Yamuna: Stotraratna Input by Sadanori ISHITOBI PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ namo 'cintydbhutkliajnavairgyaraye | nthya munaye 'gdhabhagavadbhaktisindhave || YStr_1 || tasmai namo madhujidaghrisarojatattvajnnurgamahimtiayntasmne | nthya nthamunaye 'tra paratra cpi nitya yadyacaraau araa madyam || YStr_2 || bhyo namo 'parimitcyutabhaktitattvajnmtbdhiparivhaubhair vacobhi | loke 'vatraparamrthasamagrabhaktiyogya nthamunaye yamin varya || YStr_3 || tattvena ya cidacidvaratatsvabhvabhogpavargatadupyagatr udra | sadarayan niramimta puraratna tasmai namo munivirya pararya || YStr_4 || mt pit yuvatayas tanay vibhti sarva yad eva niyamena madanvaynm | dyasya na kulapater vakulbhirma rmat tadaghriyugala praammi mrdhn || YStr_5 || yan mrdhni me rutiirassu ca bhti yasminn asmanmanorathapatha sakala sameti | stoymi na kuladhana kuladaivata tat pdravindam aravindavilocanasya || YStr_6 || tattvena yasya mahimravakaru akyo na mtum api arvapitmahdyai | kartu tadyamahimastutim udyatya mahya namo 'stu kavaye nirapatrapya || YStr_7 || yad v ramvadhi yathmati vpy aakta staumy evam eva khalu te 'pi sad stuvanta | ved catur mukhamukh ca; mahravnta ko majjator aukulcalayor viea ? || YStr_8 || ki caia aktyatiayena na te 'nukampya stotpi tu stutiktena pariramea | tatra ramas tu sulabho mama mandabuddher ity udyamo 'yam ucito mama cbjanetra ! || YStr_9 || nvekase tyadi tato bhuvanny amni nla prabho bhavitum eva kuta pravtti ? | eva nisargasuhdi tvayi sarvajant svmin ! citram idam ritavatsalatvam || YStr_10 || svbhviknavadhiktiayeittva nryaa ! tvayi na myati vaidika ka ? | brahm iva atamakha paramasvar ity ete 'pi yasya mahimravavipraas te || YStr_11 || ka r riya ? paramasattvasamraya ka ? ka puarkanayana ? puruottama ka ? | kasyyutyutaikakalake viva vicitracidacitpravibhgavttam || YStr_12 || vedpahraguruptakadaityappadvimocanamahihaphalapradnai | ko 'nya prajpaupat paripti ? kasya pdodakena sa iva svairodhtena ? || YStr_13 || kasyodare haraviricamukha prapaca ? ko rakatmam ? ajania ca kasya nbhe ? | krntv nigrya punar udgirati tvadanya ka ? kena vaia paravn iti akyaaka ? || YStr_14 || tv larpacaritai paramaprakasattvena sttvikatay prabalai ca strai | prakhytadaivaparamrthavid matai ca naivsurapraktaya prabhavanti boddhum || YStr_15 || ullaghitatrividhasmasamtiyisabhvana tava paribrahimasvabhvam | mybalena bhavatpi niguhyamna payanti kecid ania tvadananyabhv || YStr_16 || yad aam antaragocara ca yaddaottary varani yni ca | gu pradhna purua para pada part para brahma ca te vibhtaya || YStr_17 || va vadnyo guavn ju ucir mdur daylur madhura sthira sama | kt ktajas tvam api svabhvata samastakalyagumtodadhi || YStr_18 || upary upary abjabhuvo 'pi prun prakalpya te ye atam ity anukramt | giras tvad ekaikaguvdhpsay sad sthit nodyamato 'tierate || YStr_19 || tvadritn jagadudbhavasthitapraasasravimocandaya | bhavanti llvidhaya ca vaidiks tvadyagambhramano'nusria || YStr_20 || namo namo vmanastibhmaye namo namo vmanasaikabhmaye | namo namo 'nantamahvibhtaye namo namo 'nantadayaikasandhive || YStr_21 || na dharmaniho 'smi, na ctmaved, na bhaktims tvaccararavinde | akicano 'nanyagati araya ! tvatpdamla araa prapadye || YStr_22 || na nindita karma tad asti loke sahasrao yan na may vyadhyi | so 'ha vipkvasare mukunda ! krandmi sampraty agatis tavgre || YStr_23 || nimajjato 'nanta ! bhavravnta cirya me klam ivsi labdha | tvaypi labdha bhagavann idnm anuttama ptram ida dayy || YStr_24 || abhtaprva mama bhvi ki v sarva sahe me sahaja hi dukham | ki tu tvadagre aragatn parbhavo ntha ! na te 'nurpa || YStr_25 || nirsakasypi na tvad utsahe mahea ! htu tava pdapakajam | ru nirasto 'pi iu stanandhayo na jtu mtu caraau jihsati || YStr_26 || tavmtasyandini pdakakaje niveittm katham anyad icchati | sthite 'ravinde makarandanirbhare madhuvrato nekuraka hi vkate || YStr_27 || tvadaghrim uddiya kadpi kenacid yath tath vpi sakt kuto 'jali | tadaiva muty aubhby aeata ubhni puti na jtu hyate || YStr_28 || udrasasradavuukai kaena nirvpya par ca nirvtim | prayacchati tvaccararumbujadvaynurgmtasindhukara || YStr_29 || vilsavikrntaparvarlaya namasyadrtikapae ktakaam | dhana madya tava pdapakaja kad nu sktkaravi caku ? || YStr_30 || kad puna akharathgakalpakadhvajravindkuavajralchanam | trivikrama ! tvaccarambujadvaya madyamrdhnam alakariyati || YStr_31 || virjamnojjvalaptavsasa smittassnasammalacchavim | nimagnanbhi tanumadhyamunnata vilavakassthalaobhilakaam || YStr_32 || caksata jykiakarkaai ubhai caturbhir jnuvilambhir bhuhai | priyvatasotpalakarabhaalathlakbandhavimardaasibhi || YStr_33 || udagrapnsavilambikuallakvalbandhurakanbukandharam | mukhariy nyakktapranirmalmtubimbmburuhojjvalariyam || YStr_34 || prabuddhamugdhmbujacrulocana savibhramabhrlatam ujjvaldharam | ucismita komalagaam unnasa lalaparyantavilambitlakam || YStr_35 || sphuratkirgadahrakahikmandrakcguanpurdibhi | rathgaakhsigaddhanurvarair lasattulasy vanamlayojjvalam || YStr_36 || cakartha yasy bhavana bhujntara tava priya dhma yadyajanmabh | jagatsamasta yadapgasaraya yadartham ambhodhir amanthy abandhi ca || YStr_37 || svavaivarpyea sadnubhtaypy aprvavadvismayamdadhnay | guena rpea vilsaceitais sad tavaivocitay tava riy || YStr_38 || tay sahsnam anantabhogini prakavijnabalaikadhmani | phamaivrtamaykhamaalaprakamnodaradivyadhmani || YStr_39 || nivsaayysanapdukukopadhnavartapavradibhi | arrabhedais tava eat gatair yathocita a itrite janai || YStr_40 || dsas sakh vhanam sana dhvajo yas te vitna vyajana traymaya | upasthita tena puro garutmat tvadaghrisammardakikaobhan || YStr_41 || tvadyabhuktojjihitaeabhojin tvay nistmabharea yadyath | priyea senpatin nyavedi tattathnujnantam udravkanai || YStr_42 || hatkhilakleamalai svabhvatas tvadnuklyaikarasais tavocitai | ghtatattatparicrasdhanair nievyama sacivair yathocita || YStr_43 || aprvannrasabhvanirbhadraprabaddhay mugdhavidaghallay | kauvat