Visnudharmah

Text based on the edition by R. Gruenendahl:
Visnudharmah - Precepts for the worship of Visnu.
Wiesbaden : Harrassowitz, 3 vols., 1983-1989

Padas in text sequence



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






nārāyaṇaṃ namaskṛtya__Vdha_Maṅg1
naraṃ caiva narottamam__Vdha_Maṅg1
devīṃ sarasvatīṃ caiva__Vdha_Maṅg1
tato jayam udīrayet__Vdha_Maṅg1
dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ__Vdha_Maṅg2
puṇyaṃ pavitram atha pāpaharaṃ śubhaṃ ca__Vdha_Maṅg2
yo bhārataṃ samadhigacchati vācyamānaṃ__Vdha_Maṅg2
kiṃ tasya puṣkarajalair abhiṣecanena__Vdha_Maṅg2
namo vyāsāya gurave__Vdha_Maṅg2alt
sarvajñāya maharṣaye__Vdha_Maṅg2alt
pārāśaryāya śāntāya__Vdha_Maṅg2alt
namo nārāyaṇāya te__Vdha_Maṅg2alt
kṛtābhiṣekaṃ tanayam__Vdha_001.001
rājñaḥ pārīkṣitasya ha__Vdha_001.001
draṣṭum abhyāyayuḥ prītyā__Vdha_001.001
śaunakādyā maharṣayaḥ__Vdha_001.001
tān āgatān sa rājarṣiḥ__Vdha_001.002
pādyārghyādibhir arcitān__Vdha_001.002
sukhopaviṣṭān viśrāntān__Vdha_001.002
kṛtasaṃpraśnasatkathān__Vdha_001.002
tatkathābhiḥ kṛtāhlādaḥ__Vdha_001.003
praṇipatya kṛtāñjaliḥ__Vdha_001.003
śatānīko 'tha papraccha__Vdha_001.003
nārāyaṇakathāṃ parām__Vdha_001.003
yam āśritya jagannātham__Vdha_001.004
mama pūrvapitāmahāḥ__Vdha_001.004
vipakṣāpahṛtaṃ rājyam__Vdha_001.004
avāpuḥ puruṣottamāḥ__Vdha_001.004
drauṇibrahmāstranirdagdho__Vdha_001.005
mama yena pitāmahaḥ__Vdha_001.005
parīkṣit prāṇasaṃyogaṃ__Vdha_001.005
devadevena lambhitaḥ__Vdha_001.005
tasya devasya māhātmyaṃ__Vdha_001.006
devarṣisiddhamanujaiḥ__Vdha_001.006
śrutaṃ subahuśo mayā__Vdha_001.006
stutasyāśeṣajanmanaḥ__Vdha_001.006
kaḥ stotum īśas tam ajaṃ__Vdha_001.007
yasyaitat sacarācaram__Vdha_001.007
avyayasyāprameyasya__Vdha_001.007
brahmāṇḍam udare śayam__Vdha_001.007
rudraḥ krodhodbhavo yasya__Vdha_001.008
prasādāc ca pitāmahaḥ__Vdha_001.008
tasya devasya kaḥ śaktaḥ__Vdha_001.008
pravaktuṃ vā vibhūtayaḥ__Vdha_001.008
so 'ham icchāmi devasya__Vdha_001.009
tasya sarvātmanaḥ prabhoḥ__Vdha_001.009
śrotum ārādhanaṃ yena__Vdha_001.009
nistareyaṃ bhavārṇavam__Vdha_001.009
kenopāyena mantrair vā__Vdha_001.010
rahasyaiḥ paricaryayā__Vdha_001.010
dānair vratopavāsair vā__Vdha_001.010
japyair homair athāpi vā__Vdha_001.010
ārādhitaḥ samastānāṃ__Vdha_001.011
kleśānāṃ hānido hariḥ__Vdha_001.011
śakyaḥ samārādhayituṃ__Vdha_001.011
tan naḥ śaṃsata sattamāḥ__Vdha_001.011
vidyānām api sā vidyā__Vdha_001.012
śrutānām api tac chrutam__Vdha_001.012
rahasyānāṃ rahasyaṃ tad__Vdha_001.012
yena viṣṇuḥ prasīdati__Vdha_001.012
mantrāṇāṃ paramo mantro__Vdha_001.013
vratānāṃ tan mahāvratam__Vdha_001.013
upoṣitaṃ hi tac chreṣṭhaṃ__Vdha_001.013
yena tuṣyati keśavaḥ__Vdha_001.013
sā jihvā yā hariṃ stauti__Vdha_001.014
tac cittaṃ yat tadarpaṇam__Vdha_001.014
tāv eva kevalau ślāghyau__Vdha_001.014
yau tatpūjākarau karau__Vdha_001.014
sujanma deham atyantaṃ__Vdha_001.015
tad evāśeṣajanmasu__Vdha_001.015
yad eva pulakodbhāsi__Vdha_001.015
viṣṇor nāmābhikīrtanāt__Vdha_001.015
sā hānis tan mahac chidraṃ__Vdha_001.016
sā cāndhajaḍamūkatā__Vdha_001.016
yan muhūrtaṃ kṣaṇaṃ vāpi__Vdha_001.016
vāsudevo na cintyate__Vdha_001.016
nūnaṃ tat kaṇṭhaśālūkam__Vdha_001.017
athavā pratijihvikā__Vdha_001.017
rogo vānyo na sā jihvā__Vdha_001.017
yā na vakti harer guṇān__Vdha_001.017
santy anekā bilās tadvac__Vdha_001.018
śrotram apy alpamedhasām__Vdha_001.018
dattvāvadhānaṃ yac chabde__Vdha_001.018
vinaiva harisaṃstutim__Vdha_001.018
dharmārthakāmasaṃprāptau__Vdha_001.019
puruṣāṇāṃ viceṣṭitam__Vdha_001.019
janmany aviphalā saikā__Vdha_001.019
yā govindāśrayā kriyā__Vdha_001.019
durgasaṃsārakāntāram__Vdha_001.020
apāram abhidhāvatām__Vdha_001.020
ekaḥ kṛṣṇanamaskāro__Vdha_001.020
muktitīrasya deśikaḥ__Vdha_001.020
sarvaratnamayo meruḥ__Vdha_001.021
sarvāścaryamayaṃ nabhaḥ__Vdha_001.021
sarvatīrthamayī gaṅgā__Vdha_001.021
sarvadevamayo hariḥ__Vdha_001.021
evam ādiguṇo bhogaḥ__Vdha_001.022
kṛṣṇasyādbhutakarmaṇaḥ__Vdha_001.022
śruto me bahuśo siddhaiḥ__Vdha_001.022
gīyamānas tathāparaiḥ__Vdha_001.022
so 'ham icchāmi taṃ devaṃ__Vdha_001.023
sarvalokaparāyaṇam__Vdha_001.023
nārāyaṇam aśeṣasya__Vdha_001.023
jagato hṛdy avasthitam__Vdha_001.023
ārādhayitum īśānam__Vdha_001.024
anantam amitaujasam__Vdha_001.024
śaṃkaraṃ jagataḥ prāṇaṃ__Vdha_001.024
smṛtamātrāghahāriṇam__Vdha_001.024
tan mamādya muniśreṣṭhāḥ__Vdha_001.025
prasādayitum icchataḥ__Vdha_001.025
upadeśapradānena__Vdha_001.025
prasādaṃ kartum arhata__Vdha_001.025
tasyaitad vacanaṃ śrutvā__Vdha_001.026
bhaktim udvahato hareḥ__Vdha_001.026
paritoṣaṃ paraṃ jagmur__Vdha_001.026
munayaḥ sarva eva te__Vdha_001.026
sarve ca te muniśreṣṭhā__Vdha_001.027
bhṛguśreṣṭhaṃ ca śaunakam__Vdha_001.027
yathārthaṃ bhagavaṃs tasmai__Vdha_001.027
kathyatām ity acodayan__Vdha_001.027
sarvajñānanidhiḥ sphītas__Vdha_001.028
tvam atra bhṛgunandana__Vdha_001.028
trailokyasarvasaṃdeha-__Vdha_001.028
tamodīpas tapodhana__Vdha_001.028
evam ukto munivaraiḥ__Vdha_001.029
prītyā tasya ca bhūpateḥ__Vdha_001.029
bhaktyā ca devadevasya__Vdha_001.029
pravaṇīkṛtamānasaḥ__Vdha_001.029
kṛtvottarīyaparyaṅkaṃ__Vdha_001.030
śithilaṃ bhagavān atha__Vdha_001.030
pratyuvāca mahābhāgaḥ__Vdha_001.030
śaunakas taṃ mahīpatim__Vdha_001.030
yat pṛcchasi mahīpāla__Vdha_001.031
kṛṣṇasyārādhanaṃ prati__Vdha_001.031
vratopavāsajapyādi__Vdha_001.031
tad ihaikamanāḥ śṛṇu__Vdha_001.031
anādimat paraṃ brahma__Vdha_001.032
sarvaheyavivarjitam__Vdha_001.032
vyāpi yat sarvabhūteṣu__Vdha_001.032
sthitaṃ sadasataḥ param__Vdha_001.032
pradhānapuṃsor ajayor__Vdha_001.033
yataḥ kṣobhaḥ pravartate__Vdha_001.033
nityayor vyāpinoś caiva__Vdha_001.033
jagadādau mahātmanoḥ__Vdha_001.033
tatkṣobhakatvād brahmāṇḍa-__Vdha_001.034
sṛṣṭihetur nirañjanaḥ__Vdha_001.034
ahetur api sarvātmanaḥ__Vdha_001.034
jāyate parameśvaraḥ__Vdha_001.034
pradhānapuruṣatvaṃ ca__Vdha_001.035
tathaiveśvaralīlayā__Vdha_001.035
samupaiti tataś caiva__Vdha_001.035
brahmatvaṃ chandataḥ prabhuḥ__Vdha_001.035
tataḥ sthitau pālayitā__Vdha_001.036
viṣṇutvaṃ jagataḥ kṣaye__Vdha_001.036
rudratvaṃ ca jagannāthaḥ__Vdha_001.036
svecchayā kurute 'vyayaḥ__Vdha_001.036
tad ekam akṣaraṃ dhāma__Vdha_001.037
paraṃ sadasator mahat__Vdha_001.037
bhedābhedasvarūpasthaṃ__Vdha_001.037
praṇipatya paraṃ padam__Vdha_001.037
pravakṣyāmi yathā pūrvaṃ__Vdha_001.038
matpitrā kathitaṃ mama__Vdha_001.038
tasyāpi kila tatpitrā__Vdha_001.038
tasmai cāha kilośanāḥ__Vdha_001.038
tenāpi bhṛgum ārādhya__Vdha_001.039
prāptam ārādhanaṃ hareḥ__Vdha_001.039
sakāśād brahmaṇaḥ prāptaṃ__Vdha_001.039
bhṛguṇāpi mahātmanā__Vdha_001.039
marīcimiśraiś ca purā__Vdha_001.040
param etan maharṣibhiḥ__Vdha_001.040
prāptaṃ sakāśād devasya__Vdha_001.040
brahmaṇo vyaktajanmanaḥ__Vdha_001.040
yogaṃ brahmā paraṃ prāha__Vdha_001.041
maharṣīṇāṃ yadā prabhuḥ__Vdha_001.041
samastavṛttisaṃrodhāt__Vdha_001.041
kaivalyapratipādakam__Vdha_001.041
tadā jagatpatir brahmā__Vdha_001.042
praṇipatya maharṣibhiḥ__Vdha_001.042
sarvaiḥ kilokto bhagavān__Vdha_001.042
ātmayoniḥ prajāhitam__Vdha_001.042
yo yogo bhavatā prokto__Vdha_001.043
manovṛttinirodhajaḥ__Vdha_001.043
prāptuṃ śakyaḥ sa tv anekaiḥ__Vdha_001.043
janmabhir jagataḥ pate__Vdha_001.043
viṣayā durjayā nṝṇām__Vdha_001.044
indriyākarṣaṇāḥ prabho__Vdha_001.044
vṛttayaś cetasaś cāpi__Vdha_001.044
capalā cātidurdharāḥ__Vdha_001.044
rāgādayaḥ kathaṃ jetuṃ__Vdha_001.045
śakyā varṣaśatair api__Vdha_001.045
na yogayogyaṃ hi mano__Vdha_001.045
bhavaty ebhir anirjitaiḥ__Vdha_001.045
alpāyuṣaś ca puruṣā__Vdha_001.046
brahman kṛtayuge 'py amī__Vdha_001.046
tretāyāṃ dvāpare caiva__Vdha_001.046
kimu prāpte kalau yuge__Vdha_001.046
bhagavaṃs tvam upāyajñaḥ__Vdha_001.047
prasanno vaktum arhasi__Vdha_001.047
anāyāsena yenemam__Vdha_001.047
uttarema bhavārṇavam__Vdha_001.047
duḥkhāmbumagnāḥ puruṣāḥ__Vdha_001.048
prāpya brahma mahāplavam__Vdha_001.048
uttareyur bhavāmbhodhiṃ__Vdha_001.048
tathā tvam anucintaya__Vdha_001.048
evam uktas tadā brahmā__Vdha_001.049
kriyāyogaṃ mahātmanām__Vdha_001.049
teṣām ṛṣīṇām ācaṣṭa__Vdha_001.049
narāṇāṃ hitakāmyayā__Vdha_001.049
ārādhayata viśveśam__Vdha_001.050
nārāyaṇam atandritāḥ__Vdha_001.050
bāhyālambanasāpekṣās__Vdha_001.050
tam ajaṃ jagataḥ patim__Vdha_001.050
ijyāpūjānamaskāra-__Vdha_001.051
śuśrūṣābhir aharniśam__Vdha_001.051
vratopavāsair vividhair__Vdha_001.051
brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_001.051
tais taiś cābhimataiḥ kāmair__Vdha_001.052
ye ca cetasi tuṣṭidāḥ__Vdha_001.052
aparicchedyamāhātmyam__Vdha_001.052
ārādhayata keśavam__Vdha_001.052
tanniṣṭhās tadgatadhiyas__Vdha_001.053
tatkarmāṇas tadāśrayāḥ__Vdha_001.053
taddṛṣṭayas tanmanasaḥ__Vdha_001.053
sarvasmin sa iti sthitaḥ__Vdha_001.053
samastāny atha karmāṇi__Vdha_001.054
tatra sarvātmanātmani__Vdha_001.054
saṃnyasyadhvaṃ sa vaḥ kartā__Vdha_001.054
samastāvaraṇakṣayam__Vdha_001.054
etat tad akṣaraṃ brahma__Vdha_001.055
pradhānapuruṣāv ubhau__Vdha_001.055
yato yasmin yathā cobhau__Vdha_001.055
sarvavyāpiny avasthitau__Vdha_001.055
paraḥ parāṇāṃ paramaḥ__Vdha_001.056
sa ekaḥ puruṣottamaḥ__Vdha_001.056
yasyābhinnam idaṃ sarvam__Vdha_001.056
yac ceṅgaṃ yac ca neṅgati__Vdha_001.056
tam ārādhya jagannāthaṃ__Vdha_001.057
mokṣakāraṇam avyaktam__Vdha_001.057
acintyam aparigraham__Vdha_001.057
kriyāyogena mucyate__Vdha_001.057
iti te brahmaṇaḥ śrutvā__Vdha_001.058
rahasyam ṛṣisattamāḥ__Vdha_001.058
narāṇām upakārāya__Vdha_001.058
yogaśāstrāṇi cakrire__Vdha_001.058
kriyāyogaparāṇīha__Vdha_001.058
muktikāryāṇy anekaśaḥ__Vdha_001.058
ārādhyate jagannātho__Vdha_001.059
yadanuṣṭhānatatparaiḥ__Vdha_001.059
paramātmā hṛṣīkeśaḥ__Vdha_001.059
sarveśaḥ sarvabhāvanaḥ__Vdha_001.059
tāni te nṛpaśārdūla__Vdha_001.060
sarvapāpaharāṇy aham__Vdha_001.060
vakṣyāmi śrūyatām anyad__Vdha_001.060
rahasyam idam uttamam__Vdha_001.060
saṃsārārṇavamagnānāṃ__Vdha_001.061
viṣayākrāntacetasām__Vdha_001.061
uttāram icchatāṃ tasmād__Vdha_001.061
bhṛśaṃ yan nāntarair api__Vdha_001.061
viṣṇupotaṃ vinā nānyat__Vdha_001.061
kiṃcid asti parāyaṇam__Vdha_001.061
uttiṣṭhaṃś cintaya hariṃ__Vdha_001.062
vrajaṃś cintaya keśavam__Vdha_001.062
bhuñjaṃś cintaya govindam__Vdha_001.062
svapaṃś cintaya mādhavam__Vdha_001.062
evam ekāgracittas tvaṃ__Vdha_001.063
saṃśrito madhusūdanam__Vdha_001.063
janmamṛtyujarāgrāhaṃ__Vdha_001.063
saṃsārāmbhas tariṣyasi__Vdha_001.063
anantam īḍyaṃ puruṣaṃ purāṇaṃ__Vdha_001.064
jagadvidhātāram ajaṃ janitryam__Vdha_001.064
samāśritā ye harim īśitāraṃ__Vdha_001.064
teṣāṃ bhavo nāsti hi muktibhājām__Vdha_001.064
śrūyatāṃ kuruśārdūla__Vdha_002.001
saṃvādo 'yam anuttamaḥ__Vdha_002.001
ambarīṣasya rājarṣeḥ__Vdha_002.001
saha devena cakriṇā__Vdha_002.001
ambarīṣo mahīpālaḥ__Vdha_002.002
pālayann eva medinīm__Vdha_002.002
udvigna eva dvandvāntam__Vdha_002.002
abhīpsuḥ puruṣarṣabhaḥ__Vdha_002.002
devadevāt sa govindād__Vdha_002.003
abhīpsur dvandvasaṃkṣayam__Vdha_002.003
tapas tepe nirāhāro__Vdha_002.003
gṛṇan brahma sanātanam__Vdha_002.003
tasya kālena mahatā__Vdha_002.004
bhaktim udvahataḥ parām__Vdha_002.004
tutoṣa bhagavān viṣṇuḥ__Vdha_002.004
sarvalokapatiḥ prabhuḥ__Vdha_002.004
sa rūpam aindram āsthāya__Vdha_002.005
tam uvāca mahīpatim__Vdha_002.005
meghagambhīranirghoṣo__Vdha_002.005
vāraṇendragatis tadā__Vdha_002.005
rājarṣe vada yat kāryaṃ__Vdha_002.006
tava cetasy avasthitam__Vdha_002.006
varado 'ham anuprāpto__Vdha_002.006
varaṃ varaya suvrata__Vdha_002.006
evam uktas tato rājā__Vdha_002.007
vilokya ca puraṃdaraṃ__Vdha_002.007
pratyuvācārghyam udyamya__Vdha_002.007
svāgataṃ te 'stv iti prabho__Vdha_002.007
nāham ārādhayāmi tvāṃ__Vdha_002.008
tava baddho 'yam añjaliḥ__Vdha_002.008
varārthināṃ tvaṃ varadaḥ__Vdha_002.008
prayacchābhimatān varān__Vdha_002.008
varārthāya tvayānyaiś ca__Vdha_002.009
kriyate nṛpate tapaḥ__Vdha_002.009
sa kim arthaṃ tvam asmatto__Vdha_002.009
na gṛhṇāsy abhivāṃchitam__Vdha_002.009
na varārtham ayaṃ yatnas__Vdha_002.010
tvatto devapate mama__Vdha_002.010
viṣṇor ārādhanārthāya__Vdha_002.010
viddhi māṃ tvaṃ kṛtodyamam__Vdha_002.010
ahaṃ hi sarvadevānāṃ__Vdha_002.011
trailokyasya tatheśvaraḥ__Vdha_002.011
pālayanti mamaivājñām__Vdha_002.011
ādityādyāḥ sadā surāḥ__Vdha_002.011
ādityā vasavo rudrā__Vdha_002.012
nāsatyau marutāṃ gaṇāḥ__Vdha_002.012
prajānāṃ patayaḥ sādhyā__Vdha_002.012
viśvedevā maharṣayaḥ__Vdha_002.012
kurvanty ete mamaivājñāṃ__Vdha_002.013
siddhagandharvapannagāḥ__Vdha_002.013
matto hi ko 'nyo varadaḥ__Vdha_002.013
pratigṛhṇīṣva vāñchitam__Vdha_002.013
tvam indraḥ satyam evaitad__Vdha_002.014
devas tribhuvaneśvaraḥ__Vdha_002.014
tvayāpi prāptam aiśvaryaṃ__Vdha_002.014
yatas taṃ toṣayāmy aham__Vdha_002.014
trailokyaṃ tava deveśa__Vdha_002.015,*(1)
vaśe yasya mahātmanaḥ__Vdha_002.015,*(1)
saptodare śayā lokās__Vdha_002.015
tam īśaṃ toṣayāmy aham__Vdha_002.015
yasya tvam amaraiḥ sarvaiḥ__Vdha_002.016
samavetāḥ sureśvara__Vdha_002.016
dehaprāpto 'ntarastho vai__Vdha_002.016
taṃ namāmi janārdanam__Vdha_002.016
nimeṣo brahmaṇo rātrir__Vdha_002.017
unmeṣo yasya vāsaraḥ__Vdha_002.017
tam īḍyam īśam ajaraṃ__Vdha_002.017
praṇato 'smi janārdanam__Vdha_002.017
yo hartā jagato devaḥ__Vdha_002.018
kartā pālāyitā ca yaḥ__Vdha_002.018
trayasyāsya ca yo yonis__Vdha_002.018
taṃ viṣṇuṃ toṣayāmy aham__Vdha_002.018
hiraṇyakaśipuḥ pūrvaṃ__Vdha_002.019
hiraṇyākṣaś ca te ripuḥ__Vdha_002.019
tavānukampayā yena__Vdha_002.019
hatau daityau nato 'smi tam__Vdha_002.019
balināpahṛtaṃ śakra__Vdha_002.020
dattaṃ yena purā tava__Vdha_002.020
trailokyarājyaṃ taṃ baddhvā__Vdha_002.020
taṃ namāmi janārdanam__Vdha_002.020
prasīda śakra gaccha tvam__Vdha_002.021
aham apy atra saṃsthitaḥ__Vdha_002.021
tapas tapsye jagannāthaṃ__Vdha_002.021
draṣṭuṃ nārāyaṇaṃ harim__Vdha_002.021
evam uktas tatas tena__Vdha_002.022
śakrarūpī janārdanaḥ__Vdha_002.022
punar apy āha taṃ kopāt__Vdha_002.022
pārthivaṃ tapasi sthitam__Vdha_002.022
yadi madvacanād adya__Vdha_002.023
na bhavāṃs tyakṣyate tapaḥ__Vdha_002.023
vajraṃ te prahariṣyāmi__Vdha_002.023
budhyasvaitad yadīcchasi__Vdha_002.023
nāpy alpam aparādhaṃ te__Vdha_002.024
karomi tridaśeśvara__Vdha_002.024
tathāpi vadhayogyaṃ māṃ__Vdha_002.024
manyase cet kṣipāyudham__Vdha_002.024
śrūyate kila govinde__Vdha_002.025
bhaktim udvahatāṃ nṛṇām__Vdha_002.025
saṃsārārṇāvabhītānāṃ__Vdha_002.025
tridaśāḥ paripanthinaḥ__Vdha_002.025
tāpaso 'haṃ kva niḥsaṅgaḥ__Vdha_002.026
kva ca kopas tavedṛśaḥ__Vdha_002.026
vijñātam etad govinda-__Vdha_002.026
bhaktivighnopapāditam__Vdha_002.026
bhavanti bahavo vighnā__Vdha_002.027
nare śreyaḥparāyaṇe__Vdha_002.027
govindabhaktyabhyadhikaṃ__Vdha_002.027
śreyaś cānyan na vidyate__Vdha_002.027
sa tvaṃ prahara vā mā vā__Vdha_002.028
mayi vajraṃ puraṃdara__Vdha_002.028
nāham utsṛjya govindam__Vdha_002.028
anyam ārādhayāmi bhoḥ__Vdha_002.028
na cāpi vajraṃ vajrī vā__Vdha_002.029
tvaṃ ca nānye surāsurāḥ__Vdha_002.029
śaktā nihantum īśāne__Vdha_002.029
hṛdayasthe janārdane__Vdha_002.029
kiṃ ca no bahunoktena__Vdha_002.030
nāhaṃ vakṣyāmy ataḥ paraṃ__Vdha_002.030
yathepsitaṃ kuruṣva tvaṃ__Vdha_002.030
kariṣye 'ham abhīpsitam__Vdha_002.030
evam uktvā surapatiṃ__Vdha_002.031
pārthivaḥ sa punas tapaḥ__Vdha_002.031
cacāra maunam āsthāya__Vdha_002.031
tenātuṣyata keśavaḥ__Vdha_002.031
saṃdarśayām āsa tataḥ__Vdha_002.032
svaṃ vapuḥ kaiṭabhārdanaḥ__Vdha_002.032
caturbhujam udārāṅgaṃ__Vdha_002.032
śaṅkhacakragadādharam__Vdha_002.032
kirīṭasragdharaṃ spaṣṭaṃ__Vdha_002.033
nīlotpaladalacchavim__Vdha_002.033
airāvataś ca garuḍas__Vdha_002.033
tatkṣaṇāt samadṛśyata__Vdha_002.033
sa ca rājavaro devaṃ__Vdha_002.034
pītavāsasam acyutam__Vdha_002.034
vilokya bhaktiśirasā__Vdha_002.034
sahasaiva mahīṃ yayau__Vdha_002.034
pratyuvāca ca bhūpālaḥ__Vdha_002.035
praṇipatya kṛtāñjaliḥ__Vdha_002.035
romāñcitatanuḥ stotram__Vdha_002.035
padmanābhaṃ tato 'stuvat__Vdha_002.035
ādideva jayājeya__Vdha_002.036
jaya sargādikāraka__Vdha_002.036
jayāspaṣṭaprakāśāṇḍa__Vdha_002.036
bṛhanmūrte jayākṣara__Vdha_002.036
jaya sarvagatācintya__Vdha_002.037
jaya janmajarāpaha__Vdha_002.037
jaya vyāpiñ jayābheda__Vdha_002.037
sarvabhūteṣv avasthita__Vdha_002.037
jaya yajñapate nātha__Vdha_002.038
havyakavyāśanāvyaya__Vdha_002.038
jaya vijñātasiddhānta__Vdha_002.038
māyāmohaka keśava__Vdha_002.038
lokasthityartham anagha__Vdha_002.039
varāha jaya bhūdhara__Vdha_002.039
nṛsiṃha jaya devāri-__Vdha_002.039
vakṣaḥsthalavidāraṇa__Vdha_002.039
devānām aribhītānām__Vdha_002.040
ārtināśana vāmana__Vdha_002.040
jaya krāntasamastorvī-__Vdha_002.040
nabhaḥsvarlokabhāvana__Vdha_002.040
jitaṃ te jagatām īśa__Vdha_002.*(2)
jitaṃ te sarva sarvada__Vdha_002.*(2)
jitaṃ te sarvabhūteśa__Vdha_002.041
yogidhyeya namo 'stu te__Vdha_002.041
namo 'stv avyapadeśyāya__Vdha_002.042
namaḥ sūkṣmasvarūpiṇe__Vdha_002.042
namas trimūrtaye tubhyaṃ__Vdha_002.042
viśvamūrte namo 'stu te__Vdha_002.042
brahmādyaiś cintyate rūpaṃ__Vdha_002.043
yat tat sadasataḥ paraṃ__Vdha_002.043
viśeṣair aviśeṣyāya__Vdha_002.043
tasmai tubhyaṃ namo namaḥ__Vdha_002.043
puruṣākhyaṃ tato rūpaṃ__Vdha_002.044
nirguṇaṃ guṇabhoktṛ ca__Vdha_002.044
prakṛteḥ parataḥ sūkṣmaṃ__Vdha_002.044
tan namasyāmi te hare__Vdha_002.044
avyaktādiviśeṣāntam__Vdha_002.045
atisūkṣmatamaṃ mahat__Vdha_002.045
prākṛtaṃ tava tad rūpaṃ__Vdha_002.045
tasmai deva namāmy aham__Vdha_002.045
rūpair nānāvidhair yaś ca__Vdha_002.046
tadrūpāntaragocaram__Vdha_002.046
līlayā vyavahāras te__Vdha_002.046
tasmai devātmane namaḥ__Vdha_002.046
prasīda viṣṇo govinda__Vdha_002.047
śaṅkhacakragadādhara__Vdha_002.047
dharādharāravindākṣa__Vdha_002.047
vāsudeva maheśvara__Vdha_002.047
itthaṃ stuto jagannāthaḥ__Vdha_002.048
proktavān iti keśavaḥ__Vdha_002.048
ambarīṣaṃ pṛthivīśaṃ__Vdha_002.048
jagat saṃnādayan girā__Vdha_002.048
ambarīṣa prasanno 'smi__Vdha_002.049
bhaktyā stotreṇa cānagha__Vdha_002.049
varaṃ vṛṇīṣva dharmajña__Vdha_002.049
yat te manasi vartate__Vdha_002.049
eṣa eva varaḥ ślāghyo__Vdha_002.050
yad dṛṣṭo 'si jagatpate__Vdha_002.050
tvaddarśanam apuṇyānāṃ__Vdha_002.050
svapneṣv api hi durlabham__Vdha_002.050
bālyāt prabhṛti yā deva__Vdha_002.051
tvayi bhaktir mamācyuta__Vdha_002.051
vetti tāṃ bhagavān eva__Vdha_002.051
hṛdisthaḥ sarvadehinām__Vdha_002.051
tvatprasādān mameśāna__Vdha_002.052
rājyam avyāhataṃ bhuvi__Vdha_002.052
kośadaṇḍau tathātīva__Vdha_002.052
śarīrārogyam uttamam__Vdha_002.052
striyo 'nnapānasāmarthyā__Vdha_002.053
hāniḥ svalpāpi nāsti me__Vdha_002.053
balaṃ nāgasahasrasya__Vdha_002.053
dhārayāmy arisūdana__Vdha_002.053
saṃtatir nibhṛtā bhṛtyā__Vdha_002.054
sānurāgāś ca me janāḥ__Vdha_002.054
dharmahāniś ca deveśa__Vdha_002.054
na hi me pālane bhuvaḥ__Vdha_002.054
yad yad icchāmy ahaṃ tat tat__Vdha_002.055
sarvam asti jagatpate__Vdha_002.055
etenaivānumānena__Vdha_002.055
prasanno bhagavān iti__Vdha_002.055
jñātaṃ mayā hi govinde__Vdha_002.056
nāprasanne vibhūtayaḥ__Vdha_002.056
evaṃ sarvasukhāhlāda-__Vdha_002.056
madhyastho 'pi ca keśava__Vdha_002.056
punarāvṛttiduḥkhānāṃ__Vdha_002.057
trāsād udvignamānasaḥ__Vdha_002.057
mayi prasādābhimukhaṃ__Vdha_002.057
manas te yadi keśava__Vdha_002.057
tan mām agādhe saṃsāre__Vdha_002.057
magnam uddhartum arhasi__Vdha_002.057
sukhāni tāni naivānte__Vdha_002.058
yeṣāṃ duḥkhaṃ na tat sukham__Vdha_002.058
yad ante duḥkham āgāmi__Vdha_002.058
kiṃpākasyaiva bhakṣaṇam__Vdha_002.058
sa prasādaṃ kuru guro__Vdha_002.059
jagatām tvaṃ janārdana__Vdha_002.059
jñānadānena yenemāṃ__Vdha_002.059
vāgurān nistaremahi__Vdha_002.059
ity uktas tasya govindaḥ__Vdha_002.060
kathayām āsa yogavit__Vdha_002.060
yogaṃ nirbījam atyanta-__Vdha_002.060
duḥkhasaṃyogabheṣajam__Vdha_002.060
upadiṣṭe tato yoge__Vdha_002.061
praṇipatyācyutaṃ nṛpaḥ__Vdha_002.061
punaḥ prāha mahābāhur__Vdha_002.061
vinayāvanataḥ sthitaḥ__Vdha_002.061
devadeva tvayā yogo__Vdha_002.062
yaḥ prokto madhusūdana__Vdha_002.062
naiṣa prāpyo mayā nānyair__Vdha_002.062
mānavair ajitendriyaiḥ__Vdha_002.062
viṣayā durjayāḥ puṃbhir__Vdha_002.063
indriyākarṣiṇaḥ sadā__Vdha_002.063
indriyāṇāṃ jayaṃ teṣu__Vdha_002.063
kaḥ śaktānāṃ kariṣyati__Vdha_002.063
ahaṃ mameti cākhyāti__Vdha_002.064
durjayaṃ cañcalaṃ manaḥ__Vdha_002.064
rāgādayaḥ kathaṃ jetuṃ__Vdha_002.064
śakyā janmāntarair api__Vdha_002.064
so 'ham icchāmi deveśa__Vdha_002.065
tvatprasādād anirjitaiḥ__Vdha_002.065
rāgādibhir amartyatvaṃ__Vdha_002.065
prāptuṃ prakṣīṇakalmaṣaḥ__Vdha_002.065
yady evaṃ muktikāmas tvaṃ__Vdha_002.066
naranātha śṛṇuṣva tat__Vdha_002.066
kriyāyogaṃ samastānāṃ__Vdha_002.066
kleśānāṃ hānikārakam__Vdha_002.066
manmanā bhava madbhakto__Vdha_002.067
madyājī māṃ namaskuru__Vdha_002.067
mām evaiṣyasi yuktvaivam__Vdha_002.067
ātmānaṃ matparāyaṇaḥ__Vdha_002.067
madbhāvanā madyajanā__Vdha_002.068
madbhaktā matparāyaṇāḥ__Vdha_002.068
mama pūjāparāś caiva__Vdha_002.068
mayi yānti layaṃ narāḥ__Vdha_002.068
sarvabhūteṣu māṃ paśya__Vdha_002.069
samavasthitam īśvaram__Vdha_002.069
kartāsi kena vairatvaṃ__Vdha_002.069
evaṃ doṣān prahāsyasi__Vdha_002.069
jaṅgamājaṅgame jñāte__Vdha_002.070
mayy ātmani tathā tava__Vdha_002.070
rāgalobhādināśena__Vdha_002.070
bhavitrī kṛtakṛtyatā__Vdha_002.070
bhaktyātipravaṇasyāpi__Vdha_002.071
cañcalatvān mano yadi__Vdha_002.071
mayy anāsādavad bhūpa__Vdha_002.071
kuru madrūpiṇīṃ tanum__Vdha_002.071
suvarṇarajatādyais tvaṃ__Vdha_002.072
śailamṛddārulekhajām__Vdha_002.072
pūjāmaharhair vividhaiḥ__Vdha_002.072
saṃpūjaya ca pārthiva__Vdha_002.072
tasyāṃ cittaṃ samāveśya__Vdha_002.073
tyājayānyān vyapāśrayān__Vdha_002.073
pūjitā saiva te bhaktyā__Vdha_002.073
dhyātā caivopakāriṇī__Vdha_002.073
gacchaṃs tiṣṭhan svapan bhuñjaṃs__Vdha_002.074
tām evāgre ca pṛṣṭhataḥ__Vdha_002.074
upary adhas tathā pārśve__Vdha_002.074
cintayāntas tathātmanaḥ__Vdha_002.074
snānais tīrthodakair hṛdyaiḥ__Vdha_002.075
puṣpagandhānulepanaiḥ__Vdha_002.075
vāsobhir bhūṣaṇair bhakṣyair__Vdha_002.075
gītavādyair manoharaiḥ__Vdha_002.075
yac ca yac ca nṛpeṣṭaṃ te__Vdha_002.076
kiṃcid bhojyādi tena tām__Vdha_002.076
bhaktinamro naraśreṣṭha__Vdha_002.076
prīṇayārcāṃ kṛtāṃ mama__Vdha_002.076
rāgeṇākṛṣyate ceto__Vdha_002.077
gandharvābhimukhaṃ yadi__Vdha_002.077
mayi buddhiṃ samāveśya__Vdha_002.077
gāyethā mama tāṃ kathām__Vdha_002.077
kathāyāṃ ramate ceto__Vdha_002.078
yadi tatbhāvanā mama__Vdha_002.078
śrotavyā prītiyuktena__Vdha_002.078
avatāreṣu yā kathā__Vdha_002.078
evaṃ mayy arpitamanāś__Vdha_002.079
cetaso ye vyapāśrayāḥ__Vdha_002.079
heyās tān akhilān bhūpa__Vdha_002.079
parityakṣyasy abhīr bhava__Vdha_002.079
akṣīṇarāgadoṣo 'pi__Vdha_002.080
matkriyā paramaḥ param__Vdha_002.080
padam āpsyasi mā bhais tvaṃ__Vdha_002.080
mayy arpitamanā bhava__Vdha_002.080
mayi saṃnyasya sarvaṃ tvam__Vdha_002.081
ātmānaṃ yat tavāsti ca__Vdha_002.081
madarthaṃ kuru karmāṇi__Vdha_002.081
mā ca dharmavyatikramam__Vdha_002.081
rājyaṃ kuru naraśreṣṭha__Vdha_002.082
nivedya pṛthivīṃ mama__Vdha_002.082
tadvyāghātaparā ye ca__Vdha_002.082
jahi tān avanīpate__Vdha_002.082
etenaivopadeśena__Vdha_002.083
vyākhyātam akhilaṃ tava__Vdha_002.083
kriyāyogaṃ samāsthāya__Vdha_002.083
mayy arpitamanā bhava__Vdha_002.083
maddhitāya jagannātha__Vdha_002.084
kriyāyogāśritaṃ mama__Vdha_002.084
vistareṇedam ākhyāhi__Vdha_002.084
prasannas tvaṃ hi duḥkhahā__Vdha_002.084
tvām ṛtena hi no vaktuṃ__Vdha_002.085
samartho 'nyo jagadguro__Vdha_002.085
guhyam etat pavitraṃ ca__Vdha_002.085
tad ācakṣya prasīda me__Vdha_002.085
ākhyāsyaty etad akhilaṃ__Vdha_002.086
vasiṣṭhas te purohitaḥ__Vdha_002.086
matprasādād avikalaṃ__Vdha_002.086
sa ca vetsyaty aśeṣataḥ__Vdha_002.086
ity uktvāntardadhe devaḥ__Vdha_002.087
sarvalokeśvaro hariḥ__Vdha_002.087
sa ca rājā vanād bhūyo__Vdha_002.087
nijam abhyāgamat puram__Vdha_002.087
rājyasthas tu mahīpālaḥ__Vdha_003.001
praṇipatya purohitam__Vdha_003.001
vasiṣṭhaṃ paripapraccha__Vdha_003.001
viṣṇor ārādhanaṃ prati__Vdha_003.001
devadevena bhagavann__Vdha_003.002
ādiṣṭo 'si mahātmanā__Vdha_003.002
kriyāyogāśritaṃ sarvaṃ__Vdha_003.002
vyākhyāsyati bhavān kila__Vdha_003.002
sa tvāṃ pṛcchāmy ahaṃ sarvaṃ__Vdha_003.003
kriyāyogena keśavam__Vdha_003.003
saṃtoṣayitum īśānaṃ__Vdha_003.003
yathā śakṣyāmi tad vada__Vdha_003.003
devaprasādād akhilā__Vdha_003.004
mamāpi smṛtir āgatā__Vdha_003.004
jñānam etad aśeṣaṃ te__Vdha_003.004
kathayāmi nibodha tat__Vdha_003.004
bhaktimān abhavad daityo__Vdha_003.005
hiraṇyakaśipoḥ sutaḥ__Vdha_003.005
nārāyaṇe mahāprajñaḥ__Vdha_003.005
sarvalokaparāyaṇe__Vdha_003.005
sa papraccha bhṛguśreṣṭhaṃ__Vdha_003.005
śukram ātmapurohitam__Vdha_003.005
bhagavan nṛsiṃharūpasya__Vdha_003.006
viṣṇos tātaṃ jighāṃsataḥ__Vdha_003.006
dṛṣṭaṃ dehe mayā sarvaṃ__Vdha_003.006
trailokyaṃ bhūrbhuvādikam__Vdha_003.006
brahmā prajāpatiś cendro__Vdha_003.007
rudraiḥ paśupatiḥ saha__Vdha_003.007
vasavo 'ṣṭau tathādityā__Vdha_003.007
dvādaśāhaḥkṣapā mahī__Vdha_003.007
diśo nabhas tārakaughaṃ__Vdha_003.008
nakṣatragrahasaṃkulam__Vdha_003.008
aśvinau marutaḥ sādhyā__Vdha_003.008
viśvedevās tatha rṣayaḥ__Vdha_003.008
varṣācalās tathā nadyaḥ__Vdha_003.009
sapta sapta kulācalāḥ__Vdha_003.009
samudrāḥ sapta ṛtavaḥ__Vdha_003.009
kāntārāṇi vanāni ca__Vdha_003.009
nagaragrāmatarubhiḥ__Vdha_003.009
samāvetaṃ ca bhūtalam__Vdha_003.009
etac cānyac ca yat kiṃcid__Vdha_003.010
devarṣipitṛmānavam__Vdha_003.010
satiryagūrdhvapātālaṃ__Vdha_003.010
tasya dṛṣṭaṃ tanau mayā__Vdha_003.010
so 'haṃ tam ajaraṃ devaṃ__Vdha_003.011
duṣṭadaityanivarhaṇam__Vdha_003.011
ārādhayitum icchāmi__Vdha_003.011
bhagavaṃs tvadanujñayā__Vdha_003.011
anugrāhyo 'smi yadi te__Vdha_003.012
mamāyaṃ bhaktimān iti__Vdha_003.012
tan mamopadiśādya tvaṃ__Vdha_003.012
mahad ārādhanaṃ hareḥ__Vdha_003.012
anugrāhyo 'si devasya__Vdha_003.013
nūnam avyaktajanmanaḥ__Vdha_003.013
ārādhanāya daityendra__Vdha_003.013
yat te tatpravaṇaṃ manaḥ__Vdha_003.013
yadi devapatiṃ viṣṇum__Vdha_003.014
ārādhayitum icchasi__Vdha_003.014
bhagavantam anādyantaṃ__Vdha_003.014
bhava bhāgavato 'sura__Vdha_003.014
na hy abhāgavatair viṣṇur__Vdha_003.015
jñātuṃ stotuṃ ca tattvataḥ__Vdha_003.015
draṣṭuṃ vā śakyate martyaiḥ__Vdha_003.015
praveṣṭuṃ kuta eva hi__Vdha_003.015
janmabhir bahubhiḥ pūtā__Vdha_003.016
narās tadgatacetasaḥ__Vdha_003.016
bhavanti vai bhāgavatās__Vdha_003.016
te viṣṇuṃ praviśanti ca__Vdha_003.016
anekajanmasaṃsāra-__Vdha_003.017
cite pāpasamuccaye__Vdha_003.017
nākṣīṇe jāyate puṃsāṃ__Vdha_003.017
govindābhimukhī matiḥ__Vdha_003.017
pradveṣaṃ yāti govinde__Vdha_003.018
dvijān vedāṃś ca nindati__Vdha_003.018
yo naras taṃ vijānīyād__Vdha_003.018
asurāṃśasamudbhavam__Vdha_003.018
pāṣaṇḍeṣu ratiḥ puṃsāṃ__Vdha_003.019
hetuvādānukūlatā__Vdha_003.019
jāyate viṣṇumāyāmbhaḥ-__Vdha_003.019
patitānāṃ durātmanām__Vdha_003.019
yadā pāpakṣayaḥ puṃsāṃ__Vdha_003.020
tadā vedadvijātiṣu__Vdha_003.020
viṣṇau ca yajñapuruṣe__Vdha_003.020
śraddhā bhavati te yathā__Vdha_003.020
yadā svalpāvaśeṣas tu__Vdha_003.021
narāṇāṃ pāpasaṃcayaḥ__Vdha_003.021
bhavanti te bhāgavatās__Vdha_003.021
tadā daityapate narāḥ__Vdha_003.021
bhrāmyatām atra saṃsāre__Vdha_003.022
narāṇāṃ karmadurgame__Vdha_003.022
hastāvalambado hy eko__Vdha_003.022
bhaktiprīto janārdanaḥ__Vdha_003.022
sa tvaṃ bhāgavato bhūtvā__Vdha_003.023
sarvapāpaharaṃ harim__Vdha_003.023
ārādhaya paraṃ bhaktyā__Vdha_003.023
prītim eṣyati keśavaḥ__Vdha_003.023
kiṃlakṣaṇā bhāgavatā__Vdha_003.024
bhavanti puruṣā guro__Vdha_003.024
yac ca bhāgavataiḥ kāryaṃ__Vdha_003.024
tan me kathaya bhārgava__Vdha_003.024
karmaṇā manasā vācā__Vdha_003.025
prāṇināṃ yo na hiṃsakaḥ__Vdha_003.025
bhāvabhaktaś ca govinde__Vdha_003.025
daitya bhāgavato hi saḥ__Vdha_003.025
yo brāhmaṇāṃś ca vedāṃś ca__Vdha_003.026
nityam envānumaṃsyati__Vdha_003.026
na ca drogdhā paraṃ vāde__Vdha_003.026
daitya bhāgavato hi saḥ__Vdha_003.026
sarvān devān hariṃ vetti__Vdha_003.027
sarvalokāṃś ca keśavam__Vdha_003.027
tebhyaś ca nānyam ātmānaṃ__Vdha_003.027
daitya bhāgavato hi saḥ__Vdha_003.027
devaṃ manuṣyam anyaṃ vā__Vdha_003.028
paśupakṣipipīlikān__Vdha_003.028
tarupāṣāṇakaṣṭhādi__Vdha_003.028
bhūmyambhogaganaṃ diśaḥ__Vdha_003.028
ātmānaṃ vāpi deveśān__Vdha_003.029
nātiriktaṃ janārdanāt__Vdha_003.029
yo bhajeta vijānīṣva__Vdha_003.029
taṃ vai bhāgavataṃ naram__Vdha_003.029
sarvaṃ bhagavato bhāvo__Vdha_003.030
yad bhūtaṃ bhavasaṃsthitam__Vdha_003.030
iti yo vai vijānāti__Vdha_003.030
sa tu bhāgavato naraḥ__Vdha_003.030
bhavabhītiṃ haraty eṣa__Vdha_003.031
bhaktibhāvena bhāvitaḥ__Vdha_003.031
bhagavān iti bhāvo yaḥ__Vdha_003.031
sa tu bhāgavato naraḥ__Vdha_003.031
bhāvaṃ na kurute yas tu__Vdha_003.032
sarvabhūteṣu pāpakam__Vdha_003.032
karmaṇā manasā vācā__Vdha_003.032
sa tu bhāgavato naraḥ__Vdha_003.032
bāhyārthanirapekṣo yo__Vdha_003.033
bhakto bhagavataḥ kriyām__Vdha_003.033
bhāvena niṣpādayati__Vdha_003.033
jñeyo bhāgavatas tu saḥ__Vdha_003.033
nārayo yasya na snigdhā__Vdha_003.034
na codāsī na vṛttayaḥ__Vdha_003.034
paśyataḥ sarvam evedaṃ__Vdha_003.034
viṣṇuṃ bhāgavato hi saḥ__Vdha_003.034
sutapteneha tapasā__Vdha_003.035
yajñair vā bahudakṣiṇaiḥ__Vdha_003.035
tāṃ gatiṃ na narā yānti__Vdha_003.035
yāṃ vai bhāgavatā gatāḥ__Vdha_003.035
yogacyutair bhāgavatair__Vdha_003.036
devarājaḥ śatakratuḥ__Vdha_003.036
arvāṅ nirīkṣyate yajñī__Vdha_003.036
kimu ye yogapāragāḥ__Vdha_003.036
yajñaniṣpattaye vedā__Vdha_003.037
yajño yajñapateḥ kṛte__Vdha_003.037
tattoṣaṇāya bhāvena__Vdha_003.037
tasmād bhāgavato bhava__Vdha_003.037
yena sarvātmanā viṣṇau__Vdha_003.038
bhaktyā bhāvo niveśitaḥ__Vdha_003.038
daityeśvara kṛtārthatvāc__Vdha_003.038
ślāghyo bhāgavato hi saḥ__Vdha_003.038
api naḥ sa kule dhanyo__Vdha_003.039
jāyate kulapāvanaḥ__Vdha_003.039
bhagavān bhaktibhāvena__Vdha_003.039
yena viṣṇur upāsitaḥ__Vdha_003.039
yaḥ kārayati devārcāṃ__Vdha_003.040
hṛdayālambanaṃ hareḥ__Vdha_003.040
sa naro viṣṇusālokyam__Vdha_003.040
upaiti dhūtakalmaṣaḥ__Vdha_003.040
yaś ca devālayaṃ bhaktyā__Vdha_003.041
viṣṇoḥ kārayati svayam__Vdha_003.041
sa saptapuruṣāṃl lokān__Vdha_003.041
viṣṇor nayati mānavaḥ__Vdha_003.041
yāvanty abdāni devārcā__Vdha_003.042
hares tiṣṭhati mandire__Vdha_003.042
tāvadvarṣasahasrāṇi__Vdha_003.042
viṣṇuloke sa modate__Vdha_003.042
devārcā lakṣaṇopetā__Vdha_003.043
tadgṛhaṃ satataṃ divi__Vdha_003.043
niṣkāmaṃ ca mano yasya__Vdha_003.043
sa yāty akṣarasātmyatām__Vdha_003.043
puṣpāṇy atisugandhīni__Vdha_003.044
manojñāni ca yaḥ pumān__Vdha_003.044
prayacchati hṛṣīkeśe__Vdha_003.044
tadbhāvagatamānasaḥ__Vdha_003.044
dhūpāṃś ca vividhāṃs tāṃs tān__Vdha_003.045
gandhāḍhyaṃ cānulepanam__Vdha_003.045
dīpāvalyupahārāṃś ca__Vdha_003.045
yac cābhīṣṭam athātmanaḥ__Vdha_003.045
naraḥ so 'nudinaṃ yajñaṃ__Vdha_003.046
karoty ārādhanaṃ hareḥ__Vdha_003.046
yajñeśo bhagavān viṣṇur__Vdha_003.046
makhair api hi toṣyate__Vdha_003.046
bahūpakaraṇā yajñā__Vdha_003.047
nānāsaṃbhāravistarāḥ__Vdha_003.047
prāpyante te dhanayutair__Vdha_003.047
manuṣyair nālpasaṃcayaiḥ__Vdha_003.047
bhaktyā ca puruṣaiḥ pūjā__Vdha_003.048
kṛtā dūrvāṅkurair api__Vdha_003.048
harer dadāti hi phalaṃ__Vdha_003.048
sarvayajñaiḥ sudurlabham__Vdha_003.048
yāni puṣpāṇi hṛdyāni__Vdha_003.049
dhūpagandhānulepanam__Vdha_003.049
dayitaṃ bhūṣaṇaṃ yac ca__Vdha_003.049
ye ca kauśeyavāsasī__Vdha_003.049
yāni cābhyavahārāṇi__Vdha_003.050
bhakṣyāṇi ca phalāni ca__Vdha_003.050
prayaccha tāni govinde__Vdha_003.050
bhavethāś caiva tanmanāḥ__Vdha_003.050
ādyantaṃ yajñapuruṣaṃ__Vdha_003.051
yathāśaktyā prasādaya__Vdha_003.051
ārādhya yāti taṃ devaṃ__Vdha_003.051
tasminn eva naro layam__Vdha_003.051
puṇyais tīrthodakair gandhair__Vdha_003.052
madhunā sarpiṣā tathā__Vdha_003.052
kṣīreṇa snāpayed īśam__Vdha_003.052
acyutaṃ jagataḥ patim__Vdha_003.052
dadhikṣīrahradān puṇyāṃs__Vdha_003.053
tato lokān madhucyutaḥ__Vdha_003.053
prayāsyasy asuraśreṣṭha__Vdha_003.053
nirvṛtiṃ cāpi śāśvatīm__Vdha_003.053
stotrair gītais tathā vādyair__Vdha_003.054
brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_003.054
manasaś caikatāyogād__Vdha_003.054
ārādhaya janārdanam__Vdha_003.054
ārādhya taṃ videhānāṃ__Vdha_003.055
puruṣāḥ saptasaptatiḥ__Vdha_003.055
haihayāḥ pañcapañcāśad__Vdha_003.055
amṛtatvam upāgatāḥ__Vdha_003.055
sa tvam ebhiḥ prakārais tam__Vdha_003.056
upavāsaiś ca keśavam__Vdha_003.056
toṣayādyo hi tuṣṭo 'sau__Vdha_003.056
viṣṇur dvandvapraśāntidaḥ__Vdha_003.056
upavāsair hṛṣīkeśaḥ__Vdha_004.001
kathaṃ tuṣyati bhārgava__Vdha_004.001
parihārāṃs tathācakṣva__Vdha_004.001
ye tyājyāś copavāsinām__Vdha_004.001
yad yat kāryaṃ yathā caiva__Vdha_004.002
keśavārādhane naraiḥ__Vdha_004.002
tat sarvaṃ vistarād brahman__Vdha_004.002
yathāvad vaktum arhasi__Vdha_004.002
smṛtaḥ saṃpūjito dhūpa-__Vdha_004.003
puṣpādyair dayitair hariḥ__Vdha_004.003
bhoginām upakārāya__Vdha_004.003
kiṃ punaś copavāsinām__Vdha_004.003
upāvṛttas tu pāpebhyo__Vdha_004.004
yas tu vāso guṇaiḥ saha__Vdha_004.004
upavāsaḥ sa vijñeyaḥ__Vdha_004.004
sarvabhogavivarjitaḥ__Vdha_004.004
ekarātraṃ dvirātraṃ vā__Vdha_004.005
trirātram athavāparam__Vdha_004.005
upavāsī hariṃ yas tu__Vdha_004.005
bhaktyā dhyāyati mānavaḥ__Vdha_004.005
tannāmajāpī tatkarma-__Vdha_004.006
ratis tadgatamānasaḥ__Vdha_004.006
niṣkāmo daitya sa brahma__Vdha_004.006
param āpnoty asaṃśayam__Vdha_004.006
yaṃ ca kāmam abhidhyāyan__Vdha_004.007
keśavārpitamānasaḥ__Vdha_004.007
upoṣyati tam āpnoti__Vdha_004.007
prasanne garuḍadhvaje__Vdha_004.007
kathyate ca purā vipraḥ__Vdha_004.008
pulastyo brahmavādinā__Vdha_004.008
dālbhyena pṛṣṭo 'kathayad__Vdha_004.008
yathaitad arisūdana__Vdha_004.008
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ__Vdha_004.009
śūdraiḥ strībhis tathā mune__Vdha_004.009
saṃsāragartapaṅkasthaiḥ__Vdha_004.009
sugatiḥ prāpyate katham__Vdha_004.009
anārādhya jagannāthaṃ__Vdha_004.010
sarvadhātāram acyutam__Vdha_004.010
nirvyalīkena cittena__Vdha_004.010
kaḥ prayāsyati sadgatim__Vdha_004.010
viṣayagrāhi vai yasya__Vdha_004.011
na cittaṃ keśavārpitam__Vdha_004.011
sa kathaṃ pāpapaṅkāṅkī__Vdha_004.011
naro yāsyati sadgatim__Vdha_004.011
yadi saṃsāraduḥkhārtaḥ__Vdha_004.012
sugatiṃ gantum icchasi__Vdha_004.012
tadārādhaya sarveśaṃ__Vdha_004.012
jagaddhātāram acyutam__Vdha_004.012
puṣpaiḥ sugandhair hṛdyaiś ca__Vdha_004.013
dhūpaiḥ sāgarucandanaiḥ__Vdha_004.013
vāsobhir bhūṣaṇair bhakṣyair__Vdha_004.013
upavāsaparāyaṇaḥ__Vdha_004.013
yadi saṃsāranirvedād__Vdha_004.014
abhivāñchasi sadgatim__Vdha_004.014
tadārādhaya govindaṃ__Vdha_004.014
yac ceṣṭaṃ tava cetasi__Vdha_004.014
puṣpāṇi yadi te na syuḥ__Vdha_004.015
śastaṃ pādapapallavaiḥ__Vdha_004.015
dūrvāṅkurair api brahmaṃs__Vdha_004.015
tadabhāve 'rcayācyutam__Vdha_004.015
sugandhipuṣpadīpādyair__Vdha_004.*(3)
yaḥ kuryāt keśavālaye__Vdha_004.*(3)
sarvatīrthaphalaṃ tasya__Vdha_004.*(3)
saṃbhavet keśavārcayā__Vdha_004.*(3)
sabāhyābhyantaraṃ yas tu__Vdha_004.*(3)
mārjayed acyutālayam__Vdha_004.*(3)
sabāhyābhyantaraṃ tasya__Vdha_004.*(3)
kāyo niṣkalmaṣo bhavet__Vdha_004.*(3)
puṣpapatrāmbubhir dhūpair__Vdha_004.016
yathāvibhavam acyutaḥ__Vdha_004.016
pūjitas tuṣṭim atulāṃ__Vdha_004.016
bhaktyāyāty ekacetasām__Vdha_004.016
yaḥ sadāyatane viṣṇoḥ__Vdha_004.017
kurute mārjanakriyām__Vdha_004.017
sa pāṃsubhūmer dehāc ca__Vdha_004.017
sarvapāpaṃ vyapohati__Vdha_004.017
yāvantyaḥ pāṃsukaṇikā__Vdha_004.018
mārjyante keśavālaye__Vdha_004.018
dināni divi tāvanti__Vdha_004.018
tiṣṭhaty astamalo naraḥ__Vdha_004.018
ahany ahani yat pāpaṃ__Vdha_004.019
kurute dvijasattama__Vdha_004.019
gocarmamātraṃ saṃmārjya__Vdha_004.019
hanti tat keśavālaye__Vdha_004.019
yaś copalepanaṃ kuryād__Vdha_004.020
viṣṇor āyatane naraḥ__Vdha_004.020
so 'pi lokaṃ samāsādya__Vdha_004.020
modate ca śatakratoḥ__Vdha_004.020
mṛdā dhātuvikārair vā__Vdha_004.021
varṇakair gomayena vā__Vdha_004.021
upalepanakṛd yāti__Vdha_004.021
vimānaṃ maṇicitritam__Vdha_004.021
udakābhyukṣaṇaṃ viṣṇor__Vdha_004.022
yaḥ karoti tathā gṛhe__Vdha_004.022
so 'pi gacchati yatrāste__Vdha_004.022
bhagavān yādasāṃ patiḥ__Vdha_004.022
puṣpaprakaram atyarthaṃ__Vdha_004.023
sugandhaṃ keśavālaye__Vdha_004.023
upalipte naro dattvā__Vdha_004.023
na durgatim avāpnuyāt__Vdha_004.023
vimānam atividyoti__Vdha_004.024
sarvaratnamayaṃ divi__Vdha_004.024
samāpnoti naro dattvā__Vdha_004.024
dīpakaṃ keśavālaye__Vdha_004.024
yas tu saṃvatsaraṃ pūrṇaṃ__Vdha_004.025
tilapātraprado naraḥ__Vdha_004.025
dhvajaṃ tu viṣṇave dadyāt__Vdha_004.025
samam etat phalaṃ dvija__Vdha_004.025
vidhunvan hanti vātena__Vdha_004.026
dātur ajñānataḥ kṛtam__Vdha_004.026
pāpaṃ ketur gṛhe viṣṇor__Vdha_004.026
divārātram asaṃśayam__Vdha_004.026
gītavādyādibhir devaṃ__Vdha_004.027
ya upāste janārdanam__Vdha_004.027
gāndharvair gītanṛtyaiḥ sa__Vdha_004.027
vimānastho niṣevyate__Vdha_004.027
jātismaratvaṃ medhāṃ ca__Vdha_004.028
tathaivoparame smṛtim__Vdha_004.028
prāpnoti viṣṇvāyatane__Vdha_004.028
puṇyākhyānakathākaraḥ__Vdha_004.028
upoṣitaḥ pūjito vā__Vdha_004.*(4)
dṛṣṭo vā namito 'pi vā__Vdha_004.*(4)
pradambha harate (?) pāpaṃ__Vdha_004.*(4)
ko na seved dhariṃ tataḥ__Vdha_004.*(4)
vedavādakriyāyajña-__Vdha_004.*(4)
snānatīrthaphalaṃ param__Vdha_004.*(4)
aṣṭāṅgapraṇipātena__Vdha_004.*(4)
praṇipatya hariṃ labhet__Vdha_004.*(4)
pragamya hṛdā śirasā__Vdha_004.*(4)
pādapadme mahītale__Vdha_004.*(4)
niṣkalmaṣo bhavet sadyo__Vdha_004.*(4)
na nāṭī pādapāṃsunā__Vdha_004.*(4)
ekasya kṛṣṇasya krājataḥ praṇāmo__Vdha_004.*(4)
daśāśvamedhāvabhṛthena tulyaḥ__Vdha_004.*(4)
daśāśvamedhaiḥ punar eti janma__Vdha_004.*(4)
kṛṣṇapraṇāmī na punarbhavāya__Vdha_004.*(4)
evaṃ deveśvaro bhaktyā__Vdha_004.029
yena viṣṇur upāsitaḥ__Vdha_004.029
sa prāpnoti gatiṃ ślāghyāṃ__Vdha_004.029
yāṃ yām icchati cetasā__Vdha_004.029
devatvaṃ manujaiḥ kaiścid__Vdha_004.030
gandharvatvaṃ tathāparaiḥ__Vdha_004.030
vidyādharatvam aparair__Vdha_004.030
ārādhyāptaṃ janārdanam__Vdha_004.030
śakraḥ kratuśateneśam__Vdha_004.031
ārādhya garuḍadhvajam__Vdha_004.031
devendratvaṃ gatas tasmān__Vdha_004.031
nānyaḥ pūjyatamaḥ kvacit__Vdha_004.031
devebhyo 'pi hi pūjyas tu__Vdha_004.032
svagurur brahmacāriṇaḥ__Vdha_004.032
tasyāpi yajñapuruṣo__Vdha_004.032
viṣṇuḥ pūjyo dvijottama__Vdha_004.032
striyaś ca bhartāram ṛte__Vdha_004.033
pūjyam anyan na daivatam__Vdha_004.033
bhartur gṛhasthasya sataḥ__Vdha_004.033
pūjyo yajñapatir hariḥ__Vdha_004.033
vaikhānasānām ārādhyas__Vdha_004.034
tapobhir madhusūdanaḥ__Vdha_004.034
dhyeyaḥ parivrājakānāṃ__Vdha_004.034
vāsudevo mahātmanām__Vdha_004.034
evaṃ sarvāśramāṇāṃ hi__Vdha_004.035
vāsudevaḥ parāyaṇam__Vdha_004.035
sarveṣāṃ caiva varṇānāṃ__Vdha_004.035
tam ārādhyāpnuyād gatim__Vdha_004.035
śṛṇuṣva gadataḥ kāmyām__Vdha_004.036
upavāsāṃs tathāparān__Vdha_004.036
tat tam āśritya yān kāmān__Vdha_004.036
kurvītepsitam ātmanaḥ__Vdha_004.036
ekādaśyāṃ śuklapakṣe__Vdha_004.037
phālgune māsi yo naraḥ__Vdha_004.037
japet kṛṣṇeti devasya__Vdha_004.037
nāma bhaktyā punaḥpunaḥ__Vdha_004.037
devārcane cāṣṭaśataṃ__Vdha_004.038
kṛtvaitat tu japec chuciḥ__Vdha_004.038
prātaḥ prasthānakāle ca__Vdha_004.038
utthāne skhalite kṣute__Vdha_004.038
pāṣaṇḍapatitāṃś caiva__Vdha_004.039
tathaivāntyāvasāyinaḥ__Vdha_004.039
nālapeta tathā kṛṣṇam__Vdha_004.039
arcayec chraddhayānvitaḥ__Vdha_004.039
idaṃ codāharet kṛṣṇe__Vdha_004.039
manaḥ saṃdhāya tatparaḥ__Vdha_004.039
kṛṣṇa kṛṣṇa kṛpālus tvam__Vdha_004.040
agatīnāṃ gatir bhava__Vdha_004.040
saṃsārāntarnimagnānāṃ__Vdha_004.040
prasīda madhusūdana__Vdha_004.040
evaṃ prasādyopāvāsaṃ__Vdha_004.041
kṛtvā niyatamānasaḥ__Vdha_004.041
pūrvāhna eva cānyedyur__Vdha_004.041
gavyaṃ saṃprāsya vai sakṛt__Vdha_004.041
snāto 'rcayitvā kṛṣṇeti__Vdha_004.041
punar nāma prakīrtayet__Vdha_004.041
vāridhārātrayaṃ caiva__Vdha_004.042
vikṣiped devapādayoḥ__Vdha_004.042
caitravaiśākhayoś caiva__Vdha_004.042
tadvaj jyeṣṭhe tu pūjayet__Vdha_004.042
martyaloke gatiṃ śreṣṭhāṃ__Vdha_004.043
dālbhya prāpnoti vai naraḥ__Vdha_004.043
utkrāntikāle kṛṣṇasya__Vdha_004.043
smaraṇaṃ ca tathāpnute__Vdha_004.043
āṣāḍhe śrāvaṇe caiva__Vdha_004.044
māse bhādrapade tathā__Vdha_004.044
tathaivāśvayuje devam__Vdha_004.044
anena vidhinā naraḥ__Vdha_004.044
upoṣya saṃpūjya tathā__Vdha_004.045
keśaveti ca kīrtayet__Vdha_004.045
gomūtraprāśanāt pūrvaṃ__Vdha_004.045
svargalokagatiṃ vrajet__Vdha_004.045
ārādhitasya jagatām__Vdha_004.046
īśvarasyāvyāyātmanaḥ__Vdha_004.046
utkrāntikāle smaraṇaṃ__Vdha_004.046
keśavasya tathāpnuyāt__Vdha_004.046
kṣīrasya prāśanaṃ yas tu__Vdha_004.047
vidhiṃ cemaṃ yathoditam__Vdha_004.047
kārttikādi yathānyāyaṃ__Vdha_004.047
kuryān māsacatuṣṭayam__Vdha_004.047
tenaiva vidhinā brahman__Vdha_004.048
viṣṇor nāma prakīrtayet__Vdha_004.048
sa yāti viṣṇusālokyaṃ__Vdha_004.048
viṣṇuṃ smarati ca kṣaye__Vdha_004.048
pratimāsaṃ dvijātibhyo__Vdha_004.049
dadyād dānaṃ yathecchayā__Vdha_004.049
cāturmāsye ca saṃpūrṇe__Vdha_004.049
puṇyaṃ śravaṇakīrtanam__Vdha_004.049
kathāṃ vā vāsudevasya__Vdha_004.050
tadgītīr vāpi kārayet__Vdha_004.050
evam etāṃ gatiṃ śreṣṭhāṃ__Vdha_004.050
devanāmānukīrtanāt__Vdha_004.050
kathitaṃ pāraṇaṃ yat te__Vdha_004.051
kārṣṇaṃ māsacatuṣṭayam__Vdha_004.051
ādhipatyaṃ tathā bhogāṃs__Vdha_004.051
tena prāpnoti mānuṣān__Vdha_004.051
dvitīyena tathā bhogān__Vdha_004.052
aindrān prāpnoti mānavaḥ__Vdha_004.052
viṣṇor lokaṃ tṛtīyena__Vdha_004.052
pāraṇena tathāpnuyāt__Vdha_004.052
evam etat samākhyātaṃ__Vdha_004.053
gatiprāpakam uttamam__Vdha_004.053
vidhānaṃ dvijaśārdūla__Vdha_004.053
kṛṣṇatuṣṭipradaṃ nṛṇām__Vdha_004.053
sugatidvādaśīm etāṃ__Vdha_004.054
śraddadhānas tu yo naraḥ__Vdha_004.054
upoṣya ca tathā nārī__Vdha_004.054
prāpnoti trividhāṃ gatim__Vdha_004.054
eṣā dhanyā pāpaharā__Vdha_004.055
tithir nityam upāsitā__Vdha_004.055
ārādhanāya śiṣṭaiṣā__Vdha_004.055
devadevasya cakriṇaḥ__Vdha_004.055
pañcadaśyāṃ ca śuklasya__Vdha_005.001
phālgunasyaiva sattama__Vdha_005.001
pāṣaṇḍapatitāṃś caiva__Vdha_005.001
tathaivāntyāvasāyinaḥ__Vdha_005.001
nāstikān bhinnavṛttīṃś ca__Vdha_005.002
pāpinaś cāpy anālapan__Vdha_005.002
nārāyaṇe gatamanāḥ__Vdha_005.002
puruṣo niyatendriyaḥ__Vdha_005.002
tiṣṭhan vrajan praskhalite__Vdha_005.003
kṣute vāpi janārdanam__Vdha_005.003
kīrtayet tatkriyākāle__Vdha_005.003
saptakṛtvaḥ prakīrtayet__Vdha_005.003
lakṣmyā samanvitaṃ devam__Vdha_005.004
arcayec ca janārdanam__Vdha_005.004
saṃdhyāvyuparame cendu-__Vdha_005.004
svarūpaṃ harim īśvaram__Vdha_005.004
rātriṃ ca lakṣmīṃ saṃcintya__Vdha_005.005
samyag arghyena pūjayet__Vdha_005.005
naktaṃ ca bhuñjīta naras__Vdha_005.005
tailakṣāravivarjitam__Vdha_005.005
tathaiva caitravaiśākha-__Vdha_005.006
jyeṣṭheṣu munisattama__Vdha_005.006
arcayīta yathāproktaṃ__Vdha_005.006
prāpte prāpte tu taddine__Vdha_005.006
niṣpāditaṃ bhaved ekam__Vdha_005.007
pāraṇaṃ dālbhya bhaktitaḥ__Vdha_005.007
dvitīyaṃ cāpi vakṣyāmi__Vdha_005.007
pāraṇaṃ dvijasattama__Vdha_005.007
āṣāḍhe śrāvaṇe māsi__Vdha_005.008
prāpte bhādrapade tathā__Vdha_005.008
tathaivāśvayuje 'bhyarcya__Vdha_005.008
śrīdharaṃ ca śriyā saha__Vdha_005.008
samyak candramase dattvā__Vdha_005.009
bhuñjītārghyaṃ yathāvidhi__Vdha_005.009
dvitīyam etad ākhyātaṃ__Vdha_005.009
tṛtīyaṃ pāraṇaṃ śṛṇu__Vdha_005.009
kārttikādiṣu māseṣu__Vdha_005.010
tathaivābhyarcya keśavam__Vdha_005.010
bhūtyā samanvitaṃ dadyāc__Vdha_005.010
śaśāṅkāyārhanaṃ niśi__Vdha_005.010
bhuñjīta ca tathā proktaṃ__Vdha_005.011
tṛtīyam iti pāraṇam__Vdha_005.011
pratipūjāsu dadyāc ca__Vdha_005.011
brāhmaṇebhyaś ca dakṣiṇām__Vdha_005.011
pratimāsaṃ ca vakṣyāmi__Vdha_005.012
prāśanaṃ kāyaśodhanam__Vdha_005.012
caturaḥ prathamān māsān__Vdha_005.012
pañcagavyam udāhṛtam__Vdha_005.012
kuśodakaṃ tathaivānyad__Vdha_005.013
uktaṃ māsacatuṣṭayam__Vdha_005.013
sūryāṃśutaptaṃ tadvac ca__Vdha_005.013
jalaṃ māsacatuṣṭayam__Vdha_005.013
gītavādyādikaṃ pāṭhyaṃ__Vdha_005.014
tathā kṛṣṇasya vā kathān__Vdha_005.014
kāriyīta ca devasya__Vdha_005.014
pāraṇe pāraṇe gate__Vdha_005.014
evaṃ saṃpūjya vidhivat__Vdha_005.015
sapatnīkaṃ janārdanam__Vdha_005.015
nāpnotīṣtaviyogādīn__Vdha_005.015
pumān yoṣid athāpi vā__Vdha_005.015
janārdanaṃ salakṣmīkam__Vdha_005.016
arcayet prathamaṃ tataḥ__Vdha_005.016
saśrīkaṃ śrīdharaṃ bhaktyā__Vdha_005.016
tṛtīye bhūtikeśavau__Vdha_005.016
yāvanty etadvidhānena__Vdha_005.017
pāraṇenārcati prabhum__Vdha_005.017
tāvanti janmāny asukhaṃ__Vdha_005.017
nāpnotīṣṭaviyogajam__Vdha_005.017
devasya ca prasādena__Vdha_005.018,*(6)
maraṇe prāpya tatsmṛtim__Vdha_005.018,*(6)
kule satāṃ sphītadhane__Vdha_005.018
bhogabhuj jāyate naraḥ__Vdha_005.018
nāriṃ prāpnoti na vyādhiṃ__Vdha_005.*(5)
narakaṃ ca na paśyati__Vdha_005.*(5)
durgamaṃ yamamārgaṃ ca__Vdha_005.*(5)
nekṣate dvijasattama__Vdha_005.*(5)
śrotum icchāmy ahaṃ tāta__Vdha_005.019
yamamārgaṃ sudurgamam__Vdha_005.019
yathā sukhena saṃyānti__Vdha_005.019
mānavās tad vadasva me__Vdha_005.019
pratimāsaṃ tu nāmāni__Vdha_005.020
kṛṣṇasyaitāni dvādaśa__Vdha_005.020
kṛtopavāsaḥ susnātaḥ__Vdha_005.020
pūjayitvā janārdanam__Vdha_005.020
uccārayan naro 'bhyeti__Vdha_005.020
susukhenaiva tatpatham__Vdha_005.020
tato viprāya vai dadyād__Vdha_005.021
udakumbhaṃ sadakṣiṇaṃ__Vdha_005.021
upānadvastrayugmaṃ ca__Vdha_005.021
chattraṃ kanakam eva ca__Vdha_005.021
yad vai māsagataṃ nāma__Vdha_005.022
tatprītiś cāpi saṃvadet__Vdha_005.022
saṃvatsarānte 'py athavā__Vdha_005.022
pratimāsaṃ dvijān budhaḥ__Vdha_005.022
vācayed udakumbhādyair__Vdha_005.022
dānaiḥ sarvān anukramāt__Vdha_005.022
keśavaṃ mārgaśīrṣe tu__Vdha_005.023
pauṣe nārāyaṇaṃ tathā__Vdha_005.023
mādhavaṃ māghamāse tu__Vdha_005.023
govindaṃ phālgune tathā__Vdha_005.023
viṣṇuṃ caitre 'tha vaiśākhe__Vdha_005.024
tathaiva madhusūdanam__Vdha_005.024
jyeṣṭhe trivikramaṃ devam__Vdha_005.024
āṣāḍhe vāmanaṃ tathā__Vdha_005.024
śrāvaṇe śrīdharaṃ caiva__Vdha_005.025
hṛṣīkeśeti cāparam__Vdha_005.025
nāma bhādrapade māsi__Vdha_005.025
gīyate puṇyakāṅkṣibhiḥ__Vdha_005.025
padmanābhaṃ cāśvayuje__Vdha_005.026
dāmodaram ataḥ param__Vdha_005.026
kārttike devadeveśaṃ__Vdha_005.026
stuvaṃs tarati durgatim__Vdha_005.026
iha vai svasthatāṃ prāpya__Vdha_005.027
maraṇe smaraṇaṃ tataḥ__Vdha_005.027
yāmyakleśam asaṃprāpya__Vdha_005.027
svargaloke mahīyate__Vdha_005.027
tato mānuṣyam āsādya__Vdha_005.028
nirātaṅko gatajvaraḥ__Vdha_005.028
dhanadhānyavati sphīte__Vdha_005.028
janma sādhukule 'rhati__Vdha_005.028
upavāsavratānīha__Vdha_006.001
keśavārādhanaṃ prati__Vdha_006.001
mamācakṣva mahābhāga__Vdha_006.001
paraṃ kautūhalaṃ hi me__Vdha_006.001
kāmān yān yān naro bhakto__Vdha_006.002
manasecchati keśavāt__Vdha_006.002
vratopavāsanāt prītas__Vdha_006.002
tāṃs tān viṣṇuḥ prayacchati__Vdha_006.002
ratnaparvatam āruhya__Vdha_006.003
yathā ratnaṃ mahāmune__Vdha_006.003
sattvānurūpam adatte__Vdha_006.003
tathā kṛtsnān manorathān__Vdha_006.003
mārgaśīrṣaṃ tu yo māsam__Vdha_006.004
ekabhaktena yaḥ kṣapet__Vdha_006.004
kurvan vai viṣṇuśuśrūṣāṃ__Vdha_006.004
sa deśe jāyate śubhe__Vdha_006.004
pauṣamāsaṃ tathā dālbhya__Vdha_006.005
ekabhaktena yaḥ kṣapet__Vdha_006.005
śuśrūṣaṇaparaḥ śaurer__Vdha_006.005
na rogī sa ca jāyate__Vdha_006.005
māghamāsaṃ dvijaśreṣṭha__Vdha_006.006
ekabhaktena yaḥ kṣapet__Vdha_006.006
viṣṇuśuśrūṣaṇaparaḥ__Vdha_006.006
sa kule jāyate satām__Vdha_006.006
kṣapayed ekabhaktena__Vdha_006.007
śuśrūṣur yaś ca phālgunam__Vdha_006.007
saubhāgyaṃ svajanānāṃ sa__Vdha_006.007
sarveṣām eti sonnatim__Vdha_006.007
caitraṃ viṣṇuparo māsam__Vdha_006.008
ekabhaktena yaḥ kṣapet__Vdha_006.008
suvarṇamaṇimuktāḍhyaṃ__Vdha_006.008
sa gārhasthyam avāpnuyāt__Vdha_006.008
yaḥ kṣaped ekabhaktena__Vdha_006.009
vaiśākhaṃ pūjayan harim__Vdha_006.009
naro vā yadi vā nārī__Vdha_006.009
jñātīnāṃ śreṣṭhatāṃ vrajet__Vdha_006.009
kṛṣṇārpitamanā jyeṣṭham__Vdha_006.010
ekabhaktena yaḥ kṣapet__Vdha_006.010
aiśvaryam atulaṃ śreṣṭhaṃ__Vdha_006.010
pumān strī vābhijāyate__Vdha_006.010
āṣāḍham ekabhaktena__Vdha_006.011
yo nayed viṣṇutanmanāḥ__Vdha_006.011
bahudhānyo bahudhano__Vdha_006.011
bahuputraś ca jāyate__Vdha_006.011
kṣapayed ekabhaktena__Vdha_006.012
śrāvaṇaṃ viṣṇutatparaḥ__Vdha_006.012
dhanadhānyahiraṇyāḍhye__Vdha_006.012
kule sa jñātivardhanaḥ__Vdha_006.012
ekāhāro bhādrapadaṃ__Vdha_006.013
yaś ca kṛṣṇaparāyaṇaḥ__Vdha_006.013
dhanāḍhyaṃ sphītam acalam__Vdha_006.013
aiśvaryaṃ pratipadyate__Vdha_006.013
nayaṃś cāśvayujaṃ viṣṇuṃ__Vdha_006.014
pūjayed ekabhojanaḥ__Vdha_006.014
dhanavān vāhanāḍhyaś ca__Vdha_006.014
bahuputraś ca jāyate__Vdha_006.014
kārttike caikadā bhuṅkte__Vdha_006.015
yaś ca viṣṇuparo naraḥ__Vdha_006.015
śūraś ca kṛtavidyaś ca__Vdha_006.015
bahuputraś ca jāyate__Vdha_006.015
yas tu saṃvatsaraṃ pūrṇam__Vdha_006.016
ekabhakto bhaven naraḥ__Vdha_006.016
ahiṃsaḥ sarvabhūteṣu__Vdha_006.016
vāsudevaparāyaṇaḥ__Vdha_006.016
namo 'stu vāsudevāyety__Vdha_006.017
ahaś cāṣṭaśataṃ japet__Vdha_006.017
atirātrasya yajñasya__Vdha_006.017
tataḥ phalam avāpnuyāt__Vdha_006.017
daśa varṣasahasrāṇi__Vdha_006.018
svargaloke mahīyate__Vdha_006.018
tatkṣayād iha cāgatya__Vdha_006.018
māhātmyaṃ pratipadyate__Vdha_006.018
brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_006.019
strī śūdro vā yathoditān__Vdha_006.019
upavāsān imān kurvan__Vdha_006.019
phalāny etāny avāpnuyāt__Vdha_006.019
jagatpatiṃ jagadyoniṃ__Vdha_006.020
jaganniṣṭhaṃ jagadgurum__Vdha_006.020
jayaṃ śaraṇam abhyetya__Vdha_006.020
na janaiḥ śocyate janaḥ__Vdha_006.020
yasya nāmni smṛte martyaḥ__Vdha_006.021
samutkrānter anantaram__Vdha_006.021
prāpnoti śāśvataṃ sthānaṃ__Vdha_006.021
tataḥ pūjyataro hi saḥ__Vdha_006.021
nādir na madhyaṃ naivānto__Vdha_006.022
yasya devasya vidyate__Vdha_006.022
anāditvād amadhyatvād__Vdha_006.022
anantatvāc ca so 'vyayaḥ__Vdha_006.022
parāparaṃ sukṛtavatāṃ parāṃ gatiṃ__Vdha_006.023
svayaṃbhuvaṃ prabhavan nidhānam avyayam__Vdha_006.023
sanātanaṃ yad amṛtam acyutaṃ dhruvaṃ__Vdha_006.023
praviśya taṃ harim amaratvam aśnute__Vdha_006.023
śṛṇu dālbhya paraṃ kāmyaṃ__Vdha_007.001
vrataṃ saṃtatidaṃ nṛṇām__Vdha_007.001
yam upoṣya na vicchedaḥ__Vdha_007.001
pitṛpiṇḍasya jāyate__Vdha_007.001
kṛṣṇāṣṭamyāṃ caitramāse__Vdha_007.002
snāto niyatamānasaḥ__Vdha_007.002
kṛṣṇam abhyarcya pūjāṃ ca__Vdha_007.002
devakyāḥ kurute tu yaḥ__Vdha_007.002
nirāhāro japan nāma__Vdha_007.003
kṛṣṇasya jagataḥ pateḥ__Vdha_007.003
upaviṣṭo japasnāna-__Vdha_007.003
kṣutapraskhalitādiṣu__Vdha_007.003
pūjāyāṃ cāpi kṛṣṇasya__Vdha_007.004
sapta vārān prakīrtayet__Vdha_007.004
pāṣaṇḍino vikarmasthān__Vdha_007.004
nālapec caiva nāstikān__Vdha_007.004
prabhāte tu punaḥ snāto__Vdha_007.005
dattvā viprāya dakṣiṇām__Vdha_007.005
bhuñjīta kṛtapūjas tu__Vdha_007.005
kṛṣṇasyaiva jagatpateḥ__Vdha_007.005
vaiśākhajyeṣṭhayoś caiva__Vdha_007.006
pāraṇaṃ hi trimāsikam__Vdha_007.006
upoṣya devadeveśaṃ__Vdha_007.006
ghṛtena snāpayed dharim__Vdha_007.006
āṣāḍhe śrāvaṇe caiva__Vdha_007.007
māse bhādrapade tathā__Vdha_007.007
upoṣite dvitīyaṃ vai__Vdha_007.007
pāraṇaṃ pūrvavat tu tat__Vdha_007.007
tathaivāśvayujaṃ cādiṃ__Vdha_007.008
kṛtvā māsatrayaṃ budhaḥ__Vdha_007.008
upoṣya snāpayed devaṃ__Vdha_007.008
haviṣā pāraṇe gate__Vdha_007.008
pauṣe māghe phālgune ca__Vdha_007.009
naras tadvad upoṣitaḥ__Vdha_007.009
caturthe pāraṇe pūrṇe__Vdha_007.009
ghṛtena snāpayed dharim__Vdha_007.009
evaṃ kṛtopavāsasya__Vdha_007.010
puruṣasya tathā striyaḥ__Vdha_007.010
na saṃtateḥ paricchedaḥ__Vdha_007.010
kadācid abhijāyate__Vdha_007.010
kṛṣṇāṣṭamīm imāṃ yas tu__Vdha_007.011
naro yoṣid athāpi vā__Vdha_007.011
upoṣyatīha sāhlādaṃ__Vdha_007.011
nṛloke prāpya nirvṛttim__Vdha_007.011
putrapautrasamṛddhiṃ ca__Vdha_007.012
mṛtaḥ svarge mahīyate__Vdha_007.012
ity etat kathitaṃ dālbhya__Vdha_007.012
mayā kṛṣṇāṣṭaṃīvratam__Vdha_007.012
prāvṛṭkāle tu niyamāñ__Vdha_007.013
śṛṇu kāmyān imān mama__Vdha_007.013
prāvṛṭkāle yadā śete__Vdha_007.014
vāsudevaḥ payonidhau__Vdha_007.014
bhogibhoge nijāṃ māyāṃ__Vdha_007.014
yoganidrāṃ ca mānayan__Vdha_007.014
viśiṣṭā na pravartante__Vdha_007.015
tadā yajñādikāḥ kriyāḥ__Vdha_007.015
devānāṃ sā bhaved rātrir__Vdha_007.015
dakṣiṇāyanasaṃjñitā__Vdha_007.015
yadā svapiti govindo__Vdha_007.016
yas tu māsaṃ catuṣṭayam__Vdha_007.016
adhaḥśāyī brahmacārī__Vdha_007.016
keśavārpitamānasaḥ__Vdha_007.016
namo namo 'stu kṛṣṇāya__Vdha_007.017
keśavāya namo namaḥ__Vdha_007.017
namo 'stu narasiṃhāya__Vdha_007.017
viṣṇave ca namo namaḥ__Vdha_007.017
iti prātas tathā sāyaṃ__Vdha_007.018
japed devakriyāparaḥ__Vdha_007.018
śamayaty atiduṣpāraṃ__Vdha_007.018
duritaṃ janmasaṃcitam__Vdha_007.018
madhu māṃsaṃ ca yo māsāñ__Vdha_007.019
caturas tān nirasyati__Vdha_007.019
devakriyāratir viṣṇor__Vdha_007.019
anusmaraṇatatparaḥ__Vdha_007.019
so 'pi svargaṃ samabhyeti__Vdha_007.020
cyutas tasmāt tu jāyate__Vdha_007.020
arogī dhanadhānyāḍhyaḥ__Vdha_007.020
kulasaṃtatimān naraḥ__Vdha_007.020
samastamandirāṇāṃ ca__Vdha_007.021
yaḥ supte madhusūdane__Vdha_007.021
nirvṛttiṃ kurute so 'pi__Vdha_007.021
devo vaimāniko bhavet__Vdha_007.021
anenaiva vidhānena__Vdha_007.022
naro viṣṇukriyāparaḥ__Vdha_007.022
ekāhāro bhaved yas tu__Vdha_007.022
sarvapāpaiḥ pramucyate__Vdha_007.022
supte ca sarvalokeśe__Vdha_007.023
naktabhojī bhavet tu yaḥ__Vdha_007.023
sarvapāpavinirmuktaḥ__Vdha_007.023
svargaloke 'maro bhavet__Vdha_007.023
śastaṃ tv anantaraṃ puṃsāṃ__Vdha_007.024
tataś caivekabhojanam__Vdha_007.024
naktabhojanatulyaṃ tu__Vdha_007.024
nopavāsaphalaṃ kvacit__Vdha_007.024
tailābhaṅgaṃ ca yo māsāṃś__Vdha_007.025
caturas tān nirasyati__Vdha_007.025
so 'py aṅgalāvaṇyaguṇam__Vdha_007.025
ārogyaṃ ca naro labhet__Vdha_007.025
yas tv etāni samastāni__Vdha_007.026
māsān etān naraś caret__Vdha_007.026
sa viṣṇulokam āsādya__Vdha_007.026
viṣṇor anucaro bhavet__Vdha_007.026
caturbhiḥ pāraṇaṃ māsair__Vdha_007.027
niṣpādyaṃ haritatparaiḥ__Vdha_007.027
brāhmaṇān bhojayed dadyāt__Vdha_007.027
tatas tebhyaś ca dakṣiṇām__Vdha_007.027
pūjayec ca jagannāthaṃ__Vdha_007.028
sarvapāpaharaṃ harim__Vdha_007.028
prīyasva deva govindety__Vdha_007.028
evaṃ caiva prasādayet__Vdha_007.028
iti dālbhya samākhyātaṃ__Vdha_007.029
cāturmāsye hi yad vratam__Vdha_007.029
devadevasya suptasya__Vdha_007.029
dvādaśīṃ śṛṇu cāparām__Vdha_007.029
yasyām anantasmaraṇād__Vdha_007.029
anantaphalabhāg bhavet__Vdha_007.029
māsi proṣṭhapade śukle__Vdha_008.001
dvādaśyāṃ jalaśāyinam__Vdha_008.001
praṇamyānantam abhyarcya__Vdha_008.001
puṣpadhūpādibhiḥ śuciḥ__Vdha_008.001
pāṣaṇḍādibhir ālāpam__Vdha_008.002
akurvan niyatātmavān__Vdha_008.002
viprāya dakṣiṇāṃ dattvā__Vdha_008.002
naktaṃ bhuṅkte tu yo naraḥ__Vdha_008.002
tiṣṭhan vrajan svapaṃś caiva__Vdha_008.003
kṣutapraskhalitādiṣu__Vdha_008.003
anantanāmasmaraṇaṃ__Vdha_008.003
kurvann uccāraṇaṃ tathā__Vdha_008.003
anenaiva vidhānena__Vdha_008.004
māsān dvādaśa vai kramāt__Vdha_008.004
upoṣya pāraṇe pūrṇe__Vdha_008.004
samabhyarcya jagadgurum__Vdha_008.004
gītavādyena hṛdyena__Vdha_008.004
prīṇayan vyuṣṭim aśnute__Vdha_008.004
anantaṃ gītavādyena__Vdha_008.005
yataḥ phalam udāhṛtam__Vdha_008.005
tenānantaṃ samabhyarcya__Vdha_008.005
tad eva labhate phalam__Vdha_008.005
evaṃ yaḥ puruṣaḥ kuryād__Vdha_008.006
anantārādhanaṃ śuciḥ__Vdha_008.006
nārī vā svargam abhyetya__Vdha_008.006
so 'anantaphalam aśnute__Vdha_008.006
evaṃ dālbhya hṛṣīkeśo__Vdha_008.007
narair bhaktyā yathāvidhi__Vdha_008.007
phalaṃ dadāty asulabhaṃ__Vdha_008.007
salilenāpi pūjitaḥ__Vdha_008.007
na viṣṇur vittadānena__Vdha_008.008
puṣpair vā na phalais tathā__Vdha_008.008
ārādhyate suśuddhena__Vdha_008.008
hṛdayenaiva kevalam__Vdha_008.008
rāgādyapetaṃ hṛdayaṃ__Vdha_008.009
vāg duṣṭā nānṛtādinā__Vdha_008.009
hiṃsādirahitaḥ kāyaḥ__Vdha_008.009
keśavārādhanatrayam__Vdha_008.009
rāgādidūṣite citte__Vdha_008.010
nāspadī madhusūdanaḥ__Vdha_008.010
karoti na ratiṃ haṃsaḥ__Vdha_008.010
kadācit kardamāmbhasi__Vdha_008.010
na yogyā keśavastutyai__Vdha_008.011
vāg duṣṭā cānṛtādinā__Vdha_008.011
tamaso nāśanāyālaṃ__Vdha_008.011
nendor lekhā ghanāvṛtā__Vdha_008.011
hiṃsādidūṣitaḥ kāyaḥ__Vdha_008.012
keśavārādhane kutaḥ__Vdha_008.012
janacittaprasādāya__Vdha_008.012
na nabhas timirāvṛtam__Vdha_008.012
tasmāc chraddhasva bhāvena__Vdha_008.013
satyabhāvena ca dvija__Vdha_008.013
ahiṃsakena govindo__Vdha_008.013
nisargād eva toṣitaḥ__Vdha_008.013
sarvasvam api kṛṣṇāya__Vdha_008.014
yo dadyāt kuṭilāśayaḥ__Vdha_008.014
sa naivārādhayaty enaṃ__Vdha_008.014
sadbhāvenārcayācyutam__Vdha_008.014
rāgādyapetaṃ hṛdayaṃ__Vdha_008.015
kuru tvaṃ keśavārpitam__Vdha_008.015
tataḥ prāpsyasi duḥprāpyam__Vdha_008.015
ayatnenaiva keśavam__Vdha_008.015
bhagavan kathitaḥ samyak__Vdha_008.016
kāmyo 'yaṃ keśavaṃ prati__Vdha_008.016
ārādhanavidhiḥ sarvo__Vdha_008.016
bhūyaḥ pṛcchāmi tad vada__Vdha_008.016
kule janma tathārogyaṃ__Vdha_008.017
dhanarddhiś ceha durlabhā__Vdha_008.017
tritayaṃ prāpyate yena__Vdha_008.017
tan me vada mahāmune__Vdha_008.017
mātāmahaṃ kāṇvam udāravīryaṃ__Vdha_008.018
maharṣim abhyarcya kulaprasūtim__Vdha_008.018
papraccha puṃsām atha yoṣitāṃ ca__Vdha_008.018
duṣvantaputro bharataḥ praṇamya__Vdha_008.018
yathāvad ācaṣṭa tato mahātmā__Vdha_008.019
sa rājavaryāya yathā kuleṣu__Vdha_008.019
prayānti sūtiṃ puruṣāḥ striyaś ca__Vdha_008.019
yathā ca samyak sukhino bhavanti__Vdha_008.019
pauṣe site dvādaśame 'hni sārke__Vdha_008.020
tathārkṣayoge jagataḥ prasūtim__Vdha_008.020
saṃpūjya viṣṇuṃ vidhinopavāsī__Vdha_008.020
sraggandhadhūpānnavaropahāraiḥ__Vdha_008.020
gṛhṇīta māsaṃ pratimāsapūjām__Vdha_008.021
dānādiyuktaṃ vratam abdam ekam__Vdha_008.021
dadyāc ca dānaṃ dvijapuṅgavebhyas__Vdha_008.021
tad ucyamānaṃ vinibodha bhūpa__Vdha_008.021
ghṛtaṃ tilān vrīhiyavaṃ hiraṇyaṃ__Vdha_008.022
yavānnam ambhaḥkarakānnapānam__Vdha_008.022
chattraṃ payo 'nnaṃ guḍaphāṇitāḍhyaṃ__Vdha_008.022
srakcandanaṃ vastram anukrameṇa__Vdha_008.022
māse ca māse vidhinoditena__Vdha_008.023
tasyāṃ tithau lokaguruṃ prapūjya__Vdha_008.023
aśnīta yāny ātmaviśuddhihetoḥ__Vdha_008.023
saṃprāśanānīha nibodha tāni__Vdha_008.023
gomūtram ambho ghṛtam āmaśākaṃ__Vdha_008.024
dūrvā dadhi vrīhiyavāṃs tilāṃś ca__Vdha_008.024
sūryāṃśutaptaṃ jalam ambu dārbhaṃ__Vdha_008.024
kṣīraṃ ca māsakramaśopayuñjyāt__Vdha_008.024
kule pradhāne dhanadhānyapūrṇe__Vdha_008.025
vivekavaty astasamastaduḥkhe__Vdha_008.025
prāpnoti janmāvikalendriyaś ca__Vdha_008.025
bhavaty arogo matimān sukhī ca__Vdha_008.025
tasmāt tvam apy etad amoghavid yo__Vdha_008.026
nārāyaṇārādhanam apramattaḥ__Vdha_008.026
kuruṣva viṣṇuṃ bhagavantam īśam__Vdha_008.026
ārādhya kāmān akhilān upaiti__Vdha_008.026
yadā ca śukladvādaśyāṃ__Vdha_009.001
nakṣatraṃ śravaṇaṃ bhavet__Vdha_009.001
tadā sā tu mahāpuṇyā__Vdha_009.001
dvādaśī vijayā smṛtā__Vdha_009.001
tasyāṃ snātaḥ sarvatīrthaiḥ__Vdha_009.002
snāto bhavati mānavaḥ__Vdha_009.002
saṃpūjya varṣapūjāyāḥ__Vdha_009.002
sakalaṃ phalam aśnute__Vdha_009.002
ekaṃ japtvā sahasrasya__Vdha_009.003
japtasyāpnoti yat phalam__Vdha_009.003
dānaṃ sahasraguṇitaṃ__Vdha_009.003
tathā vai vipra bhojanam__Vdha_009.003
yat kṣemam api vai tasyāṃ__Vdha_009.*(7)
sahasraṃ śrāvaṇe tu tat__Vdha_009.*(7)
anyasyām eva tithyāṃ__Vdha_009.*(7)
śubhāyāṃ śrāvaṇaṃ yadā__Vdha_009.*(7)
homas tathopavāsaś ca__Vdha_009.003
sahasrākhyaphalapradaḥ__Vdha_009.003
rohiṇyāś ca yadā kṛṣṇa-__Vdha_010.001
pakṣe 'ṣṭamyāṃ dvijottama__Vdha_010.001
jayantī nāma sā proktā__Vdha_010.001
sarvapāpaharā tithiḥ__Vdha_010.001
yad bālye yac ca kaumāre__Vdha_010.002
yauvane vārddhike ca yat__Vdha_010.002
saptajanmakṛtaṃ pāpaṃ__Vdha_010.002
svalpaṃ vā yadi vā bahu__Vdha_010.002
tat kṣālayati govindaṃ__Vdha_010.003
tasyām abhyarcya bhaktitaḥ__Vdha_010.003
homajapyādidānānāṃ__Vdha_010.003
phalaṃ ca śatasaṃmitam__Vdha_010.003
saṃprāpnoti na saṃdeho__Vdha_010.004
yac cānyan manasecchati__Vdha_010.004
upavāsaś ca tatrokto__Vdha_010.004
mahāpātakanāśanaḥ__Vdha_010.004
ekadaśyāṃ śuklapakṣe__Vdha_011.001
yadā rkṣaṃ vai punarvasuḥ__Vdha_011.001
nāmnā sātijayākhyātā__Vdha_011.001
tithīnām uttamā tithiḥ__Vdha_011.001
yo dadāti tilaprasthaṃ__Vdha_011.002
tṛṣkālaṃ vatsaraṃ naraḥ__Vdha_011.002
upavāsaṃ ca tasyāṃ yaḥ__Vdha_011.002
karoty etat samaṃ smṛtam__Vdha_011.002
tasyāṃ jagatpatir devaḥ__Vdha_011.003
sarvaḥ sarveśvaro hariḥ__Vdha_011.003
pratyakṣatāṃ prayāty alpaṃ__Vdha_011.003
tadānantaphalaṃ smṛtam__Vdha_011.003
sagareṇa kakutsthena__Vdha_011.004
duṃdhumāreṇa gādhinā__Vdha_011.004
tasyām ārādhitaḥ kṛṣṇo__Vdha_011.004
dattavān nikhilāṃ bhuvam__Vdha_011.004
ayane cottare prāpte__Vdha_012.001
yaḥ snāpayati keśavam__Vdha_012.001
ghṛtaprasthena pāpaṃ saḥ__Vdha_012.001
sakalaṃ vai vyapohati__Vdha_012.001
kapilāṃ vipramukhyāya__Vdha_012.002
dadāty anudinaṃ hi yaḥ__Vdha_012.002
ghṛtasnānaṃ ca devasya__Vdha_012.002
tasmin kāle samaṃ hi tat__Vdha_012.002
snāpyamānaṃ ca paśyati__Vdha_012.003
ye ghṛtenottarāyaṇe__Vdha_012.003
te yānti viṣṇusālokyaṃ__Vdha_012.003,013.*(8)
sarvapāpavivarjitāḥ__Vdha_012.003,013.*(8)
maitreyī brāhmaṇī pūrvaṃ__Vdha_013.001
yājñavalkyam apṛcchata__Vdha_013.001
praṇipatya mahābhāgaṃ__Vdha_013.001
yogeśvaram akalmaṣam__Vdha_013.001
pāpapraśamanāyālaṃ__Vdha_013.002
yat puṇyasyopavṛṃhakam__Vdha_013.002
manorathapradaṃ yac ca__Vdha_013.002
tad vrataṃ kathyatāṃ mama__Vdha_013.002
kāni dānāni śastāni__Vdha_013.003
snānāni ca yatavrata__Vdha_013.003
praśastās tithayaḥ kāś ca__Vdha_013.003
prāśanāni ca śaṃsa me__Vdha_013.003
sarvadānāni śastāni__Vdha_013.004
yāny uddiśya janārdanam__Vdha_013.004
dīyante vipramukhyebhyaḥ__Vdha_013.004
śraddhāpūtena cetasā__Vdha_013.004
tā eva tithayaḥ śastā__Vdha_013.005
yāsv abhyarcya janārdanam__Vdha_013.005
kriyante śradhayā samyag__Vdha_013.005
upavāsavratāḥ sadā__Vdha_013.005
prāpyate vividhair yajñair__Vdha_013.006
yat phalaṃ sādhvasādhubhiḥ__Vdha_013.006
upavāsais tad āpnoti__Vdha_013.006
samabhyarcya janārdanam__Vdha_013.006
manorathānāṃ saṃprāpti-__Vdha_013.007
kārakaṃ pāpanāśanam__Vdha_013.007
śrūyatāṃ mama dharmajñe__Vdha_013.007
vratānām uttamaṃ vratam__Vdha_013.007
yat kṛtvā na jaḍo nāndho__Vdha_013.008
badhiro na ca duḥkhitaḥ__Vdha_013.008
na caiveṣṭaviyogārtiṃ__Vdha_013.008
kaścit prāpnoti mānavaḥ__Vdha_013.008
na cāpriyo 'sya lokasya__Vdha_013.009
na daridro na durgatiḥ__Vdha_013.009
sapta janmāni bhavati__Vdha_013.009
sarvapāpaiḥ pramucyate__Vdha_013.009
viṣṇuvratam idaṃ khyātaṃ__Vdha_013.010
bhāṣitaṃ viṣṇunā svayam__Vdha_013.010
pauṣaśukladvitīyādi__Vdha_013.011
kṛtvā dinacatuṣṭayam__Vdha_013.011
ṣaṇmāsapāraṇaprāyaṃ__Vdha_013.011
gṛhṇīyāt paramaṃ vratam__Vdha_013.011
pūrvaṃ siddhārthakaiḥ snānaṃ__Vdha_013.012
tataḥ kṛṣṇatilaiḥ smṛtam__Vdha_013.012
vacayā ca tṛtīye 'hni__Vdha_013.012
sarvauṣadhyā tataḥ param__Vdha_013.012
nāmnā kṛṣṇācyutākhyena__Vdha_013.013
tathānantena pūjayet__Vdha_013.013
tathaiva ca caturthe 'hni__Vdha_013.013
hṛṣīkeśena keśavam__Vdha_013.013
devam abhyarcya puṣpaiś ca__Vdha_013.013
pattrair dhūpānulepanaiḥ__Vdha_013.013
udgacchataś ca bālendor__Vdha_013.014
dadyād arghyaṃ samāhitaḥ__Vdha_013.014
puṣpaiḥ pattraiḥ phalaiś caiva__Vdha_013.014
sarvadhānyaiś ca bhaktitaḥ__Vdha_013.014
dinakrameṇa caitāni__Vdha_013.015
candranāmāni kīrtayet__Vdha_013.015
śaśicandraśaśāṅkendu-__Vdha_013.015
saṃjñāni brahmavādini__Vdha_013.015
naktaṃ bhuñjīta matimān__Vdha_013.016
yāvat tiṣṭhati candramāḥ__Vdha_013.016
astaṃgate na bhuñjīta__Vdha_013.016
vratabhaṅgabhayāc chubhe__Vdha_013.016
evaṃ sarveṣu māseṣu__Vdha_013.017
jyeṣṭhānteṣu yaśasvini__Vdha_013.017
kartavyaṃ vai vrataśreṣṭhaṃ__Vdha_013.017
dvitīyādicaturdinam__Vdha_013.017
viprāya dakṣiṇāṃ dadyāt__Vdha_013.018
pañcamyāṃ ca svaśaktitaḥ__Vdha_013.018
evaṃ samāpayen māsaiḥ__Vdha_013.018
ṣaḍbhiḥ prathamapāraṇam__Vdha_013.018
pāraṇante ca devasya__Vdha_013.019
prīṇanaṃ bhaktitaḥ śubhe__Vdha_013.019
yathāśaktyā tu kartavyaṃ__Vdha_013.019
vittaśāṭhyaṃ vivarjayet__Vdha_013.019
āṣāḍhādidvitīyaṃ tu__Vdha_013.020
ṣaṇmāsena tapodhane__Vdha_013.020
pāraṇaṃ vai samākhyātaṃ__Vdha_013.020
vratasyāsya śubhapradam__Vdha_013.020
vratam etad dilīpena__Vdha_013.021
duṣvantena yayātinā__Vdha_013.021
tathānyaiḥ pṛthivīpālair__Vdha_013.021
upavāsavidhānataḥ__Vdha_013.021
caritaṃ munimukhyaiś ca__Vdha_013.021
ṛcīkacyavanādibhiḥ__Vdha_013.021
surambhayā sukaikeyyā__Vdha_013.022
śāṇḍilyā dhūmrapiṅgayā__Vdha_013.022
sudeṣṇayāthavā riṇyā__Vdha_013.022
matimatyā kṛtāśayā__Vdha_013.022
sāvitryā paurṇamāsyā ca__Vdha_013.023
vairiṇyā ca subhadrayā__Vdha_013.023
brāhmaṇakṣatriyaviśām__Vdha_013.023
iti strībhir anuṣṭhitam__Vdha_013.023
urvaśyā rambhayā caiva__Vdha_013.024
saurabheyyā tathā vratam__Vdha_013.024
varāpsarobhir dharmajñe__Vdha_013.024
caritaṃ dharmavāṃchayā__Vdha_013.024
prathame pādapūjā syād__Vdha_013.025
dvitīye nābhipūjanam__Vdha_013.025
tṛtīye vakṣasaḥ pūjā__Vdha_013.025
caturthe śiraso hareḥ__Vdha_013.025
etac cīrtvā samastebhyaḥ__Vdha_013.026
pāpebhyaḥ śraddhayānvitaḥ__Vdha_013.026
mucyate sakalāṃś caiva__Vdha_013.026
saṃprāpnoti manorathān__Vdha_013.026
vratānām uttamaṃ hy etat__Vdha_013.027
svayaṃ devena bhāṣitam__Vdha_013.027
pāpapraśamanaṃ śastaṃ__Vdha_013.027
manorathaphalapradam__Vdha_013.027
yaṃ ca kāmam abhidhyāyan__Vdha_013.028
kriyate niyatavrataiḥ__Vdha_013.028
vratam etan mahābhāge__Vdha_013.028
taṃ tu pūrayate nṛṇām__Vdha_013.028
manorathān pūrayati__Vdha_013.029
sarvapāpaṃ vyapohati__Vdha_013.029
avyāhatendriyatvaṃ ca__Vdha_013.029
sapta janmāni yacchati__Vdha_013.029
māghe snātasya yat puṇyaṃ__Vdha_013.030
prayāge pāpanāśanam__Vdha_013.030
sakalaṃ tad avāpnoti__Vdha_013.030
śrutvā viṣṇuvrataṃ tv idam__Vdha_013.030
sākṣād bhagavatā proktaṃ__Vdha_013.*(9)
paramaṃ pāpanāśanam__Vdha_013.*(9)
śuklapakṣe tu pauṣasya__Vdha_014.001
saṃprāptidvādaśīṃ śṛṇu__Vdha_014.001
yām upoṣya samāpnoti__Vdha_014.001
sarvān eva manorathān__Vdha_014.001
pāṣaṇḍādibhir ālāpam__Vdha_014.002
akurvan viṣṇutatparaḥ__Vdha_014.002
pūjayet praṇato devam__Vdha_014.002
ekāgramatir acyutam__Vdha_014.002
pauṣādipāraṇaṃ māsaiḥ__Vdha_014.003
ṣaḍbhir jyeṣṭhāntakaṃ smṛtam__Vdha_014.003
prathame puṇḍarīkākṣaṃ__Vdha_014.003
nāma devasya gīyate__Vdha_014.003
dvitīye mādhavākhyaṃ tu__Vdha_014.004
viśvarūpaṃ tu phālgune__Vdha_014.004
puruṣottamākhyaṃ ca tataḥ__Vdha_014.004
pañcame cācyuteti ca__Vdha_014.004
ṣaṣṭhe jayeti devasya__Vdha_014.005
guhyaṃ nāma prakīrtyate__Vdha_014.005
pūrveṣu ṣaṭsu māseṣu__Vdha_014.005
snānaprāśanayos tilāḥ__Vdha_014.005
āṣāḍhādiṣu māseṣu__Vdha_014.006
pañcagavyam udāhṛtam__Vdha_014.006
snāne ca prāśane caiva__Vdha_014.006
praśastaṃ pāpanāśanam__Vdha_014.006
pratimāsaṃ ca devasya__Vdha_014.007
kṛtvā pūjāṃ yathāvidhi__Vdha_014.007
viprāya dakṣiṇāṃ dadyāc__Vdha_014.007
śraddadhānaḥ svaśaktitaḥ__Vdha_014.007
pāraṇānte ca devasya__Vdha_014.008
prīṇanaṃ bhaktipūrvakam__Vdha_014.008
kruvīta śaktyā govinde__Vdha_014.008
sadbhāvābhyarcano yataḥ__Vdha_014.008
naktaṃ bhuñjīta ca tatas__Vdha_014.009
tailakṣāravivarjitaṃ__Vdha_014.009
ekādaśyām uṣitvaivaṃ__Vdha_014.009
dvādaśyām athavā dine__Vdha_014.009
etām uṣitvā dharmajñe__Vdha_014.010
prīṇanaṃ devatatparaḥ__Vdha_014.010
sarvakāmān avāpnoti__Vdha_014.010
sarvapāpaiḥ pramucyate__Vdha_014.010
yataḥ sarvam avāpnoti__Vdha_014.011
yad yad icchati cetasā__Vdha_014.011
tato lokeṣu vikhyātā__Vdha_014.011
saṃprāptidvādaśīti vai__Vdha_014.011
kṛtābhilaṣitā hy eṣā__Vdha_014.012
prārabdhā dharmatatparaiḥ__Vdha_014.012
pūrayaty akhilān kāmān__Vdha_014.012
saṃśrutā ca dine dine__Vdha_014.012
tasminn eva dine puṇye__Vdha_015.001
govindadvādaśīṃ śṛṇu__Vdha_015.001
yasyāṃ samyag anuṣṭhānāt__Vdha_015.001
prāpnoty abhimataṃ phalam__Vdha_015.001
pauṣamāse site pakṣe__Vdha_015.002
dvādaśyāṃ samupoṣitaḥ__Vdha_015.002
saṃyak saṃpūjya govindaṃ__Vdha_015.002
nāmnā devam adhokṣajam__Vdha_015.002
puṣpadhūpopahārādyair__Vdha_015.002
upavāsaiḥ samāhitaḥ__Vdha_015.002
govindeti japan nāma__Vdha_015.003
punas tadgatamānasaḥ__Vdha_015.003
viprāya dakṣiṇāṃ dadyād__Vdha_015.003
yathāśakti tapodhane__Vdha_015.003
svapan vibuddhaḥ skhalito__Vdha_015.004
govindeti ca kīrtayet__Vdha_015.004
pāṣaṇḍādivikarmasthair__Vdha_015.004
ālāpaṃ ca vivarjayet__Vdha_015.004
gomūtraṃ gomayaṃ vāpi__Vdha_015.005
dadhi kṣīram athāpi vā__Vdha_015.005
godehataḥ samutpannaṃ__Vdha_015.005
saṃprāśnītātmaśuddhaye__Vdha_015.005
dvitīye 'hni punaḥ snātas__Vdha_015.006
tathaivābhyarcya taṃ prabhum__Vdha_015.006
tenaiva nāmnā saṃstūya__Vdha_015.006
dattvā viprāya dakṣiṇām__Vdha_015.006
tato bhuñjīta godeha-__Vdha_015.006
saṃbhūtena samanvitam__Vdha_015.006
evam evākhilān māsān__Vdha_015.007
upoṣya prayataḥ śuciḥ__Vdha_015.007
dadyād gavāhnikaṃ bhaktyā__Vdha_015.007
pratimāsaṃ svaśaktitaḥ__Vdha_015.007
pārite ca punar varṣe__Vdha_015.008
yathāśakti gavāhnikam__Vdha_015.008
dattvā paragave bhūyaḥ__Vdha_015.008
śṛṇu yat phalam aśnute__Vdha_015.008
suvarṇaśṛṅgāḥ pañca gāḥ__Vdha_015.009
ṣaṣṭhaṃ ca vṛṣabhaṃ naraḥ__Vdha_015.009
pratimāsaṃ dvijāgrebhyo__Vdha_015.009
yad dattvā phalam aśnute__Vdha_015.009
tad āpnoty akhilaṃ samyag__Vdha_015.010
vratam etad upoṣitaḥ__Vdha_015.010
taṃ ca lokam avāpnoti__Vdha_015.010
govindo yatra tiṣṭhati__Vdha_015.010
govindadvādaśīm etām__Vdha_015.011
upoṣya divi tārakāḥ__Vdha_015.011
vidyotamānā dṛśyante__Vdha_015.011
lokair adyāpi śobhane__Vdha_015.011
upavāsavratānāṃ tu__Vdha_016.001
vaikalyaṃ yan mahāmune__Vdha_016.001
dānakarmakṛtaṃ tasya__Vdha_016.001
vipāko vada yādṛśaḥ__Vdha_016.001
yajñānām upavāsānāṃ__Vdha_016.002
vratānāṃ ca yatavrate__Vdha_016.002
vaikalyāt phalavaikalyaṃ__Vdha_016.002
yādṛśaṃ tac chṛṇuṣva me__Vdha_016.002
upavāsādinā rājyaṃ__Vdha_016.003
saṃprāpyaṃ te tathā vasu__Vdha_016.003
bhraṣṭaiśvaryā nirdhanāś ca__Vdha_016.003
bhavanti puruṣāḥ punaḥ__Vdha_016.003
rūpaṃ tathottamaṃ prāpya__Vdha_016.004
vratavaikalyadoṣataḥ__Vdha_016.004
kāṇāḥ kuṇṭhāś ca bhūyas te__Vdha_016.004
bhavanty andhāś ca mānavāḥ__Vdha_016.004
upavāsān naraḥ patnīṃ__Vdha_016.005
nārī prāpya tathā patim__Vdha_016.005
viyogaṃ vratavaikalyād__Vdha_016.005
ubhayaṃ tad avāpnute__Vdha_016.005
ye dravye saty adātāras__Vdha_016.006
tathānyenāhitāgnayaḥ__Vdha_016.006
kule ca sati duḥśīlā__Vdha_016.006
dauṣkulāḥ śīlinaś ca ye__Vdha_016.006
vastrānulepanair hīnā__Vdha_016.007
bhūṣaṇaiś cātirūpiṇaḥ__Vdha_016.007
virūparūpāś ca tathā__Vdha_016.007
prasādhanaguṇānvitāḥ__Vdha_016.007
te sarve vratavaikalyāt__Vdha_016.008
phalavaikalyam āgatāḥ__Vdha_016.008
guṇino 'pi hi doṣeṇa__Vdha_016.008
saṃyuktāḥ saṃbhavanti te__Vdha_016.008
tasmān na vratavaikalyaṃ__Vdha_016.009
yajñavaikalyam eva vā__Vdha_016.009
upavāse ca kartavyaṃ__Vdha_016.009
vaikalyād vikalaṃ phalam__Vdha_016.009
kathaṃcid yadi vaikalyam__Vdha_016.010
upavāsādike bhavet__Vdha_016.010
kiṃ tatra vada kartavyam__Vdha_016.010
acchidraṃ yena jāyate__Vdha_016.010
akhaṇḍadvādaśīm etām__Vdha_016.011
aśeṣeṣv eva karmasu__Vdha_016.011
vaikalyapraśamāyālaṃ__Vdha_016.011
śṛṇuṣva gadato mama__Vdha_016.011
mārgaśīrṣe site pakṣe__Vdha_016.012
dvādaśyāṃ niyataḥ śuciḥ__Vdha_016.012
kṛtopavāso deveśaṃ__Vdha_016.012
samabhyarcya janārdanam__Vdha_016.012
pañcagavyajalasnātaḥ__Vdha_016.013
pañcagavyakṛtāśanaḥ__Vdha_016.013
yavavrīhibhṛtaṃ pātraṃ__Vdha_016.013
dadyād viprāya bhaktitaḥ__Vdha_016.013
idaṃ coccārayed bhaktyā__Vdha_016.013
devasya purato hareḥ__Vdha_016.013
sapta janmāni yat kiṃcid__Vdha_016.014
mayā khaṇḍavrataṃ kṛtam__Vdha_016.014
bhagavaṃs tvatprasādena__Vdha_016.014
tad akhaṇḍam ihāstu me__Vdha_016.014
yathākhaṇḍaṃ jagat sarvam__Vdha_016.015
tvam eva puruṣottama__Vdha_016.015
tathākhilāny akhaṇḍāni__Vdha_016.015
vratāni mama santu vai__Vdha_016.015
evam evānumāsaṃ vai__Vdha_016.016
cāturmāsyavidhiḥ smṛtaḥ__Vdha_016.016
caturbhir eva māsais tu__Vdha_016.017
pāraṇaṃ prathamaṃ smṛtam__Vdha_016.017
prīṇanaṃ ca hareḥ kuryāt__Vdha_016.017
pārite pāraṇe tataḥ__Vdha_016.017
caitrādiṣu ca māseṣu__Vdha_016.018
caturṣv anyaṃ tu pāraṇam__Vdha_016.018
tatrāpi saktupātrāṇi__Vdha_016.018
dadyāc chraddhāsamanvitaḥ__Vdha_016.018
śrāvaṇādiṣu māseṣu__Vdha_016.019
kārttikānteṣu pāraṇam__Vdha_016.019
yatnāt tu ghṛtapātrāṇi__Vdha_016.019
dadyād viprāya bhaktitaḥ__Vdha_016.019
evaṃ samyag yathānyāyam__Vdha_016.020
akhaṇḍadvādaśīṃ naraḥ__Vdha_016.020
yad upoṣyaty akhaṇḍaṃ sa__Vdha_016.020
vratasya phalam aśnute__Vdha_016.020
sapta janmasu vaikalyam__Vdha_016.021
yad vratasya kvacit kṛtam__Vdha_016.021
karoty avikalaṃ sarvam__Vdha_016.021
akhaṇḍadvādaśīvratam__Vdha_016.021
tasmād eṣātiyatnena__Vdha_016.022
naraiḥ strībhiś ca suvrate__Vdha_016.022
akhaṇḍadvādaśī samyag__Vdha_016.022
upoṣyā phalakāṃkṣibhiḥ__Vdha_016.022
evaṃ purā yājñavalkyaḥ__Vdha_017.001
pṛṣṭaḥ patnyā mahāmuniḥ__Vdha_017.001
ācaṣṭa puṇyaphaladam__Vdha_017.001
upavāsavidhiṃ param__Vdha_017.001
tathā tvam api viprarṣe__Vdha_017.002
keśavārādhane rataḥ__Vdha_017.002
vratopavāsaparamo__Vdha_017.002
bhavethā nānyamānasaḥ__Vdha_017.002
punaś caitan mahābhāga__Vdha_017.003
śrūyatāṃ gadato mama__Vdha_017.003
proktaṃ nareṇa devānāṃ__Vdha_017.003
tithimāhātmyam uttamam__Vdha_017.003
vijayātijayā caiva__Vdha_017.004
jayantī pāpanāśanī__Vdha_017.004
tathottarāyaṇaṃ śastaṃ__Vdha_017.004
sarvadā keśavārcane__Vdha_017.004
yad anyakāle varṣeṇa__Vdha_017.005
keśavāl labhyate phalam__Vdha_017.005
sakṛd evārcite kṛṣṇe__Vdha_017.005
tad etāsv api labhyate__Vdha_017.005
vijayātijayā caiva__Vdha_017.006
jayantī pāpanāśanī__Vdha_017.006
tathottarāyaṇaṃ caiva__Vdha_017.006
yac chastaṃ keśavārcane__Vdha_017.006
tat sarvaṃ kathayehādya__Vdha_017.007
tithimāhātmyam uttamam__Vdha_017.007
yatra saṃpūjitaḥ kṛṣṇaḥ__Vdha_017.007
sarvapāpaṃ vyapohati__Vdha_017.007
ekādaśyāṃ site pakṣe__Vdha_017.008
puṣyarkṣaṃ yatra sattama__Vdha_017.008
tithau bhavati sā proktā__Vdha_017.008
viṣṇunā pāpanāśanī__Vdha_017.008
tasyāṃ saṃpūjya govindaṃ__Vdha_017.009
jagatām īśvareśvaram__Vdha_017.009
saptajanmakṛtāt pāpān__Vdha_017.009
mucyate nātra saṃśayaḥ__Vdha_017.009
yaś copavāsaṃ kurute__Vdha_017.010
tasyāṃ snāto dvijottama__Vdha_017.010
sarvapāpavinirmukto__Vdha_017.010
viṣṇuloke mahīyate__Vdha_017.010
dānaṃ yad dīyate kiṃcit__Vdha_017.011
samuddiśya janārdanam__Vdha_017.011
homo vā kriyate tasyām__Vdha_017.011
akṣayaṃ labhate phalam__Vdha_017.011
ekā ṛg devapurato__Vdha_017.012
japtā śraddhāvatā tathā__Vdha_017.012
ṛgvedasya samastasya__Vdha_017.012
japatā yacchate phalam__Vdha_017.012
sāmavedaphalaṃ sāma__Vdha_017.013
yajurvedaphalaṃ yajuḥ__Vdha_017.013
japtam ekaṃ muniśreṣṭha__Vdha_017.013
dadāty atra na saṃśayaḥ__Vdha_017.013
tārakā divi rājante__Vdha_017.014
dyotamānā dvijottama__Vdha_017.014
samabhyarcya tithāv asyāṃ__Vdha_017.014
devadevaṃ janārdanam__Vdha_017.014
yataḥ pāpam aśeṣaṃ vai__Vdha_017.015
nāśayaty atra keśavaḥ__Vdha_017.015
puṣyarkṣaikādaśī brahmaṃs__Vdha_017.015
tenoktā pāpanāśanī__Vdha_017.015
tathānyad api dharmajña__Vdha_018.001
śrūyatāṃ gadato mama__Vdha_018.001
padadvayaṃ jagaddhātur__Vdha_018.001
devadevasya śārṅgiṇaḥ__Vdha_018.001
saṃvatsaraḥ pādapīṭhaṃ__Vdha_018.002
tatra nyastaṃ padadvayam__Vdha_018.002
vāsudevena viprendra__Vdha_018.002
bhūtānāṃ hitakāmyayā__Vdha_018.002
vāmam asya padaṃ brahman__Vdha_018.003
uttarāyaṇasaṃjñitam__Vdha_018.003
devādyaiḥ sakalair vandyaṃ__Vdha_018.003
dakṣiṇaṃ dakṣiṇāyanam__Vdha_018.003
tasmin yaḥ prayataḥ samyag__Vdha_018.004
devadevasya mānavaḥ__Vdha_018.004
karoty ārādhanaṃ tasya__Vdha_018.004
toṣam āyāti keśavaḥ__Vdha_018.004
katham ārādhanaṃ tasya__Vdha_018.005
devadevasya śārṅgiṇaḥ__Vdha_018.005
kriyate muniśārdūla__Vdha_018.005
tan mamākhyātum arhasi__Vdha_018.005
uttare tv ayane dālbhya__Vdha_018.006
snāto niyatamānasaḥ__Vdha_018.006
ghṛtakṣīrādinā devaṃ__Vdha_018.006
snāpayed dharaṇīdharam__Vdha_018.006
cāruvastropahāraiś ca__Vdha_018.007
puṣpadhūpānulepanaiḥ__Vdha_018.007
samabhyarcya tataḥ samyag__Vdha_018.007
brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_018.007
padadvayavrataṃ samyag__Vdha_018.007
gṛhṇīyād viṣṇutatparaḥ__Vdha_018.007
snāto nārāyaṇaṃ vakṣye__Vdha_018.008
bhuñjan nārāyaṇaṃ tathā__Vdha_018.008
bhuṅktvā nārāyaṇaṃ cāhaṃ__Vdha_018.008
gacchan nārāyaṇaṃ tataḥ__Vdha_018.008
svapan vibuddhaḥ praṇaman__Vdha_018.009
homaṃ kurvaṃs tathārcanam__Vdha_018.009
nārāyaṇasyānudinaṃ__Vdha_018.009
kariṣye nāmakīrtanam__Vdha_018.009
yāvad adyadināt prāptaṃ__Vdha_018.010
kramaśo dakṣiṇāyanam__Vdha_018.010
skhalite 'haṃ kṣute caiva__Vdha_018.010
vedanārto 'thavā sadā__Vdha_018.010
tāvan nārāyaṇaṃ vakṣye__Vdha_018.010
sarvam evottarāyaṇam__Vdha_018.010
yāvaj jīvavadhaṃ kiṃcid__Vdha_018.011
jñānato 'jñānato 'pi vā__Vdha_018.011
kariṣye 'haṃ tathā caiva__Vdha_018.011
kīrtayiṣyāmi taṃ prabhum__Vdha_018.011
yadā tadānṛtaṃ kiṃcid__Vdha_018.012
atha vakṣyāmi durvacaḥ__Vdha_018.012
ajñānād athavā jñānāt__Vdha_018.012
kīrtayiṣyāmi taṃ prabhum__Vdha_018.012
ṣaṇmāsam eṣa me jāpo__Vdha_018.013
nārāyaṇamayaḥ paraḥ__Vdha_018.013
taṃ smaran maraṇe yāti__Vdha_018.013
yāṃ gatiṃ sāstu me gatiḥ__Vdha_018.013
ṣaṇmāsābhyantare mṛtyur__Vdha_018.014
yady akasmād bhaven mama__Vdha_018.014
tan mayā vāsudevāya__Vdha_018.014
svayam ātmā niveditaḥ__Vdha_018.014
paramārthamayaṃ brahma__Vdha_018.015
vāsudevamayaṃ param__Vdha_018.015
yam ante saṃsmaran yāti__Vdha_018.015
sa me viṣṇuḥ parā gatiḥ__Vdha_018.015
yadā prātas tadā sāyaṃ__Vdha_018.016
madhyāhne vā mriye hy aham__Vdha_018.016
ṣaṇmāsābhyantare nyāsaḥ__Vdha_018.016
kṛto vratamayo mayā__Vdha_018.016
tathā kuru jagannātha__Vdha_018.017
sarvalokaparāyaṇa__Vdha_018.017
nārāyaṇa yathā nānyaṃ__Vdha_018.017
tvatto yāmi mṛte gatim__Vdha_018.017
evam uccārya ṣaṇmāsa-__Vdha_018.018
pāraṇaṃ pravaraṃ vratam__Vdha_018.018
tāvan niṣpādayed yāvat__Vdha_018.018
saṃprāptaṃ dakṣiṇāyanam__Vdha_018.018
tataś ca prīṇanaṃ kuryād__Vdha_018.019
yathāśaktyā jagadguroḥ__Vdha_018.019
bhojayed brāhmaṇān samyag__Vdha_018.019
dadyāt tebhyaś ca dakṣiṇām__Vdha_018.019
evaṃ vratam idaṃ dālbhya__Vdha_018.020
yaḥ pārayati mānavaḥ__Vdha_018.020
nārī vā sarvapāpebhyaḥ__Vdha_018.020
ṣaṇmāsād vipra mucyate__Vdha_018.020
ṣaṇmāsābhyantare cāsya__Vdha_018.021
maraṇaṃ yadi jāyate__Vdha_018.021
prāpnoty anaśanasyoktaṃ__Vdha_018.021
yat phalaṃ tad asaṃśayam__Vdha_018.021
padadvayaṃ ca kṛṣṇasya__Vdha_018.022
samyak tena tathārcitam__Vdha_018.022
harer nāma japan bhaktyā__Vdha_018.*(10)
sa purā na janeśvara__Vdha_18*(10)
bhagavān ujjagau viṣṇuḥ__Vdha_018.022
purā gārgyāya pṛcchate__Vdha_018.022
phālgunāmalapakṣasya__Vdha_019.001
ekādaśyām upoṣitaḥ__Vdha_019.001
naro vā yadi vā nārī__Vdha_019.001
samabhyarcya jagadgurum__Vdha_019.001
harer nāma japed bhaktyā__Vdha_019.002
sapta vārān nareśvara__Vdha_019.002
uttiṣṭhan prasvapaṃś caiva__Vdha_019.002
harim evānukīrtayet__Vdha_019.002
tato 'nyadivase prāpte__Vdha_019.003
dvādaśyāṃ prayato harim__Vdha_019.003
snātvā samyak tam abhyarcya__Vdha_019.003
dadyād viprāya dakṣiṇām__Vdha_019.003
harim uddiśya caivāgnau__Vdha_019.004
ghṛtahomakṛtakriyaḥ__Vdha_019.004
praṇipatya jagannātham__Vdha_019.004
iti vāṇīm udīrayet__Vdha_019.004
pātālasaṃsthā vasudhā__Vdha_019.005
yaṃ prasādya manorathān__Vdha_019.005
avāpa vāsudevo 'sau__Vdha_019.005
pradadātu manorathān__Vdha_019.005
yam abhyarcyāditiḥ prāptā__Vdha_019.006
sakalāṃś ca manorathān__Vdha_019.006
putrāṃś caivepsitān devaḥ__Vdha_019.006
pradadātu manorathān__Vdha_019.006
bhraṣṭarājyaś ca devendro__Vdha_019.007
yam abhyarcya jagatpatim__Vdha_019.007
manorathān avāpāgryān__Vdha_019.007
sa dadātu manorathān__Vdha_019.007
evam abhyarcya pūjāṃ ca__Vdha_019.008
niṣpādya haraye tataḥ__Vdha_019.008
bhuñjīta prayataḥ samyag__Vdha_019.008
haviṣyaṃ manujarṣabha__Vdha_019.008
phālgunaṃ caitravaiśākhau__Vdha_019.009
jyeṣṭhamāsaṃ ca pārthiva__Vdha_019.009
caturbhiḥ pāraṇaṃ māsair__Vdha_019.009
ebhir niṣpāditaṃ bhavet__Vdha_019.009
raktapuṣpais tu caturo__Vdha_019.010
māsān kurvīta cārcanam__Vdha_019.010
dahec ca guggulaṃ prāśya__Vdha_019.010
gośṛṅgakṣālanaṃ jalam__Vdha_019.010
haviṣyānnaṃ ca naivedyam__Vdha_019.011
ātmanaś caiva bhojanam__Vdha_019.011
tataś ca śrūyatām anyad__Vdha_019.011
āṣāḍhādau tu yā kriyā__Vdha_019.011
jātīpuṣpāṇi dhūpaś ca__Vdha_019.012
śastaḥ sarjaraso nṛpa__Vdha_019.012
prāśya darbhodakaṃ cātra__Vdha_019.012
śālyannaṃ ca nivedanam__Vdha_019.012
svayaṃ tad eva cāśnīyāc__Vdha_019.013
śeṣaṃ pūrvavad ācaret__Vdha_019.013
kārttikādiṣu māseṣu__Vdha_019.013
gomūtraṃ kāyaśodhanam__Vdha_019.013
sugandhaṃ cecchayā dhūpaṃ__Vdha_019.014
pūjābhṛṅgārakeṇa ca__Vdha_019.014
kāsāraṃ cātra naivedyam__Vdha_019.014
aśnīyāt tac ca vai svayam__Vdha_019.014
pratimāsaṃ ca viprāya__Vdha_019.015
dātavyā dakṣiṇā tathā__Vdha_019.015
prīṇanaṃ cecchayā viṣṇoḥ__Vdha_019.015
pāraṇe pāraṇe gate__Vdha_019.015
yathāśakti yathāprīti__Vdha_019.016
vittaśāṭhyaṃ vivarjayet__Vdha_019.016
sadbhāvenaiva govindaḥ__Vdha_019.016
pūjitaḥ prīyate yataḥ__Vdha_019.016
pāraṇānte yathāśaktyā__Vdha_019.017
snāpitaḥ pūjito hariḥ__Vdha_019.017
prīṇitaś cepsitān kāmān__Vdha_019.017
dadāty avyāhatān nṛpa__Vdha_019.017
eṣā dhanyā pāpaharā__Vdha_019.018
dvādaśī phalam icchatām__Vdha_019.018
yathābhilaṣitān kāmān__Vdha_019.018
dadāti manujeśvara__Vdha_019.018
pūrayaty akhilān bhaktyā__Vdha_019.019
yataś caiṣā manorathān__Vdha_019.019
manorathadvādaśīyaṃ__Vdha_019.019
tato lokeṣu viśrutā__Vdha_019.019
upoṣyaitāṃ tribhuvanaṃ__Vdha_019.020
prāptam indreṇa vai purā__Vdha_019.020
adityā cepsitāḥ putrā__Vdha_019.020
dhanaṃ cośanasā nṛpa__Vdha_019.020
dhaumyena cāpy adhyayanam__Vdha_019.021
anyaiś cābhimataṃ phalam__Vdha_019.021
rājarṣibhis tathā vipraiḥ__Vdha_019.021
strībhiḥ śūdraiś ca bhūpate__Vdha_019.021
yaṃ yaṃ kāmam abhidhyāyed__Vdha_019.022,*(11)
vratam etad upoṣitaḥ__Vdha_019.022,*(11)
taṃ tam āpnoty asaṃdigdhaṃ__Vdha_019.022,*(11)
viṣṇor ārādhanodyataḥ__Vdha_019.022,*(11)
aputro labhate putram__Vdha_019.023
adhano labhate dhanam__Vdha_019.023
rogābhibhūtaś cārogyaṃ__Vdha_019.023
kanyā prāpnoti satpatim__Vdha_019.023
samāgamaṃ pravasitair__Vdha_019.024
upoṣyaitām avāpnute__Vdha_019.024
sarvān kāmān avāpnoti__Vdha_019.024
mṛtaḥ svarge ca modate__Vdha_019.024
nāputro nādhano neṣṭa-__Vdha_019.025
viyogī na ca nirguṇaḥ__Vdha_019.025
upoṣyaitad vrataṃ martyaḥ__Vdha_019.025
strī jano vāpi jāyate__Vdha_019.025
ya eva vratasaṃcīrṇo__Vdha_019.*(12)
viṣṇuloke mahīyate__Vdha_019.*(12)
svargaloke sahasrāṇi__Vdha_019.026
varṣāṇāṃ manujādhipa__Vdha_019.026
bhogān abhimatān bhuktvā__Vdha_019.026
svargaloke 'bhikāṅkṣitān__Vdha_019.026
iha puṇyavatāṃ nṝṇāṃ__Vdha_019.027
dhanināṃ sādhuśīlinām__Vdha_019.027
gṛheṣu jāyate rājan__Vdha_019.027
sarvavyādhivivarjitaḥ__Vdha_019.027
aśokapūrṇimāṃ cānyāṃ__Vdha_020.001
śṛṇuśva vadato mama__Vdha_020.001
yām upoṣya naraḥ śokaṃ__Vdha_020.001
nāpnoti strī tathāpi vā__Vdha_020.001
phālgunāmalapakṣasya__Vdha_020.002
pūrṇimāsyāṃ nareśvara__Vdha_020.002
