Yamuna: Stotraratna

Input by Sadanori ISHITOBI


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







namo 'cintyādbhutākliṣṭajñānavairāgyarāśaye |
nāthāya munaye 'gādhabhagavadbhaktisindhave || YStr_1 ||

tasmai namo madhujidaṅghrisarojatattvajñānānurāgamahimātiśayāntasīmne |
nāthāya nāthamunaye 'tra paratra cāpi nityaṃ yadīyacaraṇau śaraṇaṃ madīyam || YStr_2 ||

bhūyo namo 'parimitācyutabhaktitattvajñānāmṛtābdhiparivāhaśubhair vacobhiḥ |
loke 'vatīrṇaparamārthasamagrabhaktiyogāya nāthamunaye yamināṃ varāya || YStr_3 ||

tattvena yaś cidacidīśvaratatsvabhāvabhogāpavargatadupāyagatīr udāraḥ |
saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivirāya parāśarāya || YStr_4 ||

mātā pitā yuvatayas tanayā vibhūtiḥ sarvaṃ yad eva niyamena madanvayānām |
ādyasya naḥ kulapater vakulābhirāmaṃ śrīmat tadaṅghriyugalaṃ praṇamāmi mūrdhnā || YStr_5 ||

yan mūrdhni me śrutiśirassu ca bhāti yasminn asmanmanorathapathaḥ sakalaḥ sameti |
stoṣyāmi naḥ kuladhanaṃ kuladaivataṃ tat pādāravindam aravindavilocanasya || YStr_6 ||

tattvena yasya mahimārṇavaśīkarāṇuḥ śakyo na mātum api śarvapitāmahādyaiḥ |
kartuṃ tadīyamahimastutim udyatāya mahyaṃ namo 'stu kavaye nirapatrapāya || YStr_7 ||

yad vā śramāvadhi yathāmati vāpy aśaktaḥ staumy evam eva khalu te 'pi sadā stuvantaḥ |
vedāś catur mukhamukhāś ca; mahārṇavāntaḥ ko majjator aṇukulācalayor viśeṣaḥ ? || YStr_8 ||

kiṃ caiṣa śaktyatiśayena na te 'nukampyaḥ stotāpi tu stutikṛtena pariśrameṇa |
tatra śramas tu sulabho mama mandabuddher ity udyamo 'yam ucito mama cābjanetra ! || YStr_9 ||

nāvekṣase tyadi tato bhuvanāny amūni nālaṃ prabho bhavitum eva kutaḥ pravṛttiḥ ? |
evaṃ nisargasuhṛdi tvayi sarvajantâüḥ svāmin ! citram idam āśritavatsalatvam || YStr_10 ||

svābhāvikānavadhikātiśayeśitṛtvaṃ nārāyaṇa ! tvayi na mṛṣyati vaidikaḥ kaḥ ? |
brahmā śivaḥ śatamakhaḥ paramasvarāḍ ity ete 'pi yasya mahimārṇavavipraṣas te || YStr_11 ||

kaś śrīḥ śriyaḥ ? paramasattvasamāśrayaḥ kaḥ ? kaḥ puṇḍarīkanayanaḥ ? puruṣottamaḥ kaḥ ? |
kasyāyutāyutaikakalāṃśakāṃśe viśvaṃ vicitracidacitpravibhāgavṛttam || YStr_12 ||

vedāpahāragurupātakadaityapīḍāpadvimocanamahiṣṭhaphalapradānaiḥ |
ko 'nyaḥ prajāpaśupatī paripāti ? kasya pādodakena sa śivaḥ svaśirodhṛtena ? || YStr_13 ||

kasyodare haraviriñcamukhaḥ prapañcaḥ ? ko rakṣatīmam ? ajaniṣṭa ca kasya nābheḥ ? |
krāntvā nigīrya punar udgirati tvadanyaḥ kaḥ ? kena vaiṣa paravān iti śakyaśaṅkaḥ ? || YStr_14 ||

tvāṃ śīlarūpacaritaiḥ paramaprakṛṣṭasattvena sāttvikatayā prabalaiś ca śāstraiḥ |
prakhyātadaivaparamārthavidāṃ mataiś ca naivāsuraprakṛtayaḥ prabhavanti boddhum || YStr_15 ||

