Yamuna: Stotraratna Input by Sadanori ISHITOBI ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = ved1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = c7pi 8: . - 9: - . 0: - - ********************************************************************** namo 'cinty1dbhut1klia-jna-vairgya-raye | nthya munaye 'gdha-bhagavad-bhakti-sindhave || YStr_1 || tasmai namo madhujid-aghri-saroja-tattva-jn1nurga-mahim1tiay1ntasmne | nthya ntha-munaye 'tra paratra c7pi nitya yadya-caraau araa madyam || YStr_2 || bhyo namo 'parimit1cyuta-bhakti-tattva-jn1mt1bdhi-parivha-ubhair vacobhi | loke 'vatra-param1rtha-samagra-bhakti-yogya ntha-munaye yamin varya || YStr_3 || tattvena ya cid-acid-vara-tat-svabhva-bhog1pavarga-tad-upya-gatr udra | sadarayan niramimta pura-ratna tasmai namo muni-virya pararya || YStr_4 || mt pit yuvatayas tanay vibhti sarva yad eva niyamena mad-anvaynm | dyasya na kula-pater vakul1bhirma rmat tad-aghri-yugala praammi mrdhn || YStr_5 || yan mrdhni me ruti-irassu ca bhti yasminn asman-mano-ratha-patha sakala sameti | stoymi na kula-dhana kula-daivata tat pd3ravindam aravinda-vilocanasya || YStr_6 || tattvena yasya mahim1rava-kar1u akyo na mtum api arva-pitmah1dyai | kartu tadya-mahima-stutim udyatya mahya namo 'stu kavaye nirapatrapya || YStr_7 || yad v ram1vadhi yath-mati v9py aakta staumy evam eva khalu te 'pi sad stuvanta | ved catur mukha-mukh ca; mah2rav1nta ko majjator au-kul1calayor viea ? || YStr_8 || ki cai7a akty-atiayena na te 'nukampya stot9pi tu stuti-ktena pariramea | tatra ramas tu sulabho mama manda-buddher ity udyamo 'yam ucito mama c7bja-netra ! || YStr_9 || n7vekase tyadi tato bhuvanny amni n7la prabho bhavitum eva kuta pravtti ? | eva nisarga-suhdi tvayi sarva-jant svmin ! citram idam rita-vatsalatvam || YStr_10 || svbhvik1navadhik1tiaye3ittva nryaa ! tvayi na myati vaidika ka ? | brahm iva atamakha parama-sva-r ity ete 'pi yasya mahim1rava-vipraas te || YStr_11 || ka r riya ? parama-sattva-samraya ka ? ka puarka-nayana ? puruottama ka ? | kasy7yut1yutai1ka-kalak1e viva vicitra-cidacit-pravibhga-vttam || YStr_12 || ved1pahra-guru-ptaka-daitya-p3pad-vimocana-mahiha-phala-pradnai | ko 'nya praj-pau-pat paripti ? kasya pdo1dakena sa iva sva-iro-dhtena ? || YStr_13 || kasyo7dare hara-virica-mukha prapaca ? ko rakat7mam ? aja-nia ca kasya nbhe ? | krntv nigrya punar udgirati tvad-anya ka ? kena vai9a paravn iti akya-aka ? || YStr_14 || tv la-rpa-caritai parama-praka-sattvena sttvikatay prabalai ca strai | prakhyta-daiva-param1rtha-vid matai ca nai7v7sura-praktaya prabhavanti boddhum || YStr_15 || ullaghita-trividha-sma-sam1tiyi-sabhvana tava paribrahima-svabhvam | my-balena bhavat9pi niguhyamna payanti kecid ania tvad-ananya-bhv || YStr_16 || yad aam a1ntara-gocara ca yad-dao1ttary varani yni ca | gu pradhna purua para pada part para brahma ca te vibhtaya || YStr_17 || va vadnyo guavn ju ucir mdur daylur madhura sthira sama | kt kta-jas tvam api svabhvata samasta-kalya-gu1mto1dadhi || YStr_18 || upary upary abja-bhuvo 'pi prun prakalpya te ye atam ity anukramt | giras tvad ekai1ka-gu1vdhpsay sad sthit no7dyamato 'tierate || YStr_19 || tvad-ritn