथा मनसि सहृदयमनसि प्रतिष्टा भवति, एवंविधं तथाविधम् / अस्य आचार्यस्य मनः वैदुष्यमेतच्छास्त्रं वा / उक्तमुपपादयति-सहृदयेति / खल्विति प्रसिद्धौ / यावदित्यवधारणे / प्रार्थिते ऽस्मिन्नर्थे न संशय इत्यर्थः / अनेन ग्रन्थकृतो ऽपि कीर्तिद्वारा प्रीतिरूपं फलं भवतीति दर्शतम् / प्रतिष्टाशब्दस्योक्तार्थकत्वे प्रयोगं संवादयति--यथेति / प्रतिष्टा बहुमानात्मिका स्थितिः / तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते-- _________________________________________________________ यो ऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः / (DhvK_1.2a) __________ यो ऽर्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थितः / लोचनम् सम्भावनाप्रत्ययोत्पादनमुखेनेति ग्रन्थान्ते वक्ष्यामः / एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्यं प्रयोजनमुक्तम् // 1 // ननु 'ध्वनिस्वरूपं ब्रूम' इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति वाच्याभिधाने का सङ्गतिः कारकाया इत्याशङ्क्य सङ्गतिं कर्तुमवतरणिकां करोति--तत्रेति / एवंविधे ऽभिधेये प्रयोजने च स्थित इत्यर्थः / भूमिरिव भूमिका / यथा अपूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिर्विरच्यते, तथा ध्वनिस्वरूपे प्रतीयमानाख्ये निरूपयितव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः / तत्पृष्टे ऽधिकप्रतीयमानांशोल्लिङ्गनात् / वाच्येन बालप्रिया किमर्थमेवं स्वनामप्रकटीकरणत्वेन व्याख्यानमित्यत आह--स्वेति / प्रवृत्त्यङ्गमेवेति / न ख्यात्यादिलाभायेत्येवकारार्थः / सम्भावनाप्रत्ययोत्पादनमुखेनेति / सम्भावना बहुमानः, प्रत्ययः तद्धेतुराप्तत्वबुद्धिः, तदुभयोत्पादनद्वारेणेत्यर्थः / किमेतत् ग्रन्थकाराभिप्रेतमित्यत्राह-इतीति / ग्रन्थान्ते वक्ष्यामः "आनन्दवर्धन इति प्रथिताभिधान" इत्यस्य व्याख्यावसरे प्रकाशयिष्यामः / उपसंहरति--एवमिति / ग्रन्थकृतः ध्वनिग्रन्थकृतः / मुख्यं प्रयोजनं प्रीतिरूपम् / मुख्यम्' इत्यनेन धनादीन्यवान्तरप्रयोजनानि दर्शतानीत्यलम् // 1 // 'तत्र ध्वनेरेव लक्षयितुम्' इत्यादिग्रन्थमवतारयति-निन्वित्यादि / वाच्याभिधाने का सङ्गतिरिति / अप्रकृतत्वात्तभिधानमसङ्गतमित्यर्थः / 'तत्रेऽति भावलक्षणसप्तमीद्विवचनान्तात्त्रल् / तत्पदेनाभिधेयप्रयोजनयोः पूर्वोक्तयोः परामर्शः / स्थितयोरिति शेषश्चेत्याशयेन व्याचष्टे-एवंभूत इत्यादि / 'एवंविध' इति च पाठः / ध्वनिस्वरूपे प्रीतिरूपे चेति तदर्थः / यद्वा-अभिधेयमात्रविशेषणमिदम् / विमतिपदपतित इति तदर्थः / भूमिरिव भूमिकेति / अवतरणमिवावतरणिका, पीठमिव पीठिका / इमानि पदानि "ivepratik­tÃvi"ti कन्प्रत्ययान्तानि / यथापूर्वेति / अपूर्वं यन्निर्मीयत इति अपूर्वनिर्माणं प्रासादादि तस्मिन् / निर्विवादसिद्धेति / ध्वनिवादिनां तत्प्रतिक्षेपकाणां च सम्प्रतिपन्नेत्यर्थः / भूमिः अधिष्टानं उपाय इति यावत् / वाच्यस्य भूमित्वे तदभिधानस्यापि भूमित्वम्, वाच्यप्रतीयमानार्थयोरधिष्टानाधिष्टेयभावेन प्रतीतेः / प्रतीयमानार्थेपयोगितया इह वाच्यार्थाभिधानं सङ्गतमेवेति भावः / कथं तस्य भूमिसाद्दश्यमित्यत आह--तदिति / तस्य वाच्यस्य पृष्टे पश्चात् / वाच्यप्रतीत्युत्तरकाल इति यावत् / अधिकस्यध _________________________________________________________ वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ // DhvK_1.2 // __________ वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ // 2 // लोचनम् समशीर्षिकया गणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुम् / स्मृतावित्यनेन 'यः समाम्नातपूर्व' इति द्रढयति / 'शब्दर्थशरीरं काव्यम्' इति यदुक्तं, तत्र शरीरग्रहमादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव / तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यधर्मत्वात्स्थूलकृसादिवत् / अर्थः पुनः सकलजनसंवेद्यो न भवति / न बालप्रिया वाच्यव्यतिरिक्तस्य / प्रतीयमानस्य व्यङ्ग्यस्य / अल्लिङ्गनादुल्लेखनात् / 'तत्पृष्टोत्थितेऽति पठित्वा, तत्पृष्टे पक्षभूते तस्मिन्नुत्थिततया व्यतिरिक्ततया प्रतीयमानांशस्य उल्लिङ्गनादनुमानादिति केचित् / समशीर्षिकया समप्रधानतया / गणनं 'vÃcyapratÅyamÃnÃkyÃvi'ti निर्देशः / तस्यापि प्रतीयमानस्यापि / अपिर्दृष्टान्तार्थः / अनेन प्रतीयमानमस्ति अर्थांशत्वात्, वाच्यवदिति प्रमाणमरि सूचितमित्युक्तम्, प्रमाणोक्त्यैवान पह्नवनीयत्वसिद्धेः / स्थिताविति वक्तव्ये ऽस्मुताऽवित्युक्तेः फलं व्याचष्टे-स्मृतावितीत्यादि / यद्बुधैः समाम्नातं तत् स्मृतिरूपं च, यथा मन्वादिभिर्धर्मादिसमाम्नानं तच्च प्रमाणान्तरमूलं, तद्वदिदमपीति द्रढयितुं स्मृतावित्युक्तमिति भावः / 'यो 'र्थः सहृदयश्लाध्यः काव्यात्मेति व्यवस्थित' इत्यनेन कारिकापूर्वार्धेनोक्तं सहृदयश्लाध्यत्वविशिष्टार्थस्य काव्यात्मत्वं सोपपत्तिकं दर्सयन् वृत्त्यनुसारेम तदर्धं विवृणोति--शब्दत्यादिना / शब्दार्थावेव शरीरं यस्य तत् / उक्तमिति / पूर्वपक्षवादिभिरुक्तमित्यर्थ / तत्र शरीरग्रहणादेव शब्दार्थयोः काव्यशरीरत्वखीकारादेव / यद्वा--तत्र तस्मिन्नुक्ते सति / शरीरेति / काव्यस्य शरीरखीकारादेवेत्यर्थः / एवकारेण प्रमाणान्तरानपेक्ष्त्वं सूचितम् / केनचित् शब्दार्थयोरन्यतरेण / किमर्थमिति चेदाह--तदिति / तत् काव्यमनुप्राणयति जीवयति सहृदयाह्लादकं करोतीति तदनुप्राणवं, तेन / भाव्यमेवेत्येवकारेणान्यथाशरीराभासत्वप्रसक्तिं दर्शयति / विमतं शरीरमात्मवत्, शरीरत्वादस्मदाद्शरीरवदिति प्रयोगः / तत्रेत्यादि / तत्र आत्मावश्यंभावित्वे सति / यद्वा-शब्दार्थयोर्मध्ये शरीरभाग एवेत्येवकारेण आत्मकोजिनिवेशे योग्यता निरस्यते / सर्वोति / सर्वजनसंवेद्या धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् / द्दष्टान्ते तु स्थूलत्वादयो धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् / द्दष्टान्ते तु स्थूलत्वादयो धर्माः / यद्वा--संवेद्यशब्दो भाववचनः सर्वजनसंवेद्यत्वरूपधर्मकत्वादित्यर्थः / विमतश्शब्दो नात्मा, सर्वजनसंवेद्यधर्मत्वात्, स्थूलादिशरीरवदिति प्रयोगः / सर्वेत्यादिना बाह्येन्द्रियग्राह्यत्वरूपो हेतुर्दर्शित इति केचित् / तर्ह्यर्थस्यात्मत्वमस्त्वत आह-अर्थः पुनरित्यादि / पुनश्शब्दो ऽर्थस्यात्मत्वयोग्यतारूपविशेषद्योतकः / सकलेति / काव्यार्थस्य सहृदयैकवेद्यत्वात्तदितरवाक्यार्थस्य व्युत्पन्नजनमात्रवेद्यत्वाच्चार्थत्वावच्छिन्नस्सर्वजनवेद्यो न भवतीत्यर्थः / लोचनम् ह्यर्थमात्रेण काव्यव्यपदेशः, लौकिकवैदिकवाक्येषु तदभावात् / तदाह-सहृदयश्लाध्य इति / स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्या विभज्यते / तथाहि-तुल्ये ऽर्थरूपत्वे किमिति कस्मैचिदेव सहृदयाः श्लाघन्ते / तद्भवितव्यं तत्र केनचिद्विशेषेण / यो विशेषः, स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते / बालप्रिया अनेन शब्दस्यानात्मत्वसाधकं यदुक्तं, तदत्र नास्तीति दर्शितम् / तर्हि किमर्थसामान्यस्य काव्यात्मत्वम्? नेत्याह--न हीत्यादि / अर्थमात्रेण व्युत्पन्नजनवेद्येन कृत्स्नेनार्थेन व्यवहारं प्रति व्यवहर्तव्यस्य हेतुत्वाभिप्रायेण, हेतौ तृतीया / काव्यव्यपदेशः काव्यव्यवहारः / वाक्येष्विति / वाक्यविषयक इत्यर्थः / तदभावात् काव्यव्यपदेशाभावात् / अन्यथा तद्वाक्येष्वपि काव्यव्यपदेशः स्यादिति भावः / तदाहेत्यादि / शब्दस्य काव्येतरवाक्यार्थस्य च काव्यात्मत्वाभावात्तह्यावृत्यर्थं 'अर्थस्सहृदयश्लाध्य' इत्याहेत्यर्थः / अथ सहृदयश्लाध्यत्वरूपविशेषणगम्यार्थप्रदर्शनेन काव्यार्थस्यात्मत्वमुपपादयन्नुत्तरार्धस्य भावं विवृणोति--स एक इत्यादि / एक एव एकत्वेनैव भासमानः / सः अर्थः सहृदयश्लाध्यो ऽर्थः / द्विशाखतया द्व्यंशत्वेन / विवेकिभिः विवेचनशीलैः / विभागबुद्ध्या विरुद्धावन्योन्यव्यावृत्तधर्माणौ भागावंशावस्येति विभागः, तद्बुद्ध्या हेतुना / उक्तमुपपादयति---तथाहीत्यादि / तुल्ये ऽर्थरूपत्व इति / काव्यार्थस्य लौकिकाद्यर्थस्य चार्थरूपत्वे तुल्ये सतीत्यर्थः / द्वयोरर्थयोररथत्वेन साम्ये ऽपीति यावत् / किमिति / कस्मात् कारणात् / अस्मद्विवक्षितान्नान्यस्मादिति भावः / कस्मैचिदेव काव्यार्थायैव / तत् तस्मात् / तत्र काव्यार्थे / विशेषेण श्लाघाहेतुभूतेन विशेषेण / अतिशयाधायको धर्मो विशेषः / काव्यार्थो विशेषवान्, सहृदयश्लाध्यत्वात्, यन्नैवं तन्नैवम्, यथा लौकिकादिवाक्यार्थ इति प्रयोगः / य इत्यादि / विशेषः विशेषाधायकः / स प्रतीयमानभाग इति / इत्युच्यत इति शेषः / अनेनान्यो भागो वाच्य इति दर्शितम् / विवेकिभिरित्यादि / स इत्यनुषज्यते / यथा ह्यात्मा स्वसान्निध्यविशेषमात्रेण जडात्मकघटादिविलक्षणतया सशिरस्कदेहपिण्डे स्वचैतन्यारोपणमुखेनात्मभावप्रतीतिहेतुः, अत एव तच्छ्लाध्यतासम्पादकश्च, तथा प्रतीयमानभागो ऽपि इतरवाक्यार्थापेक्षया सहृदयश्लाघालक्षणं कमप्यतिशयं काव्यार्थं सम्पादयतीति तस्य विशेषहेतुत्वरूपात्मगुणयोगादात्मत्वं काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया लोचनम् वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावे विप्रतिपद्यते, चार्वाकैरिवात्मपृथग्भावे / अत एव अर्थ इत्येकतयोपक्रस्य सहृदयश्लाध्य इति विशेषणद्वारा हेतुमभिधायापोद्धारद्दशा तस्य द्वौ भेदावंशावित्युक्तम्, न तु द्वावप्यात्मानौ काव्यस्येति / कारिकाभागगतं काव्यशब्दं व्याकर्तुमाह---काव्यस्य हीति / ललितशब्देन गुणालङ्कारानुग्रहमाह / अचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन् रसध्वनेर्जीवितत्वं सूचयति / तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रौद्धोष्यत इति भावः / बालप्रिया विवेकिभिरुपपत्त्या निर्धार्यत इत्यर्थः / कुतस्तर्हि सर्वोषां तथा न प्रतीतिः, प्रत्युत विमतिश्चेत्यत आह--वाच्येत्यादि / प्रतीयमानस्य या वाच्यसवलना वाच्यार्थमिश्रमा, तया nirƬhanibi¬ataratÃdrÆpyabhÃvanÃvÃsanÃdhirƬhayà विमोहितं विवेकसामर्थ्यरहितं कृतं हृदयं योषा- तैः / तत्पृथग्भावे तस्य प्रतीयमानस्य वाच्याच्छरीरभूतात्पृथग्भावे / द्दष्टान्तमाह--चार्वाकैरिति / शरीरादिति शेषः / व्याख्यातमर्थं kÃrikÃrƬhaæ करोति--अत एवेत्यादि काव्यस्येत्यनेतन / अत एव यतो देहात्मन्यायेन वाच्यव्यङ्ग्ययोरवस्थानं विवेचकाविवेचकद्दष्टिद्वयानुरोधिनी चतत्पृथग्भावापृथग्भावपरिच्छित्तिस्तत एव / एकतयेति / एकवचनान्ततयेत्यर्थः / उपक्रम्य वचनोपक्रमं कृत्वा / अविवेचकद्दष्ट्यनुरोध्यविभागबुद्ध्योपस्थापितं यद्वाच्यव्यङ्ग्ययोरर्थयोरेकत्वं, तद्बोधकैकवचनान्तत्वेनार्थ इत्यनुवादभागे निर्दिश्येत्यर्थः / विशेषणद्वारा विशेषणनुखेन / हेतुमिति / सहृदयश्लाघाहेतुभूतो द्व्यंशत्वसाधकश्च यो ऽर्थविशेषस्तमित्यार्थः / तद्भवितव्यं तत्र केनचिद्विसेषेणेत्युक्तं प्राक् / अभिधायेति / प्रदर्श्येत्यर्थः / अपोद्धारदृशा विभागबुद्ध्या / भेदावित्यस्य व्याख्यानं--अंशाविति / श्लाघनक्रियायाः कर्मभूत एकों / आशो वाच्यो यस्तस्या हेतुभूतः, स प्रतीयमानांश इत्यर्थः / न त्वित्यादि / किन्तु प्रतीयमान एवात्मा, वाच्यस्त्वंशः शरीरभूत इति भावः / अत्राविभागबुद्धिगम्याकारेणार्थस्य पूर्वार्धे काव्यात्मत्वनिर्देशः, उत्तरार्धे तु विभागबुद्धिगम्याकारेण द्व्यंशत्वविधानमिति सारार्थः / 'अर्थस्सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थित' इति च कारिकापाठः / काव्यशब्दमिति / 'काव्यात्मेऽत्यत्र काव्यशब्दमित्यर्थः / 'ललितोचित' शब्दाभ्यां काव्यसम्बन्धिनस्सर्वे सङ्गृहीता इत्याह-ललितेत्यादि / गुणालङ्कारानुग्रहमाहेति / गुणालङ्कारकर्तृकमनुग्रहं साहायकं चारुत्वकरणमिति यावत् / रसविषयमेवेति / इतिवृत्तादीनामुपादेयानां रसशेषत्वात्तद्विषयमपि रसविषयमेवेति भावः / सूचयतीति / स्थितः सहृदयश्लाध्यो यो ऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ / लोचनम् यो ऽर्थ इति यदानुवदन् परेणाप्येतत्तावदभ्युपगतमिति दर्शयति / तस्येत्यादिना तदभ्युपगम एव द्व्यंशत्वे सत्युपपद्यत इति दर्शयति / तेन यदुक्तम्-'चारुत्वहेतुत्वाद्गुमालङ्कारव्यतिरिक्तो न ध्वनिः' इति, तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितम् / न ह्यात्मा चारुत्वहेतुर्देहस्येति भवति / अथाप्येवं स्यात्तथापि वाच्ये ऽनैकान्तिको बालप्रिया रसविषयमौचित्यं रसस्य प्राधान्यं विना न घटते, तस्मिंश्च सति तस्यात्मत्वं सिद्धमिति भावः / एतदेव विपक्षे बाधकमुखेन साधयति-तदभाव इत्यादि / तस्य जीवितभूतस्य रसस्याभावे / उद्धाप्यत इति / अबाववादिभिरपीति शेषः / वृत्तौ 'सन्निवेशे' त्यस्य शब्दार्थयोः संस्थानेत्यर्थः / 'य' इत्यादिनिर्देशस्य फलमाह--यो ऽर्थ इत्यादि / यदा यच्छब्देन / यच्छब्द वटितवाक्येनेति यावत् / परेणापि पूर्वपक्षिणापि / एतत् प्रतीयमानं वस्तु / तावत् आदौ संप्रतिपत्तौ वा / अभ्युपगतमिति / प्रतीयमानस्य काव्यार्थान्तर्भावादिति भावः / तदित्यादि / तदभ्युपगमः प्रतीयमानाभ्युपगमः / ह्यंशत्वे सति उपपद्यत एवेति सम्बन्धः / एकांशाङ्गीकारे अंशान्तरस्यावारणीयत्वादिति भावः / तदभ्युपगम एवोपपद्यते, नानभ्युपगम इति वा / यद्वा--एतत् काव्यार्थस्य सहृदयश्लाध्यत्वम् / तदभ्युपगमः सहृद्यश्लाध्यत्वाभ्युपगम इति / एवञ्च पूर्वपक्षोक्तानुमानमपि परास्तमित्याह--तेनेत्यादि / तेन उक्तभङ्ग्या ध्वनेरात्मत्वप्रतिपादनेन / इति दर्शितमित्यनेनान्वयः / तत्रेति / तदनुमान इत्यर्थः / असिद्ध इति / स्वरूपासिद्ध इत्यर्थः / ननु ध्वनेरात्मत्वे ऽपि चारुत्वहेतुत्वं किं न स्यादत्यतो दृष्टान्तगर्भंमाह-न हीति / 'इति न भवति hÅ'ti सम्बन्धः / लोक इति शेषः / ननु प्रतीयमानस्य वाच्यार्थश्लाघालक्षणातिशयहेतुत्वेन चारुत्वहेतुत्वमस्त्येवेति कथमसिद्धः / लोके ऽप्यात्मा चारुत्वहेतुः, शवशरीरे सर्वाभरणभूषिते ऽपि चारुत्वादर्शनादित्यत्राह--अथाप्येवमिति / अथापि यद्यपि / एवमिति / आत्मनश्चारुत्वहेतुत्वमित्यर्थः / स्यादित्यभ्युपगमे / तथापीति / तथापीह दोषो ऽस्तीत्यर्थः / तमाह--वाच्य इति / अनैकान्तिकः व्यभिचारी / प्रतीयमानसंवलनोपाधिकस्य चारुत्वहेतुत्वस्य वाच्यार्ते ऽपि सत्त्वात्तस्य गुणालङ्कारव्यतिरिक्तत्वच्च तत्र व्यभिचार इत्यर्थः / _________________________________________________________ तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः / बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्म-विधायिभिः // DhvK_1.3 // __________ तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः / बहुधा व्याकृतः सो ऽन्यैः काव्यलक्ष्मविधायिभिः // 3 // ततो नेह प्रतन्यते // 3 // केवलमनूद्यते पुनर्यथोपयोगमिति // 3 // लोचनम् हेतुः / न ह्यलङ्कार्य एवालङ्कारः, गुणी एव गुणः / एतदर्थमपि वाच्यांशोपक्षेपः / अत एव वक्ष्यति--'वाच्यः प्रसिद्धः' इति // 2 // तत्रेति / ह्यंशत्वे सत्यपीत्यर्थः / प्रसिद्ध इति / वनितावदनोद्यानेन्दूदयादर्लौकिक एवेत्यर्थः / 'उपमादिभिः प्रकारैः स व्याकृतो बहुधेऽति सङ्गतिः / अन्यैरिति कारिकाभागं काव्येत्यादिना व्याचष्टे / 'ततो नेह प्रतन्यत' इति विशेषप्रतिषेधेन शेषाभ्यनुज्ञेति दर्शयति--केवलमित्यादिना // .3 // // .// बालप्रिया तह्यतिरिक्तत्वं दर्शयति-न हीत्यादिना / एतदर्थमपीति / न केवलं भूमिकार्थम्, अनैकान्तिकत्वप्रदर्शनार्थमपीत्यर्थः / उत्तरकारिकायां वाच्यस्य प्रसिद्धत्वकथनमप्येतदभिप्रायकमित्याह--अत एवेति / प्रसिद्धे हि वस्तुनि व्यभिचारोद्भावनम् // .2 // // .// कारिकायां तत्रेति भावलक्षणसप्तमी / तत्पदेन वाच्यप्रतीयमानयोः परामर्शः / द्विवचनान्तात्त्रल् / अपिशब्दश्चाध्याहार्य इत्याशयेन व्याचष्टे--द्व्यंशत्वे सत्यपीति / अर्थस्येति शेषः / द्वयोर्भेदयोः सतोरपीत्यर्थः / अपिशब्देनैकस्यैव बहुधा व्याकरणे विरोधं दर्शयतान्येषामपारं मौर्ख्यं द्योत्यते / प्रसिद्धपदं व्याचष्टे--वनितेत्यादि / विदितः / 'kÃvyalak«mavidhÃyibhi'rityasya कारिकाचतुर्तपादत्वशङ्कां परिहर्तुमाह---अन्यैरित्यादि / इति विशेषप्रतिषेधेनेत्यादि / अज्ञातज्ञापनलक्षणं प्रतिपादनं हि प्रतननं, तस्य विशेषरूपस्य प्रतिषेधेन तत्प्रतिद्वन्द्वितया परिशिष्टमनुवदनं गम्यत इति भावः // 3 // _________________________________________________________ प्रतीयमानं पुनर् अन्यद् एव वस्त्व् अस्ति वाणीषु महा-कवीनाम् / (DhvK_1.4a) __________ प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकविनाम् / लोचनम् अन्यदेव वस्त्विति / पुन्श्शब्दो वाच्याद्विशेषद्योतकः / तद्व्यतिरिक्तं सारभूतं चेत्यर्थः / महाकवीनामिति बहुवचनमशेषविषयव्यापकत्वमाह / एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशे भवतीति भावः / यदेवंविधमस्ति तद्भाति / नह्यत्यन्तासतो भानमुपपन्नम्; रजताद्यपि नात्यन्तमसद्भाति / अनेन सत्वप्रयुक्तं तावद्भानमिति भानात्सत्वमवगम्यते / तेन यद्भाति तदस्ति तथेत्युक्तं भवति / तेनायं प्रयोगार्थः--प्रसिद्धं वाच्यं धर्मि, बालप्रिया 'प्रतीयमानम्' इत्यादिकारिकाव्याख्यानेनैव 'सह्यर्थ' इत्यतः प्राक्तनो वृत्तिग्रन्थो ऽपि व्याख्यातो भवतीत्याशयेन कारिकां व्याचष्टे--पुनश्शब्द इत्यादि / वाच्यादिति / 'vÃcyÃæÓÃdi'ti च पाठः / अन्यपदं व्याचष्टे---तदिति / वाच्यव्यतिरिक्तमित्यर्थः / वस्तुपदं व्याचष्टे--सारेति / इति बहुवचनमिति / 'viïÅ«vi'ti बहुवचनस्याप्युपलक्षणमिदम् / अशेषविषयव्यापकत्वमिति / प्रतीयमानस्येति शेषः / एतदिति / एतस्मिन्नेतद्ग्रन्थे अभिधास्यमानेन प्रतीयमानेन / एतदिति प्रतीयमानविशेषणं वा / इति भाव इति / 'महाकवीनाम्' इति प्रकृत्यंशेनायमर्थो गम्यतैत्यर्थः / कारिकायाः प्रतीयमानसत्त्वसाधकानुमानपरतां दर्शयितुमुपक्रमते--यदित्यादि / यत् यस्मात् / एवंविधं व्यतिरिक्तं सारभूतं च प्रतीयमानम् अस्ति / तत् तस्मात् / भातीति / हेतुहेतुमद्भावो ऽयमार्थिको बोध्यः / अनेन सत्त्वभासमानत्वयोर्हेतुहेतुमद्भावरूपानुकूलतर्कश्च प्रकाशितः / न्यायमतानुसारेणाह--न हीति / भानं प्रतीतिः / उपपन्नं युक्तिसिद्धम् / रजताद्यपीति / अत्यन्तमसन्न भाति, किन्तु आपणादौ सदेव रजतादि शुक्तिकादौ भातीति भावः / अनेनेति / अत्यन्तासतो ऽभानेनेत्यर्थः / यद्वा--'अस्ति' vibhÃtÅ'tikÃrikÃbhÃgenetyartha÷ / अस्मिन् पक्षे इत्युक्तं भवतीत्यनेनास्य सम्बन्धः / तावदिति सम्प्रतिपत्तौ / यदिति / यद्यदित्यर्थः / भातीति / यथेति शेषः / इत्युक्तमिति / इति व्याप्तिः कारिकायां वृत्तो च प्रदर्शितेत्यर्थः / तेनेति / भानसत्वयोः व्याप्तिदर्शनेनेत्यर्थः / अयं वक्ष्यमाणः प्रयुज्यत इति प्रयोगस्तद्रूपार्थः / परार्थानुमानरूपन्यायप्रयोग इति यावत् / _________________________________________________________ यत् तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यम् इवाङ्गनासु // DhvK_1.4b // __________ यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु // 4 // प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनाम् / यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्यो ऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यभिवाङ्गनासु / यथा ह्यङ्गनासु लावण्ये पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सो ऽर्थः / लोचनम् प्रतीयमानेन व्यतिरिक्तेन तद्वत्, तथा भासमानत्वात् लावण्योपेताङ्गनाङ्गवत् / प्रसिद्धशब्दस्य सर्वप्रतीतत्वमलङ्ककृतत्वं चार्थः / यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकभ्रमं दृष्टान्तदार्ष्टान्तिकयोर्दर्शयति / एतच्च किमपीत्यादिना व्याचष्टे / लावण्यं हि नामानयवसंस्थानाभिव्यङ्ग्यमवयवव्यतिरिक्तं धर्मान्तरमेव / बालप्रिया प्रसिद्धमित्यादि धर्मीत्यन्तेन पक्षनिर्देशः / 'सिद्धं धर्मिणमुद्दिश्य साध्यधर्मे 'भिधीयत' इति वचनानुरोधेन प्रसिद्धं धर्मीति चोक्तं, न त्वनयोः पक्षकोटिप्रवेशः / प्रतीयमानेन व्यतिरिक्तेन तद्वदिति साध्यनिर्देशः / स्वव्यतिरिक्तप्रतीयमानसम्बद्धमित्यर्थः / वाच्यस्यैव प्रतीयमानत्वमभ्युपगच्छतां मते स्वात्मकप्रतीयमानवत्वं सिद्धमिति सिद्धसाधनवारणाय स्वव्यतिरिक्तत्वनिवेशः / तथा भासमानत्वादिति हेतुनिर्देशः / स्वव्यतिरिक्तप्रतीयमानवत्वेन प्रमीयमाणत्वादित्यर्थः / अत्र दृष्टान्तः--अङ्गनाङ्गवदिति / अत्र स्वव्यतिरिक्तप्रतीयमानपदार्थत्वेन लावण्यं ग्राह्यमिति प्रदर्शयितुं लावण्योपेतेत्युक्तम् / अङ्ग्वदित्यन्तरं इतीति शेषः / वृत्तौ 'अलङ्कृतेभ्यः प्रतीतेभ्यो वा' इत्यत्र वाशब्दः समुच्चयार्थक इति प्रदर्शयितुं व्याचष्टे--प्रसिद्धशब्दस्येत्यादि / लावण्यस्य भूषणशोभातो व्यतिरेकं दर्शयितुमलङ्कृतत्वरूपार्थस्यापि कथनम् / कारिकायां 'yattadi'tyatra यच्छब्दः पूर्वोक्तप्रतीयमानवस्तुवाची / 'तदि' ति तच्छब्दस्तु प्रसिद्धार्थक इत्याशयेन 'सहृदयसुप्रसिद्धम्' इति वृत्तौ व्याख्यातम्, आभ्यां गम्यमानमर्थं व्याचष्टे--यत्तदित्यादि / समुदाय इति / यच्छब्दसहितस्तच्छब्द इत्यर्थः / चमत्कारः सारः प्राणो यत्र तत् / चमत्कारसारं प्रतीयमानं लावण्यं च तस्य भावस्तत्ता तस्याः / प्रकटीकरणार्थं द्योतनार्थम् / अव्यपदश्यत्वं व्यपदेष्टुमशक्यत्वम् / रसध्वन्यभिप्रायेण चेदमुक्तम् / अन्योन्येति / वाच्यव्यङ्ग्ययोरङ्गलावण्ययोश्चेत्यर्थात्सिध्यति / 'अव्यतिरेकभ्रमं चेऽति योजना / दृष्टान्तेत्यादि / यत्तदित्यस्य दृष्टान्ते ऽपि सम्बन्धो ऽस्तीति भावः / दर्शयति स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्काराःरसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते / सर्वोषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वम् / लोचनम् न चावयवानामेव निर्देषता वा भूषणयेगो वा लावण्यम्, पृथङ्निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलङ्कृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि kasyäcillÃvaïyÃm­tacandrikeyamiti सहृदयानां व्यवहारात् / ननु लावण्यं तावद्व्यतिरिक्तं प्रथितम् / प्रतीयमानं किं तदित्येव न जानीमः, दूरे तु व्यतिरेकप्रथेति / तथा भासमानत्वमसिद्धो हेतुरित्याशङ्क्य स ह्यर्थ इत्यादिना स्वरूपं तस्याभिधत्ते / सर्वेषु चेत्यादिना च व्यतिरेकप्रथां साधायिष्यति / तत्र प्रतीयमानस्य तावद्द्वौ भेदौ--लौकिकः, काव्यव्यापारैकगोचरश्चेति / लौकिको यः स्वशब्दवाच्यतां कदाचिदधिशेते, स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते / सो ऽपिद्विविधः--यः पूर्वं क्वापि वाक्यार्थे ऽलङ्कारभावमुपमादिरूपतयान्वभूत्, इदानीं त्वनलङ्काररूप बालप्रिया सूचयति / किमपीत्यादिना व्याचष्ट इति / वृत्तौ 'kimapÅ'tyÃde÷ दार्ष्टान्तिके ऽपि सम्बन्धो बोध्य इति भावः / द्दष्टान्तस्य साध्यवैकल्यशङ्कां परिहर्तुमाह-लावण्यं हीत्यादि / धर्मान्तरं धर्मविशेषः / उक्तमुपपादयति--न चेति / पृथगिति / पृथङ्निर्वर्ण्यमाना दृश्यमानाः काणादिदोषशून्याश्च ये शरीराक्यवास्तद्योगिन्यामपि / काणशब्दः काणत्वपरः / अतथाभूतायामिति / काणत्वादिदोषसहितायामनलङ्कृतायां चेत्यर्थः / चन्द्रिकेत्यारोपेणोक्तिः / वृत्तौ 'p­thagi'tyÃdi / पृथङ्निर्वण्यमानेभ्यो निखिलावयवेभ्यो व्यतिरेकीत्यर्थः / 'स ह्यर्थ' इत्यादिवृत्तिग्रन्थमवतारयति-नन्वित्यादि / तदिति / भवदुच्यमानमित्यर्थः / 'किमित्येव न जानीम' इत्येवकारसूचितं कैमुतिकन्यायं स्पष्टीकरोति-दूर इति / तस्येति शेषः / व्यतिरेकस्य वाच्याद्भेदस्य, प्रथा प्रसिद्धः / धर्मसिद्धेः धर्मिसिध्यधीनत्वात् प्रतीयमानस्यासिद्धौ तत्र वाच्यभेदस्याप्यसिद्धिरित्यर्थः / इतीति हेतौ / तथेत्यादि / तथाभासमानत्वरूपो हेतुः हेत्वप्रसिद्धिरूपदोषविशिष्ट इत्यर्थः / 'वस्तुमात्र' मित्यादिवृत्युक्तमुपपादयति-तत्र प्रतीयमानस्येत्यादि / तत्र प्रतीयमानस्य अस्तित्वे सति / तावदादौ / लौकिकः लोकविदितः / काव्येति / काव्यं शब्दार्थमयं तस्य शब्दस्यार्थस्य च यो व्यापारः व्यञ्जनारूपः तदैकगोचरः नान्यगोचरः / ततश्चालौकिक इति भावः / लौकिको य इति / स इति शेषः / कदाचित् / वाच्यत्वावस्थायाम् / वस्तुशब्देनेति / वस्तुध्वनिशब्देनेत्यर्थः / वस्तुशब्दं व्याख्याय 'वस्तुमात्र' मिति मात्रशब्दव्याख्यासौकर्यायादावलङ्कारध्वनिं व्याख्यातुमाह---सो ऽपीत्यादि / पूर्व वाच्यत्वावस्थायाम् / इदानीं व्यङ्ग्यत्वावस्थायाम् / अन्यत्र वाच्यार्थे यो लोचनम् एवान्यत्र गुणीभावाभावात्, स पूर्वप्रत्यभिज्ञानवलादलङ्कारध्वनिरिति व्यपदिश्यते ब्राह्मणश्रमणन्यायेन / तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते / मात्रग्रहणेन हि रूपान्तरं निराकृतम् / यस्तु स्वप्ने ऽपि न स्वश्ब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दरविभावानुभावसमुचितप्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारैकगोचरो बालप्रिया गुणीभावः तस्याभावात् / नन्वनलङ्कारस्वरूपत्वे कथमलङ्कार ध्वनिरिति व्यवहार इत्यत अहा--पूर्वेति / 'न्यायेन व्यपदिश्यत' इति सम्बन्धः / श्रमणः आर्हतसमयप्रविष्टः / तद्रूपताभावेन अलङ्काररूपत्वाभावेन / मात्रग्रहणेनेति / 'वस्तुमात्रम्' इति वृत्तिस्थमात्रशब्देनेत्यर्थः / रूपान्तरं अलङ्काररूपत्वम् / स्वप्ने ऽपीति / स्वप्ने ह्यघटमानमपि घटते / न लौकिकव्यवहारपतित इति / न पुत्रजन्मादिहर्षतुल्यरूप इति भावः / शब्देति / शब्दैः गुणालङ्कारसुन्दरकाव्यशब्दैः / समर्प्यमाणाः सम्यक्तया रसाभिव्यञ्जनसमुचिततया अर्प्यमाणाः सहृदयहृदयमुकुरोदरे संक्रामिताः / अनेन विभावादेर्वास्तवसत्वमप्रयोजकमिति दर्सितम् / स्वष्टमिदं दशरूपकादौ / अत एव शकुन्तलादीनामिव मालत्यादीनामपि विभावत्वादिकमुपपन्नम् / न केवलं काव्यशब्दसमर्पमकृतमेव विभावत्वादिकं, किन्तु सहृदयहृदयसंवादकृतमपीत्याह--हृदयेति / शब्दसमर्प्यमाणाः हृदयसंवादसुन्दराश्च ये विभावानुभावाः तेषां समुचिताः प्राक्जन्मनः आरभ्य "न ह्येतच्चित्तवृत्तिशून्यः प्राणी bhavatÅ"tyuktadiÓà आत्मनि विशेषतो निविष्टाः याः रत्यदीनां वासनाः सूक्ष्मरूपाः, तासामनुरागेण उद्बोधद्वारकेण रूषणेन / सुकुमारा रसचर्वणयोग्यतां गता या स्वस्य चर्वयितुः सहृदयस्य संवित् सम्यग्वेत्त्यनयेति संविन्मनः, तस्या य आनन्दमयः चर्वणारूपो व्यापारः तेन, रसनीयमास्वादनीयं रूपं यस्य सः / यथोक्तं मुनिना--"आस्वादयन्ति manase"tyÃdi / यद्वा--सुकुमारः नित्यमनोहरः / स्वसंवित् स्वानुभवसिद्धः, आनन्दमयश्च यः चर्वणाव्यापारः तेनेत्यर्थः / रसध्वनिरितीत्यनन्तरमुच्यत इति शेषः / तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् / स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः / यथा-- भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण / गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण // locana.m रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति / यदूचे भट्टनायकेन--'अंशत्वं न रूपता' इति, तद्वस्त्वलङ्कारध्वन्योरेव यदि नामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः, रसचर्वणात्मनस्तृतीयस्यांशस्याभिधाभावनांशद्वयोत्तीर्णत्वेन निर्णयात्, वस्त्वलङ्कारध्वन्यो रसध्वनिपर्यन्तत्वमेवेति वयमेव वक्ष्यामस्तत्र तत्रेत्यास्तां तावत् / वाच्यसामर्थ्याक्षिप्तमिति भेदत्रयव्यापकं बालप्रिया वस्त्वादिध्वनितो विशेषमाह---स चेति / चस्त्वर्थे / ध्वनिरेव व्यङ्घ्य एव, न वाच्य इत्येवकारार्थः / इतीति हेतौ / स एव रसध्वनिरेव / एवकारेण वस्त्वादिध्वनेर्व्यवच्छेदः / मुख्यतया आत्मेति / वस्त्वादिध्वनेरौपचारिकमेवात्मत्वं, न मुख्यमिति भावः / इतीत्यनन्तरमुच्यत इति शेषः / तदिति / तद्वचनमित्यर्थः / यदि नामेति निश्चये सत्यनिश्चयवचनम् / उपालंभः प्रतिक्षेपः, आत्मत्वनिषेध इति यावत् / भवेदिति शेषः / तद्वचनं वस्त्वलङ्कारध्वन्योरेवात्मत्वप्रतिषेधरूपं स्यान्न रसध्वनेरित्यर्थः / कुत इत्यत्राह--रसेति / कथमिदमवगतमित्यत्राह--रसचर्वणेत्यादि निर्णयादित्यन्तम् / वस्त्वलङ्कारध्वन्योरात्मत्वप्रतिषेधो ऽस्मदभिमत एवेति तत् सिद्धसाधनमित्याह--वस्त्विति / रसध्वनिपर्यन्तत्वमेवेति / वाच्ययोर्वस्त्वलङ्कारयोरिव ध्वन्यमानयोरपि तयोः विभावादिरूपत्वेन कस्यचिद्रसस्य व्यञ्जकतया पर्यवसानाद्रसध्वनिविश्रान्तत्वमेवेत्यर्थः / विश्रान्तधामत्वकृतं हि मुख्यमात्मत्वं, तच्च रसध्वनेरेव / वस्त्वलङ्कारध्वन्योस्तु ध्वन्यमानत्वकृतो वाच्यादुत्कर्ष इत्यमुख्यमात्मत्वम् / तदपेक्षया च 'ध्वनिः काव्यात्मेऽति सामान्येनोक्तिरिति भावः / 'वाच्यसामर्थ्यक्षिप्तम्' इति क्लीबैकवचनान्तत्वेन निर्देशाद्वस्तुमात्रमित्यस्यैव विशेषणमिति भ्रमः स्थादतस्तन्निवृत्तये व्याचष्टे---वाय्यसामर्थ्यक्षिप्तमिति / भेदत्रयेति / वाच्यसामर्थ्याक्षिप्तमित्यस्य लिङ्गवचनयोर्विपरिणामेमनालङ्कारा लोचनम् सामान्यलक्षणम् / यद्यपि हि ध्वननं शब्दस्यैव व्यापारः, तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्यक्षिप्तत्वम् / शब्दशक्तिमूलानुरणनव्यङ्ग्ये ऽप्यर्थसामर्थ्यदेव प्रतीयमानावगतिः, शब्दसक्तिः केवलमवान्तरसहकारिणीति वक्ष्यामः / दूरं विभेदवानिति / विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः / एतदर्थं प्रथमं तावेवोदाहरति--- 'भ्रम धार्मिक विस्रब्धः स शुनको ऽद्य मारितस्तेन / गोदावरीनदीकूललतागहनवासिना दृप्तसंहेन // bÃlapriy.à रसादय इत्यनयोरपि योजना कार्थेति भावः / 'वाच्यसामर्थ्यक्षिप्त' इति पठि तु अर्थ इत्यस्य विशेषणम् / सामान्यलक्षणमिति / वाच्यसामर्थ्याक्षिप्तत्वं वस्तुध्वन्यादिभेदत्रयानुगतो धर्म इत्यर्थः / नन्वभिधादिव्यापारवत् ध्वननव्यापारस्य शब्दाश्रयत्वाद्वस्त्वादिध्वनेरुक्तलक्षणमसम्भवीति शङ्कते--यद्यपीति / समाधत्ते--तथापीत्यादि / ननु शब्दशक्तिमूले ध्वनौ शब्दशक्तिरेव सहकारिणी नेतरेत्य आह--शब्देत्यादि / तर्हि मा भूच्छब्दशक्तिरित्यत्राह--शब्दशक्तिरिति / अवान्तरसहकारिणी अर्थसामर्थ्योपकारिणी / वक्ष्याम इति / शब्दशक्तिमूलप्रभेदनिरूपण इति शेषः / वृत्तौ 'आद्यःप्रभेद' इति / विधिनिषेधादिरूपवस्तुमात्ररूपो भेद इत्यर्थः / दूरं विभेदवानिति / अत्यर्थं भिन्न इत्यर्थः / आत्यन्तिकं भेदमुपपादयति लोचने--विधीत्यादि / विधिनिषेधौ एकस्याः क्रियायाः विधिर्निषेधश्च / विरुद्धाविति / विरोधो नाम युगपदेकत्र वृत्तित्वाभावो, भिन्नत्वं वा / इतीति प्रकारे, इत्यत्रेत्यर्थः / विपरीता मतिर्विमतिः / एतदर्थे अविमत्यर्थम् / विमत्यभावाद्धेतोरिति यावत् / यद्वा--एतदर्थे आत्यन्तिकभेदप्रदर्शनार्थम् / तावेव वाच्यव्यङ्ग्यभूतौ विधिनिषेधावेव / यथेत्यस्य व्याख्यानं-उदाहरतीति / अन्यत उद्धृत्य तत्प्रतिपादकवाक्यानि आहरति प्रबन्धमिमं प्रापयतीत्यर्थः / छायां पठति--भ्रमेत्यादि / वस्तब्धमिति च पाठः / 'गोदानदीकच्छनिकुञ्जवासिनेऽति छाया / तत्र गोदापदस्य गोदावरीति, कच्छादिपदयोः कूललतागहनेति च विवरणम् लोचनम् कस्याश्चित्सङ्केतस्थानं जीवितसर्वस्वायमानं धर्मिकसञ्चरणान्तरायदोषात्तदवलुप्यमानपल्लवकुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः / तत्र स्वतःसिद्धमपि भ्रमणंश्वभयेनापोदितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु नियोगः प्रैषादिरूपो ऽत्र विधिः; अतिसर्गप्राप्तकालयोर्ह्ययं लो / तत्र भावतदभावयोर्विरोधाद्द्वयोस्तावन्न युगपद्वाच्यता, बालप्रिया वक्तृविशेषानुक्तौ व्यङ्ग्यप्रतीत्यनुदयमाशङ्क्यावतारिकामाह---कस्याश्चिदित्यादि / परित्राणे हेतुः--जीवितसर्वस्वायमानमिति / अतिप्रियात्वादिति भावः / सञ्चरणेन यो ऽन्तरायः चौर्यसुरतस्य खल्पकालविच्छेदरूपो विघ्नः तद्रूपो dëastasmÃt / दोषान्तरमप्याह---तदवेति / तेन धार्मिकेण अवलुप्यमानमपह्लियमाणं पल्लवकुसुमादि, तेन यद्विच्छायीकरणं निश्शेभतापादनं, तस्मात् / तत्रेति / तथा सतीत्यर्थः / स्वत इत्यादि / अत्र भ्रममरूपे वाक्यार्थे 'विधिर्निषेधाभावरूपः न तु प्रैषादिरूपो नियोग' इति सम्बन्धः / ननु किमिति मुख्य एव न स्यादित्यत्राह--प्रतिप्रसवात्मक इति / अत्र हेतुमाह--स्वत इत्यादि / श्वभयेन कर्त्रा / अपोदितं प्रतिषिद्धम् / इतीति हेतौ / यथोक्तं 'प्राप्ते तु प्रतिषेधे हि प्रतिप्रसवयोगिता' इति / निषेधाभावरूपो विधिरित्यत्र हेतुत्वेन लोडर्थमाह--अतिसर्गेति / अयमर्थः--स्वतस्सिद्धं भ्रमणं श्वभीतिर्निषेधति स्म / प्रतिषिद्धस्य भ्रमणस्य प्रतिषेधकाभावः सम्प्रति कथ्यते / अतो ऽयं प्रतिप्रसवः / प्रतिषेधनिवर्तनं हि सः / अतो भ्रमणस्येदानीं न कश्चित् प्रतिबन्ध इति निषेधाभावो ऽत्र विधेः, नतु नियोगः / न खल्वेषा स्वैरिणी राजेव भ्रमणविधिं करोति, श्वभयमिव भ्रमणनिषेधं वा / किं तर्हि? भ्रमणप्रतिषेधकाभावं कथयति / ततो भ्रमणं विधीयमानताकोटिं निविशते / तस्मादयं लो कामचारभ्यनुज्ञारूपातिसर्गे, प्राप्तकालार्थश्चायं लोडिति / अथ भ्रमणनिषेधस्य व्यङ्ग्यत्वं व्यवस्थापयिष्यन् वाच्यत्वादिकं निराकरोति--तेत्रेत्यादिना / तत्र तथाविधवचने / द्वयोः भ्रम, मा भ्रमीरिति विधिनिषेधरूपयोरर्थयोः / युगपत् एकदा / लोचनम् न क्रमेण, विरम्य व्यापारभावात् / 'विशेष्यं नाभिधा गच्छेत्' इत्यादिनाभिधाव्यापारस्य विरम्य व्यपारासंभवाभिधानात् / ननु तात्पर्यशक्तिरपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थानन्वयरूपमुख्यार्थबाधबलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयद्दशा करोतीति शब्दशक्तिमूल एव सो ऽर्थः / एवमनेनोक्तमिति हि व्यवहारः, तन्न बालप्रिया न वाच्यता न अभिधेयता / अत्र हेतुः--भावेति / घटतदभावयोरिव तयोर्विरोधादित्यर्थः / विरुद्धयोस्तयोर्युगपद्बुद्धिपथानारोहित्वादिति / यावत् / न क्रमेणेति / वाच्यतेत्यनुषज्यते / अत्र हेतुमाह--विरम्य व्यापाराभावादिति / अभिधाया विरम्य पुनः सम्भवाभावादित्यर्थः / एकश्शब्द एकमर्थमभिधया बोधयित्वा पुनस्तया अर्थान्तरं न बोधयति यतः, तस्मादिति यावत् / अत्र प्रमाणमाह--विशेष्यमित्यादि / आदिपदेन 'क्षीणशक्तिर्विशेषण' इत्यस्य संग्रहः / अभिधा गवादिपदाभिधा / विशेषणो गोत्वादावर्थे / क्षीणा विरता / शक्तिः बोधजननसामर्थ्यं यस्याः सा तथा सती / विशेष्यं गवादिव्यक्तिरूपम् / न गच्छेत् न बोधयेदिति तदर्थः / अतश्च विधिनिषेधयोरेक एवाभिधेय इति भावः / यद्येवं तर्हि निषेधस्यैवात्र बोधो भवत्विति शङ्कते---नन्वित्यादि / यत्र तात्पर्यं तद्धि वाक्यार्थः / तात्पर्यविषयश्चात्र भ्रमणनिषेधः / अतः स एव वाक्यार्थः / तेन तस्य विवक्षया विवक्षितत्वाद्धेतोः / अपर्यवसिता भ्रमणविधौ पर्यवसानमनाप्नुवती / तात्पर्यशक्तिः पदनिष्ठा विवक्षितार्थप्रतीतिजननसामर्थ्यरूपतात्पर्यात्मिका शक्तिः / वाक्यार्थीभूतस्य निषेधस्य प्रतीतिं करोति / केन व्यापारेणेत्यत्राह--लक्षणयेति / लक्षणानिमित्तमाह--विरोधेति / विरोधरूपसम्बन्धनिमित्तयेत्यर्थः / 'वाच्यार्थस्य च वाक्यार्थे सम्बन्धानुपपत्तितः' इत्युक्तं मुख्यार्थबाधं दर्शयति--दृप्तेत्यादि / भ्रमेत्यस्य मुख्यार्थकत्वे दृप्तत्वाद्यभिधानस्य वैयर्थ्यापत्त्या दृप्तादिपदार्थघटितवाक्यार्थे भ्रमणविधिरूपमुख्यार्थस्य यो ऽनन्वयः अन्वयोपपत्त्यभावः, तद्रूपो यो मुख्यार्तबाधस्तस्य बलेन सहकारेणेत्यर्थः / अभिहितान्वयदृशेति / अभिहितान्वयदर्शनेनेत्यर्थः / अभिहितान्वयवादिमतानुरोधेनेति यावतत् / फलितमाह--इतीत्यादि / शब्दशक्तिरभिधा तन्मूलः / तात्पर्यशक्तिलक्षणासक्त्योरभिधाश्रयत्वेनावस्थानादिति भावः / वक्ष्यते च 'अभिधापुच्छभूता लक्षणेऽति / सो ऽर्थ इति / भ्रमणनिषेध इत्यर्थः / अत्र प्रमाण लोचनम् वाच्यातिरिक्तो ऽन्यो ऽर्थ इति / नैतत्; त्रयो ह्यत्र व्यापाराः संवेद्यन्ते--पदार्थेषु सामान्यात्मस्वभिधाव्यापारः, समयापेक्षयार्थावगमनशक्तिर्ह्यभिधा / समयश्च तावत्येव, न विशेषांशे, आनन्त्या द्व्यभिचाराच्चैकस्य / ततो विशेषरूपे वाक्यार्थे तात्पर्यशक्तिः परस्परान्विते, 'सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि' इति न्यायात् / बालप्रिया माह---एवमित्यादि / उक्तमिति हि व्यवहार इति / न तु व्यञ्जितमिति व्यवहार इति भावः / उपसंहरति---तन्नेति / वाच्यातिरिक्तः अभिधेयातिरिक्तः / विपरीतलक्षणयात्र निषेधप्रतीतिर्न सम्भवति, तस्या अनवकासादित्याशयेन मतमेतत्प्रत्याचष्टे--नैतदित्यादि / एतन्न एतन्मतं युक्तं नेत्यार्थः / कुत इत्यत्राह--त्रय इत्यादि / अत्र लोकव्यवहारे / त्रयो व्यापाराः अभिधातात्पर्यलक्षणाः / शब्दस्येति / शेषः / संवेद्यन्तेज्ञायन्ते / आद्यस्य व्यापारस्य विषयमाह--पदार्थेष्विति / सामान्यात्मसु गोत्वादिसामान्यरूपेषु / अभिदाव्यापार इति / गवादिपदानामिति शेषः / स्वरूपमाह-समयेत्यादि / समयापेक्षया सङ्केतग्रहणसहकारेण / 'समयापेक्षेऽति च पाठः / समयं सङ्केतग्रहणमपेक्षत इति तदर्तः / अर्थावगमनशक्तिः अर्थबोधनसामर्थ्यम् / तावत्येव सामान्यात्मकपदार्थ एव / एवकारव्यवच्छेद्यमाह--नेत्यादि / विशेषांशे व्यक्त्यात्मनि / कुत इत्यत्राह-आनन्त्यादिति / विशेषांशानामनन्तत्वादित्यर्थः / तथा च सर्वस्मिन् विशेषे समयः कर्तुं न शक्यः / अनन्तश्च स्यादिति भावः / हेत्वन्तरमप्याह-व्यभिचाराच्चैकस्येति / एकैकस्य विशेषांशस्य मिथो व्यभिचाराच्चेत्यर्थः / गोपदेन यस्य गोव्यक्तिविशेषस्य बोधो जायते, तस्मिन्नितरगोव्यक्तिगतसमयो नास्तीति रीत्या व्यभिचारो बोध्यः / यद्वा--समयश्चेत्यत्र समयशब्दस्य सङ्केतग्रह इत्यर्थः / सर्वस्मिन् विशेषे सङ्केतग्रहस्य व्यवहाराङ्गत्वे दोषमाह--आनन्त्यादिति / विशेषाणामनन्तत्वात्सर्वस्मिन् विशेषे सङ्केतग्रहो न सम्भवतीत्यर्थः / तर्ह्येकस्मिन्नेव विशेषे तद्ग्रहो व्यवहाराङ्गमस्त्वित्यत्राह--व्यभिचाराच्चैकस्येति / अगृहीतसङ्केतकस्यापि गवादिव्यक्तिविशेषस्य गवादिव्यक्तिविशेषस्य गवादिपदेन बोधोदयात्तत्र सङ्केतग्रहस्य व्यभिचाराच्चेत्यर्थः / अथ द्वितीयं व्यापारं सविषयं दर्शयति--तत इत्यादि / ततः उक्ताद्धेतोः / परस्परान्विते आकाङ्क्षावशाद्गुणप्रधानभावेन मिथस्संबद्धे / विशेषरूपे सामान्यात्मकततत्पदार्थाक्षिप्तत्तह्यक्तिरूपविशेषघटिते / वाक्यार्थे विषये / तात्पर्यशाक्तिः स वाक्यार्थः परःप्रधानतया प्रतिपाद्यः येषां तानि तत्पराणि तेषां भावस्तात्पर्य तद्रूपा शक्तिः, पदानामिति शेषः / आक्षेपं बोधयन्नाह--सामान्यानीत्यादि / सामान्यानि पदैरभिहिताः सामान्यरूपा अर्थाः