ullaṅghitatrividhasīmasamātiśāyisaṃbhāvanaṃ tava paribraḍhimasvabhāvam |
māyābalena bhavatāpi niguhyamānaṃ paśyanti kecid aniśaṃ tvadananyabhāvāḥ || YStr_16 ||

yad aṇḍam aṇḍāntaragocaraṃ ca yaddaśottarāṇy āvaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parāt paraṃ brahma ca te vibhūtayaḥ || YStr_17 ||

vaśī vadānyo guṇavān ṛjuḥ śucir mṛdur dayālur madhuraḥ sthiraḥ samaḥ |
kṛtī kṛtajñas tvam api svabhāvataḥ samastakalyāṇaguṇāmṛtodadhiḥ || YStr_18 ||

upary upary abjabhuvo 'pi pūruṣān prakalpya te ye śatam ity anukramāt |
giras tvad ekaikaguṇāvdhīpsayā sadā sthitā nodyamato 'tiśerate || YStr_19 ||

tvadāśritānāṃ jagadudbhavasthitapraṇāśasaṃsāravimocanādayaḥ |
bhavanti līlāvidhayaś ca vaidikās tvadīyagambhīramano'nusāriṇaḥ || YStr_20 ||

namo namo vāṅmanasātibhūmaye namo namo vāṅmanasaikabhūmaye |
namo namo 'nantamahāvibhūtaye namo namo 'nantadayaikasandhive || YStr_21 ||

na dharmaniṣṭho 'smi, na cātmavedī, na bhaktimāṃs tvaccaraṇāravinde |
akiñcano 'nanyagatiḥ śaraṇya ! tvatpādamūlaṃ śaraṇaṃ prapadye || YStr_22 ||

na ninditaṃ karma tad asti loke sahasraśo yan na mayā vyadhāyi |
so 'haṃ vipākāvasare mukunda ! krandāmi sampraty agatis tavāgre || YStr_23 ||

nimajjato 'nanta ! bhavārṇavāntaś cirāya me kūlam ivāsi labdhaḥ |
tvayāpi labdhaṃ bhagavann idānīm anuttamaṃ pātram idaṃ dayāyāḥ || YStr_24 ||

abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ hi duḥkham |
kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha ! na te 'nurūpaḥ || YStr_25 ||

nirāsakasyāpi na tāvad utsahe maheśa ! hātuṃ tava pādapaṅkajam |
ruṣā nirasto 'pi śiśuḥ stanandhayo na jātu mātuś caraṇau jihāsati || YStr_26 ||

tavāmṛtasyandini pādakaṅkaje niveśitātmā katham anyad icchati |
sthite 'ravinde makarandanirbhare madhuvrato nekṣurakaṃ hi vīkṣate || YStr_27 ||

tvadaṅghrim uddiśya kadāpi kenacid yathā tathā vāpi sakṛt kuto 'ñjaliḥ |
tadaiva muṣṇāty aśubhāby aśeṣataḥ śubhāni puṣṇāti na jātu hīyate || YStr_28 ||

udīrṇasaṃsāradavāśuśukṣaṇiṃ kṣaṇena nirvāpya parāṃ ca nirvṛtim |
prayacchati tvaccaraṇāruṇāmbujadvayānurāgāmṛtasindhuśīkaraḥ || YStr_29 ||

vilāsavikrāntaparāvarālayaṃ namasyadārtikṣapaṇe kṛtakṣaṇam |
dhanaṃ madīyaṃ tava pādapaṅkajaṃ kadā nu sākṣātkaravāṇi cakṣuṣā ? || YStr_30 ||

kadā punaḥ śaṅkharathāṅgakalpakadhvajāravindāṅkuśavajralāñchanam |
trivikrama ! tvaccaraṇāmbujadvayaṃ madīyamūrdhānam alaṅkariṣyati || YStr_31 ||

virājamānojjvalapītavāsasaṃ smitātasīsūnasamāmalacchavim |
nimagnanābhiṃ tanumadhyamunnataṃ viśālavakṣassthalaśobhilakṣaṇam || YStr_32 ||