mṛjjalena naraḥ snātvā__Vdha_020.002
dattvā śirasi vai mṛdam__Vdha_020.002
mṛtprāśanaṃ tathā kṛtvā__Vdha_020.003
kṛtvā ca sthaṇḍilaṃ mṛdā__Vdha_020.003
puṣpaiḥ patrais tathābhyarcya__Vdha_020.003
bhūdharaṃ nānyamānasaḥ__Vdha_020.003
dharaṇīṃ ca tathā devīm__Vdha_020.003
aśokety abhidhīyate__Vdha_020.003
yathā viśokāṃ dharaṇīṃ__Vdha_020.004
kṛtavāṃs tvaṃ janārdanaḥ__Vdha_020.004
tathā māṃ sarvapāpebhyo__Vdha_020.004
mocayāśeṣadhāriṇi__Vdha_020.004
yathā samastabhūtānāṃ__Vdha_020.005
dhāraṇaṃ tvayy avasthitam__Vdha_020.005
tathā viśokaṃ kuru māṃ__Vdha_020.005
sakalecchāvibhūtibhiḥ__Vdha_020.005
dhyātamātre yathā viṣṇau__Vdha_020.006
svāsthyaṃ yātāsi medini__Vdha_020.006
tathā manaḥ svasthatāṃ me__Vdha_020.006
kuru tvaṃ bhūtadhāriṇi__Vdha_020.006
evaṃ stutvā tathābhyarcya__Vdha_020.007
candrāyārghyaṃ nivedya ca__Vdha_020.007
upoṣitavyaṃ naktaṃ vā__Vdha_020.007
bhoktavyaṃ tailavarjitam__Vdha_020.007
anenaiva prakāreṇa__Vdha_020.008
catvāraḥ phālgunādayaḥ__Vdha_020.008
upoṣyā nṛpate māsāḥ__Vdha_020.008
prathamaṃ tat tu pāraṇam__Vdha_020.008
āṣāḍhādiṣu māseṣu__Vdha_020.009
tadvat snānaṃ mṛdambunā__Vdha_020.009
tad eva prāśanaṃ pūjā__Vdha_020.009
tathaivendos tathārhaṇam__Vdha_020.009
caturṣv anyeṣu caivoktaṃ__Vdha_020.010
tathā vai kārttikādiṣu__Vdha_020.010
pāraṇaṃ tritayaṃ caiva__Vdha_020.010
cāturmāsikam ucyate__Vdha_020.010
prathamaṃ dharaṇī nāma__Vdha_020.011
stutyai māsacatuṣṭayam__Vdha_020.011
dvitīye medinī vācyā__Vdha_020.011
tṛtīye ca vasuṃdharā__Vdha_020.011
pāraṇe pāraṇe vastra-__Vdha_020.012
pūjayā pūjayen nṛpa__Vdha_020.012
dharaṇīṃ devadevaṃ ca__Vdha_020.012
ghṛtasnānena keśavam__Vdha_020.012
vastrābhāve tu sūtreṇa__Vdha_020.013
pūjayed dharaṇīṃ tathā__Vdha_020.013
ghṛtābhāve tathā kṣīraṃ__Vdha_020.013
śastaṃ vā salilaṃ hareḥ__Vdha_020.013
pātālamūlagatayā__Vdha_020.014
cīrṇam etan mahāvratam__Vdha_020.014
dharaṇyā keśavaprītyai__Vdha_020.014
tataḥ prāptā samunnatiḥ__Vdha_020.014
devena coktā dharaṇī__Vdha_020.015
varāhavapuṣā tadā__Vdha_020.015
upavāsaprasannena__Vdha_020.015
samuddhṛtya rasātalāt__Vdha_020.015
vratenānena kalyāṇi__Vdha_020.016
praṇato yaḥ kariṣyati__Vdha_020.016
tasya prasādam apy aham__Vdha_020.*(13)
karomi tava medini__Vdha_020.*(13)
tathaiva kurute pūjāṃ__Vdha_020.*(13)
bhaktyā mama śubho janaḥ__Vdha_020.*(13)
tathaiva tava kalyāṇi__Vdha_020.*(13)
praṇato yaḥ kariṣyati__Vdha_020.*(13)
vratam etad upāśritya__Vdha_020.016
pāraṇaṃ ca yathāvidhi__Vdha_020.016
sarvapāpavinirmuktaḥ__Vdha_020.017
sapta janmāntarāṇy asau__Vdha_020.017
viśokaḥ sarvakalyāṇa-__Vdha_020.017
bhājano matimāñ janaḥ__Vdha_020.017
sarvatra pūjyaḥ satataṃ__Vdha_020.018
sarveṣām aparājitaḥ__Vdha_020.018
yathāham evaṃ vasudhe__Vdha_020.018
bhavitā nirvṛteḥ padam__Vdha_020.018
tathā tvam api kalyāṇi__Vdha_020.*(14)
bhaviṣyasi na saṃśayaḥ__Vdha_020.*(14)
evam etan mahāpuṇyaṃ__Vdha_020.019
sarvapāpopaśāntidam__Vdha_020.019
viśokākhyaṃ vrataṃ dhanyaṃ__Vdha_020.019
tat kuruṣva mahīpate__Vdha_020.019
strīṇāṃ dharmaṃ dvijaśreṣṭha__Vdha_021.001
upavāsaṃ bhavan mama__Vdha_021.001
kathayeha yathātattvam__Vdha_021.001
upavāsavidhiś ca yaḥ__Vdha_021.001
kaumārake gṛhasthāyā__Vdha_021.002
vidhavāyāś ca sattama__Vdha_021.002
dharmaṃ prabrūhy aśeṣeṇa__Vdha_021.002
bhagavan prītikārakam__Vdha_021.002
śrūyatām akhilaṃ brahman__Vdha_021.003
yady etad anupṛcchasi__Vdha_021.003
upakārāya ca strīṇāṃ__Vdha_021.003
triṣu lokeṣv anuttamam__Vdha_021.003
praśnam etat purā devī__Vdha_021.004
śailarājasutā patim__Vdha_021.004
papraccha śaṅkaraṃ brahman__Vdha_021.004
kailāsaśikhare sthitam__Vdha_021.004
kumārikābhir deveśa__Vdha_021.005
gṛhasthābhiś ca keśavaḥ__Vdha_021.005
vidhavābhis tathā strībhiḥ__Vdha_021.005
katham ārādhyate vada__Vdha_021.005
sādhu sādhvi tvayā pṛṣṭam__Vdha_021.006
etan nārāyaṇāśritam__Vdha_021.006
upavāsādi yat tattvaṃ__Vdha_021.006
śrūyatām asya yo vidhiḥ__Vdha_021.006
yogyaṃ patiṃ samāsādya__Vdha_021.007
nārī dharmam avāpnute__Vdha_021.007
duḥśīle 'pi hi kāmārte__Vdha_021.007
nārī prāpnoti bhartari__Vdha_021.007
anārādhya jagannāthaṃ__Vdha_021.008
sarvalokeśvaraṃ harim__Vdha_021.008
katham āpnoti vai nārī__Vdha_021.008
patiṃ śīlaguṇānvitam__Vdha_021.008
sukalatrapradaṃ tasmād__Vdha_021.009
vratam acyutatuṣṭidam__Vdha_021.009
kartavyaṃ lakṣaṇaṃ tasya__Vdha_021.009
śrūyatāṃ varavarṇini__Vdha_021.009
yac cīrtvā sarvanārīṇāṃ__Vdha_021.010
śreṣṭham āpnoty asaṃśayam__Vdha_021.010
aihikaṃ ca sukhaṃ prāpya__Vdha_021.010
svarge bhuṅkte sukhāny api__Vdha_021.010
anujñāṃ prāpya pitṛto__Vdha_021.011
mātṛtaś ca kumārikā__Vdha_021.011
pūjayec ca jagannāthaṃ__Vdha_021.011
bhaktyā pāpaharaṃ harim__Vdha_021.011
triṣūttareṣu svṛkṣeṣu__Vdha_021.012
patikāmā kumārikā__Vdha_021.012
mādhavākhyaṃ tu vai nāma__Vdha_021.012
japen nityam atandritā__Vdha_021.012
priyaṅguṇā raktapuṣpair__Vdha_021.013
bandhūkakusumais tathā__Vdha_021.013
samabhyarcya tato dadyād__Vdha_021.013
raktam evānulepanam__Vdha_021.013
sarvauṣadhyā svayaṃ snātvā__Vdha_021.014
samabhyarcya jagatpatim__Vdha_021.014
namo 'stu mādhavāyeti__Vdha_021.014
homayen madhusarpiṣī__Vdha_021.014
sa devam uttarāyoge__Vdha_021.015
samabhyarcya janārdanam__Vdha_021.015
śobhanaṃ patim āpnoti__Vdha_021.015
pretya svargaṃ ca gacchati__Vdha_021.015
atibālye ca yat kiṃcit__Vdha_021.016
tayā pāpam anuṣṭhitam__Vdha_021.016
tasmāc ca mucyate devi__Vdha_021.016
sukhinī caiva jāyate__Vdha_021.016
abdenaikena tanvaṅgi__Vdha_021.017
dhūtapāpā yad icchati__Vdha_021.017
tad eva prāpnuyād bhadre__Vdha_021.017
nārāyaṇaparāyaṇā__Vdha_021.017
ṣaṇmāsaṃ prīṇanaṃ kāryaṃ__Vdha_021.018
bhaktyā śaktyā ca vai hareḥ__Vdha_021.018
pāraṇānte mahābhage__Vdha_021.018
tathā brāhmaṇatarpaṇam__Vdha_021.018
gārhasthye 'vasthitā nārī__Vdha_022.001
bhaktyā saṃpūjayet patim__Vdha_022.001
sa eva devatā tasyāḥ__Vdha_022.001
pūjyaḥ pūjyataraś ca saḥ__Vdha_022.001
tasmiṃs tuṣṭe paro dharmas__Vdha_022.002
tasyaiva paricaryayā__Vdha_022.002
toṣam āyāti sarvātmā__Vdha_022.002
paramātmā janārdanaḥ__Vdha_022.002
naiva tasyāḥ pṛthag yajño__Vdha_022.003
na śrāddhaṃ nāpy upoṣitam__Vdha_022.003
bhartṛśuśrūṣaṇenaiva__Vdha_022.003
prāpnoti strī yathepsitam__Vdha_022.003
tenaiva sāpy anujñātā__Vdha_022.004
tasya śuśrūṣaṇād anu__Vdha_022.004
toṣayej jagatām īśam__Vdha_022.004
anantam aparājitam__Vdha_022.004
vratair nānāvidhair devi__Vdha_022.005
aihikāmuṣmikāptaye__Vdha_022.005
viṣṇuvratādibhir divyais__Vdha_022.005
tathā dānair mano'nugaiḥ__Vdha_022.005
ghṛtakṣīrābhiṣekaiś ca__Vdha_022.006
brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_022.006
manojñair vividhair dhūpaiḥ__Vdha_022.006
puṣpavastrānulepanaiḥ__Vdha_022.006
gītavādyais tathā hṛdyair__Vdha_022.007
upavāsaiś ca bhāmini__Vdha_022.007
evam ārādhya govindam__Vdha_022.007
anujñātā yathāvidhi__Vdha_022.007
patinā sakalān kāmān__Vdha_022.007
avāpnoti na saṃśayaḥ__Vdha_022.007
patinā tv ananujñātā__Vdha_022.008
kiṃcit puṇyaṃ karoti yā__Vdha_022.008
viphalaṃ tad aśeṣaṃ vai__Vdha_022.008
tasyāḥ śailavarātmaje__Vdha_022.008
na ca prasādaṃ kurute__Vdha_022.009
bhagavān madhusūdanaḥ__Vdha_022.009
nānujñātā tu yā nārī__Vdha_022.009
patinārcati keśavam__Vdha_022.009
yā tu bhartṛparā nārī__Vdha_022.010
nārāyaṇam atandritā__Vdha_022.010
bhaktyā saṃpūjayed devaṃ__Vdha_022.010
toṣam āyāti keśavaḥ__Vdha_022.010
yā tu bhartrā parityaktā__Vdha_022.011
tathā yā mṛtabhartṛkā__Vdha_022.011
pāṣaṇḍānugato vāpi__Vdha_022.011
yasyā bhartā maheśvara__Vdha_022.011
prāyo dadāti nānujñāṃ__Vdha_022.012
viṣṇor ārādhane tadā__Vdha_022.012
katham ārādhanaṃ kāryaṃ__Vdha_022.012
viṣṇos tad vada śaṃkara__Vdha_022.012
yā tu bhartrā parityaktā__Vdha_022.013
sā saṃpūjya nijaṃ patim__Vdha_022.013
manasā tanmanaskā ca__Vdha_022.013
tasyaiva hitakāriṇī__Vdha_022.013
na nindākaraṇī tasya__Vdha_022.014
śreyo'bhidhyāyinī tathā__Vdha_022.014
tasyaiva sarvakāleṣu__Vdha_022.014
sarvakalyāṇam icchati__Vdha_022.014
ārādhayej jagannāthaṃ__Vdha_022.015
sarvadhātāram acyutam__Vdha_022.015
kṛtopavāsā puṣpādi__Vdha_022.015
nivedya sakalaṃ tataḥ__Vdha_022.015
bhartur manorathāvāptiṃ__Vdha_022.016
prārthayet prathamaṃ varam__Vdha_022.016
svayaṃ yathābhilaṣitaṃ__Vdha_022.016
prārthayet taṃ varaṃ tataḥ__Vdha_022.016
evaṃ bhartṛparityaktā__Vdha_022.017
yoṣid ārādhanaṃ hareḥ__Vdha_022.017
kurvāṇā sakalān kāmān__Vdha_022.017
avāpnoti na saṃśayaḥ__Vdha_022.017
bhartā karoti yac casyāḥ__Vdha_022.018
kiṃcit puṇyam aharniśam__Vdha_022.018
tasya puṇyasya saṃpūrṇam__Vdha_022.018
ardhaṃ prāpnoti sā śubhe__Vdha_022.018
yat tu sā kurute puṇyaṃ__Vdha_022.019
vinā doṣeṇa yojjhitā__Vdha_022.019
tat tasyāḥ sakalaṃ devi__Vdha_022.019
tasyārdhaṃ na labhet patiḥ__Vdha_022.019
bhartary evaṃ pravasite__Vdha_022.020
tyaktā ca patinā śubhe__Vdha_022.020
kurvītārādhanaṃ nārī__Vdha_022.020
upavāsādinā hareḥ__Vdha_022.020
etat tavoktaṃ yat pṛṣṭaṃ__Vdha_022.021
tvayāhaṃ girinandini__Vdha_022.021
vidhavānām ato dharmaṃ__Vdha_022.021
śrūyatāṃ viṣṇutuṣṭidam__Vdha_022.021
mṛte bhartari sādhvī strī__Vdha_022.022
brahmacaryavratoditā__Vdha_022.022
snātā pratidinaṃ dadyāt__Vdha_022.022
svabhartṛsalilāñjalim__Vdha_022.022
kuryād yānudinaṃ bhaktyā__Vdha_022.023
devānām api pūjanam__Vdha_022.023
atithes tarpaṇaṃ tadvad__Vdha_022.023
agnihotram amantrakam__Vdha_022.023
pūrtadharmāśritaṃ cānyat__Vdha_022.024
kuryān nityam atandritā__Vdha_022.024
nityakarma ṛte cāsyā__Vdha_022.024
neṣṭaṃ karma vidhīyate__Vdha_022.024
viṣṇor ārādhanaṃ caiva__Vdha_022.025
kuryān nityam upoṣitā__Vdha_022.025
dānādi vipramukhyebhyo__Vdha_022.025
dadyāt puṇyavivṛddhaye__Vdha_022.025
upavāsāṃś ca vividhān__Vdha_022.025
kuryāc chāstroditān śubhe__Vdha_022.025
lokāntarasthaṃ bhartāram__Vdha_022.026
ātmānaṃ ca varānane__Vdha_022.026
tārayaty ubhayaṃ nārī__Vdha_022.026
yetthaṃ dharmaparāyaṇā__Vdha_022.026
putraiśvaryasthitā nārī__Vdha_022.027
upavāsādinā harim__Vdha_022.027
yā toṣayati siddhiṃ sā__Vdha_022.027
putrebhyo 'pi prayacchati__Vdha_022.027
śubhāṃl lokāṃs tathā bhartur__Vdha_022.028
ātmanaś ca yathepsitān__Vdha_022.028
sakalaṃ pūrayaty astaṃ__Vdha_022.028
pāpaṃ nayati cākhilam__Vdha_022.028
ātmanaś caiva bhartuś ca__Vdha_022.029
nārī paramikāṃ gatim__Vdha_022.029
dadāty ārādhya govindaṃ__Vdha_022.029
saputrā vidhavā ca yā__Vdha_022.029
tasmād ebhir vidhānais tu__Vdha_022.030
sarvakālaṃ tu yoṣitaḥ__Vdha_022.030
keśavārādhanaṃ kāryaṃ__Vdha_022.030
lokadvayaphalapradam__Vdha_022.030
ye narā mṛtapatnikās__Vdha_022.031
tair apy etad aśeṣataḥ__Vdha_022.031
pūrtadharmāśritaṃ kāryaṃ__Vdha_022.031
nityakarma ca kevalam__Vdha_022.031
putraiśvaryasthitaiḥ samyag__Vdha_022.032
brahmacaryaguṇānvitaiḥ__Vdha_022.032
viṣṇor ārādhanaṃ kāryaṃ__Vdha_022.032
tīrthasthair athavā gṛhe__Vdha_022.032
brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_022.033
strī śūdraś ca varānane__Vdha_022.033
anārādhya hṛṣīkeśaṃ__Vdha_022.033
nāpnoti paramāṃ gatim__Vdha_022.033
aiśvaryaṃ saṃtatiṃ śreṣṭhām__Vdha_022.034
ārogyaṃ dravyasaṃpadam__Vdha_022.034
dadāti bhagavān viṣṇur__Vdha_022.034
gatim agryāṃ sutoṣitaḥ__Vdha_022.034
evaṃ śailasutā proktā__Vdha_022.035
svayaṃ devena śaṃbhunā__Vdha_022.035
pṛṣṭena samyak kathitaṃ__Vdha_022.035
bhavato 'pi mahāmune__Vdha_022.035
sarvavarṇais tathā strībhir__Vdha_022.036
anyair api janair hariḥ__Vdha_022.036
ārādhanīyo nātuṣṭe__Vdha_022.036
viṣṇau saṃprāpyate gatiḥ__Vdha_022.036
na durgatiṃ rauravādīn__Vdha_022.037
narakāṃś ca na gacchati__Vdha_022.037
yam ārādhyeśvaraṃ vandyaṃ__Vdha_022.037
kas taṃ viṣṇuṃ na pūjayet__Vdha_022.037
tasmād amuṣmikān kleśān__Vdha_022.038
narake yāś ca yātanāḥ__Vdha_022.038
sadaivodvijatā dālbhya__Vdha_022.038
samārādhyo janārdanaḥ__Vdha_022.038
bhagavan yātanā ghorāḥ__Vdha_023.001
śrūyante narakeṣu yāḥ__Vdha_023.001
tāsāṃ svarūpam atyugraṃ__Vdha_023.001
yathāvad vaktum arhasi__Vdha_023.001
śṛṇu dālbhyātighorāṇāṃ__Vdha_023.002
yātanānāṃ mayoditam__Vdha_023.002
svarūpaṃ nārakair yat tu__Vdha_023.002
narakeṣv anubhūyate__Vdha_023.002
yojanānāṃ sahasrāṇi__Vdha_023.003
rauravo narako dvija__Vdha_023.003
aṅgārapūrṇamadhyo 'sau__Vdha_023.003
jvālāmālāpariṣkṛtaḥ__Vdha_023.003
tanmadhye patito yāti__Vdha_023.004
yojanāni sahasraśaḥ__Vdha_023.004
satyahānyānṛtī yāti__Vdha_023.004
tatra pāparatir naraḥ__Vdha_023.004
rauravād dviguṇaś caiva__Vdha_023.005
mahārauvarasaṃjñitaḥ__Vdha_023.005
taptatāmrapuṭāṅgāra-__Vdha_023.005
jvalatpāvakasaṃvṛtaḥ__Vdha_023.005
paropatāpinas tatra__Vdha_023.006
patanti narake narāḥ__Vdha_023.006
nāścaryaṃ dvijaśārdūla__Vdha_023.006
varṣalakṣayutāni ca__Vdha_023.006
kālasūtreṇa cchidyante__Vdha_023.007
cakrārūḍhāś ca mānavāḥ__Vdha_023.007
kālāṅgulisthena sadā__Vdha_023.007
āpādatalamastakāt__Vdha_023.007
kālasūtra iti khyāto__Vdha_023.008
ghoraḥ sa narakottamaḥ__Vdha_023.008
tatrāpi vañcakā yānti__Vdha_023.008
ye caivotkocajīvinaḥ__Vdha_023.008
taptakumbhas tathaivānyo__Vdha_023.009
narako bhṛśadāruṇaḥ__Vdha_023.009
tailakumbheṣu pacyante__Vdha_023.009
tatrāpy agnibhṛteṣu te__Vdha_023.009
devavedadvijātīnāṃ__Vdha_023.010
ye nindāṃ kurvate sadā__Vdha_023.010
saṃśṛṇvanti ca ye mūḍhā__Vdha_023.010
ye ca matsariṇo 'dhamāḥ__Vdha_023.010
karambhavālukākumbha-__Vdha_023.011
saṃjñaṃ ca narakaṃ śṛṇu__Vdha_023.011
paradāraratā ye tu__Vdha_023.011
patanti narake 'dhamāḥ__Vdha_023.011
hṛtaṃ yaiś ca jalaṃ te 'pi__Vdha_023.012
tasmin yānti narādhamāḥ__Vdha_023.012
gonipāneṣu vighnāni__Vdha_023.012
mūḍhā ye cāpi kurvate__Vdha_023.012
karambhavālukākumbha-__Vdha_023.012
narake te patanti vai__Vdha_023.012
andhe tamasi duṣpāre__Vdha_023.013
śītārtiparikampitāḥ__Vdha_023.013
bhrāmyante mānavā gātraiḥ__Vdha_023.013
samastaiḥ sphuṭitāsthibhiḥ__Vdha_023.013
govadhaḥ strīvadhaḥ pāpaiḥ__Vdha_023.014
kṛtaṃ yaiś ca gavānṛtam__Vdha_023.014
te tatrātimahābhīme__Vdha_023.014
patanti narake narāḥ__Vdha_023.014
utpāṭyate tathā jihvā__Vdha_023.015
saṃdaṃśair bhṛśadāruṇaiḥ__Vdha_023.015
ākriśakānāṃ duṣṭānāṃ__Vdha_023.015
sadaivābaddhabhāṣiṇām__Vdha_023.015
karapatraiś ca pāṭyante__Vdha_023.016
yamasya puruṣais tathā__Vdha_023.016
paradāraparadravya-__Vdha_023.016
hiṃsakāḥ puruṣādhamāḥ__Vdha_023.016
āyasīṃ ca śilāṃ taptām__Vdha_023.017
aśeṣāṅgais tathā narāḥ__Vdha_023.017
paradāraratā evaṃ__Vdha_023.017
samāliṅganti pāpinaḥ__Vdha_023.017
sarvāṅgair vikṛtair raktam__Vdha_023.018
udgiranto 'tipīḍitāḥ__Vdha_023.018
yantreṣv anyeṣu pīḍyante__Vdha_023.018
jantupīḍākarā narāḥ__Vdha_023.018
vṛkaiḥ saṃbhakṣyate pṛṣṭhaṃ__Vdha_023.019
narāṇāṃ pāpakāriṇām__Vdha_023.019
janasya pṛṣṭhamāṃsaṃ yair__Vdha_023.019
bhakṣitaṃ pāpakāribhiḥ__Vdha_023.019
asipatravanair ghoraiś__Vdha_023.020
chidyante pāpakarmiṇaḥ__Vdha_023.020
sadbhāvapravaṇā yais tu__Vdha_023.020
bhagnā viśrambhino janāḥ__Vdha_023.020
ayomukhaiḥ khagair bhagnāḥ__Vdha_023.021
khaṇḍakhaṇḍaṃ tathāparaiḥ__Vdha_023.021
vrajanti pāpakarmāṇaḥ__Vdha_023.021
śvaśṛgālais tathāparaiḥ__Vdha_023.021
sūṣāyām api dhāsyante__Vdha_023.022
jvaladagnicayāvṛtāḥ__Vdha_023.022
pāṣāṇapeṣyaṃ piṣyante__Vdha_023.022
tathānye pāpakarmiṇaḥ__Vdha_023.022
devatātithibhṛtyāṇām__Vdha_023.023
adattvā bhuñjate tu ye__Vdha_023.023
mṛṣāgatās tathāivaikyaṃ__Vdha_023.023
trapuṣā sīsakena ca__Vdha_023.023
prayānti puruṣās tailaiḥ__Vdha_023.023
kvāthyante 'nye punaḥ punaḥ__Vdha_023.023
varṇadharmaparityāge__Vdha_023.024
naikyaṃ ye puruṣā gatāḥ__Vdha_023.024
te 'pi pāpasamācārā__Vdha_023.024
varṇasaṃkarakāriṇaḥ__Vdha_023.024
svarūpaṃ nārakasyāgneḥ__Vdha_023.025
śṛṇuṣva kathayāmi te__Vdha_023.025
muktas tato 'nyavahnishtaḥ__Vdha_023.025
śete saṃprāpya nirvṛtim__Vdha_023.025
śastradhārās tathaivaitā__Vdha_023.026
mṛṇālaprastaraṃ naraḥ__Vdha_023.026
manyate nārakaiḥ śastrair__Vdha_023.026
vikṣato dvijasattama__Vdha_023.026
himakhaṇḍacayāchanno__Vdha_023.027
nivātaṃ manyate naraḥ__Vdha_023.027
vimukto nārakāc chītāt__Vdha_023.027
prakāśaṃ tamasas tamaḥ__Vdha_023.027
protā gudeṣu bhinnāṅgā__Vdha_023.028
ārtā rāvavirāviṇaḥ__Vdha_023.028
śūleṣu loheṣv apare__Vdha_023.028
triśūleṣu tathāpare__Vdha_023.028
yājyopādhyāyadāmpatya-__Vdha_023.029
suhṛnmitrasutādiṣu__Vdha_023.029
kṛto bhedo durācārair__Vdha_023.029
yair alīkoktibhāṣibhiḥ__Vdha_023.029
āyasāḥ kaṇṭakās tīkṣṇā__Vdha_023.030
narake kūṭaśālmalau__Vdha_023.030
teṣu protā durātmānaḥ__Vdha_023.030
paradārabhujo narāḥ__Vdha_023.030
kṛmikīṭajalaukādi-__Vdha_023.031
tīkṣṇadaṃṣṭrāsyavikṣatāḥ__Vdha_023.031
bhrāmyante cāndhatāmisre__Vdha_023.031
vṛthāmāṃsāśino hi ye__Vdha_023.031
etāṃś cānyāṃś ca narakāñ__Vdha_023.032
śataśo 'tha sahasraśaḥ__Vdha_023.032
karmāntaraṃ jano bhuṅkte__Vdha_023.032
pariṇāmāṃś ca cetasaḥ__Vdha_023.032
yādṛk karma manuṣyāṇāṃ__Vdha_023.033
tādṛg viṣayarūpavat__Vdha_023.033
pariṇāmaṃ mano yāti__Vdha_023.033
śubhāśubhamayaṃ dvija__Vdha_023.033
atīvabhīṣaṇān itthaṃ__Vdha_024.001
śastrāgnibhayadān naraḥ__Vdha_024.001
kathaṃ na gacchen narakān__Vdha_024.001
etan me vaktum arhasi__Vdha_024.001
aho 'tikaṣṭapāpānāṃ__Vdha_024.002
vipāko narakasthitaiḥ__Vdha_024.002
puruṣair bhujyate brahmaṃs__Vdha_024.002
tanmokṣaṃ vada sattama__Vdha_024.002
puṇyasya karmaṇaḥ pākaḥ__Vdha_024.003
puṇya eva dvijottama__Vdha_024.003
cetasaḥ pariṇāmottaḥ__Vdha_024.003
svargasthair bhujyate naraiḥ__Vdha_024.003
tathaiva pākaḥ pāpānāṃ__Vdha_024.004
puruṣair narakasthitaiḥ__Vdha_024.004
bhujyate tāvad akhilaṃ__Vdha_024.004
yāvat pāpaṃ kṣayaṃ gatam__Vdha_024.004
yadā tu pāpasya jayaḥ__Vdha_024.005
kṣīyate sukṛtaṃ tadā__Vdha_024.005
śubhasya karmaṇo vṛddhau__Vdha_024.005
kṣayam āyāty aśobhanam__Vdha_024.005
jaye yateta puruṣas__Vdha_024.006
tasmāt sukṛtakarmaṇaḥ__Vdha_024.006
pāpaṃ karma vinā naiva__Vdha_024.006
narakaprāptir iṣyate__Vdha_024.006
jayāya dvādaśī śastā__Vdha_024.007
nṝṇāṃ sukṛtakarmaṇām__Vdha_024.007
yām upoṣya dvijaśreṣṭha__Vdha_024.007
na yāti narakaṃ naraḥ__Vdha_024.007
phālgunāmalapakṣasya__Vdha_024.008
ekādaśyām upoṣitaḥ__Vdha_024.008
dvādaśyāṃ tu dvijaśreṣṭha__Vdha_024.008
pūjayen madhusūdanam__Vdha_024.008
ekādaśyāṃ samuddiṣṭaṃ__Vdha_024.009
viṣṇor nāmānukīrtanam__Vdha_024.009
pūjāyāṃ vāsudevasya__Vdha_024.009
kurvīta susamāhitaḥ__Vdha_024.009
namo nārāyaṇāyeti__Vdha_024.010,*(15)
vācyaṃ ca svapatā niśi__Vdha_024.010,*(15)
krodhaḥ prapañca īrṣyā ca__Vdha_024.010
dambho lobhaś ca varjitaḥ__Vdha_024.010
kāmo droho madaś cāpi__Vdha_024.011
mānamātsaryam eva ca__Vdha_024.011
sarvam etat parityajya__Vdha_024.011
viṣṇubhaktena cetasā__Vdha_024.011
asāratāṃ ca loke 'smin__Vdha_024.012
saṃsāre bhāvayen matim__Vdha_024.012
kāmaṃ krodhaṃ ca lobhaṃ ca__Vdha_024.*(15)
dambham īrṣyāṃ ca varjayet__Vdha_024.*(15)
mānadrohādidoṣāṃś ca__Vdha_024.*(15)
sarvān dhanamadodbhūtān__Vdha_024.*(15)
bhāvayed viṣṇubhaktāṃś ca__Vdha_024.*(15)
saṃsārāsāratāṃ tathā__Vdha_024.*(15)
evaṃ bhāvitacittena__Vdha_024.*(15)
prāṇināṃ hitam icchatā__Vdha_024.*(15)
tathaiva kuryād dvādaśyāṃ__Vdha_024.012
nāmnām uccāraṇaṃ dvija__Vdha_024.012
yavapātrāṇi pūrvaṃ tu__Vdha_024.013
dadyān māsacatuṣṭayam__Vdha_024.013
āṣāḍhādidvitīyaṃ tu__Vdha_024.013
pāraṇaṃ yan mahāmate__Vdha_024.013
tatrāpi ghṛtapātrāṇi__Vdha_024.013
dadyāc chraddhāsamanvitaḥ__Vdha_024.013
kārttikādiṣu māseṣu__Vdha_024.014
māghanteṣu tathā tilān__Vdha_024.014
viprāya dadyāt pātrashtān__Vdha_024.014
pratimāsam upoṣitaḥ__Vdha_024.014
nāmatrayam aśeṣeṣu__Vdha_024.015
māsi māsi dinadvayam__Vdha_024.015
tathaivoccārayed dadyād__Vdha_024.015
dvādaśyāṃ ca yavādikam__Vdha_024.015
praṇamya ca hṛṣīkeśaṃ__Vdha_024.015
kṛtapūjaḥ prasādayet__Vdha_024.015
viṣṇo namas te jagataḥ prasūte__Vdha_024.016
oṃ vāsudevāya namo namas te__Vdha_024.016
nārāyaṇa tvāṃ praṇato 'smy acintya__Vdha_024.016
jayo 'stu me śāśvatapuṇyarāśeḥ__Vdha_024.016
prasīda puṇyaṃ jayam etu viṣṇo__Vdha_024.017
oṃ vāsudeva rddhim upaitu puṇyam__Vdha_024.017
nārāyaṇoṃ bhūtim upaitu puṇyam__Vdha_024.017
prayātu cāśeṣam aghaṃ vināśam__Vdha_024.017
viṣṇo puṇyodbhavo me 'stu__Vdha_024.018
vāsudevāstu me śubham__Vdha_024.018
nārāyaṇāstu dharmo me__Vdha_024.018
jahi pāpam aśeṣataḥ__Vdha_024.018
anekajanmajanitaṃ__Vdha_024.019
bālyayauvanavārddhike__Vdha_024.019
puṇyaṃ vivṛddhim āyātu__Vdha_024.019
yātu pāpaṃ tu saṃkṣayam__Vdha_024.019
ākāśādiṣu śabdādau__Vdha_024.020
śrotrādau mahadādiṣu__Vdha_024.020
prakṛtau puruṣe caiva__Vdha_024.020
brahmaṇy api ca sa prabhuḥ__Vdha_024.020
yathaika eva sarvātmā__Vdha_024.020
vāsudevo vyavasthitaḥ__Vdha_024.020
tena satyena me pāpaṃ__Vdha_024.021
narakārtipradaṃ kṣayam__Vdha_024.021
prayātu sukṛtasyāstu__Vdha_024.021
mamānudivasaṃ jayaḥ__Vdha_024.021
pāpasya hāniḥ puṇyaṃ ca__Vdha_024.021
vṛddhim abhyety anuttamām__Vdha_024.021
evam uccārya viprāya__Vdha_024.022
dattvā yat kathitaṃ tava__Vdha_024.022
bhuñjīta kṛtakṛtyas tu__Vdha_024.022
pāraṇe pāraṇe gate__Vdha_024.022
pāraṇānte ca devasya__Vdha_024.023
prīṇanaṃ śaktito dvija__Vdha_024.023
kurvītākhilapāṣaṇḍair__Vdha_024.023
ālāpaṃ ca vivarjayet__Vdha_024.023
ity etat kathitaṃ dālbhya__Vdha_024.024
sukṛtasya jayāvahā__Vdha_024.024
dvādaśī narakaṃ mṛtyo__Vdha_024.024
yām upoṣya na paśyati__Vdha_024.024
nāgnayo na ca śastrāṇi__Vdha_024.025
na ca lohamūkhāḥ khagāḥ__Vdha_024.025
nārakās taṃ prabādhante__Vdha_024.025
matir yasya janārdane__Vdha_024.025
nāmoccāraṇamātreṇa__Vdha_024.026
viṣṇoḥ kṣīṇo 'ghasaṃcayaḥ__Vdha_024.026
bhavaty apāstapāpasya__Vdha_024.026
narake gamanaṃ kutaḥ__Vdha_024.026
namo nārāyaṇa hare__Vdha_024.027
vāsudeveti kīrtayet__Vdha_024.027
na yāti narakaṃ martyaḥ__Vdha_024.027
saṃkṣīṇāśeṣapātakaḥ__Vdha_024.027
tasmāt pāṣaṇḍisaṃsargam__Vdha_024.028
akurvan dvādaśīm imām__Vdha_024.028
upoṣya puṇyopacayī__Vdha_024.028
na yāti narakaṃ naraḥ__Vdha_024.028
pāṣaṇḍibhir asaṃsparśam__Vdha_025.001
asaṃbhāṣaṇam eva ca__Vdha_025.001
viṣṇor ārādhanaparair__Vdha_025.001
naraiḥ kāryam upoṣitaiḥ__Vdha_025.001
kiṃ brūhi lakṣaṇaṃ teṣāṃ__Vdha_025.002
yādṛśān varjayed vratī__Vdha_025.002
kathaṃcid yadi saṃlāpa-__Vdha_025.002
darśanasparśanādikam__Vdha_025.002
upoṣitānāṃ pāṣaṇḍair__Vdha_025.003
narāṇāṃ vipra jāyate__Vdha_025.003
kiṃ tatra vada kartavyaṃ__Vdha_025.003
yenākhaṇḍaṃ vrataṃ bhavet__Vdha_025.003
śrutismṛtyuditaṃ dharmaṃ__Vdha_025.004
varṇāśramavibhāgajam__Vdha_025.004
ullaṅghya ye pravartante__Vdha_025.004
svecchayā kūṭayuktibhiḥ__Vdha_025.004
vikarmābhiratā mūḍhā__Vdha_025.005
yuktiprāgalbhyadurmadāḥ__Vdha_025.005
pāṣaṇḍinas te duḥśīlā__Vdha_025.005
narakārhā narādhamāḥ__Vdha_025.005
tāṃs tu pāṣaṇḍinaḥ pāpān__Vdha_025.006
vikarmasthāṃś ca mānavān__Vdha_025.006
vaiḍālavratikāṃś caiva__Vdha_025.006
nityam eva tu nālapet__Vdha_025.006
saṃbhāṣyaitāñ śuciṣadaṃ__Vdha_025.007
cintayed acyutaṃ budhaḥ__Vdha_025.007
idaṃ codāharet samyak__Vdha_025.007
kṛtvā tatpravaṇaṃ manaḥ__Vdha_025.007
śārīram antaḥkaraṇopaghātaṃ__Vdha_025.008
vācaś ca viṣṇur bhagavān aśeṣam__Vdha_025.008
śamaṃ nayatv astu mameha śarma__Vdha_025.008
pāpād anante hṛdi saṃniviṣṭe__Vdha_025.008
antaḥśuddhiṃ bahiḥśuddhiṃ__Vdha_025.009
śuddho 'ntar mama yo 'cyutaḥ__Vdha_025.009
sa karotv amale tasmiñ__Vdha_025.009
śucir evāsmi sarvadā__Vdha_025.009
bāhyopaghātād anagho__Vdha_025.010
boddhā ca bhagavān ajaḥ__Vdha_025.010
śuddhiṃ nayatv anantātmā__Vdha_025.010
viṣṇuś cetasi saṃsthitaḥ__Vdha_025.010
etat saṃbhāṣya japtavyaṃ__Vdha_025.011
pāṣaṇḍibhir upoṣitaiḥ__Vdha_025.011
namaḥ śuciṣadety uktvā__Vdha_025.011
sūryaṃ paśyeta vīkṣitaiḥ__Vdha_025.011
śrūyate ca purā martyāḥ__Vdha_025.012
svecchayā svargagāminaḥ__Vdha_025.012
babhūvur anaghāḥ sarve__Vdha_025.012
svadharmaparipālanāt__Vdha_025.012
devāś ca balino martyair__Vdha_025.013
varṇakarmaṇy anuvrataiḥ__Vdha_025.013
yajñādhyayanadāneṣu__Vdha_025.013
vartamānaiś ca mānavaiḥ__Vdha_025.013
daiteyāś ca parābhāvam__Vdha_025.014
atuṣṭāv asurā yayuḥ__Vdha_025.014
tataś ca ṣaṇḍo markaś ca__Vdha_025.014
daityendrāṇāṃ purohitau__Vdha_025.014
cakratuḥ karma devānāṃ__Vdha_025.014
vināśāyātibhīṣaṇam__Vdha_025.014
tatrotpanno 'tikṛṣṇāṅgas__Vdha_025.015
tamaḥprāyo 'tidāruṇaḥ__Vdha_025.015
dambhādhāraḥ śāṭhyasāro__Vdha_025.015
nidrāprakṛtir ulvaṇaḥ__Vdha_025.015
mahāmoha iti khyātaḥ__Vdha_025.016
kṛtyarūpo vibhīṣaṇaḥ__Vdha_025.016
caturdhā sa vibhaktaś ca__Vdha_025.016
tābhām atra mahīyate__Vdha_025.016
vedadevadvijātīnām__Vdha_025.017
ekāṃśena sa nindanam__Vdha_025.017
karoty anyena na ratiṃ__Vdha_025.017
yogakarmasu vindati__Vdha_025.017
vikarmaṇy apareṇāpi__Vdha_025.018
saṃyojayati mānavān__Vdha_025.018
jñānāpahāram anyena__Vdha_025.018
karoti dvijasattama__Vdha_025.018
jñānabuddhyā tathājñānaṃ__Vdha_025.019
gṛhṇāty ajñānamohitaḥ__Vdha_025.019
vedavādavirodhena__Vdha_025.019
yā kathā sāsya rocate__Vdha_025.019
evaṃ sa tu mahāmohaḥ__Vdha_025.020
ṣaṇḍamarkopapāditaḥ__Vdha_025.020
dambhādidūṣito 'dharma-__Vdha_025.020
svarūpo 'tibhayaṃkara__Vdha_025.020
sa lokān vividhopāyair__Vdha_025.021
lokeṣv eva vyavasthitaḥ__Vdha_025.021
mohābhibhavaniḥsārāṇ__Vdha_025.021
karoti dvijasattama__Vdha_025.021
tanmohitānām acirād__Vdha_025.022
viveko yāti saṃkṣayam__Vdha_025.022
kṣīṇajñānā vikarmāṇi__Vdha_025.022
kurvanty aharaho dvija__Vdha_025.022
nijavarṇātmakaṃ dharmaṃ__Vdha_025.023
parityajya vimohitāḥ__Vdha_025.023
dharmabuddhyā tataḥ pāpaṃ__Vdha_025.023
kurvanty ajñānadurmadāḥ__Vdha_025.023
jñānāvalepas tatraiva__Vdha_025.024
tatas teṣāṃ prajāyate__Vdha_025.024
suhṛdbhir vāryamāṇās te__Vdha_025.024
paṇḍitaiś ca dayālubhiḥ__Vdha_025.024
prayacchanty uttaraṃ ṃūḍhāḥ__Vdha_025.024
kūṭayuktisamanvitam__Vdha_025.024
tatas te svayam ātmānam__Vdha_025.025
anyaṃ cālpamatiṃ naram__Vdha_025.025
vikarmaṇā yojayantaś__Vdha_025.025
cyavayanti svadharmataḥ__Vdha_025.025
pāṣaṇḍino durācārāḥ__Vdha_025.026
parānnaguṇavādinaḥ__Vdha_025.026
asaṃskṛtānnabhoktāro__Vdha_025.026
vrātyāḥ saṃskāravarjitāḥ__Vdha_025.026
pāṣaṇḍāḥ pāpasaṃkalpā__Vdha_025.027
dāmbhikāḥ śaṭhabuddhayaḥ__Vdha_025.027
varṇasaṃkarakartāro__Vdha_025.027
māyāvyājopajīvinaḥ__Vdha_025.027
niḥśaucā vakramatayo__Vdha_025.027
nānyadastītivādinaḥ__Vdha_025.027
evaṃvidhās te sanmārgād__Vdha_025.028
vedaproktād bahiḥsthitāḥ__Vdha_025.028
kriyākalāpaṃ nindanta__Vdha_025.028
ṛgyajuḥsāmasaṃjñitam__Vdha_025.028
ātmānaṃ ca parāṃś caiva__Vdha_025.028
kurvanti narakasthitān__Vdha_025.028
teṣāṃ darśanasaṃbhāṣa-__Vdha_025.029
sparśanāni naraiḥ sadā__Vdha_025.029
parityājyāni dṛṣṭe ca__Vdha_025.029
proktaḥ saṃbhāṣaṇe ca yaḥ__Vdha_025.029
saṃsparśe ca budhaḥ snātvā__Vdha_025.029
śuciḥ śuciṣadaṃ smaret__Vdha_025.029
bhavaty ataḥ sadaivaiṣām__Vdha_025.030
ālāpaspar1śanaṃ tyajet__Vdha_025.030
puṇyakāmo mahābhāgaḥ__Vdha_025.030
kiṃ punar yad upoṣitaḥ__Vdha_025.030
yato hi nindite karmaṇy__Vdha_025.031
abhyāso ratir eva ca__Vdha_025.031
pāṣaṇḍinām aśeṣāṇām__Vdha_025.031
aprītir vedakarmaṇi__Vdha_025.031
te hy adhogāminaḥ proktā__Vdha_025.031
āsuraṃ bhāvam āśritāḥ__Vdha_025.031
aprāptir na tathā duḥkham__Vdha_026.001
aiśvaryāder dvijottama__Vdha_026.001
yathā manorathair labdhair__Vdha_026.001
vicyutir dharmahānijā__Vdha_026.001
aiśvaryād vittato vāpi__Vdha_026.002
saṃtater devalokataḥ__Vdha_026.002
abhīṣṭād anyato vāpi__Vdha_026.002
padād yena na vicyutim__Vdha_026.002
prāpnoti puruṣo brahman__Vdha_026.003
nārī vāpuṇyasaṃkṣayāt__Vdha_026.003
tan mamācakṣva viprarṣe__Vdha_026.003
duḥkham ebhyo hi vicyutiḥ__Vdha_026.003
satyam etan mahābhāga__Vdha_026.004
duḥkhaṃ prāptasya saṃkṣayaḥ__Vdha_026.004
aiśvaryād atha vittasya__Vdha_026.004
bandhuvargasukhasya vā__Vdha_026.004
tad etac chrūyatāṃ dālbhya__Vdha_026.005
yathā neṣṭāt paricyutiḥ__Vdha_026.005
sargāder jāyate samyag__Vdha_026.005
upavāsavatāṃ satām__Vdha_026.005
dvādaśarkṣāṇi viprarṣe__Vdha_026.006
pratimāsaṃ tu yāni vai__Vdha_026.006
tannāmāny acyutaṃ teṣu__Vdha_026.006
samyak saṃpūjayed budhaḥ__Vdha_026.006
puṣpair dhūpais tathāmbhobhir__Vdha_026.007
abhīṣṭair aparais tathā__Vdha_026.007
āditaḥ kṛttikāṃ kṛtvā__Vdha_026.007
kārttike munipuṅgava__Vdha_026.007
naivedyaṃ kṛsaraṃ pūrvam__Vdha_026.008
annaṃ māsacatuṣṭayam__Vdha_026.008
nivedayet kārttikādi__Vdha_026.008
saṃyāvaṃ ca tataḥ param__Vdha_026.008
āṣāḍhādau ca devāya__Vdha_026.009
pāyasaṃ vai nivedayet__Vdha_026.009
tenaivānnena viprarṣe__Vdha_026.009
brāhmaṇān bhojayed budhaḥ__Vdha_026.009
pañcagavyajalasnātas__Vdha_026.010
tasyaiva prāśanāc chuciḥ__Vdha_026.010
naivedyaṃ svayam aśnīyān__Vdha_026.010
naktaṃ saṃpūjite 'cyute__Vdha_026.010
evaṃ saṃvatsarasyānte__Vdha_026.011
tataḥ suptotthite 'cyute__Vdha_026.011
saṃyak saṃpūjya viprarṣe__Vdha_026.011
tam eva puruṣottamam__Vdha_026.011
praṇamya prārthayed vidvāñ__Vdha_026.011
śuciḥ snāto yathāvidhi__Vdha_026.011
namo namas te 'cyuta saṃkṣayo 'stu__Vdha_026.012
pāpasya vṛddhiṃ samupaitu puṇyam__Vdha_026.012
aiśvaryavittādi sadākṣayaṃ me__Vdha_026.012
'kṣayā ca me saṃtatir acyutāstu__Vdha_026.012
yathācyutas tvaṃ parataḥ parasmāt__Vdha_026.013
sa brahmabhūtāt parataḥ parātman__Vdha_026.013
tathācyutaṃ me kuru vāñchitaṃ yan__Vdha_026.013
mayā padaṃ pāpaharāprameya__Vdha_026.013
acyutānanta govinda__Vdha_026.014
prasīda yad abhīpsitam__Vdha_026.014
tad akṣayam ameyātman__Vdha_026.014
kuruṣva puruṣottama__Vdha_026.014
evam ante samabhyarcya__Vdha_026.015
prārthayitvā tathāśiṣaḥ__Vdha_026.015
yathāvan muniśārdūla__Vdha_026.015
cyutiṃ nāpnoti mānavaḥ__Vdha_026.015
saṃtateḥ svargavittāder__Vdha_026.016
aiśvaryasya tathā mune__Vdha_026.016
yad vābhimatam atyantaṃ__Vdha_026.016
tato na cyavate naraḥ__Vdha_026.016
tasmāt sarvaprayatnena__Vdha_026.017
māsanakṣatrapūjane__Vdha_026.017
yatetākṣayakāmas tu__Vdha_026.017
sadaiva munipuṅgava__Vdha_026.017
atrāpi śrūyate siddhā__Vdha_027.001
kācit svarge mahāvratā__Vdha_027.001
nārī tapodhanā bhūtvā__Vdha_027.001
prakhyātā śāmbharāyaṇī__Vdha_027.001
samastasaṃdehaharā__Vdha_027.001
sadā svargaukasāṃ hi sā__Vdha_027.001
kasyacit tv atha kālasya__Vdha_027.002
devarājaḥ śatakratuḥ__Vdha_027.002
pūrvendracaritaṃ brahman__Vdha_027.002
papracchedaṃ bṛhaspatim__Vdha_027.002
pūrvendrā parataḥ pūrve__Vdha_027.003
ye babhūvuḥ sureśvarāḥ__Vdha_027.003
teṣāṃ caritam icchāmi__Vdha_027.003
śrotum āṅgirasāṃ vara__Vdha_027.003
evam uktas tadā tena__Vdha_027.004
devendreṇāmaladyutiḥ__Vdha_027.004
prāha dharmabhṛtāṃ śreṣṭhaḥ__Vdha_027.004
paramarṣir bṛhaspatiḥ__Vdha_027.004
nāhaṃ cirantanān vedmi__Vdha_027.005
devarāja sureśvarān__Vdha_027.005
ātmanaḥ samakālīnaṃ__Vdha_027.005
mām avaihi sureśvara__Vdha_027.005
tataḥ papraccha devendraḥ__Vdha_027.006
ko 'smābhir munipuṅgava__Vdha_027.006
praṣṭavyo 'tra mahābhāga__Vdha_027.006
kṛtādivasatir divi__Vdha_027.006
bṛhaspatiś ciraṃ dhyātvā__Vdha_027.007
punar āha śacīpatim__Vdha_027.007
tapasvinīṃ mahābhāgāṃ__Vdha_027.007
smṛtvāsau śāmbharāyaṇīm__Vdha_027.007
na devā na ca gandharvā__Vdha_027.008
na cānye cirasaṃsthitāḥ__Vdha_027.008
cirantanānāṃ cariteṣv__Vdha_027.008
abhijñā tridaśeśvara__Vdha_027.008
ekaiva cirakālajñā__Vdha_027.009
dharmajñā śakra kevalam__Vdha_027.009
jānāty akhiladevendra-__Vdha_027.009
caritaṃ śāmbharāyaṇī__Vdha_027.009
ity uktas tena devendraḥ__Vdha_027.010
kautūhalasamanvitaḥ__Vdha_027.010
yayau yatra mahābhāgā__Vdha_027.010
tāpasī śāmbharāyaṇī__Vdha_027.010
sā tau dṛṣṭvā samāyātau__Vdha_027.011
devarājabṛhaspatī__Vdha_027.011
samyag arghyena saṃpūjya__Vdha_027.011
praṇipatya śubhavratā__Vdha_027.011
namo 'stu devarājāya__Vdha_027.012
tathaivāṅgirase namaḥ__Vdha_027.012
yad vāṃ kāryaṃ mahābhāgau__Vdha_027.012
sakalaṃ tad ihocyatām__Vdha_027.012
āvām abhyāgatau praṣṭuṃ__Vdha_027.013
tvām atrātivivekinīm__Vdha_027.013
yac ca kāryaṃ mahābhāge__Vdha_027.013
tat pṛṣṭā kathayeha nau__Vdha_027.013
yadi smarasi kalyāṇi__Vdha_027.014
pūrvendracaritāni nau__Vdha_027.014
tadākhyāhi mahābhāge__Vdha_027.014
devendrasya kutūhalāt__Vdha_027.014
yadi śakyaṃ mayā kartuṃ__Vdha_027.*(16)
tat kariṣye vimṛṣyatu__Vdha_027.*(16)
yo vai pūrvaḥ surendrasya__Vdha_027.015
tataś ca prathamo hi yaḥ__Vdha_027.015
tasmāt pūrvataro yaś ca__Vdha_027.015
tasyāpi prathamāś ca ye__Vdha_027.015
teṣāṃ pūrvatarā ye ca__Vdha_027.016
vedmi tān akhilān aham__Vdha_027.016
teṣāṃ ca caritaṃ kṛtsnaṃ__Vdha_027.016
jānāmy āṅgirasāṃ vara__Vdha_027.016
manvantarāṇy anekāni__Vdha_027.017
sṛṣṭiṃ ca tridivaukasām__Vdha_027.017
saptarṣīn subahūn deva__Vdha_027.017
manūnāṃ ca sutān nṛpa__Vdha_027.017
tat pṛccha tvaṃ vadāmy eṣā__Vdha_027.017
pūrvendracaritaṃ mune__Vdha_027.017
evam ukte tatas tābhyāṃ__Vdha_027.018
pṛṣṭā sā śāmbharāyaṇī__Vdha_027.018
yathāvad ācaṣṭa tayoḥ__Vdha_027.018
pūrvendracaritaṃ dvija__Vdha_027.018
svāyambhuve yas tu manau__Vdha_027.019
manau svārociṣe tu yaḥ__Vdha_027.019
uttame tāmase caiva__Vdha_027.019
raivate cākṣuṣe tathā__Vdha_027.019
yo yo babhūva devendras__Vdha_027.020
tasya tasya tapasvinī__Vdha_027.020
tayor jagāda caritaṃ__Vdha_027.020
yathāvac chāmbharāyaṇī__Vdha_027.020
tataḥ kautūhalaparo__Vdha_027.021
devarāṭ tāṃ tapasvinīm__Vdha_027.021
uvāca jānāsi kathaṃ__Vdha_027.021
tvam etac chāmbharāyaṇi__Vdha_027.021
sarva eva hi devendrāḥ__Vdha_027.022
svargasthā ye manīṣiṇaḥ__Vdha_027.022
babhūvur etac caritam__Vdha_027.022
eteṣāṃ vedmi tena vai__Vdha_027.022
kiṃ kṛtaṃ vada dharmajñe__Vdha_027.023
tvayā yeneyam akṣayā__Vdha_027.023
svarloke vasatiḥ prāptā__Vdha_027.023
yathā nānyena kenacit__Vdha_027.023
aho sarvavratānāṃ tad__Vdha_027.024
upoṣitaṃ mahad vratam__Vdha_027.024
pradhānataram atyarthaṃ__Vdha_027.024
svargasaṃvāsadaṃ matam__Vdha_027.024
caritaṃ ca mayā teṣāṃ__Vdha_027.*(17)
śrutaṃ dṛṣṭaṃ tathaiva ca__Vdha_027.*(17)
evam uktā tatas tena__Vdha_027.025
devendreṇa yaśasvinī__Vdha_027.025
pratyuvāca mahābhāgā__Vdha_027.025
yathāvac chāmbharāyaṇī__Vdha_027.025
māsarkṣeṣv acyuto devaḥ__Vdha_027.026
pratimāsaṃ sureśvara__Vdha_027.026
yathoktavratayā samyak__Vdha_027.026
sapta varṣāṇi pūjitaḥ__Vdha_027.026
tasyeyaṃ karmaṇo vyuṣṭir__Vdha_027.027
acyutārādhanasya me__Vdha_027.027
devalokād abhimatā__Vdha_027.027
devarāja yad acyutiḥ__Vdha_027.027
svargaṃ dravyamayaiśvaryaṃ__Vdha_027.028
saṃtatiṃ vāpi yo 'cyutām__Vdha_027.028
naro vāñchati tenetthaṃ__Vdha_027.028
toṣaṇīyo 'cyutaḥ prabhuḥ__Vdha_027.028
etat te pūrvadevendra-__Vdha_027.029
caritaṃ sakalaṃ mayā__Vdha_027.029
svargavāsākṣayatvaṃ ca__Vdha_027.029
māsarkṣācyutapūjanāt__Vdha_027.029
yathāvat kathitaṃ deva__Vdha_027.030
pṛcchatas tridaśeśvara__Vdha_027.030
dharmārthakāmamokṣāṃs tu__Vdha_027.030
vāñchatāṃ vibudhādhipa__Vdha_027.030
viṣṇor ārādhanān nānyat__Vdha_027.030
paramaṃ siddhikāraṇam__Vdha_027.030
tasyās tad vacanaṃ śrutvā__Vdha_027.031
devarājabṛhaspatī__Vdha_027.031
tāṃ tathety ūcatuḥ sādhvīṃ__Vdha_027.031
ceratuś cāpi tad vratam__Vdha_027.031
tasmād dālbhya prayatnena__Vdha_027.032
pratimāsaṃ samāhitaḥ__Vdha_027.032
māsarkṣācyutapūjāyāṃ__Vdha_027.032
bhavethās tanmanāḥ sadā__Vdha_027.032
bhagavan prāṇinaḥ sarve__Vdha_028.001
viṣarogādyupadravaiḥ__Vdha_028.001
duṣṭagrahopaghātaiś ca__Vdha_028.001
sarvakālam upadrutāḥ__Vdha_028.001
ābhicārukakṛtyābhiḥ__Vdha_028.002
sparṣarogaiś ca dāruṇaiḥ__Vdha_028.002
sadā saṃpīḍyamānās te__Vdha_028.002
tiṣṭhanti munisattama__Vdha_028.002
yena karmavipākena__Vdha_028.003
viṣarogādyupadravāḥ__Vdha_028.003
na bhavanti nṛṇāṃ tan me__Vdha_028.003
yathāvad vaktum arhasi__Vdha_028.003
vratopavāsair yair viṣṇur__Vdha_028.004
nānyajanmani pūjitaḥ__Vdha_028.004
te narā muniśārdūla__Vdha_028.004
graharogādibhāginaḥ__Vdha_028.004
yair na tatpravaṇaṃ cittaṃ__Vdha_028.005
sarvadaiva naraiḥ kṛtam__Vdha_028.005
viṣagrahajvarāṇāṃ te__Vdha_028.005
manuṣyā dālbhya bhājanāḥ__Vdha_028.005
ārogyaṃ paramām ṛddhiṃ__Vdha_028.006
manasā yad yad icchati__Vdha_028.006
tat tad āpnoty asaṃdigdhaṃ__Vdha_028.006
paratrācyutatoṣakṛt__Vdha_028.006
nādhīn prāpnoti na vyādhīn__Vdha_028.007
na viṣagrahabandhanam__Vdha_028.007
kṛtyāsparśabhayaṃ vāpi__Vdha_028.007
toṣite madhusūdane__Vdha_028.007
sarvaduṣṭaśamas tasya__Vdha_028.008
saumyās tasya sadā grahāḥ__Vdha_028.008
devānām apradhṛṣyo 'sau__Vdha_028.008
tuṣṭo yasya janārdanaḥ__Vdha_028.008
yaḥ samaḥ sarvabhūteṣu__Vdha_028.009
yathātmani tathāpare__Vdha_028.009
upavādādinā tena__Vdha_028.009
toṣyate madhusūdanaḥ__Vdha_028.009
toṣite tatra jāyante__Vdha_028.010
narāḥ pūṛṇamanorathāḥ__Vdha_028.010
arogāḥ sukhino bhoga-__Vdha_028.010
bhoktāro munisattama__Vdha_028.010
na teṣāṃ śatravo naiva__Vdha_028.011
sparśarogābhicārukāḥ__Vdha_028.011
graharogādikaṃ vāpi__Vdha_028.011
pāpakāryaṃ na jāyate__Vdha_028.011
avyāhatāni kṛṣṇasya__Vdha_028.012
cakrādīny ātmayudhāni tam__Vdha_028.012
rakṣanti sakalāpadbhyo__Vdha_028.012
yena viṣṇur upāsitaḥ__Vdha_028.012
anārādhitagovindā__Vdha_028.013
ye narā duḥkhabhāginaḥ__Vdha_028.013
teṣāṃ duḥkhābhibhūtānāṃ__Vdha_028.013
kartavyaṃ yad dayālubhiḥ__Vdha_028.013
paśyadbhiḥ sarvabhūtasthaṃ__Vdha_028.014
vāsudevaṃ mahāmune__Vdha_028.014
samadṛṣṭibhir īśeśaṃ__Vdha_028.014
tan mama brūhy aśeṣataḥ__Vdha_028.014
kuśamūlasthito brahmā__Vdha_028.*(18).002
kuśamadhye janārdanaḥ__Vdha_028.*(18).002
kuśāgre śaṃkaraṃ vidyāt__Vdha_028.*(18).003
trayo devā vyavasthitāḥ__Vdha_028.*(18).003
gṛhītvā ca sa mūlāgrān__Vdha_028.*(18).004
kuśāñ śuddhān upaspṛśet__Vdha_028.*(18).004
mārjayet sarvagātrāṇi__Vdha_028.*(18).005
kuśāgrair dālbhya śāntikṛt__Vdha_028.*(18).005
śarīre yasya tiṣṭhanti__Vdha_028.*(18).006
kuśasthajalabindavaḥ__Vdha_028.*(18).006
naśyanti tasya pāpāni__Vdha_028.*(18).007
garuḍenaiva pannagāḥ__Vdha_028.*(18).007
viṣṇubhaktā viśeṣeṇa__Vdha_028.*(18).008
....cidgatamānasaḥ__Vdha_028.*(18).008
rogagrahaviṣārtānāṃ__Vdha_028.*(18).009
kuryāc chāntim imāṃ śubhām__Vdha_028.*(18).009
nārasiṃhaṃ samabhyarcya__Vdha_028.*(18).010
śucau deśe kuśāsane__Vdha_028.*(18).010
mantrair etair yathā liṅgaṃ__Vdha_028.*(18).011
kuryād digbandham ātmanaḥ__Vdha_028.*(18).011
vārāhaṃ nārasiṃhaṃ ca__Vdha_028.*(18).012
vāmanaṃ viṣṇum eva ca__Vdha_028.*(18).012
dhyātvā samāhito bhūtvā__Vdha_028.*(18).013
dikṣu nāmāni vinyāset__Vdha_028.*(18).013
pūrve nārāyaṇaḥ pātu__Vdha_028.*(18).014
vārijākṣas tu dakṣiṇe__Vdha_028.*(18).014
pradyumnaḥ paścimasyāṃ tu__Vdha_028.*(18).015
vāsudevas tathottare__Vdha_028.*(18).015
īśānyām avatād viṣṇur__Vdha_028.*(18).016
āgneyyāṃ ca janārdanaḥ__Vdha_028.*(18).016
nairṛtyāṃ padmanābhaś ca__Vdha_028.*(18).017
vāyavyāṃ caiva mādhavaḥ__Vdha_028.*(18).017
ūrdhvaṃ govardhanadharo__Vdha_028.*(18).018
adharāyāṃ trivikramaḥ__Vdha_028.*(18).018
etābhyo daśadigbhyas tu__Vdha_028.*(18).019
sarvataḥ pātu keśavaḥ__Vdha_028.*(18).019
aṅguṣṭhāgre tu govindaṃ__Vdha_028.*(18).020
tarjanyāṃs tu mahīdharam__Vdha_028.*(18).020
madhyamāyāṃ hṛṣīkeśam__Vdha_028.*(18).021
anāmikyāṃ trivikramam__Vdha_028.*(18).021
kaṇiṣṭhāyāṃ nyased viṣṇuṃ__Vdha_028.*(18).022
karamadhye tu mādhavam__Vdha_028.*(18).022
evaṃ nyāsaṃ purā kṛtvā__Vdha_028.*(18).023
paścād aṅgeṣu vinyaset__Vdha_028.*(18).023
śikhāyāṃ keśavaṃ nyasya__Vdha_028.*(18).024
mūrdhni nārāyaṇaṃ nyaset__Vdha_028.*(18).024
cakṣurmadhye nyased viṣṇuṃ__Vdha_028.*(18).025
karṇayor madhusūdanam__Vdha_028.*(18).025
trivikramaṃ kapālasthaṃ__Vdha_028.*(18).026
vāmanaṃ karṇamūlayoḥ__Vdha_028.*(18).026
dāmodaraṃ dantavaktrau__Vdha_028.*(18).027
vārāhaṃ cibuke nyaset__Vdha_028.*(18).027
uttaroṣṭhe hṛṣīkeśaṃ__Vdha_028.*(18).028
padmanābhaṃ tathādhare__Vdha_028.*(18).028
jihvāyāṃ vāsudevaṃ ca__Vdha_028.*(18).029
tālvake garuḍadhvajam__Vdha_028.*(18).029
vaikuṇṭhaṃ kanṭhamadhyastham__Vdha_028.*(18).030
anantaṃ nāsikopari__Vdha_028.*(18).030
dakṣiṇe tu bhuje vipra__Vdha_028.*(18).031
vinyaset puruṣottamam__Vdha_028.*(18).031
vāmabhuje mahābhāgaṃ__Vdha_028.*(18).032
rāghavaṃ hṛdi vinyaset__Vdha_028.*(18).032
pītāmbaraṃ sarvatanau__Vdha_028.*(18).033
hariṃ nābhau tu vinyaset__Vdha_028.*(18).033
kare tu dakṣiṇe vipra__Vdha_028.*(18).034
tataḥ saṃkarṣaṇaṃ nyaset__Vdha_028.*(18).034
vāme vipra hariṃ vidyāt__Vdha_028.*(18).035
kaṭimadhye 'parājitam__Vdha_028.*(18).035
pṛṣṭhe kṣitidharaṃ vidyād__Vdha_028.*(18).036
acyutaṃ skandhayor api__Vdha_028.*(18).036
mādhavaṃ bāhu kukṣau tu__Vdha_028.*(18).037
dakṣiṇe yogaśāyinam__Vdha_028.*(18).037
svayaṃbhuvaṃ meḍhramadhye__Vdha_028.*(18).038
ūrubhyāṃ tu gadādharam__Vdha_028.*(18).038
cakriṇaṃ jānumadhye tu__Vdha_028.*(18).039
jaṅghayor acyutaṃ nyaset__Vdha_028.*(18).039
gulpayor narasiṃhaṃ ca__Vdha_028.*(18).040
pādapṛṣṭhe 'mitaujasam__Vdha_028.*(18).040
śrīdharaṃ cāṅgulīṣu syāt__Vdha_028.*(18).041
padmākṣaṃ sarvasandhiṣu__Vdha_028.*(18).041
romakūpe guḍākeśaṃ__Vdha_028.*(18).042
kṛṣṇaṃ raktāsthimajjāsu__Vdha_028.*(18).042
manobuddhyor ahaṃkāreṣv__Vdha_028.*(18).043
evaṃ citte janārdanam__Vdha_028.*(18).043
nakheṣu mādhavaṃ caiva__Vdha_028.*(18).044
nyaset pādatale 'cyutam__Vdha_028.*(18).044
evaṃ nyāsavidhiṃ kṛtvā__Vdha_028.*(18).045
sākṣān nārāyaṇo bhavet__Vdha_028.*(18).045
tanur viṣṇumayī tasya__Vdha_028.*(18).046
yāvat kiṃcin na bhāṣate__Vdha_028.*(18).046
evaṃ nyāsaṃ tataḥ kṛtvā__Vdha_028.*(18).047
yat kāryaṃ śṛṇu tad dvija__Vdha_028.*(18).047
pādamūle tu devasya__Vdha_028.*(18).048
śaṅkhaṃ tatraiva vinyaset__Vdha_028.*(18).048
vanamālāṃ tu vinyasya__Vdha_028.*(18).049
sarvadevābhipūjitām__Vdha_028.*(18).049
gadāṃ vakṣaḥsthale caiva__Vdha_028.*(18).050
cakraṃ caiva tu pṛṣṭhataḥ__Vdha_028.*(18).050
śrīvatsāṅgaṃ śiro nyasya__Vdha_028.*(18).051
pañcāṅgakavacaṃ nyaset__Vdha_028.*(18).051
āpādāmastake caiva__Vdha_028.*(18).052
vinyaset puruṣottamam__Vdha_028.*(18).052
oṃ apāmārjanako nyāsaḥ__Vdha_028.*(18).053
sarvavyādhivināśanaḥ__Vdha_028.*(18).053
viṣṇur ūrdhvam adho rakṣed__Vdha_028.*(18).054
vaikuṇṭho vidiśo diśaḥ__Vdha_028.*(18).054
pātu māṃ sarvato rāmo__Vdha_028.*(18).055
dhanvī cakrī ca keśavaḥ__Vdha_028.*(18).055
pūjākāle tu devasya__Vdha_028.*(18).059
japakāle tathaiva ca__Vdha_028.*(18).059
homārambheṣu sarveṣu__Vdha_028.*(18).060
trisaṃdhyāsu ca nityaśaḥ__Vdha_028.*(18).060
āyur ārogyam aiśvaryaṃ__Vdha_028.*(18).061
jñānaṃ vittaṃ phalaṃ bhavet__Vdha_028.*(18).061
yad yat sukhakaraṃ proktaṃ__Vdha_028.*(18).062
tat sarvaṃ prāpnuyān naraḥ__Vdha_028.*(18).062
abhayaṃ sarvabhūtebhyo__Vdha_028.*(18).063
viṣṇulokaṃ ca gacchati__Vdha_028.*(18).063
atha dhyānaṃ pravakṣyāmi__Vdha_028.*(18).077
sarvapāpapraṇāśanam__Vdha_028.*(18).077
vārāharūpiṇaṃ devaṃ__Vdha_028.*(18).078
saṃsmaraty aparājitam__Vdha_028.*(18).078
bṛhattanuṃ bṛhadgātraṃ__Vdha_028.*(18).079
bṛhaddaṃṣṭrasuśobhanam__Vdha_028.*(18).079
samastavedavedāṅgaṃ__Vdha_028.*(18).080
yuktāṅgaṃ bhūṣaṇair yutam__Vdha_028.*(18).080
uddhṛtya bhūmiṃ pātālād__Vdha_028.*(18).081
hastābhyām upagṛhṇatām__Vdha_028.*(18).081
āliṅgya bhūmiṃ śirasi__Vdha_028.*(18).082
mūrdhni jighrantam āsthitam__Vdha_028.*(18).082
ratnavaiḍūryamukhyābhir__Vdha_028.*(18).083
muktābhir upaśobhitam__Vdha_028.*(18).083
pītāmbaradharaṃ devaṃ__Vdha_028.*(18).084
śuklamālyānulepanam__Vdha_028.*(18).084
trayastriṃśakoṭidevaiḥ__Vdha_028.*(18).085
stūyamānaṃ mudāniśam__Vdha_028.*(18).085
nṛtyadbhir apsarobhiś ca__Vdha_028.*(18).086
gīyamānaṃ ca kinnaraiḥ__Vdha_028.*(18).086
itthaṃ dhyātvā mahātmānaṃ__Vdha_028.*(18).087
japen nityaṃ mahātmanaḥ__Vdha_028.*(18).087
suvarṇamaṇḍapāntasthaṃ__Vdha_028.*(18).088
padmaṃ dhyāyet sakesaram__Vdha_028.*(18).088
sakarṇikadalair iṣṭair__Vdha_028.*(18).089
aṣṭabhiḥ pariśobhitam__Vdha_028.*(18).089
karaṃ karahitaṃ devaṃ__Vdha_028.*(18).090
pūrṇacandrāptasuprabham__Vdha_028.*(18).090
taḍitsamaśaṭāśobhi__Vdha_028.*(18).091
kaṇṭhanālopaśobhitam__Vdha_028.*(18).091
śrīvatsāṅkitavakṣaḥsthaṃ__Vdha_028.*(18).092
tīkṣṇadaṃṣṭraṃ trilocanam__Vdha_028.*(18).092
javākusumasaṃkāśaṃ__Vdha_028.*(18).093
raktahastatalānvitam__Vdha_028.*(18).093
pītavastraparīdhānaṃ__Vdha_028.*(18).094
śuklayastrottarīyakam__Vdha_028.*(18).094
karaṃ karahitaṃ devaṃ__Vdha_028.*(18).095
pūrṇacandrāptasuprabham__Vdha_028.*(18).095
kaṭisūtreṇa haimena__Vdha_028.*(18).096
nūpureṇa virājitam__Vdha_028.*(18).096
vanamālādiśobhāḍhyaṃ__Vdha_028.*(18).097
muktāhāropaśobhitam__Vdha_028.*(18).097
anekasūryasaṃkāśaṃ__Vdha_028.*(18).098
mukuṭāṭopamastakam__Vdha_028.*(18).098
śaṅkhacakragṛhītābhyām__Vdha_028.*(18).099
udbāhubhyāṃ virājitam__Vdha_028.*(18).099
paṅkajābhaṃ caturhastaṃ__Vdha_028.*(18).100
tatpatrābhasulocanam__Vdha_028.*(18).100
prātaḥ sūryasamaprakhya-__Vdha_028.*(18).101
kuṇḍalābhyāṃ virājitam__Vdha_028.*(18).101
keyūrakāntisasyarddhi-__Vdha_028.*(18).102
muktikāratnaśobhitam__Vdha_028.*(18).102
jānūparinyastahastaṃ__Vdha_028.*(18).103
vararatnanakhāṅkuram__Vdha_028.*(18).103
jaṅghābharaṇasasyarddhi-__Vdha_028.*(18).104
visphuryatkaṅkanatviṣam__Vdha_028.*(18).104
muktāphalābdasamahad-__Vdha_028.*(18).105
dantapaṅktivirājitam__Vdha_028.*(18).105
campakāmukulaprakhya-__Vdha_028.*(18).106
sunāsāmukhapaṅkajam__Vdha_028.*(18).106
atiraktauṣṭhavadanaṃ__Vdha_028.*(18).107
vyāttāsyam atibhīṣaṇam__Vdha_028.*(18).107
vāmāṅkasthaṃ śivabhakta-__Vdha_028.*(18).108
śāntidāṃ sunitambinīm__Vdha_028.*(18).108
arhaṇīyāṃ sujātoruṃ__Vdha_028.*(18).109
sunāsāṃ śubhalakṣaṇām__Vdha_028.*(18).109
subhrūṃ sukeśīṃ suśroṇīṃ__Vdha_028.*(18).110
suśubhāṃ sudvijānanām__Vdha_028.*(18).110
supratiṣṭhāṃ suvadanāṃ__Vdha_028.*(18).111
caturhastāṃ vicintayet__Vdha_028.*(18).111
dukūle caiva cārvaṅgīṃ__Vdha_028.*(18).112
hāriṇīṃ sarvakāmadām__Vdha_028.*(18).112
taptakañcanasaṃkāśāṃ__Vdha_028.*(18).113
sarvābharaṇabhūṣitām__Vdha_028.*(18).113
suvarṇakalaśaprakhya-__Vdha_028.*(18).114
pīnonnatapayodharām__Vdha_028.*(18).114
gṛhītapadmayugalaṃ__Vdha_028.*(18).115
udbāhubhyāṃ tathānyayoḥ__Vdha_028.*(18).115
gṛhītamātulaṅgākhyaṃ__Vdha_028.*(18).116
jāmbunadakarān tathā__Vdha_028.*(18).116
evaṃ devīṃ nṛsiṃhasya__Vdha_028.*(18).117
vāmāṅkopari saṃsmaret__Vdha_028.*(18).117
ativimalasugātraṃ raupyapātrastham annaṃ__Vdha_028.*(18).118
sulalitadadhikhaṇḍaṃ pāṇinā dakṣiṇena__Vdha_028.*(18).119
kalaśam amṛtapūrṇaṃ savyahaste dadhānaṃ__Vdha_028.*(18).120
tadatisakaladuḥkhaṃ vāmanaṃ bhāvayed yaḥ__Vdha_028.*(18).121
anyā bhāskarasaprabhābhir akhilair bhābhir diśo bhāsayan__Vdha_028.*(18).122
bhīmākṣasphuradaṭṭahāsavilasāddaṃṣṭrāgradīptānanaḥ__Vdha_028.*(18).123
dorbhiś cakradharau gadābjamukulau trāsāṃś ca pāśāṅkuśau__Vdha_028.*(18).124
bibhratpiṅgaśiro 'ruhoddhatasaṭaś cakravidhāno hariḥ__Vdha_028.*(18).125
manobhūtānīndriyāṇi__Vdha_028.*(18).139
guṇāḥ sattvaṃ rajas tamaḥ__Vdha_028.*(18).139
trailokyasyeśvaraṃ sarvam__Vdha_028.*(18).140
ahaṃkāre pratiṣṭhitāḥ__Vdha_028.*(18).140
oṃ namaḥ paramārthāya__Vdha_028.015
puruṣāya mahātmane__Vdha_028.015
arūpabahurūpāya__Vdha_028.015
vyāpine paramātmane__Vdha_028.015
namas te devadevāya__Vdha_028.*(19)
suraśūra namo 'stu te__Vdha_028.*(19)
lokādhyakṣa jagatpūjya__Vdha_028.*(19)
paramātman namas te (!)__Vdha_028.*(19)
niṣkalmaṣāya śuddhāya__Vdha_028.015
sarvapāpaharāya ca__Vdha_028.015
namaskṛtvā pravakṣyāmi__Vdha_028.016,*(20),*(21)
yat tat sidhyatu me vacaḥ__Vdha_028.016,*(20),*(21)
varāhanarasiṃhāya__Vdha_028.017
vāmanāya mahātmane__Vdha_028.017
govindapadmanābhāya__Vdha_028.*(20).001
vāmadevāya bhūpate__Vdha_028.*(20).001
nārāyaṇāya devāya__Vdha_028.*(20).003
anantāya mahātmane__Vdha_028.*(20).003
garuḍadhvajāya kṛṣṇāya__Vdha_028.*(20).005
pītāmbaradharāya ca__Vdha_028.*(20).005
yogīśvarāya siddhāya__Vdha_028.*(20).007
guhyāya paramātmane__Vdha_028.*(20).007
janārdanāya kṛṣṇāya__Vdha_028.*(20).009
upendraśrīdharāya ca__Vdha_028.*(20).009
bhaktapriyāya vidhaye__Vdha_028.*(20).011
viṣvaksenāya śārṅgine__Vdha_028.*(20).011
hiraṇyagarbhapataye__Vdha_028.*(20).013
hiraṇyakaśipucchide__Vdha_028.*(20).013
cakrahastāya śūlāya__Vdha_028.*(20).015
tarjanyapatrāya dhīmate__Vdha_028.*(20).015
ādityāya upendrāya__Vdha_028.*(20).017
bhūtānāṃ jīvanāya ca__Vdha_028.*(20).017
vāsudevāya vandyāya__Vdha_028.*(20).019
varadāya mahātmane__Vdha_028.*(20).019
viṣūvṛcchravase tasmai__Vdha_028.*(20).021
kṣīrāmbunichiśāyine__Vdha_028.*(20).021
adhokṣajāya bhadrāya__Vdha_028.*(20).023
śrīdharāyādimūrtaye__Vdha_028.*(20).023
viśveśadvāramūrtiś ca__Vdha_028.*(20).025
mṛtyurāyohito 'sti saḥ__Vdha_028.*(20).025
nānārāgāṃś ca dakṣāṃś ca__Vdha_028.*(20).027
vikaṭāya mahābhītī__Vdha_028.*(20).027
jātupatiṃ vyagrahastaṃ__Vdha_028.*(20).028
vararatnanakhākaram__Vdha_028.*(20).028
nārāyaṇāya viśvāya__Vdha_028.*(20).032
viśveśāyāmbarāya ca__Vdha_028.*(20).032
dāmodarāya devāya__Vdha_028.*(20).034
anantāya mahātmane__Vdha_028.*(20).034
trivikramāya rāmāya__Vdha_028.017
vaikuṇṭhāya narāya ca__Vdha_028.017
namaskṛtvā pravakṣyāmi__Vdha_028.018
yat tat sidhyatu me vacaḥ__Vdha_028.018
varāhanarasiṃheśa__Vdha_028.019
vāmaneśa trivikrama__Vdha_028.019
hayagrīveśa sarveśa__Vdha_028.019
hṛṣīkeśa harāśubham__Vdha_028.019
aparājitacakrādyaiś__Vdha_028.020
caturbhiḥ paramāyudhaiḥ__Vdha_028.020
akhaṇḍitaprabhāvais tvaṃ__Vdha_028.020
sarvaduṣṭaharo bhava__Vdha_028.020
harāmukasya duritaṃ__Vdha_028.021
duṣkṛtaṃ durupoṣitam__Vdha_028.021
mṛtyubandhārtibhayadaṃ__Vdha_028.021
duriṣṭasya ca yat phalam__Vdha_028.021
parāpadhyānasahitaṃ__Vdha_028.022
prayuktaṃ cābhicāruka__Vdha_028.022
garasparśamahāyoga-__Vdha_028.022
prayogajarayājara__Vdha_028.022
oṃ namo vāsudevāya__Vdha_028.023
namaḥ kṣṛṇāya śārṅgiṇe__Vdha_028.023
namaḥ puṣkaranetrāya__Vdha_028.023
keśavāyādicakriṇe__Vdha_028.023
namaḥ kamalakiñjalka-__Vdha_028.024
pītanirmalavāsase__Vdha_028.024
mahāhavaripuskandha-__Vdha_028.024
ghṛṣṭacakrāya cakriṇe__Vdha_028.024
daṃṣṭroddhṛtakṣitidhṛte__Vdha_028.025
trayīmūrtimate namaḥ__Vdha_028.025
mahāyajñavarāhāya__Vdha_028.025
śeṣabhogoruśāyine__Vdha_028.025
taptahāṭakakeśānta__Vdha_028.026
jvalatpāvakalocana__Vdha_028.026
vajrādhikanakhasparśa__Vdha_028.026
divyasiṃha namo 'stu te__Vdha_028.026
kapila hemāśvaśīrṣa__Vdha_028.*(22)
atiriktavilocana__Vdha_028.*(22)
vidyutsphuritadaṃṣṭrāgra__Vdha_028.*(22)
divyasiṃha namo 'stu te__Vdha_028.*(22)
kāśyapāyātihrasvāya__Vdha_028.027
ṛgyajuḥsāmabhūṣita__Vdha_028.027
tubhyaṃ vāmanarūpāya__Vdha_028.027
sṛjate gāṃ namo namaḥ__Vdha_028.027
varāhāśeṣaduṣṭāni__Vdha_028.028
sarvapāpaharāṇi vai__Vdha_028.028
marda marda mahādaṃṣṭra__Vdha_028.028
marda marda ca tatphalam__Vdha_028.028
narasiṃha karālāsya__Vdha_028.029
dantaprāntānalojjvala__Vdha_028.029
bhañja bhañja ninādena__Vdha_028.029
duṣṭāny asyārtināśana__Vdha_028.029
ṛgyajuḥsāmagarbhābhir__Vdha_028.030
vāgbhir vāmanarūpadhṛk__Vdha_028.030
praśamaṃ sarvaduḥkhāni__Vdha_028.030
nayatv asya janārdanaḥ__Vdha_028.030
ekāhikaṃ dvyāhikaṃ ca__Vdha_028.031
tathā tridivasaṃ jvaram__Vdha_028.031
cāturthakaṃ tathātyugraṃ__Vdha_028.031
tathaiva satatajvaram__Vdha_028.031
doṣotthaṃ saṃnipātotthaṃ__Vdha_028.032
tathaivāgantukaṃ jvaram__Vdha_028.032
śamaṃ nayāśu govinda__Vdha_028.032
chittvā cchittvā tu vedanām__Vdha_028.032
netraduḥkhaṃ śiroduḥkhaṃ__Vdha_028.033
duḥkhaṃ codarasaṃbhavam__Vdha_028.033
anucchvāsam atiśvāsaṃ__Vdha_028.033
paritāpaṃ savepathuṃ__Vdha_028.033
gudaghrāṇāṃhrirogāṃś ca__Vdha_028.034
kuṣṭharogaṃ tathā kṣayam__Vdha_028.034
kāmalādīṃs tathā rogān__Vdha_028.034
pramehāṃś cātidāruṇān__Vdha_028.034
bhagaṃdarātisārāṃś ca__Vdha_028.035
mukharogaṃ savalgulim__Vdha_028.035
aśmarīmūtrakṛcchrāṃś ca__Vdha_028.035
rogān anyāṃś ca dāruṇān__Vdha_028.035
ye vātaprabhavā rogā__Vdha_028.036
ye ca pittasamudbhavāḥ__Vdha_028.036
kaphodbhavāś ca ye kecid__Vdha_028.036
ye cānye sāṃnipātikāḥ__Vdha_028.036
āgantavaś ca ye rogā__Vdha_028.037
lūtāvisphoṭakādayaḥ__Vdha_028.037
te sarve praśamaṃ yāntu__Vdha_028.037
vāsudevāpamārjitāḥ__Vdha_028.037
vilayaṃ yāntu te sarve__Vdha_028.038
viṣṇor uccāraṇena ca__Vdha_028.038
kṣayaṃ gacchantu cāśeṣās__Vdha_028.038
te cakrābhihatā hareḥ__Vdha_028.038
acyutānantagovinda-__Vdha_028.039
nāmoccāraṇabhīṣitāḥ__Vdha_028.039
naśyantu sakalā rogāḥ__Vdha_028.039
satyaṃ satyaṃ vadāmy aham__Vdha_028.039
sthāvaraṃ jaṅgamaṃ vāpi__Vdha_028.040
kṛtrimaṃ vāpi yad viṣam__Vdha_028.040
dantodbhavaṃ nakhabhavam__Vdha_028.040
ākāśaprabhavaṃ viṣam__Vdha_028.040
lūtādiprabhavaṃ yac ca__Vdha_028.041
viṣam atyantaduḥkhadam__Vdha_028.041
śamaṃ nayatu tat sarvaṃ__Vdha_028.041
kīrtito 'sya janārdanaḥ__Vdha_028.041
grahān pretagrahāṃś caiva__Vdha_028.042
tathā vai ḍākinīgrahān__Vdha_028.042
vetālāṃś ca piśācāṃś ca__Vdha_028.042
gandharvān yakṣarākṣasān__Vdha_028.042
śakunīpūtanādyāṃś ca__Vdha_028.043
tathā vaināyakagrahān__Vdha_028.043
mukhamaṇḍinikāṃ krūrāṃ__Vdha_028.043
revatīṃ vṛddharevatīm__Vdha_028.043
vṛddhikākhyān grahāṃś cogrāṃs__Vdha_028.044
tathā mātṛgrahān api__Vdha_028.044
bālasya viṣṇoḥ caritaṃ__Vdha_028.044
hantu bālagrahān imān__Vdha_028.044
vṛddhānāṃ ye grahāḥ kecid__Vdha_028.045
ye ca bālagrahāḥ kvacit__Vdha_028.045
narasiṃhasya te dṛṣṭyā__Vdha_028.045
dagdhā ye cāpi yauvane__Vdha_028.045
saṭākarālavadano__Vdha_028.046
narasiṃho mahāravaḥ__Vdha_028.046
grahān aśeṣān niḥśeṣān__Vdha_028.046
karotu jagato hitam__Vdha_028.046
narasiṃha mahāsiṃha__Vdha_028.047
jvālāmālojjvalānana__Vdha_028.047
grahān aśeṣān sarveśa__Vdha_028.047
khāda khādāgnilocana__Vdha_028.047
ye rogā ye mahotpātā__Vdha_028.048
yad viṣaṃ ye mahāgrahāḥ__Vdha_028.048
yāni ca krūrabhūtāni__Vdha_028.048
grahapīḍāś ca dāruṇāḥ__Vdha_028.048
śastrakṣateṣu ye doṣā__Vdha_028.048
jvālāgardabhakādayaḥ__Vdha_028.048
yāni cāryāṇi bhūtāni__Vdha_028.*(23)
prāṇipīḍākarāṇi vai__Vdha_028.*(23)
tāni sarvāṇi sarvātman__Vdha_028.049
paramātmañ janārdana__Vdha_028.049
kiṃcid rūpaṃ samāsthāya__Vdha_028.049
vāsudeva vināśaya__Vdha_028.049
kṣiptvā sudarśanaṃ cakraṃ__Vdha_028.050
jvālāmālāvibhīṣaṇam__Vdha_028.050
sarvaduṣṭopaśamanaṃ__Vdha_028.050
kuru devavarācyuta__Vdha_028.050
sudarśana mahācakra__Vdha_028.*(24).001
govindasya karāyudha__Vdha_028.*(24).001
jvalatpāvakasaṃkāśa__Vdha_028.*(24).002
sūryakoṭisamaprabha__Vdha_028.*(24).002
trailokyarakṣakartṛ tvaṃ__Vdha_028.*(24).003
tvaṃ duṣṭadānavadāraṇa__Vdha_028.*(24).003
tīkṣṇadhāra mahāvega__Vdha_028.*(24).004
chindhi cchindhi mahājvaram__Vdha_028.*(24).004
chindhi cchindhi mahāvyādhiṃ__Vdha_028.*(24).005
chindhi cchindhi mahāgrahān__Vdha_028.*(24).005
chindhi vātaṃ ca dhūtaṃ ca__Vdha_028.*(24).006
chindhi ghoraṃ mahāviṣam__Vdha_028.*(24).006
rujadāghaṃ ca śūlaṃ ca__Vdha_028.*(24).007
nimiṣajvālagardabham__Vdha_028.*(24).007
sudarśana mahājvāla__Vdha_028.051
chindhi cchindhi mamārayaḥ__Vdha_028.051
sarvaduṣṭāni rakṣāṃsi__Vdha_028.051
kṣapayātivibhīṣaṇa__Vdha_028.051
hāṃ hāṃ hūṃ hūṃ phaṭkāreṇa__Vdha_028.*(25).001
ṭhadvayena hatadviṣaḥ__Vdha_028.*(25).001
sudarśanasya mantreṇa__Vdha_028.*(25).002
grahā yānti diśo diśaḥ__Vdha_028.*(25).002
trailokyasyābhayaṃ kartum__Vdha_028.*(25).009
ājñāpaya janārdana__Vdha_028.*(25).009
sarvaduṣṭāni rakṣāṃsi__Vdha_028.*(25).010
kṣayaṃ yānti vibhīṣayā__Vdha_028.*(25).010
prācyāṃ pratīcyāṃ ca diśi__Vdha_028.052
dakṣiṇottaratas tathā__Vdha_028.052
rakṣāṃ karotu sarvātmā__Vdha_028.052
narasiṃhaḥ svagarjitaiḥ__Vdha_028.052
bhūmyantarikṣe ca tathā__Vdha_028.053
pṛṣṭhataḥ pārśvato 'grataḥ__Vdha_028.053
vyāghrasiṃhavarāheṣu__Vdha_028.*(26)
andicorabhayeṣu ca (?)__Vdha_028.*(26)
rakṣāṃ karotu bhagavān__Vdha_028.053
bahurūpī janārdanaḥ__Vdha_028.053
yathā viṣṇuṛ jagat sarvaṃ__Vdha_028.054
sadevāsuramānavam__Vdha_028.054
tena satyena duṣṭāni__Vdha_028.054
śamam asya vrajantu vai__Vdha_028.054
yathā viṣṇau smṛte samyak__Vdha_028.055
saṃkṣayaṃ yāti pātakam__Vdha_028.055
satyena tena sakalaṃ__Vdha_028.055
duṣṭam asya praśāmyatu__Vdha_028.055
paramātmā yathā viṣṇur__Vdha_028.056
vedānteṣv abhidhīyate__Vdha_028.056
tena satyena sakalaṃ__Vdha_028.056
duṣṭam asya praśāmyatu__Vdha_028.056
yathā yajñeṣvaro viṣṇur__Vdha_028.057
vedeṣv api tu gīyate__Vdha_028.057
tena satyena sakalaṃ__Vdha_028.057
yan mayoktaṃ tathāstu tat__Vdha_028.057
yathā yajñeśvaro viṣṇur__Vdha_028.*(27)
yajñānte api gīyate__Vdha_028.*(27)
tena satyena sakalaṃ__Vdha_028.*(27)
yan mayoktaṃ tathāstu tat__Vdha_028.*(27)
śāntir astu śivaṃ cāstu__Vdha_028.058
praśāmyatv asukhaṃ ca yat__Vdha_028.058
vāsudevaśarīrotthaiḥ__Vdha_028.058
kuśair nirmārjitaṃ mayā__Vdha_028.058
apāmārjati govindo__Vdha_028.059
naro nārāyaṇas tathā__Vdha_028.059
tavāstu sarvaduḥkhānāṃ__Vdha_028.059
praśamo vacanād dhareḥ__Vdha_028.059
idaṃ śāstraṃ paṭhed yas tu__Vdha_028.*(28)
saptāhan niyataḥ śuciḥ__Vdha_028.*(28)
śāntiṃ samastarogās te__Vdha_028.060
grahāḥ sarve viṣāni ca__Vdha_028.060
bhūtāni ca prayāntv īśe__Vdha_028.060
saṃsmṛte madhusūdane__Vdha_028.060
etat samastarogeṣu__Vdha_028.061
bhūtagrahabhayeṣu ca__Vdha_028.061
apamārjanakaṃ śastaṃ__Vdha_028.061
viṣṇunāmābhimantritam__Vdha_028.061
ete kuśā viṣṇuśarīrasaṃbhavā__Vdha_028.062
janārdano 'haṃ svayaṃ eva cāgataḥ__Vdha_028.062
hataṃ mayā duṣṭam aśeṣam asya__Vdha_028.062
svastho bhavaty eṣa vaco yathā hareḥ__Vdha_028.062
śāntir astu śivaṃ cāstu__Vdha_028.063
duṣṭam asya praśāmyatu__Vdha_028.063
yad asya duritaṃ kiṃcit__Vdha_028.063
tat kṣiptaṃ lavaṇārṇave__Vdha_028.063
svāsthyam asya sadaivāstu__Vdha_028.064
hṛṣīkeśasya kīrtanāt__Vdha_028.064
yata evāgataṃ pāpaṃ__Vdha_028.064
tatraiva pratigacchatu__Vdha_028.064
etad rogādipīḍāsu__Vdha_028.065
jantūnāṃ hitam icchatā__Vdha_028.065
viṣṇubhaktena kartavyam__Vdha_028.065
apamārjanakaṃ param__Vdha_028.065
anena sarvaduṣṭāni__Vdha_028.066
praśamaṃ yānty asaṃśayam__Vdha_028.066
sarvabhūtahitārthāya__Vdha_028.066
kuryāt tasmāt sadaiva hi__Vdha_028.066
sarvāparādhaśamanam__Vdha_028.*(29).001
apāmārjanakaṃ param__Vdha_028.*(29).001
etat stotram idaṃ puṇyaṃ__Vdha_028.*(29).002
paṭhed āyuṣyavardhanam__Vdha_028.*(29).002
vināśāya ca rogāṇām__Vdha_028.*(29).003
avamṛtyukṣayāya ca__Vdha_028.*(29).003
vyāghrāpasmārakuṣṭhādi__Vdha_028.*(29).004
piśācoragarākṣasāḥ__Vdha_028.*(29).004
tasya pārśvaṃ na gacchanti__Vdha_028.*(29).005
stotram etad yathā paṭhet__Vdha_028.*(29).005
smarañ japann idaṃ stotraṃ__Vdha_028.*(29).006
sarvavyādhivināśanam__Vdha_028.*(29).006
paṭhatāṃ śṛṇvatāṃ nityaṃ__Vdha_028.*(29).007
viṣṇulokaṃ sa gacchati__Vdha_028.*(29).007
surūpatā manuṣyāṇāṃ__Vdha_029.001
strīṇāṃ ca dvijasattama__Vdha_029.001
karmaṇā jāyate yena__Vdha_029.001
tan mamākhyātum arhasi__Vdha_029.001
surūpāṇāṃ sugātrāṇāṃ__Vdha_029.002
suveṣāṇāṃ tathā mune__Vdha_029.002
nyūnaṃ tathādhikaṃ vāpi__Vdha_029.002
kiṃcid aṅgaṃ prajāyate__Vdha_029.002
samastaiḥ śobhanair aṅgair__Vdha_029.003
narāḥ kecit tathā dvija__Vdha_029.003
kāṇāḥ kubjāś ca jāyante__Vdha_029.003
truṭitaśravaṇās tathā__Vdha_029.003
narāṇāṃ yoṣitāṃ caiva__Vdha_029.004
samastāṅgsurūpatā__Vdha_029.004
karmaṇā yena bhavati__Vdha_029.004
tat sarvaṃ kathayāmala__Vdha_029.004
lāvaṇyagativākyāni__Vdha_029.005
sati rūpe mahāmate__Vdha_029.005
prayānti cārutāṃ rūpaṃ__Vdha_029.005
tenoktaḥ paramo guṇaḥ__Vdha_029.005
vākyalāvaṇyasaṃskāra-__Vdha_029.006
vilāsalalitā gatiḥ__Vdha_029.006
viḍambanā kurūpāṇāṃ__Vdha_029.006
strīpuṃsām abhijāyate__Vdha_029.006
rūpakāraṇabhūtāya__Vdha_029.007
yateta matimāṃs tataḥ__Vdha_029.007
karmaṇā tan mamācakṣva__Vdha_029.007
karma yac cārurūpadam__Vdha_029.007
samyak pṛṣṭaṃ tvayā hīdam__Vdha_029.008
upavāsāśritaṃ dvija__Vdha_029.008
kathayāmi yathā proktaṃ__Vdha_029.008
vasiṣṭhena mahātmanā__Vdha_029.008
vasiṣṭham ṛṣim āsīnaṃ__Vdha_029.009
saptarṣipravaraṃ patim__Vdha_029.009
papracchārundhatī praśnaṃ__Vdha_029.009
yad etad bhavatā vayam__Vdha_029.009
tasyāḥ sa paripṛcchantyā__Vdha_029.010
jagāda munisattamaḥ__Vdha_029.010
yat tac chṛṇuṣva dharmajña__Vdha_029.010
mameha vadato 'khilam__Vdha_029.010
śrūyatāṃ mama yat pṛṣṭas__Vdha_029.011
tvayāhaṃ brahmavādini__Vdha_029.011
surūpatā nṛṇāṃ yena__Vdha_029.011
yoṣitāṃ copajāyate__Vdha_029.011
anabhyarcya yathānyāyam__Vdha_029.012
anārādhya ca keśavam__Vdha_029.012
rūpādikā guṇāḥ kena__Vdha_029.012
prāpyante 'nyena karmaṇā__Vdha_029.012
tasmād ārādhanīyo vai__Vdha_029.013
viṣṇur eva yaśasvini__Vdha_029.013
paratra prāptukāmena__Vdha_029.013
rūpasaṃpatsutādikam__Vdha_029.013
yas tu vāñchati dharmajñe__Vdha_029.014
rūpaṃ sarvāṅgaśobhanam__Vdha_029.014
nakṣatrapuruṣas tena__Vdha_029.014
saṃpūjyaḥ puruṣottamaḥ__Vdha_029.014
nakṣatrāṅgaṃ yathāhāraḥ__Vdha_029.015
samupoṣyati yo harim__Vdha_029.015
surūpair akhilāṅgaiś ca__Vdha_029.015
rūpavān abhijāyate__Vdha_029.015
yoṣitā ca paraṃ rūpam__Vdha_029.016
icchantyā jagataḥ patiḥ__Vdha_029.016
sa evārādhanīyo 'tra__Vdha_029.016
nakṣatrāṅgo janārdanaḥ__Vdha_029.016
nakṣatrarūpī bhagavān__Vdha_029.017
pūjyate puruṣottamaḥ__Vdha_029.017
mune yena vidhānena__Vdha_029.017
tan mamākhyātum arhasi__Vdha_029.017
caitramāsaṃ samārabhya__Vdha_029.018
viṣṇoḥ pādādipūjanam__Vdha_029.018
yathā kurvīta rūpārthī__Vdha_029.018
tan niśāmaya tattvataḥ__Vdha_029.018
nakṣatram ekam ekaṃ vai__Vdha_029.019
snātaḥ samyag upoṣitaḥ__Vdha_029.019
nakṣatrapuruṣasyāṅgaṃ__Vdha_029.019
pūjayet sādhvī cakriṇaḥ__Vdha_029.019
mūle pādau tathā jaṅghe__Vdha_029.020
rohiṇīṣv arcayec chubhe__Vdha_029.020
jānunī cāśvinīyoga__Vdha_029.020
āṣāḍhe corusaṃjñite__Vdha_029.020
phālgunīdvitaye guhyaṃ__Vdha_029.021
kṛttikāsu tathā kaṭim__Vdha_029.021
pārśve bhadrapadāyugme__Vdha_029.021
dve kukṣī revatīṣu ca__Vdha_029.021
anurādha uraḥ pṛṣṭhaṃ__Vdha_029.022
śraviṣṭhāsv abhipūjayet__Vdha_029.022
bhujayugmaṃ viśākhāsu__Vdha_029.022
haste caiva karadvayam__Vdha_029.022
punarvasāv aṅgulīṃś ca__Vdha_029.023
āśleṣāsu tathā nakhān__Vdha_029.023
jyeṣṭhāyāṃ pūjayed grīvaṃ__Vdha_029.023
śravaṇe śravaṇe tathā__Vdha_029.023
puṣye mukhaṃ tathā svātau__Vdha_029.024
daśanān abhipūjayet__Vdha_029.024
hanvau śatabhiṣāyoge__Vdha_029.024
maghāyoge ca nāsikām__Vdha_029.024
mṛgottamāṅge nayane__Vdha_029.025
pūjayed bhaktitaḥ śubhe__Vdha_029.025
citrāyoge lalāṭaṃ ca__Vdha_029.025
bharaṇyāṃ ca tathā śiraḥ__Vdha_029.025
saṃpūjanīyā vidvadbhiś__Vdha_029.025
cādrāsu ca śiroruhāḥ__Vdha_029.025
nakṣatrayogeṣv eteṣu__Vdha_029.026
pūjito jagataḥ patiḥ__Vdha_029.026
nakṣatrapuruṣākhyo 'yaṃ__Vdha_029.026
yathāvat puruṣottamaḥ__Vdha_029.026
pāpāpahāraṃ kurute__Vdha_029.027
samyac chraddhāvatāṃ satām__Vdha_029.027
aṅgopāṅgāni caivāsya__Vdha_029.027
pāpādīni yaśasvini__Vdha_029.027
surūpāny abhijāyante__Vdha_029.028
sapta janmāntarāṇi vai__Vdha_029.028
sarvāṇi caiva bhadrāṇi__Vdha_029.028
śarīrārogyam uttamam__Vdha_029.028
saṃtatiṃ manasaḥ prītiṃ__Vdha_029.029
rūpaṃ cātīvaśobhanam__Vdha_029.029
vāṅmādhūryaṃ tathā kāntiṃ__Vdha_029.029
yac cānyad abhivāñchitam__Vdha_029.029
dadāti nakṣatrapumān__Vdha_029.030
pūjitaś ca janārdanaḥ__Vdha_029.030
upoṣya samyag eteṣu__Vdha_029.030
krameṇa rkṣeṣu śobhane__Vdha_029.030
saṃpūjanīyo bhagavān__Vdha_029.031
nakṣatrāṅgo janārdanaḥ__Vdha_029.031
gandhapuṣpādisaṃyuktaṃ__Vdha_029.*(30)
pūjayitvā yadāvidhi__Vdha_029.*(30)
jānubhyāṃ dharaṇīṃ gatvā__Vdha_029.*(30)
idaṃ codāharet tataḥ__Vdha_029.*(30)
svarūpam ārogyam atīva varcasaṃ__Vdha_029.*(30)
susaṃtatiṃ tv asthitabhaktim acyutām__Vdha_029.*(30)
api sarvam etaṃ protaṃ__Vdha_029.*(30)
sūtre maṇigaṇā iva__Vdha_029.*(30)
ekapuruṣa mahāpuruṣa__Vdha_029.*(30)
ṛkṣapuruṣa namo 'stu te__Vdha_029.*(30)
pratinakṣatrayoge ca__Vdha_029.031
bhojanīyā dvijottamāḥ__Vdha_029.031
nakṣatrajñāya viprāya__Vdha_029.032
dadyād dānaṃ ca śaktitaḥ__Vdha_029.032
pārite ca punar dadyāt__Vdha_029.032
strīpūṃsāṃ cāruhāsini__Vdha_029.032
chattropānadyugaṃ caiva__Vdha_029.033
saptadhānyaṃ sakāñcanam__Vdha_029.033
ghṛtapātraṃ ca dharmajñe__Vdha_029.033
yac cānyad ativallabham__Vdha_029.033
strī vā sādhvī sadā viṣṇor__Vdha_029.034
ārādhanaparāyaṇā__Vdha_029.034
anenaiva vidhānena__Vdha_029.034
saṃpūjyaitad avāpnuyāt__Vdha_029.034
sarvakāmān avāpnoti__Vdha_030.001
samārādhya janārdanam__Vdha_030.001
prakārair bahubhir brahman__Vdha_030.001
yān yān icchati cetasā__Vdha_030.001
nṝṇāṃ strīṇāṃ ca viprarṣe__Vdha_030.002
nānyac chokasya kāraṇam__Vdha_030.002
apatyād adhikaṃ kiṃcid__Vdha_030.002
vidyate hy atra janmani__Vdha_030.002
aputratā mahad duḥkham__Vdha_030.003
atiduḥkhaṃ kuputratā__Vdha_030.003
aputraḥ sarvaduḥkhānāṃ__Vdha_030.003
hetubhūto mato mama__Vdha_030.003
dhanyās te ye sutaṃ prāpya__Vdha_030.004
sarvaduḥkhavivarjitam__Vdha_030.004
śastaṃ praśāntaṃ balinaṃ__Vdha_030.004
parāṃ nirvṛtim āgatāḥ__Vdha_030.004
svakarmanirataṃ nityaṃ__Vdha_030.005
devadvijaparāyaṇam__Vdha_030.005
śāstrajñaṃ dharmatattvajñaṃ__Vdha_030.005
dīnānāthajanāśrayam__Vdha_030.005
vinirjitāriṃ sarvasya__Vdha_030.006
manohṛdayanandanam__Vdha_030.006
devānukūlatāyuktaṃ__Vdha_030.006
yuktaṃ samyag guṇena ca__Vdha_030.006
mitrasvajanasammāna-__Vdha_030.007
labdhanirvāṇam uttamam__Vdha_030.007
yaḥ prāpnoti sutaṃ tasmān__Vdha_030.007
nānyo dhanyataro bhuvi__Vdha_030.007
so 'ham icchāmi tac chrotuṃ__Vdha_030.008
tvattaḥ karma mahāmune__Vdha_030.008
yenedṛglakṣaṇaḥ putraḥ__Vdha_030.008
prāpyate bhuvi mānavaiḥ__Vdha_030.008
evam etan mahābhāga__Vdha_030.009
pitroḥ putrasamudbhavam__Vdha_030.009
duḥkhaṃ prayāty upaśamaṃ__Vdha_030.009
tena yeneha kenacit__Vdha_030.009
atrāpi śrūyatāṃ vṛttaṃ__Vdha_030.010
yat pūrvam abhavan mune__Vdha_030.010
utpattau kārtavīryasya__Vdha_030.010
haihayasya mahātmanaḥ__Vdha_030.010
kṛtavīryo mahīpālo__Vdha_030.011
haihayānām abhūt purā__Vdha_030.011
tasya śīladhanā nāma__Vdha_030.011
babhūva varavarṇinī__Vdha_030.011
patnī sahasrapravarā__Vdha_030.011
mahiṣī śīlamaṇḍanā__Vdha_030.011
sā tv aputrā mahābhāgā__Vdha_030.012
maitreyīṃ paryapṛcchata__Vdha_030.012
guṇavatputralābhāya__Vdha_030.012
kṛtāsanaparigrahām__Vdha_030.012
tayā ca pṛṣṭā vai samyag__Vdha_030.013
maitreyī brahmavādinī__Vdha_030.013
kathayām āsa paramaṃ__Vdha_030.013
nāmnānantavrataṃ vratam__Vdha_030.013
sarvakāmaphalāvāpti-__Vdha_030.014
kārakaṃ pāpanāśanam__Vdha_030.014
tasyāḥ sā putralābhāya__Vdha_030.014
rājaputrās tapasvinī__Vdha_030.014
yo 'yam icchen naraḥ kāmaṃ__Vdha_030.015
nārī vā varavarṇini__Vdha_030.015
sa taṃ samārādhya vibhuṃ__Vdha_030.015
samāpnoti janārdanam__Vdha_030.015
mārgaśīrṣe mṛgaśiro__Vdha_030.016
bhīru yasmin dine bhavet__Vdha_030.016
tasmin saṃprāśya gomūtraṃ__Vdha_030.016
snāto niyatamānasaḥ__Vdha_030.016
puṣpair dhūpais tathā gandhair__Vdha_030.017
upahāraiḥ svaśaktitaḥ__Vdha_030.017
vāmapādam anantasya__Vdha_030.017
pūjayed varavarṇini__Vdha_030.017
anantaḥ sarvakāmānām__Vdha_030.018
anantaṃ bhagavān phalam__Vdha_030.018
dadātv anantaṃ ca punas__Vdha_030.018
tad evāstv anyajanmani__Vdha_030.018
anantapuṇyopacayaṃ__Vdha_030.019
karoty etan mahāvratam__Vdha_030.019
yathābhilaṣitāvāptiṃ__Vdha_030.019
kurvan mā kṣayam etu ca__Vdha_030.019
ity uccāryābhipūjyainaṃ__Vdha_030.020
yathāvad vidhinā naraḥ__Vdha_030.020
samāhitamanā bhūtvā__Vdha_030.020
praṇipātapuraḥsaram__Vdha_030.020
viprāya dakṣiṇāṃ dadyād__Vdha_030.021
anantaḥ prīyatām iti__Vdha_030.021
samuccārya tato naktaṃ__Vdha_030.021
bhuñjīyāt tailavarjitam__Vdha_030.021
tataś ca pauṣe puṣyarkṣe__Vdha_030.022
tathaiva bhagavatkaṭim__Vdha_030.022
vāmām abhyarcayet kṛtvā__Vdha_030.022
gomūtraprāśanaṃ budhaḥ__Vdha_030.022
anantaḥ sarvakāmānām__Vdha_030.023
iti coccārayed budhaḥ__Vdha_030.023
bhuñjīta ca tathā vipraṃ__Vdha_030.023
vācayitvā yathāvidhi__Vdha_030.023
māghe maghāsu tadvac ca__Vdha_030.024
bāhuṃ devasya pūjayet__Vdha_030.024
skandhaṃ ca phalgunīyoge__Vdha_030.024
phālgune māsi bhāmini__Vdha_030.024
caturṣv eteṣu gomūtra-__Vdha_030.025
prāśanaṃ nṛpanandini__Vdha_030.025
brāhmaṇāya tathā dadyāt__Vdha_030.025,*(31)
tilān kanakam eva ca__Vdha_030.025,*(31)
devasya dakṣiṇaskandhaṃ__Vdha_030.026
caitre citrāsu pūjayet__Vdha_030.026
tathaiva prāśanaṃ cātra__Vdha_030.026
pañcagavyam udāhṛtam__Vdha_030.026
vipre vācanake dadyād__Vdha_030.027
yāvan māsacatuṣṭayam__Vdha_030.027
vaiśākhe ca viśākhāsu__Vdha_030.027
bāhuṃ saṃpūjya dakṣiṇam__Vdha_030.027
tathaivoktayavān dadyāt__Vdha_030.028
tadvan naktaṃ bhujikriyā__Vdha_030.028
kaṭipūjāṃ ca jyeṣṭhāsu__Vdha_030.028
jyeṣṭhamūle śubhavrate__Vdha_030.028
āṣāḍhāsu tathāṣāḍhe__Vdha_030.029
kuryāt pādārcanaṃ śubhe__Vdha_030.029
padadvayaṃ ca śravaṇe__Vdha_030.029
śrāvaṇe subhru pūjayet__Vdha_030.029
ghṛtaṃ viprāya dātavyaṃ__Vdha_030.030
prāśanīyaṃ tathā dadhi__Vdha_030.030
kārttikānteṣu māseṣu__Vdha_030.030
prāśanaṃ dānam eva ca__Vdha_030.030
etad eva samākhyātaṃ__Vdha_030.030,*(32)
devaṃ tadvac ca pūjayet__Vdha_030.030,*(32)
guhyaṃ proṣṭhapadāyoge__Vdha_030.031
māsi bhādrapade 'rcayet__Vdha_030.031
tadvad āśvayuje pūjyaṃ__Vdha_030.031
hṛdayaṃ cāśvinīṣu vai__Vdha_030.031
kuryāt samāhitamanāḥ__Vdha_030.032
snānaprāśanaśaucavān__Vdha_030.032
anantaśirasaḥ pūjāṃ__Vdha_030.032
kārttike kṛttikāsu ca__Vdha_030.032
yasmin yasmin dine pūjā__Vdha_030.033
tatra tatra tadā dine__Vdha_030.033
nāmānantasya japtavyaṃ__Vdha_030.033
kṣutapraskhalitādiṣu__Vdha_030.033
ghṛtenānantam uddiśya__Vdha_030.034
pūrvamāsacatuṣṭayam__Vdha_030.034
kurvīta homaṃ caitrādau__Vdha_030.034
śālinā kulanandini__Vdha_030.034
kṣīreṇa śrāvaṇādau tu__Vdha_030.035
homaṃ māsacatuṣṭayam__Vdha_030.035
śastaṃ tu sarvamāseṣu__Vdha_030.035
haviṣyānnaṃ ca bhojanam__Vdha_030.035
evaṃ dvādaśabhir māsaiḥ__Vdha_030.036
pāraṇaṃ tritayaṃ śubhe__Vdha_030.036
pārite samavāpnoti__Vdha_030.036
sarvān eva manorathān__Vdha_030.036
putrārthibhir vittakāmair__Vdha_030.037
bhṛtyadārān abhīpsubhiḥ__Vdha_030.037
prārthayadbhiś ca kartavyam__Vdha_030.037
ārogyabalasaṃpadam__Vdha_030.037
etad vrataṃ mahābhāge__Vdha_030.038
puṇyaṃ svastyayanapradam__Vdha_030.038
anantavratasaṃjñaṃ vai__Vdha_030.038
sarvapāpapraṇāśanam__Vdha_030.038
tat kuruṣvaiva devi tvaṃ__Vdha_030.039
vrataṃ śīladhane varam__Vdha_030.039
viśiṣṭaṃ sarvalokasya__Vdha_030.039
yadi putram abhīpsasi__Vdha_030.039
iti śīladhanā śrutvā__Vdha_030.040
maitreyīvacanaṃ śubham__Vdha_030.040
cacāraitad vratavaraṃ__Vdha_030.040
susamāhitamānasā__Vdha_030.040
putrārthinyās tatas tasyā__Vdha_030.041
vratenānena suvrata__Vdha_030.041
viṣṇus tutoṣa tuṣṭe ca__Vdha_030.041
viṣṇau sā suṣuve sutam__Vdha_030.041
tasya vai jātamātrasya__Vdha_030.042
pravavāv anilaḥ śivaḥ__Vdha_030.042
nīrajaskam abhūd vyoma__Vdha_030.042
mudaṃ prāpākhilaṃ jagat__Vdha_030.042
devadundubhayo neduḥ__Vdha_030.043
puṣpavṛṣṭiḥ papāta ca__Vdha_030.043
prajagur divi gandharvā__Vdha_030.043
nanṛtuś cāpsarogaṇāḥ__Vdha_030.043
dharme manaḥ samastasya__Vdha_030.043
dālbhya lokasya cābhavat__Vdha_030.043
tasya nāma pitā cakre__Vdha_030.044
tanayasyārjuneti vai__Vdha_030.044
kṛtavīryasutatvāc ca__Vdha_030.044
kārtavīryo babhūva saḥ__Vdha_030.044
tenāpi bhagavān viṣṇur__Vdha_030.045
dattātreyasvarūpavān__Vdha_030.045
ārādhito 'timahatā__Vdha_030.045
tapasā dālbhya bhūbhṛtā__Vdha_030.045
tasya tuṣṭo jagannāthaś__Vdha_030.046
cakravartitvam uttamam__Vdha_030.046
dadau śauryabale cāti-__Vdha_030.046
sakalāny āyudhāni ca__Vdha_030.046
sa ca vavre varaṃ deva__Vdha_030.047
vadhas tvatto bhaved iti__Vdha_030.047
purānusmaraṇaṃ jñānaṃ__Vdha_030.047
bhītānāṃ cārtināśanam__Vdha_030.047
smaraṇād upakāritvaṃ__Vdha_030.047
jagato 'sya jagatpate__Vdha_030.047
tam āha devadeveśaḥ__Vdha_030.048
puṇḍarīkanibhekṣaṇaḥ__Vdha_030.048
sarvam etan mahābhāga__Vdha_030.048
tava bhūpa bhaviṣyati__Vdha_030.048
yaś ca prabhāte rātrau ca__Vdha_030.049
tvāṃ naraḥ kīrtayiṣyati__Vdha_030.049
namo 'stu kārtavīryāyety__Vdha_030.049
abhidhāsyati caiva yaḥ__Vdha_030.049
tilaprasthapradānasya__Vdha_030.049
sa naraḥ puṇyam āpsyati__Vdha_030.049
anaṣṭadravyatā caiva__Vdha_030.050
tava nāmābhikīrtanaiḥ__Vdha_030.050
bhaviṣyati mahīpālety__Vdha_030.050
uktvā taṃ prayayau hariḥ__Vdha_030.050
sa cāpi varam āsādya__Vdha_030.051
prasannād garuḍadhvajāt__Vdha_030.051
pālayām āsa bhūpālaḥ__Vdha_030.051
saptadvīpāṃ vasuṃdharām__Vdha_030.051
teneṣṭaṃ vividhair yajñaiḥ__Vdha_030.052
samāptavaradakṣiṇaiḥ__Vdha_030.052
jitvārivargam akhilaṃ__Vdha_030.052
dharmataḥ pālitāḥ prajāḥ__Vdha_030.052
anantavratamāhātmyād__Vdha_030.053
āsādya tanayaṃ ca tam__Vdha_030.053
pitroḥ putrodbhavaṃ duḥkhaṃ__Vdha_030.053
nāsīt svalpam api dvija__Vdha_030.053
evam etat samākhyātam__Vdha_030.054
anantākhyaṃ vrataṃ tava__Vdha_030.054
yac cīrtvā rājapatnī sā__Vdha_030.054
kārtavīryam asūyata__Vdha_030.054
yaś caitac chṛṇuyāj janma__Vdha_030.055
kārtavīryasya mānavaḥ__Vdha_030.055
strī vā duḥkham apatyotthaṃ__Vdha_030.055
sapta janmāni nāśnute__Vdha_030.055
rūpasaṃpat samākhyātā__Vdha_031.001
strīpuṃsāṃ jāyate śubhā__Vdha_031.001
samupoṣya jagannāthaṃ__Vdha_031.001
nakṣatrapuruṣaṃ harim__Vdha_031.001
vāso'tiśobhanaṃ cāru-__Vdha_031.002
vastrādyābharaṇojjvalam__Vdha_031.002
gṛhaṃ sarvaguṇopetam__Vdha_031.002
aśeṣopaskarānvitam__Vdha_031.002
karmaṇā yena viprarṣe__Vdha_031.003
toṣito madhusūdanaḥ__Vdha_031.003
dadāti bhagavān karma__Vdha_031.003
tan no vistarato vada__Vdha_031.003
yan māṃ pṛcchasi dālbhya tvaṃ__Vdha_031.004
gṛhopaskarabhūṣaṇam__Vdha_031.004
narāṇāṃ jāyate yena__Vdha_031.004
tat sarvaṃ kathayāmi te__Vdha_031.004
nandā bhadrā jayā riktā__Vdha_031.005
pūrṇā ca dvijasattama__Vdha_031.005
tithayo vai samākhyātāḥ__Vdha_031.005
pratipatkramasaṃjñayā__Vdha_031.005
pañcamī daśamī caiva__Vdha_031.006
tathā pañcadaśī tithiḥ__Vdha_031.006
pūrṇā etāḥ samākhyātāṣ__Vdha_031.006
tithayo munisattama__Vdha_031.006
mṛdā dhātuvikārair vā__Vdha_031.007
varṇakair gomayena vā__Vdha_031.007
viṣṇor āyatane tāsu__Vdha_031.007
yaḥ karoty upalepanam__Vdha_031.007
pravātāvātaguṇavad__Vdha_031.008
varṣāsv atimanoramam__Vdha_031.008
anuliptaṃ śubhākāraṃ__Vdha_031.008
sugṛhaṃ labhate mune__Vdha_031.008
pūrṇaṃ dhānyahiraṇyādyair__Vdha_031.009
maṇimuktāphalojjvalam__Vdha_031.009
pratyāsannajalābhogaṃ__Vdha_031.009
gṛham āpnoti śobhanam__Vdha_031.009
sāmnatasvajanānāṃ yat__Vdha_031.010
sarveṣām uttamottamam__Vdha_031.010
tad āpnoti gṛhaṃ brahmann__Vdha_031.010
anulepanakṛn naraḥ__Vdha_031.010
yenānulipte tiṣṭhanti__Vdha_031.011
viṣṇvāyatanabhūtale__Vdha_031.011
brāhmaṇakṣatriyaviśaḥ__Vdha_031.011
śūdrāḥ sādhvyas tathā striyaḥ__Vdha_031.011
tasya pūṇyaphalaṃ dālbhya__Vdha_031.011
śrūyatāṃ yat prajāyate__Vdha_031.011
apsarogaṇasaṃkīrṇaṃ__Vdha_031.012
muktāhāragaṇojjvalam__Vdha_031.012
śreṣṭhaṃ sarvavimānānāṃ__Vdha_031.012
svarge dhiṣṇyam avāpnute__Vdha_031.012
yāvatyas tithayo liptaṃ__Vdha_031.013
divyābdāṃs tāvato dvija__Vdha_031.013
tasmin vimāne sa naraḥ__Vdha_031.013
strī vā tiṣṭhati sattama__Vdha_031.013
sugandhagandhasadvastra-__Vdha_031.014
sarvabhūṣaṇabhūṣitaḥ__Vdha_031.014
gandharvāpsarasāṃ saṃbhaiḥ__Vdha_031.014
pūjyamānaḥ sa tiṣṭhati__Vdha_031.014
liptaṃ ca yāvato hastān__Vdha_031.015
viṣṇor āyatanaṃ dvija__Vdha_031.015
tāvadyojanavistīrṇa-__Vdha_031.015
svargasthānādhipo hi saḥ__Vdha_031.015
pūjyamānaḥ suragaṇaiḥ__Vdha_031.016
śītoṣṇādivivarjitaḥ__Vdha_031.016
manojñagātro viprendras__Vdha_031.016
tiṣṭhaty astāghasaṃhatiḥ__Vdha_031.016
cyutas tasmād ihāgamya__Vdha_031.017
viśiṣṭe jāyate kule__Vdha_031.017
tato 'sya sadgṛhavaraṃ__Vdha_031.017
martyaloke 'bhijāyate__Vdha_031.017
na tatra tāvad dāridryaṃ__Vdha_031.018
nopasargā na vā kaliḥ__Vdha_031.018
na cāpi mṛtaniṣkrāntir__Vdha_031.018
yāvaj jīvaty asau dvija__Vdha_031.018
viṣṇuḥ samastabhūtāni__Vdha_031.019
sasarjaitāni yāni vai__Vdha_031.019
teṣāṃ madhye jagaddhātur__Vdha_031.019
atīveṣṭā vasuṃdharā__Vdha_031.019
kṛte saṃmārjane tasyās__Vdha_031.020
tathaivoparilepane__Vdha_031.020
prayāti paramaṃ toṣaṃ__Vdha_031.020
vaiṣṇavīyaṃ mahī yataḥ__Vdha_031.020
brahman yena vidhānena__Vdha_031.021
devāgāropalepalam__Vdha_031.021
kartavyaṃ puruṣaiḥ samyak__Vdha_031.021
strībhir vā tad udīraya__Vdha_031.021
riktāyās tu tither madhye__Vdha_031.022
kuryāt saṃkalpam ātmanaḥ__Vdha_031.022
upalepanakṛd vipro__Vdha_031.022
viṣṇor āyatane bhuvi__Vdha_031.022
dvitīye 'hni tato devaṃ__Vdha_031.023
praṇamya yatamānasaḥ__Vdha_031.023
dharaṇīpitaraṃ viṣṇum__Vdha_031.023
idaṃ vākyam udīrayet__Vdha_031.023
tvaṃ sarvabhūtaprabhavo jagatpate__Vdha_031.024
tvayy etad īśeśa jagat pratiṣṭhitam__Vdha_031.024
tvam eva bhūtāni yatas tato 'haṃ__Vdha_031.024
tvām pūjayāmy adya mahīsvarūpam__Vdha_031.024
tvaṃ mahī jagatāṃ nātha__Vdha_031.025
sarvanātha namo 'stu te__Vdha_031.025
śuśrūṣitaḥ prasīdeśa__Vdha_031.025
bhuvo lepanakarmaṇā__Vdha_031.025
ity uccārya kṣitau kṣiptvā__Vdha_031.026
prathamaṃ dhāranītale__Vdha_031.026
puṣpāṇi vā dvijaśreṣṭha__Vdha_031.026
yaḥ karoty anulepanam__Vdha_031.026
na tasya jāyate bhaṅgo__Vdha_031.026
gārhasthyasya kadācana__Vdha_031.026
yā ca nārī karoty evaṃ__Vdha_031.027
yathāvad anulepanam__Vdha_031.027
nāpnoti sā ca vaidhavyaṃ__Vdha_031.027
gṛhabhaṅgaṃ kadācana__Vdha_031.027
kṛtvopalepanaṃ bhūyaḥ__Vdha_031.028
praṇipatya janārdanam__Vdha_031.028
snāto viṣṇuṃ samabhyarcya__Vdha_031.028
idaṃ vākyam udīrayet__Vdha_031.028
prasīda bhūdharānanta__Vdha_031.029
mayā yad upalepanam__Vdha_031.029
kṛtaṃ tena samastaṃ me__Vdha_031.029
nāśam abhyetu pātakam__Vdha_031.029
evaṃ saṃpūjya bhuñjīyād__Vdha_031.030
aparāhne dvijottama__Vdha_031.030
svanulipte mahābhāge__Vdha_031.030
bhuktvā limpec ca tat punaḥ__Vdha_031.030
pakṣe pakṣe trirātraṃ tu__Vdha_031.031
yaḥ karoty upalepanam__Vdha_031.031
sarvapāpavinirmuktaḥ__Vdha_031.031
svargaṃ gacchaty asaṃśayam__Vdha_031.031
tatkṣayāt svargeloke tu__Vdha_031.032
jāto gṛhavaraṃ yathā__Vdha_031.032
samāpnoti yathākhyātaṃ__Vdha_031.032
tat sarvaṃ tava sattama__Vdha_031.032
sarvābharaṇasaṃpūrṇaṃ__Vdha_031.033
sarvopaskaradhānyavat__Vdha_031.033
gomahiṣyādisaṃbhogaṃ__Vdha_031.033
gṛham āpnoti mānavaḥ__Vdha_031.033
tasmād abhīpsatā samyag__Vdha_031.034
gārhasthyam avikhaṇḍitam__Vdha_031.034
viṣṇor āyatane kāryaṃ__Vdha_031.034
sarvadaivopalepanam__Vdha_031.034
saptadvīpavatīṃ kṛtsnāṃ__Vdha_031.*(33)
yathendras tridivaṃ tathā__Vdha_031.*(33)
alpopalepanād yasya__Vdha_031.035
māndhātā sakalāṃ mahīm__Vdha_031.035
avāpa viṣṇvāyatanaṃ__Vdha_031.035
nopalimpeta ko hi tat__Vdha_031.035
dīpaṃ prayacchati naro__Vdha_032.001
viṣṇor āyatane hi yaḥ__Vdha_032.001
sadakṣiṇasya yajñasya__Vdha_032.001
phalaṃ prāpnoty asaṃśayam__Vdha_032.001
kārttike tu viśeṣeṇa__Vdha_032.002
kaumude māsi dīpakam__Vdha_032.002
dattvā yat phalam āpnoti__Vdha_032.002
dālbhya tat kena labhyate__Vdha_032.002
dālbhyānyad api vakṣyāmi__Vdha_032.003
purāvṛttam idaṃ śṛṇu__Vdha_032.003
vidarbharājatanayā__Vdha_032.003
lalitā yad uvāca ha__Vdha_032.003
vidarbharāṭ citraratho__Vdha_032.004
babhūvāstraviśāradaḥ__Vdha_032.004
tasya putraśataṃ rājño__Vdha_032.004
jajñe pañcadaśottaram__Vdha_032.004
ekaiva kanyā dālbhyāsīl__Vdha_032.005
lalitā nāmanāmataḥ__Vdha_032.005
sarvalakṣaṇasaṃpūrṇā__Vdha_032.005
bhrātṝṇāṃ pitur eva ca__Vdha_032.005
samastabhṛtyavargasya__Vdha_032.006
mātṝṇāṃ svajanasya ca__Vdha_032.006
tathaiva pauravargasya__Vdha_032.006
yaś cānyo dadṛśe śubhām__Vdha_032.006
tasya tasyāticārvaṅgī__Vdha_032.006
babhūveṣṭā dvijottama__Vdha_032.006
tāṃ dadau kāśirājāya__Vdha_032.007
sa pitā cāruvarmane__Vdha_032.007
upayeme ca tāṃ subhrūṃ__Vdha_032.007
cāruvarmā mahīpatiḥ__Vdha_032.007
śatāny anyāni bhāryāṇāṃ__Vdha_032.008
trīṇy āsaṃś cāruvarmaṇaḥ__Vdha_032.008
tāsāṃ madhye 'gramahiṣī__Vdha_032.008
lalitā tasya cābhavat__Vdha_032.008
sā ca nityaṃ jagaddhātur__Vdha_032.009
devadevasya cakriṇaḥ__Vdha_032.009
dīpavartiparā tadvat__Vdha_032.009
tailasyāharaṇodyatā__Vdha_032.009
viṣṇor āyatane tasyāḥ__Vdha_032.010
sahasraṃ dvijasattama__Vdha_032.010
dīpānāṃ vai prajajvāla__Vdha_032.010
divārātram atandritam__Vdha_032.010
tasyā dyutiparābhūtās__Vdha_032.011
tasyā lāvaṇyanirjitāḥ__Vdha_032.011
sarvāḥ sapatnyo lalitāṃ__Vdha_032.011
papracchur idam āditaḥ__Vdha_032.011
lalite vada bhadraṃ te__Vdha_032.012
bhadraṃ te lalite vada__Vdha_032.012
kautūhalaparāḥ sarvā__Vdha_032.012
yat pṛcchāmas tad ucyatām__Vdha_032.012
viṣaye sati vaktavyaṃ__Vdha_032.013
yan mayā tad ihocyatām__Vdha_032.013
nāhaṃ matsariṇī bhadrā__Vdha_032.013
na ca rāgādidūṣitā__Vdha_032.013
bhavatyo mama sarvāsāṃ__Vdha_032.014
bhavatīnām ahaṃ tathā__Vdha_032.014
apṛthagbhartṛsāmanyā__Vdha_032.014
devalokābhikāmukāḥ__Vdha_032.014
pūrvaṃ yūyam ahaṃ caiva__Vdha_032.*(34)
bhavatīnāṃ sadharmiṇī__Vdha_032.*(34)
na tathā puṣpadhūpeṣu__Vdha_032.015
na tathā dvijapūjane__Vdha_032.015
prayatnaṃ tava paśyāmo__Vdha_032.015
viṣṇor āyatane śubhe__Vdha_032.015
yathāhani tathā rātrau__Vdha_032.016
yathā rātrau tathāhani__Vdha_032.016
tava dīpapradānāya__Vdha_032.016
yathā subhru sadodyamaḥ__Vdha_032.016
tad etat kathayāsmākaṃ__Vdha_032.017
lalite kautukaṃ param__Vdha_032.017
manyāmo dīpadānasya__Vdha_032.017
bhavatyā viditaṃ phalam__Vdha_032.017
evam uktā tatas tābhir__Vdha_032.018
lalitā lalitaṃ vacaḥ__Vdha_032.018
vyājahāra sapatnīs tā__Vdha_032.018
na kiṃcid api bhāminī__Vdha_032.018
punaḥ punaś ca sā tābhir__Vdha_032.019
bahuṣo dālbhya coditā__Vdha_032.019
dākṣiṇyasārā lalitā__Vdha_032.019
kathāyām āsa bhāminī__Vdha_032.019
kautukaṃ bhavatīnāṃ ced__Vdha_032.020
atīvālpe 'pi vastuni__Vdha_032.020
tad eṣā kathayāmy etad__Vdha_032.020
yad vṛttaṃ mama śobhanāḥ__Vdha_032.020
sauvīrarājasya purā__Vdha_032.021
maitreyo 'bhūt purohitaḥ__Vdha_032.021
tena cāyatanaṃ viṣṇoḥ__Vdha_032.021
kāritaṃ devikātaṭe__Vdha_032.021
ahany ahani śuśrūṣāṃ__Vdha_032.022
puṣpadhūpopalepanaiḥ__Vdha_032.022
dīpadānādibhiś caiva__Vdha_032.022
cakre tatra sa vai dvijaḥ__Vdha_032.022
kārttike dīpako brahman__Vdha_032.023
pradattas tena vai tadā__Vdha_032.023
āsīn nirvāṇabhūyiṣṭho__Vdha_032.023
devārcāpurato niśi__Vdha_032.023
devatāyatane cāsaṃ__Vdha_032.024
tatrāham api mūṣikā__Vdha_032.024
pradīpavartiharaṇe__Vdha_032.024
kṛtabuddhir varānanāḥ__Vdha_032.024
gṛhītā ca mayā vartir__Vdha_032.025
vṛṣadaṃśo nanāda ca__Vdha_032.025
naṣṭā cāhaṃ tadā tasya__Vdha_032.025
mārjārasya bhayāturā__Vdha_032.025
vartiprāntena naśyantyā__Vdha_032.026
sa dīpaḥ prerito mayā__Vdha_032.026
jajvāla pūrvavad dīptyā__Vdha_032.026
tasminn āyatane punaḥ__Vdha_032.026
mṛtāhaṃ ca tato jātā__Vdha_032.027
vaidarbhī rājakanyakā__Vdha_032.027
jātismarā kāntimatī__Vdha_032.027
bhavatīnāṃ samā guṇaiḥ__Vdha_032.027
eṣa prabhāvo dīpasya__Vdha_032.028
kārttike māsi śobhanāḥ__Vdha_032.028
dattasya viṣṇvāyatane__Vdha_032.028
yasyeyaṃ vyuṣṭir uttamā__Vdha_032.028
asaṃkalpitam apy asya__Vdha_032.029
preraṇaṃ yat kṛtaṃ mayā__Vdha_032.029
viṣṇvāyatanadīpasya__Vdha_032.029
yasyedaṃ bhujyate phalam__Vdha_032.029
lobhābhibhūtā hartuṃ taṃ__Vdha_032.030
pradīpam aham āgatā__Vdha_032.030
avaśenaiva tadvartyā__Vdha_032.030
preraṇaṃ tatra me kṛtam__Vdha_032.030
tato jātismṛtir janma__Vdha_032.031
mānuṣyaṃ śobhanaṃ vapuḥ__Vdha_032.031
vaśyaḥ patiḥ pṛthivīśaḥ__Vdha_032.031
kiṃ punar dīpadāyinām__Vdha_032.031
etasmāt kāraṇād dīpān__Vdha_032.032
aham etān aharniśam__Vdha_032.032
prayacchāmi harer dhāmni__Vdha_032.032
jñātam asya hi yat phalam__Vdha_032.032
bhavatīnām idaṃ satyaṃ__Vdha_032.033
mayoktaṃ keśavālaye__Vdha_032.033
mūṣikatvād ahaṃ yena__Vdha_032.033
karmaṇā siddhim āgatā__Vdha_032.033
eṣa prabhāvo dīpasya__Vdha_032.034
kārttike māsi sattama__Vdha_032.034
viṣṇvāyatanadattasya__Vdha_032.034
jagāda lalitā yathā__Vdha_032.034
dine dine jagannātha__Vdha_032.035
keśaveti samāhitaḥ__Vdha_032.035