अन्यथा विशेषाणामनवगमने / असिद्धेः क्रियाद्यन्वयासिद्धेः / विशेषं स्वाश्रयव्यक्तिरूपं गमयन्ति / स्वाविनाभावाद्बोधयन्ति / 'सामान्यानन्यथेऽति पाठे तु लोचनम् तत्र च द्वितीयकक्ष्यायां 'भ्रमेऽति विध्यतिरिक्तं न किञ्चित्प्रतीयते, अन्वयमात्रस्यैव प्रतिपन्नत्वात् / न हि 'गङ्गायां घोषः' 'सिंहो बटुः' इत्यत्र यथान्वय एव बुभूषन् प्रतिहन्यते, योग्यताविरहात्; तथा तव भ्रममनिषेद्धा स श्वा सिंहेन हतः / तदिदानीं भ्रमणनिषेधकारमवैकल्याद्भ्रमणं तववोचितमित्यन्वयस्य काचित्क्षतिः / अत एव मुख्यार्थबाधा नात्र शङ्क्येति न विपरीतलक्षणाया अवसरः / भवतु वासौ / तथापि द्वितीयस्थानसंक्रान्ता तावदसौ न भवति / तथा हि-मुख्यार्थबाधायां लक्षणायाः प्रक्लॄप्तिः / बाधा च विरोधप्रतीतिरेव / न चात्र पदार्थानां स्वात्मनि विरोधः / परस्परं विरोध इति चेत्--सो ऽयं तर्ह्यन्वये विरोधः प्रत्येयः / बालप्रिया पदानीति शेषः / सामान्यानां स्वाभिहितसामान्यरूपाणामर्थानामन्यथासिद्धेरविनाभावादित्यर्थः / एवमुपनिबद्धपीठिको लक्षणां निराकर्तुमारभते--तत्र चेत्यादि / तत्र तात्पर्यशक्तिविषयभूतायाम् / द्वितीयकत्त्यायां अभिधाव्यापारविषयापेक्षया द्वितीयस्यां कक्ष्यायाम् / भ्रमेत्यादिवाच्यो भ्रमणविधेरेव प्रतीयते, नान्यन्निषेधरूपं किञ्चिदित्यर्थः / अन्वयमात्रस्येति / वाक्यार्थमात्रस्येत्यर्थः / एवकारो मात्रशब्दार्थस्फुटीकरणार्थः / एतह्यवच्छेद्यं विध्यतिरिक्तमित्यादि पूर्वोक्तं बोध्यम् / प्रतिपन्नत्वादिति / ज्ञातत्वादित्यर्थः / उक्तमुपपादयति---न हीत्यादि / 'इत्यन्वयस्य न हि काचित् k«ati'riti सम्बन्धः / गङ्गायामितायदि वैधर्म्येणोदाहरणम् / अन्वय इति वाच्यवर्मिणोरन्वय इत्यर्थः / बुभूषन्नेव भवितुमारब्धवानेव / प्रतिहन्यते वाधितो भवति / योग्यताविरहादिति / गङ्गादिपदवाच्यधर्मिणः स्रोतोविशेषादेः घोषादिना सहाघाराधेयभावसम्बन्धादेरभावादित्यर्थः / क्षतिः बाधा / फलितमाह-अत एवेत्यादि / अत एव अन्वयक्षतेरभावादेव / अथ लक्षणाप्रयोजनविषये ध्वनिव्यापारं प्रदर्शयिष्यन्नभ्युपगम्यापि लक्षणान्तस्याः पूर्वपक्ष्यभिमततात्पर्यशक्तिविषयकक्ष्यानिवेशं निराकुर्वन्नाह--भवतु वेत्यादि / असौ लक्षणा / द्वितीयस्थानसङ्कान्तेति / तात्पर्यकक्ष्यानिविष्टेत्यर्थः / तावदिति सम्प्रतिपत्तौ, वाक्यालङ्कारे वा / एतदेवोपपादयति-तथाहीत्यादिना / लक्षणायाः प्रक्लॄप्तिरिति / लक्ष्यार्थोपस्थितिकल्पनेत्यर्थः / बाधा चेति / बाधापदार्थश्चेत्यर्थः / 'सा चेऽति क्वचित् पाठः / विरोधप्रतीतिरेवेति / मुक्यार्थबाधा नाम मुख्यार्थस्य यो विरोधस्तत्प्रतीतिरेवेत्यर्थः / एककारेण नात्र विवाद इति दर्शयति / उक्ती विरोधः पदार्थानां स्वात्मन्युत परस्परमिति विकल्पं हृदि निधायाद्यं निराचष्टे-न चेत्यादि / चस्त्वर्थः / अत्र लक्षणस्थले / 'अत्र विरोधस्तु पदार्थानां स्वात्मनि na'ti सम्बन्धः / स्वात्मनि स्वेन सह / द्वितीयमाशङ्कते-परस्परमिति / पदार्यानामित्यनुषङ्गः / समाधत्ते-तो ऽयमित्यादि लोचनम् न चाप्रतिपन्ने ऽन्वये विरोधप्रतीतिः, प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या, तस्याः पदार्थप्रतिपत्त्युपक्षीणाया विरम्याव्यापारात् इति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः / नन्वेवं 'अङ्गुल्यग्रे करिवरशतम्' किन्तु प्रमाणान्तरेण सो ऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्ने ऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यम् / 'सिंहोमाणवकः' इत्यत्र द्वितीयकक्ष्यानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासानन्तरमभिधातात्पर्यशक्तिद्वयव्यतिरिक्त बालप्रिया तर्हि सः लक्षणमूलत्वेन प्रसिद्धः / अयं भवद्भिरभ्युपगतो विरोधः / अन्वेये पदार्थानां परस्परान्वये प्रत्येयः ज्ञातव्यः / न चेत्यादि / अप्रतिपन्ने अज्ञाते / 'विरोधप्रतीतिर्न चेऽत्यन्वयः / धर्मिण्यप्रतीते धर्मरूपस्य विरोधस्य तत्र प्रतीत्ययोगादिति भावः / तर्हि प्रतिपन्ने ऽस्त्वित्यत्राह--प्रतिपत्तिश्चेत्यादि / अव्यापारादिति / व्यापारास्भवादित्यर्थः / मुख्यार्थबाधा नाम लक्षणास्थले 'सिहो माणवक' इत्यादौ सिंहादिपदमुख्यार्थस्य माणवकपदार्थेन सहाकाङ्क्षातात्पर्यवशाद्भासमानस्तादात्म्यादिसंसर्गरूपो यो ऽन्वयस्तस्मिन् वरुद्धत्वस्य प्रतीतिः / विरुद्धत्वं च तस्मिन्नन्वये सिंहादिप्रतियोगिकत्वस्य माणवकाद्यनुयोगिकत्वस्य च द्वयोरभावेन तद्रूपं बाधितत्वम् / अत एव वक्तृविवक्षितत्वाभावस्तदित्यपि केचित् / भवति च सत्यपि बाधनिश्चये वाक्यजन्यो बोध इति भावः / प्रसङ्गादाशङ्कते-नन्वेवमित्यादि / एवं बाधितस्याप्यन्वयस्य वाक्यात्प्रतीत्यङ्गीकरि / इष्टापत्या समाधत्ते-किन्नेत्यादि / किं न भवति भवत्येव / वैधर्म्येण दृष्टान्तमाह-दशेत्यादि / "daÓadìimÃni षडपूपा" इत्यादि mahÃbhëyodÃh­tavÃkyasamudÃyasthala इवेत्यर्थः / तत्र भवतिक्रियाध्याहारेण प्रत्येकं daÓadìimÃnÅtyÃdi तत्तद्वाक्यादन्वयबोधे सत्यपि सर्ववाक्यार्थानां मिथः संसर्गावगाह्येकविशिष्टार्थबोधात्मकान्वयप्रतीतिराकाङ्क्षादिकारणाभावान्न भवति, प्रकृते च तत्सत्वादन्वयप्रतीतिर्भवत्येवेत्यर्थः / विशेषमाह-किन्विति / 'प्रतिपन्नो ऽपि सो 'न्वयः शुक्तिकायां रजतमिंव प्रत्यक्षादिना प्रमाणान्तरेण बाधित' इति सम्बन्धः / इतीति हेतौ / अन्वयस्य बाधितत्वादित्यर्थः / तत्यज्ञानस्य / ननु तर्हि 'सिंहो माणवक' इत्यादेरप्यप्रामाण्यं स्यादित्यत्राह--सिंह इत्यादि / शक्त्या समर्पिते बोदिते अन्वये, बाधरकस्य विरोधस्य उल्लासः प्रतीतिः तदनन्तरम् / तद्वाधकविधुरीति / तद्वाधकस्य अन्वयबाधकस्य विधुरीकरणे लोचनम् तावत्तृतीयैव शक्तिस्तद्बाधकविधुरीकरणनिपुणा लक्षणाभिधाना समुल्लसति / नन्वेवं 'सिंहो वटुः' इत्यत्रापि काव्यरूपता स्यात्; ध्वननलक्षणस्यात्मनो ऽत्रापि समनन्तरं वक्ष्यमाणतया भावात् / ननु घटे ऽपि जीवव्यवहारः स्यात्; आत्मनो विभुत्वेन तत्रापि भावात् / शरीरस्य खलु विशिष्टाधिष्टानयुक्तस्य सत्यात्मनि जीवव्यवहारः, न यस्य कस्यचिदिति चेत्-गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः / न चात्मनो ऽसारता काचिदिति च समानम् / न चैवं भक्तिरेव ध्वनिः, भक्तिर्हि लक्षणाव्यापारस्तृतीयकक्ष्यानिवेशी / चतुर्थ्या तु कक्ष्यायां ध्वननव्यापारः / तथा हि-त्रितयसन्निधौ लक्षणा प्रवर्तत इति तावद्भवन्त एव वदन्ति / तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमामान्तरमूला / निमित्तं च यदबिधीयते सामीप्यादि तदपि प्रमाणान्तरावगम्यमेव / बालप्रिया बाधने निपुणा समर्था / समुल्लसति प्रवर्तते / तथा च तत्र लक्ष्यार्थस्य न बाधितत्वमिति भावः / लक्षणाङ्गीकारे ऽतिप्रसङ्गमाशङ्कते--नन्वेवमिति / 'आत्मनः अत्रापि भावात्' सत्वादिति सम्बन्धः / प्रतिबन्द्या उत्तरयति---ननु घटे ऽपीति / तत्परिहारमाह--शरीरस्येति / विशिष्टेति / करचरणाद्यवयवैर्विशिष्टं यदधिष्टानं संस्थानं तेन युक्तस्य / तुल्यमुत्तरमस्माकमित्याह---गुणेति / गुणालङ्काराणामौचित्येन रसविषयकेण सुन्दरौ शब्दार्थावेव शरीलं तस्य / न चेत्यादि / इति च समानमिति / यथाऽत्मनो निस्सारघटादिसम्बन्धित्वे ऽपि नासारता काचित्, तता ध्वननाख्यात्मनो लौकिकवाक्ये सत्त्वे ऽपि नासारता कापीत्यर्थ / नन्वेवं भक्तिरेव ध्वनिःस्यादित्याशङ्क्य परिहरति--न चेवमित्यादि / एवं लक्षणास्थले ध्वननसद्भावे सति / 'ध्वनिर्न चेऽत्यान्वयः / अत्र हेतुमाह-भक्तिर्हिति / भिन्नकक्ष्यानिविष्टत्वादुभयोर्विषयभेदो यतः, तस्मादित्यर्थः / त्रितयसन्निधाविति / मुख्यार्थबाधादित्रये सतीत्यर्थः / भवन्त एव वदन्तीति / लक्षणाध्वननयोरभेदं वदन्तो भवन्त एवाहुरित्यार्थः / 'भवतां मतम्' इति च पाठः / मुख्यार्थबाधादिषु त्रिष्वन्त्यस्य ध्वनिव्यापारमात्रगम्यत्वं साधयिष्यन्नादावाद्ययोरन्यसिद्धत्वमाह--तत्रेत्यादिना / अभिधीयत इति / "अभिधेयेन सामीप्यादि" त्यादिवचनेनोच्यत इत्यर्थः / एवं बाधानिमित्तयोरन्यविषयत्वमुक्त्वा प्रयोजनस्यानन्यविषयत्वं स्वरूपकथनेनाह--यत्त्वित्यादि / लोचनम् यत्त्विदं घोषस्यातिपवित्रत्वशीतलत्वसेव्यत्वादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमाणान्तराप्रतिपन्नम्, वटोर्वा पराक्रमातिशयशालित्वं, तत्र शब्दस्य न तावन्न व्यापारः / तथाहि--तत्सामीप्यत्तद्धर्मत्वानुमानमनैकान्तिकम्, सिंहशब्दवाच्यत्वं च वटोरसिद्धम् / अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानम्, तस्यापि व्याप्तिग्रहणकाले मौलिकं प्रमामान्तरं वाच्यम्, न चास्ति / न च स्मृतिरियम्, अननुभूते तदयोगात्, बालप्रिया 'यत्तु अतिपवित्रत्वादिकं पराक्रमातिशयशालित्वं वा तत्रेऽति सम्बन्धः / घोषस्येति / इदं चातिपवित्रत्वादेः तीरे प्रत्यायानद्वारा gho«a'pi तत्प्रत्यायनमस्ति तस्यैव परमतात्पर्यविषयत्वादित्याशयेनोक्तम् / यद्वा--घोषाधिकरमस्येति तदर्थः / अशब्दान्तरवाच्यं लाक्षणिकशब्दातिरिक्तशचब्दाबोध्यम् / प्रमाणान्तरेति / शब्तातिरिक्तप्रमाणेत्यर्थः / वटोर्वेति / प्रयोजनमित्यादित्रयमनुषज्यते / ननु तर्हि शब्देनापि न तत्प्रतीतिरित्यलं तह्यापारान्तरगवेषणयेत्यत आह--तत्रेत्यादि / तत्र पूर्वोक्ते प्रयोजने / शब्दस्य न तावन्न व्यापार इत्युक्तं द्रढयति--तथां हीत्यादिना / तत्सामीप्यादिति / तीरं गङ्गतातिपवित्रत्वादिधर्मवत्, गङ्गासामीप्यात् / मुनिजनादिवदित्यनुमानंमित्यर्थः / अनैकान्तिकं गङ्गातटादिगतशिरः--कपालादौ व्यभिचारि / सिंहेति / वटुः सिंहधर्मवान् सिंहशब्दवाच्यत्वात्, सम्प्रतिपन्नसिंहवदित्यत्र सिंहशब्दवाच्यत्वरूपो हेतुः स्वरूपासिद्ध इत्यरथः / अनुमानान्तरमाशङ्क्य निराचष्टे-अथेत्यादि / एवमिति / लक्षणयेत्यर्थः / इत्यनुमानमिति / तटः गङ्गशब्दवाच्यवृत्तिधर्मवान् लक्षणया गङ्गशब्दप्रयोगविषयत्वात्; वटुः सिंहशब्दवाच्यवृत्तिधर्मवान, लक्षणया सिंहशब्दप्रयोगविषयत्वात्; यो लक्षणया यत्पदप्रयोगविषयः, स तत्पदवाच्यवृत्तिधर्मवान् इत्यादिरत्र प्रयोगो बोध्यः / यद्वा-इत्यनुमानमिति / एवं व्याप्तिविशिष्टो हेतुरित्यर्थः / तस्यापीत्यादि / तस्मिन् यद्व्याप्तिग्रहणं तत्काले / मौलिकमिति / मूले अनुमानाङ्गव्याप्तिग्रहणरूपे साधनतया भवमित्यर्थः / प्रामामान्तरं प्रत्यक्षादि / न चास्तीति / प्रमाणान्तरमित्यनुषज्यते / सामान्यमुखव्याप्त्यधीनानमितिस्थले प्रकृतसाध्यहेत्वोः तत्सजातीययोर्वा प्रत्यक्षादिना व्याप्तिग्रहणं वाच्यम् / तच्च लक्षणास्थले व्यभिचारशङ्क्या उत्पत्तुन्नार्हतीत्यर्थः / न चेति / इयं पावनत्वादिप्रयोजनज्ञानं लोचनम् नियमाप्रतिपत्तेर्वक्तुरेतद्विवक्षितमित्यध्यवसायाभावप्रसङ्गाच्चत्यस्ति तावदत्र शब्दस्यैव व्यापारः / व्यापारश्च नाभिधात्मा, समयाभावात् / न तात्पर्यात्मा, तस्यान्वयप्रतीतावेव परक्षयात् / न लक्षणात्मा, उक्तादेव हेतोः स्खलद्गतित्वाभावात् / तत्रापि हि स्खलद्गतित्वे पुनर्मुक्यार्थबादा निमित्तं प्रयोजनमित्यनवस्था स्यात् / अत एव यत्केनचिल्लक्षितलक्षणेति नाम कृतं तह्यसनमात्रम् / तस्मादभिघातात्पर्यलक्षणाव्यतिरिक्तश्चतुर्थो ऽसौ बालप्रिया 'स्मृतिर्न चेऽत्यन्वयः / न च स्मृतिप्रतिपन्नमेतदित्यर्थः / अत्र हेतुमाह--अननुभूते तदयोगादिति / ननु तत्स्मृतिः कथञ्चित्सम्पाद्येत्यतो हेत्वन्तरमाह---नियमेत्यादि / नियामकस्य कस्यचिदनुपलंभादेतदेव प्रयोजनमत्र विवक्षितमित्यनिश्चयप्रसंगाच्चेत्यर्थः / व्यञ्जनव्यापारोपगमे तु सहकारिविशेषान्नियमः सेत्स्यतीति भावः / निगमयति--इतीत्यादि / इतीति हेतौ / यत एवं नान्यगम्यं प्रयोजनं तत इत्यर्थः / अत्रेति / पावनत्वादौ प्रयोजन इत्यर्थः / अथ व्यञ्जनव्यापारस्य पारिशेष्यात्सिद्धिं दर्शयितुमाह-व्यापारश्चेत्यादि / अत्रेत्यस्यानुषङ्गः / समयाभावात् गङ्गादिशब्दस्य पावनत्वादौ सङ्केताभावात् / अन्वयप्रतीताविति / प्राथमिकवाच्यार्थान्वयबोध इत्यर्थः / उक्तादेवेत्यादि / पूर्वोक्तो हेतुर्मुख्यार्थबाधादिः, तस्माद्यत् स्खलद्गतित्वं स्कलन्ती प्रतिहन्यमाना गतिरवबोधनव्यापारो यस्य शब्दस्य तस्य भावस्तत्त्वम् / स्वार्थाद्भ्रंश इति यावत् / तस्याभावादित्यर्थः / गङ्गादिशब्दानां हि मुख्यार्थबाधादिवसात्तीरादववगमयितव्ये स्वार्थात्स्रोतोविशेषादेर्यथा भ्रंशः, तथा प्रयोजने पावनत्वादाववगमयितव्ये स्वार्थात्तीरादेर्भ्रंशो नास्ति, यतस्तस्मादित्यर्थः / यद्वा--उक्तादेव हेतोरिति / न्यिमाप्रतिपत्तेरित्यादिपूर्वोक्ताद्धेतोरित्यर्थः / हेत्वन्तरं चाह-स्खलद्गतित्वाभावादिति / अस्यार्थः पूर्ववद्बोध्यः / अभ्युपगम्यापि दोषमाह--तत्रापीत्यादि / प्रयोजनं निमित्तीकृत्यापि लक्ष्यार्थात् स्खलद्गतित्वे ऽङ्गीक्रियमाणे पुनः पुनरपि लक्षणामूलपरिकल्पनयालक्षणानवस्था स्यादित्यर्थः / व्यापारश्च नाभिधात्मेत्याद्येतदन्तग्रन्थस्य विवरणरूपः-"नाभिधा, samayÃbhÃvÃdi"tyÃdikÃvyaprakÃÓagrantha इति द्रष्टव्यम् / गङ्गादिशब्देन तीरादौ लक्षिते पुनः पावनत्वादिप्रयोजनमपि लक्ष्येत / अत एव तल्लक्षणायाः लक्षितलक्षणेति नामेति केचित् / तन्मतं निराकरोति-अत एवेत्यादि / अत एव अनवस्थादिदोषादेव / नाम कृतमिति / प्रयोजनविषयवल्यापारस्येति शेषः / व्यसनमात्रं ध्वनिनिराकरणनिर्बन्धमात्रं तद्धेतुकमिति यावत् / वक्ष्यते च "तेनायं लक्षतलक्षणाया न विषयः" इति / तस्मादित्यादि / ध्वननेति / ध्वननादिरूपाः लोचनम् व्यापारो ध्वननद्योतनव्यञ्जनप्रत्यायनावगमनादिसोदरव्यपदेसनिरूपितो ऽभ्युपगन्तव्यः / यद्वक्ष्यति-- 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् / यदुद्दिस्य फलं तत्र शब्दो नैव स्खलद्गतिः // it.i // तेन समयापेक्षा वाच्यावगमनशक्तिरिभिधाशक्तिः / तदन्यथानुपपत्तिसहायार्थावबोधनशक्तिस्तात्पर्यशक्तिः / मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणाशक्तिः / तच्छक्तित्रयोपजनितार्थावगममूलजाततत्प्रतिभासपवित्रितप्रतिपत्तृप्रतिभासहायार्थद्योतनशक्तिर्ध्वननव्यापारः; बालप्रिया सोदराः पर्यायाश्च ये व्यपदेशाः शब्दाः तैः निरूपितो निश्चित इत्यर्थः / ध्वननादिव्यपदेशः प्रसिद्धः / व्यपदेशश्च व्यपदेश्यं विना न तिष्टतीति तच्छ्रवणान्यथानुपपत्तिनिरूपणीयो ऽयमिति यावत् / अभ्युपगन्तव्यः अनिच्छद्भरपीति शेषः / प्रयोजनांशे न लक्षणेत्यत्र मूलसम्मतिमाह---यद्वत्त्यतीति / एवं प्रयोजनविषयकं ध्वननव्यापारं प्रसाध्य तमेवेतरव्यापारत्रयाद्भेदेन स्पष्टयितुं व्यापाराणां स्वरूपं दर्शयति--तेनेत्यादि / समयापेक्षेति / तदर्थसङ्केतग्रहणसहकारेण तदर्थबोधनसामर्थ्य पदनिष्टमभिधा नाम शक्तिरित्यर्थः / सामर्थ्यं नाम शक्त्यपरपर्यायं पदार्थान्तरमिति बोध्यम् / तदन्यथेति / तस्या अभिधायाः, अन्यथा आत्मानं विना अनुपपत्तिरसम्भवः प्रयोजनाभावादिना सहायो यस्याः सा / केचित्तु तस्य विशेषरूपस्यान्वितार्थस्य अन्यथा तात्पर्याभावे या अनुपपत्तिः, तत्सहायेति व्याचक्षते / अर्थेति / संसृष्टार्थेत्यर्थः / मुख्येति / मुख्यार्थबाधादित्रयं यत्सहकारि तदपेक्षत इति तथा / तच्छक्तीति / तत् पूर्वोक्तं यत् शक्तित्रयमभिधादिकं तेन, उपजनितः यदर्थानां पदार्थवाक्यार्थलक्ष्यार्थानामवगमः बोधः, तस्मादेव मूलाज्जाता, तत्प्रतिभासेन अभिधेयाद्यर्थानां निरन्तरप्रतीत्या पवित्रितस्य संस्कारलक्षणातिशयवत्तया लोचनम् स च प्राग्वृत्तं व्यापारत्रयं न्यक्कुर्वन्प्रधानभूतः काव्यात्मेत्याशयेन निषेधप्रमुखतया च प्रयोजनविषयो ऽपि निषेधविषय इत्युक्तम् / अभ्युपगममात्रेण चैतदुक्तम्; न त्वत्र लक्षणा, अत्यन्ततिरस्कारान्यसंक्रमणयोरभावात् / न ह्यर्थशक्तमूले ऽस्या व्यापारः / सहकारिभेदाच्च शक्तिभेदः स्पष्ट एव, यथा तस्यैव शब्दस्य व्याप्तिस्मृत्यादिसहकृतस्य विवक्षावगतावनुमापकत्वव्यापारः / अक्षादिसहकृतस्य वा विक्ल्पकत्वव्यापारः / बालप्रिया सम्पादितस्य प्रतिपत्तुर्या प्रतिभा तत्सहाया / अर्थद्योतनशक्तिः प्रयोजनादिलक्षणस्यार्थस्य व्यञ्जने सामर्थ्यम् / इत्युक्तं भवतीति शेषः / अस्त्वेवंभूतो ऽसौ; कथमस्यैव काव्यात्मत्वमित्यत आह--स चेति / चकारो ऽवधारणे / 'स च काव्यात्मेऽति सम्बन्धः / अत्र हेतुः--प्रधानभूत इति / तत्र हेतुः--प्राग्वृत्तमित्यादि / अभिधादित्रयमपेक्ष्य स्वयं प्रवृत्तो ऽपि तदुपसर्जनीकुर्वन्नित्यर्थः / व्यङ्ग्यस्य काव्यात्मत्वाद्व्यञ्जनस्यापि तत्त्वं बोध्यम् / नन्वेतावता 'भ्रम धार्मिकेऽत्यादौ भ्रमणनिषेधो लक्षणाविषयः, तदन्यप्रयोजनविषयकश्च व्यञ्जनाव्यापार इत्यायातम् / तथाच कथं वृत्तिकृता 'प्रतिषेधरूप' इति वदता व्यञ्जनाव्यापारस्य निषेधविषयकत्वमुक्तमित्यत आह-इत्याशयेनेत्यादि / इत्याशयेन उक्तभिप्रायेण 'प्रयोजनविषयो 'पि सः निषेधप्रमुखतया निषेधविषय इत्युक्तम्' इति सम्बन्धः / प्रयोजनं विषयो यस्य सः / प्रयोजनं चात्र स्वैरिण्याः सङ्केतस्थानपरित्राणस्वच्छन्दविहरणादिकम् / निषेधप्रमुखतया निषेधप्रतीतिद्वारकत्वेन / इत्युक्तमिति / कदाचिदावाच्ये विधिरूपे प्रतिषेधरूप इत्यनेन प्रदर्सितमित्यर्थः / भ्रमणनिषेधो ऽत्र लक्ष्य एव / प्रयोजनस्योक्तस्य निषेधप्रतीतिपूर्वकप्रतीतिविषयत्वान्निषेधरूपतया उक्तिरित्यर्थः / वस्तुतो ऽत्र लक्षणा न प्रवर्तत इति वृत्तिग्रन्थानुगुण्येनाह--अभ्युपगमेत्यादि / अभ्युपगममात्रेण प्रौढिवादमात्रेण / इदं विपरीतलक्षणया / निषेधबोधनम् / अत्र लक्षणाया अप्रवृत्तौ हेतुमाह--अत्यन्तेति / यत्र वाच्यस्यात्यन्ततिरस्कारो ऽन्यसङ्क्रमणं वा तत्र हि लक्षणा / न चात्र भ्रमणविधिरूपस्य वाच्यस्योभयं तस्मादित्यर्थः / नन्वत्रार्थशक्तिमूलो ध्वनिरेवास्तु; तत्रापि किं न लक्षणेत्यत आह--न हीति / अर्थशक्तिमूल इति / हेतुगर्भम् / ध्वनाविति शेषः / अस्या व्यापारः लक्षणायाः प्रवृत्तिः / किञ्चार्थशक्तिमूलध्वननव्यापारस्य वक्तृबोद्धव्यवैशिष्ट्यादिकं सहकारि, लक्षणायास्तु मुख्यार्थबाधादिकमतो ऽप्यनयोर्भेद इत्यह-सहकारीति / उक्तमर्थं दृष्टान्तेन विशदयति-यथेत्यादि / तस्यैव अर्थबोधनाय प्रयुक्तस्यैव / शब्दस्य गामानयेत्यादिशब्दस्य / स्मृत्यादीत्यादिपदेन पक्षधर्मताज्ञानपरिग्रहः / अनुमापकत्वव्यापारः अनुमापकत्वशक्तिः / अयं वक्ता एद्विबक्षुः एतच्छब्दप्रयोगात् इत्यादिः प्रयोगो ऽत्र बोध्यः / उक्तं चैतत्तृतीयोद्योते अक्षादीति / अक्षं चक्षुरादीन्द्रियम् / आदिपदेन तत्सन्निकर्षादिपरिग्रहः / लोचनम् एवमभिहितान्वयवादिनामियदनपह्नवनीयम् / योप्यन्विताभिधानवादी 'यत्परः शब्दः स शब्दार्थः' इति हृदये ग्रहूत्वा शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छति, तस्य यदि दीर्घो व्यापारस्तदेको ऽसाविति कुतः? भिन्नविषयत्वात् / अथानेको ऽसौ? तद्विषयसहकारिभेदादसजातीय एव युक्तः / सजातीये च कार्ये विरम्यव्यापारः शब्दकर्मबुद्ध्यादीनां पदार्थविद्भिर्निषिद्धः / असजातीये चास्मन्नय एव / बालप्रिया विकल्पकत्वव्यापारः सविकल्पकज्ञानजनकत्वशक्तिः / शब्दो हि श्रोत्रादिसहकारेण स्वप्रत्यक्षं जनयति / अथ च ज्ञायमानः संज्ञाशब्दः संज्ञिनि चक्षुस्सन्निकर्षादिकाले स्वविशेषणकं संज्ञिप्रत्यक्षं जनयति इति मतविशेषः / इयदिति / अभिधादित्रयोतीर्णध्वनिव्यापारो ऽस्तीत्येतावदित्यर्थः / अनपह्नवनीयमनिराकरणीयं, प्रत्युताभ्युपगन्तव्यमिति भावः / यो ऽपीत्यादि / अपिशब्दस्तुशब्दार्थे / 'य इच्छति तस्येऽति सम्बन्धः / गामानयेत्यादिकस्य तत्तद्वाक्यस्य तत्तद्वाक्यार्थे प्रथमं सङ्गतिग्रहः, पश्चादावापोद्वापाभ्यामन्वितस्वार्थे गवादिपदानां सङ्गतिग्रह इत्यादिरन्विताबिधानवादिमतप्रक्रियान्यतो ऽवधेया / यत्पर इति / यो ऽर्थः परः प्रधानप्रतिपाद्यः तात्पर्यविषयो यस्य सः शब्दार्थः शब्दाभिधेयः / शरव्त् शरव्यापारतुल्यम् / इच्छतीति / यथोक्तम्-"सो ऽयमिषोरिवदीर्घदीर्धो व्यापार" इति / यथा धनुर्धरेण प्रेरितश्शरो वेगाख्येनैकेनेव व्यापारेम परस्य वर्मच्छेदनगात्रभेदनादिका अनेकक्रियाः करोति, तथा सुकविना प्रयुक्तः शब्दो ऽभिधाख्येनैकेनैव व्यापारेण पदार्थवाक्यार्थयोलङ्क्ष्यत्वेन व्यङ्ग्यत्वेनाभिमतयोश्च प्रतीतीर्जनयतीत्यर्थः / इत्थं तन्मतमुपन्यस्य तेनापि ध्वननमङ्गीकारयितुं स दीर्घो ऽभिधाव्यापारः किमेकः प्रतिविषयमनेको वेति विकल्प्याद्यं प्रत्याचष्टे-तस्येत्यादि / अभिमत इति शेषः / 'व्यापारो दीर्घस्तस्याभिमतो yadÅ'ti सम्बन्धः / तत् तर्हि / असौ एक इति कुतः? एको भवितुं नार्हतीत्यर्थः / अत्र हेतुः--भिन्नेति / भिन्नाः विषयाः वाच्याद्यर्थाः यस्य तत्त्वात् / विषयबेदे सति तत्सम्बन्धिव्यापारभेदो ऽप्यावश्यक इति भावः / दिवितीयमनूद्यावद्यति-अथेत्यादि / अथेति यदीत्यर्थे / तत् तर्हि / विषयेति / विषयाः वाच्यलक्ष्यव्यङ्ग्यत्वेनाभिमता अर्थाः / लोचनम् अथ यो ऽसौ चतुर्थकक्षानिविष्टो ऽर्थः, स एव झटिति वाक्येनाभिधीयत इत्येवंविधं दीर्घदीर्घत्वं विवक्षितम्, तर्हि तत्र सङ्केताकरणात्कथं साक्षात्प्रतिपत्तिः / निमित्तेषु सङ्केतः, नैमित्तिकस्त्वसावर्थस्संकेतानपेक्ष एवेति चेत्-पश्यत श्रोत्रियस्योक्तिकौशलम् / यो ह्यसौ पर्यन्तकक्षाभाग्यर्थः प्रथमं प्रतीतिपथमवतीर्णः, तस्य पश्चात्तनाः पदार्थावगमाः बालप्रिया सहकारिणः समयमुक्यार्थबाधादिवक्तृवैशिष्ट्यादयः / तेषां भेदात् / असजातीयः भिन्नजातीयः / सजातीयत्वेदोषप्रदर्सनेनोक्तमेव साधयति-सजातीय इत्यादि / अनेको ऽसावित्यस्य विपरिमामेनानुषङ्गः / अनेके ऽस्मिन् व्यापारे सजातीये अङ्गीक्रियमाणे सतीत्यर्थः / स पुनर्न प्रवर्तत इति शेषः / अत्र हेतुमाह--कार्य इत्याद / कार्ये कार्यं प्रति / पदार्थविद्भिः नैयायिकादिभिः / नन्वसजातीयो ऽस्त्वित्यत्राह--असजातीय इत्यादि / अनेके ऽस्मिन्नसजातीये अङ्गीक्रियमाणे च सतीत्यर्थः / अस्मन्नय एवेति / व्यापारभेदसिद्ध्या ध्वननव्यापारसिद्धेरिति भावः / यद्वासजातीय इत्यादेरयमर्थः--किञ्च व्यापारस्य यत्कार्यमनेकार्थज्ञानं तततत्सजातीयमन्यद्वेति विकल्पं मनसि निधायाह--सजातीय इत्यादि / सजातीये कार्ये तत्प्रति / व्यापारः अभिधादिः / निषिद्ध इति / अतो व्यापारान्तरस्वीकारे चास्मन्नय एवेति भावः / असजातीय इति / कार्ये इत्यनुषज्यते / अस्मन्नय एवेति / कार्यस्य विजातीयत्वे तत्कारणभूतव्यापारवैजात्यस्यावश्यकत्वात् ध्वननव्यापारसिद्धिरिति भावः / अथ व्यापारस्य दीर्घत्वं नाम नैकत्वमेकजातीयत्वं वा; किन्तु प्रतिपिपादयिषितार्थप्रतिपादनझाटित्यविशेष एव / अतो व्यङ्घ्यस्याभिधाविषयत्वमस्त्येवेत्याशङ्कते--अथेत्यादि / अथ यदि / 'विवक्षितमथेऽति सम्बन्धः / चतुर्थेति / अन्त्येत्यर्थः / स एव सो ऽपि / समाधत्ते--तर्हित्यादि / तत्र अन्त्यकक्ष्यानिविष्टार्थे / साक्षादिति / अभिधयेत्यर्थः / कथमिति / भवतीति शेषः / न भवतीत्यर्थः / अथ पदार्थवाक्यार्थयोर्निमित्तनैमित्तिकभावाभ्युपगमान्निमित्तभूतेषु पदार्थेषु सङ्केतग्रहणात्तन्मात्रेणैव पृथगन्त्यवाक्यार्थविषयकसङ्केतानपेक्षया तद्वाक्यार्थप्रतीतिरभिधाव्यापारेण भवतीत्याशङ्कामुद्भाव्य व्युदस्यति--निमित्तेष्वित्यादि / निमित्तेषु पदार्थेषु / असावर्थः अन्त्यवाक्यार्थः / पश्यतेत्यादि परिहासवचनम् / 'इत्युक्तिकौशलम्' इति सम्बन्धः / पर्यन्तकक्ष्यायाः भागी भजनशीलः / पश्चात्तनाः वाक्यार्थप्रतीत्युत्तरकालभाविनः / लोचनम् निमित्तभावं गच्छन्तीति नूनं मीमांसकस्य प्रपौत्रं प्रति नैमित्तिकत्वमभिमतम् / अथोच्यते--पूर्वं तत्र सङ्केतग्रहणसंस्कृतस्य तथा प्रतिपत्तिर्भवतीत्यमुया वस्तुस्थितया निमित्तत्वं पदार्तानाम्, तर्हि तदनुसरणोपयोगि न किञ्चिदप्युक्तं स्यात् / न चापि प्रक्पदार्थेषु सङ्केतग्रहणं वृत्तम्, अन्वितानामेव सर्वदा प्रयोगात् / आवापोद्वापाभ्यं तथाभाव इति चेत्-सङ्केतः पदार्थमात्र एवेत्यभ्युपगमे पास्चात्यैव विशेषप्रतीतिः / अथोच्यते--द्दष्टेव झटिति तात्पर्यप्रतिपत्तिः किमत्र कुर्म इति / तदिदं वयमपि न नाङ्गीकुर्मः / यद्वक्ष्यामः-- तद्वत्सचेतसां सो ऽर्थो वाक्यार्थविमुखात्मनाम् / बुद्धौ तत्त्वावभासिन्यां झटित्येवावभासते // it.i // किं तु सातिसयानुशीलनाभ्यासात्तत्र sambhÃvyamÃnÅ'pi क्रमः सजातीयतद्विकल्पपरम्परानुदयादभ्यस्तविषयव्याप्तिसमयस्मृतिक्रमवन्न संवेद्यत इति / बालप्रिया पदार्थावगमाः पदार्थप्रतीतयः / प्रपौत्रं प्रतीत्यादि / प्रपौत्रं निमित्तमपेक्षयात्मनो नैमित्तिकत्वमभिमतं स्यादित्यर्थः / अथ पदार्तप्रतीतेः पश्चात्तनत्वे ऽपि तद्विषयकसङ्केतग्रहणस्य पूर्वं जातत्वात्तद्द्वारकः पदार्थानां निमित्तत्वव्यपदेसो न विरुध्यते / उपलभ्यते हि गृहूतसङ्केतस्य pratipattur'gaÇgÃyÃæ धोष' इत्यादियाक्यश्चवणानन्तरमेव झटिति शैत्यपावनत्वादिरूपपार्यन्तिकार्थप्रतीतिरित्याशङ्कामुद्भाव्य परिहरति--अथोच्यत इत्यादिना / तदनुसरणेति / तस्याः पार्यन्तिकार्थप्रतीतेः अनुसरणे स्वमतेन निर्वहणे यदुपयोगि / यद्वा-तदनुसरणे पदार्तानां पार्यन्तिकार्थस्यासङ्केतितस्य कथमवगमो भवेदिति भावः / किञ्च पूर्वं पदार्थेषु सङ्केतग्रहमपि न घटत इत्याह--न चापीति / अन्वितानामेव अन्वितार्थबोधकानामेव / वाक्यत्वमापन्नानामेवेति / यावत् / शङ्ते-आवापेत्यादि / तथाभावः पृथक् पृथक् पदार्थेषु सङ्केतग्रहणस्य भवनम् / परिहरति---सङ्केत इत्यादि / विशेषप्रतीतिः पाश्चात्यैवेति / वाक्यार्थप्रतीतिः पश्चात्तन्येव भवति, न पूर्वकालभवेत्यर्थः / तथा च भवत्सिद्धान्तो विरुध्येतेति भावः / अथेत्यादि / तात्पर्यप्रतिपत्तिः पार्यन्तिकार्थप्रतीतिः / किमत्र कुर्म इति / पदार्थेषु सङ्केतग्रहणस्य निमित्तता भवतु मा वेति भावः / यद्येवं तर्हि सिद्धं नः समीहितमित्याह--तदित्यादि / विशेषमाह-किन्त्वित्यादि / तत्रेति / पार्यन्तिकार्थरूपव्यङ्ग्यार्थतप्रतीतावित्यर्थः / सम्भाव्यमानो ऽपि प्रमाणेन ज्ञायमानो ऽपि / क्रमः पदार्थप्रतीतेः पौर्वापर्यम् / 'संवेद्यत' इति सम्बन्धः / अत्र हेतुमाह-सजातीयेत्यादि / सजातीयाः वाक्यार्थप्रतीत्यङ्गत्वेन सजातीयाः ये तद्विकल्पाः पदार्थविषयकप्रत्ययाः / तेषां लोचनम् निमित्तनैमित्तिकभावश्चावश्यश्रयणीयः, अन्यथा गौणलाक्षणिकयोर्मुख्याद्भेदः 'श्रुतिलिङ्गादिप्रमाणषट्कस्य पारदौर्बल्यम्' इत्यादिप्रक्रियाविघातः, निमित्ततावैचित्र्येणैवास्याः समर्थितत्वात् / निमित्ततावैचित्र्ये चाभ्युपगते किमपरमस्मास्वसूयया / ये ऽप्यविभक्तंस्फोटं वाक्यं तदर्थं चाहुः, तैरप्यविद्यापदपतितैः सर्वेयमनुसरणीया प्रक्रिया / तदुत्तीर्णत्वे तु सर्वं परमेश्वराद्वयं ब्रह्योत्यस्मच्छास्त्रकारेण न न विदितं तत्वालोकग्रन्थं विरचयतेत्यास्ताम् / बालप्रिया परम्पराया अनुदयादनुल्लेखादित्यर्थः / क्रमो हि हेतुहेतुमद्भावेनावस्थितयोर्धर्मः, तस्य ज्ञाने तयोर्ज्ञानमपेक्षितमिति भावः / अनुदये हेतुमाह-सातिशयेति / सातिशयं यदनुशीलनं पर्यालोचनं तस्याभ्यासात् पौनःपुन्यादित्यर्थः / क्रमस्य सत्त्वे ऽप्यप्रतिपत्तौ दृष्टान्तमाह-अभ्यस्तेति / अभ्यस्तः भूयो भूयः पर्यालोचितो विषयो ययोस्ते / यद्वा-अभ्यस्ते विषये धूमादिहेतौ गवाद्यर्थे च यो व्याप्तिसमययोः वह्न्यादिसाध्यव्याप्तिगवादिपदसङ्केतयोः स्मृती, तयोरनुमितिशाब्दबोधयोर्यः क्रमस्तद्वदित्यर्थः / इतीत्यादि / इतीति हेतौ / अतो हेतोरित्यर्थः / क्रमस्य निमित्तनैमित्तिकभावोपजीव्यत्वत्तस्य च साधितत्वादिति यावत् / निमित्तनेमित्तिकभावाश्रयणस्यावश्यकत्वं विपक्षे बाधकमुखेनाह--अन्यथेत्यादि / 'अन्यथा इत्यादि प्रक्रियाविघात' इति सम्बन्धः / गौणेति / गौणलाक्षणिकार्थप्रतीतौ हि मुख्यार्थबाधानिमित्तं, ततश्च मुख्यार्थे मौलिकं निमित्तमित्यापतति / तदन्तरेण बाधाया मुख्यामुख्यनियमस्य चासिद्धेरित्यर्थः / लौकिकीं प्रक्रियामुक्त्वा वैदिकीमाह-श्रुतीत्यादि / श्रुत्यादिपदार्थास्तदुदाहरणानि चापोदेवीयादौ काव्यप्रदीपादौ च ग्रन्ते प्रपञ्चितानि / निमित्तनेमित्तिकभावानाश्रयणेकथमुक्तप्रक्रियाविघात इत्यत आह--निमित्ततेति / निमित्ततायाः वेचित्र्यण बेदेन / अस्याः प्रक्रियायाः / समर्थितत्वादिति / एतन्निमित्ततावैचित्र्यञ्च अभिधाया दीर्घदीर्घत्वाङ्गीकारे नोपपद्य इति भावः / ननु तर्हि निमित्तनैमित्तिकभावो ऽस्तु विचित्रो, येनायं प्रक्रियाविघातो न स्यादित्यत्राह--निमित्ततेति / निमित्ततावैचित्र्याङ्गीकारे व्यापारभेदस्याप्यङ्गीकर्तव्यतया किमस्मदुक्तावमर्ष इत्यर्थः / ये ऽपीति / स्फोटवादिनो वैयाकरणादय इत्यर्तः / स अविद्येति / अविद्यापदं व्यवहारमार्गः / अस्मच्छास्त्रकारेण आनन्दवर्धनाचार्येण / न न विदितं विदितमेव / अत्र हेतुः--तत्तवालोग्रन्थं विरचयतेति / लोचनम् यत्तु भट्टनायकेनोक्तम्--इह दृप्तसिंहादिपदप्रयोगे च धार्मिकपदप्रयोगे च भयानकरसावेशकृतैव निषेदावगतिः तदीयभीरुवीरत्वप्रकृतिनियमावगममन्तरेणैकान्ततो निषेधावगत्यभावादिति तन्न केवलार्थसामर्थ्यनिषेधावगतेर्निमित्तमिति / तत्रोच्यतेकेनोक्तमेतत् 'वक्तृप्रतिपत्तृविशेषावगमविरहेण शब्दगतध्वननव्यापारविरहेण च निषेधावगतिः' इति / प्रतिपत्तृपिरतिभासहकारित्वं ह्यस्माभिर्द्येतनस्य प्राणत्वेनोक्तम् / भयानकरसावेशश्च न निवार्यते, तस्य भयमात्रोत्पत्त्यभ्युपगमात् / प्रतिपत्तुश्च रसावेशो रसाभिव्यकत्यैव / रसश्च व्यङ्ग्य एव, तस्य च शब्दवाच्यत्वं तेनापि नोपगतमिति बालप्रिया यत्वित्यादि / उक्तिप्रकारमाह--इहेत्यादि / इह 'भ्रमेऽत्यादौ / भयानकरसावेशकृतैव निषेधावगतिरिति सम्बन्धः / कुत इत्यत आह--दृप्तेत्यादि / निमित्तरूपार्थे सप्तम्यौ / श्वमारणनिमित्तभ्रमणविधिसिद्धं धार्मिकभीरुत्वं विना निषेधार्थो न सिध्यतीति धार्मिकेत्याद्युक्तम् / तावन्मात्रेणापि गृहभ्रमणविधिरेवानुगृहीतो भवति, न प्रकृतनिषेध इत्यतो दृप्तसिंहादीतिच / एवकारो भयानकरसावेशस्य निषेधावगतिजनने प्राधान्यं दर्सयति / ध्वननव्यापारेणैवास्तु निषेधावगतिः, किमित्येवं कल्प्यत इत्यत्राह--तदीयेत्यदि / तदीययोः धार्मिकसिंहसम्बन्धिनोः / भीरुत्ववीरत्वरूपयोः प्रकृत्योः स्वभावयोः नियमस्याविनाभावस्यावगमं ज्ञानम् / अन्तरेण विना / एकान्ततः कारणान्तरेम तन्नियमात् / ध्वननव्यापारमात्रेणेति यावत् / य निषेधेति / भ्रमणनिषेधेत्यर्थः / फलितमाह--इतीत्यादि / इति तदिति / इत्युक्ताद्धेतोरित्यर्थः / अर्थसामर्थ्यस्यापि सहकारितया हेतुत्वलानपायं केवलपदेन दर्शयति / 'इति यत्तु उक्तम्' इति सम्बन्धः / 'तन्न केवलेऽत्यादिकं श्रुत्वा तदसहमानो ध्वनिवाद्याहकेनेत्यादि / 'इत्येतत्केनोक्तम्' इति सम्बन्धः. यद्वा---एतदिति वक्तृप्रतीत्यादिसमासघटकम् / एतस्य वाक्यस्य सम्बन्धिनौ एतौ वा यौ वक्तृप्रतिपत्तृविशेषौ सङ्केतस्थानपरिरक्षणोत्सुककामिनीभीरुधार्मिकौ, तयोरवगमस्य विरहेण अभावेन / विशेषपदेन वक्तृगतस्वैरिणीत्वादिकं प्रतिपत्तृगतप्रतिभादिकं च विवक्षितम् / ननु त्वयैवोक्तमित्यात्राह--प्रतिपत्र्रिति / तदुक्तं कञ्चिदंशमनुजानन् विरुद्धमंशं निराकरोति---भयानकेत्यादि / न निवार्यत इति / तस्यास्तित्वमात्रं न निषेधावगतिं प्रति हेतुत्वमिति भावः / कथं बोद्धव्ये धार्मिके भयानकरसावेश इत्यत आह--तस्येत्यादि / तस्य भयानकरसावेशस्य / भयमात्रोत्पत्त्येति / प्रकृत्यादित्वात्तृतीया / तद्रूपस्य पस्येत्यर्थः / मात्रपदेन रस्त्वं व्युदस्यते / अभ्युपगमात् बोद्धव्ये स्वीकारात् / तथैक किं सहृदयस्य नेत्याह--प्रतिपत्तुरित्यादि / प्रतिपत्तुः सहृदयस्य तु रसो ऽभिव्यज्यते, नोत्पद्यते / तदभिव्यक्त्या तदावेशश्च भवतीत्यर्थः / बोद्धव्यस्य भयमिव,सहृदयस्य रसो ऽप्युत्पद्यतां किं तदभिव्यक्तिकल्पनयेत्यत आह--रसश्चेत्यादि / लोचनम् व्यङ्ग्यत्वमेव / प्रतिपत्तुरपि रसावेशो न नियतः, न ह्यसौ नियमेन भीरुधार्मिसब्रह्मचारी सहृदयः / अथ तद्विशेषो ऽपि सहकारी कल्प्यते, तर्हि वक्तृप्रतिपत्तृप्रतिभाप्राणितो ध्वननव्यापारः किं न सह्यते / किं च वस्तुध्वनिं दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुष्ठुतरां ध्वनिध्वंसो ऽयम् / यदाह--'क्रोधो ऽपि देवस्य वरेण तुल्यः' इति / अथ रसस्यैवेयता प्राधान्यमुक्तम्; तत्को न सहते / अथ वस्तुमात्रध्वनेरेतदुदाहरणं न युक्तमित्युच्यते तथापि काव्योदाहरणत्वाद्द्वावप्यत्र ध्वनी स्तः, को दोषः / यदि तु रसानुवेधेन विना न तुष्यति, तत् भयानकरसानुवेधो नात्र सहृदयहृययदर्पणमध्यास्ते; अपि तु उक्तनीत्या sambhogÃbhilëavibhÃvasaÇketasthÃnocitÃviÓi«ÂakÃkvÃdyanubhÃvaÓabalanoditaÓ­ÇgararasÃnuvedha÷ / बालप्रिया फलितमाह--इतीति / यद्यस्ति प्रतिपत्तू रसाभिव्यक्तिः, तर्हि तयैवास्तु निषेदावगतिरित्यत्राह--प्रतिपत्तुरपीत्यादि / प्रतित्तुरपि सहृदयस्यापि / नियतः अविनाभूतः / उक्तमुपपादयति--न हीत्यादि / सब्रह्यचारी सद्दशः / कस्यचिद्भयानकरसास्वादसम्भवे ऽपि वीरादिप्रकृतेः प्रतिपत्तुस्तदसम्भवात्, भयानकरसाभिव्यक्त्या निषेषप्रतीतिर्न भवतीति भावः / शङ्कते--अथेति / तद्विशेषो ऽपि प्रतिपत्तृविशेषो ऽपि / विशेषो भीरुस्वभावत्वम् / सहकारीति / भयानकरसाभिव्यक्ताविति शेषः / परिहरति--तर्हीत्यादि / उक्तनयेनापसिद्धान्तापातादपि रसावेशकृता निषेधावगतिरिति वक्तुं न शक्यमित्युपहासमुखेनाह--किञ्चेत्यादि / दूषयतेति / भयानकविभावादीनभिदधत्या तद्रसावेशशक्तिसहकारिण्या अभिधया अर्थादभिहित एवायं निषेध इत्यभिप्रायेण दूषयतेत्यर्थः / क्रोधो ऽपीत्यादि / तदिहायातमिति शेषः / क्रोधो हि शापेन तुल्यः / अत्र तु वरेणेति भावः / शङ्कते--अथेति / रसस्य प्राधान्यमेव दर्शितं न तु वस्तुध्वनेर्दूषणमित्यर्थः / परिहरति--तदिति / तत् तर्हि / को न सहत इति / वस्तुध्वने रसध्वन्यङ्गत्वमिष्टमिति भावः / पुनरपि शङ्कते--अथेति / परिहरति-तथापीति / ध्वनी स्तामिति / कामचाराभ्यनुज्ञाने लो / अत्र हेतुः--काव्येति / ननु कामचारभ्यनुज्ञानं न युक्तं, रसस्यैव सहृदयाह्लादकारित्वादित्यत आह--यदि त्वित्यादि / अनुवेधः आवेशः / तुष्यतीति / सहृदय इति शेषः / तुष्यते इति पाठे सहृदयेनेति शेषः / उक्तनीत्येति / कस्याश्चित् सङ्केतस्थानं जीवितसर्वस्वायमानमिति पूर्वोक्तरीत्येत्यर्थः / सम्भोगेति / sambhogÃbhilëasya विभावः उद्दीपनविभावभूतं यत्सङ्केतस्थानं तस्य / तथा tasyaivÃbhilëasya उचिताः सम्भोगानुगुण्याद्विशिष्टाश्च ये काक्वादयः अनुभावाः, आदिपदेन तात्कालिक्यो ऽन्याश्चेष्टा ग्राह्याः / तेषाञ्च शबलनात्संवलनादुदितो ऽभिव्यक्तो यः शृङ्गाररसः, तस्यानुवेध लोचनम् रसस्यालौकिकत्वात्तावन्मात्रादेव चानवगमात्प्रथमं निर्विवादसिद्धविविक्तविधिनिषेधप्रदर्शनाभिप्रायेण चैतद्वस्तुध्वनेरुदाहरणं दत्तम् / यस्तु ध्वनिव्याक्यानोद्यतस्तात्पर्यशक्तिमेव विवक्षासूचकत्वमेव वा ध्वननमवोचत्, स नास्माकं हृदयमावर्जयति / यदाहुः--'भिन्नरुचिर्हि लोकः' इति / तदेतदग्रे यथायथं प्रतनिष्याम इत्यास्तां तावत् / भ्रमेति / अतिसृष्टो ऽसि प्राप्तस्ते भ्रमणकालः / धार्मिकेति / कुसुमाद्यूपकरणार्थं युक्तं ते भ्रमणम् / विस्रब्ध इति शङ्कारणवैकल्यात् / स इति पुनरस्यानुत्थानम् / तेनेति / यः पूर्वं कर्णोपकर्णिकया त्वयाप्याकर्णितो गोदावरीकच्छगहने प्रतिवसतीति / पूर्वमेव हि तद्रक्षायै तत्तयोपश्रावितो ऽसौ; स चाधुना तु बालप्रिया इत्यर्थः / सहृदयहृदयदर्पणमध्यास्त इत्यनुषङ्गः / विवेचनदशायामत्र भयानकविभावादयो न प्रतीयन्ते, अपि तु शृङ्गरसम्बन्धिन एवेति भावः / ननु यदि शृङ्गारध्वनिरत्राङ्गी, तर्हि कुतस्तदुदाहरणत्वेनेयं गाथा नोक्ता? वस्तुध्वन्युदाहरमतयोक्ता चेत्यत आह--रसस्येत्यादि / तावन्मात्रादेव उदाहरणमात्रादेव / अनवगमात् अवगमासम्भवात् / वक्ष्यमाणयुक्तिभिरेव रसस्वरूपज्ञानसम्भवादिति भावः / तावन्मात्रादेवेत्यस्य लोकमात्रादेवेत्यर्थ इति केचित् / निर्विवादेति / निर्विवादसिद्धं विविक्तं विवेको भेदो ययोर्विधिनिषेधयोः / एतदुक्तं भवति--रसध्वनिर्हि काव्यात्मत्वेन प्रतिपिपादयिषितः / स च प्रमाणेन केनापि न सिद्धो लोके, नाद्यापि काव्यव्यापारविषयतया च / अतस्तत्प्रतिपादनार्थमारभमाणेन तदुपोद्धाततया प्रथमं वस्तुध्वन्यादिकमन्यदेव वाच्याद्भिन्नत्वेन प्रदर्शनीयं, पश्चादविवादसिद्धे ध्वनिसामान्ये साक्षाल्लक्षणीयो रसध्वनिरुदाहरणीय इति / यस्त्वित्यादि / विवक्षायाः विवक्षितार्थस्य / सूचकत्वमनुमापकत्वम् / नावर्जयतीति / निर्युक्तिकत्वादिति भावः / नन्वेतद्द्वयातिरिक्तं नाद्यपि हृदयपथमवतरतीत्यत्राह--तदेतदिति / यदुक्तमतिसर्गप्राप्तकालयोर्ह्ययं लोडिति, तदनुरोधेन व्याचष्टे--भ्रमेत्यादि / स इत्यनुभूतार्थकमित्याह--यस्त इति / 'अद्येऽति पदं पूर्वं बिधिः प्रतिकूलो ऽभूदिदानीं तु भवद्भाग्यमहिम्नानुकूलो जात इत्यर्थं द्योतयतीत्यह--दिष्ट्यति / 'मारित' इत्यादेर्व्यङ्ग्यं दर्शयति--मारित इतीत्यादिना / 'तेनेऽति पदमप्यनुभूतार्थकमित्याह--यः पूर्वमिति / 'वसतीत्याकर्णित' इति सम्बन्धः / ननु स्वैरिण्या गोदावरीतीरे सिंहसद्भावस्स्वयमारोपितः / तत्कथमेवमुक्तमित्यतो व्याख्याता तदूपपादयति--पूर्वमेवेत्यादि / तद्रज्ञायै सङ्केतस्थानरक्षणार्थम् / तत्तयोपश्रावितो ऽसाविति / तत् सिंहनिवासवृत्तम् / असौ धार्मिकः / सङ्केतस्थानरक्षणार्तमन्यापदेशेन ववचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा-- अत्ता एत्थ णिमज्जइ एत्य अहं diasaaæ पलोएहि / मा पहिअ rattiandhaa सेज्जाए मह णिमज्जहिसि // locana.m दृप्तत्वात्ततो गहनान्निस्सरतीति प्रसिद्धगोदावरीतीरपरिसरानुसरणमपि तावत्कथाशेषीभूतं का कथा तल्लतागहनप्रवेशशङ्कयेति भावः / अत्ता इति / श्वश्रूरत्र शेते अथवा निमज्जति अत्राहं दिवसकं प्रलोकय / मा पथिक रात्र्यन्ध शय्यायामावयोः शयिष्टाः // मह इति निपातो ऽनेकार्तवृत्तिरत्रावयोरित्यर्थे न तु ममेति / एवं हि विशेषवचनमेव शङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् / käcitpro«itapatikÃæ तरुणीमवलोक्य प्रवृद्धमदनाङ्कुरः संपन्नः पान्थो ऽनेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावो ऽत्र बालप्रिया पूर्वं स्वैरिण्यै वृत्तान्तो ऽयं सख्यादिद्वारा धर्मिकस्य कर्णगोचरीकृत इत्यर्थः / नन्वेवं किमिति स्वयमुक्तमित्यत आह--स चाधुना त्विति / सः सिंहः / गहनान्निस्सरतीति / इतीत्यनन्तरं तयासावुपश्राव्यत इति शेषः / धर्मिकस्य शङ्गा मा भूदिति 'गौदेऽत्याद्यनुवादपूर्वकंसिंहस्य दृप्तत्वादिविशेषो बोध्यत इति भावः / विशेषबोधनस्य फलमाह--प्रसिद्धेत्यादि / इति भाव इति / बोध्यत इति शेषः / एते चार्थाः भ्रमणनिषेधव्यञ्जने सहकारिभूताः / एवमुपर्यपि बोध्यम् / "णिमज्जइ" इत्यस्य छायां द्वेधा दर्शयति---शेत इत्यादि / अनेकार्थवृत्तिरिति / बगुलटनान्च इत्यर्थः / एवं हि प्रच्छन्नाभ्युपगमो न स्यादिति