Yamuna: Stotraratna Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ namo 'cintydbhutkliajnavairgyaraye | nthya munaye 'gdhabhagavadbhaktisindhave || YStr_1 || tasmai namo madhujidaghrisarojatattvajnnurgamahimtiayntasmne | nthya nthamunaye 'tra paratra cpi nitya yadyacaraau araa madyam || YStr_2 || bhyo namo 'parimitcyutabhaktitattvajnmtbdhiparivhaubhair vacobhi | loke 'vatraparamrthasamagrabhaktiyogya nthamunaye yamin varya || YStr_3 || tattvena ya cidacidvaratatsvabhvabhogpavargatadupyagatr udra | sadarayan niramimta puraratna tasmai namo munivirya pararya || YStr_4 || mt pit yuvatayas tanay vibhti sarva yad eva niyamena madanvaynm | dyasya na kulapater vakulbhirma rmat tadaghriyugala praammi mrdhn || YStr_5 || yan mrdhni me rutiirassu ca bhti yasminn asmanmanorathapatha sakala sameti | stoymi na kuladhana kuladaivata tat pdravindam aravindavilocanasya || YStr_6 || tattvena yasya mahimravakaru akyo na mtum api arvapitmahdyai | kartu tadyamahimastutim udyatya mahya namo 'stu kavaye nirapatrapya || YStr_7 || yad v ramvadhi yathmati vpy aakta staumy evam eva khalu te 'pi sad stuvanta | ved catur mukhamukh ca; mahravnta ko majjator aukulcalayor viea ? || YStr_8 || ki caia aktyatiayena na te 'nukampya stotpi tu stutiktena pariramea | tatra ramas tu sulabho mama mandabuddher ity udyamo 'yam ucito mama cbjanetra ! || YStr_9 || nvekase tyadi tato bhuvanny amni nla prabho bhavitum eva kuta pravtti ? | eva nisargasuhdi tvayi sarvajant svmin ! citram idam ritavatsalatvam || YStr_10 || svbhviknavadhiktiayeittva nryaa ! tvayi na myati vaidika ka ? | brahm iva atamakha paramasvarì ity ete 'pi yasya mahimravavipraas te || YStr_11 || ka r riya ? paramasattvasamraya ka ? ka puarkanayana ? puruottama ka ? | kasyyutyutaikakalake viva vicitracidacitpravibhgavttam || YStr_12 || vedpahraguruptakadaityapŬpadvimocanamahihaphalapradnai | ko 'nya prajpaupat paripti ? kasya pdodakena sa iva svairodhtena ? || YStr_13 || kasyodare haraviricamukha prapaca ? ko rakatmam ? ajania ca kasya nbhe ? | krntv nigrya punar udgirati tvadanya ka ? kena vaia paravn iti akyaaka ? || YStr_14 || tv larpacaritai paramaprakasattvena sttvikatay prabalai ca strai | prakhytadaivaparamrthavid matai ca naivsurapraktaya prabhavanti boddhum || YStr_15 || ullaghitatrividhasmasamtiyisabhvana tava paribrahimasvabhvam | mybalena bhavatpi niguhyamna payanti kecid ania tvadananyabhv || YStr_16 || yad aam antaragocara ca yaddaottary varani yni ca | gu pradhna purua para pada part para brahma ca te vibhtaya || YStr_17 || va vadnyo guavn ju ucir mdur daylur madhura sthira sama | kt ktajas tvam api svabhvata samastakalyagumtodadhi || YStr_18 || upary upary abjabhuvo 'pi prun prakalpya te ye atam ity anukramt | giras tvad ekaikaguvdhpsay sad sthit nodyamato 'tierate || YStr_19 || tvadritn jagadudbhavasthitapraasasravimocandaya | bhavanti llvidhaya ca vaidiks tvadyagambhramano'nusria || YStr_20 || namo namo