jagad-udbhava-sthita-praa-sasra-vimocan3daya | bhavanti ll-vidhaya ca vaidiks tvadya-gambhra-mano-'nusria || YStr_20 || namo namo v-manas2tibhmaye namo namo v-manasai2ka-bhmaye | namo namo 'nanta-mah-vibhtaye namo namo 'nanta-dayai2ka-sandhive || YStr_21 || na dharma-niho 'smi, na c8tma-ved, na bhaktims tvac-cara3ravinde | akicano 'nanya-gati araya ! tvat-pda-mla araa prapadye || YStr_22 || na nindita karma tad asti loke sahasrao yan na may vyadhyi | so 'ha vipk1vasare mukunda ! krandmi sampraty agatis tav7gre || YStr_23 || nimajjato 'nanta ! bhav1rav1nta cirya me klam iv7si labdha | tvay9pi labdha bhagavann idnm anuttama ptram ida dayy || YStr_24 || abhta-prva mama bhvi ki v sarva sahe me sahaja hi dukham | ki tu tvad-agre aragatn par-bhavo ntha ! na te 'nurpa || YStr_25 || nirsakasy7pi na tvad utsahe mahea ! htu tava pda-pakajam | ru nirasto 'pi iu stanandhayo na jtu mtu caraau jihsati || YStr_26 || tav1mta-syandini pda-kakaje niveit3tm katham anyad icchati | sthite 'ravinde makaranda-nirbhare madhu-vrato ne7kuraka hi vkate || YStr_27 || tvad-aghrim uddiya kad9pi kenacid yath tath v9pi sakt kuto 'jali | tadai9va muty aubhby aeata ubhni puti na jtu hyate || YStr_28 || udra-sasra-dav1uukai kaena nirvpya par ca nirvtim | prayacchati tvac-cara3ru1mbuja-dvay1nurg1mta-sindhu-kara || YStr_29 || vilsa-vikrnta-par1var3laya namasyad-rti-kapae kta-kaam | dhana madya tava pda-pakaja kad nu skt-karavi caku ? || YStr_30 || kad puna akha-rathga-kalpaka-dhvaj3ravind1kua-vajra-lchanam | trivikrama ! tvac-cara1mbuja-dvaya madya-mrdhnam alakariyati || YStr_31 || virjamno1jjvala-pta-vsasa smit1tas-sna-sam1mala-cchavim | nimagna-nbhi tanu-madhya-munnata vila-vakas-sthala-obhi-lakaam || YStr_32 || caksata jy-kia-karkaai ubhai caturbhir jnu-vilambhir bhuhai | priy1vataso1tpala-kara-bhaa-lath1lak-bandha-vimarda-asibhi || YStr_33 || udagra-pn1sa-vilambi-kual1lak1val-bandhura-kanbukandharam | mukha-riy nyakkta-pra-nirmal1mt1u-bimb1mburuho1jjvala-riyam || YStr_34 || prabuddha-mugdh1mbuja-cru-locana savibhrama-bhrlatam ujjval1dharam | uci-smita komala-gaam unnasa lala-paryanta-vilambit1lakam || YStr_35 || sphurat-kir1gada-hra-kahik-ma1ndra-kcgua-npur3di-bhi | rath1ga-akh1si-gad-dhanur-varair lasat-tulasy vanamlayo1jjvalam || YStr_36 || cakartha yasy bhavana bhuj1ntara tava priya dhma yadya-janma-bh | jagat-samasta yad-apga-saraya yad-artham ambhodhir amanthy abandhi ca || YStr_37 || sva-vaivarpyea sad2nubhtay9py aprvavad-vismaya-mda-dhnay | guena rpea vilsa-ceitais sad tavai7vo7citay tava riy || YStr_38 || tay sah1snam ananta-bhogini praka-vijna-balai1ka-dhmani | pha-mai-vrta-maykha-maala-prakamno1dara-divya-dhmani || YStr_39 || nivsa-ayysana-pduk1uko1padhna-var3tapa-vra3dibhi | arra-bhedais tava eat gatair yatho2cita a it8rite janai || YStr_40 || dsas sakh vhanam sana dhvajo yas te vitna vyajana tray-maya | upasthita tena puro garutmat tvad-aghri-sammarda-ki1ka-obhan || YStr_41 || tvadya-bhukto1jjihita-ea-bhojin tvay nis3tma-bharea yad-yath | priyea senpatin nyavedi tat-tath2nujnantam udra-vkanai || YStr_42 || hat1khila-klea-malai svabhvatas tvad-nuklyai1ka-rasais tavo1citai | ghta-tat-tat-paricra-sdhanair nievyama sacivair yatho2cita || YStr_43 || aprva-nn-rasa-bhva-nirbhadra-prabaddhay mugdha-vidagha-llay | ka1uvat kipta-par3di-klay praharayanta mahi mahbhujanam || YStr_44 || acintya-divy1dbhuta-nitya-yauvana-svabhva-lvaya-may1mto1dadhim | riya riya bhakta-janai1ka-jvita samartham pat-sakham arthi-kalpakam || YStr_45 || bhagavantam ev7nucaran nirantara pranta-niea-manorath1ntara | kad9ham aikntika-nitya-kikara praharayiymi santha-jvita || YStr_46 || dhig aucim avinta nirbhaya mm alajja parama-purua yo 'ham yogi-vary1gra-gayai | vidh-iva-sanak3dyair dhytum atyanta-dra tava parijana-bhva kmaye kma-vtta || YStr_47 || apardha-sahasra-bhjana patita bhma-bhav1ravo1dare | atagi aragata hare kpay kevalam tma-st-kuru || YStr_48 || aviveka-ghan1ndha-dimukhe bahudh santata-dukha-varii | bhagavan bhava-durdine patha skhalita mm avalokay7ciyuta || YStr_49 || na m param1rtham eva me nu vijpanam ekam agrata | yadi me na dayiyase tato dayanyas tava ntha durlabha || YStr_50 || tad aha tvad te na nthavn mad te tva dayanyavn na ca | vidhi-nirmitam etam anvaya bhagavn palaya m sma jhapa || YStr_51 || vapur-diu yo 'pi ko 'pi v guato 'sni yath-tath-vidha | tad aya tava pda-padmayor aham adyai7va may samarpita || YStr_52 || mama ntha yad asti yo 'smy aha sakala tad dhi tavai7va mdhava | niyata-svam iti prabuddha-dhr atha v ki nu samarpaymi te || YStr_53 || avabodhitavn im yath mayi nity bhavadyat svayam | kpayai9vam ananya-bhogyat bhagavan bhaktim api prayaccha me || YStr_54 || tava dsya-sukhai1ka-saghin bhavaneu astv api ka-janma me | itar1vasatheu m sma bhd api me janma catur-mukh3tman || YStr_55 || sakt tvad-kra-vilokan3ay tkt1nuttama-bhukti-muktibhi | mah4tmabhir mm avalokyat naya kae 'pi te yad viraho 'tidussaha || YStr_56 || na deha na prn na ca sukham ae1bhilaita $ na c8tmna n7nyat ki api tava eatva-vibhavt & bahir-bhta ntha kaam api sahe ytu atadh % vina tat satya madhumathana vijpanam idam || YStr_57 || durantasy7nder apariharayasya mahato $ nihn3cro 'ha npaur aubhasy8spadam api & day-sindho bandho niravadhika-vtsalya-jaladhe % tava smra smra gua-gaam it7cchmi gatabh || YStr_58 || anicchann apy eva yadi punar it7cchann iva rajas-tama-channac chadma-stuti-vacana-bhag aracayam | tath9p7ttha-rpa vacanam avalamby7pi kpay tvam evai7vam-bhta dharai-dhara me ikaya mana || YStr_59 || pit tva mt tva dayita-tanayas tva priya-suht tvam eva tva mitram gurur asi gati c7si jagatm | tvadyas tvad-hbtyas tava parijanas tvad-gatir aha prapanna cai7va saty aham api tavai7v7smi hi bhara || YStr_60 || janitv9ha vae mahati jagati khyaata-yaas $ ucn yuktn gua-purua-tattva-sthiti-vidm & nisargd eva tvac-caraa-kamal1iknta-manasm % adho 'dha pp3tm araa-da nimajjmi tamasi || YStr_61 || amaryda kudra cala-matir asya-prasava-bh kta-ghno durmn smara-para-vao vacana-para | n-asa ppiha katham aham ito dukha-jala-dher aprd uttras tava paricareya caraayo || YStr_62 || raghuvara yad abhs tva tdo vyasasya praata iti daylur yac ca caidyasya ka | pratibhavam aparddhur mugdha syujyado 'bhr vada kim apadam gas tasya te 'si kamy || YStr_63 || nanu prapannas sakd eva ntha tav7ha asm7ti ca ycamna | tav7nukampyas smarta pratijn mad-eka-varja kim ida vrata te || YStr_64 ||