सम्बन्धः / अत्र हेतुमाह--विशेषेति / शङ्केति / श्वश्र्वादिशङ्केत्यर्थः / प्रच्छन्नेति / प्रच्छन्नत्वाभावे ऽभ्युपगमस्य न सहृदयचमत्कारकारितेति भावः / käcidityÃdi / तरुणीमाकारैः प्रोषितपतिकां चालोक्येत्यर्थः / 'सम्पन्न' इत्यनेनास्य सम्बन्धः / प्रवृद्धेति / दर्शनक्षणे मदनाङ्कुरो जातस्तदीयसौन्दर्यादेर्मुहुरवलोकनादिना स प्रवृद्धः / अनेन मा शयिष्टा इत्युक्तेन / निषेध एव द्वारमुपायस्तेन / तया प्रोषितपतिकया / लोचनम् विधिः / न तु निमन्त्रणरूपो ऽप्रवृत्तप्रवर्तनास्वभावः सौभाग्याभिमानखण्डनाप्रसङ्गात् / अत एव रात्र्यन्धेति समुचितसमयसंभाव्यमानविकाराकुलितत्वं ध्वनितम् / भावतदभावयोश्च साक्षाद्विरोधाद्वाच्याद्व्यस्य स्फुटमेवान्यत्वम् / यत्त्वाह भट्टनायकः--'ahamityabhinayaviÓe«eïÃtmadaÓÃvedanÃcchÃbdametadapÅ'ti / तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः; काक्वादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् / अत्तेति प्रयत्नेनानिभृतसंभोगपरिहारः / अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तः, तथापि किं करोमि पापो दिवसको ऽयमनुचितत्वात्कुत्सितो ऽयमित्यर्थः / प्राकृते पुंनपुंसकयोरनियमः / न च सर्वथा त्वामुपेक्षे, यतो ऽत्रैवाहं तत्प्रलोकय नान्यतो ऽहं गच्छमि, तदन्योन्यवदनावलोकनविनोदेनोदेन बालप्रिया अभ्युपगतः शयनाभ्युपगमः कृतः / फलितमाह--इतीत्यादि / विधिरिति / स च पान्थगतनिषेधशङ्कानिवृत्त्यर्थः / न त्वित्यत्र हेतुमाह--सौभाग्येति / विधेर्निमन्त्रणरूपत्वे स्वानुरागप्रकाशनादिति भावः / व्याख्याते ऽर्थे प्रमाणत्वेन पदान्तरमवतारयति--अत एवेत्यादि / अत एव यतो विधिर्निषेधाभावरूपस्तत एव / समुचितेति / समुचिते सम्भोगयोग्ये समये रात्रौ भविष्यतीत्यात्मना सम्भाव्यमानो यो ऽर्थः तन्निमित्तका ये विकराः / यद्वा-भविष्यन्तीति सम्भाव्यमाना ये विकाराः तैराकुलितत्वमित्यर्थः / तद्व्वननेनात्मनः सौभाग्याभिमानः ख्यापित इति भावः / भावेति / व्यङ्ग्यशयनक्रियाविधिलक्षणस्य भावस्य वाच्यतदभावस्य चेत्यर्थः / अहमित्यादि / अभिनयविशेषसहितेनाहमिति पदेनेत्यर्थः / आत्मदशेति / स्वीयकामावस्थेत्यर्थः / एतदपि निषेधद्वारा अभ्युपगमनमपि / अपिशब्दो ऽर्थान्तरसमुच्चये / शाब्दं शब्दाभिधेयम् / प्रतिवक्ति---तत्रेत्यादि / अयमिति / उक्त इत्यर्थः / काक्वादीति / आदिपदेनाभिनयो गृह्यते / तावति उक्तार्थे / वाच्यार्थं सिद्धवत्कृत्योक्तव्यङ्ग्यशेषतयावान्तरवाक्याभिप्रायं विवृणोति--प्रयत्नेनेत्यादि / विधेय इति शेषः / अनुरागातिरेकेण सम्भावितो य आवयोरनिभृतः सम्भोगः तस्य परिहारः / पूर्वव्याख्यातरात्र्यन्दपदार्थाभिप्रायेणाह---भवानिति / उपेक्षितुं न युक्त इत्यनेन svasyÃbhilëo ऽपि प्रदर्शितः / अनुचितत्वादिति / सम्भोगायोग्यत्वादित्यर्थः / 'diasaam' इत्यस्य कथं प्रथमान्ततया व्याख्यानमित्यत आह---प्रकृत इति / न चोपेक्षे क्वचिद्वाच्ये विधिरूपे ऽनुभयरूपो यथा--- वच्च मह व्विअ एक्केइ होन्तु णीसासरोइअव्वाइं / मा तुज्ज वि तीअ विणा dakkhiïïahaassa जाअन्तु // लोचनं दिनं तावदतिवाहयाव इत्यर्थः / प्रतिपन्नमात्रायां च रात्रावन्धीभूतो मदीयायां शय्यायां मां श्लिषः, अपि तु निभृतनिभृतमेवात्ताभिधाननिकटकंण्टकनिद्रान्वेषणपूर्वकमितीयदत्र ध्वन्यते / व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि / मा तवापि तया विना दाक्षिण्यहतस्य जनिषत // अत्र व्रजेति विधिः / न प्रमादादेन वायिकान्तरसंगमनं तव, अपि तु gìhÃnurÃgÃt, येनान्याद्दङ्मुखरागः गोत्रस्खलनादि च, केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपत्वाभिमानेनैव बालप्रिया इति सम्बन्धः / प्रतिपन्नमात्रायामितिर् / इषदर्थे मात्राशब्दः / अन्धीभूतो मा शिलष इति / अन्धीभूतत्वेन श्लेषणं निषिध्यते, न तु श्लेषणमात्रम् / अत्तेति / अत्त इत्यभिधानं यस्य सः / 'दत्तावधानेऽति पाठे स्वभावत एव सावधान इत्यर्थः / कण्टक श्वश्रूरूपः / स्वाभिमतविरोधित्वेनानिष्टकारित्वात्कण्टकत्वेनोक्तिः / पूर्वकमिति / शय्यं प्रप्नुहीति शेषः / इयदिति / उक्तमित्यर्थः / विधिरिति / वाच्य इति शेषः / व्यङ्ग्यमाह---न प्रमादादित्यादि / त्वमेकरूपताभिमानेन अहमेकरूप इत्यभिमानेन / अत्र मद्विषये / 'स्थित इति यत् तत् केवलं दाक्षिण्येनैवेऽति सम्बन्धः / केवलैवकाराभ्यामनुरागरूपहेतोर्व्यवच्छेदः / अत एवाह-पूर्वेति / पूर्वकृतेन पूर्वकर्मणा अद्दष्टेन हेतुना यदनुपालनं मत्पालनम् / यद्वा-पूर्वकृतं यद्दाक्षिण्यं तस्यानुपालनमविच्छेदेन पालनं तदात्मना दाक्षिण्येन / फलितमाह--तदित्यादि / क्वचिद्वाच्ये प्रतिषेधरूपे ऽनुभयरूपो यथा---- दे आ पसिअ णिवत्तसु मुहससिजोह्लाविलुत्ततमणिवहे / अहिसारिआणं विग्धं करोसि अणणाणं वि हआसे // locana.m त्वमत्र स्थितः, तत्सर्वथा शठो ऽसीति gìhamanyurÆpo ऽयं खण्डितनायिकाभिप्रायो ऽत्र प्रतीयते / न चासौ व्रज्याभावरूपो निषेधः, नापि विध्यन्तरमेवान्यनिषेधाभावः / दे इति निपातः प्रार्थनायाम् / आ इति तावच्छब्दार्थे / तेनायमर्तः-- प्रार्थये तावत्प्रसीद निवर्तस्य मुखशशिज्योत्स्नाविलुप्ततमोनिवहे / अभिसारिकाणां विध्नं करोष्यन्यासामपि हताशे // अत्र व्यवसिताद्गमनान्निवर्तस्वेति प्रतीतेर्निषेधो वाच्यः / गृहागता नायिका गोत्रस्खलिताद्यपराधिनि बालप्रिया सर्वथेति / तत्रैवासक्तत्वेन, उभयत्रापि वेत्यर्थः / अनुभयरूपत्वं विवृणोति--न चेत्यादि / व्रज्याभावरूप इति / व्रज्या गमनम् / अन्यनिषेधा भाव इति / व्रज्यापेक्षया अन्यो निषेधाभाव इत्यर्थः / तदात्मकं विध्यन्तरमिति सम्बन्धः / अभिप्रायरूपव्यङ्ग्यस्य तदुभयरूपत्वाभावादिति भावः // 'प्रार्थय' इत्यादौ निषेधवाचकस्य नञादेरप्रयोगादसङ्गतिमाशङ्क्याह---अत्रेत्यादिना / निवर्तस्वेत्यनेन मागम इत्यर्थस्योक्ततया गमननिषेधो वाच्य इति भावः / व्यङ्ग्यबोधाङ्गतया वक्त्रादिविशेषं दर्शयति---गृहागतेत्यादि / 'anyÃsÃmapÅ'tyÃpiÓabdÃrthamÃha--न केवलमित्यादि / लोचनम् नायके सत ततः प्रतिगन्तुं प्रवृत्ता, नायकेन चाटूपक्रमपूर्वकं निवर्त्यते / न केवलं स्वात्मनो मम च निर्वृतिविध्नं करोषि, यावदन्यासामपि; ततस्तव न कदाचन सुखलवलाभो ऽपि भविष्यतीत्यत एव हताशासीति वल्लभाभिप्रायरुपश्चाटुविशेषो व्यङ्ग्यः / यदि वा सख्योपदिश्यमानापि तदवधीरणया गच्छन्ती सख्योच्यते-न केवलमात्मनो विध्नं करोषि, लाघवादबहुमानास्पदमात्मानं कुर्वती, अत एव हताशा, यावद्वदनचन्द्रिकाप्रकाशितमार्गतयान्यासामप्यभिसारिकाणां विध्नं करोषीति सख्यभिप्रायरूपश्चादुविशेषो व्यङ्ग्यः / अत्र तु व्याख्यानद्वये ऽपि व्यवसितात्प्रतीपगमनात्प्रियतमगृहगमनाच्च निवर्तस्वेति पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्ग्यभेदस्य प्रेयोरसवदलङ्कारस्योदाहरणमिदं स्यात्, न ध्वनेः / तेनायमत्र भावः--काचिद्रभसात्प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यते ऽप्रत्यभिज्ञानच्छलेन, अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं बालप्रिया निर्वृतिविघ्नमिति / विघ्नपदेनात्र निर्वृतिविध्नो विवक्षित इति भावः / फलितमाह--तत इत्यादि / ततः सर्वेषामपि सुखविघ्नकरणात् / अत एवेति. सुखलेशस्याप्यलाभादेवेत्यर्तः / हतेति / हता विषयालाभाद्भग्ना आशा यस्याः सा / एवं वाच्यार्थं व्याख्याय व्यङ्ग्यं दर्शयति--इतीत्यादि / इतीति हेतौ / उक्तेन वाच्यर्थेन हेतुनेत्यर्थः / वल्लभेति / त्वत्सद्दशी नान्य काचिदित्येवंरूपो यो वल्लभाभिप्रायः, तद्रूप इत्यर्थः / प्रकारान्तरेण व्याचष्टे---यदि वेत्यादि / 'न केवलमात्मनो विध्नं करोषि, yÃvadanyÃsÃmapÅ'ti सम्बन्धः / आत्मनो विध्नं करोषीत्यस्य विवरणम्---लाघवादित्यादि / अत एव अबहुमानास्पदत्वकरणादेव / सख्यभिप्राय इति / स च पूर्ववद्वोध्यः / प्रतीपगमनादिति / स्वगृहं प्रति गमनादित्यर्थः / विश्रान्तेरिति / उक्तव्यङ्ग्यस्येति शेषः / प्रेयोरसवदिति / प्रेयश्च रसवच्चानयोस्समाहारः प्रेयोरसवत्तदात्मकालङ्कारस्येत्यर्थः / भावस्य पराङ्गत्वे प्रेयो ऽलङ्कारः / रसस्य तत्त्वे रसवदलङ्कारः / सखीवचनपक्षे सखीगताया नायिकाविषयकरतेर्भावरूपाया व्यङ्ग्यत्वात्तस्याश्चानुभावरूपतदुक्तार्थद्वारेम 'निवर्तस्वेऽति वाक्यार्थं प्रत्यङ्गत्वात्प्रेयो ऽलङ्कारत्वम् / नायकोक्तिपक्षे तूक्तरीत्या रसवदलङ्कारत्वमित्यर्थः / न ध्वनेरिति / तथा च प्रक्रमविरोध इति भावः / तेनायमिति / अयं वक्ष्यमाणप्रकारः / उपश्लोक्यत इति / मुखेन्दुकान्तिवर्णनादिरूपोपश्लोकनमात्राभिप्रायकमेतदित्यर्थः / ननु gƬhÃbhisaraïe नायिकायाः साक्षान्नायकेनोपश्लोकनमनुचितमित्यत्राह--अप्रतियबिज्ञानच्छलेनेति / अप्रत्यभिज्ञानं क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा-- कस्स वण होइ रोसो दट्ठूण पिआएं सव्वणं अहरम् / लोचनम् हताश इति / anyÃsäca विध्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा / अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छावेत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाबिपारायस्चाट्वात्मा व्यङ्ग्य इत्यतेयेव व्यवतिष्टते / अन्ये तु---'तटस्थानां सहृदयानामभिसारिकां प्रतीयमुक्तिः' इत्याहुः / तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् / एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्ये ऽपि स्वरूपभेदाद्भेद इति प्रतिपादितम् / अधुना तु विषयभेदादपि व्यङ्ग्यस्य वाच्याद्भेद इत्याह--क्वचिद्वाच्यादिति / व्यवस्थापिति इति / विषयभेदो ऽपि विचित्ररूपो व्यवतिष्टमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः / कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् / सभ्रमरपझाघ्राणशीले वारितवामे सहस्वेदानीम् // kasy.a वेति / अनीर्ष्यालोरपि भवति रोषो दृष्ट्वैव; अकृत्वापि कुतश्चिदेवापूर्वतया बालप्रिया तद्विषयकप्रत्यभिज्ञानाभावः, तस्य छलेन तदप्रत्यभिज्ञानं स्वस्मिन्नारोप्येत्यर्थः / अत एव उपश्लोकनरूपत्वादेव / आत्मेति / स्वस्य बोधनायेत्यर्थः / प्रियडजनेनैव नर्मवचनस्य प्रयोक्तव्यत्वादिति भावः / 'हताश इति नर्मवचनम्' इति सम्बन्धः / तत्पदस्योक्तार्थानुगुणमर्थमाह---अन्यासां चेत्यादि / अन्यासां च त्वद्गृहगमनोत्सुकस्य मम चेति चकारार्थः / व्यङ्ग्यमाह--अत एवेत्यादि / अत एव यत एवंरूपो वाच्यार्थः, तत एव / 'मदीयं गृहमागच्छ त्वदीयं वा गृहङ्गच्छावेति चाटवात्मा वल्लभाभिप्रायो व्यङ्ग्य' इति सम्बन्धः / इयत्येवेति / उक्तरूपव्यङ्ग्यः व्यवतिष्टत एव, न तु पश्चाद्वाच्योपस्काराय धावतीत्यर्थः / अत्र पक्षे 'निवर्तस्वे' त्यस्य तवाध्ववसायान्निवर्तस्वेति वाच्यार्थे बोध्यः / अन्ये त्विति / पक्षे ऽस्मिन् तटस्थानां नायिकाप्रेमाबावात्तेषां वचनं न प्रवर्तकं , न वा निवर्तकमतः पूर्वोक्तव्यङ्ग्यस्य वाच्याङ्गत्वं नेति बोध्यम् / आमन्त्रणादीत्यादिपदेन अभिसारिकाविघ्नकरणवचनादेर्ग्रहणम् / ननु वृत्तौ 'व्यवस्थापित' इत्युक्तिः कथं सङ्गच्छते व्यवस्थापनस्यानिष्पन्नत्वादित्यतो व्याचष्टे--विषयभेदो ऽपीत्यादि / विचित्ररूपः नानाविधः / 'कस्ये' त्यस्य भावार्थविवरममनीर्ष्यालोरपीत्यादि / 'कस्य वेऽति वाकारो ऽवधारणार्थङ्को दृष्ट्वेत्युत्तरं थोज्य इत्याशयेन व्याचष्टे---दृष्ट्वैवेत्यादि / एवकारार्थमाह--अकृत्वापीति / सभमरपउमग्घाइणि वारिअवामे सहसु एह्णिम् // अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः प्रतीयमानभेदाः सम्भवन्ति / तेषां दिङ्मात्रमेतत्प्रदर्शितम् / द्वितीयो ऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शायिष्यते / लोचनम् प्रियायाःसव्रणमधरमवलोक्य / सभ्रमरपझाघ्रामशीले शीलं हि कथञ्चिदपि वारयितुं न शक्यम् / वारिते वारणायां, वामे तदनङ्गीकारिमि / सहस्वेदानीमुपालम्भपरम्परामित्यर्थः / अत्रायं भावः---काचिदविनीता कुतश्चित्खण्डिताधरा निश्चिततत्सविधसंनिधाने तद्भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते / सहस्वेदानीमिति वाच्यमविनयवतीविषयम् / भर्तृविषयं तु-अपराधो नास्तीत्यावेद्यमानं व्यङ्ग्यम् / सहस्वेत्यपि च तद्विषयं व्यङ्ग्यम् / तस्यां च प्रियतमेन gìhamupÃrabyamÃnÃyÃæ तह्यलीकशङ्कितप्रातिवेशकलोकविषयं सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यम् / सपत्नीमध्ये इयता खलीकृतास्मीति बालप्रिया वस्तुतस्सव्रणत्वाभावे ऽपीत्यर्थः / तर्हि कथं तदवलोक्नमित्यत आह--कुतश्चिदित्यादि / केनापि कारणेन प्रगद्दष्टविशेषवत्तया प्रमुखतः सव्रणतया विलोक्येत्यर्थः / कृत्वापीति पाठे कृतश्चिल्लाक्षारसादिना केनचिदेव कृत्वापि स्वयं कृत्वापीत्यर्थः / कृत्वापीति पाठे कुतश्चिल्लाक्षारसादिना केनचिदेव कृत्वापि स्वयं कृत्वापीत्यर्थः / 'वामे' इत्यस्य तदनङ्गीकारिणीति विवरणम् / अत्रायं भाव इति / उक्ते वाच्यार्थे स्थिते वक्ष्यमाणो व्यङ्ग्यार्थ इत्यर्थः / कुतश्चिदिति / जारादिनेत्यर्थः / तद्वाच्यतेति / भर्तुरुपालम्भविषयतेत्यर्थः / तस्याः वाच्यतेति वा / वाच्यतापरिहारप्रसङ्गः क इत्यत उक्तं निश्चितेति / सख्या निश्चितेत्यर्थः / सविधः पुरोभागातिरिक्तः प्रदेशः / वाच्यव्यङ्ग्ययोर्विषयभेदं दर्शयति-सहस्वेत्यादिना / इत्यावेद्यमानमिति / निरपराधत्वमित्यर्थः / सहस्वेति / अधरव्रणावलोकनजनितकोपभरं सहस्वेत्यर्थः / इयमेवङ्खण्डिताधरा तदन्यहेतुकत्वशङ्कयामा कुप्येत्यर्थः / तस्यां नायिकायाम् / उपालब्यमानायामिति / प्रियातमागमनसमय इति शेषः / तह्यलीकमिति / तस्य भर्तुर्व्यलीकमप्रियमनया कृतमिति शङ्कितो यः प्रातिवेशिकलोकस्तद्विषयमित्यर्थः / प्रत्यायनं निरपराधत्वबोधनम् / तत्सपत्न्यामिति / विषयभेदकथनप्रकरणत्वात्सप्तमी, तस्यै इत्यर्थः / तदित्यादि / तत्पदे नायिकार्थके / सौभाग्येति / नायिकासौभाग्येत्यर्थः / ख्यापनमिति / व्यङ्ग्यमिति शेषः / इति शब्दबलादिति / श्रुतप्रियाशब्दायाः प्रियतमकृतोपालम्भप्रतीत्यनन्तरमियमेव मत्तो ऽधिकतरं सुभगेति प्रतीतिसम्भवादिति भावः / इयतेति / अविनयस्फुटोट्भावनेनेत्यर्थः / खलीकृता लघुःकृता / प्रत्युतेति / सखीमध्य इत्यनुषज्यते / बहुमान इति / अविनयस्यात्यन्तप्रच्छादनादिति भावः / तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः लोचनम् लाघवमात्मनि ग्रहीतुं न युक्तं; प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यप्रख्यापनं व्यङ्ग्यम् / अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता, पुनः प्रकटरदनदंशनविधिर्न विधेय इति तच्चौर्यकामुकविषयसम्बोधनं व्यङ्ग्यम् / इत्थं मयैतदपह्नुतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति / तदेतदुक्तं व्यवस्थापितशब्देन / अग्र इति / द्वितीयोद्द्योते ऽअसंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोद्द्योतितः परः' इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे / यथा हि विधिनिषेधतदनुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचः, तथा नालङ्कारध्वनिः, अलङ्काराणां भूयस्त्वात् / तत एवोक्तम्-सप्रपञ्चं इति / तृतीयस्त्विति / तुशब्दो व्यतिरेके / वस्त्वलङ्कारावपि शब्दाभिधेयत्वमध्यासाते तावत् / रसभावतदाभासतत्प्रशमाः पुनर्न कदाचिदभिधियन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति / तत्र ध्वननव्यापाराद्दते नास्तिकल्पनान्तरम् / स्खलद्गतित्वाभावे मुख्यार्थबाधादेर्लक्षणानिबन्धनस्यानाशङ्कनीयत्वात् / औचित्येन प्रवृत्तौ चित्तवृत्तेरास्वाद्यत्वे स्थायिन्या रसो, व्यभिचारिण्या भावः, अनौचित्येन तदाभासः, रावणस्येव सीतायां रतेः / यद्यपि तत्र हास्यरसरूपतैव, 'शृङ्गाराद्धि भवेद्धास्यः' इति वचनात् / तथापि पाश्चात्येयं सामाजिकानां बालप्रिया सखीति / नायिकेत्यर्थः / सम्बोधनमिति / उपदेश इत्यर्थः / न ह्येतत्सर्वं स्वोत्प्रेक्षामात्रेणोक्तमपि तु विधिधमवस्थापितो 'व्यवस्थापित' इति वृत्तिग्रन्थानुरोधेनेत्याह---तदेतदित्यादि / ननु वस्तुध्वनिवदलङ्कारध्वनेरप्यत्रैव प्रदर्शनीयत्वे किमित्यग्रे दर्शयिष्यत इत्युक्तमित्यतस्तात्पर्यमाह-यथा हीत्यादि / व्यतिरेकमेव दर्शयति---वस्त्वित्यादि / 'ÓabdÃbhidheyatvamapÅ'ti योजना / किं रसादयो ऽपि तथेत्यत्राह-रसभावेति / भावादिग्रहणेन वृत्तिस्थादिशब्दो व्याख्यातः / अथ चेति / तथापीत्यर्थः / तत्रेति / रसादिभान इत्यर्थः / कल्पनान्तरं व्यापारान्तरम् / नास्तीत्यत्र हेतुमाह---रखलदिति / रसादीनां स्वरूपमाह--औचित्येनेति / 'औचित्येन prav­ttÃvi'ti रसभावयोः सम्बध्नाति / स्थाथिन्याश्चित्तवृत्तेरास्वाद्यत्वे रसः, व्यभिचारिण्याश्चित्तवृत्तेरास्वद्यत्वे भाव इति योजना / अनौचित्येनेति / स्थायिन्याश्चित्तवृत्तेरनौचित्येन प्रवृत्तावित्यर्थः / तदाभासः रसाभासः / रसाभासानां हास्याद्भेदं दर्शयिष्यन् प्राधान्याच्छृङ्गाराभासविषयमाह--रावणस्येति / हास्यविषय एवायमित्याशङ्क्य परिहरिति--यद्यपीत्यादि / तत्र सीताविषयकरावणरतौ / शृङ्गारादिति / शृङ्गाराभासद्वारेणेत्यर्थः / पाश्चात्या तन्मयीभवनकालोत्तरकालभवा / पूर्वापरविवेकदशायां लोचनम् स्थितिः, तन्मयीभवनदशायां तु रतेरेवास्वाद्यतेति शृङ्गारतैव भाति पौर्वापर्यविवेकावधारणेन 'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते शुतिम्' इत्यादौ / तदसौ शृङ्गाराभास एव / तदङ्गं भावाभासश्चित्तवृत्तेः प्रशम एव प्रकान्तया हृदयमाह्लादयति यतो विशेषेण, तत एव तत्सङ्गृहीतो ऽपि पृथग्गणितो ऽसौ / यथा-- एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् / दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्- भग्रो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् // ityatrer«yÃro«Ãtman.o मानस्य प्रशमः / न चायं रसादिरर्थः 'पुत्रस्ते जातः' इत्यतो यथा हर्षो जायते तथा / नापि लक्षणया / अपि तु सहृदयस्य हृदयसंवादबलाद्विभावानुभावप्रतीतौ बालप्रिया विभावाभासज्ञानद्वारा स्थाय्याभासनिश्चयेनेत्यर्थः / इयं स्थितिः रतेर्हास्यरूपत्वाध्यवसायः / कुत इत्यत्राह---तन्मयीत्यादि / पौर्वापर्येति / विभावरत्याद्योर्यत् पौर्वापर्य तद्विवेकस्यावधीरणेनाभावेन / 'इत्यादौ bhatÅ'tyanvaya÷ / श्लोको ऽयं द्वितीयोद्योते वक्ष्यते / अत्रादौ सहृदयानां सीताविषयकरावणरतेस्तन्मयीभावेनास्वाद्यतेति शृङ्कारचर्वणैव, पश्चात्तद्रतेरनुचितालम्बनकत्वज्ञानेन तद्विषयकहासौद्बोधाद्धास्यचर्वणा ӭङ्गारचर्वणा च तदाभासचर्वणैवेत्याशयेनोपसंहरति---तदिति / तदङ्गं भावाभास इति / शृङ्गारादिरसाभासस्याङ्गभूतो भावो भावाभास इत्यर्थः / भावशब्देनैव भावप्रशमस्यापि ग्रहणसम्भवात् किमिति पृथक् तद्ग्रहणमित्यत आह-चित्तवृत्तेरित्यादि / प्रक्रान्तायाः रसं व्यञ्जयितुमारब्धायाः / 'प्रशम एव यतो विशेषेंणाह्लादयति / ततो 'सौ पृथग्गणित' इत्यन्वयः / तत्संगृहीतो ऽपि भावशब्देन बोधितो ऽपि / असौ भावप्रशमः / एकस्सिन्नति / एकस्मिन् शयने सख्या कथञ्चिदेकशयनं नीतयोः / मानस्यानुवृत्या या पराङ्मुखता तया / वीतमपगतमुत्तरं शयनानन्तरकृत्यं यत्र, तत्तथा / ताम्यतोः सन्तप्यतोः / अन्योन्यस्येति / गौरवभङ्गभयेन हृदि स्थितमप्यनुनयमकुर्वतोः / अपाङ्गयोर्वलनाद्विवर्तनात् / मानकलिः प्रणंयरोषकलहः / हासेन रभसेन वेगेन, यद्व्यावृत्तं व्यावर्तनं तेन च सहितः कण्ठग्रहो यत्र, तत्तथा / योजयति-इत्यत्रेति / रिर्ष्यारूपो रोषस्तदात्मनः / क्रोधेति च पाठः / प्रशम इति / प्रतीयत इति शेषः / 'वाच्यसामर्थ्यक्षिप्तः प्रकाशत' इत्यनेन दर्शितं विभावादिव्यङ्ग्यत्वं रसादेः साधयिष्यन् आदौ तस्य तात्पर्यशक्तिगम्यत्वं निषेधति---न चेत्यादि तथेत्यन्तेन / अत्र काव्यादिति शेषः / यथा 'पुत्रस्ते जात' इत्यादिवाक्यं प्रियरूपार्थप्रतिपादनमुखेन श्रोतुर्हर्षमुत्पादयति, प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव / तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् विभावादिप्रतिपादनमुखेन वा / पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः / लोचनम् तन्मयीभावेनास्वाद्यमान एव रस्यमानतैकप्राणः सिद्धस्वभावसुखादिविलक्षणः परिस्फुरति / तदाह-प्रकाशत इति / तेन तत्र शब्दस्य ध्वननमेव व्यापारो ऽर्थसहकृतस्येति / विभावाद्यर्थे ऽपि न पुत्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरिक्तो ऽर्थस्यापि व्यापारो ध्वननमेवोच्यते / स्वशब्देति / शृङ्गारादिना शब्देनाभिदाव्यापारवशादेव निवेदितत्वेन / विभावादीति / तात्पर्यशक्त्येत्यर्थः / तत्र स्वशब्दस्यान्वयव्यतिरेकौ रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति बालप्रिया तथा काव्यं विभावाद्यर्थप्रतिपादनद्वारा तात्पर्यशक्त्या रसचर्वणां न जनयतीत्यर्थः / नापीति / रसादिरर्थ इत्यनुषज्यते / परिस्फुरतीत्यपपकृष्यते / आपत्वित्यादि / हृदयस्य संवादः सम्प्रतिपत्तिः, स एव बलं सहकारि तस्मात् / प्रतीतावित्यनेन सामग्री दर्शिता / आस्वाद्यमान एव सन् / रसपदलभ्यार्थकथनं---रस्यमानतेति / सुकादिवत्साध्यत्वं व्यावर्तयति--सिद्धेत्यादि / आत्मानतिरेकेण सिद्धस्वभावः / सुखादि तु तदतिरेकेण साध्यस्वभावमिति सुखादिविलक्षणश्चेत्यर्थः / यद्वा--स्थाय्येव विभावादिप्रत्ययारभ्यत्वाद्रस इति मतमपाकर्तुमाह---सिद्धेति / सिद्धस्वभावा ये सुखादयो भावाः सुखपदेन रतिर्विवक्षिता / तद्विलक्षण इत्यर्थः / तदाह तदेतदाह / फलितमाह---तेनेत्यादि / तेन कारकत्वलक्षकत्वयोरभावेन / इतीति / उक्तमिति शैषः / अथार्थस्यापि ध्वननमेव व्यापार इति जनकत्वनिषेधपूर्वकं दर्शयति-विभावाद्यर्थो ऽपीत्यादि / 'स्वशब्दनिवेदित्त्वेन वेऽत्यादिना यत् कल्पद्वयमुक्तं तदभिधातात्पर्यशक्तिद्वयाभिप्रायकमिति दर्शयति--शृङ्गारादिनेत्यादि / तत्रेति / आद्यपक्ष इत्यर्थः / अन्वयेति / यत्र यत्र रसादिप्रतीतिः, तत्र तत्र नेति व्यतिरेकः, तावित्यर्थः / यद्वा---स्वशब्दसत्वे रसादिप्रतीतिस्तदभावे रसादिप्रतीत्यभाव इत्यन्वयव्यतिरेकावित्यर्थः / रस्यमानतासारमिति हेतुगर्भम् / न च सर्वत्र तेषां स्वशब्धनिवेदितत्वम् / यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः / स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता / विषयान्तरे तथा तस्या अदर्शनात् / न हि केवलशृङ्गरादिब्दमात्रभाजि लोचनम् दर्शयति--न च सर्वत्रेति / यथा भट्टेन्दुराजस्य--- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् / दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः // ityatrÃnubhÃvavibhÃvabodhanottaramev.a तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनानुरञ्जितस्वसंविदानन्दचर्वणागोचरो ऽर्थो रसात्मा sphuratyevÃbhilëacintautsukyanidrÃdh­tiglÃnyÃlasyaÓramasm­tivitarkÃdiÓabdÃbhÃve ऽपि / एवं व्यतिरेकाभावं प्रदर्श्यान्वयाभावं दर्शयति-यत्रापीति / तदिति स्वशब्दनिवेदितत्वम् / प्रतिपादनमुखेनेति / शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्यर्थः / सा केवलमिति / तथा हियाते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां बालप्रिया व्यभिचारविषयमुदाहरति---यदिति / विश्रम्य मध्ये मध्ये विरम्य / निस्थेमनी स्थैर्यरहिते अतिव्याकुले / आद्यपादेन अलसा नाम दृष्टिरुक्ता / vrŬautsukyai च द्योत्येते / दरिद्रति कृशीभवन्ति शुष्यन्ति च / लूनेत्याद्युपमया म्लानच्छायत्वादिकं द्योत्यते / निविडः घनःवर्णान्तरानुप्रवेशरहितः / पादत्रयेणानुभावव्यभिचारिवर्गो दर्शितः / यूनि आरब्धयौवने / कृष्ण इत्यनेन विभावश्च / वनितासुगोपीषु / एषैव उक्तालसविलोकनादिरूपैव / वेषस्थितिः वेषरचना / तदिति / तन्मयीभवनस्य युक्तिर्योगस्तया / तदिति / तेषां रसादीनां त एव वा ये विभावानुभावाः,तेषामुचिता याश्चित्तवृत्तयः स्थायिव्यभिचारिरूपास्तासां वासनाभिरनुरञ्जिताया रूषितायास्स्वसंविदो या आनन्दमयी चर्वणा तस्याः, गोचरो विषय इत्यर्थः / 'रसात्मा अर्थः इत्यादिशब्दाभावे ऽपिस्फुरत्येवेऽति सम्बन्धः / abhilëa÷ abhilëavipralambha÷ / atrÃbhilëo महावाक्येन चिन्तादयस्त्ववान्रवाक्येन व्यज्यन्त इति बोध्यम् / अन्वयाभावमिति / यदि लक्ष्ये स्वशब्देन रसादिप्रतीतिस्तर्ह्यन्वयः स्यान्न तु स्वशब्देनातो ऽन्वयाभाव इति भावः / वृत्तौ 'यत्रापी' त्यपिशब्दस्तुशब्दार्थे / यात इति / द्वारवर्ति यात इत्यनेन प्रत्यागमनप्रत्याशाविरहः सूच्यते / मधुरिपावित्यनेन दुष्टनिग्रहव्यग्रताद्योतनेन स एवोपोद्बलितः / तदा मगधराजे मधुरामुपरुन्द्दति सति / आलिङ्गने हेतुमाह--तद्दत्तेति / तेन मधुरिपुणा लोचनम् kÃlindÅtaÂarƬhava¤julalatÃmÃliÇgya सोत्कण्ठया / तद्गीतं gurubëpagadgadagalattÃrasvaraæ राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् // इत्यत्र विभावानुभावावम्लानतया प्रतीयेते / उत्कण्ठा च चर्वणागोचरं प्रतिपद्यत एव / सोत्कण्ठाशब्दः केवलं सिद्धं साधयति, उत्कमित्यनेन तूक्तानुभावानुकर्षणं कतुं सोत्कण्ठाशब्दः प्रयुक्त इत्यनुवादो ऽपि नानर्थकः, पुनरनुभावप्रतिपादने हि पुनरुक्तिरतन्मयीभावो वा न तु तत्कृतेत्यत्र हेतुमाह---विषायान्तर इति / 'यद्विश्रम्य' बालप्रिया दत्ता या झम्पा वेगेनोर्ध्वादिदेशादास्फालनपूर्वकपतनक्रिया विहरणकालभवा तया / झम्पाशब्दः पुल्लिङ्गो वा / आनताम् दाने हि प्रतिग्रहीतुरानतिरुचिता / 'सम्पन्नतेऽति पाठे तेन दत्ता सम्पादिता सम्पन्नता पुष्पपल्लवादिसमृद्धिर्यस्यास्तामित्यर्थः / kÃlindÅtaÂarƬheti vallabhaviharaïasthÃnarƬhatvena सौभाग्यातिशयं सूचयति, तद्देशत्योत्कण्ठाकारित्वं च / तत् तथाविधम् / गातमिति भावे क्तः / गुर्विति / गुरुणा प्रभूतेन bëpeïa रुद्धकण्ठतया गद्गदं यथा तथा गलन् प्रसरन् तार उच्चैस्तश्च स्वरो यत्र तत्तथा / येन गीतेन / यदाकर्णनेनेति यावत् / अन्तर्जलचारिभिः सारसादिमिरपि, न केवलं जलबहिर्भागसञ्चारिभिर्हसादिभिः / उत्कं सोत्कण्ठम् / उत्कूजितं उच्चैःकूजितं तन्मयीभवनयुक्त्या रुदितमित्यर्थः / विभावानुभावाविति / मधुरिपुविरहो, वियुक्तो मधुरिपुर्वा आलम्बनविभावः, कालिन्दीतटादय उद्दीपनविभावाः, लतालिङ्गनादयो ऽनुभावाः / 'विभानुभावम्' इति च पाठः / अम्लानतया अक्लेशेन वाच्यतयैवेति यावत् / प्रतीयेते प्तीयत इति च पाठः / ततः किमत आह---उत्कण्ठा चेति / चर्वणाया गोचरं विषयत्वं प्रतिपद्यत एव, नात्र स्वशब्दापेक्षामूलकस्संशयः कार्य इत्यर्थः / ननु सा स्वशब्दावेदितैवेत्यत आह--सोत्कराठाशब्ग इति / सिद्धं साधयतीति / ज्ञातं ज्ञापयतीत्यर्थः / अतश्चानुवादक इति भावः / केवलशब्दनात्र विभावानुभावौ प्रति सहकारित्वमपि नेति दर्शयति / अनुवादो ऽप्ययं नानर्थक इत्याह--उत्कमित्यादि / अयमर्थः---जलचारिणां कूजिते ऽपि gurubëpetyÃdyuktÃnubhÃvÃnÃæ संयोजन एव तन्मयीभवनयुकत्या तदुत्कण्ठायाश्चर्वणागोचरत्वं भवति / उत्कमित्यनेन च तदनुभावसाहित्यं प्रतिपिपादयिषितम् / न च केवलेनोत्कशब्देन तत्प्रतिपादनं भवति, तस्य तावत्यपर्याप्तत्वात् / सति च पूर्ववाक्ये सोत्कण्ठाशब्दे तत्संगृहीतानामनुभावानां सोत्कण्ठासमानार्थकोत्कशब्देन प्रतिपादनं भवतीति सोत्कण्ठाशब्दस्सप्रयोजन इत्यर्थः / ननु पुनरप्यनुभावप्रदर्शनमस्त्वित्यत आहपुनरिति / न केवलं पुनरुक्तिरेव, तथाविधस्यानुभवजातस्य तन्मयीभवनोपयोगितापि न स्यादनौचित्यप्रतिपत्तिग्रस्तसौभाग्यत्वादित्याह--अतन्मयीति / 'विषयान्तर' विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति / यतश्च स्वाभिधानमन्तरेण केवलेभ्यो ऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः / केवलाच्च स्वाभिधानादप्रतीतिः / तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् / न स्वभिधेयत्वं कथञ्चित्, लोचनम् इत्यादौ / न हि यदभावे ऽपि यद्भवति तत्कृतं तदिति भावः / अदर्शनमेव द्रढयतिन हीति / केवलशब्दार्थ स्फुटयति---विभावादीति / काव्य इति / तव मते काव्यरूपतया प्रसज्यमान इत्यर्थः / मनागपीति / शृङ्गारहास्यकरुणरौद्रवीरभयानकाः / बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः // इत्यत्र. / एवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुपपत्या प्रदर्श्य तथैवोपसंहरति-यतश्चेत्यादिना कथञ्चिदित्यन्तेन / अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेमतया जननव्यतिरिक्ते दिवाभोजनाभावविशिष्टपीनत्वानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्यं शक्तिः विशिष्टसमुचितो वाचकसाकल्यमिति बालप्रिया इत्यस्य विवरणम् यद्विश्रम्येत्यादाविति / भावमाह-न हीति / 'तत्तत्कृतं न hÅ'ti सम्बन्धः / ननु विभावादिप्रतिपादकत्वाभावे कथं काव्यत्वं, येन सिद्धवन्निर्देश इत्याशङ्कां परिहरन् पराभिमतस्यैव काव्यरूपत्वप्रसञ्जनाभिप्रायेयमुक्तिरित्याह---तव मत इत्यादि / स्वशब्दकृता रसादिप्रतीतिः न विभावादिकृतेत्यस्मिन् मते काव्यत्वेनानभिमतमपि काव्यमापद्येतेत्यर्थः / तथाविधमेवोदाहरणमाह--शृङ्गारेति / 'यतश्चेऽत्यादिवृत्तिग्रन्थस्यानर्थक्यशङ्कामुपसंहारत्वोक्त्या शमयन्नाह--एवमित्यादि / वृत्तावभिधेयसामर्थ्याक्षिप्तत्वमुपसंहृतं, तत्तु शब्दार्थोभयगतध्वननव्यापारगम्यत्वरूपमिति व्याचष्टे---अभिधेयमेवेत्यादि / सामर्थ्यपदस्य विवरणम्--सहेत्यादि / सहकारि एव शाक्तिः शक्नोत्यनयेति शक्तिस्तद्रूपम् / तत्किमित्यत्राह--विभावादिकमिति / ध्वनन इत्याक्षेपपदव्याख्यानम् / कर्मधारयाश्रयणेन शब्दे योजयित्वा षष्टीतत्पुरुषाश्रयेणार्थे योजयति---अभिधेयस्य येत्यादि / अभिधेयस्येत्यस्य ध्वनन इत्यनेन सम्बन्धः / भिन्नयोगक्षेमतया भिन्नस्वभावतया / पुत्रजन्म खलु हर्ष जनयति, न तथा विभावाद्यर्थो रसं जनयतीति तद्विलक्ष्णत्वमर्थगतध्वननस्य / अनुमानपक्षमपि पराकरोति--दिवेति / सामर्थ्यमैत्यस्य व्याख्यानम्--शक्तिरिति / शक्तिमेव विवृणोति--विशिष्टेति / गुणालङ्कारादिविशिष्टेन समुचितेन रसानुगुणेन च वाचकेन इति तृतीयो ऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम् / वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते / _________________________________________________________ काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा / (DhvK_1.5a) __________ काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा / लोचनम् द्वयोरपि शब्दार्थयोर्ध्वननं व्यापारः / एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः, द्वितीयस्तु कथञ्चिद्दूषितः कथञ्चिदङ्गीकृतः, जननानुमानव्यापाराभिप्रायेण दूषितः; ध्वननाभिप्रायेणाङ्गीकृतः / यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते, स न वस्तुतत्त्ववेदी / विभावानुभावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदे संसर्गे वा पर्यवस्येत्; न तु रस्यमानतासारे रसे इत्यलं बहुना / इतिशब्दो हेत्वर्थे / 'इत्यपि हेतोस्तृतीयो ऽपि प्रकारो वाच्याद्भिन्न एवेऽति सम्बन्धः / सहेवेति / इवशब्देन विद्यमानो ऽपि क्रमो न संलक्ष्यत इति तद्दर्शयति--अग्र इति / द्वितीयोद्द्योते // 4 // एवं 'प्रतीयमानं पुनरन्यदेव' इतीयता ध्वनिस्वरूपं व्याख्यातम् / अधुना काव्यात्मत्वमितिहासव्याजेन च दर्शयति---काव्यास्यात्मेति / स एवेति प्रतीयमानमात्रे ऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यं, इतिहासबलात् प्रक्रान्तवृत्तिग्रन्थार्थबलाच्च / बालप्रिया साकल्यं परिपूर्णत्वमित्यर्थः / इतीति हेतौ / आद्य इति / 'स्वशब्दनिवेदितत्वेन वेऽति पक्ष इत्यर्थः / द्वितीय इति / 'विभावादिप्रतिपादनमुखेन वेऽति पक्ष इत्यर्थः / रसादीनामभिधेयसामर्थ्याक्षिप्तत्वमेवेति वदतो वृत्तिकृतस्तात्पर्यशाक्तिरेव ध्वननव्यापारो ऽभिमतः, न तु तद्व्यतिरिक्तश्चतुर्थकक्ष्यानिवेशी अभिधेयान्यथानुपपत्तिसहायार्थबोधनशक्तेरेव तात्पर्यशक्तित्वादिति कश्चिदाह, तन्मतमनूद्य दूषयति--यस्त्वित्यादि / भेदे संसर्गे वेति / गामानयेत्यादौ कर्मान्तरेभ्यः क्रियान्तरेभ्यश्च भेदो वाक्यार्थः, संसर्गस्त्वार्थ इति केचित् / कर्मविशेषादेः क्रियाविशेषेण सम्बन्धरूपसंसर्गो वाक्यार्थः, भेदस्त्वार्थ इत्यपरे // .4 // // .// ननु ध्वनिस्वरूपे वाच्याद्भेदेन समर्थिते, लक्षणनुक्त्वा तस्यात्मत्वप्रतिपादिकायाः कारिकायाः का सङ्गतिरित्यतो वृत्तानुवादपुरस्सरं तां दर्शयति--एवमित्यादिना / व्याख्यातमिति / ध्वनिस्वरूपं तस्य काव्यात्मत्वञ्चेति प्रकृतयोर्द्वयोराद्यं प्रतिपादितमित्यर्थः / इतिहासव्याजेनेति / व्याजशब्देन ध्वनेरात्मत्वप्रतिपादन एव तात्पर्यं, नेतिहासोपक्षेप इति दर्शितम् / प्रकृतानुगुण्येन व्याचष्टे---स एवेत्यादि / स एवेतीत्यस्यानन्तरं _________________________________________________________ क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः // DhvK_1.5 // __________ क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः // 5 // लोचनम् तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रतिपर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेण 'ध्वनिः काव्यस्यात्मेऽति सामान्येनोक्तम् / शोक इति / क्रौञ्चस्य द्वन्द्ववियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्षभावत्वाद्विप्रलम्भशृङ्गारोचितरतिस्थायिभावादन्य एव, स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयीभवनक्रमादास्वाद्यमानतां बालप्रिया तच्छब्देनेति, रसध्वनिरित्यस्यानन्तरं परामृष्ट इति च शेषः / मन्तव्यमिति / युक्त्या निश्चेतव्यभित्यर्थः / तामाह--इतिहासेत्यादि / इतिहासवलादिति / कारिकाशेषबलादित्यर्थः / प्रक्रान्तेति / 't­tÅyastvi'tyÃdinà पूर्वोक्तेत्यर्थः / 'प्रतीयमानस्य चेऽत्यादि समनन्तरवृत्तिग्रन्थस्याप्युपलक्षणमिदम् / तेनेति / यस्माद्रस ध्वनिरेव स एवेति परामर्शनीयस्तस्मादित्यर्थः / 'तेन इत्यभिप्रायेण सामान्येनोक्तम्' इति सम्बन्धः / इतिशब्दपरामृष्टमभिप्रायमाह--रस एवेत्यादि / सर्वथेति / अङ्गित्वे ऽङ्गत्वे चेत्यर्थः / इतीति हेतौ / अन्यथा प्रतिपत्तिनिरासाय विवक्षितं व्याचष्टे---क्रौञ्चस्येत्यादि / द्वन्द्ववियोगकाणमाह---सहचरीत्यादि / द्वन्द्ववियोगेनेत्यस्य व्याक्यानम्---साहचर्यध्वंसनेनेति / उत्थितः उत्पन्नः / क्रौञ्ज इति शेषः / साहचर्यध्वंसोत्थत्वेन प्राप्तं शृङ्गारस्थायित्वं प्रतिषेधति--निरपेक्षेत्यादि / उपेक्षायाः सङ्गमप्रत्याशायाः निष्क्रान्तो निरपेक्षो भावस्तत्वात् / क्रौञ्चेत्यादिकं व्याख्याय शोकस्य श्लोकताप्राप्तिं विवृणोति---स एवेत्यादि / क्रौञ्चे तातस्य शोकस्य वासनारूपेणादिकवौ स्थितस्य शोकस्य चाभेदबुद्धिकृतमैक्यं विवक्षित्वा स एवेत्युक्तम् / 'स एवेति श्लोकरूपतां प्राप्त' इति सम्बन्धः / अत्र हेतुः--करुणरसरूपतां प्रतिपन्न इति / तत्र चास्वाद्यमानतां प्रतिपन्न इति / रत्यादिचित्तवृत्तिरास्वाद्यमाना हि शृङ्गारादिव्यपदेशगोचर इति भावः / आस्वाद्यमानताप्राप्तौ हेतुः---हृदयेत्यादि / सहृदयस्यादौ हृदयसंवादः, ततस्तन्मयीभावलाभस्तदुत्तरमास्वाद इति क्रमः / अत्रापि हेतुः---तथाभूतेत्यादि / तथाभूतो ध्वस्तसाहचर्यो विभावः क्रौञ्चरूपः / लोचनम् प्रतिपन्नः करुणरसरूपतां लौकिकशोकव्यतिरिक्तां स्वचित्तद्गुतिसमास्वाद्यसारां प्रतिपन्नो रसपरिपूर्णकुम्भोच्चलनवच्चित्तवृत्तिनिःष्यन्दस्वभाववाग्विलापादिवच्य समयानपेक्षत्वे ऽपि चित्तवृत्तिव्यञ्जकत्वादिति नयेनाकृतकतयैवावेशवशात्समुचितशब्दच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः-- मा निषाद प्रतिष्टां त्वंमगमः शाश्वतीः समाः / यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् // it.i // न तु मुनेः शोक इति मन्तव्यम् / एवं हि सति तद्दुःखेन सो ऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाशं भवेत् / न च दुःखसन्तप्तस्यैषा दशेति / एवं चर्वणोचितशोकस्थायिभावात्मककरुणरसमुच्चलनस्वभावत्वात्स बालप्रिया आक्रान्दनादीत्यादिपदेनावनितलपरिलुण्ठनादिर्ग्राह्यः / करुणरसरूपताप्राप्तेः फलमाहलौकिकेति / स्वरूपसामग्रीभेदादिति भावः / स्वसंवेदनप्रमाणसिद्धत्वमलौकिकरसस्य दर्शयितुमाह---स्वेत्यादि / स्वस्य चर्वयितुश्चित्तस्य या द्गुतिस्तन्मयीभावजनिता पुलकादिभिर्लक्ष्यमाणा तया समास्वाद्यो मनसानुभाव्यः सारः प्राणो यस्यास्ताम् / कथमात्मभूतस्य रसस्य बहिःश्लोकतया परिणाम इति शङ्कायां दृष्टान्तेनोत्तरमाह---रसेत्यादि / यथा जलपरिपूर्णमौलिस्थकुम्भोच्चलने तद्गतजलं बहिः प्रस्रवति, तथेत्यर्थः / मूर्तत्वामूर्तत्वाभ्यां वैषम्याशङ्कायां दृष्टान्तान्तरमाह--चित्तवृत्तीत्यादि / यथा दुःखादि चित्तवृत्तिपरिणामरूपा वाङ्मया विलापादयः, आदिपदेन प्रशंसादयो ग्राह्याः, तथेत्यर्थः / चकारो विकल्पे / ननु रसस्य काव्यात्मत्वं तद्विषयत्वेनैव वक्तव्यम् / न च समयसव्यपेक्षप्रवृत्तिकस्य शब्दस्य तद्विषयत्वं सम्भवतीत्याशङ्कामनुवदन् व्यङ्ग्यत्वेन तद्विषयत्वं दर्शयति--समयानपेक्षत्वे ऽपीत्यादि / इति नयेनेति / लोके हि विलापप्रशंसादयो वचनप्रकाराः शोकबहुमानरूपां चित्तवृत्तिं व्यञ्जयन्तीत्युक्तरीत्येत्यर्थः / अकृतकतयैवेति / अमुमर्थमनेन प्रकाशयामीति बुद्धिपूर्वकत्वमन्तरेणैवेत्यर्थः / तर्हि कथमित्यत आह--आवेशवशादिति / आवेशः आत्मव्याप्तिः / समुचितेति / समुचिता एव शब्दादयो रसादीन् व्यञ्जयन्तीति भावः / आदिकवेः श्लोकत्वमागत इत्येवं व्याख्यायादिकवेः शोक इत्यन्वयभ्रमं निरस्यति---न त्वित्यादि / मुनिशब्देन दुःखप्रसङ्गं निरस्यति / तथान्वये दोषमाह--एवमित्यादि / तद्दुःखेन ज्ञातेन क्रौञ्जटुःखेन / सो ऽपि आदिकविरपि / इति कृत्वा इत्यर्थाद्धेतोः / इतीति / इति वचनमित्यर्थः / दोषान्तरमप्याह--न चेति / एषा दशेति / शापवचनकर्तृत्वरूपा श्लोकरचनारूपा वा दर्शत्यर्थः / उपसंहरति--एवमित्यादि / एवमुक्तप्रकारेण चर्वणोचितः शोकस्थायिभाव एवात्मा यस्य तथा भूतो यः करुणरसस्तस्य विविधवाच्यवाचकरचनाप्रपञ्जचारुणः काव्यस्य स एवार्थः सारभूतः / लोचनम् एव काव्यस्यात्मा सारभूतस्वभावो ऽपरशाव्दवैलक्षण्यकारकः एतदेवोक्तं हृदयदर्पणे--'यावत्पूर्णो न चैतेन तावन्नैव वमत्यमुम्' इति / अगम इति cchÃndasenìÃgamena / स एवेत्यावकारेणेदमाह--नान्य आत्मेति / तेन यदाह भट्टनायकः-- शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः / अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः // dvayorguïatv.e व्यापारप्राधान्ये काव्यधीर्भवेत् // इति तदपास्तम् / व्यापारो हि यदि ध्वननात्मा रसनास्वभावस्तन्नापूर्वमुक्तम् / अथाभिधैव