dadāti kārttike yas tu__Vdha_032.035
viṣṇvāyatanadīpakam__Vdha_032.035
jātismaratvaṃ prajñāṃ ca__Vdha_032.036
prākāśyaṃ sarvavastuṣu__Vdha_032.036
avyāhatendriyatvaṃ ca__Vdha_032.036
saṃprāpnoti na saṃśayaḥ__Vdha_032.036
śeṣakāle ca cakṣuṣmān__Vdha_032.037
medhāvī dīpado naraḥ__Vdha_032.037
jāyate narakaṃ vāpi__Vdha_032.037
tamaḥsaṃjñaṃ na paśyati__Vdha_032.037
ekādaśīṃ dvādaśīṃ vā__Vdha_032.038
pratipakṣaṃ ca yo naraḥ__Vdha_032.038
dīpaṃ dadāti kṛṣṇāya__Vdha_032.038
tasyāpi śṛṇu yat phalam__Vdha_032.038
suvarṇamaṇimuktāḍhyaṃ__Vdha_032.039
manojñam atiśobhanam__Vdha_032.039
dīpamālākulaṃ divyaṃ__Vdha_032.039
vimānaṃ so 'dhirohati__Vdha_032.039
tasmād āyatane viṣṇor__Vdha_032.040
dadyād dīpaṃ dvijottama__Vdha_032.040
tāṃś ca dattān na hiṃseta__Vdha_032.040
na ca tailaviyojitān__Vdha_032.040
kurvīta dīpahartā tu__Vdha_032.040
mūko 'ndho jāyate yataḥ__Vdha_032.040
jāyate narakaṃ cāpi__Vdha_032.*(35)
tapaḥsaṃjñaṃ sa paśyati__Vdha_032.*(35)
andhe tāmasi duṣpāre__Vdha_032.041
narake patitān kila__Vdha_032.041
vikrośamānān kṣutkṣāmāñ__Vdha_032.041
jagāda yamakiṃkaraḥ__Vdha_032.041
vilāpair alam atrāpi__Vdha_032.042
kiṃ vo vilapite phalam__Vdha_032.042
yadā pramādibhiḥ pūrvam__Vdha_032.042
ātmātyantam upekṣitaḥ__Vdha_032.042
pūrvam ālocitaṃ naitat__Vdha_032.043
kim apy ante bhaviṣyati__Vdha_032.043
idānīṃ yātanābhogaḥ__Vdha_032.043
kiṃ vilāpaḥ kariṣyati__Vdha_032.043
deho dināni svalpāni__Vdha_032.044
viṣayāś cātidurdharāḥ__Vdha_032.044
etat ko na vijānāti__Vdha_032.044
yena yūyaṃ pramādinaḥ__Vdha_032.044
jantujanmasahasrebhya__Vdha_032.045
etasmin mānuṣyo yadi__Vdha_032.045
tatrāpy ativimūḍhatvāt__Vdha_032.045
kiṃ bhogān abhidhāvati__Vdha_032.045
viruddhaviṣayāsvāda-__Vdha_032.046
muditair hasitaṃ ca yat__Vdha_032.046
bhavadbhir āgataṃ duḥkhaṃ__Vdha_032.046
vilāpapariṇāmikam__Vdha_032.046
adyakālikayā buddhyā__Vdha_032.047
yad āgāmi na cintitam__Vdha_032.047
paritāpāya taj jātaṃ__Vdha_032.047
duḥkhaṃ karmavipākajam__Vdha_032.047
svalpam āyur manuṣyāṇāṃ__Vdha_032.048
tadante paratantratā__Vdha_032.048
bhujyate ca kṛtaṃ pūrvam__Vdha_032.048
etat kiṃ vo na cintitam__Vdha_032.048
yad abhūt paradāreṣu__Vdha_032.049
prītaye 'ṅgakucādikam__Vdha_032.049
yātanāduḥkharūpāya__Vdha_032.049
narake ca tad āgatam__Vdha_032.049
paradāramanohāri__Vdha_032.050
yad bhavadbhir agīyata__Vdha_032.050
hā māta ityādi rutaṃ__Vdha_032.050
tad idānīṃ vilapyate__Vdha_032.050
saṃdigdhaparalokānām__Vdha_032.051
aihike nihatātmanām__Vdha_032.051
mṛtānāṃ svakṛtaṃ karma__Vdha_032.051
paścāttāpāya kevalam__Vdha_032.051
muhūrtārdhasukhāsvāda-__Vdha_032.052
lubdhānām akṛtātmanām__Vdha_032.052
anekavarṣakoṭiṣu__Vdha_032.052
duḥkhadaṃ karma jāyate__Vdha_032.052
hā mātas tāta tāteti__Vdha_032.053
bhavadbhiḥ kiṃ vilapyate__Vdha_032.053
śubhāśubhaṃ nijaṃ karma__Vdha_032.053
tad adya hy atra bhujyate__Vdha_032.053
putradāragṛhakṣetra-__Vdha_032.054
hitāya satatodyatāḥ__Vdha_032.054
na kurvatni kathaṃ mūḍhāḥ__Vdha_032.054
svalpam apy ātmano hitam__Vdha_032.054
vañcito 'sau mayā labdham__Vdha_032.055
idam asmād upāyataḥ__Vdha_032.055
na vetti kaścid ātmārthaṃ__Vdha_032.056
vetti prakramato naraḥ__Vdha_032.056
na vetti sūryacandrādīn__Vdha_032.057
kālam ātmānam eva ca__Vdha_032.057
sākṣibhūtān aśeṣasya__Vdha_032.057
śubhasyehāśubhasya ca__Vdha_032.057
janmāny anyāni jāyante__Vdha_032.058
putradārādidehinām__Vdha_032.058
tadarthaṃ yat kṛtaṃ karma__Vdha_032.058
tasya janmaśatāni tat__Vdha_032.058
aho mohasya māhātmyaṃ__Vdha_032.059
mamatvaṃ narakeṣv api__Vdha_032.059
krandate mātaraṃ tātaṃ__Vdha_032.059
pīḍyamāno 'pi yat svayam__Vdha_032.059
evam ākṛṣṭacittānāṃ__Vdha_032.060
viṣayāsvādatarṣulaiḥ__Vdha_032.060
nṝṇāṃ na jāyate buddhiḥ__Vdha_032.060
paramārthāvalokinī__Vdha_032.060
tathā ca viṣayāsaktiṃ__Vdha_032.060
karoty avirataṃ manaḥ__Vdha_032.060
ko 'tibhāro harer nāmni__Vdha_032.061
jihvāyāḥ parikīrtane__Vdha_032.061
vartitaile 'lpamaulye 'pi__Vdha_032.062
yad agnir labhyate mudhā__Vdha_032.062
ato 'dhikataro lobhaḥ__Vdha_032.062
ko vaś citte 'bhavat tadā__Vdha_032.062
yeneyaṃ teṣu hasteṣu__Vdha_032.063
svātantrye sati dīpakaḥ__Vdha_032.063
mahāphalo viṣṇugṛhe__Vdha_032.063
na datto narakāpahaḥ__Vdha_032.063
na vo vilapite kiṃcid__Vdha_032.064
idānīṃ dṛśyate phalam__Vdha_032.064
asvātantrye vilapatāṃ__Vdha_032.064
svātantrye 'tipramādinām__Vdha_032.064
avaśyaṃpātinaḥ prāṇā__Vdha_032.065
bhoktā jīvo hy aharniśam__Vdha_032.065
dattaṃ ca labhate bhoktā__Vdha_032.065
samaye viṣayān iti__Vdha_032.065
etat svātantryavadbhir vo__Vdha_032.066
yuktam āsīt parīkṣitum__Vdha_032.066
idānīṃ kiṃ vilāpena__Vdha_032.066
sahadhvaṃ yad upāgatam__Vdha_032.066
yady etad anabhīṣṭaṃ vo__Vdha_032.067
yad duḥkhaṃ samupasthitam__Vdha_032.067
tad bhūyo 'pi matiḥ pāpe__Vdha_032.067
na kartavyā kathaṃcana__Vdha_032.067
kṛte 'pi pāpake karmaṇy__Vdha_032.068
ajñānād aghanāśanam__Vdha_032.068
kartavyam avyavasthitaṃ__Vdha_032.068
smaradbhir madhusūdanam__Vdha_032.068
nārakās tadvacaḥ śrutvā__Vdha_032.069
tām ūcur atiduḥkhitāḥ__Vdha_032.069
kṣutkṣāmakaṇṭhās tṛṣayā__Vdha_032.069
parisphuṭitatālukāḥ__Vdha_032.069
bho bho sādho kṛtaṃ karma__Vdha_032.070
yad asmābhis tad ucyatām__Vdha_032.070
narakasthair vipāko 'yaṃ__Vdha_032.070
bhujyate yasya dāruṇaḥ__Vdha_032.070
yuṣmābhir yauvanonmāda-__Vdha_032.071
muditair avivekibhiḥ__Vdha_032.071
dyūtodyotāya govinda-__Vdha_032.071
gṛhād dīpaḥ purā hṛtaḥ__Vdha_032.071
tenāsmin narake ghore__Vdha_032.072
kṣuttṛṣṇāparipīḍitāḥ__Vdha_032.072
bhavantaḥ patitās tīvra-__Vdha_032.072
śītavātavidāritāḥ__Vdha_032.072
etat te dīpadānasya__Vdha_032.073
pradīpaharaṇasya ca__Vdha_032.073
puṇyaṃ pāpaṃ ca kathitaṃ__Vdha_032.073
keśavāyatane dvija__Vdha_032.073
sarvatraiva hi dīpasya__Vdha_032.074
pradānaṃ dvija śasyate__Vdha_032.074
viśeṣeṇa jagaddhātuḥ__Vdha_032.074
keśavasya niveśane__Vdha_032.074
ye 'ndhā mūkā niḥśrutā nirvivekā__Vdha_032.075
hīnās tais taiḥ sādhanair vipravarya__Vdha_032.075
tais tair dīpāḥ sādhulokapradattā__Vdha_032.075
devāgārād anyato vipraṇītāḥ__Vdha_032.075
āhlādaṃ cakṣuṣaḥ prītiṃ__Vdha_033.001
karoti manasas tathā__Vdha_033.001
keṣāṃcid darśanaṃ brahman__Vdha_033.001
manuṣyāṇām aharniśam__Vdha_033.001
udvejanīyā bhūtānām__Vdha_033.002
animittaṃ tathāpare__Vdha_033.002
vadante vipriyaṃ naiva__Vdha_033.002
prītiṃ kurvanti mānavāḥ__Vdha_033.002
etad yasya phalaṃ brahman__Vdha_033.003
dānasya tapaso 'thavā__Vdha_033.003
upavāsasya vā tan me__Vdha_033.003
yathāvad vaktum arhasi__Vdha_033.003
aprītidasya viprarṣe__Vdha_033.004
vipāko yasya karmaṇaḥ__Vdha_033.004
manuṣyāṇām aśeṣaṃ vai__Vdha_033.004
tan mamācakṣva sattama__Vdha_033.004
devabrāhmaṇavedeṣu__Vdha_033.005
yajñeṣu ca narādhamaiḥ__Vdha_033.005
yair jugupsā kṛtā dālbhya__Vdha_033.005
manasāpy atimānibhiḥ__Vdha_033.005
teṣāṃ saṃdarśanāt sarvo__Vdha_033.006
na sukhaṃ vindate dvija__Vdha_033.006
vadanty apy anukūlāni__Vdha_033.006
na teṣu prīyate janaḥ__Vdha_033.006
sparśād udvijate lokaḥ__Vdha_033.007
kaṭu teṣāṃ ca darśanam__Vdha_033.007
saṃbhāṣaṇaṃ ca nindā vai__Vdha_033.007
kṛtā vedadvijātike__Vdha_033.007
tasmān na nindāṃ vedādau__Vdha_033.008
na jugupsāṃ ca paṇḍitaḥ__Vdha_033.008
yajñādau ca naraḥ kuryād__Vdha_033.008
ya icchec chreya ātmanaḥ__Vdha_033.008
yais tu prītiḥ samasteṣu__Vdha_033.009
vedadevadvijātiṣu__Vdha_033.009
yajñādike caiva kṛtā__Vdha_033.009
dālbhya taddarśanaṃ nṛṇām__Vdha_033.009
āhlādaś cakṣuṣaḥ prītir__Vdha_033.010
manaso nirvṛtiḥ parā__Vdha_033.010
saṃbhāṣaṇe tathāhlādaḥ__Vdha_033.010
sarvalokasya jāyate__Vdha_033.010
stutāḥ praśastāḥ saṃprītyā__Vdha_033.011
pūjitā bahumānataḥ__Vdha_033.011
śreyaḥ paraṃ prayacchanti__Vdha_033.011
devā vedā makhā dvijāḥ__Vdha_033.011
lokadvaye 'pi cāprītiṃ__Vdha_033.012
paśuputradhanakṣayam__Vdha_033.012
kurvanti dvijaśārdūla__Vdha_033.012
eta eva vininditāḥ__Vdha_033.012
eta eva samākhyātāḥ__Vdha_033.013
stavādigrahaṇe guṇāh__Vdha_033.013
nindāyāḥ śravaṇe doṣa__Vdha_033.013
eteṣām evam eva hi__Vdha_033.013
tasmāt stavyāḥ praśaṃsyāś ca__Vdha_033.014
devā vedā dvijātayaḥ__Vdha_033.014
yajñāś ca manasāpy eṣāṃ__Vdha_033.014
na nindām ācared budhaḥ__Vdha_033.014
anāyāsena bhagavan__Vdha_034.001
dānenānyena kenacit__Vdha_034.001
pāpaṃ praśamam āyāti__Vdha_034.001
yena tad vaktum arhasi__Vdha_034.001
śṛṇu dālbhya mahāpuṇyāṃ__Vdha_034.002
dvādaśīṃ pāpanāśanīm__Vdha_034.002
yām upoṣya paraṃ puṇyaṃ__Vdha_034.002
prāpnute śraddhayānvitaḥ__Vdha_034.002
māghamāse tu saṃprāpta__Vdha_034.003
āṣāḍhārkṣaṃ bhaved yadi__Vdha_034.003
mūlaṃ vā kṛṣṇapakṣasya__Vdha_034.003
dvādaśyāṃ niyatas tadā__Vdha_034.003
gṛhṇīyāt puṇyaphaladaṃ__Vdha_034.004
vidhānaṃ tasya me śṛṇu__Vdha_034.004
devadevaṃ samabhyarcya__Vdha_034.004
susnātaḥ prayataḥ śuciḥ__Vdha_034.004
kṛṣṇanāmnā ca saṃstūya__Vdha_034.005
ekādaśyāṃ mahāmate__Vdha_034.005
upoṣito dvitīye 'hni__Vdha_034.005
punaḥ saṃpūjya keśavam__Vdha_034.005
saṃstūya nāmnā ca tataḥ__Vdha_034.006
kṛṣṇākhyena punaḥ punaḥ__Vdha_034.006
dadyāt tilāṃs tu viprāya__Vdha_034.006
kṛṣṇo me prīyatām iti__Vdha_034.006
snānaprāśanayoḥ śastās__Vdha_034.006
tathā kṛṣṇatilā mune__Vdha_034.006
tilaprarohe jāyante__Vdha_034.007
yāvatsaṃkhyās tilā dvija__Vdha_034.007
tāvadvarṣasahasrāṇi__Vdha_034.007
svargaloke mahīyate__Vdha_034.007
jātaś cehāpy arogo 'sau__Vdha_034.008
naro janmani janmani__Vdha_034.008
nāndho na badhiraś ceha__Vdha_034.008
na kuṣṭhī na jugupsitaḥ__Vdha_034.008
bhavaty etām uṣitvā tu__Vdha_034.008
tilākhyāṃ dvādaśīṃ naraḥ__Vdha_034.008
viṣṇoḥ prīṇanam atroktaṃ__Vdha_034.009
samāpte varṣapāraṇe__Vdha_034.009
pūjāṃ ca kuryād viprāya__Vdha_034.009
bhūyo dadyāt tathā tilān__Vdha_034.009
anena dālbhya vidhinā__Vdha_034.010
tiladānād asaṃśayam__Vdha_034.010
mucyate pātakaiḥ sarvair__Vdha_034.010
nirāyāsena mānavaḥ__Vdha_034.010
udbhṛtapulakaḥ sarvān__Vdha_034.*(36)
nirāyāsena mānavaḥ__Vdha_034.*(36)
dānavidhis tathā śraddhā__Vdha_034.011
sarvapātakaśāntaye__Vdha_034.011
nārthaḥ prabhūto nāyāsaḥ__Vdha_034.011
śārīro munisattama__Vdha_034.011
anantasyāprameyasya__Vdha_035.001
vyāpinaḥ paramātmanaḥ__Vdha_035.001
nāmnāṃ nakṣatrabhedena__Vdha_035.001
tithibhedena vā dvija__Vdha_035.001
dānabhedena cākhyāto__Vdha_035.002
vibhinnaphaladas tvayā__Vdha_035.002
viśeṣaḥ kṣetrabhedena__Vdha_035.002
kathyatāṃ yadi vidyate__Vdha_035.002
yatha rkṣatithibhedena__Vdha_035.003
teṣām eva punaḥ punaḥ__Vdha_035.003
viśeṣaḥ kathito nāmnāṃ__Vdha_035.003
viśeṣaphaladāyakaḥ__Vdha_035.003
tathā kṣetraviśeṣeṇa__Vdha_035.003
bhedaṃ nāmakṛtaṃ vada__Vdha_035.003
śṛṇu dālbhya yathākhyātam__Vdha_035.004
arjunāya mahātmane__Vdha_035.004
praṇipātaprasannena__Vdha_035.004
viṣṇunā prabhaviṣṇunā__Vdha_035.004
kṛte bhārāvataraṇe__Vdha_035.005
nivṛtte bhārate raṇe__Vdha_035.005
āgamya śibiraṃ viṣṇū__Vdha_035.005
rathasthaḥ prāha phālgunam__Vdha_035.005
iṣudhīgāṇḍivaṃ caiva__Vdha_035.006
samādāya tvarānvitaḥ__Vdha_035.006
avatīrya rathād vīra__Vdha_035.006
dūre tiṣṭḥa dhanaṃjaya__Vdha_035.006
avarokṣyāmy ahaṃ paścād__Vdha_035.007
avatīrṇe tatas tvayi__Vdha_035.007
etat kuru mahābāho__Vdha_035.007
mā vilambasva phālguna__Vdha_035.007
evam uktas tathā cakre__Vdha_035.008
vākyaṃ pārtho gadādhṛtaḥ__Vdha_035.008
avārohat tataḥ paścāt__Vdha_035.008
svayam eva janārdanaḥ__Vdha_035.008
avatīrṇe jagannāthe__Vdha_035.009
svasamutthena vahninā__Vdha_035.009
jajvāla sa rathaḥ sadyo__Vdha_035.009
bhasmībhūtaś ca tatkṣaṇāt__Vdha_035.009
sopaskarapatāko 'tha__Vdha_035.009
sadhvajaḥ saha vājibhiḥ__Vdha_035.009
sacchattro vahninā sadyo__Vdha_035.010
ratho bhasmalavīkṛtaḥ__Vdha_035.010
vahninā ca yathā kāṣṭhaṃ__Vdha_035.010
sadyo bhasmalavīkṛtam__Vdha_035.010
tad adbhutaṃ mahad dṛṣṭvā__Vdha_035.011
pārthaḥ papraccha keśavam__Vdha_035.011
hṛṣṭaromā dvijaśreṣṭha__Vdha_035.011
bhayavismayagadgadaḥ__Vdha_035.011
āścaryaṃ puruṣavyāghra__Vdha_035.012
kim etan madhusūdana__Vdha_035.012
vināgninā ratho 'yaṃ me__Vdha_035.012
dagdhas tṛṇacayo yathā__Vdha_035.012
bhīṣmadroṇakṛpādīnāṃ__Vdha_035.013
karṇādīnāṃ ca phālguna__Vdha_035.013
dagdho 'strair vividhair eṣa__Vdha_035.013
pūrvam eva rathas tava__Vdha_035.013
madadhiṣṭhitatvāt kaunteya__Vdha_035.014
na śīrṇo 'yaṃ tadābhavat__Vdha_035.014
pratyahan niśi cakreṇa__Vdha_035.014
mayā nyastena rakṣitaḥ__Vdha_035.014
so 'yaṃ dagdho mahābāho__Vdha_035.015
tvayy adya kṛtakarmaṇi__Vdha_035.015
mayāvatārite cakre__Vdha_035.015
mā pārtha kuru vismayam__Vdha_035.015
kaṃ bhavantam ahaṃ vidyām__Vdha_035.016
atimānuṣaceṣṭitam__Vdha_035.016
karmaṇātyadbhutenāgnir__Vdha_035.016
dhūmenaiveha sūcitaḥ__Vdha_035.016
pūrvam eva yathākhyātaṃ__Vdha_035.017
raṇārambhe tavārjuna__Vdha_035.017
kālo 'smi lokanāśāya__Vdha_035.017
pravṛtto 'haṃ yathādhunā__Vdha_035.017
tan mayā sādhitaṃ kāryaṃ__Vdha_035.018
tridaśānāṃ tathā bhuvaḥ__Vdha_035.018
bhārāvataraṇārthāya__Vdha_035.018
mama janma mahītale__Vdha_035.018
evam ukto 'rjunaḥ samyak__Vdha_035.019
praṇipatya janārdanam__Vdha_035.019
tuṣṭāva vāgbhir iṣṭābhir__Vdha_035.019
udbhūtapulakas tataḥ__Vdha_035.019
namo 'stu te cakradharograrūpa__Vdha_035.020
namo 'stu te śārṅgadharāruṇākṣa__Vdha_035.020
namo 'stu te 'bhyudyatakhaḍga raudra__Vdha_035.020
namo 'stu vibhrāntagadāntakārin__Vdha_035.020
bhayena sanno 'smi savepathena__Vdha_035.021
nāṅgāni me deva vaśaṃ prayānti__Vdha_035.021
vācaḥ samuccārayataḥ skhalanti__Vdha_035.021
keśā hṛṣīkeśa samucchvasanti__Vdha_035.021
kālo bhavān kālakarālakarmā__Vdha_035.022
yenaitad evaṃ kṣayam akṣayātman__Vdha_035.022
kṣatraṃ samudbhūtaruṣā samastam__Vdha_035.022
nītaṃ bhuvo bhāravirecanāya__Vdha_035.022
prasīda kartar jaya lokanātha__Vdha_035.023
prasīda sarvasya ca pālanāya__Vdha_035.023
sthitau samastasya ca kālarūpa__Vdha_035.023
kṛtodyameśāna jayāvyayātman__Vdha_035.023
na me dṛg eṣā tava rūpam etad__Vdha_035.024
draṣṭuṃ samarthā kṣubhito 'smi cāntaḥ__Vdha_035.024
pūrvasvabhāvasthitavigraho 'pi__Vdha_035.024
saṃlakṣyase 'tyantam asaumyarūpa__Vdha_035.024
smarāmi rūpaṃ tava viśvarūpaṃ__Vdha_035.025
yad darśitaṃ pūrvam abhūn mamaiva__Vdha_035.025
yasmin mayā viśvam aśeṣam āsīd__Vdha_035.025
dṛṣṭaṃ sayakṣoragadevadaityam__Vdha_035.025
sā me smṛtir darśanabhāṣanādi-__Vdha_035.026
prakurvato nātha gatā praṇāśam__Vdha_035.026
kālo 'ham asmīty udite tvayā tu__Vdha_035.026
samāgateyaṃ punar apy ananta__Vdha_035.026
kartā bhavān kāraṇam apy aśeṣam__Vdha_035.027
kāryaṃ ca niṣkāraṇa kartṛrūpa__Vdha_035.027
ādau sthitau saṃharaṇe ca deva__Vdha_035.027
viśvasya viśvaṃ svayam eva ca tvam__Vdha_035.027
brahmā bhavān viśvasṛg ādikāle__Vdha_035.028
viśvasya rūpo 'si tathā visṛṣṭau__Vdha_035.028
viṣṇuḥ sthitau pālanabaddhakakṣo__Vdha_035.028
rudro bhavān saṃharaṇe prajānām__Vdha_035.028
ebhis tribhir nātha vibhūtibhedair__Vdha_035.029
yaś cintyate kāraṇam ātmano 'pi__Vdha_035.029
vedāntavedoditam asti viṣṇoḥ__Vdha_035.029
padaṃ dhruvaṃ tat paramaṃ tvam eva__Vdha_035.029
yan nirguṇaṃ sarvavikalpahīnam__Vdha_035.030
anantam asthūlam arūpagandham__Vdha_035.030
paraṃ padaṃ vedavido vadanti__Vdha_035.030
tvam eva tac chabdarasādihīnam__Vdha_035.030
yathā hi mūle viṭapī mahādrumaḥ__Vdha_035.031
pratiṣṭhitaskandhavarograśākhaḥ__Vdha_035.031
tathā samastāmaramartyatiryag-__Vdha_035.031
vyomādiśabdādimayaṃ tvayīdam__Vdha_035.031
muñcāmi yāvat paramāyudhāni__Vdha_035.032
vairiṣv anantāhavadurmadeṣu__Vdha_035.032
dṛṣṭvā hi tāvat sahasā patanto__Vdha_035.032
nūnaṃ tavaivācyuta sa prabhāvaḥ__Vdha_035.032
hatā hatās te bhavato dṛśaiva__Vdha_035.033
mayā punaḥ keśava śastrapūgaiḥ__Vdha_035.033
kāh karṇabhīṣmapramukhān vijetuṃ__Vdha_035.033
yuṣmatprasādena vinā samarthaḥ__Vdha_035.033
triśūlapāṇir mama yaḥ purastān__Vdha_035.034
niṣūdayan vairibalaṃ jagāma__Vdha_035.034
jñātaṃ mayā sāṃpratam etad īśa__Vdha_035.034
tava prasādasya hi sā vibhūtiḥ__Vdha_035.034
yamendravitteśajaleśavahni-__Vdha_035.035
sūryātmako yaś ca mamāstrapūgaḥ__Vdha_035.035
nāśāya nābhūt patito 'pi kāye__Vdha_035.035
tvatsaṃnidhānasya hi so 'nubhāvaḥ__Vdha_035.035
bālye bhavān yāni cakāra deva__Vdha_035.036
karmāṇy asahyāni surāsurāṇām__Vdha_035.036
tair eva jānīma na yat paraṃ tvāṃ__Vdha_035.036
doṣaḥ sa nirdoṣo manuṣyatāyāḥ__Vdha_035.036
tālocchritāgraṃ gurubhārasāram__Vdha_035.037
āyāmavistāravad adyajātaḥ__Vdha_035.037
pādāgravikṣepavibhinnabhāṇḍaṃ__Vdha_035.037
cikṣepa ko 'nyaḥ śakaṭaṃ yathā tvam__Vdha_035.037
anyena kenācyuta pūtanāyāḥ__Vdha_035.038
prāṇaiḥ samaṃ pītam asṛgvimiśram__Vdha_035.038
tvayā yathā stanyam atīvabālye__Vdha_035.038
goṣṭhe ca bhagnau yamalārjunau tau__Vdha_035.038
viṣānaloṣṇāmbunipātabhīmam__Vdha_035.039
āsphoṭya ko vā bhuvi manuṣo 'nyaḥ__Vdha_035.039
nanarta pādābjanipīḍitasya__Vdha_035.039
phaṇaṃ samāruhya ca kāliyasya__Vdha_035.039
sureśasaṃdeśavirodhavatsu__Vdha_035.040
varṣatsu megheṣu gavān nimittam__Vdha_035.040
dināni saptāsti ca kasya śaktir__Vdha_035.040
govardhanaṃ dhārayituṃ kareṇa__Vdha_035.040
pralambacāṇūramukhān nihatya__Vdha_035.041
kaṃsāsuraṃ yasya bibheti śakraḥ__Vdha_035.041
tam aṣṭavarṣo nijaghāna ko 'nyo__Vdha_035.041
nirāyodho nātha manuṣyajanmā__Vdha_035.041
bāṇārtham abhyudyatam ugraśūlaṃ__Vdha_035.042
nirjitya saṃkhye tripurārim ekaḥ__Vdha_035.042
sakārttikeyajvaram astrabāhuṃ__Vdha_035.042
karoti ko bāṇam anacyuto 'nyaḥ__Vdha_035.042
kaḥ pārijātaṃ surasundarīṇāṃ__Vdha_035.043
sadopabhogyaṃ vijitendrasainyaḥ__Vdha_035.043
svargān mahīm ucchritavīryadhairyaḥ__Vdha_035.043
samānayām āsa yathā prabho tvam__Vdha_035.043
hatvā hayagrīvam udāravīryaṃ__Vdha_035.044
niśumbhaśumbhau narakaṃ ca ko 'nyaḥ__Vdha_035.044
jagrāha kanyāpuram ātmano 'rthaṃ__Vdha_035.044
prāgjyotiṣākhye nagare mahātman__Vdha_035.044
sthitau sthitas tvaṃ paripāsi viśvaṃ__Vdha_035.045
tais tair upāyair avinītabhītaiḥ__Vdha_035.045
maitrī na yeṣāṃ vinayāya tāṃs tān__Vdha_035.045
sarvān bhavān saṃharate 'vyayātman__Vdha_035.045
hitāya teṣāṃ kapilādirūpiṇā__Vdha_035.046
tvayānuśastā bahavo 'nujīvāḥ__Vdha_035.046
yeṣāṃ na maitrī hṛdi te na neyā__Vdha_035.046
viśvopakārī vadha eva teṣām__Vdha_035.046
itthaṃ bhavān duṣṭavadhena nūnaṃ__Vdha_035.047
viśvopakārāya vibho pravṛttaḥ__Vdha_035.047
sthitau sthitaṃ pālanam eva viṣṇuḥ__Vdha_035.047
karoti hanty antagato 'ntarudraḥ__Vdha_035.047
etāni cānyāni ca duṣkarāṇi__Vdha_035.048
dṛṣṭāni karmāṇi tathāpi satyam__Vdha_035.048
manyāmahe tvāṃ jagataḥ prasūtiṃ__Vdha_035.048
kiṃ kurma māyā tava mohanīyam__Vdha_035.048
tvaṃ sarvam etat tvayi sarvam etat__Vdha_035.049
tvattas tathaitat tava caitad īśa__Vdha_035.049
etat svarūpaṃ tava sarvabhūtaṃ__Vdha_035.049
vibhūtibhedair bahubhiḥ sthitasya__Vdha_035.049
prasīda kṛṣṇācyuta vāsudeva__Vdha_035.050
janārdanānanta nṛsiṃha viṣṇo__Vdha_035.050
manuṣyasāmānyadhiyā yadīśa__Vdha_035.050
dṛṣṭo mayā tat kṣamasvādideva__Vdha_035.050
na vedmi sadbhāvam ahaṃ tavādya__Vdha_035.051
sadbhāvabhūtasya carācarasya__Vdha_035.051
yo vai bhavān ko 'pi nato 'smi tasmai__Vdha_035.051
manuṣyarūpāya caturbhujāya__Vdha_035.051
devadeva jagannātha__Vdha_035.052
sarvapāpaharo bhava__Vdha_035.052
hetumātras tv ahaṃ tatra__Vdha_035.052
tvayaitad upasaṃhṛtam__Vdha_035.052
prasīdeśa hṛṣīkeśa__Vdha_035.053
akṣauhiṇyā daśāṣṭa ca__Vdha_035.053
tvayā grastā bhuvo bhūtyai__Vdha_035.053
hetubhūtā hi madvidhāḥ__Vdha_035.053
vayam anye ca govinda__Vdha_035.054
narāḥ krīḍanakās tava__Vdha_035.054
madvidhaiḥ karaṇair deva__Vdha_035.054
karoṣi sthitipālanam__Vdha_035.054
yad atra sad asad vāpi__Vdha_035.055
kiṃcid uccāritaṃ mayā__Vdha_035.055
bhaktimān iti tat sarvaṃ__Vdha_035.055
kṣantavyaṃ mama keśava__Vdha_035.055
evaṃ stutas tataḥ prāha__Vdha_036.001
prītimāṃs taṃ janārdanaḥ__Vdha_036.001
pariṣvajya mahābāhuṃ__Vdha_036.001
samāśvāsya ca phālgunam__Vdha_036.001
prvāca bhagavān devaḥ__Vdha_036.*(37)
prahṛṣṭenāntarātmanā__Vdha_036.*(37)
yas tvāṃ vetti sa māṃ vetti__Vdha_036.002
yas tvām anu sa mām anu__Vdha_036.002
abhedenātmanā vedmī__Vdha_036.002
tvām ahaṃ pāṇḍunandana__Vdha_036.002
mamāṃśatvaṃ mahābāho__Vdha_036.003
jagataḥ pālanecchayā__Vdha_036.003
bhuvo bhārāvatārārthaṃ__Vdha_036.003
pṛthak pārtha mayā kṛtam__Vdha_036.003
devadaityoragā yakṣā__Vdha_036.004
gandharvāḥ kiṃnarāpsarāḥ__Vdha_036.004
rākṣasāś ca piśācāś ca__Vdha_036.004
paśupakṣisarīsṛpāḥ__Vdha_036.004
vṛkṣagulmādayaḥ śailāḥ__Vdha_036.005
sarvabhūtāni cārjuna__Vdha_036.005
mamaivāṃśāni bhūtāni__Vdha_036.005
viddhi sarvāṇy ariṃdama__Vdha_036.005
bhagavan sarvabhūtātman__Vdha_036.006
sarvabhūteṣu vai bhavān__Vdha_036.006
paramātmasvarūpeṇa__Vdha_036.006
sthitaṃ vedmi tad avyayam__Vdha_036.006
kṣetreṣu yeṣu yeṣu tvaṃ__Vdha_036.007
cintanīyo mayācyuta__Vdha_036.007
cetasaḥ praṇidhānārthaṃ__Vdha_036.007
tan mamākhyātum arhasi__Vdha_036.007
yatra yatra ca yan nāma__Vdha_036.008
prītaye bhavataḥ stutau__Vdha_036.008
prasādasumukho nātha__Vdha_036.008
tan mamāśeṣato vada__Vdha_036.008
sarvagaḥ sarvabhūto 'haṃ__Vdha_036.009
na hi kiṃcid mayā vinā__Vdha_036.009
carācare jagaty asmin__Vdha_036.009
vidyate kurusattama__Vdha_036.009
tathāpi yeṣu sthāneṣu__Vdha_036.010
cintanīyo 'ham arjuna__Vdha_036.010
stotavyo nāmabhir yais tu__Vdha_036.010
śrūyatāṃ tad vadāmi te__Vdha_036.010
puṣkare puṇḍarīkākṣaṃ__Vdha_036.011
gayāyāṃ ca gadādharam__Vdha_036.011
lohadaṇḍe tathā viṣṇuṃ__Vdha_036.011
stuvaṃs tarati duṣkṛtam__Vdha_036.011
kṣvāmācye kumāraṃ__Vdha_036.*(38)
nepāle lokabhāvanam__Vdha_036.*(38)
rāghavaṃ citrakūṭe tu__Vdha_036.012
prabhāse daityasūdanam__Vdha_036.012
vṛndāvane ca govindaṃ__Vdha_036.012
mā stuvan puṇyabhāg bhavet__Vdha_036.012
mandodapāne vaikuṇṭhaṃ__Vdha_036.*(39)
māhantre cācyutaṃ vibhum__Vdha_036.*(39)
jayaṃ jayantyāṃ tadvac ca__Vdha_036.013
jayantaṃ hastināpure__Vdha_036.013
vārāhaṃ kardamāle tu__Vdha_036.013
kāśmīre cakrapāṇinam__Vdha_036.013
janārdanaṃ ca kubjāmre__Vdha_036.014
mathurāyāṃ ca keśavam__Vdha_036.014
kubjake śrīdharaṃ tadvad__Vdha_036.014
gaṅgādvāre surottamam__Vdha_036.014
śālagrāme mahāyogiṃ__Vdha_036.015
hariṃ govardhanācale__Vdha_036.015
piṇḍārake caturbāhuṃ__Vdha_036.015
śaṅkhoddhāre ca śaṅkhinam__Vdha_036.015
vāmanaṃ ca kurukṣetre__Vdha_036.016
yamunāyāṃ trivikramam__Vdha_036.016
vanamālaṃ ca kiṣkindhāyāṃ__Vdha_036.*(40)
devaṃ raivatake dvija__Vdha_036.*(40)
kāśījale mahāyogaṃ__Vdha_036.*(40)
devaṃ cāmitatejasam__Vdha_036.*(40)
vaiśākhayūpe ajitaṃ__Vdha_036.*(40)
virajāyāṃ viprakṣayam__Vdha_036.*(40)
viśveśvaraṃ tathā śoṇe__Vdha_036.016
kapilaṃ pūrvasāgare__Vdha_036.016
śvetadvīpapatiṃ cāpi__Vdha_036.017
gaṅgāsāgarasaṃgame__Vdha_036.017
bhūdharaṃ devikānadyāṃ__Vdha_036.017
prayāge caiva mādhavam__Vdha_036.017
naranārāyaṇākhyaṃ ca__Vdha_036.018
tathā badarikāśrame__Vdha_036.018
samudre dakṣiṇe stavyaṃ__Vdha_036.018
padmanābheti phālguna__Vdha_036.018
dvārakāyāṃ tathā kṛṣṇaṃ__Vdha_036.019
stuvaṃs tarati durgatim__Vdha_036.019
rāmaṃ nāma mahendrādrau__Vdha_036.019
hṛṣīkeśaṃ tathārbude__Vdha_036.019
aśvatīrthe hayagrīvaṃ__Vdha_036.020
viśvarūpaṃ himācale__Vdha_036.020
nṛsiṃhaṃ kṛtasauce ca__Vdha_036.020
vipāśāyāṃ dvijapriyam__Vdha_036.020
naimiṣe yajñapuruṣaṃ__Vdha_036.021
jambūmārge tathācyutam__Vdha_036.021
anantaṃ saindhavāraṇye__Vdha_036.021
daṇḍake śāṅgadhāriṇam__Vdha_036.021
utpalāvartake śauriṃ__Vdha_036.022
narmadāyāṃ śriyaḥ patim__Vdha_036.022
dāmodaraṃ raivatake__Vdha_036.022
nandāyāṃ jalaśāyinam__Vdha_036.022
sarvayogeśvaraṃ caiva__Vdha_036.023
sindhusāgarasaṃgame__Vdha_036.023
sahyādrau devadeveśaṃ__Vdha_036.023
vaikuṇṭhaṃ māgadhe vane__Vdha_036.023
sarvapāpaharaṃ vindhye__Vdha_036.024
uḍreṣu puruṣottamam__Vdha_036.024
hṛdaye cāpi kaunteya__Vdha_036.024
paramātmānam ātmanaḥ__Vdha_036.024
vaṭe vaṭe vaiśravaṇaṃ__Vdha_036.025
catvare catvare śivam__Vdha_036.025
parvate parvate rāmaṃ__Vdha_036.025
sarvatra madhusūdanam__Vdha_036.025
naraṃ bhūmau tathā vyomni__Vdha_036.026
kaunteya garuḍadhvajam__Vdha_036.026
vāsudevaṃ ca sarvatra__Vdha_036.026
saṃsmarañ jyotiṣāṃ patim__Vdha_036.026
arcayan praṇamaṃs tu tvaṃ__Vdha_036.027
saṃsmaraṃś ca dhanaṃjaya__Vdha_036.027
eteṣv etāni nāmāni__Vdha_036.027
naraḥ pāpaiḥ pramucyate__Vdha_036.027
sthāneṣv eteṣu mannāmnām__Vdha_036.028
eteṣāṃ prīṇanaṃ naraḥ__Vdha_036.028
dvijānāṃ prīṇanaṃ kṛtvā__Vdha_036.028
svargaloke 'bhijāyate__Vdha_036.028
nāmāny etāni kaunteya__Vdha_036.029
sthānāny etāni cātmavān__Vdha_036.029
jayaṃ vai pañcapañcāśat__Vdha_036.029
trisandhyaṃ matparāyaṇaḥ__Vdha_036.029
trīṇi janmāni yat pāpam__Vdha_036.030
avasthātritaye kṛtam__Vdha_036.030
tat kṣālayaty asaṃdigdhaṃ__Vdha_036.030
jāyate ca satāṃ kule__Vdha_036.030
dviṣkālaṃ vā japann eva__Vdha_036.031
divārātrau ca yat kṛtam__Vdha_036.031
tasmād vimucyate pāpāt__Vdha_036.031
sadbhāvaparamo naraḥ__Vdha_036.031
japtāny etāni kaunteya__Vdha_036.032
sakṛcchraddhāsamanvitam__Vdha_036.032
mocayante naraṃ pāpād__Vdha_036.032
yat tatraiva dine kṛtam__Vdha_036.032
dhanyaṃ yaśasyam āyuṣyaṃ__Vdha_036.033
jayaṃ kuru kulodvaha__Vdha_036.033
grahānukūlatāṃ caiva__Vdha_036.033
karoty āśu na saṃśayaḥ__Vdha_036.033
upoṣito matparamaḥ__Vdha_036.034
sthāneṣv eteṣu mānavaḥ__Vdha_036.034
kṛtāyatanavāsaś ca__Vdha_036.034
prāpnoty abhimataṃ phalam__Vdha_036.034
utkrāntir apy aśeṣeṣu__Vdha_036.035
sthāneṣv eteṣu śasyate__Vdha_036.035
anyasthānāc chataguṇam__Vdha_036.035
eteṣv anaśanādikam__Vdha_036.035
yas tu matparamaḥ kālaṃ__Vdha_036.036
karoty eteṣu mānavaḥ__Vdha_036.036
devānām api pūjyo 'sau__Vdha_036.036
mama loke mahīyate__Vdha_036.036
yan na tāpāya vai puṃsāṃ__Vdha_037.001
bhavaty āmuṣmikaṃ kṛtam__Vdha_037.001
tāpāya yac ca bhavati__Vdha_037.001
tad ācakṣva mahāmune__Vdha_037.001
upavāsaprabhāvaṃ ca__Vdha_037.002
kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_037.002
kathayeha mama brahman__Vdha_037.002
na ca tṛpyāmi kathyate__Vdha_037.002
śrūyatāṃ dālbhya yat pṛṣṭāḥ__Vdha_037.003
kautukād bhavatā vayam__Vdha_037.003
āmuṣmikaṃ na tāpāya__Vdha_037.003
yac ca tāpāya jāyate__Vdha_037.003
upoṣitaprabhāvaṃ ca__Vdha_037.004
kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_037.004
kathayāmi yathāvṛttaṃ__Vdha_037.004
pūrvam eva mahāmate__Vdha_037.004
vaidiśaṃ nāma nagaraṃ__Vdha_037.005
prakhyātam iha sattama__Vdha_037.005
tatra vaiśyo 'bhavat pūrvaṃ__Vdha_037.005
vīrabhadra iti śrutaḥ__Vdha_037.005
bhāryājāmātṛduhitṛ-__Vdha_037.006
putrapautrasnuṣānvitaḥ__Vdha_037.006
prabhūtabhṛtyavargaś ca__Vdha_037.006
bahuvyāpārakārakaḥ__Vdha_037.006
putrapautrādibharaṇa-__Vdha_037.007
vyāsaktamatir eva ca__Vdha_037.007
paralokaṃ prati matis__Vdha_037.007
tasya cātyantadurmukhā__Vdha_037.007
cakārānudinaṃ so 'tha__Vdha_037.008
nyāyānyāyair dhanārjanam__Vdha_037.008
sarvatrānyatra niḥsnehaḥ__Vdha_037.008
parasve cātitarṣulaḥ__Vdha_037.008
na juhoty udite kāle__Vdha_037.009
na dadāty atitṛṣṇayā__Vdha_037.009
babhūva codyamas tasya__Vdha_037.009
putrādibharaṇe paraḥ__Vdha_037.009
nityanaimittikānāṃ ca__Vdha_037.010
hāniṃ cakre svakarmaṇām__Vdha_037.010
tṛṣṇābhibhūto viprarṣe__Vdha_037.010
svavargabharaṇādhṛtaḥ__Vdha_037.010
kālena gacchatā so 'tha__Vdha_037.011
mṛto vindhyāṭavītaṭe__Vdha_037.011
yātanādehabhṛt preto__Vdha_037.011
grīṣmakāle 'bhavan mune__Vdha_037.011
taṃ dadarśa mahābhāgo__Vdha_037.012
divyajñānasamanvitaḥ__Vdha_037.012
vedavedāntavid vidvān__Vdha_037.012
pipīto nāma vai dvijaḥ__Vdha_037.012
bhāskarasyāṃśubhir dīptair__Vdha_037.013
dahyantam anivāraṇaiḥ__Vdha_037.013
prataptavālukāmadhye__Vdha_037.013
tṛṣā cātyantapīḍitam__Vdha_037.013
kṣutkṣāmakaṇṭhaṃ śuṣkāsyaṃ__Vdha_037.014
stabdhodvṛttavilocanam__Vdha_037.014
niṣkrāntajihvam aṅgeṣu__Vdha_037.014
visphoṭaiḥ sarvataś citam__Vdha_037.014
niśvāsāyāsakhedena__Vdha_037.015
viralāsyam anādaram__Vdha_037.015
śrāntaṃ makṣikayākīrṇaṃ__Vdha_037.*(41)
durdagdhaṃ cātidāruṇam__Vdha_037.*(41)
nijena karmaṇā baddham__Vdha_037.015
asamarthaṃ palāyane__Vdha_037.015
taṃ tādṛśam atho dṛṣṭvā__Vdha_037.016
gārdabheyo mahāmuniḥ__Vdha_037.016
pipītaḥ prāha viprarṣiḥ__Vdha_037.016
kāruṇyastimitaṃ vacaḥ__Vdha_037.016
jānann api tathā prāptaṃ__Vdha_037.017
tadanuṣṭhānajaṃ phalam__Vdha_037.017
jantos tasyopakārāya__Vdha_037.017
sarvato hlādayann iva__Vdha_037.017
adhaḥ sūryāṃśubhis taptair__Vdha_037.018
bahubhir yānapāṃsubhiḥ__Vdha_037.018
upary arkakarair ugrais__Vdha_037.018
tṛṣā cārtas tathā kṣudhā__Vdha_037.018
anyais tathādhibhir ghorair__Vdha_037.019
aviṣahyair avāraṇaiḥ__Vdha_037.019
kathayeha yathātattvam__Vdha_037.019
ekākī dahyase katham__Vdha_037.019
tasyaitad vacanaṃ śrutvā__Vdha_037.020
pipītasya savedanam__Vdha_037.020
yātanāstha uvācedaṃ__Vdha_037.020
kṛcchrād ucchvāsya mastakam__Vdha_037.020
brahman nālocitaṃ pūrvaṃ__Vdha_037.021
katham ante bhaviṣyati__Vdha_037.021
aśāśvate śāśvatadhīs__Vdha_037.021
tena dahyāmi durmatiḥ__Vdha_037.021
dhanāpaṇagṛhakṣetra-__Vdha_037.022
putradārahite rataḥ__Vdha_037.022
nātmano 'haṃ hitārambhī__Vdha_037.022
tena dahyāmi durmatiḥ__Vdha_037.022
idaṃ kariṣye kṛtvedaṃ__Vdha_037.023
kariṣyāmy aparaṃ tv idam__Vdha_037.023
itīcchāśatasaro 'haṃ__Vdha_037.023
tena dahyāmi durmatiḥ__Vdha_037.023
juhomi yadi tan nāsti__Vdha_037.024
dadāmi yadi sīdati__Vdha_037.024
kuṭumbam iti mūḍho 'ham__Vdha_037.024
tena dahyāmi durmatiḥ__Vdha_037.024
śītoṣṇavarṣābhibhavaṃ__Vdha_037.025
lobhāt soḍḥaṃ mayāśubham__Vdha_037.025
tad eva hi na dharmārthaṃ__Vdha_037.025
tena dahyāmi durmatiḥ__Vdha_037.025
pitṛdevamanuṣyāṇām__Vdha_037.026
adattvāpoṣitā hi ye__Vdha_037.026
te 'nyatra kvāpi vartante__Vdha_037.026
dahyāmy eko 'tra durmatiḥ__Vdha_037.026
putrabhṛtyakalatreṣu__Vdha_037.027
mama tv ādṛtamānasaḥ__Vdha_037.027
kṛtvā karmāṇy asādhūni__Vdha_037.027
dahyāmy eko 'tra durmatiḥ__Vdha_037.027
mṛte mayi dhane tasminn__Vdha_037.028
anyāyopārjite mayā__Vdha_037.028
nūnaṃ mameti vartante__Vdha_037.028
dahyāmy eko 'tra durmatiḥ__Vdha_037.028
na hi naḥ pūjitā gehān__Vdha_037.029
nirgatā dvijasattamāḥ__Vdha_037.029
svavargahitakāmasya__Vdha_037.029
tena dahyāmy aharniśam__Vdha_037.029
yan me na pūjitā devāḥ__Vdha_037.030
kuṭumbaṃ poṣītaṃ param__Vdha_037.030
ekākī tena dahyāmi__Vdha_037.030
ye puṣṭās te 'nyato gatāḥ__Vdha_037.030
nityanaimittikaṃ karma__Vdha_037.031
kṛte yeṣāṃ na ma kṛtam__Vdha_037.031
ekākī tena dahyāmi__Vdha_037.031
tair manye kvāpi ramyate__Vdha_037.031
yan me parijanasyārthe__Vdha_037.032
kṛtaṃ karma śubhāśubham__Vdha_037.032
ekākī tena dahyāmi__Vdha_037.032
gatās te phalabhoginaḥ__Vdha_037.032
dārāḥ putrāś ca bhṛtyāś ca__Vdha_037.033
pāpavyāptyā mayaidhitāḥ__Vdha_037.033
ekākī tena dahyāmi__Vdha_037.033
gatās te phalabhoginaḥ__Vdha_037.033
putradārādibhṛtyārthe__Vdha_037.034
mayānyāyārthasaṃcayāḥ__Vdha_037.034
kṛtās tenātra dahyāmi__Vdha_037.034
bhuñjate 'py anyato gatāḥ__Vdha_037.034
kṛtaṃ pāpaṃ mayā bhuktam__Vdha_037.035
anyais tatkarmasaṃcitam__Vdha_037.035
dahyāmy eko 'ham atyantaṃ__Vdha_037.035
tyaktas taiḥ phalabhogibhiḥ__Vdha_037.035
yan mamatvābhibhūtena__Vdha_037.036
mayā dhanam upārjitam__Vdha_037.036
anyasya te 'dya kasyāpi__Vdha_037.036
kevalaṃ mama duṣkṛtam__Vdha_037.036
antarduḥkhena dagdho 'ntar__Vdha_037.037
bahir dahyāmi bhānunā__Vdha_037.037
nāntarduḥkhaṃ na vā bhānuḥ__Vdha_037.037
pāpam eva dvidhā sthitam__Vdha_037.037
kaṃcit karmasamuddhāraṃ__Vdha_037.038
paśyasy asukhasāgarāt__Vdha_037.038
mama yenāham āhlādam__Vdha_037.038
āpnuyāṃ munisattama__Vdha_037.038
alpakālikam uddhāraṃ__Vdha_037.039
tava paśyāmy asaṃśayam__Vdha_037.039
prakṣīṇaprāyam etat te__Vdha_037.039
sukṛtaṃ cāsti te param__Vdha_037.039
atīte daśame janmany__Vdha_037.040
acyutārādhanecchayā__Vdha_037.040
sukarmajayadāṃ bhadra__Vdha_037.040
dvādaśīṃ tvam upoṣitaḥ__Vdha_037.040
tava tasyāḥ prabhāveṇa__Vdha_037.041
pāpam atyantadurjayam__Vdha_037.041
alpair ahobhiḥ saṃkṣīṇaṃ__Vdha_037.041
navapātre yathā jalam__Vdha_037.041
yad anyaḥ kṣapayed varṣais__Vdha_037.042
tad dinair bhavataḥ kṣayam__Vdha_037.042
gataṃ pāpam ayaṃ tasyāḥ__Vdha_037.042
prabhāvo 'tyantadurlabhaḥ__Vdha_037.042
śamaṃ pāpasya kurute__Vdha_037.043
jayaṃ sukṛtakarmaṇaḥ__Vdha_037.043
satkarmajayadā hy eṣā__Vdha_037.043
tato vai dvādaśī smṛtā__Vdha_037.043
yac caitad vedanārtena__Vdha_037.044
bhavatā paridevitam__Vdha_037.044
tat tathā nātra saṃdeho__Vdha_037.044
mamatā pāpahetukī__Vdha_037.044
pāpam atra kṛtaṃ pretya__Vdha_037.045
bhadra tāpāya jāyate__Vdha_037.045
āhlādāya tathā puṇyam__Vdha_037.045
iha puṇyakṛtāṃ nṛṇām__Vdha_037.045
vīrabhadraṃ samāśvāsya__Vdha_037.046
yayāv itthaṃ mahāmuniḥ__Vdha_037.046
so 'py alpenaiva kālena__Vdha_037.046
tato mokṣam avāptavān__Vdha_037.046
evaṃ dālbhya pare loke__Vdha_037.047
yad atrāsukṛtaṃ kṛtam__Vdha_037.047
tat tāpāya sukhāyoktaṃ__Vdha_037.047
yad atraiva śubhaṃ kṛtam__Vdha_037.047
upavāsaprabhāvaś ca__Vdha_037.048
kathitas te mahāmune__Vdha_037.048
yenālpair eva divasair__Vdha_037.048
bhūri pāpaṃ kṣayaṃ gatam__Vdha_037.048
tasmān nareṇa puṇyāya__Vdha_037.049
patitavyaṃ na pātake__Vdha_037.049
upavāsāś ca kartavyāḥ__Vdha_037.049
sadaivātmahitaiṣiṇā__Vdha_037.049
saṃsārāsāratāṃ jñātvā__Vdha_038.001
viṣayāṃś cātitarṣulān__Vdha_038.001
kartavyaṃ yan mahābhāga__Vdha_038.001
puruṣeṇa tad ucyatām__Vdha_038.001
saṃsārāsāratāṃ jñātvā__Vdha_038.002
viṣayāṃś cātitarṣulān__Vdha_038.002
gṛddhis teṣv eva saṃtyājyā__Vdha_038.002
tattyāgo guṇavān nṛṇām__Vdha_038.002
yeṣām abdasahasrāṇāṃ__Vdha_038.003
sahasrair api no naraḥ__Vdha_038.003
bhogāt tṛptiṃ samāpnoti__Vdha_038.003
kas tair bhogair virajyate__Vdha_038.003
yāvato vāñchate bhogān__Vdha_038.004
ahany ahani mānavaḥ__Vdha_038.004
teṣāṃ sahasrabhāge 'pi__Vdha_038.004
dālbhya prāptiṃ na vindati__Vdha_038.004
atha cet tan avāpnoti__Vdha_038.005
sahasraguṇitān naraḥ__Vdha_038.005
tathāpy atṛpta evāntam__Vdha_038.005
antakāle gamiṣyati__Vdha_038.005
tṛptaye ye na saṃprāptāḥ__Vdha_038.006
prāpyante ye na vāñchitāḥ__Vdha_038.006
buddhimān indriyārtheṣu__Vdha_038.006
teṣv asaṅgī sadā bhavet__Vdha_038.006
yeṣāṃ tṛptir na bhogena__Vdha_038.007
tyāgaś caivopakārakaḥ__Vdha_038.007
upoṣitavidhānena__Vdha_038.007
bhogāntyāgas tato varaḥ__Vdha_038.007
kṛcchracāndrāyaṇādīni__Vdha_038.008
narais tasmān mumukṣubhiḥ__Vdha_038.008
niṣkāmair dālbhya kāryāṇi__Vdha_038.008
phalāya ca phalepsubhiḥ__Vdha_038.008
atrāpy udāharantīmaṃ__Vdha_038.009
munayo munisattama__Vdha_038.009
dasrābhyāṃ saha saṃvādam__Vdha_038.009
ailasya ca mahātmanaḥ__Vdha_038.009
ailaḥ purūravāḥ pūrvaṃ__Vdha_038.010
babhūva manujeśvaraḥ__Vdha_038.010
cakame yaṃ mahābhāgam__Vdha_038.010
urvaśī surasundarī__Vdha_038.010
saṃtyajya tridaśāvāsaṃ__Vdha_038.011
rūpaudāryaguṇānvitam__Vdha_038.011
bheje tam urvaśī dālbhya__Vdha_038.011
budhasya tanayaṃ nṛpam__Vdha_038.011
nāsatyadasrau rūpeṇa__Vdha_038.012
devānām adhikau tataḥ__Vdha_038.012
urvaśīlobhanaṃ tasya__Vdha_038.012
rūpaṃ draṣṭuṃ samutsukau__Vdha_038.012
pratiṣṭhānaṃ puraṃ tasya__Vdha_038.013
budhaputrasya dhīmataḥ__Vdha_038.013
jagmatuḥ sumahābhāgau__Vdha_038.013
tasya dvāstham athocatuḥ__Vdha_038.013
kṣatto 'smadvacanād ailaṃ__Vdha_038.014
brūhi tvaṃ vasudhādhipam__Vdha_038.014
draṣṭuṃ tavāśvinau prāptau__Vdha_038.014
rūpasaṃpadguṇaṃ ṇrpa__Vdha_038.014
tadehy atra mahābhāga__Vdha_038.014
ihāsmān saṃpraveśaya__Vdha_038.014
āścaryabhūtaṃ lokeṣu__Vdha_038.015
urvaśīlobhanaṃ vapuḥ__Vdha_038.015
tat kautukaṃ na kurute__Vdha_038.015
kasya pārthivapuṅgava__Vdha_038.015
āvāṃ samāgatau tasmāt__Vdha_038.*(42)
tvāṃ draṣṭuṃ manujottama__Vdha_038.*(42)
dvāsthas tatheti tāv āha__Vdha_038.016
praviveśa ca satvaram__Vdha_038.016
ācacakṣe ca tad rājñe__Vdha_038.016
nāsatyavacanaṃ dvija__Vdha_038.016
tac chrutvā vacanaṃ rājā__Vdha_038.017
dvāstham āha muhūrtakam__Vdha_038.017
vilambyatāṃ mahābhāgau__Vdha_038.017
tau brūhi vacanān mama__Vdha_038.017
vyāyāmatailasaṃsarga-__Vdha_038.018
malino na vibhūṣitaḥ__Vdha_038.018
prasādhanaṃ ca kṛtvāhaṃ__Vdha_038.018
niṣkramāmi tvarānvitaḥ__Vdha_038.018
niṣkramya sa tato dvāstho__Vdha_038.019
yathoktaṃ bhūbhṛtakhilam__Vdha_038.019
samācaṣṭa tato dālbhya__Vdha_038.019
tau ca bhūyas tam ūcatuḥ__Vdha_038.019
aprasādhitam evāśu__Vdha_038.020
bhavantaṃ vasudhādhipa__Vdha_038.020
paśyāvas tava bhūyo 'pi__Vdha_038.020
tvāṃ drakṣyāvaḥ prasādhitam__Vdha_038.020
ity ukto nirgatas tūrṇaṃ__Vdha_038.021
bhavanād avanīpatiḥ__Vdha_038.021
tailābhyaktatanur dālbhya__Vdha_038.021
vyāyāmaparidhānadhṛk__Vdha_038.021
sa praṇāmaṃ tayoḥ kṛtvā__Vdha_038.022
kiṃcin nataśirā nṛpaḥ__Vdha_038.022
provāca yan mayā kāryaṃ__Vdha_038.022
bhavatos tad ihocyatām__Vdha_038.022
saptadvīpavatī pṛthvī__Vdha_038.023
putradārabalaṃ dhanam__Vdha_038.023
yac cānyad api tat sarvaṃ__Vdha_038.023
yuvayor me niveditam__Vdha_038.023
ity udāhṛtam ākarṇya__Vdha_038.024
nṛpater aśvināv api__Vdha_038.024
aṅgopāṅgādikaṃ sarvaṃ__Vdha_038.024
śanakais tāv apaśyatām__Vdha_038.024
śirolalāṭabāhuṃ sa-__Vdha_038.025
nayanādivilokanam__Vdha_038.025
kṛtvā ca taṃ mahīpālam__Vdha_038.025
ūcatus tāv idaṃ surau__Vdha_038.025
praviśya snāhi bhūpāla__Vdha_038.026
yathārthaiś ca vibhūṣaṇaiḥ__Vdha_038.026
vibhūṣitaṃ tu bhūyas tvāṃ__Vdha_038.026
drakṣyāvo 'vāṃ nareśvara__Vdha_038.026
tatheti coktvā sa nṛpaḥ__Vdha_038.027
praviveśa mahāmune__Vdha_038.027
cakre ca sakalaṃ samyak__Vdha_038.027
snātvā dehaprasādhanam__Vdha_038.027
snāto 'nuliptaḥ sragdhārī__Vdha_038.028
suvastraḥ suvibhūṣitaḥ__Vdha_038.028
nāsatyadasrayoḥ pārśvam__Vdha_038.028
iyāya vasudhādhipaḥ__Vdha_038.028
bhūyo 'pi tau yathā pūrvam__Vdha_038.029
aṅgopāṅgavilokanam__Vdha_038.029
cakratur nṛpates tasya__Vdha_038.029
smitabhinnauṣṭhasaṃpuṭau__Vdha_038.029
tau sahāsau samālakṣya__Vdha_038.030
sa tadā vasudhādhipaḥ__Vdha_038.030
hāsasya kāraṇaṃ deva-__Vdha_038.030
bhiṣajau tāv apṛcchata__Vdha_038.030
pṛcchantaṃ na tato dālbhya__Vdha_038.031
nṛpatiṃ hāsyakāraṇam__Vdha_038.031
yad ūcatur mahābhāgau__Vdha_038.031
tac chṛṇuṣva vadāmi te__Vdha_038.031
śṛṇu bhūpāla sakalaṃ__Vdha_038.032
hāsakāraṇam āvayoḥ__Vdha_038.032
yuṣmaddarśanasaṃbhūtaṃ__Vdha_038.032
kṣaṇāpacayahetukam__Vdha_038.032
asnātasyābhavad bhūpa__Vdha_038.033
yādṛśī te surūpatā__Vdha_038.033
sāṃprataṃ tādṛśī neyaṃ__Vdha_038.033
bhūṣitasyāpi bhūṣaṇaiḥ__Vdha_038.033
snātaḥ sragdāmadhārī tvaṃ__Vdha_038.034
svanuliptaḥ subhūṣitaḥ__Vdha_038.034
tathāpy asnāta eva prāc__Vdha_038.034
śobhano 'bhūn na sāṃpratam__Vdha_038.034
kiṃtu tatkāraṇaṃ yena__Vdha_038.035
vyāyāmamalināmbaraḥ__Vdha_038.035
śobhano 'ham abhūt pūrvam__Vdha_038.035
idānīṃ na vibhūṣitaḥ__Vdha_038.035
divyena cakṣuṣā bhūpa__Vdha_038.036
kālasyāsya ca tasya ca__Vdha_038.036
vayaḥpariṇatiṃ sūkṣmāṃ__Vdha_038.036
paśyāvo 'pacayapradām__Vdha_038.036
yathā hi nāḍikā pūrṇā__Vdha_038.037
galaty avirataṃ nṛpa__Vdha_038.037
nṝṇāṃ pariṇatas tadvac__Vdha_038.037
śarīragrahaṇād anu__Vdha_038.037
janmato 'nantaraṃ bālyaṃ__Vdha_038.038
paugaṇḍatvaṃ tataḥ param__Vdha_038.038
yauvanaṃ madhyadehitvaṃ__Vdha_038.038
vārddhakaṃ ca jarā nṛṇām__Vdha_038.038
sthūladṛṣṭyā tu paśyanti__Vdha_038.038
na tu te sūkṣmadarśinaḥ__Vdha_038.038
nimeṣaśatabhāgasya__Vdha_038.039
sahasrāṃśaḥ kṣaṇo nṛpa__Vdha_038.039
tasyāpy ayutabhāgāṃśo__Vdha_038.039
bhavaty apacayo nṛṇām__Vdha_038.039
sūkṣmātisūkṣmāpacayī__Vdha_038.040
bhavaty eṣa pumān nṛpa__Vdha_038.040
pariṇāmaṃ kramād yāti__Vdha_038.040
tṛptiṃ vāri pibann iva__Vdha_038.040
tad ahar jātabālyasya__Vdha_038.041
bālasyāpacayo hi saḥ__Vdha_038.041
pratikṣaṇāṃśayā vṛddhir__Vdha_038.041
bālatvaṃ hīyate tayā__Vdha_038.041
paugaṇḍe yauvane caiva__Vdha_038.042
vārddhake ca mahāmate__Vdha_038.042
hānikramaḥ sa evokto__Vdha_038.042
yo bālye kathitas tava__Vdha_038.042
kāntir yā nṛpa bālasya__Vdha_038.043
pogaṇḍasya hi sā kutaḥ__Vdha_038.043
tatkāntisaukumāryādyaiḥ__Vdha_038.043
śūnyam eva hi yauvanam__Vdha_038.043
kāntyādisaṃpado hāniḥ__Vdha_038.044
paramā nṛpa vārddhake__Vdha_038.044
tatrāpy anukṣaṇaṃ hānir__Vdha_038.044
hānir ā mṛtyuto nṛpa__Vdha_038.044
evaṃ pratikṣaṇāṃśāṃśo__Vdha_038.045
nṝṇām apacayapradaḥ__Vdha_038.045
kurvataḥ kimu kālas te__Vdha_038.045
mahāsnānaprasādhanam__Vdha_038.045
asmaddṛṣṭo bhavān yāvat__Vdha_038.046
praviṣṭo nijamandiram__Vdha_038.046
tāvad dhānim anuprāptaḥ__Vdha_038.046
kimu yāmārdhasaṃsthitaḥ__Vdha_038.046
yādṛśo 'dya bhavāṃs tādṛk__Vdha_038.047
tvaṃ na rūpī nareśvara__Vdha_038.047
paraśvaḥ śastanaṃ naiva__Vdha_038.047
caturthe 'hni ca tanmayaḥ__Vdha_038.037
evaṃ samastabhūtāni__Vdha_038.048
sthāvarāṇi carāṇi ca__Vdha_038.048
pratikṣaṇāṃśāpacayaṃ__Vdha_038.048
prāpnuvanti mahītale__Vdha_038.048
tasmān na kautukaṃ kāryaṃ__Vdha_038.049
bhavatā tu nareśvara__Vdha_038.049
yat te rūpam abhūt pūrvam__Vdha_038.049
aprasādhitaśobhanam__Vdha_038.049
rājā purūravā bhūyaḥ__Vdha_038.050
śrutvā vākyam idaṃ tayoḥ__Vdha_038.050
cintayitvā vacaḥ prāha__Vdha_038.050
saṃvegotkampimānasaḥ__Vdha_038.050
aho bhavadbhyāṃ kathitam__Vdha_038.051
anavasthitasaṃsthitam__Vdha_038.051
svarūpaṃ jagato devau__Vdha_038.051
yena trasto 'smi sāṃpratam__Vdha_038.051
ajñānatimirāndhānāṃ__Vdha_038.052
madvidhānāṃ bhavadvidhāḥ__Vdha_038.052
pradīpabhūtāḥ saṃdeho__Vdha_038.052
vidyate nātra kaścana__Vdha_038.052
sadāpacayadoṣeṇa__Vdha_038.053
duṣṭakāyaiḥ surottamau__Vdha_038.053
yat kāryaṃ puruṣais tac ca__Vdha_038.053
kathyatāṃ hitakāmyayā__Vdha_038.053
atimūḍho 'dhruve kāye__Vdha_038.054
sadāpacayadharmiṇi__Vdha_038.054
naras tadupabhogyāni__Vdha_038.054
dhruvāṇi parimārgati__Vdha_038.054
āsanaṃ śayanaṃ yānaṃ__Vdha_038.055
paridhānaṃ gṛhādikam__Vdha_038.055
vāñchaty aho 'timohena__Vdha_038.055
susthiraṃ svayam asthiraḥ__Vdha_038.055
mūḍho 'dhruvaṃ dhruvamatiḥ__Vdha_038.056,*(43)
kim ātmānaṃ na budhyate__Vdha_038.056,*(43)
bālyāt paugaṇḍatāṃ gatvā__Vdha_038.056
yaḥ punar yauvanaṃ gataḥ__Vdha_038.056
bhuvaḥ śailaṃ samārūḍhaḥ__Vdha_038.057
samārūḍhas tato drumam__Vdha_038.057
ārohaṇaṃ sa kim anyad__Vdha_038.057
ṛkṣabhītaḥ kariṣyati__Vdha_038.057
bālyāt paugaṇḍatāṃ yāto__Vdha_038.058
yauvanād vṛddhatāṃ gataḥ__Vdha_038.058
vayo'vasthā tataḥ kānyā__Vdha_038.058
yad bhogāya sthirecchakaḥ__Vdha_038.058
tasmād etan manuṣyeṇa__Vdha_038.059
vicāryātmahitaiṣiṇā__Vdha_038.059
śreyasy āmuṣmike yatnaḥ__Vdha_038.059
kartavyo 'harniśaṃ nṛpa__Vdha_038.059
bhogeṣv asaktiḥ satataṃ__Vdha_038.060
tathaivātmāvalokanam__Vdha_038.060
śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.060
kapilaḥ prāha pārthivaḥ__Vdha_038.060
sarvatra samadarśitvaṃ__Vdha_038.061
nirmamatvam asaṅgitā__Vdha_038.061
śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.061
prāha pañcaśikho muniḥ__Vdha_038.061
āgarbhajanmabālyādi-__Vdha_038.062
vayo'vasthādivedanam__Vdha_038.062
śreyaḥ paraṃ manuṣyāṇām__Vdha_038.062
aṅgāriṣṭho 'bravīn nṛpaḥ__Vdha_038.062
adhyātmikādiduḥkhānām__Vdha_038.063
atyantādipratikriyā__Vdha_038.063
śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.063
janako hy āha mokṣavit__Vdha_038.063
abhinnayor bhedakaraḥ__Vdha_038.064
pratyayo yaḥ parātmanoḥ__Vdha_038.064
hiraṇyagarbhas tacchāntiṃ__Vdha_038.064
śreyaḥ paramam abravīt__Vdha_038.064
kartavyam iti yat karma__Vdha_038.065
ṛgyajuḥsāmasaṃjñitam__Vdha_038.065
kriyate tat paraṃ śreyo__Vdha_038.065
jaigīṣavyo 'bravīn muniḥ__Vdha_038.065
hāniṃ sarvavidhitsānām__Vdha_038.066
ātmanaḥ sukhahetukīm__Vdha_038.066
śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.066
devalo 'py āha tattvavit__Vdha_038.066
yad yat tyajati kāmānāṃ__Vdha_038.067
tat sukhasyābhipūryate__Vdha_038.067
etad eva paraṃ śreyo__Vdha_038.067
vijñānaṃ hitakāminām__Vdha_038.067
kāmānusārī puruṣaḥ__Vdha_038.068
kāmān anu vinaśyati__Vdha_038.068
aśreyasaṃ paraṃ caitad__Vdha_038.068
yad bhūpālātikāmitā__Vdha_038.068
evaṃ vijñātatattvārthaḥ__Vdha_038.069
sanako yogināṃ varaḥ__Vdha_038.069
narendra prāha viprāṇāṃ__Vdha_038.069
paramārthaparaṃparam__Vdha_038.069
kriyākalāpaphaladam__Vdha_038.070
ṛgyajuḥsāmasaṃjñitam__Vdha_038.070
amuṣmin madhyamaṃ śreyaḥ__Vdha_038.070
prāhuḥ sapta rṣayo nṛpa__Vdha_038.070
ihaiva phaladaṃ kāmyaṃ__Vdha_038.071
karma yat kriyate naraiḥ__Vdha_038.071
tad āhur aparaṃ śreyo__Vdha_038.071
ṛcīkacyavanādayaḥ__Vdha_038.071
dve karmaṇī naraśreṣṭha__Vdha_038.072
brahmaṇā samudāhṛte__Vdha_038.072
pravṛttākhyaṃ nivṛttaṃ ca__Vdha_038.072
svargamuktiphale hi te__Vdha_038.072
pravṛttam api mokṣāya__Vdha_038.073
karma pārthiva jāyate__Vdha_038.073
karma svarūpato bhraṣṭam__Vdha_038.073
anākāṅkṣya phalaṃ kṛtam__Vdha_038.073
sāmānyaṃ cāparaṃ śreyaḥ__Vdha_038.074
sarvavarṇāśrameṣu yat__Vdha_038.074
tac chṛṇuṣva mahīpāla__Vdha_038.074
vadato mama tattvataḥ__Vdha_038.074
satyaṃ vaktavyaṃ nityaṃ maitreṇa bhāvyaṃ__Vdha_038.075
kāryaṃ ca tyājyaṃ nityam āyāsakāri__Vdha_038.075
loke 'muṣmin yad dhitaṃ ca tathāsmiṃs__Vdha_038.075
tasminn ātmā yojanīyo 'nudhīraiḥ__Vdha_038.075
tīrthasnānaiḥ sopavāsair ajasraṃ__Vdha_038.076
pātre dānair homajāpaiś ca nityam__Vdha_038.076
śuddhir neyo devatābhyarcanaiś ca__Vdha_038.076
śuddho 'py ātmā saṅgadoṣād aśuddhaḥ__Vdha_038.076
śuddhaṃ vastraṃ saṅgadoṣād aśuddhaṃ__Vdha_038.077
bhūyaḥ śuddhiṃ śodhyamānaṃ paryāti__Vdha_038.077
etaj jñātvā na pramādo manuṣyaiḥ__Vdha_038.077
śuddhe hy ātmany ātmavidbhir vidheyaḥ__Vdha_038.077
ity uktvā tau narendraṃ tau__Vdha_038.078
tena cārghyādinā pṛthak__Vdha_038.078
samyak saṃpūjitau yātau__Vdha_038.078
nāka pṛṣṭham athāśvinau__Vdha_038.078
sa cāpy anityatām evam__Vdha_038.079
avagamya nareśvaraḥ__Vdha_038.079
niṣkāmo 'nudinam eva__Vdha_038.079
avagamya nareśvaraḥ__Vdha_038.079
niṣkāmo 'nudinaṃ yajñair__Vdha_038.079
iyāja puruṣottamam__Vdha_038.079
bhogāsaṅgi mano dālbhya__Vdha_038.080
yadāsīt tasya bhūpateḥ__Vdha_038.080
tad eva bhagavaddhyāna-__Vdha_038.080
paraṃ cakre mahāmune__Vdha_038.080
tatyājārtheṣu mamatām__Vdha_038.081
ahaṃkāraṃ tathātmani__Vdha_038.081
samatāṃ sarvabhūteṣu__Vdha_038.081
saṃprāpa pṛthivīpatiḥ__Vdha_038.081
yasyātmany api viprarṣe__Vdha_038.082
nāhaṃmāno 'sti kutracit__Vdha_038.082
madāvalepo pūpādau__Vdha_038.082
tasya syād iti kā kathā__Vdha_038.082
evaṃ dālbhya manuṣyeṇa__Vdha_038.083
samatām anutiṣṭhatā__Vdha_038.083
sarvabhogeṣu saṃtyājyo__Vdha_038.083
dhyeyaś ca puruṣottamaḥ__Vdha_038.083
kutra tiṣṭhati govindo__Vdha_038.084
bāhyanivṛtacetasi__Vdha_038.084
tasmān niḥsaṅgacittena__Vdha_038.084
śakyaś cintayituṃ hariḥ__Vdha_038.084
prītidveṣādayas tyaktvā__Vdha_038.085
maharṣe yasya cetasā__Vdha_038.085
priyātithis taddhṛdaye__Vdha_038.085
viṣṇur mokṣaphalapradaḥ__Vdha_038.085
kāryārambheṣu sarveṣu__Vdha_039.001
duḥsvapneṣu ca sattama__Vdha_039.001
amaṅgalyeṣu sarveṣu__Vdha_039.001
yaj japtavyaṃ tad ucyatām__Vdha_039.001
yenārambhāś ca sidhhyanti__Vdha_039.002
duḥsvapnaṃ copaśāmyati__Vdha_039.002
amaṅgalānāṃ sarveṣāṃ__Vdha_039.002
pratighātaś ca jāyate__Vdha_039.002
janārdanaṃ bhūtapatiṃ jagadguruṃ__Vdha_039.003
smaran manuṣyaḥ satataṃ mahāmune__Vdha_039.003
duṣṭāny aśeṣāṇy apahanti sādhayaty__Vdha_039.003
aśeṣakāryāṇi tathā yadīcchati__Vdha_039.003
śṛṇuṣva cānyad vadato mamākhilaṃ__Vdha_039.004
vadāmi yat te dvijavarya maṅgalam__Vdha_039.004
sarvārthasiddhiṃ pradadāti yaḥ sadā__Vdha_039.004
nihanty aśeṣāṇi ca pātakāni__Vdha_039.004
pratiṣṭhitaṃ yatra jagac carācaraṃ__Vdha_039.005
jagac ca yo yo jagataś ca hetuḥ__Vdha_039.005
jagac ca pāty atti ca yaḥ sa sarvadā__Vdha_039.005
mamāstu maṅgalyavivṛddaye hariḥ__Vdha_039.5-44
vyomāmbuvāyvagnimahīsvarūpair__Vdha_039.006
vistāravān yo 'ṇutaro 'ṇubhāgāt__Vdha_039.006
sa sthūlasūkṣmaḥ satateśvareśvaro__Vdha_039.006
yasmāt parastāt puruṣād anantād__Vdha_039.007
anādimadhyād akhilaṃ na kiṃcit__Vdha_039.007
sa hetuhetuḥ parameśvareśvaro__Vdha_039.007
hiraṇyagarbhācyutarudrarūpī__Vdha_039.008
sṛjaty aśeṣaṃ paripāti hanti__Vdha_039.008
guṇāśrayī yo bhagavān sa sarvadā__Vdha_039.008
paraḥ surāṇāṃ paramo 'surāṇāṃ__Vdha_039.009
paro munīnāṃ paramo yatīnām__Vdha_039.009
paraḥ samastasya ca yaḥ sa devo__Vdha_039.009
dhyāto yatīnām apakalmaṣair yo__Vdha_039.010
dadāti muktiṃ parameśvareśvaraḥ__Vdha_039.010
manobhir ādyaḥ puruṣaḥ sa sarvadā__Vdha_039.010
surendravaivasvatavittapāmbupa-__Vdha_039.011
svarūparūpī paripāti yo jagat__Vdha_039.011
sa śuddhasattvaḥ parameśvareśvaro__Vdha_039.011
yannāmakīrtanato vimucyate__Vdha_039.012
anekajanmārjitapāpasaṃcayaiḥ__Vdha_039.012
pāpendhanāgniḥ sa sadaiva nirmalo__Vdha_039.012
yenoddhṛteyaṃ dharaṇī rasātalād__Vdha_039.013
aśeṣasattvasthitikāraṇād idam__Vdha_039.013
bibharti viśvaṃ jagataḥ sa mūlavān__Vdha_039.013
pādeṣu vedā jaṭhare carācaraṃ__Vdha_039.014
romasv aśeṣā munayo mukhe makhāḥ__Vdha_039.014
yasyeśvareśasya sa sarvadā prabhur__Vdha_039.014
samastayajñāṅgamayaṃ vapur vibhor__Vdha_039.015
yasyāṅgam īśeśvarasaṃstutasya__Vdha_039.015
varāharūpo bhagavān sa sarvadā__Vdha_039.015
vikṣobhya sarvodadhitoyasaṃpadaṃ__Vdha_039.016
dadhāra dhātrīṃ jagataś ca yodbhavaḥ__Vdha_039.016
yajñeśvaro yajñapumān sa sarvadā__Vdha_039.016
pātālamūleśvarabhogisaṃhatau__Vdha_039.017
vinyasya pādau pṛthivīṃ ca bibhrataḥ__Vdha_039.017
yasyopamānaṃ na babhūva so 'cyuto__Vdha_039.017
vighargharaṃ yasya ca bṛṃhato muhuḥ__Vdha_039.018
sanandanādyair janalokasaṃsthitaiḥ__Vdha_039.018
śrutaṃ jayetyuktiparaiḥ sa sarvadā__Vdha_039.018
ekārṇavād yasya mahīyaso mahīm__Vdha_039.019
ādāya vegena samutpatiṣyataḥ__Vdha_039.019
nutaṃ vapur yogivaraiḥ sa sarvadā__Vdha_039.019
hato hiraṇyākṣamahāsuraḥ purā__Vdha_039.020
purāṇapuṃsā parameṇa yena__Vdha_039.020
varāharūpaḥ sa patiḥ prajāpater__Vdha_039.020
daṃṣṭrākarālaṃ surabhītināśanaṃ__Vdha_039.021
kṛtvā vapur divyanṛsiṃharūpiṇaṃ__Vdha_039.021
trātaṃ jagad yena sa sarvadā prabhur__Vdha_039.021
daityendravakṣaḥsthaladāradāruṇaiḥ__Vdha_039.022
karoruhaiḥ śatrurujānukāribhiḥ__Vdha_039.022
ciccheda lokasya bhayāni cāvyayo__Vdha_039.022
dantāntadīptidyutinirmalāṇi__Vdha_039.023
cakāra sarvāṇi diśaṃ mukhāni__Vdha_039.023
ninādavitrāsitadānavo hy asau__Vdha_039.023
yannāmasaṃkīrtanato mahābhayād__Vdha_039.024
vimokṣam āpnoti na saṃśayaṃ naraḥ__Vdha_039.024
samastalokārtiharo nṛkesarī__Vdha_039.024
saṭākalāpabhramaṇānilahatāḥ__Vdha_039.025
sphuṭanti yasyāmbudharāḥ samantataḥ__Vdha_039.025
sa divyasiṃhaḥ sphuritākulekṣaṇo__Vdha_039.025
yadīkṣaṇajyotiṣi raśmimaṇḍalaṃ__Vdha_039.026
pralīnam eva na rarāja bhāsvataḥ__Vdha_039.026
kutaḥ śaśāṅkasya sa siṃharūpadhṛṅ__Vdha_039.026
dravanti daityāḥ praṇamanti devatā__Vdha_039.027
naśyanti rakṣāṃsy apayānti cārayaḥ__Vdha_039.027
yatkīrtanāt so 'dbhutarūpakesarī__Vdha_039.027
aśeṣadeveśanareśvareśvaraiḥ__Vdha_039.028
sadā stutaṃ yac caritaṃ mahādbhutam__Vdha_039.028
sa sarvalokārtiharo mahāharir__Vdha_039.028
ṛkkāritaṃ yo yajuṣātiśāntimat__Vdha_039.029
sāmadhvanidhvastasamastapātakam__Vdha_039.029
cakre jagad vāmanakaḥ sa sarvadā__Vdha_039.029
yatpādavinyāsapavitratāṃ mahī__Vdha_039.030
yayau viyad ṛgyajuṣām udīraṇāt__Vdha_039.030
sa vāmano divyaśarīradhṛk sadā__Vdha_039.030
yasmin prayāte surabhūbhṛto 'dhvaraṃ__Vdha_039.031
nanāma khedād avaniḥ sasāgarā__Vdha_039.031
sa vāmanaḥ sarvajaganmayaḥ sadā__Vdha_039.031
mahādyutau daityapater mahādhvaraṃ__Vdha_039.032
yasmin praviṣṭe kṣubhitaṃ mahāsuraiḥ__Vdha_039.032
sa vāmano 'ntasthitasaptalokadhṛṅ__Vdha_039.032
samastadeveṣṭimayaṃ mahādyutir__Vdha_039.033
dadhāra yo rūpam atīndriyaṃ prabhuḥ__Vdha_039.033
trivikramākrāntajagattrayaḥ sadā__Vdha_039.033
saṅghaiḥ surāṇāṃ divi bhūtale sthitais__Vdha_039.034
tathā manuṣyair gagane sa sarvadā__Vdha_039.034
stutaḥ kramād yaḥ pradade sa sarvadā__Vdha_039.034
krāntvā dharitrīṃ gaganaṃ tathā divaṃ__Vdha_039.035
marutpater yaḥ pradadau triviṣṭapam__Vdha_039.035
sa devadevo bhuvaneśvareśvaro__Vdha_039.035
anugrahaṃ cāpi baler anuttamaṃ__Vdha_039.036
cakāra yaś cendrapadopalakṣaṇaṃ__Vdha_039.036
surāṃś ca yajñasya bhujaḥ sa sarvadā__Vdha_039.036
rasātalād yena purā samāhṛtāḥ__Vdha_039.037
samastavedā varavājirūpiṇā__Vdha_039.037
sa kaiṭabhārir madhusūdano mahān__Vdha_039.037
niḥkṣatriyāṃ yaś ca cakāra medinīm__Vdha_039.038
anekaśo bāhuvanaṃ tathāchinat__Vdha_039.038
yaḥ kārtavīryasya sa bhārgavottamo__Vdha_039.038
nihatya vāliṃ ca kapīśvaraṃ hi yo__Vdha_039.039
nibadhya setuṃ jaladhau daśānanam__Vdha_039.039
jaghāna cānyān rajanīcarān asau__Vdha_039.039
cikṣepa bālaḥ śakaṭaṃ babhañja yo__Vdha_039.040
yamalārjunau kaṃsam ariṃ jaghāna__Vdha_039.040
mamarda cāṇūramukhaṃ sa sarvadā__Vdha_039.040
prātaḥ sahasrāṃśumarīcinirmalaṃ__Vdha_039.041
kareṇa bibhrad bhagavān sudarśanam__Vdha_039.041
kaumodakīṃ cāpi gadām anuttamāṃ__Vdha_039.041
himendukundasphaṭikābhrakomalaṃ__Vdha_039.042
mukhānilāpūritam īśvareśvaraḥ__Vdha_039.042
madhyāhnakāle ca sa śaṅkham uttamam__Vdha_039.042
tathāparāhne pravikāsipaṅkajaṃ__Vdha_039.043
vakṣaḥsthalena śriyam udvahad vibhuḥ__Vdha_039.043
vistāripadmotpalapatralocano__Vdha_039.043
sarveṣu kāleṣu samastadeśeṣv__Vdha_039.044
aśeṣakāryeṣu tatheśvareśvaraḥ__Vdha_039.044
sarvaiḥ svarūpair bhagavān anādimān__Vdha_039.044
etat paṭhan dālbhya samastapāpair__Vdha_039.045
vimucyate viṣṇuparo manuṣyaḥ__Vdha_039.045
sidhyanti kāryāṇi tathāsya sarvāṇy__Vdha_039.045
arthān avāpnoti tathā yatheṣṭam__Vdha_039.045
duḥsvapnaṃ praśamam upaiti paṭhyamāne__Vdha_039.046
stotre 'smiñ śravaṇavidhau sadotthitasya__Vdha_039.046
prārambho drutam upayāti siddhim īśaḥ__Vdha_039.046
pāpāni kṣapayati cāsya vāsudevaḥ__Vdha_039.046
maṅgalyaṃ paramam idaṃ sadārthasiddhiṃ__Vdha_039.047
nirvighna tv adhikaphalaṃ sadā dadāti__Vdha_039.047
kiṃ loke tad iha paratra cāsti puṃsām__Vdha_039.047
yad viṣṇupravaṇadhiyā na dālbhya sādhyam__Vdha_039.047
devendras tribhuvanam artham ekapiṅgaḥ__Vdha_039.048
sarvarddhiṃ tribhuvanagāṃ ca kārtavīryaḥ__Vdha_039.048
vaidehaḥ paramapadaṃ prasādya viṣṇuṃ__Vdha_039.048
saṃprāptaḥ sakalaphalaprado hi viṣṇuḥ__Vdha_039.048
sarvārambheṣu dālbhyaitad__Vdha_039.049
duḥsvapneṣu ca paṇḍitaḥ__Vdha_039.049
japed ekamatir viṣṇau__Vdha_039.049
tathāmaṅgalyadarśane__Vdha_039.049
śamaṃ prayānti duṣṭāni__Vdha_039.050
grahapīḍāś ca dāruṇāḥ__Vdha_039.050
karmārambhāś ca sidhyanti__Vdha_039.050
puṇyam āpnoti cottamam__Vdha_039.050
harir dadāti bhadrāṇi__Vdha_039.051
maṅgalyastutisaṃstutaḥ__Vdha_039.051
karoty akhilarūpaiś ca__Vdha_039.051
rakṣām akṣataśaktidhṛk__Vdha_039.051
kurvīta kiṃ pumān sthānaṃ__Vdha_040.001
kaḥ pumān brahmaṇo balam__Vdha_040.001
brahmaṇaś ca kathaṃ bhedo__Vdha_040.001
jñeyo 'bhinnaphalapradaḥ__Vdha_040.001
svakarmaṇā dhanaṃ labdhvā__Vdha_040.002
nityanaimittikāḥ kriyāḥ__Vdha_040.002
kurvīta śuddhim āsthāya__Vdha_040.002
svecchayā ca tathā paraḥ__Vdha_040.002
tyaktvā rāgādikān doṣān__Vdha_040.003
samaḥ sarvatra vai bhavet__Vdha_040.003
sarvatra maitrīṃ kurvīta__Vdha_040.003
dadyād iṣṭāni cārthinām__Vdha_040.003
kuryād dīneṣu karuṇāṃ__Vdha_040.004
duḥśīlān parivarjayet__Vdha_040.004
muditāṃ dharmaśīleṣu__Vdha_040.004
bhāvanāṃ munisattama__Vdha_040.004
ekatra vā jagannāthe__Vdha_040.005
bhāvanāṃ puruṣottame__Vdha_040.005
niḥśeṣārthamalāpetāṃ__Vdha_040.004
śuddhāṃ kurvīta paṇḍitaḥ__Vdha_040.005
śarīrabāhyatāṃ śaśvad__Vdha_040.006
dhiṃsāṃ kurvīta na kvacit__Vdha_040.006
nindāvamānam anyeṣāṃ__Vdha_040.006
yac cānyad upaghātakam__Vdha_040.006
śarīravāṅmanaḥśuddhiṃ__Vdha_040.007
kurvīta ca sadātmanaḥ__Vdha_040.007
bhūtānām upakāraś ca__Vdha_040.007
tapobhiś cātmakarṣaṇam__Vdha_040.007
eṣa dharmaḥ samāsena__Vdha_040.008
dālbhyākhyāto mayā tava__Vdha_040.008
adharmaś cāyam evokto__Vdha_040.008
viparīto manīṣibhiḥ__Vdha_040.008
ete yatra guṇāḥ pūrvaṃ__Vdha_040.009
kathitā jñānasaṃyutāḥ__Vdha_040.009
brahmaṇaḥ sāśrayaḥ śuddha__Vdha_040.009
upacārāt tad eva saḥ__Vdha_040.009
ekasyaiva satas tasya__Vdha_040.010
brahmaṇo dvijasattama__Vdha_040.010
nāmnāṃ bahutvaṃ lokānām__Vdha_040.010
upakārakaraṃ śṛṇu__Vdha_040.010
nimittaśaktayo nāmno__Vdha_040.011
bhedatas tadudīraṇāt__Vdha_040.011
vibhinnāny eva sādhyante__Vdha_040.011
phalāni kurunandana__Vdha_040.011
yacchakti nāma tat tasya__Vdha_040.012
tat tasminn eva vastuni__Vdha_040.012
sādhakaṃ puruṣavyāghra__Vdha_040.012
saumyakrūreṣu vastuṣu__Vdha_040.012
vāsudevācyutānanta-__Vdha_040.013
satyājyapuruṣottamaiḥ__Vdha_040.013
paramātmeśvarādyaiś ca__Vdha_040.013
stuto nāmabhir avyayaḥ__Vdha_040.013
nimittabhāvaṃ bhagavān__Vdha_040.014
vimukter yāty adhokṣajaḥ__Vdha_040.014
tathānyakāryasaṃsiddhau__Vdha_040.014
yad yat tat tan niśāmaya__Vdha_040.014
dhanakṛd dharmakṛd dharmī__Vdha_040.015
dharmātmā viśvakṛc chuciḥ__Vdha_040.015
śuciṣad viṣṇur abjākṣaḥ__Vdha_040.015
puṣkarākṣo hy adhokṣayaḥ__Vdha_040.015
śuciśravāḥ śipiviṣṭo__Vdha_040.015
yajñeśo yajñabhāvanaḥ__Vdha_040.015
nāmnām ity evam ādīnāṃ__Vdha_040.016
samuccāraṇato naraḥ__Vdha_040.016
dharmaṃ mahāntam āpnoti__Vdha_040.016
pāpabandhakṣayaṃ tathā__Vdha_040.016
tathārthaprāptaye brahman__Vdha_040.017
devanāmāni me śṛṇu__Vdha_040.017
yeṣāṃ samuccāraṇato__Vdha_040.017
vittam āpnoti bhaktimān__Vdha_040.017
śrīdaḥ śrīśaḥ śrīnivāsaḥ__Vdha_040.018
śrīdharaḥ śrīniketanaḥ__Vdha_040.018
śriyaḥ patiḥ śrīparamaḥ__Vdha_040.018
śrīmāñ śrīvatsalāñcchanaḥ__Vdha_040.018
nṛsiṃho duṣṭadāmano__Vdha_040.019
jayo viṣṇus trivikramaḥ__Vdha_040.019
stutaḥ prayacchate cārtham__Vdha_040.019
evam ādibhir acyutaḥ__Vdha_040.019
kāmyaḥ kāmapradaḥ kāntaḥ__Vdha_040.020
kāmapālas tathā hariḥ__Vdha_040.020
ānando mādhavaś caiva__Vdha_040.020
kāmasaṃsiddhaye nṛpa__Vdha_040.020
rāmaḥ paraśurāmaś ca__Vdha_040.021
nṛsiṃho viṣṇur eva ca__Vdha_040.021
vikramaś caivam ādīni__Vdha_040.021
japyāny arijigīṣubhiḥ__Vdha_040.021
vidyām abhyasatā nityaṃ__Vdha_040.022
japtavyaḥ puruṣottamaḥ__Vdha_040.022
dāmodaraṃ bandhagato__Vdha_040.022
nityam eva japan naraḥ__Vdha_040.022
keśavaṃ puṇḍarīkākṣaṃ__Vdha_040.023
puṣkarākṣaṃ tathā japet__Vdha_040.023
netrabādhāsu sarvāsu__Vdha_040.023
hṛṣīkeśaṃ bhayeṣu ca__Vdha_040.023
acyutaṃ cāmṛtaṃ caiva__Vdha_040.024
japed auṣadhakarmaṇi__Vdha_040.024
bhrājiṣṇum agnihānau ca__Vdha_040.024
japed ālambane sthitam__Vdha_040.024
saṃgrāmābhimukhaṃ gacchan__Vdha_040.025
saṃsmared aparājitam__Vdha_040.025
pātālanarasiṃhaṃ ca__Vdha_040.025
jalaprataraṇe smaret__Vdha_040.025
cakriṇaṃ gadinaṃ caiva__Vdha_040.026
śārṅginaṃ khaḍginaṃ tathā__Vdha_040.026
kṣemārthe prasavan rājan__Vdha_040.026
dikṣu prācyādiṣu smaret__Vdha_040.026
ajitaṃ cādhikaṃ caiva__Vdha_040.027
sarvaṃ sarvaśvaraṃ tathā__Vdha_040.027
saṃsmaret puruṣo bhaktyā__Vdha_040.027
vyavahāreṣu sarvadā__Vdha_040.027
nārāyaṇaṃ sarvakālaṃ__Vdha_040.028
kṣutapraskhalitādiṣu__Vdha_040.028
grahanakṣatrapīḍāsu__Vdha_040.028
devabādhāṭavīṣu ca__Vdha_040.028
asyuvairinirodheṣu__Vdha_040.029
vyāghrasiṃhādisaṃkaṭe__Vdha_040.029
andhakāre ca tīvre ca__Vdha_040.029
narasiṃham anusmaret__Vdha_040.029
taraty akhiladurgāṇi__Vdha_040.029
tāpārto jalaśāyinam__Vdha_040.029
garuḍadhvajānusmaraṇād__Vdha_040.030
āpadbhyo mucyate naraḥ__Vdha_040.030
jvaraduṣṭaśiroroga-__Vdha_040.030,*(44)
viṣavīryaṃ praśāmyati__Vdha_040.030,*(44)
snāne devārcane home__Vdha_040.031
praṇipāte pradakṣiṇe__Vdha_040.031
kīrtayed bhagavannāma__Vdha_040.031
vāsudeveti tatparaḥ__Vdha_040.031
sthagane vittadhānyāder__Vdha_040.032
apadhyāne ca duṣṭaje__Vdha_040.032
kurvīta tanmanā bhūtvā__Vdha_040.032
anantācyutakīrtanam__Vdha_040.032
nārāyaṇaṃ śārṅgadharaṃ__Vdha_040.033
śrīdharaṃ puruṣottamam__Vdha_040.033
vāmanaṃ khaḍginaṃ caiva__Vdha_040.033
duḥsvapneṣu ca saṃsmaret__Vdha_040.033
ekārṇavāhiparyaṅka-__Vdha_040.034
śāyinaṃ ca naraḥ smaret__Vdha_040.034
vāyvagnīgṛhadāhāya__Vdha_040.034
pravṛddhāv upalakṣya ca__Vdha_040.034
vidyārthī mohavibhrānti-__Vdha_040.035
vegāghūrṇitamānasaḥ__Vdha_040.035
manuṣyo muniśārdūla__Vdha_040.035
sadāśvaśirasaṃ smaret__Vdha_040.035
balabhadraṃ samṛddhyarthī__Vdha_040.036
sīrakarmaṇi kīrtayet__Vdha_040.036
jagatsūtim apatyārthī__Vdha_040.036
stuvan bhaktyā na sīdati__Vdha_040.036
japtavyaṃ suprajākhyaṃ tu__Vdha_040.037
devadevasya sattama__Vdha_040.037
dampatyor ātmasaṃbandhe__Vdha_040.037
vivāhākhye punaḥ punaḥ__Vdha_040.037
śrīśaṃ sarvābhyudayike__Vdha_040.038
karmaṇi saṃprakīrtayet__Vdha_040.038
ariṣṭānteṣv aśeṣeṣu__Vdha_040.038
viśokaṃ ca sadā japet__Vdha_040.038
marutpratāpāgnijala-__Vdha_040.039
bandhanādiṣu mṛtyuṣu__Vdha_040.039
svātantryaparatantreṣu__Vdha_040.039
vāsudevaṃ japed budhaḥ__Vdha_040.039
sarvārthaśaktiyuktasya__Vdha_040.040
devadevasya cakriṇaḥ__Vdha_040.040
yad vābhirocate nāma__Vdha_040.040
tat sarvārtheṣu kīrtayet__Vdha_040.040
sarvārthasiddhim āpnoti__Vdha_040.041
nāmnām ekārthatā yataḥ__Vdha_040.041
sarvāṇy etāni nāmāni__Vdha_040.041
parasya brahmaṇo 'nagha__Vdha_040.041
evam etāni nāmāni__Vdha_040.042
devadevasya kīrtayet__Vdha_040.042
yaṃ yaṃ kāmam abhidhyāyet__Vdha_040.042
taṃ tam āpnoty asaṃśayam__Vdha_040.042
sarvān kāmān avāpnoti__Vdha_040.042
samārādhya jagadgurum__Vdha_040.042
tanmayatvena govindam__Vdha_040.043
ity etad dālbhya nānyathā__Vdha_040.043
tanmayo vāñchitān kāmān__Vdha_040.043
yad avāpnoti mānavaḥ__Vdha_040.043
nimittaśaktiḥ sā tasya__Vdha_040.044
na bhedo dālbhya mānasaḥ__Vdha_040.044
vāṅmanaḥkāyikaṃ dveṣaṃ__Vdha_040.044
yac ca kurvan prayāty adhaḥ__Vdha_040.044
svarūpaśaktiḥ sā tasya__Vdha_040.045
matibhedakṛtaṃ na tad__Vdha_040.045
sa śākto nirguṇaḥ śuddho__Vdha_040.045
brahmabhūto jagadguruḥ__Vdha_040.045
karmabhir nāmabhir jīvo__Vdha_040.046
dṛśyate dālbhya naikadhā__Vdha_040.046
yathā ca gaṅgāsalilaṃ__Vdha_040.046
sitam atyantanirmalam__Vdha_040.046
ekasvarūpam adhyātmaṃ__Vdha_040.047
puṇyāpuṇyavibhedibhiḥ__Vdha_040.047
bhrāntijñānānvitair miśraṃ__Vdha_040.047
sitāsitaviceṣṭitaiḥ__Vdha_040.047
dṛśyate naikadhā dālbhya__Vdha_040.047
prāṇibhir bhinnabuddhibhiḥ__Vdha_040.047
tāpārtās tāpaśamanam__Vdha_040.048
atiprītyatiśītalam__Vdha_040.048
kaphadoṣānvitair nāti-__Vdha_040.048
prītiyuktair niraṃśubhiḥ__Vdha_040.048
strīyogyam etan netīti__Vdha_040.049
prītyaprītisamanvitaiḥ__Vdha_040.049
madhyasthabuddhyā caivānye__Vdha_040.049
nātiśītātitāpibhiḥ__Vdha_040.049
pavitram ity etad iti__Vdha_040.050
puṇyabuddhyā tathāparaiḥ__Vdha_040.050
mṛṣṭam etad itīty anyair__Vdha_040.050
matsyāḍhyam iti cāparaiḥ__Vdha_040.050
tulyabuddhyāpi caivānyair__Vdha_040.051
heyabuddhyā tathāparaiḥ__Vdha_040.051
nātivegātivegaṃ ca__Vdha_040.051
hṛṣṭodvignais tathāparaiḥ__Vdha_040.051
kim eteneti caivānyaiḥ__Vdha_040.052
paradārābhilāṣibhiḥ__Vdha_040.052
dālbhya saṃdṛśyate cānyair__Vdha_040.052
jantubhir bhāyakātaraiḥ__Vdha_040.052
tad eva pūyaṃ paśyanti__Vdha_040.052
pretādyā hṛtipāpinaḥ__Vdha_040.052
etaiś cānyaiś ca bahubhir__Vdha_040.053
viśeṣair bahujantubhiḥ__Vdha_040.053
viśeṣavat karmabhedād__Vdha_040.053
ekam eva hi dṛśyate__Vdha_040.053
naite gaṅgāmbhaso bhedāḥ__Vdha_040.054
prītyaprītipradāyinaḥ__Vdha_040.054
prāṇināṃ cetaso bhedād__Vdha_040.054
dālbhyaite karmayonayaḥ__Vdha_040.054
samastakarmaṇā dālbhya__Vdha_040.055
saṃkṣaye bhayam ety asau__Vdha_040.055
viśeṣakāraṇābhāvād__Vdha_040.055
viśeṣābhāva eva hi__Vdha_040.055
viṣṇvākhyam evaṃ tad brahma__Vdha_040.056
śuddham atyantanirmalam__Vdha_040.056
abhedaṃ bahudhā bhinnaṃ__Vdha_040.056
dṛśyate karmabhedibhiḥ__Vdha_040.056
yogibhir dṛśyate śuddhaṃ__Vdha_040.057
rāgādyupaśamāmalaiḥ__Vdha_040.057
rāgibhir viṣayākāraṃ__Vdha_040.057
tad eva brahma dṛśyate__Vdha_040.057
karmamārgāśritaiḥ karma-__Vdha_040.058
bhoktṛtve ca tatheṣyate__Vdha_040.058
kim apy astīti caivānyair__Vdha_040.058
avivekibhir ucyate__Vdha_040.058
sarvam etat tad eveti__Vdha_040.059
vadanty advaitavādinaḥ__Vdha_040.059
pratyakṣaṃ dṛśyam eveti__Vdha_040.059
vadanty anye duruktibhiḥ__Vdha_040.059
vadanty anye tad evāhaṃ__Vdha_040.060
nāstīty anye vadanti tat__Vdha_040.060
tiryaṅmanuṣyadevākhyaṃ__Vdha_040.060
tad anyair abhidhīyate__Vdha_040.060
vandyabuddhyā tu tat kaiścid__Vdha_040.061
dhyeyabuddhyā tathāparaiḥ__Vdha_040.061
gamyabuddhyā tathānyaiś ca__Vdha_040.061
labhyabuddhyā ca jantubhiḥ__Vdha_040.061
gṛhyate tat paraṃ brahma__Vdha_040.062
ripubuddhyā tathāparaiḥ__Vdha_040.062
ātmaputrasuhṛdbhartṛ-__Vdha_040.062,*(45)
parabuddhyā tathāparaiḥ__Vdha_040.*(45)
parabuddhyā ca naikadhā__Vdha_040.062
prāṇibhiḥ karmavaiṣamya-__Vdha_040.063
bhinnabuddhibhir avyayam__Vdha_040.063
tad brahma gṛhyate dālbhya__Vdha_040.063
paramārthaṃ nibodha me__Vdha_040.063
bhūtendriyāntaḥkaraṇa-__Vdha_040.064
pradhānapuruṣātmakam__Vdha_040.064
aparaṃ brahmaṇo rūpaṃ__Vdha_040.064
paraṃ dālbhya niśāmaya__Vdha_040.064
aheyam akṣaraṃ śuddham__Vdha_040.065
asaṃbhūtinirañjanam__Vdha_040.065
viṣṇvākhyaṃ paramaṃ brahma__Vdha_040.065
yad vai paśyanti sūrayaḥ__Vdha_040.065
yathaitad bhavatā proktaṃ__Vdha_041.001
dharmārthādes tu sādhanam__Vdha_041.001
patnī nṝṇāṃ muniśreṣṭha__Vdha_041.001
yoṣitas ca tathā naraḥ__Vdha_041.001
tac chrotum icche viprarṣe__Vdha_041.002
vidhavā strī na jāyate__Vdha_041.002
upoṣītena yenāgryā__Vdha_041.002
patnyā ca rahito naraḥ__Vdha_041.002
aśūnyaśayanā nāma__Vdha_041.003
dvitīyāṃ śṛṇu tāṃ mama__Vdha_041.003
yām upoṣya na vaidhavyaṃ__Vdha_041.003
prayāti strī dvijottama__Vdha_041.003
patnīviyuktaś ca naro__Vdha_041.004
na kadācit prajāyate__Vdha_041.004
śete jagatpatiḥ kṛṣṇaḥ__Vdha_041.004
śriyā sārdhaṃ yadā dvija__Vdha_041.004
aśūnyaśayanā nāma__Vdha_041.005
tadā grāhyā hi sā tithiḥ__Vdha_041.005
kṛṣṇapakṣadvitīyāyāṃ__Vdha_041.005
śrāvaṇe dvijasattama__Vdha_041.005
idam uccārayen nāma__Vdha_041.006
praṇamya jagataḥ patim__Vdha_041.006
śrīvatsadhāriṇaṃ śrīśaṃ__Vdha_041.006
bhaktyābhyarcya śriyā saha__Vdha_041.006
śrīvatsadhāriñ śrīkānta__Vdha_041.007
śrīdhāma śrīpate 'cyuta__Vdha_041.007
gārhasthyaṃ mā praṇāśaṃ me__Vdha_041.007
yātu dharmārthakāmadam__Vdha_041.007
agnayo mā praṇaśyantu__Vdha_041.008
mā praṇaśyantu devatāḥ__Vdha_041.008
pitaro mā praṇaśyantu__Vdha_041.008
matto dāmpatyabhedataḥ__Vdha_041.008
lakṣmyā prayujyate deva__Vdha_041.009
na kadācid yathā bhavān__Vdha_041.009
tathā kalatrasaṃbandho__Vdha_041.009
deva mā me vibhidyatām__Vdha_041.009
lakṣmyā na śūnyaṃ varada__Vdha_041.010
yathā te śayanaṃ sadā__Vdha_041.010
śayyā mamāpy aśūnyāstu__Vdha_041.010
tathaiva madhusūdana__Vdha_041.010
evaṃ prasādya pūjāṃ ca__Vdha_041.011
kṛtvā lakṣmyās tathā hareḥ__Vdha_041.011
phalāni dadyāc chayyāyām__Vdha_041.011
abhīṣṭāni jagatpateḥ__Vdha_041.011
naktaṃ praṇamyāyatane__Vdha_041.012
havir bhuñjīta vāgyataḥ__Vdha_041.012
brāhmaṇāya dvitīye 'hni__Vdha_041.012
śaktyā dadyāc ca dakṣiṇām__Vdha_041.012
evaṃ karoti yaḥ samyag__Vdha_041.013
naro māsacatuṣṭayam__Vdha_041.013
tasya janmatrayaṃ dālbhya__Vdha_041.013
gṛhabhaṅgo na jāyate__Vdha_041.013
aśūnyaśayanaś cāsau__Vdha_041.014
dharmakarmārthasādhakaḥ__Vdha_041.014
bhavaty avyāhataiśvaryaḥ__Vdha_041.014
puruṣo nātra saṃśayaḥ__Vdha_041.014
nārī ca dālbhya dharmajñā__Vdha_041.015
vratam etad yathāvidhi__Vdha_041.015
yā karoti na sā śocyā__Vdha_041.015
bandhuvargasya jāyate__Vdha_041.015
vaidhavyaṃ durbhagatvaṃ vā__Vdha_041.016
bhartṛtyāgaṃ ca sattama__Vdha_041.016
nāpnoti janmatritayam__Vdha_041.016
etac cīrtvā pativratā__Vdha_041.016
upavāsāśritaṃ samyag__Vdha_042.001
lokadvayaphalapradam__Vdha_042.001
kathitaṃ bhavatā sarvaṃ__Vdha_042.001
yat pṛṣṭo 'si mayā dvija__Vdha_042.001
anyad icchāmy ahaṃ śrotuṃ__Vdha_042.002
tad bhavān prabravītu me__Vdha_042.002
saṃsārahetuṃ muktiṃ ca__Vdha_042.002
saṃsārān munisattama__Vdha_042.002
avidyāprabhavaṃ karma__Vdha_042.003
hetubhūtaṃ dvijottama__Vdha_042.003
saṃsārasyāsya tanmuktiḥ__Vdha_042.003
saṃkṣepāc chrūyatāṃ mama__Vdha_042.003
svajātivihitaṃ karma__Vdha_042.004
lobhadveṣavivarjitam__Vdha_042.004
kurvataḥ kṣīyate pūrvaṃ__Vdha_042.004
manyubandhaś ca neṣyate__Vdha_042.004
apūrvasaṃbhavābhavāt__Vdha_042.005
kṣayaṃ yāty ādikarmaṇi__Vdha_042.005
dālbhya saṃsāravicchedaḥ__Vdha_042.005
kāraṇābhāvasaṃbhavaḥ__Vdha_042.005
bhavaty asaṃśayaṃ cānyac__Vdha_042.006
śrūyatām atra kāraṇam__Vdha_042.006
saṃsārān mucyate dālbhya__Vdha_042.006
samāsād vadato mama__Vdha_042.006
gṛhītakarmaṇā yena__Vdha_042.007,*(46)
puṃsāṃ jātir dvijottama__Vdha_042.007,*(46)
tatprāyaścittabhūtaṃ vai__Vdha_042.007
śṛṇu karmakṣayāvaham__Vdha_042.007
brāhmaṇakṣatriyaviśāṃ__Vdha_042.008
śūdrāntyānāṃ ca sattama__Vdha_042.008
svajātivihitaṃ karma__Vdha_042.008
rāgadveṣādivarjitam__Vdha_042.008
jātipradasya kṣayadaṃ__Vdha_042.009
tad evādyasya karmaṇaḥ__Vdha_042.009
jñānakāraṇabhāvaṃ ca__Vdha_042.009
tad eva pratipadyate__Vdha_042.009
pumāṃś cādhigatajñāno__Vdha_042.010
bhedaṃ nāpnoti sattama__Vdha_042.010
brahmaṇā viṣṇusaṃjñena__Vdha_042.010
parameṇāvyayātmanā__Vdha_042.010
etat te kathitaṃ dālbhya__Vdha_042.011
saṃsārasya samāsataḥ__Vdha_042.011
kāraṇaṃ bhavamuktiś ca__Vdha_042.011
jāyate yogino yathā__Vdha_042.011
iti dālbhyaḥ pulastyena__Vdha_043.001
yathāvat pratibodhitaḥ__Vdha_043.001
ārādhayām āsa hariṃ__Vdha_043.001
lebhe kāmāṃś ca vāñchitān__Vdha_043.001
tathā tvam api daityendra__Vdha_043.002
keśavārādhanaṃ kuru__Vdha_043.002
ārādhya taṃ jagannāthaṃ__Vdha_043.002
na kaścid avasīdati__Vdha_043.002
iti śukravacaḥ śrutvā__Vdha_043.003
prahlādo madhusūdanam__Vdha_043.003
ārādhya prāptavān kṛtsnaṃ__Vdha_043.003
trailokaiśvaryam ūrjitam__Vdha_043.003
etan mayoktaṃ sakalaṃ__Vdha_043.004
tava bhūmipa pṛcchataḥ__Vdha_043.004
anārādhyācyutaṃ devaṃ__Vdha_043.004
kaḥ kāmān prāpnute naraḥ__Vdha_043.004
ambarīso narapatir__Vdha_043.005
viṣṇor māhātmyam uttamam__Vdha_043.005
śrutvā babhūva satataṃ__Vdha_043.005
keśavārpitamānasaḥ__Vdha_043.005
evaṃ tvam api kauravya__Vdha_043.006
yadi muktim abhīṣyasi__Vdha_043.006
bhogān vā vilupān devāt__Vdha_043.006
tasmād ārādhayācyutam__Vdha_043.006
dadāti vāñchitān kāmān__Vdha_043.007
sakāmair arcito hariḥ__Vdha_043.007
muktiṃ dadāti govindo__Vdha_043.007
niṣkāmair abhipūjitaḥ__Vdha_043.007
bhagavān avatīrṇo 'bhūn__Vdha_043.008
martyalokaṃ janārdanaḥ__Vdha_043.008
bhārāvataraṇārthāya__Vdha_043.008
bhuvo bhūtapatir hariḥ__Vdha_043.008
mānuṣatve ca govindo__Vdha_043.009
mama pūrvapitāmahaiḥ__Vdha_043.009
cakāra prītim atulāṃ__Vdha_043.009
sāmānyapuruṣo yathā__Vdha_043.009
sārathyaṃ kṛtavāṃś caiva__Vdha_043.010
teṣāṃ sarveśvaro hariḥ__Vdha_043.010
nistīrṇo yena bhīṣmaugho__Vdha_043.010
kurusainyamahodadhiḥ__Vdha_043.010
upakārī mahābhāgaḥ__Vdha_043.011
sa teṣāṃ sarvavastuṣu__Vdha_043.011
keśavaḥ pāṇḍuputrāṇāṃ__Vdha_043.011
sutānāṃ janako yathā__Vdha_043.011
dhanyās te kṛtapuṇyāś ca__Vdha_043.012
mama pāṇḍusutā matāḥ__Vdha_043.012
viviśur ye pariṣvaṅge__Vdha_043.012
govindabhujapañjaram__Vdha_043.012
rājyahetor arīñ jaghnur__Vdha_043.013
akasmāt pāṇḍunandanāḥ__Vdha_043.013
saptalokaikanāthena__Vdha_043.013
ye 'bhavann ekaśāyinaḥ__Vdha_043.013
ātmānam avagacchāmi__Vdha_043.014
bhagavan dhūtakalmaṣam__Vdha_043.014
jātaṃ nirdhūtapāpe 'smin__Vdha_043.014
kule viṣṇuparigrahe__Vdha_043.014
evaṃ devavaras teṣāṃ__Vdha_043.015
prasādasumukho hariḥ__Vdha_043.015
pṛcchatāṃ kaccid ācaṣṭe__Vdha_043.015
kiṃcid guhyaṃ mahātmanām__Vdha_043.015
guhyaṃ janārdanaṃ yāṃs tu__Vdha_043.016
dharmaputro yudhiṣṭhiraḥ__Vdha_043.016
papraccha dharmān akhilāṃs__Vdha_043.016
tan mamākhyātum arhasi__Vdha_043.016
dharmārthakāmamokṣeṣu__Vdha_043.017
yad guhyaṃ madhusūdanaḥ__Vdha_043.017
teṣām avocad bhagavāñ__Vdha_043.017
śrotum icchāmi tat tv aham__Vdha_043.017
bahūni dharmaguhyāni__Vdha_043.018
dharmaputrāya keśavaḥ__Vdha_043.018
purā provāca rājendra__Vdha_043.018
prasādasumukho hariḥ__Vdha_043.018
śaratalpagatād bhīṣmād__Vdha_043.019
dharmāñ śrutvā yudhiṣṭhiraḥ__Vdha_043.019
pṛṣṭavān yaj jagannāthaṃ__Vdha_043.019
tan me nigadataḥ śṛṇu__Vdha_043.019
pañcamenāśvamedhena__Vdha_044.001
yadā snāto yudhiṣṭhiraḥ__Vdha_044.001
tadā nārāyaṇaṃ devaṃ__Vdha_044.001
praśnam etam apṛcchata__Vdha_044.001
bhagavan vaiṣṇavā dharmāḥ__Vdha_044.002
kiṃphalāḥ kiṃparāyaṇāḥ__Vdha_044.002
kiṃ kṛtyam adhikṛtyaite__Vdha_044.002
bhavatotpāditāḥ purā__Vdha_044.002
yadi te pāṇḍuṣu sneho__Vdha_044.003
vidyate madhusūdana__Vdha_044.003
śrotavyāś cen mayā dharmās__Vdha_044.003
tatas tān kathayākhilān__Vdha_044.003
pavitrāś caiva ye dharmāḥ__Vdha_044.004
sarvapāpapraṇāśanāḥ__Vdha_044.004
tava vaktracyutā deva__Vdha_044.004
sarvadharmeṣv anuttamāḥ__Vdha_044.004
yāñ śrutvā brahmahā goghnaḥ__Vdha_044.005
pitṛghno gurutalpagaḥ__Vdha_044.005
surāpo vā kṛtaghnaś ca__Vdha_044.005
mucyate sarvakilbiṣaiḥ__Vdha_044.005
etan me kathitaṃ sarvaṃ__Vdha_044.006
sabhāmadhye 'risūdana__Vdha_044.006
vasiṣṭhādyair mahābhāgair__Vdha_044.006
munibhir bhāvitātmabhiḥ__Vdha_044.006
tato 'haṃ tava deveśa__Vdha_044.007
pādamūlam upāgataḥ__Vdha_044.007
dharmān kathaya tān deva__Vdha_044.007
yady ahaṃ bhavataḥ priyaḥ__Vdha_044.007
śrutā me mānavā dharmā__Vdha_044.008
vāsiṣṭhāś ca mahāmate__Vdha_044.008
parāśarakṛtāś caiva__Vdha_044.008
tathātreyasya dhīmataḥ__Vdha_044.008
śrutā gārgyasya śaṅkhasya__Vdha_044.009
likhitasya yamasya ca__Vdha_044.009
jāpāleś ca mahābāho__Vdha_044.009
muner dvaipāyanasya ca__Vdha_044.009
umāmaheśvarāś caiva__Vdha_044.010
jātidharmāś ca pāvanāḥ__Vdha_044.010
guṇeś ca guṇabāhoś ca__Vdha_044.010
kāśyapeyās tathaiva ca__Vdha_044.010
bahvāyanakṛtāś caiva__Vdha_044.011
śākuneyās tathaiva ca__Vdha_044.011
agastyagītā maudgalyāḥ__Vdha_044.011
śāṇḍilyāḥ saurabhās tathā__Vdha_044.011
bhṛgor aṅgirasaś caiva__Vdha_044.012
kaśyapoddālakās tathā__Vdha_044.012
saumantūgrāyaṇāgrāś ca__Vdha_044.012
pailasya ca mahātmanaḥ__Vdha_044.012
vaiśampāyanagītāś ca__Vdha_044.013
piśaṅgamakṛtāś ca ye__Vdha_044.013
aindrāś ca vāruṇāś caiva__Vdha_044.013
kauberā vātsyapauṇakāḥ__Vdha_044.013
āpastambāḥ śrutā dharmās__Vdha_044.014
tathā gopālakasya ca__Vdha_044.014
bhṛgvaṅgiraḥkṛtāś caiva__Vdha_044.014
sauryā hārītakās tathā__Vdha_044.014
yājñavalkyakṛtāś caiva__Vdha_044.014
tathā saptarṣayaś ca ye__Vdha_044.014
etāś cānyāś ca vividhāḥ__Vdha_044.015
śrutā me dharmasaṃhitāḥ__Vdha_044.015
bhagavañ śrotum icchāmi__Vdha_044.015
tava vaktrād viniḥsṛtān__Vdha_044.015
evam uktaḥ sa pārthena__Vdha_044.016
pratyuvāca janārdanaḥ__Vdha_044.016
bahumānāc ca prītyā ca__Vdha_044.016
dharmaputraṃ yudhiṣṭhiram__Vdha_044.016
iṣṭas tvaṃ hi mahābāho__Vdha_044.017
sadā mama yudhiṣṭhira__Vdha_044.017
paramārthaṃ tava brūyāṃ__Vdha_044.017
kiṃ punar dharmasaṃhitām__Vdha_044.017
paramajñānibhiḥ siddhair__Vdha_044.018
yuñjadbhir api nityaśaḥ__Vdha_044.018
praśāntasyeva dīpasya__Vdha_044.018
gatir mama duratyayā__Vdha_044.018
sarvavedamayaṃ brahma__Vdha_044.019
pavitram ṛṣibhiḥ stutam__Vdha_044.019
kathayiṣyāmi te rājan__Vdha_044.019
dharmaṃ dharmabhṛtām vara__Vdha_044.019
evam ukte tu kṛṣṇena__Vdha_044.020
ṛṣayo 'mitatejasaḥ__Vdha_044.020
samājagmuḥ sabhāmadhye__Vdha_044.020
śrotukāmā harer giram__Vdha_044.020
devagandharvaṛṣayo__Vdha_044.*(47)
guhyakāś ca mahāyaśāḥ__Vdha_044.*(47)
vālakhilyā mahātmāno__Vdha_044.*(47)
munayaḥ saṃmitavratāḥ__Vdha_044.*(47)
pāvanān sarvadharmebhyo__Vdha_044.*(47)
rahasyān dvijasattama__Vdha_044.*(47)
vaiṣṇavān akhilān dharmān__Vdha_044.021
yaḥ paṭhet pāpanāśanān__Vdha_044.021
bhaveyur akṣayās tasya__Vdha_044.021
lokāḥ satpuṇyabhāginaḥ__Vdha_044.021
kṛṣṇadṛṣṭihataṃ cāsya__Vdha_044.022
kilbiṣaṃ saṃpraṇaśyati__Vdha_044.022
vaiṣṇavasya ca yajñasya__Vdha_044.022
phalaṃ prāpnoti mānavaḥ__Vdha_044.022
kautūhalasamāviṣṭaḥ__Vdha_045.001
papracchedaṃ yudhiṣṭhiraḥ__Vdha_045.001
yamalokasya cādhvānam__Vdha_045.001
antaraṃ mānuṣasya ca__Vdha_045.001
kīdṛśaṃ kiṃpramāṇaṃ vā__Vdha_045.002
kathaṃ vāntaṃ janārdana__Vdha_045.002
taranti puruṣāḥ kṛṣṇa__Vdha_045.002
kenopāyena saṃśame__Vdha_045.002
tasya tad vacanaṃ śrutvā__Vdha_045.003
vismito madhusūdanaḥ__Vdha_045.003
pratyuvāca mahātmānaṃ__Vdha_045.003
dharmaputraṃ yudhiṣṭhiram__Vdha_045.003
sādhu sādhur ayaṃ praśnaḥ__Vdha_045.004
śrūyatāṃ bho yudhiṣṭhira__Vdha_045.004
ṣaḍaśītisahasrāṇi__Vdha_045.004
yojanānāṃ narādhipa__Vdha_045.004
yamalokasya cādhvānam__Vdha_045.005
antaraṃ mānuṣasya ca__Vdha_045.005
tāmrapātram ivātaptaṃ__Vdha_045.005
śūlavyāmiśrakaṇṭakam__Vdha_045.005
dvādaśādityasaṃkāśaṃ__Vdha_045.006
bhairavaṃ duratikramam__Vdha_045.006
na tatra vṛkṣā na cchāyā__Vdha_045.006
pānīyaṃ ketanāni ca__Vdha_045.006
yatra viśramate śrāntaḥ__Vdha_045.007
puruṣo 'dhvānako nṛpa__Vdha_045.007
yāmyair dūtair nīyamāno__Vdha_045.007
yamasyājñākarair balāt__Vdha_045.007
avaśyaṃ ca mahārāja__Vdha_045.008
sa gantavyo mahāpathaḥ__Vdha_045.008
naraiḥ strībhis tathā tiryaiḥ__Vdha_045.008
pṛthivyāṃ jīvasaṃjñakaiḥ__Vdha_045.008
ekaviṃśac ca narakā__Vdha_045.009
yamasya viṣaye smṛtāḥ__Vdha_045.009
ye tu duṣkṛtakarmāṇas__Vdha_045.009
te patanti pṛthak pṛthak__Vdha_045.009
narako rauravo nāma__Vdha_045.010
mahāraurava eva ca__Vdha_045.010
kṣuradhārā mahāraudraḥ__Vdha_045.010
sūkaras tāla eva ca__Vdha_045.010
vajrakumbho mahāghoraḥ__Vdha_045.011
śālmalo 'tha vimohanaḥ__Vdha_045.011
kīṭādaḥ kṛmibhakṣaś ca__Vdha_045.011
śālmaliś ca mahādrumaḥ__Vdha_045.011
tathā pūyavahaḥ pāpā__Vdha_045.012
rudhirāndho mahattamaḥ__Vdha_045.012
agnijvālo mahānādaḥ__Vdha_045.012
saṃdāmśaḥ śunabhojanaḥ__Vdha_045.012
tathā vaitaraṇī coṣṇā__Vdha_045.012
asipattravanaṃ tathā__Vdha_045.012
viṣṇos tad vacanaṃ śrutvā__Vdha_045.013
papāta bhuvi pāṇḍavaḥ__Vdha_045.013
sa saṃjñaś ca muhūrtena__Vdha_045.013
bhūyaḥ keśavam abravīt__Vdha_045.013
bhītaś cāsmi mahābāho__Vdha_045.014
śrutvā mārgasya vistaram__Vdha_045.014
kenopāyena taṃ mārgaṃ__Vdha_045.014
taranti puruṣāḥ sukham__Vdha_045.014
brāhmaṇebhyaḥ pradānāni__Vdha_045.015
nānārūpāṇi pārthiva__Vdha_045.015
yo dadyāc chraddhayā yuktaḥ__Vdha_045.015
sukhaṃ yāti mahāpatham__Vdha_045.015
upānahapradā yānti__Vdha_045.016
sukhaṃ chāyāsu cchattradāḥ__Vdha_045.016
na teṣām aśubhaṃ kiṃcic__Vdha_045.016
śūlādi na ca kaṇṭakāḥ__Vdha_045.016
upānahau yo dadāti__Vdha_045.017
pātrabhūte dvijottame__Vdha_045.017
aśvataryaḥ pradātāram__Vdha_045.017
upatiṣṭhanti taṃ naram__Vdha_045.017
vitṛṣṇāś cāmbudātāras__Vdha_045.018
tarpitāś cānnadās tathā__Vdha_045.018
auprāvṛtā vastradāś ca__Vdha_045.018
nagnā vai yānty avastradāḥ__Vdha_045.018
hiraṇyadāḥ sukhaṃ yānti__Vdha_045.019
puruṣāḥ svābhyalaṃkṛtāḥ__Vdha_045.019
gopradā yānti ca sukhaṃ__Vdha_045.019
vimuktāḥ sarvakilbiṣaiḥ__Vdha_045.019
bhūmidāḥ sukham adhante__Vdha_045.020
sarvakāmaiḥ sutarpitāḥ__Vdha_045.020
yānti caivāparikliṣṭā__Vdha_045.020
narāḥ śayyāsanapradāḥ__Vdha_045.020
tataḥ sukhataraṃ yānti__Vdha_045.021
vimāneṣu gṛhapradāḥ__Vdha_045.021
kṣīrapradā hi divyābhiḥ__Vdha_045.021
sasarpibhis tathaiva ca__Vdha_045.021
gopradātā labhet tṛptiṃ__Vdha_045.022
tasmin deśe sudurlabhām__Vdha_045.022
ārāmaropī cchāyāsu__Vdha_045.022
śītalāsu sukhaṃ vrajet__Vdha_045.022
sugandhigandhino yānti__Vdha_045.023
gandhamālyapradā naraḥ__Vdha_045.023
adattadānā gacchanti__Vdha_045.023
padbhyāṃ yānena yānadāḥ__Vdha_045.023
dīpapradāḥ sukhaṃ yānti__Vdha_045.023
dīpayantaś ca tatpatham__Vdha_045.023
vimānair haṃsayuktais tu__Vdha_045.024
yānti māsopavāsinaḥ__Vdha_045.024
cakravākaprayuktena__Vdha_045.024
pañcarātropavāsinaḥ__Vdha_045.024
tato barhiṇayuktena__Vdha_045.024
ṣaḍrātram upavāsinaḥ__Vdha_045.024
trirātram ekabhaktena__Vdha_045.025
kṣapayed yas tu pāṇḍava__Vdha_045.025
anantaraṃ ca yo 'śnīyāt__Vdha_045.025
tasya lokā yathā mama__Vdha_045.025
panīyaṃ paralokeṣu__Vdha_045.026
pāvanaṃ paramaṃ smṛtam__Vdha_045.026
pānīyasya pradānena__Vdha_045.026
tṛptir bhavati śāśvatī__Vdha_045.026
pānīyasya guṇā divyāḥ__Vdha_045.026
pretaloke sukhāvahāḥ__Vdha_045.026
tatra puṇyodakā nāma__Vdha_045.027
nadī teṣāṃ pravartate__Vdha_045.027
śītalaṃ salilaṃ tatra__Vdha_045.027
pibanti hy amṛtopamam__Vdha_045.027
ye ca duṣkṛtakarmāṇaḥ__Vdha_045.028
pūyaṃ teṣāṃ pravartate__Vdha_045.028
eṣā nadī mahārāja__Vdha_045.028
sarvakāmadughā śubhā__Vdha_045.028
adhvani khinnagātras tu__Vdha_045.029
dvijo yaḥ kṣuttṛṣṇānvitaḥ__Vdha_045.029
pṛcchan sadānnadātāram__Vdha_045.029
abhyeti gṛham āśayā__Vdha_045.029
taṃ pūjaya prayatnena__Vdha_045.029
so 'tithir brāhmaṇaḥ smṛtaḥ__Vdha_045.029
pitaro devatāś caiva__Vdha_045.*(50)
ṛṣayaś ca tapodhanāḥ__Vdha_045.*(50)
pūjitāḥ pūjite tasmin__Vdha_045.*(50)
nirāśe tu nirāśakāḥ__Vdha_045.*(50)
tam eva gacchantam anuvrajanti__Vdha_045.030
devāś ca sarve pitaras tathaiva__Vdha_045.030
tasmin dvije pūjite pūjitās te__Vdha_045.030
gate nirāśe pratiyānti nāśam__Vdha_045.030
ahany ahani dātavyaṃ__Vdha_045.*(51)
brāhmaṇebhyo yudhiṣṭhira__Vdha_045.*(51)
āgamiṣyati yat pātraṃ__Vdha_045.*(51)
tat pātraṃ tārayiṣyati__Vdha_045.*(51)
na tathā haviṣo homair__Vdha_046.001
na puṣpair nānulepanaiḥ__Vdha_046.001
agnau vā suhute rājan__Vdha_046.001
yathā hy atithipūjane__Vdha_046.001
kapilāyāṃ tu dattāyāṃ__Vdha_046.002
yat phalaṃ jyeṣṭhapuṣkare__Vdha_046.002
tat phalaṃ pāṇḍavaśreṣṭha__Vdha_046.002
viprāṇāṃ pādaśaucane__Vdha_046.002
dvijapādodakaklinnā__Vdha_046.003
yāvat tiṣṭhati medinī__Vdha_046.003
tāvat puṣkarapātreṣu__Vdha_046.003
pibanti pitaro jalam__Vdha_046.003
devamālyāpanayanaṃ__Vdha_046.004
dvijocchiṣṭāpamārjanam__Vdha_046.004
śrāntasaṃvāhanaṃ caiva__Vdha_046.004
dīnasya paripālanam__Vdha_046.004
ekaikaṃ pāṇḍavaśreṣṭha__Vdha_046.004
gopradānād viśiṣyate__Vdha_046.004
pādaśaucaṃ tathābhyaṅgaṃ__Vdha_046.005
dīpam annaṃ pratiśrayam__Vdha_046.005
dadanti ye mahārāja__Vdha_046.005
nopasarpanti te yamam__Vdha_046.005
svāgatenāgnayaḥ prītā__Vdha_046.006
āsanena śatakratuḥ__Vdha_046.006
pitaraḥ pādaśaucena__Vdha_046.006
annādyena prajāpatiḥ__Vdha_046.006
abhayasya pradānena__Vdha_046.*(52)
bhavet prītir mamātulā__Vdha_046.*(52)
yeṣāṃ taḍāgāni bahūdakāni__Vdha_046.007
prapāś ca kūpāś ca pratiśrayāś ca__Vdha_046.007
annapradānaṃ madhurā ca vāṇī__Vdha_046.007
yamasya te nirvacanā bhavanti__Vdha_046.007
savṛṣaṃ gośataṃ tena__Vdha_046.008
dattaṃ bhavati śāśvatam__Vdha_046.008
pāpaṃ karma ca yat kiṃcid__Vdha_046.009
brahmahatyāsamaṃ bhavet__Vdha_046.009
śochayet kapilāṃ dattvā__Vdha_046.009
etad vai nātra saṃśayaḥ__Vdha_046.009
prāsādā yatra sauvarṇā__Vdha_046.010
vasordhārā ca syandate__Vdha_046.010
gandharvāpsaraso yatra__Vdha_046.010
tatra gacchanti gopradāḥ__Vdha_046.010
prayacchate yaḥ kapilāṃ savatsāṃ__Vdha_046.011
kāṃsyopadohāṃ kanakāgraśṛṅgīm__Vdha_046.011
yān yān hi kāmān abhivāñchate 'sau__Vdha_046.011
tāṃs tān avāpnoty amalāṃś ca lokān__Vdha_046.011
yāvad vatsasya dvau pādau__Vdha_046.012
śiraś caiva pradṛśyate__Vdha_046.012
tāvad gauḥ pṛthivī jñeyā__Vdha_046.012
yāvad garbhaṃ na muñcati__Vdha_046.012
tasmin kāle pradātavyā__Vdha_046.012
vidhinā yā mayoditā__Vdha_046.012
antarikṣagato vatso__Vdha_046.013
yāvad yonyāṃ pradṛśyate__Vdha_046.013
tāvad gauḥ pṛthivī jñeyā__Vdha_046.013
yāvad garbhaṃ na muñcati__Vdha_046.013
yāvanti tasya romāṇi__Vdha_046.014
tāvadvarṣāṇi mānavaḥ__Vdha_046.014
haṃsayuktena yānena__Vdha_046.*(53)
yuktenāpsarasāṃ gaṇaiḥ__Vdha_046.*(53)
gandharvāpsarasodgītaiḥ__Vdha_046.014
svargaloke mahīyate__Vdha_046.014
tiladhenuṃ pravakṣyāmi__Vdha_046.015
yaś cāsyā vidhir uttamaḥ__Vdha_046.015
suvarṇanābhiṃ yaḥ kṛtvā__Vdha_046.015
sukhūraṃ kṛṣṇamārgaṇām__Vdha_046.015
kutapaprastarasthāṃ tu__Vdha_046.016
tilāṃ kṛtvā prayatnataḥ__Vdha_046.016