cakāsataṃ jyākiṇakarkaśaiḥ śubhaiś caturbhir ājānuvilambhir bhuhaiḥ |
priyāvataṃsotpalakarṇabhūṣaṇaślathālakābandhavimardaśaṃsibhiḥ || YStr_33 ||

udagrapīnāṃsavilambikuṇḍalālakāvalībandhurakanbukandharam |
mukhaśriyā nyakkṛtapūrṇanirmalāmṛtāṃśubimbāmburuhojjvalaśriyam || YStr_34 ||

prabuddhamugdhāmbujacārulocanaṃ savibhramabhrūlatam ujjvalādharam |
śucismitaṃ komalagaṇḍam unnasaṃ lalāṭaparyantavilambitālakam || YStr_35 ||

sphuratkirīṭāṅgadahārakaṇḍhikāmaṇīndrakāñcīguṇanūpurādibhiḥ |
rathāṅgaśaṅkhāsigadādhanurvarair lasattulasyā vanamālayojjvalam || YStr_36 ||

cakartha yasyā bhavanaṃ bhujāntaraṃ tava priyaṃ dhāma yadīyajanmabhūḥ |
jagatsamastaṃ yadapāṅgasaṃśrayaṃ yadartham ambhodhir amanthy abandhi ca || YStr_37 ||

svavaiśvarūpyeṇa sadānubhūtayāpy apūrvavadvismayamādadhānayā |
guṇena rūpeṇa vilāsaceṣṭitais sadā tavaivocitayā tava śriyā || YStr_38 ||

tayā sahāsīnam anantabhogini prakṛṣṭavijñānabalaikadhāmani |
phaṇāmaṇivrātamayūkhamaṇḍalaprakāśamānodaradivyadhāmani || YStr_39 ||

nivāsaśayyāsanapādukāṃśukopadhānavarṣātapavāraṇādibhiḥ |
śarīrabhedais tava śeṣatāṃ gatair yathocitaṃ śṣa itīrite janaiḥ || YStr_40 ||

dāsas sakhā vāhanam āsanaṃ dhvajo yas te vitānaṃ vyajanaṃ trayīmayaḥ |
upasthitaṃ tena puro garutmatā tvadaṅghrisammardakiṇāṅkaśobhanā || YStr_41 ||

tvadīyabhuktojjihitaśeṣabhojinā tvayā nisṛṣṭātmabhareṇa yadyathā |
priyeṇa senāpatinā nyavedi tattathānujānantam udāravīkṣanaiḥ || YStr_42 ||

hatākhilakleśamalaiḥ svabhāvatas tvadānukūlyaikarasais tavocitaiḥ |
gṛhītatattatparicārasādhanair niṣevyamāṇaṃ sacivair yathocitaṃ || YStr_43 ||

apūrvanānārasabhāvanirbhadraprabaddhayā mugdhavidaghalīlayā |
kṣaṇāṇuvat kṣiptaparādikālayā praharṣayantaṃ mahiṣīṃ mahābhujanam || YStr_44 ||

acintyadivyādbhutanityayauvanasvabhāvalāvaṇyamayāmṛtodadhim |
śriyaḥ śriyaṃ bhaktajanaikajīvitaṃ samartham āpatsakham arthikalpakam || YStr_45 ||

bhagavantam evānucaran nirantaraṃ praśāntaniśśeṣamanorathāntaraḥ |
kadāham aikāntikanityakiṅkaraḥ praharṣayiṣyāmi sanāthajīvitaḥ || YStr_46 ||

dhig aśucim avinītaṃ nirbhayaṃ mām alajjaṃ paramapuruṣa yo 'ham yogivaryāgragaṇyaiḥ |
vidhśivasanakādyair dhyātum atyantadūraṃ tava parijanabhāvaṃ kāmaye kāmavṛttaḥ || YStr_47 ||

aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare |
atagiṃ śaraṇāgataṃ hare kṛpayā kevalam ātmasātkuru || YStr_48 ||

avivekaghanāndhadiṅmukhe bahudhā santataduḥkhavarṣiṇi |
bhagavan bhavadurdine pathaḥ skhalitaṃ mām avalokayāciyuta || YStr_49 ||