व्यापारस्तथाप्यस्याः प्रधान्यं नेत्यावेदितं प्राक् / श्लोकं व्याचष्टे-विविधेति / विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा बालप्रिया समुच्चलनं बहिः प्रसरणं स्वभावः स्वरूपं यस्य 'मा निषादेऽत्यादिश्लोकस्य तस्य भावस्तत्वं तस्मात् / स एव करुणरस एव / काव्यस्यात्मेति / यतो ऽमा निषादेऽत्यादिकाव्यं करुणरससमुच्चलनस्वरूपमतः काव्यस्य रस एवात्मेति भावः / आत्मेत्यस्य व्याख्या सारभूतस्वभाव इति / तदुपपादकम्---अपरेत्यादि / काव्यस्य रससमुच्चलनस्वभावत्वे भट्टनायकवचनं संवादयति---यावदिति / कविरिति शेषः / एतेन रसेन / यावन्न पूर्णाः विभावादितन्मयीभवनक्रमेण, तावत् अमुं रसम् / नैव वमति बहिर्भावमापाद्य परास्वादनीयं नैव करोति / रसेन पूर्ण एव कविः, काव्यरूपेण रसमुद्गिरतीति रसवमनरूपस्य काव्यस्य रसरूपत्वमेवेति भावः / स्वेन विलिखिते ऽमा निषादेऽत्यादौ 'अगम' इत्यडागमस्य "नमाङ्योग' इति निषेधशङ्कायामुपपत्तिमाह--अगम इत्यादि / तेनेति / रसस्यात्मत्वसमर्थनेनेत्यर्थः / 'तदपास्तम्' इत्यानेनास्य सम्बन्धः / शब्देति / आश्रित्येति / प्रवृत्तमिति शेषः / शास्त्रं वेदादि / अर्थतत्वेन अर्थप्राधान्येन / युक्तमितिहासादि / 'युक्ते' इति च पाठः / एतयोर्द्वयोः शब्दार्तयोः / काव्यधीः काव्यव्यवहारः / तद्वति प्रबन्ध इति शेषः / व्यापार इति / व्यापारप्राधान्य इत्यत्र व्यापारपदार्थ इत्यर्थः / अथेति शङ्कायाम् / विविधं वाच्यवाचकरचनासु प्रपञ्जेन चारु इति विग्रहमभिप्रेत्य व्याचष्टे---तत्तदित्यादि / तैस्तैर्वाच्यादिभिरिभिव्यञ्जनीयो यो रसः, तं प्रत्यानुगुण्येन / विचित्रं कृत्वेति / तथा चादिकर्वर्वाल्मीकेः निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः / लोचनम् वाच्ये वाचके रचनायां च प्रपञ्चेन यच्चारु शब्दार्थालङ्कारगुणयुक्तमित्यर्थः / तेन सर्वत्रापि ध्वननसद्भावे ऽपि न तथा व्यवहारः / आत्मसद्भावे ऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रगेव / तेनैतन्निरवकाशम्; यदुक्तं हृदयदर्पणे---'सर्वत्र तर्हि काव्यव्यवहारः स्यात्' इति / निहतसहचरीति विभाव उक्तः / आक्रन्दितशब्दनानुभावः / बालप्रिया वाच्यादीति शेषः / कृत्वेत्यस्य प्रपञ्चेनेत्यनेन, वाच्य इत्यादित्रयस्य चार्वित्यनेन च सम्बन्धः / प्रपञ्चेन प्रपञ्चनेन / चारु सुन्दरम् / अनेन विवक्षितमाह---शब्देत्यादि / तेनेति / विविधेत्याद्युक्तस्य काव्यत्वेनेत्यर्थः / सर्वत्रापि सिंहो देवदत्त इत्यादावपि / तथाव्यवहारः काव्यव्यवहारः / 'इति यदुक्तमेतन्निरवकाशम्' इति सम्बन्धः / विभाव इति / ध्वस्तसाहचर्यः क्रौञ्च आलम्बनविभावः, निहननमुद्दीपनविभावः / ननु निहतेत्यादियथाश्रुतग्रन्थेन तदाक्रन्दजनितो मुनेश्शोक इत्यर्थ इव पग्रतीयते / तत्कथं शोको हि करुणस्थायिभावः / प्रतीयमानस्य चान्यभेददर्शने ऽपि लोचनम् जनित इति / चर्वणागोचरत्वेनेति शेषः / ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्क्याह---शोको हीति / करुणस्य तच्चर्वणागोचरात्मनः स्थायिभावः / शोके हि स्थायिभावे ये विभावानुभावास्तत्समुचिता चित्तवृत्तिश्चर्व्यमाणात्मा रस इत्यौचित्यात्स्थायिनो रसतापत्तिरित्युच्यते / प्राक्स्वसंविदितं परत्रानुमितं च चित्तवृत्तिजातं बालप्रिया पूर्वं तन्निषेध इत्यतो व्याचष्टे---चर्वणेत्यादि / तदाक्रन्देन जनितश्चर्वणागोचरीकृत इत्यर्थः / शोक इत्यस्य वासनारूपेण स्थितो मुनेः शोक इत्यर्थश्चेति भावः / ननु 'शोको hÅ'tyÃdigranthena शोकस्य करुणरसस्थायित्वानुवादो ऽत्र निरर्थक इत्यतस्तद्ग्रन्थमवतारयति---नन्वित्यादि / तदिति / तर्हित्यर्थः / प्रतीयमानं वस्त्विति / रस इत्यर्थः / प्रकृताविस्मरणार्थमेवमुक्तम् / समाधानसिद्ध्यनुगुणं व्याचष्टे---करुणस्येत्यादि / तच्चर्वणेति / शोकचर्वणेत्यर्थः / 'शोकः श्लोक्त्वमागतः' इति शोकचर्वणातः श्लोकोत्पत्तिवचनेनैव रसस्यात्मवं प्रकाशितमेव शोकचर्वणागोचरात्मत्वात्करुणरसस्येति भावः / ननु कथमन्यचर्वणाया अन्यो विषयः स्यादित्यत उपपादयतिशोके हीत्यादि / शोके स्थायिभावे क्रौञ्चादिवर्ण्यमानगते शोकादौ स्थायिभावे / निमित्ते सप्तमी / ये विभावानुभावा / इति / शोकादेर्निमित्तभूता ये विभावाः कार्यभूता ये अनुभवाश्चेत्यर्थः / तत्समुचिता चर्व्यमामानां तेषां विभावानुभावानां समुचिता / वर्ण्यमानतत्तद्गतस्थायिसजातीयेति यावत् / चित्तवृत्तिः चर्वयितरि वासनारूपेण स्थिता शोकादिचित्तवृत्तिः / चर्व्यमाणात्मा रस्यमानात्मा / रसः रसपदार्थः / औचित्यादिति / उपयोगित्वनिबन्धनादुपचारादित्यर्थः, न मुख्यत्वेनेति भावः / रसतापत्तिः रसत्वप्राप्तिः / उच्यते "स्थायिभावो रस" इत्यादिना उच्यते / उपयोगित्वं दर्शयति-प्रागित्यादि / सहृदयेनेति शेषः / स्वसंविदितं स्वस्मिन्ननुभूतम् / परत्र क्रौञ्चादौ / अनुमितमाक्रन्दनादिनेत्यर्थात् / चित्तवृत्तीति / स्थायीत्यर्थः / संस्कारेत्यादि / स्वानुभवसंस्कारं स्वानुमानसंस्कारं चाधाय ताभ्यां हृदयसंवादमादधानं सदित्यर्थः / 'यत उपयुज्यते तत aucityÃdi'ti सम्बन्धः / रसभावमुखेनैवोपलक्षणं प्राधान्यात् / लोचनम् संस्कारक्रमेण हृदयसंवादमाद धानं चर्वणायामुपयुज्यते यतः / ननु प्रतीयमानरूपमात्मा तत्र त्रिभेदं प्रतिपादितं न तु रसैकरूपम्, अनेन चितिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशङ्क्याभ्युपगमेनैवोत्तरमाह-प्रतीयमानस्य चेति / अन्यो भेदो वस्त्वलङ्कारात्मा / भावग्रहणेन व्यभिचारिणो ऽपि चर्व्यमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्टामनवाप्यापि प्राणत्वं भवतीत्युक्तम् / यथा--- नखं नखाग्रेम विघट्टयन्ती विवर्तयन्ती वलयं विलोलम् / आमन्द्रमाशिञ्जितनूपुरेण पादेन मन्दं भुवमालिखन्ती // ityatr.a लज्जायाः / रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव; अवान्तरवैचित्र्ये ऽपि तदेकरूपत्वात् / प्राधान्यादिति / रसपर्यवसानादित्यर्थः / तावन्मात्राविश्रान्तावपि चान्यशाब्दवैलक्षण्यकारित्वेन वस्त्वलङ्कारध्वनेरपि जीवितत्वमौचित्यादुक्तमिति भावः //5 // bÃlapriy.à प्रतीयमानरूपमात्मेति / "काव्यस्यात्मा dhvani"riti प्रतीयमानसामान्यस्यात्मत्वाभिधानादिति भावः / वृत्तौ 'रसेऽत्यादि / रसमुखेनैव भावमुखेनैव चेत्यर्थः / 'उपलक्षणम्' इति / प्रतीयमानस्येत्यनुषज्यते / केनापि सम्बन्धेनान्योन्यसम्बन्धिषु प्रधानस्य यदन्यज्ञापनं तदुपलक्षणं; यथा राजासौ गच्छतीत्यत्र राजा परिवारस्योपलक्षकः / अत्र भावग्रहणस्य फलमाह--भावेत्यादि / 'भावग्रहणेन इत्युक्तम्' इति सम्बन्धः / तावदिति / तावन्मात्रे स्वरूपमात्रे / अविश्रान्तिः विश्रान्त्यभावस्तस्यामपीत्यर्थः / अपिशब्देनामुख्यत्वं सूचितम् / तर्हि रसप्रतिष्टया भाव्यमित्यत आह---स्थायीत्यादि / स्तायिचर्वणायां यत्पर्यवसानं तत्पूर्णताकरणलक्षणं तदेव उचितरसप्रतिष्टा तामप्राप्यापीत्यर्थः / प्राणत्वं काव्यजीवितत्वम् / भवतीति / तच्चर्वणयैव चमत्कारोदयादिति भावः / नखमिति / अत्र वलयविवर्तनोक्त्या प्रियतमादर्शनजनितं कार्श्यं व्यज्यते / अत्रोक्तर्नखविघट्टनादिभिरनुभावैर्गम्येन प्रियतमवार्ताश्रवणादिना विभावेन चाभिव्यज्यमानाया लज्जायाः शृङ्गारनिष्टामनवाप्य चर्वणागोचरीभवन्त्याः प्राणत्वमित्याह--अत्र लज्जाया इति / प्राणत्वमित्यनुषङ्गः / रसेत्यादि / रसशब्देन रसाभासस्य, भावशब्देन भावाभासतत्प्रशमयोश्च ग्रहणमित्यर्थः / वृत्तौ 'prÃdhÃnyÃdi'tyÃsya रसस्य प्राधान्यादित्यर्थः / तत्र हेतुमाह---रसपर्यवसानादिति / अन्येषामिति शेषः / प्रसङ्गादाह---तावदित्यादि / तावन्मात्राविश्रान्तौ वस्त्वलङ्कारस्वरूपमात्रे विश्रान्त्यभावे / अपि चेति निपातो ऽपीत्यर्थे / 'anyaÓÃbdavailak«aïyakÃritvenaucityÃdi'ti सम्बन्धः / _________________________________________________________ सरस्वती स्वादु तद्-अर्थ-वस्तु निःष्यन्दमाना महतां कवीनाम् / अलोक-सामान्यम् अभिव्यनक्ति परिस्फुरन्तम् प्रतिभा-विशेषम् // DhvK_1.6 // __________ सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् / अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् // 6 // तत् वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं लोचनम् एवमितिहासमुखेन प्रतीयमानस्य काव्यत्मतां प्रदर्श्य स्वसंवित्सिद्धमप्येतदिति दर्शयति---सरस्वतीति / वाग्रूपा भगवतीत्यर्थः / वस्तुशब्देनार्थशब्दं तत्वशब्देन च वस्तुशब्दं व्याचष्टे--निःष्यन्दमानेति / दिव्यमानन्दरसं स्वयमेव प्रस्नुवानेत्यर्थः / यदाह भट्टनायकः-- वाग्धेनुर्दुग्ध एतं हि रसं यद्बालतृष्णाया / बालप्रिया अथेदमालोचनीयं सहृदयैः---श्रीवाल्मीकिना "मा ni«Ãde"tyÃdiÓlokena श्लोकान्तरैश्च सहचरस्य पुंस एव क्रौञ्चस्य निहननं निर्दिष्टम्, अत्र तु 'निहतेऽत्यादियथाश्रतग्रन्थेन वृत्तिकृता, सहचरीहननोद्भूतेनेऽति 'निहतसहचरीति विभाव उक्त' इति च व्याख्यानेन लोचनकृता, 'निषादनिहतसहचरीकं क्रौञ्चयुवानम्' इत्यादिवचनेन काव्यमीमांसाकारेण च सहचरीहननं प्रतिपादितामित्येतेषां ग्रन्थकृतां रामायणवचनविरुद्धार्थप्रतिपादने निमित्तं किमिति / अत्र केचित्--'निहतेऽत्यादिवृत्तिग्रन्थस्य 'निहतः सहचरीविरहकातरः स्वत एव सहचरीविरहासहिष्णुश्च यः क्रौञ्च स्तदुद्देश्यको य आक्रन्दस्तज्जनिति' इत्यर्थः / लोचने ऽसहचरोहननेऽत्यत्र 'सहचरेऽति पाठेन भाव्यम् / 'निहतसहचरीति विभाव उक्त' इत्यस्य "nihatasahacarÅ"tyÃdigranthena विभावः प्रदर्शित इत्यर्थश्चेति न रामायणवचनविरोधः / काव्यमीमांसाकृद्वचनं च यथाश्रुतवृत्तिग्रन्थार्थावबोधमूलकमश्रद्धेयमेवेति वदन्ति // .5 // // .// एवमित्यादि / स्वसंवित्सिद्धं सहृदयानुभवसिद्धम् / एतदिति / प्रतीयमानस्य काव्यात्मत्वमित्यर्थः / दर्शयतीति / पूर्वकारिकयेतिहासः प्रतीयमानस्य काव्यात्मत्वे प्रमाणामित्युक्तम्, अनया तु तत्स्थिरीकरणाय स्वसंवेदनलक्षणं प्रमाणमुच्यते / स्वसंवेदने हि न कस्यापि विमतिरित्यर्थः / सरस्वतीति / 'sarasvatÅ'tyÃdilokenetyartha÷ / सरस्वतीपदं व्याचष्टे--वाग्रूपा भगवतीति / 'tadi'tyasya पूर्वोक्तमित्यर्थः / 'वस्तुतत्वम्' इति "अर्थवस्तु" इत्यस्य व्यख्यानमित्याह-वस्तुशब्देनेत्यादि / अर्थेषु वस्त्वलङ्काररसेषु / वस्तु सारभूतमर्थवस्तु / 'tadarthavastvi'tyÃsya फलितमर्थं कर्म कृतावा 'निःष्यन्दमानेऽत्येतह्याचष्टे--दिव्यं अलौकिकम् / स्वयमेवेति सदाभिमुख्यं सूचयति / प्रस्नुवाना क्षारयन्ती / अनेन सरस्वत्या धेनुसाम्यं सूच्यते / उक्तव्याख्याने प्रमाणमाह--पदाहेति / वागिति / वाक् काव्यरूपा सैव धेनुः / एतं दिव्यं रसम् / बालतृष्णया लोचनम् तेन नास्य रमः स स्याद्दुह्यते योगिभिर्हि यः // .// तदावेशेन विनाप्याक्रान्त्या हि यो योगिभिर्दुह्यते / अत एव--- यं सर्वशौलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे / भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् // .// इत्यनेन साराग्रयवस्तुपात्रत्वं हिमवत उक्तम् / 'अभिव्यनक्ति परिस्फुरन्तम्' इति / प्रतिपत्तॄन् प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः / यदुक्तमस्मदुपाध्यायभट्टतौतेन---'नायकस्य कवेः श्रोतुः समानो ऽनुभवस्ततः' इति / 'प्रतिभा' अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा; तस्या 'विशेषो' रसावेशचवैशद्यसौन्दर्यं काव्यनिर्माणक्षमत्वम् / बालप्रिया सहृदयवत्से स्नेहेन हेतुना / हि दुग्धे प्रस्नौति यत्, तेन तस्माद्धेतोः सः अस्य बालतृष्णया प्रस्नतस्य रसस्य, रमः न स्यात, यः आनन्दरसः / योगिभिर्हि दुह्यत इत्यर्थः / असमत्वं स्फुटयितुं तुरीयपादार्थमाह---तदावेशेनेत्यादि / तदावेशेन रसावेशेन / अपिरेवार्थे / आक्रान्त्या बलात्कारेण आनन्दरूपेश्वरतन्मयीभावभावनाप्रकर्षसम्पादनेनेति यावत् / वाग्धेनोस्तु बालतृष्णाया तदावेशवशात्तद्दोग्धृतेति भावः / आक्रान्तिदुग्धात्स्वयं प्रस्नुतस्य सातिशयत्वे प्रमाणमाह--अत एवेत्यादि / अत एव यतो रसपरिपूर्णायास्तदावेशपरवशाया धेनोः प्रस्नवनं प्रति स्वयं कर्तृत्वं, तत एव / हिभवतः वत्सरूपस्येति यावत्. 'अत एव इत्यनेन हिमवतः साराग्षपात्रत्वमुक्तम्' इति सम्बन्धः / सरस्वतीप्रतिभाविशेषमभिव्यनक्त्यनुमापयतीत्यर्थभ्रमं निवर्तयन् व्याचष्टे-प्रतिपत्तॄनित्यादि / अभिव्यनक्तीत्यत्र प्रतिपत्तॄन् प्रतीति पूरणीयम् / प्रतिपत्तृणामित्यर्थः / सा प्रतिभा महाकविसम्बन्धिनी प्रतिभा / नानुमीयमानेति / तथाविधसरस्वतीलिङ्गकानुमितिविषयो नेत्यर्थः / तदिति / प्रतिभाविषयभूतरसावेशेनेत्यर्थः / भासमानेति / प्रत्यक्षविषयभूतेत्यर्थः / तथाविधा सरस्वती महाकवीनां तथाविधं प्रतिभाविशेषं स्फुरणविशिष्टमभिव्यनक्ति--रसावेशानभिमुखत्वरूपावरणनिवर्तनात्मकाभिव्यञ्जनेन प्रतिपत्तॄणां प्रत्यक्षविषयं करोतीति कारिकार्थ इति भावः / कविगतस्य रसस्य कथं प्रतिपत्तृगतत्वमित्यत आह---यदुक्तमित्यादि / नायकस्येति / नायकस्य कविसमारोपाच्छ्रोतुस्तु रसचर्वणयेति भावः / प्रतिभाविशेषमित्येतह्याचष्टे-प्रतिभेत्यादि / प्रज्ञा बुद्धिः / रसेति / प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्ति / येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते / इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्--- _________________________________________________________ शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते / वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम् // DhvK_1.7 // __________ शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते / वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् // 7 // सो ऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते / यदि च वाच्यरूप लोचनम् यदाह मुनिः---'कवेरन्तर्गतं भावं' इति / येनेति / अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवित्वगणनेति यावत् // .6 // // .// इदं चेति / न केवलं 'प्रतीयमानं पुनरन्यदेव' इत्येतत्कारिकासूचितौ स्वरूपविषयभेदावेव; यावद्भिन्नसामग्रीवेद्यत्वमपि वाच्यातिरिक्तत्वे प्रमाणमिति यावत् / वेद्यत बालप्रिया रसावेशस्य कारणभूतं यद्वैशद्यं रसावेशानभिमुखत्वराहित्यं तेन यत्सौन्दर्यं रसपरत्वादिलक्षणम्. यद्वा---रसावेशेन यद्वैशद्यं "vivak«Ãtatparatvena"tyÃdisÆcipado«arÃhityaæ, तेन सौन्दर्यं तत्सूचितगुणसाहित्यं तद्रूपं काव्यनिर्माणक्षमत्वमित्यर्थः / सरस्वतीप्रतिभाविशेषं प्रतिपत्तॄणामभिव्यनक्तीत्यत्र संवादमाह--यदाहेति / 'येनेऽत्यादिवृत्तिग्रन्थं व्याचष्टे---अभिव्यक्तेनेत्यादि / अबिव्यक्तेन अत एव स्फुरता प्रतिपत्तॄणां प्रत्यक्षविषयेण / 'निमित्तेनेऽत्यन्तं 'येनेऽत्यस्य व्याख्यानम् / महाकवित्वगणनेति / प्रतिपत्तॄणामादौ रसस्यानुभवस्ततः प्रतिभायास्ततो महाकवित्वगणनेति भावः // .6 // // .// 'न केवेलम्' इत्यादि 'vedyatvamapÅ'tyantaæ 'इदञ्चापरम्' इत्यस्य विवरणम् / सद्भावेत्यादेर्वाच्यातिरिक्तत्वेन सद्भावस्येत्याद्यर्थ इत्याह---वाच्येत्यादि / तथा च कारिका एवासावर्थः स्यात्तद्वाच्यवाटचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् / अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः / लोचनम् इति / न तु न वेद्यते, येन न स्यादसाविति भावः / काव्यस्य तत्त्वभूतो यो ऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानाम् / स्वराः षङ्जादयः सप्त / श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिमाणा स्वरतदन्तरालोभयभेदकल्पिता द्वाविशतिविधा / आदिशब्देन jÃtyaæÓakagrÃmarÃgabhëÃvibhëÃntarabhëÃdeÓÅ बालप्रिया नाधिकारिभेदप्रदर्शनपरा, किन्तु सामग्रीभेदप्रदर्शनपरा / वाच्यार्थबोधे ऽनुशिष्टशब्दार्थज्ञानरूपा, न्यङ्ग्यार्थबोधे तु सहृदयत्वादिरूपा च सामग्री पूर्वोत्तरार्धाभ्यां दर्शिता चेति भावः / वेदने सिद्धे तत्सामग्रीचिन्तावकाश इत्याश्येन पुनरपि वेद्यत इत्युक्तम्, तद्व्याचष्टे---न त्वित्यादि / येन अवेदनेन / असौ प्रतीयमानार्थः / वृत्तौ 'सो 'र्थ' इत्याद्युत्तरार्धस्य विवरणं 'tasmÃdi'ti पूर्वार्धेन सम्बन्धः / तद्विवरणं 'yadici'tyÃdi / 'असौ अर्थः' प्रतीयमानार्थः / 'तत्प्रतीतिः' प्रतीयमानार्थप्रतीतिः / इष्टापत्ति परिहरति--'अथ चेऽत्यादि / 'अथ चासावर्थः काव्यतत्त्वार्थभावनाविमुकानां वाच्यवाचकलक्षणमात्रकृतश्रमाणामगोचर' इति सम्बन्धः / तत्र दृष्टान्तः---'अप्रगीतानां गन्धर्वलक्षणविदां स्वरश्रुत्यादिलक्षणमिवेऽति / 'अगोचरः' अग्राह्यः / 'गान्धर्वलक्षणविदां ग्रन्थपठनेन सङ्गीतलक्षणं जानताम् / कारिकायां 'स hÅ'tyatra स त्विति च पाठः / काव्येत्यादिकं व्याचष्टे---काव्यस्येत्यादि / शब्दस्येति / गीतादिरूपशब्दस्येत्यर्थः / वैलक्षण्यमात्रकारि परस्परभेदमात्रकारि / न गुणादायकमिति भावः / रूपान्तरं रूपविशेषः / गीतादिशब्दश्रवणे सति तस्य शब्दस्य यद्रूपान्तरं लवादिकालांशं निमित्तीकृत्य जायते तदित्यर्थः / तदिति / तत् परिमामं कालप्रमाणं यस्याः सेत्यर्थः. तन्मात्रकालेति यावत् / स्वरेति / स्वरः तस्य स्वरस्यान्तरालमुभयमर्थात्पार्श्वद्वयं च तेषां यो भेदस्तत्कल्पितेत्यर्थः / श्रुतिर्नाम स्वरस्यैवांश इति यावत् / जातीत्यादि / झात्यादीनां स्वरूपमन्यतो ऽवधातव्यम् / अप्रगीतानामिति बालप्रिया नञ्समासघटकं प्रगीतपदं व्याचष्टे---प्रकृष्टमित्यादि / पक्षान्रमाह--kanìÅbhedavaÓÃt द्वाविंशतिप्रकारो भवति / इम एव भेदाःश्रुतय इति व्यपदिश्यन्ते / श्रवणार्थस्य धातोः क्तिन् प्रत्यये श्रूयन्त इति व्युत्पत्त्या श्रूतिशब्दो निष्पन्नः / अत्र नादापरपर्यायश्रुतिविभागविषये बहवः प्रकारा वर्त्तन्ते---केचन द्वाविंशतिं श्रुतीर्मन्यन्ते, अपरे च षषष्टिभेदभिन्नाः श्रुतय इत्याचक्षते, अन्ये पुनरानन्तयं कथयन्ति श्रुतीनाम् / अत एवोक्तं कोहलेन--- द्वाविंशतिं केचिदुदाहरन्ति श्रुतीः श्रुतिज्ञानविचारदक्षाः / षषष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति // it.i // तत्र द्वाविंशतिपक्ष एव प्रकृते ग्रन्थकाराभिमतः / एतासां श्रुतीनां मिथो भेदः--विणादण्डे पूर्वोत्तरबावेन द्वाविंशतिं तन्त्रीः परिकल्प्य प्रथमापेक्षया द्वितीयादितन्त्रीषु किञ्चित्किञ्चिद्द्दढीकरणपूर्वकं वाद्यमानासु तासु प्रत्यक्षतो ऽवगन्तुं शक्यः / आभ्यश्च श्रुतिभ्यः षङ्जर्षभगान्धारमद्यमपञ्चमधैवतनिषादाख्याः सप्त स्वरा भवन्ति / स्वतः सहकारिकारणनिरपेक्षं रञ्जयति श्रोतृचित्तमनुरक्तं करोतीति स्वरः, इति तद्व्युत्पत्तिः / सप्तानामप्यमीषां स्वराणां व्यस्तानां सतां दृष्टाद्दष्टफलौपयिकत्वं न भवतीति तत्सिद्धये ग्रामस्यावश्यकता जायते / ग्रामो नाम स्वरसमूहः / एतावत्त्युच्यमाने लौकिकवैदिकवाक्येष्वपि स्वरसमूहस्य सम्भवात्तत्रातिव्याप्तिस्स्यादिति तह्यावृत्तये मूर्च्छनाक्रमताववर्णालङ्कारजात्याद्याश्रयत्वे सति स्वरसमूहत्वं ग्रामत्वमिति लक्षणं वक्तव्यम् / मूर्चछनादीनां स्वरूपविभागादयः सङ्गीतरत्नाकरस्य स्वराध्यायतो ऽवसेयाः / स चायं ग्रामो द्विविधः--षङ्जग्रामः, मध्यमग्रामश्चेति / तत्रैकस्मन् वीणादण्डे द्वाविंशतिं तन्त्रीः परिकल्पय आदितस्तुरीयायां तन्त्र्यां षङ्जस्वरः, सप्तम्यां ऋषभः, नवम्यां गान्धारः, त्रयोदश्यां मध्यमः, सप्तदश्यां पञ्चमः, विंश्यां धैवतः, द्वाविंश्यां निषादश्चेति स्वरेषु विन्यस्तेषु षङ्जग्रामो भवति / अयमेव शुद्धाश्रयः षङ्जग्राम इति व्यवह्लियते / एवमपरस्मिन् वीणादण्डे आदितस्तुरीयायां तन्त्र्यां मध्यमः, सप्तम्यां पञ्चमः, एकादश्यां धैवतः, त्रयोदश्यां निषादः, सप्तदश्यां षङ्जः, विंश्यामृषभः, द्वाविश्यां गान्धारश्चेति विन्यस्तेषु स्वरेषु मध्यमग्रामो भवति / अयमेव विकृताश्रयो मध्यमग्राम इति व्यपदिश्यते / एवञ्च षङ्जग्रामे---षङ्जमध्यमपञ्चमाः चतसृभ्यः श्रुतिभ्य उत्पन्नाः, ऋषभधैवतौ तिसृभ्य उत्पन्नौ, गान्धारनिषादौ द्वाभ्यामुत्पन्नौ; मध्यमग्रामे च मध्यमधैवतषङ्जाः चतसृभ्य उत्पन्नाः, पञ्चमर्षभौ तिसृभ्य उत्पन्नौ, निषादगन्धारौ द्वाभ्यामुत्पन्नावित द्वैग्रामिक्यो द्वाविंश्यः श्रुतयः स्वरतदन्तरालोभयभेदकल्पिताः सिद्धाः / तत्र षङ्जग्राममध्यमग्रामयोर्मिलित्वा सन्त्यष्टादश जातयः--षाङ्जी, आर्षभी, गान्धरी, मध्यमा, पत्र्वमी, धैवती, नैषादी, पङ्जकैशिकी, षङ्जोदीच्यवा, षङ्जगातुं वेति / एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति--- लोचनम् मार्गा गृह्यन्ते / प्रकृष्टं गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणिक्तः / प्रारम्भेण चात्र फलपर्यन्तता लक्ष्यते // 7 // एवमिति / स्वरूपभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः / प्रत्यभिज्ञेयावि बालप्रिया आदिकर्मणीति / प्रारम्भरूपार्थ इत्यर्थः / फलेति / फलमत्र स्वरादिसाक्षात्कारः // 7 // एवमित्यनेन सन्निहितमात्रपरामर्शभ्रमः स्यादतो व्याचष्टे-- स्वरूपभेदेनेत्यादि _________________________________________________________ सो ऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन / यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः // DhvK_1.8 // __________ सो ऽर्थस्तद्य्वक्तिसामर्थ्ययोगी शब्दश्च कश्चन / यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः // 8 // व्यङ्ग्यो ऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन, न शब्दमात्रम् / तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ / व्यह्ग्यव्यञ्जकाभ्यामेव सुप्रयुक्ताभ्यां लोचनम् त्यर्हार्थे कृत्यः, सर्वो हि तथा यतते इतीयता प्राधान्ये लोकसिद्धत्वं प्रमाणमुक्तम् / नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः / प्रत्यभिज्ञेयशब्देनेदमाह--- 'काव्यं तु जातु जायेत कस्थचित्प्रतिभावतः' इति नयेन यद्यपि स्वयमस्यैतत्परिस्फुरति, तथापीदमित्थमिति विशेषतो निरूप्यमाणं सहस्रशाखीभवति / बालप्रिया 'स्वरूपविषयभेदेनेऽति च पाठः / कथं प्राधान्यं दर्शितमित्यतो व्याचष्टे---अर्हार्थ इत्यादि / कृत्यः कृत्यप्रत्ययः / सर्वः सकलस्सहृदयः / 'तथा hÅ'ti सम्बन्धः / अर्हत्वेन हीत्यर्थः / यतते तथाविधशब्दार्तयोर्बुभुत्सया प्रवर्तते / फलितमाह--इतीत्यादि / इयता सहृदयप्रत्यभिज्ञेयत्ववचनेन / प्राधान्ये व्यङ्ग्यस्य प्राधान्ये विषये / लोकेति / सहृदययोकेत्यर्थः / 'सहृदयैः सो ऽर्थः तथाविधः शब्दस्च महाकवेस्तौ शब्दार्थो यत्नतः pratyabhij¤eyÃvi'ti सम्बन्धः / 'tÃvi'ti प्रत्यभिज्ञाकारप्रदर्शकः / एतौ महाकवेः तौ ताद्दशौ शब्दार्थावित्याकारकसहृदयप्रत्यभिज्ञानार्हावित्यर्थ इति भावः / अथ तौ शब्दार्थौ महाकवेः महाकविना प्रत्यभिज्ञेयावित्यर्थान्तरं च ग्राह्यमित्याह---नियोगेत्यादि / अस्मिन् पक्षे 'tÃvi'tyasya पूर्वोक्तावित्यर्थः / पूर्वार्धञ्च भिन्नं वा क्यम् / शिज्ञाक्रमः कविशिक्षाप्रकारः / शब्दार्थप्रत्यभिज्ञानस्य फलमाह---प्रत्यभिज्ञेयेत्यादि / काव्यमतचि / तुशब्दः शास्त्रादितो विशेषद्योतकः / जातु कदाचिदेव / कस्यचित् न सर्वस्य / को ऽसावित्यत्राह--प्रतिभावत इति / स्वयं स्वयमेव / अस्य कवेः / एतत् काव्यम् / इदमिति / इदमित्थं कर्तव्यमिति निरूपणप्रकारः / निरूप्यमाणमिति / निरूप्य क्रियमाणमित्यर्थः / तदित्यनुषज्यते / सहस्रेति / सहस्रधा भवतीत्यर्थः / विच्छित्तिप्रकाराणामनन्तत्वादिति भावः / विशेषनिरूपणस्य कर्तव्यतां व्यतिरेकोदाहरणेन समर्थयते--यथोक्तमिति / प्रत्यभिज्ञाशास्त्रान्त इति शेषः / महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण / लोचनम् यथोक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः-- तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितो ऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा / लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता þ it.i // तेन ज्ञातस्यापि विशेषतो निरूपणमनुसन्धानात्मकमत्र प्रत्यभिज्ञानं, न तु तदेवदमित्येतावन्मात्रम् / महाकवेरिति / यो महाकविरहं भूयासमित्याशास्ते / एवं व्यङ्ग्यस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्क्यव्यञ्जकभावस्यापि बालप्रिया तैस्तैरिति / सामान्यतो ऽवगतस्यापीश्वरस्य विशेषतो ऽवगममन्तरेण न फलपर्यन्तीभावलाभ इत्यर्तप्रदर्शनपरो ऽयं श्लोकः / तैस्तैरुपयाचितैः दूतीसम्प्रेषणात्मवृत्तान्तनिवेदनादिभिरुपचारपूर्वकयाचनैः / 'उपनतो 'pÅ'ti योजना / न केवलमुपनतः, तन्व्या अन्तिके स्थितो ऽपि / एवमपरिज्ञातः यो मया लोकोत्तरसौन्दर्यादिगुणविशिष्टत्वेन श्रुतस्तत एव रागातिशयेन प्रर्थितस्च स कान्तो ऽयमिति विशेषेणाज्ञातः / अत एव लोकसमानः जनसाधारणत्वं प्राप्तः / कान्तः तन्वीकामनाविषयः पुरुषः / यथा रन्तुं रमयितुं तन्वीमानन्दयितुमिति यावत् / न प्रभवतीति शेषः / एवं दृष्टान्तं प्रदर्श्य प्रकृतमाह---लोकस्येत्यादि / 'लोकस्यात्मेऽति सम्बन्धः / अनवेक्षितेति / लोकेन विशेषतो ऽज्ञातेत्यर्थः / यस्मात्सामान्यतो ज्ञाते ऽपि विशेषाज्ञानसम्भवः, तस्मात् स्वतः स्फुरितयोरपि शब्दार्थयोः महाकविना युक्तमेव प्रत्यभिज्ञानकरणमिति भावः / तर्हि को ऽत्र प्रत्यभिज्ञापदार्थ इत्यत उक्तफलतया तत्स्व्रूपमाह---तेनेत्यादि / महाकवित्वर्वृत्तौ शिक्षानर्हत्वान्नियोगायोगमाशङ्क्य व्याचष्टे--यो महेत्यादि / महाकविरित्यस्य महाकवित्वप्रकारकाशसाविषय इत्यर्थ इति भावः / वृत्तौ 'महाकवेस्तौ शब्दार्थौ सहृदयैः pratyabhij¤eyÃvi'viti 'तावेव शब्दार्थौ महाकवेः pratyabhij¤eyÃvi'ti च योजना बोध्या / महाकविना pratyabhij¤eyÃvi'viti 'तावेव शब्दार्थौ महाकवेः pratyabhij¤etyÃvi'ti च योजना बोध्या / महाकविना प्रत्यभिज्ञेयावित्यसेयोपपादकम्--'व्यङ्ग्येऽत्यादि / 'सुप्रयुक्ताभ्यां' विशेषतो निरूप्य प्रयुक्ताभ्याम् / 'महाकवीनाम्' इत्यस्य उक्तो ऽर्थः / वृत्तिग्रन्थेन व्यञजकस्यापि प्रधान्यं दर्शितमत आह--एवमित्यादि / उपपन्नमिति / ध्वनिरिति इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्ये ऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह-- _________________________________________________________ आलोकार्थी यथा दीप-शिखायां yatnavä जनः / तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः // DhvK_1.9 // __________ आलोकार्थी यथा दीपशिखायां yatnaväjana÷ / तदुपायतया तद्वदर्थे वाच्ये तदादृतः // 9 // यथा ह्यालोकार्थी सन्नपि दीपशिखायां yatnaväjano भवति तदुपायतया / न हि दीपशिकामन्तरेणालोकः सम्भविति / तद्वद्य्वङ्ग्यमर्थं प्रत्याद्दतो जनो वाच्ये ऽर्थे यत्नवान् भवति / लोचनम् प्राधान्यमुक्तमिति ध्वनति ध्वन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् // .8 // // .// ननु प्रथमोपादीयमानत्वाद्वाच्यवाचकतद्भावस्यैव प्राधान्यमित्याशङ्क्योपायानामेव प्रथममुपादानं भवतीत्यभिप्रायेम विरुद्धो ऽयं प्राधान्ये साध्ये हेतुरिति दर्शयति--इदानीमित्यादिना / आलोकनमालोकः; वनितावदनारविन्दादिविलोकनमित्यर्थः / तत्र चोपायो दीपशिखा // 9 // बालप्रिया वक्ष्यमाणमुपपन्नमित्यर्थः // 8 // व्यङ्ग्यव्यञ्जकप्राधान्यानुवादेन वाच्यवाचकयोः प्रथमोपादानयुक्तत्ववचनं वृत्तावयुक्तं, प्राधान्यानुवादस्यानुपयोगादित्यतः शङ्कोत्तरत्वेन घटयति---नन्वित्यादि / वाच्येत्यादि / द्वन्द्वैकवद्भावः / प्रथमोपादीयमानत्वहेतोः को दोष इत्यतः सो ऽपि दर्शित इत्याह---उपायानामेवेत्यादि / विरुद्ध इति / साध्याभावेनापारादान्येन व्याप्त इत्यर्थः / अप्रयोजक इत्यर्थो वा / आलोकशब्दस्य प्रकाशरूपार्थे प्रसिद्धेः प्रकृते तदर्समाह--आलोकनमिति / चाक्षुषज्ञानमित्यर्थः / आलोकनमित्यस्यैव विवरणम्वनितेत्यादि / वृत्तौ 'प्रतिपादकस्येऽति / वक्तुरित्यर्थः // 9 // अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः / प्रतिपाद्यस्यापि तं दर्शयितुमाह---- _________________________________________________________ यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते / वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः // DhvK_1.10 // __________ यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते / वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः // 10 // यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः / लोचनम् प्रतिपदिति भावे क्विप् / 'तस्य वस्तुन' इति व्यङ्ग्यरूपस्य सारस्येत्यर्थः / अनेन श्लोकेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुटसंवेद्य एव क्रमः / यथात्यन्तशब्दवृत्तज्ञो यो न भवति तस्य पदार्थवाक्यार्थक्रमः / këÂÃprÃptasah­dayabhÃvasta तु वाक्यवृत्तकुशलस्येव सन्नपि क्रमो ऽभ्यस्तानुमानाविनाभावस्मृत्यादिवदसंवेद्य इति दर्शितम् // .10 // // .// बालप्रिया वृत्तौ 'प्रतिपाद्यस्येऽति / वाच्यार्थस्येत्यर्थः / 'तम्' इति / व्यङ्ग्यमर्थं प्रति व्यापारमित्यर्थः / स च स्वप्रतीत्युत्पादनरूपः / कारिकायां 'प्रतिपत्तस्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह--प्रतिपदित्यादि / प्रतिपत्तिरिति तदर्थ इति भावः / कारिकायां 'पदार्थेऽत्यस्य 'वाच्यार्थेऽत्यस्य च ज्ञायमानतत्तदर्थेत्यर्थः / तत्तदर्शज्ञानमिति वा / 'सम्प्रतीयत' इति / प्रतिपत्तृभिर्ज्ञायत इत्यर्थः / अत्र वाच्यव्यङ्ग्यप्रतीत्योः पदार्थवाक्यार्थप्रतीतिसाम्यकथनस्य फलान्तरमप्यस्तीत्यह---अनेनेत्यादि / 'अनेन श्लोकेन इति दर्शितम्' इति सम्बन्धः / यः यः प्रतिपत्ता / तस्य तथाविधस्य प्रतिपत्तुः / एषः वाच्यव्यङ्ग्यनिष्टः / अत्र दृष्टान्तमाह---यथेत्यादि / शब्दवृत्तेति / वाक्यवृत्तेत्यर्थः / पदार्थेत्यादि / स्फुटसंवेद्य इत्यनुषङ्गः / këÂÃprÃpteti / उत्कर्षप्राप्तेत्यर्थः / वाक्यवृत्तकुशालस्येति / वाक्यस्फोटादिकं जानत इत्यर्थः / सतो ऽपि क्रमस्यासंवेद्यत्वे दृष्टान्तः--अभ्यस्तेत्यादि / अभ्यस्ते विषये अनुमानमनुमितिः अविनाभावस्मृतिः व्याप्तिस्मृतिः तयोः / आदिपदेन समयस्मृत्यर्थबोधयोः परिग्रहः / तद्वत्तन्निष्टक्रमवदित्यर्थः // 10 // इदानीं वाच्यार्थप्रतीतिपूर्वकत्वे ऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति--- _________________________________________________________ स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् / यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते // DhvK_1.11 // __________ स्वसामर्थ्यवशेनैव वाक्यार्थे प्रतिपादयन् / यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते // 11 // लोचनम् न व्यालुप्यत इति / प्राधान्यादेव तत्पर्यन्तानुसरणरणरणकत्वरिता मध्ये विश्रान्ति न कुर्वत इति क्रमस्य सातो ऽप्यलक्षणं प्राधान्ये हेतुः / स्वमामर्थ्यमाकाङ्क्षायोग्यतासन्निधयः / विभाव्यत इति / विशब्देन विभक्ततोक्ता; विभक्ततया बालप्रिया 'स्वसामर्थ्यैऽत्यादिकारिकाद्वयमवतारयति वृत्तौ--'इदानीम्' इत्यादि / 'तत्प्रतीतेः' व्यङ्ग्यप्रतीतेः / 'न व्यालुप्यते' नापगच्छति प्रत्युत सिध्यति / ननु कारिकायां सतो ऽपि क्रमस्यालक्षणं दर्शितं, तस्य कथं प्राधान्योपपादकत्वमित्यत आह--प्राधान्यादेवेत्यादि / प्राधान्यादेव व्यङ्ग्यस्येत्यर्थात् / तदिति / तत्पर्यन्तं प्रयोजनभूतप्रतीयमानार्थपर्यन्तं यदनुसरणं बुध्यानुधावनं, 'तत्तात्पर्येऽति पाठे प्रतीयमानरूपतात्पर्यार्थं प्रति यदनुसरणमित्यर्थः / तत्र रणरणकेन औत्सुक्येन त्वरिताः सन्त इत्यर्थः / सहृदया इति शेषः / मध्ये वाच्यांशचर्वणायाम् / विश्रान्तिं न कुर्वत इति / तथा च का कथा क्रमपर्यालोचनायामिति भावः / हेतुरिति / ज्ञापकमित्यर्थः / 'स्वसामर्थ्येऽत्यस्य स्वस्य पदार्थस्य यत् सामर्थ्यं सहकारीत्यर्थाभिप्रायेण विवृणोति--आकाङ्क्षेत्यादि / कारिकायां 'व्यापारनिष्पत्ताऽविति स्वव्यापारस्य वाक्यार्थप्रतिपादनरूपस्य निष्पत्तौ सत्यां वाक्यार्थबुद्धावित्यर्थः / वृत्तौ 'विभक्ततयेऽति कारिकोपस्कार इति भ्रमं नुदति-विशब्देनेति / भाव्यते प्रतिपत्तृभिर्ज्ञायते / अनेनेति / विभावनमात्रनिषेधेन यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया / _________________________________________________________ तद्वत् स-चेतसां सो ऽर्थो वाच्यार्थ-विमुखात्मनाम् / बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते // DhvK_1.12 // __________ तद्वत् सचेतसां सो ऽर्थो वाच्यार्थविमुखात्मनाम् / बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते // 12 // लोचनम् न भाव्यत इत्यर्थः / अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तम् / तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव / वाच्ये ऽर्थे विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थो ऽभिव्यक्तः / सहृदयानामेव तर्ह्ययं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्क्याह-अवभासत इति / तेनात्र विभक्ततया न भासते, न तु वाच्यस्य सर्वथैवानवभासः / अत एव तृतीयोद्द्योते घटप्रदीपद्दष्टान्तबलाद्व्यङ्ग्यप्रतीतिकाले ऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः // 11// ,12 // बालप्रिया वस्तुसत्ताया अभ्यनुज्ञानादित्यर्थः / तेनेति / विद्यमानक्रमालक्षणप्रतपादनेनेत्यर्थः / विरुद्धमेवेत्यनेनास्य सम्बन्धः / स्फोटाभिप्रायेणेति / वाक्यतदर्थावविभक्तस्फोटरूपावित्यभिप्रायेणेत्यर्थः / कारिकायां 'सो 'र्थ' इति / वाक्यार्थरूपवाच्यार्थः / 'तत्वार्थेऽति / व्यङ्ग्यार्थेत्यर्थः / 'वाच्यार्थविमुखात्मनाऽमित्यत्र विमुखशब्दं प्रकरणलब्धमर्थमादाय व्याचष्टे--वाच्य इत्यादि / विश्रान्तिरेव निबन्धनं कारणं यस्य तम् / नात्यन्तं वाच्यबहिर्मुख इति भावः / विशेषणस्यास्य फलमाह--अनेनति / अभिव्यक्तः प्रदर्शितः / सहृदयानामेवेत्यादि / यद्युक्तलक्षणसहृदयबुध्युपाधिकमस्य झाटित्येन स्फुरणं, तर्ह्यन्वयव्यतिरेकाभ्यां तद्बुद्धेरेव तद्धेतुत्वात्सहृदयानामेव लोरोत्तरः कश्चिदतिशयो ऽयं न काव्यस्येत्यर्थः / अवभासत इतीति / काव्यश्रवणसमयसमनन्तरसमासाद्यमानजन्मनस्तदर्शवभासस्य कार्यस्य परिस्फुटोपलब्धस्य काव्यव्यापारैकनिबन्धनत्वनिश्चयात्काव्यस्यैवायमतिशय इति भावः / तेनेत्यादि / तेन उक्तेन कारिकाद्वयव्याख्यानप्रकारेण / अत्र वाच्यार्थे / विभक्तता व्यङ्ग्यार्थापेक्षया पृथकत्वम् / न भासते विभक्तत्वस्य केवलमनवभासनमित्यर्थः / सर्वथैवेति / स्वरूपेणापीति यावत् / केचित्तु 'विभक्ततयेऽति पठित्वा अत्रेति बुद्धावित्यर्थः / विभक्ततयेति / वाच्यादित्यर्थात् / न भासत इति व्यङ्ग्यो ऽर्थ इति शेषः ; येन क्रमो लक्ष्येत इति व्याचक्षते / अत एवेति / उक्तव्याक्यानादेवेत्यर्थः / वाच्यस्य स्वरूपतो ऽवभासाङ्गीकरणाद्विभागमात्रस्यानवभासाङ्गीकाराच्चेति यावत् / एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह--- _________________________________________________________ यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ / व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः // DhvK_1.13 // __________ यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ / व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः // 13 // लोचनम् सद्भावमिति / सत्तां साधुभावं प्राधान्यं चेत्यर्थः / द्वयं हि प्रतिपिपादयिषितम् / प्रकृत इति लक्षणे / उपयोजयन् उपयोगं गमयन् / तमर्थमिति चायमुपयोगः / स्वशब्द आत्मवाची / स्वश्चार्थश्च तौ स्वार्थौ; तौ गुणीकृत्तौ याभ्याम्; यथासंख्येन तेनार्थो गुणीकृतात्मा,शब्दो गुणीकृताभिधेयः / तमर्थमिति / 'सरस्वती स्वादु तदर्थवस्तु' बालप्रिया न विरोध इति / इदमुपलक्षणम्, दृष्टान्तवैषम्यमपि नास्तीति बोध्यम् // 12 // 'साधुभावम्' इत्यस्य व्याख्यानं---प्राधान्यमिति / इत्यर्थ इति / यथोक्तम्---"सद्भावे साधुभावे च सदित्येतत्प्रयुच्यते" इति / द्वयमुक्तार्थद्वयम् / लक्षण इति / प्रस्तुतस्य ध्वनेर्लक्षण इत्यर्थः / उपयोगमिति / अर्थद्व्यङ्ग्यसद्भावस्य / केनांशेनोपयोजनमित्यत आह--तमिति / व्यङ्ग्यस्य सद्भावे सिद्धवि सिद्ध एव तमरिथमिति तत्पदेन परामर्शो युज्यत इति भावः / अर्थस्यार्थाभावाह्याचष्टे---स्वश्चेत्यादि / 'upasarjanÅk­tÃvi'tyasya विवरणन्-गुणीकृताविति / फलितमाह-तेनेत्यादि / तथाविधो ऽर्थस्तथाविधः शब्दश्चेत्यर्थः / यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः, स काव्यविशेषो ध्वनिरिति / अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्यो ऽनुप्रासादिभ्यश्च लोचनम् इति यदुक्तम् / व्यङ्क्तः द्योतयतः / व्यङ्क्त इति द्विवचनेनदमाह--यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञातार्थो ऽपि शब्दस्तह्यञ्जकः स्यात् / विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननं व्यापारः / तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैव / अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेम / काव्यं च तद्विशेषश्चासौ काव्यस्य वा विशेषः / काव्यग्रहणाद्गुणाङ्कारोपस्कृतशब्दार्थपृष्टपाती ध्वनिलक्षण 'आत्मेऽत्युक्तम् / बालप्रिया नन्वेकैकत्र शब्दार्थयोरेकैकस्यैव व्यञ्जकत्वात् व्यङ्क्त इति द्विवचनमनुपपन्नमित्यत आह--द्विवचनेनेत्यादि / अभयोरपि ध्वननं व्यापारः 'द्विवचनेनेदमाह' इति सम्बन्धः / विशिष्टशब्देति / यथारसं वर्णानां भेदादिति भावः / तेनेति / युक्त्या द्विवचनसमर्थनेनेत्यर्थः / गजनिमीलिकयेति / यथा गजस्याक्षिनिमीलनं न बुद्धिपूर्वकमपि तु स्वभावत एवेत्यविचारो गजनिमीलिकाशब्देन लक्ष्यते / ननु यदि समुच्चयस्तर्हि 'arthaÓabdÃvi'ti भाव्यमित्यत आह--अर्थ इत्यादि / प्राधान्येति / व्यञ्जनप्राधान्येत्यर्थः / अयं भावः---वाकारो ऽत्र शब्दार्थयोः व्यञ्जनक्रियाकर्त्तृत्वे विकल्पस्य न बोधकः, येन "शिरश्श्वा काको वा द्गुपदतनयो वा parim­Óe"dityÃdÃvivaikavacanaæ भवेत्, आपि तु व्यञ्जनक्रियायां कर्तृत्वेनान्वितयोः शब्दार्थयोः व्यञ्जनप्राधान्ये विकल्पमवगमयति / तथा च विकल्पितव्यञ्जनप्राधान्यौ शब्दार्थौ व्यङ्क्त इति वाक्यार्थ इति / विशेषशब्दस्य विशिष्टार्थत्वाभिप्रायेण विवृणोति--काव्यमित्यादि / पक्षान्तरमाह---काव्यस्य वेति / काव्येत्यादि / 'यो ध्वनिलक्षण आत्मा स तथाविधशब्दार्थपृष्टपातीति काव्यग्रहणादुक्तम्' इति संबन्धः / शब्दार्थपृष्टपातित्वं