tilaiḥ prasthādi tāṃ dadyāt__Vdha_046.016
sarvaratnair alaṃkṛtām__Vdha_046.016
sasamudradrumā caiva__Vdha_046.017
saśailavanakānanā__Vdha_046.017
caturantā bhaved dattā__Vdha_046.017
pṛthivī nātra saṃśayaḥ__Vdha_046.017
kṛṣṇājine tilāṃ kṛtvā__Vdha_046.018
kṛṣṇāṃ vā yadi vetarām__Vdha_046.018
rājateṣu tu pātreṣu__Vdha_046.*(54)
koṇeṣu madhusarpiṣī__Vdha_046.*(54)
prīyatāṃ dharmarājeti__Vdha_046.018
yad vā manasi vartate__Vdha_046.018
yāvaj jīvakṛtaṃ pāpaṃ__Vdha_046.018
tena dānena pūyate__Vdha_046.018
dhanaṃ prāpnoti puṇyena__Vdha_047.001
maunenājñāṃ prayacchati__Vdha_047.001
upabhogaṃ tu dānena__Vdha_047.001
jīvitaṃ brahmacaryayā__Vdha_047.001
ahiṃsayā paraṃ rūpam__Vdha_047.002
dīkṣayā kulajanma ca__Vdha_047.002
phalamūlāśanād rājyaṃ__Vdha_047.002
svargaḥ parṇāśano bhavet__Vdha_047.002
payobhakṣa divaṃ yānti__Vdha_047.003
snānena draviṇādhikāḥ__Vdha_047.003
śākaṃ sādhayato rājyaṃ__Vdha_047.003
nākapṛṣṭham anāśanāt__Vdha_047.003
sthaṇḍile ca śayānasya__Vdha_047.004
gṛhāṇi śayanāni ca__Vdha_047.004
cīravalkaladhāriṇāṃ__Vdha_047.004
vastrāṇy ābharaṇāni ca__Vdha_047.004
śayanāsanayānāni__Vdha_047.005
ye gatā hi tapovanam__Vdha_047.005
agnipraveśī niyataṃ__Vdha_047.005
brahmaloke mahīyate__Vdha_047.005
rasānāṃ pratisaṃhārāt__Vdha_047.006
saubhāgyam abhijāyate__Vdha_047.006
āmiṣapratiṣedhāt tu__Vdha_047.006
bhavaty āyuṣmatī prajā__Vdha_047.006
udavāsaṃ vased yas tu__Vdha_047.007
nāgānām adhipo bhavet__Vdha_047.007
satyavādī naraśreṣṭha__Vdha_047.007
devataih saha modate__Vdha_047.007
kīrtir bhavati dānena__Vdha_047.008
ārogyaṃ cāpy ahiṃsayā__Vdha_047.008
dvijaśuśrūṣayā rājyaṃ__Vdha_047.*(55)
dvijatvaṃ cāpi puṣkalam__Vdha_047.*(55)
dvijaśuśrūṣayā rājyaṃ__Vdha_047.008
divyarūpam avāpnute__Vdha_047.008
annapānapradānena__Vdha_047.009
kāmabhogais tu tṛpyate__Vdha_047.009
dīpālokapradānena__Vdha_047.009
cakṣuṣmāñ jāyate naraḥ__Vdha_047.009
gandhamālyapradānena__Vdha_047.010
tuṣṭir bhavati puṣkalā__Vdha_047.010
keśaśmaśrūn dhārayato hy__Vdha_047.010
agrā bhavati saṃtatiḥ__Vdha_047.010
vākśaucaṃ manasaḥ śaucaṃ__Vdha_047.011
yac ca śaucaṃ jalāśrayam__Vdha_047.011
tribhiḥ śaucair upeto yaḥ__Vdha_047.011
sa svargī nātra saṃśayaḥ__Vdha_047.011
tāmrāyasānāṃ bhaṇḍānāṃ__Vdha_047.012
dātā ratnādhipo bhavet__Vdha_047.012
labhate tu paraṃ sthānaṃ__Vdha_047.012
balavān puṣyate sadā__Vdha_047.012
dhānyaṃ krameṇārjitavittasaṃcayaṃ__Vdha_048.001
vipre suśīle te prayacchate yaḥ__Vdha_048.001
vasuṃdharā tasya bhavet sutuṣṭā__Vdha_048.001
dhārā vasūnāṃ pratimuñcatīha__Vdha_048.001
puṣpopabhogaṃ ca phalopabhogaṃ__Vdha_048.002
yaḥ pādapaṃ sparśayate dvijāya__Vdha_048.002
sa śrīsamṛddhaṃ bahuratnapūrṇaṃ__Vdha_048.002
labhaty adhiṣṭhānavaraṃ samṛddham__Vdha_048.002
indhanāni ca yo dadyād__Vdha_048.003
dvijebhyaḥ śiśirāgame__Vdha_048.003
kāyāgnidīptiṃ saubhāgyam__Vdha_048.003
aiśvaryaṃ cādhigacchati__Vdha_048.003
chattrapradānena gṛhaṃ variṣṭhaṃ__Vdha_048.004
rathaṃ tathopānahasaṃpradānāt__Vdha_048.004
dhuryapradānena gavām tathaiva__Vdha_048.004
lokān avāpnoti puraṃdarasya__Vdha_048.004
svargīyam apy āha hiraṇyadānam__Vdha_048.004
tathā variṣṭhaṃ kanakapradānam__Vdha_048.004
naiveśikaṃ sarvaguṇopapannaṃ__Vdha_048.005
prayacchate yaḥ puruṣo dvijāya__Vdha_048.005
svādhyāyacāritraguṇānvitāya__Vdha_048.005
tasyāpi lokāḥ pravarā bhavanti__Vdha_048.005
yo brahmadeyāṃ pradadāti kanyāṃ__Vdha_048.006
bhūmipradānaṃ ca karoti vipre__Vdha_048.006
hiraṇyadānaṃ ca tathā viśiṣṭaṃ__Vdha_048.006
sa śakro lokaṃ labhate durāpam__Vdha_048.006
sucitravastrābharaṇopadhānaṃ__Vdha_048.007
dadyān naro yaḥ śayanaṃ dvijāya__Vdha_048.007
rūpānvitāṃ dakṣavatīṃ manojñāṃ__Vdha_048.007
bhāryām ayatnopacitāṃ labhet saḥ__Vdha_048.007
lavaṇasya tu dātāras__Vdha_048.008
tilānāṃ sarpiṣas tathā__Vdha_048.008
tejasvino 'bhijāyante__Vdha_048.008
bhoginaṣ cirajīvinaḥ__Vdha_048.008
svarge 'psarobhiḥ saha bhuktabhogas__Vdha_048.*(56)
tataś cyutaḥ śīlavatīṃ sa bhāryām__Vdha_048.*(56)
rūpānvitāṃ dakṣavatīṃ suraktāṃ__Vdha_048.*(56)
sukhena dharmeṇa tathāpi kāle__Vdha_048.*(56)
tasyaiva sārdhaṃ suralokam eti__Vdha_048.*(56)
tasyaiva cānyat punar eti janma__Vdha_048.*(56)
kīdṛgvidhāsv avasthāsu__Vdha_049.001
dattaṃ dānaṃ janārdana__Vdha_049.001
ihalokeṣv anubhavet__Vdha_049.001
puruṣas tad bravīhi me__Vdha_049.001
garbhasthāsyāthavā bālye__Vdha_049.002
yauvane vārddhake 'pi vā__Vdha_049.002
avasthāṃ kṛṣṇa kathaya__Vdha_049.002
paraṃ kautūhalaṃ hi me__Vdha_049.002
vṛthājanmāni catvāri__Vdha_049.003
vṛthādānāni ṣoḍaśa__Vdha_049.003
aputrāṇāṃ vṛthā janma__Vdha_049.003
ye ca dharmabahiṣkṛtāḥ__Vdha_049.003
parapākaṃ ca ye 'śnanti__Vdha_049.003
paradāraratāś ca ye__Vdha_049.003
pary asthānaṃ vṛthā dānaṃ__Vdha_049.004
sadoṣaṃ parikīrtitam__Vdha_049.004
ārūḍhapatite caiva__Vdha_049.004
anyāyopārjitaṃ ca yat__Vdha_049.004
vyarthaṃ cābrāhmaṇe dānaṃ__Vdha_049.005
patite taskare tathā__Vdha_049.005
guroś cāprītijanake__Vdha_049.005
kṛtaghne grāmayājake__Vdha_049.005
brahmabandhau ca yad dattaṃ__Vdha_049.006
yad dattaṃ vṛṣalīpatau__Vdha_049.006
vedavikrayiṇe caiva__Vdha_049.006
yasya copapatir gṛhe__Vdha_049.006
strīnirjiteṣu yad dattaṃ__Vdha_049.007
vyālagrāhe tathaiva ca__Vdha_049.007
paricārake ca yad dattaṃ__Vdha_049.007
vṛthādānāni ṣoḍaśa__Vdha_049.007
tamovṛtas tu yo dadyād__Vdha_049.008
bhayāt krodhāt tathaiva ca__Vdha_049.008
vṛthā dānaṃ tu tat sarvaṃ__Vdha_049.008
bhuṅkte garbhastha eva tu__Vdha_049.008
serṣyāmanyumanāś caiva__Vdha_049.009
dambhārthaṃ cārthakāraṇāt__Vdha_049.009
yo dadāti dvijātibhyaḥ__Vdha_049.009
sa bālatve tad aśnute__Vdha_049.009
yaḥ śuddhiḥ prayato bhūtvā__Vdha_049.*(58)
prasannamānasendriyaḥ__Vdha_049.*(58)
pradadāti dvijātibhyo__Vdha_049.*(58)
yauvanasthas tad aśnute__Vdha_049.*(58)
deśe deśe ca pātre ca__Vdha_049.010
yo dadāti dvijātiṣu__Vdha_049.010
manasā parituṣṭena__Vdha_049.010
yauvanasthas tad aśnute__Vdha_049.010
tasmāt sarvāsv avasthāsu__Vdha_049.011
sarvadānāni pārthiva__Vdha_049.011
dātavyāni dvijātibhyaḥ__Vdha_049.011
svargamargam abhīpsatā__Vdha_049.011
trailokya kṛṣṇa bhūtānāṃ__Vdha_050.001
sarvalokātmako hy asi__Vdha_050.001
nṝṇāṃ yaduvaraśreṣṭha__Vdha_050.001
tuṣyase kena karmaṇā__Vdha_050.001
brāhmaṇaiḥ pūjitair nityaṃ__Vdha_050.002
pūjito 'haṃ na saṃśayaḥ__Vdha_050.002
nirbhartsitaiś ca nirbhagnas__Vdha_050.002
tasyāhaṃ sarvakarmasu__Vdha_050.002
viprāparā gatir mahyaṃ__Vdha_050.003
yas tān pūjayate nṛpa__Vdha_050.003
tam ahaṃ tena rūpeṇa__Vdha_050.003
prapaśyāmi yudhiṣṭhira__Vdha_050.003
kāṇāḥ kubjāś ca khañjāś ca__Vdha_050.004
daridrā vyādhitāś ca ye__Vdha_050.004
nāvamanyed dvijān prājño__Vdha_050.004
mama rūpaṃ hitaṃ tathā__Vdha_050.004
bahavo 'pi na jānante__Vdha_050.005
narā jñānabahiṣkṛtāḥ__Vdha_050.005
yathāhaṃ dvijarūpeṇa__Vdha_050.005
carāmi pṛthivītale__Vdha_050.005
ye kecit sāgarāntāyāṃ__Vdha_050.006
pṛthivyāṃ kīrtitā dvijāḥ__Vdha_050.006
tad rūpaṃ hi paraṃ mahyaṃ__Vdha_050.006
yo 'rcayed arcayet tu saḥ__Vdha_050.006
tadrūpān ghnanti ye viprān__Vdha_050.007
vikarmasu ca yuñjanti__Vdha_050.007
apreṣaṇe preṣayanto__Vdha_050.007
dāsatvaṃ kārayanti hi__Vdha_050.007
mṛtāṃs tān karapattrena__Vdha_050.008
yamadūtā mahābalāḥ__Vdha_050.008
nikṛntanti yathā kāṣṭhaṃ__Vdha_050.008
sūtramārgeṇa śilpinaḥ__Vdha_050.008
ye caivāślakṣṇayā vācā__Vdha_050.009
tarjayanti narādhamāḥ__Vdha_050.009
vadanti krodhaniḥsparśaṃ__Vdha_050.009
pādenābhihananti ca__Vdha_050.009
mṛtāṃs tān yamalokeṣu__Vdha_050.010
nihatya dharaṇītale__Vdha_050.010
uraḥ pādena cākramya__Vdha_050.010
krodhasaṃraktalocanaḥ__Vdha_050.010
agnivarṇaiś ca saṃdaṃśair__Vdha_050.010
jihvām uddharate yamaḥ__Vdha_050.010
pāpāś ca nārake vahnau__Vdha_050.*(59)
dhāsyante yamakiṃkaraiḥ__Vdha_050.*(59)
ye tu viprān nirīkṣanti__Vdha_050.011
pāpāḥ pāpena cakṣuṣā__Vdha_050.011
abrahmaṇyāḥ śruter bāhyā__Vdha_050.011
nityaṃ brahmadviṣo narāḥ__Vdha_050.011
teṣāṃ ghorā mahākāyā__Vdha_050.012
vajratuṇḍā bhayānakāḥ__Vdha_050.012
uddharanti muhūrtena__Vdha_050.012
cakṣuḥ kākā yamājñayā__Vdha_050.012
yas tāḍayati viprāṃs tu__Vdha_050.013
kṣataṃ kuryāt saśoṇitam__Vdha_050.013
asthibhaṅgaṃ ca yaḥ kuryāt__Vdha_050.013
prāṇair vāpi viyojayet__Vdha_050.013
brahmaghnaḥ so 'nupūrveṇa__Vdha_050.014
narake vasudhādhipa__Vdha_050.014
kīlair vinihataḥ pāpo__Vdha_050.014
mīrāyāṃ pacyate bhṛśam__Vdha_050.014
subahūni sahasrāṇi__Vdha_050.015
varṣāṇāṃ kleśabhāg bhavet__Vdha_050.015
ravān muñcati durbuddhir__Vdha_050.015
na tasmai niṣkṛtiḥ smṛtā__Vdha_050.015
tasmād viprā naraśreṣṭha__Vdha_050.016
namaskāryāś ca nityaśaḥ__Vdha_050.016
annapānapradānais tu__Vdha_050.016
pūjārhāḥ satataṃ dvijāḥ__Vdha_050.016
āmantrayitvā yo viprān__Vdha_050.017
gandhair mālyaiś ca mānavaḥ__Vdha_050.017
tarpayec chraddhayā yuktaḥ__Vdha_050.017
sa mām arcayate sadā__Vdha_050.017
sa māṃ prasādayec caiva__Vdha_050.017
sa ca māṃ paritoṣayet__Vdha_050.017
tapodamānviteṣv eva__Vdha_050.*(60)
nityaṃ pūjāṃ prayojayet__Vdha_050.*(60)
ye brāhmaṇāḥ so 'ham asaṃśayaṃ nṛpa__Vdha_050.018
teṣv arciteṣv arcito 'haṃ yathāvat__Vdha_050.018
teṣv eva tuṣṭeṣv aham eva tuṣṭo__Vdha_050.018
vairaṃ ca tair yasya mamāpi vairam__Vdha_050.018
sugandhidhūpādibhir abhyarcya vipraṃ__Vdha_050.*(61),001
tam acyutaṃ nārcayate sadaiva__Vdha_050.*(61),002
yo bhakṣatoyādibhir annapānair__Vdha_050.*(61),003
anulepācamanapradānaiḥ__Vdha_050.*(61),004
yaḥ pūjayed bhojayitvā dvijāgryān__Vdha_050.*(61),005
saṃpūjayitvā paritoṣayec ca__Vdha_050.*(61),006
arghyādinā ye 'bhipūjya__Vdha_050.*(61),007
pūjayanti sadācyutam__Vdha_050.*(61),007
tenaiva mām eva sadā__Vdha_050.*(61),008
pūjayanti na saṃśayaḥ__Vdha_050.*(61),008
virūpāś ca surūpāś ca__Vdha_050.*(61),009
vijanān niṣkalān api__Vdha_050.*(61),009
kṛpayā bhāvitātmāno__Vdha_050.*(61),010
ye 'rcayanti dvijottamān__Vdha_050.*(61),010
anasūyā hitātmāno__Vdha_050.*(61),011
viprān ārādhate kvacit__Vdha_050.*(61),011
asaṃśayaṃ sadā bhaktyā__Vdha_050.*(61),012
mām evārcayate hi saḥ__Vdha_050.*(61),012
tataḥ pavitram atulaṃ__Vdha_050.*(61),013
na puṇyam adhikaṃ tataḥ__Vdha_050.*(61),013
yaś candanaiḥ sāgarugandhamālyair__Vdha_050.019
abhyarcayed dārumayīṃ mamārcām__Vdha_050.019
nāsau mamārcām arcayate 'rcayan vai__Vdha_050.019
viprārcanād arcita eva cāham__Vdha_050.019
vipraprasādān madha eva cāhaṃ__Vdha_050.020
vipraprasādād asurāñ jayāmi__Vdha_050.020
vipraprasādāt puruṣottamatvaṃ__Vdha_050.020
vipraprasādād ajito 'smi nityam__Vdha_050.020
sāyaṃ prātaś ca yaḥ saṃdhyām__Vdha_051.001
upāste 'skannamānasaḥ__Vdha_051.001
japan hi pāvanīṃ devīṃ__Vdha_051.001
gāyatrīṃ vedamātaram__Vdha_051.001
sa tayā pāvito devyā__Vdha_051.002
brāhmaṇaḥ pūtakilbiṣaḥ__Vdha_051.002
na sīdet pratigṛhṇānaḥ__Vdha_051.002
pṛthivīṃ tu sasāgarām__Vdha_051.002
ye cānye dāruṇāḥ kecid__Vdha_051.003
grahāḥ sūryādayo divi__Vdha_051.003
te cāsya saumyā jāyante__Vdha_051.003
śivāḥ śivatamāh sadā__Vdha_051.003
yatratatragataṃ cainaṃ__Vdha_051.004
dāruṇāḥ piśitāśanāḥ__Vdha_051.004
ghorarūpā mahākāyā__Vdha_051.004
na karṣanti dvijottamam__Vdha_051.004
yāvantaś ca pṛthivyāṃ hi__Vdha_051.005
cīrṇavedavratā dvijāḥ__Vdha_051.005
acīrṇavratavedā vā__Vdha_051.005
vikarmapatham āśritāḥ__Vdha_051.005
teṣāṃ tu pāvanārthaṃ hi__Vdha_051.006
nityam eva yudhiṣṭhira__Vdha_051.006
dve saṃdhye hy upatiṣṭheta__Vdha_051.006
tad askannaṃ mahāvratam__Vdha_051.006
nāsti kiṃcin naravyāghra__Vdha_051.007
duṣkṛtaṃ brāhmaṇasya tu__Vdha_051.007
yatra sthitaḥ sadādhyātme__Vdha_051.007
dve saṃdhye hy upatiṣṭhati__Vdha_051.007
pūrṇāhutiṃ vā prāpnoti__Vdha_051.008
juhute ca trayo 'ghnayaḥ__Vdha_051.008
dahanti duṣkṛtaṃ tasya__Vdha_051.008
agnayo nātra saṃśayaḥ__Vdha_051.008
evaṃ sarvasya viprasya__Vdha_051.009
kilbiṣaṃ nirdahāmy aham__Vdha_051.009
ubhe saṃdhye hy upāsinas__Vdha_051.009
tasmāt sarvaśucir dvijaḥ__Vdha_051.009
daive pitrye ca yatnena__Vdha_051.010
niyoktavyo 'jugupsitaḥ__Vdha_051.010
jugupsitas tu tac chrāddhaṃ__Vdha_051.010
dahaty agnir ivendhanam__Vdha_051.010
purāṇaṃ mānavā dharmāḥ__Vdha_052.001
sāṅgo vedaś cikitsitam__Vdha_052.001
ājñāsiddhāni catvāri__Vdha_052.001
na hantavyāni hetubhiḥ__Vdha_052.001
hatvā hy etāni saṃmūḍhaḥ__Vdha_052.001
kalpaṃ tamasi pacyate__Vdha_052.001
na brāhmaṇaṃ parīkṣeta__Vdha_052.002
śrāddhakāle hy upasthite__Vdha_052.002
sumahān parivādo hi__Vdha_052.002
brāhmaṇānāṃ parīkṣaṇe__Vdha_052.002
kāṇāḥ kuṇṭhāś ca ṣaṇḍāś ca__Vdha_052.003
daridrā vyādhitās tathā__Vdha_052.003
sarve śrāddhe niyoktavyā__Vdha_052.003
miśritā vedapāragaiḥ__Vdha_052.003
akṣayaṃ tu bhavec chrāddham__Vdha_052.003
etad dharmavido viduḥ__Vdha_052.003
brāhmaṇo hi mahad bhūtaṃ__Vdha_052.004
janmanā saha jāyate__Vdha_052.004
lokā lokeśvarāś cāpi__Vdha_052.004
sarve brāhmaṇapūjakāḥ__Vdha_052.004
brāhmaṇāḥ kupitā hanyur__Vdha_052.005
bhasma kuryuś ca tejasā__Vdha_052.005
lokān anyān sṛjeyuś ca__Vdha_052.005
lokapālāṃs tathāparān__Vdha_052.005
brāhmaṇā hi mahātmāno__Vdha_052.006
virajāḥ svargasaṃkramāḥ__Vdha_052.006
brāhmaṇānāṃ parīvādād__Vdha_052.006
asurāḥ salileśayāḥ__Vdha_052.006
apeyaḥ sāgaro yais tu__Vdha_052.007
kṛtaḥ kopān mahātmabhiḥ__Vdha_052.007
yeṣāṃ kopāgnir adyāpi__Vdha_052.007
daṇḍake nopaśāmyati__Vdha_052.007
ete svargasya netāro__Vdha_052.008
bhūmidevāḥ sanātanāḥ__Vdha_052.008
ebhiś cādhikṛtaḥ panthā__Vdha_052.008
devayānaḥ sa ucyate__Vdha_052.008
te pūjyās te namaskāryās__Vdha_052.009
teṣu sarvaṃ pratiṣṭhitam__Vdha_052.009
te vai lokān imān sarvān__Vdha_052.009
dhārayanti parasparam__Vdha_052.009
pramāṇaṃ sarvalokānāṃ__Vdha_052.010
niyatā brahmacāriṇaḥ__Vdha_052.010
tān apāśritya tiṣṭhante__Vdha_052.010
trayo lokāḥ sanātanāḥ__Vdha_052.010
gūḍhasvādhyāyatapaso__Vdha_052.011
brāhmaṇāḥ saṃśitavratāḥ__Vdha_052.011
vidyāsnātā vratasnātā__Vdha_052.011
anapāśrityajīvinaḥ__Vdha_052.011
āśīviṣā iva kruddhā__Vdha_052.012
upacaryā hi brāhmaṇāḥ__Vdha_052.012
tapasā dīpyamānās te__Vdha_052.012
daheyuḥ sāgarān api__Vdha_052.012
brāhmaṇeṣu ca tuṣṭeṣu__Vdha_052.013
tuṣyante sarvadevatāḥ__Vdha_052.013
brāhmaṇānāṃ namaskāraiḥ__Vdha_052.013
sūryo divi virājate__Vdha_052.013
brāhmaṇānāṃ parīvādāt__Vdha_052.013
pateyur api devatāḥ__Vdha_052.013
dhuri ye nāvasīdanti__Vdha_052.014
praṇīte yajñavahnayaḥ__Vdha_052.014
bhojanācchādanair dānais__Vdha_052.014
tārayanti tapodhanāḥ__Vdha_052.014
te gatiḥ sarvabhūtānām__Vdha_052.015
adhyātmagaticintakāḥ__Vdha_052.015
ādimadhyāvasānānāṃ__Vdha_052.015
jñānānāṃ chinnasāmśayāḥ__Vdha_052.015
parāparaviśeṣajñā__Vdha_052.016
netāraḥ paramāṃ gatim__Vdha_052.016
avadhyā brāhmaṇās tasmāt__Vdha_052.016
pāpeṣv api ratāḥ sadā__Vdha_052.016
yaś ca sarvam idaṃ hanyād__Vdha_052.017
brāhmaṇaṃ vāpi tatsamam__Vdha_052.017
so 'gniḥ so 'rko mahātejā__Vdha_052.018
viṣaṃ bhavati kopitaḥ__Vdha_052.018
bhūtānāṃ agrabhug vipro__Vdha_052.018
varṇaśreṣṭhaḥ pitā guruḥ__Vdha_052.018
na skandate na vyathate__Vdha_052.019
na ca naśyati karhicit__Vdha_052.019
variṣṭham agnihotrād dhi__Vdha_052.019
brāhmaṇasya mukhe hutam__Vdha_052.019
avidyo vā savidyo vā__Vdha_052.020
brāhmaṇo mama daivatam__Vdha_052.020
praṇītaś cāpraṇītaś ca__Vdha_052.020
yathāgnir daivataṃ mahat__Vdha_052.020
evaṃ vidvān avidvān vā__Vdha_052.*(63)
brāhmaṇo daivataṃ mahat__Vdha_052.*(63)
śmaśāneṣv api tejasvī__Vdha_052.021
pāvako naiva duṣyati__Vdha_052.021
havyakavyavyapeto 'pi__Vdha_052.021
brāhmaṇo naiva duṣyati__Vdha_052.021
sarvathā brāhmaṇāḥ pūjyāḥ__Vdha_052.022
sarvathā daivataṃ mahat__Vdha_052.022
tasmāt sarvaprayatnena__Vdha_052.022
rakṣed āpatsu brāhmaṇān__Vdha_052.022
śakro 'pi hi dvijendrāṇāṃ__Vdha_052.022
bibheti vibudhādhipaḥ__Vdha_052.022
dānaṃ devāḥ praśaṃsanti__Vdha_053.001
iti dharmavido viduḥ__Vdha_053.001
nānādānavidhiṃ tasmāc__Vdha_053.001
śṛṇuṣva susamāhitaḥ__Vdha_053.001
hiraṇyadānaṃ godānaṃ__Vdha_053.002
pṛthivīdānam eva ca__Vdha_053.002
etāni vai pavitrāṇi__Vdha_053.002
tārayanti paratra ca__Vdha_053.002
yad yad iṣṭatamaṃ loke__Vdha_053.003
yac cāsti dayitaṃ gṛhe__Vdha_053.003
tat tad guṇavate deyaṃ__Vdha_053.003
tad evākṣayam icchatā__Vdha_053.003
suvarṇadānaṃ godānaṃ__Vdha_053.004
pṛthivīdānam eva ca__Vdha_053.004
etat prayacchamāno vai__Vdha_053.004
sarvapāpaiḥ pramucyate__Vdha_053.004
yad dadāsi viśiṣṭebhyo__Vdha_053.005
yac cāśnāsi dine dine__Vdha_053.005
tat te vittam ahaṃ manye__Vdha_053.005
śeṣaṃ kasyāpi rakṣasi__Vdha_053.005
tulyanāmāni śastāni__Vdha_053.006
trīṇi tulyaphalāni ca__Vdha_053.006
nityaṃ deyāni rājendra__Vdha_053.006
gāvaḥ pṛthvī sarasvatī__Vdha_053.006
tadvaj jalam amitraghna__Vdha_053.007
tat tulyaphalanāmataḥ__Vdha_053.007
dattvā tṛptim avāpnoti__Vdha_053.007
yatratatrābhijāyate__Vdha_053.007
saṃkalpavihito yo 'rtho__Vdha_053.008
brāhmaṇebhyaḥ pradīyate__Vdha_053.008
arthibhyo hy arthahetubhyo__Vdha_053.008
manasvī tena jāyate__Vdha_053.008
sīdate dvijamukhyāya__Vdha_053.009
yo 'rthine na prayacchati__Vdha_053.009
amarthe sati durbuddhir__Vdha_053.009
narakāyopapadyate__Vdha_053.009
dhenavo 'naḍuhaś caiva__Vdha_053.010
chattraṃ vastram upānahau__Vdha_053.010
deyāni yācamānebhyaḥ__Vdha_053.010
pānam annaṃ tathaiva ca__Vdha_053.010
evaṃ dānaṃ samuddiṣṭaṃ__Vdha_053.010
vyuṣṭimat tārakaṃ param__Vdha_053.010
eṣa te vihito yajñaḥ__Vdha_053.011
śraddhāpūtaḥ sadakṣiṇaḥ__Vdha_053.011
viśiṣṭaḥ sa ca yajñeṣu__Vdha_053.011
dadatām anasūyayā__Vdha_053.011
dānavidbhiḥ kṛtaḥ panthā__Vdha_053.012
yena yānti manīṣiṇaḥ__Vdha_053.012
yair dānais tarpayiṣyanti__Vdha_053.012
śraddhāpūtair dvijottamān__Vdha_053.012
yathā hi sukṛte kṣetre__Vdha_053.013
phalaṃ vindati kṣetrikaḥ__Vdha_053.013
evaṃ dattvā brāhmaṇebhyo__Vdha_053.013
dātā phalam upāśnute__Vdha_053.013
brāhmaṇāś caiva vidyante__Vdha_053.014
satyavanto bahuśrutāḥ__Vdha_053.014
na dadāti ca dānāni__Vdha_053.014
moghaṃ tasya dhanārjanam__Vdha_053.014
utthāyotthāya boddhavyaṃ__Vdha_053.015
kim adya sukṛtaṃ mayā__Vdha_053.015
dattaṃ vā dāpitaṃ vāpi__Vdha_053.015
votsāhyam api vā kṛtam__Vdha_053.015
utthāyotthāya dātavyaṃ__Vdha_053.016
brāhmaṇebhyo yudhiṣṭhira__Vdha_053.016
āgamiṣyati yat pātraṃ__Vdha_053.016
tat pātraṃ tārayiṣyati__Vdha_053.016
yac ca vedamayaṃ pātraṃ__Vdha_053.017
yac ca pātraṃ tapomayam__Vdha_053.017
asaṃkīrṇaṃ ca yat pātraṃ__Vdha_053.017
tat pātraṃ tārayiṣyati__Vdha_053.017
adhyāyaṃ tapaso vakṣye__Vdha_054.001
tan me nigadataḥ śṛṇu__Vdha_054.001
tapaso hi paraṃ nāsti__Vdha_054.001
tapasā vindate phalam__Vdha_054.001
ṛṣayas tapa āsthāya__Vdha_054.002
modante daivataiḥ saha__Vdha_054.002
tapasā prāpyate svargaṃ__Vdha_054.002
tapasā prāpyate yaśaḥ__Vdha_054.002
āyuḥprakarṣaṃ bhogāṃś ca__Vdha_054.003
tapasā vindate naraḥ__Vdha_054.003
jñānaṃ vijñānam āstikyaṃ__Vdha_054.003
saubhāgyaṃ rūpam uttamam__Vdha_054.003
tapasā labhyate sarvaṃ__Vdha_054.004
manasā yad yad icchati__Vdha_054.004
nātaptatapaso yānti__Vdha_054.004
brahmalokaṃ kadācana__Vdha_054.004
yat kāryaṃ kiṃcid āsthāya__Vdha_054.005
puruṣas tapyate tapaḥ__Vdha_054.005
sarvaṃ tat samavāpnoti__Vdha_054.005
paratreha ca mānavaḥ__Vdha_054.005
surāpaḥ pāradārī ca__Vdha_054.006
bhrūṇahā gurutalpagaḥ__Vdha_054.006
tapasā tarate sarvaṃ__Vdha_054.006
sarvataś ca vimucyate__Vdha_054.006
api sarveśvaraḥ sthāṇur__Vdha_054.007
viṣṇuś caiva sanātanaḥ__Vdha_054.007
brahmā hutāśanaḥ śakras__Vdha_054.007
tapasyanti sanātanāḥ__Vdha_054.007
ṣaḍaśītisahasrāṇi__Vdha_054.008
munīnām ūrdhvaretasām__Vdha_054.008
tapasā divi modante__Vdha_054.008
sametā daivataiḥ saha__Vdha_054.008
tapasā prāpyate rājyaṃ__Vdha_054.009
śakraḥ sarvasureśvaraḥ__Vdha_054.009
tapasā pālayan sarvam__Vdha_054.009
ahany ahani vṛtrahā__Vdha_054.009
sūryācandramasau devau__Vdha_054.010
sarvalokahite ratau__Vdha_054.010
tapasaiva prakāśete__Vdha_054.010
nakṣatrāṇi grahās tathā__Vdha_054.010
na cāsti tat sukhaṃ loke__Vdha_054.011
yad vinā tapasā kila__Vdha_054.011
tapasaiva sukhaṃ sarvam__Vdha_054.011
iti dharmavido viduḥ__Vdha_054.011
viśvāmitraś ca tapasā__Vdha_054.*(64)
brāhmaṇatvam upāgataḥ__Vdha_054.*(64)
sarvaṃ ca tapasābhyeti__Vdha_054.012
sarvaṃ ca sukham aśnute__Vdha_054.012
tapas tapyati yo 'raṇye__Vdha_054.012
munir mūlaphalāśanaḥ__Vdha_054.012
ṛcam ekāṃ api paṭhan__Vdha_054.012
sa yāti paramāṃ gatim__Vdha_054.012
tasmāt tapaḥ samāsthāya__Vdha_054.*(65)
prārthayed yad abhīpsitam__Vdha_054.*(65)
satyam eva paraṃ brahma__Vdha_055.001
satyam eva paraṃ tapaḥ__Vdha_055.001
satyam eva paro yajñaḥ__Vdha_055.001
satyam eva paraṃ śrutam__Vdha_055.001
satyaṃ deveṣu jāgarti__Vdha_055.001
muktiḥ satyataroḥ phalam__Vdha_055.001
tapo yaśaś ca puṇyaṃ ca__Vdha_055.002
pitṛdevarṣipūjanam__Vdha_055.002
ādyo vidhiś ca vidyā ca__Vdha_055.002
sarvaṃ satye pratiṣṭhitam__Vdha_055.002
satyaṃ yajñas tathā vedā__Vdha_055.003
mantrā devī sarasvatī__Vdha_055.003
vratacaryā tathā satyam__Vdha_055.003
oṃkāraḥ satyam eva ca__Vdha_055.003
satyena vāyur abhyeti__Vdha_055.004
satyena tapate raviḥ__Vdha_055.004
satyena cāgnir dahati__Vdha_055.004
svargaṃ satyena gacchati__Vdha_055.004
satyena cāpaḥ kṣipati__Vdha_055.004
parjanyaḥ pṛthivītale__Vdha_055.004
pāraṇaṃ sarvavedānāṃ__Vdha_055.005
sarvatīrthāvagahanah__Vdha_055.005
satyaṃ ca vadato loke__Vdha_055.005
tat samaṃ syān na saṃśayaḥ__Vdha_055.005
aśvamedhasahasraṃ ca__Vdha_055.006
satyaṃ ca tulayā dhṛtam__Vdha_055.006
aśvamedhasahasrād dhi__Vdha_055.006
satyam etad viśiṣyate__Vdha_055.006
munayaḥ satyaniratā__Vdha_055.*(66)
munayaḥ satyavikramāḥ__Vdha_055.*(66)
munayaḥ satyaprapathāḥ__Vdha_055.*(66)
parāṃ siddhim ito gatāḥ__Vdha_055.*(66)
satyena devāḥ prīyante__Vdha_055.007
pitaro brāhmaṇās tathā__Vdha_055.007
satyam āhuḥ paraṃ dharmaṃ__Vdha_055.007
tasmāt satyaṃ na lopayet__Vdha_055.007
munayaḥ satyaniratās__Vdha_055.008
tasmāt satyaṃ viśiṣyate__Vdha_055.008
svarge satyaparā nityaṃ__Vdha_055.008
modante devatā iva__Vdha_055.008
apsarogaṇasaṃkīrṇair__Vdha_055.009
vimānair upayānti te__Vdha_055.009
vaktavyaṃ hi sadā satyaṃ__Vdha_055.009
na satyād vidyate param__Vdha_055.009
etat pramāṇaṃ yaḥ kuryāt__Vdha_055.*(67)
sarvayajñaphalaṃ labhet__Vdha_055.*(67)
agādhe vimale śuddhe__Vdha_055.010
satyatīrthe hrade śubhe__Vdha_055.010
snātavyaṃ manasā yuktaiḥ__Vdha_055.010
snānaṃ tat paramaṃ smṛtam__Vdha_055.010
ātmārthe ca parārthe vā__Vdha_055.011
putrārthe vāpi pārthiva__Vdha_055.011
ye 'nṛtaṃ nābhibhāṣante__Vdha_055.011
te narāḥ svargagāminaḥ__Vdha_055.011
api cedaṃ purā gītaṃ__Vdha_055.012
dharmavidbhir yudhiṣṭhira__Vdha_055.012
yaḥ satyavādī puruṣo__Vdha_055.012
nānṛtaṃ paribhāṣate__Vdha_055.012
saṃprāpya virajāṃl lokān__Vdha_055.013
uṣitvā śāśvatīḥ samāḥ__Vdha_055.013
śucīnāṃ śrīmatāṃ gehe__Vdha_055.013
jāyate sumahāmatiḥ__Vdha_055.013
vidyārogyasukhaiśvaryair__Vdha_055.*(68)
yukto yogaparo bhavet__Vdha_055.*(68)
ādityacandrāv analānilau ca__Vdha_055.014
dyaur bhūmir āpo hṛdayaṃ yamaś ca__Vdha_055.014
ahaś ca rātriś ca ubhe ca saṃdhye__Vdha_055.014
dharmaś ca jānāti narasya vṛttam__Vdha_055.014
tasmān na vācyam anṛtaṃ hi sadbhir__Vdha_055.015
evaṃvidhair dharmavido vadanti__Vdha_055.015
satyaṃ vadaṃs tejasā dīpyamāno__Vdha_055.015
na hīyate dharmayaśo 'rthakāmaiḥ__Vdha_055.015
eṣa vāṇīkṛto dharmo__Vdha_055.016
vaidiko dharmaniścaye__Vdha_055.016
evam etad yathānyāyaṃ__Vdha_055.016
satyādhyāye prakīrtitam__Vdha_055.016
tat pramāṇaṃ budhaḥ kuryān__Vdha_055.016
na satyād vidyate param__Vdha_055.016
sarveṣām eva varṇānāṃ__Vdha_056.001
pravakṣyāmi yudhiṣṭhira__Vdha_056.001
upoṣitaiś ca kaunteya__Vdha_056.001
yat prayojyaṃ yathāvidhi__Vdha_056.001
phalaṃ yad upavāsasya__Vdha_056.002
tan nibodha ca pāṇḍava__Vdha_056.002
avāpnoti yathā kāmān__Vdha_056.002
upavāsaparāyaṇaḥ__Vdha_056.002
mayaite nṛpate kāmyā__Vdha_056.003
vihitā hitam icchatā__Vdha_056.003
upavāsā manuṣyāṇāṃ__Vdha_056.003
mayy evārpitacetasām__Vdha_056.003
pañcamīṃ caiva ṣaṣṭhīṃ ca__Vdha_056.004
paurṇamāsīṃ ca pāṇḍava__Vdha_056.004
upoṣya rūpavān dhanyaḥ__Vdha_056.004
subhagaś caiva jāyate__Vdha_056.004
aṣṭamīṃ caiva kaunteya__Vdha_056.005
śuklapakṣe caturdaśīm__Vdha_056.005
upoṣya vyādhirahito__Vdha_056.005
vīryavāṃś caiva jāyate__Vdha_056.005
mārgaśīrṣaṃ tu yo māsaṃ__Vdha_056.006
nityam ekāśano bhavet__Vdha_056.006
kṛṣibhāgī bhaved rājan__Vdha_056.006
bahuputraś ca jāyate__Vdha_056.006
pauṣamāse tu rājendra__Vdha_056.007
bhaktenaikena yaḥ kṣapet__Vdha_056.007
subhago darśanīyaś ca__Vdha_056.007
jñānabhāgī ca jāyate__Vdha_056.007
pitṝn uddiśya māghaṃ tu__Vdha_056.008
yaḥ kṣaped ekabhojanam__Vdha_056.008
māsena puruṣavyāghra__Vdha_056.008
so 'nantyaṃ phalam aśnute__Vdha_056.008
bhagadaivatamāsaṃ tu__Vdha_056.009
yaḥ kṣaped ekabhojanam__Vdha_056.009
strīṣu vallabhatāṃ yāti__Vdha_056.009
vaśyāś cāsya bhavanti tāḥ__Vdha_056.009
caitraṃ tu puruṣavyāghra__Vdha_056.010
yaḥ kṣaped ekabhojanam__Vdha_056.010
māsena puruṣavyāghra__Vdha_056.*(69)
maunan tu phalam aśnute (?)__Vdha_056.*(69)
bhagadaivatamāsaṃ tu__Vdha_056.*(69)
yaḥ kṣaped ekabhojanaḥ__Vdha_056.*(69)
strīṣu vallabhatāṃ yāti__Vdha_056.*(69)
vaśyāś cāsya bhavanti tāḥ__Vdha_056.*(69)
caitraṃ tu puruṣavyāghra__Vdha_056.*(69)
yaḥ kṣaped ekabhojanaḥ__Vdha_056.*(69)
suvarṇamaṇimuktāḍhye__Vdha_056.010,*(69)
kule mahati jāyate__Vdha_056.010,*(69)
nistared ekabhaktena__Vdha_056.011,*(69)
vaiśākhaṃ yo narādhipa__Vdha_056.011,*(69)
naro vā yadi vā nārī__Vdha_056.011
jñātīnāṃ śreṣṭhatāṃ vrajet__Vdha_056.011
jyeṣṭhamāsam apānīyam__Vdha_056.012
ekabhaktena yaḥ kṣapet__Vdha_056.012
aiśvaryaṃ puruṣavyāghra__Vdha_056.012
strībhāgī copajāyate__Vdha_056.012
āṣāḍhaṃ bharataśreṣṭha__Vdha_056.013
ekabhaktena yaḥ kṣapet__Vdha_056.013
śūraś ca bahudhānyaś ca__Vdha_056.013
bahuputraś ca jāyate__Vdha_056.013
śrāvaṇaṃ tu naravyāghra__Vdha_056.014
bhaktenaikena yaḥ kṣapet__Vdha_056.014
yatra yatropapadyeta__Vdha_056.014
tatra syāj jñātivardhanaḥ__Vdha_056.014
māsaṃ bhādrapadaṃ rājann__Vdha_056.015
ekabhaktena yaḥ kṣapet__Vdha_056.015
dhanāḍhyo vīryavāṃś caiva__Vdha_056.015
aiśvaryaṃ pratipadyate__Vdha_056.015
yaḥ kṣaped ekabhaktena__Vdha_056.016
māsam āśvayujaṃ naraḥ__Vdha_056.016
dhanavān vāhanāḍhyaś ca__Vdha_056.016
bahuputraś ca jāyate__Vdha_056.016
kārttikaṃ tu naro māsaṃ__Vdha_056.017
nityam ekāśano bhavet__Vdha_056.017
śūraś ca bahubhāryaś ca__Vdha_056.017
kīrtimāṃś caiva jāyate__Vdha_056.017
ete māsā naraśreṣṭha__Vdha_056.018
ekabhaktena kīrtitāḥ__Vdha_056.018
tithīnāṃ niyamāṃś caiva__Vdha_056.018
tāñ śṛṇuṣva narādhipa__Vdha_056.018
pakṣe pakṣe caturthaṃ tu__Vdha_056.019
bhaktaṃ yaḥ kṣapayen naraḥ__Vdha_056.019
vipulaṃ dhanam āpnoti__Vdha_056.019
bhagavān agnir abravīt__Vdha_056.019
māse māse caturthaṃ tu__Vdha_056.020
bhaktam ekaṃ tu yaḥ kṣapet__Vdha_056.020
kṛṣibhāgī yaśobhāgī__Vdha_056.020
tejasvī cāpi jāyate__Vdha_056.020
pakṣe pakṣe trirātraṃ tu__Vdha_056.021
yaḥ kṣapen narapuṅgava__Vdha_056.021
gaṇe ghoṣe pure grāme__Vdha_056.021
māhātmyaṃ pratipadyate__Vdha_056.021
māse māse trirātraṃ tu__Vdha_056.022
bhaktenaikena yaḥ kṣapet__Vdha_056.022
gaṇādhipatyaṃ labhate__Vdha_056.022
niḥsapatnam akaṇṭakam__Vdha_056.022
yas tu sāyaṃ tathā kalyaṃ__Vdha_056.023
bhuṅkte naivāntarā pibet__Vdha_056.023
ahiṃsānirato nityaṃ__Vdha_056.023
juhvāno jātavedasam__Vdha_056.023
ṣaḍbhir eva tu varṣais tu__Vdha_056.024
sidhyate nātra saṃśayaḥ__Vdha_056.024
agniṣṭomasya yajñasya__Vdha_056.024
phalaṃ prāpnoti mānavaḥ__Vdha_056.024
aṣṭamena tu bhaktena__Vdha_056.025
rājan saṃvatsaraṃ nayet__Vdha_056.025
gavāmayasya yajñasya__Vdha_056.025
phalaṃ prāpnoti mānavaḥ__Vdha_056.025
haṃsasārasayuktena__Vdha_056.026
vimānena sa gacchati__Vdha_056.026
pūrṇaṃ varṣasahasraṃ tu__Vdha_056.026
svargaloke mahīyate__Vdha_056.026
ārto vā vyādhito vāpi__Vdha_056.027
gacched anaśanaṃ tu yaḥ__Vdha_056.027
pade pade yajñaphalaṃ__Vdha_056.027
tasya mannāmakīrtanāt__Vdha_056.027
divyaṛkṣaprayuktena__Vdha_056.028
vimānena sa gacchati__Vdha_056.028
śatam apsarasāṃ caiva__Vdha_056.028
ramayantīha taṃ naram__Vdha_056.028
sahasraśatasaṃyukte__Vdha_056.029
vimāne sūryavarcase__Vdha_056.029
ārūḍhastrīśatākīrṇe__Vdha_056.029
viharan sukham edhate__Vdha_056.029
na kruddho vyādhito nārtaḥ__Vdha_056.030
prasannamanasendriyaḥ__Vdha_056.030
gacched anaśanaṃ yas tu__Vdha_056.030
tasyāpi śṛṇu yat phalam__Vdha_056.030
śataṃ varṣasahasrāṇāṃ__Vdha_056.031
svargaloke mahīyate__Vdha_056.031
svasthaḥ saphalasaṃkalpaḥ__Vdha_056.031
sukhī vigatakalmaṣaḥ__Vdha_056.031
strīsahasrasamākīrṇe__Vdha_056.031
suprabhe sukham edhate__Vdha_056.031
yāvanti romakūpāni__Vdha_056.032
tasya gātreṣu bhārata__Vdha_056.032
tāvadvarṣasahasrāṇi__Vdha_056.032
divyāni divi modate__Vdha_056.032
nāsti vedāt paraṃ śāstraṃ__Vdha_056.033
nāsti mātṛsamo guruḥ__Vdha_056.033
na dharmāt paramo lābhas__Vdha_056.033
tapo nānaśanāt param__Vdha_056.033
brāhmaṇebhyaḥ paraṃ nāsti__Vdha_056.034
divi ceha ca pāvanam__Vdha_056.034
upavāsais tathā tulyaṃ__Vdha_056.034
tapo hy anyan na vidyate__Vdha_056.034
upoṣya vidhivad devās__Vdha_056.035
tridivaṃ pratipedire__Vdha_056.035
munayaś ca parāṃ siddhim__Vdha_056.035
upavāsair avāpnuvan__Vdha_056.035
divyaṃ varṣasahasraṃ tu__Vdha_056.036
viśvāmitreṇa dhīmatā__Vdha_056.036
kṣāntam ekena bhaktena__Vdha_056.036
yena vipratvam āgataḥ__Vdha_056.036
cyavano jamadagniś ca__Vdha_056.037
vasiṣṭho gautamo bhṛguḥ__Vdha_056.037
sarve hy ete divaṃ prāptāḥ__Vdha_056.037
kṣamāvanto bahuśrutāḥ__Vdha_056.037
vidhinānena rājendra__Vdha_056.037
yo mayā parikīrtitaḥ__Vdha_056.037
paṭheta yo vai śṛṇuyāc ca bhaktyā__Vdha_056.038
na vidyate tasya narasya pāpam__Vdha_056.038
upadravair mucyate sarvāṅgikair__Vdha_056.038
na cāpi pāpair abhibhūyate naraḥ__Vdha_056.038
brāhmaṇatvaṃ suduṣprāpaṃ__Vdha_057.001
nisargād brāhmaṇo bhavet__Vdha_057.001
kṣatriyo vāthavā vaiśyo__Vdha_057.001
nisargād eva jāyate__Vdha_057.001
duṣkṛtena tu duṣṭātmā__Vdha_057.002
sthānād bhraśyati mānavaḥ__Vdha_057.002
śreṣṭhaṃ sthānaṃ samāsādya__Vdha_057.002
tasmād rakṣeta paṇḍitaḥ__Vdha_057.002
yas tu vipratvam utsṛjya__Vdha_057.003
kṣatriyatvaṃ niṣevate__Vdha_057.003
brāhmaṇyāt sa paribhraṣṭaḥ__Vdha_057.003
kṣatrayonyāṃ prasūyate__Vdha_057.003
vaiśyakarmāṇi vā kurvan__Vdha_057.004
vaiśyayonau prajāyate__Vdha_057.004
śūdrakarmāṇi kurvāṇaḥ__Vdha_057.004
śūdratvam upapadyate__Vdha_057.004
sa tatra durgatiṃ prāpya__Vdha_057.005
sthānād bhraṣṭo yudhiṣṭhira__Vdha_057.005
śūdrayonim anuprāpto__Vdha_057.005
yadi dharmaṃ na sevate__Vdha_057.005
mānuṣyāt sa paribhraṣṭas__Vdha_057.006
tiryagyonau prajāyate__Vdha_057.006
adharmasevanān mūḍhas__Vdha_057.006
tamopahatacetanaḥ__Vdha_057.006
jātyantarasahasrāṇi__Vdha_057.007
tatraiva parivartate__Vdha_057.007
tasmāt prāpya śubhaṃ sthānaṃ__Vdha_057.007
pramādān na tu nāśayet__Vdha_057.007
śūdrānnenāvaśeṣeṇa__Vdha_057.008
yo mriyej jaṭhare dvijaḥ__Vdha_057.008
āhitāgnis tathā yajvā__Vdha_057.008
sa śūdragatibhāg bhavet__Vdha_057.008
kṣatrānnenāvaśeṣeṇa__Vdha_057.009
kṣatratvam upapadyate__Vdha_057.009
vaiśyānnenāvaśeṣeṇa__Vdha_057.009
vaiśyatvam upapadyate__Vdha_057.009
tāṃ yoniṃ labhate vipro__Vdha_057.009
bhuktvānnaṃ yasya vai mṛtaḥ__Vdha_057.009
brāhmaṇatvaṃ śubhaṃ prāpya__Vdha_057.010
durlabhaṃ yo 'vamanyate__Vdha_057.010
bhojyābhojyaṃ na jānāti__Vdha_057.010
sa bhavet kṣatriyo dvijaḥ__Vdha_057.010
karmaṇā yena medhāvī__Vdha_057.011
śūdro vaiśyo 'bhijāyate__Vdha_057.011
tat te vakṣyāmi nikhilaṃ__Vdha_057.011
yena varṇottamo bhavet__Vdha_057.011
śūdrakarma yathoddiṣṭaṃ__Vdha_057.012
śūdro bhūtvā samācaret__Vdha_057.012
yathāvat paricaryāṃ tu__Vdha_057.012
triṣu varṇeṣu nityadā__Vdha_057.012
kurute 'vimanā yas tu__Vdha_057.012
sa śūdro vaiśyatāṃ vrajet__Vdha_057.012
kṣatriyatvaṃ yathā vaiśyas__Vdha_057.013
tad vakṣyāmy anupūrvaśaḥ__Vdha_057.013
caukṣaḥ pāpajanadveṣṭā__Vdha_057.013
śeṣānnakṛtabhojanaḥ__Vdha_057.013
agnihotram upādāya__Vdha_057.014
juhvānaś ca yathāvidhi__Vdha_057.014
sa vaiśyaḥ kṣatriyakule__Vdha_057.014
jāyate nātra saṃśayaḥ__Vdha_057.014
kṣatriyo brahmayonyāṃ tu__Vdha_057.015
jāyate śṛṇu tad yathā__Vdha_057.015
dadāti yajate yajñair__Vdha_057.015
vidhivac cāptadakṣiṇaiḥ__Vdha_057.015
adhīte svargam anvicchaṃs__Vdha_057.015
tretāgniśaraṇaḥ sadā__Vdha_057.015
ārtahastaprado nityaṃ__Vdha_057.016
prajā dharmeṇa pālayan__Vdha_057.016
ṛtukāle tu svāṃ bhāryām__Vdha_057.016
abhigacchan vidhānataḥ__Vdha_057.016
sarvātithyaṃ trivargasya__Vdha_057.017
dīyatāṃ bhujyatām iti__Vdha_057.017
śūdrāṇāṃ yācakānāṃ ca__Vdha_057.017
nityaṃ siddhim iti bruvan__Vdha_057.017
gobrāhmaṇasya cārthāya__Vdha_057.018
raṇe cābhimukho hataḥ__Vdha_057.018
tretāgnimantrapūtātmā__Vdha_057.018
kṣatriyo brāhmaṇo bhavet__Vdha_057.018
vidhijñaḥ kṣatriyakule__Vdha_057.018
yājakaḥ sa tu jāyate__Vdha_057.018
prāpyate 'vikalaḥ svargo__Vdha_057.019
varṇaiḥ satpatham āsthitaiḥ__Vdha_057.019
brāhmaṇatvaṃ suduṣprāpaṃ__Vdha_057.019
kṛcchreṇāsādyate naraiḥ__Vdha_057.019
tasmāt sarvaprayatnena__Vdha_057.019
rakṣed brāhmaṇyam uttamam__Vdha_057.019
suvarṇaṃ paramaṃ dānaṃ__Vdha_058.001
suvarṇaṃ dakṣiṇā parā__Vdha_058.001
etat pavitraṃ paramam__Vdha_058.001
etat svastyayanaṃ mahat__Vdha_058.001
daśa pūrvāparān vaṃśān__Vdha_058.002
ātmānaṃ ca viśāmyate__Vdha_058.002
api pāpaśataṃ kṛtvā__Vdha_058.002
dattvā vipreṣu tārayet__Vdha_058.002
suvarṇaṃ ye prayacchanti__Vdha_058.003
narāḥ śuddhena cetasā__Vdha_058.003
devatās te prayacchanti__Vdha_058.003
samastā iti naḥ śrutam__Vdha_058.003
agnir hi devatāḥ sarvāḥ__Vdha_058.004
suvarṇaṃ ca hutāśanaḥ__Vdha_058.004
tasmāt suvarṇaṃ dadatā__Vdha_058.004
dattāḥ sarvāś ca devatāḥ__Vdha_058.004
agnyabhāve ca kurvanti__Vdha_058.005
vahnisthāneṣu kāñcanam__Vdha_058.005
sarvavedapramāṇajñā__Vdha_058.005
vedaśrutinidarśanāt__Vdha_058.005
ye tv enaṃ jvālayitvāgnim__Vdha_058.006
ādityodayanaṃ prati__Vdha_058.006
dadyur vai vratam uddiśya__Vdha_058.006
sarvān kāmān avāpnuyuḥ__Vdha_058.006
suvarṇadaḥ svargaloke__Vdha_058.007
kāmān iṣṭān upāśnute__Vdha_058.007
virajāmbarasaṃvītaḥ__Vdha_058.007
pariyāti yatas tataḥ__Vdha_058.007
vimānenārkavarṇena__Vdha_058.008
bhāsvareṇa virājatā__Vdha_058.008
apsarogaṇasaṃkīrṇe__Vdha_058.008
bhāsvatā svena tejasā__Vdha_058.008
haṃsabarhiṇayuktena__Vdha_058.009
kāmagena narottamaḥ__Vdha_058.009
divyagandhavahaḥ svarge__Vdha_058.009
parigacched itas tataḥ__Vdha_058.009
tasmāt svaśaktyā dātavyaṃ__Vdha_058.010
kāñcanaṃ mānavair bhuvi__Vdha_058.010
na hy ataḥ paramaṃ loke__Vdha_058.010
sadyaḥ pāpavimocanam__Vdha_058.010
suvarṇasya tu śuddhasya__Vdha_058.011
suvarṇaṃ yaḥ prayacchati__Vdha_058.011
bahūny abdasahasrāṇi__Vdha_058.011
svargaloke mahīyate__Vdha_058.011
lokāṃs tu sṛjatā pūrvaṃ__Vdha_059.001
gāvaḥ sṛṣṭāḥ svayaṃbhuvā__Vdha_059.001
prītyarthaṃ sarvabhūtānāṃ__Vdha_059.001
tasmāt tā mātaraḥ smṛtāḥ__Vdha_059.001
tās tu dattvā saurabheyīḥ__Vdha_059.002
svargaloke mahīyate__Vdha_059.002
tasmāt tā varṇayiṣyāmi__Vdha_059.002
dānaṃ cāsāṃ yathāvidhi__Vdha_059.002
yādṛśī vidhinā yena__Vdha_059.003
dātavyā yādṛśāya ca__Vdha_059.003
dvijāya poṣaṇārthaṃ tu__Vdha_059.003
homadhenukṛte na vai__Vdha_059.003
prathamā gaurakapilā__Vdha_059.*(70)
dvitīyā gaurapiṅgalā__Vdha_059.*(70)
tṛtīyā raktakapilā__Vdha_059.*(70)
caturthī nīlapiṅgalā__Vdha_059.*(70)
pañcamī śuklapiṅgākṣī__Vdha_059.*(70)
ṣaṣṭhī tu śuklapiṅgalā__Vdha_059.*(70)
saptamī citrapiṅgākṣī__Vdha_059.*(70)
aṣṭamī babhrurohiṇī__Vdha_059.*(70)
navamī śvetapiṅgākṣī__Vdha_059.*(70)
daśamī śvetapiṅgalā__Vdha_059.*(70)
tādṛśā ye 'py anaḍvāhaḥ__Vdha_059.*(70)
kapilās te prakīrtitāḥ__Vdha_059.*(70)
brāhmaṇo vāhayet tāṃs tu__Vdha_059.*(70)
nānyo varṇaḥ kadācana__Vdha_059.*(70)
dhenuṃ dattvā suvratāṃ sopadhānāṃ__Vdha_059.004
kalyāṇavatsāṃ ca payasvinīṃ ca__Vdha_059.004
yāvanti romāṇi bhavanti dhenvā__Vdha_059.004
duhyeta kāmān nṛpa varṣāṇi tāvat__Vdha_059.004
prayacchate yaḥ kapilāṃ savatsāṃ__Vdha_059.005
kāṃsyopadohāṃ kanakāgraśṛṅgīm__Vdha_059.005
tais tair guṇaiḥ kāmdughā hi bhūtvā__Vdha_059.005
naraṃ pradātāram upaiti sā gauḥ__Vdha_059.005
gosahasraṃ tu yo dadyāt__Vdha_059.006
sarvakāmair alaṃkṛtam__Vdha_059.006
parāṃ vṛddhiṃ śriyaṃ prāpya__Vdha_059.006
svargaloke mahīyate__Vdha_059.006
daśa cobhayataḥ pretya__Vdha_059.007
mātāmahapitāmahaiḥ__Vdha_059.007
gacchet sukṛtināṃ lokān__Vdha_059.007
gāvo dattvā yathāvidhi__Vdha_059.007
dāyādalabdhair arthair yo__Vdha_059.008
gavāḥ krītvā prayacchati__Vdha_059.008
tasyāpi cākṣayā lokā__Vdha_059.008
bhavantīha paratra ca__Vdha_059.008
yo dyūtena dhanaṃ jitvā__Vdha_059.009
krītvā gāvaḥ prayacchati__Vdha_059.009
sa gacched virajāṃl lokān__Vdha_059.009
gopradānaphalārjitān__Vdha_059.009
pratigṛhya tu yo dadyād__Vdha_059.010
gāvaḥ śuddhena cetasā__Vdha_059.010
sa gatvā durgamaṃ sthānam__Vdha_059.010
amaraiḥ saha modate__Vdha_059.010
yaś cātmavikrayaṃ kṛtvā__Vdha_059.011
gāvo dadyād yathāvidhi__Vdha_059.011
sa gatvā virajāṃl lokān__Vdha_059.011
sukhaṃ vasati devavat__Vdha_059.011
saṃgrāme yas tanuṃ tyaktvā__Vdha_059.012
gāvaḥ krītvā prayacchati__Vdha_059.012
dehavikrayamūlyas tāḥ__Vdha_059.012
śāśvatāḥ kāmadohanāḥ__Vdha_059.012
rūpānvitāḥ śīlavayopapannāḥ__Vdha_059.013
sarvāḥ praśastā hi sugandhavatyaḥ__Vdha_059.013
yathā hi gaṅgā saritāṃ variṣṭhā__Vdha_059.013
tathārjunīnāṃ kapilā variṣṭhā__Vdha_059.013
antarjātāḥ sukrayajñānalabdhāḥ__Vdha_059.014
prāṇāṃs tyaktvā sodakāḥ sodvahāś ca__Vdha_059.014
kṛcchrotsṛṣṭāḥ poṣaṇāyābhyupetā__Vdha_059.014
dvārair etair goviśeṣā variṣṭhāḥ__Vdha_059.014
tisro rātryaś cāpy upoṣyeha dātā__Vdha_059.015
tṛptā gā vai tarpitebhyaḥ prayacchet__Vdha_059.015
vatsaiḥ pītāḥ sopadhānās tryahaṃ ca__Vdha_059.015
dattvā gā vai gorasair vartitavyam__Vdha_059.015
loke jyeṣṭhā lokavṛttāntavṛttā__Vdha_059.016
vedair gītāḥ somaniṣyandabhūtāḥ__Vdha_059.016
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca__Vdha_059.016
gāvo dattvā sarvadā santi santaḥ__Vdha_059.016
na caivāsāṃ dānamātraṃ praśastaṃ__Vdha_059.017
pātraṃ kālo goviśeṣo vidhiś ca__Vdha_059.017
dṛṣṭvā gāvaḥ pāvakādityabhūtāḥ__Vdha_059.017
svādhyāyāḍhye pātravarye viśiṣṭe__Vdha_059.017
vaitānasthaṃ satyavākyaṃ kṛtajñaṃ__Vdha_059.018
goṣu kṣāntaṃ gośaraṇyaṃ suvṛttaṃ__Vdha_059.018
śastaṃ pātraṃ gopradānasya bhūmes__Vdha_059.018
tathā suvarṇasya ca sarvakālam__Vdha_059.018
bhikṣādānaṃ cādhikaṃ saṃpraśastaṃ__Vdha_059.*(71)
pāthodānaṃ cānnadānaṃ tathā ca__Vdha_059.*(71)
bhikṣate bahubhṛtyāya__Vdha_059.019
śrotriyāyāhitāgnaye__Vdha_059.019
dātavyā gauḥ prayatnena__Vdha_059.019
ekāpy atiphalā hi sā__Vdha_059.019
tāṃ ced vikrīṇate rājan__Vdha_059.020
vacasā kaluṣīkṛtām__Vdha_059.020
nāsau praśasyate vipro__Vdha_059.020
brāhmaṇo naiva sa smṛtaḥ__Vdha_059.020
tasyādharmapravṛttasya__Vdha_059.021
lubdhasyānṛtavādinaḥ__Vdha_059.021
havyakavyavyapetasya__Vdha_059.021
na deyā gauḥ kathaṃcana__Vdha_059.021
jīrṇāṃ caivopabhuktāṃ ca__Vdha_059.022
jaratkūpam ivāphalām__Vdha_059.022
tamaḥ praviśate dātā__Vdha_059.022
dvijaṃ kleśena yojayan__Vdha_059.022
duṣṭāḥ kṛśāś caiva pālayatīś ca__Vdha_059.023
naitādṛśā dānayogyā bhavanti__Vdha_059.023
kleśair vipraṃ yo 'phalaiḥ saṃyunakti__Vdha_059.023
gacchet sa tiryag viphalāṃś ca lokān__Vdha_059.023
anaḍvāhaṃ suvrataṃ yo dadāti__Vdha_059.024
halasya voḍhāram anantavīryam__Vdha_059.024
yugaṃdharaṃ balavantaṃ yuvānaṃ__Vdha_059.024
prāpnoti lokān daśadhenudasya__Vdha_059.024
prayacchate yaḥ puruṣo dvijāya__Vdha_059.025
svādhyāyacāritraguṇānvitāya__Vdha_059.025
balena yuktaṃ vṛṣabhaṃ tu nīlaṃ__Vdha_059.025
ṣaḍāṅgavaṃ prītikaraṃ surūpam__Vdha_059.025
yuvānaṃ balinaṃ śyāmaṃ__Vdha_059.026
śatena saha yūthapam__Vdha_059.026
gavendraṃ brāhmaṇendrāya__Vdha_059.026
bhūriśṛṅgam alaṃkṛtam__Vdha_059.026
vṛṣabhaṃ ye prayacchanti__Vdha_059.027
śrotriyāyāhitāgnaye__Vdha_059.027
te gatvā tadgavāṃ lokaṃ__Vdha_059.*(72)
devalokān mahattaram__Vdha_059.*(72)
tatra sthitvā tu suciraṃ__Vdha_059.*(72)
sarvakāmaiḥ sutarpitāḥ__Vdha_059.*(72)
aiśvarye te 'bhijāyante__Vdha_059.027
jāyamānāḥ punaḥ punaḥ__Vdha_059.027
sadakṣiṇāṃ kāñcanarūpyaśṛṅgīṃ__Vdha_059.028
kāṃsyopadohāṃ kanakottarīyām__Vdha_059.028
dhenuṃ tilānāṃ kanakottarīyām__Vdha_059.028
lokā vasūnām acalā bhavanti__Vdha_059.028
tilālābhe tu yo dadyād__Vdha_059.029
ghṛtadhenuṃ yatavrataḥ__Vdha_059.029
sa durgāt tārito dhenvā__Vdha_059.029
brahmaloke mahīyate__Vdha_059.029
ghṛtālābhe tu yo dadyāj__Vdha_059.030
jaladhenuṃ yatavrataḥ__Vdha_059.030
sa sarvaṃ tarate durgaṃ__Vdha_059.030
jalaṃ divyaṃ samaśnute__Vdha_059.030
brāhmaṇāś caiva gāvaś ca__Vdha_059.031
kulam ekaṃ dvidhākṛtam__Vdha_059.031
ekatra mantrās tiṣṭhanti__Vdha_059.031
havir ekatra tiṣṭhati__Vdha_059.031
upagamya tu yo dadyād__Vdha_059.032
gāvaḥ śuddhena cetasā__Vdha_059.032
yāvanti tāsāṃ romāṇi__Vdha_059.032
tāvat svarge mahīyate__Vdha_059.032
śṛṇu tvaṃ me gavāṃ lokā__Vdha_059.033
yādṛśā yatra vā sthitāḥ__Vdha_059.033
manojñā ramaṇīyāś ca__Vdha_059.033
sarvakāmadughāḥ sadā__Vdha_059.033
puṇyāḥ pāpaharāś caiva__Vdha_059.034
gavāṃ lokā na saṃśayaḥ__Vdha_059.034
atyantasukhinas tatra__Vdha_059.034
sarvapāpavivarjitāḥ__Vdha_059.034
pramodante mahāsthāne__Vdha_059.035
narā vigatakalmaṣāḥ__Vdha_059.035
te vrajante vimāneṣu__Vdha_059.035
grahā divi gatā iva__Vdha_059.035
evaṃ yair dattasatkārāḥ__Vdha_059.036
surabhyaś cārcitāḥ sadā__Vdha_059.036
kāmarūpā mahātmānaḥ__Vdha_059.036
pūtā vigatakilbiṣāḥ__Vdha_059.036
tulyaprabhāvā devais te__Vdha_059.037
modante 'psarasāṃ gaṇaiḥ__Vdha_059.037
gandharvair upagīyante__Vdha_059.037
gośaraṇyā na saṃśayaḥ__Vdha_059.037
brahmaṇyāḥ sādhuvṛttāś ca__Vdha_059.038
dayāvanto 'nukampinaḥ__Vdha_059.038
ghṛṇinaḥ śubhakarmāṇo__Vdha_059.038
modante te 'maraiḥ saha__Vdha_059.038
yathaiva salile matsyaḥ__Vdha_059.039
salilena sahohyate__Vdha_059.039
gobhiḥ pāpakṛtaṃ karma__Vdha_059.039
dṛḍham eva mayohyate__Vdha_059.039
mātaraḥ sarvabhūtānāṃ__Vdha_059.040
prajāsaṃrakṣaṇe smṛtāḥ__Vdha_059.040
brahmaṇā lokasāreṇa__Vdha_059.040
gāvaḥ pāpabhayāpahāḥ__Vdha_059.040
tāsu dattāsu rājendra__Vdha_059.041
kiṃ na dattaṃ bhaved iha__Vdha_059.041
kṛśāya tu viśeṣeṇa__Vdha_059.041
vṛttiglānāya sīdate__Vdha_059.041
bhūdānena samaṃ dānaṃ__Vdha_060.001
na bhūtaṃ na bhaviṣyati__Vdha_060.001
iti dharmavidaḥ prāhus__Vdha_060.001
tan me nigadataḥ śṛṇu__Vdha_060.001
ṣaṣṭiṃ varṣasahasrāṇi__Vdha_060.002
svarge vasati bhūmidaḥ__Vdha_060.002
ācchettā cānumantā ca__Vdha_060.002
tāny eva narake vaset__Vdha_060.002
atidānaṃ tu sarveṣāṃ__Vdha_060.003
bhūmidānam ihocyate__Vdha_060.003
acalā hy akṣayā bhūmiḥ__Vdha_060.003
sarvān kāmān prayacchati__Vdha_060.003
bhūmidaḥ svargam āruhya__Vdha_060.004
śāśvatīr edhati samāḥ__Vdha_060.004
punaś ca janma saṃprāpya__Vdha_060.004
bhaved bhūmipatir dhruvam__Vdha_060.004
yathā bhūmiḥ sadā devī__Vdha_060.005
dātāraṃ kurute patim__Vdha_060.005
evaṃ sadakṣiṇā dattā__Vdha_060.005
kurute gaur janādhipam__Vdha_060.005
api pāpakṛtaṃ prāpya__Vdha_060.006
pratigṛhṇīta bhūmidam__Vdha_060.006
mahīṃ dadan pavitrī syāt__Vdha_060.006
puṇyā hi jagatī yataḥ__Vdha_060.006
nāma vai priyadatteti__Vdha_060.007
guhyam etat sanātanam__Vdha_060.007
tad asyāḥ satataṃ prītyai__Vdha_060.007
kīrtanīyaṃ prayacchatā__Vdha_060.007
yat kiṃcit kurute pāpaṃ__Vdha_060.008
puruṣo vṛttikarṣitaḥ__Vdha_060.008
api gocarmamātreṇa__Vdha_060.008
bhūmidānena śudhyati__Vdha_060.008
suvarṇaṃ rajataṃ tāmraṃ__Vdha_060.009
maṇimuktāvasūni ca__Vdha_060.009
sarvān etān mahāprājña__Vdha_060.009
dadāti vasudhāṃ dadan__Vdha_060.009
tapo yajñāḥ śrutaṃ śīlam__Vdha_060.010
alobhaḥ satyavāditā__Vdha_060.010
gurudaivatapūjā ca__Vdha_060.010
nātikramanti bhūmidam__Vdha_060.010
bhartur niḥśreyase yuktās__Vdha_060.011
tyaktātmāno raṇe hatāḥ__Vdha_060.011
brahmalokagatāḥ santo__Vdha_060.011
nātikrāmanti bhūmidam__Vdha_060.011
phalakṛṣṭāṃ mahīṃ dattvā__Vdha_060.012
sodakāṃ saphalānvitām__Vdha_060.012
sodakaṃ vāpi śaraṇaṃ__Vdha_060.012
prāpnoti mama saṃpadam__Vdha_060.012
ratnopakīṛṇāṃ vasudhāṃ__Vdha_060.013
yo dadāti dvijātaye__Vdha_060.013
muktaḥ sa kaluṣaiḥ sarvaiḥ__Vdha_060.013
svargaloke mahīyate__Vdha_060.013
ikṣubhiḥ saṃtatāṃ bhūmiṃ__Vdha_060.014
yavagodhūmaśāḍbalām__Vdha_060.014
ye prayacchanti viprebhyo__Vdha_060.014
nopasarpanti te yamam__Vdha_060.014
sarvakāmadughāṃ dhenuṃ__Vdha_060.015
sarvasasyasamudbhavām__Vdha_060.015
yo dadāti dvijendrāya__Vdha_060.015
brahmalokaṃ sa gacchati__Vdha_060.015
bhūmidānaṃ naraḥ kurvan__Vdha_060.016
mucyate mahato bhayāt__Vdha_060.016
na bhūyo bhūmidānād dhi__Vdha_060.016
dānam anyad viśiṣyate__Vdha_060.016
puṇyāṃ sarvarasāṃ bhūmiṃ__Vdha_060.017
yo dadāti nararṣabha__Vdha_060.017
na tasya lokāḥ kṣīyante__Vdha_060.017
bhūmidasya mahātmanaḥ__Vdha_060.017
yathā janitrī puṣṇāti__Vdha_060.018
kṣīreṇa svasutaṃ nṛpa__Vdha_060.018
evaṃ sarvaguṇā bhūmir__Vdha_060.018
dātāram anupuṣyati__Vdha_060.018
agniṣṭomādibhir yajñair__Vdha_060.019
iṣṭvā vipuladakṣiṇaiḥ__Vdha_060.019
na tat phalaṃ avāpnoti__Vdha_060.019
yad dattvā vasudhāṃ nṛpa__Vdha_060.019
mṛtyor hi kiṃkarā daṇḍā hy__Vdha_060.020
agnitāpāḥ sudāruṇāḥ__Vdha_060.020
ghorāś ca vāruṇāḥ pāśā__Vdha_060.020
nopasarpanti bhūmidam__Vdha_060.020
pitaraḥ pitṛlokasthā__Vdha_060.021
devaloke divaukasaḥ__Vdha_060.021
saṃtarpayanti dātāraṃ__Vdha_060.021
bhūmeḥ prabhavatāṃ vara__Vdha_060.021
kṛśāya kṛśabhṛtyāya__Vdha_060.022
vṛttikṣīṇāya sīdate__Vdha_060.022
bhūmiṃ vṛttikārīṃ dattvā__Vdha_060.022
sattrī bhavati mānavaḥ__Vdha_060.022
siṃhāsanaṃ tathā cchattraṃ__Vdha_060.023
varāśvā varavāraṇāḥ__Vdha_060.023
bhūmidānasya puṣpāṇi__Vdha_060.023
phalaṃ svargaṃ tathaiva ca__Vdha_060.023
ādityā iva dīpyante__Vdha_060.024
tejasā divi mānavāḥ__Vdha_060.024
ye prayacchanti vasudhāṃ__Vdha_060.024
brāhmaṇāyāhitāgnaye__Vdha_060.024
yathā bījāni rohanti__Vdha_060.025
prakīrṇāni mahītale__Vdha_060.025
tathā kāmādhirohanti__Vdha_060.025
bhūmidānaguṇārjitāḥ__Vdha_060.025
āsphoṭayanti pitaraḥ__Vdha_060.026
pravalganti pitāmahāḥ__Vdha_060.026
bhūmido naḥ kule jātaḥ__Vdha_060.026
sa naḥ saṃtārayiṣyati__Vdha_060.026
ādityā vasavo rudrā hy__Vdha_060.027
aśvinau vasubhiḥ saha__Vdha_060.027
śūlapāṇiś ca bhagavān__Vdha_060.027
abhinandanti bhūmidam__Vdha_060.027
sa naḥ kulasya puruṣaḥ__Vdha_060.028
sa no bandhuḥ sa no gatiḥ__Vdha_060.028
sa dātā sa ca vikrānto__Vdha_060.028
yo dadāti vasuṃdharām__Vdha_060.028
dātāram anugṛhṇāti__Vdha_060.029
yathā dattena rocate__Vdha_060.029
pūrvadattāṃ haran bhūmiṃ__Vdha_060.029
narakāyopapadyate__Vdha_060.029
vindhyāṭavīṣv atoyāsu__Vdha_060.030
śuṣkakoṭaravāsinaḥ__Vdha_060.030
kṛṣṇasarpā hi jāyante__Vdha_060.030
ye haranti vasuṃdharām__Vdha_060.030
patanty aśrūṇi rudatāṃ__Vdha_060.031
dīnānām avasīdatām__Vdha_060.031
brāhmaṇānāṃ hṛtaṃ kṣetraṃ__Vdha_060.031
hanyāt tripuruṣaṃ kulam__Vdha_060.031
sādhubhyo bhūmim ākṣipya__Vdha_060.032
na bhūtiṃ vindate kvacit__Vdha_060.032
dattvā hi bhūmiṃ sādhubhyo__Vdha_060.032
vindate bhūtim uttamām__Vdha_060.032
pūrvadattāṃ dvijātibhyo__Vdha_060.033
yatnād rakṣa yudhiṣṭhira__Vdha_060.033
mahīṃ mahībhṛtāṃ śreṣṭha__Vdha_060.033
dānāc chreyo 'nupālanam__Vdha_060.033
yatraiṣaḥ paṭhyate śrāddhe__Vdha_060.034
bhūmidānasya saṃstavaḥ__Vdha_060.034
na tatra rakṣasāṃ bhāgo__Vdha_060.034
nāsurāṇāṃ kathaṃcana__Vdha_060.034
akṣayaṃ tu bhavec chrāddhaṃ__Vdha_060.035
pitṝṇāṃ nātra saṃśayaḥ__Vdha_060.035
tasmād viśrāvayed enaṃ__Vdha_060.035
śrāddheṣu brāhmaṇān sadā__Vdha_060.035
evam etad yathoddiṣṭaṃ__Vdha_060.036
pitṝṇāṃ dattam akṣayam__Vdha_060.036
bhūmidānaṃ mahārāja__Vdha_060.036
sarvapāpāpahaṃ śubham__Vdha_060.036
agniṣṭomādibhir yajñair__Vdha_061.001
iṣṭvā vipuladakṣiṇaiḥ__Vdha_061.001
na tat phalam avāpnoti__Vdha_061.001
saṃgrāme yad avāpnuyāt__Vdha_061.001
iti yajñavidaḥ prāhur__Vdha_061.002
yajñakarmaviśāradāḥ__Vdha_061.002
tasmāt tat te pravakṣyāmi__Vdha_061.002
yat phalaṃ śastrajīvinām__Vdha_061.002
dharmalābho 'rthalābhaś ca__Vdha_061.003
yaśolābhas tathaiva ca__Vdha_061.003
yaḥ śūro vadhyate yuddhe__Vdha_061.003
vimṛdan paravāhinīm__Vdha_061.003
tasya dharmārthakāmāś ca__Vdha_061.003
yajñāś caivāptadakṣiṇāḥ__Vdha_061.003
paraṃ hy abhimukhaṃ hatvā__Vdha_061.004
tadyānaṃ yo 'dhirohati__Vdha_061.004
viṣṇukrāntaṃ sa yajata__Vdha_061.004
evaṃ yudhyan raṇājire__Vdha_061.004
aśvamedhān avāpnoti__Vdha_061.004
caturas tena karmaṇā__Vdha_061.004
yas tu śastram anutsṛjya__Vdha_061.005
vīryavān vāhinīmukhe__Vdha_061.005
saṃmukho vartate śūraḥ__Vdha_061.005
sa svargān na vivartate__Vdha_061.005
rājānaṃ rājaputraṃ vā__Vdha_061.006
senāpatim athāpi vā__Vdha_061.006
hanyāt kṣatreṇa yaḥ śūras__Vdha_061.006
tasya loko 'kṣayo dhruvaḥ__Vdha_061.006
yāvanti tasya śastrāṇi__Vdha_061.007
bhindanti tvacam āhave__Vdha_061.007
tāvato labhate lokān__Vdha_061.007
sarvakāmadugho 'kṣayān__Vdha_061.007
vīrāsanaṃ vīraśayyā__Vdha_061.008
vīrasthānasthitiḥ sthirā__Vdha_061.008
gavārthe brāhmaṇārthe vā__Vdha_061.008
svāmyarthe tu kṛtaṃ ca yaiḥ__Vdha_061.008
te gacchanty amalaṃ sthānaṃ__Vdha_061.008
yathā sukṛtinas tathā__Vdha_061.008
abhagnaṃ yaḥ paraṃ hanyād__Vdha_061.009
bhagnaṃ ca parirakṣati__Vdha_061.009
yasmin sthite palāyanti__Vdha_061.009
so 'pi prāpnoti svargatim__Vdha_061.009
ūrdhvaṃ tiryak ca yaś cārvāk__Vdha_061.010
prāṇān saṃtyajate yudhi__Vdha_061.010
hatāśvaś ca pated yuddhe__Vdha_061.010
sa svargān na nivartate__Vdha_061.010
yasya cihnīkṛtaṃ gātraṃ__Vdha_061.011
śaraśaktyṛṣṭitomaraiḥ__Vdha_061.011
devakanyās tu taṃ vīraṃ__Vdha_061.011
ramayanti ramanti ca__Vdha_061.011
varāpsaraḥsahasrāṇi__Vdha_061.012
śūram āyodhane hatam__Vdha_061.012
tvaritāny abhidhāvanti__Vdha_061.012
mama bhartā mameti ca__Vdha_061.012
hatasyābhimukhasyājau__Vdha_061.013
patitasyānivartinaḥ__Vdha_061.013
hriyate yat parair dravyaṃ__Vdha_061.013
naramedhaphalaṃ tu tat__Vdha_061.013
bhūyo gatiṃ pravakṣyāmi__Vdha_061.014
raṇe ye 'bhimukhā hatāḥ__Vdha_061.014
śakyaṃ tv iha samṛddhais tu__Vdha_061.015
yaṣṭuṃ kratuśatair naraiḥ__Vdha_061.015
ātmadehaṃ tu viprārthe__Vdha_061.015
tyaktuṃ yuddhe suduṣkaram__Vdha_061.015
yāṃ yajñasaṃghais tapasā ca viprāḥ__Vdha_061.016
svargaiṣiṇas tatra cayaiḥ prayānti__Vdha_061.016
kṣaṇena tām eva gatiṃ prayānti__Vdha_061.016
mahāhave svāṃ tanuṃ saṃtyajantaḥ__Vdha_061.016
sarvāṃś ca vedān saha ṣaḍbhir aṅgaiḥ__Vdha_061.017
sāṃkhyaṃ ca yogaṃ ca vane ca vāsam__Vdha_061.017
etān guṇān eka evātiśete__Vdha_061.017
saṃgrāmadhāmny ātmatanuṃ tyajed yaḥ__Vdha_061.017
imāṃ giraṃ citrapadāṃ śubhākṣarāṃ__Vdha_061.018
subhāṣitāṃ vṛtabhidāṃ divaukasām__Vdha_061.018
camūmukhe yaḥ smarate dṛḍhasmṛtir__Vdha_061.018
na hanyate hanti ca so 'raṇe ripūn__Vdha_061.018
eṣa puṇyatamaḥ svargyaḥ__Vdha_061.019
suyajñaḥ sarvatomukhaḥ__Vdha_061.019
sarveṣām eva varṇānāṃ__Vdha_061.019
kṣatriyasya viśeṣataḥ__Vdha_061.019
bhūyaś caiva pravakṣyāmi__Vdha_061.020
bhīṣmavākyam anuttamam__Vdha_061.020
yādṛśāya prahartavyaṃ__Vdha_061.020
yādṛśaṃ parivarjayet__Vdha_061.020
ātatāyinam āyāntam__Vdha_061.021
api vedāntagaṃ raṇe__Vdha_061.021
jighāṃsantaṃ jighāṃsīyān__Vdha_061.021
na tena brahmahā bhavet__Vdha_061.021
hatāśvaś ca na hantavyaḥ__Vdha_061.022
pānīyaṃ yaś ca yācate__Vdha_061.022
vyādhito durbalaś caiva__Vdha_061.022
rathahīnas tathaiva ca__Vdha_061.022
bhagnadhanvācchinaguṇaḥ__Vdha_061.023
prāṇepsuḥ kṛpaṇaṃ bruvan__Vdha_061.023
vimuktakeśo dhāved yo__Vdha_061.023
yaś conmattākṛtir bhavet__Vdha_061.023
parṇaśākhātṛṇagrāhī__Vdha_061.024
tavāsmīti ca yo vadet__Vdha_061.024
brāhmaṇo 'smīti yaś cāha__Vdha_061.024
bālo vṛddho napuṃsakaḥ__Vdha_061.024
tasmād etān parihared__Vdha_061.025
yathoddiṣṭān raṇājire__Vdha_061.025
hato na hanyate sadbhir__Vdha_061.025
hatā eva hi bhīravaḥ__Vdha_061.025
amāṃsabhakṣaṇe rājan__Vdha_062.001
yo dharmaḥ kurupuṅgava__Vdha_062.001
tan me śṛṇu yathātathyaṃ__Vdha_062.001
yaś cāsya vidhir uttamaḥ__Vdha_062.001
māsi māsy aśvamedhena__Vdha_062.002
yo yajeta śataṃ samāḥ__Vdha_062.002
na ca khādati yo māṃsaṃ__Vdha_062.002
samam etad yudhiṣṭhira__Vdha_062.002
sadā yajati sattreṇa__Vdha_062.003
sadā dānaṃ prayacchati__Vdha_062.003
sadā tapasvī bhavati__Vdha_062.003
madhumāṃsavivarjanāt__Vdha_062.003
sarvavedā na tat kuryuḥ__Vdha_062.004
sarvadānāni caiva hi__Vdha_062.004
yo māṃsarasam āsvādya__Vdha_062.004
sarvamāṃsāni varjayet__Vdha_062.004
duṣkaraṃ hi rasajñena__Vdha_062.005
māṃsasya parivarjanam__Vdha_062.005
caturvratam idaṃ śreṣṭhaṃ__Vdha_062.005
prāṇināṃ mṛtyubhīruṇām__Vdha_062.005
tadā bhavati loke 'smin__Vdha_062.006
prāṇināṃ jīvitaiṣiṇām__Vdha_062.006
viśvāsyaś copagamyaś ca__Vdha_062.006
na hi hiṃsārudir yadā__Vdha_062.006
duṣṭarāṃs tarate ma....āṃ__Vdha_062.*(74)
māṃsasya parivarjanāt__Vdha_062.*(74)
prāṇā yathātmano 'bhīṣṭā__Vdha_062.007
bhūtānām api te tathā__Vdha_062.007
ātmaupamyena gantavyaṃ__Vdha_062.007
buddhimadbhir mahātmabhiḥ__Vdha_062.007
ahiṃsā paramo dharmaḥ__Vdha_062.008
satyam eva ca pāṇḍava__Vdha_062.008
ahiṃsā caiva satyaṃ ca__Vdha_062.008
dharmo hi paramaḥ smṛtaḥ__Vdha_062.008
na hi māṃsaṃ tṛṇāt kāṣṭhād__Vdha_062.009
upalād vāpi jāyate__Vdha_062.009
jīvād utpadyate māṃsaṃ__Vdha_062.*(75)
tasmād garhanti tad budhāḥ__Vdha_062.*(75)
yadi vai khādako na syān__Vdha_062.009
na tadā ghātako bhavet__Vdha_062.009
lobhād vā buddhimohād vā__Vdha_062.010
yo māṃsāny atti mānavaḥ__Vdha_062.010
nirghṛṇaḥ sa hi mantavyaḥ__Vdha_062.010
saddharmaparivarjitaḥ__Vdha_062.010
svamāṃsaṃ paramāṃsena__Vdha_062.011
yo vardhayitum icchati__Vdha_062.011
udvignavāse vasati__Vdha_062.011
yatratatrābhijāyate__Vdha_062.011
dhanena krāyako hanti__Vdha_062.012
upabhogena khādakaḥ__Vdha_062.012
ghātako vadhabandhābhyām__Vdha_062.012
ity eṣa trividho vadhaḥ__Vdha_062.012
bhakṣayitvā tu yo māṃsaṃ__Vdha_062.013
paścād api nivartate__Vdha_062.013
tasyāpi sumahān dharmo__Vdha_062.013
yaḥ pāpād vinivartate__Vdha_062.013
varam ekasya sattvasya__Vdha_062.*(76)
dadyād akṣayadakṣiṇām__Vdha_062.*(76)
na tu viprasahasrasya__Vdha_062.*(76)
gosahasraṃ sakāñcanam__Vdha_062.*(76)
yo dadyāt kāñcanaṃ meruṃ__Vdha_062.*(76)
kṛtsnāṃ vāpi vasuṃdharām__Vdha_062.*(76)
abhakṣaṇaṃ ca māṃsasya__Vdha_062.*(76)
na tu tulyaṃ yudhiṣṭhira__Vdha_062.*(76)
idam anyat pravakṣyāmi__Vdha_062.013
purāṇam ṛṣinirmitam__Vdha_062.013
śrūyate ca purākalpe hy__Vdha_062.014
ṛṣīṇāṃ vrīhayaḥ paśuḥ__Vdha_062.014
yajante yena vai yajñān__Vdha_062.014
ṛṣayaḥ puṇyakarmiṇaḥ__Vdha_062.014
ṛṣibhiḥ saṃśayaṃ pṛṣṭo__Vdha_062.015
vasū rājā tataḥ purā__Vdha_062.015
abhakṣyaṃ bhakṣyam iti vai__Vdha_062.015
māṃsam āha narādhipa__Vdha_062.015
ākāśān medinīṃ prāptas__Vdha_062.016
tataḥ sa pṛthivīpatiḥ__Vdha_062.016
etad eva punaś coktvā__Vdha_062.016
viveśa dharaṇītalam__Vdha_062.016
kaumudaṃ tu viśeṣeṇa__Vdha_062.017
śuklapakṣe narādhipa__Vdha_062.017
varjayet sarvamāṃsāni__Vdha_062.017
dharmo hy atra vidhīyate__Vdha_062.017
caturo vārṣikān māsān__Vdha_062.018
yo māṃsaṃ parivarjayet__Vdha_062.018
catvāri bhadrāṇy āpnoti__Vdha_062.018
kīrtir āyur yaśo balam__Vdha_062.018
apy ekam iha yo māsaṃ__Vdha_062.019
sarvamāṃsāni varjayet__Vdha_062.019
atītya sarvaduḥkhāni__Vdha_062.019
sukhaṃ jīven nirāmayaḥ__Vdha_062.019
yo hi varṣaśataṃ pūrṇaṃ__Vdha_062.020
tapas tapyet sudāruṇam__Vdha_062.020
apy ekaṃ varjayen māsaṃ__Vdha_062.020
māṃsam etat samaṃ matam__Vdha_062.020
yo varjayati māṃsāni__Vdha_062.021
māsaṃ pakṣam athāpi vā__Vdha_062.021
sa vai hiṃsānivṛttas tu__Vdha_062.021
brahmaloke mahīyate__Vdha_062.021
sarvakālaṃ tu māṃsāni__Vdha_062.022
varjitāni maharṣibhiḥ__Vdha_062.022
manvā kṣupeṇa śvetena__Vdha_062.022
tathaivekṣvākunāpi ca__Vdha_062.022
bhṛguṇā nalarāmābhyāṃ__Vdha_062.023
dilīparaghupauravaiḥ__Vdha_062.023
āyuṣā caiva gārgyeṇa__Vdha_062.023
janakaiś cakravartibhiḥ__Vdha_062.023
dhundhumārāmbarīṣābhyāṃ__Vdha_062.024
nahuṣeṇa ca dhīmatā__Vdha_062.024
gādhinā purukutsena__Vdha_062.024
kuruṇā puruṇā tathā__Vdha_062.024
mucukundena māndhātrā__Vdha_062.025
sagareṇa mahātmanā__Vdha_062.025
śibinā cāśvapatinā__Vdha_062.025
vīrasenādibhis tathā__Vdha_062.025
saṃjayenātha bhīṣmeṇa__Vdha_062.026
puṣkareṇātha pāṇḍunā__Vdha_062.026
suvarṇaṣṭhīvinā caiva__Vdha_062.026
duṣvantanṛgarohitaiḥ__Vdha_062.026
etaiś cānyaiś ca bahubhiḥ__Vdha_062.027
sarvair māṃsaṃ na bhakṣitam__Vdha_062.027
śaratkaumudikaṃ māsaṃ__Vdha_062.027
tataḥ svargaṃ gatā nṛpāḥ__Vdha_062.027
sarvakāmasamṛddhās te__Vdha_062.027
vasanti divi saṃsthitāḥ__Vdha_062.027
brahmaloke ca pūjyante__Vdha_062.028
jvalamānāḥ śriyāvṛtāḥ__Vdha_062.028
upāsyamānā gāndharvaiḥ__Vdha_062.028
strīsahasrasamanvitāḥ__Vdha_062.028
tad evam uttamaṃ dharmam__Vdha_062.029
ahiṃsālakṣaṇaṃ śubhan__Vdha_062.029
ye rakṣanti mahātmāno__Vdha_062.029
nākapṛṣṭhe vasanti te__Vdha_062.029
madhu māṃsaṃ ca ye nityaṃ__Vdha_062.030
varjayantīha mānavāḥ__Vdha_062.030
janmaprabhṛti madyaṃ ca__Vdha_062.030
sarve te munayaḥ smṛtāḥ__Vdha_062.030
āpannaś cāpado mucyed__Vdha_062.031
baddho mucyeta bandhanāt__Vdha_062.031
vyādhito mucyate rogād__Vdha_062.031
duḥkhān mucyeta duḥkhitaḥ__Vdha_062.031
yaś cainaṃ paṭhate nityaṃ__Vdha_062.032
prayatnād bharatarṣabha__Vdha_062.032
ghoraṃ saṃtarate durgaṃ__Vdha_062.032
svargavāsaṃ ca vindati__Vdha_062.032
tiryagyoniṃ na gacchec ca__Vdha_062.032
rūpavāṃś caiva jāyate__Vdha_062.032
etat te kathitaṃ rājan__Vdha_062.033
māṃsasya parivarjanam__Vdha_062.033
pravṛttau ca nivṛttau ca__Vdha_062.033
pramāṇam ṛṣisattamaiḥ__Vdha_062.033
gobrāhmaṇahitārthāya__Vdha_063.001
cāturvarṇyahitāya ca__Vdha_063.001
aśiṣṭanigrahārthāya__Vdha_063.001
śiṣṭānāṃ rakṣaṇāya ca__Vdha_063.001
yudhiṣṭhirasya rājarṣer__Vdha_063.001
evaṃ nārāyaṇo 'bravīt__Vdha_063.001
pañca rūpāṇi rājāno__Vdha_063.002
dhārayanty amitaujasaḥ__Vdha_063.002
agner indrasya somasya__Vdha_063.002
yamasya varuṇasya ca__Vdha_063.002
tān na hiṃsen na cākrośen__Vdha_063.003
nākṣipen nāpriyaṃ vadet__Vdha_063.003
devā mānuṣarūpeṇa__Vdha_063.003
caranti pṛthivīm imām__Vdha_063.003
indrāt prabhutvaṃ jvalanāt pratāpaṃ__Vdha_063.004
krauryaṃ yamād vaiśravaṇāt prabhāvam__Vdha_063.004
sattvasthitiṃ rāmajanārdanābhām__Vdha_063.004
ādāya rājñaḥ kriyate śarīram__Vdha_063.004
na cāpi rājā mantavyo__Vdha_063.005
manuṣyo 'yam iti prabho__Vdha_063.005
mahatī devatā hy eṣā__Vdha_063.005
nararūpeṇa tiṣṭhati__Vdha_063.005
svayam indro naro bhūtvā__Vdha_063.006
pṛthivīm anuśāsati__Vdha_063.006
na hi pālayituṃ śakto__Vdha_063.006
manuṣyaḥ pṛthivīm imām__Vdha_063.006
yat prajāpālanaiḥ puṇyaṃ__Vdha_063.007
prāpnuvantīha pārthivāḥ__Vdha_063.007
na tat kratusahasreṇa__Vdha_063.007
prāpnuvanti dvijottamāḥ__Vdha_063.007
adhītahutataptasya__Vdha_063.008
karmaṇaḥ sukṛtasya ca__Vdha_063.008
ṣaṣṭhaṃ labhati bhāgaṃ tu__Vdha_063.008
prajā dharmeṇa pālayan__Vdha_063.008
grāmādhipatyaṃ nagarādhipatyaṃ__Vdha_063.009
deśādhipatyaṃ pṛthivīpatitvam__Vdha_063.009
na prāpnuvantīha manuṣyamātrā__Vdha_063.009
ye devatānāṃ na bhavanti bhāgāḥ__Vdha_063.009
na tad asti vrataṃ loke__Vdha_063.010
yad rājñaś caritopamam__Vdha_063.010
na tad vedarahasyaṃ vā__Vdha_063.010
yad rājñaḥ phalato 'dhikam__Vdha_063.010
evaṃvṛttās tu rājāno__Vdha_063.010
devabhāgā na mānuṣāḥ__Vdha_063.010
caturvedyaṃ hutaca..na__Vdha_063.*(77)
yo hiṃseta narādhipaḥ__Vdha_063.*(77)
daṇḍasyaite bhayād bhītā__Vdha_063.*(77)
na khādanti parasparam__Vdha_063.*(77)
ja..daṇḍabhayāt ke...__Vdha_063.*(77)
na durvanti hi pātakam__Vdha_063.*(77)
yamadaṇḍabhayād anye__Vdha_063.*(77)
na durvanti parasparam__Vdha_063.*(77)
nābhīto yajate kāṃścan (?)__Vdha_063.*(77)
nābhīto daṇḍam icchati__Vdha_063.*(77)
ya eva devā hantāras__Vdha_063.011
tāṃl loko 'rcayate bhṛśam__Vdha_063.011
hantā śakraś ca rudraś ca__Vdha_063.011
hantā vaiśravaṇo yamaḥ__Vdha_063.011
varuṇo vāyur ādityaḥ__Vdha_063.011
parjanyo 'gnir bṛhaspatiḥ__Vdha_063.011
etān devān namasyanti__Vdha_063.012
pratāpapraṇatā janāḥ__Vdha_063.012
na brahmāṇaṃ na dhātāraṃ__Vdha_063.012
na pūṣāṇaṃ kathaṃcana__Vdha_063.012
daṇḍagrastaṃ jagat sarvaṃ__Vdha_063.013
vaśyatvam anugacchati__Vdha_063.013
nāyaṃ klībasya loko 'sti__Vdha_063.013
na paraḥ pārthivottama__Vdha_063.013
na hi paśyāmi jīvantaṃ__Vdha_063.014
rājan kaṃcid ahiṃsayā__Vdha_063.014
udake jantavo nityaṃ__Vdha_063.014
pṛthivyāṃ ca phaleṣu ca__Vdha_063.014
na hatvā lipyate rājā__Vdha_063.014
prajā dharmeṇa pālayan__Vdha_063.014
yadi daṇḍo na vidyeta__Vdha_063.015
durvinītās tatho narāḥ__Vdha_063.015
hanyuḥ paśūn manuṣyāṃś ca__Vdha_063.015
yājñiyāni haviṃṣi ca__Vdha_063.015
vṛkavat kṣapayeyuś ca__Vdha_063.*(78)
yo yasya balavattaraḥ__Vdha_063.*(78)
tasmāt prāṇihite daṇḍe__Vdha_063.*(79)
hiṃsādoṣo na bādhate__Vdha_063.*(79)
naivostrā na balīvardā__Vdha_063.016
nāśvāśvataragardabhāḥ__Vdha_063.016
yuktā vaheyur yānāni__Vdha_063.016
daṇḍaś cen nodyato bhavet__Vdha_063.016
satyaṃ kilaitad yad uvāca śakro__Vdha_063.017
daṇḍaḥ prajā rakṣati sādhuvṛttaḥ__Vdha_063.017
yasyāgnayaḥ pratimāsasya bhītāḥ__Vdha_063.017
saṃtarjitā daṇḍabhayāj jvalanti__Vdha_063.017
yatra śyāmo lohitākṣo__Vdha_063.018
daṇḍaś carati pāpahā__Vdha_063.018
prajās tatra na muhyante__Vdha_063.018
netā cet sādhu paśyati__Vdha_063.018
daṇḍanītau sunītāyāṃ__Vdha_063.019
sarve sidhyanty upakramāḥ__Vdha_063.019
daṇḍaś cen na pravarteta__Vdha_063.019
vinaśyeyur imāḥ prajāḥ__Vdha_063.019
vṛkavad bhakṣayeyuś ca__Vdha_063.020
yo yasya balavattaraḥ__Vdha_063.020
kākādyāś ca purodāśaṃ__Vdha_063.020
śvā caivāvalihed dhaviḥ__Vdha_063.020
svāmyaṃ ca na syāt kasmiṃścit__Vdha_063.021
pravartetādharottaram__Vdha_063.021
cāturvarṇyavimokṣāya__Vdha_063.021
durvinītabhayāya ca__Vdha_063.021
daṇḍena niyato loko__Vdha_063.022
dharmasthānaṃ ca rakṣati__Vdha_063.022
sarvo daṇḍajito loko__Vdha_063.022
durlabho hi śucir janaḥ__Vdha_063.022
daṇḍasya hi bhayād bhītā__Vdha_063.023
narās tiṣṭhanti śāsane__Vdha_063.023
ti 'pi bhogāya kalpante__Vdha_063.023
daṇḍenoparipīḍitāḥ__Vdha_063.023
gurur ātmavatāṃ śāstā__Vdha_063.024
śāstā rājā durātmanāṃ__Vdha_063.024
ihapracchannapāpānāṃ__Vdha_063.024
śāstā vaivasvato yamaḥ__Vdha_063.024
pāpānām atha mūḍhānāṃ__Vdha_063.025
paradravyāpahāriṇām__Vdha_063.025
paradāraratā ye ca__Vdha_063.025
ye ca pātakasaṃjñitāḥ__Vdha_063.025
teṣāṃ tu śāsanārthāya__Vdha_063.025
mayaitat samudāhṛtam__Vdha_063.025
brāhmaṇyaṃ duṣkaraṃ jñātvā__Vdha_063.026
tasya daṇḍaṃ nipātayet__Vdha_063.026
karmānurūpo daṇḍaḥ syād__Vdha_063.026
gohiraṇyādiko bhavet__Vdha_063.026
avadhyo brāhmaṇo rājan__Vdha_063.026
strī vṛddho bāla eva ca__Vdha_063.026
yaś cared aśubhaṃ karma__Vdha_063.027
pāpaṃ rājavigarhitam__Vdha_063.027
pātakeṣu ca varteta__Vdha_063.027
nigrahaṃ tasya kārayet__Vdha_063.027
śiraso muṇḍanaṃ kṛtvā__Vdha_063.028
gomayenānulepayet__Vdha_063.028
kharayānena nagaraṃ__Vdha_063.028
ḍiṇḍimena tu bhrāmayet__Vdha_063.028
rājanirdiṣṭadaṇḍasya__Vdha_063.028
prāyaścittaṃ na vidyate__Vdha_063.028
eṣa te kathito daṇḍo__Vdha_063.029
brāhmaṇasya yudhiṣṭhira__Vdha_063.029
kṣatriyasya tu yo daṇḍas__Vdha_063.029
taṃ vakṣyāmy anupūrvaśaḥ__Vdha_063.029
paradravyādiharaṇe__Vdha_063.030
paradārābhimardane__Vdha_063.030
pātakeṣu ca sarveṣu__Vdha_063.030
yo hi varteta kṣatriyaḥ__Vdha_063.030
tasya daṇḍaṃ pravakṣyāmi__Vdha_063.030
tan me nigadataḥ śṛṇu__Vdha_063.030
hastapādaparicchedaṃ__Vdha_063.031
karṇanāsāvakartanam__Vdha_063.031
sarvasvaharaṇaṃ kṛtvā__Vdha_063.031
pararāṣṭrāya preśayet__Vdha_063.031
rājyaṃ kāṅkṣeta yo mūḍho__Vdha_063.032
rājapatnīm athāpi vā__Vdha_063.032
śarais tu rājā vidhyeta__Vdha_063.032
śakticakragadādibhiḥ__Vdha_063.032
kṣatriyasya tu duṣṭasya__Vdha_063.033
daṇḍa eṣa vidhīyate__Vdha_063.033
vaiśyasyāpi ca yo daṇḍas__Vdha_063.033
taṃ pravakṣyāmi bhārata__Vdha_063.033
pātakeṣv eva krūreṣu__Vdha_063.034
yas tu vaiśyaḥ pravartate__Vdha_063.034
paradāre paradravye__Vdha_063.034
tasya nigraham ādiśet__Vdha_063.034
śūlāyāṃ bhedanaṃ tasya__Vdha_063.035
vṛkṣaśākhāvalambanam__Vdha_063.035
etad vaiśyasya nirdiṣṭaṃ__Vdha_063.035
śūdrasyāpy anupūrvaśaḥ__Vdha_063.035
śūle śūdrasya yo duṣṭas__Vdha_063.036
tasyaikasya vadhaḥ smṛtaḥ__Vdha_063.036
kuñjareṇābhimardeta__Vdha_063.036
mīnīyām atha pācayet__Vdha_063.036
etac chūdrasya nirdiṣṭaṃ__Vdha_063.036
nānyo daṇḍo vidhīyate__Vdha_063.036
naikasyārthe kulaṃ hanyān__Vdha_063.037
na rāṣṭraṃ na ca grāmakam__Vdha_063.037
dhanalobhān na moktavyo__Vdha_063.*(80)
rāgād vā śāsanaṃ vinā__Vdha_063.*(80)
ekaṃ suśiṣṭitaṃ kṛtvā__Vdha_063.037
śeṣaṃ kośaṃ praveśayet__Vdha_063.037
yudhiṣṭhirasya rājarṣer__Vdha_063.038
evaṃ nārāyaṇo 'bravīt__Vdha_063.038
samāsena yathānyāyaṃ__Vdha_063.038
daṇḍanītim anuttamām__Vdha_063.038
uttamādhamakāryeṣu__Vdha_063.039
sameṣu viṣameṣu ca__Vdha_063.039
rājadharmāṃs tu paśyeta__Vdha_063.039
viṣṇunā samudāhṛtān__Vdha_063.039
etān dharmāñ jagannāthaḥ__Vdha_064.001
pāṇḍuputrāya pṛcchate__Vdha_064.001
jagāda puruṣavyāghra__Vdha_064.001
kim anyac chrotum icchasi__Vdha_064.001
bhagavan vahatāṃ bhaktiṃ__Vdha_064.002
devadeve janārdane__Vdha_064.002
yat phalaṃ kathitaṃ tajjñais__Vdha_064.002
tan me vistarato vada__Vdha_064.002
yat phalaṃ vahatāṃ bhaktim__Vdha_064.003
acyute bhavati prabho__Vdha_064.003
na tad varṇayituṃ śakyaṃ__Vdha_064.003
hariḥ sarvepsitapradaḥ__Vdha_064.003
yādṛk sattvaṃ manuṣyāṇāṃ__Vdha_064.004
tādṛg ārādhya keśavam__Vdha_064.004
phalam icchanti tādṛc ca__Vdha_064.004
labhyate tair nareśvara__Vdha_064.004
muktikāmā narā muktiṃ__Vdha_064.005
svargaṃ devatvam īpsavaḥ__Vdha_064.005
gandharvayakṣasiddhānāṃ__Vdha_064.005
vṛṇvanty anye salokatām__Vdha_064.005
varṣeṣv abhīpsavo viṣṇuṃ__Vdha_064.006
pātāleṣu tathāpare__Vdha_064.006
bhogān abhīpsavo viṣṇuṃ__Vdha_064.006
toṣayaṇti narādhipa__Vdha_064.006
tathāpare naraiśvaryam__Vdha_064.007
ārogyaṃ guṇavad bhuvi__Vdha_064.007
prārthayanty acyutaṃ devam__Vdha_064.007
ārādhya jagato gatim__Vdha_064.007
dharmopadeśād acalāṃ__Vdha_064.008
vahan bhaktiṃ janārdane__Vdha_064.008
saśarīro gataḥ svargaṃ__Vdha_064.008
dharmaputro yudhiṣṭhiraḥ__Vdha_064.008
tathaiva janakaḥ kṛṣṇe__Vdha_064.009
viniveśya svamānasam__Vdha_064.009
avāpa paramāṃ siddhiṃ__Vdha_064.009
vasuḥ prāyāt tripiṣṭapam__Vdha_064.009
anye ca ye ye munayo__Vdha_064.010
ye ye ca vasudhādhipāḥ__Vdha_064.010
avāpur atulān kāmāṃs__Vdha_064.010
te te saṃtoṣya keśavam__Vdha_064.010
anārādhya jagannāthaṃ__Vdha_064.011
sarvapāpaharaṃ harim__Vdha_064.011
sadgatiḥ kena saṃprāptā__Vdha_064.011
bhogāś cāpi manoramāḥ__Vdha_064.011
drauṇibrahmāstranirdagdhas__Vdha_064.012
tava rājan pitāmahaḥ__Vdha_064.012
viṣṇoḥ kāryamanuṣyasya__Vdha_064.012
darśanād utthitaḥ punaḥ__Vdha_064.012
nāmasaṃkīrtanād yasya__Vdha_064.013
pāpam anyair upadravaiḥ__Vdha_064.013
samaṃ vināśam āyāti__Vdha_064.013
devaḥ ko 'bhyadhikas tataḥ__Vdha_064.013
rāṣṭrasya śaraṇaṃ rājā__Vdha_064.014
pitarau bālakasya ca__Vdha_064.014
dharmaḥ samastamartyānāṃ__Vdha_064.014
sarvasya śaraṇaṃ hariḥ__Vdha_064.014
muktihetum anādyantam__Vdha_064.015
ajam akṣayam acyutam__Vdha_064.015
namasyan sarvalokasya__Vdha_064.015
namasyo jāyate naraḥ__Vdha_064.015
na hi tasya guṇāḥ sarve__Vdha_064.016
sarvair munigaṇair api__Vdha_064.016
vaktuṃ śakyā viyuktasya__Vdha_064.016
sattvādyair akhilair guṇaiḥ__Vdha_064.016
śrutaṃ mayā yathā pūrvam__Vdha_064.017
āryako me yudhiṣṭhiraḥ__Vdha_064.017
saśarīro gataḥ svargaṃ__Vdha_064.017
jitam ātmīyakarmabhiḥ__Vdha_064.017
yat tv etad bhagavān āha__Vdha_064.018
sa yathā pāṇdupūrvajaḥ__Vdha_064.018
dharmopadeśād govindam__Vdha_064.018
ārādhayata tad vada__Vdha_064.018
purā śāsati dharmajñe__Vdha_064.019
dharmaputre yudhiṣṭhire__Vdha_064.019
tasyaiva vaiśvadevānte__Vdha_064.019
caṇḍālo 'bhyāgamat kila__Vdha_064.019
samupetya gṛhaṃ tasya__Vdha_064.020
dharmaputrasya vismitaḥ__Vdha_064.020
uvāca śvapaco dvāḥsthaṃ__Vdha_064.020
praśrayāvanatasthitaḥ__Vdha_064.020
kasyaitad bhavanaṃ divyaṃ__Vdha_064.021
maṇiratnavibhūṣitam__Vdha_064.021
śuddhasphaṭikasopānaṃ__Vdha_064.021
maṇikāñcanatoraṇam__Vdha_064.021
aṣṭāśītisahasrāṇi__Vdha_064.022
brāhmaṇānāṃ dine dine__Vdha_064.022
yudhiṣṭhiram ṛte bhūpaṃ__Vdha_064.022
bhuñjate kasya veśmani__Vdha_064.022
katham etan na jānīṣe__Vdha_064.023
candrabimbam ivāparam__Vdha_064.023
yudhiṣṭhirasya bhavanaṃ__Vdha_064.023
devarājagṛhopamam__Vdha_064.023
abalasya balaṃ rājā__Vdha_064.024
bālasya ruditaṃ balam__Vdha_064.024
balaṃ mūrkhasya vai maunaṃ__Vdha_064.024
taskarasyānṛtaṃ balam__Vdha_064.024
gaccha jalpa svarājānaṃ__Vdha_064.025
pratīhāra vaco mama__Vdha_064.025
duḥkhārtaḥ kāryavān rājaṃś__Vdha_064.025
caṇḍālo dvāri tiṣṭhati__Vdha_064.025
kenāpi hetumātreṇa__Vdha_064.*(81)
bhavantaṃ duṣṭam āgataḥ__Vdha_064.*(81)
ity ukto dharmarājasya__Vdha_064.026
pratīhāro yathoditam__Vdha_064.026
nivedayām āsa tathā__Vdha_064.026
dharmarājo 'bravīd idam__Vdha_064.026
kiṃ rūpaṃ kīdṛśaṃ śīlaṃ__Vdha_064.027
ko 'syārthaḥ kiṃ prayojanam__Vdha_064.027
brūhi dvāḥstha yathāvan me__Vdha_064.027
naras tiṣṭhati kīdṛśaḥ__Vdha_064.027
kākakokilakṛṣṇāṅgo__Vdha_064.028
bhagnanāsāruṇekṣaṇaḥ__Vdha_064.028
yavamadhyaḥ kṛśagrīvo__Vdha_064.028
vakrapādo mahāhanuḥ__Vdha_064.028
brūhi gaccha durācāraṃ__Vdha_064.029
caṇḍālaṃ pāpakarmiṇam__Vdha_064.029
devakāryasya velāyāṃ__Vdha_064.029
dutas tvaṃ pratyupasthitaḥ__Vdha_064.029
caṇḍālapatitau dṛṣṭvā__Vdha_064.030
naraḥ paśyeta bhāskaram__Vdha_064.030
snātas tv etāv athālokya__Vdha_064.030
sacailasnānam arhati__Vdha_064.030
ity ājñapte tathoktas tu__Vdha_064.031
caṇḍālas tena vai tataḥ__Vdha_064.031
pratyuvāca pratīhāram__Vdha_064.031
īṣan manyupariplutaḥ__Vdha_064.031
kiṃ devakāryeṇa narādhipasya__Vdha_064.032
kṛtvā hi manyuṃ viṣayasthitānām__Vdha_064.032
tad devakāryaṃ sa ca yajñahomo__Vdha_064.032
yad aśrupātā na patanti rāṣṭre__Vdha_064.032
idaṃ vacanam avyagraṃ__Vdha_064.*(82)
pratīhāra tvarā mama__Vdha_064.*(82)
nivedaya svarājendraṃ__Vdha_064.*(82)
yatheṣṭaṃ sa karotu vai__Vdha_064.*(82)
ity uktaḥ satvaraṃ gatvā__Vdha_064.*(82)
dharmarājaṃ tathā tathaṃ (?)__Vdha_064.*(82)
kathayām āsa tat sarvaṃ__Vdha_064.*(82)
cāṇḍālena yad īritam__Vdha_064.*(82)
suśobhanam idaṃ vākyaṃ__Vdha_064.*(82)
na bhaved antyajātiṣu__Vdha_064.*(82)
cintayitvā tato rājā__Vdha_064.*(82)
nirjagāma yudhiṣṭhiraḥ__Vdha_064.*(82)
ity etad vacanaṃ śrutvā__Vdha_064.033
nirjagāma yudhiṣṭhiraḥ__Vdha_064.033
pratyuvāca ca caṇḍālam__Vdha_064.033
īṣan kopasamanvitaḥ__Vdha_064.033
kutas te bhayam utpannaṃ__Vdha_064.034
yena tvaṃ gṛham āgataḥ__Vdha_064.034
āvādhākāraṇaṃ sarvaṃ__Vdha_064.034
yathāvat kathayasva me__Vdha_064.034
tad ahaṃ te pratijñāya__Vdha_064.035
caṇḍakarmakarakṣaṇam__Vdha_064.035
apāsya devakāryārthaṃ__Vdha_064.035
praviśyāmy antaraṃ punaḥ__Vdha_064.035
na bhuñjate brāhmaṇā me__Vdha_064.036
sarvāś codvijate janaḥ__Vdha_064.036
prāṇihiṃsā ca no vṛttir__Vdha_064.036
deva puṣṇāti me 'nṛtam__Vdha_064.036
anekajanmasāhasrīṃ__Vdha_064.037
prāpya saṃsārapaddhatim__Vdha_064.037
mānuṣye kutsitāṃ jātim__Vdha_064.037
āpanno muṣito 'smi bhoḥ__Vdha_064.037
karmabhūmim imāṃ rājan__Vdha_064.038
prārthayanti divaukasaḥ__Vdha_064.038
tāṃ saṃprāpya vṛthājanmā__Vdha_064.038
muṣṭo 'smi kurusattama__Vdha_064.038
duḥkhe duḥkhādhikān paśyet__Vdha_064.039
sukhe paśyet sukhādhikān__Vdha_064.039
ātmānaṃ śokaharṣābhyāṃ__Vdha_064.039
śatrubhyām iva nārpayet__Vdha_064.039
so 'ham icchāmi vijñātum__Vdha_064.040
atiduṣkṛtakarmakṛt__Vdha_064.040
vaktum arhasi dharmajña__Vdha_064.040
kaḥ pāpiṣṭhataro mayā__Vdha_064.040
adhvānam upari śrāntaṃ__Vdha_064.041
brāhmaṇaṃ gṛham āgatam__Vdha_064.041
anarcayitvā yo bhuṅkte__Vdha_064.041
sa pāpiṣṭhataras tvayā__Vdha_064.041
mātaraṃ pitaraṃ caiva__Vdha_064.042
vikalaṃ netradurbalam__Vdha_064.042
yo nābhyuddharate putraḥ__Vdha_064.042
sa pāpiṣṭhataras tvayā__Vdha_064.042
godhanasya tṛṣārtasya__Vdha_064.043
jalārthaṃ paridhāvataḥ__Vdha_064.043
vighnam ācarate yas tu__Vdha_064.043
sa pāpiṣṭhataras tvayā__Vdha_064.043
vivāhayitvā yaḥ kanyāṃ__Vdha_064.044
kulajāṃ śīlamaṇḍanām__Vdha_064.044
vinā tyajati doṣeṇa__Vdha_064.044
sa pāpiṣṭhataras tvayā__Vdha_064.044
āśākāras tv adātā yo__Vdha_064.045
dātuś ca pratiṣedhakaḥ__Vdha_064.045
dattaṃ ca yaḥ kīrtayati__Vdha_064.045
sa pāpiṣṭhataras tvayā__Vdha_064.045
bahubhṛtyair daridraiś ca__Vdha_064.046
dhanaṃ santaṃ dvijottamaiḥ__Vdha_064.046
yācito na prayacched yaḥ__Vdha_064.046
sa pāpiṣṭhataras tvayā__Vdha_064.046
brāhmaṇaḥ kṣatriyo vāpi__Vdha_064.047
vaiśyaḥ śūdro 'pi vā naraḥ__Vdha_064.047
svadharmaṃ saṃtyajed yas tu__Vdha_064.047
sa pāpiṣṭhataras tvayā__Vdha_064.047
kṛtārtho 'haṃ gamiṣyāmi__Vdha_064.048
yaśodharmam avāpnuhi__Vdha_064.048
tuṣṭo 'smy ahaṃ svayā yonyā__Vdha_064.048
mattaḥ proktās tvayādhamāḥ__Vdha_064.048
devatānām ṛṣīṇāṃ ca__Vdha_064.049
pitṝṇāṃ ca kṛtaṃ mayā__Vdha_064.049
sāṃprataṃ deśakālo 'yaṃ__Vdha_064.049
tvam evātra bhavātithiḥ__Vdha_064.049
caṇḍālo 'haṃ mahārāja__Vdha_064.050
patito lokavarjitaḥ__Vdha_064.050
kathaṃ nihīno varṇebhyo__Vdha_064.050
bhokṣyāmi bhavato gṛhe__Vdha_064.050
caṇḍālo bhava pāpo vā__Vdha_064.051
śatrur vā pitṛghātakaḥ__Vdha_064.051
deśakālābhyupetaṃ tvāṃ__Vdha_064.051
bharaṇīyaṃ hi vedmy aham__Vdha_064.051
daśasūnāsamaṃ cakraṃ__Vdha_064.052
daśacakrasamo dhvajaḥ__Vdha_064.052
daśadhvajasamā veśyā__Vdha_064.052
daśaveśyāsamo nṛpaḥ__Vdha_064.052
daśa sūnāsahasrāṇi__Vdha_064.053
kurute yo hi saunikaḥ__Vdha_064.053
tena tulyaḥ smṛto rājā__Vdha_064.053
ghoras tasya pratigrahaḥ__Vdha_064.053
nānāgotrādicaraṇā__Vdha_064.054
bhuñjate brāhmaṇā mama__Vdha_064.054
na te vadanti vāgduṣṭaṃ__Vdha_064.054
yathaitat kīrtitaṃ tvayā__Vdha_064.054
lobhātmāno na jānīyur__Vdha_064.055
brāhmaṇā rājakilbiṣam__Vdha_064.055
varaṃ svamāṃsam attavyaṃ__Vdha_064.055
na tu rājapratigraham__Vdha_064.055
rājakilbiṣadagdhānāṃ__Vdha_064.056
brāhmaṇānāṃ yudhiṣṭhira__Vdha_064.056
chinnānām iva bījānāṃ__Vdha_064.056
punarjanma na vidyate__Vdha_064.056
rājapratigraho ghoro__Vdha_064.057
madhvāsvādo viṣopamaḥ__Vdha_064.057
budhena pratihartavyaḥ__Vdha_064.057
svamāṃsasyeva bhakṣaṇam__Vdha_064.057
adhītya caturo vedān__Vdha_064.058
sarvaśāstrārthatattvavit__Vdha_064.058
narendrabhavane bhuṅktvā__Vdha_064.058
viṣṭhāyāṃ jāyate kṛmiḥ__Vdha_064.058
nindase sarvarājāno__Vdha_064.059
na cātmānaṃ praśaṃsasi__Vdha_064.059
dhairyavān ātmano 'nindyo__Vdha_064.*(84)
nāśvāsārthaṃ ca pṛcchasi__Vdha_064.*(84)
vimuktakrodhaharśaś ca__Vdha_064.*(84)
ko 'py atra pratibhāsi naḥ__Vdha_064.*(84)
anindyo nindyarūpeṇa__Vdha_064.*(84)
mahātmā tvaṃ hi me mataḥ__Vdha_064.*(84)
ko bhavān brūhi satyaṃ me__Vdha_064.*(84)
kimartham iha cāgataḥ__Vdha_064.*(84)
bhavān upendraḥ śakro vā__Vdha_064.*(84)
śarvo vā tvaṃ pinākadhṛk__Vdha_064.*(84)
athavā nindyarūpeṇa__Vdha_064.059
pitā nas tvam ihāgataḥ__Vdha_064.059
jñāto 'smi pṛthivīpāla__Vdha_064.060
tuṣṭaś ca tava darśanāt__Vdha_064.060
nandantu bhūmibhāgās te__Vdha_064.060
yeṣu tvaṃ pṛthivīpatiḥ__Vdha_064.060
nirjitya parasainyāni__Vdha_064.061
kṣitiṃ dharmeṇa pālaya__Vdha_064.061
svalpam apy astu te velāṃ__Vdha_064.061
mā govindojjhitaṃ manaḥ__Vdha_064.061
kiṃ me rājyena bhos tāta__Vdha_064.062
viṣayair jīvitena vā__Vdha_064.062
yo 'haṃ sūnāsahasrais tu__Vdha_064.062
daśabhiḥ pariveṣṭitaḥ__Vdha_064.062
mā viṣādaṃ naraśreṣṭha__Vdha_064.063
samupaihi yudhiṣṭhira__Vdha_064.063
yajñeśvaraṃ yajñamūrtiṃ__Vdha_064.063
tvaṃ ca viṣṇuṃ samāśritaḥ__Vdha_064.063
yeṣāṃ na viṣaye viprā__Vdha_064.064
yajñair yajñapatiṃ harim__Vdha_064.064
yajanti bhūbhujas teṣām__Vdha_064.064
etat sūnoditaṃ phalam__Vdha_064.064
yeṣāṃ pāṣaṇḍasaṃkīrṇaṃ__Vdha_064.065
na rāṣṭraṃ brāhmaṇotkaṭam__Vdha_064.065
te tu sūnāsahasrāṇāṃ__Vdha_064.065
daśānāṃ bhāgino nṛpāḥ__Vdha_064.065
yeṣāṃ na yajñapuruṣaḥ__Vdha_064.066
kāraṇaṃ puruṣottamaḥ__Vdha_064.066
te tu pāpasamācārāḥ__Vdha_064.066
sūnāpāpaughabhāginaḥ__Vdha_064.066
tvaṃ tu matprabhavas tāta__Vdha_064.067
viṣṇubhaktas tathaiva ca__Vdha_064.067
iṣṭir vaiśvānarī pāpam__Vdha_064.067
upahaṃsyati te 'khilam__Vdha_064.067
avaśyaṃ viṣaye kaścid__Vdha_064.068
brāhmaṇaḥ saṃśritavrataḥ__Vdha_064.068
iṣṭiṃ vaiśvānarīṃ kḷptāṃ__Vdha_064.068
nirvaped abdaparyaye__Vdha_064.068
tasya ṣaḍbhāgamātreṇa__Vdha_064.068
tvaṃ pāpaṃ nirdahiṣyasi__Vdha_064.068
sa tvaṃ varaya bhadraṃ te__Vdha_064.069
varaṃ yan manasecchasi__Vdha_064.069
samyak śraddhāsamācārād__Vdha_064.069
aham ārādhitas tvayā__Vdha_064.069
atha pātakabhītas tvaṃ__Vdha_064.070
sarvabhāvena bhārata__Vdha_064.070
vimuktānyasamārambho__Vdha_064.070
nārāyaṇaparo bhava__Vdha_064.070
paraḥ parāṇām ādyo 'sau__Vdha_064.071
jñeyo dhyeyo janārdanaḥ__Vdha_064.071
tadartham api karmāṇi__Vdha_064.071
kurvan pāpaṃ vyapohati__Vdha_064.071
lobhādivyāptahṛdayo__Vdha_064.072
yat pāpaṃ kurute naraḥ__Vdha_064.072
vilayaṃ yāti tat sarvam__Vdha_064.072
acyute hṛdaye sthite__Vdha_064.072
śamāyālaṃ jalaṃ vahnes__Vdha_064.073
tamaso bhāskarādayaḥ__Vdha_064.073
kṣāntiḥ kaler aghaughasya__Vdha_064.073
nāmasaṃkīrtanaṃ hareḥ__Vdha_064.073
prasanno yadi me tāta__Vdha_064.074
varārho yadi cāpy aham__Vdha_064.074
varaṃ tad ekam evaitaṃ__Vdha_064.074
prāptum icchāmy ahaṃ pitaḥ__Vdha_064.074
jāgratsvapnasuṣupteṣu__Vdha_064.075
yogasthasya sadā mama__Vdha_064.075
yā kācin manaso vṛttiḥ__Vdha_064.075
sā bhavatv acyutāśrayā__Vdha_064.075
yā yā jāyeta me buddhir__Vdha_064.076
yāvaj jīvāmy ahaṃ pitaḥ__Vdha_064.076
sā sā chinattu saṃdehān__Vdha_064.076
kṛṣṇāptau paripanthinaḥ__Vdha_064.076
yathā govindam ārādhya__Vdha_064.077
saśarīraḥ surālayam__Vdha_064.077
prāpnuyām iti me tāta__Vdha_064.077
prayaccha pravaraṃ varam__Vdha_064.077
evam etad aśeṣaṃ te__Vdha_064.078
matprasādād bhaviṣyati__Vdha_064.078
nāsti govindabhaktānāṃ__Vdha_064.078
vāñchitaṃ bhuvi durlabham__Vdha_064.078
iti dharmopadeśena__Vdha_064.079
sarvadevavaraṃ harim__Vdha_064.079
ārādhya pāṇḍavo yātaḥ__Vdha_064.079
saśarīraḥ surālayam__Vdha_064.079
bhūyaś ca śṛṇu rājendra__Vdha_065.001
janakena mahātmanā__Vdha_065.001
yad gītaṃ vahatā bhaktiṃ__Vdha_065.001
jñānam āsādya keśave__Vdha_065.001
sarvatra samadṛṣṭiṃ taṃ__Vdha_065.002
janakaṃ mithileśvaram__Vdha_065.002
paśyantam acyutamayaṃ__Vdha_065.002
sarvaṃ ca sacarācaram__Vdha_065.002
dvijarūpaṃ samāsthāya__Vdha_065.003
devadevo janārdanaḥ__Vdha_065.003
upatasthe mahābhāgaṃ__Vdha_065.003
pratyuvāca ca pārthivam__Vdha_065.003
rājañ janaka bhadraṃ te__Vdha_065.004
yad bravīmi nibodha tat__Vdha_065.004
kuruṣva ca mahābuddhe__Vdha_065.004
yadi sādhu mataṃ tava__Vdha_065.004
pṛthivīṃ pṛthivīpālaḥ__Vdha_065.005
pālayitvā pitā tava__Vdha_065.005
svargaṃ gatas tathā bhrātā__Vdha_065.005
samyak satyadhvajo nṛpaḥ__Vdha_065.005
tvaṃ punar nirabhīmānaḥ__Vdha_065.006
sarvatra samadarśanaḥ__Vdha_065.006
ripumitrādivargeṣu__Vdha_065.006
katham etad bhaviṣyati__Vdha_065.006
mitreṣu mitravan na tvaṃ__Vdha_065.007
nāhiteṣv arivad bhavān__Vdha_065.007
madhyasthabhāg na caiva tvaṃ__Vdha_065.007
tathodāsīnavṛttiṣu__Vdha_065.007
śabdādayo ye viśayās__Vdha_065.008
te vairāgyaphalā nṛpa__Vdha_065.008
nītyā vihīnas tu bhavān__Vdha_065.008
kathaṃ rājyaṃ kariṣyati__Vdha_065.008
sarvair nītiṃ samāsthāya__Vdha_065.009
yathā te prapitāmahaiḥ__Vdha_065.009
kṛtaṃ rājyaṃ tathā bhūpa__Vdha_065.009
kuru mātijaḍo bhava__Vdha_065.009
tava prajñā matā hy eṣā__Vdha_065.010
mama moho mahīpate__Vdha_065.010
trivargasādhanaṃ prajñā__Vdha_065.010
na dharmādivirodhinī__Vdha_065.010
samyag āha bhavān vipra__Vdha_065.011
vācyam evaṃ bhavadvidhaiḥ__Vdha_065.011
mamāpi śrūyatāṃ vākyaṃ__Vdha_065.011
bhavato yadi rocate__Vdha_065.011
yadā sarvagato viṣṇuḥ__Vdha_065.012
paramātmā prajāpatiḥ__Vdha_065.012
tadā mitrādimadhyastha-__Vdha_065.012
saṃjñā keṣu nipātyatām__Vdha_065.012
pitā mātā tathā bhrātā__Vdha_065.013
yadā nānyaj janārdanāt__Vdha_065.013
pitṛmātṛmayīṃ saṃjñāṃ__Vdha_065.013
tadā kutra karomy aham__Vdha_065.013
so 'haṃ bravīmi yad vākyaṃ__Vdha_065.014
tan nibodha dvijottama__Vdha_065.014
anekarūparūpo 'yaṃ__Vdha_065.014
viṣṇur evākhilaṃ jagat__Vdha_065.014
viṣṇuḥ pitā me jagataḥ pratiṣṭhā__Vdha_065.015
viṣṇur mātā viṣṇur evāgrajo me__Vdha_065.015
viṣṇur gatir viṣṇumayas tathāsmi__Vdha_065.015
viṣṇau sthito 'smy akṣagataś ca viṣṇuḥ__Vdha_065.015
yo me mamatvopagataḥ sa viṣṇur__Vdha_065.016
yaś cāribhūto mama so 'pi viṣṇuḥ__Vdha_065.016
divaṃ viyad bhūḥ kakubhaś ca viṣṇur__Vdha_065.016
bhūtāni viṣṇur bhuvanāni viṣṇuḥ__Vdha_065.016
paśyāmi viṣṇuṃ na paraṃ tato 'nyac__Vdha_065.017
śṛṇomi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.017
spṛśāmi viṣṇuṃ na paraṃ tato 'nyaj__Vdha_065.017
jighrāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.017
rasāmi viṣṇuṃ na paraṃ tato 'nyan__Vdha_065.018
manye ca viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.018
jighrāmi viṣṇuṃ na paraṃ tato 'nyac__Vdha_065.*(85)
namāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.*(85)
budhyāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.018
sarvaṃ hi viṣṇur na paraṃ tato 'nyat__Vdha_065.018
viṣṇuḥ samastaṃ na paraṃ tato 'sti__Vdha_065.019
viṣṇuḥ samastaṃ na paraṃ ca devaḥ__Vdha_065.019
viṣṇuḥ sthārīyān na paraṃ tato 'sti__Vdha_065.*(86)
viṣṇur laghīyān na paraṃ tato 'sti__Vdha_065.019
viṣṇur garīyān na paraṃ tato 'nyat__Vdha_065.019
yathā na viṣṇuvyatiriktam anyac__Vdha_065.020
śṛṇomi paśyāmi tathā spṛśāmi__Vdha_065.020
satyena tenopaśamaṃ prayāntu__Vdha_065.020
doṣā vimukteḥ paripanthino ye__Vdha_065.020
na me 'sti bandhur na ca me 'sti śatrur__Vdha_065.021
na bhūtavargo na jano madanyaḥ__Vdha_065.021
tvaṃ cāhaṃ anye ca śarīrabhedair__Vdha_065.021
vibhinnam īśasya hareḥ svarūpam__Vdha_065.021
mūrtāmūrtiviśeṣaṃ tu__Vdha_065.022
paśyatas tanmayaṃ dvija__Vdha_065.022
krodhaharṣādayo bhāvāḥ__Vdha_065.022
sthāsyanti hṛdaye katham__Vdha_065.022
sa tvaṃ prasīda moho 'yam__Vdha_065.023
atha cen mama suvrata__Vdha_065.023
tathāpi mā ruṣaṃ kārṣīr__Vdha_065.023
acikitsyā hi mohitāḥ__Vdha_065.023
bahurūpas tato rūpaṃ__Vdha_065.024
śaṅkhacakragadādharam__Vdha_065.024
darśayām āsa suprīto__Vdha_065.024
janakāya janārdanaḥ__Vdha_065.024
tatas taddarśanād bhūpaṃ__Vdha_065.025
śirasā praṇataṃ prabhuḥ__Vdha_065.025
ādyaḥ prajāpatipatiḥ__Vdha_065.025
pratyuvācācyuto hariḥ__Vdha_065.025
varaṃ varaya bhūpāla__Vdha_065.026
parituṣṭo 'smi te 'nagha__Vdha_065.026
mayy arpitamanobuddheḥ__Vdha_065.026
sadaivāhaṃ na durlabhaḥ__Vdha_065.026
yadi deva prasanno 'si__Vdha_065.027
samyag ārādhito mayā__Vdha_065.027
tad vṛṇomi varaṃ bhaktis__Vdha_065.027
tvayy evāstu sadā mama__Vdha_065.027
evaṃ bhaviṣyatīty uktvā__Vdha_065.028
gato 'ntardhānam īśvaraḥ__Vdha_065.028
so 'pi lebhe layaṃ viṣṇau__Vdha_065.028
bhaktyā yogisudurlabham__Vdha_065.028
iti kṛṣṇe naravyāghra__Vdha_065.029
kurvan bhaktiṃ naraḥ sadā__Vdha_065.029
prāpnoti puruṣavyāghra__Vdha_065.029
muktiṃ cāpy atidurlabhām__Vdha_065.029
jagaddhātur anantasya__Vdha_066.001
vāsudevasya bhārgava__Vdha_066.001
mamāvatārān akhilāñ__Vdha_066.001
śrotum icchā pravartate__Vdha_066.001
yathā yathā hi kṛṣṇasya__Vdha_066.002
katheyaṃ kathyate tvayā__Vdha_066.002
jāyate manasaḥ prītir__Vdha_066.002
udbhūtapulakas tathā__Vdha_066.002
manaḥprītir anāyāsād__Vdha_066.003
apuṇyacayasaṃkṣayaḥ__Vdha_066.003
prāpyate puruṣair brahmañ__Vdha_066.003