na mṛṣā paramārtham eva me śṛnu vijñāpanam ekam agrataḥ |
yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ || YStr_50 ||

tad ahaṃ tvad ṛte na nāthavān mad ṛte tvaṃ dayanīyavān na ca |
vidhinirmitam etam anvayaṃ bhagavān palaya mā sma jīhapaḥ || YStr_51 ||

vapurādiṣu yo 'pi ko 'pi vā guṇato 'sāni yathātathāvidhaḥ |
tad ayaṃ tava pādapadmayor aham adyaiva mayā samarpitaḥ || YStr_52 ||

mama nātha yad asti yo 'smy ahaṃ sakalaṃ tad dhi tavaiva mādhava |
niyatasvam iti prabuddhadhīr atha vā kiṃ nu samarpayāmi te || YStr_53 ||

avabodhitavān imāṃ yathā mayi nityāṃ bhavadīyatāṃ svayam |
kṛpayaivam ananyabhogyatāṃ bhagavan bhaktim api prayaccha me || YStr_54 ||

tava dāsyasukhaikasaṅghināṃ bhavaneṣu astv api kīṭajanma me |
itarāvasatheṣu mā sma bhūd api me janma caturmukhātmanā || YStr_55 ||

sakṛt tvadākāravilokanāśayā tṛṇīkṛtānuttamabhuktimuktibhiḥ |
mahātmabhir mām avalokyatāṃ naya kṣaṇe 'pi te yad viraho 'tidussahaḥ || YStr_56 ||

na dehaṃ na prāṇān na ca sukham aśeṣābhilaṣitaṃ na cātmānaṃ nānyat ki api tava śeṣatvavibhavāt /
bahirbhūtaṃ nātha kṣaṇam api sahe yātu śatadhā vināśaṃ tat satyaṃ madhumathana vijñāpanam idam || YStr_57 ||

durantasyānāder apariharaṇīyasya mahato nihīnācāro 'haṃ nṛpaśur aśubhasyāspadam api /
dayāsindho bandho niravadhikavātsalyajaladhe tava smāraṃ smāraṃ guṇagaṇam itīcchāmi gatabhīḥ || YStr_58 ||

anicchann apy evaṃ yadi punar itīcchann iva rajastamaśchannac chadmastutivacanabhaṅgīṃ aracayam |
tathāpītthaṃrūpaṃ vacanam avalambyāpi kṛpayā tvam evaivambhūtaṃ dharaṇidhara me śikṣaya manaḥ || YStr_59 ||

pitā tvaṃ mātā tvaṃ dayitatanayas tvaṃ priyasuhṛt tvam eva tvaṃ mitram gurur asi gatiś cāsi jagatām |
tvadīyas tvadhbṛtyas tava parijanas tvadgatir ahaṃ prapannaś caivaṃ saty aham api tavaivāsmi hi bharaḥ || YStr_60 ||

janitvāhaṃ vaṃśe mahati jagati khyaatayaśasāṃ śucīnāṃ yuktānāṃ guṇapuruṣatattvasthitividām /
nisargād eva tvaccaraṇakamalāikāntamanasām adho 'dhaḥ pāpātmā śaraṇada nimajjāmi tamasi || YStr_61 ||

amaryādaḥ kṣudraś calamatir asūyaprasavabhūḥ kṛtaghno durmānī smaraparavaśo vañcanaparaḥ |
nṛśaṃsaḥ pāpiṣṭhaḥ katham aham ito duḥkhajaladher apārād uttīrṇas tava paricareyaṃ caraṇayoḥ || YStr_62 ||

raghuvara yad abhūs tvaṃ tādṛśo vāyasasya praṇata iti dayālur yac ca caidyasya kṛṣṇa |
pratibhavam aparāddhur mugdha sāyujyado 'bhūr vada kim apadam āgas tasya te 'si kṣamāyāḥ || YStr_63 ||

nanu prapannas sakṛd eva nātha tavāhaṃ asmīti ca yācamānaḥ |
tavānukampyas smartaḥ pratijñānāṃ madekavarjaṃ kim idaṃ vrataṃ te || YStr_64 ||