kiptapardiklay praharayanta mahi mahbhujanam || YStr_44 || acintyadivydbhutanityayauvanasvabhvalvayamaymtodadhim | riya riya bhaktajanaikajvita samartham patsakham arthikalpakam || YStr_45 || bhagavantam evnucaran nirantara prantanieamanorathntara | kadham aikntikanityakikara praharayiymi santhajvita || YStr_46 || dhig aucim avinta nirbhaya mm alajja paramapurua yo 'ham yogivarygragayai | vidhivasanakdyair dhytum atyantadra tava parijanabhva kmaye kmavtta || YStr_47 || apardhasahasrabhjana patita bhmabhavravodare | atagi aragata hare kpay kevalam tmastkuru || YStr_48 || avivekaghanndhadimukhe bahudh santatadukhavarii | bhagavan bhavadurdine patha skhalita mm avalokayciyuta || YStr_49 || na m paramrtham eva me nu vijpanam ekam agrata | yadi me na dayiyase tato dayanyas tava ntha durlabha || YStr_50 || tad aha tvad te na nthavn mad te tva dayanyavn na ca | vidhinirmitam etam anvaya bhagavn palaya m sma jhapa || YStr_51 || vapurdiu yo 'pi ko 'pi v guato 'sni yathtathvidha | tad aya tava pdapadmayor aham adyaiva may samarpita || YStr_52 || mama ntha yad asti yo 'smy aha sakala tad dhi tavaiva mdhava | niyatasvam iti prabuddhadhr atha v ki nu samarpaymi te || YStr_53 || avabodhitavn im yath mayi nity bhavadyat svayam | kpayaivam ananyabhogyat bhagavan bhaktim api prayaccha me || YStr_54 || tava dsyasukhaikasaghin bhavaneu astv api kajanma me | itarvasatheu m sma bhd api me janma caturmukhtman || YStr_55 || sakt tvadkravilokanay tktnuttamabhuktimuktibhi | mahtmabhir mm avalokyat naya kae 'pi te yad viraho 'tidussaha || YStr_56 || na deha na prn na ca sukham aebhilaita na ctmna nnyat ki api tava eatvavibhavt / bahirbhta ntha kaam api sahe ytu atadh vina tat satya madhumathana vijpanam idam || YStr_57 || durantasynder apariharayasya mahato nihncro 'ha npaur aubhasyspadam api / daysindho bandho niravadhikavtsalyajaladhe tava smra smra guagaam itcchmi gatabh || YStr_58 || anicchann apy eva yadi punar itcchann iva rajastamachannac chadmastutivacanabhag aracayam | tathpttharpa vacanam avalambypi kpay tvam evaivambhta dharaidhara me ikaya mana || YStr_59 || pit tva mt tva dayitatanayas tva priyasuht tvam eva tva mitram gurur asi gati csi jagatm | tvadyas tvadhbtyas tava parijanas tvadgatir aha prapanna caiva saty aham api tavaivsmi hi bhara || YStr_60 || janitvha vae mahati jagati khyaatayaas ucn yuktn guapuruatattvasthitividm / nisargd eva tvaccaraakamalikntamanasm adho 'dha pptm araada nimajjmi tamasi || YStr_61 || amaryda kudra calamatir asyaprasavabh ktaghno durmn smaraparavao vacanapara | nasa ppiha katham aham ito dukhajaladher aprd uttras tava paricareya caraayo || YStr_62 || raghuvara yad abhs tva tdo vyasasya praata iti daylur yac ca caidyasya ka | pratibhavam aparddhur mugdha syujyado 'bhr vada kim apadam gas tasya te 'si kamy || YStr_63 || nanu prapannas sakd eva ntha tavha asmti ca ycamna | tavnukampyas smarta pratijn madekavarja kim ida vrata te || YStr_64 ||