śṛṇvadbhir bhagavatkathām__Vdha_066.003
sa kuruṣvāmalamate__Vdha_066.004
prasādapravaṇaṃ manaḥ__Vdha_066.004
avatārān sureśasya__Vdha_066.004
viṣṇor icchāmi veditum__Vdha_066.004
jagadguruṃ jagadyonim__Vdha_066.005
anantam udakeśayam__Vdha_066.005
nārāyaṇaṃ purākalpe__Vdha_066.005
pṛṣṭavān kamalodbhavaḥ__Vdha_066.005
vinirjagmur mukhebhyas tu__Vdha_066.006
brahmaṇo vyaktajanmanaḥ__Vdha_066.006
oṃkārapravaṇā vedā__Vdha_066.006
jagmus te ca rasātalam__Vdha_066.006
ekārṇave jagaty asmin__Vdha_066.007
brahmaṇy amitatejasi__Vdha_066.007
kṛṣṇanābhihradodbhūta-__Vdha_066.007
kamalodaraśāyini__Vdha_066.007
bhogiśayyāśayaḥ kṛṣṇo__Vdha_066.008
dvitīyāṃ tanum ātmanaḥ__Vdha_066.008
kṛtvā mīnamayīṃ sadyaḥ__Vdha_066.008
praviveśa rasātalam__Vdha_066.008
vedamūrtis tato vedān__Vdha_066.009
āninye brahmaṇo 'ntikam__Vdha_066.009
madhukaiṭabhābhyāṃ ca punar__Vdha_066.009
bhogiśayyāgato hariḥ__Vdha_066.009
hṛtān hayaśirā bhūtvā__Vdha_066.009
vedān āhṛtavān rasāt__Vdha_066.009
āhṛteṣv atha vedeṣu__Vdha_066.010
devadevaṃ pitāmahaḥ__Vdha_066.010
tuṣṭāva praṇato bhaktyā__Vdha_066.010
tasya cāvir babhau hariḥ__Vdha_066.010
athāmaraguruṃ viṣṇum__Vdha_066.011
anantam ajam avyayam__Vdha_066.011
uvāca prakaṭībhūtaṃ__Vdha_066.011
praṇipatyābjasaṃbhavaḥ__Vdha_066.011
namaḥ sūkṣmātisūkṣmāya__Vdha_066.012
namas tubhyaṃ trimūrtaye__Vdha_066.012
bahurūpādimadhyānta__Vdha_066.012
pariṇāmavivarjita__Vdha_066.012
jagadīśasya sarvasya__Vdha_066.013
jagataḥ sarvakāmada__Vdha_066.013
aham ātmabhavo deva__Vdha_066.013
tvayādhyakṣo nirūpitaḥ__Vdha_066.013
so 'ham icchāmi taṃ jñātum__Vdha_066.014
ātmānaṃ prabhavāvyayam__Vdha_066.014
viśvasya ca virūpasya__Vdha_066.014
sthāvarasya carasya ca__Vdha_066.014
yadi te 'nugrahakṛtā__Vdha_066.015
mayi buddhir janārdana__Vdha_066.015
tan māṃ bhakta iti jñātvā__Vdha_066.015
kathayātmānam acyuta__Vdha_066.015
kathayāmi tavātmānam__Vdha_066.016
anākhyāgodaraṃ param__Vdha_066.016
na vācāṃ viṣaye yo 'sāv__Vdha_066.016
aviśeṣaṇalakṣaṇaḥ__Vdha_066.016
prasādasumukhaḥ so 'ham__Vdha_066.017
imaṃ yacchāmi te varam__Vdha_066.017
anākhyātasvarūpaṃ māṃ__Vdha_066.017
bhavāñ jñāsyati yogataḥ__Vdha_066.017
bhakto māṃ tattvato vetti__Vdha_066.018
mayi bhaktiś ca te parā__Vdha_066.018
majjijñāsā parā brahmaṃs__Vdha_066.018
tena jātā matis tava__Vdha_066.018
evam uktas tato brahmā__Vdha_066.019
viṣṇunā prabhaviṣṇunā__Vdha_066.019
viṣṇoḥ svarūpaṃ jijñāsur__Vdha_066.019
yuyojātmānam ātmanā__Vdha_066.019
sa dadarśātisūkṣmaṃ ca__Vdha_066.020
sūkṣmajyotiṣy ajaṃ vibhum__Vdha_066.020
niyutārdhārdhamātreṇa__Vdha_066.020
vyāptāśeṣacarācaram__Vdha_066.020
ātmānam indrarudrārka-__Vdha_066.021
candrāśvivasumārutān__Vdha_066.021
khādīny atha ca śabdādīn__Vdha_066.021
dadṛśe ca sa tanmayān__Vdha_066.021
ye vyaktā ye tathāvyaktā__Vdha_066.022
bhāvā ye cāpi pauruṣāḥ__Vdha_066.022
tāṃś ca tatrātisūkṣmo 'pi__Vdha_066.022
dṛṣṭavān akhilān vibhuḥ__Vdha_066.022
tataḥ praṇamya deveśam__Vdha_066.023
ajam ārtiharaṃ harim__Vdha_066.023
pitāmahaḥ prahvatanur__Vdha_066.023
vākyam etad uvāca ha__Vdha_066.023
jñātaṃ svarūpam ajñāta-__Vdha_066.024
svarūpa bhagavaṃs tava__Vdha_066.024
mayā na yad vāgviṣaye__Vdha_066.024
tatrasthaṃ cākhilaṃ jagat__Vdha_066.024
dhanyo 'smy anugṛhīto 'smi__Vdha_066.025
svarūpaṃ yan mayā tava__Vdha_066.025
bhagavañ jñātam ajñātam__Vdha_066.025
anantāja namo 'stu te__Vdha_066.025
yadi prasādaṃ deva tvaṃ__Vdha_066.026
prakaroṣi mamāparam__Vdha_066.026
paramaṃ cāvatāreṣu__Vdha_066.026
yad rūpaṃ tad vadasva me__Vdha_066.026
keṣu keṣu mayā jñeyaḥ__Vdha_066.027
sthāneṣu tvam adhokṣaja__Vdha_066.027
saṃbhūtayo mamācakṣva__Vdha_066.027
yā bhaviṣyanti te bhuvi__Vdha_066.027
devaloke nṛloke vā__Vdha_066.028
pātāle khe 'nyato 'pi vā__Vdha_066.028
saṃbhūtayo yās tu bhavān__Vdha_066.028
kariṣyati vadasva tāḥ__Vdha_066.028
tvaṃ kartā sarvabhūtānāṃ__Vdha_066.029
saṃhartā ceśvareśvaraḥ__Vdha_066.029
tavāpi kartā nānyo 'sti__Vdha_066.029
svecchayā krīḍate bhavān__Vdha_066.029
ahaṃ vedmi bhavantaṃ hi__Vdha_066.029
na tavānyo 'sti veditā__Vdha_066.029
yan māṃ tvaṃ pṛcchasi brahman__Vdha_066.030
avatārāśritaṃ param__Vdha_066.030
tat te samyak pravakṣyāmi__Vdha_066.030
nibodha mama suvrata__Vdha_066.030
mama prakṛtyā saṃyogaḥ__Vdha_066.031
svecchayā saṃpravartate__Vdha_066.031
deveṣu nṝṣu tiryakṣu__Vdha_066.031
sthāvareṣu careṣu ca__Vdha_066.031
mamāvatārāḥ kāryārthaṃ__Vdha_066.031
jagataś copakāriṇaḥ__Vdha_066.031
yadā yadā hi dharmasya__Vdha_066.032
glāniḥ samupajāyate__Vdha_066.032
abhyutthānam adharmasya__Vdha_066.032
tadātmāṅgaṃ sṛjāmy aham__Vdha_066.032
paritrāṇāya sādhūnāṃ__Vdha_066.033
vināśāya ca duṣkṛtāṃ__Vdha_066.033
dharmasaṃsthāpanārthāya__Vdha_066.033
saṃbhavāmi yuge yuge__Vdha_066.033
pūrvotpanneṣu bhūteṣu__Vdha_066.034
nṛdevādiṣu cāpy aham__Vdha_066.034
anupraviśya dharmasya__Vdha_066.034
karomi paripālanam__Vdha_066.034
praviśya ca tathā pūrvaṃ__Vdha_066.035
tanuṃ dharmabhṛtāṃ vara__Vdha_066.035
jagato 'sya jagatsṛṣṭiṃ__Vdha_066.035
karomi sthitipālanam__Vdha_066.035
devatve devikā ceṣṭā__Vdha_066.036
tiryaktve mama tāmasī__Vdha_066.036
icchayā mānuṣatve ca__Vdha_066.036
vicarāmi nṛceṣṭayā__Vdha_066.036
pratikṣaṇaṃ ca bhūteṣu__Vdha_066.037
sṛjāmi jagataḥ sthitim__Vdha_066.037
karomi vidyamāneṣu__Vdha_066.037
dharmasaṃsthāpaneṣu ca__Vdha_066.037
yad vai dharmopakārāya__Vdha_066.038
yac ca duṣṭanivarhaṇam__Vdha_066.038
caritaṃ mānuṣādīnāṃ__Vdha_066.038
tad vai jānīhi matkṛtam__Vdha_066.038
yac ca pṛcchasi māṃ brahman__Vdha_066.039
kāḥ kāḥ saṃbhūtayas tava__Vdha_066.039
tāḥ śṛṇuṣva samāsena__Vdha_066.039
yā bhaviṣyanti sāṃpratam__Vdha_066.039
matsyena bhūtvā pātālāt__Vdha_066.040
tava vedāḥ samuddhṛtāḥ__Vdha_066.040
madhukaiṭabhābhyāṃ ca hṛtā__Vdha_066.040
dattāśvaśirasā mayā__Vdha_066.040
tvam apy atra mahābhāga__Vdha_066.041
madaṃśaḥ kamalodarāt__Vdha_066.041
mannābhisaṃbhavāj jātaḥ__Vdha_066.041
prajāsṛṣṭikaraḥ paraḥ__Vdha_066.041
ekārṇavaṃ ca yad idaṃ__Vdha_066.042
brahman paśyasy aśeṣataḥ__Vdha_066.042
asmin vasumatīṃ devīṃ__Vdha_066.042
magnāṃ pātālam āgatām__Vdha_066.042
vedapādo yūpadaṃṣṭraḥ__Vdha_066.043
kratudantaś citīmukhaḥ__Vdha_066.043
agnijihvo darbharomā__Vdha_066.043
brahmaśīrṣo mahātapāḥ__Vdha_066.043
ahorātrekṣaṇadharo__Vdha_066.044
vedāṅgaśrutibhūṣaṇaḥ__Vdha_066.044
ājyanāsaḥ śruvastuṇḍaḥ__Vdha_066.044
sāmaghoṣasvaro mahān__Vdha_066.044
prāgvaṃśakāyo dyutimān__Vdha_066.045
nānādīkṣābhir ācitaḥ__Vdha_066.045
dakṣiṇāhṛdayo yogī__Vdha_066.045
mahāsattramayo mahān__Vdha_066.045
upakarmeṣṭiruciraḥ__Vdha_066.046
pravargāvartabhūṣaṇaḥ__Vdha_066.046
nānācchandogatipatho__Vdha_066.046
brahmoktikarmavikramaḥ__Vdha_066.046
bhūtvā yajñavarāho 'ham__Vdha_066.047
iti brahman rasātalāt__Vdha_066.047
pṛthivīm uddhariṣyāmi__Vdha_066.047
sthāpayaiṣyāmi ca sthitau__Vdha_066.047
parvatānāṃ nadīnāṃ ca__Vdha_066.048
dvīpādīnāṃ ca yā sthitiḥ__Vdha_066.048
tāṃ ca tadvat kariṣyāmi__Vdha_066.048
śailādīnām anukramāt__Vdha_066.048
hiraṇyākṣaṃ ca durvṛttaṃ__Vdha_066.049
kaśyapasyātmasaṃbhavam__Vdha_066.049
tenaiva ghātayiṣyāmi__Vdha_066.049
rūpeṇāhaṃ prajāpate__Vdha_066.049
utpādya pṛthivīṃ samyak__Vdha_066.050
sthāpayitvā yathā purā__Vdha_066.050
sṛṣṭiṃ tataḥ kariṣyāmi__Vdha_066.050
tvām āviśya prajāpatim__Vdha_066.050
jānāsi kāpilaṃ rūpaṃ__Vdha_066.*(88)
prathamaṃ pauruṣaṃ mama__Vdha_066.*(88)
sarvavidyāpraṇetāraṃ__Vdha_066.*(88)
tvayā vedeṣu darśitam__Vdha_066.*(88)
ravimaṇḍalamadhyastham__Vdha_066.*(88)
agner yat paramaṃ padam__Vdha_066.*(88)
tata utsṛjya rūpāṇi__Vdha_066.051
amarādivibhedataḥ__Vdha_066.051
vyāpayiṣyāmi lokāṃs tu__Vdha_066.051
bhūlokādīm aśeṣataḥ__Vdha_066.051
sṛṣṭaṃ jagad idaṃ deva-__Vdha_066.052
mānuṣyādiviśeṣaṇam__Vdha_066.052
hiraṇyakaśipur daityas__Vdha_066.052
tāpayiṣyati vikramāt__Vdha_066.052
vyaṃsayitvā varāṃs tasya__Vdha_066.053
tais tair hetubhir ātmavān__Vdha_066.053
nṛsiṃharūpaṃ kṛtvāhaṃ__Vdha_066.053
ghātayiṣyāmi taṃ ripum__Vdha_066.053
kṣīrābdau kūrmarūpo 'haṃ__Vdha_066.054
devānāṃ kamalodbhava__Vdha_066.054
mandaraṃ dhārayiṣyāmi__Vdha_066.054
pṛṣṭhenāmṛtamanthane__Vdha_066.054
hariṣyati ca devānāṃ__Vdha_066.055
yajñabhāgān yadā baliḥ__Vdha_066.055
tadāhaṃ vāmano bhūtvā__Vdha_066.055
gatvā tasya mahādhvaram__Vdha_066.055
vañcayitvāsurapatiṃ__Vdha_066.056
kariṣyāmi tripiṣṭapam__Vdha_066.056
baliṃ cāpi kariṣyāmi__Vdha_066.056
pātālatalavāsinam__Vdha_066.056
atrer dattvā varaṃ caiva__Vdha_066.057
tasya putratvam āgataḥ__Vdha_066.057
dattātreyo bhaviṣyāmi__Vdha_066.057
nihaṃsyāmi tathāsurān__Vdha_066.057
sattvānām upakārāya__Vdha_066.058
pradhānapuruṣāntaram__Vdha_066.058
darśayiṣyāmi lokeṣu__Vdha_066.058
kāpilaṃ rūpam āsthitaḥ__Vdha_066.058
kārtavīryādibhiś cānyaiś__Vdha_066.059
caturdaśabhir anvitāḥ__Vdha_066.059
bhaviṣyanti madaṃśena__Vdha_066.059
tretāyāṃ cakravartinaḥ__Vdha_066.059
tataś ca bhārgavo rāmo__Vdha_066.060
gṛhītaparaśur dvijaḥ__Vdha_066.060
bhūtvā kṣatriyahīnāṃ ca__Vdha_066.060
kariṣyāmi vasuṃdharām__Vdha_066.060
punaś ca rāghavo rāmo__Vdha_066.061
bhūtvā daśarathātmajaḥ__Vdha_066.061
baddhvā mahodadhiṃ kartā__Vdha_066.061
rākṣasānāṃ kulakṣayam__Vdha_066.061
uttīrya ca paraṃ pāraṃ__Vdha_066.*(89)
laṅkām āsādya durjayām__Vdha_066.*(89)
nihatya rāvaṇaṃ vīraṃ__Vdha_066.*(89)
varadānena darpitam__Vdha_066.*(89)
māyāvināṃ mahāvīryaṃ__Vdha_066.*(89)
rakṣasāṃ vanaśāyinām__Vdha_066.*(89)
lakṣmaṇānucaro rāmaḥ__Vdha_066.*(89)
kariṣyāmi kulakṣayam__Vdha_066.*(89)
aṣṭāviṃśatime prāpte__Vdha_066.062
dvāpare kaṃsam ucchritam__Vdha_066.062
keśinaṃ dhenukaṃ caiva__Vdha_066.062
śakuniṃ pūtanāṃ tathā__Vdha_066.062
ariṣṭaṃ ca haniṣyāmi__Vdha_066.062
muruṃ narakam eva ca__Vdha_066.062
niśumbhaṃ sahayagrīvaṇ__Vdha_066.063
tathānyāṃś cāsureśvarān__Vdha_066.063
haniṣyāmi sudurvṛttāṃl__Vdha_066.063
lokānāṃ hitakāmyayā__Vdha_066.063
pravarṣati sa devendre__Vdha_066.064
mahobhaṅgavirodhite__Vdha_066.064
govardhanaṃ girivaraṃ__Vdha_066.064
dhārayiṣyāmi bāhunā__Vdha_066.064
bhārākrāntām imām urvīṃ__Vdha_066.065
dhanaṃjayasahāyavān__Vdha_066.065
ghātayitvākhilān bhūpāṃl__Vdha_066.065
laghvīṃ kartāsmi sattama__Vdha_066.065
prāpte kaliyuge kṛtsnam__Vdha_066.066
upasaṃhṛtya vai kulam__Vdha_066.066
dvārakāṃ plāvayiṣyāmi__Vdha_066.066
utsrakṣyāmi manuṣyatām__Vdha_066.066
dvitīyo yo mamāṃśas tu__Vdha_066.067
rāmo 'nantaḥ sa lāṅgalī__Vdha_066.067
so 'pi saṃtyajya vasudhāṃ__Vdha_066.067
rasātalam upeṣyati__Vdha_066.067
tataḥ kaliyuge ghore__Vdha_066.068
saṃprāpte 'bjasamudbhava__Vdha_066.068
śuddhodanasuto buddho__Vdha_066.068
bhaviṣyāmi vimatsaraḥ__Vdha_066.068
bauddhaṃ dharmam upāśritya__Vdha_066.069
kariṣye dharmadeśanām__Vdha_066.069
narāṇām atha nārīṇāṃ__Vdha_066.069
dayāṃ bhūteṣu darśayan__Vdha_066.069
raktāmbarā hy āñjitākṣāḥ__Vdha_066.070
praśāntamanasas tataḥ__Vdha_066.070
śūdrā dharmaṃ pravakṣyanti__Vdha_066.070
mayi buddhatvam āgate__Vdha_066.070
eḍūkacihnā pṛthivī__Vdha_066.071
na devagṛhabhūṣitā__Vdha_066.071
bhavitrī prāyaśo brahman__Vdha_066.071
mayi buddhatvam āgate__Vdha_066.071
skandhadarśanamātraṃ hi__Vdha_066.072
paśyantaḥ sakalaṃ jagat__Vdha_066.072
śūdrāḥ śūdreṣu dāsyanti__Vdha_066.072
mayi buddhatvam āgate__Vdha_066.072
alpāyuṣas tato martyā__Vdha_066.073
mohopahatacetasaḥ__Vdha_066.073
narakārhāṇi karmāṇi__Vdha_066.073
kariṣyanti prajāpate__Vdha_066.073
svādhyāyeṣv avasīdanto__Vdha_066.074
brāhmaṇāḥ śaucavarjitāḥ__Vdha_066.074
antyapratigrahādānaṃ__Vdha_066.074
kariṣyanty alpamedhasaḥ__Vdha_066.074
na śroṣyanti pituḥ putrāḥ__Vdha_066.075
śvaśrūśvaśurayoḥ snuṣāḥ__Vdha_066.075
na bhāryā bhartur īśasya__Vdha_066.075
na bhṛtyā vinayasthitāḥ__Vdha_066.075
varṇasaṃkaratāṃ prāpte__Vdha_066.076
loke 'smin dasyutāṃ gate__Vdha_066.076
brāhmaṇādiṣu varṇeṣu__Vdha_066.076
bhaviṣyaty adharottaram__Vdha_066.076
dharmakañcukasaṃvītā__Vdha_066.077
vidharmarucayas tathā__Vdha_066.077
mānuṣān bhakṣayiṣyanti__Vdha_066.077
mlecchāḥ pārthivarūpiṇaḥ__Vdha_066.077
tataḥ kaliyugasyānte__Vdha_066.078
vedo vājasaneyakaḥ__Vdha_066.078
daśa pañca ca vai śākhāḥ__Vdha_066.078
pramāṇena bhaviṣyati__Vdha_066.078
tato 'haṃ saṃbhaviṣyāmi__Vdha_066.079
brāhmaṇo haripiṅgalaḥ__Vdha_066.079
kalkī viṣṇuyaśaḥputro__Vdha_066.079
yājñavalkyapurohitaḥ__Vdha_066.079
mlecchān utsādayiṣyāmi__Vdha_066.080
gṛhītāstraḥ kuśāyudhaḥ__Vdha_066.080
sthāpayiṣyāmi maryādāś__Vdha_066.080
cāturvarṇye yathoditāḥ__Vdha_066.080
tathāśrameṣu sarveṣu__Vdha_066.081
brahmacārivratādikāḥ__Vdha_066.081
sthāpayitvā tataḥ sarvāḥ__Vdha_066.081
prajāḥ saddharmavartmani__Vdha_066.081
kalkirūpaṃ parityajya__Vdha_066.081
divam eṣyāmy ahaṃ punaḥ__Vdha_066.081
tataḥ kṛtayugaṃ bhūyaḥ__Vdha_066.082
pūrvavat saṃpravartsyate__Vdha_066.082
varṇāśramāś ca dharmeṣu__Vdha_066.082
dveṣu sthāsyanti sattama__Vdha_066.082
evaṃ sarveṣu kalpeṣu__Vdha_066.083
sarvamanvantareṣu ca__Vdha_066.083
mamāvatārāḥ śataśo__Vdha_066.083
ye bhavanti jagaddhitāḥ__Vdha_066.083
saṃkarṣaṇātmajaś caiva__Vdha_066.084
kalpānte ca rasātalāt__Vdha_066.084
samutpatsyet tadā rudraḥ__Vdha_066.084
kālāgnir iti yaḥ śrutaḥ__Vdha_066.084
tataḥ kṣayaṃ kariṣyāmi__Vdha_066.085
jagat sthāvarajaṅgamam__Vdha_066.085
bhūyaś caiva hi svapsyāmi__Vdha_066.085
jagaty ekārṇave sthite__Vdha_066.085
tvadrūpī ca tato bhūtvā__Vdha_066.085
jagat srakṣyāmy ahaṃ punaḥ__Vdha_066.085
etat saṃkṣepato brahman__Vdha_066.086
mayākhyātaṃ yathātatham__Vdha_066.086
aṃśāvataraṇaṃ sarvaṃ__Vdha_066.086
mattaḥ saṃkṣepataḥ śṛṇu__Vdha_066.086
yad dṛśyaṃ yac ca vai spṛśyaṃ__Vdha_066.087
yad ghreyaṃ rasyate ca yat__Vdha_066.087
yac chravyaṃ yac ca mantavyaṃ__Vdha_066.087
bodhavyaṃ cāham aṃśagaḥ__Vdha_066.087
yat tu buddheḥ parataram__Vdha_066.088
anākhyeyam anopamam__Vdha_066.088
tad ahaṃ brahma nirdvandvaṃ__Vdha_066.088
yad vai paśyanti sūrayaḥ__Vdha_066.088
idaṃ janmarahasyaṃ me__Vdha_066.089
yo naraḥ kīrtayiṣyati__Vdha_066.089
sulabho 'haṃ bhaviṣyāmi__Vdha_066.089
tasya janmani janmani__Vdha_066.089
paṭhann etad brahmahā tu__Vdha_066.090
surāpo gurutalpagaḥ__Vdha_066.090
steyī kṛtaghno goghnaś ca__Vdha_066.090
sarvapāpaiḥ pramucyate__Vdha_066.090
garbhiṇī janayet putraṃ__Vdha_066.091
kanyā vindati satpatim__Vdha_066.091
labhante 'bhimatān kāmān__Vdha_066.091
narās tāṃs tān yathepsitān__Vdha_066.091
iti devātidevena__Vdha_066.092
brahmaṇo vyaktajanmanaḥ__Vdha_066.092
rahasyam idam ākhyātaṃ__Vdha_066.092
tavāpi kathitaṃ mayā__Vdha_066.092
viṣṇuḥ sarvagato 'nantaḥ__Vdha_066.093
sarvaṃ tatra pratiṣṭhitam__Vdha_066.093
sa ca sarvam idaṃ rājan__Vdha_066.093
na tato vidyate param__Vdha_066.093
etat pavitraṃ paṭhitaṃ__Vdha_066.094
tathā duḥsvapnanāśanam__Vdha_066.094
jātismaratvaṃ prajñāṃ ca__Vdha_066.094
dadāti paṭhatāṃ nṛṇām__Vdha_066.094
mayā hi devadevasya__Vdha_067.001
viṣṇor amitatejasaḥ__Vdha_067.001
śrutāḥ saṃbhūtayaḥ sarvā__Vdha_067.001
gadatas tava suvrata__Vdha_067.001
yadi prasanno bhagavān__Vdha_067.002
anugrāhyo 'smi vā yadi__Vdha_067.002
tad ahaṃ śrotum icchāmi__Vdha_067.002
nṝṇāṃ duḥsvapnanāśanam__Vdha_067.002
svapnā hi sumahābhāga__Vdha_067.003
dṛśyante ye śubhāśubhāḥ__Vdha_067.003
phalāni te prayacchanti__Vdha_067.003
tadguṇāny eva bhārgava__Vdha_067.003
yad yat puṇyaṃ pavitraṃ ca__Vdha_067.004
nṝṇām atiśubhapradam__Vdha_067.004
duḥsvapnopaśamāyālaṃ__Vdha_067.004
tan me vistarato vada__Vdha_067.004
idam eva mahārāja__Vdha_067.005
pṛṣṭavāṃs te pitāmahaḥ__Vdha_067.005
bhīṣmaṃ dharmabhṛtāṃ śreṣṭhaṃ__Vdha_067.005
dharmaputro yudhiṣṭhiraḥ__Vdha_067.005
devavrataṃ mahāprājñaṃ__Vdha_067.006
sarvaśāstraviśāradam__Vdha_067.006
vinayenopasaṃgamya__Vdha_067.006
paryapṛcchad yudhiṣṭhiraḥ__Vdha_067.006
duḥsvapnadarśanaṃ ghoram__Vdha_067.007
avekṣya bharatarṣabha__Vdha_067.007
prayataḥ kiṃ japej japyaṃ__Vdha_067.007
vibuddhaḥ kim anusmaret__Vdha_067.007
pitāmaha mahābuddhe__Vdha_067.008
buddher bhedo mahān ayam__Vdha_067.008
tad ahaṃ śrotum icchāmi__Vdha_067.008
brūhi me vadatāṃ vara__Vdha_067.008
śṛṇu rājan mahābāho__Vdha_067.009
vartayiṣyāmi te 'khilam__Vdha_067.009
duḥsvapnadarśane japyaṃ__Vdha_067.009
yad vai nityaṃ samāhitaiḥ__Vdha_067.009
atrāpy udāharantīmam__Vdha_067.010
itihāsaṃ purātanam__Vdha_067.010
gajendramokṣaṇaṃ puṇyaṃ__Vdha_067.010
kṛṣṇasyākliṣṭakarmaṇaḥ__Vdha_067.010
sarvaratnamayaḥ śrīmāṃs__Vdha_067.011
trikūṭo nāma parvataḥ__Vdha_067.011
sutaḥ parvatarājasya__Vdha_067.011
sumeror bhāskaradyuteḥ__Vdha_067.011
kṣīrodajalavīcyagrair__Vdha_067.012
dhautāmalaśilātalaḥ__Vdha_067.012
utthitaḥ sāgaraṃ bhittvā__Vdha_067.012
devarṣigaṇasevitaḥ__Vdha_067.012
apsarobhiḥ samākīrṇaḥ__Vdha_067.013
śrīmān prasravaṇākulaḥ__Vdha_067.013
gandharvaiḥ kiṃnarair yakṣaiḥ__Vdha_067.013
siddhacāraṇapannagaiḥ__Vdha_067.013
vidyādharaiḥ sapatnikaiḥ__Vdha_067.*(92)
saṃyataiś ca tapasvibhiḥ__Vdha_067.*(92)
mṛgair dvīpair dvijaiś caiva__Vdha_067.014
vṛtaḥ sauvarṇarājataiḥ__Vdha_067.014
puṃnāgaiḥ karṇikāraiś ca__Vdha_067.014
puṣpitair upaśobhitaḥ__Vdha_067.014
cūtanīpakadambaiś ca__Vdha_067.015
candanāgarucampakaiḥ__Vdha_067.015
śālais tālais tamālaiś ca__Vdha_067.015
kuṭajaiś cārjunais tathā__Vdha_067.015
evaṃ bahuvidhair vṛkṣaiḥ__Vdha_067.016
sarvataḥ samalaṃkṛtaḥ__Vdha_067.016
nānādhātūjjvalaiḥ śṛṅgaiḥ__Vdha_067.016
prasravadbhiḥ samantataḥ__Vdha_067.016
mṛgaiḥ śākhāmṛgaiḥ siṃhair__Vdha_067.017
mātaṃgaiś ca sadāmadaiḥ__Vdha_067.017
jīvaṃjīvakasaṃghuṣṭaṃ__Vdha_067.017
cakoraśikhināditam__Vdha_067.017
tasyaikaṃ kāñcanaṃ śṛṅgaṃ__Vdha_067.018
sevate yad divādaraḥ__Vdha_067.018
nānāpuṣpasamākīrṇaṃ__Vdha_067.018
nānāgandhasamākulam__Vdha_067.018
dvitīyaṃ rājataṃ śṛṅgaṃ__Vdha_067.019
sevate yan niśākaraḥ__Vdha_067.019
pāṇḍurāmbudasaṃkāśaṃ__Vdha_067.019
tuṣāracayasaṃnibham__Vdha_067.019
vajrendranīlavaiḍūrya-__Vdha_067.020
tejobhir bhāsayan nabhaḥ__Vdha_067.020
tṛtīyaṃ brahmasadanaṃ__Vdha_067.020
prakṛṣṭaṃ śṛṅgam uttamam__Vdha_067.020
na tat kṛtaghnāḥ paśyanti__Vdha_067.021
na nṛśaṃsā na nāstikāḥ__Vdha_067.021
nātaptatapasaḥ śailaṃ__Vdha_067.021
taṃ vai paśyanti mānavāḥ__Vdha_067.021
tasya sānumataḥ pṛṣṭhe__Vdha_067.022
saraḥ kāñcanapaṅkajam__Vdha_067.022
kāraṇḍavasamākīrṇaṃ__Vdha_067.022
rājahaṃsopaśobhitam__Vdha_067.022
mattabhramarasaṃghuṣṭaṃ__Vdha_067.023
phullapaṅkajaśobhitam__Vdha_067.023
kumudotpalakalhāra-__Vdha_067.023
puṇḍarīkopaśobhitam__Vdha_067.023
utpalaiḥ śatapattraiś ca__Vdha_067.024
kāñcanaiḥ samalaṃkṛtam__Vdha_067.024
pattrair maṇidalaprakhyaiḥ__Vdha_067.024
puṣpaiḥ kāñcanasaṃnibhaiḥ__Vdha_067.024
gulmaiḥ kīcakaveṇūnāṃ__Vdha_067.024
samantāt parivāritam__Vdha_067.024
tasmin sarasi duṣṭātmā__Vdha_067.025
virūpo 'ntarjalāśayaḥ__Vdha_067.025
āsīd grāho gajendrāṇāṃ__Vdha_067.025
durādharṣo mahābalaḥ__Vdha_067.025
atha dantojjvalamukhaḥ__Vdha_067.026
kadācid gajayūthapaḥ__Vdha_067.026
ājagāmāsitābhrābhaḥ__Vdha_067.026
kareṇuparivāritaḥ__Vdha_067.026
madasrāvī mahāraudraḥ__Vdha_067.027
pādacārīva parvataḥ__Vdha_067.027
vāsayan madagandhena__Vdha_067.027
girim airāvatopamaḥ__Vdha_067.027
sa gajo 'ñjanasaṃkāśo__Vdha_067.028
madāc calitamānasaḥ__Vdha_067.028
gandhahastīti vikhyātaḥ__Vdha_067.*(94)
saraḥ samabhigamya tat__Vdha_067.*(94)
tṛṣitaḥ sa jalaṃ prāpya__Vdha_067.*(94)
kusumākaraśītalam__Vdha_067.*(94)
apibat sahasā rājan__Vdha_067.*(94)
kareṇuparivāritaḥ__Vdha_067.*(94)
salīlaṃ paṅkajavane__Vdha_067.028
yūthamadhyagato 'vrajat__Vdha_067.028
gṛhītas tena raudreṇa__Vdha_067.029
grāheṇāvyaktamūrtinā__Vdha_067.029
paśyantīnāṃ kareṇūnāṃ__Vdha_067.029
krośantīnāṃ ca dāruṇam__Vdha_067.029
kriyate paṅkajavane__Vdha_067.*(95)
grāheṇātibalīyasā__Vdha_067.*(95)
gajaś cākarṣate tīraṃ__Vdha_067.*(96)
grāhaś cākarṣate jalam__Vdha_067.*(96)
tayor dvandva mahāyuddhaṃ__Vdha_067.*(96)
divyavarṣasahasrikam__Vdha_067.*(96)
vāruṇaiḥ saṃyataḥ pāśair__Vdha_067.030
niḥprayatnagatiḥ kṛtaḥ__Vdha_067.030
veṣṭyamānaḥ sughorais tu__Vdha_067.030
pāśair nāgo dṛḍhais tathā__Vdha_067.030
visphurjya ca yathāśakti__Vdha_067.031
vikruśya ca mahāravān__Vdha_067.031
vyathitaḥ saṃnirutsāho__Vdha_067.031
gṛhīto ghorakarmaṇā__Vdha_067.031
paramāpadam āpanno__Vdha_067.032
manasācintayad dharim__Vdha_067.032
sa tu nāgavaraḥ śrīmān__Vdha_067.032
nārāyaṇaparāyaṇaḥ__Vdha_067.032
tam eva paramaṃ devaṃ__Vdha_067.033
gataḥ sarvātmanā tadā__Vdha_067.033
ekāgraṃ cintayām āsa__Vdha_067.033
viśuddhenāntarātmanā__Vdha_067.033
janmajanmāntarābhyāsād__Vdha_067.034
bhaktimān garuḍadhvaje__Vdha_067.034
ādyaṃ devaṃ mahātmānaṃ__Vdha_067.034
pūjayām āsa keśavam__Vdha_067.034
navameghapratīkāśaṃ__Vdha_067.035
śaṅkhacakragadādharam__Vdha_067.035
sahasraśubhanāmānam__Vdha_067.035
ādidevam ajaṃ param__Vdha_067.035
digbāhuṃ sarvamūrdhānaṃ__Vdha_067.*(98)
bhūpādaṃ gaganodaram__Vdha_067.*(98)
ādityacandranayanaṃ__Vdha_067.*(98)
samagraṃ lokasākṣiṇam__Vdha_067.*(98)
bhagavantaṃ prasanno 'haṃ__Vdha_067.*(99)
viṣṇum apratimaujasam__Vdha_067.*(99)
pragṛhya puṣkarāgreṇa__Vdha_067.036
kāñcanaṃ kamalottamam__Vdha_067.036
āpadvimokṣam anvicchan__Vdha_067.036
gajaḥ stotram udairayat__Vdha_067.036
oṃ namo mūlaprakṛtaye__Vdha_067.*(100),001
ajitāya mahātmane__Vdha_067.*(100),001
anāśritāya devāya__Vdha_067.*(100),002
niḥspṛhāya namo namaḥ__Vdha_067.*(100),002
nama ādyāya bījāya__Vdha_067.*(100),003
śivāya ca praśāntāya__Vdha_067.*(100),003
ārṣeyāya pravartine__Vdha_067.*(100),004
niścalāya yaśasvine__Vdha_067.*(100),004
anantarāya caikāya__Vdha_067.*(100),005
sanātanāya pūrvāya__Vdha_067.*(100),005
avyaktāya namo namaḥ__Vdha_067.*(100),006
purāṇāya namo namaḥ__Vdha_067.*(100),006
namo guhyāya gūḍhāya__Vdha_067.*(100),007
guṇāyāguṇavartine__Vdha_067.*(100),008
atarkyāyāprameyāya__Vdha_067.*(100),009
anantāya namo namaḥ__Vdha_067.*(100),010
namo devātidevāya__Vdha_067.*(100),011
aprabhāya namo namaḥ__Vdha_067.*(100),012
namo jagatprasthitāya__Vdha_067.*(100),013
govindāya namo namaḥ__Vdha_067.*(100),013
namo 'stu padmanābhāya__Vdha_067.*(100),014
sāṃkhyayogodbhavāya ca__Vdha_067.*(100),014
viśveśvarāya devāya__Vdha_067.*(100),015
śivāya haraye namaḥ__Vdha_067.*(100),015
namo 'stu tasmai devāya__Vdha_067.*(100),016
nirguṇāya guṇātmane__Vdha_067.*(100),016
nārāyaṇāya viśvāya__Vdha_067.*(100),017
devānāṃ paramātmane__Vdha_067.*(100),017
namo namaḥ kāraṇavāmanāya__Vdha_067.037
nārāyaṇāyāmitavikramāya__Vdha_067.037
śrīśārṅgacakrāsigadādharāya__Vdha_067.037
namo 'stu tasmai puruṣottamāya__Vdha_067.037
ādyāya vedanilayāya mahodarāya__Vdha_067.038
siṃhāya daityanidhanāya caturbhujāya__Vdha_067.038
brahmendrarudramunicāraṇasaṃstutāya__Vdha_067.038
devottamāya varadāya namo 'cyutāya__Vdha_067.038
nāgendrabhogaśayanāsanasupriyāya__Vdha_067.039
gokṣīrahemaśukanīlaghanopamāya__Vdha_067.039
pītāmbarāya madhukaiṭabhanāśanāya__Vdha_067.039
viśvāya cārumukuṭāya namo 'kṣarāya__Vdha_067.*(101)
bhaktipriyāya varadīptasudarśanāya__Vdha_067.039
nābhiprajātakamalasthacaturmukhāya__Vdha_067.040
kṣīrodakārṇavaniketayaśodhanāya__Vdha_067.040
nānāvicitramukuṭāṅgadabhūṣaṇāya__Vdha_067.040
sarveśvarāya varadāya namo varāya__Vdha_067.040
viśvātmane paramakāraṇakāraṇāya__Vdha_067.041
phullāravindavimalāyatalocanāya__Vdha_067.041
devendradānavaparīkṣitapauruṣāya__Vdha_067.041
yogeśvarāya vijayāya namo varāya__Vdha_067.041
lokāyanāya tridaśāyanāya__Vdha_067.042
brahmāyanāyātmabhavāyanāya__Vdha_067.042
dharmāyanāyaikajalāyanāya__Vdha_067.042
mahāvarāhāya sadā nato 'smi__Vdha_067.042
acintyam avyaktam anantarūpaṃ__Vdha_067.043
nārāyaṇaṃ kāraṇam ādidevam__Vdha_067.043
yugāntaśeṣaṃ puruṣaṃ purāṇaṃ__Vdha_067.043
taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.043
yogeśvaraṃ cāruvicitramaulim__Vdha_067.*(104)
ājñeyamaukhyaṃ prakṛteḥ parastham__Vdha_067.*(104)
kṣetrajñam ātmaprabhavaṃ vareṇyaṃ__Vdha_067.*(104)
taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.*(104)
adṛśyam acchedyam anādimadhyaṃ__Vdha_067.044
maharṣayo brahmavidaḥ sureśam__Vdha_067.044
vadanti yaṃ vai puruṣaṃ sanātanaṃ__Vdha_067.044
taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.044
yad akṣaraṃ brahma vadanti sarvagaṃ__Vdha_067.045
niśāmya yaṃ mṛtyumukhāt pramucyate__Vdha_067.045
tam īśvaraṃ tṛptam anopamair guṇaiḥ__Vdha_067.045
parāyaṇaṃ viṣṇum upaimi śāśvatam__Vdha_067.045
kāryaṃ kriyākāraṇam aprameyaṃ__Vdha_067.046
hiraṇyanābhaṃ varapadmanābham__Vdha_067.046
mahābalaṃ vedanidhiṃ surottamaṃ__Vdha_067.046
vrajāmi viṣṇuṃ śaraṇaṃ janārdanam__Vdha_067.046
vicitrakeyūramahārhaniṣkaṃ__Vdha_067.047
ratnottamālaṃkṛtasarvagātram__Vdha_067.047
pītāmbaraṃ kāñcanabhakticitraṃ__Vdha_067.047
mālādharaṃ keśavam abhyupaimi__Vdha_067.047
bhavodbhavaṃ vedavidāṃ variṣṭhaṃ__Vdha_067.048
yogātmānaṃ sāṃkhyavidāṃ variṣṭham__Vdha_067.048
ādityacandrāśvivasuprabhāvaṃ__Vdha_067.048
prabhuṃ prapadye 'cyutam ātmabhūtam__Vdha_067.048
śrīvatsāṅkaṃ mahādevaṃ__Vdha_067.049
vedaguhyam anuttamam__Vdha_067.049
prapadye sūkṣmam acalaṃ__Vdha_067.049
bhaktānām abhayapradam__Vdha_067.049
prabhavaṃ sarvalokānāṃ__Vdha_067.050
nirguṇaṃ parameśvaram__Vdha_067.050
prapadye muktasaṃgānāṃ__Vdha_067.050
yatīnāṃ paramāṃ gatim__Vdha_067.050
bhagavantaṃ surādhyakṣam__Vdha_067.051
akṣaraṃ puṣkarekṣaṇam__Vdha_067.051
śaraṇyaṃ śaraṇaṃ bhaktyā__Vdha_067.051
prapadye brāhmaṇapriyam__Vdha_067.051
trivikramaṃ trilokeśam__Vdha_067.052
ādyam ekam anāmayam__Vdha_067.052
bhūtātmānaṃ mahātmānaṃ__Vdha_067.052
prapadye madhusūdanam__Vdha_067.052
ādidevam ajaṃ śambhuṃ__Vdha_067.*(105)
vyaktāvyaktaṃ janārdanam__Vdha_067.*(105)
kṣetrajñaṃ puruṣaṃ yajñaṃ__Vdha_067.053
triguṇātītam avyayam__Vdha_067.053
nārāyaṇam aṇīyāṃsaṃ__Vdha_067.053
prapadye parameśvaram__Vdha_067.053
ekāya lokatrayāya__Vdha_067.054
parataḥ paramātmane__Vdha_067.054
namaḥ sahasraśirase__Vdha_067.054
anantāya mahātmane__Vdha_067.054
vareṇyam anaghaṃ devam__Vdha_067.055
ṛṣayo vedapāragāḥ__Vdha_067.055
kīrtayanti ca yaṃ sarve__Vdha_067.055
taṃ prapadye sanātanam__Vdha_067.055
namas te puṇḍarīkākṣa__Vdha_067.056
bhaktānām abhayaprada__Vdha_067.056
subrahmaṇya namas te 'stu__Vdha_067.056
trāhi māṃ śaraṇāgatam__Vdha_067.056
bhaktiṃ tasyānusaṃcintya__Vdha_067.057
nāgasyāmoghasaṃstavam__Vdha_067.057
prītimān abhavad rājañ__Vdha_067.057
śaṅkhacakragadādharaḥ__Vdha_067.057
sāṃnidhyaṃ kalpayām āsa__Vdha_067.057
tasmin sarasi mādhavaḥ__Vdha_067.057
grāhagrastaṃ gajaṃ taṃ ca__Vdha_067.058
saṃgṛhya salilāśayāt__Vdha_067.058
ujjahārāprameyātmā__Vdha_067.058
tarasaivārisūdanaḥ__Vdha_067.058
sthalasthaṃ dārayām āsa__Vdha_067.059
grāhaṃ cakreṇa mādhavaḥ__Vdha_067.059
mokṣayām āsa ca gajaṃ__Vdha_067.059
pāśebhyaḥ śaraṇāgatam__Vdha_067.059
sa hi devalaśāpena__Vdha_067.060
hūhū gandharvasattamaḥ__Vdha_067.060
gajatvam agamat kṛṣṇān__Vdha_067.060
mokṣaṃ prāpya divaṃ gataḥ__Vdha_067.060
śāpād vimuktaḥ sadyaś ca__Vdha_067.060
gajo gandharvatāṃ gataḥ__Vdha_067.060
grāho 'pi yakṣatāṃ yāto__Vdha_067.061
yaḥ kṛṣṇena nipātitaḥ__Vdha_067.061
tasyāpi śāpamokṣo 'sau__Vdha_067.061
jaigīṣavyakṛto 'bhavat__Vdha_067.061
prītimāṃs trāti govindaḥ__Vdha_067.062
sadyaḥ saṃsārasāgarāt__Vdha_067.062
kruddho 'pi nighnan devatvam__Vdha_067.062
arātīnāṃ prayacchati__Vdha_067.062
tau ca svaṃ svaṃ vapuḥ prāpya__Vdha_067.063
praṇipatya janārdanam__Vdha_067.063
gandharvarāṭ tathā yakṣaḥ__Vdha_067.063
parāṃ nirvṛtim āgatau__Vdha_067.063
idaṃ caiva mahābāho__Vdha_067.064
devadevo 'bhyabhāṣata__Vdha_067.064
dṛṣṭvā muktau gajagrahau__Vdha_067.064
bhagavān madhusūdanaḥ__Vdha_067.064
yo grāhaṃ nāgarājaṃ ca__Vdha_067.065
māṃ caiva praṇidhānavān__Vdha_067.065
smariṣyati saraś cedaṃ__Vdha_067.065
yuvayor mokṣaṇaṃ tathā__Vdha_067.065
gulmaṃ kīcakaveṇūnāṃ__Vdha_067.066
taṃ ca śailavaraṃ tathā__Vdha_067.066
aśvatthaṃ bhāskaraṃ gaṅgāṃ__Vdha_067.066
naimiṣāraṇyam eva ca__Vdha_067.066
saṃsmariṣyanti ye martyāḥ__Vdha_067.067
samyak śroṣyanti vāpi ye__Vdha_067.067
na te duḥsvapnapāpasya__Vdha_067.067
bhoktāro matparigrahāt__Vdha_067.067
sarvapāpaiḥ pramokṣyante__Vdha_067.068
kalyāṇānāṃ ca bhāginaḥ__Vdha_067.068
bhaviṣyanti tathā puṇyāṃ__Vdha_067.068
gatiṃ yāsyanti mānavāḥ__Vdha_067.068
duḥsvapnaṃ ca nṛṇāṃ teṣāṃ__Vdha_067.068
susvapnaṃ ca bhaviṣyati__Vdha_067.068
kaurmaṃ mātsyaṃ ca vārāhaṃ__Vdha_067.069
vāmanaṃ tārkṣyam eva ca__Vdha_067.069
nārasiṃhaṃ tathā rūpaṃ__Vdha_067.069
sṛṣṭisaṃhārakārakam__Vdha_067.069
etāni prātar utthāya__Vdha_067.070
saṃsmariṣyanti ye narāḥ__Vdha_067.070
sarvapāpavinirmuktās__Vdha_067.070
te yānti paramāṃ gatim__Vdha_067.070
evam uktvā tu rājendra__Vdha_067.071
devadevo janārdanaḥ__Vdha_067.071
aspṛśad gajagandharvaṃ__Vdha_067.071
grāhayakṣaṃ ca taṃ tadā__Vdha_067.071
tena spṛṣṭāv ubhau sadyo__Vdha_067.072
divyamālyāmbarānvitau__Vdha_067.072
vimāne 'bhimate prāpya__Vdha_067.072
jagmatus tridaśālayam__Vdha_067.072
tato devapatiḥ kṛṣṇo__Vdha_067.073
mokṣayitvā gajottamam__Vdha_067.073
ṛṣibhiḥ stūyamāno hi__Vdha_067.073
guhyair vedapadākṣaraiḥ__Vdha_067.073
gataḥ sa bhagavān viṣṇur__Vdha_067.073
durvijñeyagatiḥ prabhuḥ__Vdha_067.073
gajendramokṣaṇaṃ dṛṣṭvā__Vdha_067.074
sarve cendrapurogamāḥ__Vdha_067.074
brahmāṇam agrataḥ kṛtvā__Vdha_067.074
sarve prāñjalayo 'bhavan__Vdha_067.074
vavandire mahātmānaṃ__Vdha_067.*(107)
prabhuṃ nārāyaṇaṃ harim__Vdha_067.*(107)
vismayotphullanayanāḥ__Vdha_067.*(107)
prajāpatipuraḥsarāḥ__Vdha_067.*(107)
ya idaṃ śṛṇuyān nityaṃ__Vdha_067.*(107)
prātar utthāya mānavaḥ__Vdha_067.*(107)
prāpnuyāt paramāṃ siddhiṃ__Vdha_067.*(107)
duḥsvapnas tasya naśyati__Vdha_067.*(107)
gajendramokṣaṇaṃ puṇyaṃ__Vdha_067.075
sarvapāpapramocanam__Vdha_067.075
śrāvayet prātar utthāya__Vdha_067.075
sarvapāpaiḥ pramucyate__Vdha_067.075
śraddhayā hi kuruśreṣṭha__Vdha_067.076
smṛtena kathitena ca__Vdha_067.076
gajendramokṣaṇeneha__Vdha_067.076
dīrgham āyur avāpnuyāt__Vdha_067.076
mayā te kathitaṃ divyaṃ__Vdha_067.077
pavitraṃ pāpanāśanam__Vdha_067.077
kīrtayasva mahābāho__Vdha_067.077
mahāduḥsvapnanāśanam__Vdha_067.077
kīrtyamānaṃ ca viprebhyaḥ__Vdha_067.*(108)
śṛṇu bhaktyā yathoditam__Vdha_067.*(108)
gajendramokṣaṇaṃ śrutvā__Vdha_067.078
kuntīputro yudhiṣṭhiraḥ__Vdha_067.078
bhīṣmād bhagīrathīputrāt__Vdha_067.078
pūjayām āsa keśavam__Vdha_067.078
ye cāpi pāṇḍuputrasya__Vdha_067.079
samīpasthā dvijottamāḥ__Vdha_067.079
te 'pi bhīṣmasya pārśvasthaṃ__Vdha_067.079
vāsudevaṃ praṇemire__Vdha_067.079
varaṃ vareṇyaṃ varapadmanābhaṃ__Vdha_067.080
nārāyaṇaṃ brahmanidhiṃ sureśam__Vdha_067.080
taṃ devaguhyaṃ puruṣaṃ purāṇaṃ__Vdha_067.080
vavandire brahmavidāṃ variṣṭham__Vdha_067.080
etat puṇyaṃ mahārāja__Vdha_067.081
narāṇāṃ pāpakarmaṇām__Vdha_067.081
duḥsvapnadarśane ghore__Vdha_067.081
śrutvā pāpāt pramucyate__Vdha_067.081
bhaktimān puṇḍarīkākṣe__Vdha_067.081
gajo duḥkhād vimocitaḥ__Vdha_067.081
tathā tvam api rājendra__Vdha_067.082
prapadya śaraṇaṃ harim__Vdha_067.082
vimuktaḥ sarvapāpebhyaḥ__Vdha_067.082
prāpsyase paramāṃ gatim__Vdha_067.082
mahāmate mahāprājña__Vdha_068.001
sarvaśāstraviśārada__Vdha_068.001
akṣīṇakarmabandhas tu__Vdha_068.001
puruṣo dvijasattama__Vdha_068.001
maraṇe yaj japañ japyaṃ__Vdha_068.002
yac ca bhāvaṃ anusmaran__Vdha_068.002
paraṃ padam avāpnoti__Vdha_068.002
tan me vada mahāmune__Vdha_068.002
śrīvatsāṅkaṃ jagadbījam__Vdha_068.003
anantaṃ lokabhāvanam__Vdha_068.003
purā nārāyaṇaṃ devaṃ__Vdha_068.003
nāradaḥ paryapṛcchata__Vdha_068.003
bhagavan bhūtabhavyeśa__Vdha_068.004
śraddadhānair jitendriyaiḥ__Vdha_068.004
kathaṃ bhaktair vicintyo 'si__Vdha_068.004
maraṇe pratyupasthite__Vdha_068.004
kiṃ vā japyaṃ japen nityaṃ__Vdha_068.005
kalyam utthāya mānavaḥ__Vdha_068.005
svapan vibudhyan dhyāyaṃś ca__Vdha_068.005
tan me brūhi sanātana__Vdha_068.005
śrutvā tasya tu devarṣer__Vdha_068.006
vākyaṃ vākyaviśāradaḥ__Vdha_068.006
provāca bhagavān viṣṇur__Vdha_068.006
nāradaṃ jagato gatiḥ__Vdha_068.006
hanta te kathayiṣyāmi__Vdha_068.007
mune divyām anusmṛtim__Vdha_068.007
maraṇe yām anusmṛtya__Vdha_068.007
prāpnoti paramāṃ gatim__Vdha_068.007
oṃkāram āditaḥ kṛtvā__Vdha_068.008
mām anusmṛtya manmanāḥ__Vdha_068.008
ekāgraprayato bhūtvā__Vdha_068.008
idaṃ mantram udīrayet__Vdha_068.008
avyaktaṃ śāśvataṃ devam__Vdha_068.009
anantaṃ puruṣottamam__Vdha_068.009
prapadye prāñjalir viṣṇum__Vdha_068.009
acyutaṃ parameśvaram__Vdha_068.009
purāṇaṃ paramaṃ viṣṇum__Vdha_068.010
adbhutaṃ lokabhāvanam__Vdha_068.010
prapadye puṇḍarīkākṣam__Vdha_068.010
īśaṃ bhaktānukampinam__Vdha_068.010
lokanāthaṃ prapanno 'smi__Vdha_068.011
akṣaraṃ paramaṃ padam__Vdha_068.011
bhagavantaṃ prapanno 'smi__Vdha_068.011
bhūtabhavyabhavatprabhum__Vdha_068.011
sraṣṭāraṃ sarvabhūtānām__Vdha_068.012
anantabalapauruṣam__Vdha_068.012
padmanābhaṃ hṛṣīkeśaṃ__Vdha_068.012
papadye satyam avyayam__Vdha_068.012
hiraṇyagarbhaṃ bhūgarbham__Vdha_068.013
amṛtaṃ viśvatomukham__Vdha_068.013
ābhāsvaram anādyantaṃ__Vdha_068.013
prapadye bhāskaradyutim__Vdha_068.013
sahasraśirasaṃ devaṃ__Vdha_068.014
vaikuṇṭhaṃ tārkṣyavāhanam__Vdha_068.014
prapadye sūkṣmam acalaṃ__Vdha_068.014
vareṇyam abhayapradam__Vdha_068.014
nārāyaṇaṃ naraṃ haṃsaṃ__Vdha_068.015
yogātmānaṃ sanātanam__Vdha_068.015
śaraṇyaṃ sarvalokānāṃ__Vdha_068.015
prapadye dhruvam īśvaram__Vdha_068.015
yaḥ prabhuḥ sarvalokānāṃ__Vdha_068.016
yena sarvam idaṃ tatam__Vdha_068.016
carācaragurur devaḥ__Vdha_068.016,*(110)
sa no viṣṇuḥ prasīdatu__Vdha_068.016,*(110)
yasmāj jātaḥ purā brahmā__Vdha_068.017
padmayoniḥ pitāmahaḥ__Vdha_068.017
prasīdatu sa no viṣṇuḥ__Vdha_068.017
pitā mātā pitāmahaḥ__Vdha_068.017
yaḥ purā pralaye prāpte__Vdha_068.018
naṣṭe loke carācare__Vdha_068.018
ekas tiṣṭhati yogātmā__Vdha_068.018
sa no viṣṇuḥ prasīdatu__Vdha_068.018
caturbhiś ca caturbhiś ca__Vdha_068.*(109)
dvābhyāṃ pañcabhir eva ca__Vdha_068.*(109)
hūyate ca punar dvābhyāṃ__Vdha_068.*(109)
sa no viṣṇuḥ prasīdatu__Vdha_068.*(109)
parjanyaḥ pṛthivī sasyaṃ__Vdha_068.019
kālo dharmaḥ kriyā phalam__Vdha_068.019
guṇākaraḥ sa no babhrur__Vdha_068.019
vāsudevaḥ prasīdatu__Vdha_068.019
yogāvāsa namas tubhyaṃ__Vdha_068.020
sarvāvāsa varaprada__Vdha_068.020
yajñagarbha mahābhāga__Vdha_068.020
pañcayajña namo 'stu te__Vdha_068.020
caturmūrte jagaddhāma__Vdha_068.021
lakṣmyāvāsa varaprada__Vdha_068.021
sarvāvāsa namas te 'stu__Vdha_068.021
sākṣibhūta jagatpate__Vdha_068.021
ajeya khaṇḍaparaśo__Vdha_068.022
viśvamūrte vṛṣākape__Vdha_068.022
trigarte pañcakālajña__Vdha_068.022
namas te jñānasāgara__Vdha_068.022
avyaktād aṇḍam utpannam__Vdha_068.023
avyaktādyaḥ paraḥ prabhuḥ__Vdha_068.023
yasmāt parataraṃ nāsti__Vdha_068.023
tam asmi śaraṇaṃ gataḥ__Vdha_068.023
cintayanto hi yaṃ nityaṃ__Vdha_068.024
brahmeśānādayaḥ prabhum__Vdha_068.024
niścayaṃ nādhigacchanti__Vdha_068.024
tam asmi śaraṇaṃ gataḥ__Vdha_068.024
jitendriyā mahātmāno__Vdha_068.025
jñānadhyānaparāyaṇāḥ__Vdha_068.025
yaṃ prāpya na nivartante__Vdha_068.025
tam asmi śaraṇaṃ gataḥ__Vdha_068.025
ekāṃśena jagat sarvaṃ__Vdha_068.026
yo 'vaṣṭabhya vibhuḥ sthitaḥ__Vdha_068.026
agrāhyo nirguṇaḥ śāstā__Vdha_068.026
tam asmi śaraṇaṃ gataḥ__Vdha_068.026
divākarasya saumyaṃ hi__Vdha_068.027
madhye jyotir avasthitam__Vdha_068.027
kṣetrajñam iti yaṃ prāhuḥ__Vdha_068.027
sa mahātmā prasīdatu__Vdha_068.027
avyaktam anavasthāno__Vdha_068.028
durvijñeyaḥ sanātanaḥ__Vdha_068.028
āsthitaḥ prakṛtiṃ bhuṅkte__Vdha_068.028
sa mahātmā prasīdatu__Vdha_068.028
kṣetrajñaḥ pañcadhā bhuṅkte__Vdha_068.029
prakṛtiṃ bahubhir guṇaiḥ__Vdha_068.029
manoguṇāṃś ca yo bhuṅkte__Vdha_068.029
sa mahātmā prasīdatu__Vdha_068.029
sāṃkhyā yogāś ca ye cānye__Vdha_068.030
siddhāś caiva maharṣayaḥ__Vdha_068.030
yaṃ viditvā vimucyante__Vdha_068.030
sa mahātmā prasīdatu__Vdha_068.030
namas te sarvatobhadra__Vdha_068.031
sarvato'kṣiśiromukha__Vdha_068.031
nirvikāra namas te 'stu__Vdha_068.031
sākṣibhūta hṛdi sthita__Vdha_068.031
atīndriya namas tubhyaṃ__Vdha_068.031
liṅgebhyas tvaṃ pramīyase__Vdha_068.031
ye tu tvāṃ nābhijānanti__Vdha_068.032
saṃsāre saṃsaranti te__Vdha_068.032
rāgadveṣavinirmuktaṃ__Vdha_068.032
lobhamohavivarjitam__Vdha_068.032
aśarīraṃ śarīrasthaṃ__Vdha_068.032
samaṃ sarveṣu dehiṣu__Vdha_068.032
avyaktaṃ buddhyahaṃkārau__Vdha_068.033
mahābhūtendriyāṇi ca__Vdha_068.033
tvayi tāni na teṣu tvaṃ__Vdha_068.033
teṣu tvaṃ tāni na tvayi__Vdha_068.033
sraṣṭā bhoktāsi kūṭastho__Vdha_068.034
guṇānāṃ prabhur īśvaraḥ__Vdha_068.034
akartā heturahitaḥ__Vdha_068.034
prabhuḥ svātmany avasthitaḥ__Vdha_068.034
namas te puṇḍarīkākṣa__Vdha_068.035
punar eva namo 'stu te__Vdha_068.035
īśvaro 'si jagannātha__Vdha_068.035
kim ataḥ param ucyate__Vdha_068.035
bhaktānāṃ yad dhitaṃ deva__Vdha_068.035
tad dhyāya tridaśeśvara__Vdha_068.035
mā me bhūteṣu saṃyogaḥ__Vdha_068.036
punar bhavatu janmani__Vdha_068.036
ahaṃkāreṇa buddhyā vā__Vdha_068.036
tathā sattvādibhir guṇaiḥ__Vdha_068.036
mā me dharmo hy adharmo vā__Vdha_068.037
punar bhavatu janmani__Vdha_068.037
viṣayair indriyair vāpi__Vdha_068.037
mā me bhūyāt samāgamaḥ__Vdha_068.037
pṛthivīṃ yātu me ghrāṇaṃ__Vdha_068.038
yātu me rasanā jalam__Vdha_068.038
cakṣur hutāśanaṃ yātu__Vdha_068.038
sparśo me yātu mārutam__Vdha_068.038
śabdo hy ākāśam abhyetu__Vdha_068.039
mano vaikārikaṃ tathā__Vdha_068.039
ahaṃkāraś ca me buddhiṃ__Vdha_068.039
tvayi buddhiḥ sametu ca__Vdha_068.039
viyogaḥ sarvakaraṇair__Vdha_068.040
guṇair bhūtaiś ca me bhavet__Vdha_068.040
sattvaṃ rajas tamaś caiva__Vdha_068.040
prakṛtiṃ praviśantu me__Vdha_068.040
niṣkevalaṃ padaṃ caiva__Vdha_068.041
prayāmi paramaṃ tava__Vdha_068.041
ekībhāvas tvayaivāstu__Vdha_068.041
mā me janma bhavet punaḥ__Vdha_068.041
namo bhagavate tasmai__Vdha_068.042
viṣṇave prabhaviṣṇave__Vdha_068.042
tvanmanas tvadgatapṛāṇas__Vdha_068.042
tvadbhaktas tvatparāyaṇaḥ__Vdha_068.042
tvām evānusmare deva__Vdha_068.042
maraṇe pratyupasthite__Vdha_068.042
pūrvadehakṛtā ye me__Vdha_068.043
vyādhayas te viśantu mām__Vdha_068.043
ārdayantu ca duḥkhāni__Vdha_068.043
pravimuñcāmi yad ṛṇam__Vdha_068.043
upatiṣṭhantu me rogā__Vdha_068.044
ye mayā pūrvasaṃcitāḥ__Vdha_068.044
anṛṇo gantum icchāmi__Vdha_068.044
tad viṣṇoḥ paramaṃ padam__Vdha_068.044
ahaṃ bhagavatas tasya__Vdha_068.045
mama cāsau sureśvaraḥ__Vdha_068.045
tasyāhaṃ na praṇaśyāmi__Vdha_068.045
sa ca me na praṇaśyati__Vdha_068.045
namo bhagavate tasmai__Vdha_068.046
yena sarvam idaṃ tatam__Vdha_068.046
tam eva ca prapanno 'smi__Vdha_068.046
mama yo yasya cāpy aham__Vdha_068.046
imām anusmṛtiṃ nityaṃ__Vdha_068.047
vaiṣṇavīṃ pāpanāśanīm__Vdha_068.047
svapañ jāgrat paṭhed yas tu__Vdha_068.047
trisaṃdhyaṃ vāpi yaḥ smaret__Vdha_068.047
maraṇe cāpy anuprāpte__Vdha_068.048
yas tv imāṃ samanusmaret__Vdha_068.048
api pāpasamācāraḥ__Vdha_068.048
so 'pi yāti parāṃ gatim__Vdha_068.048
arcayann api yo devaṃ__Vdha_068.049
gṛhe vāpi baliṃ dadet__Vdha_068.049
juhvad agniṃ smared vāpi__Vdha_068.049
labhate sa parāṃ gatim__Vdha_068.049
paurṇamāsyām amāvāsyāṃ__Vdha_068.050
dvādaśyāṃ ca viśeṣataḥ__Vdha_068.050
śrāvayec chraddadhānaṃs tu__Vdha_068.050
ye cānye mām upāśritāḥ__Vdha_068.050
nama ity eva yo brūyān__Vdha_068.051
madbhaktaḥ śraddhayānvitaḥ__Vdha_068.051
tasya syur akṣayā lokāḥ__Vdha_068.051
śvapākasyāpi nārada__Vdha_068.051
kiṃ punar ye yajante māṃ__Vdha_068.052
sādhavo vidhipūrvakam__Vdha_068.052
dhyāyanti ca yathānyāyaṃ__Vdha_068.052
te yānti paramāṃ gatim__Vdha_068.052
aśvamedhasahasrāṇāṃ__Vdha_068.053
yaḥ sahasraṃ samācaret__Vdha_068.053
nāsau tat padam āpnoti__Vdha_068.053
madbhaktair yad avāpyate__Vdha_068.053
iṣṭaṃ dattaṃ tapo 'dhītaṃ__Vdha_068.054
vratāni niyamāś ca ye__Vdha_068.054
sarvam etad vināśāntaṃ__Vdha_068.054
jñānasyānto na vidyate__Vdha_068.054
tasmāt pradeyaṃ sādhubhyo__Vdha_068.055
dharmyaṃ sattvābhayaṃkaram__Vdha_068.055
dānādīny antavantīha__Vdha_068.055
madbhakto nāntam aśnute__Vdha_068.055
yo dadyād bhagavajjñānaṃ__Vdha_068.056
kuryād vā dharmadeśanām__Vdha_068.056
kṛtsnāṃ vā pṛthivīṃ dadyān__Vdha_068.056
na tu tulyaṃ kathaṃcana__Vdha_068.056
kāntāravanadurgeṣu__Vdha_068.057
kṛcchreṣv āpatsu saṃbhrame__Vdha_068.057
dasyubhiḥ saṃniruddhaś ca__Vdha_068.057
nāmabhir māṃ prakīrtayet__Vdha_068.057
varāho rakṣatu jale__Vdha_068.058
viṣameṣu ca vāmanaḥ__Vdha_068.058
rāmo rāmaś ca rāmaś ca__Vdha_068.*(111)
trāyantāṃ dasyudoṣataḥ__Vdha_068.*(111)
aṭavyāṃ nārasiṃhas tu__Vdha_068.058
sarvataḥ pātu keśavaḥ__Vdha_068.058
baddhaḥ parikaras tena__Vdha_068.059
mokṣāya gamanaṃ prati__Vdha_068.059
sakṛd uccāritaṃ yena__Vdha_068.059
harir ity akṣaradvayam__Vdha_068.059
janmāntarasahasrāṇi__Vdha_068.*(112)
tapojñānasamādhibhiḥ__Vdha_068.*(112)
narāṇāṃ kṣīṇapāpānāṃ__Vdha_068.*(112)
kṛṣṇe bhaktiḥ prajāyate__Vdha_068.*(112)
gatvā gatvā nivartane__Vdha_068.*(112)
candrasūryādayo grahāḥ__Vdha_068.*(112)
adyāpi na nivartante__Vdha_068.*(112)
dvādaśākṣaracintakāḥ__Vdha_068.*(112)
na vāsudevāt param asti maṅgalaṃ__Vdha_068.*(112)
na vāsudevāt paramaṃ pavitram__Vdha_068.*(112)
na vāsudevāt param asti daivataṃ__Vdha_068.*(112)
na vāsudevaṃ praṇipatya sīdati__Vdha_068.*(112)
tasmān mām eva devarṣe__Vdha_068.060
dhyāyasvātandritaḥ sadā__Vdha_068.060
avāpsyasi tataḥ siddhiṃ__Vdha_068.060
padaṃ drakṣyasi ca dhruvam__Vdha_068.060
evaṃ sa devadevena__Vdha_068.061
nāradaḥ pratibodhitaḥ__Vdha_068.061
cakāra keśave bhaktiṃ__Vdha_068.061
tasmāt tvaṃ kuru bhūpate__Vdha_068.061
yaḥ paṭhet parayā bhaktyā__Vdha_068.*(113)
sa gacched viṣṇusāmyatām__Vdha_068.*(113)
etat puṇyaṃ pāpaharaṃ__Vdha_068.*(113)
dhanyaṃ duḥsvapnanāśanam__Vdha_068.*(113)
pāpaṃ praṇaśyate yena__Vdha_069.001
puṇyaṃ yena vivardhate__Vdha_069.001
yaj japan sugatiṃ yāti__Vdha_069.001
śṛṇvaṃś ca mama tad vada__Vdha_069.001
kaścid āsīd dvijadrogdhā__Vdha_069.002
piśunaḥ kṣatriyādhamaḥ__Vdha_069.002
parapīḍārucir duṣṭaḥ__Vdha_069.002
svabhāvād eva nirghṛṇaḥ__Vdha_069.002
paribhūtāḥ sadā tena__Vdha_069.003
pitṛdevadvijātayaḥ__Vdha_069.003
paradāreṣu caivāsya__Vdha_069.003
babhūvābhirataṃ manaḥ__Vdha_069.003
sa tv āyuṣi parikṣīṇe__Vdha_069.004
jajñe ghoro niśācaraḥ__Vdha_069.004
tena vai karmadoṣeṇa__Vdha_069.004
svena pāpakṛtāṃ varaḥ__Vdha_069.004
krūrair eva tato vṛttiṃ__Vdha_069.005
rākṣasatve viśeṣataḥ__Vdha_069.005
cakāra karmabhiḥ pāpaḥ__Vdha_069.005
sarvaprāṇivihiṃsakaḥ__Vdha_069.005
tasya pāparatasyaivaṃ__Vdha_069.006
jagmur varṣaśatāni vai__Vdha_069.006
tena vai karmadoṣeṇa__Vdha_069.006
nānyā vṛttir arocata__Vdha_069.006
yad yat paśyati sattvaṃ sa__Vdha_069.007
tat tad ādāya rākṣasaḥ__Vdha_069.007
cakhāda puruṣavyāghra__Vdha_069.007
bāhugocaram āgatam__Vdha_069.007
evaṃ tasyātiduṣṭasya__Vdha_069.008
kurvataḥ prāṇināṃ vadham__Vdha_069.008
jagāma sumahān kālaḥ__Vdha_069.008
pariṇāmaṃ tathā vayaḥ__Vdha_069.008
sa dadarśa tapasyantaṃ__Vdha_069.009
tāpasaṃ saṃśritavratam__Vdha_069.009
ūrdhvabāhuṃ mahābhāgaṃ__Vdha_069.009
kṛtarakṣaṃ samantataḥ__Vdha_069.009
taṃ dṛṣṭvā sa tu durbuddhir__Vdha_069.010
brāhmaṇaṃ rākṣasādhamaḥ__Vdha_069.010
samabhyadhāvad vegena__Vdha_069.010
samādātuṃ cikhādiṣuḥ__Vdha_069.010
tena rakṣā ca yā dikṣu__Vdha_069.011
brāhmaṇenābhavat kṛtā__Vdha_069.011
tayā nirastaṃ tad rakṣo__Vdha_069.011
nipapātāvidūrataḥ__Vdha_069.011
bhagavan kīdṛśīṃ rakṣāṃ__Vdha_069.012
sa cakāra dvijottamaḥ__Vdha_069.012
yayā nirdhūtavīryo 'sau__Vdha_069.012
nirasto rajanīcaraḥ__Vdha_069.012
ekāgracitto govinde__Vdha_069.013
taj japaṃs tatparāyaṇaḥ__Vdha_069.013
tapaś cacāra vipro 'sau__Vdha_069.013
praviṣṭo viṣṇupañjaram__Vdha_069.013
viṣṇupañjaram icchāmi__Vdha_069.014
śrotuṃ dharmabhṛtāṃ vara__Vdha_069.014
sadā sarvabhayebhyas tu__Vdha_069.014
rakṣā yā paramābhavat__Vdha_069.014
tripuraṃ jaghnuṣaḥ pūrvaṃ__Vdha_069.015
brahmaṇā viṣṇupañjaraḥ__Vdha_069.015
śaṃkarasya kuruśreṣṭha__Vdha_069.015
rakṣaṇāya nirūpitaḥ__Vdha_069.015
vāgīśena tu śakrasya__Vdha_069.016
balaṃ hantuṃ prayāsyataḥ__Vdha_069.016
tasya rūpaṃ pravakṣyāmi__Vdha_069.016
tan nibodha mahīpate__Vdha_069.016
viṣṇuḥ prācyāṃ sthitaś cakrī__Vdha_069.017
viṣṇur dakṣiṇato gadī__Vdha_069.017
pratīcyāṃ śārṅgadhṛg viṣṇur__Vdha_069.017
viṣṇuḥ khaḍgī mamottare__Vdha_069.017
hṛṣīkeśo vikoṇeṣu__Vdha_069.018
tacchidreṣu janārdanaḥ__Vdha_069.018
kroḍarūpī harir bhūmau__Vdha_069.018
narasiṃho 'mbare mama__Vdha_069.018
kṣurāntam amalaṃ cakraṃ__Vdha_069.019
bhramaty etat sudarśanam__Vdha_069.019
asyāṃśumālā duḥprekṣā__Vdha_069.019
hantu pretaniśācarān__Vdha_069.019
gadā ceyaṃ sahasrārcir__Vdha_069.020
udvamatpāvakolvaṇā__Vdha_069.020
rakṣobhūtapiśācānāṃ__Vdha_069.020
ḍākiṇīnāṃ ca nāśanī__Vdha_069.020
śārṅgavisphūrjitaṃ caiva__Vdha_069.021
vāsudevasya madripūn__Vdha_069.021
tiryaṅmanuṣyakūṣmāṇḍa-__Vdha_069.021
pretādīn hantv aśeṣataḥ__Vdha_069.021
khaḍgadhārājvalajjyotsnā-__Vdha_069.022
nirdhūtā ye samāhatāḥ__Vdha_069.022
te yāntu saumyataṃ sadyo__Vdha_069.022
garuḍeneva pannagāḥ__Vdha_069.022
ye kūṣmāṇḍās tathā yakṣā__Vdha_069.023
ye daityā ye niśācarāḥ__Vdha_069.023
pretā vināyakāḥ krūrā__Vdha_069.023
manuṣyā jambhakāḥ khagāḥ__Vdha_069.023
siṃhādayo ye paśavo__Vdha_069.024
dandasūkāś ca pannagāḥ__Vdha_069.024
sarve bhavantu te saumyāḥ__Vdha_069.024
kṛṣṇaśaṅkharavāhatāḥ__Vdha_069.024
cittavṛttiharā ye me__Vdha_069.025
ye janāḥ smṛtihārakāḥ__Vdha_069.025
balaujasāṃ ca hartāraś__Vdha_069.025
chāyāvibhraṃśakāś ca ye__Vdha_069.025
ye copabhogahartāro__Vdha_069.026
ye ca lakṣaṇanāśakāḥ__Vdha_069.026
kūṣmāṇḍās te praṇaśyantu__Vdha_069.026
viṣṇucakrarayāhatāḥ__Vdha_069.026
buddhisvāsthyaṃ manaḥsvāsthyaṃ__Vdha_069.027
svāsthyam aindriyakaṃ tathā__Vdha_069.027
mamāstu devadevasya__Vdha_069.027
vāsudevasya kīrtanāt__Vdha_069.027
pṛṣṭhe purastān mama dakṣiṇottare__Vdha_069.028
vikoṇagaś cāstu janārdano hariḥ__Vdha_069.028
tad īḍyam īśānam anantam īśvaraṃ__Vdha_069.028
janārdanaṃ praṇipatito na sīdati__Vdha_069.028
yathā paraṃ brahma haris tathā paraṃ__Vdha_069.029
jagatsvarūpaś ca sa eva keśavaḥ__Vdha_069.029
ṛtena tenācyutanāmakīrtanāt__Vdha_069.029
praṇāśam etu trividhaṃ mamāśubham__Vdha_069.029
ity asāv ātmarakṣārthaṃ__Vdha_070.001
nyastavān viṣṇupañjaram__Vdha_070.001
tenāsādhyaḥ sa duṣṭānāṃ__Vdha_070.001
babhūva nṛpa rakṣasām__Vdha_070.001
etayārakṣayā rakṣo__Vdha_070.002
nirdhūtaṃ bhuvi pātitam__Vdha_070.002
japyāvasāne vipro 'sau__Vdha_070.002
dadarśa vigataujasam__Vdha_070.002
dṛṣṭvā ca kṛpayāviṣṭaḥ__Vdha_070.003
samāśvāsya niśācaram__Vdha_070.003
papracchāgamane hetuṃ__Vdha_070.003
taṃ cācaṣṭa yathātatham__Vdha_070.003
kathayitvā ca tat sarvaṃ__Vdha_070.003
rākṣasaḥ punar abravīt__Vdha_070.003
prasīda vipravarya tvaṃ__Vdha_070.004
nirviṇṇasyātipāpinaḥ__Vdha_070.004
pāpapraśamanāyālam__Vdha_070.004
upadeśaṃ prayaccha me__Vdha_070.004
bahūni pāpāni mayā__Vdha_070.005
kṛtāni bahavo hatāḥ__Vdha_070.005
kṛtāḥ striyaś ca me bahvyo__Vdha_070.005
vidhavā hataputrikāḥ__Vdha_070.005
anāgasāṃ ca sattvānām__Vdha_070.005
anekānāṃ kṣayaḥ kṛtaḥ__Vdha_070.005
so 'ham icchāmi viprarṣe__Vdha_070.006
prasādāt tava suvrata__Vdha_070.006
pāpasyāsya kṣayaṃ kartuṃ__Vdha_070.006
kuru me dharmadeśanām__Vdha_070.006
kathaṃ krūrasvabhāvasya__Vdha_070.007
satas tava niśācara__Vdha_070.007
sahasaiva samāyātā__Vdha_070.007
jijñāsā dharmavartmani__Vdha_070.007
tvām attum āgataḥ kṣipto__Vdha_070.008
rakṣayā kṛtayā tvayā__Vdha_070.008
tatsaṃsparśāc ca me brahman__Vdha_070.008
sādhv etan manasi sthitam__Vdha_070.008
kā sā rakṣā na tāṃ vedmi__Vdha_070.009
vedmi nāsyāḥ parāyaṇam__Vdha_070.009
kiṃtv asyāḥ saṃgam āsādya__Vdha_070.009
nirvedaṃ prāpitaṃ param__Vdha_070.009
sa kṛpāṃ kuru dharmajña__Vdha_070.010
mayy anukrośam āvaha__Vdha_070.010
yathā pāpāpanodo me__Vdha_070.010
bhavaty ārya tathā kuru__Vdha_070.010
ity evam uktaḥ sa muniḥ__Vdha_070.011
sadayas tena rakṣasā__Vdha_070.011
pratyuvāca mahābhāga__Vdha_070.011
vimṛśya suciraṃ tadā__Vdha_070.011
yat tvam ātthopadeśārthaṃ__Vdha_070.012
nirviṇṇaḥ svena karmaṇā__Vdha_070.012
yuktam etan na pāpānāṃ__Vdha_070.012
nivṛtter upakārakam__Vdha_070.012
kariṣye yātudhānānāṃ__Vdha_070.013
na tv ahaṃ dharmadeśanām__Vdha_070.013
tāṃs tvaṃ pṛccha dvijān saumya__Vdha_070.013
ye vai pravacane ratāḥ__Vdha_070.013
evam uktvā yayau vipraś__Vdha_070.014
cintām āpa ca rākṣasaḥ__Vdha_070.014
kathaṃ pāpāpanodaḥ syād__Vdha_070.014
ity asau vyākulendriyaḥ__Vdha_070.014
na tadā khādate sattvān__Vdha_070.015
kṣudhā saṃpīḍito 'pi san__Vdha_070.015
ṣaṣṭhe ṣaṣṭhe tadā kāle__Vdha_070.015
jantum ekam abhakṣayat__Vdha_070.015
sa kadācit kṣudhāviṣṭaḥ__Vdha_070.016
paryaṭan vipine vane__Vdha_070.016
dadarśātha phalāhāram__Vdha_070.016
agrataḥ kauśikaṃ dvijam__Vdha_070.016
taṃ jagrāha ca bhakṣārthaṃ__Vdha_070.017
ṣaṣṭhe kāle bubhukṣitaḥ__Vdha_070.017
guror arthe phalāhāram__Vdha_070.017
āgataṃ brahmacāriṇam__Vdha_070.017
gṛhīto rakṣasā tena__Vdha_070.018
sa tadā munidārakaḥ__Vdha_070.018
nirāśo jīvite prāha__Vdha_070.018
sāmapūrvaṃ niśācaram__Vdha_070.018
bho bhadramukha yatkāryaṃ__Vdha_070.019
gṛhīto 'ham iha tvayā__Vdha_070.019
tad bravīhi yathātattvam__Vdha_070.019
ayam asmy anuśādhi mām__Vdha_070.019
ṣaṣṭhe kāle mamāhāraḥ__Vdha_070.020
kṣudhitasya tvam āgataḥ__Vdha_070.020
niḥśūkasyātipāpasya__Vdha_070.020
nirghṛṇasya dvijadruhaḥ__Vdha_070.020
yady avaśyaṃ tvayādhyāhaṃ__Vdha_070.021
bhakṣaṇīyo niśācara__Vdha_070.021
āyāsyāmi tad adyaiva__Vdha_070.021
nivedya gurave phalam__Vdha_070.021
gurumūle tad āgatya__Vdha_070.022
yat phalagrahaṇaṃ kṛtam__Vdha_070.022
mamātra niṣṭhāṃ prāptasya__Vdha_070.022
tat pāpāya niveditam__Vdha_070.022
sa tvaṃ muhūrtamātraṃ mām__Vdha_070.023
atraiva pratipālaya__Vdha_070.023
nivedya gurave yāvad__Vdha_070.023
ihāgacchāmy ahaṃ phalam__Vdha_070.023
ṣaṣṭhe kāle na me brahman__Vdha_070.024
kaścid grahaṇam āgataḥ__Vdha_070.024
pramucyate nibodhaitad__Vdha_070.024
iti me pāpajīvikām__Vdha_070.024
eka evātra mokṣasya__Vdha_070.025
tava hetuḥ śṛṇuṣva tam__Vdha_070.025
muñcāmy aham asaṃdigdhaṃ__Vdha_070.025
yadi tat kurute bhavān__Vdha_070.025
guror yan na virodhāya__Vdha_070.026
yan na dharmoparodhakam__Vdha_070.026
tat kariṣyāmy ahaṃ rakṣo__Vdha_070.026
yan na vrataharaṃ mama__Vdha_070.026
mayā nisargato brahmañ__Vdha_070.027
jātidoṣād viśeṣataḥ__Vdha_070.027
nirvivekena pāpena__Vdha_070.027
pāpaṃ karma sadā kṛtam__Vdha_070.027
ā bālyān mama pāpeṣu__Vdha_070.028
na puṇyeṣu rataṃ manaḥ__Vdha_070.028
tatpāpasaṃcayān mokṣaṃ__Vdha_070.028
prāpnuyāṃ yena tad vada__Vdha_070.028
yāni pāpāni karmāṇi__Vdha_070.029
bālatvāc caritāni me__Vdha_070.029
duṣṭāṃ yonim imāṃ prāpya__Vdha_070.029
tanmuktiṃ kathaya dvija__Vdha_070.029
yady etad dvijaputra tvaṃ__Vdha_070.030
mamākhyāsyasy aśeṣataḥ__Vdha_070.030
tat kṣudhārtāt samārtas tvaṃ__Vdha_070.030
niyataṃ mokṣam āpsyasi__Vdha_070.030
na caitat pāpaśīlo 'ham__Vdha_070.031
adya tvāṃ kṣutpipāsitaḥ__Vdha_070.031
ṣaṣṭhe kāle nṛśaṃsātmā__Vdha_070.031
bhakṣayiṣyāmi nirghṛṇaḥ__Vdha_070.031
evam ukto munisutas__Vdha_070.032
tena ghoreṇa rakṣasā__Vdha_070.032
cintām avāpa mahatīm__Vdha_070.032
aśaktas tad udīritum__Vdha_070.032
vimṛśya suciraṃ vipraḥ__Vdha_070.033
śaraṇaṃ jātavedasam__Vdha_070.033
jagāma jñānadānāya__Vdha_070.033
saṃśayaṃ paramaṃ gataḥ__Vdha_070.033
yadi śuśrūṣito vahnir__Vdha_070.034
guroḥ śuśrūṣaṇād anu__Vdha_070.034
vratāni vā sucīrṇāni__Vdha_070.034
saptārciḥ pātu māṃ tataḥ__Vdha_070.034
na mātaraṃ na pitaraṃ__Vdha_070.035
gauraveṇa yathā gurum__Vdha_070.035
yathāham avagacchāmi__Vdha_070.035
tathā māṃ pātu pāvakaḥ__Vdha_070.035
yathā guruṃ na manasā__Vdha_070.036
karmaṇā vacasāpi vā__Vdha_070.036
avajānāmy ahaṃ tena__Vdha_070.036
pātu satyena pāvakaḥ__Vdha_070.036
ity evaṃ śapathān satyān__Vdha_070.037
kurvatas tasya tat punaḥ__Vdha_070.037
saptārciṣā samādiṣṭā__Vdha_070.037
prādurāsīt sarasvatī__Vdha_070.037
sā covāca dvijasutaṃ__Vdha_070.037
rākṣasagrahaṇākulam__Vdha_070.037
mā bhair dvijasutāhaṃ tvāṃ__Vdha_070.038
mokṣayāmy atisaṃkaṭāt__Vdha_070.038
yad asya rakṣasaḥ śreyo__Vdha_070.039
jihvāgre 'haṃ sthitā tava__Vdha_070.039
tat sarvaṃ kathayiṣyāmi__Vdha_070.039
tato mokṣam avāpsyasi__Vdha_070.039
adṛśyā rakṣasā tena__Vdha_070.040
proktvetthaṃ taṃ sarasvatī__Vdha_070.040
adarśanam itā so 'pi__Vdha_070.040
dvijaḥ prāha niśācaram__Vdha_070.040
śrūyatāṃ tava yac chreyas__Vdha_070.041
tathānyeṣāṃ ca pāpinām__Vdha_070.041
samastapāpaśuddhyarthaṃ__Vdha_070.041
puṇyopacayadaṃ ca yat__Vdha_070.041
prātar utthāya satataṃ__Vdha_070.042
madhyāhne 'hnaḥ kṣaye 'pi vā__Vdha_070.042
ayaṃ śastaḥ sadā jāpaḥ__Vdha_070.042
sarvapāpopaśāntidaḥ__Vdha_070.042
hariṃ kṛṣṇaṃ hṛṣīkeśaṃ__Vdha_070.043
vāsudevaṃ janārdanam__Vdha_070.043
praṇato 'smi jagannāthaṃ__Vdha_070.043
sa me pāpaṃ vyapohatu__Vdha_070.043
viśveśvaram ajaṃ viṣṇum__Vdha_070.044
aprameyaparākramam__Vdha_070.044
praṇato 'smi prajāpālaṃ__Vdha_070.044
sa me pāpaṃ vyapohatu__Vdha_070.044
viṣṇum acyutam īśānam__Vdha_070.045
anantam aparājitam__Vdha_070.045
praṇato 'smi mahātmānaṃ__Vdha_070.045
sa me pāpaṃ vyapohatu__Vdha_070.045
carācaraguruṃ nāthaṃ__Vdha_070.046
govindaṃ śeṣaśāyinam__Vdha_070.046
praṇato 'smi paraṃ devaṃ__Vdha_070.046
sa me pāpaṃ vyapohatu__Vdha_070.046
govardhanadharaṃ dhīraṃ__Vdha_070.047
gobrāhmaṇahite sthitam__Vdha_070.047
praṇato 'smi gadāpāṇiṃ__Vdha_070.047
sa me pāpaṃ vyapohatu__Vdha_070.047
śaṅkhinaṃ cakriṇaṃ śāntaṃ__Vdha_070.048
śārṅgiṇaṃ sragdharaṃ param__Vdha_070.048
praṇato 'smi patiṃ lakṣmyāḥ__Vdha_070.048
sa me pāpaṃ vyapohatu__Vdha_070.048
dāmodaram udārākṣaṃ__Vdha_070.049
puṇḍarīkākṣam avyayam__Vdha_070.049
praṇato 'smi stutaṃ stutyaiḥ__Vdha_070.049
sa me pāpaṃ vyapohatu__Vdha_070.049
nārāyaṇaṃ naraṃ śauriṃ__Vdha_070.050
mādhavaṃ madhusūdanam__Vdha_070.050
praṇato 'smi dharādhāraṃ__Vdha_070.050
sa me pāpaṃ vyapohatu__Vdha_070.050
keśavaṃ keśihantāraṃ__Vdha_070.051
kaṃsāriṣṭanisūdanam__Vdha_070.051
praṇato 'smi caturbāhuṃ__Vdha_070.051
sa me pāpaṃ vyapohatu__Vdha_070.051
śrīvatsavakṣasaṃ śrīśaṃ__Vdha_070.052
śrīdharaṃ śrīniketanam__Vdha_070.052
praṇato 'smi śriyaḥ kāntaṃ__Vdha_070.052
sa me pāpaṃ vyapohatu__Vdha_070.052
yam īśaṃ sarvabhūtānāṃ__Vdha_070.053
dhyāyanti yatayo 'kṣaram__Vdha_070.053
vāsudevam anirdeśyaṃ__Vdha_070.053
tam asmi śaraṇaṃ gataḥ__Vdha_070.053
samastālambanebhyo 'yaṃ__Vdha_070.054
saṃhṛtya manaso gatim__Vdha_070.054
dhyāyanti vāsudevākhyaṃ__Vdha_070.054
tam asmi śaraṇaṃ gataḥ__Vdha_070.054
sarvagaṃ sarvabhūtaṃ ca__Vdha_070.055
sarvasyādhātam īśvaram__Vdha_070.055
vāsudevaṃ paraṃ brahma__Vdha_070.055
tam asmi śaraṇaṃ gataḥ__Vdha_070.055
paramātmānam avyaktaṃ__Vdha_070.056
yaṃ prayānti sumedhasaḥ__Vdha_070.056
karmakṣaye 'kṣayaṃ devaṃ__Vdha_070.056
tam asmi śaraṇaṃ gataḥ__Vdha_070.056
puṇyapāpavinirmuktā__Vdha_070.057
yaṃ praviśya punarbhavam__Vdha_070.057
na yoginaḥ prāpnuvanti__Vdha_070.057
tam asmi śaraṇaṃ gataḥ__Vdha_070.057
brahmā bhūtvā jagat sarvaṃ__Vdha_070.058
sadevāsuramānuṣam__Vdha_070.058
yaḥ sṛjaty acyuto devas__Vdha_070.058
tam asmi śaraṇaṃ gataḥ__Vdha_070.058
brahmatve yasya vaktrebhyaś__Vdha_070.059
caturvedamayaṃ vapuḥ__Vdha_070.059
sūtaṃ prabho purā jajñe__Vdha_070.059
tam asmi śaraṇaṃ gataḥ__Vdha_070.059
brahmarūpadharaṃ devaṃ__Vdha_070.060
jagadyoniṃ janārdanam__Vdha_070.060
sraṣṭṛtve saṃsthitaṃ sṛṣṭau__Vdha_070.060
praṇato 'smi sanātanam__Vdha_070.060
yaḥ pāti sṛṣṭaṃ ca vibhuḥ__Vdha_070.061
sthitāv asurasūdanaḥ__Vdha_070.061
tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.061
praṇato 'smi sanātanam__Vdha_070.061
dhṛtā mahī hatā daityāḥ__Vdha_070.062
paritrātās tathāmarāḥ__Vdha_070.062
yena taṃ viṣṇum ādyeśaṃ__Vdha_070.062
praṇato 'smi sanātanam__Vdha_070.062
yajñair yajanti yaṃ viprā__Vdha_070.063
yajñeśaṃ yajñabhāvanam__Vdha_070.063
taṃ yajñapuruṣaṃ viṣṇuṃ__Vdha_070.063
praṇato 'smi sanātanam__Vdha_070.063
varṇāśramān sthitāv ādyo__Vdha_070.064
yaḥ sthāpayati vartmani__Vdha_070.064
tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.064
praṇato 'smi sanātanam__Vdha_070.064
kalpānte rudrarūpo yaḥ__Vdha_070.065
saṃharaty akhilaṃ jagat__Vdha_070.065
tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.065
praṇato 'smi janārdanam__Vdha_070.065
pātālavīthībhūrādīṃs__Vdha_070.066
tathā lokān bibharti yaḥ__Vdha_070.066
tam antapuruṣaṃ viṣṇuṃ__Vdha_070.066
praṇato 'smi janārdanam__Vdha_070.066
saṃbhakṣayitvā sakalaṃ__Vdha_070.067
yathā sṛṣṭam idaṃ jagat__Vdha_070.067
yo nṛtyaty atiraudrātmā__Vdha_070.067
praṇato 'smi janārdanam__Vdha_070.067
surāsurāḥ pitṛgaṇā__Vdha_070.068
yakṣagandharvarākṣasāḥ__Vdha_070.068
yasyāṃśabhūtā devasya__Vdha_070.068
sarvagaṃ taṃ namāmy aham__Vdha_070.068
samastadevāḥ sakalā__Vdha_070.069
mānuṣāṇāṃ ca jātayaḥ__Vdha_070.069
yasyāṃśabhūtā devasya__Vdha_070.069
sarvagaṃ taṃ namāmy aham__Vdha_070.069
vṛkṣagulmādayo yasya__Vdha_070.070
tathā paśumṛgādayaḥ__Vdha_070.070
ekāṃśabhūtā devasya__Vdha_070.070
sarvagaṃ taṃ namāmy aham__Vdha_070.070
yasmān nānyat paraṃ kiṃcid__Vdha_070.071
yasmin sarvaṃ mahātmani__Vdha_070.071
yaḥ sarvam avyayo 'nantaḥ__Vdha_070.071
sarvagaṃ taṃ namāmy aham__Vdha_070.071
yathā sarveṣu bhūteṣu__Vdha_070.072
sthāvareṣu careṣu ca__Vdha_070.072
viṣṇur eva tathā pāpaṃ__Vdha_070.072
mamāśeṣaṃ praṇaśyatu__Vdha_070.072
yathā viṣṇumayaṃ sarvaṃ__Vdha_070.073
yat sarvendriyagocaram__Vdha_070.073
yac ca jñānaparicchedyaṃ__Vdha_070.073
pāpaṃ naśyatu me tathā__Vdha_070.073
pravṛttaṃ ca nivṛttaṃ ca__Vdha_070.074
karma viṣṇumayaṃ yathā__Vdha_070.074
anekajanmakarmotthaṃ__Vdha_070.074
pāpaṃ naśyatu me tathā__Vdha_070.074
yan niśāyāṃ tathā prātar__Vdha_070.075
yac ca madhyāparāhṇayoḥ__Vdha_070.075
saṃdhyayoś ca kṛtaṃ pāpaṃ__Vdha_070.075
karmaṇā manasā girā__Vdha_070.075
tiṣṭhatā vrajatā yac ca__Vdha_070.076
śayyāsanagatena ca__Vdha_070.076
kṛtaṃ yad aśubhaṃ karma__Vdha_070.076
kāyena manasā girā__Vdha_070.076
ajñānato jñānato vā__Vdha_070.077
vāsudevasya kīrtanāt__Vdha_070.077
tat sarvaṃ vilayaṃ yātu__Vdha_070.077
toyasthaṃ lavaṇaṃ yathā__Vdha_070.077
paradāraparadravya-__Vdha_070.078
vāñchādrohodbhavaṃ ca yat__Vdha_070.078
paripīḍodbhavaṃ nindāṃ__Vdha_070.078
kurvato yan mahātmanām__Vdha_070.078
yac ca bhojye tathā peye__Vdha_070.079
yac ca kaṇḍūyanādiṣu__Vdha_070.079
tad yātu vilayaṃ toye__Vdha_070.079
yathā lavaṇabhājanam__Vdha_070.079
yad bālye yac ca kaumāre__Vdha_070.080
yat pāpaṃ yauvane mama__Vdha_070.080
vayaḥpariṇatau yac ca__Vdha_070.080
yac ca janmāntareṣu me__Vdha_070.080
tan nārāyaṇagovinda-__Vdha_070.081
harikṛṣṇeśakīrtanāt__Vdha_070.081
prayātu vilayaṃ toye__Vdha_070.081
yathā lavaṇabhājanam__Vdha_070.081
viṣṇave vāsudevāya__Vdha_070.082
haraye keśavāya ca__Vdha_070.082
janārdanāya kṛṣṇāya__Vdha_070.082
namo bhūyo namo namaḥ__Vdha_070.082
idaṃ sārasvataṃ stotram__Vdha_070.083
aśeṣāghavināśanam__Vdha_070.083
paṭhatāṃ śṛṇvatāṃ caiva__Vdha_070.083
sarvapāpavināśanam__Vdha_070.083
idaṃ yaḥ prātar utthāya__Vdha_070.084
praṇipatya janārdanam__Vdha_070.084
japaty ekamanāḥ pāpaṃ__Vdha_070.084
samastaṃ sa vyapohati__Vdha_070.084
yas tu saṃvatsaraṃ pūrṇaṃ__Vdha_070.085
sāyaṃ prātaḥ samāhitaḥ__Vdha_070.085
japaty etan naraḥ puṇyaṃ__Vdha_070.085
kṛtvā manasi keśavam__Vdha_070.085
śārīraṃ mānasaṃ vāgjaṃ__Vdha_070.086
jñānato 'jñānato 'pi vā__Vdha_070.086
kṛtaṃ tena tu yat pāpaṃ__Vdha_070.086
sapta janmāntarāṇi vai__Vdha_070.086
mahāpātakam alpaṃ vā__Vdha_070.087
tathā yac copapātakam__Vdha_070.087
sakalaṃ nāśayaty etat__Vdha_070.087
tathānyat puṇyam ṛcchati__Vdha_070.087
viprāya suviśiṣṭāya__Vdha_070.088
tilapātrāṇi ṣoḍaśa__Vdha_070.088
ahany ahani yo dadyāt__Vdha_070.088
paṭhaty etac ca tat samam__Vdha_070.088
aviplutamatiś cānte__Vdha_070.089
saṃprāpya smaraṇaṃ hareḥ__Vdha_070.089
viṣṇulokam avāpnoti__Vdha_070.089
satyam etan mayoditam__Vdha_070.089
yathainaṃ paṭhati nityaṃ__Vdha_070.*(114)
stavaṃ sārasvataṃ pumān__Vdha_070.*(114)
api pāpasamāyukto__Vdha_070.*(114)
mokṣaṃ prāpnoty asāv api__Vdha_070.*(114)
yathaitat satyam uktaṃ me__Vdha_070.090
nātrālpam api vai mṛṣā__Vdha_070.090
rākṣasagrastasarvāṅgaṃ__Vdha_070.090
tathā mām eṣa muñcatu__Vdha_070.090
evam uccārite muktaḥ__Vdha_070.091
sa tadā tena rakṣasā__Vdha_070.091
akāmena dvijo bhūyas__Vdha_070.091
tam āha rajanīcaram__Vdha_070.091
etad bhadramukhākhyātaṃ__Vdha_070.092
tava pātakanāśanam__Vdha_070.092
viṣṇoḥ sārasvataṃ stotraṃ__Vdha_070.092
yaj jagāda sarasvatī__Vdha_070.092
hutāśanena prahitā__Vdha_070.093
mama jihvāgrasaṃsthitā__Vdha_070.093
jagādemaṃ stavaṃ viṣṇoḥ__Vdha_070.093
sarvapāpapraśāntidam__Vdha_070.093
anenaiva jagannāthaṃ__Vdha_070.094
tvam ārādhaya keśavam__Vdha_070.094
tataḥ pāpāpanodaṃ tu__Vdha_070.094
stute prāpsyasi keśave__Vdha_070.094
aharniśaṃ hṛṣīkeśaṃ__Vdha_070.095
stavenānena rākṣasa__Vdha_070.095
stauhi bhaktiṃ parāṃ kṛtvā__Vdha_070.095
tataḥ pāpād vimokṣyase__Vdha_070.095
stuto hi sarvapāpāni__Vdha_070.096
nāśayiṣyaty asaṃśayam__Vdha_070.096
bhaktyā rākṣasaśārdūla__Vdha_070.096
sarvapāpaharo hariḥ__Vdha_070.096
tataḥ praṇamya taṃ vipraṃ__Vdha_070.097
prasādya ca niśācaraḥ__Vdha_070.097
śālagrāmaṃ mahārāja__Vdha_070.097
tadaiva tapase yayau__Vdha_070.097
tatrāharniśam evaitaj__Vdha_070.098
japañ japyaṃ narādhipa__Vdha_070.098
devakriyāratir bhūtvā__Vdha_070.098
tapas tepe sa rākṣasaḥ__Vdha_070.098
ārādhya ca jagannāthaṃ__Vdha_070.099
sa tatra puruṣottamam__Vdha_070.099
sarvapāpavinirmukto__Vdha_070.099
viṣṇulokam avāptavān__Vdha_070.099
tathā tvam api rājarṣe__Vdha_070.100
sarvapāpapraśāntidam__Vdha_070.100
ārādhaya hṛṣīkeśaṃ__Vdha_070.100
japan sārasvataṃ stavam__Vdha_070.100
ya etat paramaṃ stotraṃ__Vdha_070.101
vāsudevasya mānavaḥ__Vdha_070.101
paṭhiṣyati sa sarvebhyaḥ__Vdha_070.101
pāpebhyo mokṣam āpsyati__Vdha_070.101
brahmann asāre saṃsāre__Vdha_071.001
rogādivyāptamānasaḥ__Vdha_071.001
śabdādilubdhaḥ puruṣaḥ__Vdha_071.001
kiṃ kurvan nāvasīdati__Vdha_071.001
sve mahimni sthitaṃ devam__Vdha_071.002
aprameyam ajaṃ vibhum__Vdha_071.002
śokamohavinirmuktaṃ__Vdha_071.002
viṣṇuṃ dhyāyan na sīdati__Vdha_071.002
aprāṇacitikaṃ brahma__Vdha_071.003
vedānteṣu prakāśitam__Vdha_071.003
ādyaṃ puruṣam īśānaṃ__Vdha_071.003
viṣṇuṃ dhyāyan na sīdati__Vdha_071.003
aśanādyair asaṃspṛṣṭaṃ__Vdha_071.004
sevitaṃ yogibhiḥ sadā__Vdha_071.004
sarvadoṣavinirmuktaṃ__Vdha_071.004
viṣṇuṃ dhyāyan na sīdati__Vdha_071.004
dhāmatrayavinirmuktaṃ__Vdha_071.005
suprabhātaṃ sunirmalam__Vdha_071.005
niṣkalaṃ śāśvataṃ devaṃ__Vdha_071.005
viṣṇuṃ dhyāyan na sīdati__Vdha_071.005
kṣarākṣaravinirmuktaṃ__Vdha_071.006
janmamṛtyuvivarjitam__Vdha_071.006
abhayaṃ satyasaṃkalpaṃ__Vdha_071.006
viṣṇuṃ dhyāyan na sīdati__Vdha_071.006
amṛtaṃ sādhanaṃ sādhyaṃ__Vdha_071.007
yaṃ paśyanti manīṣiṇaḥ__Vdha_071.007
jñeyākhyaṃ paramātmānaṃ__Vdha_071.007
viṣṇuṃ dhyāyan na sīdati__Vdha_071.007
atulaṃ sukhadharmāṇaṃ__Vdha_071.008,*(115)
vyomadehaṃ sanātanam__Vdha_071.008,*(115)
dharmādharmavinirmuktaṃ__Vdha_071.008,*(115)
viṣṇuṃ dhyāyan na sīdati__Vdha_071.008,*(115)
vyāsādyair munibhiḥ sarvair__Vdha_071.009
dhyānayogaparāyaṇaiḥ__Vdha_071.009
arcitaṃ bhāvakusumair__Vdha_071.009
viṣṇuṃ dhyāyan na sīdati__Vdha_071.009
viṣṇvaṣṭakam idaṃ puṇyaṃ__Vdha_071.010
yogināṃ prītivardhanam__Vdha_071.010
yaḥ paṭhet parayā prītyā__Vdha_071.010
sa gacched viṣṇusātmyatām__Vdha_071.010
etat puṇyaṃ pāpaharaṃ__Vdha_071.011
dhanyaṃ duḥsvapnanāśanam__Vdha_071.011
paṭhatāṃ śṛṇvatāṃ caiva__Vdha_071.011
viṣṇor māhātmyam uttamam__Vdha_071.011
kurvan bhaktiṃ hṛṣīkeśe__Vdha_072.001
mānavo bhṛgunandana__Vdha_072.001
nirvāṇaṃ samavāpnoti__Vdha_072.001
yādṛśaṃ tad vadasva me__Vdha_072.001
dṛśyante puruṣā bhaktim__Vdha_072.002
udvahanto janārdane__Vdha_072.002
tathāpy anekadehārti-__Vdha_072.002
manastāpāturā mune__Vdha_072.002
smṛtamātraḥ surendrasya__Vdha_072.003
yo 'rtihā madhusūdanaḥ__Vdha_072.003
tasyāpi karmābhiratā__Vdha_072.003
duḥkhabhājaḥ kathaṃ narāḥ__Vdha_072.003
kaiś ca dānair jagatsvāmī__Vdha_072.004
svāmī nārāyaṇo nṛṇām__Vdha_072.004
upakārāya bhaktānāṃ__Vdha_072.004
jāyate sa mahāmune__Vdha_072.004
tvadyukto 'yam anupraśno__Vdha_072.005
mahārāja śṛṇuṣva tam__Vdha_072.005
yathā pṛṣṭam idaṃ samyak__Vdha_072.005
kathyamānaṃ yathākhilam__Vdha_072.005
pṛthivīṃ ratnasaṃpūrṇāṃ__Vdha_072.006
yaḥ kṛṣṇāya prayacchati__Vdha_072.006
tasyāpy anyamanaskasya__Vdha_072.006
sulabho na janārdanaḥ__Vdha_072.006
nārādhyate 'cyuto dānair__Vdha_072.007
na homair bhāvavarjitaiḥ__Vdha_072.007
aikātmyaṃ puruṣair yāti__Vdha_072.007
tanmayair eva mādhavaḥ__Vdha_072.007
śrūyate ca purākhyāto__Vdha_072.008
rājoparicaro vasuḥ__Vdha_072.008
iyāja subahūn yajñāñ__Vdha_072.008
śraddhāpūtena cetasā__Vdha_072.008
sa vipraśāpād rājarṣiḥ__Vdha_072.009
kasmiṃścit kāraṇāntare__Vdha_072.009
ākāśacārī sahasā__Vdha_072.009
praviveśa rasātalam__Vdha_072.009
rasātalam anuprāptas__Vdha_072.010
tathāpi jagataḥ prabhum__Vdha_072.010
tuṣṭāva tanmayo bhūtvā__Vdha_072.010
divyair mantrair janārdanam__Vdha_072.010
devānām eṣa yajñāṃśair__Vdha_072.011
yajvī pakṣavivardhanaḥ__Vdha_072.011
cedirāḍ iti daityānāṃ__Vdha_072.011
matir āsīd rasātale__Vdha_072.011
anena vividhair yajñais__Vdha_072.012
tarpitas tridaśeśvaraḥ__Vdha_072.012
jaghāna daityān vadhyo 'yaṃ__Vdha_072.012
prāpto 'smadgocaraṃ ripuḥ__Vdha_072.012
iti saṃmantrya te daityāś__Vdha_072.013
cedirājajighāṃsavaḥ__Vdha_072.013
tatsamīpam anuprāptā__Vdha_072.013
gṛhītavividhāyudhāḥ__Vdha_072.013
paramāmarṣasaṃyuktās__Vdha_072.014
tatas te cedipuṅgavam__Vdha_072.014
hantuṃ na śekuḥ śastrais tu__Vdha_072.014
yatnavanto 'pi pārthivam__Vdha_072.014
sa cāpi vasur āsīnaḥ__Vdha_072.015
keśavārpitamānasaḥ__Vdha_072.015
jajāpa mantram oṃkāraṃ__Vdha_072.015
praṇavaṃ dvādaśākṣaram__Vdha_072.015
dadarśa ca sa viśveśaṃ__Vdha_072.016
dhyānāvasthitamānasaḥ__Vdha_072.016
kṛtvānyaviṣayatyāgi__Vdha_072.016
cittam atyantaniścalam__Vdha_072.016
prāg īśam akṣaraṃ dhyānaṃ__Vdha_072.017
jñānaṃ jñeyaṃ jagadgurum__Vdha_072.017
saṃcintya vāsudevākhyam__Vdha_072.017
anirdeśyaṃ parāyaṇam__Vdha_072.017
tato 'ntaryāmirupeṇa__Vdha_072.018
prākṛtena ca saṃsthitam__Vdha_072.018
brahmaviṣṇuśivānāṃ ca__Vdha_072.018
svarūpaiḥ saṃsthitaṃ tridhā__Vdha_072.018
punaś ca devagandharva-__Vdha_072.019
siddhādimanujādiṣu__Vdha_072.019
sthāvarānteṣu bhūteṣu__Vdha_072.019
sarveṣv eva samāsthitam__Vdha_072.019
dikṣv ambaradharābhūbhṛt-__Vdha_072.020
toyavāyvanalādiṣu__Vdha_072.020
dṛśyādṛśyeṣu caiveśaṃ__Vdha_072.020
cintayām āsa pārthivaḥ__Vdha_072.020
sarvatra dṛṣṭvā taṃ devam__Vdha_072.021
ātmany api ca sarvagam__Vdha_072.021
sarvaṃ ca tanmayaṃ dṛṣṭvā__Vdha_072.021
virarāma samādhitaḥ__Vdha_072.021
indriyāṇīndriyārtheṣu__Vdha_072.022
pūrvavat sa narādhipaḥ__Vdha_072.022
viniveśya tato 'paśyad__Vdha_072.022
asurān udyatāyudhān__Vdha_072.022
tān sa dṛṣṭvā gṛhītārghya__Vdha_072.023
ekaikasyaiva pārthivaḥ__Vdha_072.023
pādyapūrveṇa vidhinā__Vdha_072.023
pūjayām āsa bhaktimān__Vdha_072.023
prasādaṃ kuru bhadraṃ vo__Vdha_072.024
bhagavāñ jagataḥ patiḥ__Vdha_072.024
vāsudevo bhavān prāpto__Vdha_072.024
mamānugrahakāmyayā__Vdha_072.024
ity evaṃ cedirājo 'sāv__Vdha_072.025
ekaikasya ca dānavān__Vdha_072.025
pūjayām āsa pādyādi__Vdha_072.025
nivedya vacasā tathā__Vdha_072.025
te 'pi taṃ cedirājānaṃ__Vdha_072.026
papracchur asurās tadā__Vdha_072.026
kva vāsudevo 'tra vayaṃ__Vdha_072.026
prāptā dākṣāyaṇīsutāḥ__Vdha_072.026
ity evaṃ vadato daityān__Vdha_072.027
sa jagāda punar vasuḥ__Vdha_072.027
praṇāmanamro rājendra__Vdha_072.027
sarvadarśī mahāmatiḥ__Vdha_072.027
vāsudevo jagat sarvaṃ__Vdha_072.028
yac ceṅgaṃ yac ca neṅgati__Vdha_072.028
brahmādiṣu tṛṇānteṣu__Vdha_072.028
sa evaiko jagadguruḥ__Vdha_072.028
ahaṃ bhavanto devādyā__Vdha_072.029
manuṣyāḥ paśavaś ca ye__Vdha_072.029
te 'pi devā jagaddhātur__Vdha_072.029
vyatiriktā na keśavāt__Vdha_072.029
tenaiva māyā vitatā__Vdha_072.030
vaiṣṇavī bhinnadarśanī__Vdha_072.030
tayā svāṅgeṣu devo 'sau__Vdha_072.030
pradarśayati sarvaśaḥ__Vdha_072.030
tad yūyam aham anye ca__Vdha_072.031
yac ca sthāvarajaṅgamam__Vdha_072.031
vāsudevātmakaṃ sarvam__Vdha_072.031
iti matvā namo 'stu vaḥ__Vdha_072.031
ity uktās tena te daityā__Vdha_072.032
na śaktā manujeśvaram__Vdha_072.032
yatnavanto 'pi taṃ hantuṃ__Vdha_072.032
prayayuḥ svān athālayān__Vdha_072.032
tataḥ purohitaṃ sarve__Vdha_072.033
kāvyaṃ nītiviśāradam__Vdha_072.033
sametya te yathāvṛttaṃ__Vdha_072.033
sarvam asmai nyavedayan__Vdha_072.033
asmākam atyantaripur__Vdha_072.034
ayaṃ prāpto rasātalam__Vdha_072.034
devānām upakṛd brahman__Vdha_072.034
yajvā cedipatir vasuḥ__Vdha_072.034
asmatpakṣakṣayāyaiṣa__Vdha_072.035
devānāṃ pakṣavardhanaḥ__Vdha_072.035
tatra yat pratipattavyaṃ__Vdha_072.035
tan no brūhi mahāmate__Vdha_072.035
svagocaram ariḥ prāptaḥ__Vdha_072.036
śatrupakṣopakārakaḥ__Vdha_072.036
na hantavya itīdaṃ ko__Vdha_072.036
nītimān pravadiṣyati__Vdha_072.036
tasmāt pragṛhya divyāni__Vdha_072.037
sarvāstrāṇy amarārdanāḥ__Vdha_072.037
nipātayata taṃ gatvā__Vdha_072.037
cedirājaṃ svagocare__Vdha_072.037
sarvam etan mahābhāga__Vdha_072.038
tasminn asmābhir udyataiḥ__Vdha_072.038
kṛtaṃ na śakito hantuṃ__Vdha_072.038
niryatno 'pi hi pārthivaḥ__Vdha_072.038
kiṃ tad yogaphalaṃ tasya__Vdha_072.039
kiṃ vā japaphalaṃ mune__Vdha_072.039
tapaso vā muniśreṣṭha__Vdha_072.039
vistarāt tad vadasva naḥ__Vdha_072.039
nityaṃ saṃcintayaty eṣa__Vdha_072.040
yogayukto janārdanam__Vdha_072.040
sāsya rakṣā parā manye__Vdha_072.040
ko hinasty acyutāśrayam__Vdha_072.040
kīrtitaḥ saṃsmṛto dhyātaḥ__Vdha_072.041
pūjitaḥ saṃstutas tathā__Vdha_072.041
aihikāmuṣmikīṃ rakṣāṃ__Vdha_072.041
karoti bhagavān hariḥ__Vdha_072.041
yad durlabhaṃ yad aprāpyaṃ__Vdha_072.042
manaso yan na gocare__Vdha_072.042
tad apy aprārthitaṃ dhyāto__Vdha_072.042
dadāti madhusūdanaḥ__Vdha_072.042
śarīrārogyam arthāṃś ca__Vdha_072.043
bhogāṃś caivānuṣaṅgikān__Vdha_072.043
dadāti dhyāyatāṃ nityam__Vdha_072.043
apavargaprado hariḥ__Vdha_072.043
yad idaṃ cedirājānaṃ__Vdha_072.044
hantum icchatha dānavāḥ__Vdha_072.044
tad asya keśavāc cittam__Vdha_072.044
upāyenāpanīyatām__Vdha_072.044
tatas te tadvacaḥ śrutvā__Vdha_072.045
dānavāḥ kurupuṅgava__Vdha_072.045
brahmarūpapraticchannā__Vdha_072.045
jagmur yatra sthito vasuḥ__Vdha_072.045
dadṛśus te mahātmānaṃ__Vdha_072.046
praṇataṃ cedipuṅgavam__Vdha_072.046
kṛtapūjaṃ jagaddhātur__Vdha_072.046
vāsudevasya pārthivam__Vdha_072.046
saṃstutāv udyataṃ śāntaṃ__Vdha_072.047
sarvatra samadarśinam__Vdha_072.047
kṛṣṇārpitamanovṛttiṃ__Vdha_072.047
jānubhyām avaniṃgatam__Vdha_072.047
tataḥ saṃśṛṇvatāṃ teṣāṃ__Vdha_072.048
tuṣṭāva madhusūdanam__Vdha_072.048
tannāmasmaraṇodbhūta-__Vdha_072.048
pulakaś cedipuṅgavaḥ__Vdha_072.048
jagāda yaṃ sa rājarṣiḥ__Vdha_072.049
stavaṃ kṛṣṇasya śaunaka__Vdha_072.049
śṛṇvatāṃ dānavendrāṇāṃ__Vdha_072.049
tan me pāpaharaṃ vada__Vdha_072.049
śṛṇu yad devadevasya__Vdha_072.050
viṣṇor adbhutakarmaṇaḥ__Vdha_072.050
stotraṃ jagāda rājāsau__Vdha_072.050
rasātalatalaṃ gataḥ__Vdha_072.050
staumi devam ajaṃ nityaṃ__Vdha_072.051
pariṇāmavivarjitam__Vdha_072.051
avṛddhikṣayam īśānam__Vdha_072.051
acyutaṃ parataḥ param__Vdha_072.051
kalpanākṛtanāmānam__Vdha_072.052
anirdeśyam ajaṃ vibhum__Vdha_072.052
mūlahetum ahetuṃ tvāṃ__Vdha_072.052
vāsudevaṃ namāmy aham__Vdha_072.052
paramārthaparair īśaś__Vdha_072.053
cintyate yaḥ prajākaraiḥ__Vdha_072.053
taṃ vāsudevam īśeśaṃ__Vdha_072.053
namāmy adya guṇaṃ param__Vdha_072.053
yasmād idaṃ yatra cedam__Vdha_072.054
idaṃ yo viśvam avyayam__Vdha_072.054
taṃ vāsudevam amalaṃ__Vdha_072.054
namāmi parameśvaram__Vdha_072.054
jñeyaṃ jñātāram ajaraṃ__Vdha_072.055
bhoktāraṃ prakṛteḥ prabhum__Vdha_072.055
puruṣasvarūpiṇaṃ devaṃ__Vdha_072.055
nato 'smi puruṣaṃ param__Vdha_072.055
pradhānādiviśeṣānta-__Vdha_072.056
svarūpam ajam avyayam__Vdha_072.056
sthūlasūkṣmamayaṃ sarvaṃ-__Vdha_072.056
vyāpinaṃ taṃ namāmy aham__Vdha_072.056
sraṣṭā pālayitā cānte__Vdha_072.057
yaś ca saṃhārakārakaḥ__Vdha_072.057
trayīmayaṃ taṃ triguṇaṃ__Vdha_072.057
nato 'smi puruṣottamam__Vdha_072.057
ābrahmasthāvarānte ca__Vdha_072.058
yo jagaty atra saṃsthitaḥ__Vdha_072.058
vyaktarūpī ca taṃ devaṃ__Vdha_072.058
nato 'haṃ viṣṇum avyayam__Vdha_072.058
namo namo 'stu te deva__Vdha_072.059
jagatām īśvareśvara__Vdha_072.059
paramārtha parācintya__Vdha_072.059
vidhātaḥ parameśvara__Vdha_072.059
tvam ādir anto madhyaṃ ca__Vdha_072.060
jagato 'sya jagatpate__Vdha_072.060
jagat tvayi jagac ca tvaṃ__Vdha_072.060
jagat tvatto jaganmaya__Vdha_072.060
tavāgnir āsaṃ vasudhāṅghriyugmaṃ__Vdha_072.061
nabhaḥ śiraś candraravī ca netre__Vdha_072.061
samastalokā jaṭharaṃ bhujāś ca__Vdha_072.061
diśaś catasro bhagavan namas te__Vdha_072.061
yad bhūgataṃ yad gaganāntarāle__Vdha_072.062
yad vā nabhasy akhilalokagaṃ ca__Vdha_072.062
yat sthūlaṃ sūkṣmaṃ paratas tato 'pi__Vdha_072.062
yad asti yan nāsti ca tat tvam īśa__Vdha_072.062
vedāś ca vedyaṃ ca bhagavān ananto__Vdha_072.063
vedāntavedyaś ca samastaheto__Vdha_072.063
vadanti tat tvā munayaḥ pareśaṃ__Vdha_072.063
tvayi prasanne paramārthadṛśye__Vdha_072.063
namo hṛṣīkeśa tavāprameya__Vdha_072.064
namaś ca tubhyaṃ paramārthasāra__Vdha_072.064
viṣṇo namas te 'stu parāpareśa__Vdha_072.064
kṛṣṇācyutānanta jagannivāsa__Vdha_072.064
namo 'stu tubhyaṃ parameśvarāya__Vdha_072.065
namas tathāntaḥkāraṇasthitāya__Vdha_072.065
pradhānabhūtāya namaś ca tubhyam__Vdha_072.065
vyaktasvarūpeṇa ca saṃsthitāya__Vdha_072.065
saṃhṛtya viśvaṃ jalaśāyine namo__Vdha_072.066
namaś ca te kaiṭabhasūdanāya__Vdha_072.066
svanābhipadmodaraśāyine ca__Vdha_072.066
brahmasvarūpopanatāya caiva__Vdha_072.066
sraṣṭre namaḥ pālayitre sthitau ca__Vdha_072.067
sarveśa tubhyaṃ puruṣottamāya__Vdha_072.067
rudrāya cānte kṣayahetave te__Vdha_072.067
nato 'smi saṃhārakarāya viṣṇo__Vdha_072.067
jaya prapannārtiharāprameya__Vdha_072.068
jayāgnivasvaśvimaya prajeśa__Vdha_072.068
rudrendracandrastuta devadeva__Vdha_072.068
jayāmarāṇām ariśātanāya__Vdha_072.068
jitaṃ tvayā sarvaga sarvasāraṃ__Vdha_072.069
sarvātmabhūtākhila vedavedya__Vdha_072.069
jitaṃ jitākṣāmalacittadṛśya__Vdha_072.069
carācarādhāra dharādhareḍya__Vdha_072.069
yajñāśrayo yajñapumān aśeṣa__Vdha_072.070
deveśa martyāsurayajñabhoktaḥ__Vdha_072.070
tvam īḍyamāno 'bhimataṃ dadāsi__Vdha_072.070
dharādhareśācyuta vāsudeva__Vdha_072.070
namas te devadeva tvaṃ__Vdha_072.071
yathā pāsy akhilaṃ jagat__Vdha_072.071
sthitau tathā samastebhyo__Vdha_072.071
doṣebhyo māṃ samuddhara__Vdha_072.071
kṛṣṇācyuta hṛṣīkeśa__Vdha_072.072
sarvabhūteśa keśava__Vdha_072.072
mahātmaṃs trāhi māṃ bhaktaṃ__Vdha_072.072
vāsudeva prasīda me__Vdha_072.072
iti stotrāvasāne taṃ__Vdha_072.073
cedirājaṃ tato 'surāḥ__Vdha_072.073
jahasuḥ satalākṣepaṃ__Vdha_072.073
procuś ca dvijarūpiṇaḥ__Vdha_072.073
prājñaḥ kila prajāpālaś__Vdha_072.074
cedirāṭ saṃśruto bhuvi__Vdha_072.074
tas asya jñānam akhilaṃ__Vdha_072.074
viparītārtham īdṛśam__Vdha_072.074
kva vāsudevaḥ kva bhavān__Vdha_072.075
imām antyāṃ daśāṃ gataḥ__Vdha_072.075
yo bhavān vipraśāpena__Vdha_072.075
rasātalatalāśrayaḥ__Vdha_072.075
bhaviṣyati smṛto devas__Vdha_072.076
trātā kila tavācyutaḥ__Vdha_072.076
yo 'sāv āpyāyyate viprair__Vdha_072.076
adhvareṣu haviḥsravaiḥ__Vdha_072.076
yo 'nyatras trāṇakāmo vā__Vdha_072.077
yajñabhāgam abhīpsate__Vdha_072.077
sa trātā tava govindo__Vdha_072.077
bhaviṣyaty ativismayaḥ__Vdha_072.077
yadā tvaṃ bhagavadbhakto__Vdha_072.078
vipraśāpān nipātitaḥ__Vdha_072.078
tadā sa vāsudevas te__Vdha_072.078
kva gato 'lpaśruto 'vyayaḥ__Vdha_072.078
na vāsudevo na harir__Vdha_072.079
na govindo na keśavaḥ__Vdha_072.079
śāpaṃ dadatsu vipreṣu__Vdha_072.079
paritrāṇaparo bhavet__Vdha_072.079
sa tvam ārtapralāpebhyo__Vdha_072.080
viramādya yadīcchasi__Vdha_072.080
kubuddhim etāṃ saṃtyajya__Vdha_072.080
svapauruṣaparo bhava__Vdha_072.080
na vayaṃ puṇḍarīkākṣaṃ__Vdha_072.081
nānantaṃ nācyutaṃ harim__Vdha_072.081
saṃśritā na ca sīdāmaḥ__Vdha_072.081
svapauruṣam upāśritāḥ__Vdha_072.081
yady asmadvacanaṃ vīra__Vdha_072.082
na mohena viśaṅkase__Vdha_072.082
tadāśrayasva svaṃ vīryaṃ__Vdha_072.082
parityajya vimūḍhatām__Vdha_072.082
ity udīritam ākarṇya__Vdha_072.083
sa teṣāṃ cedipuṅgavaḥ__Vdha_072.083
ajñānapaṭalacchannān__Vdha_072.083
hṛdayena śuśoca tān__Vdha_072.083
uvāca cedirājo vai hṛdaye kṛtamatsaraḥ__Vdha_072.*(116)
aho moho 'yam eteṣām__Vdha_072.084
ahaṃkārasamudbhavaḥ__Vdha_072.084
yena sarveśvare viṣṇāv__Vdha_072.084
eteṣām āvṛtā matiḥ__Vdha_072.084
prakāśaṃ ca sa tān āha__Vdha_072.085
dānavān prītipūrvakam__Vdha_072.085
pāpatas tatparitrāṇaṃ__Vdha_072.085
cikīrṣur vasudhādhipaḥ__Vdha_072.085
maivaṃ bho bhagavadbhaktiṃ__Vdha_072.086
kurudhvaṃ dvijasattamāḥ__Vdha_072.086
saṃsārābdhau manuṣyāṇām__Vdha_072.086
ekaḥ poto janārdanaḥ__Vdha_072.086
yūyaṃ vayaṃ tathaivānye__Vdha_072.087
tasya sarve vibhūtayaḥ__Vdha_072.087
brahmādisthāvarāntaṃ hi__Vdha_072.087
tasya devasya vistṛtiḥ__Vdha_072.087
sukhaduḥkhamayo nṝṇāṃ__Vdha_072.088
vipākaḥ karmaṇāṃ ca yaḥ__Vdha_072.088
saṃśuddhihetuḥ svacchandāt__Vdha_072.088
so 'pi viprāḥ pravartate__Vdha_072.088
parīkṣāṃ ca jagannāthaḥ__Vdha_072.089
karoty adṛḍhacetasām__Vdha_072.089
narāṇām arthavidhvaṃsa-__Vdha_072.089
nikāśeṣu janārdanaḥ__Vdha_072.089
alpayatnena cāyānti__Vdha_072.090
vimuktiṃ keśavāśrayāt__Vdha_072.090
tadvighātāya śakrādyā__Vdha_072.090
yatante vighnahetubhiḥ__Vdha_072.090
yadā janārdane bhaktiṃ__Vdha_072.091
vahan sīdati mānavaḥ__Vdha_072.091
nirviṇṇacetāḥ śaithilyaṃ__Vdha_072.091
manasaḥ kurute tadā__Vdha_072.091
devānāṃ mahatī śaṅkā__Vdha_072.092
bhaktiyuktā janārdane__Vdha_072.092
muktibhājo bhaviṣyantīty__Vdha_072.092
atas te paripanthinaḥ__Vdha_072.092
prāyo bhavanti govinde__Vdha_072.093
bhaktivyāghātahetavaḥ__Vdha_072.093
vighnāś cittavighātā hi__Vdha_072.093
vimuktiparipanthinaḥ__Vdha_072.093
satyaṃ śatena vighnānāṃ__Vdha_072.094
sahasreṇa tathā tapaḥ__Vdha_072.094
vighnāyutena govinde__Vdha_072.094
nṝṇāṃ bhaktir nivāryate__Vdha_072.094
svaṃ cāpi karma puruṣaḥ__Vdha_072.095
śubhāśubham upāgatam__Vdha_072.095
bhuṅkte kim atra devasya__Vdha_072.095
garhyate yena keśavaḥ__Vdha_072.095
maryādāṃ ca kṛtāṃ tena__Vdha_072.096
yo bhinatti sa mānavaḥ__Vdha_072.096
na viṣṇubhakto mantavyaḥ__Vdha_072.096
sādhu dharmārcano hariḥ__Vdha_072.096
na puṣpair na ca dhūpena__Vdha_072.097
nopahārānulepanaiḥ__Vdha_072.097
toṣaṃ prayāti govindaḥ__Vdha_072.097
svakarmābhyarcito yathā__Vdha_072.097
brāhmaṇā devadevena__Vdha_072.098
mukhāt sṛṣṭā mahātmanā__Vdha_072.098
devānām api saṃpūjya__Vdha_072.098
bhūmidevā dvijottamāḥ__Vdha_072.098
anuvṛttiḥ sadā kāryā__Vdha_072.098
teṣāṃ varṇair anuvrataiḥ__Vdha_072.098
te pūjyās te namaskāryās__Vdha_072.099
toṣaṇīyāś ca yatnataḥ__Vdha_072.099
teṣu tuṣṭeṣv aśeṣāṇāṃ__Vdha_072.099
devānāṃ prītir uttamā__Vdha_072.099
teṣāṃ mayā yad ajñānāj__Vdha_072.100
jñānād vā kṛtam apriyam__Vdha_072.100
tenāpi tuṣṭa evāhaṃ__Vdha_072.100
viṣṇor aṃśā dvijottamāḥ__Vdha_072.100
kriyāvān mama poto 'yaṃ__Vdha_072.101
bhūtalād yo rasātale__Vdha_072.101
patitasyātibhīme 'smin__Vdha_072.101
duruttāre bhavārṇave__Vdha_072.101
rasātalatalottāraṃ__Vdha_072.102
na hi vāñchāmy ahaṃ dvijāḥ__Vdha_072.102
saṃsāragartād uttāraṃ__Vdha_072.102
vṛṇomy ārādhanād dhareḥ__Vdha_072.102
yathāhaṃ nābhivāñchāmi__Vdha_072.103
bhogān ārādhya keśavam__Vdha_072.103
tena satyena viṣṇur me__Vdha_072.103
sarvadoṣān vyapohatu__Vdha_072.103
yathā na mātā na pitā__Vdha_072.104
nātmā na suhṛdaḥ sutāḥ__Vdha_072.104
kṛṣṇālāpāt priyatarās__Vdha_072.104
tathā māṃ pātu keśavaḥ__Vdha_072.104
yathā viṣṇumayaṃ sarvam__Vdha_072.105
etat paśyāmy ahaṃ jagat__Vdha_072.105
tathā mama manodoṣān__Vdha_072.105
aśeṣān sa vyapohatu__Vdha_072.105
jātā viṣṇuvilomeṣu__Vdha_072.106
bhavatsv api dayā mama__Vdha_072.106
yathā tenādya satyena__Vdha_072.106
bhavantaḥ santu tanmayāḥ__Vdha_072.106
yathā nāhaṃ bhavaddveṣān__Vdha_072.107
na saṃharṣād bravīmy aham__Vdha_072.107
kṛpayaiva tathā sarve__Vdha_072.107
bhavantaḥ santu tanmayāḥ__Vdha_072.107
yo yo na bhakto govinde__Vdha_072.108
tatra tatra kṛpā yathā__Vdha_072.108
mamārivarge 'pi tathā__Vdha_072.108
bhaktir vo 'stu janārdane__Vdha_072.108
evam uccārite teṣāṃ__Vdha_072.109
daityānāṃ tatkṣaṇāt tathā__Vdha_072.109
tasmin rājany abhūn maitrī__Vdha_072.109
tathānyeṣu ca jantuṣu__Vdha_072.109
devadeve 'py abhūd bhaktir__Vdha_072.110
bhāvo naṣṭas tathāsuraḥ__Vdha_072.110
svarūpadhāriṇaś cainaṃ__Vdha_072.110
praṇamyāsurapuṅgavāḥ__Vdha_072.110
pratyūcuḥ pārthivaṃ viṣṇu-__Vdha_072.110
bhaktaṃ sadbrahmacāriṇam__Vdha_072.110
cedibhūpāla bhadraṃ te__Vdha_072.111
bhavato 'tulavikrama__Vdha_072.111
saṃsāre tvatsamaiḥ saṅgaḥ__Vdha_072.111
puṇyabhājāṃ pravartate__Vdha_072.111
vayaṃ svajātidoṣeṇa__Vdha_072.112
devapakṣavirodhinaḥ__Vdha_072.112
bhavantam āgatā hantuṃ__Vdha_072.112
devaprīṇanatatparam__Vdha_072.112
yadā na śaktito hantum__Vdha_072.113
asmābhis tvaṃ nirāyudhaḥ__Vdha_072.113
viṣṇudhyānamahārakṣā-__Vdha_072.113
kakṣāntaragataḥ prabho__Vdha_072.113
tyājayadbhis tathā bhaktiṃ__Vdha_072.114
keśavād iti darśitam__Vdha_072.114
vaiphalyam atipuṇyeṣu__Vdha_072.114
viṣṇuśuśrūṣaṇā nṛṇām__Vdha_072.114
sa tvaṃ devātidevasya__Vdha_072.115
viṣṇor amitatejasaḥ__Vdha_072.115
anugrāhyo yathā teyam__Vdha_072.115
acyute niścalā matiḥ__Vdha_072.115
diṣṭyā krodhābhibhūtānām__Vdha_072.116
asmākaṃ tvannivarhaṇe__Vdha_072.116
matir jātā yataḥ prāptā__Vdha_072.116
tvatsaṅgād durlabhā matiḥ__Vdha_072.116
kuruṣva ca prasādaṃ tvaṃ__Vdha_072.117
praṇatānāṃ nareśvara__Vdha_072.117
śatrāv api kṛpāśīlaṃ__Vdha_072.117
yan no duṣṭam abhūn manaḥ__Vdha_072.117
diśāṃ vaimalyaṃ vimalaṃ__Vdha_072.118
cakṣuṣaś copapāditam__Vdha_072.118
bhavatā duṣṭatāṃ etām__Vdha_072.118
āsurīm apamārjatā__Vdha_072.118
duṣṭāḥ sma varṣapūgāni__Vdha_072.119
yad yātāni vṛthaiva naḥ__Vdha_072.119
viṣayākṣiptacittānāṃ__Vdha_072.119
kṛṣṇe bhaktim akurvatām__Vdha_072.119
karmabhūmau manuṣyāṇāṃ__Vdha_072.120
tad eva viphalaṃ dinam__Vdha_072.120
yad acyutakathālāpa-__Vdha_072.120
dhyānārcārahitaṃ gatam__Vdha_072.120
ity uktvā te 'surā bhūyaḥ__Vdha_072.121
prasādya ca tathā vasum__Vdha_072.121
viṣṇau bhaktiparā yātās__Vdha_072.121
tīvrasaṃyogino 'layan__Vdha_072.121
sa cāpi cedirāṭ tasmād__Vdha_072.122
devadevena cakriṇā__Vdha_072.122
pātālād uddhṛtaḥ paścāt__Vdha_072.122
saṃsāragahanād api__Vdha_072.122
ity etat sarvam ākhyātaṃ__Vdha_072.123
yan māṃ tvaṃ paripṛcchasi__Vdha_072.123
yathāvasīdanti narā__Vdha_072.123
bhaktimanto 'pi keśave__Vdha_072.123
dṛḍhā janārdane bhaktir__Vdha_072.124
yadaivāvyabhicāriṇī__Vdha_072.124
tadā kiyat svargasukhaṃ__Vdha_072.124
saiva nirvāṇahetukī__Vdha_072.124
ity etad asuraiḥ sārdhaṃ__Vdha_072.125
saṃvādaṃ yaḥ purā vasoḥ__Vdha_072.125
paṭhiṣyaty akhilaṃ bhaktyā__Vdha_072.125
sa tallokam upaiṣyati__Vdha_072.125
jagatprabhuṃ devadevam__Vdha_073.001
aśeṣeśam janārdanam__Vdha_073.001
praṇipatyāham etaṃ tvāṃ__Vdha_073.001
yat pṛcchāmi tad ucyatām__Vdha_073.001
yair upāyaiḥ pradānair vā__Vdha_073.002
narāṇām amarārcitaḥ__Vdha_073.002
prītimān puṇḍarīkākṣo__Vdha_073.002
bhavaty ācakṣva tan mama__Vdha_073.002
ye svadharme sthitā varṇā__Vdha_073.003
viprādyāḥ kurunandana__Vdha_073.003
vidharmeṣu na vartante__Vdha_073.003