तह्यङ्ग्यत्वात् / लोचनम् तेनैतन्निरवकाशं श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति / यच्चोक्तम्--'चारुत्वप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्' इति तदङ्गीकुर्म एव / नाम्नि खल्वयं विवाद इति / यच्चोक्तम्---'चारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमाणादपि सा भवन्ती तथा स्यात्' इति / तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किञ्चिदेतत् / स इति / अर्थो वा शब्दो वा, व्यापारो वा / अर्थो ऽपि वाच्यो वा ध्वनतीति, शब्दोप्येवम् / व्यङ्ग्यो वा ध्वन्यत इति व्यापारो वा बालप्रिया तेनेति / यतो गुणालङ्कारोपस्कृतशब्दार्थपृष्टपातिनो ध्वनिव्यवहारस्तत इत्यर्थः / स्यादिति / 'पोनो देवदत्तो दिवा न भुङ्क्त' इत्यादौ रात्रिभोजनादेर्गम्यत्वादिति भावः / चारुत्वप्रतीतिस्तर्हीत्यादि / यदि चारुत्वहेतुतया प्रासिद्धेभ्यो गुणादिभ्यो ऽन्यः काव्यात्मा स्यात्तर्हि चारुत्वप्रतीतिरेव तदात्मास्तु, तस्याः दृष्टत्वेनाद्दष्टवस्त्वन्तरकल्पने गौरवादिति तदतिरिक्तो न ध्वनिरित्याक्षेपः / कुतो ऽङ्गीकार इत्यत आह--नाम्नीति / खलुरवधारणे / चारुत्वप्रतीतिरित्यस्य चारुत्वप्रतीतेर्विषयो हेतुर्वा कश्चिद्गुणादिभ्यो ऽन्य इत्यर्थस्य वक्तव्यतया ध्वनिनाम्न्येन विवाद इत्यर्तः / चारुणः प्रतीतिरिति / चारुवस्तुप्रतीतिरित्यर्थः / वस्तुविशेष्यकचारुत्वप्रतीतिरिति यावत् / सेति / चारुवस्तुप्रतीतिरित्यर्थः / तथा ध्वनिव्यवहारविषयः / प्रकरणानभिज्ञो ऽसौ पूर्वंपक्षी, अत उपेक्ष्य इति परिहरति---तत्रेत्यादि / तत्र प्रत्यक्षादिविषये / 'एव प्रसङ्गः क' इति सम्बन्धः / ननु काव्यस्य शब्दार्थज्ञितत्वाभिदानमित्यत आह--अर्थो वेत्यादि / कस्य कथें ध्वनिशब्दवाच्यत्वमित्यत्राह--अर्थो ऽपीत्यादि / सर्वत्र इतिशब्दो 'ध्वनिरिति प्रतिपादितम्' इत्यनेन सम्बध्यते / एवमिति / ध्वनतीति प्रकारेणेत्यर्थः / शब्दवाच्यव्यङ्ग्यव्यञ्जनानि चत्वार्यपि योगेन ध्वनिशब्दवाच्यानीत्यर्थः / प्राधान्येनेति / मख्यतायां हेतुः; समुदायस्य समुदाय्यपेक्षया प्राधान्यात् / विभक्त एव ध्वनेर्विषय इति दर्शितम् / यदप्युक्तम्---'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्ति' इति, तदप्ययुक्तम् / यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् / लोचनम् शब्दार्थयोर्ध्वननमिति / कारिकया तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितम् / विभक्त इति / गुणालङ्काराणां वाच्यवाचकभावप्राणत्वात् / विषयशब्दार्थः / एवं तद्व्यतिरिक्तः को ऽयं ध्वनिरिति निराकृतम् / लक्षणकृतामेवेति / लक्षणकाराप्रसिद्धताविरुद्धो हेतुः; तत एव हि यत्नेन लक्षणीयता / लक्ष्ये त्वप्रसिद्धत्वमसिद्धो हेतुः / बालप्रिया मुख्यतयेति / इतरेषान्त्वमुख्यतयेति भावः / ध्वनिरित्यादि / rƬhyà ध्वनिपदार्थत्वेनोक्तमित्यर्थः / तथाच सः तथाविधः शब्दवाच्यव्यङ्ग्यव्यञ्जनसमुदायात्मकः काव्यविशेषो ध्वनिरिति कथितः / rƬhyà ध्वनिपदवाच्यत्वेन कथित इति कारिकार्थः / तथाविधकाव्यविशेषत्वं लक्षणं, rƬhyà ध्वनिपदवाच्यत्वं लक्ष्यतावच्छेदकम् / यद्यपि 'काव्यविशेषघटितलक्षणस्यैव प्रकृत उपयोगात्तदभिहितमिति च बोध्यम् / वृत्तौ 'अनेनेऽति / एवं लक्षणप्रतिपादनेनेत्यर्थः / 'उपमादिभ्य' इत्यादि / तद्विषयेभ्य इत्यर्थः / 'विभक्तः' भिन्नः / कथं घ्वनेरुपमादिभ्यो विभक्तविषयत्वमित्यत आह--गुणेत्यादि / वाच्यवाचकाश्रयत्वात्तद्भावोपजीवित्वम् / उक्तार्थोपपादनाय 'विशेषेण सिनोति बध्नाति स्वसम्बन्धिनं पदार्थम्' इति व्युत्पत्तिमभिप्रेत्य विषयशब्दस्यार्थमाह--अनन्यत्र भाव इति / अन्यत्र सद्भावस्याभाव इत्यर्थः / विषयशब्दार्थः विशेषण विधया विषयशब्दप्रतिपाद्यः / 'ध्वनेर्विषय' इत्यस्य यसमादन्यत्र ध्वनिव्यवहारस्य सद्भावो नास्ति, स इत्यर्थ इति भावः / लक्षणप्रतिपादनेनैव प्रथमाभाववादिमतं निराकृतमित्यभिप्रायेण वृत्तिकृतो 'यदप्युक्तम्' इत्यादिना द्वितीयाभाववादिमतदूषणाभिधानमिति प्रदर्शयितुमाह--एवमित्यादि / एवमिति निर्देषलक्षणकथनमुशेन ध्वनेः सद्भावस्य समर्थितत्वेनेत्यर्थः / इतीति / उपसंहारोक्तमेतादित्यर्थः / घ्ननिर्नाम काव्यप्रकारो न काव्यशब्दवाच्यः प्रसिद्धप्रस्थानातिक्रामित्वादिति परमतस्य प्रसिद्धप्रस्थानातिक्रामित्वादित्यनेन लक्षणकाराप्रसिद्धत्वं लक्ष्याप्रसिद्धत्वं वा विवक्षितमिति विकल्पमभिप्रेत्य यत इत्यादिना दूषणमभिहितमिति व्याचष्टे---लक्षणेत्यादि / विरुद्धत्वं साधयति---तत एवेति / लक्षणकाराप्रसिद्धत्वादेव / काव्यविशेषेषु ध्वनिलक्षणानुगमनेन काव्यशब्दवाच्येष्वपि लक्षणकाराप्रसिद्धत्वहेतोर्वर्तनाद्विरुद्धो हेतुरित्यर्थः / तत्तो ऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः / यदप्युक्तम्---'कामनीयकमनतिवर्तमानस्य तस्योक्तालङ्कारादिप्रकारेष्वन्तर्भावः' इति, तदप्यसमीचीनम्; वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेम व्यवस्थितस्य ध्वनेः कथमन्तर्भावः, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, स त्वङ्गिरूप एवेति प्रतिपादयिष्यमाणत्वात् / परिकरश्लोकश्चात्र--- व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः / वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः // locana.m यच्च नुत्तगीतादिकल्पं, तत्काव्यस्य न किञ्जित् / चित्रमिति / विस्मयकृद्वृत्तादिवशात्, न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः / काव्यानुकारित्वाद्वा चित्रम्, आलेखमात्रत्वाद्वा, कलामात्रत्वाद्वा / अग्र इति / प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितम् / द्विधा काव्यं ततो ऽन्यद्यत्तच्चित्रमभिधीयते // इति तृतीयोद्द्योते वक्ष्यति / परिकरार्थ कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकरश्लोकः / बालप्रिया गुणादिव्यतिरिक्तस्य तस्य नृत्तादिप्रायत्वमेवेति यदुक्तं तदपि निराकरोति--यच्चेत्यादि / काव्यस्येति / ध्वनिलक्षणलक्षितस्येत्यर्थः / न किञ्जिदिति / उपहास्यतामावहतीत्यर्थः / वृत्तौ 'sah­dayah­dayÃhlÃdakÃrÅ'ti ध्वनिगुणीभूतव्यङ्ग्ययोर्ग्रहणमित्यभिप्रायेण 'ततो ऽन्यच्चित्रमेऽवेत्यत्र चित्रपदं व्याचष्टे--विस्मयकृदिति / वृत्तादीत्यादिपदेन यमकोपमादिपरिग्रहः विवक्षितं व्यवच्छेद्यमाह--न त्वित्यादि / गौणो वा काव्यस्य चित्रपदेन व्यवहार इत्याह--काव्येत्यादि / काव्येति / ध्वनिकाव्येत्यर्थः / विष्णवाद्यनुकारित्वमालेख्यमात्रत्वं कलारूपत्वं च लोकप्रसिद्धचित्राणामस्तीति तद्योगात्काव्ये चित्रशब्दप्रवृत्तिरित्यर्थः / वाकारस्समुच्चये / वृत्तौ 'प्रस्थान' इति / अलङ्कारादावित्यर्थः / 'वाच्येऽत्यादि / अलङ्कारादय इत्यर्थः / 'तस्य' ध्वनेः / 'सः' ध्वनिः / 'प्रतिपादयिष्यमामत्वात्' वक्ष्यमामत्वात् / परिकररस्य सापेक्षत्वात्कस्येत्यपेक्षायामाह-कारिकार्थस्येति / परिकार्थमित्यस्य व्याख्यानम्-अधिकावापं कर्तुमिति / ननु यत्र प्रतियमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद्ध्वनेर्विषयः / यत्र तु प्रतीतिरस्ति, यथा-समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदी पकसङ्क- रालङ्कारादौ, तत्र ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम्- 'उपसर्जनीकृतस्वार्थौ' इति / अर्थो गुणीकृतात्मा, गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति / तेषु कथं तस्यान्तर्भावः / व्यङ्ग्यप्राधान्ये हि ध्वनिः / न चैतत्समासो लोचनम् यत्रेत्यलङ्कारेः वैशद्येनेति / चारुतया स्फुटतया चेत्यर्थः / अभिहितमिति भूतप्रयोग आदौ व्यङ्क्त इत्यस्य व्याख्यातत्वात् / गुणीकृतात्मेति / आत्मेत्यनेन स्वशब्दस्यार्थो व्याख्यातः / न चैतदिति / व्यङ्ग्यस्य प्रादान्यम् / प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति; 'बुद्धौ तत्त्वावभासिन्यां' इति नयेनाखण्डचर्वमाविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्ग्यो ऽर्थः पुनरपि वाच्यमेवानुप्राणयन्नास्ते तदा तदुपकरणत्वादेव तस्यालङ्कारता / ततो वाच्यादेव तदुपस्कृताच्चमत्कारलाभ इति / यद्यपि पर्यन्ते रसध्वनिरस्ति, तथापि मध्यकक्षानिविष्टो ऽसौ व्यह्ग्यो ऽर्थो बालप्रिया कारिकायामनुक्तस्याधिकस्यापेक्षितस्यार्थस्यावापः प्रक्षेपः तं कर्तुमित्यर्थः / अलङ्कार इति / उपमास्वाभावोक्त्यादावित्यर्थः / आहेत्यनुक्त्वा 'अभिहितम्' इत्युक्तेर्बीजमाह--अभिहितमित्यादिना / पूर्वोक्तमनुस्मारयति--आत्मेत्यादि / ध्वनिगुणीभूतव्यङ्ग्ययोर्द्वयोरपि प्रतीतिदशायां प्राधान्यप्रतीत्यभावस्य तुल्यत्वात्, प्राधान्यं तुल्यमित्याशङ्क्याभिप्रायप्रकटनेन परिहरति--प्राधान्यं चेत्यादि / प्राधान्यं व्यङ्ग्यस्य प्राधान्यम् / अखण्डेति / खण्डो गुमप्राधान्यादिलक्षणो भेदः, तद्रहितो ऽखण्डस्ताद्दशस्य वाक्यार्थीभूतस्य रसादिव्यङ्ग्यस्य चर्वणायां विश्रान्तेः सहृदयमनसां विश्रान्तेरित्यर्थः / विवेचकैः सहृदयैः / अखण्डचर्वणानन्तरमित्यर्थात् / जीवितान्वेषणे क्रियमाम इत्युभयसाधारणम् / यदेत्यादि / यः पूर्वं वाच्यादुत्तीर्मस्तद्व्यङ्ग्यत्वात्सकक्ष्यान्तरह्गतो ऽपि पुनः पूर्वभाविर्नी वाच्यकक्ष्यां प्रविश्य वाच्यमेवानुप्राणयन्यदा आस्ते इत्यर्थः / 'तदालङ्कारतेऽति सम्बन्धः / अवधार्यत इति शेषः / तदुपकरणत्वादिति / तस्य वाच्यस्य उपकरणत्वदङ्गत्वादित्यर्थः / व्यङ्ग्यं विना तच्चारुत्वासिद्धेरिति भावः / एवेति / नान्यतेत्यर्थः / तस्य व्यङ्ग्यस्य / अस्त्वेवं किमत इत्यत्राह--तत इत्यादि / ततः तस्यालङ्कारत्वात् / तदुपस्कृतात् व्यङ्ग्येनालङ्कृतात् / चमत्कारलाभ इति / यदा पुनर्व्यङ्ग्यो ऽर्थो वाच्येनोपस्कृतः काव्यमनुप्राणटयन्नास्ते तदा तस्माच्चमत्कारलाभ इत्यनेनार्थात् सिध्यति / स्वयमङ्गस्य सत्यङ्गिनि किमित्यङ्गान्तरे पर्थवसानमित्याशङ्क्य समाधत्ते---यद्यपीत्यादि / मध्यकक्षेति / समासोक्त्यादिषु क्त्यादिष्वस्ति / समासोक्तौ तावत्---- उपोढरागेम विलोलतारकं तथा गृहीतं शशिना निशामुखम् / यथा समस्तं तिमिशंशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम् // ityÃda.u व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते लोचनम् न रसोन्मुखीभवति; स्वातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्ग्यतोक्त / समासोक्ताविति / यत्रोक्तौ गम्यते ऽन्यो ऽर्थस्तत्समानैर्विशेषणैः / सा समसोक्तिरुदिता संक्षिप्तार्थतया बुधैः // इत्यत्र समासोक्तेर्लक्षणस्वरूपं हेतिर्नाम तन्निर्वचनमिति पादचतुष्टयेन क्रमादुक्तम् / उपोढोरागः सान्ध्यो ऽरुणिमा प्रेम चयेन / विलोलास्तारका ज्योतींषि नेत्रत्रिभागाश्च यत्र / तथेति / झटित्येव प्रेमरभसेन च / गृहीतमाभासितं परिचुम्बितुमाक्रान्तं च / निशाया मुखं प्रारम्भो वदनकोकनदं चेति / यथेति / झटिति ग्रहणेन प्रेमरभसेन च / तिमिरं चांशुकाश्च सूक्ष्मांशवस्तिमिशंशुकं रश्मिशबलीकृतं तमःपटलं, तिमिशंशुकं नीलजालिका नवोढाप्रौढवधूचिता / रागाद्रक्तत्वात् सन्ध्याकृतादनन्तरं प्रेमरूपाच्च बालप्रिया प्रथमावाच्यस्य द्वितीया वस्तुव्यङ्ग्यस्य तृतीया रसध्वनेश्च कक्षेति स्थितिः / स्वातन्त्र्येणेति / वाच्यं---लक्षणमित्यादि / लक्षणस्वरूपमिति / स्वरूपलक्षणमित्यर्थः / 'लक्षणं स्वरूपम्' इति च पाठः / अत्र निशाशशिवृत्तान्तः प्राकारणिकत्वाद्वाच्यो नायकवृत्तान्तस्त्वप्राकरणिकत्वाद्व्यङ्ग्य इत्यभिप्रेत्य समानविशेषणत्वं विवृणोति--उपोढ इत्यादिना / ज्योतिषां विलोलत्वं प्रतीत्या / नेत्रत्रिभागा इति / नेत्रत्रिभागनिरीक्षणानीत्यर्थः / तथा गृहीतमित्येत्त्प्रकृतानुगुणतया व्याचष्टे--भक्तिटत्येवेत्यादि / आक्रान्तमिति / तथैव चुम्वनस्य रसावहत्वात् / यथोक्तम्--"वामो हि काम" इति / एकरूपत्वार्थं यथाशब्दं व्याचष्टे--भ्क्तटितीत्यादि / तिमिरांशुकमित्यत्र रूपकभ्रमं व्यावर्तंयति--तिमिरं चेत्यादि / अल्पार्थे क इत्याभिप्रायेणंशुकपदं व्याचष्टे---सूक्ष्मांशव इति / अर्थाच्छशिनः / तिमिएंशुकमिति द्वन्द्वैकवद्भावः / फलितमाह---रश्मीति / शवलं चित्रम् / नीलजालिकेति / नीलवर्णपट्टवसनस्य कामशास्त्रप्रसिद्धं नाम / तस्यात्रौचित्यादुक्तिरित्याह---नवोढेत्यादि / प्रकृते तिमिरांशुकगलनं प्रतिरागस्याहेतुत्वात् पूरयति-अनन्तरमिति / पुर इत्यस्य व्याख्यानम्-पूर्वस्यामित्यादि / लोचनम् हेतोः / पुरो ऽपि पूर्वस्यां दिशि अग्रे च / गलितं प्रशान्तं पतितं च / रात्र्या करणभूतया समस्तं मिश्रितम्; उपलक्षणत्वेन वा / न लक्षितं राक्षिप्रारम्भो ऽसाविति न ज्ञातं, तिमिरसंवलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते न तु स्फुट आलोके / नायिकापक्षे तु तयेति कर्तृपदम् / लाक्षिपक्षे तु अपिशब्दो लक्षितमित्यस्यानन्तरः / अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् / यदि वा 'पुरो 'ग्रे नायकेन तथा गृहीतं मुखम्' इति सम्बन्धः / तेनात्र व्यङ्ग्ये प्रतीते ऽपि न प्राधान्यम् / तथाहि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणो ऽलङ्कारतां भजते, ततस्तु वाच्याद्विभावीभूताद्रसनिःष्यन्दः / यस्तु व्याचष्टे---'तेयानिशयेति कर्तृपदं, न चाचेतनायाः कर्तृत्वमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उन्नीतो ऽभिधधेय एव, न व्यङ्ग्य इत्यत एव समासोक्तिः' इति / स प्रकृतमेव ग्रन्थार्थमत्यजद्व्यङ्ग्येनानुगतमिति / एकदेशविवर्ति चेत्थं रूपकं स्यात्, 'राजहंसैरवीज्यन्त शरदैव सरोनृपाः' इतिवत्, न तु समासोक्तिः; तुल्यविशेषणाभवात् / बालप्रिया तिमिरस्य सूक्ष्मांशूनां च सम्मिश्रणं प्रति रात्र्याः करमत्वसम्भवात्तयेति करणे तृतीयेत्याह---करणभूतयेति / तन्मिश्रणं प्रति रात्र्याः ज्ञापकत्वरूपोपलक्षणत्वसम्भवात् तयेत्युपलक्षणे तृतीया वेत्याह-उपलक्षणत्वेन वेति / तस्या उपलक्षणत्वेन तया मिक्षितमिति सम्बन्धः / उपलक्षणेन वेति च पाठः / न लक्षितमित्येतदाकारं प्रदर्शयन् व्याचष्टे-रात्रीत्यादि / न ज्ञातमिति / जनैरिति शेषः / लभितमिति भावे क्तः / गलितमित्यन्तं भिन्नं वाक्यम् / अत एव न लभितमिति हेतुहेतुमद्भावं बोधयितुमाह---तिमिरेत्यादि / रात्रिपक्ष इति / अनेनान्यत्र पुरो ऽपीत्येव सम्बन्ध इति दर्शितम् / अनन्तर इति / तथा चापिशब्दो गलनालक्षणयोः समुच्चायक इत्यर्थः / कथं नीलाम्बरपुरोगलनमित्यतस्तदुपपादयति-अत्र चेत्यादि / चुम्बनौचित्यानुसारेणाह--यदि वेत्यादि / पुरश्शब्दस्य व्यवहितेन गृहीतमित्यनेनान्वय इति भावः / तेनेति / उक्तेनार्थद्वयेनेत्यर्थः / प्यङ्ग्ये इति / नायकवृत्तान्तरूपव्यङ्ग्ये इत्यर्थः / अलङ्कारतां भजत इत्यत्र हेतुगर्भं विशेषणम्---निशेत्यादि / संस्कुर्वामः आरोपेणालङ्कुर्वाणः / एवं व्यङ्ग्यस्य गुणीभूतत्वं प्रदर्श्य रसापेक्ष्या ध्वनित्वमप्यस्तीति दर्शयिन्तुमाह--तत इत्यादि / ततः संस्कृतात् / विभावीभूतादिति / पूर्वं विभावभावमननुभवतः संस्करणानन्तरं प्राप्तविभावादित्यर्थः / शब्देनेति / निशाशशिशब्देनेत्यर्थः / उन्नीतः अनुमितः, कल्पितो वा / अभिघे. एवेति / अभिधातिरिक्तव्यापारभावादिति भावः / समासोक्तिरिति संज्ञाबलाच्चाभिधेयत्वनिश्चय इत्याह---अत एवेत्यादि / प्रत्याचष्टे---स इत्यादि / 'इति ग्रन्थार्थम्' इति सम्बन्धः / दूषणान्तरमाह--एकदेशेत्यादि / इत्थमिति / नायकव्यवहारस्यभिधेयत्व इत्यर्थः / इतिवदिति / यथात्र सरोनृपा समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् / आक्षेपे ऽपि व्यङ्ग्यविसेषाक्षेपिणो ऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते / तथाहि-तत्र ÓabdopÃrƬho विशेषाभिधानेच्छया प्रतिषेष लोचनम् गम्यत इति चानेनाभिधाव्यापारनिरासादित्यलमवान्तरेण बहुना / नायिकाया नायके यो व्यवहारः स निशायां समारोपितः; नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने नैकशेषप्रसङ्गः / आक्षेप इति / प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया / वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः // tatrÃdya.u यथा--- अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः / इयदेवास्त्वतो ऽन्येन किमुक्तेनाप्रियेण ते // बालप्रिया इत्युक्त्यनुगुणतया राजहंसानां चामरत्वं शरदश्चामरग्राहिणीत्वं चार्थात् सिध्यति, तथा प्रकृते तिमिरांशुकपदानुगुणतया निशादेर्नायिकात्वादिकमत एकदेशविवर्तिरूपकं स्यादित्यर्थः / न तु समासोक्तिरित्यत्र हेतुमाह-तुल्येति / उक्तमुक्तिपदानुगुण्यं निराकरोति--गम्यत इत्यादि / अनेनेति / लक्षणवचनेनेत्यर्थः / उक्तिरिति तु प्रकृतविषयतयैवोपपद्यते यत्रोक्तित्याद्यारम्भादिति भावः / नायिकाया इत्यादि / नायिकाया व्यवहारे नीलाम्बरगलनानवलोकनादिरूपो व्यापारः, नायकस्य तु वदनचुम्बनारम्भादिलक्षणः / इति व्याख्यान इति / एवमर्थस्य विवक्षितस्य व्याख्याने सतीत्यर्थः / नैकशेषप्रसङ्ग इति / नायिकानायकेत्यत्र "pumÃæsstriye"tyekaÓe«aprasaÇgo नेत्यर्थः / एवं समासोक्तौ व्यङ्ग्योपस्कृतं वाच्यमेव प्रधानमतस्तत्र ध्वनिलक्षणस्य नातिव्याप्तिरिति प्रदर्श्याक्षेपे ऽपि स एव प्रकार इत्याह वृत्तो-'आक्षेपे 'पी' त्यादि / आक्षेपे ऽपि 'वाच्यस्यैव चारुत्वं, प्राधान्येन ज्ञायत' इति सम्बन्धः / अत्र हेतुः 'वाक्यार्थ' इत्यादि / वाक्यार्थे विषये या आक्षेपोक्तिः, तस्याः सामर्थ्यादित्यर्थः / कथं तत्राक्षेपोक्तिरित्यत उक्तम्--'व्यग्येऽति / व्यङ्गयो यो विशेषस्तदाक्षेपिणस्तदाकर्षित्वादित्यर्थः / 'ÓabdopÃrƬha' इति / शब्दवाच्य इत्यर्थः / लोचने भामहोक्ते तल्लक्षणाद्योदाहरणे दर्शयति--प्रतिषेध इति / विशेषाबिधित्सया व्यङ्ग्यभूतविशेषप्रतिपिपादयिषया / यः इष्टस्य वक्तुमिष्टस्य / प्रतिषेध इव लोचनम् इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः / तत्रेयदस्त्वित्येतदेवात्र म्रिये इत्याक्षिपत्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपकमलङ्कृतं सत्प्रधानम् / उक्तविषयस्तु यथा ममैव--- भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिः तत्ताद्दक्तृषितस्य मे खलमतिः सो ऽयं जलं गूहते / अस्थानोपनतामकालसुलभां तृष्णां प्रति क्रुध्य भोः त्रैलोक्यप्रथितप्रभावमिहिमा मार्गः पुनर्मारवः // bÃlapriy.à प्रतिषेधाभासः इष्टत्वादेव / सः आक्षेपः / तस्य द्वैविध्यमाह---वक्ष्यमाणेति / अत्र वक्ष्यमाणविषये कथनस्यैव निषेधः / उक्तविषये तु क्वचिद्वस्तुनः, क्वचिद्वस्तुकथनस्येति बोध्यम् / अहमिति / प्रस्थानोन्मुखं प्रियतमं प्रति सोत्कण्ठायाः कस्याश्चिदुक्तिः / उत्सुकाहं त्वां क्षणमपि न तर् इक्षेय यदि, ततः तर्हि इयदेतावत् यदिपर्यन्तं वचनमेव अस्तु / अतः अन्येन ते अप्रियेणेति हेतुगर्भम् / उक्तेन वचनेन / किं न वक्ष्यामीत्यर्थः / अत्र लक्षणं योजयति---इतीत्यादि / निषेधात्मेति / किमुक्तेनेति कथननिषेधाभासात्मेत्यर्थः / अत्रापि वाच्यस्यैव प्राधान्यमिति दर्शयति--तत्रेत्यादि / इत्येतदेव इति वाच्यार्थं एव / आक्षिपत् / व्यञ्जयत् / आक्षेप्येण मरणाध्यवसायरूपव्यङ्ग्येन / आक्षेपकमियदेवास्त्वित्यादिनोक्तम् / भो भो इति / 'खलसृतिस्सेयम्' इति 'खलमतिस्सो 'यम्' इति च पाठः / अत्र पान्थमरुमार्गसम्बन्ध्यर्थो वाच्यः / प्रकृतो दुष्प्रभुसेवावृत्तान्तस्तु व्यङ्ग्यः / भो भो इति वीप्सया बोधनीयं प्रत्यादरातिशयो द्योत्यते / अकाण्डे / अस्थान एव / किं किं पतितः अत्रागमनेन एतत्सेवनेन चाभिमतं फलं न सिध्यतीत्यर्थः / पान्थेत्यनेन सेवानभिज्ञत्वं द्योत्यते / चिरसेविना केनचिदेवमुक्ते पान्थः किञ्चित् कुपित आह---कान्येत्यादि खलेत्यन्तेन / हे खल / तत्तादृगतिशयेन तृषितस्य तृषा जलपिपासा धनलिप्सा च / मे अन्यागतिराश्रयः का नैवेत्यर्थः / मार्गान्तरालाभादत्रागतः आश्रयणीयान्तरालाभादयं प्रभुराश्रितश्चेत्यर्थः / तच्छ्रुत्वापर आह--सृतिरित्यादिसा त्वयाऽश्रिता / इयं सृतिः अयं मार्गः प्रभुश्च / जलं वारि धनं च / घते संवृणोति / कुतो वितरमसम्भावनेति भावः / 'खलमतिस्सो 'यम्' इति पाठे तु सो ऽयमिति मारवमार्गं प्रभुं चोद्दिश्योक्तिः / गूहत इत्यन्तं पान्थस्यैव वचनमिति केचित् / खलेत्यनेन प्रकाशितं कोपमुपहसन् पर एवाह-अस्थानेत्यादि / अकालसुलभां यदा विषयस्य सुलभत्वं तदा तृष्णा न भवति, यदा पुनरसुलभत्वं तदा भवतीत्यकालसुलभत्वम् / तृष्णां प्रति तव तृष्णायै क्रुध्य न मां प्रतीति भावः / कथमस्थानोपनतत्वमित्यत्राह--त्रैलोक्येत्यादि / प्रभावमहिमा अत्यन्तापकारित्वादिरत्यन्तलुब्धत्वादिश्च / मारवः मरुसम्बन्धी मार्गः, अथ च दुष्प्रभुः / लोचनम् अत्र कश्चित्सेवकः प्राप्तः प्राप्तव्यमस्मात्किमिति न लभ इति प्रत्याशाविशस्यमानहृदयः केनचिदमुनाक्षेपेण प्रतिबोध्यते / तत्राक्षेपेण निषेधरूपेम वाच्यस्यैवासत्पुरुषसेवातद्वैफल्यतत्कृतोद्वेगात्मनः शन्तरसस्थायिभूतनिर्वेदविभावरूपतया चमत्कृतिदायित्वम् / वामनस्य तु 'उपमानाक्षेपः' इत्याक्षेपलक्षणम् / उपमानस्य चन्द्रादेराक्षेपः; अस्मिन्सति किं त्वया कृत्यमिति / यथा--- तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्ढुना सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः / बालप्रिया उक्तं व्यङ्ग्यमर्थमभिप्रेत्याह-अत्रेत्यादिना / 'कश्चित् सेवकः केनचित्प्रतिबोध्यत' इति सम्बन्धः / प्राप्त इत्यादिद्वयं सेवकविशेषणम् / प्राप्तः सेव्यं प्रभुं प्राप्तः / प्राप्तव्यम् धनादिकम् / अस्मात् प्रभोः / किमिति / कस्मात् कारणात् / न लभे इति वितर्कानन्तरजातया प्रत्याशया प्रतिक्षणोत्पन्नया आशया विशस्यमानं हृदयं यस्य स इति प्रतिबोधने हेतुः / केनचित् चिरसेविना केनापि कर्त्रा / अमुना आक्षेपेण असत्पुरुषसेवातद्वैफल्यादिरूपव्यङ्ग्यविशेषप्रतिपिपादयिषया कृतेन किं किमकाण्ड एव पतित इति निषेधरूपेण / प्रतिबोध्यत इति / पूर्वमेव ज्ञातं प्रभोरत्यन्तलोभशीलत्वादिस्वभावं कारुण्यात्प्रतिबोध्यत इत्यर्थः / अत्रापि व्यङ्ग्यस्य वाच्योपस्कारकत्वं दर्शयति---तत्रेत्यादि / तत्र उदाहरणे / निषेधरूपेणेति / किं किमिति पतनफलनिषेधरूपेमेत्यर्थः / आक्षेपेणेति तृतीयार्थो वैशिष्ट्यं वाच्यान्वयि, तत्सहितवाच्येत्यर्थः / वाच्यस्यैवेति / पान्थमरुमार्गादिवाच्यार्थं प्रत्येवेत्यर्थः / 'चमत्कृतिदायित्वम्' इत्यनेन सम्बन्धः / कस्येत्यत्राह-असदित्यादि / असत्पुरुषः दुष्प्रभुः / व्यङ्ग्यस्येत्यर्थात् / अस्य व्यङ्ग्यस्य वाच्यार्थचमत्कारसम्पादने हेतुमाह---शान्तेत्यादि / असत्पुरुषसेवावैफल्यं विभावः, तत्कृतोद्वेगो ऽनुभावः / किं किमकाण्ड एव पतित इतीष्टपतनफलनिषेधरूपाक्षेपेमाक्षेप्यं यदसत्पुरुषसेवावैफल्यादि तेनालङ्कृतमाक्षेपकं तद्वाच्यमेव प्रधानमिति भावः / "प्राणा येन समर्पिता" इत्यादिवदत्राप्रस्तुतप्रशंसाप्यस्तीति तत्सङ्कीर्णो ऽयमाक्षेप इत्यपि बोध्यम् / 'वामनस्येति लक्षणम्' इत्यनेन सम्बन्धः / आक्षेपशब्दार्थं दर्शयति---आस्मिन्नित्यादि / अस्मिन् उपमेयत्वाभिमते मुखादौ / त्वया मुखाद्युपमानेन चन्द्रादिना / कृत्यं फलम् / तस्या इति / तदित्यनुभूतार्थकं दृशावित्यनेनापि विपरिणामेन योज्यम् / सौम्यं मधुरदर्शनमत एव सुभगं च / किं किं फलम् / दृशाविति / स्त इति शेषः / यदीति सिद्धानुवादे / तैः प्रसिद्धैः / तत्र तस्मिन् / हीति / अहो कष्टमित्यर्थः / रूपो य आक्षेपः स एव व्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् / चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्रादान्यविवक्षा / यथा---- अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः / लोचनम् किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वा ग्रहः // atr.a व्यङ्ग्यो ऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते / किं तेन कृत्यमिति त्वपहस्तनारूप आक्षेपो वाच्य एव चमत्कारकारणम् / यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणम् / यथा-- ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् / प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार // ityatrer«yÃkalu«itanÃyakÃntaramupamÃnamÃk«iptamap.i वाच्यर्थमेवालङ्करोतीत्येषा तु समासोक्तिरेव / तदाह---चारुत्वोत्कर्षेति / अत्रैव प्रसिद्दं दृष्टान्तमाह---अनुरागवतीति / तेनोपप्रमेयसमर्थनमेवापरिसमाप्तमिति मन्तव्यम् / तत्रोदाहरमत्वेन बालप्रिया पुनरिति / पुनरुक्तानामनुपादेयानां निष्फलानां वस्तूनां पार्वणचन्द्रादीनां रचनायां सृष्टौ विषये ये आरम्भा व्यापाराः तेषु / अपूर्वः अन्यत्राद्दष्टः / ग्रहः अभिसन्धिविशेषः / अत्रापि व्यङ्गयस्य गुणीभावं दर्सयति---अत्रेत्यादि / उपमार्थः चन्द्रादिसाद्दश्यरूपार्थः / वाच्यस्यैवोपस्कुरुते वाय्यार्थमेवालङ्करेति / अत्र हेतुमाह---किमित्यादि / 'इति वाच्य आक्षेप एव चमत्कारकारणम्' इति सम्बन्धः / अपहस्तनारूपः निरसनरूपः / "उपमानाक्षेप" इति सूत्रमन्यथा व्याचष्टे---यदि वेत्यादि / सामर्थ्यादर्थसामर्थ्यात् / आकर्षणं व्यञ्जनम् / ऐन्द्रमिति / पयोधरो मेधः स्तनस्च / प्रसादयन्तीत्यादि / शरत्काले हि चन्द्रस्य प्रसादातिशयो रवितापाधिक्यं च / अत्र लक्षमं योजयति---अत्रेत्यादिर् / इर्ष्येतिर् / इर्ष्यया आक्षान्त्या कलुषितं यन्नायकान्तरं तद्रूपमुपमानमित्यर्थः / आक्षिप्तमिति / व्यञ्जितमित्यर्थः / नायिकाव्यञ्जनस्याप्युपलक्षणमिदम् / नायिकापक्षे नखक्षतस्थतया श्रुतमप्युपमानत्वमैन्द्रे धनुषियोजनीयमिन्द्रचापाभं नकक्षतं दधानेत्यर्थः / एषेत्यादि / वामनमते आक्षेपोदाहरणत्वेनोक्तं इदं भामहमते समासोक्त्युदाहरणमेवेत्यर्थः / तदाहेति / वाच्यस्यैव प्राधान्यं न व्यङ्ग्यस्येत्यस्मिन्नुक्तार्थे हेतुमाहेत्यर्थः / अत्रैवेति / चारुत्वोत्कर्षकृतं प्राधान्यमित्यस्मिन्नर्थ एवेत्यर्थः / एवकारो ऽलङ्कारोदाहरणत्वशङ्काशमनार्थः / अनुरागवतीति / अनुरागौ रक्तिमा प्रेमविशेषश्च / तत्पुरस्सरः तस्याःस पुरस्सरः पूर्वकाले सम्मुखं च सरन्निति द्वयोरर्थयोरध्यवसायेनैक्यं बोध्यमत एवाहो इत्यादेपरुपपत्तिः / नायकपक्षे तु सम्मुखं वर्तमान इत्यर्थः / तेनेति / द्दष्टान्तोक्तितया अहो दैवगतिः कीद्दक्तथापि न समागमः // अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा / यथा च दीपकापह्नुत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविविक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् / लोचनम् समासोक्तिश्लोकः पठितः / अहो दैवगतिरिति / गुरुपारतन्त्र्यादिनिमित्तो ऽसमागम इत्यर्थः / तस्यैवेति / वाच्यस्यैवेति यावत् / वामनाभिप्रायेमायमाक्षेपः, भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्यक्षेपयोः युक्त्येदमेकमेवोदाहरणं व्यतरद्ग्रन्थकृत् / एषापि समासोक्तिर्वास्तु आक्षेपो वा, किमनेनास्माकमे / सर्वथालङ्कारेषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयो ऽत्र ग्रन्थे ऽस्मद्गुरुभिर्निरूपितः / एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशो ऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं स्वपरप्रसिद्धमाह---यथा चेति / उपमाया इति / उपमानोपमेयभाव स्येत्यर्थः / तयेत्युपमया / दीपके हि 'आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते' इति लक्षणम् / मणिः ÓÃïollŬha÷ समरविजयी हेतिदलितः कलाशेषश्चन्द्र सुरतमृदिता बाललना / मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः // bÃlapriy.à अलङ्कारोदाहरणत्वाभावेनेत्यर्थः / अपरिसमाप्तमेवेति योजना / तत्रेति / आक्षेपसमर्थन इत्यर्थः / नायकयोरसमागमे गम्यं हेतुं दर्शयति---गुर्वित्यादि / 'अनुरागेऽत्याद्युदाहरणप्रदर्शनाबिप्रायमाह---वामनेत्यादि / वामनाभिप्रायेम उपमानप्रत्यायनपक्षरूपेण / इदमिति / अनुरागेत्यादिकमित्यर्थः / अत्र ग्रन्थ इति / चारुत्वेत्यादिप्राधान्यविवक्षेत्यन्तग्रन्थ इत्यर्थः / दीपके हीति / 'इत्यत्र दीपनकृतमेव चारुत्वम्' इत्यन्वयः / दीपके हीत्यस्य स्थाने 'tathÃhÅ'ti च पाठः / भामहोक्तलक्षणमन्यत्तदुदाहरणञ्च दर्शयति---आदीत्यादि / अत्राद्यादयश्शब्दा वाक्यविषयाः / तत्रान्त्यदीपकमुदाहरति---मणिरिति / लोचनम् इत्यत्र दीपनकृतमेव चारुत्वम् / 'अपह्नुतिरभीष्टस्य किञ्चिदन्तर्गतोपमा' इति / तत्रापह्नुत्यैव शोभा / यथा--- नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः / अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः // इति // एवमाक्षेपं विचार्योद्देशक्रमेणैव प्रमेयान्तरमाह-अनुक्तनिमित्तायामिति / एकदेशस्य विगमे या गुमान्तरसंस्तुतिः / विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता // यथा--- स एकस्त्रीणि जयति जगन्ति कुसुमायुधः / हरतापि तनुं यस्य शम्भुना न हृतं बलम् // इयं चाचिन्त्यनिमित्तेति नास्यां व्यङ्ग्यस्य सद्भावः / उक्तनिमित्तायामपि वस्तुस्वभावमात्रत्वे पर्यवसानमिति तत्रापि न व्यङ्ग्यसद्भावशङ्का / यथा--- कर्पूर इव दग्धो ऽपि शक्तिमान्यो जने जने / नमो ऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने // bÃlapriy.à श्लोको ऽर्थ कुवलयानन्दे ऽप्युदाहृतः / दीपनकृतमेवेति / दीपनं नामानेकत्रैकधर्मान्वयः / एवकारेण व्यङ्ग्याया उपमाया व्यवच्छेदः / अपह्नुतेर्भामहीये लक्षणोदाहरणे दर्शयति---अपह्नुतिरित्यादि / अत्रापह्नुतिपदस्यावृत्तिर्बोध्या / अभीष्टस्य वर्ण्यत्वेनाभिमतस्य / किञ्जिदन्तर्गता व्यङ्ग्या उपमा यस्यास्सा / अपह्नुतिः निषेधः / अपह्नुतिः तन्नामालङ्कारः / अपह्नुत्येति / अपह्नवेनेति च पाठः / शोभाचारुत्वम् / नेयमिति / मुहुर्विरौतीत्यन्वयः / 'मदेन मुखरा आकृष्यमाणस्येऽति च बिम्बप्रतिबिम्बतयोक्तिः / 'अनुक्तनिमित्तायाम्' इत्यादिग्रन्यस्य पूर्वग्रन्थेन सम्बन्धं दर्शयन्नवतारयति--एवमित्यादि / उद्देशेति / समासोक्त्याक्षेपेत्यादिपूर्वोक्तेत्यर्थः / 'अनुक्तनिमित्तायाऽमिति कथनस्य फलं वक्तुमुपक्रममांण आह---एकेत्यादि / एकेत्यादिलक्षणं भामहीयम् / एकदेसस्य तनुमत्त्वादेः कारणस्य / गुणान्तरस्य बलवत्वादिरूपकार्यस्य / संस्तुतिः कथनम् / विशेषप्रथनाय कस्यचिदतिशयस्य ख्यापनाय / स इति / सः प्रसिद्धः / अपिशब्दः सम्भुनेत्यत्रापि योज्यः / बलस्य तन्वाश्रयत्वात्तनुविगमे बलविगमो न्याय्यः / इह तु तनुविगमे ऽपि बलसद्भाव उक्तः / तत्र च यत्किञ्चिन्निमित्तं भवेत्, परन्तु तदचिन्त्यमित्याह---इयञ्चेति / वस्तुस्वभावमात्रत्वे पर्यवसानमिति / वार्थान्तरव्यञ्जकत्वमित्यर्थः / कर्पूर इति / अवार्येत्यादिर्निमित्तोक्तिः / तेनेति / यस्मादुक्ते प्रकारद्वये व्यङ्यसद्भावो अनुक्तनिमित्तायामपि विशेषोक्तौ---- आहूतो ऽपि सहायैः ओमित्युक्त्वा विमुक्तनिद्रो ऽपि / गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति // ityÃda.u व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रम् / न तु तत्प्रतीतिनिमित्ता लोचनम् तेन प्रकारद्वयमवधीर्य तृतीयं प्रकारमाशङ्कते--अनुक्तनिमित्तायामपीति / व्यह्ग्यस्येति / शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः, तदभिप्रायेणाह-न त्वत्र काचिच्चारुत्वनिष्पत्तिरिति / यत्तु रसिकैरपि निमित्तं कल्पितम्-'कान्तासमागमे गमनादपि लघुतरमुपायं स्वप्नं मन्यमानो निद्रागमबुद्ध्या सङ्कोचं नात्यजत्' इति तदपि निमित्तं चारुत्वहेतुतया नालङ्कारविद्भिः कल्पितम्, अपि तु विशेषोक्तिभाग एव न शिथिलयतीत्येवम्भूतो ऽभिव्यज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः / अन्यथा तु विशेषोक्तिरेवेयं न भवेत् / एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृन्न्यरूपयन्न त्वौद्भटेनैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यम् / पर्यायोक्ते ऽपीति / पर्यायोक्तं यदन्येन प्रकारेमाभिधीयते / वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना // इति लक्षणम् / यथा--- शत्रुच्छेदद्दढेच्छस्य मुनेरुत्पथगामिनः / रामस्यानेन धनुषा देशिता धर्मदेशना // इति // बालप्रिया नास्ति, तस्मादित्यर्थः / अत्र निमित्तमिति / सङ्कोचाशिथिलने गम्यं निमित्तमित्यर्थः / लघुतरमिति / सङ्कोचापरित्यागलभ्यत्वान्निद्रागमस्येति भावः / तदपि निमित्तमिति / रसिकैः कल्पितं निद्रागमबुद्धिरूपं निमित्तमित्यर्थः / अपि त्वित्यादि / 'न शिथिलयतीत्येवंभूतो विशेषोक्तिभाग एवेऽति योजना / अभिव्यज्यमाननिमित्तेति / पूर्वोक्तनिमित्तेत्यर्थः / अन्यथा त्विति / व्यज्यमाननिमित्तोपस्काररूपविशेषविरहेत्वित्यर्थः / अभिप्रायद्वयमिति / उद्भटरसिकाभिप्रायद्वयमित्यर्थः / साधारणोकत्या व्यङ्ग्यस्यत्याद्युक्त्या / भट्टोद्भटोक्तं लक्षणमाह--पर्यायोक्तमिति / तदिति शेषः / पर्यायशब्दार्थं दर्शयति--अन्येनेति / तमेव स्फुटयति--वाच्येति / शत्रुच्छेद इति / मुनेश्शत्रुसद्भावो नोचितः, तत्र तदुच्छेदेच्छा ततो ऽप्यनुचिता, तस्या द्रढिमा अत्यन्तानुचितः; अत एवाह-उत्पतेति / रामस्य भार्गवस्य / अनेन भीष्मेम कर्त्रा धनुषा करणेन / देशिता कृता / धर्मदेशना धर्मोपदेशः / अत्रापि वाच्यमेव प्रधानमिति दर्शयति-अत्रेत्यादि / काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् / पर्यायोक्ते ऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः / न तु ध्वनेस्तत्रान्तर्भावः / तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमामत्वात् / लोचनम् अत्र भीष्मस्य भार्गवप्रभावभिभावी प्रभाव इति यद्यपि प्रतीयते, तथापि तत्सहायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव काव्यार्थो ऽलङ्कृतः / अत एव पर्यायेण प्रकारान्तरेणावगमात्मना व्यङ्ग्येनोपलक्षितं सद्यदभिधीयते तदभिधीयमानमुक्तमेव सत्पर्यायोक्तमित्यभिधीयत इतिलक्षणपदम्, पर्यायोक्तमिति लक्ष्यपदम्, अर्थालङ्कारत्वं सामान्यलक्षणं चेति सर्वं युज्यते / यदि त्वभिधीयत इत्यस्य बलाद्य्वख्यानमभिधीयते प्रतीयते प्रदानतयेति, उदाहरमं च 'भम धम्मिअ' इत्यादि, तदालङ्गारत्वमेव दूरे सम्पन्नमात्मतायां पर्यवसानात् / तदा चालङ्कारमध्ये गणना न कार्या / भेदान्तराणि चास्या वक्तव्यानि / तदाह---यदि प्राधान्येनेति / ध्वनाविति / आत्मन्यन्तर्भावादात्मैवासो नालङ्कारस्स्यादित्यर्थः / तत्रेति / बालप्रिया प्रतीयत इति / व्यज्यत इत्यर्थः / तत्सहायेनेति / तेन प्रतीयमानार्थेनोपस्कृतेनेत्यर्थः / अभिधीयमानेनैव वाच्यार्थेनैव / काव्यार्थः वीररसः / अत एवेति / 'अत एव इति सर्वं युज्यत' इति सम्बन्धः / व्यङ्ग्यस्य प्राधान्ये सर्वमेतदनुपपन्नं भवेदतो वाच्यस्यैव प्राधान्यमभ्युपेयमिति भावः / 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयत' इत्येतावन्मात्रं भामहोक्तं लक्षणम्; तत्रान्येन प्रकारेणेत्यस्य विवरणं 'paryÃyeïetyÃdyupalak«ita'mityantam / पर्यायशब्दार्थ एवान्येन प्रकारेणेत्यनेनोक्त इत्यवेदयितुमत्र पर्यायेणेत्युक्तम् / अत एव तस्य व्याख्यानम्---प्रकारान्तरेणेति / को ऽसौ प्रकार इत्यात्राह--अवगमात्मनेति / अस्यैव विवरणम्--व्यङ्ग्येनेति / तृतीयाया अर्थमाह---उपलक्षितमिति / 'यदभिधीयते तदभिदीयमानं पार्ययोक्तमित्यभिधीयते' इति सम्बन्धः / 'अभिदीयमानम्' इत्यस्य व्याख्यानम्---उक्तमेव सदिति / इति लक्षणपदमिति / इत्यर्थकं लक्षणवाक्यमित्यर्थः / अनेन लक्षणवाक्येनैव व्यङ्ग्यानुगतस्य वाच्यस्य प्राधान्यं गम्यत इति भावः / इति लक्ष्यपदमिति / अन्वर्थेनानेनापि पूर्वोक्तं गम्यत इति भावः / अर्थालङ्कारत्त्वं सामान्यलक्षणमिति / व्यङ्ग्यस्य प्राधान्ये ऽलङ्कार्यत्वप्राप्त्यालङ्कारत्वभङ्गस्स्यादिति / भावः / सामान्यलक्षणं सामान्यधर्मः / पक्षान्तरमाशङ्कते-यदित्विति / बलादिति / ÓabdapŬanenetyartha÷ / प्रतीयते प्रधानतयेति / अभीत्याभिमुख्ये / तच्च प्रादान्यनिबन्धनमिति भावः / अस्मिन् पक्षे ऽभिमतं न सिद्ध्येदित्याह--तदेत्यादि / ननु माभूदलङ्कारत्वमित्यत्राह---तदेति / न केवलमस्य प्रसिद्धस्वभावपरित्यागः, अप्रसिद्धावान्तरभेदकल्पनापि स्यादित्याह-भेदेत्यादि / प्राधानव्यङ्ग्यानां न पुनः पर्यायोक्ते भामहोदाहृतसद्दशे व्यङ्ग्यस्यैव प्राधान्यम् / वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् / अपह्नुतिदीपकयोः पुनर्वाच्यस्य लोचनम् याद्दशो ऽलङ्कारत्वेन विवक्षितस्ताद्दशे ध्वनिर्नान्तर्भवति, न ताद्दगस्माभिर्ध्वनिरुक्तः / ध्वनिर्हि महाविषयः सर्वत्र भावाद्य्वापकः समस्तप्रतिष्टास्थानत्वाच्चाङ्गी / न चालङ्कारो व्यापको ऽन्यालह्कारवत् / न चाङ्गी, अलङ्कार्यतन्त्रत्वात् / अथ व्यापकत्वाङ्गित्वे तस्योपगम्येते, त्यज्यते चालङ्कारता,तर्ह्यस्मन्नय एवायमवलम्ब्यते केवलं मात्सर्यग्रहात्पर्यायोक्तवाचेति भावः / न चेयदपि प्राक्तनैर्द्दष्टमपि त्वस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति / भामहस्य याद्दक्तदीयं रूपभिमतं ताद्दगुदाहरणेन दर्शतम्. तत्रापि नैव व्यङ्ग्यस्य प्राधान्यं चारुत्वाहेतुत्वात् / तेन तदनुसारितया तत्सद्दशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्ग्यस्य प्राधान्यमिति सङ्गतिः / यदि तु तदुक्तमुदाहरणमनाद्दतय 'भम धम्म्' इत्याद्युदाह्नियते, तदस्मच्छिष्यतैव / केवलं तु नयमनवलम्ब्यापश्रवमेनात्मसंस्कार इत्यनार्यचेष्टितम्. यदाहुरैतिहा सिकाः---'अवज्ञयाप्यवच्छाद्य शृण्वन्नरकमृच्छति' इति / भामहेन ह्युदाहृतम्--- 'गुहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः / विप्रा न भुञ्जते' इति / बालप्रिया बहुविधत्वादिति भावः / वृत्तौ ध्वन्यन्तर्भावमात्रमुक्तं, तस्यानलङ्कारत्वप्रसङ्गपर्यवसायितामाह---आत्मनीति / यादृश इति / उपसर्जनीभूतव्यङ्ग्यार्थ इत्यर्थः / अनन्तर्भावे हेतुमाह-नेत्यादि / समस्तेति / गुणादीत्यर्थः / अन्यालङ्कारवदिति / लोकप्रसिद्धकटकादिवदित्यर्थः / अथेत्यादि / पर्यायोक्तमित्ययमलङ्कारः व्यापकश्चाङ्गीचेत्युपगम्यत इति चेदित्यर्थः / तर्हीति / मात्सर्यग्रहणात्केवलं पर्यायोक्तवाचा अयमस्मन्नय एवावलम्ब्यत इति योजना / इयदपीति / व्यङ्ग्यस्य प्राधान्यमपीत्यर्थः / इति दर्शयतीति / 'न punari'tyÃdigranthenoktamarthaæ दर्शयतीत्यर्थः / तत्रापीति / भामहोदाहरणे ऽपीत्यर्थः / पक्षान्तरमाशङ्क्य परिहरति---यदि त्वित्यादि / केवलन्तु नयमनवलम्ब्यापश्रवणेनेति / यथाविधि गुरूपसदनपूर्वकं गुरुमुखादेव शास्त्रार्थग्रहणमकृत्वा श्रवणाभासेनेत्यर्थः / श्रवज्ञयेति / विद्यायां गुरौ चेति शेषः / अनच्छाद्य आत्मापह्नवं कृत्वा / ऋच्छति प्राप्नोति / किं तद्भामहोदाहरणमित्यत्राह---भामहेनेति / गृहेष्विति / 'अधीतिनः विप्राः यदन्नं न भुञ्जते वयं गृहेष्वध्वसु वा तदन्नं न प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धमेव / सङ्करालङ्कारे ऽपि यदालङ्कारो ऽलङ्कारान्तरच्छायामनुगृह्णाति, लोचनम् एतद्धि भगवद्वासुदेववचनं पर्यायेम रसदानं निषेधति / यत्स एवाह---'तच्च रसदाननिवृत्तये' इति / न चास्य रसदाननिषेधस्य व्यङ्ग्यस्य किञ्चिच्चारुत्वमस्ति येन प्राधान्यं शङ्ग्येत / अपि तु तद्य्वङ्ग्योपोद्बलितं विप्रभोजनेन विना यन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलङ्कुरुते / न ह्यस्य निर्विषं भोजनं भवत्विति विवक्षितमिति पर्यायोक्तमलङ्कार एवेति चिरन्तनानामभिमत इति तात्पर्यम् / अपह्नुतिदीपकयोरिति / एतत्पूर्वमेव निर्णीतम् / अत एवाह---प्रसिद्धमिति / प्रतीतं प्रसाधितं प्रामाणिकं चेत्यर्थः / पूर्वं चैतदुपमादिव्यपदेशभाजनमेव तद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युद्देशक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुनरप्युक्तं 'व्यह्क्यप्रादान्याभावान्न dhvaniri'ti / छायान्तरेम वस्तु पुनरेकमेवोपमाया एव व्यङ्ग्यत्वेन ध्वनित्वाशङ्कनात् / यत्तु विवरणकृत्---दीपकस्य सर्वत्रोपमान्वयो नास्तीति बहुनोदाहरणप्रपञ्चेनविचारितवांस्तदनुपयोगि निस्सारं सुप्रतिक्षेपं च / मदो जनयति प्रीतिं सानङ्गं मानभञ्जनम् / बालप्रिया भुञ्जमहे' इत्यन्वयः / वचनमिति / चैद्यं प्रतीति शेषः / पर्यायेणेति / अवगमात्मना प्रकारन्तरेणेत्यर्थः / रसदानं निषेधतीति / विषदाननिवृत्तिं बोधयतीत्यर्थः / चैद्यसङ्कल्पतमन्नयोजितविषदानं मे मा भवत्विति, भोजनं निर्विषं भवत्विति वा भगवतो ऽभिप्रायस्सहृदयानां व्यङ्ग्यो भवतीत्यर्थः / 'चारुत्वं nÃstÅ'ti सम्बन्धः / वाच्यस्यैव चारुत्वमिति भावः / तद्व्यङ्ग्येति / उक्तव्यङ्ग्येत्यर्थः / तदेव वाच्यन्तदेव / उक्तप्रकारेणेति / अवगमात्मना व्यङ्ग्येनोपलक्षितत्वेनेत्यर्थः / प्राकरणिकं भोजनार्थमिति / प्रकरणसिद्धमधीतिभुक्तशिष्टमन्नं भुञ्जमहे इत्येवंभूतमर्थमित्यर्थः / व्यह्ग्यस्याविक्षितत्वेन चाप्राधान्यमित्याह---न ह्यस्येति / अस्य वासुदेवस्य / न विवक्षितं चैद्यं प्रत न बुबोधयिषितम् / उपसंहरति--इतीति / प्रसिद्धपदं त्रिधा व्याचष्टे---प्रतीतमित्यादि / तीपकापह्नुत्यादाविति पूर्वोक्तस्यैवाद्यकथनेन पौनरुकत्यमित्याशङ्कायां स्वरूपैक्ये ऽपि प्रकारभेदान्न पौनरुक्त्यमित्याह---पूर्वमित्यादि / इत्यमुया च्छाययेति / इत्यनेन प्रकारेणेत्यर्थः / 'व्यङ्ग्य प्राधान्याभावान्न ध्वनिरिति पुनरप्युक्तम्' इति सम्बन्धः / वस्त्विति / व्यङ्ग्यत्वे ऽप्युपमाया अप्राधान्यरूपं वस्त्वित्यर्थः / उपमान्वयप्रदर्शनेन सुप्रतिक्षेपत्वमाह--मद इत्यादि / मदः विशिष्टविषयनिषेवाज्जनितो हर्षः / प्रीतिं विषयाभिषङ्गम् / मानः चितसमुन्नतिः, तद्भञ्जनमित्यनङ्गविशेषणम् / लोचनम् स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् // it.i / atrÃpyuttarottarajanyatva'pyupamÃnopameyabhÃvasya सुकल्पत्वात् / न हि क्रमिकाणां नोपमानोपमेयभावः / तथा हि--- राम इव दशरथो ऽभूद्दशरथ इव रधुरजो ऽपि रधुसद्दशः / अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् // it.i न न भवति / तस्मात्क्रमिकत्वं समं वा प्राकरणिकत्वमुपमां निरुंणद्धीति को ऽयं त्रास इत्लं गर्दभीदोहानुवर्तनेन / सङ्करालङ्गारे ऽपीति / विरुद्धालङ्क्रियोल्लेखे समं तद्वृत्यसम्भवे / एकस्य च ग्रहे न्यायदोषाभावे च सङ्करः // it.i लक्षणादेकः प्रकारः / यथा ममैव--- शशिवदनासितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् / गगनजलस्थलसम्भवहृद्याकारा कृता विधिना // it.i / अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्द्वयासम्भवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्सङ्कर इति व्यङ्ग्यवाच्यताया एवनिश्चयात्का ध्वनिसम्भावना / यो ऽपि द्वितीयः प्रकारः---शब्दार्थालङ्कारामामेकत्रभाव इति तत्रापि प्रतीयमानस्य का शङ्का / यथा--स्मर स्मरमिव प्रियं रमयसे यमालिङ्गनात् इति / बालप्रिया उत्तरेति / उत्तरोत्तरस्य पूर्वपूर्वजन्यत्वे ऽपीत्यर्थः / अनेन क्रमिकत्वमुक्तम् / उपमानेति / मनोविकारजनकत्वेन तेषां साम्यस्य कल्पयितुं शक्यत्वादित्यर्थः / क्रमिकामामुपमानोपमेयभावं दर्शयति--राम इवेति / अत्र गुमविशेषवत्वेन साम्यं बोद्यम् / न न भवतीति / भवत्येवेत्यर्थः / सोपहासमुपसंहरति---तस्मादित्यादि / सङ्करश्चतुर्विधः---सन्देहसङ्करादिभेदादिति; तेषां लक्षणानि भट्टोद्भटमतानुरोधेन दर्शयति--विरुद्धेति / विरुद्धयोरलङ्क्रिययोः उल्लेखः उल्लासः तस्मिन् सति / समं युगपत / तद्वृत्यसम्भव इति / तयोर्वर्तनस्यासम्भव इत्यर्थः / एकस्य ग्रहे तयोरेकस्यान्यत्यागेन ग्रहेणे / न्यायः साधकं भानम्. दोषः बाधकम् / शशीति / 'शशिवदनेऽत्यादि विशेषणत्रयं क्रमेंण 'गगनेऽत्यादेरुपपादकम् / एकेति / एकतरस्य पक्षस्य त्यागे ग्रहणे चेत्यर्थः / इतीति हेतौ / व्यङ्ग्येत्यादि / को व्यङ्ग्यः को वाच्य इत्यनिश्चयाद्व्यङ्ग्यप्रादान्यकृतध्वनित्वसम्भावनापि लोचनम् अत्रैव यमकमुपमा च / तृतीयः प्रकारः-- यत्रैकत्र वाक्यांशे ऽनेको ऽर्थालङ्कारस्तत्रापि द्वयोः साम्यात्कस्य व्यङ्ग्यता / यथा--- तुल्योदयावसानत्वाद्गते ऽस्तं प्रति भास्वति / वासाय वासरः क्लान्तो विशतीव तमोगुहाम् // it.i / अत्र हि स्वामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेशविवर्त्तिरूपकं दर्शयति / उत्प्रेक्षा चेवशब्देनोक्ता / तदिदं प्रकारद्वयमुक्तम् / शब्दार्थवर्त्त्यलङ्कारा वाक्य एकत्र वर्त्तिनः / सङ्गरश्चैकवाक्यांशप्रवेशाद्वाभिधीयते // it.i च / चतुर्थस्तु प्रकारः यत्रानुग्रह्यानुग्राहकभावो ऽलङ्काराणाम् / यथा--- प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या / तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गहीतं नु मृगाङ्गनाभिः // अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्ग्या, तथापि वाय्यस्य सा सन्देहालङ्कारस्याभ्युत्थानकारिमीत्वेनानुग्रहकत्वाद्गुणीभूता, अनुग्राह्यत्वेन हि सन्देहे पर्यवसानम् / यथोक्तम्--- परस्परोपकारेण यत्रालङ्कृतयः स्थिताः / स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽपि सङ्करः // बालप्रिया केत्यर्थः / एकवाक्यवर्तनरूपं सङ्करं दर्शयित्वा, एकवाक्यांशसमावेशरूपं सङ्करं दर्शयति--यत्रेत्यादि / साम्यादिति / वाच्यात्वेन साद्दश्यादित्यर्थः / स्वामीती / स्वामिनो विपत्तौ सत्यां समुचितं यद्व्रतग्रहण तत्र हेवाकी उद्युक्तः यः कुलपुत्रकः तद्रूपणं वासरविषयकं कर्म / तमोगुहामित्येकदेशविवर्तिरूपङ्कं कर्तः / भास्वतस्स्वामित्वमतस्तद्गमनस्य विपत्तित्वं गुहानिवासस्य व्रतग्रहमत्वं तत्प्रवेशस्य तदर्थव्यापारत्वञ्च तमोगुहामिति शाब्देन रूपकेण गम्यत इति भावः / उक्तयोर्भेदयोस्सम्मतिमाह--तदिदमित्यादि / अनया कारिकया उक्तयोर्भेदयोर्लक्षणं प्रदर्सितम् / वृत्तिग्रन्थानुरोदेन वाच्यव्यङ्ग्ययोरनुग्राह्यानुग्राहकभावापन्नं सङ्करमुदाहरति-प्रवातेति / तयेति / श्रीपार्वत्येत्यर्थः / नन्वनुग्राहकत्वे ऽपि कुतो गुणीभाव इत्यत आह---अनुग्राह्यत्वेनेति / सन्देहस्येति शेषः / पर्यवसानमिति / अनुग्राहिकायाव्यङ्ग्योपमाया इति शेषः / तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् / अलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् / अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा लोचनम् तदाह-यदालङ्कार इत्यादि / एवं चतुर्थे ऽपि प्रकारे ध्वनिता निराकृता / मध्यमयोस्तु व्यह्ग्यसम्भावनैव नास्तीत्युक्तम् / आद्ये तु प्रकारे ऽशशिवदनेऽत्याद्युदाहृते कथञ्चिदस्ति सम्भावनेत्याशचङ्क्य निराकरोति---अलङ्कारद्वयेति / सममिति / द्वयोरप्यान्दोल्यमानत्वादिति भावः / ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्तव्यम् / यथा--- हीइ ण गुणाणुराओ खलाणं णवरं पसिद्धिसरणाणम् / किर पहिणुसइ ससिमणं चन्दे पिआमुहे दिट्ठे // atrÃrthÃntaranyÃsastÃvadvÃcyatvenÃbhÃt.i, व्यतिरेकापह्नुती तु व्यङ्ग्यत्वेन प्रधानतयेत्यभिप्रायेणाशङ्कते---अथेति / तत्रोत्तरम्--तदा सो ऽपीति / सङ्करालङ्कार बालप्रिया अस्मिंश्चतुर्थे भेदे ध्वन्यभावपरतया वृत्तिग्रन्थमवतारयति---तदाहेति / आन्दोल्यमानत्वादिति / वाच्यत्वव्यङ्ग्यत्वाभ्यां सन्दिह्यमानत्वादित्यर्थः / नन्वित्यादि / यत्रेति / याद्दशे सङ्करालङ्कार इत्यर्थः / होइ इति / भवति न गुणानुरागः खलानां केवलं प्रसिद्धिशरणानाम् / किल प्रस्नैति शशिमणिः चन्द्रे न प्रियामुखे दृष्टे // इति च्छाया / गुणानुरागः परैर्वर्ण्यमानेष्वपि केषाञ्चिद्गुणेषु प्रीतिः / न भवतीत्यत्र हेतुमाह--प्रसिद्धीति / वस्तुतत्वावमर्शरहितानामिति भावः / उक्तं सामान्यं विशेषेण समर्थयते---किलेत्यादि / 'शशिमणिः चन्द्रे दृष्टे प्रस्नौति किल; प्रियामुखे दृष्टे न prasnautÅ'tyÃnvaya÷ / यदि शसिमणेर्गुमानुरागस्स्यात्तदा प्रियामुखदर्शने कथं न निःष्यन्देतेति भावः / व्यतिरेकेति / चन्द्रः प्रियामुखमेव चन्द्र इत्यर्थस्य ख्यापनादपह्नुतिश्चेति भावः / व्यङ्ग्यत्वेनेत्यादि / व्यङ्ग्यत्वेन प्रधानतया च भात इत्यर्थः / सङ्करोक्तेरेव ध्वनित्वबुद्धिनिवर्तकत्वं वृत्तावुक्तं, सो ऽपि ध्वनिविषयो ऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यम् / पर्यायोक्तनिर्दिष्टन्यायात् / अपि च सङ्करालङ्कारे ऽपि च क्वचित् सङ्करोक्तिरेव लोचनम् एवायं न भवति, अपि त्वलङ्कारध्वनिनामायं ध्वनेर्द्वितीयो भेदः / यच्च पर्यायोक्ते निरूपतं तत्सर्वमत्राप्यनुसरणीयम् / अथ सर्वेषु सङ्करप्रभेदेषु व्यङ्ग्यसम्भावनानिरासप्रकारं साधारणमाह---अपि चेति / 'क्वचिदपि सङ्करालङ्कारे चेऽति सम्बन्धः, सर्वभेदभिन्न इत्यर्थः / सङ्कीर्मता हि मिश्रत्वं लोलीभावः, तत्र कथमेकस्य प्राधान्यं क्षीरजलवत् / अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः / अप्रस्तुतप्रशंसा सा त्रिविधा परिकीर्त्तिता // अप्रस्तुतस्य वर्णनं प्रस्तुताक्षेपिम इत्यर्थः / स चाक्षेपस्त्रिविधो भवति---सामान्यविशेषभावात्, निमित्तनिमित्तिभावात् सारूप्याच्च / तत्र प्रथमे प्रकारद्वये प्रस्तुताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञां करोति-अप्रस्तुतेत्यादिना प्राधान्यमित्यन्तेन / तत्र सामान्यविशेषभावे ऽपि द्वयी गतिः--सामान्यमप्राकरणिकं शब्देनोच्यते, गम्यते तु प्राकरणिको विशेषः स एकः प्रकारः / यथा--- अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् / अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः // अत्र हि दैवप्राधान्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृते वस्तुनि क्वापि विनष्टे विशेषात्मनि पर्यवस्यति / तत्रापि विशेषांशस्य सामान्येन व्याप्तत्वाद्य्वङ्ग्यविशेषवद्वाच्यसामान्यस्यापि प्राधान्यम्, न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरुध्यते / यदा तु विसेषो ऽप्राकरमिकः प्राकरणिकं सामान्यमाक्षिपति तदा द्वितीयः बालप्रिया तत्कथमित्यत्राह--सङ्कीर्णतेति / 'मिक्षत्वम्' इत्यस्य विवरणम्---लोलीभाव इति / आत्यन्तिकस्संश्लेष इत्यर्थः / अधिकारादिति भामहीयमिदम् / अधिकारः प्रस्तुतत्वम् / सारार्थं व्याचष्टे-अप्रस्तुतस्य वर्णनमिति / स्तुतिशब्दार्थकथनं वर्णनमिति / द्वयी गतिरिति / प्रकारद्वयमित्यर्थः / स इति / सामान्याद्विशेषप्रतीतिरूप इत्यर्थः / दैवप्राधान्यमिति / 'दैवस्वातन्त्र्यम्' इति च पाठः / सर्वत्र सामान्यरूपमिति / संसारनैर्घृण्यादावनुगतमित्यर्थः / सर्वस्य तदायत्तस्थितित्वादिति भावः / क्वापीति / प्रेयसीपुत्रादिरूप इत्यर्थः / अत्र व्यङ्ग्यवाच्ययोस्समप्राधान्यं दर्शयति--तत्रापीत्यादि / ननु व्यङ्ग्यस्य विशेषस्यास्तु प्राधान्यं, वाच्यस्य सामान्यस्य तत्कथं स्यादित्यत्राह--विशेषांशस्येति / प्राधान्यमिति / ध्वनिसम्भावनां निराकरोति / अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावान्निमित्तनिमित्तिभावाद्वा अभिधीयमानस्याप्रस्तुत्सय प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धः तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् / यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ सत्यामपि प्राधान्येन तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् / यदापि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामन्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् / लोचनम् प्रकारः / यथा--- एतत्तस्य मुखात्कियत्तकमलिनीपत्त्रे कणं पार्थसो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि / अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै. statroǬÅya गतो हहेत्यनुदिनं निद्राति नान्तः शुचा // atrÃsthÃn.e महत्त्वसम्भवनं सामान्यं प्रस्तुतम्, प्रस्तुतं तु जलबिन्दौ मणित्वसम्भावनं विशेषरूपं वाच्यम् / तत्र्रापि सामान्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्युक्तम् / एवमेकः प्रकारो द्विभेदो ऽपि विचारितः, यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन / एतमेव न्यायं निमित्तनैमित्तिकभावे ऽतिदिशंस्तस्यापि द्विप्रकारतां बालप्रिया विशेषप्राधान्यनान्तरीयकत्वं सामान्यप्राधान्यस्येति भावः / न हि विरुध्यत इति / यथा 'रक्तं पटं वयेऽत्यादौ द्वयोस्त्रयाणं वा विधिरित् भावः / एतदिति / मुखादिति / आरम्भत इत्यर्थः / प्रथमतस्सम्भूतमिति यावत् / 'एतद्वक्ष्यमाणं Ó­ïvi'ti सम्बन्धः / मुक्तामणिरित्यमस्त यत् एतत्तस्य जडस्य कियत् वक्ष्यमाणापेक्षया अत्यल्पमेवेत्यर्थः / साद्दश्यनिमित्तकस्तद्भ्रमस्य सम्भवाज्जलकणे मुक्तामणिभ्रमो भवेदिति भावः / शृण्विति / अस्मात् पूर्वोक्तात् / अन्यदपि त्वं शृणु; किं तदित्यत्राह---अङ्गुलीति / स जड इत्यत्राप्यनुषज्यते / जातमुक्तामणिभ्रमो जड इत्यर्थः / तत्रेति / तस्मिञ्जलकण इत्यर्थः / 'कुत्रोड्डीयेऽति पाठे तु तस्मिन्निति शेषो बोध्यः / शनैः मुक्तामणिबुध्या मन्दम् / आदीयमाने अङ्गुल्यग्रस्य लघुक्रियया अल्पचाचलनेन प्रव्लयिनि अङ्गुलोवेव लग्र इत्यर्थस्तथा सति / उड्डीयेति / अयमिति शेषः / तस्यादर्शिनान्ममायं मुक्तामणिः खमुत्पत्य गत इति मत्वा अन्तःशुचा न निद्रातीत्यर्थः / निमित्तनिमित्तिभावे चायमेव न्यायः / यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकतयोः लोचनम् दर्शयति---निमित्तेति / कदाचिन्निमित्तमप्रस्तुतं सदभिधीयमानं नैमित्तिकं प्रस्तुतमाक्षिपति / यथा----- ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च / ते बान्धवास्ते सुहृदो लोकः स्वार्थपरो ऽपरः // atrÃprastuta.æ सुहृद्बान्धवरूपत्वं निमित्त् सज्जनासक्त्या वर्णयति नैमित्तिकीं श्रद्धेयवचनतां प्रस्तुतामात्मनो ऽभिव्यङ्क्तुम्; यत्र नैमित्तिकप्रतीतावपि निमित्तप्रतीतिरेव प्रधानीभवत्यनुप्राणाकत्वेनेति व्यङ्ग्यव्यञ्जकयोः प्राधान्यम् / कदाचित्तु नेमितितकमप्रस्तुतं वर्ण्यमानं सत्प्रस्तुतं निमित्तं व्यनक्ति / यथा सेतौ--- सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरम् / सुमराभि महणपुरओ amuddhaandaæ च हरजडापब्भारम् // अत्र जाम्बवान् कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतनेमित्तिकं वर्णयति प्रस्तुतं वृद्धसेवाचिरजीवित्वव्यवहारकौशलादिनिमित्तभूतं मन्त्रितायामुपादेयमभिव्यङ्क्तुम् / तत्र निमित्तप्रतीतावपि नेमित्तिकं वाच्यभूतम्; प्रत्युत तन्निमित्तानुप्राणितत्वेनोद्धुरकन्धरीकरोत्यात्मानमिति समप्रधानतैव वाच्यव्यङ्ग्ययोः / तत्रापि द्वौ प्रकारौ---अप्रस्तुतात्कदाचिद्वाच्याच्चमत्कारः, व्यङ्ग्यं तु तन्मुखप्रेक्षम् / यथास्मदुपाध्यायभट्टेन्दुराजस्य---- प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितो ऽसि विदधे यस्ते सपर्यामपि / तस्यास्य स्मितमात्रकेण जनयन् प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायते // बालप्रिया अत्रास्थान इति / जडानामिति शेषः / ये इति / अपरः उक्तविपरीतवृत्तिः / निमित्तं श्रद्धेयवचनतानिमित्तम् / सज्जनासक्त्येति / सज्जनबहुमत्येत्यर्थः / नैमित्तकेति / श्रद्धेयवचनतेत्यर्थः / निमित्तप्रतीतिरेवेति / न हि वक्तुस्तथाविधबान्धवत्वादिप्रतीतिं विना श्रद्धेयवचनत्वं प्रतीतिपथमवतरेदिति भावः / सग्गमिति / स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः / स्मरामि मथनात्पुरतः अमुग्धचन्द्रं च हरजटाप्राग्भारम् // इति छाया / वृद्धेत्यादित्रयं प्रस्तुतमित्यस्य विशेषणम / उद्धुरकन्धरीकरोतीति / प्रधानीकरोतीत्यर्थः / तन्मुखप्रेक्षमिति / तथा च अप्रधानमिति भावः / प्राणा इति / लोचनम् अत्र यद्यपि सारूप्यवशेन कृतध्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् / न ह्यचेतनोपालम्भवदसम्भाव्यमानो ऽयमर्थो न च न हृद्य इति वाच्यस्यात्र प्रधानता / यदि पुनरचेतनादिनात्यन्तासम्भाव्यमानतदर्थविशेषणेनाप्रस्तुतेन वर्णितेन प्रस्तुतमाक्षिप्यमाणं चमत्कारकारि तदा वस्तुध्वनिरसौ / यथा ममैव---- भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य saækrŬase / स त्वामाह जडं ततः सहृदयम्मन्यत्वदुःशिक्षितो मन्ये ऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् // कश्चिन्महापुरुषो वीतरागो ऽपि सरागवदिति न्यायेन gìhavivekÃlokatirask­tatimirapratÃno ऽपि लोकमध्ये स्वात्मानं प्रच्छादयलंलोकं च वाचालयन्नात्मन्यप्रतिभासमेवाङ्गीकुर्वंस्तेनैव लोकेन मूर्खो ऽयमिति यदवज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं बालप्रिया 'त्वमुत्पादित' इति 'सपर्यां पुर' इति च पाठः / सारूप्यवशेनेति / प्राणसमर्षणाद्युपकर्तरि अपकर्तृत्वरूपसाद्दश्यबलेनेत्यर्थः / प्रस्तुतस्यैवेति / वाच्यस्येति शेषः / अत्र हेतुमाह---न हीत्यादि / न च न हृद्य इति / हृद्य एवेत्यर्थः / यदीत्यादि / 'अचेतनादिना आक्षिप्यमाणम्' इति योजना / अचेतनादिनेत्यस्य विशेषणानि-अत्यन्तेत्यादीनि / अत्यन्तमसम्भाव्यमानानि तदर्थस्य अप्रस्तुतार्थस्य विशेषणानि यत्र तेन / वस्तुध्वनिरसाविति / नायमप्रस्तुतप्रशंसालङ्कार इति भावः / भावेति / भावानां चन्द्रोद्यानादिपदार्थनां व्रातः सार्थः हे भाव व्रात / त्वं तथा saækrŬase यदिति सम्बन्धः / ततः एवं saækrŬanÃddheto÷ / सहृदयम्मन्यत्वेन सहृदयो ऽहमित्यभिमानेन दुःशिक्षितः दुर्ललितः / सः जनः / त्वां जडमाह / परन्तु अमुष्य एवंवदतो जनस्य / या जडात्मता जडो ऽसीत्युच्यमानता सा त्वत्साम्यसम्भावनात् त्वत्साम्यापाताद्धेतोः / 'अमुष्य स्तुतिपदं मन्ये' इति सम्बन्धः / येनेऽत्यस्य 'pracchÃdayanni'tyÃdinà सम्बन्धः / यथोक्तम्---- "ज्ञाततत्वस्य लोको ऽयं जडोन्मत्तपिशाचवत् / ज्ञाततत्वो ऽपि लोकस्य ja¬onmattapiÓÃcavadi"ti // gìheti. / gìho यो विवेक एवालोकः तेन तिरस्कृतं तिमिरप्रतानं मोहान्धकारसमूहो यस्य सः / वाचालयन्निति / आत्मावमानगर्भिता बह्वीर्वाचः प्रवर्तयन्नित्यर्थः / आत्मनि स्वस्मिन् / अप्रतिभासं जनैरारोपितमवबोधम् / अथ सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः / लोचनम् व्यङ्ग्यतया प्राधान्येन प्रकाश्यते / जडो ऽयमिति ह्युद्यानेन्दूदयादिर्भावो लोकेनावज्ञायेते, स च प्रत्युत कस्यचिद्विरिहिण औत्सुक्यचिन्तादूयमानमानसतामन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणाभिर्नर्तयति / न च तस्य हृदयङ्केनापि ज्ञायते कीदृगयमिति, प्रत्युत महागम्भीरो ऽतिविदग्धः सुष्टुगर्वहीनो ऽतिशयेन krŬÃcatura÷ स यदि लोकेन जड इति तत एव कारणात्प्रत्युत वैदग्ध्यसम्भावननिमित्तात्सम्भावितः, आत्मा च यत एव कारणात्प्रत्युत jìyena सम्भाव्यस्तत एव सहृदयः सम्भावितस्तदस्य लोकस्य जडो ऽसीति यद्युच्यते तदा जड्यमेवंविधस्य भावव्रातस्याविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरित् / जडादप पापीयानयं लोक इति ध्वन्यते / तदाह---यदा त्विति / इतरथा त्विति / इतरथैव पुनरलङ्कारान्तरत्वमलङ्कारविशेषत्वं न व्यङ्ग्यस्य कथञ्चिदपि प्राधान्य इति भावः / उद्देशे यदादिग्रहणं कृतं समासोक्तीत्यत्र द्वन्द्वे तेन व्याजस्तुतिप्रभृतिरलङ्कारवर्गो ऽपि सम्भाव्यमानव्यङ्ग्यानुवेशः सम्भावितः / बालप्रिया वाच्यार्थं दर्शयति---जडो ऽयमित्यादि स्तुतिरित्यन्तेन / 'इति ह्यवज्ञायत' इति सम्बन्धः / लोकेन कर्त्रा / स च उद्यानादिर्भावश्च / प्रत्युतेति / अजड एव न, किन्तु विदग्धस्वभावो ऽपीत्यर्थः / अन्यस्येति / प्रियतमामिलितस्येत्यर्थः / हठादाक्रम्येत्यस्य व्याख्यानम्----यथेच्छं विकारकारणाभिरित् / विकाराणामौत्सुक्यहर्षादीनां कारणाभिः प्रवर्तनाभिः / आत्महृदयं प्रच्छाद्येत्यस्य व्याख्यानम्---न चेत्यादि / प्रत्युतेत्यस्यैव विवरणम्---महागम्भीर इत्यादि / स इत्यास्य अत्रापि सम्बन्धः / उत्तरार्धं व्याचष्टे---स यदीत्यादि / सः उक्तगुणविशिष्टो भावव्रातः / जड इतीत्यस्य सम्भावित इत्यनेनान्वयः / तत इत्यस्य व्याख्यानम्--तत एव कारणादिति / uktaprakÃrakasaækrŬanarÆpÃdityartha÷ / कारणादित्यस्य विशेषणम्--प्रत्युत वैदग्ध्येत्यादि / सहृदयेत्यादेर्व्याख्यानम्---आत्मा चेत्यादि / तदिति / तर्हि इत्यर्थः / 'अस्य लोकस्य सा stutiri'ti सम्बन्धः / का स्तुतिरेवेत्यर्थः / कुत एतदित्यत आह-तदेत्यादि / तदा तद्वचनकाले / jìyamevaævidhasyetyÃdi / अयमर्थः---अजडस्य सतो जडत्वप्रसिध्युपजीविनी हि जनसम्बन्धिजडत्वोक्तिः / तथा सति तत्तुल्ययोगक्षेमतया जनस्याप्यजडत्वसम्भवाज्जनं प्रतिजडो ऽसीत्युक्तिर्वास्तवी स्तुतिरेव पर्यवस्येदिति / एवमप्रस्तुतं वाच्यार्थ व्याख्या पार्यन्तिकमर्थं प्रदर्शयति---जडादपीति / तदाहेति / यदेतत्सारूप्येण प्रतीयमानस्य प्राधान्ये ध्वनित्वमुक्तं तदाहेत्यर्थः / एवकारो भिन्नक्रम इति दर्शयति---इतरथैवेति / तुशब्दार्थकथनं इतरथात्वलङ्कारान्तरमेव / तदयमत्र सङ्क्षेपः---- लोचनम् तत्र सर्वत्र साधारणमुत्तरं दातुमुपक्रमते---तदयमत्रेति / कियद्वा प्रतिपदं लिख्यतामिति भावः / तत्र व्याजस्तुतिर्यथा--- किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ- स्तूणीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः / गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः // atr.a व्यङ्ग्यं स्तुत्यात्मकं यत्तेन वाच्यमेवोपस्क्रियते / यत्तूदाहृतं केनचित्---- आसीन्नाथ पितामही तव मही जाता ततो ऽनन्तरं माता सम्प्रति साम्बुराशिरशना जाया कुलोद्भूतये / पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले // इति, तदस्माकं ग्राम्यं प्रतिभात्यत्यन्तासभ्यस्मृतिहेतुत्वात् / का चानेन स्तुतिः कृता? त्वं वंशक्रमेण राजेति हि कियदिदम्? इत्येवंप्राया व्याजस्तुतिः सहृदगोष्ठीषु निन्दितेत्युपेक्ष्यैव / यस्य विकारः प्रभवन्नप्रतिबन्धस्तु हेतुना येन / गमयति तमभिप्रायं तत्प्रतिबन्धं च भावो ऽसौ // इति / अत्रापि वाच्यप्राधान्ये भावालङ्काराता / यस्य चित्तवृत्तिविशेषस्य सम्बन्धी वाग्व्यापारादिर्विकारो ऽप्रतिबन्धो नियतः बालप्रिया पुनरिति / 'अलङ्कारान्तराङ्गत्वम्' इत्यत्रान्यथाप्रतिपत्तिः स्यादित्यतो विवृणोति---अलङ्कारविशेषत्वमिति / इति भाव इति / अप्रस्तुतवर्णनस्थले यत्र वाच्यस्य अप्रस्तुतार्थस्य चमत्कारकारित्वं व्यङ्ग्यं, प्रस्तुतं तु तदङ्गं तत्रैवाप्रस्तुतप्रशंसालङ्कारः / यत्र तु प्रस्तुतस्य व्यङ्ग्यस्य प्राधान्यं तत्र वस्तुध्वनिरेव नालङ्कार इति ग्रन्थकाराशय इत्यर्थः / स्तुत्यात्मकमिति / भवतः कीर्तिर्विश्वं व्याप्नोति इत्युत्तमश्लोकत्वरूपगुणकीर्तनमित्यर्थः / आसीदिति / स्नुषा पुत्रभार्या / अत्यन्तासभ्येति / पितामह्या मातृत्वोक्तावेवाङ्कुरिता तावदसभ्यस्मृतिस्तसाय जायात्वस्नुषात्ववर्णनेन सुतरामभिव्यक्तेत्याशयेनोक्तमत्यन्तासभ्येति / वाच्ये ऽर्थे दोषमुक्त्वा व्यङ्ग्ये ऽपि तमाह-का चेति / कियदिदमिति / राजान्तरादुत्कर्षविशेषाप्रतीतेरिति भावः / 'vyÃjastutiprabh­tiri'ti पूर्वोक्तप्रभृतिपदार्थं भावालङ्कारं रुद्रटोक्तमाह-यस्येति / 'यस्य विकारस्तु अप्रतिबन्धः प्रभवन् येन हेतुना तमभिप्रायं तत्प्रतिबन्धं च गमयति असौ भाव इत्यन्वयः / अत्रापि द्वैविध्यमस्तीत्याशयेनाह---अत्रापीत्यादि / लक्षणवाक्यं व्याचष्टे---यस्येत्यादि / चित्तवृत्तिविशेषस्य अनुरागादेः सम्बन्धीजन्यः / अप्रतिबन्ध इत्यस्य व्याख्यानम्---नियत इति / व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः / समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः // vyaÇgyasy.a प्रतिभामात्रे वाच्यार्थानुगमे ऽपि वा / न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते // लोचनम् प्रभवंस्तं चित्तवृत्तिविशेषरूपमभिप्रायं येन हेतुना गमयति स हेतुर्यथेष्टोपभोग्यत्वादिलक्षणो ऽर्थो भावालङ्कारः / यथा--- एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् / कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु mƬha पान्थ // अत्र व्यङ्ग्यमेकैकत्र पदार्थे उपस्कारकारीति वाच्यं प्रधानम् / व्यङ्ग्यप्राधान्ये तु न काचिदलङ्कारतेति निरूपितमित्यलं बहुना / यत्रेति काव्ये / अलङ्कृतय इति / अलङ्कृतित्वादेव च वाच्योपस्कारकत्वम् / प्रतिभामात्र इति / यत्रोपमादौ म्लिष्टार्थप्रतीतिः / वाच्यार्थानुगम इति / वाच्येनार्थेनानुगमः समं प्राधान्यमप्रस्तुतप्रशंसायामिवेत्यर्थः / न प्रतीयत इति / स्फूटतया बालप्रिया येन हेतुनेति / वाक्यप्रतिपाद्येनेति शेषः / 'येन प्रतिबद्धेन' इति पाठे तु प्रतिबद्धेनेत्यस्योक्त एवार्थः / स हेतुरिति / कस्यचिच्चित्तवृत्तिविशेषस्य अनुभावो व्यापारादिर्व्यङ्ग्यहेतुद्वारा तच्चित्तवृत्तिविशेषस्य गमकः स हेतुरित्यर्थः / वक्ष्यमाणोदाहरमाभिप्रायेण तद्धेतुं दर्शयति---यथेष्टेत्यादि / अहं त्वया यथेष्टमुपभोक्तव्या न किञ्चित्प्रतिबन्धकमिति नायिकामनोगतादिरर्थं इत्यर्थः / एकाकिनीति / तथेति समुच्चये / तदिति / यदहमेवंविधास्मि गृहपतिर्गतश्च तदित्यर्थः / नन्वस्ति खलु तव श्वश्रूस्तां याच इत्यत्राह-इयमित्यादि / अत्र व्यङ्ग्यमिति / एकाकिन्यादिपदव्यङ्ग्यमात्मनो भोग्यकामुकान्तरराहित्यादिकमित्यर्थः / वाक्येन चात्मनो निमन्त्रणयथेच्छोपभोग्यत्वं द्योत्यते / नन्वेतद्व्यङ्ग्यमत्र प्रादानमेवेत्यतः साधारण्येनाह---व्यङ्ग्यप्राधान्य इत्यादि / तत्प्रतिबन्धं च गमयतीत्याद्युदाहरणं रुद्रटग्रन्थादवगन्तव्यम् / व्यङ्ग्यस्येत्यादयस्त्रयः परिकरश्लोकाः / 'यत्राप्राधान्यम्' इत्यत्र यत्रेति पदं व्याचष्टे---काव्य इति / अप्राधान्ये हेतुर्वाच्यमात्रानुयायित्वं, तत्र हेतुर्वाच्यार्थोपस्कारकत्वं, तच्चालङ्कृतिपदेन दर्शितमित्याह--अलङ्कृतित्वादेवेति / 'व्यङ्ग्यस्य प्रतिभामात्र' इत्येतत्सोदाहरणं विवृणोति--यत्रेत्यादि / म्लिष्टा अस्पष्टा / अर्थप्रतीतिः व्यङ्ग्यप्रतीतिः / 'वाचच्यमात्रानुयायिन' इत्यनेन पौनरुक्त्यं परिहर्तुं व्याचष्टे---वाच्येनेत्यादि / 'न प्रतीयत' तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रीत स्थितौ / ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः // tasmÃnn.a ध्वनेरन्यत्रान्तर्भावः / इतश्च नान्तर्भावः; यतः काव्यविशेषो ऽङ्गी ध्वनिरिति कथितः / तस्य पुनरङ्गानि--अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते / न चावयव एव पृथग्भूतो ऽवयवीति प्रसिद्धः / लोचनम् प्राधान्यं न चकास्ति, अपि तु बलात्कल्प्यते, तथापि हृदये नानुप्रविशति / यथा-'देआ पसिअणिआतासु' इत्यात्रान्यकृतासु व्याख्यासु / तेन चतुर्षु प्रकारेषु न ध्वनिव्यवहारः सद्भावे ऽपि व्यङ्ग्यस्य अप्राधान्ये म्लिष्टप्रतीतौ वाच्येन समप्राधान्ये ऽस्फुटे प्राधान्ये च / क्व तर्ह्यसावित्याह---तत्परावेवेति / सङ्करेणालङ्कारानुप्रवेशसम्भावनया उज्झित इत्यर्थः / सङ्कारालङ्कारेणेति त्वसत्, अन्यालङ्कारोपलक्षणत्वे हि क्लिष्टं स्यात् / इतश्चेति / न केवलमन्योन्यविरुद्धवाच्यवाचकभावव्यङ्ग्यव्यञ्जकभावसमाश्रयत्वान्न तादात्म्यमलङ्काराणां ध्वनेश्च यावत्स्वाभिभृत्यवदङ्गिरूपाङ्गरूपयोर्विरोधादित्यर्थः / अवयव इति / एकैक इत्यर्थः / तदाह--पृथग्भूत इति / अथ पृथग्भूतस्तथा मा भूत्, समुदायमध्यनिपतितस्तर्ह्यस्तु तथेत्याशङ्क्याह--अपृथग्भावे त्विति / तदापि न स बालप्रिया इत्यस्य व्यख्यानम्--स्फुटतया न चकास्तीति / बलात्कल्प्यत इति / तच्च युक्तिपर्यालोचनया परीक्षादशायामाहरणम् / नानुप्रविशतीति / युक्त्यनुसन्धानाभावे विलयादिति / भावः / अस्योदाहरणमाह---यथेत्यादि / देआ इति / 'प्रार्थये तावत्प्रसीदेऽत्यादिः पूर्वोदाहृता गाथा / 'न dhvaniri'tyasya विवरणम्---न ध्वनिव्यवहार इति / सद्भावे ऽपीति / ध्वनेरिति शेषः / 'चतुर्षु प्रकारेषु' इत्युक्तस्य विवरणम्-व्यङ्ग्यस्याप्राधान्य इत्यादि / 'सङ्कर' इत्यस्य व्याख्यानम्-अलङ्कारानुप्रवेशेत्यादि / समासोक्त्याद्यनुप्रवेशशङ्कया पूर्वोक्तयेत्यर्थः / यथाश्रुतार्थं निषेधति---सङ्कारालङ्कारेणेत्यादि / वृत्तावितश्चेत्यत्र इतः वक्ष्यमाणद्धेतोरित्यर्थं मनसिकृत्य व्याचष्टे---न केवलमित्यादि / न तादात्म्यमिति / ऐक्याभाव इत्यर्थः / अङ्गीत्यादि / अङ्गित्वङ्गत्वयोरित्यर्थः / नन्ववयवातिरिक्तावयविनो ऽनुपलम्भान्न चावयव एवावयवीति तन्निषेधो ऽनुपपन्न इति शङ्कामवयव इत्येकवचनार्थस्य विवक्षितत्वं दर्शयन् परिहरति---एकैक इति / 'पृथग्भूत' इति चोक्तार्थकमेवेत्याह---तदाहेति / अथ पृथग्भूत इति / अवयव इति शेषः / तथा अवयवी / समुदायमध्यपतितः समुदायोपहितस्वरूपः / तथास्तु अवयवी भवतु / वृत्तौ 'तदङ्गत्वम्' इति / अवयव्यङ्ग्यत्वमित्यर्थः / अपृथग्भावे तु तदङ्गत्व तस्य / न तु तत्त्वमेव / यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव / 'सूरिभिः कथित' इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते / प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात्सर्वविद्यानाम् / लोचनम् एक एव समुदायः, अन्येषामपि समुदायिनां तत्र भावात्; तत्समुदायिमध्ये च प्रतीयमानमप्यस्ति, न च तदलङ्काररूपं, प्रधानत्वादेव / यत्त्वलङ्काररूपं तदप्रधानत्वान्न ध्वनिः / तदाह---न तु तत्त्वमेवेति / नन्वलङ्कार एव कश्चित्त्वया प्रधानताभिषेकं दत्त्वा ध्वनिरित्यात्मेति चोक्त इत्याशङ्क्याह---यत्रापि वेति / न हि समासोक्त्यादीनामन्यतम एवासौ तथास्माभिः कृतः, तद्विविक्तत्वे ऽपि तस्य भावात् समासोक्त्याद्यलङ्कारस्वरूपस्य समस्तस्याभावे ऽपि तस्य दर्शितत्वात् 'अत्ता एत्थ' इति 'कस्स वा ण' इत्यादि; तदाह-न तन्निष्टत्वमेवेति / विदृदुपज्ञेति / विद्वद्भ्य उपज्ञा प्रथम उपक्रमो यत्या उक्तेरिति बहुव्रीहिः / तेन 'उपज्ञोपक्रमं' इति तत्पुरुषाश्रयं नपुंसकत्वं बालप्रिया 'तस्येऽति / अवयवस्येत्यर्थः / 'तत्वम्' इति अवयवित्वमित्यर्थः / भावमाह लोचने---तदापीत्यादि / तदापि समुदायमद्यपतनदशायामपि / सः समुदायिरूपावयवः / एक एव न समुदायः न समुदायरूपावयवी / अत्र हेतुमाह---अन्येषामपीति / तत्र भावादिति / समुदाये सत्वादित्यर्थः / नन्वित्यादि / कश्चिदिति / समासोक्त्याद्यन्यतम इत्यर्थः / v­ttau'yatrÃpÅ'tyÃdi / 'यत्र' पर्यायोक्तादौ 'भ्रम धार्मिकेऽत्यादौ पर्यायोक्तत्वपक्षे, 'भवति न गुणानुराग' इत्यादिसङ्करालङ्कारे च / 'तत्वम्' इति / अवयवित्वमित्यर्थः; प्राधान्यमिति यावत् / 'तन्निष्टत्वम्' इति / तदवयविनिष्टत्वमित्यर्थः; तदलङ्कारनिष्टत्वमिति यावत् / ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेवेति यदुक्तं तद्विवृणोति लोचने---न हीत्यादि / समासोक्तौ ध्वनिरन्तर्भवतीति परमताभ्युपगमेन समासोक्तीति / आदिपदेन पर्यायोक्तादीनां ग्रहणम् / असौ अलङ्कारः / तथा ध्वनित्वेनात्मत्वेन च / तद्विविक्तत्वे ऽपि समासोक्त्याद्यलङ्कारस्पर्शराहित्ये ऽपि / तस्य ध्वनेः / उक्तस्यैव विवरणम्-समासोक्त्यादीति / इत्यादीति / इत्यादावित्यर्थः / 'darÓitatvÃdi'tyanena सम्बन्धः / 'विद्वदुपज्ञेऽति प्रयोगस्य साधुत्वसम्पादनायाह---विद्वद्भ्य इत्यादि / ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति / तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः लोचनम् निरवकाशम् / श्रूयमाणेष्विति / श्रोत्रशष्कुलीं सन्तानेनागता अन्त्याः शब्दाः श्रूयन्त इति प्रक्रियायां शब्दजाः शब्दाः श्रूयमाणा इत्युक्तम् / तेषां घण्टानुरणनरूपत्वं तावदस्ति; ते च ध्वनिशब्देनोक्ताः / यथाह भगवान् भर्तृहरिः--- यः संयोगवियोगाभ्यां करणैरुपजन्यते / स स्फोटः शब्दजाश्शब्दा ध्वनयो ऽन्यैरुदाहृताः // it.i / एवं घण्टादिनिर्ह्लादस्थानीयो ऽनुरणनात्मोपलक्षितो व्यङ्ग्यो ऽप्यर्थो ध्वनिरिति व्यवहृतः / तथा श्रूयमाणा ये वर्णा नादशब्दवाच्या अन्त्यबुद्धिनिर्ग्राह्यस्फोटाभिव्यञ्जकास्ते ध्वनिशब्देनोक्ताः / यथाह भगवान् स एव--- प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा / बालप्रिया अथ व्यङ्ग्यार्थाशब्दतदर्थव्यञ्जनानां चतुर्णां ध्वनिशब्दवाच्यत्वं विद्वत्प्रसिद्धिवशात्साधयिष्यन्नादौ व्यङ्ग्यार्थस्य ध्वनिशब्दवाच्यत्वसिध्यनुगुणतया व्याचष्टे---श्रोत्रेत्यादि / श्रोत्रशष्कुलीं शष्कुलीसमानश्रोत्रदेसावच्छिन्नाकाशम् / सन्तानेनेति / वीचीसन्तानन्यायेनेत्यर्थः / प्राक्रयायामिति / वैशेषिकादिप्रक्रियायामित्यर्थः / शब्दजाश्शब्दा इति / अन्त्या इति भावः / तेषामिति / श्रूयमाणानामन्त्याना शब्दजशब्दानामित्यर्थः. घण्टेति / पूर्वशब्दजन्यत्वेन साम्यादिति भावः / य इति / उत्पत्तिपक्षे स्फोटध्वन्योः भेदप्रकटनपरो ऽयंश्लोकः / संयोगवियोगाभ्यां करणानां स्थानैस्सह यस्संयोगो वियोगश्च ताभ्याम् / करणैरिति कर्तरि तृतीया / जिह्वाप्रादिभिरित्यर्थः / स्पष्टमिदं प्रातिशाख्ये / सः स्फोट इति प्रथममुत्पद्यमानः शब्दः स्फोट इत्यर्थः / शब्दजाः शब्दा इति / श्रूयमाणा इति भावः / अन्यैरिति / उत्पत्तिवादिभिरित्यर्थः / यथोक्तं वृत्तिकृता-'अनित्यपक्षे स्थानकरणप्राप्तिविभागपूर्वकं प्रथममेभिर्निर्वृत्तो यश्शब्दः स स्फोट उच्यत' इत्यादि / घण्टादीति / घण्टादेर्निर्ह्नादः अनुरणनं तत्स्थानीयस्तत्तुल्य इति व्यङ्ग्यस्य थध्वनिपदेन व्यवहार्यत्वे हेतुः / नन्वेवंव्यङ्ग्यविशेषस्यैव ध्वनिव्यवहार्यत्वं भवेन्न तु रसादेस्तस्यानुरणनरूपत्वविरहादित्यत आह--अनुरणनेति / एतदुपलक्षणमिति भावः / अथ वाचकस्य शब्दस्य वाच्यस्यार्थस्य च ध्वनिव्यवहार्यत्वं प्रसाधसति---तथेत्यादि / नादशब्दवाच्या इति / नादशब्देन वैयाकरणैर्व्यवहृता इत्यर्थः / अन्त्येति पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृता या अन्त्यवर्णबुद्धिः तया निर्ग्राह्यः नितरां व्यक्तरूपेम ग्राह्यो यः स्फोटः तस्याभिव्यञ्जका इत्यर्थः / त इति / ते वर्णा इत्यर्थः / प्रत्ययैरिति / अनुपाख्येयैः इदमित्थमिति व्याख्यातुमशक्यैः / ग्रहणानुगुणैः व्यक्तरूपस्फोटग्रहणानुकूलैः / लोचनम् ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते // it.i / तेन व्यञ्जकौ शब्दार्थावपीह ध्वनिशब्देनोक्तौ / किञ्ज वर्णेषु तावन्मात्रपरिमाणेवपि सत्सु / यथोक्तम्--- अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः / यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् // it.i / तेषु तावत्स्वेव श्रूयमाणेषु वक्तुर्यो ऽन्यो द्रुताविलम्बितादिवृत्तिभेदात्मा प्रसिद्दादुच्चारणव्यापारादभ्यधिकः स ध्वनिरुक्तः / यदाह स एव--- शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः / ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते // it.i / असमाभिरपि प्रसिद्धेभ्यः शब्दव्यापारेभ्यो ऽभिधातात्पर्यलक्षणारूपेभ्यो ऽतिरिक्तो व्यापारो ध्वनिरित्युक्तः / एवं चतुष्कमपि ध्वनिः / तद्योगाच्च समस्तमपि काव्यं बालप्रिया ध्वनिप्रकाशिते शब्दे विषये उत्पन्नैः अन्तरालवर्तिभिः प्रत्ययै स्फोटविषयकाव्यक्तप्रत्ययैः / स्वरूपं स्फोटस्वरूपम् अवधार्यते व्यक्तं ज्ञायते / यथोक्तं bhëye "व्यक्तरूपग्रहमानुगुणा ह्यनुपाख्येयाकारा बहव उपायभूताः प्रत्यया ध्वनिभिः प्रकाश्यमाने शब्दे उत्पद्यमानाश्शब्दस्वरूपावग्रहे हेतवो भवन्ति" इति / तेनेति / व्यञ्जकानां ध्वनिशब्देन तैर्व्यबहृतत्वादित्यर्थः / अत व्यापारस्य व्यञ्जनस्यापि ध्वनिशब्दव्यवहार्यत्वं प्रसाधयितुमाह---किञ्चेति / तावन्मात्रपरिमाणेष्विति / याद्दशो ऽयं श्रोत्रेन्द्रियेण गृह्यते ताद्दशपरिमाणविशिष्टेष्वित्यर्थः / अपिशब्दः समुच्चये, 'ÓrÆyamÃïe«vi'tyanenÃsya सम्बन्धः / वर्णेषु स्वरूपतः परिमाणविशेषवत्तया स्थितेषु तेषु तथाविधेष्वेवाखण्डतया श्रोत्रेन्द्रियविषयतां गतेषु च सत्सु इत्यर्थः / अस्य संवादश्लोकगर्भितस्य 'वक्तुर्यो 'न्य' इत्यादिग्रन्थेन सम्बन्धः / अल्पीयसेति / अल्पीयसा यत्नेनाप्युच्चारितं शब्दम् / मतिः कत्रीं नैव गृह्णाति / यदि वा, सकलं वर्णं स्फुटं गृह्णाति वा; न तु किञ्जित्ग्रहणाग्रहणे सम्भवतो वर्णस्य निरवयवत्वादिति भावः / अनेन 'तावत्स्वेव ÓrÆyamÃïe«vi'tyuktamupapÃditam / स इति / तथाविधव्यापार इत्यर्थः / शब्दस्येति / श्लोको ऽयं मञ्जूषायामित्थं व्याख्यातः-- शब्दस्य स्फोटस्य अभिव्यक्तेरूर्ध्वं वैकृता ध्वनयो जायन्ते इति शेषः / ते तु वृत्तिभेदे द्रुतादिवृत्तिभेदे / समुपोहन्ते तत्र कारणं भवन्ति / स्फोटस्तु तैर्न भिद्यत इत्यर्थः / वैकृतत्वं चैषामालस्यादिकृत्वादिति / 'वृत्तिभेदम्' इति पाठे 'समुपोहन्त' इत्यस्य जनयन्तीत्यर्थः / चतुष्कमिति / व्यङ्ग्यादिचतुष्टयमित्यर्थः / घ्वनिः ध्वनिशब्दव्यवहार्यः / समस्तमपि काव्यं व्यङ्ग्यवाच्यावाचकव्यापारसमुदायात्मकं काव्यमपि / तेनेति / शब्दात्मा काव्यमिति व्यपदेश्यो व्यपदेश्यो व्यञ्जकत्वसाम्याद्ध्वनिरित्युक्तः / न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसङ्कलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन लोचनम् ध्वनिः / तेन व्यतिरेकाव्यतिरेकव्यपदेशो ऽपि न न युक्तः वाच्यवाचकसंमिश्र इति / वाच्यवाचकसहितः संमिश्र इति मध्यमपदलोपी समासः / 'गामैवं पुरुषं पशुम्' इतिवत्समुच्चयो ऽत्र चकारेण विनापि / तेन वाच्यो ऽपि ध्वनिः वाचको ऽपि शब्दो ध्वनिः, द्वयोरपि व्यञ्जकत्वं ध्वनतीति कृत्वा / संमिश्प्यते विभावानुभावसंवलनयेति व्यङ्ग्यो ऽपि ध्वनिः, ध्वन्यत इति