vmanastibhmaye namo namo vmanasaikabhmaye | namo namo 'nantamahvibhtaye namo namo 'nantadayaikasandhive || YStr_21 || na dharmaniho 'smi, na ctmaved, na bhaktims tvaccararavinde | akicano 'nanyagati araya ! tvatpdamla araa prapadye || YStr_22 || na nindita karma tad asti loke sahasrao yan na may vyadhyi | so 'ha vipkvasare mukunda ! krandmi sampraty agatis tavgre || YStr_23 || nimajjato 'nanta ! bhavravnta cirya me klam ivsi labdha | tvaypi labdha bhagavann idnm anuttama ptram ida dayy || YStr_24 || abhtaprva mama bhvi ki v sarva sahe me sahaja hi dukham | ki tu tvadagre aragatn parbhavo ntha ! na te 'nurpa || YStr_25 || nirsakasypi na tvad utsahe mahea ! htu tava pdapakajam | ru nirasto 'pi iu stanandhayo na jtu mtu caraau jihsati || YStr_26 || tavmtasyandini pdakakaje niveittm katham anyad icchati | sthite 'ravinde makarandanirbhare madhuvrato nekuraka hi vkate || YStr_27 || tvadaghrim uddiya kadpi kenacid yath tath vpi sakt kuto 'jali | tadaiva muty aubhby aeata ubhni puti na jtu hyate || YStr_28 || udrasasradavuukai kaena nirvpya par ca nirvtim | prayacchati tvaccararumbujadvaynurgmtasindhukara || YStr_29 || vilsavikrntaparvarlaya namasyadrtikapae ktakaam | dhana madya tava pdapakaja kad nu sktkaravi caku ? || YStr_30 || kad puna akharathgakalpakadhvajravindkuavajralächanam | trivikrama ! tvaccarambujadvaya madyamrdhnam alakariyati || YStr_31 || virjamnojjvalaptavsasa smittassnasammalacchavim | nimagnanbhi tanumadhyamunnata vilavakassthalaobhilakaam || YStr_32 || caksata jykiakarkaai ubhai caturbhir jnuvilambhir bhuhai | priyvatasotpalakarabhƫaalathlakbandhavimardaasibhi || YStr_33 || udagrapnsavilambikuallakvalbandhurakanbukandharam | mukhariy nyakktapranirmalmtubimbmburuhojjvalariyam || YStr_34 || prabuddhamugdhmbujacrulocana savibhramabhrlatam ujjvaldharam | ucismita komalagaam unnasa lalaparyantavilambitlakam || YStr_35 || sphuratkirgadahrakahikmandrakäcguanpurdibhi | rathgaakhsigaddhanurvarair lasattulasy vanamlayojjvalam || YStr_36 || cakartha yasy bhavana bhujntara tava priya dhma yadyajanmabh | jagatsamasta yadapgasaraya yadartham ambhodhir amanthy abandhi ca || YStr_37 || svavaivarpyea sadnubhtaypy aprvavadvismayamdadhnay | guena rpea vilsaceitais sad tavaivocitay tava riy || YStr_38 || tay sahsnam anantabhogini prakavijnabalaikadhmani | phamaivrtamaykhamaalaprakamnodaradivyadhmani || YStr_39 || nivsaayysanapdukukopadhnavartapavradibhi | arrabhedais tava eat gatair yathocita ӫa itrite janai || YStr_40 || dsas sakh vhanam sana dhvajo yas te vitna vyajana traymaya | upasthita tena puro garutmat tvadaghrisammardakikaobhan || YStr_41 || tvadyabhuktojjihitaeabhojin tvay nistmabharea yadyath | priyea senpatin nyavedi tattathnujnantam udravkanai || YStr_42 || hatkhilakleamalai svabhvatas tvadnuklyaikarasais tavocitai | ghtatattatparicrasdhanair nievyama sacivair yathocita || YStr_43 || aprvannrasabhvanirbhadraprabaddhay mugdhavidaghallay | kauvat