prītimāṃs teṣu keśavaḥ__Vdha_073.003
brahmacārigṛhasthādyā__Vdha_073.004
na cyavanty āśramāc ca ye__Vdha_073.004
svadharmato haris teṣāṃ__Vdha_073.004
prītimān eva sarvadā__Vdha_073.004
ye na dambhena vartante__Vdha_073.005
narā bhūteṣv alolupāḥ__Vdha_073.005
tyaktagrāmyādisaṃgāś ca__Vdha_073.005
teṣu prītiḥ parā hareḥ__Vdha_073.005
dātāro nāpahartāraḥ__Vdha_073.006
parasvānām amāyinaḥ__Vdha_073.006
ye narās teṣu govindaḥ__Vdha_073.006
putreṣv iva sadā hitaḥ__Vdha_073.006
yeṣāṃ narāṇāṃ na matir__Vdha_073.007
jihvā vāsatyam ujjhati__Vdha_073.007
te priyā vāsudevasya__Vdha_073.007
ye ca dvijaparāyaṇāḥ__Vdha_073.007
karmaṇā manasā vācā__Vdha_073.008
ye na hiṃsānuvartinaḥ__Vdha_073.008
te narā vāsudevasya__Vdha_073.008
priyāḥ pāṇḍukulodvaha__Vdha_073.008
sarvadeveṣu ye viṣṇuṃ__Vdha_073.009
sarvabhūteṣv avasthitam__Vdha_073.009
manyante vāsudevasya__Vdha_073.009
te priyāḥ putravat sadā__Vdha_073.009
brahmādyaṃ sthāvarāntaṃ ca__Vdha_073.010
bhūtagrāmaṃ janārdanāt__Vdha_073.010
ye ca paśyanty abhedena__Vdha_073.010
te viṣṇoḥ satataṃ priyāḥ__Vdha_073.010
devavedadvijātīnāṃ__Vdha_073.011
nindāyāṃ ye na mānavāḥ__Vdha_073.011
prītibhājo bhavantīṣṭās__Vdha_073.011
te sadā śārṅgadhanvinaḥ__Vdha_073.011
priyāṇām atha sarveṣāṃ__Vdha_073.012
devadevasya sa priyaḥ__Vdha_073.012
āpatsv api sadā yasya__Vdha_073.012
bhaktir avyabhicāriṇī__Vdha_073.012
tasmāt priyatvaṃ kṛṣṇasya__Vdha_073.013
vāñchatā nijadharmajaiḥ__Vdha_073.013
guṇair ātmā sadā yojyo__Vdha_073.013
na dūre guṇino hariḥ__Vdha_073.013
yeṣāṃ na gṛddhiḥ pārakye__Vdha_073.014
dāre dravye ca cetasaḥ__Vdha_073.014
hiṃsāyāṃ ca manuṣyāṇāṃ__Vdha_073.014
te kṛṣṇenāvalokitāḥ__Vdha_073.014
vedāḥ pramāṇaṃ smṛtayo__Vdha_073.015
yeṣāṃ sanmārgasevinām__Vdha_073.015
paropakārasaktānāṃ__Vdha_073.015
te kṛṣṇenāvalokitāḥ__Vdha_073.015
kalikalmaṣadoṣeṇa__Vdha_073.016
yeṣāṃ nopahatā matiḥ__Vdha_073.016
pāṣaṇḍānugatā naiva__Vdha_073.016
te kṛṣṇenāvalokitāḥ__Vdha_073.016
yeṣāṃ kleśo guror arthe__Vdha_073.017
devaviprodbhavo 'pi vā__Vdha_073.017
na vivitsāsamudbhūtas__Vdha_073.017
te kṛṣṇenāvalokitāḥ__Vdha_073.017
svapantaḥ saṃsthitā yāntas__Vdha_073.018
tiṣṭhantaś ca janārdanam__Vdha_073.018
ye cintayanty avirataṃ__Vdha_073.018
te kṛṣṇenāvalokitāḥ__Vdha_073.018
yathātmani tathāpatye__Vdha_073.019
yeṣāṃ adrohiṇī matiḥ__Vdha_073.019
samastasattvajāteṣu__Vdha_073.019
te kṛṣṇenāvalokitāḥ__Vdha_073.019
devapūjām anudinaṃ__Vdha_073.020
guruviprārthasatkriyām__Vdha_073.020
ye kurvanti narā viddhi__Vdha_073.020
te kṛṣṇenāvalokitāḥ__Vdha_073.020
suvarṇaṃ ratnam athavā__Vdha_073.021
pārakyaṃ vijane vane__Vdha_073.021
vilokya naiti yo lobhaṃ__Vdha_073.021
taṃ avaihi hareḥ priyam__Vdha_073.021
devān pitṝṃs tathāpannān__Vdha_073.022
atithīñ jāmayo 'dhvagān__Vdha_073.022
yo bibharti vijānīhi__Vdha_073.022
taṃ naraṃ bhagavatpriyam__Vdha_073.022
na krodham eti kruddhebhyaḥ__Vdha_073.023
sahate yo nirākriyām__Vdha_073.023
taṃ vijānīhi bhartavyaṃ__Vdha_073.023
devadevasya śārṅginaḥ__Vdha_073.023
paralokapratīkāra-__Vdha_073.024
karaṇāya sadodyamam__Vdha_073.024
kurvann ālakṣyatām eti__Vdha_073.024
keśavenāvalokitaḥ__Vdha_073.024
nātmasaṃstavam anyeṣāṃ__Vdha_073.025
na nindāṃ cārthalipsayā__Vdha_073.025
karoti puruṣavyāghra__Vdha_073.025
yasya nārāyaṇo hṛdi__Vdha_073.025
sarvabhūtadayāṃ satyam__Vdha_073.026
akrodhaṃ dharmaśīlatām__Vdha_073.026
bhajante puruṣā deve__Vdha_073.026
govinde hṛdaye sthite__Vdha_073.026
na kalau na paradravye__Vdha_073.027
paradārāśritā matiḥ__Vdha_073.027
narāṇāṃ jāyate rājan__Vdha_073.027
govinde hṛdayasthite__Vdha_073.027
kṣamāṃ karoti kruddheṣu__Vdha_073.028
dayāṃ mūḍheṣu mānavaḥ__Vdha_073.028
mudaṃ ca dharmaśīleṣu__Vdha_073.028
govinde hṛdaye sthite__Vdha_073.028
yadā bibhety adharmāder__Vdha_073.029
dharmādīṃś ca yadecchati__Vdha_073.029
tadā kuruvaraśreṣṭha__Vdha_073.029
naraḥ kṛṣṇena vīkṣitaḥ__Vdha_073.029
putradāragṛhakṣetra-__Vdha_073.030
dravyāder mamatāṃ naraḥ__Vdha_073.030
nāyāsyati jagannāthe__Vdha_073.030
hṛṣīkeśe parāṅmukhe__Vdha_073.030
kalau kṛtayugaṃ teṣāṃ__Vdha_073.031
kleśās teṣāṃ sukhādhikāḥ__Vdha_073.031
yeṣāṃ śarīragrahaṇe__Vdha_073.031
hariśuśrūṣaṇe matiḥ__Vdha_073.031
yadā necchati pāpāni__Vdha_073.032
yadā puṇyāni vāñchati__Vdha_073.032
jñeyas tadā manuṣyeṇa__Vdha_073.032
hṛdaye 'sya hariḥ sthitaḥ__Vdha_073.032
paramārthe matiḥ puṃsām__Vdha_073.033
asāre tu bhavārṇave__Vdha_073.033
kathaṃ bhavati rājendra__Vdha_073.033
viṣvaksena parāṅmukhe__Vdha_073.033
śraddadhāno dayāśīlaḥ__Vdha_073.034
samaloṣṭāśmakāñcanaḥ__Vdha_073.034
parārthe mānavaḥ kṛṣṇe__Vdha_073.034
prasanne nṛpa jāyate__Vdha_073.034
vahato 'pi sadā kṛṣṇe__Vdha_073.035
bhaktim avyabhicāriṇīm__Vdha_073.035
pāṇiṣv asamadṛgbuddheḥ__Vdha_073.035
sulabho naiva keśavaḥ__Vdha_073.035
ye dāmbhikā bhinnavṛttā__Vdha_073.036
ye ca dharmadhvajocchrayāḥ__Vdha_073.036
durlabho bhagavān devas__Vdha_073.036
teṣāṃ suyatatām api__Vdha_073.036
kāmalobhāśritaṃ yeṣāṃ__Vdha_073.037
cittaṃ krodhādidūṣitam__Vdha_073.037
teṣāṃ janmasahasre 'pi__Vdha_073.037
na matiḥ keśavāśrayā__Vdha_073.037
heyāṃ kṛṣṇāśrayāṃ vṛttiṃ__Vdha_073.038
manyante hetusaṃśritāḥ__Vdha_073.038
aviyopahatajñānā__Vdha_073.038
ye 'jñāne jñānamāninaḥ__Vdha_073.038
vedavādavirodhena__Vdha_073.039
kūṭayuktim apāśritāḥ__Vdha_073.039
ye keśavas taddhṛdaye__Vdha_073.039
na kadācit priyātithiḥ__Vdha_073.039
mānuṣaṃ taṃ manuṣyatve__Vdha_073.040
manyamānāḥ kubuddhayaḥ__Vdha_073.040
karmāṇi ye 'sya nindanti__Vdha_073.040
na teṣāṃ niṣkṛtir nṛṇām__Vdha_073.040
kecid vadanti taṃ devaṃ__Vdha_073.041
manuṣyaṃ cālpamedhasaḥ__Vdha_073.041
tiryaktvaṃ cāpare viṣṇuṃ__Vdha_073.041
māyayā tasya mohitāḥ__Vdha_073.041
devatvam api kṛṣṇasya__Vdha_073.042
yasya nindā mahātmanaḥ__Vdha_073.042
stutiṃ tasya kathaṃ śaktāḥ__Vdha_073.042
kartum īśasya mānavāḥ__Vdha_073.042
vyāpitvaṃ śāśvatatvaṃ ca__Vdha_073.043
janmabhāvavivarjitam__Vdha_073.043
yadāsya procyate kāsya__Vdha_073.043
stutir arthe tathā sthitau__Vdha_073.043
sarveśvareśvaraḥ kṛṣṇaḥ__Vdha_073.044
procyate yadi paṇḍitaḥ__Vdha_073.044
tathāpi svalpam evoktaṃ__Vdha_073.044
bhūtārthe katamā stutiḥ__Vdha_073.044
ābrahmastambaparyante__Vdha_073.045
saṃsāre yasya saṃsthitiḥ__Vdha_073.045
nindāpi tasya na nṛbhiḥ__Vdha_073.045
kartum īśasya śakyate__Vdha_073.045
yadā kāṇāś ca kūṇṭhāś ca__Vdha_073.046
mūḍho durbuddhir āturaḥ__Vdha_073.046
sarvagatvāt sa evaikas__Vdha_073.046
tadāsau nindyate katham__Vdha_073.046
sraṣṭā pālayitā hartā__Vdha_073.047
jagato 'sya jagac ca saḥ__Vdha_073.047
yaṣṭā yājayitā yājyaḥ__Vdha_073.047
sa eva bhagavān hariḥ__Vdha_073.047
dātā dānaṃ tathādātā__Vdha_073.048
kartā kāryaṃ tathā kriyāḥ__Vdha_073.048
hantā ghātayitā hiṃsyo__Vdha_073.048
hāryaṃ hartā ca yaḥ svayam__Vdha_073.048
sarvakāraṇabhūtasya__Vdha_073.049
tasyeśasya mahātmanaḥ__Vdha_073.049
kaḥ karoti stutiṃ viṣṇor__Vdha_073.049
nindāṃ vā pṛthivīpate__Vdha_073.049
tasmāt sarveśvaro viṣṇur__Vdha_073.050
na stotuṃ na ca ninditum__Vdha_073.050
śakyate sarvabhūtatvāc__Vdha_073.050
cokṣācokṣasvarūpiṇā__Vdha_073.050
stuteḥ pādād yato nānyad__Vdha_073.051
utkṛṣṭam upalabhyate__Vdha_073.051
tasyāpy uccāraṇeneśo__Vdha_073.051
na stotuṃ śakyate hariḥ__Vdha_073.051
bhūtārthavādastutaye__Vdha_073.052
na nindāyai vidhīyate__Vdha_073.052
yato 'taḥ sarvabhūtasya__Vdha_073.052
kā nindā tasya kā stutiḥ__Vdha_073.052
yena sarvātmanā tatra__Vdha_073.053
hṛdayaṃ saṃniveśitam__Vdha_073.053
api maunavatas tasya__Vdha_073.053
sulabho 'yaṃ janārdanaḥ__Vdha_073.053
tasmāt tvaṃ kuruśārdūla__Vdha_073.054
svadharmaparipālanam__Vdha_073.054
kuru viṣṇuṃ ca hṛdaye__Vdha_073.054
sarvavyāpinam īśvaram__Vdha_073.054
tanmanā bhava tadbhaktas__Vdha_073.055
tadyājī taṃ namaskuru__Vdha_073.055
viṣṇor evaṃ priyatvaṃ tvam__Vdha_073.055
āśu yāsyasi pārthiva__Vdha_073.055
yaṃ stuvan stavyatām eti__Vdha_073.056
vandyamānaś ca vandyatām__Vdha_073.056
tam īśvareśvaraṃ viṣṇuṃ__Vdha_073.056
hṛdaye saṃniveśaya__Vdha_073.056
saṃpūjya yaṃ pūjyatamo__Vdha_073.057
bhavaty atra jagattraye__Vdha_073.057
tam īśvareśvaraṃ viṣṇuṃ__Vdha_073.057
hṛdaye kuru pārthiva__Vdha_073.057
svavarṇakarmābhirataḥ__Vdha_073.058
kuru citte janārdanam__Vdha_073.058
eṣa śāstrārthasadbhāvaḥ__Vdha_073.058
kim uktair bahuvistaraiḥ__Vdha_073.058
yasmin prasannacittas tvaṃ__Vdha_073.059
yasmin kopam upaiṣi ca__Vdha_073.059
tāv ubhāv api tadbhūtau__Vdha_073.059
cintayan siddhim eṣyasi__Vdha_073.059
yatra yatra sthitaṃ cetaḥ__Vdha_073.060
prītyā snehena vā tava__Vdha_073.060
taṃ taṃ cintaya govindaṃ__Vdha_073.060
manasaḥ sthairyakāraṇāt__Vdha_073.060
svapan vibuddhyann uttiṣṭhan__Vdha_073.061
sthito bhuñjan piban vrajan__Vdha_073.061
sarvagaṃ sarvakartāraṃ__Vdha_073.061
viṣṇuṃ sarvatra cintaya__Vdha_073.061
yathāgnisaṃgāt kanakam__Vdha_073.062
apadoṣaṃ prajāyate__Vdha_073.062
saṃśliṣṭaṃ vāsudevena__Vdha_073.062
manuṣyāṇāṃ tathā manaḥ__Vdha_073.062
yajvino yaṃ namasyanti__Vdha_073.063
yaṃ namasyanti devatāḥ__Vdha_073.063
yogino yaṃ namasyanti__Vdha_073.063
taṃ namasyaṃ namāmy aham__Vdha_073.063
bhūyaś ca śṛṇu rājendra__Vdha_074.001
yaj jagāda janārdanaḥ__Vdha_074.001
nāgaparyaṅkaśayane__Vdha_074.001
pṛṣṭaḥ kṣīrābdhikanyayā__Vdha_074.001
purā śayānaṃ govindaṃ__Vdha_074.002
prāvṛṭkāle mahodadhau__Vdha_074.002
śeṣabhogimahābhoge__Vdha_074.002
vīcyambukaṇaśītale__Vdha_074.002
vakṣaḥsthalasthitā devī__Vdha_074.003
jaganmātā jagatpatim__Vdha_074.003
ananyāsaktadṛṣṭiṃ ca__Vdha_074.*(117)
kim apy ekāgramānasam__Vdha_074.*(117)
śrīvatsavkṣasaṃ lakṣmīḥ__Vdha_074.003
karasaṃvāhanādṛtā__Vdha_074.003
yoganidrāvasānastham__Vdha_074.004
acyutaṃ jagataḥ patim__Vdha_074.004
papraccha puṇḍarīkākṣaṃ__Vdha_074.004
puṇḍarīkakarā harim__Vdha_074.004
sṛṣṭaṃ jagad idaṃ sarvaṃ__Vdha_074.005
bahuśaś copasaṃhṛtam__Vdha_074.005
tvayā jagatpate cātra__Vdha_074.005
kiṃ kaścid dayitas tava__Vdha_074.005
devān manuṣyān gandharvān__Vdha_074.006
yakṣavidyādharāsurān__Vdha_074.006
sṛṣṭvā sṛṣṭān nirghṛṇatvād__Vdha_074.006
upasaṃharate bhavān__Vdha_074.006
kaścid eteṣu bhūteṣu__Vdha_074.007
devādiṣu tavācyuta__Vdha_074.007
dveṣo 'sti prītir athavā__Vdha_074.007
samaḥ sarvatra vā bhavān__Vdha_074.007
samo 'smi sarvabhūteṣu__Vdha_074.008
na me dveṣyo 'sti na priyaḥ__Vdha_074.008
tathāpi guṇagṛhyo 'haṃ__Vdha_074.008
pratyekahṛdayasthitaḥ__Vdha_074.008
antarātmani sarvasya__Vdha_074.009
lokasyāham avasthitaḥ__Vdha_074.009
puṇyāpuṇyakṛtau teṣu__Vdha_074.009
prītidveṣau śubhe mama__Vdha_074.009
puṇyaṃ prītyanubhāvena__Vdha_074.010
sādhu buddhiṣu vartate__Vdha_074.010
dveṣānubhāvenāpuṇyaṃ__Vdha_074.010
phaladaṃ teṣu bhāmini__Vdha_074.010
śrūyatāṃ ca mahābhāge__Vdha_074.011
nareṣu śubhacāriṣu__Vdha_074.011
satataṃ yeṣu me prītis__Vdha_074.011
tathāprītir varānane__Vdha_074.011
pralayotpattitattvajñā__Vdha_074.012
ātmajñānaparāś ca ye__Vdha_074.012
ete svakarmaṇā bhadre__Vdha_074.012
mama prītipathaṃ gatāḥ__Vdha_074.012
vāṅmanaḥkāyikīṃ hiṃsāṃ__Vdha_074.013
ye na kurvanti kutracit__Vdha_074.013
sarvamaitrā narā lakṣmi__Vdha_074.013
dayitās te sadā mama__Vdha_074.013
svakīyadravyasaṃtuṣṭā__Vdha_074.014
nivṛttāś cauryakarmaṇaḥ__Vdha_074.014
satyaśīladayāyuktā__Vdha_074.014
narā mama sadā priyāḥ__Vdha_074.014
mātṛsvasṛsutātulyān__Vdha_074.015
paradārāṃś ca ye narāḥ__Vdha_074.015
manyante te ca me lakṣmi__Vdha_074.015
dṛḍhaṃ priyatamāḥ sadā__Vdha_074.015
na kāmān na ca saṃrambhān__Vdha_074.016
na dveṣād ye ca bhāmini__Vdha_074.016
saṃtyajanti svakaṃ karma__Vdha_074.016
te 'tīva dayitā mama__Vdha_074.016
viśvāsyāḥ sarvabhūtānām__Vdha_074.017
ahiṃsrāś ca dayālavaḥ__Vdha_074.017
tyaktānṛtakathā devi__Vdha_074.017
manuṣyā dayitā mama__Vdha_074.017
dharmalabdhāṃs tu ye bhogān__Vdha_074.018
bhuñjate nātikīkaṭāḥ__Vdha_074.018
paralokāvirodhena__Vdha_074.018
te mamātipriyā narāḥ__Vdha_074.018
na lobhe na ca kārpaṇye__Vdha_074.019
na steye na ca matsare__Vdha_074.019
yeṣāṃ matir manuṣyāṇāṃ__Vdha_074.019
te 'tīva dayitā mama__Vdha_074.019
dharmalabdheṣu dāreṣu__Vdha_074.020
ṛtukālābhigāminaḥ__Vdha_074.020
gṛhasthakarmābhiratā__Vdha_074.020
narās te dayitā mama__Vdha_074.020
pararandhreṣu jātyandhāḥ__Vdha_074.021
paradāreṣv apuṃsakāḥ__Vdha_074.021
parāpavāde ye mūkā__Vdha_074.021
dayitās te narā mama__Vdha_074.021
parāpavādaṃ nindāṃ ca__Vdha_074.022
paramarmāvaghaṭṭanam__Vdha_074.022
ye na kurvanti puruṣās__Vdha_074.022
te devi mama vallabhāḥ__Vdha_074.022
satyāṃ ślakṣṇāṃ nirābādhāṃ__Vdha_074.023
madhurāṃ prītidāyinīm__Vdha_074.023
ye vācam īrayanti sma__Vdha_074.023
te manuṣyā mama priyāḥ__Vdha_074.023
ye brāhmaṇārthe saṃtyajya__Vdha_074.024
sadyaḥ svam api jīvitam__Vdha_074.024
yatante parayā bhaktyā__Vdha_074.024
te devi dayitā mama__Vdha_074.024
sākṣād devam ivāyāntaṃ__Vdha_074.025
yā patiṃ nityam arcati__Vdha_074.025
pādaśaucādibhir nārī__Vdha_074.025
tasyā nāhaṃ sudurlabhaḥ__Vdha_074.025
pūrṇacandram ivodyataṃ__Vdha_074.026
bhartāraṃ yā gṛhāgatam__Vdha_074.026
hṛṣṭā paśyati tāṃ viddhi__Vdha_074.026
dayitāṃ yoṣitaṃ mama__Vdha_074.026
te bhaktā ye sadā viprān__Vdha_074.027
pūjayanty abdhisaṃbhave__Vdha_074.027
yathāvibhavato bhaktyā__Vdha_074.027
svakarmābhiratā narāḥ__Vdha_074.027
śrutismṛtyuditaṃ dharmaṃ__Vdha_074.028
manasāpi na ye narāḥ__Vdha_074.028
samullaṅghya pravartante__Vdha_074.028
te bhaktā mama bhāmini__Vdha_074.028
brahmarūpadharasyāsyān__Vdha_074.029
mama vedā viniḥsṛtāḥ__Vdha_074.029
manvādirūpiṇaś caiva__Vdha_074.029
samastāḥ smṛtayaḥ smṛtāḥ__Vdha_074.029
śrutiḥ smṛtir mamaivājñā__Vdha_074.030
tām ullaṅghya yajec chubhe__Vdha_074.030
sarvasvenāpi māṃ devi__Vdha_074.030
nāpnoty ājñāvighātakṛt__Vdha_074.030
yaḥ svadharmān na calati__Vdha_074.031
hiṃsādhau yo na sajyate__Vdha_074.031
vahatas tasya madbhaktiṃ__Vdha_074.031
sadaivāhaṃ na durlabhaḥ__Vdha_074.031
etad devi mayākhyātaṃ__Vdha_074.032
yat pṛṣṭo 'ham iha tvayā__Vdha_074.032
priyāṇāṃ mama sarveṣāṃ__Vdha_074.032
śṛṇu yo 'titaraṃ priyaḥ__Vdha_074.032
brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_074.033
śūdraś ca varavarṇini__Vdha_074.033
svadharmād acalan devi__Vdha_074.033
dayāvān sarvajantuṣu__Vdha_074.033
satyavāc chaucasaṃpanno__Vdha_074.034
na drohī na ca matsarī__Vdha_074.034
vāṅmanaḥkarmabhiḥ śānto__Vdha_074.034
dayitaḥ satataṃ mama__Vdha_074.034
evaṃ śrīr devadevena__Vdha_074.035
prāg uktā harimedhasā__Vdha_074.035
tavāpi hi naraśreṣṭha__Vdha_074.035
yathāvat kathitaṃ mayā__Vdha_074.035
saṃvādam etad devasya__Vdha_074.036
saha lakṣmyā jagatpateḥ__Vdha_074.036
yaḥ śṛṇoti sa pāpebhyaḥ__Vdha_074.036
samastebhyaḥ pramucyate__Vdha_074.036
bhūyo 'khilaṃ jagaddhātur__Vdha_075.001
vāsudevasya bhārgava__Vdha_075.001
samyagārādhanāyālaṃ__Vdha_075.001
kriyāyogaṃ bravīhi me__Vdha_075.001
yat phalaṃ keśavasyārcāṃ__Vdha_075.002
pratiṣṭhāpya labhen naraḥ__Vdha_075.002
yac ca devakulaṃ viṣṇoḥ__Vdha_075.002
kārayitvā phalaṃ labhet__Vdha_075.002
yad dīpadhūpapuṣpāṇāṃ__Vdha_075.003
gandhānāṃ ca nivedane__Vdha_075.003
dhvajādidāne yat puṇyaṃ__Vdha_075.003
yat puṇyaṃ gītavādite__Vdha_075.003
tathā pavitrapaṭhane__Vdha_075.004
jayaśabdādyudīraṇe__Vdha_075.004
saṃmārjanādau yat puṇyaṃ__Vdha_075.004
namaskāre pradakṣiṇe__Vdha_075.004
śīrṇasphuṭitasaṃskāra-__Vdha_075.005
karaṇe cāpi yat phalam__Vdha_075.005
tan me vistarataḥ sarvaṃ__Vdha_075.005
bhagavan vaktum arhasi__Vdha_075.005
yaiś copavāsair bhagavān__Vdha_075.006
narair ārādhyate hariḥ__Vdha_075.006
teṣāṃ phalaṃ ca yat kṛtsnaṃ__Vdha_075.006
tan mamācakṣva vistarāt__Vdha_075.006
saṃkṣepāt pūrvam evaitad__Vdha_075.007
bhavataḥ kathitaṃ mayā__Vdha_075.007
vistareṇa mahārāja__Vdha_075.007
śrūyatāṃ bruvato mama__Vdha_075.007
aditir nāma devānāṃ__Vdha_075.008
mātā paramaduścaram__Vdha_075.008
tapaś cacāra varṣāṇāṃ__Vdha_075.008
sahasraṃ pṛthivīpate__Vdha_075.008
ārādhanāya kṛṣṇasya__Vdha_075.009
vāgyatā vāyubhojanā__Vdha_075.009
daityair nirākṛtān dṛṣṭvā__Vdha_075.009
tanayān kurunandana__Vdha_075.009
vṛthāputrāham asmīti__Vdha_075.010
nirvedāt praṇatā harim__Vdha_075.010
tuṣṭāva vāgbhir iṣṭābhiḥ__Vdha_075.010
paramārthāvabodhinī__Vdha_075.010
śaraṇyaṃ śaraṇaṃ viṣṇuṃ__Vdha_075.*(118)
praṇatā bhaktavatsalam__Vdha_075.*(118)
devadaityanṛpaśvāpa-__Vdha_075.010
vyomavāyvādirūpiṇam__Vdha_075.010
namaḥ smṛtārtināśāya__Vdha_075.011
namaḥ puṣkaramāline__Vdha_075.011
namaḥ paramakalyāṇa-__Vdha_075.011
kalyāṇāyādivedhase__Vdha_075.011
namaḥ paṅkajanetrāya__Vdha_075.012
namaḥ paṅkajanābhaye__Vdha_075.012
namaḥ paṅkajasaṃbhūti-__Vdha_075.012
saṃbhavāyātmayonaye__Vdha_075.012
śriyaḥ kāntāya dāntāya__Vdha_075.013
dāntadṛśyāya cakriṇe__Vdha_075.013
namaḥ śaṅkhāsihastāya__Vdha_075.013
namaḥ kanakaretase__Vdha_075.013
tathātmajñānavijñāna-__Vdha_075.014
yogacittātmayogine__Vdha_075.014
nirguṇāya viśeṣāya__Vdha_075.014
haraye brahmarūpiṇe__Vdha_075.014
jagat pratiṣṭhitaṃ yatra__Vdha_075.015
jagatā yo na dṛśyate__Vdha_075.015
namaḥ sthūlātisūkṣmāya__Vdha_075.015
tasmai devāya śaṅkhine__Vdha_075.015
yaṃ na paśyanti paśyanto__Vdha_075.016
jagad apy akhilaṃ narāḥ__Vdha_075.016
apaśyadbhir jagad yac ca__Vdha_075.016
dṛśyate svahṛdi sthitaḥ__Vdha_075.016
bahirjyotiṣi lakṣyo yo__Vdha_075.*(119)
lakṣyate jyotiṣaḥ paraḥ__Vdha_075.*(119)
yasminn etad yataś caitad__Vdha_075.017
yaś caitad akhilaṃ jagat__Vdha_075.017
tasmai samastajagatām__Vdha_075.017
ādhārāya namo namaḥ__Vdha_075.017
ādyaḥ prajāpatipatir__Vdha_075.018
yaḥ pitṝṇāṃ paraḥ patiḥ__Vdha_075.018
patiḥ surāṇāṃ yas tasmai__Vdha_075.018
namaḥ kṛṣṇāya vedhase__Vdha_075.018
yaḥ pravṛttair nivṛttaiś ca__Vdha_075.019
karmabhir vibhur ijyate__Vdha_075.019
svargāpavargaphalado__Vdha_075.019
namas tasmai gadādhṛte__Vdha_075.019
yaś cintyamāno manasā__Vdha_075.020
sadyaḥ pāpaṃ vyapohati__Vdha_075.020
namas tasmai viśuddhāya__Vdha_075.020
parasmai harimedhase__Vdha_075.020
yaṃ praviśyākhilādhāram__Vdha_075.021
īśānam ajam avyayam__Vdha_075.021
na punar janmamaraṇe__Vdha_075.021
prāpnuvanti namāmi tam__Vdha_075.021
yo yajñe yajñaparamair__Vdha_075.022
ijyate yajñasaṃsthitiḥ__Vdha_075.022
taṃ yajñapuruṣaṃ viṣṇuṃ__Vdha_075.022
namāmi prabhum īśvaram__Vdha_075.022
gīyate sarvavedeṣu__Vdha_075.023
vedavidbhir vidāṃ gatiḥ__Vdha_075.023
yas tasmai vedavedyāya__Vdha_075.023
viṣṇave jiṣṇave namaḥ__Vdha_075.023
yato viśvaṃ samudbhūtaṃ__Vdha_075.024
yasmiṃś ca layam eṣyati__Vdha_075.024
viśvodbhavapratiṣṭhāya__Vdha_075.024
namas tasmai mahātmane__Vdha_075.024
brahmādistambaparyantaṃ__Vdha_075.025
vinā yena tatām imām__Vdha_075.025
māyāṃ nālaṃ samuttartuṃ__Vdha_075.025
tam upendraṃ namāmy aham__Vdha_075.025
yam ārādhya viśuddhena__Vdha_075.*(120)
manasā karmaṇā girā__Vdha_075.*(120)
haraty avidyām akhilāṃ__Vdha_075.*(120)
tam upendraṃ namāmy aham__Vdha_075.*(120)
viṣādatoṣaroṣādyair__Vdha_075.*(120)
yo 'jasraṃ sukhaduḥkhajaiḥ__Vdha_075.*(120)
nṛtyaty akhilabhūtasthas__Vdha_075.*(120)
tam upendraṃ namāmy aham__Vdha_075.*(120)
yo 'nnatoyasvarūpastho__Vdha_075.026
bibharty akhilam īśvaraḥ__Vdha_075.026
viśvaṃ viśvapatiṃ viṣṇuṃ__Vdha_075.026
taṃ namāmi prajāpatim__Vdha_075.026
mūrtaṃ tamo 'suramayaṃ__Vdha_075.027
tadvadhād vinihanti yaḥ__Vdha_075.027
rātrijaṃ sūryarūpī ca__Vdha_075.027
tam upendraṃ namāmy aham__Vdha_075.027
kapilādisvarūpastho__Vdha_075.028
yaś cājñānamayaṃ tamaḥ__Vdha_075.028
hanti jñānapradānena__Vdha_075.028
tam upendraṃ namāmy aham__Vdha_075.028
yasyākṣiṇī candrasūryau__Vdha_075.029
sarvalokaśubhāśubham__Vdha_075.029
paśyete karma satataṃ__Vdha_075.029
tam upendraṃ namāmy aham__Vdha_075.029
yasmin sarveśvare sarvaṃ__Vdha_075.030
satyam etan mayoditam__Vdha_075.030
nānṛtaṃ tam ajaṃ viṣṇuṃ__Vdha_075.030
namāmi prabhavāvyayam__Vdha_075.030
yathaitat satyam uktaṃ me__Vdha_075.031
bhūyaś cāto janārdanaḥ__Vdha_075.031
satyena tena sakalāḥ__Vdha_075.031
pūryantāṃ me manorathāḥ__Vdha_075.031
evaṃ stuto 'tha bhagavān__Vdha_075.032
vāsudeva uvāca tām__Vdha_075.032
adṛśyaḥ sarvabhūtānāṃ__Vdha_075.032
tasyāḥ saṃdarśane sthitaḥ__Vdha_075.032
manorathāṃs tvam adite__Vdha_075.033
yān icchasy abhipūritān__Vdha_075.033
tāṃs tān prāpsyasi dharmajñe__Vdha_075.033
matprasādād asaṃśayam__Vdha_075.033
śṛṇuṣva ca mahābhāge__Vdha_075.034
varaṃ yas te hṛdi sthitaḥ__Vdha_075.034
taṃ prayacchāmi niyataṃ__Vdha_075.*(122)
mātra kāryā vicāraṇā__Vdha_075.*(122)
maddarśanaṃ hi viphalaṃ__Vdha_075.034
na kadācid bhaviṣyati__Vdha_075.034
yadi deva prasannas tvaṃ__Vdha_075.035
bhaktāyā bhaktavatsala__Vdha_075.035
trailokyādhipatiḥ putras__Vdha_075.035
tad astu mama vāsavaḥ__Vdha_075.035
hṛtarājyo hṛtaś cāsya__Vdha_075.036
yajñabhāgo mahāsuraiḥ__Vdha_075.036
tvayi prasanne varada__Vdha_075.036
taṃ prāpnotu suto mama__Vdha_075.036
hṛtaṃ rājyaṃ na duḥkhāya__Vdha_075.037
mama putrasya keśava__Vdha_075.037
sapatnād āyatibhraṃśo__Vdha_075.037
bādhāṃ naḥ kurute hṛdi__Vdha_075.037
kṛtaḥ prasādo hi mayā__Vdha_075.038
tava devi yathepsitaḥ__Vdha_075.038
svāṃśena caiva te garbhe__Vdha_075.038
saṃbhaviṣyāmi kaśyapāt__Vdha_075.038
tava garbhasamudbhūtaḥ__Vdha_075.039
sutas te ye surārayaḥ__Vdha_075.039
tān ahaṃ nihaniṣyāmi__Vdha_075.039
nirvṛtā bhava nandini__Vdha_075.039
prasīda devadeveśa__Vdha_075.040
namas te viśvabhāvana__Vdha_075.040
nāhaṃ tvām udareṇeśa__Vdha_075.040
voḍhuṃ śakṣyāmi keśava__Vdha_075.040
yasmin pratiṣṭhitaṃ viśvaṃ__Vdha_075.041
yo viśvaṃ svayam īśvara__Vdha_075.041
tad ahaṃ nodareṇa tvāṃ__Vdha_075.041
voḍhuṃ śakṣyāmi durdharam__Vdha_075.041
satyam āttha mahābhāge__Vdha_075.042
mayi sarvam idaṃ jagat__Vdha_075.042
pratiṣṭhitaṃ na māṃ śaktā__Vdha_075.042
voḍhuṃ sendrā divaukasaḥ__Vdha_075.042
kintv ahaṃ sakalāṃl lokān__Vdha_075.043
sadevāsuramānuṣān__Vdha_075.043
jaṅgamājaṅgamaṃ sarvaṃ__Vdha_075.043
tvāṃ ca devi sakāśyapām__Vdha_075.043
dhārayiṣyāmi bhadraṃ te__Vdha_075.043
tava garbhaśayo 'dite__Vdha_075.043
na te glānir na te khedo__Vdha_075.044
garbhasthe bhavitā mayi__Vdha_075.044
dākṣāyaṇi prasādaṃ te__Vdha_075.044
karomy anyaiḥ sudurlabham__Vdha_075.044
garbhasthe mayi putrāṇāṃ__Vdha_075.045
tava yo 'rir bhaviṣyati__Vdha_075.045
tejasas tasya hāniṃ ca__Vdha_075.045
kariṣye mā vyathāṃ kṛtāḥ__Vdha_075.045
evam uktvā tataḥ sadyo__Vdha_075.046
gato 'ntardhānam īśvaraḥ__Vdha_075.046
sāpi kālena taṃ garbham__Vdha_075.046
avāpa kurusattama__Vdha_075.046
garbhasthite tataḥ kṛṣṇe__Vdha_075.047
cacāla sakalā kṣitiḥ__Vdha_075.047
cakampire mahāśailā__Vdha_075.047
jagmuḥ kṣobham athābdhayaḥ__Vdha_075.047
yato yato 'ditir yāntī__Vdha_075.048
dadāti lalitaṃ padam__Vdha_075.048
tatas tataḥ kṣitiḥ khedān__Vdha_075.048
nanāma vasudhādhipa__Vdha_075.048
daityānām api sarveṣāṃ__Vdha_075.049
garbhasthe madhusūdane__Vdha_075.049
babhūva tejaso hānir__Vdha_075.049
yathoktaṃ parameṣṭhinā__Vdha_075.049
nistejaso 'surān dṛṣṭvā__Vdha_076.001
samastān asureśvaraḥ__Vdha_076.001
prahrādam atha papraccha__Vdha_076.001
balir ātmapitāmaham__Vdha_076.001
tāta nistejaso daityā__Vdha_076.002
nirdagdhā iva vahninā__Vdha_076.002
kim ete sahasaivādya__Vdha_076.002
brahmadaṇḍahatā iva__Vdha_076.002
duriṣṭaṃ kiṃ nu daityānāṃ__Vdha_076.003
kiṃ kṛtyā vairinirmitā__Vdha_076.003
nāśāyaiṣāṃ samudbhūtā__Vdha_076.003
yena nistejaso 'surāḥ__Vdha_076.003
ity āsuravaras tena__Vdha_076.004
pṛṣṭaḥ pautreṇa pārthiva__Vdha_076.004
ciraṃ dhyātvā jagādedam__Vdha_076.004
asurendraṃ tadā balim__Vdha_076.004
calanti girayo bhūmir__Vdha_076.005
jahāti sahajāṃ dhṛtim__Vdha_076.005
sadyaḥ samudrāḥ kṣubhitā__Vdha_076.005
daityā nistejasaḥ kṛtāḥ__Vdha_076.005
sūryādayo yathā pūrvaṃ__Vdha_076.006
tathā gacchanti na grahāḥ__Vdha_076.006
devānāṃ ca parā lakṣmīḥ__Vdha_076.006
kāraṇair anumīyate__Vdha_076.006
mahad etan mahābāho__Vdha_076.007
kāraṇaṃ dānaveśvara__Vdha_076.007
na hy alpam iti mantavyaṃ__Vdha_076.007
tvayā kāryaṃ surārdana__Vdha_076.007
ity uktvā dānavapatiṃ__Vdha_076.008
prahrādaḥ so 'surottamaḥ__Vdha_076.008
atyantabhakto deveśaṃ__Vdha_076.008
jagāma manasā harim__Vdha_076.008
sa dhyānapathagaṃ kṛtvā__Vdha_076.009
prahrādaḥ svaṃ mano 'suraḥ__Vdha_076.009
vicārayām āsa tato__Vdha_076.009
yato devo janārdanaḥ__Vdha_076.009
sa dadarśodare 'dityāḥ__Vdha_076.010
prahrādo vāmanākṛtim__Vdha_076.010
antaḥsthān bibhrataṃ sapta__Vdha_076.010
lokān ādiprajāpatim__Vdha_076.010
tad antaś ca vasūn rudrān__Vdha_076.011
aśvinau marutas tathā__Vdha_076.011
sādhyān viśve tathādityān__Vdha_076.011
gandharvoragarākṣasān__Vdha_076.011
virocanaṃ satanayaṃ__Vdha_076.012
baliṃ cāsuranāyakam__Vdha_076.012
jambhaṃ kujambhaṃ narakaṃ__Vdha_076.012
bāṇam anyāṃs tathāsurān__Vdha_076.012
ātmānam urvīgaganaṃ__Vdha_076.013
vāyum ambho hutāśanam__Vdha_076.013
samudrādridrumasarit-__Vdha_076.013
sarāṃsi paśavo mṛgān__Vdha_076.013
vayomanuṣyān akhilāṃs__Vdha_076.014
tathaiva ca sarīsṛpān__Vdha_076.014
samastalokasraṣṭāraṃ__Vdha_076.014
brahmāṇaṃ bhavam eva ca__Vdha_076.014
grahanakṣatratārāś ca__Vdha_076.015
dakṣādyāṃś ca prajāpatīn__Vdha_076.015
saṃpaśyan vismayāviṣṭaḥ__Vdha_076.015
prakṛtisthaḥ kṣaṇāt punaḥ__Vdha_076.015
prahrādaḥ prāha daityendraṃ__Vdha_076.016
baliṃ vairocaniṃ tadā__Vdha_076.016
vatsa jñātaṃ mayā sarvaṃ__Vdha_076.017
yadarthaṃ bhavatām iyam__Vdha_076.017
tejaso hānir utpannā__Vdha_076.017
tac chṛṇu tvam aśeṣataḥ__Vdha_076.017
devadevo jagadyonir__Vdha_076.018
ayonir jagadādikṛt__Vdha_076.018
anādir ādir viśvasya__Vdha_076.018
vareṇyo varado hariḥ__Vdha_076.018
parāparāṇāṃ paramaḥ__Vdha_076.019
paraḥ paravatām api__Vdha_076.019
prabhuḥ pramāṇaṃ mānānāṃ__Vdha_076.019
saptalokaguror guruḥ__Vdha_076.019
sthitiṃ kartuṃ jagannāthaḥ__Vdha_076.*(123)
so 'dityā garbhatāṃ gataḥ__Vdha_076.*(123)
prabhuḥ prabhūṇām paramaḥ parāṇām__Vdha_076.020
anādimadhyo bhagavān anantaḥ__Vdha_076.020
trailokyam aṃśena sanātham eṣa__Vdha_076.020
kartuṃ mahātmāditijo 'vatīrṇaḥ__Vdha_076.020
na yasya rudro na ca padmayonir__Vdha_076.021
nendro na sūryendumarīcimiśrāḥ__Vdha_076.021
jānanti daityādhipa yat svarūpaṃ__Vdha_076.021
sa vāsudevaḥ kalayāvatīrṇaḥ__Vdha_076.021
yo 'sau kalāṃśena nṛsiṃharūpī__Vdha_076.022
jaghāna pūrvaṃ pitaram aśeṣaḥ__Vdha_076.022
yaḥ sarvayogīśamanonivāsaḥ__Vdha_076.022
sa vāsudevaḥ kalayāvatīrṇaḥ__Vdha_076.022
yam akṣaraṃ vedavido viditvā__Vdha_076.023
viśanti taṃ jñānavidhūtapāpāḥ__Vdha_076.023
yasmin praviṣṭā na punar bhavanti__Vdha_076.023
taṃ vāsudevaṃ praṇamāmi devam__Vdha_076.023
bhūtāny aśeṣāṇi yato bhavanti__Vdha_076.024
yathormayas toyanidher ajasram__Vdha_076.024
layaṃ ca yasmin pralaye prayānti__Vdha_076.024
taṃ vāsudevaṃ praṇamāmy acintyam__Vdha_076.024
na yasya rūpaṃ na balaṃ prabhāvo__Vdha_076.025
na ca svabhāvaḥ paramasya puṃsaḥ__Vdha_076.025
vijñāyate sarvapitāmahādyais__Vdha_076.025
taṃ vāsudevaṃ praṇamāmy acintyam__Vdha_076.025
rūpasya cakṣur grahaṇe tvag eṣā__Vdha_076.026
sparśagrahītrī rasanā rasasya__Vdha_076.026
śrotraṃ ca śabdagrahaṇe narāṇāṃ__Vdha_076.026
ghrāṇaṃ ca gandhagrahaṇe niyuktam__Vdha_076.026
na ghrāṇacakṣuḥśravaṇādibhir yaḥ__Vdha_076.027
sarveśvaro veditum avyayātmā__Vdha_076.027
śakyas tam īḍyaṃ manasaiva devaṃ__Vdha_076.027
grāhyaṃ nato 'haṃ harim īśitāram__Vdha_076.027
yenaikadaṃṣṭrāgrasamuddhṛteyaṃ__Vdha_076.028
dharācalā dhārayatīha sarvam__Vdha_076.028
grastvā sa śete sakalaṃ jagad yas__Vdha_076.028
tam īḍyam īśaṃ praṇato 'smi viṣṇum__Vdha_076.028
aṃśāvatīrṇena ca yena garbhe__Vdha_076.029
hṛtāni tejāṃsi mahāsurāṇām__Vdha_076.029
namāmi taṃ devam anantam īśam__Vdha_076.029
aśeṣasaṃsārataroḥ kuṭhāram__Vdha_076.029
devo jagadyonir ayaṃ mahātmā__Vdha_076.030
sa ṣoḍaśāṃśena mahāsurendra__Vdha_076.030
surendramātur jaṭharaṃ praviṣṭo__Vdha_076.030
hṛtāni vas tena bale vapūṃṣi__Vdha_076.030
tāta ko 'yaṃ harir nāma__Vdha_076.031
yato na bhayam āgatam__Vdha_076.031
santi me śataśo daityā__Vdha_076.031
vāsudevabalādhikāḥ__Vdha_076.031
vipracittiḥ śibiḥ śaṅkur__Vdha_076.032
ayaḥśaṅkus tathaiva ca__Vdha_076.032
ayaḥśirā aśvaśirā__Vdha_076.032
bhaṅgakāro mahāhanuḥ__Vdha_076.032
pratāpī praghasaḥ śaṃbhuḥ__Vdha_076.033
kurkurākṣaś ca durjayaḥ__Vdha_076.033
ete cānye ca me santi__Vdha_076.033
daiteyā dānavās tathā__Vdha_076.033
mahābalā mahāvīryā__Vdha_076.034
bhūbhāradharaṇakṣamāḥ__Vdha_076.034
yeṣām ekaikaśaḥ kṛṣṇo__Vdha_076.034
na vīryārdhena saṃmitaḥ__Vdha_076.034
pautrasyaitad vacaḥ śrutvā__Vdha_076.035
prahrādo daityapuṅgavaḥ__Vdha_076.035
dhig dhig ity āha sa baliṃ__Vdha_076.035
vaikuṇṭhākṣepavādinam__Vdha_076.035
vināśam upayāsyanti__Vdha_076.036
manye daiteyadānavāḥ__Vdha_076.036
yeṣāṃ tvam īdṛśo rājā__Vdha_076.036
durbuddhir avivekavān__Vdha_076.036
devadevaṃ mahābhāgaṃ__Vdha_076.037
vāsudevam ajaṃ vibhum__Vdha_076.037
tvām ṛte pāpasaṃkalpaṃ__Vdha_076.037
ko 'nya evaṃ vadiṣyati__Vdha_076.037
ya ete bhavatā proktāḥ__Vdha_076.038
samastā daityadānavāḥ__Vdha_076.038
sabrahmakās tathā devāḥ__Vdha_076.038
sthāvarāntāś ca bhūtayaḥ__Vdha_076.038
tvaṃ cāhaṃ ca jagac cedaṃ__Vdha_076.039
sādridrumanadīnadam__Vdha_076.039
samudradvīpalokāś ca__Vdha_076.039
yac ceṅgaṃ yac ca neṅgati__Vdha_076.039
yasyātivandyavandyasya__Vdha_076.040
vyāpinaḥ paramātmanaḥ__Vdha_076.040
ekāṃśāṃśakalājanma__Vdha_076.040
kas tam evaṃ pravakṣyati__Vdha_076.040
ṛte vināśābhimukhaṃ__Vdha_076.041
tvām ekam avivekinam__Vdha_076.041
durbuddhim ajitātmānaṃ__Vdha_076.041
vṛddhānāṃ śāsanātigam__Vdha_076.041
śocyo 'haṃ yasya vai gehe__Vdha_076.042
jātas tava pitādhamaḥ__Vdha_076.042
yasya tvam īdṛśaḥ putro__Vdha_076.042
devadevāvamanyakaḥ__Vdha_076.042
tiṣṭhatv anekasaṃsāra-__Vdha_076.043
saṃhṛtāghavināśanī__Vdha_076.043
kṛṣṇe bhaktir ahaṃ tāvad__Vdha_076.043
avekṣyo bhavato na kim__Vdha_076.043
na me priyataraḥ kṛṣṇād__Vdha_076.044
api deho 'yam ātmanaḥ__Vdha_076.044
iti jānāty ayaṃ loko__Vdha_076.044
bhavāṃś ca ditijādhamaḥ__Vdha_076.044
jānann api priyataraṃ__Vdha_076.045
prāṇebhyo 'pi hariṃ mama__Vdha_076.045
nindāṃ karoṣi ca katham__Vdha_076.045
akurvan gauravaṃ mama__Vdha_076.045
virocanas tava gurur__Vdha_076.046
gurus tasyāpy ahaṃ bale__Vdha_076.046
mamāpi sarvajagatāṃ__Vdha_076.046
gurur nārāyaṇo guruḥ__Vdha_076.046
nindāṃ karoṣi tasmiṃs tvaṃ__Vdha_076.047
kṛṣṇe guruguror gurau__Vdha_076.047
yasmāt tasmād ihaiśvaryād__Vdha_076.047
acirād bhraṃśam eṣyasi__Vdha_076.047
mā devo mā jagannātho__Vdha_076.048
bale māsau janārdanaḥ__Vdha_076.048
bhavatv aham avekṣyas te__Vdha_076.048
prītimān atra me guruḥ__Vdha_076.048
etāvanmātram apy atra__Vdha_076.049
nindatā jagato gurum__Vdha_076.049
nāpekṣitā vayaṃ yasmāt__Vdha_076.049
tasmāc chāpaṃ dadāmi te__Vdha_076.049
yathā me śirasaś chedād__Vdha_076.050
idaṃ gurutaraṃ bale__Vdha_076.050
tvayoktam acyutākṣepi__Vdha_076.050
rājyabhraṣṭas tathā pata__Vdha_076.050
yathā na kṛṣṇād aparaṃ__Vdha_076.051
paritrāṇaṃ bhavārṇave__Vdha_076.051
tathācireṇa paśyeyaṃ__Vdha_076.051
bhavantaṃ rājyavicyutam__Vdha_076.051
iti daityapatiḥ śrutvā__Vdha_076.052
guror vacanam apriyam__Vdha_076.052
prasādayām āsa guruṃ__Vdha_076.052
praṇipatya puṇaḥ punaḥ__Vdha_076.052
prasīda tāta mā kopaṃ__Vdha_076.053
kuru mohahate mayi__Vdha_076.053
balāvalepamattena__Vdha_076.053
mayaitad vākyam īritam__Vdha_076.053
mohopahatavijñānaḥ__Vdha_076.054
pāpo 'haṃ ditijottama__Vdha_076.054
yac chapto 'smi durācāras__Vdha_076.054
tat sādhu bhavatā kṛtam__Vdha_076.054
rājyabhraṃśaṃ vasubhraṃśaṃ__Vdha_076.055
saṃprāpsyāmīti na tv aham__Vdha_076.055
viṣaṇṇo 'smi yathā tāta__Vdha_076.055
tavaivāvinaye kṛte__Vdha_076.055
trailokyarājyam aiśvaryam__Vdha_076.056
anyad vā nātidurlabham__Vdha_076.056
saṃsāre durlabhās tāta__Vdha_076.056
guravo ye bhavadvidhāḥ__Vdha_076.056
tat prasīda na me kopaṃ__Vdha_076.057
kartum arhasi daityapa__Vdha_076.057
tvatkopahetuduṣṭo 'haṃ__Vdha_076.057
paritapye na śāpataḥ__Vdha_076.057
vatsa kopena moho me__Vdha_076.058
janitas tena te mayā__Vdha_076.058
śāpo datto vivekaś ca__Vdha_076.058
mohenāpahṛto mama__Vdha_076.058
yadi mohena me jñānaṃ__Vdha_076.059
nākṣiptaṃ syān mahāsura__Vdha_076.059
tat kathaṃ sarvagaṃ jñānan__Vdha_076.059
hariṃ kaṃcic chāpāmy aham__Vdha_076.059
yo 'yaṃ śāpo mayā datto__Vdha_076.060
bhavato 'surapuṅgava__Vdha_076.060
bhāvyam etena nūnaṃ te__Vdha_076.060
tasmāt tvaṃ mā viṣīdathāḥ__Vdha_076.060
adyaprabhṛti deveśe__Vdha_076.061
bhagavaty acyute harau__Vdha_076.061
bhavethā bhaktimān īśaḥ__Vdha_076.061
sa te trātā bhaviṣyati__Vdha_076.061
śāpaṃ prāpya ca māṃ vīra__Vdha_076.062
saṃsmarethāḥ smṛtas tvayā__Vdha_076.062
tathā tathā yatiṣyāmi__Vdha_076.062
śreyasā yokṣyate yathā__Vdha_076.062
evam uktvā sa daityendro__Vdha_076.063
virarāma mahāmatiḥ__Vdha_076.063
ajāyata sa govindo__Vdha_076.063
bhagavān vāmanākṛtiḥ__Vdha_076.063
avatīrṇe jagannāthe__Vdha_076.064
tasmin sarvam aśīśamat__Vdha_076.064
yad āsuram abhūd duḥkhaṃ__Vdha_076.064
devānām adites tathā__Vdha_076.064
vavur vātāḥ sukhasparśā__Vdha_076.065
nīrajaskam abhūn nabhaḥ__Vdha_076.065
dharme ca sarvabhūtānāṃ__Vdha_076.065
tadā matir ajāyata__Vdha_076.065
nodvegaś cāpy abhūd dehe__Vdha_076.066
manujānāṃ janeśvara__Vdha_076.066
tathā hi sarvabhūtānāṃ__Vdha_076.066
bhūmyambaradivaukasām__Vdha_076.066
taṃ jātamātraṃ bhagavān__Vdha_076.067
brahmā lokapitāmahaḥ__Vdha_076.067
jātakarmādikāḥ kṛtvā__Vdha_076.067
kriyās tuṣṭāva pārthiva__Vdha_076.067
jayādyeśa jayājeya__Vdha_076.068
jaya sarvātmakātmaka__Vdha_076.068
jaya janmajarāpeta__Vdha_076.068
jayānanta jayācyuta__Vdha_076.068
jayājita jayāśeṣa__Vdha_076.069
jayāvyakta sthite jaya__Vdha_076.069
paramārthārtha sarvajña__Vdha_076.069
jñāna jñeyātmaniḥsṛta__Vdha_076.069
jayāśeṣajagatsākṣiñ__Vdha_076.070
jaya kartar jagadguroḥ__Vdha_076.070
jagato jagadante 'nta__Vdha_076.070
sthitau pālayitā jaya__Vdha_076.070
jayākhila jayāśeṣa__Vdha_076.071
jayākhilahṛdi sthita__Vdha_076.071
jayādimadhyāntamaya__Vdha_076.071
sarvajñānamayottama__Vdha_076.071
mumukṣubhir anirdeśya__Vdha_076.072
svayaṃdṛṣṭa jayeśvara__Vdha_076.072
yogibhir muktiphalada__Vdha_076.072
damādiguṇabhūṣaṇaiḥ__Vdha_076.072
jayātisūkṣma durjñeya__Vdha_076.073
jagat sthūla jaganmaya__Vdha_076.073
jaya sthūlātisūkṣma tvaṃ__Vdha_076.073
jayātīndriya sendriya__Vdha_076.073
jaya svamāyāyogastha__Vdha_076.074
śeṣabhogaśayākṣara__Vdha_076.074
jayaikadaṃṣṭrāprāntānta__Vdha_076.075
samuddhṛtavasuṃdhara__Vdha_076.074
nṛkesariñ jayārāti-__Vdha_076.075
vakṣaḥsthalavidāraṇa__Vdha_076.075
sāṃprataṃ jaya viśvātman__Vdha_076.075
māyāvāmana keśava__Vdha_076.075
nijamāyāpaṭacchanna__Vdha_076.076
jagaddhātar janārdana__Vdha_076.076
jayācintya jayāneka-__Vdha_076.076
svarūpaikavidha prabho__Vdha_076.076
vardhasva vardhitāneka-__Vdha_076.077
vikāraprakṛte hare__Vdha_076.077
tvayy eṣā jagatām īśa__Vdha_076.077
saṃsthitā dharmapaddhatiḥ__Vdha_076.077
na tvām ahaṃ na ceśāno__Vdha_076.078
nendrādyās tridaśā hare__Vdha_076.078
jñātum īśā na munayaḥ__Vdha_076.078
sanakādyā na yoginaḥ__Vdha_076.078
tvanmāyāpaṭasaṃvīte__Vdha_076.079
jagaty atra jagatpate__Vdha_076.079
kas tvāṃ vetsyati sarveśaṃ__Vdha_076.079
tvatprasādaṃ vinā naraḥ__Vdha_076.079
tvam evārādhito yasya__Vdha_076.080
prasādasumukhaḥ prabho__Vdha_076.080
sa eva kevalaṃ deva__Vdha_076.080
vetti tvāṃ netaro janaḥ__Vdha_076.080
tad īśvareśvareśāna__Vdha_076.081
vibho vardhasva bhāvana__Vdha_076.081
prabhāvāyāsya viśvasya__Vdha_076.081
viśvātman pṛthulocana__Vdha_076.081
evaṃ stuto hṛṣīkeśaḥ__Vdha_076.082
sa tadā vāmanākṛtiḥ__Vdha_076.082
prahasya bhāvagambhīram__Vdha_076.082
uvācābjasamudbhavam__Vdha_076.082
stuto 'haṃ bhavatā pūrvam__Vdha_076.083
indrādyaiḥ kaśyapena ca__Vdha_076.083
mayā ca vaḥ pratijñātam__Vdha_076.083
indrasya bhuvanatrayam__Vdha_076.083
bhūyaś cāhaṃ stuto 'dityā__Vdha_076.084
tasyāś cāpi pratiśrutam__Vdha_076.084
yathā śakrāya dāsyāmi__Vdha_076.084
trailokyaṃ hatakaṇṭakam__Vdha_076.084
so 'haṃ tathā kariṣyāmi__Vdha_076.085
yathendro jagataḥ patiḥ__Vdha_076.085
bhaviṣyati sahasrākṣaḥ__Vdha_076.085
satyam etad bravīmi te__Vdha_076.085
tataḥ kṛṣṇājinaṃ brahmā__Vdha_076.086
hṛṣīkeśāya dattavān__Vdha_076.086
yajñopavītaṃ bhagavān__Vdha_076.086
dadau tasmai bṛhaspatiḥ__Vdha_076.086
āṣāḍham adadad daṇḍaṃ__Vdha_076.087
marīcir brahmaṇaḥ sutaḥ__Vdha_076.087
kamaṇḍaluṃ vasiṣṭhaś ca__Vdha_076.087
kauśyaṃ vedam athāṅgirāḥ__Vdha_076.087
akṣasūtraṃ ca pulahaḥ__Vdha_076.087
pulastyaḥ sitavāsasī__Vdha_076.087
upatasthuś ca taṃ vedāḥ__Vdha_076.088
praṇavasvarabhūṣaṇāḥ__Vdha_076.088
śāstrāṇy aśeṣāṇi tathā__Vdha_076.088
sāṃkhyayogoktayaś ca yāḥ__Vdha_076.088
sa vāmano jaṭī daṇḍī__Vdha_076.089
chattrī dhṛtakamaṇḍaluḥ__Vdha_076.089
sarvadevamayo bhūpa__Vdha_076.089
baler adhvaram abhyayāt__Vdha_076.089
yatra yatra padaṃ bhūpa__Vdha_076.090
bhūbhāge vāmano dadau__Vdha_076.090
dadāti bhūmir vivaraṃ__Vdha_076.090
tatra tatrātipīḍitā__Vdha_076.090
sa vāmano jaḍagatir__Vdha_076.091
mṛdu gacchan saparvatām__Vdha_076.091
sābdhidvīpavatīṃ sarvāṃ__Vdha_076.091
cālayām āsa medinīm__Vdha_076.091
tataḥ saṃśayam āpannāḥ__Vdha_076.*(124)
sarve daiteyadānavāḥ__Vdha_076.*(124)
saparvatavanām urvīṃ__Vdha_077.001
dṛṣṭvā saṃkṣubhitāṃ baliḥ__Vdha_077.001
papracchośanasaṃ śukraṃ__Vdha_077.001
praṇipatya kṛtāñjaliḥ__Vdha_077.001
ācārya kṣobham āyāti__Vdha_077.002
sābdhibhūbhṛddharā mahī__Vdha_077.002
kasmāc ca nāsurān bhāgān__Vdha_077.002
pratigṛhṇanti vahnayaḥ__Vdha_077.002
iti pṛṣṭo 'tha balinā__Vdha_077.003
kāvyo vedavidāṃ varaḥ__Vdha_077.003
uvāca daityādhipatiṃ__Vdha_077.003
ciraṃ dhyātvā mahāmatiḥ__Vdha_077.003
avatīrṇo jagadyoniḥ__Vdha_077.004
kaśyapasya gṛhe hariḥ__Vdha_077.004
vāmaneneha rūpeṇa__Vdha_077.004
paramātmā sanātanaḥ__Vdha_077.004
sa nūnaṃ yajñam āyāti__Vdha_077.005
tava dānavapuṅgava__Vdha_077.005
tatpadanyāsavikṣobhād__Vdha_077.005
iyaṃ pracalitā mahī__Vdha_077.005
kampante girayaś cāmī__Vdha_077.006
kṣubhitā makarālayāḥ__Vdha_077.006
nainaṃ bhūtapatiṃ bhūmiḥ__Vdha_077.006
samarthā voḍhum īśvaram__Vdha_077.006
sadevāsuragandharva-__Vdha_077.007
yakṣarākṣasapannagā__Vdha_077.007
anenaiva dhṛtā bhūmir__Vdha_077.007
āpo 'gniḥ pavano nabhaḥ__Vdha_077.007
dhārayaty akhilān deva-__Vdha_077.007
manuṣyādīn mahāsura__Vdha_077.007
iyam asya jagaddhātur__Vdha_077.008
māyā kṛṣṇasya gahvarī__Vdha_077.008
dhāryadhārakabhāvena__Vdha_077.008
yayā saṃpiṇḍitaṃ jagat__Vdha_077.008
tatsaṃnidhānād asurā__Vdha_077.009
na bhāgārhāḥ suradviṣaḥ__Vdha_077.009
bhuñjate cāsurān bhāgān__Vdha_077.009
amī te na tavāgnayaḥ__Vdha_077.009
śukrasya vacanaṃ śrutvā__Vdha_077.*(125)
hṛṣṭaromābravīd baliḥ__Vdha_077.*(125)
dhanyo 'haṃ kṛtapuṇyaś ca__Vdha_077.010
yan me yajñapatiḥ svayam__Vdha_077.010
yajñam abhyāgato brahman__Vdha_077.010
mattaḥ ko 'nyo 'dhikaḥ pumān__Vdha_077.010
yaṃ yoginaḥ sadodyuktāḥ__Vdha_077.011
paramātmānam avyayam__Vdha_077.011
draṣṭum icchanti devo 'sau__Vdha_077.011
madadhvaram upaiṣyati__Vdha_077.011
hotā bhāgaprado yasya__Vdha_077.012
yam udgātā ca gāyati__Vdha_077.012
tam adhvareśvaraṃ viṣṇuṃ__Vdha_077.012
mattaḥ ko 'nya upaiṣyati__Vdha_077.012
sarveśvareśvare viṣṇau__Vdha_077.013
mamādhvaram upāgate__Vdha_077.013
yan mayā cārya kartavyaṃ__Vdha_077.013
tan mamādeṣṭum arhasi__Vdha_077.013
yajñabhāgabhujo devā__Vdha_077.014
vedaprāmāṇyato 'sura__Vdha_077.014
tvayā tu dānavā daityā__Vdha_077.014
yajñabhāgabhujaḥ kṛtāḥ__Vdha_077.014
ayaṃ ca devaḥ sattvasthaḥ__Vdha_077.015
karoti sthitipālanam__Vdha_077.015
nisṛṣṭeś cāyam ante ca__Vdha_077.015
svayam atti prajāḥ prabhuḥ__Vdha_077.015
tvayānubandhī bhavitā__Vdha_077.016
nūnaṃ viṣṇuḥ sthitau sthitaḥ__Vdha_077.016
viditvaitan mahābhāga__Vdha_077.016
kuru yat te manogatam__Vdha_077.016
tvayāsya daityādhipate__Vdha_077.017
svalpake 'pi hi vastuni__Vdha_077.017
pratijñā naiva voḍhavyā__Vdha_077.017
vācyaṃ sāma tathāphalam__Vdha_077.017
kṛtakṛtyasya devasya__Vdha_077.*(126)
devārthaṃ caiva kurvataḥ__Vdha_077.*(126)
nālaṃ dātuṃ dhanaṃ devety__Vdha_077.018
evaṃ vācyaṃ tu yācataḥ__Vdha_077.018
kṛṣṇasya devabhūtyarthaṃ__Vdha_077.018
pravṛttasya mahāsura__Vdha_077.018
brahman katham ahaṃ brūyām__Vdha_077.019
anyenāpi hi yācitaḥ__Vdha_077.019
nāstīti kimu devena__Vdha_077.019
saṃsārāghaughahāriṇā__Vdha_077.019
vratopavāsair vividhair__Vdha_077.020
yaḥ pratigrāhyate hariḥ__Vdha_077.020
sa ced vakṣyati dehīti__Vdha_077.020
govindaḥ kim ato 'dhikam__Vdha_077.020
yadartham upahārāḍhyā__Vdha_077.021
damaśaucaguṇānvitaiḥ__Vdha_077.021
yajñāḥ kriyante deveśaḥ__Vdha_077.021
sa māṃ dehīti vakṣyati__Vdha_077.021
tat sādhu sukṛtaṃ karma__Vdha_077.022
tapaḥ sucaritaṃ ca naḥ__Vdha_077.022
yan mayā dattam īśeśaḥ__Vdha_077.022
svayam ādāsyate hariḥ__Vdha_077.022
nāstīty ahaṃ guro vakṣye__Vdha_077.023
tam apy āgatam īśvaram__Vdha_077.023
yadi tad vañcyate prāpte__Vdha_077.023
nūnam asmadvidhaḥ phalaiḥ__Vdha_077.023
yajñe 'smin yadi yajñeśo__Vdha_077.024
yācate māṃ janārdanaḥ__Vdha_077.024
nijamūrdhānam apy adya__Vdha_077.024
tad dāsyāmy avicāritam__Vdha_077.024
nāstīti yan mayā noktam__Vdha_077.025
anyeṣām api yācatām__Vdha_077.025
vakṣyāmi katham āyāte__Vdha_077.025
tad anabhyastam acyute__Vdha_077.025
ślāghya eva hi dhīrāṇāṃ__Vdha_077.026
dānād āpatsamāgamaḥ__Vdha_077.026
nābādhākāri yad dānaṃ__Vdha_077.026
tad aṅgamalavat katham__Vdha_077.026
madrājye nāsukhī kaścin__Vdha_077.027
na daridro na cāturaḥ__Vdha_077.027
nātṛṣito na codvigno__Vdha_077.027
na sragādivivarjitaḥ__Vdha_077.027
hṛṣṭatuṣṭaḥ sugandhī ca__Vdha_077.028
tṛptaḥ sarvasukhānvitaḥ__Vdha_077.028
janaḥ sarvo mahābhāga__Vdha_077.028
kimutāhaṃ sadā sukhī__Vdha_077.028
etad viśiṣṭapātrotthaṃ__Vdha_077.029
dānabījaphalaṃ mama__Vdha_077.029
viditaṃ bhṛguśārdūla__Vdha_077.029
mayaitat tvatprasādataḥ__Vdha_077.029
etad vijānato dāna-__Vdha_077.030
bījaṃ patati ced guro__Vdha_077.030
janārdane mahāpātre__Vdha_077.030
kiṃ na prāptaṃ tato mayā__Vdha_077.030
matto dānam avāpyeśo__Vdha_077.031
yadi puṣṇāti devatāḥ__Vdha_077.031
upabhogānvayaguṇaṃ__Vdha_077.031
dānaṃ ślāghyataraṃ tataḥ__Vdha_077.031
matprasādaparo nūnaṃ__Vdha_077.032
yajñenārādhito hariḥ__Vdha_077.032
tenābhyeti na saṃdeho__Vdha_077.032
darśanād upakārakṛt__Vdha_077.032
atha kopena vābhyeti__Vdha_077.033
devabhāgoparodhinam__Vdha_077.033
māṃ nihantum ato 'pi syād__Vdha_077.033
vadhaḥ ślāghyataro 'cyutāt__Vdha_077.033
yanmayaṃ sarvam evedaṃ__Vdha_077.034
nāprāpya yasya vidyate__Vdha_077.034
sa māṃ yācitum abhyeti__Vdha_077.034
nānugraham ṛte hariḥ__Vdha_077.034
yaḥ sṛjaty ātmabhūḥ sarvaṃ__Vdha_077.035
cetasaivāpahanti ca__Vdha_077.035
sa māṃ hantuṃ hṛṣīkeśaḥ__Vdha_077.035
kathaṃ yatnaṃ kariṣyati__Vdha_077.035
etad viditvā tu guro__Vdha_077.036
dānavighnapareṇa me__Vdha_077.036
naiva bhāvyaṃ jagannāthe__Vdha_077.036
govinde samupasthite__Vdha_077.036
ity evaṃ vadatas tasya__Vdha_077.037
prāptas tatra jagapatiḥ__Vdha_077.037
sarvadevamayo 'cintyo__Vdha_077.037
māyāvāmanarūpadhṛk__Vdha_077.037
taṃ dṛṣṭvā yajñavāṭāntaḥ-__Vdha_077.038
praviṣṭam asurāḥ prabhum__Vdha_077.038
jagmuḥ prabhāvataḥ kṣobhaṃ__Vdha_077.038
tejasā tasya niṣprabhāḥ__Vdha_077.038
jepuś ca munayas tatra__Vdha_077.039
ye sametā mahādhvare__Vdha_077.039
baliś caivākhilaṃ janma__Vdha_077.039
mene saphalam ātmanaḥ__Vdha_077.039
tataḥ saṃkṣobham āpanno__Vdha_077.040
na kaścit kiṃcid uktavān__Vdha_077.040
pratyeko devadeveśaṃ__Vdha_077.040
pūjayām āsa cetasā__Vdha_077.040
athāsurapatiṃ prahvaṃ__Vdha_077.041
dṛṣṭvā munivarāṃś ca tān__Vdha_077.041
devadevapatiḥ sākṣād__Vdha_077.041
viṣṇur vāmanarūpadhṛk__Vdha_077.041
tuṣṭāva yajñaṃ vahniṃś ca__Vdha_077.042
yajamānam atha rtvijaḥ__Vdha_077.042
yajñakarādhikārasthān__Vdha_077.042
sadasyān dravyasaṃpadam__Vdha_077.042
tataḥ prasannam akhilaṃ__Vdha_077.043
vāmanaṃ prati tatkṣaṇāt__Vdha_077.043
yajñavāṭasthitaṃ vīraṃ__Vdha_077.043
sādhu sādhv ity udīrayan__Vdha_077.043
sa cārgham ādāya baliḥ__Vdha_077.044
prodbhūtapulakas tadā__Vdha_077.044
pūjayām āsa govindaṃ__Vdha_077.044
prāha cedaṃ vaco 'suraḥ__Vdha_077.044
suvarṇaratnasaṃghātaṃ__Vdha_077.045
gajāśvam amitaṃ tathā__Vdha_077.045
striyo vastrāṇy alaṃkārān__Vdha_077.045
gāvo grāmāṃś ca puṣkalān__Vdha_077.045
sarvasvaṃ sakalām urvīṃ__Vdha_077.046
bhavato vā yad īpsitam__Vdha_077.046
tad dadāmi vṛṇuṣva tvaṃ__Vdha_077.046
mamārthī satataṃ priyaḥ__Vdha_077.046
ity ukto daityapatinā__Vdha_077.047
prītigarvānvitaṃ vacaḥ__Vdha_077.047
prāha sasmitagambhīraṃ__Vdha_077.047
bhagavān vāmanākṛtiḥ__Vdha_077.047
mamāgniśaraṇārthāya__Vdha_077.048
dehi rājan padatrayam__Vdha_077.048
suvarṇagrāmaratnādi__Vdha_077.048
tad arthibhyaḥ pradīyatām__Vdha_077.048
tribhiḥ prayojanaṃ kiṃ te__Vdha_077.049
padaiḥ padavatāṃ vara__Vdha_077.049
śataṃ śatasahasraṃ vā__Vdha_077.049
padānāṃ mārgatāṃ bhavān__Vdha_077.049
etāvatā daityapate__Vdha_077.050
kṛtakṛtyo 'smi mārgatām__Vdha_077.050
anyeṣām arthināṃ vittam__Vdha_077.050
icchayā dāsyate bhavān__Vdha_077.050
etac chrutvā tu gaditaṃ__Vdha_077.051
vāmanasya mahātmanaḥ__Vdha_077.051
vācayām āsa tat tasmai__Vdha_077.051
vāmanāya padatrayam__Vdha_077.051
pāṇau tu patite toye__Vdha_077.052
vāmano bhūtabhāvanaḥ__Vdha_077.052
sarvadevamayaṃ rūpaṃ__Vdha_077.052
darśayām āsa tatkṣaṇāt__Vdha_077.052
candrasūryau ca nayane__Vdha_077.053
dyauḥ śiraś caraṇau kṣitiḥ__Vdha_077.053
pādāṅgulyaḥ piśācāś ca__Vdha_077.053
hastāṅgulyaś ca guhyakāḥ__Vdha_077.053
viśvedevāś ca jānusthā__Vdha_077.054
jaṅghe sādhyāḥ surottamāḥ__Vdha_077.054
yakṣā nakheṣu saṃbhūtā__Vdha_077.054
rekhāsv apsarasaḥ sthitāḥ__Vdha_077.054
dṛṣṭir dhiṣṇāny aśeṣāṇi__Vdha_077.055
keśāḥ sūryāṃśavaḥ prabho__Vdha_077.055
tārakā romakūpāṇi__Vdha_077.055
romāṇi ca maharṣayaḥ__Vdha_077.055
bāhavo vidiśas tasya__Vdha_077.056
diśaḥ śrotraṃ mahātmanaḥ__Vdha_077.056
aśvinau śravaṇau tasya__Vdha_077.056
nāsā vāyur mahābalaḥ__Vdha_077.056
prasādaś candramā devo__Vdha_077.057
mano dharmaḥ samāśritaḥ__Vdha_077.057
satyam asyābhavad vāṇī__Vdha_077.057
jihvā devī sarasvatī__Vdha_077.057
grīvāditir devamātā__Vdha_077.058
vidyās tadvalayas tathā__Vdha_077.058
svargadvāram abhūn maitraṃ__Vdha_077.058
tvaṣṭā pūṣā ca vai bhruvau__Vdha_077.058
mukhaṃ vaiśvānaraś cāsya__Vdha_077.059
vṛṣaṇau tu prajāpatiḥ__Vdha_077.059
hṛdayaṃ ca paraṃ brahma__Vdha_077.059
puṃstvaṃ vai kaśyapo muniḥ__Vdha_077.059
pṛṣṭhe 'sya vasavo devā__Vdha_077.060
marutaḥ sarvasaṃdhiṣu__Vdha_077.060
sarvasūktāni daśanā__Vdha_077.060
jyotīṃṣi vimalaprabhāḥ__Vdha_077.060
vakṣaḥsthale tathā rudro__Vdha_077.061
dhairye cāsya mahārṇavaḥ__Vdha_077.061
udare cāsya gandharvā__Vdha_077.061
marutaś ca mahābalāḥ__Vdha_077.061
lakṣmīr medhā dhṛtiḥ kāntiḥ__Vdha_077.061
sarvavidyāś ca vai kaṭiḥ__Vdha_077.061
sarvajyotīṃṣi yānīha__Vdha_077.062
tapaś ca paramaṃ mahat__Vdha_077.062
tasya devātidevasya__Vdha_077.062
tejaḥ prodbhūtam uttamam__Vdha_077.062
stanau kukṣau ca vedāś ca__Vdha_077.063
jānū cāsya mahāmakhāḥ__Vdha_077.063
iṣṭayaḥ paśubandhāś ca__Vdha_077.063
dvijānāṃ ceṣṭitāni ca__Vdha_077.063
tasya devamayaṃ rūpaṃ__Vdha_077.064
dṛṣṭvā viṣṇor mahābalāḥ__Vdha_077.064
upasarpanti daiteyāḥ__Vdha_077.064
pataṃgā iva pāvakam__Vdha_077.064
pramathya sarvān asurān__Vdha_077.065
pādahastatalair vibhuḥ__Vdha_077.065
kṛtvā rūpaṃ mahākāyaṃ__Vdha_077.065
sa jahārāśu medinīm__Vdha_077.065
tasya vikramato bhumiṃ__Vdha_077.066
candrādityau stanāntare__Vdha_077.066
nabho vikramamāṇasya__Vdha_077.066
sakthideśe sthitāv ubhau__Vdha_077.066
paraṃ vikramamāṇasya__Vdha_077.067
jānumūle prabhākarau__Vdha_077.067
viṣṇor āstām mahīpāla__Vdha_077.067
devapālanakarmaṇi__Vdha_077.067
jitvā lokatrayaṃ kṛtsnaṃ__Vdha_077.068
hatvā cāsurapuṅgavān__Vdha_077.068
puraṃdarāya trailokyaṃ__Vdha_077.068
dadau viṣṇur urukramaḥ__Vdha_077.068
sutalaṃ nāma pātālam__Vdha_077.069
adhastād vasudhātalāt__Vdha_077.069
baler dattaṃ bhagavatā__Vdha_077.069
viṣṇunā prabhaviṣṇunā__Vdha_077.069
atha daityeśvaraṃ prāha__Vdha_077.070
viṣṇuḥ sarveśvareśvaraḥ__Vdha_077.070
yat tvayā salilaṃ dattaṃ__Vdha_077.071
gṛhītaṃ pāṇinā mayā__Vdha_077.071
kalpapramāṇaṃ tasmāt te__Vdha_077.071
bhaviṣyaty āyur uttamam__Vdha_077.071
vaivasvate tathātīte__Vdha_077.072
bale manvantare tataḥ__Vdha_077.072
sāvarṇake ca saṃprāpte__Vdha_077.072
bhavān indro bhaviṣyati__Vdha_077.072
sāṃprataṃ devarājāya__Vdha_077.073
trailokyam akhilaṃ mayā__Vdha_077.073
dattaṃ caturyugānāṃ vai__Vdha_077.073
sādhikā hy ekasaptatiḥ__Vdha_077.073
niyantavyā mayā sarve__Vdha_077.074
ye tasya paripanthinaḥ__Vdha_077.074
tenāhaṃ parayā bhaktyā__Vdha_077.074
pūrvam ārādhito bale__Vdha_077.074
sutalaṃ nāma pātālaṃ__Vdha_077.075
tam āsādya manoramam__Vdha_077.075
vasāsura mamādeśaṃ__Vdha_077.075
yathāvat paripālayan__Vdha_077.075
tatra divyavanopete__Vdha_077.076
prāsādaśatasaṃkule__Vdha_077.076
protphullapadmasarasi__Vdha_077.076
sravacchuddhasaridvare__Vdha_077.076
sugandhidhūpasaṃbādhe__Vdha_077.077
varābharaṇabhūṣitaḥ__Vdha_077.077
srakcandanādidigdhāṅgo__Vdha_077.077
nṛtyagītamanoramaiḥ__Vdha_077.077
upabhuñjan mahābhogān__Vdha_077.078
vividhān dānaveśvara__Vdha_077.078
mamājñayā kālam imaṃ__Vdha_077.078
tiṣṭha strīśatasaṃvṛtaḥ__Vdha_077.078
yāvat suraiś ca vipraiś ca__Vdha_077.079
na virodhaṃ kariṣyasi__Vdha_077.079
tāvad etān mahābhogān__Vdha_077.079
avāpsyasy asurottama__Vdha_077.079
yadā ca devaviprāṇāṃ__Vdha_077.080
viruddhāny ācariṣyasi__Vdha_077.080
bandhiṣyanti tathā pāśā__Vdha_077.080
vāruṇās tvām asaṃśayam__Vdha_077.080
etad viditvā bhavatā__Vdha_077.081
mayājñaptam aśeṣataḥ__Vdha_077.081
na virodhaḥ suraiḥ kāryo__Vdha_077.081
viprair vā daityasattama__Vdha_077.081
ity evam ukto devena__Vdha_077.082
viṣṇunā prabhaviṣṇunā__Vdha_077.082
baliḥ prāha mahārāja__Vdha_077.082
praṇipatya kṛtāñjaliḥ__Vdha_077.082
tatrāsato me pātāle__Vdha_077.083
bhagavan bhavadājñayā__Vdha_077.083
kiṃ bhaviṣyaty upādānam__Vdha_077.083
upabhogopapādakam__Vdha_077.083
āpyāyito yena deva__Vdha_077.*(127)
smareyaṃ tvām ahaṃ sadā__Vdha_077.*(127)
dānāny avidhidattāni__Vdha_077.084
śrāddhāny aśrotriyāṇi ca__Vdha_077.084
hutāny aśraddhayā yāni__Vdha_077.084
tāni dāsyanti te phalam__Vdha_077.084
adakṣiṇās tathā yajñāḥ__Vdha_077.085
kriyāś cāvidhinā kṛtāḥ__Vdha_077.085
phalāni tava dāsyanti__Vdha_077.085
adhītāny avratāni ca__Vdha_077.085
baler varam idaṃ dattvā__Vdha_077.086
śakrāya trividaṃ tathā__Vdha_077.086
vyāpinā tena rūpeṇa__Vdha_077.086
jagāmādarśanaṃ hariḥ__Vdha_077.086
śaśāsa ca yathā pūrvam__Vdha_077.087
indras trailokyam ūrjitam__Vdha_077.087
siṣeva ca parān kāmān__Vdha_077.087
baliḥ pātālam āśritaḥ__Vdha_077.087
ity etad devadevasya__Vdha_077.088
viṣṇor māhātmyam uttamam__Vdha_077.088
vāmanasya paṭhed yas tu__Vdha_077.088
sarvapāpaiḥ pramucyate__Vdha_077.088
baliprahrādasaṃvādaṃ__Vdha_077.089
mantritaṃ baliśukrayoḥ__Vdha_077.089
baliviṣṇvoś ca kathitaṃ__Vdha_077.089
yaḥ smariṣyati mānavaḥ__Vdha_077.089
nādhayo vyādhayo vāsya__Vdha_077.090
na ca mohākulaṃ manaḥ__Vdha_077.090
bhaviṣyati kuruśreṣṭha__Vdha_077.090
puṃsas tasya kadācana__Vdha_077.090
cyutarājyo nijaṃ rājyam__Vdha_077.091
iṣṭaprāptiṃ viyogavān__Vdha_077.091
avāpnoti mahābhāga__Vdha_077.091
naraḥ śrutvā kathām imām__Vdha_077.091
pātāle nivasan vīras__Vdha_078.001
tadā vairocanir baliḥ__Vdha_078.001
kāmopabhogasaṃprāptyā__Vdha_078.001
mudaṃ prāpa parāṃ vibhuḥ__Vdha_078.001
alaṃbuṣā miśrakeśī__Vdha_078.002
puṇḍarīkātha vāmanā__Vdha_078.002
ghṛtācī menakā rambhā__Vdha_078.002
nanṛtus tasya saṃnidhau__Vdha_078.002
prajagur devagandharvā__Vdha_078.003
viśvāvasupurogamāḥ__Vdha_078.003
tuṣṭuvuś ca mahābhāga__Vdha_078.003
baliṃ siddhāḥ sacāraṇāḥ__Vdha_078.003
tasmin saṃgītagītā tu__Vdha_078.004
vīṇāveṇuravākule__Vdha_078.004
sragādibhūṣito daityaḥ__Vdha_078.004
papau pānam anuttamam__Vdha_078.004
śarkārasavamādhvikāṃ__Vdha_078.005
puṣpāsavaphalāsavam__Vdha_078.005
divyāḥ prasannāś ca surās__Vdha_078.005
tadarhāṇi madhūni ca__Vdha_078.005
parāvadaṃśān madhurāṃl__Vdha_078.006
lavaṇāṃs tiktakāṇ kaṭūn__Vdha_078.006
kaṣāyāṃś ca mahārāja__Vdha_078.006
sumṛṣṭāny aparāṇi ca__Vdha_078.006
suhṛṭsujanasaṃbandhi-__Vdha_078.007
bhṛtyavargasamanvitaḥ__Vdha_078.007
bubhuje pātālagatas__Vdha_078.007
tadā vairocanir baliḥ__Vdha_078.007
prāsādāḥ kāñcanāḥ sarve__Vdha_078.008
suvarṇamaṇimaṇḍitāḥ__Vdha_078.008
sphāṭikāmalasopānā__Vdha_078.008
muktāhāraśatojjvalāḥ__Vdha_078.008
teṣu sarveṣu daiteyā__Vdha_078.009
baleḥ saṃbandhibāndhavāḥ__Vdha_078.009
nṛtyavādyādimuditā__Vdha_078.009
bubhujur viṣayān priyān__Vdha_078.009
baliś ca bhagavān daityo__Vdha_078.010
daityoragaśatair vṛtaḥ__Vdha_078.010
upagīyamāno bubhuje__Vdha_078.010
yatheṣṭaṃ viṣayān priyān__Vdha_078.010
patnī vindhyāvalī nāma__Vdha_078.011
tasya daityapater abhūt__Vdha_078.011
sarvalakṣaṇasaṃpūrṇā__Vdha_078.011
śrīr ivābjaṃ vināparā__Vdha_078.011
na devī nāpi gandharvī__Vdha_078.012
nāpsarā na ca mānuṣī__Vdha_078.012
tasyā rūpeṇa sadṛśī__Vdha_078.012
babhūva manujeśvara__Vdha_078.012
sā tu pīnāyataśroṇī__Vdha_078.013
mṛdvaṅgī madhurasvarā__Vdha_078.013
ghanonnatakucā subhrūḥ__Vdha_078.013
sasmitāyatalocanā__Vdha_078.013
mṛdvalpapāṇipādābjā__Vdha_078.014
sumadhyā gajagāminī__Vdha_078.014
sukeśī sumukhī śyāmā__Vdha_078.014
sarvair yoṣidguṇair yutā__Vdha_078.014
tanayā merusāvarṇer__Vdha_078.015
dauhitrī mṛgamokinaḥ__Vdha_078.015
vapuṣā rūpasaṃpadā__Vdha_078.*(128)
pautanā mṛgalocanā__Vdha_078.*(128)
patnī sahasradvitaye__Vdha_078.015
pradhānā tasya sābhavat__Vdha_078.015
tayā tu ramatas tasya__Vdha_078.016
ramaṇīye rasātale__Vdha_078.016
śaktir āsīd anudinaṃ__Vdha_078.016
vivekapratilominī__Vdha_078.016
kadācid ramatas tasya__Vdha_078.017
daityarājasya pārthiva__Vdha_078.017
tīkṣṇāṃśur madhyamāṃ vīthīṃ__Vdha_078.017
yayau vaiṣuvatīṃ raviḥ__Vdha_078.017
yadā yadā ca viṣuvaṃ__Vdha_078.018
bhāskaraḥ pratipadyate__Vdha_078.018
tadā tadā hareś cakraṃ__Vdha_078.018
pātāle parivartate__Vdha_078.018
sravanti yoṣitāṃ garbhās__Vdha_078.019
tasya dhārāṃśutāpitāḥ__Vdha_078.019
sahasā daityapatnīnāṃ__Vdha_078.019
yāsu puṃsāṃ samudbhavaḥ__Vdha_078.019
nistejaso daityabhaṭā__Vdha_078.019
bhavanti ca mahīpate__Vdha_078.019
tad dṛṣṭvā sahasāyāntam__Vdha_078.020
ādityaśatatejasam__Vdha_078.020
jvālāmālāsuduḥprekṣyaṃ__Vdha_078.020
viṣṇucakraṃ sudarśanam__Vdha_078.020
hāhākṛtam abhūt sarvaṃ__Vdha_078.020
pātālam arisūdana__Vdha_078.020
jepur ye munayas tatra__Vdha_078.021
sārghapātrā mahoragāḥ__Vdha_078.021
babhūvuḥ praṇatāś cānye__Vdha_078.021
siddhagandharvacāraṇāḥ__Vdha_078.021
vaiklavyaṃ cāgatāḥ sarvāḥ__Vdha_078.021
striyaḥ parapuraṃjaya__Vdha_078.021
tad dṛṣṭvā vyākulībhūtaṃ__Vdha_078.022
pātālam asurās tataḥ__Vdha_078.022
ye tasthuḥ pauruṣaparās__Vdha_078.022
te hatāḥ śataneminā__Vdha_078.022
bhrāmyatā tena cakreṇa__Vdha_078.023
saptalokavicāriṇā__Vdha_078.023
samastajagadādhāra-__Vdha_078.023
karamuktena veginā__Vdha_078.023
tan niṣūditadaityaughaṃ__Vdha_078.024
daityastrīgarbhahānidam__Vdha_078.024
śrutvā cakraṃ mahācakro__Vdha_078.024
niścakrāma gṛhād baliḥ__Vdha_078.024
āḥ kim etad itīty uktvā__Vdha_078.025
sa tu madyamahoddhataḥ__Vdha_078.025
vimalaṃ khaḍgam ādāya__Vdha_078.025
śatacandraṃ ca bhānumat__Vdha_078.025
niryāntam atha vegena__Vdha_078.026
tam udāraparākramam__Vdha_078.026
vidhyāvalī nāma śubhā__Vdha_078.026
dadhāra dayitaṃ patim__Vdha_078.026
uvāca ca pariṣvajya__Vdha_078.027
krodhatāmrekṣaṇaṃ balim__Vdha_078.027
kalyāṇī guṇadoṣajñā__Vdha_078.027
praṇayān mṛdubhāṣiṇī__Vdha_078.027
daityarāja na kopasya__Vdha_078.028
vaśam āgantum arhasi__Vdha_078.028
vimṛśya tajjñaḥ sāmādīn__Vdha_078.028
prayuñjīta balābalam__Vdha_078.028
kim etat kasya vā kutra__Vdha_078.029
kiṃnimittam ihāgatam__Vdha_078.029
cakram itthaṃ vicārya tvaṃ__Vdha_078.029
krodhaṃ yāhi praśāmya vā__Vdha_078.029
etat kila jagaddhātuś__Vdha_078.030
cakraṃ viṣṇoḥ sudarśanam__Vdha_078.030
pratiṣaṇmāsam abhyeti__Vdha_078.030
daityagarbhavināśanam__Vdha_078.030
puṅgarbhān nikhilān etad__Vdha_078.031
dānavānāṃ mahāsura__Vdha_078.031
vināśayaty anantarāṃ__Vdha_078.031
sarvaduṣṭanibarhaṇam__Vdha_078.031
karoti duḥkham atulaṃ__Vdha_078.032
ghātanāt pratipakṣajam__Vdha_078.032
puruṣāṇāṃ na sarvatra__Vdha_078.032
saṃsthitā jagataḥ pateḥ__Vdha_078.032
mayi tvayi tathānyatra__Vdha_078.033
yathā viṣṇur vyavasthitaḥ__Vdha_078.033
tasyaitac cakram āyāntaṃ__Vdha_078.033
puruṣaḥ ko na pūjayet__Vdha_078.033
yasyādhikṣepajā rājaṃs__Vdha_078.034
tava trailokyavicyutiḥ__Vdha_078.034
tasya cakraṃ jaganmūrteḥ__Vdha_078.034
samupaiṣi ruṣā katham__Vdha_078.034
sadṛśe puruṣe krodhaṃ__Vdha_078.035
naraḥ kurvīta daityapa__Vdha_078.035
na tu sarveśvare viṣṇau__Vdha_078.035
yatra sarvaṃ pratiṣṭhitam__Vdha_078.035
tat prasīda mahābhāga__Vdha_078.036
samupaihi jagatpatim__Vdha_078.036
śaraṇyaṃ śaraṇaṃ viṣṇuṃ__Vdha_078.036
yaṃ praṇamya na sīdati__Vdha_078.036
yasmin prasanne trailokyaṃ__Vdha_078.037
tvattaḥ prāptaḥ śacīpatiḥ__Vdha_078.037
bhraṣṭaś ca yadadhikṣepāt__Vdha_078.037
taṃ tvaṃ śaraṇam āvraja__Vdha_078.037
yatra sarveśvare sarvaṃ__Vdha_078.038
sarvabhūte jagat sthitam__Vdha_078.038
tasya cakram upaihi tvaṃ__Vdha_078.038
vinayād asurādhipa__Vdha_078.038
sarvakāraṇabhūtasya__Vdha_078.039
devadevasya cakriṇaḥ__Vdha_078.039
kaś cakram ativarteta__Vdha_078.039
martyadharmā mahāsura__Vdha_078.039
cakram atra jagaddhātuḥ__Vdha_078.040
karoti sthitipālanam__Vdha_078.040
vipakṣāsurasaṃbhūti-__Vdha_078.040
garbhavisraṃsanāt prabho__Vdha_078.040
prasādya cakranāmānaṃ__Vdha_078.041
govindaṃ jagato gurum__Vdha_078.041
śreyase sarvadharmajña__Vdha_078.041
śaraṇaṃ vraja keśavam__Vdha_078.041
saṃsmarasva ca daityendra__Vdha_078.042
prahrādaṃ svapitāmaham__Vdha_078.042
bhraṣṭarājyena bhavatā__Vdha_078.042
smartavyo 'ham iti prabho__Vdha_078.042
sa vyājahāra bhagavāṃs__Vdha_078.043
tavānugrahakāmyayā__Vdha_078.043
saṃsmaryatāṃ mahābhāga__Vdha_078.043
sarvadharmabhṛtāṃ varaḥ__Vdha_078.043
viṣṇubhakto mahābāhuḥ__Vdha_078.043
sa te śreyo 'bhidhāsyati__Vdha_078.043
etad vacanam ākarṇya__Vdha_078.044
tadā vairocanir baliḥ__Vdha_078.044
yayau tadārgham ādāya__Vdha_078.044
viṣṇoś cakrasya pūjakaḥ__Vdha_078.044
sa dadarśa samāyāntam__Vdha_078.045
anantakarasaṅginam__Vdha_078.045
cakram akṣayacakrasya__Vdha_078.045
viśvasya paripālakam__Vdha_078.045
sasmāra ca baliḥ sarvaṃ__Vdha_078.046
prahrādavacanaṃ nṛpa__Vdha_078.046
jagāda yac ca govindaḥ__Vdha_078.046
prasādasumukhaḥ prabhuḥ__Vdha_078.046
bhaktinamras tato bhūtvā__Vdha_078.047
bhūtabhavyabhavatprabhoḥ__Vdha_078.047
tuṣṭāva vāsudevasya__Vdha_078.047
cakram avyaktamūrtinaḥ__Vdha_078.047
jvālāmālākarālāntam__Vdha_078.048
udyadindusamaprabham__Vdha_078.048
madhyāhnārkasamābhāsaṃ__Vdha_078.048
tejasaḥ piṇḍasaṃsthitam__Vdha_078.048
taṃ dṛṣṭvā tejasā rāśim__Vdha_078.049
upasaṃgamya cā vibhum__Vdha_078.049
uvāca daityaśārdūlaḥ__Vdha_078.049
praṇipatya kṛtāñjaliḥ__Vdha_078.049
anantasyāprameyasya__Vdha_078.050
viśvamūrter mahātmanaḥ__Vdha_078.050
namāmi cakriṇaś cakraṃ__Vdha_078.050
karasaṅgi sudarśanam__Vdha_078.050
sahasram iva sūryāṇāṃ__Vdha_078.051
saṃghātaṃ vidyutām iva__Vdha_078.051
kālāgnim iva yac cakraṃ__Vdha_078.050
tad viṣṇoḥ praṇamāmy aham__Vdha_078.051
duṣṭarāhugalaccheda-__Vdha_078.052
śoṇitāruṇatārakam__Vdha_078.052
tan namāmi hareś cakraṃ__Vdha_078.052
śatanemi sudarśanam__Vdha_078.052
yasyārakeṣu śakrādyā__Vdha_078.053
lokapālā vyavasthitāḥ__Vdha_078.053
tadantar vasavo rudrās__Vdha_078.053
tathaiva marutāṃ gaṇāḥ__Vdha_078.053
dhārāyāṃ dvādaśādityāḥ__Vdha_078.054
samastāś ca hutāśanāḥ__Vdha_078.054
dhārājāle 'bdhayaḥ sarve__Vdha_078.054
nābhimadhye prajāpatiḥ__Vdha_078.054
samastanemiṣv akhilā__Vdha_078.055
yasya vidyāḥ pratiṣṭhitāḥ__Vdha_078.055
yasya rūpam anirdeśyam__Vdha_078.055
api yogibhir uttamaiḥ__Vdha_078.055
yad bhramat surasaṅghānāṃ__Vdha_078.056
tejasaḥ paribṛṃhaṇam__Vdha_078.056
daityaujasāṃ ca nāśāya__Vdha_078.056
tan namāmi sudarśanam__Vdha_078.056
bhraman matamahāvega-__Vdha_078.*(129)
vibhrāntākhilakhecaram__Vdha_078.*(129)
tan namāmi hareś cakram__Vdha_078.*(129)
anantāraṃ sudarśanam__Vdha_078.*(129)
nakṣatravadvahnikaṇa-__Vdha_078.*(130)
vyāptaṃ kṛtsnaṃ nabhastalam__Vdha_078.*(130)
tan namāmi hareś cakraṃ__Vdha_078.*(130)
karasaṅgi sudarśanam__Vdha_078.*(130)
svabhāvatejasā yuktaṃ__Vdha_078.057
yad arkāgnimayaṃ mahat__Vdha_078.057
viśeṣato harer gatvā__Vdha_078.057
sarvadevamayaṃ karam__Vdha_078.057
durvṛttadaityamathanaṃ__Vdha_078.058
jagataḥ paripālakam__Vdha_078.058
tan namāmi hareś cakraṃ__Vdha_078.058
daityacakraharaṃ param__Vdha_078.058
karotu me sadā śarma__Vdha_078.059
dharmatāṃ ca prayātu me__Vdha_078.059
prasādasumukhe kṛṣṇe__Vdha_078.059
tasya cakraṃ sudarśanam__Vdha_078.059
svabhāvatejasā yuktaṃ__Vdha_078.*(131)
madhyāhnārkasamaprabham__Vdha_078.*(131)
prasīda saṃyuge 'riṇāṃ__Vdha_078.060
sudarśanasudarśanam__Vdha_078.060
vidyujjvālāmahākakṣaṃ__Vdha_078.060
dahāntar mama yat tamaḥ__Vdha_078.060
jahi no viṣayagrāhi__Vdha_078.061
mano grahaviceṣṭitam__Vdha_078.061
visphoṭayākhilāṃ māyāṃ__Vdha_078.061
kuruṣva vimalāṃ matim__Vdha_078.061
evaṃ saṃsthūyamānaṃ tad__Vdha_078.062
vahnipiṇḍopamaṃ mahat__Vdha_078.062
babhūva prakaṭaṃ cakraṃ__Vdha_078.062
daityacakrpates tadā__Vdha_078.062
dadarśa sa mahābāhuḥ__Vdha_078.063
prabhāmaṇḍaladurdṛśam__Vdha_078.063
agnijvālāgataṃ tāmraṃ__Vdha_078.063
taptacakram ivāparam__Vdha_078.063
bhramatas tasya cakrasya__Vdha_078.064
nābhimadhye mahīpate__Vdha_078.064
trailokyam akhilaṃ daityo__Vdha_078.064
dṛṣṭavān bhūrbhuvādikam__Vdha_078.064
mervādīn akhilāñ śailān__Vdha_078.065
gaṅgādyāḥ saritas tathā__Vdha_078.065
kṣīrābdhipramukhāṃś cābdhīn__Vdha_078.065
dvīpāñ jambvādisaṃjñitān__Vdha_078.065
vaimānikān sagandharvān__Vdha_078.066
sūryādīṃś ca tathā grahān__Vdha_078.066
nakṣatratārakākāśaṃ__Vdha_078.066
śakrādīṃś ca divaukasaḥ__Vdha_078.066
rudrādityāṃś ca marutāṃ__Vdha_078.067
sādhyānāṃ ca mahīpate__Vdha_078.067
saṃnidhānaṃ nirīkṣyāsau__Vdha_078.067
daityānāṃ vismito 'bhavat__Vdha_078.067
tataḥ praṇamyārtiharaṃ surāṇām__Vdha_078.068
apārasāraṃ paramāyudhaṃ hareḥ__Vdha_078.068
namo namas te 'stv iti daityarājaḥ__Vdha_078.068
provāca bhūyo 'pi namo namas te__Vdha_078.068
yan no 'śubhaṃ cetasi vāyuvega__Vdha_078.069
yan no 'śubhaṃ vāci hutāśanottha__Vdha_078.069
yac cāśubhaṃ kāyakṛtaṃ hares tad__Vdha_078.069
varāyudhaṃ tvaṃ praśamaṃ nayāśu__Vdha_078.069
prasīda satkārakṛtaṃ mamāghaṃ__Vdha_078.070
prayātu te nāśam anantavīrya__Vdha_078.070
satāṃ ca sanmārgavatāṃ manāṃsi__Vdha_078.070
sthirībhavantv acyutapādayugme__Vdha_078.070
evaṃ stute tatas tasmin__Vdha_079.001
viṣṇucakre sudarśane__Vdha_079.001
puṣpavṛṣṭir baler mūrdhni__Vdha_079.001
nipapātāntarikṣataḥ__Vdha_079.001
parihṛtya ca daityendraṃ__Vdha_079.001
yayau cakraṃ yathecchayā__Vdha_079.001
bhramad eva ca daityānāṃ__Vdha_079.*(132)
yayau tadbhayam āvahat__Vdha_079.*(132)
tatas tad adbhutaṃ dṛṣṭvā__Vdha_079.002
cakrasyāgamanaṃ hareḥ__Vdha_079.002
pūrvavatsmaraṇaṃ prāpya__Vdha_079.002
sasmāra svapitāmaham__Vdha_079.002
gacchatā pūrvam āryeṇa__Vdha_079.003
smartavyo 'ham itīritam__Vdha_079.003
taṃ smariṣyāmi daityendraṃ__Vdha_079.003
sa naḥ śreyo 'bhidhāsyati__Vdha_079.003
ity etad adhisaṃsmṛtya__Vdha_079.004
balir ātmapitāmaham__Vdha_079.004
sasmāra daityādhipatiṃ__Vdha_079.004
prahrādaṃ bhagavatpriyam__Vdha_079.004
saṃsmṛtaś ca sa pātālam__Vdha_079.005
ājagāma mahāmatiḥ__Vdha_079.005
cakrodyatakaraḥ sākṣād__Vdha_079.005
bhagavān iva keśavaḥ__Vdha_079.005
tam āgatam athotthāya__Vdha_079.006
yathāvat sa mahāmatiḥ__Vdha_079.006
abhivādya balir bhaktyā__Vdha_079.006
nivedyārgham abhāṣata__Vdha_079.006
tātāṃhridarśanād adya__Vdha_079.007
pāvito 'smy apakalmaṣaḥ__Vdha_079.007
divaś cyuto 'py ahaṃ manye__Vdha_079.007
śakrād ātmānam uttamam__Vdha_079.007
trailokyaharaṇād ugraṃ__Vdha_079.008
yad duḥkhaṃ hṛdaye mama__Vdha_079.008
tac chāntaṃ pādasaṃparkam__Vdha_079.008
upetya bhavato mama__Vdha_079.008
iti saṃstūya dattvā ca__Vdha_079.009
varāsanam udāradhīḥ__Vdha_079.009
paryupāsata rājendro__Vdha_079.009
daityānāṃ svapitāmaham__Vdha_079.009
tam upāsīnam anaghaḥ__Vdha_079.010
prahrādo daityapuṅgavaḥ__Vdha_079.010
pratyuvāca mahātmānaṃ__Vdha_079.010
baliṃ vairocaniṃ nṛpa__Vdha_079.010
bale brūhi yadarthaṃ te__Vdha_079.011
smṛto 'ham arisūdana__Vdha_079.011
tavopakāraṇe viddhi__Vdha_079.011
dharme māṃ satatodyatam__Vdha_079.011
tātenāhaṃ purā jñapto__Vdha_079.012
bhraṣṭarājyena te bale__Vdha_079.012
saṃsmartavyo 'smy asaṃdigdhaṃ__Vdha_079.012
śreyo vakṣyāmy ahaṃ tadā__Vdha_079.012
so 'haṃ rājyaparibhraṣṭo__Vdha_079.013
viṣayāsaktihṛṣitaḥ__Vdha_079.013
indriyair avaśas tāta__Vdha_079.013
yat kāryaṃ tat praśādhi mām__Vdha_079.013
yadi mad-vacanaṃ tāta__Vdha_079.014
śraddhadhāsi hitaṃ bale__Vdha_079.014
taṃ devadevam anaghaṃ__Vdha_079.014
prayāhi śaraṇaṃ harim__Vdha_079.014
śabdādiṣv anuraktāni__Vdha_079.015
tavākṣāṇy asurādhipa__Vdha_079.015
śabdādayaś ca govinde__Vdha_079.015
santy eva vyavahārataḥ__Vdha_079.015
gītakair gīyatāṃ viṣṇur__Vdha_079.016
manohāribhir ātmanaḥ__Vdha_079.016
anyālambanataś cittam__Vdha_079.016
ākṛṣyādhatsva keśave__Vdha_079.016
gandhān udārān bhakṣāṃś ca__Vdha_079.017
srajo vāsāṃsi cāsura__Vdha_079.017
prayaccha devadevāya__Vdha_079.017
taccheṣāṇy upayuñja ca__Vdha_079.017
yatra yatra ca te prītir__Vdha_079.018
viṣaye ditijeśvara__Vdha_079.018
tat tam acyutam uddiśya__Vdha_079.018
viprebhyaḥ pratipādaya__Vdha_079.018
sarvabhūteṣu govindo__Vdha_079.019
bahurūpo vyavasthitaḥ__Vdha_079.019
iti matvā mahābāho__Vdha_079.019
sarvabhūtahito bhava__Vdha_079.019
ātmānam acyutaṃ viddhi__Vdha_079.020
śatruṃ ca ripum ātmanaḥ__Vdha_079.020
itijñānavataḥ kopas__Vdha_079.020
tava kutra bhaviṣyati__Vdha_079.020
śabdādayo ye viṣayā__Vdha_079.021
viṣayī yaś ca puruṣaḥ__Vdha_079.021
tad aśeṣaṃ vijānīhi__Vdha_079.021
svarūpaṃ paramātmanaḥ__Vdha_079.021
paramātmā ca bhagavān__Vdha_079.022
viṣvakseno janārdanaḥ__Vdha_079.022
tadbhaktimān bhāgavato__Vdha_079.022
nālpapuṇyo hi jāyate__Vdha_079.022
bhagavacchāsanālambī__Vdha_079.023
bhagavacchāsanapriyaḥ__Vdha_079.023
bhagavadbhaktim āsthāya__Vdha_079.023
vatsa bhāgavato bhava__Vdha_079.023
bhagavān bhūtakṛd bhavyo__Vdha_079.024
bhūtānāṃ prabhavo hi yaḥ__Vdha_079.024
bhāvena taṃ bhajasveśaṃ__Vdha_079.024
bhavabhaṅgakaraṃ harim__Vdha_079.024
bhajasva bhāvena vibhuṃ__Vdha_079.025
bhagavantaṃ maheśvaram__Vdha_079.025
tato bhāgavato bhūtvā__Vdha_079.025
bhavabandhād vimokṣyase__Vdha_079.025
sarvabhūte manas tasmin__Vdha_079.026
samādhāya mahāmate__Vdha_079.026
prāpsyase paramāhlāda-__Vdha_079.026
kāriṇīṃ paramāṃ gatim__Vdha_079.026
yatrānandaparaṃ jñānaṃ__Vdha_079.*(133)
sarvaduḥkhavivarjitam__Vdha_079.*(133)
tatra cittaṃ samāveṣṭuṃ__Vdha_079.027
na śaknoti bhavān yadi__Vdha_079.027
tadabhyāsaparas tasmin__Vdha_079.027
kuru yogaṃ divāniśam__Vdha_079.027
tatrāpy asāmarthyavataḥ__Vdha_079.028
kriyāyogo mahātmanā__Vdha_079.028
brahmaṇā yaḥ samākhyātas__Vdha_079.028
tanmanāḥ satataṃ bhava__Vdha_079.028
karoṣi yāni karmāṇi__Vdha_079.029
tāni deve jagatpatau__Vdha_079.029
samarpayasva bhadraṃ te__Vdha_079.029
tataḥ karma prahāsyasi__Vdha_079.029
kṣīṇakarmā mahābāho__Vdha_079.030
śubhāśubhavivarjitaḥ__Vdha_079.030
layam abhyeti govinde__Vdha_079.030
tad brahma paramaṃ mahat__Vdha_079.030
bhoktum icchasi daityendra__Vdha_079.031
karmaṇām atha cet phalam__Vdha_079.031
tatas tam arcayeśeśaṃ__Vdha_079.031
tataḥ karmaphalodayaḥ__Vdha_079.031
yo 'rtham icchati daityendra__Vdha_079.032
sa samārādhya keśavam__Vdha_079.032
niḥsaṃśayam avāpnoti__Vdha_079.032
dhundhumāro yathā nṛpaḥ__Vdha_079.032
atrigehasamudbhūtaṃ__Vdha_079.033
dattātreyasvarūpiṇam__Vdha_079.033
rājyam ārādhya govindaṃ__Vdha_079.033
kārtavīryas tathāptavān__Vdha_079.033
dharmaṃ kṛṣṇaprasādena__Vdha_079.034
mudgalo jājaliḥ kuṇiḥ__Vdha_079.034
prāpur anye tathā kāmān__Vdha_079.034
narendrā nahuṣādayaḥ__Vdha_079.034
janakaḥ sudhvajo nāma__Vdha_079.035
janakaḥ samitidhvajaḥ__Vdha_079.035
dharmadhvajas tathā muktiṃ__Vdha_079.035
keśavārādhanād gataḥ__Vdha_079.035
tathānye munayo daitya__Vdha_079.036
rājānaś ca sahasraśaḥ__Vdha_079.036
prāpur muktiṃ mahābhāgāḥ__Vdha_079.036
kṛtvā bhaktiṃ janārdane__Vdha_079.036
yathā hi jvalito vahnis__Vdha_079.037
tamohāniṃ tadarthinām__Vdha_079.037
śītahāniṃ tathānyeṣāṃ__Vdha_079.037
svedaṃ svedābhilāṣiṇām__Vdha_079.037
karoti kṣudhitānāṃ ca__Vdha_079.038
bhojyapākaṃ tathotkaṭam__Vdha_079.038
tathaiva kāmān bhūteśaḥ__Vdha_079.038
sa dadāti yathepsitān__Vdha_079.038
tad etad akhilaṃ jñātvā__Vdha_079.039
yat taveṣṭaṃ śṛṇuṣva tat__Vdha_079.039
kalpadrumād iva harer__Vdha_079.039
yat te manasi vartate__Vdha_079.039
etat prahrādavacanaṃ__Vdha_079.040
niśāmya ditijeśvaraḥ__Vdha_079.040
pratyuvāca mahābhāgaṃ__Vdha_079.040
praṇipatya pitāmaham__Vdha_079.040
saṃprāptasyāmṛtasyeva__Vdha_079.041
tava vākyasya nāsti me__Vdha_079.041
tṛptir etad ahaṃ tāta__Vdha_079.041
śrotum icchāmi vistarāt__Vdha_079.041
akṣīṇakarmā puruṣo__Vdha_079.042
maraṇe samupasthite__Vdha_079.042
kīdṛśaṃ lokam āyāti__Vdha_079.042
yaḥ saṃsmarati keśavam__Vdha_079.042
yathā ca vāsudevasya__Vdha_079.043
smaraṇaṃ tāta mānavaiḥ__Vdha_079.043
mumūrṣubhiḥ prakartavyaṃ__Vdha_079.043
tan mamācakṣva vistarāt__Vdha_079.043
kiṃ japyaṃ kīdṛśaṃ rūpaṃ__Vdha_079.044
smartavyaṃ ca hares tadā__Vdha_079.044
kathaṃ dhyeyaṃ ca vidvadbhis__Vdha_079.044
tad ācakṣva yathātatham__Vdha_079.044
sādhu vatsa tvayā praśnaḥ__Vdha_079.045
suguhyo 'yam udāhṛtaḥ__Vdha_079.045
tapasāṃ tāta sarveṣāṃ__Vdha_079.045
tapo nānaśanāt param__Vdha_079.045
kathyate ca mahābāho__Vdha_079.046
saṃvādo 'yaṃ purātanaḥ__Vdha_079.046
bhagīrathasya rājarṣer__Vdha_079.046
brahmaṇaś ca prajāpateḥ__Vdha_079.046
atītyāmaralokaṃ ca__Vdha_079.047
gavāṃ lokaṃ ca mānada__Vdha_079.047
ṛṣilokaṃ ca yo 'gacchad__Vdha_079.047
bhagīratha iti śrutaḥ__Vdha_079.047
taṃ dṛṣṭvā sa vacaḥ prāha__Vdha_079.048
brahmā lokapitāmahaḥ__Vdha_079.048
kathaṃ bhagīrathāgās tvam__Vdha_079.048
imaṃ deśaṃ durāsadam__Vdha_079.048
na hi devā na gandharvā__Vdha_079.049
na manuṣyā bhagīratha__Vdha_079.049
āyānty ataptatapasaḥ__Vdha_079.049
kathaṃ vai tvam ihāgataḥ__Vdha_079.049
niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ__Vdha_079.050
śataṃ sahasrāṇi sadaiva dāyam__Vdha_079.050
brāhmaṇaṃ vrataṃ nityam āsthāya vidvan__Vdha_079.050
na tv evāhaṃ tasya phalād ihāgām__Vdha_079.050
daśaikarātrān daśa pañcarātrān__Vdha_079.051
ekādaśaikādaśakāṃs tathaiva__Vdha_079.051
jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ__Vdha_079.051
phalena tenāpi na cāgato 'ham__Vdha_079.051
yac cāvasaṃ jāhnavītīranityaḥ__Vdha_079.052
śataṃ samās tapyamānas tapo 'ham__Vdha_079.052
pradāya tatrāśvatarīsahasraṃ__Vdha_079.052
phalena tasyāpi na cāgato 'ham__Vdha_079.052
daśa dhenusahasrāṇi__Vdha_079.053
maṇiratnavibhūṣitāḥ__Vdha_079.053
daśārbudāni cāśvānām__Vdha_079.053
ayutāni ca viṃśatiḥ__Vdha_079.053
puṣkareṣu dvijātibhyaḥ__Vdha_079.053
prādāṃ gāś ca sahasraśaḥ__Vdha_079.053
suvarṇacandrottamadhāriṇīnāṃ__Vdha_079.054
kanyottamānām adadaṃ sragviṇīnām__Vdha_079.054
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ__Vdha_079.054
jāmbūnadair ābharaṇair na tena__Vdha_079.054
daśārbudāny adadaṃ gosave yās tv__Vdha_079.055
ekaikaśo daśa gā lokanātha__Vdha_079.055
samānavatsāḥ payasā samanvitāḥ__Vdha_079.055
suvarṇakāṃsyopaduhā na tena__Vdha_079.055
ahany ahani vipreṣu__Vdha_079.056
ekaikaṃ triṃśato 'dadam__Vdha_079.056
gṛṣṭīnāṃ kṣīradātrīṇāṃ__Vdha_079.056
rohiṇīnāṃ śatāni ca__Vdha_079.056
dogdhrīṇāṃ vai gavāṃ caiva__Vdha_079.057
prayutāni daśaiva tu__Vdha_079.057
prādāṃ daśaguṇaṃ brahman__Vdha_079.057
na ca tenāham āgataḥ__Vdha_079.057
koṭīś ca kāñcanasyāṣṭau__Vdha_079.058
prādāṃ brahman daśa tv aham__Vdha_079.058
ekaikasmin kratau tena__Vdha_079.058
phalenāhaṃ na cāgataḥ__Vdha_079.058
vājināṃ śyāmakarṇānāṃ__Vdha_079.059
haritānāṃ pitāmaha__Vdha_079.059
prādāṃ hemasrajāṃ brahman__Vdha_079.059
koṭīr daśa ca sapta ca__Vdha_079.059
īṣādantān mahākāyān__Vdha_079.060
kāñcanasragvibhūṣitān__Vdha_079.060
patnīvataḥ sahasrāṇi__Vdha_079.060
prāyacchaṃ daśa sapta ca__Vdha_079.060
alaṃkṛtānāṃ deveśa__Vdha_079.061
divyaiḥ kanakabhūṣaṇaiḥ__Vdha_079.061
rathānāṃ kāñcanāṅgānāṃ__Vdha_079.061
sahasrāṇy adadaṃ daśa__Vdha_079.061
sapta cānyāni yuktānāṃ__Vdha_079.061
vājibhiḥ samalaṃkṛtaiḥ__Vdha_079.061
dakṣiṇāvayavāḥ kecid__Vdha_079.062
devair ye saṃprakīrtitāḥ__Vdha_079.062
vājapeyeṣu daśasu__Vdha_079.062
prādāṃ tenāpi nāgataḥ__Vdha_079.062
śakratulyaprabhāvānām__Vdha_079.063
ījyayā vikrameṇa ca__Vdha_079.063
sahasraṃ niṣkakaṇṭhānāṃ__Vdha_079.063
pradadan dakṣiṇām aham__Vdha_079.063
vijitya nṛpatīn sarvān__Vdha_079.064
makhair iṣṭvā pitāmaha__Vdha_079.064
aṣṭābhyo rājasūyebhyo__Vdha_079.064
na ca tenāham āgataḥ__Vdha_079.064
srotaś ca yāvad gaṅgāyāṃ__Vdha_079.065
chinnam āsīj jagatpate__Vdha_079.065
dakṣiṇābhiḥ pravṛttābhir__Vdha_079.065
mama nāgaṃ ca tatkṛte__Vdha_079.065
vājināṃ ca sahasre dve__Vdha_079.066
suvarṇamaṇibhūṣite__Vdha_079.066
vāraṇānāṃ śataṃ cāham__Vdha_079.066
ekaikasya tridhādadam__Vdha_079.066
varaṃ grāmaśataṃ cāham__Vdha_079.066
ekaikasya tridhādadam__Vdha_079.066
tapasvī niyatāhāraḥ__Vdha_079.067
śamam āsthāya vāgyataḥ__Vdha_079.067
dīrghakālaṃ himavati__Vdha_079.067
gaṅgāyāś ca durutsahām__Vdha_079.067
mūrdhnā dhārāṃ mahādevaḥ__Vdha_079.068
śirasā yām adhārayat__Vdha_079.068
na tenāpy aham āgacchaṃ__Vdha_079.068
phaleneha pitāmaha__Vdha_079.068
śamyākṣepair ayajaṃ devadeva__Vdha_079.069
tathā kratūnām ayutaiś cāpi yattaḥ__Vdha_079.069
trayodaśadvādaśāhaiś ca deva__Vdha_079.069
sapuṇḍarīkair na ca teṣāṃ phalena__Vdha_079.069
aṣṭau sahasrāṇi kakudminām ahaṃ__Vdha_079.070
śuklarṣabhāṇām adaṃ brāhmaṇebhyaḥ__Vdha_079.070
patnīś caiṣām adadaṃ niṣkakaṇṭhīs__Vdha_079.070
teṣāṃ phaleneha na cāgato 'smi__Vdha_079.070
hiraṇyaratnaracitān__Vdha_079.071
adadaṃ ratnaparvatān__Vdha_079.071
dhanadhānyasahasrāṃś ca__Vdha_079.071
grāmāñ śatasahasraśaḥ__Vdha_079.071
śataṃ śatānāṃ gṛṣṭīnām__Vdha_079.072
adadaṃ cāpy atandritaḥ__Vdha_079.072
iṣṭvānekair mahāyajñair__Vdha_079.072
brāhmaṇebhyo dhanena ca__Vdha_079.072
ekādaśāhair ayajaṃ sudakṣiṇair__Vdha_079.073
dvir dvādaśāhair aśvamedhaiś ca deva__Vdha_079.073
bṛhadbhir dvādaśāhaiś ca__Vdha_079.*(135)
aśvamedhaiḥ pitāmaha__Vdha_079.*(135)
arkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs__Vdha_079.073
teṣāṃ phaleneha na cāgato 'smi__Vdha_079.073
niṣkrāmakaṃ cāpy adadaṃ yojanānāṃ__Vdha_079.074
dvir vistīrṇaṃ kāñcanapādapānām__Vdha_079.074
vanaṃ cūtānāṃ ratnavibhūṣitānām__Vdha_079.074
na caiva teṣām āgato 'haṃ phalena__Vdha_079.074
turāyaṇaṃ tu vratam apradhṛṣyam__Vdha_079.075
akrodhano 'karavaṃ triṃśato 'bdān__Vdha_079.075
śataṃ gavām aṣṭa śatāni cāhaṃ__Vdha_079.075
dine dine prādadaṃ brāhmaṇebhyaḥ__Vdha_079.075
payasvinīnāṃ atha rohiṇīnāṃ__Vdha_079.076
tathaiva cāpy anaḍuhāṃ lokanātha__Vdha_079.076
prādām nityaṃ brāhmaṇebhyaḥ sureśa__Vdha_079.076
nehāgatas tena phalena cāham__Vdha_079.076
triṃśataṃ vidhivad vahnīn__Vdha_079.077
ayajaṃ yac ca nityaśaḥ__Vdha_079.077
aṣṭābhiḥ sarvamedhaiś ca__Vdha_079.077
nṛmedhair dviguṇais tathā__Vdha_079.077
daśabhir viśvajidbhiś ca__Vdha_079.078
stobhair aṣṭādaśottaraiḥ__Vdha_079.078
na caiva teṣāṃ deveśa__Vdha_079.078
phalenāham ihāgamam__Vdha_079.078
saravyāṃ bāhudāyāṃ ca__Vdha_079.079
gayāyām atha naimiṣe__Vdha_079.079
gavāṃ śatānām ayutam__Vdha_079.079
adadaṃ na ca tena vai__Vdha_079.079
utkrāntikāle govindaṃ__Vdha_079.080
smarann anaśanasthitaḥ__Vdha_079.080
tyaktavān asmi yad dehaṃ__Vdha_079.080
tenedṛk prāptavān phalam__Vdha_079.080
evam etad itīty āha__Vdha_079.081
brahmā lokapitāmahaḥ__Vdha_079.081
bhagīrathaṃ mahīpālaṃ__Vdha_079.081
puṇyalokanivāsinam__Vdha_079.081
tad etad uktaṃ tapasāṃ__Vdha_079.082
samastānāṃ mahāmate__Vdha_079.082
guṇair anaśanaṃ brahmā__Vdha_079.082
pradhānataram abravīt__Vdha_079.082
tyajaty anaśanastho hi__Vdha_079.083
prāṇān yaḥ saṃsmaran harim__Vdha_079.083
sa yāti viṣṇusālokyaṃ__Vdha_079.083
yāvad indrāś caturdaśa__Vdha_079.083
atītānāgatānīha__Vdha_079.084
kulāni puruṣarṣabha__Vdha_079.084
punāty anaśanaṃ kurvan__Vdha_079.084
sapta sapta ca sapta ca__Vdha_079.084
ślokāś cātra mahābāho__Vdha_079.085
śrūyante yān bhagīrathaḥ__Vdha_079.085
jagāda brahmaṇo lokam__Vdha_079.085
upetaḥ pṛthivīpatiḥ__Vdha_079.085
brahma brahmamayaṃ viṣṇor__Vdha_079.086
yaḥ padaṃ paramātmanaḥ__Vdha_079.086
saṃsmaraṃs tyajati prāṇān__Vdha_079.086
sa viṣṇuṃ praviśaty ajam__Vdha_079.086
yaḥ kṣīṇakarmā bhogena__Vdha_079.087
tapasā vāpi saṃsmaran__Vdha_079.087
karoti kālaṃ kālena__Vdha_079.087
na paricchedyate hi saḥ__Vdha_079.087
akṣīṇakarmā maraṇe__Vdha_079.088
saṃsmaran devam acyutam__Vdha_079.088
yathā tvam eva devānāṃ__Vdha_079.088
loke bhogān upāśnute__Vdha_079.088
kṣutite 'pi kule kaścij__Vdha_079.089
jāyeyaṃ karmaṇaḥ kṣaye__Vdha_079.089
manuṣyo yena sarveśaṃ__Vdha_079.089
cintayeyaṃ sadā harim__Vdha_079.089
taccintayādhunāśeṣa-__Vdha_079.090
puṇyapāpavivarjitaḥ__Vdha_079.090
maraṇe tanmanas tatra__Vdha_079.090
layam etya tam āpnuyāt__Vdha_079.090
karmabhūmau samastānāṃ__Vdha_079.091
karmaṇām uttamottamam__Vdha_079.091
yad antakāle puruṣaiḥ__Vdha_079.091
smaryate puruṣottamaḥ__Vdha_079.091
ity etān āha rājarṣiḥ__Vdha_079.092
ślokān ādyo bhagīrathaḥ__Vdha_079.092
viṣṇusaṃsmaraṇāt prāpya__Vdha_079.092
lokān anaśane mṛtaḥ__Vdha_079.092
evam atyantaśastānāṃ__Vdha_079.093
karmaṇām asureśvara__Vdha_079.093
nānyad utkṛṣṭam uddiṣṭaṃ__Vdha_079.093
tajjñair anaśanāt param__Vdha_079.093
tasyāhaṃ lakṣaṇaṃ vakṣye__Vdha_079.094
yac ca japyaṃ mumūrṣubhiḥ__Vdha_079.094
yādṛgrūpaś ca bhagavāṃś__Vdha_079.094
cintanīyo janārdanaḥ__Vdha_079.094
āsannam ātmanaḥ kālaṃ__Vdha_079.095
jñātvā prājño mahāsura__Vdha_079.095
nirdhūtamaladoṣaś ca__Vdha_079.095
snāto niyatamānasaḥ__Vdha_079.095
samabhyarcya hṛṣīkeśaṃ__Vdha_079.096
puṣpadhūpādibhis tataḥ__Vdha_079.096
praṇipātaiḥ stavaiḥ puṇyair__Vdha_079.096
dhyānayogaiś ca pūjayet__Vdha_079.096
dattvā dānaṃ ca viprebhyo__Vdha_079.097
vikalādibhya eva ca__Vdha_079.097
sabhāprapābrāhmaṇauka-__Vdha_079.097
devaukādyupayogi ca__Vdha_079.097
bandhuputrakalatrauka-__Vdha_079.098
kṣetradhānyadhanādiṣu__Vdha_079.098
mitravarge ca daityendra__Vdha_079.098
mamatvaṃ vinivartayet__Vdha_079.098
mitrān amitrān madhyasthān__Vdha_079.099
parān svāṃś ca punaḥ punaḥ__Vdha_079.099
abhyarthanopacāreṇa__Vdha_079.099
kṣāmayet kukṛtaṃ svakam__Vdha_079.099
tataś ca prayataḥ kuryād__Vdha_079.100
utsargaṃ sarvakarmaṇām__Vdha_079.100
śubhāśubhānāṃ daityendra__Vdha_079.100
vākyaṃ cedam udāharet__Vdha_079.100
parityajāmy ahaṃ bhogāṃs__Vdha_079.101
tyajāmi suhṛdo 'khilān__Vdha_079.101
bhojanādi mayotsṛṣṭam__Vdha_079.101
utsṛṣṭam anulepanam__Vdha_079.101
sragbhūṣaṇādikaṃ geyaṃ__Vdha_079.102
dānam ādānam eva ca__Vdha_079.102
homādayaḥ padārthā ye__Vdha_079.102
yāś ca nityakriyā mama__Vdha_079.102
naimittikās tathā kāmyā__Vdha_079.103
varṇadharmās tathojjhitāḥ__Vdha_079.103
guṇadharmādayo dharmā__Vdha_079.103
yāś ca kāścin mama kriyāḥ__Vdha_079.103
padbhyāṃ karābhyāṃ viharan__Vdha_079.104
kurvan vā karma na tv aham__Vdha_079.104
kariṣye prāṇināṃ pīḍāṃ__Vdha_079.104
prāṇinaḥ santu nirbhayāḥ__Vdha_079.104
nabhasi prāṇino ye tu__Vdha_079.105
ye jale ye ca bhūtale__Vdha_079.105
kṣiter antaragā ye ca__Vdha_079.105
ye ca pāṣāṇasaṃpuṭe__Vdha_079.105
ye dhānyādiṣu vastreṣu__Vdha_079.106
śayaneṣv āsaneṣu ca__Vdha_079.106
te svapantu vibudhyantu__Vdha_079.106
sukhaṃ matto bhayaṃ vinā__Vdha_079.106
na me 'sti bāndhavaḥ kaścid__Vdha_079.107
viṣṇuṃ muktvā jagadgurum__Vdha_079.107
mitrapakṣe ca me viṣṇur__Vdha_079.107
adhaś cordhvaṃ tathāgrataḥ__Vdha_079.107
pārśvato mūrdhni pṛṣṭhe ca__Vdha_079.108
hṛdaye vāci cakṣuṣi__Vdha_079.108
śrotrādiṣu ca sarveṣu__Vdha_079.108
mama viṣṇuḥ pratiṣṭhitaḥ__Vdha_079.108
iti sarvaṃ samutsṛjya__Vdha_079.109
dhyātvā sarvatra cācyutam__Vdha_079.109
vāsudevety avirataṃ__Vdha_079.109
nāma devasya kīrtayan__Vdha_079.109
dakṣiṇāgreṣu darbheṣu__Vdha_079.110
śayīta prācchirās tataḥ__Vdha_079.110
udacchirā vā daityendra__Vdha_079.110
cintayañ jagataḥ patim__Vdha_079.110
viṣṇuṃ jiṣṇuṃ hṛṣīkeśaṃ__Vdha_079.111
keśavaṃ madhusūdanam__Vdha_079.111
nārāyaṇaṃ naraṃ kṛṣṇaṃ__Vdha_079.111
vāsudevaṃ janārdanam__Vdha_079.111
vārāhaṃ yajñapuruṣaṃ__Vdha_079.112
puṇḍarīkākṣam acyutam__Vdha_079.112
vāmanaṃ śrīdharaṃ śrīśaṃ__Vdha_079.112
nṛsiṃham aparājitam__Vdha_079.112
padmanābham ajaṃ śaurim__Vdha_079.113
dāmodaram adhokṣajam__Vdha_079.113
sarveśvareśvaraṃ śuddham__Vdha_079.113
anantaṃ rāmam īśvaram__Vdha_079.113
cakriṇaṃ gadinaṃ śārṅgiṃ__Vdha_079.114
śaṅkhinaṃ garuḍadhvajam__Vdha_079.114
kirīṭakaustubhadharaṃ__Vdha_079.114
praṇamāmy aham avyayam__Vdha_079.114
aham atra jagannāthe__Vdha_079.115
mayi cāstu janārdanaḥ__Vdha_079.115
āvayor antaraṃ māstu__Vdha_079.115
samīranabhasor iva__Vdha_079.115
ayaṃ viṣṇur ayaṃ śaurir__Vdha_079.116
ayaṃ kṛṣṇaḥ puro mama__Vdha_079.116
nīlotpaladalaśyāmaḥ__Vdha_079.116
padmapattropamekṣaṇaḥ__Vdha_079.116
eṣa paśyatu mām īśaḥ__Vdha_079.117
paśyāmy aham adhokṣajam__Vdha_079.117
yato na vyatirikto 'haṃ__Vdha_079.117
yanmayo 'haṃ yadāśrayaḥ__Vdha_079.117
itthaṃ japann ekamanāḥ__Vdha_079.118
smaran sarveśvaraṃ harim__Vdha_079.118
āsīnaḥ sukhaduḥkheṣu__Vdha_079.118
samo mitrāhiteṣu ca__Vdha_079.118
oṃ namo vāsudevāyety__Vdha_079.119
etad vā satataṃ vadan__Vdha_079.119
yad vodīrayituṃ nāma__Vdha_079.119
samarthas tad udīrayan__Vdha_079.119
dhyāyeta devadevasya__Vdha_079.119
rūpaṃ viṣṇor manoramam__Vdha_079.119
praśāntanetrabhrūvaktraṃ__Vdha_079.120
śaṅkhacakragadādharam__Vdha_079.120
śrīvatsavakṣasaṃ caiva__Vdha_079.120
caturbāhuṃ kirīṭinam__Vdha_079.120
pītāmbaradharaṃ viṣṇuṃ__Vdha_079.121
cārukeyūradhāriṇam__Vdha_079.121
cintayec ca tadā rūpaṃ__Vdha_079.121
manaḥ kṛtvaikaniścayam__Vdha_079.121
yādṛśe vā manaḥ sthairyaṃ__Vdha_079.122
rūpe badhnāti cakriṇaḥ__Vdha_079.122
tad eva cintayan nāma__Vdha_079.122
vāsudeveti kīrtayet__Vdha_079.122
ittaṃ japan smaran vetthaṃ__Vdha_079.123
svarūpaṃ paramātmanaḥ__Vdha_079.123
ā prāṇoparamād vīras__Vdha_079.123
taccittas tatparāyaṇaḥ__Vdha_079.123
nirvikalpena manasā__Vdha_079.124
yaḥ smaret puruṣottamam__Vdha_079.124
sarvapātakayukto 'pi__Vdha_079.124
puruṣaḥ puruṣarṣabha__Vdha_079.124
prayāti devadeveśe__Vdha_079.124
layam īḍyatame 'cyute__Vdha_079.124
yathāgnis tṛṇajālāni__Vdha_079.125
dahaty anilasaṃgataḥ__Vdha_079.125
tathānaśanasaṃkalpaḥ__Vdha_079.125
puṃsāṃ pāpam asaṃśayam__Vdha_079.125
viṣṇoḥ saṃsmaraṇe prāpya__Vdha_079.*(136)
lokam anaśane mṛtaḥ__Vdha_079.*(136)
evam atyantaśastānāṃ__Vdha_079.*(136)
karmaṇām asureśvara__Vdha_079.*(136)
nāsti satyāt paro dharmo__Vdha_079.126
nāsty adharma tathānṛtāt__Vdha_079.126
nāsti vidyāsamaṃ cakṣus__Vdha_079.126
tapo nānaśanāt param__Vdha_079.126
nāsti jñānasamaṃ dānaṃ__Vdha_079.127
na saṃtoṣasamaṃ sukham__Vdha_079.127
na caiverṣyāsamaṃ duḥkhaṃ__Vdha_079.127
tapo nānaśanāt param__Vdha_079.127
nāsty arogasamaṃ dhanyaṃ__Vdha_079.128
nāsti gaṅgāsamā sarit__Vdha_079.128
