Yamuna: Catuhsloki

Input by Sadanori ISHITOBI

PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







kāntas te puruṣottamaḥ phaṇipatiḥ śayyāsanaṃ vāhanaṃ vedātmā vihageśvaro yavanikā māyā jaganmohinī |
brahmādisuravrajaḥ sadayitas tvaddāsadāsīgaṇaḥ śrīr ity eva ca nāma te bhagavati ! brūmaḥ kathaṃ tvāṃ vayam || YCs_1 ||


yasyās te mahimānam ātmana iva tvadvallabho 'pi prabhur nālaṃ mātum iyattayā niravadhiṃ nityānukūlaṃ svataḥ |
tām tvāṃ dāsa iti, prapanna iti ca stoṣyāmy ahaṃ nirbhayo lokaikeśvari lokanāthadayite dānte dayāṃ te vidan || YCs_2 ||


śreyo tvatkaruṇānirīkṣaṇasudhāsandhukṣaṇād rakṣyate naṣṭaṃ prāk tadalābhas tribhuvanaṃ saṃpraty anantodayam |
śreyo na hy aravindalocanamanaḥkāntāprasādād ṛte saṃsṛtyakṣaravaiṣṇavādhvasu nṛṇāṃ saṃbhāvyate karhicit || YCs_3 ||


śāntānantamahāvibhūti paraṃ yad brahma rūpaṃ harer mūrtaṃ brahma tato 'pi tat priyataraṃ rūpaṃ yad atyadbhutam |
yāny anyāni yathāsukhaṃ viharato rūpāṇi sarvāṇi tāny āhuḥ svair anurūparūpavibhavair gāḍhopagūḍhāni te || YCs_4 ||