kiptapardiklay praharayanta mahi mahbhujanam || YStr_44 || acintyadivydbhutanityayauvanasvabhvalvayamaymtodadhim | riya riya bhaktajanaikajvita samartham patsakham arthikalpakam || YStr_45 || bhagavantam evnucaran nirantara prantanieamanorathntara | kadham aikntikanityakikara praharayiymi santhajvita || YStr_46 || dhig aucim avinta nirbhaya mm alajja paramapurua yo 'ham yogivarygragayai | vidhivasanakdyair dhytum atyantadra tava parijanabhva kmaye kmavtta || YStr_47 || apardhasahasrabhjana patita bhmabhavravodare | atagi aragata hare kpay kevalam tmastkuru || YStr_48 || avivekaghanndhadimukhe bahudh santatadukhavarii | bhagavan bhavadurdine patha skhalita mm avalokayciyuta || YStr_49 || na m paramrtham eva me ӭnu vijpanam ekam agrata | yadi me na dayiyase tato dayanyas tava ntha durlabha || YStr_50 || tad aha tvad te na nthavn mad te tva dayanyavn na ca | vidhinirmitam etam anvaya bhagavn palaya m sma jhapa || YStr_51 || vapurdiu yo 'pi ko 'pi v guato 'sni yathtathvidha | tad aya tava pdapadmayor aham adyaiva may samarpita || YStr_52 || mama ntha yad asti yo 'smy aha sakala tad dhi tavaiva mdhava | niyatasvam iti prabuddhadhr atha v ki nu samarpaymi te || YStr_53 || avabodhitavn im yath mayi nity bhavadyat svayam | kpayaivam ananyabhogyat bhagavan bhaktim api prayaccha me || YStr_54 || tava dsyasukhaikasaghin bhavaneu astv api kajanma me | itarvasatheu m sma bhd api me janma caturmukhtman || YStr_55 || sakt tvadkravilokanay tktnuttamabhuktimuktibhi | mahtmabhir mm avalokyat naya kae 'pi te yad viraho 'tidussaha || YStr_56 || na deha na prn na ca sukham aebhilaita na ctmna nnyat ki api tava eatvavibhavt / bahirbhta ntha kaam api sahe ytu atadh vina tat satya madhumathana vijpanam idam || YStr_57 || durantasynder apariharayasya mahato nihncro 'ha npaur aubhasyspadam api / daysindho bandho niravadhikavtsalyajaladhe tava smra smra guagaam itcchmi gatabh || YStr_58 || anicchann apy eva yadi punar itcchann iva rajastamachannac chadmastutivacanabhag aracayam | tathpttharpa vacanam avalambypi kpay tvam evaivambhta dharaidhara me ikaya mana || YStr_59 || pit tva mt tva dayitatanayas tva priyasuht tvam eva tva mitram gurur asi gati csi jagatm | tvadyas tvadhbtyas tava parijanas tvadgatir aha prapanna caiva saty aham api tavaivsmi hi bhara || YStr_60 || janitvha vae mahati jagati khyaatayaas ucn yuktn guapuruatattvasthitividm / nisargd eva tvaccaraakamalikntamanasm adho 'dha pptm araada nimajjmi tamasi || YStr_61 || amaryda kudra calamatir asyaprasavabh ktaghno durmn smaraparavao vacanapara | nasa ppiha katham aham ito dukhajaladher aprd uttras tava paricareya caraayo || YStr_62 || raghuvara yad abhs tva tdo vyasasya praata iti daylur yac ca caidyasya ka | pratibhavam aparddhur mugdha syujyado 'bhr vada kim apadam gas tasya te 'si kamy || YStr_63 || nanu prapannas sakd eva ntha tavha asmti ca ycamna | tavnukampyas smarta pratijn madekavarja kim ida vrata te || YStr_64 ||