nāsti viṣṇusamaṃ dhyeyaṃ__Vdha_079.128
tapo nānaśanāt param__Vdha_079.128
utkrāntikāle bhūtānāṃ__Vdha_079.129
muhyante cittavṛttayaḥ__Vdha_079.129
jarāvyādhividhīnānāṃ__Vdha_079.129
kimu vyādhyādidoṣataḥ__Vdha_079.129
atyantavayasā vṛddhyā__Vdha_079.130
vyādhinā cātipīḍitaḥ__Vdha_079.130
yadi sthātuṃ na śaknoti__Vdha_079.130
kṣitisthe darbhasaṃstare__Vdha_079.130
tat kim anyo 'py upāyo 'sti__Vdha_079.131
na vānaśanakarmaṇi__Vdha_079.131
viphalyaṃ yena nāpnoti__Vdha_079.131
tan me brūhi pitāmaha__Vdha_079.131
nātra bhūmir na ca kuśāḥ__Vdha_079.132
saṃstaraś ca na kāraṇam__Vdha_079.132
cittasyālambanībhūto__Vdha_079.132
viṣṇur evātra kāraṇam__Vdha_079.132
bhuñjann abhuñjan gacchaṃś ca__Vdha_079.133
svapaṃs tiṣṭhann athāpi vā__Vdha_079.133
utkrāntikāle govindaṃ__Vdha_079.133
saṃsmaraṃs tanmayo bhavet__Vdha_079.133
kiṃ japaiḥ kiṃ bhuvā kṛtyaṃ__Vdha_079.134
kiṃ kuśair daityasattama__Vdha_079.134
tathāpi kurvato yasya__Vdha_079.134
hṛdaye na janārdanaḥ__Vdha_079.134
tasmāt pradhānamantroktaṃ__Vdha_079.135
vāsudevasya kīrtanam__Vdha_079.135
tanmayatvena daityendra__Vdha_079.135
tasyopāyaś ca vistaraḥ__Vdha_079.135
ity etat kathitaṃ sarvaṃ__Vdha_079.136
pṛṣṭo 'haṃ yat tvayā bale__Vdha_079.136
utkrāntikāle smaraṇaṃ__Vdha_079.136
kiṃ bhūyaḥ kathayāmi te__Vdha_079.136
kriyāyogas tvayā pūrvaṃ__Vdha_080.001
mamokto yaḥ pitāmaha__Vdha_080.001
tam ahaṃ śrotum icchāmi__Vdha_080.001
phalaṃ cāsya yathātatham__Vdha_080.001
devārcāṃ devatāgāre__Vdha_080.002
tanmayatvena pūjayam__Vdha_080.002
yathāvac cetaso bhūmiṃ__Vdha_080.002
karoti niyato hi saḥ__Vdha_080.002
tapasā brahmacaryeṇa__Vdha_080.003
puṇyasvādhyāyasaṃstavaiḥ__Vdha_080.003
kriyāyogaḥ sa vidvadbhir__Vdha_080.003
yogināṃ samudāhṛtaḥ__Vdha_080.003
tatrāhaṃ śrotum icchāmi__Vdha_080.004
kriyāyogasthito naraḥ__Vdha_080.004
yat phalaṃ samavāpnoti__Vdha_080.004
kārayitvā harer gṛham__Vdha_080.004
devārcāṃ kārayitvā vā__Vdha_080.005
yat puṇyaṃ puruṣo 'śnute__Vdha_080.005
saṃpūjayitvā vidhivad__Vdha_080.005
anulipya ca yat phalam__Vdha_080.005
kāni mālyāni śastāni__Vdha_080.006
kāni nārhanti keśave__Vdha_080.006
ke dhūpāḥ kṛṣṇadayitāḥ__Vdha_080.006
ke varjyāś ca jagatpateḥ__Vdha_080.006
upahāre phalaṃ kīm syāt__Vdha_080.007
kiṃ phalaṃ gītavādite__Vdha_080.007
ghṛtakṣīrādinā yac ca__Vdha_080.007
snāpite keśave phalam__Vdha_080.007
yac copalepane tāta__Vdha_080.008
phalam abhyukṣite ca yat__Vdha_080.008
vāsudevagṛhe sarvaṃ__Vdha_080.008
tad aśeṣaṃ vadasva me__Vdha_080.008
sādhu vatsa yad etat tvaṃ__Vdha_080.009
vāsudevasya pṛcchasi__Vdha_080.009
śuśrūṣaṇavidhau puṇyaṃ__Vdha_080.009
tad ihaikamanāḥ śṛṇu__Vdha_080.009
brahmaṇā kila devānām__Vdha_080.010
ṛṣīṇāṃ ca mahātmanām__Vdha_080.010
śuśrūṣaṇaphalaṃ viṣṇoḥ__Vdha_080.010
proktaṃ daityapate purā__Vdha_080.010
tebhyaḥ sakāśān manunā__Vdha_080.011
prāptaṃ svārociṣeṇa tu__Vdha_080.011
svārociṣaḥ svaputrāya__Vdha_080.011
dattavān ṛtacakṣuṣe__Vdha_080.011
ṛtacakṣuś ca bhargave__Vdha_080.012
śukras tasmād avāpa ca__Vdha_080.012
mamākhyātaṃ ca śukreṇa__Vdha_080.012
yathāvat sumahātmanā__Vdha_080.012
śuśrūṣave mahābhāga__Vdha_080.013
daityācāryeṇa dhīmatā__Vdha_080.013
tad etac chrūyatāṃ tāta__Vdha_080.013
kriyāyogāśritaṃ phalam__Vdha_080.013
jñānayogas tu saṃyogaś__Vdha_080.014
cittasyaivātmanā tu yaḥ__Vdha_080.014
yas tu bāhyārthasāpekṣaḥ__Vdha_080.014
sa kriyāyoga ucyate__Vdha_080.014
paramaṃ kāraṇaṃ yogo__Vdha_080.015
vimukter ditikeśvara__Vdha_080.015
kriyāyogaś ca yogasya__Vdha_080.015
paramaṃ tāta sādhanam__Vdha_080.015
yat tv etad bhavatā pṛṣṭaṃ__Vdha_080.016
phalam anvicchatā phalam__Vdha_080.016
devālayādikaraṇe__Vdha_080.016
tad ihaikamanāḥ śṛṇu__Vdha_080.016
yas tu devālayaṃ viṣṇor__Vdha_080.017
dārvaṃ śailamayaṃ tathā__Vdha_080.017
kārayen mṛnmayaṃ vāpi__Vdha_080.017
śṛṇu tasya bale phalaṃ__Vdha_080.017
ahany ahani yajñena__Vdha_080.018
yajato yan mahāphalam__Vdha_080.018
prāpnoti tat phalaṃ viṣṇor__Vdha_080.018
yaḥ kārayati mandiram__Vdha_080.018
kulānāṃ śatam āgāmi__Vdha_080.019
samatītaṃ tathā śatam__Vdha_080.019
kārayan bhagavaddhāma__Vdha_080.019
nayaty acyutalokatām__Vdha_080.019
saptajanmakṛtaṃ pāpaṃ__Vdha_080.020
svalpaṃ vā yadi vā bahu__Vdha_080.020
viṣṇor ālayavinyāsa-__Vdha_080.020
prārambhād eva naśyati__Vdha_080.020
saptalokamayo viṣṇus__Vdha_080.021
tasya yaḥ kurute gṛham__Vdha_080.021
pratiṣṭhāṃ samavāpnoti__Vdha_080.021
sa naraḥ saptalaukikīm__Vdha_080.021
praśastadeśabhūbhāge__Vdha_080.022
yaḥ śastaṃ bhavanaṃ hareḥ__Vdha_080.022
kārayaty akṣayāṃl lokān__Vdha_080.022
sa naraḥ pratipadyate__Vdha_080.022
iṣṭakācayavinyāso__Vdha_080.023
yāvanty ṛkṣāṇi tiṣṭhati__Vdha_080.023
tāvadvarṣasahasrāṇi__Vdha_080.023
tatkartur divi saṃsthitiḥ__Vdha_080.023
pratimāṃ lakṣaṇavatīṃ__Vdha_080.024
yaḥ kārayati mānavaḥ__Vdha_080.024
keśavasya sa tallokam__Vdha_080.024
akṣayaṃ pratipadyate__Vdha_080.024
ṣaṣṭiṃ varṣasahasrāṇāṃ__Vdha_080.025
sahasrāṇi sa modate__Vdha_080.025
svargaukasāṃ nivāseṣu__Vdha_080.025
pratyekam arisūdana__Vdha_080.025
pratiṣṭhāpya harer arcāṃ__Vdha_080.026
supraśaste niveśane__Vdha_080.026
puruṣaḥ kṛtakṛtyatvān__Vdha_080.026
nainaṃ śvomaraṇaṃ tapet__Vdha_080.026
ye bhaviṣyanti ye 'tītā__Vdha_080.027
ākalpāt puruṣāḥ kule__Vdha_080.027
tāṃs tārayati saṃsthāpya__Vdha_080.027
devasya pratimāṃ hareḥ__Vdha_080.027
anuśastāḥ kila purā__Vdha_080.028
yamena yamakiṃkarāḥ__Vdha_080.028
pāśodyatāyudhā daitya__Vdha_080.028
prajāsaṃyamane ratāḥ__Vdha_080.028
viharadhvaṃ yathānyāyaṃ__Vdha_080.029
niyogo me 'nupālyatām__Vdha_080.029
nājñābhaṅgaṃ kariṣyanti__Vdha_080.029
bhavatāṃ jantavaḥ kvacit__Vdha_080.029
kevalaṃ ye jagaddhātum__Vdha_080.030
anantaṃ samupāśritāḥ__Vdha_080.030
bhavadbhiḥ parihartavyās__Vdha_080.030
teṣāṃ nāsty atra saṃsthitiḥ__Vdha_080.030
ye tu bhāgavatā loke__Vdha_080.031
taccittās tatparāyaṇāḥ__Vdha_080.031
pūjayanti sadā viṣṇuṃ__Vdha_080.031
te vas tyājyāḥ sudūrataḥ__Vdha_080.031
yas tiṣṭhan prasvapan gacchaṃs__Vdha_080.032
tattiṣṭhan skhalite kṣute__Vdha_080.032
saṃkīrtayati govindaṃ__Vdha_080.032
te vas tyājyāḥ sudūrataḥ__Vdha_080.032
nityanaimittikair devaṃ__Vdha_080.033
ye yajanti janārdanam__Vdha_080.033
nāvalokya bhavadbhis te__Vdha_080.033
tattejo hanti vo gatim__Vdha_080.033
ye dhūpapuṣpavāsobhir__Vdha_080.034
bhūṣaṇaiś cāpi vallabhaiḥ__Vdha_080.034
arcayanti na te grāhyā__Vdha_080.034
narāḥ kṛṣṇāśrayoddhatāḥ__Vdha_080.034
upalepanakartāraḥ__Vdha_080.035
saṃmārjanaparāś ca ye__Vdha_080.035
kṛṣṇālaye parityājyaṃ__Vdha_080.035
teṣāṃ tripuruṣaṃ kulam__Vdha_080.035
yena cāyatanaṃ viṣṇoḥ__Vdha_080.036
kāritaṃ tatkulodbhavam__Vdha_080.036
puṃsāṃ śataṃ nāvalokyaṃ__Vdha_080.036
bhavadbhir duṣṭacakṣuṣā__Vdha_080.036
yenārcā bhagavadbhaktyā__Vdha_080.037
vāsudevasya kāritā__Vdha_080.037
narāyutaṃ tatkulajaṃ__Vdha_080.037
bhavatāṃ śāsanātigam__Vdha_080.037
bhavatāṃ bhramatām atra__Vdha_080.038
viṣṇusaṃśrayamudrayā__Vdha_080.038
vinājñābhaṅgakṛn naiva__Vdha_080.038
bhaviṣyati naraḥ kvacit__Vdha_080.038
vatsa vaivasvatasyaitāḥ__Vdha_080.039
śrutvā gāthā marīcinā__Vdha_080.039
purukutsāya kathitāḥ__Vdha_080.039
pārthivendrāya dhīmate__Vdha_080.039
etāṃ mahāphalāṃ yo 'rcāṃ__Vdha_080.040
viṣṇoh kārayate naraḥ__Vdha_080.040
tavākhyātaṃ mahābāho__Vdha_080.040
gṛhakārayituś ca yat__Vdha_080.040
yajñā narāṇāṃ pāpaugha-__Vdha_080.041
kṣālakāḥ sarvakāmadāḥ__Vdha_080.041
tathaivejyo jagaddhātuḥ__Vdha_080.041
sarvayajñamayo hariḥ__Vdha_080.041
sthāpitāṃ pratimāṃ viṣṇoḥ__Vdha_081.001
samyak saṃpūjya mānavaḥ__Vdha_081.001
yaṃ yaṃ prārthayate kāmaṃ__Vdha_081.001
taṃ tam āpnoty asaṃśayam__Vdha_081.001
yaḥ snāpayati devasya__Vdha_081.002
ghṛtena pratimāṃ hareḥ__Vdha_081.002
prasthe prasthe dvijāgryāṇāṃ__Vdha_081.002
sa dadāti gavāṃ śatam__Vdha_081.002
gavāṃ śatasya viprāṇāṃ__Vdha_081.003
yad dattasya bhavet phalam__Vdha_081.003
ghṛtaprasthena tad viṣṇor__Vdha_081.003
labhet snānopayoginā__Vdha_081.003
bhūridyumnena saṃprāptā__Vdha_081.004
saptadvīpā vasuṃdharā__Vdha_081.004
ghṛtāḍhakena govinda-__Vdha_081.004
pratimāsnāpanāt kila__Vdha_081.004
pratimāsaṃ sitāṣṭamyāṃ__Vdha_081.005
ghṛtena jagataḥ patim__Vdha_081.005
snāpayitvā samastebhyaḥ__Vdha_081.005
pāpebhyo vipramucyate__Vdha_081.005
dvādaśyāṃ pañcadaśyāṃ ca__Vdha_081.006
gavyena haviṣā hareḥ__Vdha_081.006
snāpanaṃ daityaśārdūla__Vdha_081.006
mahāpātakanāśanam__Vdha_081.006
jñānato 'jñānato vāpi__Vdha_081.007
yat pāpaṃ kurute naraḥ__Vdha_081.007
tat kṣālayati saṃdhyāyāṃ__Vdha_081.007
ghṛtena snāpayan harim__Vdha_081.007
sarvayajñamayo viṣṇur__Vdha_081.008
havyānāṃ paramaṃ ghṛtam__Vdha_081.008
tayor aśeṣapāpānāṃ__Vdha_081.008
kṣālakaḥ saṃgamo 'sura__Vdha_081.008
yeṣu kṣīravahā nadyo__Vdha_081.009
hradāḥ pāyasakardamāḥ__Vdha_081.009
tāṃl lokān puruṣā yānti__Vdha_081.009
kṣīrasnānakarā hareḥ__Vdha_081.009
āhlādaṃ nirvṛtiṃ svāsthyam__Vdha_081.010
ārogyaṃ cārurūpatām__Vdha_081.010
sapta janmāny avāpnoti__Vdha_081.010
kṣīrasnānakaro hareḥ__Vdha_081.010
dadhyādīnāṃ vikārāṇāṃ__Vdha_081.011
kṣīrataḥ saṃbhavo yathā__Vdha_081.011
tathaivāśeṣakāmānāṃ__Vdha_081.011
kṣīrasnāpanato hareḥ__Vdha_081.011
yathā ca vimalaṃ jñānaṃ__Vdha_081.012
yathā nirvṛtikārakam__Vdha_081.012
tathāsya nirmalaṃ jñānaṃ__Vdha_081.012
bhavaty atiphalapradam__Vdha_081.012
grahānukūlatāṃ puṣṭiṃ__Vdha_081.013
priyatvaṃ cākhile jane__Vdha_081.013
karoti bhagavān viṣṇuḥ__Vdha_081.013
kṣīrasnāpanatoṣitaḥ__Vdha_081.013
sarvo 'sya snigdhatām eti__Vdha_081.014
dṛṣṭamātraḥ prasīdati__Vdha_081.014
ghṛtakṣīreṇa deveśe__Vdha_081.014
snāpite madhusūdane__Vdha_081.014
atrāpy udāharantīmaṃ__Vdha_081.015
saṃvādaṃ keśavāśritam__Vdha_081.015
śāṇḍilyā saha kaikeyyāḥ__Vdha_081.015
sumanāyāḥ surālaye__Vdha_081.015
svarge 'tiśobhanāṃ dṛṣṭvā__Vdha_081.016
kaikeyīṃ patinā saha__Vdha_081.016
brāhmaṇī śāṇḍilī nāma__Vdha_081.016
paryapṛcchata vismitā__Vdha_081.016
śataśaḥ santi kaikeyi__Vdha_081.017
devāḥ svarganivāsinaḥ__Vdha_081.017
devapatnyas tathaivaitāḥ__Vdha_081.017
siddhāḥ siddhāṅganās tathā__Vdha_081.017
na teṣām īdṛśo gandho__Vdha_081.018
na kāntir na surūpatā__Vdha_081.018
na vāsasāṃ ca śobheyaṃ__Vdha_081.018
yathā te patinā saha__Vdha_081.018
naivābharaṇajātāni__Vdha_081.019
teṣāṃ bhrājanti vai tathā__Vdha_081.019
yathā tava yathā patyus__Vdha_081.019
tava svarganivāsinaḥ__Vdha_081.019
svasthatā cetasaś ceyaṃ__Vdha_081.020
yuvayor atiricyate__Vdha_081.020
śakrādyānām apīsānāṃ__Vdha_081.020
kṣayātiśayavarjitaḥ__Vdha_081.020
tapaḥprabhāvo dānaṃ vā__Vdha_081.021
karma vā homasaṃjñitam__Vdha_081.021
yuvayor yan mamācakṣva__Vdha_081.021
tat sarvaṃ varavarṇini__Vdha_081.021
yajñair yajñeśvaro viṣṇur__Vdha_081.022
āvābhyāṃ yat tu toṣitaḥ__Vdha_081.022
svargaprāptir iyaṃ tasya__Vdha_081.022
karmaṇaḥ phalam uttamam__Vdha_081.022
surūpatāṃ manaḥprīti__Vdha_081.023
paśyatāṃ cāruveṣatām__Vdha_081.023
yat pṛcchasi mahābhāge__Vdha_081.023
tad apy eṣā vadāmi te__Vdha_081.023
tīrthodakais tathā snānaiḥ__Vdha_081.024
snāpito 'yaṃ janārdanaḥ__Vdha_081.024
tena kāntir atītyaitān__Vdha_081.024
devāṃs tribhuvaneśvarān__Vdha_081.024
manaḥprasādaḥ saumyatvaṃ__Vdha_081.025
śārīrā yā ca nirvṛtiḥ__Vdha_081.025
yat priyatvaṃ ca sarvasya__Vdha_081.025
tad ghṛtasnānajaṃ phalam__Vdha_081.025
yāny abhīṣṭāni vāsāṃsi__Vdha_081.026
yac cābhīṣṭaṃ vibhūṣaṇam__Vdha_081.026
ratnāni yāny abhīṣṭāni__Vdha_081.026
yat priyaṃ cānulepanam__Vdha_081.026
ye dhūpā yāni mālyāni__Vdha_081.027
dayitāny abhavaṃs tadā__Vdha_081.027
mama bhartus tathaivāsya__Vdha_081.027
mama rājyaṃ praśāsataḥ__Vdha_081.027
tāni sarvāṇi sarvajñe__Vdha_081.028
sarvakartari keśave__Vdha_081.028
dattāni tatsamuttho 'yaṃ__Vdha_081.028
gandhabhūṣātmako guṇaḥ__Vdha_081.028
āhārā dayitā ye ca__Vdha_081.029
pavitrāś ca niveditāḥ__Vdha_081.029
te lokakartre kṣṛṇāya__Vdha_081.029
tṛptis tadguṇasaṃbhavā__Vdha_081.029
svargakāmena me bhartrā__Vdha_081.030
mayā ca śubhadarśane__Vdha_081.030
kṛtam etad ato nābhūd__Vdha_081.030
āvayor bhavasaṃkṣayaḥ__Vdha_081.030
ye tv akāmāṃ narāḥ samyag__Vdha_081.031
etat kurvanti śobhane__Vdha_081.031
teṣāṃ dadāti viśveśo__Vdha_081.031
bhagavān muktim acyutaḥ__Vdha_081.031
evam abhyarcya govindaṃ__Vdha_081.032
sarvabhūteśvareśvaram__Vdha_081.032
prāpnoty abhimatān kāmān__Vdha_081.032
daityāha sumanā yathā__Vdha_081.032
candanāgarukarpūra-__Vdha_081.033
kuṅkumośīrapadmakaiḥ__Vdha_081.033
anulipto harir bhaktyā__Vdha_081.033
varān bhogān prayacchati__Vdha_081.033
kāleyakaṃ tuṅgakaṃ ca__Vdha_081.034
padmacandanam eva ca__Vdha_081.034
nṝṇāṃ bhavanti rogāya__Vdha_081.034
dattāni puruṣottame__Vdha_081.034
tasmād ebhir na govindaḥ__Vdha_081.035
pūjanīyo mahāsura__Vdha_081.035
yāny ātmanaḥ sadeṣṭāni__Vdha_081.035
tāni śastāny upākuru__Vdha_081.035
tathaiva śubhagandhā ye__Vdha_081.036
dhūpās te jagataḥ pateḥ__Vdha_081.036
vāsudevasya dharmajñair__Vdha_081.036
nivedyā dānaveśvara__Vdha_081.036
na śallakījaṃ nākṣaulaṃ__Vdha_081.037
na śuktāsavasaṃbhṛtam__Vdha_081.037
dadyāt kṛṣṇāya dharmajño__Vdha_081.037
dhūpān ārādhanodyataḥ__Vdha_081.037
mālatī mallikā caiva__Vdha_081.038
yūthikāthātimuktakā__Vdha_081.038
pāṭalā karavīraś ca__Vdha_081.038
javā pārantir eva ca__Vdha_081.038
kubjakas tagaraś caiva__Vdha_081.039
karṇikāraḥ kuraṇṭakaḥ__Vdha_081.039
campako rotakaḥ kundo__Vdha_081.039
bāṇo varvaramālikāḥ__Vdha_081.039
aśokatilakā rodhrās__Vdha_081.040
tathā caivāṭarūṣakaḥ__Vdha_081.040
amī puṣpaprakārās tu__Vdha_081.040
śastāḥ keśavapūjane__Vdha_081.040
bilvapatraṃ śamīpatraṃ__Vdha_081.041
patraṃ bhṛṅgārakasya ca__Vdha_081.041
tamālapatraṃ ca bale__Vdha_081.041
sadaiva bhagavatpriyam__Vdha_081.041
tulasīkālatulasī-__Vdha_081.042
patraṃ bhṛṅgarajasya ca__Vdha_081.042
ketakīpatrapuṣpaṃ ca__Vdha_081.042
sadyas tuṣṭikaraṃ hareḥ__Vdha_081.042
padmāny ambusamutthānāṃ__Vdha_081.043
raktanīle tathotpale__Vdha_081.043
sitotpalaṃ ca kṛṣṇasya__Vdha_081.043
dayitāni sadāsura__Vdha_081.043
nārkaṃ nonmattakaṃ kāṃcit__Vdha_081.044
tathaiva girikarṇikām__Vdha_081.044
na kaṇṭakārikāpuṣpam__Vdha_081.044
acyutāya nivedayet__Vdha_081.044
kauṭajaṃ śālmalīpuṣpaṃ__Vdha_081.045
śairīṣaṃ ca janārdane__Vdha_081.045
nivedite bhayaṃ rogaṃ__Vdha_081.045
niḥsvatāṃ ca prayacchati__Vdha_081.045
yeṣāṃ na pratiṣedho 'sti__Vdha_081.046
gandhavarṇānvitāni ca__Vdha_081.046
tāni puṣpāṇi deyāni__Vdha_081.046
viṣṇave prabhaviṣṇave__Vdha_081.046
sugandhaiś ca surāmāṃsī-__Vdha_081.047
karpūrāgarucandanaiḥ__Vdha_081.047
tathānyaiś ca śubhair dravyair__Vdha_081.047
arcayej jagataḥ patim__Vdha_081.047
dukūlapaṭukauśeya-__Vdha_081.048
vārkṣakarpāsikādibhiḥ__Vdha_081.048
vāsobhiḥ pūjayed viṣṇuṃ__Vdha_081.048
daiteyendrātmanaḥ priyaiḥ__Vdha_081.048
bhakṣyāṇi yāny abhīṣṭāni__Vdha_081.049
bhojyāny abhimatāni ca__Vdha_081.049
phalaṃ ca vallabhaṃ yat syāt__Vdha_081.049
tat tad deyaṃ janārdane__Vdha_081.049
suvarṇamaṇimuktādi__Vdha_081.050
yac cānyad ativallabham__Vdha_081.050
tat tad devātidevāya__Vdha_081.050
keśavāya nivedayet__Vdha_081.050
ātmānaṃ keśavaṃ matvā__Vdha_081.051
yad yat tasyaiva rocate__Vdha_081.051
tat tad avyaktarūpāya__Vdha_081.051
keśavāya nivedayet__Vdha_081.051
cakravartī mahāvīryo__Vdha_082.001
māndhātā yuvanāśvajaḥ__Vdha_082.001
śaśāsa sa mahābāhuḥ__Vdha_082.001
saptadvīpāṃ vasuṃdharām__Vdha_082.001
agāyanta ca yā gāthā__Vdha_082.002
ye purāṇavido janāḥ__Vdha_082.002
māndhātari mahābāho__Vdha_082.002
yauvanāśve samāśritāḥ__Vdha_082.002
yāvat sūrya udeti sma__Vdha_082.003
yāvac ca pratitiṣṭhati__Vdha_082.003
sarvaṃ tad yauvanāśvasya__Vdha_082.003
māndhātuḥ kṣetram ucyate__Vdha_082.003
sa yauvanagataḥ saṃrāṭ__Vdha_082.004
saptadvīpavatīṃ mahīm__Vdha_082.004
śaśāsa dharmeṇa purā__Vdha_082.004
cakravartī mahābalaḥ__Vdha_082.004
nānyāyakṛn na cāśakto__Vdha_082.005
na daridro na kīkaṭaḥ__Vdha_082.005
tasyābhūt puruṣo rājye__Vdha_082.005
samyagdharmānuśāsinaḥ__Vdha_082.005
catasro gatayas tasya__Vdha_082.006
yauvanāśvasya dhīmataḥ__Vdha_082.006
babhūvur apratihatā__Vdha_082.006
hatārātibalasya vai__Vdha_082.006
tasya bhaktir atīvābhūn__Vdha_082.007
nisargād eva bhūpateḥ__Vdha_082.007
vāsudeve jagaddhāmni__Vdha_082.007
sarvakāraṇakāraṇe__Vdha_082.007
tasya rddhiṃ mahimānaṃ ca__Vdha_082.008
vilokya pṛthivīpateḥ__Vdha_082.008
na kevalaṃ janasyābhūt__Vdha_082.008
tasyāpy atyantavismayaḥ__Vdha_082.008
sa cintayām āsa nṛpaḥ__Vdha_082.009
samṛddhyā vismitas tayā__Vdha_082.009
kathaṃ syāt sampad eṣā me__Vdha_082.009
punar apy anyajanmani__Vdha_082.009
evaṃ subahuśo rājā__Vdha_082.010
daityendra sumahābalaḥ__Vdha_082.010
cintayann api tanmūlaṃ__Vdha_082.010
na cāsīn niścayānvitaḥ__Vdha_082.010
yadā na niścayaṃ rājā__Vdha_082.011
sa yayau yuvanāśvajaḥ__Vdha_082.011
tadā papraccha dharmajñān__Vdha_082.011
sa viprān samupāgatān__Vdha_082.011
vasiṣṭhapramukhān vatsa__Vdha_082.012
viviktāntaḥpurasthitaḥ__Vdha_082.012
praṇipatya mahābāhur__Vdha_082.012
gṛhītāsanasatkriyān__Vdha_082.012
yadi sānugrahā buddhir__Vdha_082.013
bhavatāṃ mayi sattamāḥ__Vdha_082.013
tad ahaṃ praṣṭum icchāmi__Vdha_082.013
kiṃcit tad vaktum arhatha__Vdha_082.013
sametyākhilavijñānaṃ__Vdha_082.014
samyagdhautāntarātmabhiḥ__Vdha_082.014
bhavadbhir yady ahaṃ na syāṃ__Vdha_082.014
vimalas tan mahādbhutam__Vdha_082.014
yad yathā tan mayā pṛṣṭā__Vdha_082.015
bhavanto matprasādhitāḥ__Vdha_082.015
vaktum arhanti vidvāṃsaḥ__Vdha_082.015
sarvasyaivopakāriṇaḥ__Vdha_082.015
yas te manasi saṃdehas__Vdha_082.016
taṃ pṛcchādya mahīpate__Vdha_082.016
gadiṣyāmo yathānyāyaṃ__Vdha_082.016
yat te sāṃśayikaṃ hṛdi__Vdha_082.016
vayaṃ hi naraśārdūla__Vdha_082.017
bhavatā paritoṣitāḥ__Vdha_082.017
samyak prajāḥ pālayatā__Vdha_082.017
saptadvīpe mahītale__Vdha_082.017
sutuṣṭo brāhmaṇo 'śnīyāc__Vdha_082.018
chindyād vā dharmasaṃśayam__Vdha_082.018
hitaṃ vopadiśed dharmam__Vdha_082.018
ahitād vā nivartayet__Vdha_082.018
vivakṣum atha bhūpālaṃ__Vdha_082.019
bhāryā tasyaiva dhīmataḥ__Vdha_082.019
praṇāmapūrvam āhedaṃ__Vdha_082.019
vinayāt praṇayānvitam__Vdha_082.019
na strīṇām avanīpāla__Vdha_082.020
vaktum īdṛg iheśyate__Vdha_082.020
tathāpi bhūpate vakṣye__Vdha_082.020
saṃpad īdṛk sudurlabhā__Vdha_082.020
bhūyo 'pi saṃśayaṃ praṣṭum__Vdha_082.021
alam īśa bhavān ṛṣīn__Vdha_082.021
na tv ahaṃ puruṣavyāghra__Vdha_082.021
sadāntaḥpuracāriṇī__Vdha_082.021
sa prasādaṃ yadi bhavān__Vdha_082.022
karoti mama pārthiva__Vdha_082.022
tan madīyam ṛṣīn praṣṭuṃ__Vdha_082.022
saṃśayaṃ pārthivārhasi__Vdha_082.022
brūhi subhru mataṃ yat te__Vdha_082.023
praṣṭavyā yan mayā dvijāḥ__Vdha_082.023
bhūyo 'ham ātmasaṃdehaṃ__Vdha_082.023
prakṣyāmy etān dvijottamān__Vdha_082.023
śrūyante pṛthivīpāla__Vdha_082.024
nṛpa ye ca purātanāḥ__Vdha_082.024
teṣāṃ na saṃpad bhūpāla__Vdha_082.024
yathā tava kilābhavat__Vdha_082.024
tad īdṛksaṃpadāṃ dhāma__Vdha_082.025
tvam aśeṣakṣitīśvaraḥ__Vdha_082.025
yena karmavipākena__Vdha_082.025
tad vadantu maharṣayaḥ__Vdha_082.025
ahaṃ ca bhavato bhāryā__Vdha_082.026
sarvasīmantinī bhuvi__Vdha_082.026
vidhinā kena tapasā__Vdha_082.026
niyuktā bhavato gṛhe__Vdha_082.026
atīva karmaṇā yena__Vdha_082.026
tadvijñāne kutūhalam__Vdha_082.026
tāratamyatayeśitvam__Vdha_082.027
anyeṣv api hi vidyate__Vdha_082.027
nirastātiśayatvena__Vdha_082.027
nūnaṃ nālpena karmaṇā__Vdha_082.027
tad anyajanmacaritaṃ__Vdha_082.028
naranātha nijaṃ bhavān__Vdha_082.028
munīn pṛcchatu yā cāhaṃ__Vdha_082.028
yan mayā ca purā kṛtam__Vdha_082.028
sa tathoktas tayā rājā__Vdha_082.029
patnyā vismitamānasaḥ__Vdha_082.029
munīnāṃ purato bhāryāṃ__Vdha_082.029
praśaṃsan vākyam abravīt__Vdha_082.029
sādhu devi mataṃ yan me__Vdha_082.030
tvayā tad idam īritam__Vdha_082.030
satyaṃ munivacaḥ puṃsām__Vdha_082.030
ardhaṃ vai gṛhiṇī yathā__Vdha_082.030
mamāpy etad abhipretam__Vdha_082.031
imān praṣṭuṃ mahāmunīn__Vdha_082.031
yat tvayābhihitaṃ bhadre__Vdha_082.031
matsvabhāvānuyātayā__Vdha_082.031
so 'ham etan mahābhāge__Vdha_082.032
prakṣyāmy etān mahāmunīn__Vdha_082.032
naiṣām aviditaṃ kiṃcit__Vdha_082.032
triṣu lokeṣu vidyate__Vdha_082.032
evam uktvā priyāṃ bhāryāṃ__Vdha_082.033
praṇipatya ca tān ṛṣīn__Vdha_082.033
yathāvad etad akhilaṃ__Vdha_082.033
papracchāsurasattama__Vdha_082.033
bhagavanto mamāśeṣaṃ__Vdha_082.034
prasādāhṛtacetasaḥ__Vdha_082.034
kathayantu yathāvṛttaṃ__Vdha_082.034
yan mayā sukṛtaṃ kṛtam__Vdha_082.034
ko 'ham āsaṃ purā viprāḥ__Vdha_082.035
kiṃ ca karma mayā kṛtam__Vdha_082.035
kiṃ vānayā sucārvaṅgyā__Vdha_082.035
mama patnyā kṛtaṃ dvijāḥ__Vdha_082.035
yenāvayor iyaṃ sphītir__Vdha_082.036
martyaloke sudurlabhā__Vdha_082.036
catvāraś cāpratihatā__Vdha_082.036
gatayo mama gacchataḥ__Vdha_082.036
aśeṣā bhūbhṛto vaśyāḥ__Vdha_082.037
kośasyānto na vidyate__Vdha_082.037
balaṃ caivāpratihataṃ__Vdha_082.037
śarīrārogyam uttamam__Vdha_082.037
atibhāti ca me kāntyā__Vdha_082.038
bhāryeyam akhilaṃ jagat__Vdha_082.038
mamāpi vapuṣas tejo__Vdha_082.038
na kaścit sahate dvijāḥ__Vdha_082.038
so 'ham icchāmi vijñātuṃ__Vdha_082.039
tathaiveyam aninditā__Vdha_082.039
nijānuṣṭhānam akhilaṃ__Vdha_082.039
yasyāśeṣam idaṃ phalam__Vdha_082.039
iti praṣṭā narendreṇa__Vdha_082.040
samastās te tapodhanāḥ__Vdha_082.040
vasiṣṭhaṃ codayām āsuḥ__Vdha_082.040
kathyatām iti bhūbhṛtaḥ__Vdha_082.040
coditaḥ so 'pi dharmajñair__Vdha_082.041
maitrāvaruṇir ātmavān__Vdha_082.041
yogam āsthāya suciraṃ__Vdha_082.041
yathāvad yatamānasaḥ__Vdha_082.041
jñātavān nṛpates tasya__Vdha_082.041
pūrvadehaviceṣṭitam__Vdha_082.041
sa tam āha munir bhūpaṃ__Vdha_082.042
viditārtho mahāsura__Vdha_082.042
māndhātāraṃ mahābuddhiṃ__Vdha_082.042
sapatnīkam idaṃ vacaḥ__Vdha_082.042
śṛṇu bhūpāla sakalaṃ__Vdha_082.043
yasyedaṃ karmaṇaḥ phalam__Vdha_082.043
tava rājyādikaṃ subhrūr__Vdha_082.043
yeyaṃ cāsīn mahīpate__Vdha_082.043
tvam āsīḥ śūdrajātīyaḥ__Vdha_082.044
parahiṃsāparāyaṇaḥ__Vdha_082.044
vākkrūro daṇḍapāruṣyo__Vdha_082.044
niḥsnehaḥ sarvajantuṣu__Vdha_082.044
tatheyaṃ bhavato bhāryā__Vdha_082.045
pūrvam apy āyatekṣaṇā__Vdha_082.045
dveṣyā babhūva taccittā__Vdha_082.045
tava śuśrūṣaṇe ratā__Vdha_082.045
pativratā mahābhāgā__Vdha_082.046
bhartsyamānāpy aniṣṭhurā__Vdha_082.046
tvadvākyād anu sarveṣu__Vdha_082.046
vīrakarmasu codyatā__Vdha_082.046
naiṣṭhuryād asahāyasya__Vdha_082.047
tyajyamānasya bandhubhiḥ__Vdha_082.047
kṣayaṃ jagāma yo 'rtho 'bhūt__Vdha_082.047
saṃcitaḥ prapitāmahaiḥ__Vdha_082.047
tasmin kṣīṇe kṛṣiparas__Vdha_082.048
tvam āsīḥ pṛthivīpate__Vdha_082.048
sāpi karmavipākena__Vdha_082.048
kṛṣir viphalatāṃ gatā__Vdha_082.048
tato niḥsvaṃ parikṣīṇaṃ__Vdha_082.049
pareṣāṃ bhṛtyatāṃ gatam__Vdha_082.049
tatyāja sādhvī veyaṃ tvāṃ__Vdha_082.049
tyajyamānāpi pārthiva__Vdha_082.049
anayā ca samaṃ sādhvyā__Vdha_082.050
viṣṇor āvasathe tvayā__Vdha_082.050
kṛtaṃ śuśrūṣaṇaṃ vīra__Vdha_082.050
parivrāḍbrahmacāriṇām__Vdha_082.050
bhagnehaḥ sarvakāmebhyas__Vdha_082.051
tanmayas tvaṃ tadarpaṇaḥ__Vdha_082.051
ananyagatir ekasthas__Vdha_082.051
tasminn āyatane hareḥ__Vdha_082.051
tadvṛttilipsuḥ śuśrūṣāṃ__Vdha_082.052
janarañjanahetukaḥ__Vdha_082.052
kṛtavān yogināṃ vīra__Vdha_082.052
kṛṣṇasya jagataḥ pateḥ__Vdha_082.052
vāsudevājire nityaṃ__Vdha_082.053
kṛtaṃ saṃmārjanaṃ tvayā__Vdha_082.053
tathaivābhyukṣaṇaṃ vīra__Vdha_082.053
nityaṃ caivānulepanam__Vdha_082.053
patnyānayā ca dharmajña__Vdha_082.053
yaṣmaccittānuvṛttayā__Vdha_082.053
ahany ahani tat karma__Vdha_082.054
yuvayor nṛpa kurvatoḥ__Vdha_082.054
tatra caitanmayatvena__Vdha_082.054
pāpahānir ajāyata__Vdha_082.054
viṣṇoḥ kāryaṃ mayā kāryaṃ__Vdha_082.055
yogiśuśrūṣaṇaṃ tathā__Vdha_082.055
na prabhātaṃ prabhātaṃ tu__Vdha_082.055
cinteyam abhavan niśi__Vdha_082.055
evam āyatanaṃ ramyam__Vdha_082.056
ity evaṃ ca sukhāvaham__Vdha_082.056
sthairyaṃ na caivam etat syād__Vdha_082.056
ity āsīt te manaḥ sadā__Vdha_082.056
yogināṃ sukhadaṃ tv evaṃ__Vdha_082.057
karmaivaṃ naivam ity api__Vdha_082.057
tava cittam abhūt tatra__Vdha_082.057
yogikarmaṇy aharniśam__Vdha_082.057
evaṃ tanmanasas tatra__Vdha_082.058
kṛtodyogasya pārthiva__Vdha_082.058
bhṛtyāvasāyinaḥ samyag__Vdha_082.058
yathoktādhikakāriṇaḥ__Vdha_082.058
smarataḥ puṇḍarīkākṣaṃ__Vdha_082.059
kāryeṇātidṛḍhātmanaḥ__Vdha_082.059
niḥśeṣam upaśāntaṃ tat__Vdha_082.059
pāpaṃ yoginiṣevaṇāt__Vdha_082.059
tato 'dhikaṃ puras tasmād__Vdha_082.060
ādarād anulepanam__Vdha_082.060
saṃmārjanaṃ ca bahuśaḥ__Vdha_082.060
sapatnikena te kṛtam__Vdha_082.060
tatrāgataś ca sauvīraḥ__Vdha_082.061
purujin nāma bhūpatiḥ__Vdha_082.061
mahāsainyaparīvāraḥ__Vdha_082.061
prabhūtagajavāhanaḥ__Vdha_082.061
sarvasaṃpadupetaṃ taṃ__Vdha_082.062
sarvābharaṇabhūṣitam__Vdha_082.062
vṛtaṃ bhāryāsahasreṇa__Vdha_082.062
dṛṣṭvā srakcandanojjvalam__Vdha_082.062
spṛhā kṛtā tvayā tatra__Vdha_082.062
cārumaulini pārthive__Vdha_082.062
sarvakāmapradaṃ karma__Vdha_082.063
devadevasya kurvatā__Vdha_082.063
tenaitad akhilaṃ rājyam__Vdha_082.063
aśeṣadvīpavat tava__Vdha_082.063
tejaś caivādhikaṃ yat te__Vdha_082.064
tathaitac chṛṇu pārthiva__Vdha_082.064
yogaprabhāvopalabdhaṃ__Vdha_082.064
kathayāmy akhilaṃ tava__Vdha_082.064
tatraivāvasathe dīpaḥ__Vdha_082.065
praśāntaḥ snehasaṃkṣayāt__Vdha_082.065
nijabhojanatailena__Vdha_082.065
punaḥ prajvālitas tvayā__Vdha_082.065
anayā cottarīyānta-__Vdha_082.066
cīravartyupavṛṃhitaḥ__Vdha_082.066
tava patnyā sa jajvāla__Vdha_082.066
kāntir asyās tato 'dhikā__Vdha_082.066
tavāpy akhilabhūpāla-__Vdha_082.067
manaḥkṣobhakaraṃ tataḥ__Vdha_082.067
tejo narendra na syāc ca__Vdha_082.067
kim ārādhya janārdanam__Vdha_082.067
evaṃ narendra śūdratvād__Vdha_082.068
viṣṇukarmaparāyaṇaḥ__Vdha_082.068
tanmayatvena saṃprāpto__Vdha_082.068
mahimānam anuttamam__Vdha_082.068
kiṃ punar yo naro bhaktyā__Vdha_082.069
viṣṇuśuśrūṣaṇādṛtaḥ__Vdha_082.069
karoti satataṃ pūjāṃ__Vdha_082.069
niṣkāmo nānyamānasaḥ__Vdha_082.069
sa tvam ṛddhim imāṃ labdhvā__Vdha_082.070
sarvalokeśvareśvaram__Vdha_082.070
pūjayācyutam īśeśaṃ__Vdha_082.070
tam ārādhya na sīdati__Vdha_082.070
puṣpair dhūpais tathā gandhair__Vdha_082.071
dīpavastrānulepanaiḥ__Vdha_082.071
ārādhayācyutaṃ tadvad__Vdha_082.071
veśmasaṃmārjanādibhiḥ__Vdha_082.071
yad yad iṣṭatamaṃ kiṃcid__Vdha_082.072
yad yad atyantadurlabham__Vdha_082.072
tat tad dāttvā jagaddhātre__Vdha_082.072
vaikuṇṭhāya na sīdati__Vdha_082.072
sugandhāgarukarpūra-__Vdha_082.073
candanākṣodakuṃkumaiḥ__Vdha_082.073
vāsobhir vividhair dhūpaiḥ__Vdha_082.073
puṣpasragcāmarair dhvajaiḥ__Vdha_082.073
annopahārair vividhair__Vdha_082.074
ghṛtakṣīrābhiṣecanaiḥ__Vdha_082.074
gītavāditanṛtyādyais__Vdha_082.074
toṣayasvācyutaṃ nṛpa__Vdha_082.074
puṇyarātriṣu govindaṃ__Vdha_082.075
nṛtyagītaravojjvalaiḥ__Vdha_082.075
bhūpa jāgaraṇair bhaktyā__Vdha_082.075
toṣayācyutam avyayam__Vdha_082.075
evaṃ saṃtoṣyate bhaktyā__Vdha_082.076
bhagavān bhavabhaṅgakṛt__Vdha_082.076
bhūpa bhāgavatair bhūta-__Vdha_082.076
bhavyakṛt keśavo naraiḥ__Vdha_082.076
yeṣāṃ na vittaṃ tair bhaktyā__Vdha_082.077
mārjanādyupalepanaiḥ__Vdha_082.077
toṣito bhagavān viṣṇur__Vdha_082.077
dadāty abhimataṃ phalam__Vdha_082.077
devakarmāsamarthāṇāṃ__Vdha_082.078
prāṇināṃ smṛtisaṃstavaiḥ__Vdha_082.078
toṣito 'bhimatān kāmān__Vdha_082.078
prayacchati janārdanaḥ__Vdha_082.078
naiṣa vittair na ratnaughaiḥ__Vdha_082.079
puṣpadhūpānulepanaiḥ__Vdha_082.079
sadbhāvenaiva govindas__Vdha_082.079
toṣam āyāti saṃsmṛtaḥ__Vdha_082.079
tvayaikāgramanaskena__Vdha_082.080
gṛhasaṃmārjanādikam__Vdha_082.080
kṛtvālpam īdṛśaṃ prāptaṃ__Vdha_082.080
rājyam atyantadurlabham__Vdha_082.080
prāptopakaraṇo yas tvam__Vdha_082.081
ekāgramatir acyutam__Vdha_082.081
toṣayiṣyasi nendro 'pi__Vdha_082.081
bhavitā tena te samaḥ__Vdha_082.081
tasmāt tvam anayā devyā__Vdha_082.082
sahātyantavinītayā__Vdha_082.082
keśavārādhane yatnaṃ__Vdha_082.082
kuru dharmabhṛtāṃ vara__Vdha_082.082
tataḥ prāpsyasi bhaktyaiva__Vdha_082.*(137)
yat tapobhiḥ sudurlabham__Vdha_082.*(137)
etan muner vasiṣṭhasya__Vdha_083.001
niśāmya vacanaṃ nṛpaḥ__Vdha_083.001
bhāryāsahāyaḥ sa tadā__Vdha_083.001
saṃprahṛṣṭatanūruhaḥ__Vdha_083.001
kṛtakāryam ivātmānaṃ__Vdha_083.002
manyamāno 'surottama__Vdha_083.002
uvāca praṇato bhūtvā__Vdha_083.002
māndhātā vāruṇiṃ vacaḥ__Vdha_083.002
yathāmaratvaṃ saṃprāpya__Vdha_083.003
yathā vā brahma śāśvatam__Vdha_083.003
paraṃ nirvāṇam āpnoti__Vdha_083.003
tathāhaṃ vacasā tava__Vdha_083.003
kṛtakṛtyaḥ sukhī cāsmi__Vdha_083.004
nirvṛtiṃ paramāṃ gataḥ__Vdha_083.004
ajñānatamasāchanne__Vdha_083.004
yat pradīpas tvayaidhitaḥ__Vdha_083.004
aham eṣā ca tanvaṅgī__Vdha_083.005
vibhūtibhraṃsabhīrukau__Vdha_083.005
āḍhyāv āpāditau brahmann__Vdha_083.005
ihādya vacasā tava__Vdha_083.005
saṃpadāṃ kathitaṃ bījam__Vdha_083.006
āvayor bhavatā mune__Vdha_083.006
taduptāv udyatāv āvāṃ__Vdha_083.006
vijānīhi dvijottama__Vdha_083.006
na ratnair na ca vittaughair__Vdha_083.007
na ca puṣpānulepanaiḥ__Vdha_083.007
ārādhyate jagannātho__Vdha_083.007
bhāvaśūnyair janārdanaḥ__Vdha_083.007
bāhyārthanirapekṣaiś ca__Vdha_083.008
manasaiva manogatiḥ__Vdha_083.008
niḥsvair ārādhyate devo__Vdha_083.008
viṣṇuḥ sarveśvareśvaraḥ__Vdha_083.008
sarvam etan mayā jñātaṃ__Vdha_083.009
yat tvam āttha mahāmune__Vdha_083.009
yat tvāṃ pṛcchāmi tan me tvaṃ__Vdha_083.009
prasādasumukho vada__Vdha_083.009
kāni vratāni yair devo__Vdha_083.010
naraiḥ strībhiś ca keśavaḥ__Vdha_083.010
toṣam ārādhito 'bhyeti__Vdha_083.010
kaiś ca dānair mahāmune__Vdha_083.010
rahasyāni ca devasya__Vdha_083.011
prītaye yāni cakriṇaḥ__Vdha_083.011
tāny aśeṣāṇi me brūhi__Vdha_083.011
kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_083.011
śṛṇu bhūpāla yair viṣṇur__Vdha_083.012
narair ārādhyate vrataiḥ__Vdha_083.012
nārībhiś cātighore 'smin__Vdha_083.012
patitābhir bhavārṇave__Vdha_083.012
samabhyarcya jagannāthaṃ__Vdha_083.013
vāsudevaṃ samādhinā__Vdha_083.013
ekam aśnāti yo bhaktaṃ__Vdha_083.013
dvitīyaṃ brāhmaṇātmakam__Vdha_083.013
karoti keśavaprītyai__Vdha_083.013
kārttikaṃ māsam ātmavān__Vdha_083.013
pūrve vayasi yat tena__Vdha_083.014
jñānato 'jñānato 'pi vā__Vdha_083.014
pāpam ācaritaṃ tasmān__Vdha_083.014
mucyate nātra saṃśayaḥ__Vdha_083.014
anenaiva vidhānena__Vdha_083.015
mārgaśīrṣe 'pi mādhavam__Vdha_083.015
samabhyarcyaikabhaktaṃ vai__Vdha_083.015
varṇibhyo yaḥ prayacchati__Vdha_083.015
bhagavatprīṇanārthāya__Vdha_083.015
phalaṃ tasya śṛṇuṣva me__Vdha_083.015
madhye vayasi yat pāpaṃ__Vdha_083.016
yoṣitā puruṣeṇa vā__Vdha_083.016
kṛtaṃ tasmāc ca tenokto__Vdha_083.016
vimokṣaḥ paramātmanā__Vdha_083.016
tathā caivaikabhaktaṃ vai__Vdha_083.017
varṇāgrebhyaḥ prayacchati__Vdha_083.017
puṇḍarīkākṣam abhyarcya__Vdha_083.017
pauṣamāse mahīpate__Vdha_083.017
tatprīṇanāya yat pāpaṃ__Vdha_083.018
vārddhike tena vai kṛtam__Vdha_083.018
sa tasmān mucyate rājan__Vdha_083.018
pumān yoṣid athāpi vā__Vdha_083.018
traimāsikavratam idaṃ__Vdha_083.019
yaḥ karoti nareśvara__Vdha_083.019
sa viṣṇuprīṇanāt pāpair__Vdha_083.019
laghubhir vipramucyate__Vdha_083.019
dvitīye vatsare rājan__Vdha_083.020
mucyate copapātakaiḥ__Vdha_083.020
tadvat tṛtīye 'pi kṛtaṃ__Vdha_083.020
mahāpātakanāśanam__Vdha_083.020
vratam etan naraiḥ strībhis__Vdha_083.021
tribhir māsair anuṣṭhitam__Vdha_083.021
tribhiḥ saṃvatsarair eva__Vdha_083.021
pradadāti phalaṃ nṛṇām__Vdha_083.021
tribhir māsais trir avasthās__Vdha_083.022
trividhāt pātakān nṛpa__Vdha_083.022
trīṇi nāmāni devasya__Vdha_083.022
mocayanti trivārṣikaiḥ__Vdha_083.022
yatas tato vratam idaṃ__Vdha_083.023
trikramaṃ samudāhṛtam__Vdha_083.023
sarvapāpapraśamanaṃ__Vdha_083.023
keśavārādhanaṃ param__Vdha_083.023
śṛṇuṣva ca mahīpāla__Vdha_084.001
vrataṃ viṣṇupadatrayam__Vdha_084.001
sarvapāpapraśamanaṃ__Vdha_084.001
yaj jagāda purā hariḥ__Vdha_084.001
prācetasāya dakṣāya__Vdha_084.002
dakṣaś cāha vivasvate__Vdha_084.002
vivasvān alasidhrāya__Vdha_084.002
alasidhro 'sitāya ca__Vdha_084.002
asitena samākhyātam__Vdha_084.003
alpāyāsaṃ mahāphalam__Vdha_084.003
tad idaṃ śrūyatāṃ samyag__Vdha_084.003
vrataṃ viṣṇupadatrayam__Vdha_084.003
dakṣaḥ prajāpatiḥ pūrvaṃ__Vdha_084.004
viṣṇum ārādhya pṛṣṭavān__Vdha_084.004
bahuśas tu vipannāyāṃ__Vdha_084.004
sṛṣṭāv arinisūdana__Vdha_084.004
bhagavan sarvakaṛtvaṃ__Vdha_084.005
mamādiṣṭaṃ svayaṃbhuvā__Vdha_084.005
brahmaṇā devadeveśa__Vdha_084.005
tavādeśena keśava__Vdha_084.005
vipannā ca jagannātha__Vdha_084.006
mama sṛṣṭiḥ kṛtā kṛtā__Vdha_084.006
pūrvakarmavipākena__Vdha_084.006
vyākulaś cāsmi cetasā__Vdha_084.006
yathā ca deva mucyeya__Vdha_084.007
asmāt saṃsārasaṃkaṭāt__Vdha_084.007
viṣayāsaṅgaviṣamāt__Vdha_084.007
tan mamājñāpayācyuta__Vdha_084.007
ity evam ukto dakṣeṇa__Vdha_084.008
devadevo janārdanaḥ__Vdha_084.008
ācaṣṭa duḥkhakṣayadaṃ__Vdha_084.008
vrataṃ viṣṇupadatrayam__Vdha_084.008
sarvārambhaviniṣpatti-__Vdha_084.009
kārakaṃ pāpanāśanam__Vdha_084.009
saṃsārocchedakaṃ dhīrair__Vdha_084.009
ācīrṇaṃ sthirabuddhibhiḥ__Vdha_084.009
tad ahaṃ tava rājendra__Vdha_084.010
vratānām uttamottamam__Vdha_084.010
kathayāmi samācaṣṭa__Vdha_084.010
yathā pūrvaṃ mamāsitaḥ__Vdha_084.010
āṣāḍhe māsi pūrvāsu__Vdha_084.011
tathāṣāḍhāsu pārthiva__Vdha_084.011
samabhyarcya jagannātham__Vdha_084.011
acyutaṃ niyataḥ śuciḥ__Vdha_084.011
puṣpair hṛdyais tathā dhūpair__Vdha_084.012
gandhaiḥ sāgarucandanaiḥ__Vdha_084.012
yathāvibhavataś cānyair__Vdha_084.012
annair vāsobhir eva ca__Vdha_084.012
kṣīrasnehasthitaṃ tadvat__Vdha_084.013
paiṣṭaṃ viṣṇupadadvayam__Vdha_084.013
samabhyarcya yathānyāyaṃ__Vdha_084.013
keśavasyāgrato nyaset__Vdha_084.013
yavāṃś ca dadyād viprāya__Vdha_084.014
bhūgatiḥ prīyatām iti__Vdha_084.014
naktaṃ bhuñjīta rājendra__Vdha_084.014
haviṣyānnaṃ susaṃskṛtam__Vdha_084.014
tathottarāsv āṣāḍhāsu__Vdha_084.015
śrāvaṇe māsi mānavaḥ__Vdha_084.015
tathaivābhyarcya govindaṃ__Vdha_084.015
tadvad viṣṇupadadvayam__Vdha_084.015
viprāya ca yavān dadyāt__Vdha_084.016
prīṇayitvā ca bhūgatim__Vdha_084.016
naktaṃ bhūñjīta rājendra__Vdha_084.016
naro yoṣid athāpi vā__Vdha_084.016
prāpte bhādrapade māsi__Vdha_084.017
pūrvabhadrapadāsu ca__Vdha_084.017
tathaivābhyarcya govindaṃ__Vdha_084.017
tadvad viṣṇupadadvayam__Vdha_084.017
viprāya ca yavān dattvā__Vdha_084.018
prīṇayitvā bhuvogatim__Vdha_084.018
bhuñjīta gorasaprāyaṃ__Vdha_084.018
naro yoṣid athāpi vā__Vdha_084.018
tadvad āśvayuje dānaṃ__Vdha_084.019
tadvad govindapūjanam__Vdha_084.019
padadvayasya pūjāṃ ca__Vdha_084.019
prīṇanaṃ ca bhuvogateḥ__Vdha_084.019
tathaiva naktaṃ bhuñjīta__Vdha_084.020
gorasaṃ maunam āsthitaḥ__Vdha_084.020
strī vā rājendra pūrvāsu__Vdha_084.020
tathā bhadrapadāsu vai__Vdha_084.020
phālgune phalgunī pūrvā__Vdha_084.021
bhavatī ha yadā nṛpa__Vdha_084.021
trivikramaṃ tadā devaṃ__Vdha_084.021
pūrvoktavidhinārcayet__Vdha_084.021
padadvayaṃ ca devasya__Vdha_084.022
samyag abhyarcya pārthiva__Vdha_084.022
hiraṇyaṃ dakṣiṇāṃ dattvā__Vdha_084.022
svargatiḥ prīyatām iti__Vdha_084.022
naktaṃ bhuñjīta rājendra__Vdha_084.023
vahnipākavivarjitam__Vdha_084.023
eṣa evottarāyoge__Vdha_084.023
caitre māse vidhiḥ smṛtaḥ__Vdha_084.023
etaj jagāda govindaḥ__Vdha_084.024
purā dakṣāya pṛcchate__Vdha_084.024
sarvapāpaharaṃ puṇyaṃ__Vdha_084.024
vrataṃ viṣṇupadatrayam__Vdha_084.024
yathoktam etad yo bhakto__Vdha_084.025
karoti nṛpasattama__Vdha_084.025
sarvakāmān avāpnoti__Vdha_084.025
keśavasya vaco yathā__Vdha_084.025
aputro labhate putram__Vdha_084.026
apatir labhate patim__Vdha_084.026
samāgamaṃ proṣitaiś ca__Vdha_084.026
tathā prāpnoti bāndhavaiḥ__Vdha_084.026
dravyam aiśvaryam ārogyaṃ__Vdha_084.027
saubhāgyaṃ cārurūpatām__Vdha_084.027
prāpnuvanty akhilān etān__Vdha_084.027
pūjayitvā padatrayam__Vdha_084.027
yān yān kāmān naraḥ strī vā__Vdha_084.028
hṛdayenābhivāñchanti__Vdha_084.028
tāṃs tāṃś cāpnoti niṣkāmo__Vdha_084.028
viṣṇulokaṃ ca gacchati__Vdha_084.028
pūrvaṃ kṛtvāpi pāpāni__Vdha_084.029
naraḥ strī vā narādhipa__Vdha_084.029
padatrayavrataṃ cīrtvā__Vdha_084.029
mucyate sarvakilbiṣaiḥ__Vdha_084.029
viṣṇor ārādhanārthāya__Vdha_085.001
yāni dānāni sattama__Vdha_085.001
deyāni tāny aśeṣāṇi__Vdha_085.001
mamācakṣva dvijottama__Vdha_085.001
yena caiva vidhānena__Vdha_085.002
dānaṃ puṃsaḥ sukhāvaham__Vdha_085.002
prīṇanāya ca kṛṣṇasya__Vdha_085.002
tan mamākhyāhi vistarāt__Vdha_085.002
kṛtopavāsaḥ saṃprāśya__Vdha_085.003
pañcagavyaṃ nareśvara__Vdha_085.003
ghṛtakṣīrābhiṣekaṃ ca__Vdha_085.003
kṛtvā viṣṇoḥ samāhitaḥ__Vdha_085.003
samabhyarcya ca govindaṃ__Vdha_085.004
puṣpādibhir ariṃdama__Vdha_085.004
udaṅmukhīm arcayitvā__Vdha_085.004
tathā gṛṣṭiṃ payasvinīm__Vdha_085.004
saputrāṃ vastrasaṃvītāṃ__Vdha_085.005
sitayajñopavītinīm__Vdha_085.005
svarṇaśṛṅgīṃ śubhākārāṃ__Vdha_085.005
hiraṇyoparisaṃsthitām__Vdha_085.005
hiraṇyaṃ vācayitvāgre__Vdha_085.006
brāhmaṇāyopapādayet__Vdha_085.006
imāṃ tvaṃ pratigṛhṇīṣva__Vdha_085.006
govindaḥ prīyatām iti__Vdha_085.006
samyag uccārya taṃ vipraṃ__Vdha_085.007
govindaṃ nṛpa kalpayet__Vdha_085.007
anuvrajec ca gacchantaṃ__Vdha_085.007
padāny aṣṭau narādhipa__Vdha_085.007
anena vidhinā dhenuṃ__Vdha_085.008
yo viprāya prayacchati__Vdha_085.008
govindaprīṇanād rājan__Vdha_085.008
viṣṇulokaṃ ca gacchati__Vdha_085.008
saptāvarāṃs tathā pūrvān__Vdha_085.009
saptātmānaṃ ca mānavaḥ__Vdha_085.009
saptajanmakṛtāt pāpān__Vdha_085.009
mocayaty avanīpate__Vdha_085.009
pade pade ca yajñasya__Vdha_085.010
gosavasya sa mānavaḥ__Vdha_085.010
phalam āpnoti rājendra__Vdha_085.010
dakṣāyaivaṃ jagau hariḥ__Vdha_085.010
sarvakāmasamṛddhasya__Vdha_085.011
sarvakāleṣu pārthiva__Vdha_085.011
bhavaty aghaughāpaharā__Vdha_085.011
yāvad indrāś caturdaśa__Vdha_085.011
sarveṣām eva pāpānāṃ__Vdha_085.012
kṛtānām avijānatā__Vdha_085.012
prāyaścittam idaṃ śastam__Vdha_085.012
anutāpopavṛṃhitam__Vdha_085.012
ikṣvākunaiṣā rājendra__Vdha_085.013
pūrvaṃ dattā mahātmanā__Vdha_085.013
tataḥ sa lokān amalān__Vdha_085.013
prāptavān avanīpatiḥ__Vdha_085.013
tathaivānyair mahīpālair__Vdha_085.014
dvijavaiśyādibhis tathā__Vdha_085.014
lokāḥ kāmadughāḥ prāptā__Vdha_085.014
dattvedṛgvidhinā nṛpa__Vdha_085.014
tiladhenuṃ pravakṣyāmi__Vdha_086.001
keśavaprīṇanāya yā__Vdha_086.001
dattā bhavati yaś cāsyā__Vdha_086.001
narendra vidhir uttamaḥ__Vdha_086.001
phalam āpnoti rājendra__Vdha_086.*(139)
tadvad vā vidhivat tadā__Vdha_086.*(139)
yāṃ dattvā brahmahā goghnaḥ__Vdha_086.002
pitṛghno gurutalpagaḥ__Vdha_086.002
āgāradāhī garadaḥ__Vdha_086.002
sarvapāparato 'pi vā__Vdha_086.002
mahāpātakayukto yo__Vdha_086.003
yukto yaś copapātakaiḥ__Vdha_086.003
sa mucyate 'khilaiḥ pāpair__Vdha_086.003
viṣṇulokaṃ sa gacchati__Vdha_086.003
svanulipte mahīpṛṣṭe__Vdha_086.004
vastrājinasamāvṛte__Vdha_086.004
dhenuṃ tilamayīṃ kṛtvā__Vdha_086.004
sarvaratnaiḥ samanvitām__Vdha_086.004
suvarṇaśṛṅgīṃ raupyakhurāṃ__Vdha_086.005
gandhaghrāṇavatīṃ śubhām__Vdha_086.005
mṛṣṭānnajihvāṃ kurvīta__Vdha_086.005
guḍāsyāṃ sūtrakambalām__Vdha_086.005
ikṣupādāṃ tāmrapṛṣṭhāṃ__Vdha_086.006
kuryān muktāphalekṣaṇām__Vdha_086.006
praśastapatraśravaṇāṃ__Vdha_086.006
phaladantavatīṃ śubhām__Vdha_086.006
sragdāmapucchāṃ kurvīta__Vdha_086.007
navanītastanānvitām__Vdha_086.007
phalair manoharair bhakṣair__Vdha_086.007
maṇimuktāphalānvitām__Vdha_086.007
tiladroṇena kurvīta__Vdha_086.007
āḍhakena tu vatsakam__Vdha_086.007
śubhavastrayugacchannāṃ__Vdha_086.008
cārucchattrasamanvitām__Vdha_086.008
īdṛksaṃsthānasaṃpannāṃ__Vdha_086.008
kṛtvā śrāddhasamanvitaḥ__Vdha_086.008
kāṃsyopadohanāṃ dadyāt__Vdha_086.008
keśavaḥ prīyatām iti__Vdha_086.008
samyag uccārya vidhinā__Vdha_086.009
dattvaitena narādhipa__Vdha_086.009
sarvapāpavinirmuktaḥ__Vdha_086.009
pitaraṃ sapitāmaham__Vdha_086.009
prapitāmahaṃ tathā pūrvaṃ__Vdha_086.010
puruṣāṇāṃ catuṣṭayam__Vdha_086.010
ātmānaṃ tanayaṃ pautraṃ__Vdha_086.010
tadadhas tu catuṣṭayam__Vdha_086.010
tārayaty avanīpāla__Vdha_086.010
tiladhenuprado naraḥ__Vdha_086.010
yaś ca gṛhṇāti vidhivat__Vdha_086.011
tasyāpy evaṃvidhān kulān__Vdha_086.011
caturdaśa tathā caiva__Vdha_086.011
dadataś cānumodakāḥ__Vdha_086.011
dīyamānāṃ prapaśyanti__Vdha_086.012
tiladhenuṃ ca ye narāḥ__Vdha_086.012
te 'py aśeṣāghanirmuktāḥ__Vdha_086.012
prayānti paramāṃ gatim__Vdha_086.012
praśāntāya suśīlāya__Vdha_086.013
tathāmatsariṇe budhaḥ__Vdha_086.013
tiladhenuṃ naro dadyād__Vdha_086.013
vedasnātāya dharmiṇe__Vdha_086.013
trirātraṃ yas tilāhāras__Vdha_086.014
tiladhenuṃ prayacchati__Vdha_086.014
dattvaikarātraṃ ca punas__Vdha_086.014
tilān atti nareśvara__Vdha_086.014
dātur viśuddhapāpasya__Vdha_086.015
tasya puṇyavato nṛpa__Vdha_086.015
cāndrāyaṇād abhyadhikaṃ__Vdha_086.015
śastaṃ tat tilabhakṣaṇam__Vdha_086.015
tilābhāve tathā dadyād__Vdha_087.001
ghṛtadhenuṃ yatavrataḥ__Vdha_087.001
kalpayitvā yathānyāyaṃ__Vdha_087.001
tiladhenvā yatavrataḥ__Vdha_087.001
yena bhūpa vidhānena__Vdha_087.001
tad ihaikamanāḥ śṛṇu__Vdha_087.001
vāsudevaṃ jagannāthaṃ__Vdha_087.002
puruṣeśam ajaṃ vidhum__Vdha_087.002
sarvapāpanihantāraṃ__Vdha_087.002
ghṛtakṣīrābhiṣecanāt__Vdha_087.002
saṃpūjya pūrvavat puṣpa-__Vdha_087.002
gandhadhūpādibhir naraḥ__Vdha_087.002
ahorātroṣito bhūtvā__Vdha_087.003
tatparaḥ prayataḥ śuciḥ__Vdha_087.003
parameśam atho nāmnā__Vdha_087.003
abhiṣṭūya ghṛtārciṣā__Vdha_087.003
gavyasya sarpiṣaḥ kumbhaṃ__Vdha_087.004
puṣpamālyādibhūṣitam__Vdha_087.004
kāṃsyopadhānasaṃyuktaṃ__Vdha_087.004
sitavastrayugena ca__Vdha_087.004
hiraṇyagarbhasahitaṃ__Vdha_087.004
maṇividrumamuktikaiḥ__Vdha_087.004
ikṣuyaṣṭimayān pādān__Vdha_087.005
khurān raupyamayāṃs tathā__Vdha_087.005
sauvarṇe cākṣiṇī kuryāc__Vdha_087.005
śṛṅge cāgarukāṣṭhaje__Vdha_087.005
saptadhānyamaye pārśve__Vdha_087.006
pattrorṇāni ca kambalam__Vdha_087.006
kuryāt turuṣkakarpūrau__Vdha_087.006
ghrāṇaṃ phalamayān stanān__Vdha_087.006
maṇiratnasuvarṇānāṃ__Vdha_087.*(140)
samyakkalpanayā kṛtām__Vdha_087.*(140)
tadvac charkarayā jihvāṃ__Vdha_087.007
guḍakṣīramayaṃ mukham__Vdha_087.007
kṣaumasūtreṇa lāṅgūlaṃ__Vdha_087.007
romāṇi sitasarṣapaiḥ__Vdha_087.007
tāmrapātramayaṃ pṛṣṭhaṃ__Vdha_087.007
kuryāc chraddhāsamanvitaḥ__Vdha_087.007
īdṛksvarūpāṃ saṃkalpya__Vdha_087.008
ghṛtadhenuṃ narādhipa__Vdha_087.008
tadvatkalpanayā dhenvā__Vdha_087.008
ghṛtavatsaṃ prakalpayet__Vdha_087.008
taṃ ca vipraṃ mahābhāga__Vdha_087.009
manasaiva ghṛtārciṣam__Vdha_087.009
kalpayitvā tatas tasmai__Vdha_087.009
prayataḥ pratipādayet__Vdha_087.009
etāṃ mamopakārāya__Vdha_087.010
ghṛhṇīṣva tvaṃ dvijottama__Vdha_087.010
prīyatāṃ mama deveśo__Vdha_087.010
ghṛtāṛciḥ puruṣottamaḥ__Vdha_087.010
ity udāhṛtya viprāya__Vdha_087.010
dadyād dhenuṃ narottama__Vdha_087.010
maṇimuktāsuvarṇānāṃ__Vdha_087.*(141)
samyakkalpanayā kṛtām__Vdha_087.*(141)
dattvaikarātraṃ sthitvā ca__Vdha_087.011
ghṛtāhāro narādhipa__Vdha_087.011
mucyate sarvapāpebhyas__Vdha_087.011
tathā dānaphalaṃ śṛṇu__Vdha_087.011
ghṛtakṣīravahā nadyo__Vdha_087.012
yatra pāyasakardamāḥ__Vdha_087.012
teṣu lokeṣu lokeśa__Vdha_087.012
sa puṇyeṣūpajāyate__Vdha_087.012
pitur ūrdhvena ye sapta__Vdha_087.013
puruṣāḥ sapta ye 'py adhaḥ__Vdha_087.013
tāṃs teṣu nṛpa lokeṣu__Vdha_087.013
sa nayaty astakalmaṣaḥ__Vdha_087.013
sakāmānām iyaṃ vyuṣṭiḥ__Vdha_087.014
kathitā nṛpasattama__Vdha_087.014
viṣṇulokaṃ narā yānti__Vdha_087.014
niṣkāmā ghṛtadhenudāḥ__Vdha_087.014
ghṛtam agnir ghṛtaṃ somas__Vdha_087.015
tanmayāḥ sarvadevatāḥ__Vdha_087.015
ghṛtaṃ prayacchatā dattā__Vdha_087.015
bhavanty akhiladevatāḥ__Vdha_087.015
jaladhenuṃ pravakṣyāmi__Vdha_088.001
prīyate dattayā yayā__Vdha_088.001
devadevo hṛṣīkeśaḥ__Vdha_088.001
sarveśaḥ sarvabhāvanaḥ__Vdha_088.001
jalakumbhaṃ naravyāghra__Vdha_088.002
suvarṇarajatānvitam__Vdha_088.002
ratnagarbham aśeṣais tu__Vdha_088.002
grāmyair dhānyaiḥ samanvitam__Vdha_088.002
sitavastrayugacchannaṃ__Vdha_088.003
dūrvāpallavaśobhitam__Vdha_088.003
kuṣṭhaṃ māṃsīm uśīraṃ ca__Vdha_088.003
vālakāmalakair yutam__Vdha_088.003
priyaṅgupātrasahitaṃ__Vdha_088.004
sitayajñopavītinam__Vdha_088.004
sacchattraṃ saupānatkaṃ__Vdha_088.004
darbhavistarasaṃsthitam__Vdha_088.004
caturbhiḥ saṃvṛtaṃ bhūpa__Vdha_088.005
tilapātraiś caturdiśam__Vdha_088.005
sthagitaṃ dadhipātreṇa__Vdha_088.005
ghṛtakṣaudravatā mukhe__Vdha_088.005
upoṣitaḥ samabhyarcya__Vdha_088.006
vāsudevaṃ janeśvaram__Vdha_088.006
puṣpadhūpopahārais tu__Vdha_088.006
yathāvibhavam ādṛtaḥ__Vdha_088.006
saṃkalpya jaladhenuṃ ca__Vdha_088.007
kumbhaṃ samabhipūjya ca__Vdha_088.007
pūjayed vatsakaṃ tadvat__Vdha_088.007
kṛtaṃ jalamayaṃ budhaḥ__Vdha_088.007
evaṃ saṃpūjya govindaṃ__Vdha_088.008
jaladhenuṃ savatsakām__Vdha_088.008
sitavastradharaḥ śānto__Vdha_088.008
vītarāgo vimatsaraḥ__Vdha_088.008
dadyād viprāya rājendra__Vdha_088.009
prītyarthaṃ jalaśāyinaḥ__Vdha_088.009
jalaśāyī jagadyoniḥ__Vdha_088.009
prīyatāṃ mama keśavaḥ__Vdha_088.009
iti coccārya bhūnātha__Vdha_088.010
viprāya pratipādyatām__Vdha_088.010
apakvānnāśinā stheyam__Vdha_088.010
ahorātram ataḥparam__Vdha_088.010
anena vidhinā dattvā__Vdha_088.011
jaladhenuṃ janādhipa__Vdha_088.011
sarvāhlādān avāpnoti__Vdha_088.011
ye divyā ye ca mānuṣāḥ__Vdha_088.011
śarīrārogyam ābādhā-__Vdha_088.012
praśamaḥ sārvakāmikaḥ__Vdha_088.012
nṛṇāṃ bhavati dattāyāṃ__Vdha_088.012
jaladhenvāṃ na saṃśayaḥ__Vdha_088.012
atrāpi śrūyate bhūpa__Vdha_088.013
pudgalena mahātmanā__Vdha_088.013
jātismareṇa yad gītam__Vdha_088.013
ihābhyetya purā kila__Vdha_088.013
sa pudgalaḥ purā vipro__Vdha_088.014
yamalokagato muniḥ__Vdha_088.014
dadarśa yātanā ghorāḥ__Vdha_088.014
pāpakarmakṛtāṃ kila__Vdha_088.014
dīptāgnitīkṣṇaśastrotthāḥ__Vdha_088.015
kvāthatailagatās tathā__Vdha_088.015
uṣṇakṣāranadīpātā__Vdha_088.015
bhairavāḥ puruṣarṣabha__Vdha_088.015
vraṇāḥ kṣāranipātogrāḥ__Vdha_088.016
kumbhīpākamahābhayāḥ__Vdha_088.016
tā dṛṣṭvā yātanā vipraś__Vdha_088.016
cakāra paramāṃ kṛpām__Vdha_088.016
āhlādaṃ te tadā jagmuḥ__Vdha_088.017
pāpās tadanukampitāḥ__Vdha_088.017
taṃ dṛṣṭvā nārakāḥ kecit__Vdha_088.017
kecit tadavalokinaḥ__Vdha_088.017
tadā svasthaṃ vilokyaiva__Vdha_088.018
munir nārakamaṇḍalam__Vdha_088.018
dharmarājaṃ sa papraccha__Vdha_088.018
teṣāṃ praśamakāraṇam__Vdha_088.018
tasmai cācaṣṭa rājendra__Vdha_088.019
tadā vaivasvato yamaḥ__Vdha_088.019
āhlādahetuṃ viprāya__Vdha_088.019
pṛcchate pṛthivīpate__Vdha_088.019
tavānubhāvād eteṣāṃ__Vdha_088.020
nārakāṇāṃ dvijottam__Vdha_088.020
saṃpravṛtto 'yam āhlādaḥ__Vdha_088.020
kāraṇaṃ yac chṛṇuṣva tat__Vdha_088.020
tvayābhyarcya jagannāthaṃ__Vdha_088.021
sarveśaṃ jalaśāyinam__Vdha_088.021
jaladhenuḥ purā dattā__Vdha_088.021
vidhivan munipuṅgava__Vdha_088.021
asmāt tu janmano 'tīte__Vdha_088.022
tṛtīye dvija janmani__Vdha_088.022
tasya dānasya te vyuṣṭir__Vdha_088.022
iyam āhlādadāyinī__Vdha_088.022
yena tvaṃ tapasā yukto__Vdha_088.023
mānavānām agocaram__Vdha_088.023
saṃprāpto 'si mahāprajña__Vdha_088.023
sarvaśāstraviśārada__Vdha_088.023
ye tvāṃ paśyanti śṛṇvanti__Vdha_088.024
ye ca dhyāyanti pāpinaḥ__Vdha_088.024
śṛṇoṣi yāṃs tvaṃ viprendra__Vdha_088.024
yāṃś ca dhyāyasi paśyasi__Vdha_088.024
nirvṛtiḥ paramā teṣāṃ__Vdha_088.025
sarvāhlādapradāyinī__Vdha_088.025
sadyo bhavati mātra tvaṃ__Vdha_088.025
dvijendra kuru vismayam__Vdha_088.025
āhlādahetujananaṃ__Vdha_088.026
nāsti viprendra tādṛśam__Vdha_088.026
jaladhenur yathā nṝṇāṃ__Vdha_088.026
janmāny ekonasaptatiḥ__Vdha_088.026
na dāgho na klamo nārtir__Vdha_088.027
na moho vipra jāyate__Vdha_088.027
api janmasahasreṣu__Vdha_088.027
jaladhenupradāyinām__Vdha_088.027
ekajanmakṛtaṃ vāñchā__Vdha_088.028
trijanmotthaṃ samāhṛtā__Vdha_088.028
saptajanmakṛtaṃ pāpaṃ__Vdha_088.028
hanti dattāmbugaur nṛṇām__Vdha_088.028
sa tvaṃ gaccha gṛhītvārgham__Vdha_088.029
asmatto dvijasattama__Vdha_088.029
yeṣāṃ samāśrayaḥ kṛṣṇo__Vdha_088.029
na niyamyā hi te mayā__Vdha_088.029
kṛṣṇaḥ saṃpūjito yais tu__Vdha_088.030
ye kṛṣṇārtham upoṣitāḥ__Vdha_088.030
yaiś ca nityaṃ smṛtaḥ kṛṣṇo__Vdha_088.030
na te madviṣayopagāḥ__Vdha_088.030
namaḥ kṛṣṇācyutānanta__Vdha_088.031
vāsudevety udīritam__Vdha_088.031
yair bhāvabhāvitair vipra__Vdha_088.031
na te madviṣayopagāḥ__Vdha_088.031
dānaṃ dadadbhir yair uktam__Vdha_088.032
acyutaḥ prīyatām iti__Vdha_088.032
śraddhāpuraḥsarair vipra__Vdha_088.032
na te madviṣayopagāḥ__Vdha_088.032
uttiṣṭhadbhiḥ svapadbhiś ca__Vdha_088.033
vrajadbhiś ca janārdanaḥ__Vdha_088.033
yaiḥ saṃsmṛto dvijaśreṣṭha__Vdha_088.033
na te madviṣayopagāḥ__Vdha_088.033
kṣutaskhalitabhītyādāv__Vdha_088.034
asahadbhiś ca vedanām__Vdha_088.034
kṛṣṇety udīritaṃ yaiś ca__Vdha_088.034
na te madviṣayopagāḥ__Vdha_088.034
sarvābādhāsu ye kṛṣṇaṃ__Vdha_088.035
smaranty uccārayanti ca__Vdha_088.035
tadbhāvabhāvitā vipra__Vdha_088.035
na te madviṣayopagāḥ__Vdha_088.035
sa eva dhātā sarvasya__Vdha_088.036
tanniyogakarā vayam__Vdha_088.036
janasaṃyamanodyuktāḥ__Vdha_088.036
so 'smatsaṃyamano hariḥ__Vdha_088.036
itthaṃ niśāmya vacanaṃ__Vdha_088.037
yamasya vadato munim__Vdha_088.037
ūcus te nārakāḥ sarve__Vdha_088.037
vahniśastrāstrabhīravaḥ__Vdha_088.037
namaḥ kṛṣṇāya haraye__Vdha_088.038
viṣṇave jiṣṇave namaḥ__Vdha_088.038
hṛṣīkeśāya devāya__Vdha_088.038
jagaddhātre 'cyutāya ca__Vdha_088.038
namaḥ paṅkajanetrāya__Vdha_088.039
namaḥ paṅkajanābhaye__Vdha_088.039
janārdanāya śrīśāya__Vdha_088.039
śrīpate pītavāsase__Vdha_088.039
govindāya namo nityaṃ__Vdha_088.040
namaś codadhiśāyine__Vdha_088.040
namaḥ karālavaktrāya__Vdha_088.040
nṛsiṃhāyātinādine__Vdha_088.040
śārṅgiṇe sitakhaḍgāya__Vdha_088.041
śaṅkhacakragadādhṛte__Vdha_088.041
namo vāmanarūpāya__Vdha_088.041
krāntalokatrayāya ca__Vdha_088.041
varāharūpāya tathā__Vdha_088.042
namo yajñāṅgadhāriṇe__Vdha_088.042
vyāptāśeṣadigantāya__Vdha_088.042
śāntāya paramātmane__Vdha_088.042
vāsudeva namas tubhyaṃ__Vdha_088.043
namaḥ kaiṭabhasūdana__Vdha_088.043
keśavāya namo vyāpin__Vdha_088.043
namas te 'stu mahīdhara__Vdha_088.043
namo 'stu vāsudevāyety__Vdha_088.044
evam uccārite tataḥ__Vdha_088.044
śastrāṇi kuṇṭhatāṃ jagmur__Vdha_088.044
analaś cāpy aśīśamat__Vdha_088.044
abhajyanta ca yantrāṇi__Vdha_088.045
samutpetur ayomukhāḥ__Vdha_088.045
saṃśuṣkāḥ kṣārasaritaḥ__Vdha_088.045
patitaḥ kūṭaśālmaliḥ__Vdha_088.045
prakāśatāmasītattvaṃ__Vdha_088.046
narakaś cāgatas tu saḥ__Vdha_088.046
vivān babhañja pavano 'py__Vdha_088.046
asipatravanaṃ tataḥ__Vdha_088.046
nirutsāhā jaḍadhiyo__Vdha_088.047
babhūvur yamakiṃkarāḥ__Vdha_088.047
āsan gandhāmbuvāhinyaḥ__Vdha_088.047
pūyaśoṇitanimnagāḥ__Vdha_088.047
vavau sugandhī pavano__Vdha_088.048
manaḥprītikaras tataḥ__Vdha_088.048
veṇuvīṇāsvanayutān__Vdha_088.048
gītaśabdāṃś ca śuśruvuḥ__Vdha_088.048
taṃ tādṛśam athālakṣya__Vdha_088.049
nṛpa vaivasvato yamaḥ__Vdha_088.049
narakasya viparyāsaṃ__Vdha_088.049
saṃkṣuddhahṛdayas tataḥ__Vdha_088.049
dadarśa nārakān sadyo__Vdha_088.050
divyasraganulepanān__Vdha_088.050
jājvalyamānāṃs tejobhir__Vdha_088.050
amalāmbaravāsasaḥ__Vdha_088.050
namo namo 'stu kṛṣṇāya__Vdha_088.051
govindāyāvyayātmane__Vdha_088.051
vāsudevāya devāya__Vdha_088.051
viṣṇave prabhaviṣṇave__Vdha_088.051
ity evaṃ vādinas tatra__Vdha_088.052
prajāsaṃyamano yamaḥ__Vdha_088.052
kṣīṇapāpacayāṃs tāṃs tu__Vdha_088.052
pādyārghyādibhir arcayan__Vdha_088.052
pūjayitvā ca tān āha__Vdha_088.053
sa kṛṣṇāya kṛtāñjaliḥ__Vdha_088.053
samāhitamanā bhūtvā__Vdha_088.053
dharmarājo nareśvara__Vdha_088.053
viṣṇor devātidevasya__Vdha_088.054
jagaddhātuḥ prajāpateḥ__Vdha_088.054
praṇāmaṃ ye 'pi kurvanti__Vdha_088.054
teṣām api namo namaḥ__Vdha_088.054
sarvasya sarvasaṃsthasya__Vdha_088.055
sarvādhārasya yoginaḥ__Vdha_088.055
ye viṣṇoḥ praṇatās tebhyo__Vdha_088.055
namaḥ sadyaḥ punaḥ punaḥ__Vdha_088.055
tasya yajñavarāhasya__Vdha_088.056
viṣṇor amitatejasaḥ__Vdha_088.056
praṇāmaṃ ye 'pi kurvanti__Vdha_088.056
teṣām api namo namaḥ__Vdha_088.056
evaṃ te saṃstutās tena__Vdha_088.057
dharmarājena nārakāḥ__Vdha_088.057
vimānāni samārūḍhā__Vdha_088.057
nṛttagāndharvavanti vai__Vdha_088.057
pudgalo 'pi mahābuddhir__Vdha_088.058
dṛṣṭvaitad akhilaṃ nṛpa__Vdha_088.058
jātismaro 'bhavad bhūpa__Vdha_088.058
kaṇvagotre mahāmuniḥ__Vdha_088.058
saṃsmṛtya yamavākyāni__Vdha_088.059
viṣṇor māhātmyam eva ca__Vdha_088.059
jaladhenvāś ca māhātmyaṃ__Vdha_088.059
saṃsmṛtyaitad agāyata__Vdha_088.059
aho duruttarā viṣṇor__Vdha_088.060
māyeyam atigahvarī__Vdha_088.060
yayā mohitacittas taṃ__Vdha_088.060
na vetti parameśvaram__Vdha_088.060
jīvo vāñchati kīṭatvaṃ__Vdha_088.061
yūkāmatkuṇayonitaḥ__Vdha_088.061
tasmāc ca śalabhādīnāṃ__Vdha_088.061
yoniṃ tasmāc ca pakṣiṇām__Vdha_088.061
tataś ca paśutāṃ prāpya__Vdha_088.062
naratvam abhivāñchati__Vdha_088.062
vimuktihetukī dhanyā__Vdha_088.062
narayoniḥ kṛtātmanām__Vdha_088.062
na prāpnuvanti saṃsāre__Vdha_088.063
vibhrāntamanaso gatim__Vdha_088.063
jīvā mānuṣyatām anye__Vdha_088.063
janmanām ayutair api__Vdha_088.063
viṣṇumāyāparītās te__Vdha_088.*(142)
prāpyāpi na taranti ye__Vdha_088.*(142)
tad īdṛgdurlabhaṃ prāpya__Vdha_088.064
muktidvāram acetasaḥ__Vdha_088.064
patanti bhūyaḥ saṃsāre__Vdha_088.064
viṣṇumāyāvimohitāḥ__Vdha_088.064
dustarāpi tu sādhyāsau__Vdha_088.065
māyā kṛṣṇasya mohanī__Vdha_088.065
chidyate yāmanonyaste__Vdha_088.065
mudhaiva hi janārdane__Vdha_088.065
asaṃtyajya ca gārhasthyam__Vdha_088.066
ataptvaiva tathā tapaḥ__Vdha_088.066
chindanti vaiṣṇavīṃ māyāṃ__Vdha_088.066
keśavārpitamānasāḥ__Vdha_088.066
avirodhena viṣayām__Vdha_088.067
bhuñjan viṣṇuvyapāśrayaḥ__Vdha_088.067
kṛtvā manas taraty etāṃ__Vdha_088.067
viṣṇor māyāṃ sudustarām__Vdha_088.067
īdṛgbahuphalāṃ bhaktiṃ__Vdha_088.068
sarvadhātari keśave__Vdha_088.068
māyayā tasya devasya__Vdha_088.068
na kurvanti vimohitāḥ__Vdha_088.068
mudhaivoktaṃ mudhāyātaṃ__Vdha_088.069
mudhā tad vidhiceṣṭitam__Vdha_088.069
mudhaiva janma tan naṣṭaṃ__Vdha_088.069
yatra nārādhito hariḥ__Vdha_088.069
ārādhito hi yaḥ puṃsām__Vdha_088.070
aihikāmuṣmikaṃ phalam__Vdha_088.070
dadāti bhagavān devaḥ__Vdha_088.070
kas taṃ na pratipūjayet__Vdha_088.070
saṃvatsarās tathā māsā__Vdha_088.071
viphalā divasāś ca te__Vdha_088.071
narāṇāṃ viṣayāndhānāṃ__Vdha_088.071
yeṣu nārādhito hariḥ__Vdha_088.071
yo na vittarddhivibhavair__Vdha_088.072
na vasobhir na bhūṣaṇaiḥ__Vdha_088.072
tuṣyate hṛdayenaiva__Vdha_088.072
kas tam īśaṃ na pūjayet__Vdha_088.072
jaladhenvāś ca māhātmyaṃ__Vdha_088.073
niśāmyāpīdṛśaṃ narāḥ__Vdha_088.073
tāṃ na yacchanti ye teṣāṃ__Vdha_088.073
vivekaḥ kutra tiṣṭhati__Vdha_088.073
karmabhūmau hi mānuṣyaṃ__Vdha_088.074
janmanām ayutair api__Vdha_088.074
svargāpavargaphaladaṃ__Vdha_088.074
kadācit prāpyate naraiḥ__Vdha_088.074
saṃprāpya tan na yair viṣṇus__Vdha_088.075
toṣito nāmbudhenukā__Vdha_088.075
dattā ca samyak te muṣṭā__Vdha_088.075
janmani subahūni bhoḥ__Vdha_088.075
ūrdhvabāhur viraumy eṣa__Vdha_088.076
dṛṣṭalokadvayo 'smi bhoḥ__Vdha_088.076
ārādhayata govindaṃ__Vdha_088.076
jaladhenuṃ prayacchata__Vdha_088.076
duḥsaho nārako vahnir__Vdha_088.077
aviṣahyāś ca yātanāḥ__Vdha_088.077
jñānaṃ mamaitad ālambya__Vdha_088.077
kṛṣṇe bhavata susthirāḥ__Vdha_088.077
adeśike deśiko 'ham__Vdha_088.078
atra mārge mayoditam__Vdha_088.078
vimṛṣya satyam ity etan__Vdha_088.078
manaḥ kṛṣṇe niveśyatām__Vdha_088.078
prātaḥ kṛṣṇeti deveti__Vdha_088.079
govindeti ca jalpatām__Vdha_088.079
madhyāhne cāparāhne ca__Vdha_088.079
yo 'vasādaḥ sa ucyatām__Vdha_088.079
anekaviṣayālambi__Vdha_088.080
yac cittaṃ taj janārdane__Vdha_088.080
kurudhvam ālambanavat__Vdha_088.080
saṃsmṛtaḥ puṇyado hi saḥ__Vdha_088.080
mudhaiva jihvā kṛṣṇeti__Vdha_088.081
keśaveti ca vakṣyati__Vdha_088.081
mudhā ca cittaṃ tadgāmi__Vdha_088.081
yadi syāt kim ato 'dhikam__Vdha_088.081
mayoktam etad bahuśo__Vdha_088.082
vinaṣṭe tu śarīrake__Vdha_088.082
manuṣyatvaṃ vinā viṣṇur__Vdha_088.082
durlabho vo bhaviṣyati__Vdha_088.082
etāḥ pudgalagāthās te__Vdha_088.083
yamavākyaṃ tavoditam__Vdha_088.083
jaladhenvāś ca māhātmyaṃ__Vdha_088.083
viṣṇusaṃpūjanasya ca__Vdha_088.083
vratāni sopavāsāni__Vdha_088.084
sarvakāmapradāni te__Vdha_088.084
vratam anyan mahābhāga__Vdha_088.084
sarvakāmapradaṃ śṛṇu__Vdha_088.084
bhaviṣyaṃ cāparaṃ bhūpa__Vdha_089.001
mamaitac chrotum arhasi__Vdha_089.001
yat prakṣyati mahīpālaḥ__Vdha_089.001
parikṣit svapurohitam__Vdha_089.001
parīkṣitaḥ purodhās tu__Vdha_089.002
dvijo gauramukho nṛpa__Vdha_089.002
bhaviṣyati śamīkasya__Vdha_089.002
śiṣyaḥ paramasaṃmataḥ__Vdha_089.002
sa ca rājā jagaddhātur__Vdha_089.003
devadevasya śārṅginaḥ__Vdha_089.003
sadaivārādhane yatnaṃ__Vdha_089.003
bhaktiyuktaḥ kariṣyati__Vdha_089.003
purodhasaṃ gauramukhaṃ__Vdha_089.004
praṇipatya sa pārthivaḥ__Vdha_089.004
prakṣyaty ārādhanārthāya__Vdha_089.004
devadevasya cakriṇaḥ__Vdha_089.004
bhagavan bhavabhīto 'ham__Vdha_089.005
abhavāya tato bhavān__Vdha_089.005
ārādhayitum icchāmi__Vdha_089.005
sarvecchāpūrakaṃ hariṃ__Vdha_089.005
saṃkuruṣva mahābhāga__Vdha_089.006
prasādaṃ mama suvrata__Vdha_089.006
kṛṣṇārādhanakāmasya__Vdha_089.006
manaso deśiko bhava__Vdha_089.006
ārādhanena yeneśo__Vdha_089.007
jagatām īśvareśvaraḥ__Vdha_089.007
viṣṇur ārādhyate puṃbhiḥ__Vdha_089.007
saṃsārābdhiparikṣataiḥ__Vdha_089.007
tan mamopadiśa brahman__Vdha_089.008
prasādapravaṇaṃ manaḥ__Vdha_089.008
kṛtvā sadaivārtimatāṃ__Vdha_089.008
śaraṇyaṃ śaraṇaṃ guruḥ__Vdha_089.008
evaṃ sa tena bhūpāla__Vdha_089.009
bhūpālena rṣipuṅgavaḥ__Vdha_089.009
keśavārādhanārthāya__Vdha_089.009
samyak pṛṣṭaḥ pravakṣyati__Vdha_089.009
namaskṛtya jagaddhātre__Vdha_089.010
devadevāya śārṅgine__Vdha_089.010
parameśasureśāya__Vdha_089.010
hṛṣīkeśāya vedhase__Vdha_089.010
varārthinām amoghāya__Vdha_089.011
parasmai harimedhase__Vdha_089.011
sarvakalyāṇabhūtāya__Vdha_089.011
śaṅkhacakragadādhṛte__Vdha_089.011
varāsicarmāvitate__Vdha_089.012
krūraśāntātmamūrtaye__Vdha_089.012
yadyadbhūtopakārāya__Vdha_089.012
tattadrūpavikāriṇe__Vdha_089.012
paramāṇvantaparyanta-__Vdha_089.013
sahasrāṃśāṇumūrtaye__Vdha_089.013
jaṭharāntāyutāśānta-__Vdha_089.013
sthitabrahmāṇḍadhāriṇe__Vdha_089.013
śvetādidīrghahrasvādi-__Vdha_089.014
kaṭhinādivikalpanā__Vdha_089.014
yogicintye jagaddhāmni__Vdha_089.014
yatra nāsty akhilātmani__Vdha_089.014
tam ajaṃ śāśvataṃ nityaṃ__Vdha_089.015
pariṇāmavivarjitam__Vdha_089.015
yogibhiś cintyate mūrtir__Vdha_089.015
yatra tatrākhilātmani__Vdha_089.015
tatra tatrātmano nityaṃ__Vdha_089.016
pariṇāmavivarjitam__Vdha_089.016
praṇamya jagatām īśam__Vdha_089.016
anantaṃ parataḥ param__Vdha_089.016
paraṃ parāṇāṃ sraṣṭāraṃ__Vdha_089.017
purāṇaṃ puruṣaṃ prabhum__Vdha_089.017
varaṃ vareṇyaṃ varadaṃ__Vdha_089.017
sthūlasūkṣmasvarūpiṇam__Vdha_089.017
aśeṣajagatāṃ mūlam__Vdha_089.018
anādinidhanasthitim__Vdha_089.018
parāparasvarūpastham__Vdha_089.018
avikārasvarūpiṇam__Vdha_089.018
yasyopacārataḥ svargaṃ__Vdha_089.019
svarūpaṃ vyatiricyate__Vdha_089.019
jñānajñeyasya munibhir__Vdha_089.019
jñānavidbhir mahātmabhiḥ__Vdha_089.019
tasmai pārthivamukhyāya__Vdha_089.020
raghuvaryamahātmane__Vdha_089.020
śrūyatāṃ sa muniśreṣṭho__Vdha_089.020
yad vakṣyati parīkṣite__Vdha_089.020
devakī nāma rājendra__Vdha_089.021
devakasyābhavat sutā__Vdha_089.021
anapatyā tapas tepe__Vdha_089.021
putrārthaṃ kila bhāminī__Vdha_089.021
bhāryā sā vasudevasya__Vdha_089.022
satyadharmaparāyaṇā__Vdha_089.022
na cātuṣyata govindas__Vdha_089.022
tatas tām āha bhārgavaḥ__Vdha_089.022
kimarthaṃ tapyate bhadre__Vdha_089.023
tapaḥ paramaduścaram__Vdha_089.023
ko 'rthas tavābhilaṣito__Vdha_089.023
gantuṃ kutra tavepsitam__Vdha_089.023
aputrāhaṃ dvijaśreṣṭha__Vdha_089.024
patyur me nāsti saṃtatiḥ__Vdha_089.024
sāham ārādhya govindaṃ__Vdha_089.024
putram icchāmi śobhanam__Vdha_089.024
tapas tāvat kariṣyāmi__Vdha_089.025
parameṇa samādhinā__Vdha_089.025
yāvad ārādhito viṣṇur__Vdha_089.025
dāsyaty abhimataṃ mama__Vdha_089.025
govindārādhane yatno__Vdha_089.026
yadi te kulanandini__Vdha_089.026
tad idaṃ vratam āsthāya__Vdha_089.026
toṣayāśu janārdanam__Vdha_089.026
prathame kārttikasyāhni__Vdha_089.027
saṃprāpte devakātmaje__Vdha_089.027
pañcagavyajalasnātaḥ__Vdha_089.027
pañcagavyakṛtāśanaḥ__Vdha_089.027
bāṇapuṣpaiḥ samabhyarcya__Vdha_089.028
vāsudevam ajaṃ vibhum__Vdha_089.028
dattvā ca candanaṃ dhūpaṃ__Vdha_089.028
paramānnaṃ nivedayet__Vdha_089.028
ghṛtena vācayed vipraṃ__Vdha_089.028
gṛhṇīyāc ca tato vratam__Vdha_089.028
adyaprabhṛty ahaṃ māsaṃ__Vdha_089.029
virataḥ prāṇināṃ vadhāt__Vdha_089.029
asatyavacanāt stainyān__Vdha_089.029
madhumāṃsādibhakṣaṇāt__Vdha_089.029
svapan vibudhyan gacchaṃś ca__Vdha_089.030
smariṣyāmy aham acyutam__Vdha_089.030
parāpavādapaiśūnyaṃ__Vdha_089.030
parapīḍākaraṃ tathā__Vdha_089.030
sacchāstradevatāyajvi-__Vdha_089.031
nindām anyasya vā bhuvi__Vdha_089.031
na vakṣyāmi jagaty asmin__Vdha_089.031
paśyan sarvagata harim__Vdha_089.031
ity anyac cāpi śaknoti__Vdha_089.032
yan nirvoḍhuṃ yaśasvini__Vdha_089.032
kurvīta niyamaṃ tasya__Vdha_089.032
tyāgo dharmāya yasya ca__Vdha_089.032
kṛtvaivaṃ purato viṣṇor__Vdha_089.033
nivṛttiṃ pāpataḥ śubhe__Vdha_089.033
naivedyaṃ svayam aśnīyān__Vdha_089.033
maunī nityam udaṅmukhaḥ__Vdha_089.033
mārgaśīrṣe tathā māsi__Vdha_089.034
jātipuṣpair janārdanam__Vdha_089.034
samabhyarcya śubhe dhūpaṃ__Vdha_089.034
candanaṃ saṃnivedya ca__Vdha_089.034
paramānnaṃ ca devāya__Vdha_089.035
viprāya ca punar ghṛtam__Vdha_089.035
dattvā tathaiva gṛhṇīyān__Vdha_089.035
niyamaṃ cāsya rocate__Vdha_089.035
tathaiva naktaṃ bhuñjīta__Vdha_089.036
naivedyaṃ kulanandini__Vdha_089.036
sarveṣv eva tu māseṣu__Vdha_089.036
pañcagavyādikaṃ samam__Vdha_089.036
puṣpadhūpopahāreṣu__Vdha_089.037
viśeṣo dakṣiṇāsu ca__Vdha_089.037
snānaprāśanayoḥ sāmyaṃ__Vdha_089.037
tathā vai naktabhojane__Vdha_089.037
arcayet pratimāsaṃ ca__Vdha_089.038
yaiḥ puṣpais tāni me śṛṇu__Vdha_089.038
ye ca dhūpāḥ pradātavyā__Vdha_089.038
naivedyānnaṃ ca yad yadā__Vdha_089.038
bāṇasya jātikusumais__Vdha_089.039
tathaiva ca kuruṇṭhakaiḥ__Vdha_089.039
kundātimuktakai rakta-__Vdha_089.039
karavīraiś ca devaki__Vdha_089.039
śvetais tato mālikayā__Vdha_089.040
tathā mallikayā tataḥ__Vdha_089.040
dadhipiṇḍyātha ketakyā__Vdha_089.040
padmaraktotpalena ca__Vdha_089.040
krameṇābhyarcito viṣṇur__Vdha_089.040
dadāti manasepsitam__Vdha_089.040
kārttike mārgaśīrṣe ca__Vdha_089.041
dhūpaḥ pauṣe ca candanam__Vdha_089.041
māghaphālgunacaitreṣu__Vdha_089.041
dadyād viṣṇos tathāgarum__Vdha_089.041
vaiśākhādiṣu māseṣu__Vdha_089.042
triṣu devaki bhaktitaḥ__Vdha_089.042
karpūraṃ devadevāya__Vdha_089.042
guggulaṃ śrāvaṇādiṣu__Vdha_089.042
kārttikādiṣu māseṣu__Vdha_089.043
paramānnaṃ śubhe triṣu__Vdha_089.043
kāsāraṃ māghapūrveṣu__Vdha_089.043
yavānnaṃ ca tatas triṣu__Vdha_089.043
ghṛtaṃ tilāñ jalaghaṭān__Vdha_089.044
hiraṇyam athavājinam__Vdha_089.044
pratimāsaṃ tathā dadyād__Vdha_089.044
brāhmaṇāya śubhavrate__Vdha_089.044
yathoktaṃ niyamānāṃ ca__Vdha_089.045
grahaṇaṃ pratimāsikam__Vdha_089.045
kurvañ jagatpatir viṣṇuḥ__Vdha_089.045
prīyatām iti mānavaḥ__Vdha_089.045
yoṣid apy amalaprajñe__Vdha_089.046
vratam etad yathāvidhi__Vdha_089.046
karoti yā sā sakalān__Vdha_089.046
avāpnoti manorathān__Vdha_089.046
vratenārādhito viṣṇur__Vdha_089.047
anena jagataḥ patiḥ__Vdha_089.047
dadāty abhimatān kāmān__Vdha_089.047
alpakālena bhāmini__Vdha_089.047
dhanyaṃ yaśasyam āyuṣyaṃ__Vdha_089.048
saubhāgyārogyadaṃ tathā__Vdha_089.048
vratam etat priyatamaṃ__Vdha_089.048
vratebhyo 'vyaktajanmanaḥ__Vdha_089.048
vratenānena śuddhānām__Vdha_089.049
abdenaikena keśavaḥ__Vdha_089.049
sukhadṛśyo na saṃdeho__Vdha_089.049
dīpenaivāgrataḥ sthitaḥ__Vdha_089.049
kāyavāṅmanaso śuddhiṃ__Vdha_089.050
karoty etan mahāvratam__Vdha_089.050
śuddhānāṃ cāmalo devo__Vdha_089.050
dṛśya eva janārdanaḥ__Vdha_089.050
tasminn ekāgracittānāṃ__Vdha_089.051
prāṇināṃ varavarṇini__Vdha_089.051
viprā eva prayatnena__Vdha_089.051
muktibhājo vibhūtayaḥ__Vdha_089.051
yathā kalpataruṃ prāpya__Vdha_089.052
yad yad icchati cetasā__Vdha_089.052
tat tat phalam avāpnoti__Vdha_089.052
tathā saṃprāpya taṃ vibhum__Vdha_089.052
śuddhivratam idaṃ tasmān__Vdha_089.053
mahāpātakanāśanam__Vdha_089.053
ārādhanāya kṛṣṇasya__Vdha_089.053
kuru devaki pāvanam__Vdha_089.053
tasmiṃś cīrṇe hṛṣīkeśas__Vdha_089.054
tubhyaṃ dāsyati darśanam__Vdha_089.054
dṛṣṭe cābhimataṃ yat te__Vdha_089.054
tad aśeṣaṃ bhaviṣyati__Vdha_089.054
devakī bhārgavasyaitac__Vdha_090.001
śrutvā vākyaṃ narādhipa__Vdha_090.001
śuddhikāmā cacārātha__Vdha_090.001
sarvakāmapradaṃ vratam__Vdha_090.001
vratenārādhitas tena__Vdha_090.002
tadā devyā janārdanaḥ__Vdha_090.002
dadau darśanam īśeśaḥ__Vdha_090.002
śaṅkhacakragadādharaḥ__Vdha_090.002
dṛṣṭe tasminn aśeṣeśe__Vdha_090.003
jagaddhātari keśave__Vdha_090.003
kṛtvā praṇāmam āhedaṃ__Vdha_090.003
bhaktinamrātha devakī__Vdha_090.003
jagatām īśvareśeśa__Vdha_090.004
jñāna jñeya bhavāvyaya__Vdha_090.004
samastadevatādeva__Vdha_090.004
vāsudeva namo 'stu te__Vdha_090.004
pradhānapuṃsor ajayor__Vdha_090.005
yaḥ kāraṇam akāraṇam__Vdha_090.005
aviśeṣyam ajaṃ rūpaṃ__Vdha_090.005
tava tasmai namo 'stu te__Vdha_090.005
tvaṃ pradhānaṃ pumāṃś caiva__Vdha_090.006
kāraṇākāraṇātmakaḥ__Vdha_090.006
sad asac cākhilaṃ deva__Vdha_090.006
kenoktena tava stavaḥ__Vdha_090.006
prasīda deva devānām__Vdha_090.007
ariśātana vāmana__Vdha_090.007
lobhābhibhūtā yad ahaṃ__Vdha_090.007
varayāmi prayaccha tat__Vdha_090.007
aditis tvaṃ mahābhāge__Vdha_090.008
bhuvaṃ prāptā surāraṇi__Vdha_090.008
bhartā ca te kaśyapo 'yaṃ__Vdha_090.008
deyas tava varo mayā__Vdha_090.008
aputrāsmi na me bhartur__Vdha_090.009
asti keśava saṃtatiḥ__Vdha_090.009
prasīda dehi me putram__Vdha_090.009
aridurdhārapauruṣam__Vdha_090.009
bhaviṣyaty acirād devi__Vdha_090.010
madaṃśena sutas tava__Vdha_090.010
hantavyā dānavās tena__Vdha_090.010
saddharmaparipanthinaḥ__Vdha_090.010
tvām ahaṃ jagaddhātāram__Vdha_090.011
udāroruparākramam__Vdha_090.011
dhārayiṣyāmi garbheṇa__Vdha_090.011
katham acyuta śaṃsa me__Vdha_090.011
tavodare 'vatāraṃ vai__Vdha_090.012
purāpi balibandhane__Vdha_090.012
kurvatā vidhṛtāḥ sapta__Vdha_090.012
lokās tvaṃ cātmamāyayā__Vdha_090.012
tathā sāṃpratam apy etāṃl__Vdha_090.013
lokān sasthāṇujaṅgamān__Vdha_090.013
dhārayiṣyāmy athātmānaṃ__Vdha_090.013
tvāṃ ca devaki līlayā__Vdha_090.013
ity evam uktvā tāṃ devīṃ__Vdha_090.014
devakīṃ bhagavān prabhuḥ__Vdha_090.014
tirobabhūva govindo__Vdha_090.014
bhūrbhuvaḥprabhavo vibhuḥ__Vdha_090.014
avāpa ca tato garbhaṃ__Vdha_090.015
devakī vasudevataḥ__Vdha_090.051
ajāyata ca viśveśaḥ__Vdha_090.015
svenāṅgena janārdanaḥ__Vdha_090.015
nīlotpaladalaśyāmaṃ__Vdha_090.016
tāmrāyatavilocanam__Vdha_090.016
caturbāhum udārāṅgaṃ__Vdha_090.016
śrīvatsāṅkitavakṣasam__Vdha_090.016
taṃ jātaṃ devakī devaṃ__Vdha_090.017
nidhānaṃ sarvatejasām__Vdha_090.017
praṇipatyābhituṣṭāva__Vdha_090.017
saṃprastutapayodharā__Vdha_090.017
abālo bālarūpeṇa__Vdha_090.018
yeneśa tvam ihāsthitaḥ__Vdha_090.018
tvadrūpaṃ praṇipatyāhaṃ__Vdha_090.018
yad bravīmi nibodha tat__Vdha_090.018
namas te sarvabhūteśa__Vdha_090.019
namas te madhusūdana__Vdha_090.019
namas te puṇḍarīkākṣa__Vdha_090.019
namas te 'stu janārdana__Vdha_090.019
namas te śārṅgacakrāsi-__Vdha_090.020
gadāparighapāṇaye__Vdha_090.020
upendrāyāprameyāya__Vdha_090.020
hṛṣīkeśāya vai namaḥ__Vdha_090.020
namo 'stu te 'ṇurūpāya__Vdha_090.021
bṛhadrūpāya vai namaḥ__Vdha_090.021
aśeṣabhūtarūpāya__Vdha_090.021
tathārūpāya te namaḥ__Vdha_090.021
anirdeśyaviśeṣāya__Vdha_090.022
tubhyaṃ sarvātmane namaḥ__Vdha_090.022
sarveśvarāya sarvāya__Vdha_090.022
sarvabhūtāya te namaḥ__Vdha_090.022
namo 'stu te vāsudeva__Vdha_090.023
namo 'stu kamalekṣaṇa__Vdha_090.023
aśeṣabhūtarūpāya__Vdha_090.*(144)
tathābhūtāya te namaḥ__Vdha_090.*(144)
namo 'stu te 'śvarūpāya__Vdha_090.*(144)
tathārūpāya te namaḥ__Vdha_090.*(144)
anirdeśyaviśeṣāya__Vdha_090.*(144)
tubhyaṃ sarvātmane namaḥ__Vdha_090.*(144)
namo 'stu te vāsudeva__Vdha_090.*(144)
namas te puṣkarekṣaṇa__Vdha_090.*(144)
namo 'stu te sadācintya__Vdha_090.023
yogicintya jagatpate__Vdha_090.023
viṣṇo namo 'stu te kṛṣṇa__Vdha_090.024
namas te puruṣottama__Vdha_090.024
namo nārāyaṇa hare__Vdha_090.024
namas te 'stu sadācyuta__Vdha_090.024
namo namas te govinda__Vdha_090.025
namas te garuḍadhvaja__Vdha_090.025
śrīśa śrīvatsa yogīśa__Vdha_090.025
śrīkānteśa namo 'stu te__Vdha_090.025
nīlotpaladalaśyāma__Vdha_090.026
daṃṣṭroddhṛtavasuṃdhara__Vdha_090.026
hiraṇyākṣaripo deva__Vdha_090.026
namas te yajñasūkara__Vdha_090.026
nṛsiṃha jaya viśvātman__Vdha_090.027
daityoraḥsthaladāraka__Vdha_090.027
namo namas te 'stu sadā__Vdha_090.027
vikṣepadhvastatāraka__Vdha_090.027
māyāvāmanarūpāya__Vdha_090.028
tubhyaṃ deva namo namaḥ__Vdha_090.028
trivikrama namas tubhyaṃ__Vdha_090.028
trailokyakrānti durjaya__Vdha_090.028
ṛgyajuḥsāmabhūtāya__Vdha_090.029
vedāharaṇakarmaṇe__Vdha_090.029
praṇavodgītavacase__Vdha_090.029
mahāśvaśirase namaḥ__Vdha_090.029
niḥkṣatriyorvīkaraṇa__Vdha_090.030
vikarālaparākrama__Vdha_090.030
jāmadagnya namas tubhyaṃ__Vdha_090.030
kārtavīryāsutaskara__Vdha_090.030
paulastyakulanāśāya__Vdha_090.031
sādhumārgavicāriṇe__Vdha_090.031
nalasetukṛte tubhyaṃ__Vdha_090.031
namo rāghavarūpiṇe__Vdha_090.031
sāṃprataṃ matprasannāya__Vdha_090.032
saṃbhūtāya mamodare__Vdha_090.032
svamāyābālarūpāya__Vdha_090.032
namaḥ kṛṣṇāya vai hare__Vdha_090.032
yāvanti tava rūpāṇi__Vdha_090.033
yāvatyaś ca vibhūtayaḥ__Vdha_090.033
namāmi kṛṣṇa sarvebhyas__Vdha_090.033
tebhyas tābhyaś ca sarvadā__Vdha_090.033
svarūpaceṣṭitaṃ yat te__Vdha_090.034
yad devatve viceṣṭitam__Vdha_090.034
yac ca tiryaṅmanuṣyatve__Vdha_090.034
ceṣṭitaṃ tan namāmy aham__Vdha_090.034
parameśa pareśeśa__Vdha_090.035
tiryagīśa nareśvara__Vdha_090.035
sarveśvareśvareśeśa__Vdha_090.035
namas te puruṣottama__Vdha_090.035
evaṃ stutas tayā devyā__Vdha_090.036
devakyā madhusūdanaḥ__Vdha_090.036
bālarūpī jagādaivaṃ__Vdha_090.036
vasudevasya śṛṇvataḥ__Vdha_090.036
samyag ārādhitenoktaṃ__Vdha_090.037
yat prasannena vai śubhe__Vdha_090.037
tat kṛtaṃ sakalaṃ bhūyo__Vdha_090.037
yad vṛṇoṣi dadāmi tat__Vdha_090.037
avatāre tathaivāsmin__Vdha_090.038
varṣāṇām adhikaṃ śatam__Vdha_090.038
sthāsyāmi naratāṃ prāpto__Vdha_090.038
duṣṭadaityanibarhaṇaḥ__Vdha_090.038
tat tvaṃ varaya bhadraṃ te__Vdha_090.039
varaṃ yan manasecchasi__Vdha_090.039
dāsyāmy aham asaṃdigdhaṃ__Vdha_090.039
yady api syāt sudurlabham__Vdha_090.039
yadi deva prasannas tvaṃ__Vdha_090.040
pradadāsi mamepsitam__Vdha_090.040
vṛṇomi tad ahaṃ nityaṃ__Vdha_090.040
tava keśava darśanam__Vdha_090.040
tavedṛgrūpam ālokya__Vdha_090.041
hārdaprasrutalocanā__Vdha_090.041
nālaṃ viyogaṃ saṃsoḍhuṃ__Vdha_090.041
tavāhaṃ madhusūdana__Vdha_090.041
dākṣāyaṇī tvam aditiḥ__Vdha_090.042
saṃbhūtā vasudhātale__Vdha_090.042
nityam eva jagaddhātri__Vdha_090.042
prasādaṃ te karomy aham__Vdha_090.042
ṣaṣṭhe ṣaṣṭhe tadā pakṣe__Vdha_090.043
dine 'sminn eva bhāmini__Vdha_090.043
tvaṃ māṃ drakṣyasy asaṃdigdhaṃ__Vdha_090.043
prasādas te kṛto mayā__Vdha_090.043
anenaiva mahābhāge__Vdha_090.044
bālarūpeṇa saṃvṛtaḥ__Vdha_090.044
tava darśanam eṣyāmi__Vdha_090.044
yatra te snehavan manaḥ__Vdha_090.044
tasmin kāle ca lokās tvāṃ__Vdha_090.045
pūjayiṣyanti devaki__Vdha_090.045
māṃ ca puṣpādibhir devi__Vdha_090.045
tavotsaṅgavyavasthitam__Vdha_090.045
saṃpūjito 'haṃ lokānāṃ__Vdha_090.046
tasmin kāle sutoṣitaḥ__Vdha_090.046
pradāsyāmi jagaddhātri__Vdha_090.046
yathābhilaṣitaṃ varam__Vdha_090.046
aputrāṇāṃ varān putrān__Vdha_090.047
adhanānāṃ tathā dhanam__Vdha_090.047
śubhān dārān adārāṇāṃ__Vdha_090.047
sarogāṇām arogatām__Vdha_090.047
sugatiṃ gatikāmānāṃ__Vdha_090.048
vidyāṃ vidyārthinām api__Vdha_090.048
pradāsyasi mahābhāge__Vdha_090.048
matprasādopavṛṃhitā__Vdha_090.048
prasāditā hi martyānāṃ__Vdha_090.049
yat tvaṃ dāsyasi śobhane__Vdha_090.049
tat teṣāṃ matprasādena__Vdha_090.049
bhaviṣyati na durlabham__Vdha_090.049
tvām abhyarcyopacāreṇa__Vdha_090.050
snāpayitvā ghṛtena mām__Vdha_090.050
sarvakāmān avāpsyanti__Vdha_090.050
kāle ṣaṭpakṣasaṃjñite__Vdha_090.050
tvadaṅkasthaṃ ca māṃ bālaṃ__Vdha_090.*(145)
saṃsmariṣyanti bhaktitaḥ__Vdha_090.*(145)
pratimāsaṃ ca te pūjām__Vdha_090.051
aṣṭamyāṃ yaḥ kariṣyati__Vdha_090.051
mama caivākhilān kāmān__Vdha_090.051
saṃprāpnoty apakalmaṣaḥ__Vdha_090.051
evaṃ pūrvaṃ hṛṣīkeśo__Vdha_090.052
devakyāḥ pradadau varam__Vdha_090.052
tasmāt kṛṣṇāṣṭamī puṃsām__Vdha_090.052
aśeṣāghaughahāriṇī__Vdha_090.052
tasyāṃ hi pūjitaḥ kṛṣṇo__Vdha_090.053
devakī ca samādhinā__Vdha_090.053
pāpāpanodaṃ kurute__Vdha_090.053
dadāti ca manorathān__Vdha_090.053
tad eṣa puṣṭikāmānāṃ__Vdha_090.054
nṝṇāṃ puṇyārthinām api__Vdha_090.054
upavāso mahīpāla__Vdha_090.054
śastaḥ keśavatoṣadaḥ__Vdha_090.054
śrāvaṇe śuklapakṣe tu__Vdha_091.001
dvādaśyāṃ prīyate nṛpa__Vdha_091.001
gopradānena govindo__Vdha_091.001
yat pūrvaṃ kathitaṃ tava__Vdha_091.001
pauṣaśukle tu tadvac ca__Vdha_091.002
dvādaśyāṃ ghṛtadhenukām__Vdha_091.002
ghṛtārciḥ prīṇanāyālaṃ__Vdha_091.002
pradadyāt phaladāyinīm__Vdha_091.002
tathaiva māghadvādaśyāṃ__Vdha_091.003
pradattā tilagaur nṛpa__Vdha_091.003
keśavaṃ prīṇayaty āśu__Vdha_091.003
sarvakāmān prayacchati__Vdha_091.003
jyaiṣṭhe māsi site pakṣe__Vdha_091.004
dvādaśyāṃ jaladhenukā__Vdha_091.004
dattā yathāvad vidhinā__Vdha_091.004
prīṇayaty ambuśāyinam__Vdha_091.004
lavaṇaṃ mārgaśīrṣe tu__Vdha_091.005
kṛṣṇam abhyarcya yo naraḥ__Vdha_091.005
prayacchati dvijāgryāya__Vdha_091.005
sa sarvarasadāyakaḥ__Vdha_091.005
sarvabhogamahābhogān__Vdha_091.006
bhrājiṣmanto manoramān__Vdha_091.006
lokān avāpnoti nṛpa__Vdha_091.006
prasanne garuḍadhvaje__Vdha_091.006
pauṣamāse tu yo dadyād__Vdha_091.007
ghṛtaṃ viprāya pārthiva__Vdha_091.007
samabhyarcyācyutaṃ so 'pi__Vdha_091.007
sarvakāmān avāpnuyāt__Vdha_091.007
māghamāse tu saṃpūjya__Vdha_091.008
mādhavaṃ brāhmaṇāya yaḥ__Vdha_091.008
prayacchati tilāṃl lokān__Vdha_091.008
saṃprāpnoty abhivāñchitān__Vdha_091.008
phālgune puṇḍarīkākṣaṃ__Vdha_091.009
yaḥ samabhyarcya yacchati__Vdha_091.009
saptadhānyaṃ naraśreṣṭha__Vdha_091.009
sa sarvasyeśvaro bhavet__Vdha_091.009
caitre citrāṇi vastrāṇi__Vdha_091.010
yaḥ prayacchati keśavam__Vdha_091.010
pūjayitvā sa vai bhogān__Vdha_091.010
vicitrāṃl labhate naraḥ__Vdha_091.010
vaiśākhe viṣṇum abhyarcya__Vdha_091.011
yavagodhūmado naraḥ__Vdha_091.011
lokān aindrān samāsādya__Vdha_091.011
modate vigatajvaraḥ__Vdha_091.011
durnivartyam ahaṃ manye__Vdha_091.*(146)
cañcalaṃ hi mano yataḥ__Vdha_091.*(146)
jyaiṣṭhe 'bhyarcya hṛṣīkeśam__Vdha_091.012
udakumbhaprado hi yaḥ__Vdha_091.012
sa parāṃ nirvṛtiṃ yāti__Vdha_091.012
sapta janmāntarāṇi vai__Vdha_091.012
āṣāḍhamāse ca hariṃ__Vdha_091.013
yaḥ samabhyarcya yacchati__Vdha_091.013
viprāya candanaṃ so 'pi__Vdha_091.013
paramāhlādabhājanam__Vdha_091.013
yo nṛsiṃhaṃ samabhyarcya__Vdha_091.014
brāhmaṇāya prayacchati__Vdha_091.014
śrāvaṇe navanītaṃ tu__Vdha_091.014
sa svargaṃ sukṛtī vrajet__Vdha_091.014
chattraṃ ca yo bhādrapade__Vdha_091.015
vāsudevābhipūjakaḥ__Vdha_091.015
prayacchati dvijāgryāya__Vdha_091.015
sa cchattrādhipatir bhavet__Vdha_091.015
guḍaśarkarayā yuktaṃ__Vdha_091.016
modakaṃ ca prayacchati__Vdha_091.016
tathaivāśvayuje 'bhyarcya__Vdha_091.016
yo 'nantaṃ so 'maro bhavet__Vdha_091.016
nārāyaṇaṃ samabhyarcya__Vdha_091.017
yaḥ prayacchati kārttike__Vdha_091.017
dīpakaṃ viprageheṣu__Vdha_091.017
vimānaṃ so 'dhirohati__Vdha_091.017
kāmyāny etāny aśeṣāṇi__Vdha_091.018
yaḥ saṃpūjya jagatpatim__Vdha_091.018
dānāni yacchati naraḥ__Vdha_091.018
sa saṃpūrṇamanorathaḥ__Vdha_091.018
sarvaśreṣṭhaḥ samastānāṃ__Vdha_091.018
bandhūnām āśrayo bhavet__Vdha_091.018
evaṃ sarvāṇi dānāni__Vdha_091.019
prīṇanāyācyutasya yaḥ__Vdha_091.019
prayacchati sa sarveṣāṃ__Vdha_091.019
phalānāṃ bhuvi bhājanam__Vdha_091.019
tasmān narendra viprebhyaḥ__Vdha_091.020
prīṇanāya jagadguroḥ__Vdha_091.020
prayacchaitāni dānāni__Vdha_091.020
yac cānyad dayitaṃ tava__Vdha_091.020
yadīcchasi punaḥ prāptuṃ__Vdha_091.021
bhūtim abhraṃśanīṃ nṛpa__Vdha_091.021
tadārādhaya govindaṃ__Vdha_091.021
nānyathā syur vibhūtayaḥ__Vdha_091.021
evaṃ vasiṣṭhena tadā__Vdha_091.022
māndhātā nṛpa bodhitaḥ__Vdha_091.022
saha patnyā mahīpālaḥ__Vdha_091.022
paritoṣaṃ paraṃ yayau__Vdha_091.022
jagāda ca mudā yuktaḥ__Vdha_091.023
praṇipatya purohitam__Vdha_091.023
saha patnyā naraśreṣṭhaḥ__Vdha_091.023
samutthāya varāsanāt__Vdha_091.023
dhig dhig vṛthaiva yātāni__Vdha_091.024
mamaitāni dināny aho__Vdha_091.024
anāsajya manaḥ kṛṣṇe__Vdha_091.024
viṣayāsaktacetasaḥ__Vdha_091.024
tā niśās te ca divasās__Vdha_091.025
te rtavas te ca vatsarāḥ__Vdha_091.025
narāṇāṃ saphalā yeṣu__Vdha_091.025
cintito bhagavān hariḥ__Vdha_091.025
cintyamānaḥ samastānāṃ__Vdha_091.026
pāpānāṃ hāṇido hi saḥ__Vdha_091.026
samutsṛjyākhilaṃ cintyaṃ__Vdha_091.026
so 'cyutaḥ kiṃ na cintyate__Vdha_091.026
kaṣṭaṃ muṣṭo 'smi śiṣṭeṣu__Vdha_091.027
vidyamāneṣu mantriṣu__Vdha_091.027
parāṅmukhānāṃ govinde__Vdha_091.027
yat prāptaṃ paramaṃ vayaḥ__Vdha_091.027
evaṃ vinindya so 'tmānāṃ__Vdha_091.028
māndhātā pṛthivīpatiḥ__Vdha_091.028
cakārārādhane yatnaṃ__Vdha_091.028
devadevasya śārṅgitiṇaḥ__Vdha_091.028
tam ārādhya ca viśveśam__Vdha_091.029
upendram asureśvara__Vdha_091.029
prāpa siddhiṃ parāṃ pūrvaṃ__Vdha_091.029
dakṣaḥ prācetaso yathā__Vdha_091.029
tathā tvam api rājendra__Vdha_091.030
sarvabhāvena keśavam__Vdha_091.030
samārādhaya govindaṃ__Vdha_091.030
tam ārādhya na sīdati__Vdha_091.030
evaṃ sa daityarājendraḥ__Vdha_091.031
prahrādenāvabodhitaḥ__Vdha_091.031
balir ārādhane yatnaṃ__Vdha_091.031
cakre cakrabhṛtas tadā__Vdha_091.031
puṣpopahārair dhūpaiś ca__Vdha_091.032
tathā caivānulepanaiḥ__Vdha_091.032
vāsobhir bhūṣaṇaiḥ samyag__Vdha_091.032
brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_091.032
japair homair vrataiś caiva__Vdha_091.033
yathoktaṃ puruṣarṣabha__Vdha_091.033
saha patnyā tathaiva tvaṃ__Vdha_091.033
samārādhaya keśavam__Vdha_091.033
bhagavaṃś cañcalaṃ cittaṃ__Vdha_092.001
manuṣyāṇām aharniśam__Vdha_092.001
viṣayāsaṅgadurduṣṭaṃ__Vdha_092.001
pāpāyaiva pravartate__Vdha_092.001
maunena vācikaṃ pāpaṃ__Vdha_092.002
puṃbhir brahman nivartyate__Vdha_092.002
śārīram apy akaraṇāt__Vdha_092.002
sunivartyaṃ mataṃ mama__Vdha_092.002
yat tv etan mānasaṃ pāpaṃ__Vdha_092.003
manuṣyais tan mahāmate__Vdha_092.003
durnivartyam ahaṃ manye__Vdha_092.003
cañcalaṃ hi mano yataḥ__Vdha_092.003
tad ahaṃ śrotum icchāmi__Vdha_092.004
manuṣyair durvicintitaiḥ__Vdha_092.004
yat smartavyaṃ ca japyaṃ ca__Vdha_092.004
mānasāghapraśāntaye__Vdha_092.004
tvadyukto 'yam anupraśnaḥ__Vdha_092.005
sādhv etad bhavatoditam__Vdha_092.005
cañcalatvād dhi cittānāṃ__Vdha_092.005
mānasaṃ bahu pātakam__Vdha_092.005
bhūmau tṛṇam asaṃkhyātaṃ__Vdha_092.006
yathā ca divi tārakāḥ__Vdha_092.006
tathā pāpam asaṃkhyeyaṃ__Vdha_092.006
cetasā kriyate tu yat__Vdha_092.006
paradāraparadravya-__Vdha_092.007
parahiṃsāsu mānasam__Vdha_092.007
aharniśaṃ manuṣyāṇāṃ__Vdha_092.007
sātatyena pravartate__Vdha_092.007
yady asyopaśamo rājan__Vdha_092.008
bhuvi na kriyate nṛbhiḥ__Vdha_092.008
tan nāsti narakottāro__Vdha_092.008
varṣakoṭīśatair api__Vdha_092.008
tad asya praśamāyālaṃ__Vdha_092.009
prāyaścittaṃ narādhipa__Vdha_092.009
śṛṇuṣva yena cittotthaṃ__Vdha_092.009
sadyaḥ pāpaṃ vyapohati__Vdha_092.009
oṃ namo vāsudevāya__Vdha_092.010
puruṣāya mahātmane__Vdha_092.010
hiraṇyaretase 'cintya-__Vdha_092.010
svarūpāyātivedhase__Vdha_092.010
viṣṇave jiṣṇave nityaṃ__Vdha_092.011
śāntāyānagharūpiṇe__Vdha_092.011
sarvasthityantakaraṇa-__Vdha_092.011
vratine pītavāsase__Vdha_092.011
nārāyaṇāya viśvāya__Vdha_092.012
viśveśāyeśvarāya ca__Vdha_092.012
namaḥ kamalakiñjalka-__Vdha_092.012
suvarṇamukuṭāya ca__Vdha_092.012
keśavāyātisūkṣmāya__Vdha_092.013
brahmamūrtimate namaḥ__Vdha_092.013
namaḥ paramakalyāṇa-__Vdha_092.013
kalyāṇāyātmayonaye__Vdha_092.013
janārdanāya devāya__Vdha_092.014
śrīdharāya sumedhase__Vdha_092.014
mahātmane vareṇyāya__Vdha_092.014
namaḥ paṅkajanābhaye__Vdha_092.014
smṛtamātrāghaghātāya__Vdha_092.015
kṛṣṇāyākliṣṭakarmaṇe__Vdha_092.015
namo natāya namreśair__Vdha_092.015
aśeṣair vāsavādibhiḥ__Vdha_092.015
namo māyāvine tubhyaṃ__Vdha_092.016
haraye harimedhase__Vdha_092.016
hiraṇyagarbhagarbhāya__Vdha_092.016
jagataḥ kāraṇātmane__Vdha_092.016
govindāyādibhūtāya__Vdha_092.017
śrādīnāṃ mahātmane__Vdha_092.017
namo bhūtātmabhūtāya__Vdha_092.017
ātmane paramātmane__Vdha_092.017
acyutāya namo nityam__Vdha_092.018
anantāya namo namaḥ__Vdha_092.018
dāmodarāya śucaye__Vdha_092.018
yajñeśāya namo namaḥ__Vdha_092.018
namo māyāpaṭacchanna-__Vdha_092.019
jagaddhāmne mahātmane__Vdha_092.019
hṛṣīkeśāya ceśāya__Vdha_092.019
sarvabhūtātmarūpiṇe__Vdha_092.019
dayālave namo nityaṃ__Vdha_092.020
kapilāya sumedhase__Vdha_092.020
saṃsārasāgarottāra-__Vdha_092.020
jñānapotapradāyine__Vdha_092.020
akuṇṭhamataye dhātre__Vdha_092.021
sargasthityantakarmaṇi__Vdha_092.021
karālasaumyarūpāya__Vdha_092.021
vaikuṇṭhāya namo namaḥ__Vdha_092.021
yathā hi vāsudeveti__Vdha_092.022
prokte naśyati pātakam__Vdha_092.022
tathā vilayam abhyetu__Vdha_092.022
mamaitad durvicintitam__Vdha_092.022
yathā na viṣṇubhakteṣu__Vdha_092.023
pāpam āpnoti saṃsthitim__Vdha_092.023
tathā vināśam abhyetu__Vdha_092.023
mamaitad durvicintitam__Vdha_092.023
smṛtamātro yathā viṣṇuḥ__Vdha_092.024
sarvaṃ pāpaṃ vyapohati__Vdha_092.024
tathā praṇāśam abhyetu__Vdha_092.024
mamaitad durvicintitam__Vdha_092.024
yathā sarvatrago viṣṇus__Vdha_092.025
tatra sarvaṃ ca saṃsthitam__Vdha_092.025
upayātu tathā nāśaṃ__Vdha_092.025
mamāghaṃ cittasaṃbhavam__Vdha_092.025
pāpaṃ praṇāśaṃ mama saṃprayātu__Vdha_092.026
yan mānasaṃ yac ca karomi vācā__Vdha_092.026
śārīram apy ācaritaṃ ca yan me__Vdha_092.026
smṛte jagaddhātari vāsudeve__Vdha_092.026
prayāntu doṣā mama nāśam āśu__Vdha_092.027
rāgādayaḥ kāraṇakāraṇeśe__Vdha_092.027
vijñānadīpāmalamārgadṛśye__Vdha_092.027
smṛte jagaddhātari vāsudeve__Vdha_092.027
bhavantu bhadrāṇi samastadoṣāḥ__Vdha_092.028
prayāntu nāśaṃ jagato 'khilasya__Vdha_092.028
mayādya bhaktyā parameśvareśe__Vdha_092.028
smṛte jagaddhātari vāsudeve__Vdha_092.028
ye bhūtale ye divi ye 'ntarikṣe__Vdha_092.029
rasātale prāṇigaṇāś ca kecit__Vdha_092.029
bhavantu te siddhiyujo mayādya__Vdha_092.029
smṛte jagaddhātari vāsudeve__Vdha_092.029
puṣyantu maitrīṃ viramantu rāgād__Vdha_092.030
ujjhantu lobhaṃ kṣamiṇo bhavantu__Vdha_092.030
ābrahmavṛkṣāntaragā mayādya__Vdha_092.030
smṛte jagaddhātari vāsudeve__Vdha_092.030
ye prāṇinaḥ kutracid atra santi__Vdha_092.031
brahmāṇḍamadhye parataś ca kecit__Vdha_092.031
te yāntu siddhiṃ paramāṃ mayādya__Vdha_092.031
smṛte jagaddhātari vāsudeve__Vdha_092.031
ajñānino jñānavido bhavantu__Vdha_092.032
praśāntibhājaḥ satatogracittāḥ__Vdha_092.032
kurvantu bhaktiṃ paramām anante__Vdha_092.032
matstotratuṣṭasya hareḥ prasādāt__Vdha_092.032
śṛṇvanti ye me paṭhatas tathānye__Vdha_092.033
paśyanti ye mām idam īrayantam__Vdha_092.033
devāsurādyā manujās tiraśco__Vdha_092.033
bhavantu te 'py acyutayogabhājaḥ__Vdha_092.033
ye cāpi mūkā vikalendriyatvāc__Vdha_092.034