कृत्वा / शब्दनं शब्दः शब्दव्यापारः, न चासावभिधादिरूपः, अपि त्वात्मभूतः, सो ऽपि ध्वननं ध्वनिः / काव्यमिति व्यपदेश्यश्च यो ऽर्थः सो ऽपि ध्वनिः, उक्तप्रकारद्वनिचतुष्टयमयत्वात् / अत एवसाधारणहेतुमाह---व्यञ्जकत्वसाम्यादिति / व्यङ्ग्यव्यञ्जकभावः सर्वोषु पक्षेषु सामान्यरूपः साधारण इत्यर्थः / यत्पुनरेतदुक्तं 'वाग्विकल्पानामानन्त्यात्' इत्यादि, तत्परिहरति---न चैवं विधस्येति / वक्ष्यमाणः प्रभेदो यथा-मुख्ये द्वे रूपे / तद्भेदा यथा-अर्थान्तरसंक्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्य इत्यविवक्षितवाच्यस्य, असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्य इति विवक्षितान्यपरवाच्यस्येति / तत्राप्यवान्तरभेदाः / महाविषयस्येति--अशेषलक्ष्यव्यापिन इत्यर्थः / बालप्रिया ध्वनिशब्दवाच्यतत्समुदायात्मकत्वेनैव काव्यस्य ध्वनित्वलाभेन हेतुनेत्यर्थः / व्यतिरेकेत्यादि / 'काव्यस्यात्मा ध्वनिरित्यादौ भेदव्यपदेशः काव्यविशेषः, स ध्वनिरित्यादावभेदव्यपदेशश्चेत्यर्थः / न न युक्त इति / युक्त एवेत्यर्थः / व्यङ्ग्यादीनां पञ्चानां यद्ध्वनिव्यवहार्यत्वमुक्त्, तदनुगुणतया वाच्यत्यादिग्रन्तं व्याचष्टे---वाच्यवाचकेत्यादि / इति मध्यमेति / तथाच वाच्यश्च सम्मिश्रश्चेत्यर्थ इति भावः / विनापीति / तथा च शब्दात्मा काव्यमिति व्यपदेश्यश्चेत्यर्थ इति भावः / उक्तव्याख्यानस्य फलमाह-तेनेत्यादि / ध्वनतीति कृत्वेति / व्यञ्जयतीति हेतोरित्यर्थः / ध्वनिरिति कर्तरि प्रत्यय इति भावः / सम्मिश्रपदेन व्यङ्ग्यार्थो विवक्षित इत्याह-सम्मिश्रयत इत्यादि / विभावेति / विभावानुभावाभ्यां संवलनया सम्बन्धेनेत्यर्थः / ध्वन्यत इति कृत्वेति / कर्मणि प्रत्यय इति भावः / 'शब्दात्मेऽति पदं व्याचष्टे-शब्दनमित्यादि / ध्वननं ध्वनिरिति / अस्मिन्नर्थे ध्वनिरिति भावे प्रत्यय इति भावः / अत एवेति / यस्माद्भक्तानां पञ्जानामर्थानां ध्वनित्वमत्र ग्रन्थे ऽभिधित्सितं, तस्मादेव साधारणस्य हेतोरभिधानादित्यर्थः / हेतोः साधारण्यलाभाय व्यञ्जकत्वपदं व्यङ्ग्यव्यञ्जकभावपरमित्याशयेन व्याचष्टे-व्यङ्ग्येति / तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः / न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्वमाविष्करणीयम् / तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः / अस्ति ध्वनिः / स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति लोचनम् विशेषग्रहणेनाव्यापकत्वमाह / मात्रशब्देनाङ्गित्वाभावम् / तत्र ध्वनिस्वरूपे भावितं प्रणिहितं चेतो येषां तेन वा चमत्ककाररूपेण भावितमधिवासितमत एव मुकुलितलोचनत्वादिविकारकारणं चेतो येषामिति / अभाववादिन इति / अवान्तरप्रकारत्रयभिन्ना अपीत्यर्थः / तेषां प्रत्युक्तौ फलमाह---अस्तीति / उदाहरणपृष्टे भाक्तत्वं सुशङ्कं सुपरिहरं च भवतीत्यभिप्रायेणोदाहरणदानावकाशार्थं भाक्तत्वालक्षणीयत्वे प्रथमं परिहरणयोग्ये ऽप्यप्रतिसमाधाय भविष्यदुद्द्योतानुवादानुसारेण वृत्तिकृदेव प्रभेदनिरूपणं करोति---स चेति / पञ्चधापि ध्वनिशब्दार्थे येन यत्र यतो यस्य यस्मै इति बहुव्रीह्यर्थाश्रयेण यथोचितं सामानाधिकरण्यं सुयोज्यम् / वाच्ये ऽर्थे तु ध्वनौ वाच्यशब्देन स्वात्मा तेनाविवक्षितो ऽप्रधानीकृतः स्वात्मा येनेत्यविवश्रितवाच्यो व्यञ्जको ऽर्थः / एवं विवक्षितान्यपरवाच्ये ऽपि / बालप्रिया सामान्यरूपो व्यङ्ग्यव्यञ्जकभावः साधारणस्समान इति योजना / 'तदप्रसिद्धालङ्कारविशेषमात्रेऽत्यत्रत्यविशेषमात्रग्रहणयोः फलमाह--विशेषग्रहणेनेत्यादि / अलङ्कारस्येति शेषः / मात्रशब्दो लेशार्थक इत्याशयेनाह-अङ्गित्वाभावमिति / आहेत्यनुषज्यते / प्रकारन्तरेणाह--तेने वेति / तेन ध्वनिना कर्त्रा / ननु क्रमप्राप्तं भाक्तत्वादिपक्षमप्रतिसमाधाय वृत्तिकृता 'स चेऽत्यादिना ध्वनिभेदप्रदर्शनमनुचितमित्यत आह---उदाहरणपृष्ट इत्यादि / अविवक्षितवाच्यादिध्वनेरुदाहरणे प्रदर्शिते तत्र लक्षणायास्समुन्मेषाद्भक्तिरेव ध्वनिरिति शङ्का सुसंपादा, परस्परभेदसंपादकस्य रूपभेदादेः स्पष्टत्वात्तत्परिहारश्च सुकर इत्यभिप्रायेणेत्यर्थः / भविष्यदुद्योतानुवादानुसारेणेति / अत्रानुक्तवविवक्षितवाच्यो व इति द्वितीयोद्योतादावनुवादो ऽनुपपन्नः स्यादतः स्वयमेव कारिकाकारस्थाने स्थित्वेत्यर्थः / ननु पञ्जानां ध्वनिशब्दार्थानां मध्ये कमर्थमभिप्रेत्याविवक्षितवाच्यो ध्वनिरित्यादिसामानाधिकरण्यनिर्देश इत्यत आह--पञ्चधापीत्यादि / पञ्चधा वाचकादिस्वरूपे / तत्र वाचकः शब्दो ध्वनिपदार्थ इति पक्षे आविवक्षितः वाच्यो येन शब्देन / यत्र यस्मिन् शब्दे / यतः यस्माच्छब्दात् / यस्मै यदर्थत्वेन / यस्य यत्सम्बन्धित्वेन स तथोक्त इति बहुव्रीहिर्बोध्यः / एवं व्यङ्ग्यव्यञ्जनकाव्यानामन्यपदार्थत्वे ऽपि बोध्यम् / वाय्यो ध्वनिशब्दार्थ इति पक्षे विशेषमाह---वाच्ये ऽर्थ इति / स्वात्मेति / उच्यत इति द्विविधः सामान्येन / तत्राद्यस्योदाहरणम्--- सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः / शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् // locana.m यदि वा कर्मधारयेणार्थपक्षे अविवक्षितश्चासौ वाच्यश्चेति / विवक्षितान्यपरश्चासौ वाच्यश्चेति / तत्रार्थः कदाचिदनुपपद्यमानत्वादिना निमित्तेनाविवक्षितो भवति / कदाचिदुपपद्यमान इति कृत्वा विवक्षित एव, व्यङ्ग्यपर्यन्तां तु प्रतीतिं स्वसौभाग्यमहिम्ना करोति / अत एवार्थो ऽत्र प्राधान्येन व्यञ्जकः, पूर्वत्र शब्दः / ननु च विवक्षा चान्यपरत्वं चेति विरुद्धम् / अन्यपरत्वेनैव विवक्षणात्को विरोधः? सामान्येनेति / वस्त्वलङ्काररसात्मना हि त्रिभेदो ऽपि ध्वनिरुभाभ्यामेवाभ्यां सङ्गृहीत इति भावः / ननु तन्नामपृष्टे एतन्नामनिवेशनस्य किं फलम्? उच्यते-- अनेन हि नामद्वयेन ध्वननात्मनि व्यापारे पूर्वप्रसिद्धाभिधातात्पर्यलक्षणात्मकव्यापारत्रितयावगतार्थप्रतीतेः प्रतिपत्तृगतायाः प्रयोक्त्रभिप्रायरूपायाश्च विविक्षाया) सहकारित्वमुक्तमिति ध्वनिस्वरूपमेव नामभ्यामेव प्रोज्जीवितम् / सुवर्मपुष्पामिति / सुवर्णानि पुष्प्यतीति सुवर्णपुष्पा, एतच्च वाक्यमेवासम्भवत्स्वार्थमिति कृत्वाविवक्षितवाच्यम् / बालप्रिया शेषः / अविवक्षितपदस्य यथाश्रुतार्थाभिप्रायेणाह-यदि वेत्यादि / वाच्यस्याविवक्षितत्वादिकमुपपादयति---तत्रार्थ इत्यादि / आदिपदेनानुपयोगित्वं गृह्यते / उपपद्यमान इति / अर्थ इत्यनुषज्यते / व्यङ्ग्यपर्यन्तां व्यङ्ग्यप्रतीतिपर्यन्ताम् / प्रतीतिंस्वगोचरां प्रतीतिम् / शङ्कते---नन्वित / विरुद्धमिति. विवक्षितत्वे अन्यपरत्वसम्भवादिति भावः / उत्तरमाह---अन्येत्यादि / को विरोध इति / प्रधानतया विवक्षितत्वस्यैवान्यपरत्वोपमर्दकत्वादिति भावः / पृच्छति--नन्विति / तन्नामपृष्टे तस्य ध्वनिनाम्नः पृष्टे पश्चात् / एतन्नामेति / अविवक्षितवाच्यादिनामेत्यर्थः / अस्ति ध्वनिः स चेत्यादिश्च निर्देशः किमर्थ इत्यर्थः / अत्रोत्तरमाह---उच्यत इत्यादि / अयमर्थः---ध्वननव्यापारसम्बन्धो हि पञ्चानां ध्वनिशब्दवाच्यत्वे निबन्धनम् / तत्र च व्यापारे द्वितीयस्यापि--- शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः / तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः // locana.m तत एव पदार्थमभिधायान्वयं च तात्पर्यशक्त्यावगमय्यैव बाधकवशेन तमुपहत्य साद्दश्यात्सुलभसमृद्धिसम्भारभाजनतां लक्षयति / तल्लक्षणाप्रयोजनं शूरकृतविद्यसेवकानां प्रशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद्ध्वन्यत इति / शब्दो ऽत्र प्रधानतया व्यञ्जकः, अर्थस्तु तत्सहकारितयेति चत्वारो व्यापाराः / शिखरिणीति / न हि निर्विध्नोत्तमसिद्धयो ऽपि श्रीपर्वतादय इमां सिद्धिं विदध्युः / दिव्यकल्पसहस्त्रादिश्चात्र परिमितः कालः / न चैवंविधोत्तमफलजनकत्वेन पञ्जाग्रिप्रभृत्यापि तपः श्रूतम् / बालप्रिया शब्दार्थोभयकर्तृके अभिधादित्रयजन्यप्रतिपत्तृगतार्थप्रतीतेः प्रयोक्तृगतविवक्षायाश्च सहकारित्वमस्तीत्यतस्तस्यापि प्रतिपिपादयिषयैतन्नामद्वयं विहितं न प्रभेदमात्रप्रतिपिपादयिषया, तत्राविवक्षितवाच्यस्य ध्वनेर्लक्षणामूलत्वात्तन्नाम्ना प्रतिपत्तृगततत्प्रतीतेः विवक्षितान्यपरवाच्यनाम्ना विवक्षायाश्च सहकारित्वं दर्शितमिति तन्नामभ्यां ध्वनिस्वरूपमेव प्रोज्जीवितमिति / बाधकवशेन तमुपहत्येति / तं अन्वयमित्यर्थः / उपहननं बाधनम् / सादृश्यादिति निमित्तोक्तिः / लक्षयतीति / सुवर्णपुष्पामित्येतल्लक्षणया बोधयतीत्यर्थः / 'तल्लक्षणाप्रयोजनं प्राशस्त्यं ध्वन्यत' इति सम्बन्धः / माहार्घतां चारुत्वम् / उपयत्प्राप्नुवत् / अत्रेति / अविवक्षितवाच्याध्वनावित्यर्थः / चत्वार इति / अभिधाद्याश्चत्वार इत्यर्थः / सुवर्णेत्यादिपद्यव्याख्यास्मदीयकुवलयानन्दव्याख्याने द्रष्टव्या / शखरिणीति / अत्र नामेत्यन्तस्य कियच्चिरमित्यस्य किमभिधानमित्यस्य च ध्वनिं क्रमेणाह---न हीत्यादिना / इमामिति / तरुण्याधरपाटलिमलाभसुभगम्भवृकबिम्बफलदशनात्मिकामित्यर्थः / अत्रेतिर् / इद्दश्याः सिद्धेः प्राप्तावित्यर्थः / एवं विधेति / यथोक्तबिम्बफलदशनात्मकेत्यर्थः / 'त्वदधरारुणमम्बुरुहाक्षि yadi'tyÃdyanirdiÓya तवाधरेत्यादिनिर्देशे बोजमाह---तवेत्यादि / भिन्नं पृथक् लोचनम् तवेति भिन्नं पदम् / समासेन विगलितत्या प्रतीयेत, तव दशतीत्यभिप्रायेण / तेन यदाहुः--'वृत्तानुरोधात्त्वदधरपाटलमिति न कृतम्' इति, तदसदेव; दशतीत्यास्वादयति अविच्छिन्नप्रबन्धतया, न त्वौदरिकवत्परं भुङ्क्ते; अपि तु रसज्ञो ऽति तत्प्राप्तिवदेव रसज्ञताप्यस्य तपः एवेति / अनुरागिणश्च प्रच्छन्नस्वाभिप्रायक्यापनवैदग्ध्यचाटुविरचनात्मकविभावोद्दीपनं व्यङ्ग्यम् / बालप्रिया कृतम् / कुत इत्यत आह---समास इति / 'समासे विगलिततया प्रतीयेत न प्रतीयताम्' इति क्वचित् ग्रन्थे पाठः / समासे युष्मत्पदस्याधरपदेन समासे सति / युष्मदर्थ इति शेषः / विगलिततया पृथक्तया न प्रतीयेतेत्यर्थः / ननु प्राधान्येन प्रतीतये व्यस्ततयोक्तिरावश्यकीत्यायातम् / सा किमर्थेत्यत्राह---तेवेत्यादि / तवेत्यस्य दशनक्रिययाप्यन्वयाभिप्रायेणेत्यर्थः / भिन्नमित्यनेन सम्बन्धः / अयम्भावः--यथा 'अरुणया पिङ्गाक्ष्येऽत्यादौ वैदिकवाक्ये गवाद्यन्वितस्यारुण्यादेस्साध्यतादिसम्बन्धेन क्रयणादौ / यथा वा 'धनवान् sukhÅ'tyÃdilaukikavÃkye मतुबाद्यर्थान्वितस्य धनादेः प्रयोज्यत्वादि सम्बन्धेन सुखादौ चान्वयः, तथात्राधरान्वितस्य त्वत्सम्बन्धिस्वस्य प्रयोज्यत्वसम्बन्धेन बिम्बफलकर्मकदशने ऽप्यन्वयः / यतः शुकशाबको ऽयं त्वदधरारुण्यलाभसुभगम्भावुकं बिम्बफलं त्वत्सम्बन्धितया दशति, त्वामेव प्राधानतयोद्दिश्य दशतीत्यर्थो विवक्षितः / अतस्तवेति व्यस्ततया निर्दिष्टमिति / अविच्छिन्नेत्यादि / आस्वादयतीत्यनेन सम्बन्धः / निरवशेषेणोपभोगे सति हि प्रबन्दविच्छेदो भवेत्तथा नेत्यर्थः / औदरिकवदिति / स हि रसास्वादवार्तानभिज्ञो निरवशेषमेव भोज्यद्रव्यं भुङ्क्ते / अत्रेति / रसास्वादनक्रियायामित्यर्थः / तत्प्राप्तिवत् तथाविधबिम्बफलप्राप्तिवत् / उचितेति / उचिते काले लाभः बिम्बफलतदास्वादलाभः तपस एव तपोरूपहेतोरेव / इतीत्यस्यापि व्यङ्ग्यमित्यनेनान्वयः / प्रच्छन्नेति / लोचनम् अत्र च त्रय एव व्यापाराः---अभिधा तात्पर्यं ध्वननं चेति / मुख्यार्थबाधाद्यभावे मध्यमकक्ष्यायां लक्षणायास्तृतीयस्या अभावात् / यदि वाकस्मिकविशिष्टप्रश्नार्थानुपपत्तेर्मुख्यार्थबाधायां साद्दश्याल्लक्षणा भवतु मध्ये / तस्यास्तु प्रयोजनं ध्वन्यमानमेव, तत्तुर्यकक्ष्यानिवेशि, केवलं पूर्वत्र लक्षणैव प्रधानं ध्वननव्यापारे सहकारि / इह त्वभिधातात्पर्यशक्ती / वाक्यार्थसौन्दर्यादेव व्यङ्ग्यप्रतिपत्तेः केवलं लेशेन लक्षणाव्यापारोपयोगो ऽप्यस्तीत्युक्तम् / असंलक्ष्यक्रमव्यङ्ग्ये तु लक्षणासमुन्मेषमात्रमपि नास्ति / असंलक्ष्यत्वादेव क्रमस्येति वक्ष्यामः / तेन द्वितीये ऽपि भेदे चत्वार एव व्यापाराः // 13 // बालप्रिया प्रच्छन्नोयः स्वाभिप्रायो ऽधरास्वादलिप्सात्मकः, तस्य ख्यापनार्थं यद्वैदग्ध्येन औचित्यापरित्यागेन चाटुविरचनं उक्तरूपं तदात्मकं तद्द्वारकं विभावस्य रत्यालम्बनभूतस्य तरुणीलक्षणस्य उद्दीपनं स्वाभिप्रायानुगुणतया abhilëotpÃdanamityartha÷ / व्यङ्ग्यमिति / अस्मिन् श्लोके प्राधान्येन व्यङ्ग्यमित्यर्थः / यदि वा अथवा / आकस्मिकेति / आकस्मिकः असम्भावितः इत्यनुपपत्तौ हेतुः / विशिष्टः शुककर्तृकतपश्चरणदेशादिरूपश्च यः प्रश्नार्थः तस्यानुपपत्तेरित्यर्थः / सादृश्याल्लक्षणेति / असौ शुकशाबक इत्यनेन कामुकः कश्चिद्युवा अधरपाटलं बिम्बफलं दशतीत्यनेनाधरास्वादनादिकञ्च साद्दश्याल्लक्ष्यत इति भावः / ध्वन्यमानमेव तदिति / तत् प्रच्छन्नेत्यादिपूर्वोक्तम् / उक्तयोर्वशेषमाह---केवलमित्यादि / पूर्वत्र सुवर्णेत्याद्युदाहरणे / प्रधानमित्यनेनतरयोर्लेशतस्सहकारित्वमस्तीति दर्शितम् / इहेति / शिखरिणीत्यादावित्यर्थः / शक्तीति / प्रधाने इति विपरिणामेनानुषङ्गः अत्र हेतुमाह--वाक्यार्थेति / एतावता लक्षणाया नाकिञ्चित्करत्वमित्याह---लेशेनेत्यादि / इत्युक्तमिति / 'यदिवे' त्यादिग्रन्थेनोक्तमित्यर्थः / नन्वेवंरीत्या विवक्षितान्यपरवाच्ये सर्वत्रापि किं लक्षणास्ति? नेत्याह--- असंलक्ष्येति / असंलक्ष्यत्वादेवेति / क्रमस्यासंलक्षणे मुख्यार्थबाधादिस्फुरणस्य लक्षणाहेतोरसम्भवादिति भावः / यदिवेति प्रस्तुतं पक्षमुपसंहरिति---तेनेति // 13 // अत एवेति / यस्मात् द्वितीये ऽपि प्रभेदे शिखिरिणीत्यादौ क्वचिच्चत्वारो व्यापाराः तस्मादेवेत्यर्थः / तत्र भक्तिरूपाया लक्षणाया अभावे भक्तेर्ध्वनित्वशङ्कापरिहारयोस्तदानन्तर्यं तत्तदश्लिष्टं स्यादिति भावः / 'भक्त्या bibhartÅ'yÃde÷ 'सा तु syÃdupalak«aïa'mityantagranthasya भावं प्रदर्शयन्नवतारयति--अयं भाव इत्यादि / इतीति / इत्यनयोरित्यर्थः / यदप्युक्तं भक्तिर्ध्वनिरिति, तत्प्रतिसमाधीयते---- _________________________________________________________ भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः / (DhvK_1.14a) __________ भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः अयमुक्तप्रारो ध्वनिर्भक्त्या नैकत्वं बिभर्ति भिन्नरूपत्वात् / वाच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशं यत्र व्यङ्ग्यप्राधान्ये स ध्वनिः / उपचारमात्रं तु भक्तिः / लोचनम् प्रथमं पक्षं निराकरोति--- भक्त्या बिभर्तिति / उक्तप्रकार इति पञ्चस्वर्थेषु योज्यम्---शब्दे ऽर्थे व्यापारे व्यङ्ग्ये समुदाये च / रूपभेदं दर्शयितुं ध्वनेस्तावद्रूपमाह---वाच्येति / तात्पर्येण विश्रान्तिधामतया प्रयोजनत्वेनेति यावत् / प्रकाशनं द्योतनमित्यर्थः / उपचारमात्रमिति / उपचारो गुणवृत्तिर्लक्षणा / उपचरणमतिशयितो व्यवहार इत्यर्थः / मात्रशब्देनेदमाह---यत्र लक्षणाव्यापारात्तृतीयादन्यश्चतुर्थः प्रयोजनद्योतनात्मा व्यापारो वस्तुस्थित्या सम्भवन्नप्यनुपयुज्यमानत्वेनानाद्रियमाणत्वादसत्कल्पः / 'यमर्थंमधिकृत्य' इति बालप्रिया पर्यायवदिति / इन्द्रः शक्र इत्यादिपर्यायशब्दवाच्ययोरिवेत्यर्थः / ताद्रूप्यमैक्यम् / पृथिवीत्वमिवेत्यादि / यथा पृथवीत्वं पृथिव्या जलादिव्यावर्तकधर्मरूपत्वेन लक्षयं, तथा भक्तिः किं ध्वनेर्लक्षणमित्यर्थः / उतेत्यादि / काकवद्देवदत्तगृहमित्यत्र यथा काकस्सम्भवमात्रात् कदाचित्सत्वमात्रेम देवदत्तगृहस्योपलक्षणं, तथा भक्तिः किं ध्वनेरुपलक्षणमित्यर्थः / 'अयं ध्वनिः भक्त्येकत्वमैक्यन्न bibhartÅ'ti कारिकायामन्वयः / शब्द इत्यादिसप्तम्यन्तपञ्चकस्य 'arthe«vi'tyanena सम्बन्धः / 'तात्पर्येणेऽत्येतद्व्याचष्टे--विश्रान्तीति / गुणवृत्तौ lak«aïÃyäca कथमुपचारशब्दप्रवृत्तिरित्यत आह---उपचरणमिति / यस्मिन्नर्थे यस्य शब्दस्य व्यवहारः प्रसिद्धः, तमतिलङ्ध्य तत्सम्बद्धे ऽन्यस्मिन्नर्थे तस्य शब्दस्य व्यवहारो ऽतिशयितो व्यवहारः / 'उपचारमात्रम्' इति मात्रशब्दप्रयोजनमाह-मात्रशब्देनेत्यादि / यत्रेति / परिम्लानमितयाद्युदाहरणेष्वित्यर्थः / प्रयोजनेत्यादि / तत्र हि वदतीत्यस्य साद्दश्यान्निमित्ताद्गमयतीत्यर्थे लक्षणा, तस्याः प्रयोजनं सन्तापस्य स्फुटतया प्रतिपत्तिरिति ध्वननव्यापारो मुख्यवृत्तिपरित्यागान्यथानुपपत्तिरूपया वस्तुस्थित्या सम्भवन्नपीत्यर्थः / अनुपयुज्यमानत्वेनेत्यादि / तत्प्रयोजनस्य चारुत्वविशेषाभावादिति भावः / ननु प्रयोजनविषयत्वादेव तस्याद्रियमाणत्वमवश्यम्भावीति कथमसत्कल्पत्वमिति शङ्कायां तद्व्यापारविषयस्य न मुख्यं प्रयोजनत्वं तल्लक्षणासमन्वयात्, किन्त्व मुख्यमेवेति प्रदर्शयितुं न्यायसूत्रकारोक्तं मुख्यप्रयोजनलक्षणमाह-यमिति / 'यमर्थमधिकृत्य प्रवर्तते तत्परयोजनं' इति सूत्रम् / मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह---- _________________________________________________________ अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया // DhvK_1.14 // __________ दतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया // 14 // नैव भक्त्या ध्वनिर्लक्ष्यते / कथम्? अतिव्याप्तेख्याप्तेश्च / तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्ते ऽपि विषये भक्तेः सम्भवात् / यत्र हि व्यङ्ग्यकृतं महत्सौष्टवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्य्धनुरोधप्रवर्तितव्यबहाराः लोचनम् हि प्रयोजनलक्षणम् / तत्रापि लक्षणास्तीति कथं ध्वननं लक्षणा चेत्येकं तत्त्वं स्यात् / द्वितीयं पक्षं दूषयति---अतिव्याप्तेरिति / असाविति ध्वनिः / तयेति भक्त्या / ननु ध्वननमवश्यम्भावीति कथं तद्व्यतिरिक्तो ऽस्ति विषय इत्याह---महत्सौष्ठवमिति / अत एव प्रयोजनस्यानादरणीयत्वाद्व्यञ्जकत्वेन न कृत्यं किञ्चिदिति भावः / महद्ग्रहणेन गुणमात्रं तद्भवति / यथोक्त्म्---'समाधिरन्यधर्मस्य क्वाप्यारोपो विवक्षित' इति दर्शयति / ननु प्रयोजनाभावे कथं तथा व्यवहार इत्याह---प्रसिद्ध्यनुरोधेति / परम्परया तथैव प्रयोगात् / बालप्रिया तत्रापीति / ताद्दशोदाहरणेष्वपीत्यर्थः / लक्षणास्तीति / अयं भावः----यदि भक्तिर्ध्वनिश्चैकं तत्वं स्यात्तदा ह्युदाहृते विषये ध्वनिसद्भावो लक्षणाया अभावो वा स्यात् / न चैतदुभयमपि / तेन लक्षणात्मि काया भक्तेर्ध्वनिविविक्तस्वरूपत्वनिश्चयान्नैकत्वशङ्कावकाश इतीममर्थन्दर्शयितुं मात्रग्रहणमिति / द्वितीयं पक्षमिति / 'भक्तिर्ध्वनेर्लक्षमम्' इति पक्षमित्यर्थः / वृत्तौ 'मा caitadi'tyÃde÷ भक्तिर्ध्वनिश्चैकं तत्वमित्येतन्मास्तु / भक्तिर्ध्वनेर्लक्षणमस्त्विति शङ्कायामाहेत्यर्थः / 'यत्र hÅ'tyÃdigranthamavatÃrayati---नन्वित्यादि / ध्वननमवश्यम्भावीति / लक्षणायामिति शेषः / तात्पर्यमाह---अत एवेत्यादि / अत एव महतः सौष्टवस्याभावादेव / व्यञ्जकत्वेन व्यञ्जनव्यापारेण / न कृत्यं किञ्चिदिति / व्यञ्जनस्य सद्भावमात्रन्न ध्वनिव्यवहारे प्रयोजकं, किन्तु चारुत्वातिशयशालित्वमेव / तच्चात्र नास्तीति न ध्वनिव्यवहारविषयत्वमिति भावः / गुणमात्रमिति / बन्धस्य कश्चन गुण एवेत्यर्थः / तदिति / व्यञ्जकत्वमित्यर्थः / 'bhavatÅ'ti 'darÓayatÅ'tyanvaya÷ / महत्पदेन व्यङ्ग्यकृतकिञ्चित्सौष्ठवस्य प्रदर्शनादिति भावः / समाधिरिति / समाधिस्तन्नामा गुणः / अन्यस्याप्रस्तुतस्य यो धर्मस्तस्य / क्वापि प्रस्तुते वस्तुनि / 'कुमुदानि nimÅlantÅ'tyÃdÅnyasyodÃharaïÃni / 'प्रसिद्ध्यनुरोधेऽत्यत्र प्रकृष्टा सिद्धिः प्रसिद्धिः, सिद्धिर्नाम व्यवहारस्य प्रयोगमार्गाधिरोहः, तस्य प्रकर्षश्चाविच्छिन्नपारम्पर्यागतत्वमित्याशयेन प्रसिद्धिपदार्थमाह---परम्परयेति / कवयो दृश्यन्ते / यथा--- परिम्लानं पीनस्तनजधनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् / इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् // तथा---.- चुम्बिज्जइ असहुत्तं अवरुन्धिज्जइ सहस्सहुत्तम्मि / विरमिअ पुणो रमिज्जइ पिओ जणो णत्थि पुनरुत्तम् // (शतकृत्वो ऽवरुध्यते सहस्रकृत्वः चुम्ब्यते / विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् // इति च्छाया) तथा-- कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाओ / जह गहिओ तह hiaaæ हरन्ति उच्छिन्तमहिलाओ // लोचनम् वयं तु ब्रूमः---प्रसिद्धिर्या prayojanasyÃnigƬhatetyartha÷ / उत्तानेनापि रूपेण तत्प्रयोजनं cakÃsannigƬhatÃæ निधानवदपेक्षत इति भावः / वदतीत्युपचारे हि स्फुटीकरणप्रतिपत्तिः प्रयोजनम् / yadyagƬhaæ स्वशब्देनोच्येत किमचारुत्वं स्यात्? gƬhatayà वर्णने वा किं बालप्रिया परमतरीत्या प्रसिद्धिशब्दं व्याख्यातुमुपक्रमते---वयन्त्विति / प्रसिद्धिः प्रयोजनस्य प्रकर्षेण प्रकटतया सिद्धिः प्रतीतिः; ध्वननातिरिक्तव्यापारविषयत्वयोग्यतया स्फुजतरावभासमानत्वमिति यावत् / तदनुरोधेन तद्विपरीतध्वननव्यापारविषयत्वानर्हतया तदनुरोधेनैव / प्रवर्तितो व्यवहारो यैरित्यर्थमभिप्रेत्य व्यचष्टे---प्रसिद्धिर्येति / प्रयोजनस्य anigƬhatà प्रकटता या, सात्र प्रसिद्धिशब्दार्थः; न तु पूर्वोक्त इति भावः / ननु ध्वनिस्थले ऽपि प्रयोजनस्य sphuÂÃvabhÃsamÃnatvÃdanigƬhatvaæ समानमिति शङ्कायां विशेषमाह---उत्तानेनेत्यादि / तत् प्रयोजनं ध्वनिस्थलीयं प्रयोजनम् / उत्तानेन स्फुटावभासमानेन / 'रूपेण cakÃsadapÅ'ti योजना / प्रकशमानमपीत्यर्थः / nigƬhatÃæ नितरां स्फुटव्यवहारदशानाविर्भाविचारुत्वसम्पादिनीं गोप्यमानतामित्यर्थः / निधानवत् निधिवत् अपेक्षते / 'vadatÅ'tyÃdau च नैवमित्याह-वदतीत्यादि / स्फुटीत्यादि / 'तद्रूपं prayojanamagƬhaæ सत् स्वशब्देनोच्येत yadÅ'tyanvaya÷ / स्फुटं तत्सन्तापं गमयतीत्यादि निर्दिश्येत यदीत्यर्थः / gƬhatayà वर्णनेवेति / 'कृशाङ्ग्यास्सन्तापं तथा--- अज्जाएं पहारो णवलदाए दिण्णो पिएण थणवट्टे / मिउओ वि दूसहो व्विअ जाओ हिअए सवत्तीणम् // .// (भार्यायाः प्रहारो नवलतया दत्तः प्रियेम स्तनपृष्ठे / मृदुको ऽपि दुःसह इव जतो हृदये सपत्नीनाम् // .// इति, च्छाया ) लोचनम् चारुत्वमधिकं जातम्? अनेनैवाशयेन वक्ष्यति---यत उक्त्यन्तरेणाशक्यं यदिति / अवरुन्धिज्जइ आलिङ्ग्यते / पुनरुक्तमित्यनुपादेयता लक्ष्यते, उक्तार्थस्यासम्भवात् / कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः / यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः // .// अत्र ग्रहणेनोपादेयता लक्ष्यते / हरणेन तत्परतन्त्रतापत्तिः / तथा--अज्जेति कनिष्ठभार्यायाः स्तनपृष्ठे नवलतया kÃntenocitakrŬÃyogena मृदुको ऽपि प्रहारो दत्तः सपत्नीनां सौभाग्यसूचकं tatkrŬÃsaævibhÃgamaprÃptÃnÃæ हृदये बालप्रिया vadatÅ'tyÃdivarïana इत्यर्थः / किमिति उभयत्र निषेधे / gƬhatayà वर्णनमात्रं न ध्वनिव्यवहारे प्रयोजकं, किन्तु स्वशब्दवाच्यावस्थानुद्भिन्नचारुत्वान्तरकारि gƬhatayà वर्णनमेव, यथा 'सुवर्णपुष्पाम्' इत्यादौ / 'vadatÅ'tyÃdau तु gƬhatvenÃgƬhatvena वा वर्णने ऽपि चारुत्वविशेषस्यकस्यचिदनुपलम्भात्तद्वैपरीत्यमिति भावः / उक्तमर्थं वक्ष्यमाणकारिकया संवादयति---अनेनैवेति / परिम्लानमिति / रत्नावल्यां नायकस्योक्तिः / उभयतः द्वयोर्भागयोः क्षेपा शय्याप्रान्तेषु निपातनानि वलनानि विवर्तनानि च / पीनेत्यादिहेतुः म्लानिमादिकार्यदर्शनेनानुमायोक्तः / अत्र शयनस्याचेतनस्य मुख्यार्थवचनकर्तृत्वान्वयानुपपत्या मुख्यार्थबाधेन ज्ञापनं साद्दश्याल्लक्ष्यते, स्फुटीकरमप्रतिपत्तिश्च प्रयोजनमुक्तम् / चुम्ब्यत इति / नायिकयेति शेषः / प्रियो जनः शतकृत्वश्चुम्ब्यत इत्याद्यन्वयः / नास्ति पुनरुक्तमिति / चुम्बनादेः पुनरुक्तत्वन्नास्तीत्यर्थः / अत्र चुम्बनादौ पुनर्वचनरूपमुख्यार्थस्य बाधाल्लक्षणेत्याह---पुनरुक्तमित्यादि / उक्तार्थस्येति / वचनरूपार्तस्येत्यर्थः / अत्र प्रयोजनमधिकफलशालित्वरूपं, तच्च पूर्ववन्नादरास्पदमिति बोध्यम् / कुपिता इति / 'गृहीता' इत्यत्र पुरुषेणेति शेषः / अत्र गृहीता harantÅ'tyanayormukhyÃrthayorupÃdÃnaharamayorasambhavÃdÃha---ग्रहणेनेत्यादि / अत्रात्मसात्करणमत्यन्तं वैवश्यञ्च क्रमेण लक्षणयोः प्रयोजनम् / तदपि पूर्ववन्न श्लाध्यम् / उचितेति / तथा---- परार्थे यः pŬÃbhanubhavati भङ्गे ऽपि मधुरो यदीयः सर्वोषामिह खलु विकारो ऽप्यभिमतः / न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषो ऽसौ न पुनरगुणाया मरुभुवः // ityatrek«upak«.e ऽनुभवतिशब्दः / न चैवंविधः कदाचिदपि ध्वनेर्विषयः / लोचनम् दुःसहो जातः, मृदुकत्वादेव / अन्यस्य दत्तो मृटुः प्रद्दारो ऽन्यस्य च सम्पद्यते / दुस्सहश्च मृदुरपीति चित्रम् / दानेनात्र फलवत्त्वं लक्ष्यते / तथा---परोर्थेति / यद्यपि प्रस्तुतमहापुरुषापेक्षयानुभवतिशब्दो मुख्य एव, तथाप्यप्रस्तुते इक्षौ प्रशस्यमाने pŬÃyà अनुभवनेनासम्भवता pŬÃvattvaæ लक्ष्यते; तच्च pŬyamÃnatve पर्यवस्यति / नन्वस्त्यत्र प्रयोजनं तत्किमिति न ध्वन्यत इत्याशङ्क्याह---न चैवंविध इति // 14 // बालप्रिया उचितो यः krŬÃyoga÷ krŬÃprasaÇga÷, यद्वा--उचितायां krŬÃyÃæ यो योगः सम्भवेत्तेन हेतुना / दत्त इति सम्बन्धः / 'सपत्नीनां दुस्सहो जात' इत्यत्र गम्यं हेतुं विशेषणद्वारा दर्शयति---सौभाग्येत्याद्यप्राप्तानामित्यन्तेन / सौभाग्यसूचकत्वे हेतुन्दर्शयति---मृदुकत्वादेनेति मृदुको ऽपीत्यपिशब्दसूचितं विरोधं विशदयति---अन्यस्येत्यादि / एकस्य दत्तो ऽन्यस्य सम्पद्यत इत्येकः, मृदोस्सुसहतया मृदुरपि दुस्सह इत्यन्यश्च विरोध इत्यर्थः / अत्र मुख्यार्थस्य दानस्य बाधात्प्रहारो दत्त इत्यत्र दानेन दानसाध्यं फलवत्वं लक्ष्यत इत्याह---दानेनेत्यादि / फलवत्वमिति / कनिष्ठभार्यायाश्चरितार्थत्वमित्यर्थः / प्रयोजनञ्च प्रहारस्य सुखोपभोग्यत्वम् / तच्च नादरास्पदम् / परार्थ इति / इक्षुः परार्थं pŬyate / महापुरुषश्च परार्थं pŬÃmanubhavati / इक्षुर्भज्यमानो ऽपि माधुर्यवान् / पुरुषो ऽपि परुषीकरणे सत्यपि अनुकूलस्वभाव एव / विकारो गुडादिः कोपादिश्च / वृद्धिः परिपोषो ऽभ्युदयश्च / अक्षेत्रमूषरभूमिरनुचितस्थानञ्च / अत्रेक्षुपक्षे 'अनुभवतिशब्द' इति वृत्युक्तं लाक्षाणिकत्वमुपपादयति---यद्यपीत्यादिना / अनुभवनेनासम्भवतेति / अनुभवनं हि ज्ञानं मुख्यार्थभूतं तच्चेक्षोरचेतनत्वादसम्भवदित्यर्थः / तच्च pŬÃvatva¤ca / pŬyamÃnatva इति / मर्द्यमानत्व इत्यर्थः / प्रयोजनञ्च कष्टावस्थत्वन्तदपि नादरास्पदम् / नन्वित्यादि / ध्वन्यत इति / ध्वनिव्यवहारविषय इत्यर्थः / वृत्तौ 'एवंविध' इतिर् / इद्दशमनादरपदं प्रयोजनमित्यर्थः / 'ध्वनेर्विषयः' ध्वनिव्यवहारस्य विषयः // 14 // यतः--- _________________________________________________________ उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् / शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत् // DhvK_1.15 // __________ उक्त्यन्तरेमाशक्यं यत्तच्चारुत्वं प्रकाशयन् / शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत् // 15 // अत्र चोदाहृते विषये नोवत्यन्तराशक्यचारुत्वव्यक्तिहेतुः शब्दः / कुञ्च- _________________________________________________________ rƬhà ये विषये ऽन्यत्र शब्दाः स्व-विषयाद् अपि / लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः // DhvK_1.16 // __________ rƬhà ये विषये ऽन्यत्र शब्दाः स्वविषयादपि / लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः // 16 // तेषु चोपचरितशब्दवृत्तिरस्तीति / तथाविधे च विषये क्वचित्सम्भवन्नपि लोचनम् यत उक्त्यन्तरेणेति / उक्त्यन्तरेण ध्वन्यतिरिक्तेन स्फुटेन शब्दार्थव्यापारविशेषेणेत्यर्थः / शब्द इति पञ्चस्वर्थेषु योज्यम् / ध्वन्युक्तेर्विषयीभवेदिति---ध्वनिशब्देनोच्यत इत्यर्थः / उदाहृत इति / वदतीत्यादौ //15// एवं यत्र प्रयोजनं सदपि नादरास्पदं तत्र को ध्वननव्यापार इत्युक्त्वा यत्र मूलत एव प्रयोजनं नास्ति, भवति चोपचारस्तत्रापि को ध्वननव्यापार इत्याह---किञ्चेति / लावण्याद्या ये शब्दाः स्वविषयाल्लवणरसयुक्तत्वादेः स्वार्थादन्यत्र हृद्यत्वादौ rƬhÃ; बालप्रिया 'उक्त्वन्तरेणेऽत्यत्र उक्तिशब्दो व्यापारवाचो, अन्तरशब्दश्च ध्वन्यपेक्षयान्यवाचीत्याह---ध्वन्यतिरिक्तेनेत्यादि / स्फुटेन व्यवहारभूमिषु प्रसिद्धेन / 'शब्दो व्यञ्जकताऽमित्यत्रत्यशब्दपदार्थमाह-पञ्चस्विति / शब्द्यते अभिधीयत इति वाच्यः, शब्द्यते ऽनेनेति वाचकः, शब्द्यते व्यज्यत इति व्यङ्ग्यः, शब्दनमिति व्यापारः / उक्तचतुष्टयचयत्वात्समुदायश्चात्र शब्दपदार्थ इत्यर्थः / उदाहृते विषय इत्यस्य विवरणम्--वदतीत्यादाविति // 15 // मूलत एवेत्यादि / ध्वनौ तावत् प्रयोजनं तस्यादरास्पदत्वञ्चेति द्वयमपेक्षितं, तयोर्मूलभूतं प्रयोजनमेव नास्तीत्यर्थः / स्वविषयशब्देन स्वमुख्यार्थो विवक्षित इत्याह---लवणेत्यादि / rƬhatvokti÷ प्रयोजनाभावप्रकटनार्थेत्याह--rƬhatvadeveti / व्यवधानमन्तरेंण स्वार्थसमर्पकत्वं हि rƬhatvaæ, तदिह मुख्यार्थबाधतद्योगप्रयोजनत्रयसान्निध्यापेक्षणरूपव्यवधानशून्यत्वं rƬhaÓabdena दर्शितमिति प्रयोजनराहित्यमत्र व्यवतिष्ठत एवेत्यर्थः / ध्वनिव्यवहारः प्रकारन्तरेण प्रवर्तते / न तथाविधशब्दमुखेन / लोचनम् rƬhatvÃdeva त्रितयसन्निध्यपेक्षणव्यवधानशून्याः / यदाह---- nirƬhà लक्षणाः कश्चित्सामर्थ्यदभिधानवत् / इति / ते तस्मिन् स्वविषयादन्यत्र प्रयुक्ता अपि न ध्वनेः पदं भवन्ति; न तत्र ध्वनिव्यवहारः / उपचरिता शब्दस्य वृत्तिर्गोणी; लाक्षणिका गृह्यन्ते / लोम्नामनुगतमनुलोमं मर्दनम् / कूलस्य प्रतिपक्षतया स्थितं स्त्रोतः प्रतिकूलम् / तुल्यगुरुः सब्रह्मचारी इति मुख्यो विषयः / अन्यः पुनरुपचरित एव / न चात्र प्रयोजनं किञ्चिदुद्दिश्य लक्षणा प्रवृत्तेति न तद्विषयो ध्वननव्यवहारः / बालप्रिया nirƬhà इति / käcillak«aïÃ÷ / सामर्थ्यत् नियमेन प्रयोगसामर्थ्यात् अभिधानवद्भवन्ति / 'प्रयुक्ता' इत्यादिकारिकांशमनुषङ्गेण व्याचष्टे---ते तस्मिन्नित्यादि / 'तेषु copacaritaÓabdav­tti'riti ग्रन्थं व्याचष्टे---उपचरितेत्याद / 'लावण्याद्या' इत्यत्रादिपदार्थमाह---आदीत्यादि / अन्य इति / अनुरोधी विरोधी तुल्य इति लोकप्रसिद्धो ऽर्थ इत्यर्थः / 'तथाविध' इत्यादि 'मुखेनेऽत्यन्तं वृत्तिग्रन्थं शङ्कासमाधानाभ्यां विवृणोति-नन्वित्यादि / पुस्तके दृश्यमानाया 'deva¬i'tyÃdigÃthÃyà ग्रन्तेषु तत्र तत्राक्षरभेदा दृश्यन्ते / अतश्चास्याः स्वरूपं छायां च निश्चेतुं न शक्नोमि / सहृदया निश्चिन्वन्तु // 'प्रियतमामुखस्यैवेऽति 'प्रियतमस्यैवेऽति च पाठः / व्यञ्जकत्वेनैवेति / अर्थगतव्यञ्जनव्यापारेणैवेत्यर्थः / 'न तथाविधेऽत्यादिकं व्याचष्टे--न तूपचरितेति //16// 'अपिचेऽत्यादिग्रन्थमवतारयिष्यन्नुक्तमनुवदति--एवमित्यादि / तेनेति / उक्तव्याप्त्यभावेनेत्यर्थः / अपि च--- _________________________________________________________ मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् / यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः // DhvK_1.17 // __________ मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् / यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः // 17 // लोचनम् तदा भक्तिसन्निधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिवियाप्तिः / अभ्युपगभ्यापि ब्रूमः--भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः / तथापि यद्विषयो लक्षणाव्यापारो न तद्विषयो ध्वननव्यापारः / न च भिन्नविषययोधर्मधर्मिभावः / धर्म एव च लक्षणभित्युच्यते / तत्र लक्षमा तावदमुख्यार्थविषयो व्यापारः / ध्वननं च प्रयोजनविषयम् / न च तद्विषयो ऽपि द्वितीयो लक्षणाव्यापारो युक्तः, लक्षमासामग्ण्यभावादित्यभिप्रायेणाह---अपि चेत्यादि / मुख्यां वृत्तिमभिदाव्यापारं परित्यज्य परिसमाप्य गुणवृत्त्या लक्षणारूपयार्थस्यामुख्यस्य दर्शनं प्रत्यायना, सा यत्फलं कर्मभूतं प्रयोजनरूपमुद्दिश्य क्रियते, तत्र बालप्रिया इत्यतिव्याप्तिरिति / एवंरूपातिप्रसङ्ग इत्यर्थः / उक्तेति शेषः / वदतीत्यादौ लावण्यादिशब्दे च भक्तेस्सत्वे ऽपि ध्वन्यभावस्य दर्शितत्वादित्यर्थः / किमभ्युपगम्यते, किमुच्यत इत्यत्र क्रमेणोभयमाह---भवत्वित्यादि / भिन्न विषयकत्वमुपपादयति---तत्रेत्यादि / अमुख्येति / अमुख्यार्थो गङ्गादिशब्दस्य तीरादिः / प्रयोजनेति / गङ्गादिगतशैत्यपावनत्वादीत्यर्थः / तद्विषयो ऽपीति / प्रयोजनविषयको ऽपीत्यर्थः / लक्षणासामग्रीति / बाधादीत्यर्थः / नन्वभिधामन्तरेम लक्षणावृत्तेरसम्भवात्तत्परित्यागः कथमित्यतः परित्यज्येति पदं प्रकृतानुगुणतया व्याचष्टे--परिसमाप्येति / न तदवधीरणमिह तत्परित्यागः, किन्तु तद्गोचरार्थाङ्गीकारपूर्वकं तदतिलङ्घनरूपमेव तद्द्वारकमर्थान्तरबोधनार्थं धावनमित्यर्थः / फलमित्यत्र द्वितीयार्थमाह---कर्मेति / फलपदार्थमाह---प्रयोजनरूपमिति / क्रियत इति शेषपूरणम् / तत्र हि चारुत्वतिशयविशिष्टार्थप्रकाशनलक्षमे प्रयोजने कर्तव्ये यदि लोचनम् प्रयोजने तावद्द्वितीयो व्यापारः / न चासौ लक्षणैव; यतः स्खलन्ती बादकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो व्यापारो लक्षणा / न च प्रयोजनमवगमयतः शब्दस्य बाधकयोगः / तथाभावे तत्रापि निमित्तान्तरस्य प्रयोजनान्तरस्य चान्वेषणेनानवस्थानात् / तेनायं लक्षणलक्षणाया न विषय इति भावः / दर्शनमिति ण्यन्तो निर्देशः / कर्तव्य इति / अवगमयितव्य इत्यर्थः / अमुख्यतेति / बालप्रिया 'tetra'tyasya व्याख्यानं---प्रयोजन इति / तावदिति सम्प्रतिपत्तौ / द्वितीय इति / अमुख्यार्थविषयव्यापारादन्य इत्यर्थः / व्यापार इति / अवश्यमभ्युपेय इति शेषः / तर्हि तद्विषयो ऽपि लक्षणाव्यापारो ऽभ्युपेयतामित्यत्राह---न चेति / असाविति / द्वितीयो व्यापार इत्यर्थः / 'नच लक्षणैवेऽत्यत्र हेतुत्वेन कारिकान्त्यपादं पात यति---यत इति / तथा च 'नैव skhaladgati'rityanena लक्षणाया अभावः प्रतिपाद्यत इति भावः / बाधकेति / बाधकप्रमाणव्यापारेणेत्यर्थः / विधुरीक्रियमाणा कुण्ठीक्रियमाणा / अवबोधनेति / स्वार्थबोधनेत्यर्थः / तदीय इति / तथाविधशब्दसम्बन्धीत्यर्थः / भवत्वेवं ततः किमत आह--न चेति / अवगमयत इति / अवगमनकाल इति भावः / शब्दस्येति / तटाद्यर्थवृत्तेर्गङ्गादिशब्दस्येत्यर्थः / बाधकयोग इति / घोषादिपदान्तरार्थान्वयायोग्यार्थकत्वरूपबाधितार्थकत्वमित्यर्थः / अभ्युपगम्याप्याह---तथेति / तथा भावे बाधकयोगे सति / तत्रापीति / प्रयोजने बोध्ये ऽपीत्यर्थः / निमित्तेति / सम्बन्धरूपनिमित्तेत्यर्थः / अन्वेषणेनानवस्थानादिति / 'न च bÃdhakayoga'ityanenÃsya सम्बन्धः / लक्षितेन तीरादिना लक्षणया प्रयोजनरूपार्थः प्रत्याय्यत इति केचित्; तन्मतन्निराकरोति-तेनेत्यादि / तेन बाधकयोगाभावेन / अयमिति / प्रयोजनरूपार्थ इत्यर्थः / न विषय इति / किन्त्वन्य एव तद्विषय इति भावः / यथा---"à हन्त किमिदं तन्वि नेत्रयोः श्रावणस्तव / शरत्कपोले ग्रीष्मो ऽङ्गे शिशिरो मुखपङ्कजे" // it.i / अत्र श्रावणादिपदेन वर्षर्त्वादिकं लक्ष्यते, तेनाश्रुपातादिकञ्ज / अतो लक्षितलक्षणाप्रयोजनमत्रोत्कण्ठातिशयः / तत्र श्रवमादिपदेनाश्रुपातादिरेव लक्ष्यत इत्यतो लक्षितलक्षणाया अभावादयन्न तद्विषय इत्यर्थ इति केचित् / 'दर्शनं प्रत्यायनेऽति यद्व्याख्यातन्तदुपपादयति--दर्शनमिति / अवगमयितव्य इत्यर्थ इति / 'चारुत्वातिशयविशिष्टार्थलक्षणे प्रयोजने' शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् / न चैवम्; लोचनम् बाधकेन विधुरीकृततेत्यर्थः / तस्येति शब्दस्य / दुष्टतैवेति / प्रयोजनावगमस्य सुखसम्पत्त्ये हि स शब्दः प्रयुज्यते तस्मिन्नमुख्यार्थे / यदि च 'सिंहो वटुः' इति शौर्यातिशये ऽप्यवगमयितव्ये स्खलद्गतित्वं शब्दस्य तर्हि तत्परतीतिं नैव कुर्यादिति किमर्थं तस्य प्रयोगः / उपचारेम करिष्यतीति चेत्तत्रापि प्रयोजनान्तरमन्वेष्यं तत्राप्युपचार इत्यनवस्था / अथ न तत्र स्खलद्गतित्वं, तर्हि प्रयोजने ऽवगमयितव्ये न लक्षणाख्यो व्यापारः तत्सामग्र्यभावात् / न च नास्ति व्यापारः / न चासावभिधा, समयस्य तत्राभावात् / यद्व्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः / न बालप्रिया इति पाठमभिप्रेत्यैवं व्याख्यातम् / 'चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षण' इति पाठे तु कर्तव्य इत्यस्योत्पादयितव्ये इत्येवार्थः / प्रयोजने बोध्ये स्खलद्गतित्वस्य निषेधान्नामुख्यतापदेन तदेव विवक्षितमित्याह---बाधकेनेत्यादि / ननूक्तरूपामुख्यत्वाभ्युपगमः कथं दुष्टत्वापादकः / दुष्टत्वं हि व्याकरणसंस्कारराहित्यादिरूपमिति शङ्कायां प्रतिपिपादयिषितार्थप्रतीत्यजनकत्वेन वैयर्थ्यम्; तदत्र वविक्षितमित्याह---प्रयोजनेत्यादि / प्रयोजनावगमस्य शौर्यातिशयादेर्बोधस्य / सुखसम्पत्तये सुखेन जननाय / स शब्दः सिंहादिर्ल्लक्षकशब्दः / तस्मिन्नमुख्यार्थ इति / वट्वाद्यर्थ इत्यर्थः / किमतस्तत्राह--यदि चेति / शौर्येति / यथा वटौ तता शौर्यातिशये ऽपीत्यर्थः / तत्प्रतीतिं शौर्यातिशयप्रतीतिम् किमर्थमिति / तत्प्रयोगस्य वैयर्थ्यापात इत्यर्थः / अथ प्रयोजने ध्वननव्यापारं व्यवस्थापयिष्यन् उक्तमेवार्थं शङ्कापरिहाराभ्या प्रदर्शयन्नाह---उपचारेणेत्यादि / 'kari«yatÅ'tyatra 'तत्प्रतीतिं तस्य प्रयोग' इति चानुषज्यते / तत्रापीति / शौर्यातिशये ऽपि लक्ष्ये सतीत्यर्थः / प्रयोजनान्तरमन्विष्यमिति / लक्षणायाः प्रयोजननियतत्वेनान्यत्प्रयोजनं किञ्चिदेषितव्यमित्यर्थः / तत्रापीति / तस्मिन् प्रयोजने ऽपि उपचारे पूर्ववदङ्गीकार्ये तत्राप्यन्यदेवं तत्राप्यन्यदित्यनवस्था मूलक्षयकारिणी स्यादित्यर्थः / अतः स्खलद्गतित्वाभ्युपगमो न युक्त इति भावः / ननु मा भूत्स्खलिदगतित्वं, तथापि लक्षणाया अभावः कुत इत्यत आह---अथेत्यादि / व्यञ्जनां परिशेषयितुमाह---न चेत्यादि / समयस्येति / सङ्केतस्येत्यर्थः / वक्ष्यमाणं वाचकत्वाश्रयेण गुणवृत्तेरवस्थानमुपपादयिष्यन्नभिधाशेषत्वं लक्षणायास्तावदुपपादयति---तेनेत्यादि / तेन यतः स्खलद्गतेश्शब्दस्य व्यापारो लक्षणा, ततो हेतोः / अभिधापुच्छभूतैव 'लक्षणेऽत्यनेना य सम्बन्धः / तस्मात्--- _________________________________________________________ वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता / व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम् // DhvK_1.18 // __________ वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता / व्यवञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् // 18 // तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः / अव्याप्तिरप्यस्य लक्षणस्य / लोचनम् चैवमिति / न च प्रयोगे दुष्टता काचित् प्रयोजनस्याबिध्नेनैव प्रतीतेः / तेनाभिधैव मुख्ये ऽर्थे बाधकेन प्रविवित्सुर्निरुध्यमाना सती अचरितार्थत्वादन्यत्र प्रसरति / अत एव अमुख्यो ऽस्यायमर्थ इति व्यवहारः / तथैव चामुख्यतया सङ्गेतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैवलक्षणा // 17 // उपसंहरति---तस्मादिति / यतो ऽभिधापुच्छभूतैव लक्षणा, ततो हेतोर्वाचकत्वमभिधाव्यापारमाश्रिता तद्बाधनेनोत्थानात्तत्पुच्छभूतत्वाच्छ गुणवृत्तिः गौणलाक्षणिककार इत्यर्थः / सा कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्यात्? भिन्नविषयत्वादिति / एतपसंहरति---तस्मादिति / यतो ऽतिव्याप्तिरुक्ता तत्प्रसङ्गेन च भिन्नविषयत्वं तस्मानारित्यर्थः / एवम् 'अतिव्याप्तेरताव्याप्तेर्न चासौ लक्ष्यते तया' इति कारिकागतातिव्याप्तिं व्याख्यायाव्याप्तिं व्याचष्टे---अव्याप्तिरप्यस्येति / अस्य गुणवृत्तिरूपस्येत्यर्थः / बालप्रिया कथमित्यत्र अभिधैवेत्यादि / 'अभिधैवान्यत्र prasaratÅ'tyanvaya÷ / अभिधा गङ्गादिपदनिष्टमभिधायकत्वन्तद्विशिष्टं गङ्गादिपदं वा / अन्यत्र मुख्यार्थप्रवाहादेरन्यस्मिंस्तीरादौ / अन्यत्र प्रसरणे हेतुः---अचरितार्थत्वादिति / पर्यवसितविशिष्टार्थप्रतीतिरूपस्वकार्यानुपधायकत्वादित्यर्थः / अत्रापि हेतुमाह---मुख्ये ऽर्थ इत्यादि / 'मुख्ये अर्थे प्रविवित्सुः बाधकेन निरुध्यमानेऽति सम्बन्धः / बाधकेनेत्यनन्तरं विधुरीकृतेति च क्वचित् ग्रन्थे पाठः / अत एव उक्तादेव हेतोः / अमुख्यो ऽस्येति / यथा प्रवाहादिकमुद्दिश्य गङ्गादिशब्दस्यायं मुख्यार्थ इति व्यवहारः, तथा तीरादिकमुद्दिश्यायममुख्यार्थ इति च व्यवहारो ऽस्तीत्यर्थः / तथा च द्वयोरर्थत्वं तुल्यं मुख्यत्वामुख्यत्वकृत एव भेद इति भावः / सङ्केतग्रहणमपि समानमित्याह---तथैवेत्यादि / यथा मुख्ये ऽर्थे सङ्केतग्रहणन्तथैव / सङ्केतेति / न हे शब्दस्य यः कश्चिदेवांमुख्यो ऽर्थः किन्त्वयमर्थो ऽस्य शब्दस्यामुख्य इति नियत एवेत्यतस्तथाविधोपदेशरूपस्य / अयमर्थो ऽस्माच्छब्दाद्बोद्धव्य इति इच्छारूपस्य वा सङ्केतस्य ग्रहममपीत्यर्थः / विस्तृतमिदं काव्यप्रकाशसङ्केते // 17 // उपसंहरति---तस्मादितीति / तस्मादित्युपसंहरतीति च पाठः / तस्मादित्यसिय कीरुकयी सम्बन्धं दर्सयंस्तत्पदं व्याचष्टे---यत इत्यादि / वाचकत्वाश्रितत्वं तन्निबन्धनत्वादिरूपं इति दर्शयति--तदित्यादि / गुणवृत्तिरित्यस्य व्यख्यानम्--गौणेत्यादि / न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः / अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्ते; तस्माद्भक्तिरलक्षणम् / लोचनम् यत्र यत्र ध्वनिस्तत्र तत्र यदि भक्तिर्भवेन्न स्यादव्याप्तिः / न चैवम्; अविवक्षितवाच्ये ऽस्ति भक्तिः 'सुवर्मपुष्पां इत्यादौ / 'शिखरिणि' इत्यादौ तु सा कथम् / ननु लक्षणा तावद्गौणमपि व्याप्नोति / केवलं शब्दस्तमर्थं लक्षयित्वा तेनैव सह सामानाधिकरण्यं भजते-'सिंहो बटुः' इति / अर्थो वार्थान्तरं लक्षयित्वा स्ववाचकेन तद्वाचकं समानाधिकरणं करोति / शब्दार्थौ वा युगपत्तं लक्षयित्वा अन्याभ्यामेव शब्दार्थाभ्यां मिश्रीभवत इत्येवं लाक्षणिकाद्गौणस्य भेदः / यदाह-'गौणे शब्दप्रयोगः, न लक्षणायाम' इति, तत्रापि लक्षणास्त्येवेति सर्वत्र सैव व्यापिका / बालप्रिया वृत्तौ 'न हि व्याप्यन्त' इत्यन्वयः / तत्तात्पर्यं विवृणोति---यत्रेत्यादि / 'ÓikhariïÅ'tyÃdÃviti / विवक्षितान्यपरवाच्य इति शेषः / सा कथमिति / भक्तिर्न्नास्तीत्यर्थः / तथा चाव्याप्तिरिति भावः / अथ गौणस्थले ऽपि लक्षणायाः प्रसरद्विवक्षितान्यपरवाच्योदाहरणत्वेन प्रदर्शिते 'ÓikhariïÅ'tyÃdau सा प्रवर्तत एवेति तत्र तदभावाभिधानमसङ्गतमिति पूर्वपक्षमभ्युपेत्य तदनुरोधेनापि विवक्षितान्यपरवाच्येत्यादिग्रन्थं व्याख्यास्यन् शिष्यव्युत्पादनार्थं तत्पूर्वपक्षमुपक्षिपति--नन्वित्यादि / गौणमपि 'सिंहो vaÂu'rityÃdisthalamapi / व्याप्नोतीति / लक्षणासामग्रीसत्वादिति भावः / नन्वेवं गौणस्य लाक्षणिकाद्भेदः कुत इत्यत आह--'केवलम्' इत्यादिना 'भेद' इत्यन्तेन / शब्दः सिंहादिशब्दः / तमर्थे वट्वाद्यर्थम् / तेनैव वट्वाद्यर्थवाचकवट्वादिशब्देनैव / सामानाधिकरण्यं भजते समानाधिकरणो भवति / शब्दयोस्सामानाधिकरण्यन्नाम भिन्नभिन्नरूपेंणैकार्थप्रतिपादकत्वम् / लाक्षणिकात् गौणस्यायं विशेष इति भावः / एवमुत्तरत्रापि ज्ञेयम् / आर्थो वेति / अर्थः सिंहादिपदार्थः / अर्थान्तरं वट्वाद्यात्मकम् / स्ववाचकेन सिंहादिपदेन / तद्वाचकं वट्वादिशब्दम् / शब्दार्थौ वेति / शब्दार्थौ सिंहादिशब्दस्तदर्थश्च / तं वट्वाद्यर्थम् / अन्याभ्यां वट्वादिशब्दतदर्थाभ्याम् / 'ताभ्याम्' इति पाठे ऽप्ययमेवार्थः / मिश्रीभवत इति / मिश्रीभवनं नाम शब्दयोरेकधर्मिबोधकत्वमर्थयोस्त्वभेदेनान्वयित्वम् / उक्तार्थोपषृम्भकमाह--गौण इत्यादि / गौणे गौणस्थले / शब्दप्रयोगः लक्ष्यवाचकपदप्रयोगः / यथा लोचनम् सा च पञ्चविधा / तद्यथा--अभिधेयेन संयोगात्; द्विरेफशब्दस्य हि यो ऽभिधेयो भ्रमरशब्दः द्वौ रेकौ यस्येति कृत्वा तेन भ्रमरशब्देन यस्य संयोगः सम्बन्धः षट्पदलक्षणस्यार्थस्य सो ऽर्थो द्विरेफशब्देन लक्ष्यते, अभिधेयसम्बन्धं व्याख्यातरूपं निमित्तीकृत्य / सामीप्यात् 'गङ्गायां घोषः' / समवायादिति सम्बन्धादित्यर्थः 'यष्टीः प्रवेशय' इति यथा / वैपरीत्यात् यथा--शत्रुमुद्दिश्य कश्चिद्ब्रवीति--'किमिवोपकृतं न तेन मम' इति / क्रियायोगादिति कार्यकारणभावादित्यर्थः / यथा-अन्नापहारिणि व्यवहारः प्राणानयं हरति इति / एवमनया लक्षणया पञ्चविधया विश्वमेव व्याप्तम् / तथाहि--'शिखरिणि' बालप्रिया सिंहो वटुरित्यादौ वट्वादिशब्दप्रयोगः / न लक्षणायामिति / लक्षणास्थले लक्ष्यवाचकपप्रयोगो नेत्यर्थः / यता 'गङ्गायां घोष' इत्यादौ न तीरादिवाचकपदप्रयोगः / फलितमाह--इति तत्रापीति / इतीत्यस्याहेति पूर्वेणापि सम्बन्धः / तत्रापि गौणस्थले ऽपि / सैव लक्षणैव / "अभिधेयेन संयोगात्सामीप्यात्समवायतः / वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा स्मुता" // it.i वचनं खण्डश उपादाय व्याचष्टे--अभिधेयेनेत्यादि / अत्र संयोगपदेन वाच्यवाचकभावरूपस्सम्बन्धः, समवायपदेन तदितर आधाराधेयभावरूपस्सारूप्यादिश्च विवक्षितः / "अभिधेयेन sÃmÅpyÃtsÃrÆpyÃdi"ti चात्र पाठो ऽस्ति / स एव भाक्तमाहुरित्यत्र पूर्वं प्रदर्शितः / तेनेति / द्विरेफशब्दाभिधेयभूतेनेत्यर्थः / 'यस्यार्थस्येऽत्यन्वयः / संयोग इत्यस्य व्याख्यानम्---सम्बन्ध इति / वाच्यवाचकभावात्मकस्सम्बन्ध इत्यर्थः / 'निमित्तीकृत्य लक्ष्यत' इति सम्बन्धः / सम्बन्धादिति / आधाराधेयभावरूपसम्बन्धादित्यर्थः / किमिवोपकृतमिति / अत्रापकारो लक्ष्यत इति भावः / यथा काव्यप्रकाशे "उपकृतं bahunÃme"tyÃdi / प्राणानिति / प्राणशब्देनान्नं लक्ष्यत इति भावः / विश्वमेवेति / अमुख्यव्यवहारभूमिपतितं सर्वमेवेत्यर्थः / तथाहीति / तथाचेत्यर्थः / नन्वित्यादिना लक्षणास्तीत्यन्तेनोक्तं पूर्वपक्षमभ्युपगमेन लोचनम् इत्यत्राकस्मिकप्रशनविशेषादिबाधकानुप्रवेशे साद्दश्याल्लक्षमास्त्येव / नन्वत्राङ्गीकृतैव मध्ये लक्षणा, कथं तर्ह्युक्तं विवक्षितान्यपरेति? तद्भेदो ऽत्र मुख्यो ऽसंलक्ष्यक्रमात्मा विवक्षितः / तद्भेदशब्देन च रसभावतदाभासतत्प्रशमभेदास्तदवान्तरभेदाश्च, न च तेषु लक्षणाया उपपत्तिः / तथाहि-विभावानुभावप्रतिपादेके काव्ये मुख्ये ऽर्थे तावद्बाधकानु प्रवेशो ऽप्यसम्भाव्य इति को लक्षणावकाशः? ननु किं बाधया, इयदेव लक्षणास्वरूपम्---'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इति / इह चाभिधेयानां विभावानुभावादीनामविनाभूता रसादय इति लक्ष्यन्ते, विभावानुभावयोः कारणकार्यरूपत्वात्, व्यभिचारिणां च तत्सहकारित्वादिति चेत्---मैवम्; धूमशब्दाद्धूमे प्रतपन्ने ह्यग्रिस्मृतिरपि लक्षणाकृतैव स्यात्, ततो ऽग्नेः शीतापनोदस्मृतिरित्यादिरपर्यवसितः शब्दार्थः स्यात् / धूमशब्दस्य स्वार्थविश्रान्तत्वान्न तावति व्यापार इति चेत्, आयातं तर्हि मुख्यार्थबाधो लक्षणाया जीवितमिति, सति तस्मिन्स्वाथविश्रान्त्यभावत् / न च विभावादिप्रतिपादने बाधकं किञ्चिदस्ति / बालप्रिया परिहरिति--नन्वत्राङ्गीकृतेति / 'ÓakhariïÅ'tyÃdau लक्षणाङ्गीकारः पूर्व प्रदर्शित एवेत्यर्थः / पृच्छति--कथन्तर्हिति / वृत्तौ 'विवक्षितान्यपरेऽत्युक्तं कथं सङ्गच्छत इत्यर्थः / लक्षणायां सत्यां वाच्यस्य विवक्षितत्वासम्भवादिति भावः / उत्तरमाह---तद्भेद इति / वृत्तौ विवक्षितान्यपरवाच्यशब्देन तदवान्तरभेदो मुख्यो ऽसंलक्ष्यक्रमो विवक्षित इत्यर्थः / तद्भेदशब्देनेति / वृत्तौ 'तद्भेदप्रकारा' इत्यत्र तद्भेदशब्देनेत्यर्थः / तदवान्तरभेदाश्चेति / शृङ्गारहास्यादयश्चेत्यर्थः / अत्रापि लक्षणा किन्न स्यादत आह--न चेति / अनुपपत्तिं विवृणोति---तथाहीति / बाधकानुप्रवेशो ऽपीत्यपिशब्दः प्रयोजनस्य समुच्चायकः / शङ्कते---नन्विति / किं बाधयेति / अस्ति वा नास्ति वेति चिन्तितया मुख्यार्थबाधया किं फलमित्यर्थः / इयदेवेति / वक्ष्यमाणमेवेत्यर्थः / अभीति / अभिधेयेनाविनाभूतस्य केनापि सम्बन्धेन सम्बद्धस्य प्रतीतिर्ज्ञानं तद्धेतुर्वा / इतीति / इति भट्टवार्तिकोक्तमित्यर्थः / पुकृते सङ्गमयति---इहेत्यादि / इह असंलक्ष्यक्रमव्यङ्ग्ये ध्वनौ / 'रसादयः अविनाभूता इति हेतोर्लक्ष्यन्त' इति सम्बन्धः / अविनाभावमुपपादयति--विभावेत्यादि / कारणेत्यादि / रसं प्रतीति शेषः / समाधत्ते--मैवमिति / मुख्यार्थबाधैव लक्षणाबीजमिति दर्शयिष्यन्नादावतिप्रसङ्गमाह---धूमशब्दादित्यादि / अग्नीत्यादि / अग्नेर्धूमाविनाभूतत्वादिति भावः / शब्दार्थ इति धूमशब्दार्थ इत्यर्थः / उक्तातिप्रसङ्गं पुर्वपक्षी परिहरति--धूमशब्दस्येत्यादि / स्वार्थेति / स्वार्थे धूमत्वे तद्विशिष्टे वा / वाश्रान्तत्वात् पर्यवसितबोधनव्यापारत्वात् / तावति अगन्याद्यर्थे / तर्हि जितमिति सिद्धान्त्यह---आयातमित्यादि / जीवितमिति / लोचनम् नन्वेवं धूमावगमनानन्तराग्निस्मरमवद्विभावादिप्रतिपत्यनन्तरं रत्यादिचित्तवृत्तिप्रतिपत्तरित् शब्दव्यापार एवात्र नास्ति / इदं तावदयं प्रतीतिस्वरूपज्ञो मीमांसकः प्रष्टव्यः--किमत्र परचित्तवृत्तिमात्रे प्रतिपत्तिरेव रसप्रतिपत्तिरभिमता भवतः? न चैवं भ्रमितव्यम्; एवं हि लोकगतचित्तवृत्त्यनुमानमात्रमिति का रसता? यस्त्वलौकिकचमत्कारात्मा रसास्वादः काव्यगतविभावादिचर्वणाप्राणो नासौ स्मरणानुमानादिसाम्येन खिलीकारपात्रीकर्तव्यः / किं तु लौकिकेन कार्यकारणानुमानादिना संस्कृतहृदयो विभावादिकं प्रतिपद्यमान एव न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादापरपर्यायसहृदयत्वपरवशोकृततया बालप्रिया बीजमित्यर्थः / 'बीजं जीवितमि' च पाठः / कुत इत्यत्राह---सतीत्यादि / तस्मिन्निति / मुख्यार्थबाध इत्यर्थः / समाने ऽपि स्वार्थाभिधानसामर्थ्ये धूमशब्दस्स्वार्थे विश्राम्यति / 'गङ्गायां धोष' इत्यत्र गङ्गाशब्दो नेत्यत्र मुख्यार्थबाध एव हेतुरतस्य एव लक्षणाबीजमित्यर्थः / तर्हिहापि मुख्यार्थबाधो लक्षणा च स्यत् नेत्याह - न चेति / प्रसङ्गादिनिष्टमाशभङ्कते---नन्वेवमित्यादि / विभावादिप्रतीत्यनन्तरभाविनी रत्यादिप्रतीतिर्धूमादिप्रतीतिजन्याग्न्यादिस्मृतिसमानैवेति सा शब्दव्यापारजन्या न भवति दूरे तस्या व्यञ्जनाजन्यत्वमित्यर्थः / विमता रत्यादिप्तीतिर्न शाब्दी, शब्दजन्यार्थप्रतीतिजन्यत्वात् धूमशब्दजनितार्थप्रतीतिजन्यागन्यादिस्मृतिवदिति प्रयोगः / किमत्र परकीयरत्यादिचित्तवृत्तिप्रतीतेःशब्दव्यापाराजन्यत्वं सिषाधयिषितं? किंवा रसप्रतीतेः? आद्ये सिद्धसाधनम्; द्वितीये रसप्रतीतेरितरप्रतीतिवैलक्ष्ण्येन दृष्टान्ताभावो दोष इत्याशयेन सोपहासं पृच्छन्नाह--इदमित्यादि / प्रश्नं विवृणोति-किमित्यादि / अत्रेति / काव्य इत्यर्थः / न चेति / एवं भ्रमो न कर्तव्य इत्यर्थः / कुत इत्यत्राह--एवं हीत्यादि / एवं लौकिकचित्ततवृत्तिप्रतीतेरेव रसत्वाङ्गीकारे सति / मात्रमित्यनन्तरं रसप्रतीतिरिति शेषः / का रसतेति / रसनीयतानिमित्तको हि रसशब्दव्यवहारः / न चानुमितिरूपायाः प्रतीतेः रसनीयत्वमस्ति वह्न्याद्यनुमितिष्वनुपलम्भादित्यर्थः / का तर्हि रसप्रतीतिरित्यत आह---यस्त्वित्यादि / अलौकिकेत्यनेन लौकिकसुखास्वादो व्यावर्त्यते / अलौकिकत्वे हेतुं दर्शयंस्तस्य कारणमाह---काव्येति / नासाविति / असौरसास्वादः / स्मरणानुमानसाम्येनेत्यस्य खिलीकारे ऽन्वयः / लौकिकेनेति लोके भवतेत्यर्थः / कार्येति / कार्यं वह्न्यादेर्धूमादि, रत्यादिचित्तवृत्तेः कटाक्षादि / कारणं वह्न्यादि, रत्यादि चकार्येण यत् कारणस्यानुमानं, आदिपदेनार्थापत्तेस्सङ्ग्रहः / तेने संस्कृतहृदय इत्यनेन तत्संस्कारो ऽपि प्रतिपत्तुः रसप्रतीतावुपयोगीति दर्शितम् / विभावादिकमिति / प्रमदादिकमित्यर्थः / प्रतिपद्यमान एवेति / काव्यान्नाट्याद्वेति शेषः / ताटस्थ्येनेति / अन्यदीयत्वेनेत्यर्थः / न प्रतिपद्यत इत्यत्रापि विभावादिकमित्यस्य सम्बन्धः / कथन्तर्हि तत्प्रीतिरित्यत आह--अपि त्वित्यादि / हृदयेति / लोचनम् पूर्णीभविष्यद्रसास्वादाङ्कुरीभावेनानुमानस्मरणादिसरणिमनारुह्यैव तन्मयीभवनोचितचर्वणाप्राणतया / न चासौ चर्वणा प्रमाणान्तरतो जाता पूर्वं, येनेदानीं स्मृतिः स्यात् / न चाधुना कुतश्चित्प्रमाणान्तरादुत्पन्ना, अलौकिके प्रत्यक्षाद्यव्यापारात् / अत एवालौकिक एव विभावादिव्यवहारः / यदाह--'विभावो विज्ञानार्थः लोके कारणमेवाभिधीयते न विभावः / अनुभावो ऽप्यलौकिक एव / 'यदयमनुभावयति वागङ्गसत्त्वकृतो 'भिनयस्तस्मादनुभाव' इति / तच्चित्तवृत्तितन्मयीभवनमेव ह्यनुभवनम् / लोको तु कार्यमेवोच्यते नानुभावः / अत एव परकीया न चित्तवृत्तिर्गम्यत इत्यभिप्रायेण 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रे स्थायिग्रहणं न कृतम् / तत्प्रत्युत शल्यभूतं स्यात् / स्थायिनस्तु रसीभाव औचित्यादुच्यते, तद्वि बालप्रिया हृदयस्य संवादः सम्मतिः, तदपरपर्यायं यत्सहृदयत्वं तत्परवशीकृततया तद्बलादित्यर्थः / पूर्णीति / पूर्णीभविष्यन् यो रसास्वादस्तस्य कल्पतरोश्चतुर्वर्गोपायव्युत्पत्तिफलिष्यतो ऽङ्कुरीभावेन हेतुनेत्यर्थः / अनुमानेति / अनुमितिस्मृत्याद्युपायं व्याप्तिज्ञानादिकमनालम्ब्यैवेत्यर्थः / तन्मयीति / सहृदयानां यत्तत्तच्चित्तवृत्तितन्मयीभवनं तस्योचिता या चर्वणा अर्थाद्विभावादेः तत्प्राणतया तदुपयोगित्वेनेत्यर्थः / साधारण्येनेति यावत् / विभावादिकं प्रतिपद्यत इत्यनुषङ्गः / विभावादीनां साधारण्येन प्रतीतावेव रसचर्वणेत्यन्यत्र स्पष्टम् / स्मृत्यादिरूपत्वन्निराकरोति--न चेत्यादि / अत एवेति / रसप्रतीतेरलौकिकत्वादेव तत्कारणेष्वलौकिको विभावादिव्यवहार इत्यर्थः / यदाहेति / मुनिरिति शेषः / विभावो विज्ञानार्थ इति / विशिष्टतया भाव्यन्ते ज्ञायन्ते स्थायिव्यभिचारिणो ऽनेनेति विभावः प्रमदोद्यानादिः / न खल्वनुभावादेव चित्तवृत्तेर्विशिष्य ज्ञानं जायते, bëpÃderanubhÃvasyÃnekahetujanyatvasambhavÃdityartha÷ / लोक इत्यादि / चित्तवृत्तिहेतुषु लोके कारममित्येव व्यवहारो न तु विभाव इतीत्यर्थः / यदयमिति / अयमभिनय इत्यन्वयः / अनुभावयतीति / स्थायिव्यभिचारिण इति शेषः / अनुभाव इतीत्यनन्ततरमुच्यत इति शेषः / सामाजिकसहृदयगततत्तच्चित्तवृत्तेर्विभावनादिना विभावादिव्यपदेश इति च रसगह्गाधरादावुक्तम् / अत्रानुभवनं लौकिकानु भवनाद्विलक्षणमित्यह---तच्चित्तवृत्तीति / न परकीयचित्तवृत्यवगममात्रमिहानुभवनं, किन्तु तासां चित्तवृत्तीनां स्थाय्यादिरूपाणां सम्बन्धि यत्सामाजिकानां तन्मयीभवनं, तत्तच्चित्तवृत्तिभावनया तत्सजातीयस्वीयचित्तवृत्तेरुद्बोधनेनानुभवनं तदेवेत्यर्थः / उक्तार्थे प्रमाणमाह---अत एवेत्यादि / अत एव यस्मादनुभवनमुक्तरूपमेव न परकीयचित्तवृत्यनुमितिमात्रं तस्माद्धेतोरेवेत्यर्थः / न परकीयेत्यादि / किन्तु स्वीया चित्तवृत्तिरेव सामाजिकैस्तदानुभूयत इत्यर्थः / न कृतमिति / कस्येत्याकाङ्क्षाशान्तये सूत्रे स्थायिन लोचनम् भावानुभावोचितचित्तवृत्तिसंस्कारसुन्दरचर्वणोदयात् / हृदयसंवादोपयोगिलोकचित्तवृत्तिपरज्ञानावस्थायामुद्यानपुलकादिभिः स्तायिभूतरत्याद्यवगमाच्च / व्यभिचारी तु चित्तवृत्त्यात्मत्वे ऽपि मुख्यचित्तवृत्तिपरवश एव चर्व्यत इति विभावानुभावमध्ये गणितः / अत एव रस्यमानताया एषैव निष्पत्तिः, यत्प्रबन्धप्रवृत्तबन्धुसमागमादिकारणोदितहर्षादिलौकिकचित्तवृत्तिन्यग्भावेन चर्वणारूपत्वम् / अतश्चर्वणात्राभिवियञ्जनमेव, न तु ज्ञापनम्, प्रमाणव्यापारवत् / नाप्युत्पादनम्, हेतुव्यापारवत् / बालप्रिया इति षष्ठ्यन्तस्थायिग्रहमे कर्तव्ये ऽप्यनुभावग्रहणेनैव स्थायिप्रतीतिर्भवतीति तन्न कृतमित्यर्थः / यद्यत्र स्थायिग्रहणं क्रियेत, तर्हि तद्विरूद्धञ्ज स्यादित्याह---तदित्यादि / तत् स्थायिग्रहणकरणम् / शल्येति / परकीयचित्तवृत्यवगमो रस इत्यर्थप्रतीतिकारित्वेनानिष्टजनकञ्ज भवेदित्यर्थः / नन्वेवं 'स्थायी रसो bhavatÅ'tyÃdi तत्र तत्र सूत्रकारादिवचनं कथं घटेतेत्यत आह--स्थायिनस्त्विति / तत्तन्नायकादिगतस्थायिनस्त्वित्यर्थः / औचित्यमेव स्पष्टयति---तदिति / तस्य परगतस्थायिनः सम्बन्धिनो ये विभावानुभावाः तदुचितायाश्चित्तवृत्तेस्सहृदयात्मनि यस्संस्कारस्तस्योद्बोधेन सुन्दरचर्वणाया उदयादित्यर्थः / उक्तञ्च काव्यानुशासनव्याख्याने ऽऔचित्यन्तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया vibhÃvÃditvÃlambanÃdi'ti / त्थायिनो रसत्वव्यपदेशे निमित्तान्तरञ्चास्तीत्याह---हृदयेति / रसचर्वणा हि हृदयसंवादपुरस्सरी हृदयसंवादे च निदानं, लोकचित्तवृत्तिपरिज्ञानं तद्विरहितस्य हृदयसंवादानुदयात् / tasyäcÃvasthÃyÃæ प्रमदादिभिः कारणैः पुलकादिभिः कार्यैश्च भूयो भूयो ऽवधृतस्वकारणव्याप्तिकैः स्थायिनो रत्यादेरवगमो भवति, तस्माच्चेत्यर्थः / ननु चित्तवृत्तित्वाविशेषात्स्यायीव व्यभिचार्यपि सूत्रे ग्रहणं नार्हतीत्यत आह---व्यभिचारीत्विति / व्यभिचारिणः स्थायिचित्तवृत्तिं प्रति गुणत्वेन विभावादिप्रायत्वात्तन्मध्ये स निर्दिष्ट इत्यर्थः / प्रसङ्गात्सूत्रोक्तां रसनिष्पत्तिं विवृणोति---अत एवेत्यादि / रस्यमानताया एषैव निष्पत्तिरिति / एषा सूत्रोक्ता निष्पत्तिः / रस्यमानताया निष्पत्तिरेवेत्यर्थः / यथोक्तमभिनवभारत्यां "कथन्तर्हि सूत्रे निष्पत्तिरिति नेयं रसस्यापि तु तद्विषयरसानायाः तन्निष्पत्त्या यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते, तदा न किञ्चिदत्र दोष" इति / का नामैषा रस्यमानतेत्यतस्तत्स्वरूपमाह--यदित्यादि / प्रबन्धेति / प्रबन्धेन प्रवृत्तं यद्बन्धुसमागमादिकारणं तेनोदिता या हर्षादिलौकिकचित्तवृत्तिः तस्या न्यग्भावेन अधःकरणेन तद्व्यतिरेकेणेति यावत् / चर्वणायास्स्वरूपमाह---अतश्चेत्यादि / अतः लौकिकचित्तवृत्तिवैलक्षण्येनालौकिकत्वात् / अत्र चर्वणा रसविषयचर्वणा / एवकारव्यावर्त्यं दर्शयति---न त्वित्यादि / यथा प्रमाणानामिन्द्रियादीनां ज्ञापनं व्यापारः, यथा वा दण्डवक्रादीनामुत्पादनं व्यापारस्तथा लोचनम् ननु यदि नेयं ज्ञप्तिर्न वा निष्पत्तिः, तर्हि किमेतत्? न त्वयमसावलौकिको रसः / ननु विभावादिरत्र किं ज्ञापको हेतुः, उत कारकः? न ज्ञापको न कारकः; अपि तु चर्वणोपयोगी / ननु क्वैतद्द्दष्टमन्यत्र / यत एव न दृष्टं तत एवालौकिकमित्युक्तम् / नन्वेवं रसो ऽप्रमाणं स्यात्; अस्तु, किं ततः? तच्चर्वणात एव प्रीतिव्युत्पत्तिसिद्धेः किमन्यदर्शनीयम् / नन्वप्रमाणकमेतत्; न, स्वसंवेदनसिद्धत्वात् / ज्ञानविशेषस्यैव चर्वणात्मत्वात् इत्यलं बहुना / अतश्च रसो ऽयमलौकिकः / येन ललितपरुषानुप्रासस्यार्थाभिधानानुपयोगिनो ऽपि रसं प्रति व्यञ्जकत्वम्; का तत्र लक्षणायाः शङ्कापि? kÃvyÃtmakaÓabdani«pŬanenaiva तच्चर्वणा दृश्यते / हि तदेव काव्यं पुनः पुनः बालप्रिया विभावादीनां न ज्ञापनं न वा उत्पादनं व्यापार इत्यर्थः / शङ्कते---नन्वित्यादि / पूर्वोक्तेन इयं रसचर्वणा न ज्ञप्तिरूपा, नापि निष्पत्तिरूपेत्यायातं, तर्हि किंस्वरूपेत्यर्थः / एतदिति / रसचर्वणारूपमित्यर्थः / उत्तरमाह---नन्वयमित्यादि / ज्ञप्त्युत्पत्त्ययोग्यत्वमलौकिकत्वाद्रसस्य भूषणं भवतीति भावः / ननु ज्ञापकत्वस्य कारकत्वस्य वा अभावे विभावादीनां रसप्रतीत्यर्थमुपादानं व्यर्थं, तद्भावे च रसस्य नालौकिकत्वमिति चोदयति---नन्वित्यादि / हेतोः कारकत्वज्ञापकत्वान्यतरनियमो हि लौकिकः, विभावादेस्तु तदभावे ऽपि चर्वणोपयोगित्वान्नानर्थकयमित्याशयेन परिहरति---न ज्ञापक इत्यादि / तदुपरि शङ्कते--नन्विति / समाधत्ते---यत इति / पुनरपि शङ्कते---नन्विति / एवमिति / रसस्यालौकिकत्वे सतीत्यर्थः / रसो ऽप्रमाणं स्यादिति / अप्रमाणत्वे च शुभाशुभप्राप्तिपरिहारोपायव्युत्पादकत्वन्नभवेदिति भावः / अप्रमाणत्वापाते ऽपि कार्यकारित्वमस्तीत्याह--अस्त्विति / प्रीतिव्युत्पत्तीति / प्रीतिश्च व्युत्पत्तिश्च तयोः, यद्वा--प्रीतिपूर्विका व्युत्पत्तिः तस्याः सिद्धेरित्यर्थः / नन्वेवमलौकिकत्वे रसस्य तत्साधकं प्रमाणं नास्तीति शङ्कते---नन्विति / समाधत्ते---नेति / ननु रसस्य विशिष्टचर्वणारूपत्वाभ्युपगमात् कथं स्वसंवेदनसिद्धिरपीत्याशङ्कायामाह---ज्ञानविशेषस्येति / यथोक्तमभिनवभारत्यां---"रसनाच बोधरूपैव, किन्तु बोधान्तरेभ्यो विलक्षणैव, उपायानां विभावादीनां laukikavailak«aïyÃdi"ti / पुनरपि रसस्यालौकिकत्वं साधयति---अतश्चेत्यादि / वाचकशब्दैकगम्यत्वे हि रसस्य वाच्यार्थवल्लौकिकत्वं कथञ्चिच्छक्यशङ्कमनुप्रासादिनापि वाचकत्वशून्येन व्यङ्ग्यत्वमस्त्येव / न चानुप्रासव्यङ्ग्यं वस्तु लोके दृष्टचरमतो ऽपि रसस्यालौकिकत्वं सिद्धमित्यर्थः / एवं रसस्यालौकिकत्वं प्रसाद्ध्य प्रस्तुतमनुसन्दधान आह---केत्यादि / तत्रेति / अनुप्रासेनापि व्यङ्ग्ये रस इत्यर्थः / का लक्षणेति / अभिधाया एवाभावे तत्पृष्ठवर्तिन्या लक्षणायाः प्रसङ्ग एव नास्तीत्यर्थः / शब्दस्वरूपस्यैवाभिधाव्यापारानपेक्षस्य रसव्यञ्जकत्वे ऽनुभवं प्रमाणयति---काव्यात्मकेत्यादि / काव्यात्मको ऽनुप्रसादिविशिष्टो यः लोचनम् पठंश्चर्व्यमाणश्च सहृदयो लोकः, न तु काव्यस्य; तत्र 'उपादायापि ये हेया' इति न्यायेन कृतप्रतीतिकस्यानुपयोग एवेति शब्दस्यापीह ध्वननव्यापारः / अत एवालक्ष्यक्रमता / यत्तु वाक्यभेदः स्यादिति केनचदुक्तम्, तदनभिज्ञतया / शास्त्रं हि सकृदुच्चारितं समयबलेनार्थं प्रतिपादयद्युगपद्विरुद्धानेकसमयस्मृत्ययोगात्कथमर्थद्वयं प्रत्याययेत् / अविरुद्धत्वे वा तावनेको वाक्यार्थःस्यात् / क्रमेणापि विरम्यव्यापारायोगः / पुनरुच्चारिते ऽपि वाक्ये स एव, समयप्रकरणादेस्तादवस्थ्यात् / प्रकरणसमयप्राप्यार्थतिरस्कारेणार्थान्तरप्रत्यायकत्वे बालप्रिया शब्दः तस्य ni«pŬanena आम्रेडनेन / तच्चर्वमा रसचर्वणा / उक्तं विवृणोति---दृश्यत इति / यदेव काव्यं पठितञ्चर्वितञ्च तदेव पुनः पुनः पट्यते चर्व्यते चेत्यर्थः / न त्विति / कृतप्रतीतिकस्य काव्यस्य काव्यशब्दस्य, तत्र रसचर्वणायाम् / अनुपयोग एव न त्वित / उपयोगः अस्त्येवेत्यर्थः / कृतप्रतीतिकस्य अनुपयोगित्वे युक्तिप्रदर्शक उपेत्यादिन्यायः / "उपादायापि ये हेयास्तानुपायान् प्रचक्षते / उपायानां हि नियमो नावश्यमवतिष्टते // it.i न्यायेनेत्यर्थः / सो ऽयं न्यायो ऽत्र न प्रवर्तत इति भावः / फलितमाह---इतीत्यादि / व्यङ्ग्यस्य यदलक्ष्यक्रमत्वमुक्तं तदप्युक्तार्थे गमकमित्याह--अत एवेति / अत एव शब्दस्वरूपस्यैवार्थाभिधानानपेक्षतया व्यञ्जकत्वादेव / यद्यर्थंप्रतीतिव्यवधानापेक्षयैव शब्दस्य व्यञ्जकत्वं भवेत्तदावश्यं क्रमो लक्ष्येतेति भावः / वाक्यभेदः स्यादिति / काव्यस्य वाच्यव्यङ्ग्यार्थद्वयबोधकत्वादिति भावः / तदनभिज्ञतयेत्युक्तमुपपादयति---शास्त्रमित्यादि / शास्त्रं काव्यव्यतिरिक्तं वाक्यम् / समयेति / तत्तदर्थे तत्तत्पदस्य यस्समयः सङ्केतः तद्बलेन तत्तत्सङ्केतग्रहणसहकारेणेत्यर्थः / अर्थं प्रतिपादयदिति हेतुगर्भम् / युगपत् एकदा / विरुद्धेति / विरुद्धार्थविषयकत्वेन विरुद्धौ / यद्वा---विरुद्धयोरर्थयोः यावनेकसमयौ तयोः स्मृतेरयोगादसम्भवादित्यर्थः / यत्रार्थे प्रकरणादिकं तेनान्यार्थसमयस्मृतेः प्रतिबन्धादिति भावः / अर्थद्वयं विरुद्धार्थं द्वयम् / कथं प्रत्याययेत् न बोधयेत् / अविरुद्धत्व इति / साक्षादेकक्रियान्वयित्वेन वा परस्परसम्बन्धित्वे सतीत्यर्थः / अर्थद्वयस्येति विपरिणामेनानुषङ्गः / अस्योदाहरणम्---"श्वेतो धावति, सर्वदो माधवः pÃyÃ"dityÃdikaæ बोध्यम् / तावानिति / यावान् बुध्यते तावानित्यर्थः / वाक्यार्थ एकः स्यात् वाक्यार्थे भेदो नाङ्गीक्रियत इति भावः / क्रमेणेति / शास्त्रं कथमर्थद्वयं प्रत्याययेदित्यनुषङ्गः / अत्र हेत्वन्तरं चाह---विरम्येति / विरम्य यो व्यापारः शब्दस्य तदयोगो यतः, तस्मादित्यर्थः / स एवेति / यो वाक्यार्थो बुद्धः स इत्यर्थः / एवकारः पौनर्वचनिकः / अत्र हेतुमाह----समयप्रकरणादेरिति / लोचनम् नियमाभाव इति तेन "अग्रिहोत्रं जुहुयात्स्वर्गकामः" इति श्रुतौ खादेच्छ्वामांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते / तत्रापि न काचिदियत्तेत्यनाश्वासता इत्येवं वाक्यभेदो दूषणम् / इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः / न च नियुक्तो ऽहमत्र करवाणि, कृतार्थो ऽहमिति शास्त्रीयप्रतीतिसद्दशमदः / तत्रोत्तरकर्तव्यौन्मुख्येन लौकिकत्वात् / इह तु विभावादिचर्वणाद्भुतपुष्पवत्तत्कालसारैवोदिता न तु पूर्वापरकालानुबन्धिनीति लौकिकादास्वादाद्योगिविषयाच्चान्य एवायं रसास्वादः / अत एव 'शिखरिण' इत्यादावपि बालप्रिया समयादिरिति पाठे स एव येन पूर्वमर्थो बुद्धः स इत्यर्थः / समयादिरित्यादिपदेन प्रकरणादेस्सङ्ग्रहः / अत्र हेतुमाह---प्रकरणादेरिति / प्रकरणसमयादेरित्यर्थः / ननु समयाद्यपेक्षा मास्त्वित्यत्राह---प्रकरणोत्यादि / शास्त्रस्येति शेषः / नियमाभाव इतीति / अर्थबोधने नियमाभाव इत्येतत्स्यादित्यर्थः / तेन नियमाभावेन / का प्रमा किं प्रमाणम् / इति प्रसज्यत इति / तत्तत्पदसमयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थप्रत्यायकत्वोपगमे अग्निहोत्रमित्यादिवाक्यस्य श्वमांसखादनविधित्वापत्तिरित्यर्थः / तत्रापीति / अर्थान्तरे ऽपीत्यर्थः / इयत्ता व्यवस्था / नियततेति च पाठः / इतीति हेतौ / अनाश्वासता अनिश्चितार्थकत्वेनाबोधकता / उपसंहरति-इतत्येवमित्यादि / काव्यव्यतरिक्तं लौकिकं वैदिकं च वाक्यं समयप्रकरणादिसहकृतं युगपत्क्रमेण वा एकमर्थमेव प्रतिपादयतीत्यतो ऽनेकार्थबोधकत्वेन वाक्यभेदो नैव भवति / समयप्रकरणाद्यपेक्षां विना वाक्यस्यार्थबोधकत्वाङ्गीकारे चाव्यवस्थितार्थकत्वेनाबोधकत्वरूपाप्रामाण्यं स्यादित्येवं वाक्यभेदो दोष इति सारार्थः / काव्ये विशेषमाह---इह त्वित्यादि / विभावाद्येवेति / एवकारेण रसादिव्यङ्ग्यव्यवच्छेदः / प्रतिपाद्यमानमिति / समयप्रकरणादिसहकृतेन काव्यवाक्येन बोध्यमानमित्यर्थः / चर्वणेति / रसादिचर्वणेत्यर्थः / समयेत्यादि / रसादिकं प्रतीति शेषः / काव्ये विभावाद्यर्थबोधे एव समयप्रकरणादेरुपयोगः, विभावादिबोधानन्तरं च विभावादेरेव नियामकान्नियतरसादिव्यङ्ग्यप्रतीतिः / अतश्च तां प्रति समयादेरनपेक्षणे ऽपि नाव्यवस्थितार्थकत्वेन दोष इति भावः / प्रसङ्गादाह---न चेत्यादि / बोधावस्थायामत्र कर्मणि नियुक्तो ऽहमिति, अनुष्ठानदशायां करवाणीति, तदुत्तरकाले तु कृतार्थो ऽस्मीति च प्रतीतिः शास्त्रतो जायते / काव्यजन्यप्रतीतिस्तु तत्तुल्या नेत्यर्थः / कुत इत्यत्राह---तत्रेत्यादि / तत्र शास्त्रजन्यप्रतीतौ / उत्तरेति / उत्तरकाले यत् कर्तव्यं तत्रौन्मुख्येन / इह तु काव्ये त्वित्यर्थः / अद्भुतपुष्पवत् इन्द्रजालादिदर्शितपुष्पेण तुल्यम् / उदिता उत्पन्ना / विभावादिचर्वणा रसप्रतीतिः / तत्कालः वर्तमानकाल एव सारो यस्याः सैव / एवकारव्यावर्त्यंमाह---न त्विति / ननु लौकिकप्रतीतेरन्यत्वं योगिज्ञानस्याप्यस्ति इत्यत आह--योगीति / अत एवेति / यतो रसास्वादस्य कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् / सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षणतया लोचनम् मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्तभिप्रायं चाटुप्रीत्यात्मकं संवेदयन्ते / अत एव ग्रन्धकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ भक्तेरभावमभ्यधात् / अस्माभिस्तु दुर्दुरूटं प्रत्याययितुमुक्तम्--भवत्वत्र लक्षणा, अलक्ष्यक्रमे तु कुपितो ऽपि किं करिष्यसीति / यदि तु न कुप्यते 'सुवर्णपुष्पां' इत्यादावविवक्षितवाच्ये ऽपि मुख्यार्थबाधादिलक्षणासामग्रीमनपेक्ष्यैव व्यङ्ग्यार्थविश्रान्तिरित्यलं बहुना / उपसंहरति---तस्माद्भक्तिरिति // 18 // ननु मा भूद्ध्वनिरिति भक्तिरिति चैकं रूपम् / मा च भूद्भक्तिर्ध्वनेर्लक्षणम् / उपलक्षणं तु भविष्यति; यत्र ध्वनिर्भवति, तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिः / न तावदेतत्सर्वत्रास्ति, इयता च किं परस्य सिद्धं? किं वा नः त्रुटितं? इति तदाह---कस्यचिदित्यादि / ननु भक्तिस्तावच्चिस्न्तनैरुक्ता, तदुपलक्षणमुखेन च ध्वनिमपि बालप्रिया उक्तविधमनितरसाधारणं सौभाग्यं तत एवेत्यर्थः / संवेदयन्त इति / जानन्तीत्यर्थः / अत एवादौ तथा व्याख्यातमिति भावः / अत्र ग्रन्थकृद्वचनं संवादयति---अत एवेत्यादि / तर्हि कुतो भवतैव लक्षणामभ्युपेत्य व्याख्यातमित्यत आह--अस्माभिस्त्विति / दुर्दुरूटमिति / नास्तिकमयवाग्ग्रस्तमित्यर्थः / इत्युक्तमिति सम्बन्धः / ननु कस्य नाम कोपस्तत्त्वं कथ्यतामित्यत्राह---यदि त्विति / व्यङ्ग्यार्थविश्रान्तिरिति / अभिमतविषये ऽपि लक्षणाया न प्रभविष्णुतेति भावः // 18 // अथोपलक्षणपक्षस्यापि प्रतिक्षेपाय तच्छङ्कां वृत्तानुवादपूर्वकमुद्भावयति---नन्वित्यादिना भक्त्युपलक्षितो ध्वनिरित्यन्तेन / कथमुपलक्षणं भविष्यतीत्यत्राह---यत्रेत्यादि / यथा काकादिर्गृहादेर्न स्वरूपं, नापि लक्षणं, किन्तु कदाचित्सम्भवमात्राद्व्यावृत्तिप्रतिपत्तिहेतुस्तथा भक्तिरपीत्यर्थः / अस्योत्तरत्वेन कारिकामवतारयति---न तावदित्यादि / तावदिति सम्प्रतिपत्तौ / एतदिति / उपलक्षणमित्यर्थः / उपलक्षणं वस्तु सर्वत्र न भवतीति सम्प्रतिपन्नमित्यर्थः / इयता चेति / भक्तेरुपलक्षणत्वमात्रेम चेत्यर्थः / त्रुटितं छिन्नम् / 'यदिचेऽत्यादिग्रन्थमवतारयति----नन्वित्यादि / किं तल्लक्षणणेनेति / ध्वनिलक्षणकरणं निष्फलं लक्षणफलस्येतरव्यावृत्ततया ध्वनिज्ञानस्योपलक्षणभूतया भकत्यैव समभवादित्यर्थः / तदभिधेत्यादिसमाधानग्रन्थस्य भावार्थं विवृणोति---अभिधानेत्यादि / अभिधानाभिधेयभाव इति / काव्येन सहेति शेषः / तावता किमत आह---ततश्चेति / अभिधावृत्ते सम्भाव्येत; यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते तदभिधाव्यापारेण तदितरो ऽलङ्कारवर्गः समग्र एव लक्ष्यत इति प्रत्येकमलङ्काराणां लक्षणकरणवैयर्थ्यप्रसङ्गः / किं च _________________________________________________________ लक्षणे ऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः // DhvK_1.19a // __________ लक्षणे ऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः // 19 // कृते ऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः; यस्माद्ध्वनिरस्तीति न पक्षः / स च प्रागेव संसिद्ध इत्ययत्नसम्पन्नसमीहितार्थाः संवृत्ताः रमः / ये ऽपि सहृदयहृदयसंवेद्यमनाख्येयमेव ध्वनेरात्मानमाम्नासिषुस्ते ऽपि न परिक्ष्य वादिनः / लोचनम् समग्रभेदं लक्षयिष्यन्ति ज्ञास्यन्ति च / किं तल्लक्षणेनेत्याशङ्क्याह---यदि चेति / अभिदानाभिधेयभावो ह्यलङ्कागणां व्यापकः; ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदानीमलङ्कारकारणां व्यापारः / तथा हेतुबलात्कार्यं जायत इति तार्किकैरुक्ते किमिदानीमिश्वरप्रभृतीनां कर्तॄणां ज्ञातॄणां वा कृत्यमपूर्वं स्यादिति सर्वो निरारम्भः स्यात् / तदाह---लक्षणकरणवैयर्थ्यप्रसङ्ग इति / मा भूद्वापूर्वोन्मीलनं पूर्वोन्मीलितमेवास्माभिः सम्यङ्निरूपितं, तथापि को दोष इत्यभिप्रायेणाह---किं चेत्यादि / प्रागेवेति / अस्मत्प्रयत्नादिति शेषः / एवं त्रिप्रकारमभाववादं, भक्त्यन्तर्भूततां च निराकुर्वता अलक्षणीयत्वमेकतन्मध्ये निराकृतमेव / अत एव मूलकारिका साक्षात्तन्निराकरणार्था न श्रूयते / वृत्तिकृत्तु निराकृतमपि प्रमेयशय्यापूरणाय कण्ठेन बालप्रिया अभिधाव्यापारे / अलङ्कारकारणामिति / अलङ्कारग्रन्थकर्तॄणामित्यर्थः / कुत्रेदानीं व्यापार इति / अभिधानाभिधेयभावस्य समस्तालङ्कारव्यापकत्वात्तस्य चाभिधावयापारजीवितत्वात्तन्निरूपणे कृते सत्यलङ्कारनिरूपणं तद्ग्रन्थकाराणां निष्फलमेव भवेदित्यर्थः / अनिष्टान्तरमप्युद्घाटयति---तेथेत्यादि / 'किमपूर्वं syÃdi'ti सम्बन्धः / इतीति हेतौ / सर्वो निरारम्भः स्यादिति / सर्वर्ः इश्वरप्रभृतिः कर्तृज्ञातृवर्गः / व्याख्यातमर्थं ग्रन्थेन सङ्गमयति--तदाहेति / लक्षणकरुणवैयर्थ्यप्रसङ्ग इति / लक्षणं च करणं च लक्षणकरणे, तयोः तन्निरूपणयोः वैयर्थ्यस्य प्रसङ्ग इत्यर्थः / किञ्चेत्यादिग्रन्थमवतारयति---मेत्यादि / 'अपूर्वोन्मीलनं मा bhÆdi'tyanvaya÷ / ननु कारिकाकारेण इतरपक्ष इवालक्षणीयत्वपक्षः किमिति न प्रतिक्षिप्त इति शङ्कां परिहरन् 'ये 'pÅ'tyÃdigranthamavatÃrayati---एवमित्यादि / निराकृतमेवेति / ध्वनिप्रदर्शनमुखेन हि पक्षान्तरनिराकरणमत्र कृतं; न च तस्यालक्षणीयत्वे तत्सम्भवति इति तन्निराकरणनान्तरीयकत्वेनालक्षणीयत्वपक्षो ऽपि निराकृत इत्यर्थः / ननु तर्हि किमिति वृत्तिकृता तत्पक्षो ऽनूद्य निराकृत इत्यत आह---वृत्तिकृदिति / प्रमेयशय्येति / प्रमेयस्य शय्या सन्निवेशविशेषः यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादिते ऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां तत्प्रसक्तम् / यदि पुनर्ध्वनेरातिशयोक्त्यानया काव्यान्तरातिशायि तैः लोचनम् तत्पक्षमनूद्य निराकरोति---ये ऽपीत्यादिना / उक्तया नीत्या 'यत्रार्थः शब्दो वा' इति सामान्यलक्षणं प्रतिपादितम् / वक्ष्यमाणया तु नीत्या विशेषलक्षणं भविष्यति 'अर्थान्तरे सङ्क्रमितं इत्यादिना / तत्र प्रथमोद्द्योते ध्वनेः सामान्यलक्षणमेव कारिकाकारेण कृतम् / द्वितीयोद्द्योते कारिकाकारो ऽवान्तरविभागं विशेषलक्षणं च विदधदनुवादमुखेन मूलविभागं द्विविधः' इति / सर्वेषामिति / लौकिकानां शास्त्रीयाणां चेत्यर्थः / अतिशयोक्त्येति / यथा 'तान्यक्षराणि हृदये किमपि स्फुरन्ति' इतिवदतिशयोक्त्यानाख्येयतोक्ता साररूपतां प्रतिपादयितुमिति दर्शितमिति शिवम् // 19 // बालप्रिया तस्याः पूरणाय / अनाख्येयत्वपक्षस्यापि स्वयमनिराकरणे तत्पूरणं न भवेदिति भावः / उक्तया नीत्येत्यादौ यथासंख्येन सम्बन्ध इत्याशयेनोपपादयति---यत्रार्थ इत्यादि / विशेषलक्षणमिति / विशेषलक्षणकथनमित्यर्थः / वृत्तौ 'स च द्विविध' इत्यादिना विशेषलक्षणकथनं कारिकाकाराशयानुसारेणेत्याह--तत्र प्रथमोद्योत इत्यादि / तत्र सामान्यविशेषलक्षणयोर्मध्ये / 'इति mÆlavibhÃgamavocadi'tyanvaya÷ / अथ यदिदं ध्वनेरनाख्येयत्वमुक्तं तन्नासत्वान्नाप्यसाधुत्वात्, किन्त्वतिशयित्त्वादिति चेत्तर्हि तदभिधानं युक्तमेवेत्याह वृत्तौ---'यदि punari'tyÃdi / 'काव्यान्तरातिशायोऽति / गुणीभूतव्यङ्ग्यचित्रातिशायीत्यर्थः / 'स्वरूपम्' इति / सारतारूपं स्वरूपमित्यर्थः / 'तैऽरिति / पूर्वपक्षिभिरित्यर्थः / 'tadi'ti / तर्हित्यर्थः / 'ते 'pÅ'tyÃdi / तेषामभिधानमस्मदभिमतत्वाद्युक्तमेवेत्यर्थः / अत्र ते ऽपीत्यपिशब्देन स्वस्यापि सर्वत्र युक्तभिधायित्वं ग्रन्थकृता सूचितमिति च बोध्यम् / वृत्तिस्थं 'अतिशयोक्त्या' इति पदं व्याख्यास्यन्नादावतिशयोक्तेरुदाहरणमाह--यथा तानीत्यादि / "निद्रार्धमीलितद्दशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि अद्यापि मे मृगद्दशो मधुराणि तस्याः" इत्याद्यपादत्रयम् / अतिशयोक्त्यानयेत्यस्य व्याख्यानं---अतिशयोक्त्यानाख्येयतोक्त्येति / पूरयति---साररूपतां प्रतिपादयितुमिति / अनेन काव्यान्तरातिशायिरूपमित्यत्रत्यरूपपदार्थः साररूपत्वमिति दर्शितम् / प्रतिपादयितुमित्यनन्तरमुक्तयेति शेषः / सर्वस्यापि परमशिवस्वरूपत्वाभिसम्धानेनोपसंहरति---इति शिवमिति / इतीत्यनेन स्वव्याख्यानपरामर्शः / किञ्च शिवमितीश्वरनिर्देशरूपं परमं मङ्गलम् / स्वरूपमाख्यायते तत्ते ऽपि युक्ताभिधायिन एव // locana.m किं लोचनं विनालोको भाति चन्द्रिकयापि हि / तेनाभिनवगुप्तो ऽत्र लोचनोन्मीलनं व्यधात् // यदुन्मीलनशक्त्यैव विश्वमुन्मीलति क्षणात् / स्वात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवाम् // इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तोन्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते प्रथम उद्द्योतः // - - - - - बालप्रिया स्वव्याख्याने श्रोतृजनप्रवृत्यर्थमाह--किमित्यादि / लोचनं लोचनाख्यमेतद्व्याख्यानम् / आलोकः काव्यालोकग्रन्थः / चन्द्रिकया अन्यकृतया चन्द्रिकाख्यव्याख्यया / अपि किं भाति न भातीत्यर्थः / हीति प्रसिद्धे ऽवधारणे वा / अथ च लोचनं नेत्रं विना / लोकः भूवनम् / चन्द्रिकया ज्योत्स्नया, अपि किं भाति किं स्फुरति न प्रत्यक्षविषयो भवतीत्यप्रस्तुतार्थः तत्साम्यं चात्र ध्वन्यते / तेनेति / तस्माद्धेतोरित्यर्थः / अथोद्योतान्ते ऽप्यनुष्ठितं मङ्गलं निबध्नाति---यदिति / यस्याः शक्तेः उन्मीलनयुक्त्या स्पन्दनयोगैनैव / विश्वं सर्वं वस्तु / क्षणादुन्मीलति प्रकाशते / क्षणादित्यनेनानन्यापेक्षत्वं द्योत्यते / स्वात्मनि स्वस्वरूपे / यद्वा--ब्रह्यचैतन्य एवायतने स्थाने विश्रान्तां स्थिताम् / प्रतिभां ज्ञानात्मिकाम् / शिवां शिवाख्याम् / तां शक्तिमहं वन्दे / अथ च यस्याः प्रतिभायाः उन्मीलनयुक्त्या प्रकाशयोगेन / विश्वम् क्षणादुन्मीलति नवनवतया भाति स्वात्मन्येवायतने विश्रान्तां वासनारूपेणावस्थिताम्, शिवां रसावेशवैशद्यसुभगाम्, तां प्रतिभां कवीनां प्रज्ञाम्, वन्दे इत्याद्यर्थो ऽपि बोध्य इति सर्वं शिवम् // 19 // प्रौढं क्व लोचनं मन्दः क्वाहं तेन मया कृता / पूर्वव्याख्याद्दशाप्येषा टिप्पणी शोध्यतां बुधैः // इति सहृदयतिलकपण्डितराज श्रीरामशारकविरचितायां लोचनटिप्पण्यां प्रथमोद्द्योतः //