śṛṇvanti no naiva vilokayanti__Vdha_092.034
paśvādayaḥ kīṭapipīlikāś ca__Vdha_092.034
bhavantu te 'py acyutayogabhājaḥ__Vdha_092.034
nāmasv anantasya ca kīrtiteṣu__Vdha_092.035
yad atra puṇyaṃ jagataḥ prasūteḥ__Vdha_092.035
tenāvivekopahatātmabodhā__Vdha_092.035
bhavantu puṃsāṃ matayaḥ suśīlāḥ__Vdha_092.035
ye duḥkhitās te sukhino bhavantu__Vdha_092.036
dveṣānvitā maitraguṇopapannāḥ__Vdha_092.036
satyārjavādyās tv anṛtā vimāyā__Vdha_092.036
matsaṃstavārādhitakṛṣṇadṛṣṭāḥ__Vdha_092.036
naśyantu duḥkhāni jagaty apaitu__Vdha_092.037
lobhādiko doṣaguṇaḥ prajābhyaḥ__Vdha_092.037
yathātmani bhrātari cātmaje ca__Vdha_092.037
tathā janasyāstu jane 'pi hārdam__Vdha_092.037
saṃsāravaidye 'khiladoṣahāni-__Vdha_092.038
vicakṣaṇe nirvṛtihetubhūte__Vdha_092.038
saṃsārabandhāḥ śithilībhavantu__Vdha_092.038
hṛdi sthite sarvajanasya viṣṇau__Vdha_092.038
etat paṭhan pārthiva sarvapāpair__Vdha_092.039
vimucyate viṣṇuparaḥ sadaiva__Vdha_092.039
prāpnoti siddhiṃ vipulaṃ maharddhim__Vdha_092.039
na cāpy anartheṣu matiṃ karoti__Vdha_092.039
uddiśya sattvāni ca yāni yāni__Vdha_092.040
stotraṃ paṭhante kṛpayā manuṣyāḥ__Vdha_092.040
sarvāṇi tāny apratighā bhavanti__Vdha_092.040
prayānti siddhiṃ bhagavatprasādāt__Vdha_092.040
tasmāt tvayaitat satataṃ niśāsu__Vdha_092.041
dineṣu caiveśvara mādhavasya__Vdha_092.041
saṃkīrtanaṃ kāryam aśeṣapāpa-__Vdha_092.041
vimokṣahetor abhavāya caiva__Vdha_092.041
iti sakalajanopakārakārī__Vdha_092.042
haricaraṇābjaviniṣṭaśuddhabuddhiḥ__Vdha_092.042
paṭhati khalu mahīpa yo manuṣyaḥ__Vdha_092.042
sa layam upaiti harau hṛtākhilāghaḥ__Vdha_092.042
idaṃ ca śṛṇu bhūpāla__Vdha_093.001
naśyate durvicintitam__Vdha_093.001
yenopāyena vai puṃsāṃ__Vdha_093.001
yoṣitāṃ vāpy asaṃśayam__Vdha_093.001
paradāraparadravya-__Vdha_093.002
jīvahiṃsādike sadā__Vdha_093.002
pravartate nṛṇāṃ cittaṃ__Vdha_093.002
tad etad abhisaṃsmaret__Vdha_093.002
viṣṇave viṣṇave nityaṃ__Vdha_093.003
viṣṇave viṣṇave namaḥ__Vdha_093.003
jiṣṇave jiṣṇave sarvaṃ__Vdha_093.003
jiṣṇave jiṣṇave namaḥ__Vdha_093.003
namāmi viṣṇuṃ buddhistham__Vdha_093.004
ahaṃkāra-gataṃ harim__Vdha_093.004
cittastham īśam avyaktam__Vdha_093.004
anantam aparājitam__Vdha_093.004
viṣṇum īḍyam aśeṣeśam__Vdha_093.004
anādinidhanaṃ vibhum__Vdha_093.004
viṣṇuś cittagato yan me__Vdha_093.005
viṣṇur buddhigataś ca yat__Vdha_093.005
yac cāhaṃkārago viṣṇur__Vdha_093.005
yad viṣṇur mayi saṃsthitaḥ__Vdha_093.005
karoti kartṛbhūto 'sau__Vdha_093.006
sthāvarasya carasya ca__Vdha_093.006
tat pāpaṃ nāśam āyātu__Vdha_093.006
tasminn eva vicintite__Vdha_093.006
dhyāto harati yaḥ pāpaṃ__Vdha_093.007
svapne dṛṣṭaḥ śubhāvahaḥ__Vdha_093.007
tam upendram ahaṃ viṣṇuṃ__Vdha_093.007
praṇato 'rtiharaṃ harim__Vdha_093.007
jagaty asmin nirādhāre__Vdha_093.008
majjamāne tamasy adhaḥ__Vdha_093.008
hastāvalambadaṃ viṣṇuṃ__Vdha_093.008
praṇato 'smi parātparam__Vdha_093.008
sarveśvareśvara vibho__Vdha_093.009
paramātmann adhokṣaja__Vdha_093.009
hṛṣīkeśa hṛṣīkeśa__Vdha_093.009
hṛṣīkeśa namo 'stu te__Vdha_093.009
nṛsiṃhānanta govinda__Vdha_093.010
bhūtabhāvana keśava__Vdha_093.010
duruktaṃ duṣkṛtaṃ dhyātaṃ__Vdha_093.010
praśamāgrya namo 'stu te__Vdha_093.010
yan mayā cintitaṃ duṣṭaṃ__Vdha_093.011
svacittavaśavartinā__Vdha_093.011
narakāvaham atyugraṃ__Vdha_093.011
tac chamaṃ naya keśava__Vdha_093.011
brahmaṇyadeva govinda__Vdha_093.012
paramārtha parāyaṇa__Vdha_093.012
jagannātha jagaddhātaḥ__Vdha_093.012
pāpaṃ praśamayācyuta__Vdha_093.012
yac cāparāhne pūrvāhne__Vdha_093.013
madhyāhne ca tathā niśi__Vdha_093.013
kāyena manasā vācā__Vdha_093.013
kṛtaṃ pāpam ajānatā__Vdha_093.013
jānatā vā hṛṣīkeśa__Vdha_093.014
puṇḍarīkākṣa mādhava__Vdha_093.014
nāmatrayoccāraṇatas__Vdha_093.014
tat prayātu mama kṣayam__Vdha_093.014
śārīraṃ me hṛṣīkeśa__Vdha_093.015
puṇḍarīkākṣa mānasam__Vdha_093.015
pāpaṃ praśamayādya tvaṃ__Vdha_093.015
vākkṛtaṃ mama mādhava__Vdha_093.015
yad vrajan yat svapan bhuñjan__Vdha_093.016
yad uttiṣṭhan yad āsthitaḥ__Vdha_093.016
kṛtavāṃś cāpi yac cāhaṃ__Vdha_093.016
kāyena manasā girā__Vdha_093.016
mahat svalpam atisthūlaṃ__Vdha_093.017
kuyoninarakāvaham__Vdha_093.017
tad yātu praśamaṃ sarvaṃ__Vdha_093.017
vāsudevasya kīrtanāt__Vdha_093.017
paraṃ brahma paraṃ dhāma__Vdha_093.018
pavitraṃ paramaṃ ca yat__Vdha_093.018
tasmin saṃkīrtite viṣṇoḥ__Vdha_093.018
pade pāpaṃ praṇaśyatu__Vdha_093.018
sūrayo yat pravekṣyanti hy__Vdha_093.019
apunarbhavakāṅkṣiṇaḥ__Vdha_093.019
mamākhilaṃ daha tvaṃ hi__Vdha_093.019
tad viṣṇoḥ paramaṃ padam__Vdha_093.019
yat prāpya na ninvartante__Vdha_093.020
gandhasparśādivarjitam__Vdha_093.020
pāpaṃ praṇāśayatv adya__Vdha_093.020
tad viṣṇoḥ paramaṃ padam__Vdha_093.020
sadasad yat tathā vyaktā-__Vdha_093.021
vyaktarūpam ajājaram__Vdha_093.021
praṇamāmi jagaddhāma__Vdha_093.021
tad viṣṇoḥ paramaṃ padam__Vdha_093.021
śārīre mānase caiva__Vdha_093.022
pāpe vāgje ca pārthiva__Vdha_093.022
kṛte samyaṅ naro bhaktyā__Vdha_093.022
paṭhec chraddhāsamanvitaḥ__Vdha_093.022
mucyate sarvapāpebhyaḥ__Vdha_093.022
kṛṣṇanāmaprakīrtanāt__Vdha_093.022
uccāryamāne caitasmin__Vdha_093.023
devadevasya saṃstave__Vdha_093.023
vilayaṃ pāpam āyāti__Vdha_093.023
bhāṇḍam āmam ivāmbhasi__Vdha_093.023
tasmāt saṃcintite pāpe__Vdha_093.024
samanantaram eva te__Vdha_093.024
japtavyam etat pāpasya__Vdha_093.024
praśamāya mahīpate__Vdha_093.024
saṃsārārṇavamagnena__Vdha_094.001
puruṣeṇa mahāmune__Vdha_094.001
viṣayāsaktacittena__Vdha_094.001
yat kāryaṃ tad vadasva me__Vdha_094.001
bhrāmyatāṃ saṃkaṭe durge__Vdha_094.002
saṃsāre viṣayaiṣiṇām__Vdha_094.002
svakarmabhir manuṣyāṇām__Vdha_094.002
upakārakam ucyatām__Vdha_094.002
kṣīpte manasy anāyatte__Vdha_094.003
vṛddhe lobhādike gaṇe__Vdha_094.003
śaraṇaṃ yan manuṣyāṇāṃ__Vdha_094.003
tad ācakṣva mahāmune__Vdha_094.003
saṃsārāṇavapotāya__Vdha_094.004
haraye harimedhase__Vdha_094.004
namaskṛtya pravakṣyāmi__Vdha_094.004
narāṇām upakārakam__Vdha_094.004
samyag ārādhito bhaktyā__Vdha_094.005
vedabhāraguror guruḥ__Vdha_094.005
kṛṣṇadvaipāyanaḥ prāha__Vdha_094.005
yac chiṣyāya sumantave__Vdha_094.005
purā kila durācāro__Vdha_094.006
durbuddhir ajitendriyaḥ__Vdha_094.006
kṣatrabandhur abhūt pāpaḥ__Vdha_094.006
paramarmāvaghaṭṭakaḥ__Vdha_094.006
mātāpitror aśuśrūṣur__Vdha_094.007
drogdhā bandhujanasya ca__Vdha_094.007
gurudevadvijātīnāṃ__Vdha_094.007
nindāsu satatodyataḥ__Vdha_094.007
moṣṭā viśvasatāṃ nityam__Vdha_094.008
aprītiḥ prītim icchatām__Vdha_094.008
ṛjūnām anṛjuḥ kṣudraḥ__Vdha_094.008
parahiṃsāparāyaṇaḥ__Vdha_094.008
sa bāndhavaiḥ parityaktas__Vdha_094.009
tathānyaiḥ sādhuvṛttibhiḥ__Vdha_094.009
avṛttimān aviśvāsyo__Vdha_094.009
mṛgayājīvano 'bhavat__Vdha_094.009
ahany ahani cakrāṅgān__Vdha_094.010
eṇakādīṃs tathā mṛgān__Vdha_094.010
hatvātmapoṣaṇaṃ cakre__Vdha_094.010
vyādhavṛttirato 'dhamaḥ__Vdha_094.010
etayā tasya duṣṭasya__Vdha_094.011
kuvṛttyā pāpacetasaḥ__Vdha_094.011
jagāma sumahān kālaḥ__Vdha_094.011
kurvato dārapoṣaṇam__Vdha_094.011
ekadā tu munis tena__Vdha_094.012
nidāghe vijane vane__Vdha_094.012
mṛgayām aṭatā dṛṣṭo__Vdha_094.012
vartmanaḥ pracyutaḥ pathi__Vdha_094.012
kṣutkṣāmakaṇṭhaḥ suśrāntaḥ__Vdha_094.013
śuṣkajihvāsyatālukaḥ__Vdha_094.013
tṛṭparīto 'tivibhrāntaḥ__Vdha_094.013
kāṃdigbhūto 'lpacetanaḥ__Vdha_094.013
śvāsāyāsaślathair aṅgaiḥ__Vdha_094.014
kṛcchrād ātmānam udvahan__Vdha_094.014
sūryāṃśutāpāt pragalat-__Vdha_094.014
svedārdracaraṇo nṛpa__Vdha_094.014
tasmin dṛṣṭe tatas tasya__Vdha_094.015
kṣatrabandhor ajāyata__Vdha_094.015
kāruṇyaṃ dāruṇasyāpi__Vdha_094.015
vyādhavṛttiparigrahāt__Vdha_094.015
tam upetya ca bhūpāla__Vdha_094.016
kṣatrabandhuḥ sa tāpasam__Vdha_094.016
uvāca viprapravaraṃ__Vdha_094.016
vimārge vartate bhavān__Vdha_094.016
naiṣa panthā dvijaśreṣṭha__Vdha_094.017
vipino 'yaṃ mahāṭaviḥ__Vdha_094.017
mām anvehi tvarāyukto__Vdha_094.017
mā vipattiṃ sameṣyasi__Vdha_094.017
niśāmya tad vacaḥ śrāntaḥ__Vdha_094.018
kṣatrabandhor mahānuniḥ__Vdha_094.018
anuvavrāja rājendra__Vdha_094.018
jalāśājanitodyamaḥ__Vdha_094.018
kiṃcid bhūbhāgam āsādya__Vdha_094.019
dadarśa ca mahāmuniḥ__Vdha_094.019
haṃsakāraṇḍavākīrṇaṃ__Vdha_094.019
protphullanalinaṃ saraḥ__Vdha_094.019
sārasābhirutaṃ ramyaṃ__Vdha_094.020
sūpatīrtham akardamam__Vdha_094.020
padmotpalayutaṃ cāru__Vdha_094.020
pūrṇaṃ svacchena vāriṇā__Vdha_094.020
suśītavanaṣaṇḍaiś ca__Vdha_094.021
samantāt pariveṣṭitam__Vdha_094.021
tatkṣaṇāt tṛṭparītānāṃ__Vdha_094.021
cakṣuṣo hlādakāriṇam__Vdha_094.021
dṛṣṭvaiva sa munis tatra__Vdha_094.022
tadāmalajalaṃ saraḥ__Vdha_094.022
sūryāṃśutapto gharmārto__Vdha_094.022
nipapāta tadambhasi__Vdha_094.022
tatrāśvāsya kṛtāhlādaḥ__Vdha_094.023
papau vāri narādhipa__Vdha_094.023
ujjīvayan munivaro__Vdha_094.023
jihvātālu śanaiḥ śanaiḥ__Vdha_094.023
so 'pi kṣatriyadāyādo__Vdha_094.024
munitrāṇaparāyaṇaḥ__Vdha_094.024
vihāya saśaraṃ cāpam__Vdha_094.024
ujjahāra bisāny atha__Vdha_094.024
dadau ca tasmai rājendra__Vdha_094.025
kṣudhitāya tapasvine__Vdha_094.025
yayau ca tṛptiṃ vipro 'pi__Vdha_094.025
bisanālāmbubhakṣaṇāt__Vdha_094.025
tam āśvastaṃ kṛtāhāram__Vdha_094.026
upaviṣṭaṃ suśītale__Vdha_094.026
nyagrodhaśākhāsaṃchanne__Vdha_094.026
niṣpaṅke sarasas taṭe__Vdha_094.026
saṃvāhayām āsa ca taṃ__Vdha_094.026
kṣatrabandhuḥ śanaiḥ śanaiḥ__Vdha_094.026
pādajaṅghorupṛṣṭeṣu__Vdha_094.027
tena saṃvāhito muniḥ__Vdha_094.027
jahau śramam amitraghna__Vdha_094.027
vākyaṃ cedam uvāca ha__Vdha_094.027
kas tvaṃ bhadramukhādyeha__Vdha_094.028
mama prāṇaparikṣaye__Vdha_094.028
hastāvalambado dhātrā__Vdha_094.028
janito vipine vane__Vdha_094.028
vibhraṣṭamārgo mūḍho 'haṃ__Vdha_094.029
kṣutpipāsāśramāturaḥ__Vdha_094.029
trātas tvayā mahābhāga__Vdha_094.029
kas tvam atra vane 'jane__Vdha_094.029
kṣutpipāsāśramārtasya__Vdha_094.030
yas trāṇaṃ vipine vane__Vdha_094.030
karoti puruṣavyāghra__Vdha_094.030
tasya lokā madhuścyutaḥ__Vdha_094.030
sa tvaṃ brūhi mahābhāga__Vdha_094.031
mamābhyuddhārakārakaḥ__Vdha_094.031
yeṣāṃ prakhyātayaśasāṃ__Vdha_094.031
samutpannaḥ kule bhavān__Vdha_094.031
haryaśvasya kule jātaḥ__Vdha_094.032
putraś citrarathasya ca__Vdha_094.032
vimatir nāma nāmnāhaṃ__Vdha_094.032
hantum abhyāgato mṛgān__Vdha_094.032
pitrarthaṃ mṛgayeyaṃ te__Vdha_094.033
lakṣyārthaṃ vā mahāmate__Vdha_094.033
āhārārtham utāho 'tra__Vdha_094.033
mṛgayā vyasanaṃ tu te__Vdha_094.033
vṛttir eṣā mama brahman__Vdha_094.034
parityaktasya bāndhavaiḥ__Vdha_094.034
bhṛtyair anyaiś ca naṣṭe 'rthe__Vdha_094.034
nirdhanasyāmiṣāśinaḥ__Vdha_094.034
kimarthaṃ tvaṃ parityakto__Vdha_094.035
bhṛtyasvajanabandhubhiḥ__Vdha_094.035
pātakī kīkaṭaḥ kṣudrair__Vdha_094.035
upajaptaḥ pareṇa vā__Vdha_094.035
ity uktaḥ so 'bhavan maunī__Vdha_094.036
paśyan doṣaṃ nṛpātmani__Vdha_094.036
aduṣṭāṃś cātmano bhṛtyān__Vdha_094.036
vicintyātīva durmanāḥ__Vdha_094.036
avekṣya taṃ sādhvasinaṃ__Vdha_094.037
kṣatrabandhuṃ mahāmuniḥ__Vdha_094.037
dhyātvā ciram athāpaśyat__Vdha_094.037
kṣatrabandhuṃ svadoṣiṇam__Vdha_094.037
saṃtyaktabandhuloke ca__Vdha_094.038
tasmin durvṛttacetasi__Vdha_094.038
kṛpāṃ cakāra sa muniḥ__Vdha_094.038
kṣatrabandhau dayāparaḥ__Vdha_094.038
uvāca ca munir bhūyaḥ__Vdha_094.039
kṣatrabandhuṃ kṛpālukaḥ__Vdha_094.039
upakāriṇam ugreṇa__Vdha_094.039
karmaṇā taṃ vidūṣitam__Vdha_094.039
api śaknoṣi saṃyantum__Vdha_094.040
akāryaprasṛtaṃ manaḥ__Vdha_094.040
prāṇi pīḍānivṛttiṃ ca__Vdha_094.040
kartuṃ krodhādisaṃyamam__Vdha_094.040
api maitrīṃ jane kartuṃ__Vdha_094.041
śaknoṣi tvaṃ mudhaiva yā__Vdha_094.041
aihikāmuṣmikī vīra__Vdha_094.041
kriyamāṇā mahāphalā__Vdha_094.041
na śaknomi kṣamāṃ kartuṃ__Vdha_094.042
na maitrīṃ mama cetasi__Vdha_094.042
prāṇinām avadhād brahman__Vdha_094.042
nāsti dārādipoṣaṇam__Vdha_094.042
anāyattaṃ ca me cittaṃ__Vdha_094.043
viṣayān eva dhāvati__Vdha_094.043
tadaprāptau ca sarveṣāṃ__Vdha_094.043
krodhādīnāṃ samudbhavaḥ__Vdha_094.043
so 'haṃ na maitrīṃ na kṣāntiṃ__Vdha_094.044
na hiṃsādivivarjanam__Vdha_094.044
kartuṃ śaknomi yat kāryaṃ__Vdha_094.044
tadanyad upadiśyatām__Vdha_094.044
tenaivam ukto vipro 'sau__Vdha_094.045
tam upekṣyam amanyata__Vdha_094.045
tathāpy atikṛpālutvāt__Vdha_094.045
kṣatrabandhum abhāṣata__Vdha_094.045
yady etad akhilaṃ kartuṃ__Vdha_094.046
na śaknoṣi bravīhi me__Vdha_094.046
svalpam anyan mayoktaṃ hi__Vdha_094.046
kariṣyati bhavān yadi__Vdha_094.046
aśakyam uktaṃ bhavatā__Vdha_094.047
cañcalatvād dhi cetasaḥ__Vdha_094.047
vākśarīraviniṣpādyaṃ__Vdha_094.047
yac chakyaṃ tad udīraya__Vdha_094.047
uttiṣṭhatā prasvapatā__Vdha_094.048
prasthitena gamiṣyatā__Vdha_094.048
govindeti sadā vācyaṃ__Vdha_094.048
kṣutapraskhalitādiṣu__Vdha_094.048
kāryaṃ vartmani mūḍhānāṃ__Vdha_094.049
kṣemamārge 'vatāraṇam__Vdha_094.049
hitaṃ ca vācyaṃ pṛṣṭena__Vdha_094.049
śatrūṇām api jānatā__Vdha_094.049
etat tavopakārāya__Vdha_094.050
bhaviṣyaty anupālitam__Vdha_094.050
yady anyad upasaṃhartuṃ__Vdha_094.050
na śaknoṣi mahīpate__Vdha_094.050
ity uktvā prayayau vipras__Vdha_094.051
tena vartmani darśite__Vdha_094.051
so 'pi tac chāsanaṃ sarvaṃ__Vdha_094.051
kṣatrabandhuś cakāra ha__Vdha_094.051
govindeti kṣute gacchan__Vdha_094.052
prasthānaskhalitādiṣu__Vdha_094.052
udīrayann avāpāgryāṃ__Vdha_094.052
ratiṃ tatra śanaiḥ śanaiḥ__Vdha_094.052
tataḥ kālena mahatā__Vdha_094.053
kṣatrabandhur mamāra vai__Vdha_094.053
ajāyata ca viprasya__Vdha_094.053
kule jātismaro nṛpa__Vdha_094.053
tasya saṃsmarato jātīḥ__Vdha_094.054
śataśo 'tha sahasraśaḥ__Vdha_094.054
nirvedaḥ sumahāñ jajñe__Vdha_094.054
saṃsāre 'trātiduḥkhade__Vdha_094.054
sa cintayām āsa jagat__Vdha_094.054
sarvam etad acetanam__Vdha_094.054
aham eko 'tra saṃjñāvān__Vdha_094.055
govindodīritaṃ hi yat__Vdha_094.055
yac cādhvani vimūḍhānāṃ__Vdha_094.055
kṛtaṃ vartmāvatāraṇam__Vdha_094.055
hitam uktaṃ ca pṛṣṭena__Vdha_094.055
tasya jātismṛtiḥ phalam__Vdha_094.055
so 'haṃ jātismaro bhūyaḥ__Vdha_094.056
kariṣyāmy atisaṃkaṭe__Vdha_094.056
tadā saṃsāracakre 'smin__Vdha_094.056
yena prāpsyāmi nirvṛtim__Vdha_094.056
yasyoccāraṇamātreṇa__Vdha_094.057
jātā jātismṛtir mama__Vdha_094.057
tam evārādhayiṣyāmi__Vdha_094.057
jagatām īśvaraṃ harim__Vdha_094.057
yanmayaṃ paramaṃ brahma__Vdha_094.058
tad avyaktaṃ ca yanmayam__Vdha_094.058
yanmayaṃ vyaktam apy etad__Vdha_094.058
bhaviṣyāmi hi tanmayaḥ__Vdha_094.058
yady anārādhite viṣṇau__Vdha_094.059
mamaitaj janma yāsyati__Vdha_094.059
dhruvaṃ bandhavato muktir__Vdha_094.059
naiva jātūpapadyate__Vdha_094.059
aho duḥkham aho duḥkham__Vdha_094.060
aho duḥkham atīva hi__Vdha_094.060
svarūpam atighorasya__Vdha_094.060
saṃsārasyātidurlabham__Vdha_094.060
viṇmūtrapūyakalile__Vdha_094.061
garbhavāse 'tipīḍanāt__Vdha_094.061
aśucāv atibībhatse__Vdha_094.061
duḥkham atyantaduḥsaham__Vdha_094.061
duḥkhaṃ ca jāyamānānāṃ__Vdha_094.062
gātrabhaṅgādipīḍanāt__Vdha_094.062
vātena preryamāṇānāṃ__Vdha_094.062
mūrchākāry atibhītidam__Vdha_094.062
bālatve nirvivekānāṃ__Vdha_094.063
bhūtadevātmasaṃbhavam__Vdha_094.063
yauvane vārddhake caiva__Vdha_094.063
maraṇe cātidāruṇam__Vdha_094.063
śītoṣṇatṛṣṇākṣudroga-__Vdha_094.064
jvarādiparivāritaḥ__Vdha_094.064
sarvadaiva pumān āste__Vdha_094.064
yāvaj janmāntasaṃsthitiḥ__Vdha_094.064
duḥkhātiśayabhūtaṃ hi__Vdha_094.065
yad ante vāsukhaṃ nṛṇām__Vdha_094.065
tasyānumānaṃ naivāsti__Vdha_094.065
kāryeṇaivānumīyate__Vdha_094.065
kṛṣyamāṇasya puruṣair__Vdha_094.066
yad yamasyātiduḥsaham__Vdha_094.066
duḥkhaṃ tatsaṃsmṛtiprāptaṃ__Vdha_094.066
karoti mama vepathum__Vdha_094.066
kumbhīpāke taptakumbhe__Vdha_094.067
mahārauravaraurave__Vdha_094.067
kālasūtre mahāyantre__Vdha_094.067
śūkare kūṭaśālmalau__Vdha_094.067
asipatravane duḥkham__Vdha_094.068
apratiṣṭhe ca yan mahat__Vdha_094.068
viḍālavaktre ca tathā__Vdha_094.068
tamasy ugre ca duḥsaham__Vdha_094.068
śastrāgniyantravegeṣu__Vdha_094.069
śītoṣṇādiṣu dāruṇam__Vdha_094.069
tataś ca muktasya punar__Vdha_094.069
yonisaṃkramaṇeṣu yat__Vdha_094.069
garbhasthasya ca yad duḥkham__Vdha_094.070
atiduḥsaham ulvaṇam__Vdha_094.070
punaś ca jāyamānasya__Vdha_094.070
janma yauvanajaṃ ca yat__Vdha_094.070
duḥkhāny etāny asahyāni__Vdha_094.071
saṃsārāntarvivartibhiḥ__Vdha_094.071
puruṣair anubhūyante__Vdha_094.071
sukhabhrāntivimohitaiḥ__Vdha_094.071
na vai sukhakalā kācit__Vdha_094.072
tatrāsty atyantaduḥkhade__Vdha_094.072
saṃsārasaṃkaṭe tīvre__Vdha_094.072
upetānāṃ kadācana__Vdha_094.072
viṣayāsaktacittānāṃ__Vdha_094.073
manuṣyāṇāṃ kadā matiḥ__Vdha_094.073
saṃsārottāraṇe vāñchāṃ__Vdha_094.073
kariṣyati hi cañcalā__Vdha_094.073
govindanāmnā satataṃ__Vdha_094.074
samuccāraṇasaṃbhavam__Vdha_094.074
jātismaratvam etan naḥ__Vdha_094.074
kiṃ vṛthaiva prayāsyati__Vdha_094.074
so 'haṃ muktipradānārtham__Vdha_094.075
anantam ajam avyayam__Vdha_094.075
taccittas tanmayo bhūtvā__Vdha_094.075
toṣayiṣyāmi keśavam__Vdha_094.075
ātmānam ātmanaivaṃ sa__Vdha_094.076
proktvā jātismaro dvijaḥ__Vdha_094.076
tuṣṭāva vāgbhir iṣṭābhiḥ__Vdha_094.076
praṇataḥ puruṣottamam__Vdha_094.076
praṇipatyākṣaraṃ viśvaṃ__Vdha_094.077
viśvahetuṃ nirañjanam__Vdha_094.077
yat prārthayāmy avikalaṃ__Vdha_094.077
sakalaṃ tat prayacchatu__Vdha_094.077
kartāram akṛtaṃ viṣṇuṃ__Vdha_094.078
sarvakāraṇakāraṇam__Vdha_094.078
aṇor aṇīyāṃsam ajaṃ__Vdha_094.078
sarvavyāpinam īśvaram__Vdha_094.078
parāt parataraṃ yasmān__Vdha_094.079
nāsti sarveśvarāt param__Vdha_094.079
taṃ praṇamyācyutaṃ devaṃ__Vdha_094.079
prārthayāmi yad astu tat__Vdha_094.079
sarveśvarācyutānanta__Vdha_094.080
paramātmañ janārdana__Vdha_094.080
saṃsārābdhimahāpota__Vdha_094.080
samuddhara mahārṇavāt__Vdha_094.080
vyomānilāgnyambudharāsvarūpa__Vdha_094.081
tanmātrasarvendriyabuddhirūpa__Vdha_094.081
antaḥsthitātman paramātmarūpa__Vdha_094.081
prasīda sarveśvara viśvarūpa__Vdha_094.081
tam ādir anto jagato 'sya madhyam__Vdha_094.082
ādes tvam ādiḥ pralayasya cāntaḥ__Vdha_094.082
tvatto bhavaty etad aśeṣam īśa__Vdha_094.082
tvayy eva cānte layam abhyupaiti__Vdha_094.082
pradīpavartyantagato 'gnir alpo__Vdha_094.083
yathātikakṣe vitataṃ prayāti__Vdha_094.083
tadvad visṛṣṭer amarādibhinnair__Vdha_094.083
vikāśam āyāsi vibhūtibhedaiḥ__Vdha_094.083
yathā nadīnāṃ bahavo 'mbuvegāḥ__Vdha_094.084
samantato 'bdhiṃ bhagavan viśanti__Vdha_094.084
tvayy antakāle jagad acyutedaṃ__Vdha_094.084
tathā layaṃ gacchati sarvabhūte__Vdha_094.084
tvaṃ sarvam etad bahudhaika eva__Vdha_094.085
jagatpate kāryam ivābhyupetam__Vdha_094.085
yad asti yan nāsti ca tat tvam eva__Vdha_094.085
hare tvadanyad bhagavan kim asti__Vdha_094.085
kiṃtv īśa māyā bhavato nijeyam__Vdha_094.086
āviṣkṛtāviṣkṛtalokasṛṣṭe__Vdha_094.086
yayāham eṣo 'nyatamo mameti__Vdha_094.086
madīyam asyābhivadanti mūḍhāḥ__Vdha_094.086
tayā vimūḍhena mayābhanābha__Vdha_094.087
na yat kṛtaṃ tat kvacid asti kiṃcit__Vdha_094.087
bhūmyambarāgnisalileṣu deva__Vdha_094.087
jāgratsuṣuptādiṣu duḥkhitena__Vdha_094.087
na santi tāvanti jalāny apīḍya__Vdha_094.088
sarveṣu nāthābdhiṣu sarvakālam__Vdha_094.088
stanyāni yāvanti mayātighore__Vdha_094.088
pītāni saṃsāramahāsamudre__Vdha_094.088
saṃpac chilānāṃ himavanmahendra-__Vdha_094.089
kailāsamervādiṣu naiva tādṛk__Vdha_094.089
dehāny anekāny anugṛhṇato me__Vdha_094.089
prāptāsthisaṃpan mahati yatheśa__Vdha_094.089
tvayy arpitaṃ nātha punaḥ punar me__Vdha_094.090
manaḥ samākṣipya sudurdharo 'pi__Vdha_094.090
rāgo hi vaśyaṃ kurute tato 'nu__Vdha_094.090
lobhādayaḥ kiṃ bhagavan karomi__Vdha_094.090
ekāgratāmūlyabalena labhyaṃ__Vdha_094.091
bhavauṣadhaṃ tvaṃ bhagavan kilaikaḥ__Vdha_094.091
manaḥ parāyattam idaṃ bhave 'smin__Vdha_094.091
saṃsāraduḥkhāt kim ahaṃ karomi__Vdha_094.091
na santi te deva bhuvi pradeśā__Vdha_094.092
na yeṣu jāto 'smi tathā vinaṣṭaḥ__Vdha_094.092
attā mayā yeṣu na jantavaś ca__Vdha_094.092
saṃbhakṣito yaiś ca na jantusaṃghaiḥ__Vdha_094.092
siṃhena bhūtvā bahavo mayāttā__Vdha_094.093
vyāghreṇa bhūtvā bahavo mayāttāḥ__Vdha_094.093
tathānyarūpair bahavo mayāttāḥ__Vdha_094.093
saṃbhakṣito 'haṃ bahubhis tataś ca__Vdha_094.093
utkrāntiduḥkhāny atiduḥsahāni__Vdha_094.094
sahasraśo yāny anusaṃsmarāmi__Vdha_094.094
taiḥ saṃsmṛtais tat kṣaṇam eva deva__Vdha_094.094
taḍid yathā me hṛdayaṃ prayāti__Vdha_094.094
tataś ca duḥkhāny anivāraṇāni__Vdha_094.095
yantrāgniśastraughasamudbhavāni__Vdha_094.095
bhavanti yāny acyuta nārakānāṃ__Vdha_094.095
tāny eva teṣām upamānamātram__Vdha_094.095
duḥkhāny asahyāni ca garbhavāse__Vdha_094.096
viṇmūtramadhye 'tinipīḍitasya__Vdha_094.096
bhavanti yāni cyavataś ca garbhāt__Vdha_094.096
teṣāṃ svarūpaṃ gadituṃ na śakyam__Vdha_094.096
duḥkhāni bāleṣu mahanti nātha__Vdha_094.097
kaumārake yauvaninaś ca puṃsaḥ__Vdha_094.097
jvarātisārākṣirugādikāni__Vdha_094.097
samastaduḥkhālaya eva vṛddhaḥ__Vdha_094.097
karoti karmācyuta tatkṣaṇena__Vdha_094.098
pāpaṃ naraḥ kāyamanovacobhiḥ__Vdha_094.098
yasyābdalakṣair api nāntam eti__Vdha_094.098
śastrādiyantrāgninipīḍaneṣu__Vdha_094.098
duḥkhāni yānīṣṭaviyogajāni__Vdha_094.099
bhavanti saṃsāravihārabhājām__Vdha_094.099
pratyekaśas teṣu narā vināśam__Vdha_094.099
icchanty asūnāṃ mamatābhibhūtāḥ__Vdha_094.099
śokābhibhūtasya mamāśru deva__Vdha_094.100
yāvatpramāṇaṃ na jalaṃ payodā__Vdha_094.100
tāvatpramāṇaṃ na jalaṃ payodā__Vdha_094.100
muñcanty anekair api varṣalakṣaiḥ__Vdha_094.100
manye dharitrī paramāṇusaṃkhyām__Vdha_094.101
upaiti pitror gaṇanāmaśeṣam__Vdha_094.101
mitrāṇy amitrāṇy anujīvibandhūn__Vdha_094.101
saṃkhyātam īśo 'smi na devadeva__Vdha_094.101
so 'haṃ bhṛśārtaḥ karuṇāṃ kuru tvaṃ__Vdha_094.102
saṃsāragātre patitasya viṣṇo__Vdha_094.102
mahātmanāṃ saṃśrayam abhyupeto__Vdha_094.102
naivāvasīdaty atidurgato 'pi__Vdha_094.102
parāyaṇaṃ rogavatāṃ hi vaidyo__Vdha_094.103
mahābdhimagnasya ca naur narasya__Vdha_094.103
bālasya mātāpitarau sughora-__Vdha_094.103
saṃsārakhinnasya hare tvam ekaḥ__Vdha_094.103
prasīda sarveśvara sarvabhūta__Vdha_094.104
sarvasya heto paramārthasāra__Vdha_094.104
mām uddharāsmād uruduḥkhapaṅkāt__Vdha_094.104
saṃsāragartāt svaparigraheṇa__Vdha_094.104
dharmātmanām avikalāṃ tvayi nātha bhaktiṃ__Vdha_094.105
śraddhāvatāṃ satatam udvahatāṃ vareṇya__Vdha_094.105
kāryaṃ kiyan mama vimūḍhadhiyo 'dhamasya__Vdha_094.105
bhūtvā kṛpālur amalām aja dehi buddhim__Vdha_094.105
jñātvā yayākhilam asāram asāram eva__Vdha_094.106
bhūtendriyādikam apāram amuktimūlam__Vdha_094.106
māyāntareyam acalāṃ tava viśvarūpa__Vdha_094.106
saṃmohitaṃ sakalam eva jagad yayaitat__Vdha_094.106
brahmendrarudramarudaśvidivākarādyā__Vdha_094.107
jñātuṃ na yaṃ paramaguhyatamaṃ samarthāḥ__Vdha_094.107
na tvām alaṃ stutipatheṣv aham īśitāraṃ__Vdha_094.107
stoṣyāmi mohakaluṣālpamatir manuṣyaḥ__Vdha_094.107
yasmād idaṃ bhavati yatra jagat tathedaṃ__Vdha_094.108
yasmiṃl layaṃ vrajati yaś ca jagatsvarūpaḥ__Vdha_094.108
taṃ sargasaṃsthitivināśanimittabhūtaṃ__Vdha_094.108
stotuṃ bhavantam alam īśa na kaścid asti__Vdha_094.108
mūḍho 'yam alpamatir alpasuceṣṭito 'yaṃ__Vdha_094.109
kliṣṭaṃ mano 'sya viṣayair na mayi prasaṅgi__Vdha_094.109
itthaṃ kṛpāṃ kuru mayi praṇate kileśa__Vdha_094.109
tvāṃ stotum ambujabhavo 'pi hi deva neśaḥ__Vdha_094.109
yasyodare sakala eva mahīdhracandra-__Vdha_094.110
devendrarudramarudaśvidivākarāgni-__Vdha_094.110
bhūmyambuvāyugaganaṃ jagatāṃ samuhāṃ__Vdha_094.110
stoṣyāmi taṃ stutipadaiḥ katamair bhavantam__Vdha_094.110
yasyāgnirudrakamalodbhavavāsavādyaiḥ__Vdha_094.111
svāṃśāvatārakaraṇeṣu sadāṅghriyugmam__Vdha_094.111
abhyarcyate vada hare sa kathaṃ mayādya__Vdha_094.111
saṃpūjitaḥ param upaiṣyasi toṣam īśa__Vdha_094.111
na stotum acyuta bhavantam ahaṃ samartho__Vdha_094.112
naivārcanair alam ahaṃ tava deva yogyaḥ__Vdha_094.112
cittaṃ ca na tvayi samāhitam īśa doṣair__Vdha_094.112
ākṣipyate kathaya kiṃ nu karomi pāpaḥ__Vdha_094.112
tat tvaṃ prasīda bhagavan kuru mayy anāthe__Vdha_094.113
viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam__Vdha_094.113
saṃsārasāgaranimagnam ananta dīnam__Vdha_094.113
uddhartum arhasi hare puruṣottamo 'si__Vdha_094.113
itthaṃ tena naravyāghra__Vdha_094.114
stuto bhaktimatā tataḥ__Vdha_094.114
saṃsārabandhabhītena__Vdha_094.114
kṛṣṇaḥ pratyakṣatāṃ yayau__Vdha_094.114
sa taṃ pratyakṣam īśānam__Vdha_094.115
anantam aparājitam__Vdha_094.115
devadevam uvācedam__Vdha_094.115
anādinidhanaṃ harim__Vdha_094.115
śirasā dharaṇīṃ gatvā__Vdha_094.116
yatavākkāyamānasaḥ__Vdha_094.116
parāpareśvaraṃ viṣṇuṃ__Vdha_094.116
jiṣṇum ādyam anopamam__Vdha_094.116
divyākṣarapadānanta__Vdha_094.117
prasanno bhagavān yadi__Vdha_094.117
tad deva dehi dīnāya__Vdha_094.117
mahyam ekam imaṃ varam__Vdha_094.117
varaṃ varaya mattas tvaṃ__Vdha_094.118
yat te manasi vartate__Vdha_094.118
varārthināṃ dvijaśreṣṭha__Vdha_094.118
nāphalaṃ mama darśanam__Vdha_094.118
janmasaṃpaccitā deva__Vdha_094.119
pāpasaṃpan mamākhilā__Vdha_094.119
prayātu nāśam īśeśa__Vdha_094.119
tvatprasādād adhokṣaja__Vdha_094.119
bhaktibhāvapareṇādya__Vdha_094.120
manmayena dvijottama__Vdha_094.120
yaḥ stuto 'smi kṣayaṃ pāpaṃ__Vdha_094.120
tenaivākhilam āgatam__Vdha_094.120
asmatto varayehādya__Vdha_094.121
dvijavaryāparaṃ varam__Vdha_094.121
mayi bhaktimatām atra__Vdha_094.121
loke kiṃcin na durlabham__Vdha_094.121
dhanyo 'smi sarvanāthena__Vdha_094.122
yatkṛto mayy anugrahaḥ__Vdha_094.122
tad ekam eva tvatto 'haṃ__Vdha_094.122
varam icchāmi keśava__Vdha_094.122
nirdhūtasarvapāpebhyo__Vdha_094.123
nātha puṇyakṣayān mama__Vdha_094.123
tvatparasyāstu govinda__Vdha_094.123
mā punar dehasaṃbhavaḥ__Vdha_094.123
yad akṣaraṃ yad acalaṃ__Vdha_094.124
vyāpi sūkṣmaṃ ca yat param__Vdha_094.124
viśeṣāir aviśeṣaṃ ca__Vdha_094.124
gaccheyaṃ tat padaṃ tava__Vdha_094.124
evaṃ bhaviṣyatīty uktvā__Vdha_094.125
prasādasumukhas tataḥ__Vdha_094.125
bhūpāla taṃ dvijaśreṣṭhaṃ__Vdha_094.125
gato 'ntardhānam īśvaraḥ__Vdha_094.125
tatprasādād dvijaḥ so 'pi__Vdha_094.126
tanmayas tadvyapāśrayaḥ__Vdha_094.126
prakṣīṇakarmabandhas tu__Vdha_094.126
prayātaḥ paramaṃ padam__Vdha_094.126
evam akṣīṇapāpo 'pi__Vdha_094.127
jagatām īśvareśvaram__Vdha_094.127
vyapāśrito hariṃ yāti__Vdha_094.127
pāpamuktaḥ paraṃ padam__Vdha_094.127
etat tvayā nāvratine__Vdha_094.128
na cāśuśrūṣave param__Vdha_094.128
ākhyeyaṃ rājaśārdūla__Vdha_094.128
yaś ca nārcayate harim__Vdha_094.128
viṣṇubhaktāya dāntāya__Vdha_094.129
vratine puṇyaśīline__Vdha_094.129
kathanīyam idaṃ bhūpa__Vdha_094.129
rahasyaṃ paramaṃ hareḥ__Vdha_094.129
bahuśo bhavatā proktaṃ__Vdha_095.001
sāṃprataṃ ca yad īritam__Vdha_095.001
śrotum icchāmi viprendra__Vdha_095.001
tad viṣṇoḥ paramaṃ padam__Vdha_095.001
yatsvarūpaṃ yadādhāraṃ__Vdha_095.002
yatpramāṇaṃ yadātmakam__Vdha_095.002
sarvadhātuḥ padaṃ tan me__Vdha_095.002
śrotum icchā pravartate__Vdha_095.002
sādhv etad bhavatā pṛṣṭaṃ__Vdha_095.003
pṛṣṭam ātmajñānasamāśritam__Vdha_095.003
tat kathyamānam ekāgraḥ__Vdha_095.003
śṛṇu viṣṇoḥ paraṃ padam__Vdha_095.003
yat tad brahma yataḥ sarvaṃ__Vdha_095.004
yad sarvaṃ sarvasaṃsthitiḥ__Vdha_095.004
agrāhyakam anirdeśyaṃ__Vdha_095.004
tad eva bhagavatpadam__Vdha_095.004
tatsvarūpaṃ ca rājendra__Vdha_095.005
śṛṇuṣveha samāhitaḥ__Vdha_095.005
viṣṇoḥ padasyāvyayasya__Vdha_095.005
brahmaṇo gadato mama__Vdha_095.005
pradhānādiviśeṣāntaṃ__Vdha_095.006
yad etat paṭhyate jagat__Vdha_095.006
carācarasya tasyādyaṃ__Vdha_095.006
paraṃ brahma vilakṣaṇam__Vdha_095.006
janmasvapnādirūpādi-__Vdha_095.007
duḥkhādirahitaṃ ca yat__Vdha_095.007
nopacaryam anirdeśyaṃ__Vdha_095.007
svapratiṣṭhaṃ ca tat param__Vdha_095.007
kṣīṇakleśās tu saṃsāra-__Vdha_095.008
vimuktipatham āśritāḥ__Vdha_095.008
yoginas tat prapaśyanti__Vdha_095.008
samarthā naiva coditum__Vdha_095.008
tat sarvaṃ sarvabhāvasthaṃ__Vdha_095.009
viśeṣeṇa vivarjitam__Vdha_095.009
paśyatām apy anirdeśyaṃ__Vdha_095.009
yato vāgviṣaye na tat__Vdha_095.009
kurvanty ālambanatvena__Vdha_095.010
yatprāptyarthaṃ ca devatāḥ__Vdha_095.010
brahma prakāśate teṣāṃ__Vdha_095.010
tad vareṇaiva sarvagam__Vdha_095.010
pradhānādiviśeṣāntaṃ__Vdha_095.011
yatraitad akhilaṃ jagat__Vdha_095.011
tasyānantasya kaḥ śaktaḥ__Vdha_095.011
pramāṇaṃ gadituṃ naraḥ__Vdha_095.011
sūkṣmāṇāṃ tat paraṃ sūkṣmaṃ__Vdha_095.012
sthūlānāṃ tan mahattaram__Vdha_095.012
sarvavyāpy api rājendra__Vdha_095.012
dūrasthaṃ cāntike ca tat__Vdha_095.012
parāṅmukhānāṃ govinde__Vdha_095.013
viṣayākrāntacetasām__Vdha_095.013
teṣāṃ tat paramaṃ brahma__Vdha_095.013
dūrād dūratare sthitam__Vdha_095.013
na prāpnuvanti gacchanto__Vdha_095.014
yato janmāyutair api__Vdha_095.014
saṃsārādhvani rājendra__Vdha_095.014
tato dūratare hi tat__Vdha_095.014
tanmayatvena govinde__Vdha_095.015
ya narā nyastacetasaḥ__Vdha_095.015
viṣayatyāginas teṣāṃ__Vdha_095.015
vijñeyaṃ ca tadantike__Vdha_095.015
sarvataḥ pāṇipādāntaṃ__Vdha_095.016
sarvato 'kṣiśiromukham__Vdha_095.016
sarvataḥ śrutimal loke__Vdha_095.016
sarvam āvṛtya tiṣṭhati__Vdha_095.016
sarvendriyagunābhāsaṃ__Vdha_095.017
sarvendriyavivarjitam__Vdha_095.017
asaktaṃ sarvabhṛc cainan__Vdha_095.017
nirguṇaṃ guṇabhoktṛ ca__Vdha_095.017
avibhaktaṃ ca bhūteṣu__Vdha_095.018
vibhaktam iva ca sthitam__Vdha_095.018
bhūtabhartṛ ca taj jñeyaṃ__Vdha_095.018
grasiṣṇu prabhaviṣṇu ca__Vdha_095.018
jyotiṣām api taj jyotis__Vdha_095.019
tamasaḥ param ucyate__Vdha_095.019
jñānaṃ jñeyaṃ jñānagamyaṃ__Vdha_095.019
hṛdi sarvasy adhiṣṭhitam__Vdha_095.019
tac cādyo jagatām īśaḥ__Vdha_095.020
pareśaḥ parameśvaraḥ__Vdha_095.020
parāparasvarūpeṇa__Vdha_095.020
viṣṇuḥ sarvahṛdi sthitaḥ__Vdha_095.020
yajñeśaṃ yajñapuruṣaṃ__Vdha_095.021
kecid icchanti tatparam__Vdha_095.021
kecid viṣṇuṃ hariṃ kecit__Vdha_095.021
kecit keśavasaṃjñitam__Vdha_095.021
kecid govindanāmānaṃ__Vdha_095.022
puṇḍarīkākṣam acyutam__Vdha_095.022
kecij janārdanaṃ tv anye__Vdha_095.022
vadanti puruṣottamam__Vdha_095.022
kecid viriñciṃ brāhmaṇam__Vdha_095.023
abjayoniṃ tathāpare__Vdha_095.023
śarvam īśam ajaṃ rudraṃ__Vdha_095.023
śūlinaṃ cāpare nṛpa__Vdha_095.023
varuṇaṃ kecid ādityam__Vdha_095.024
indram agnim athāpare__Vdha_095.024
yamaṃ dhaneśam apare__Vdha_095.024
somam anye prajāpatim__Vdha_095.024
hiraṇyagarbhaṃ kapilaṃ__Vdha_095.025
kṣetrajñaṃ kālam īśvaram__Vdha_095.025
svabhāvam antarātmānam__Vdha_095.025
ātmānaṃ buddhirūpiṇam__Vdha_095.025
vadanti nāmabhiś cānyair__Vdha_095.025
anāmānam arūpiṇam__Vdha_095.025
śrūyatāṃ tu naravyāghra__Vdha_095.026
vedavedāntaniścayaḥ__Vdha_095.026
yajñeśo yajñapuruṣo__Vdha_095.026
puṇḍarīkākṣasaṃjñitaḥ__Vdha_095.026
tad viṣṇoḥ paramaṃ brahma__Vdha_095.027
yato nāvartate punaḥ__Vdha_095.027
sa eva rudraś candro 'gniḥ__Vdha_095.027
sūryo vaiśravaṇo yamaḥ__Vdha_095.027
brahmā prajāpatiḥ kālaḥ__Vdha_095.028
svabhāvo buddhir eva ca__Vdha_095.028
kṣetrajñākhyas tathaivānyāḥ__Vdha_095.028
saṃjñābhiḥ procyate budhaiḥ__Vdha_095.028
saṃjñā tu tasya naivāsti__Vdha_095.029
na rūpaṃ nāpi kalpanā__Vdha_095.029
sa sarvabhūtānugataḥ__Vdha_095.029
paramātmā sanātanaḥ__Vdha_095.029
ākhyātaṃ bhavatā brahmann__Vdha_096.001
etad brahma sanātanam__Vdha_096.001
yasmād utpadyate kṛtsnaṃ__Vdha_096.001
jagad etac carācaram__Vdha_096.001
kiṃtu kautukam atrāsti__Vdha_096.002
mama bhārgavanandana__Vdha_096.002
tad ahaṃ śrotum icchāmi__Vdha_096.002
tvattaḥ saṃdeham uttamam__Vdha_096.002
yad etad bhavatākhyātaṃ__Vdha_096.003
brahma brahmavidāṃ vara__Vdha_096.003
pariṇāmo na tasyāsti__Vdha_096.003
nirguṇaṃ sarvagaṃ yataḥ__Vdha_096.003
sanātanāt sarvagatāt__Vdha_096.004
pariṇāmavivarjitāt__Vdha_096.004
kathaṃ saṃjāyate kṛtsnaṃ__Vdha_096.004
tasmād apaguṇād api__Vdha_096.004
dvividhaṃ kāraṇaṃ bhūpa__Vdha_096.005
nibodha gadato mama__Vdha_096.005
nimittakāraṇaṃ pūrvaṃ__Vdha_096.005
dvitīyaṃ pariṇāmi ca__Vdha_096.005
yathā kumbhasya karaṇe__Vdha_096.006
kulālaḥ prathamaṃ nṛpa__Vdha_096.006
kāraṇaṃ pariṇāmākhyaṃ__Vdha_096.006
mṛddravyam aparaṃ smṛtam__Vdha_096.006
dharmādharmādayas tadvaj__Vdha_096.007
jagatsṛṣṭer mahīpate__Vdha_096.007
kāraṇaṃ pariṇāmākhyaṃ__Vdha_096.007
nimittākhyaṃ tu tat param__Vdha_096.007
kāraṇaṃ kālagagane__Vdha_096.008
yathā saṃnidhimātrataḥ__Vdha_096.008
avikāritayā brahma__Vdha_096.008
tathā sṛṣṭer nareśvara__Vdha_096.008
ajñānapaṭalācchanair__Vdha_096.009
ekadeśātmavṛttibhiḥ__Vdha_096.009
anātmavedibhir jīvair__Vdha_096.009
nijakarmanibandhanaiḥ__Vdha_096.009
kurvadbhir nṛpate karma__Vdha_096.010
kartṛtvam upacārataḥ__Vdha_096.010
kriyate sarvabhūtasya__Vdha_096.010
sarvagasyāvyayātmanaḥ__Vdha_096.010
yataḥ saṃbandhavān ebhir__Vdha_096.011
aśeṣaiḥ prāṇibhiḥ prabhuḥ__Vdha_096.011
kartṛtvam upacāreṇa__Vdha_096.011
tatas tasyāpi bhūpate__Vdha_096.011
bhedābhedasvarūpeṇa__Vdha_096.012
tatra brahma vyavasthitam__Vdha_096.012
tayoḥ svarūpaṃ nṛpate__Vdha_096.012
śrūyatām ubhayor api__Vdha_096.012
anādisaṃbandhavatyā__Vdha_096.013
kṣetrajñaḥ kṣetravidyayā__Vdha_096.013
vyāptaḥ paśyaty abhedena__Vdha_096.013
brahma tad dhy ātmani sthitam__Vdha_096.013
paśyatv ātmānam anyatra__Vdha_096.014
yāvad vai paramātmanaḥ__Vdha_096.014
tāvat saṃbhrāmyate jantur__Vdha_096.014
mohito nijakarmaṇā__Vdha_096.014
saṃkṣīnāśeṣakarmā tu__Vdha_096.015
paraṃ brahma prapaśyati__Vdha_096.015
abhedenātmanaḥ śuddhaṃ__Vdha_096.015
śuddhatvād akṣayo 'kṣayam__Vdha_096.015
bhedaś ca karmajanitaḥ__Vdha_096.016
kṣetrajñaparamātmanoḥ__Vdha_096.016
saṃkṣīṇakarmabandhasya__Vdha_096.016
na bhedo brahmaṇā saha__Vdha_096.016
upāsyopāsyakatayā__Vdha_096.*(147)
bhedo yair api kathyate__Vdha_096.*(147)
tau hi śuddhyartham icchanti__Vdha_096.*(147)
malānāṃ tad upāsanam__Vdha_096.*(147)
paro 'sāv apareṇātmā__Vdha_096.*(147)
saṃtyaktamamatena tu__Vdha_096.*(147)
upāsyate tadā so 'pi__Vdha_096.*(147)
tadbhāvaṃ pratipadyate__Vdha_096.*(147)
karmiṇāṃ karmabhedena__Vdha_096.017
bhedād evādayo yataḥ__Vdha_096.017
karmakṣayād aśeṣāṇāṃ__Vdha_096.017
bhedānāṃ saṃkṣayas tataḥ__Vdha_096.017
avidyā tu kriyā sarvā__Vdha_096.018
vidyā jñānaṃ pracakṣate__Vdha_096.018
karmaṇā jāyate jantur__Vdha_096.018
vidyayā tu vimucyate__Vdha_096.018
advaitaṃ paramārtho hi__Vdha_096.019
dvaitaṃ tadbheda ucyate__Vdha_096.019
ubhayaṃ brahmaṇo rūpaṃ__Vdha_096.019
dvaitādvaitavibhedataḥ__Vdha_096.019
tayoḥ svarūpaṃ vadato__Vdha_096.019
nibodha mama pārthiva__Vdha_096.019
devatiryaṅmanuṣyākhyas__Vdha_096.020
tathaiva nṛpa tārakaḥ__Vdha_096.020
caturvidho hi bhedo yo__Vdha_096.020
mithyājñānanibandhanaḥ__Vdha_096.020
aham anyo 'paraś cāyam__Vdha_096.021
amī cātra tathāpare__Vdha_096.021
vijñānam etat tad dvaitaṃ__Vdha_096.021
yad anyac chrūyatāṃ param__Vdha_096.021
mametyahamitiprajñā-__Vdha_096.022
viyuktam avikalpavat__Vdha_096.022
avikāram anākhyeyam__Vdha_096.022
advaitam api bhūpate__Vdha_096.022
abhedena tavākhyātaṃ__Vdha_096.023
yad etad brahma śāśvatam__Vdha_096.023
jñānajñeyaikyasadbhāvaṃ__Vdha_096.023
tad evādvaitasaṃjñitam__Vdha_096.023
yaś ca dvaite prapañcaḥ syān__Vdha_096.024
nivartyobhayacetasaḥ__Vdha_096.024
manovṛttimayaṃ dvaitam__Vdha_096.024
advaitaṃ paramārthataḥ__Vdha_096.024
manaso vṛttayas tasmād__Vdha_096.025
dharmādharmanimittajāḥ__Vdha_096.025
nirodhavyās tannirodhād__Vdha_096.025
dvaitaṃ naivopapadyate__Vdha_096.025
manodṛśyam idaṃ dvaitaṃ__Vdha_096.026
yat kiṃcit sacarācaram__Vdha_096.026
manaso hy amatībhāve__Vdha_096.026
dvaitābhāvāt tad āpnuyāt__Vdha_096.026
mano hi viṣayaṃ yadvad__Vdha_096.027
ādatte tadvad eva tat__Vdha_096.027
bhavaty apāstaviṣayaṃ__Vdha_096.027
grāhidharme ca jāyate__Vdha_096.027
agrāhi tac ca vidhṛtaṃ__Vdha_096.028
yogināṃ viṣayaṃ prati__Vdha_096.028
nirodhe yogasāmarthyād__Vdha_096.028
brahmagrāhy eva jāyate__Vdha_096.028
grāhyaṃ ca paramaṃ brahma__Vdha_096.029
yogicittasya pārthiva__Vdha_096.029
samujjhitagrāhyavṛttir__Vdha_096.029
amalasya malaṃ mahat__Vdha_096.029
kṣīṇakleśās tu saṃsāra-__Vdha_096.030
vimuktipatham āśritāḥ__Vdha_096.030
ye 'pi karmāṇi kurvanti__Vdha_096.*(148)
bhagavantam apāśritāḥ__Vdha_096.*(148)
kriyāyogaparā rājan__Vdha_096.*(148)
kāmākāṅkṣāvivarjitāḥ__Vdha_096.*(148)
brahmaniṣṭhā dhyānaparā__Vdha_096.*(148)
brahmaṇy eva vyavasthitāḥ__Vdha_096.*(148)
te 'pi tadbhāvam āyānti__Vdha_096.*(148)
vimuktipatham āśritāḥ__Vdha_096.*(148)
yoginas taṃ prapaśyanti__Vdha_096.030
samarthā naiva coditum__Vdha_096.030
karmaṇo bhāvanā yeyaṃ__Vdha_096.031
sā brahmaparipanthinī__Vdha_096.031
karmabhāvanayā tulyaṃ__Vdha_096.031
vijñānam upapadyate__Vdha_096.031
tādṛg bhavato vijñaptir__Vdha_096.032
yādṛśī karmabhāvanā__Vdha_096.032
kṣaye tasyāḥ paraṃ brahma__Vdha_096.032
svayam eva prakāśate__Vdha_096.032
evam etan mayā bhūpa__Vdha_096.033
yathāvat kathitaṃ tava__Vdha_096.033
dvaitādvaitasvarūpeṇa__Vdha_096.033
yathā brahma vyavasthitam__Vdha_096.033
yathāvat karmaniṣṭhānāṃ__Vdha_096.*(149)
tatprāptiḥ kathitaṃ tathā__Vdha_096.*(149)
svarūpaṃ brahmaṇaś coktam__Vdha_096.034
ubhayatrāpi te pṛthak__Vdha_096.034
vāsudevamayasyānyat__Vdha_096.034
kiṃ bhūyaḥ kathayāmi te__Vdha_096.034
ākhyātaṃ bhagavan samyak__Vdha_097.001
paraṃ brahma tvayā mama__Vdha_097.001
viṣṇur eva jagaddhātā__Vdha_097.001
yogināṃ vartate yataḥ__Vdha_097.001
upāyas tasya yaḥ prāpto__Vdha_097.002
viṣṇor īśasya bhārgava__Vdha_097.002
advaitadvaitarūpasya__Vdha_097.002
tan me vistarato vada__Vdha_097.002
yena janmajarāmṛtyu-__Vdha_097.003
mahāgrāhabhavārṇavam__Vdha_097.003
tvadvākyanāvam āruhya__Vdha_097.003
muktitīram avāpnuyām__Vdha_097.003
tan mama brūhi tattvena__Vdha_097.*(150)
prāpnuyāṃ yena tat padam__Vdha_097.*(150)
bandhaḥ karmamayo hy atra__Vdha_097.004
yathāmuktivighātakṛt__Vdha_097.004
tasyāpagamane yatnaḥ__Vdha_097.004
kāryaḥ saṃsārabhīruṇā__Vdha_097.004
suvarṇādimahādāna-__Vdha_097.005
puṇyatīrthāvagāhanaiḥ__Vdha_097.005
śārīraiś ca tathā kleśaiḥ__Vdha_097.005
śāstroktais tacchamo bhavet__Vdha_097.005
devatāstutisacchāstra-__Vdha_097.006
śravaṇaiḥ puṇyadarśanaiḥ__Vdha_097.006
guruśuśrūṣaṇāc caiva__Vdha_097.006
pāpabandhaḥ praṇaśyati__Vdha_097.006
prapākūpataḍāgāni__Vdha_097.007
devatāyatanāni ca__Vdha_097.007
kārayan puruṣavyāghra__Vdha_097.007
pāpabandhāt pramucyate__Vdha_097.007
yoginām atha śuśrūṣāṃ__Vdha_097.008
tathaivāvasathān nṛpa__Vdha_097.008
kurvan pūrtāśritaṃ cānyat__Vdha_097.008
pāpabandhāt pramucyate__Vdha_097.008
viṣṇuḥ kṛṣṇo vāsudevo__Vdha_097.009
govindaḥ puṣkarekṣaṇaḥ__Vdha_097.009
ityādi vyāharan nityaṃ__Vdha_097.009
pāpabandhāt pramucyate__Vdha_097.009
viśvo viśveśvaro viśva-__Vdha_097.010
vidhātā dhāma śāśvatam__Vdha_097.010
viṣṇur ityādi ca japan__Vdha_097.010
pāpabandhāt pramucyate__Vdha_097.010
padmanābho hṛṣīkeśaḥ__Vdha_097.011
keśavo madhusūdanaḥ__Vdha_097.011
ityādi vyāharan nityaṃ__Vdha_097.011
pāpabandhāt pramucyate__Vdha_097.011
nārāyaṇaś cakradharo__Vdha_097.012
viśvarūpas trivikramaḥ__Vdha_097.012
ityādi vyāharan nityaṃ__Vdha_097.012
pāpabandhāt pramucyate__Vdha_097.012
viṣṇau pratiṣṭhitaṃ viśvaṃ__Vdha_097.013
viṣṇur viśve pratiṣṭhitaḥ__Vdha_097.013
viṣṇur viśveśvaro viśvam__Vdha_097.013
iti bhāvāt pramucyate__Vdha_097.013
evaṃ saṃśāntapāpasya__Vdha_097.014
puṇyavṛddhimato nṛpa__Vdha_097.014
icchā pravartate pūṃso__Vdha_097.014
muktidāyiṣu karmasu__Vdha_097.014
muktidāyīni karmāṇi__Vdha_097.*(151)
niṣkāmena kṛtāni tu__Vdha_097.*(151)
bhavanti doṣakṣayakāḥ__Vdha_097.*(151)
puṇyabandhāt pramucyate__Vdha_097.*(151)
nityanaimittikānīha__Vdha_097.015
karmāṇy uktāni yāni vai__Vdha_097.015
teṣāṃ niṣkāmakāraṇāt__Vdha_097.015
puṇyabandhaḥ praśāmyati__Vdha_097.015
anekajanmasaṃsāra-__Vdha_097.016
citasyāpi dṛḍhātmanaḥ__Vdha_097.016
karmabandhasya śaithilya-__Vdha_097.016
kāraṇaṃ cāparaṃ śṛṇu__Vdha_097.016
ahiṃsā nātimānitvam__Vdha_097.017
adambhitvam amatsaram__Vdha_097.017
titikṣā samadarśitvaṃ__Vdha_097.017
maitryādau daṇḍasaṃyamaḥ__Vdha_097.017
ṛjutvam indriyajayaḥ__Vdha_097.018
śaucam ācāryapūjanam__Vdha_097.018
puṇyastavādipaṭhanam__Vdha_097.018
apaiśunyam akatthanam__Vdha_097.018
viṣayān prati vairāgyam__Vdha_097.019
anahaṃkāram eva ca__Vdha_097.019
akāmitvaṃ manaḥsthairyam__Vdha_097.019
adrohaḥ sarvajantuṣu__Vdha_097.019
avivādas tathā mūḍhair__Vdha_097.020
amūḍhaiḥ praśnasatkathā__Vdha_097.020
viviktadeśe 'bhiratir__Vdha_097.020
mahājanavivarjanam__Vdha_097.020
sadbhiḥ sahāsya satataṃ__Vdha_097.021
yogābhyāso mitoktitā__Vdha_097.021
strībhartsotsavasaṃlāpa-__Vdha_097.021
vivarjanam avekṣaṇam__Vdha_097.021
parayoṣidvilāsānāṃ__Vdha_097.022
kāvyālāpavivarjanam__Vdha_097.022
gītavāditanṛtteṣu__Vdha_097.022
mṛdaṅgeṣv apareṣu ca__Vdha_097.022
asaktir manaso maunam__Vdha_097.023
ātmatattvāvalokanam__Vdha_097.023
tapaḥ saṃtoṣaḥ satyeṣu__Vdha_097.023
sthitir lobhavivarjanam__Vdha_097.023
tathā parigraho rājan__Vdha_097.024
māyāvyājavivarjanam__Vdha_097.024
asṛṅmāṃsādibhūtatvān__Vdha_097.024
nijadehajugupsanam__Vdha_097.024
sarvāṇy etāni bhūtāni__Vdha_097.025
viṣṇur ity acalā matiḥ__Vdha_097.025
tatraivāśeṣabhūteśe__Vdha_097.025
bhaktir avyabhicāriṇī__Vdha_097.025
ete guṇā mayākhyātā__Vdha_097.026
manonirvṛtikārakāḥ__Vdha_097.026
śaithilyahetavaś caite__Vdha_097.026
karmabandhasya pūrthiva__Vdha_097.026
ebhiḥ śāntiṃ gate citte__Vdha_097.027
dhyānākṛṣṭaḥ sthito hariḥ__Vdha_097.027
śamaṃ nayati karmāṇi__Vdha_097.027
sitamiśrāsitāni vai__Vdha_097.027
bhūyaś ca śṛṇu śāstrārthaṃ__Vdha_097.028
saṃkṣepād vadato mama__Vdha_097.028
yathā saṃprāpyate muktir__Vdha_097.028
manujendra mumukṣubhiḥ__Vdha_097.028
nityanaimittikānāṃ tu__Vdha_097.029
niṣkāmasya hi yā kriyā__Vdha_097.029
nisiddhānāṃ sakāmānāṃ__Vdha_097.029
tathaivākaraṇaṃ nṛpa__Vdha_097.029
sarveśvare ca govinde__Vdha_097.030
bhaktir avyabhicāriṇī__Vdha_097.030
prayacchati nṛṇāṃ muktiṃ__Vdha_097.030
mā te bhūd atra saṃśayaḥ__Vdha_097.030
ākhyātam etad akhilaṃ__Vdha_098.001
yat pṛṣṭo 'si mayā dvija__Vdha_098.001
jāyate śamakāmānāṃ__Vdha_098.001
praśamaḥ karmaṇāṃ yathā__Vdha_098.001
kiṃtv atra bhavatā proktā__Vdha_098.002
praśāntiḥ sarvakarmaṇām__Vdha_098.002
nātyantanāśaḥ śāntānām__Vdha_098.002
udbhavo bhavitā punaḥ__Vdha_098.002
nijakāraṇam āsādya__Vdha_098.002
stokasyāgner yathā tṛṇam__Vdha_098.002
tad ācakṣva mahābhāga__Vdha_098.003
prasādasumukho mama__Vdha_098.003
saṃkṣayo yena bhavati__Vdha_098.003
mūlodvartena karmaṇām__Vdha_098.003
na karmaṇāṃ kṣayo bhūpa__Vdha_098.004
janmanām ayutair api__Vdha_098.004
karmakṣayam ṛte yogād__Vdha_098.004
yogāgniḥ kṣapayet param__Vdha_098.004
taṃ yogaṃ mama viprarṣe__Vdha_098.005
praṇatasyābhiyācataḥ__Vdha_098.005
tvam ācakṣva kṣayo yena__Vdha_098.005
jāyate 'khilakarmaṇām__Vdha_098.005
hiraṇyagarbho bhagavān__Vdha_098.006
anādir munibhiḥ purā__Vdha_098.006
pṛṣṭaḥ provāca yaṃ yogaṃ__Vdha_098.006
taṃ samāsena me śṛṇu__Vdha_098.006
anādikālaprasṛtā__Vdha_098.007
yathā vidyā mahīpate__Vdha_098.007
tathā tatkṣayahetutvād__Vdha_098.007
yogo vidyāmayo 'vyayaḥ__Vdha_098.007
taṃ paraṃparayā śrutvā__Vdha_098.008
munayo 'tra dayālavaḥ__Vdha_098.008
prakāśayanti bhūtānām__Vdha_098.008
upakāracikīrṣavaḥ__Vdha_098.008
devā maharṣayo rājaṃs__Vdha_098.009
tathā rājarṣayo 'khilāḥ__Vdha_098.009
śreyo'rthinaḥ purā jagmuḥ__Vdha_098.009
śaraṇaṃ kapilaṃ kila__Vdha_098.009
te tam ūcur bhavān nityaṃ__Vdha_098.010
dayāluḥ sarvajantuṣu__Vdha_098.010
so 'smān uddhara saṃmagnān__Vdha_098.010
itaḥ saṃsārakardamāt__Vdha_098.010
yac chreyaḥ sarvavarṇānāṃ__Vdha_098.011
strīṇām apy upakārakam__Vdha_098.011
yasmāt parataraṃ nānyac__Vdha_098.011
śreyas tad brūhi naḥ prabho__Vdha_098.011
ādāv ante ca madhye ca__Vdha_098.012
nṝṇāṃ yad upakārakam__Vdha_098.012
api kīṭapataṃgānāṃ__Vdha_098.012
tan naḥ śreyaḥ paraṃ vada__Vdha_098.012
ity uktaḥ kapilaḥ sarvair__Vdha_098.013
devair devarṣibhis tathā__Vdha_098.013
nāsti yogāt paraṃ śreyaḥ__Vdha_098.013
kiṃcid ity uktavān purā__Vdha_098.013
yathā janmāyutaiḥ kleśāḥ__Vdha_098.014
sthairyaṃ cetasy upāgatāḥ__Vdha_098.014
tacchāntaye tathā yogo__Vdha_098.014
bahujanmārjito bhavet__Vdha_098.014
sa evābhyasatāṃ nṝṇāṃ__Vdha_098.015
tīvrasaṃvegicetasām__Vdha_098.015
āsannatāṃ prayāty āśu__Vdha_098.015
viṣṇuḥ saṃnyastakarmaṇām__Vdha_098.015
brāhmaṇakṣatriyaviśāṃ__Vdha_098.016
strīśūdrasya ca pāvanam__Vdha_098.016
śāntaye karmaṇāṃ nānyad__Vdha_098.016
yogād asti hi muktaye__Vdha_098.016
abhyastaṃ janmabhir naikaiḥ__Vdha_098.017
śubhajātibhaveṣu yat__Vdha_098.017
yogasvarūpaṃ tat teṣāṃ__Vdha_098.017
strīśūdratve vyavasthitam__Vdha_098.017
yogābhyāso nṛṇāṃ yeṣāṃ__Vdha_098.018
nāsti janmāntarāhṛtaḥ__Vdha_098.018
yogasya prāptaye teṣāṃ__Vdha_098.018
śūdravaiśyādikaḥ kramaḥ__Vdha_098.018
strītvāc chūdratvam abhyeti__Vdha_098.019
tato vaiśyatvam āpnuyāt__Vdha_098.019
tataś ca kṣatriyo vipraḥ__Vdha_098.019
kriyāhīnas tato bhavet__Vdha_098.019
anūcānas tathā yajvī__Vdha_098.020
karmanyāsī tataḥ param__Vdha_098.020
tato jñānitvam abhyetya__Vdha_098.020
yogī muktiṃ kramāl labhet__Vdha_098.020
yeṣāṃ tu jātimātreṇa__Vdha_098.021
yogābhyāsas tirohitaḥ__Vdha_098.021
āste tatraiva mucyante__Vdha_098.021
jātihetau kṣayaṃgate__Vdha_098.021
asatkarma kṛtaṃ pūrvam__Vdha_098.022
asajjātipradāyi yat__Vdha_098.022
tasmin yogāgninā dagdhe__Vdha_098.022
tasya jāter balaṃ kutaḥ__Vdha_098.022
yathā vāteritaḥ kakṣaṃ__Vdha_098.023
dahaty ūrdhvaśikho 'nalaḥ__Vdha_098.023
sarvakarmāṇi yogāgnir__Vdha_098.023
bhasmasāt kurute tathā__Vdha_098.023
yathā dagdhatuṣaṃ bījam__Vdha_098.024
abījatvān na jāyate__Vdha_098.024
yogadagdhais tathā kleśair__Vdha_098.024
nātmā saṃjāyate punaḥ__Vdha_098.024
adṛṣṭā dṛṣṭatattvānāṃ__Vdha_098.025
yogināṃ yogavicyutiḥ__Vdha_098.025
yeṣāṃ bhavati yogitvaṃ__Vdha_098.025
prāpnuvantīha te punaḥ__Vdha_098.025
sajjātiprāpakaṃ karma__Vdha_098.026
kṛtaṃ tena tadātmanā__Vdha_098.026
jātiṃ prayānti viprādyā__Vdha_098.026
yogakarmānurañjitāḥ__Vdha_098.026
tatrāpy anekajanmottha-__Vdha_098.027
yogābhyāsānurañjitāḥ__Vdha_098.027
tenaivābhyāsayogena__Vdha_098.027
hriyante tattvavidyayā__Vdha_098.027
jaigīṣavyo yathā vipro__Vdha_098.028
yathā caivāsitādayaḥ__Vdha_098.028
hiraṇyanābho rājanyas__Vdha_098.028
tathā vai janakādayaḥ__Vdha_098.028
pūrvābhyastena yogena__Vdha_098.029
tulādhārādayo viśaḥ__Vdha_098.029
saṃprāptāḥ paramāṃ siddhiṃ__Vdha_098.029
śūdrāḥ pailavakādayaḥ__Vdha_098.029
maitreyī sulabhā gārgī__Vdha_098.030
śāṇḍilī ca tapasvinī__Vdha_098.030
strītve prāptāḥ parāṃ siddhim__Vdha_098.030
anyajanmasamādhitaḥ__Vdha_098.030
dharmavyādhādayo 'py anye__Vdha_098.031
pūrvābhyāsāj jugupsite__Vdha_098.031
varṇāvaratve saṃprāptāḥ__Vdha_098.031
saṃsiddhiṃ śravaṇī tathā__Vdha_098.031
pūrvābhyastaṃ ca tat teṣāṃ__Vdha_098.032
yogajñānaṃ mahātmanām__Vdha_098.032
suptotthitapratyayavad__Vdha_098.032
upadeśādinā vinā__Vdha_098.032
tasmād yogaḥ paraṃ śreyo__Vdha_098.033
vimuktiphalado hi yaḥ__Vdha_098.033
vimuktau sukham atyantaṃ__Vdha_098.033
saṃmohas tv itarat sukham__Vdha_098.033
etat te sarvam ākhyātaṃ__Vdha_098.034
mayā manujakuñjara__Vdha_098.034
śreyaḥ parataraṃ yogāt__Vdha_098.034
kiṃcid anyan na vidyate__Vdha_098.034
kathitaṃ yogamāhātmyaṃ__Vdha_099.001
bhavatā munisattama__Vdha_099.001
svarūpaṃ tu na me proktaṃ__Vdha_099.001
śrotum icchāmi tad dhy aham__Vdha_099.001
dvaividhyaṃ nṛpa yogasya__Vdha_099.002
paraṃ cāparam eva ca__Vdha_099.002
tac chṛṇuṣva vadāmy eṣa__Vdha_099.002
vācyaṃ śuśrūṣatāṃ satām__Vdha_099.002
yo dadyād bhagavajjñānaṃ__Vdha_099.003
kuryād vā dharmadeśanām__Vdha_099.003
kṛtsnāṃ vā pṛthivīṃ dadyān__Vdha_099.003
na tattulyaṃ kathaṃcana__Vdha_099.003
kṣayiṣṇūny aparāṇīha__Vdha_099.004
dānāni manujādhipa__Vdha_099.004
ekam evākṣayaṃ śastaṃ__Vdha_099.004
jñānadānam anuttamam__Vdha_099.004
dānāny ekaphalānīha__Vdha_099.005
trailokye dadatā satām__Vdha_099.005
jñānaṃ prayacchatā samyak__Vdha_099.005
kiṃ na dattaṃ bhaven nṛpa__Vdha_099.005
jñānāny anyāny asārāṇi__Vdha_099.006
śilpinīva nareśvara__Vdha_099.006
ekam eva paraṃ jñānaṃ__Vdha_099.006
yad yogaprāptikārakam__Vdha_099.006
ahaṃ vaktā bhavāñ śrotā__Vdha_099.007
vācyo yogo vimuktidaḥ__Vdha_099.007
prāṇinām upakārāya__Vdha_099.007
saṃpad eṣā guṇādhikā__Vdha_099.007
pareṇa brahmaṇā sārdham__Vdha_099.008
ekatvaṃ yan nṛpātmanaḥ__Vdha_099.008
sa eva yogo vikhyātaḥ__Vdha_099.008
kim anyad yogalakṣaṇam__Vdha_099.008
aparaṃ ca paraṃ caiva__Vdha_099.009
dvau yogau pṛthivīpate__Vdha_099.009
tayoḥ svarūpaṃ vakṣyāmi__Vdha_099.009
tad ihaikamanāḥ śṛṇu__Vdha_099.009
sattāmātraṃ paraṃ brahma__Vdha_099.010
viṣṇvākhyam aviśeṣaṇam__Vdha_099.010
durvicintyaṃ yataḥ pūrvaṃ__Vdha_099.010
tatprāptyartham athocyate__Vdha_099.010
vātālīcañcalaṃ cittam__Vdha_099.011
anālambanam asthiti__Vdha_099.011
sūkṣmatvād brahmaṇo rājann__Vdha_099.011
agrāhy agrāhyadharmiṇaḥ__Vdha_099.011
samyag abhyasyato 'jasram__Vdha_099.012
upavṛṃhitaśaktimat__Vdha_099.012
janmāntaraśatair vāpi__Vdha_099.012
brahmagrāhy abhijāyate__Vdha_099.012
yady antarāya doṣeṇa__Vdha_099.013
nāpakarṣo narādhipa__Vdha_099.013
yogino yogarūḍhasya__Vdha_099.013
tālāgrāt patanaṃ yathā__Vdha_099.013
jñānaṃ prayacchatāṃ samyak__Vdha_099.*(152)
kiṃ vadatu bhaven nṛpa__Vdha_099.*(152)
tad āpnoti paraṃ brahma__Vdha_099.014
kleśena mahatā nṛpa__Vdha_099.014
janmābhyāsāntarotthena__Vdha_099.014
vijñānena samedhitaḥ__Vdha_099.014
viṣṇvākhyaṃ brahma duṣprāpaṃ__Vdha_099.015
viṣayākṛṣṭacetasā__Vdha_099.015
manuṣyeṇeti tatprāptāv__Vdha_099.015
upāyam aparaṃ śṛṇu__Vdha_099.015
surūpāṃ pratimāṃ viṣṇoḥ__Vdha_099.016
prasannavadanekṣaṇām__Vdha_099.016
kṛtvātmanaḥ prītikarīṃ__Vdha_099.016
suvarṇarajatādibhiḥ__Vdha_099.016
tasyāś ca lakṣaṇaṃ bhūpa__Vdha_099.017
śṛṇuṣva gadato mama__Vdha_099.017
yaddravyā yatsvarūpā ca__Vdha_099.017
kartavyā dhyānakarmaṇi__Vdha_099.017
suvarṇarūpyatāmrais tu__Vdha_099.018
ārakūṭamayīṃ tathā__Vdha_099.018
śailadārumṛdā vāpi__Vdha_099.018
lekhyajāṃ vāpi kārayet__Vdha_099.018
kāryas tu viṣṇur bhagavān__Vdha_099.019
saumyarūpaś caturbhujaḥ__Vdha_099.019
salilādhmātameghābhaḥ__Vdha_099.019
śrīmāñ śrīvatsabhūṣitaḥ__Vdha_099.019
ābaddhamakuṭaḥ sragvī__Vdha_099.020
hārabhārārpitodaraḥ__Vdha_099.020
svakṣeṇa cārucipukaḥ__Vdha_099.020
sulalāṭena subhruṇā__Vdha_099.020
svoṣṭhena sukapolena__Vdha_099.021
vadanena virājatā__Vdha_099.021
kaṇṭhena śubhalekhena__Vdha_099.021
varābharaṇadhāriṇā__Vdha_099.021
nānāratnānatārtābhyāṃ__Vdha_099.022
śravaṇābhyām alaṃkṛtaḥ__Vdha_099.022
puṣṭaśliṣṭāyatabhujas__Vdha_099.022
tanutāmranakhāṅguliḥ__Vdha_099.022
madhyena trivalībhaṅga-__Vdha_099.023
bhūṣitena ca cāruṇā__Vdha_099.023
supādaḥ sūruyugalaḥ__Vdha_099.023
sukaṭīgulphajānukaḥ__Vdha_099.023
vāmapārśve gadādevī__Vdha_099.024
cakraṃ devasya dakṣiṇe__Vdha_099.024
śaṅkho vāmakare deyo__Vdha_099.024
dakṣiṇe padma suprabham__Vdha_099.024
ūrdhvadṛṣṭim adhodṛṣṭiṃ__Vdha_099.025
tiryagdṛṣṭiṃ na kārayet__Vdha_099.025
nimīlitākṣo bhagavān__Vdha_099.025
na praśasto janārdanaḥ__Vdha_099.025
saumyā tu dṛṣṭiḥ kartavyā__Vdha_099.025
kiṃcit prahasiteva ca__Vdha_099.025
kāryaś caraṇavinyāsaḥ__Vdha_099.026
sarvataḥ supratiṣṭhitaḥ__Vdha_099.026
caraṇāntarasaṃsthā ca__Vdha_099.026
bibhratī rūpam uttamam__Vdha_099.026
kāryā vasuṃdharā devī__Vdha_099.026
tatpādataladhāriṇī__Vdha_099.026
yādṛgvidhā vā manasaḥ__Vdha_099.027
sthairyalambhopapādikā__Vdha_099.027
nṛsiṃhavāmanādīnāṃ__Vdha_099.027
tādṛśīṃ kārayed budhaḥ__Vdha_099.027
brahma tasyāṃ samāropya__Vdha_099.028
manasā tanmayo bhavet__Vdha_099.028
tām ārcayet tāṃ praṇamet__Vdha_099.028
tāṃ smaret tāṃ vicintayet__Vdha_099.028
tām arcayaṃs tāṃ praṇamaṃs__Vdha_099.029
tāṃ smaraṃs tāṃ ca cintayan__Vdha_099.029
viśaty apāstadoṣas tu__Vdha_099.029
tām eva brahmarūpiṇīm__Vdha_099.029
saṃkalpanakriyārūḍhaḥ__Vdha_099.030
svarūpeṇa nṛpātmanaḥ__Vdha_099.030
kurvīta bhāvanāṃ tatra__Vdha_099.030
tadbhāvotpattikāraṇāt__Vdha_099.030
nānyatra manasāneyā__Vdha_099.030
buddhir īṣad api kvacit__Vdha_099.030
yamaiś ca niyamaiś caiva__Vdha_099.031
pūtātmā pṛthivīśvara__Vdha_099.031
mūrtiṃ bhagavataḥ saṃyak__Vdha_099.031
pūjayet tanmayaḥ sadā__Vdha_099.031
yamāṃś ca niyamāṃś caiva__Vdha_100.001
śrotum icchāmi bhārgava__Vdha_100.001
yair dhūtakalmaṣo yogī__Vdha_100.001
muktibhāg upajāyate__Vdha_100.001
ahiṃsā satyam asteyaṃ__Vdha_100.002
brahmacaryāparigrahau__Vdha_100.002
yamās tavaite kathitā__Vdha_100.002
niyamān api me śṛṇu__Vdha_100.002
saṃtoṣaśaucasvādhyāyās__Vdha_100.003
tapaś ceśvarabhāvanā__Vdha_100.003
niyamāḥ kauravaśreṣṭha__Vdha_100.003
yogasaṃsiddhihetavaḥ__Vdha_100.003
ebhir mūlaguṇaiḥ sadbhir__Vdha_100.004
viṣṇor bhaktimatas tathā__Vdha_100.004
śraddadhānasya cānyāni__Vdha_100.004
yogāṅgāni nibodha me__Vdha_100.004
madhyamaprāṇam acalaṃ__Vdha_100.005
sukhadāyi śubhaṃ śuci__Vdha_100.005
yogasaṃsiddhaye bhūpa__Vdha_100.005
yoginām āsanaṃ smṛtam__Vdha_100.005
prāṇāyāmas tridhā vāyoḥ__Vdha_100.006
prāṇasya hṛdi dhāraṇam__Vdha_100.006
kumbharecakapūrākhyās__Vdha_100.006
tasya bhedās trayo nṛpa__Vdha_100.006
ete nibodha mātrās tu__Vdha_100.007
nālambanaguṇānvitāḥ__Vdha_100.007
sālambanaś caturtho 'nyo__Vdha_100.007
bāhyāntarviṣayaḥ smṛtaḥ__Vdha_100.007
indriyāṇāṃ svaviṣayād__Vdha_100.008
buddhiḥ pratyekaśas tu yat__Vdha_100.008
karoty āharaṇaṃ jñeyaḥ__Vdha_100.008
pratyāhāraḥ sa paṇḍitaiḥ__Vdha_100.008
śubhe hy ekatra viṣaye__Vdha_100.009
cetaso yac ca dhāraṇam__Vdha_100.009
niścalatvāt tu sā sadbhir__Vdha_100.009
dhāraṇety abhidhīyate__Vdha_100.009
paunaḥpunyena tatraiva__Vdha_100.010
viṣaye saiva dhāraṇā__Vdha_100.010
dhyānākhyā labhate rājan__Vdha_100.010
samādhim api me śṛṇu__Vdha_100.010
arthamātraṃ ca yad grāhye__Vdha_100.011
cittam ādāya pārthiva__Vdha_100.011
arthasvarūpavad bhāti__Vdha_100.011
samādhiḥ so 'bhidhīyate__Vdha_100.011
kathitāni tavaitāni__Vdha_100.012
yogāṅgāni kṛtais tu yaiḥ__Vdha_100.012
utkarṣo jāyate vyastaiḥ__Vdha_100.012
samastair heyasaṃkṣayaḥ__Vdha_100.012
yogāṅgāny aṅgabhūtāni__Vdha_100.013
dhyānasyaitāny aśeṣataḥ__Vdha_100.013
dhyānam apy avanīpāla__Vdha_100.013
yogasyāṅgatvam archati__Vdha_100.013
dhyānam ekavratānāṃ tu__Vdha_100.014
kuśalākuśaleṣu tat__Vdha_100.014
artheṣv āśaktim abhyeti__Vdha_100.014
sarvadaiva nareśvara__Vdha_100.014
śubhāvyāvartitaṃ dhyānam__Vdha_100.015
avivekasya jāyate__Vdha_100.015
saṃsāraduḥkhadaṃ rājann__Vdha_100.015
aśubhālambi tad yataḥ__Vdha_100.015
tad evākṛṣya duṣṭebhyo__Vdha_100.016
viṣayebhyaḥ śubhāśubham__Vdha_100.016
sarvasaṃsārakāntāra-__Vdha_100.016
pāram abhyeti mānavaḥ__Vdha_100.016
duḥkhadāghapraśamane__Vdha_100.017
yā cintāharniśaṃ nṛṇām__Vdha_100.017
taddhyānam aviśuddhārthaṃ__Vdha_100.017
sukhadānām apālane__Vdha_100.017
kathaṃ saṃsārabandho 'yam__Vdha_100.018
asmān muktiḥ kathaṃ tv iti__Vdha_100.018
manovṛttir manuṣyāṇāṃ__Vdha_100.018
dhyānam etac chubhaṃ dvidhā__Vdha_100.018
śuddham apy etad akhilaṃ__Vdha_100.019
lobhakāryatayānayā__Vdha_100.019
sukhābhilāṣo yanmuktau__Vdha_100.019
bandhuduḥkhādipīḍanāt__Vdha_100.019
avāñchitaphalaṃ lobham__Vdha_100.020
alobhāṃśavivarjitam__Vdha_100.020
śubhāśubhaphalaṃ dhyānam__Vdha_100.020
araktaṃ dviṣṭam iṣyate__Vdha_100.020
dṛṣṭānumānāgamikaṃ__Vdha_100.021
dhyānasyālambanaṃ tridhā__Vdha_100.021
na hi nirviṣayaṃ dhyānaṃ__Vdha_100.021
mūḍhavṛttir iveṣyate__Vdha_100.021
prāk sthūleṣu padārtheṣu__Vdha_100.022
tataḥ sūkṣmeṣu paṇḍitaḥ__Vdha_100.022
dhyānaṃ kurvīta tatpaścāt__Vdha_100.022
paramāṇau mahīpate__Vdha_100.022
dhyānābhyāsaparasyaivaṃ__Vdha_100.023
heyālambanabādhane__Vdha_100.023
tacchāntaye tadvipakṣa-__Vdha_100.023
bhāvanām eva bhāvayet__Vdha_100.023
taccittas tanmayo jñānī__Vdha_100.024
bhavaty asmān na doṣavat__Vdha_100.024
kurvītālambanaṃ kāle__Vdha_100.024
kasmiṃścid api pārthiva__Vdha_100.024
ābrahmastambaparyanta-__Vdha_100.025
jagadantarvyavasthitāḥ__Vdha_100.025
prāṇinaḥ karmajanita-__Vdha_100.025
saṃskāravaśavartinaḥ__Vdha_100.025
yatas tato na te dhyāne__Vdha_100.026
dhyāninām upakārakāḥ__Vdha_100.026
avidyāntargatāḥ sarve__Vdha_100.026
te hi saṃsāragocarāḥ__Vdha_100.026
paścād udbhūtabodhāś ca__Vdha_100.027
dhyātā naivopakārakāḥ__Vdha_100.027
naisargiko na vai bodhas__Vdha_100.027
teṣām apy anyato yataḥ__Vdha_100.027
tasmāt tad amalaṃ brahma__Vdha_100.028
nisargād eva bodhavat__Vdha_100.028
dhyeyaṃ dhyānavidāṃ samyag__Vdha_100.028
yad viṣṇoḥ paramaṃ padam__Vdha_100.028
na tad yajñair na dānena__Vdha_100.029
na tapobhir na tad vrataiḥ__Vdha_100.029
paśyanty ekāgramanaso__Vdha_100.029
dhyānenaiva sanātanam__Vdha_100.029
tac ca viṣṇoḥ paraṃ rūpam__Vdha_100.030
anirdeśyam ajaṃ sthiram__Vdha_100.030
yataḥ pravartate sarvaṃ__Vdha_100.030
layam abhyeti yatra ca__Vdha_100.030
anidram ajam asvapnam__Vdha_100.031
arūpānāma śāśvatam__Vdha_100.031
yoginas taṃ prapaśyanti__Vdha_100.031
jñānadṛśyaṃ sanātanam__Vdha_100.031
nirdhūtapuṇyapāpā ye__Vdha_100.*(153)
te viśanty evam īśvaram__Vdha_100.*(153)
tac ca sarvagataṃ brahma__Vdha_100.032
viṣṇuḥ sarveśvareśvaraḥ__Vdha_100.032
paramātmā paraḥ proktaḥ__Vdha_100.032
sarvakāraṇakāraṇam__Vdha_100.032
anantaśaktim īśeśaṃ__Vdha_100.033
svapratiṣṭham anopamam__Vdha_100.033
yoginas taṃ prapaśyanti__Vdha_100.033
bhagavantaṃ sanātanam__Vdha_100.033
yatra sarvaṃ yataḥ sarvaṃ__Vdha_100.034
yaḥ sarvaṃ sarvataś ca yaḥ__Vdha_100.034
yoginas taṃ prapaśyanti__Vdha_100.034
bhagavantaṃ sanātanam__Vdha_100.034
sargādikāraṇaṃ yasya__Vdha_100.035
svabhāvād eva śaktayaḥ__Vdha_100.035
yoginas taṃ prapaśyanti__Vdha_100.035
bhagavantaṃ sanātanam__Vdha_100.035
nirdhūtapuṇyapāpā yaṃ__Vdha_100.036
viśanty avyayam īśvaram__Vdha_100.036
yoginas taṃ prapaśyanti__Vdha_100.036
bhagavantaṃ sanātanam__Vdha_100.036
tatra yogavataḥ samyak__Vdha_100.037
puruṣasya nareśvara__Vdha_100.037
yad uktaṃ lakṣaṇaṃ tan me__Vdha_100.037
gadataḥ śrotum arhasi__Vdha_100.037
brahmaṇy eva sthitaṃ cittaṃ__Vdha_100.038
sarvataḥ saṃnivartitam__Vdha_100.038
nānyālambanasāpekṣaṃ__Vdha_100.038
yoginaḥ siddhikārakam__Vdha_100.038
saṃsthānam avikāreṇa__Vdha_100.039
cetaso brahmasaṃsthitau__Vdha_100.039
nivāta iva dīpasya__Vdha_100.039
yoginaḥ siddhilakṣaṇam__Vdha_100.039
evam ekāgracittasya__Vdha_100.040
puṇyāpuṇyam aśeṣataḥ__Vdha_100.040
prayāti saṃkṣayam ṛte__Vdha_100.040
dehārambhakare nṛpa__Vdha_100.040
dehārambhakarasyāpi__Vdha_100.041
karmaṇaḥ saṃkṣayāvahaḥ__Vdha_100.041
yo yogaḥ pṛthivīpāla__Vdha_100.041
śṛṇu tasyāpi lakṣaṇam__Vdha_100.041
yat tad brahma paraṃ proktaṃ__Vdha_100.042
viṣṇvākhyam ajam avyayam__Vdha_100.042
cetasaḥ pralayas tatra__Vdha_100.042
yoga ity abhidhīyate__Vdha_100.042
yogasevānirodhena__Vdha_100.043
pralīne tatra cetasi__Vdha_100.043
puruṣaḥ kāranābhāvād__Vdha_100.043
bhedaṃ naivānupaśyati__Vdha_100.043
parātmanor manuṣyendra__Vdha_100.044
vibhāgo jñānakalpitaḥ__Vdha_100.044
kṣaye tasyātmaparayor__Vdha_100.044
vibhāgābhāga eva hi__Vdha_100.044
paramātmātmanor yo 'yam__Vdha_100.045
avibhāgaḥ paraṃtapa__Vdha_100.045
sa eva paramo yogaḥ__Vdha_100.045
samāsāt kathitas tava__Vdha_100.045
yathā kamaṇḍalau bhinne__Vdha_100.046
tattoyaṃ salile gatam__Vdha_100.046
vrajaty aikyaṃ tathaivaitad__Vdha_100.046
ubhayaṃ kāraṇakṣayāt__Vdha_100.046
yathāgnir agnau saṃkṣiptaḥ__Vdha_100.047
samānatvam anuvrajet__Vdha_100.047
tadākhyas tanmayo bhūtvā__Vdha_100.047
gṛhyate na viśeṣataḥ__Vdha_100.047
evaṃ brahmātmanor yogād__Vdha_100.048
akatvam upapannayoḥ__Vdha_100.048
na bhedaḥ kalaśākāśa-__Vdha_100.048
nabhasor iva jāyate__Vdha_100.048
prakṣīṇāśeṣakarmā tu__Vdha_100.049
yadā brahmamayaḥ pumān__Vdha_100.049
tadā svarūpam asyokter__Vdha_100.049
gocare nopapadyate__Vdha_100.049
ghaṭadhvaṃse ghaṭākāśaṃ__Vdha_100.050
na bhinnaṃ nabhaso yathā__Vdha_100.050
brahmaṇā heyavidhvaṃse__Vdha_100.050
viṣṇvākhyena pumāṃs tathā__Vdha_100.050
bhinne dṛtau yathā vāyur__Vdha_100.051
naivānyaḥ saha vāyunā__Vdha_100.051
kṣīṇapuṇyāghabandhas tu__Vdha_100.051
tathātmā brahmaṇā saha__Vdha_100.051
tataḥ samastakalyāṇa-__Vdha_100.052
samastasukhasaṃpadām__Vdha_100.052
āhlādam anyam atulaṃ__Vdha_100.052
kam apy āpnoti śāśvatam__Vdha_100.052
brahmasvarūpasya tadā hy__Vdha_100.053
ātmano nityadaiva saḥ__Vdha_100.053
vyuttānakāle rājendra__Vdha_100.053
āste heyatirohitaḥ__Vdha_100.053
ādarśasya malābhāvād__Vdha_100.054
vaimalyaṃ kāśate yathā__Vdha_100.054
jñānāgnidagdhaheyasya__Vdha_100.054
so 'hlādo hy ātmanas tathā__Vdha_100.054
yathā na kriyate jyotsnā__Vdha_100.055
malaprakṣālanādinā__Vdha_100.055
doṣaprahāṇaṃ na jñānam__Vdha_100.055
ātmanaḥ kriyate tathā__Vdha_100.055
yathodupānakaraṇāt__Vdha_100.056
kriyate na jalāmbaram__Vdha_100.056
sadaiva nīyate vyaktim__Vdha_100.056
asataḥ saṃbhavaḥ kutaḥ__Vdha_100.056
yathā heyagaṇadhvaṃsād__Vdha_100.057
avabodhādayo guṇāḥ__Vdha_100.057
prakāśyante na janyante__Vdha_100.057
nityā evātmano hite__Vdha_100.057
jñānavairāgyam aiśvaryaṃ__Vdha_100.058
dharmaś ca manujeśvara__Vdha_100.058
ātmano brahmabhūtasya__Vdha_100.058
nityam eva catuṣṭayam__Vdha_100.058
etad advaitam ākhyātam__Vdha_100.059
eṣa yogas tavoditaḥ__Vdha_100.059
ayaṃ viṣṇur idaṃ brahma__Vdha_100.059
tathaitat satyam uttamam__Vdha_100.059
punaś ca śrūyatām eṣa__Vdha_100.060
saṃkṣepād gadato mama__Vdha_100.060
nānādvaikatvavijñāna-__Vdha_100.060
svarūpam avanīpate__Vdha_100.060
ātmā kṣetrajñasaṃjño 'yaṃ__Vdha_100.061
saṃyuktaḥ prākṛtair guṇaiḥ__Vdha_100.061
tair eva vigataiḥ śuddhaḥ__Vdha_100.061
paramātmā nigadyate__Vdha_100.061
dhyeyaṃ brahma pumān dhyātā__Vdha_100.062
upāyo dhyānasaṃjñitaḥ__Vdha_100.062
yas tv etat karaṇeṣv āste__Vdha_100.062
tadvarge kā vibhāgatā__Vdha_100.062
saṃkṣepād api bhūpāla__Vdha_100.063
saṃkṣepan aparaṃ śṛṇu__Vdha_100.063
putrāya yat pitā brūyāt__Vdha_100.063
svaśiṣyāyāthavā guruḥ__Vdha_100.063
na vāsudevāt param asti kiṃcin__Vdha_100.064
na vāsudevād gaditaṃ paraṃ ca__Vdha_100.064
satyaṃ paraṃ vāsudevo 'mitātmā__Vdha_100.064
namo namo vāsudevāya nityam__Vdha_100.064
tasmāt tam ārādhaya cintayeśam__Vdha_100.065
abhyarcayānantam atandritātmā__Vdha_100.065
saṃsārapāraṃ param īpsamānair__Vdha_100.065
ārādhanīyo harir eka eva__Vdha_100.065
ārādhito 'rthān dhanakāṅkṣakānāṃ__Vdha_100.066
dharmārthināṃ dharmam aśeṣadharmī__Vdha_100.066
dadāti kāmāṃś ca manoniviṣṭān__Vdha_100.066
mokṣārthināṃ muktida eva viṣṇuḥ__Vdha_100.066
mamaitat kathitaṃ samyag__Vdha_101.001
ātmavidyāśritaṃ mune__Vdha_101.001
yat tv anyac chrotum icchāmi__Vdha_101.001
tat prasanno vadasva me__Vdha_101.001
yeyaṃ muktir bhagavatā__Vdha_101.002
proktā varṇakramān mama__Vdha_101.002
tatrecchāmi mune śrotuṃ__Vdha_101.002
varṇād varṇottarocchrayam__Vdha_101.002
śūdro vaiśyatvam abhyeti__Vdha_101.003
kathaṃ vaiśyaś ca bhārgava__Vdha_101.003
kṣatriyatvaṃ dvijaśreṣṭha__Vdha_101.003
brāhmaṇatvaṃ kathaṃ tataḥ__Vdha_101.003
vipratvān muktiyogyatvaṃ__Vdha_101.004
yathā yāti mahāmune__Vdha_101.004
tad ahaṃ śrotum icchāmi__Vdha_101.004
tvatto bhārgavanandana__Vdha_101.004
tvadyukto 'yam anupraśnaḥ__Vdha_101.005
kuruvarya śṛṇuṣva tam__Vdha_101.005
mayocyamānam akhilaṃ__Vdha_101.005
varṇānām upakārakam__Vdha_101.005
śūdradharmān aśeṣeṇa__Vdha_101.006
kurvañ śūdro yathāvidhi__Vdha_101.006
vaiśyatvam eti vaiśyaś ca__Vdha_101.006
kṣatriyatvaṃ svakarmakṛt__Vdha_101.006
vipratvaṃ kṣatriyaḥ samyag__Vdha_101.007
dvijadharmaparo nṛpa__Vdha_101.007
vipraś ca muktilābhena__Vdha_101.007
yujyate satkriyāparaḥ__Vdha_101.007
sarveṣām eva varṇānāṃ__Vdha_101.008
svadharmam anuvartatām__Vdha_101.008
sadocchritir nyūnakṛto__Vdha_101.008
hāniś cotkṛṣṭakarmaṇaḥ__Vdha_101.008
teṣāṃ ca brāhmaṇādīnāṃ__Vdha_101.009
varṇadharmān anukramāt__Vdha_101.009
samucchritipradān rājan__Vdha_101.009
gadato me niśāmaya__Vdha_101.009
anasūyā dayā kṣāntiḥ__Vdha_101.010
śaucaṃ maṅgalam aspṛhā__Vdha_101.010
akārpaṇyam anāyāsas__Vdha_101.010
tathānyaḥ sārvavarṇikaḥ__Vdha_101.010
aṣṭāv ete guṇāḥ puṃsāṃ__Vdha_101.011
paratreha ca bhūtaye__Vdha_101.011
bhavanti kuruśārdūla__Vdha_101.011
pṛthagdharmāṃś ca me śṛṇu__Vdha_101.011
yajñādhyayanadānāni__Vdha_101.012
brahmakṣatraviśāṃ nṛpa__Vdha_101.012
sādhāraṇāni teṣāṃ tu__Vdha_101.012
jīvikākarma kathyate__Vdha_101.012
yājanādhyāpanair vipras__Vdha_101.013
tathā śastapratigrahaiḥ__Vdha_101.013
bhṛtyādibharaṇaṃ kuryād__Vdha_101.013
yajñāṃś ca vibhave sati__Vdha_101.013
bhṛtyādibharaṇe nālaṃ__Vdha_101.014
svavṛttyā hi yadā dvijaḥ__Vdha_101.014
tadā jīvet samālambya__Vdha_101.014
vṛttiṃ kṣatriyavaiśyayoḥ__Vdha_101.014
saṃtyajeta samastāṃs tān__Vdha_101.015
na kuryād vṛttisaṃkaram__Vdha_101.015
āpatkāle 'pi viprasya__Vdha_101.015
śūdrakarma na śasyate__Vdha_101.015
prajānāṃ pālanaṃ samyag__Vdha_101.016
vidhiḥ prathamakalpitaḥ__Vdha_101.016
rājanyasya mahīpāla__Vdha_101.016
śastrājīvena vā bhṛtiḥ__Vdha_101.016
tadutpannair dhanaiḥ kuryāt__Vdha_101.017
samastāḥ kṣatriyakriyāḥ__Vdha_101.017
tasyāpy āpadi vaiśyasya__Vdha_101.017
yā vṛttiḥ sā vidhīyate__Vdha_101.017
vāṇijyaṃ vaiśyajātasya__Vdha_101.018
paśūnāṃ pālanaṃ kṛṣiḥ__Vdha_101.018
dadyād yajec ca vidhivat__Vdha_101.018
tadutpannadhanena saḥ__Vdha_101.018
dvijātijanaśuśrūṣāṃ__Vdha_101.019
krayavikrayajair dhanaiḥ__Vdha_101.019
śūdro yajet pākayajñair__Vdha_101.019
dadyād iṣṭāni cārthinām__Vdha_101.019
tasmai śuśrūṣave deyaṃ__Vdha_101.020
jīrṇavastram upānahau__Vdha_101.020
chattrādikaṃ tathā kuryāt__Vdha_101.020
samyagdharmopapādanam__Vdha_101.020
caturṇām api varṇānāṃ__Vdha_101.021
dharmas te kathito mayā__Vdha_101.021
śṛṇuṣva ca mahīpāla__Vdha_101.021
dharmam āśramiṇām ataḥ__Vdha_101.021
kṛtopanayanaḥ pūrvaṃ__Vdha_101.022
brahmacārī guror gṛhe__Vdha_101.022
guruśuśrūṣaṇaṃ kuryād__Vdha_101.022
bhaikṣānnakṛtabhojanaḥ__Vdha_101.022
nivedya gurave bhaikṣam__Vdha_101.023
attavyaṃ tadanujñayā__Vdha_101.023
guror bhuktavataḥ paścān__Vdha_101.023
nātisvādumudāvatā__Vdha_101.023
vahniśuśrūṣaṇaṃ kruyād__Vdha_101.024
vedāharaṇam eva ca__Vdha_101.024
guror arthe sadā toyaṃ__Vdha_101.024
samidāharaṇaṃ tathā__Vdha_101.024
puṣpādīnāṃ ca kurvīta__Vdha_101.025
supte tasmiñ śayīta ca__Vdha_101.025
śayane ca samuttiṣṭhet__Vdha_101.025
taṃ vrajantam anuvrajet__Vdha_101.025
āhūtaś ca paṭhet tena__Vdha_101.026
tanmanā nānyatomukhaḥ__Vdha_101.026
vratāni caratā saṃyag__Vdha_101.026
grāhyo vedo yatātmanā__Vdha_101.026
daṇḍavatplavanaṃ snāne__Vdha_101.026
śastaṃ nāsyāṅgaśodhanam__Vdha_101.026
adhītya vedān vedau vā__Vdha_101.027
vedaṃ vāpi yathākramam__Vdha_101.027
aviplutabrahmacaryo__Vdha_101.027
gṛhasthāśramam āvaset__Vdha_101.027
yatheṣṭāṃ dakṣiṇāṃ dattvā__Vdha_101.028
gurave kurunandana__Vdha_101.028
tato 'nujñāṃ samāsādya__Vdha_101.028
gṛhasthāśramam āvaset__Vdha_101.028
tenaivāntaṃ vrajet prājñas__Vdha_101.029
tacchuśrūṣaṇatatparaḥ__Vdha_101.029
vānaprasthāśramaṃ tasmāc__Vdha_101.029
caturthaṃ vāpi saṃśrayet__Vdha_101.029
yathākramaṃ vā kurvīta__Vdha_101.029
vidhivad dārasaṃgraham__Vdha_101.029
tatas tv arogikulajāṃ__Vdha_101.030
tulyāṃ patnīṃ samudvahet__Vdha_101.030
gṛhasthāśramavṛttyartham__Vdha_101.030
avyaṅgāṃ vidhinā nṛpa__Vdha_101.030
ākhyātavarṇadharmeṇa__Vdha_101.031
dhanaṃ labdhvā mahīpate__Vdha_101.031
kurvīta śraddhayā yukto__Vdha_101.031
nityanaimittikīḥ kriyāḥ__Vdha_101.031
abhyāgatātithīn bandhūn__Vdha_101.032
bhṛtyādīn āturāṃs tathā__Vdha_101.032
toṣayec chaktito 'nnena__Vdha_101.032
vayāṃsy antyapaśūn api__Vdha_101.032
ṛtāv upagamaś caiva__Vdha_101.033
gṛhasthasyāpi śabditaḥ__Vdha_101.033
dharmo dharmabhṛtāṃ śreṣṭha__Vdha_101.033
yajñocchiṣṭaṃ ca bhojanam__Vdha_101.033
havyena prīṇayed devān__Vdha_101.034
pitṛn kavyena śaktitaḥ__Vdha_101.034
manuṣyān annapānena__Vdha_101.034
svādhyāyena rṣitarpaṇam__Vdha_101.034
kuryāc ca prīṇanaṃ nityaṃ__Vdha_101.035
bhūtānāṃ balikarmaṇā__Vdha_101.035
prajāpatiṃ sutotpattyā__Vdha_101.035
hārdena sakalaṃ janam__Vdha_101.035
śubhena karmaṇātmānam__Vdha_101.036
upadeśena cātmajān__Vdha_101.036
anujīvijanaṃ vṛtyā__Vdha_101.036
gṛhasthas toṣayet sadā__Vdha_101.036
tathaivāparamānebhyaḥ__Vdha_101.037
pradeyaṃ gṛhamedhinā__Vdha_101.037
annaṃ bhikṣārthino ye ca__Vdha_101.037
parivrāḍbrahmacāriṇaḥ__Vdha_101.037
evaṃ gṛhāśrame devāḥ__Vdha_101.038
pitaro munayas tathā__Vdha_101.038
sarvakāmān prayacchanti__Vdha_101.038
manuṣyāś ca supūjitāḥ__Vdha_101.038
gṛhasthas tu yadā paśyed__Vdha_101.039
valīpalitam ātmanaḥ__Vdha_101.039
apatyasya tathāpatyaṃ__Vdha_101.039
tadāraṇyaṃ samāśrayet__Vdha_101.039
pitṛdevātithīnāṃ tu__Vdha_101.040
smṛtaṃ tatrāpi pūjanam__Vdha_101.040
tathaivāraṇyabhogaś ca__Vdha_101.040
tapobhiś cātmakarṣaṇam__Vdha_101.040
brahmacaryaṃ mahīśayyā__Vdha_101.041
homas triṣavaṇāplutiḥ__Vdha_101.041
maunādikaraṇaṃ śastaṃ__Vdha_101.041
jaṭāvalkaladhāraṇam__Vdha_101.041
grīṣme pañcatapobhiś ca__Vdha_101.042
varṣāsv abhrāvakāśikaiḥ__Vdha_101.042
jalaśayyā ca hemante__Vdha_101.042
bhāvyaṃ vananiketanaiḥ__Vdha_101.042
iṅgudairaṇḍatailena__Vdha_101.043
gātrābhyaṅgāni ceṣyate__Vdha_101.043
śyāmākanīvāramayaṃ__Vdha_101.043
phalamūlaiś ca bhojanam__Vdha_101.043
apraveśas tathā grāme__Vdha_101.044
vānaprasthavidhiḥ smṛtaḥ__Vdha_101.044
vānaprasthasya te proktaṃ__Vdha_101.044
dharmalakṣaṇam āditaḥ__Vdha_101.044
āśramaṇaṃ tv aparaṃ bhikṣoḥ__Vdha_101.045
śṛṇuṣva gadato mama__Vdha_101.045
grāmaikarātrir vasatir__Vdha_101.045
nagare pañcarātrikā__Vdha_101.045
sarvasaṅgaparityāgaḥ__Vdha_101.046
kṣāntir indriyasaṃyamaḥ__Vdha_101.046
vikālabhaikṣacaraṇam__Vdha_101.046
anārambhas tathā nṛpa__Vdha_101.046
ātmajñānāvabodhecchā__Vdha_101.047
brahmacaryaṃ samādhinā__Vdha_101.057
ātmāvalokanaṃ caiva__Vdha_101.047
bhikṣoḥ śastāni pārthiva__Vdha_101.047
caturthaś caiṣa kathitas__Vdha_101.048
tava bhikṣor mayāśramaḥ__Vdha_101.048
kramād vimuktikāmānāṃ__Vdha_101.048
puruṣāṇām ayaṃ vidhiḥ__Vdha_101.048
evaṃ tu varṇadharmeṇa__Vdha_101.049
tathā cāśramakarmanā__Vdha_101.049
nijena saṃpūjya hariṃ__Vdha_101.049
siddhim āpnoti mānavaḥ__Vdha_101.049
brahmacārī gṛhasthaś ca__Vdha_101.050
bhikṣur vaikhānasas tathā__Vdha_101.050
kurvanto nijakarmāṇi__Vdha_101.050
viṣṇum eva yajanti te__Vdha_101.050
yato hi devatāḥ sarvā__Vdha_101.051
brahmādyāḥ kurunandana__Vdha_101.051
aṃśabhūtā jagaddhātur__Vdha_101.051
viṣṇor avyaktajanmanaḥ__Vdha_101.051
viśve devā yato viṣṇur__Vdha_101.052
viṣṇuḥ pitṛgaṇo yataḥ__Vdha_101.052
devā yajñabhujaś ceśo__Vdha_101.052
yataḥ pāpaharo hariḥ__Vdha_101.052
viśve bhūtāni bhūtāni__Vdha_101.053
yato viṣṇus tatharṣayaḥ__Vdha_101.053
tataḥ sarvāśramāṇāṃ hi__Vdha_101.053
pūjya eko janārdanaḥ__Vdha_101.053
sarveśvaraṃ sarvamayaṃ samasta-__Vdha_101.054
saṃsārahetukṣayakāraṇeśam__Vdha_101.054
varaṃ vareṇyaṃ varadaṃ variṣṭhaṃ__Vdha_101.054
viṣṇuṃ kriyāvān yajate manuṣyaḥ__Vdha_101.054
yasyodare jagad idaṃ paramāṇubhūtaṃ__Vdha_101.055
candrendrarudramarudaśvivasuprajeśaiḥ__Vdha_101.055
sarvaiḥ sametam amitātmatanos tam ekam__Vdha_101.055
abhyarcya viṣṇum abhivāñchitam asty alabhyam__Vdha_101.055
ārādhya yaṃ bhuvanabhāvanam acyutākhyam__Vdha_101.056
aiśvaryam īpsitam avāpa patiḥ surāṇām__Vdha_101.056
trailokyasāram amarārcitapādapadmam__Vdha_101.056
ekaṃ tam eva harim arcayatārcanīyam__Vdha_101.056
yasyāṅghripadmagalitāmbhasi deva daitya-__Vdha_101.057
yakṣādibhiḥ sakalapāpam apohya siddhiḥ__Vdha_101.057
saṃprāpyate maraṇajanmajarāpahantrī__Vdha_101.057
viṣṇor ajāt kathaya ko 'bhyadhikas tato 'sti__Vdha_101.057
kamalajaharasūryacandraśakraiḥ__Vdha_101.058
satatam abhiṣṭutam ādyam īśitāram__Vdha_101.058
sakalabhuvanakāryakāraneśaṃ__Vdha_101.058
puruṣatanuṃ praṇato 'smi vāsudevam__Vdha_101.058
śrutaṃ bhagavato rūpam__Vdha_102.001
advaite yat tvayoditam__Vdha_102.001
viṣṇor bhṛgukulaśreṣṭha__Vdha_102.001
yac ca dvaite mahātmanaḥ__Vdha_102.001
avidyābhinnadṛgbuddhiḥ__Vdha_102.002
puruṣo munipuṅgava__Vdha_102.002
dvaitabhūte jagaty asminn__Vdha_102.002
advaitaṃ bhāvayet katham__Vdha_102.002
krodhalobhādayo doṣā__Vdha_102.003
ye mukteḥ paripanthinaḥ__Vdha_102.003
vinivṛttirūpā yena__Vdha_102.003
teṣāṃ yena vader ha tam__Vdha_102.003
sarveśvareśvareśasya__Vdha_102.004
yac ca rūpaṃ hareḥ param__Vdha_102.004
tac cāhaṃ śrotum icchāmi__Vdha_102.004
tvatto bhṛgukulodvaha__Vdha_102.004
samyak pṛṣṭam idaṃ bhūpa__Vdha_102.005
bhavatā guhyam uttamam__Vdha_102.005
dvaitādvaitakathālāpa-__Vdha_102.005
saṃbandhād upakārakam__Vdha_102.005
purā dharmagṛhe jajñe__Vdha_102.006
caturmūrtir nareśvara__Vdha_102.006
devadevo jagaddhātā__Vdha_102.006
paramātmā janārdanaḥ__Vdha_102.006
jagataḥ pālanārthāya__Vdha_102.007
durvṛttanidhanāya ca__Vdha_102.007
svecchayā bhagavān viṣṇuḥ__Vdha_102.007
saṃbhavaty eva bhūtale__Vdha_102.007
svarge vāpi bhūloke vā__Vdha_102.008
bhuvarloke 'thavā vibhuḥ__Vdha_102.008
yatra vā rocate tatra__Vdha_102.008
cikīrṣur jagato hitam__Vdha_102.008
turīyāṃśena dharmasya__Vdha_102.009
bhagavān bhūtabhāvanaḥ__Vdha_102.009
yadāvatāraṃ kṛtavāṃs__Vdha_102.009
tadā taccaritaṃ śṛṇu__Vdha_102.009
naro nārāyaṇaś caiva__Vdha_102.010
hariḥ kṛṣṇas tathaiva ca__Vdha_102.010
viṣṇor aṃśāṃśakā hy ete__Vdha_102.010
catvāro dharmasūnavaḥ__Vdha_102.010
teṣāṃ nārāyaṇanarau__Vdha_102.011
gandhamādanaparvate__Vdha_102.011
ātmany ātmānam ādhāya__Vdha_102.011
tepate paramaṃ tapaḥ__Vdha_102.011
dhyāyamānāv anaupamyaṃ__Vdha_102.012
svakāraṇam akāraṇam__Vdha_102.012
vāsudevam anirdeśyam__Vdha_102.012
apratarkyam ajaṃ param__Vdha_102.012
yogayuktau mahāmaunam__Vdha_102.012
āsthitau gurutejasau__Vdha_102.012
tayos tapaḥprabhāveṇa__Vdha_102.013
na tatāpa divākaraḥ__Vdha_102.013
vavau cāśaṅkito vāyuḥ__Vdha_102.013
sukhasparśo hy asarkaraḥ__Vdha_102.013
śiśiro 'bhavad atyarthaṃ__Vdha_102.014
jvalann api vibhāvasuḥ__Vdha_102.014
siṃhavyāghrādayaḥ saumyāś__Vdha_102.014
ceruḥ saha mṛgair girau__Vdha_102.014
tayor gauravabhārārtā__Vdha_102.015
pṛthivī pṛthivīpate__Vdha_102.015
cacāla bhūdharāś celuś__Vdha_102.015
cukṣubhuś ca mahābdhayaḥ__Vdha_102.015
devāś ca sveṣu dhiṣṇyeṣu__Vdha_102.016
niṣprabheṣu hataprabhāḥ__Vdha_102.016
babhūvur avanīpāla__Vdha_102.016
paramaṃ kṣobham āgatāḥ__Vdha_102.016
devarājas tataḥ śakraḥ__Vdha_102.017
saṃtrastas tapasas tayoḥ__Vdha_102.017
yuyojāpsarasaḥ śubhrās__Vdha_102.017
tayor vighnacikīrṣayā__Vdha_102.017
rambhe tilottame kuṇṭhe__Vdha_102.018
ghṛtāci lalitāvati__Vdha_102.018
umloce subhrupramloce__Vdha_102.018
saurabhe 'pi madoddhate__Vdha_102.018
alambuṣe miśrakeśi__Vdha_102.019
puṇḍarīke varūthini__Vdha_102.019
vilobhanīyaṃ bibhrāṇā__Vdha_102.019
vapur manmathabodhanam__Vdha_102.019
gandhamādanam āsādya__Vdha_102.019
kurudhvaṃ vacanaṃ mama__Vdha_102.019
naranārāyaṇau tatra__Vdha_102.020
tapodīkṣānvitau dvijau__Vdha_102.020
tapyete dharmatanayau__Vdha_102.020
tapaḥ paramaduścaram__Vdha_102.020
tāv asmākaṃ varārohāḥ__Vdha_102.021
kurvāṇau paramaṃ tapaḥ__Vdha_102.021
karmātiśayaduḥkhārti-__Vdha_102.021
pradāvayatināśakau__Vdha_102.021
tad gacchata na bhīḥ kāryā__Vdha_102.022
bhavatībhir idaṃ vacaḥ__Vdha_102.022
smaraḥ sahāyo bhavitā__Vdha_102.022
vasantaś ca varāṅganāḥ__Vdha_102.022
rūpaṃ ca vaḥ samālokya__Vdha_102.023
madanoddīpanaṃ param__Vdha_102.023
kandarpavaśam abhyeti__Vdha_102.023
vivaśaḥ ko na mānavaḥ__Vdha_102.023
ity uktā devarājena__Vdha_102.024
madanena samaṃ tadā__Vdha_102.024
jagmur apsarasaḥ sarvā__Vdha_102.024
vasantaś ca mahīpate__Vdha_102.024
gandhamādanam āsādya__Vdha_102.025
puṃskokilakulākulam__Vdha_102.025
cakāra mādhavo ramyaṃ__Vdha_102.025
protphullavanapādapam__Vdha_102.025
pravavau dakṣiṇaḥ sadyo__Vdha_102.026
malayānugato 'nilaḥ__Vdha_102.026
bhṛṅgamālārutaravair__Vdha_102.026
ramaṇīyam abhūd vanam__Vdha_102.026
gandhaś ca surabhiḥ sadyo__Vdha_102.027
vanarājisamudbhavaḥ__Vdha_102.027
kiṃnaroragayakṣāṇāṃ__Vdha_102.027
babhūva ghrāṇatarpaṇaḥ__Vdha_102.027
varāṅganāś ca tāḥ sarvā__Vdha_102.028
naranārāyaṇāv ṛṣī__Vdha_102.028
vilobhayitum ārabdhā__Vdha_102.028
varāṅgalalitaiḥ smitaiḥ__Vdha_102.028
jagur manoharaṃ kāścin__Vdha_102.029
nanṛtuś cātra cāparāḥ__Vdha_102.029
avādayaṃs tathaivānyā__Vdha_102.029
manoharataraṃ nṛpa__Vdha_102.029
hāvair bhāvaiḥ smitais trāsais__Vdha_102.030
tathānyā valgubhāṣitaiḥ__Vdha_102.030
tayoḥ kṣobhāya tanvaṅgyaś__Vdha_102.030
cakrur udyamam aṅganāḥ__Vdha_102.030
tathāpi na tayoḥ kaścin__Vdha_102.031
manasaḥ pṛthivīpate__Vdha_102.031
vikāro 'bhavad adhyātma-__Vdha_102.031
pārasaṃprāptacetasoḥ__Vdha_102.031
nivātasthau yathā dīpāv__Vdha_102.032
akampau nṛpa tiṣṭhataḥ__Vdha_102.032
vāsudevārpaṇe svacche__Vdha_102.032
tathaiva manasī tayoḥ__Vdha_102.032
pūryamāṇo 'pi cāmbhobhir__Vdha_102.033
bhuvam anyāṃ mahodadhiḥ__Vdha_102.033
yathā na yāti na yayau__Vdha_102.033
tathā tanmānasaṃ kvacit__Vdha_102.033
sarvabhūtahitau brahma__Vdha_102.034
vāsudevamayaṃ param__Vdha_102.034
manyamānau na rāgasya__Vdha_102.034
dveṣasya ca vaśaṃgatau__Vdha_102.034
smaro 'pi na śaśākātha__Vdha_102.035
praveṣṭuṃ hṛdayaṃ tayoḥ__Vdha_102.035
vidyāmayaṃ dīpayutam__Vdha_102.035
andhakāram ivālayam__Vdha_102.035
puṣpojjvalāṃs taruvarān__Vdha_102.036
vasantaṃ dakṣiṇānilam__Vdha_102.036
tāś caivāpsarasaḥ sarvāḥ__Vdha_102.036
kandarpaṃ ca mahāmunī__Vdha_102.036
yac cārabdhaṃ tapas tābhyām__Vdha_102.037
ātmānaṃ gandhamādanam__Vdha_102.037
dadṛśāte 'khilaṃ rūpaṃ__Vdha_102.037
brahmaṇaḥ puruṣarṣabha__Vdha_102.037
dāhāya nānalo vahner__Vdha_102.038
nāpaḥkledāya cāmbhasaḥ__Vdha_102.038
taddravyam eva taddravya-__Vdha_102.038
vikārāya na vai yataḥ__Vdha_102.038
tato vijñānavijñāta-__Vdha_102.039
parabrahmasvarūpayoḥ__Vdha_102.039
madhukandarpayoṣitsu__Vdha_102.039
vikāro nābhavat tayoḥ__Vdha_102.039
tato gurutaraṃ yatnaṃ__Vdha_102.040
vasantamadanau nṛpa__Vdha_102.040
cakrāte tāś ca tanvaṅgyas__Vdha_102.040
tatkṣobhāya punaḥ punaḥ__Vdha_102.040
atha nārāyaṇo dhairya-__Vdha_102.041
gāmbhīryodāryamānasaḥ__Vdha_102.041
ūror utpādayām āsa__Vdha_102.041
tāṃ varorubalāṃ tadā__Vdha_102.041
trailokyasundarīratnam__Vdha_102.042
aśeṣam avanīpate__Vdha_102.042
guṇalāghavam abhyeti__Vdha_102.042
yasyāḥ saṃdarśanād anu__Vdha_102.042
tāṃ vilokya mahīpāla__Vdha_102.043
cakampe mādhavānilam__Vdha_102.043
vasanto vismayaṃ yātaḥ__Vdha_102.043
saṃyātaḥ saṃsmaraṃ smaraḥ__Vdha_102.043
rambhātilottamādyāś ca__Vdha_102.044
vilakṣā devayoṣitaḥ__Vdha_102.044
na rejur avanīpāla__Vdha_102.044
tallakṣahṛdayekṣaṇāḥ__Vdha_102.044
tataḥ kāmo vasantaś ca__Vdha_102.045
pārthivāpsarasaś ca tāḥ__Vdha_102.045
praṇamya bhagavantau tau__Vdha_102.045
tuṣṭuvur munisattamau__Vdha_102.045
prasīdatu jagaddhātā__Vdha_102.046
yasya devasya māyayā__Vdha_102.046
mohitāḥ sma vijānīmo__Vdha_102.046
nāntaraṃ vandyanindyayoḥ__Vdha_102.046
prasīdatu sa no devo__Vdha_102.047
yasya rūpam idaṃ dvidhā__Vdha_102.047
dhāma bhūtasya lokānām__Vdha_102.047
anāder atra tiṣṭhati__Vdha_102.047
naranārāyaṇau devau__Vdha_102.048
śārṅgacakrāyudhāv ubhau__Vdha_102.048
āstāṃ prasādasumukhāv__Vdha_102.048
asmākam aparādhinām__Vdha_102.048
nidhānaṃ sarvavidyānāṃ__Vdha_102.049
sarvapāpendhanānalaḥ__Vdha_102.049
nārāyaṇo no bhagavān__Vdha_102.049
sarvapāpaṃ vyapohatu__Vdha_102.049
śārṅgacakrāyudhaḥ śrīmān__Vdha_102.050
ātmajñānamayo 'naghaḥ__Vdha_102.050
naraḥ samastapāpāni__Vdha_102.050
hatvātmā sarvadehinām__Vdha_102.050
jaṭākalāpabandho 'yam__Vdha_102.051
anayor akṣayātmanoḥ__Vdha_102.051
saumyā ca dṛṣṭiḥ pāpāni__Vdha_102.051
hantu sarvāṇi naḥ śubhā__Vdha_102.051
prasīdatu naro 'smākaṃ__Vdha_102.052
tathā nārāyaṇo 'vyayaḥ__Vdha_102.052
aparādhaḥ kṛto 'smābhir__Vdha_102.052
yayor avyaktajanmanoḥ__Vdha_102.052
kva mūrtir aiśvaryaguṇair__Vdha_102.053
yuktā divyair mahātmanoḥ__Vdha_102.053
kva naḥ śarīrakāṇīdṛg__Vdha_102.053
miśrakarmacitāni vai__Vdha_102.053
tathāpy avidyāduṣṭena__Vdha_102.054
manasā yaḥ kṛto hi vām__Vdha_102.054
asmābhir aparādho 'yaṃ__Vdha_102.054
kṣamyatāṃ sumahādyutī__Vdha_102.054
śaraṇaṃ ca prapannānāṃ__Vdha_102.055
tavāsmīti ca vādinām__Vdha_102.055
prasādaṃ pitṛhantṝṇām__Vdha_102.055
api kurvanti sādhavaḥ__Vdha_102.055
eṣa eva varo 'smākam__Vdha_102.056
avivekāhṛto mahān__Vdha_102.056
trailokyavandyau yannāthau__Vdha_102.056
vilobhayitum āgatāḥ__Vdha_102.056
prasīda deva vijñāna-__Vdha_102.057
ghanamūḍhadṛśām api__Vdha_102.057
bhavanti santaḥ satataṃ__Vdha_102.057
saddharmanyavatārakāḥ__Vdha_102.057
dṛṣṭvaitan naḥ samutpannaṃ__Vdha_102.058
yathā strīratnam īdṛśam__Vdha_102.058
tvayi nārāyaṇotpannā__Vdha_102.058
śreṣṭhā pāravatī matiḥ__Vdha_102.058
tena satyena satyātman__Vdha_102.059
paramātman sanātanam__Vdha_102.059
nārāyaṇa prasīdeti__Vdha_102.059
sarvalokaparāyaṇa__Vdha_102.059
prasannabuddhe śāntātman__Vdha_102.060
prasannavadanekṣaṇa__Vdha_102.060
prasīda yoginām īśa__Vdha_102.060
nara sarvagatācyuta__Vdha_102.060
namasyāmo naraṃ devaṃ__Vdha_102.061
tathā nārāyaṇaṃ harim__Vdha_102.061
namo narāya namyāya__Vdha_102.061
namo nārāyaṇāya ca__Vdha_102.061
prasannānām anāthānām__Vdha_102.062
aparādhavatāṃ prabhuḥ__Vdha_102.062
śaṃ karotu naro 'smākaṃ__Vdha_102.062
śaṃ nārāyaṇa dehi naḥ__Vdha_102.062
evam abhyarthitaḥ stutyā__Vdha_102.063
rāgadveṣādivarjitaḥ__Vdha_102.063
prāheśaḥ sarvabhūtānāṃ__Vdha_102.063
sādhyo nārāyaṇo nṛpa__Vdha_102.063
svāgataṃ madhave kāma__Vdha_102.064
bhavato 'psarasām api__Vdha_102.064
yat kāryam āgatānāṃ va__Vdha_102.064
ihāsmābhis tad ucyatām__Vdha_102.064
yūyaṃ saṃsiddhaye nūnam__Vdha_102.065
asmākaṃ valaśatruṇā__Vdha_102.065
saṃpreṣitās tato 'smākaṃ__Vdha_102.065
nṛttageyādidarśitam__Vdha_102.065
na vayaṃ nṛttagītena__Vdha_102.066
nāṅgaceṣṭādibhāṣitaiḥ__Vdha_102.066
lubhyāmo viṣato manye__Vdha_102.066
viṣayā dāruṇātmakāḥ__Vdha_102.066
śabdādisaṅgaduṣṭāni__Vdha_102.067
yadā nākṣāṇi naḥ śubhāḥ__Vdha_102.067
tadā nṛttādayo bhāvāḥ__Vdha_102.067
kathaṃ lobhapradāyinaḥ__Vdha_102.067
te siddhāḥ sma na vai sādhyā__Vdha_102.068
bhavatīnāṃ smarasya ca__Vdha_102.068
mādhavasya ca śakro 'pi__Vdha_102.068
svāsthyaṃ yātv aviśaṅkitaḥ__Vdha_102.068
yo 'sau parasmāt paramaḥ__Vdha_102.069
puruṣāt parameśvaraḥ__Vdha_102.069
paramātmā hṛṣīkeśaḥ__Vdha_102.069
sthāvarasya carasya ca__Vdha_102.069
utpattihetur ante ca__Vdha_102.070
yasmin sarvaṃ pralīyate__Vdha_102.070
sa sarvavāsidevatvād__Vdha_102.070
vāsudevety udāhṛtaḥ__Vdha_102.070
vayam aṃśāṃśakās tasya__Vdha_102.071
caturvyūhasya māyinaḥ__Vdha_102.071
tadādeśitavartmano__Vdha_102.071
jagadbodhāya dehinaḥ__Vdha_102.071
taṃ sarvabhūtaṃ sarveśaṃ__Vdha_102.072
sarvatra samadarśinaḥ__Vdha_102.072
paśyantaḥ kutra rāgādīn__Vdha_102.072
kariṣyāmo vibhedakān__Vdha_102.072
vasante mayi cendre ca__Vdha_102.073
bhavatīṣu tathā smare__Vdha_102.073
yadā sa eva viśvātmā__Vdha_102.073
tadā dveṣādayaḥ katham__Vdha_102.073
tanmayāny avibhaktāni__Vdha_102.074
yadā sarveṣu jantuṣu__Vdha_102.074
pṛthivy āpas tathā tejo__Vdha_102.074
vāyur ākāśam eva ca__Vdha_102.074
tathendriyāṇy ahaṃkāro__Vdha_102.075
buddhiś ca na pṛthag yataḥ__Vdha_102.075
samadṛṣṭir yataḥ kutra__Vdha_102.075
rāgadveṣau pravartataḥ__Vdha_102.075
ātmā cāyam abhedena__Vdha_102.076
yataḥ sarveṣu jantuṣu__Vdha_102.076
sarveśvareśvaro viṣṇuḥ__Vdha_102.076
kutra rāgādayas tataḥ__Vdha_102.076
brahmāṇam indram īśānam__Vdha_102.077
ādityān maruto 'khilān__Vdha_102.077
viśvedevān ṛṣīn sādhyān__Vdha_102.077
vasūn pitṛgaṇāṃs tathā__Vdha_102.077
yakṣarākṣasabhūtādīn__Vdha_102.078
nāgasarpasarīsṛpān__Vdha_102.078
manuṣyapakṣigorūpa-__Vdha_102.078
gajasiṃhajalecarān__Vdha_102.078
makṣikāmaśakādaṃśāñ__Vdha_102.079
śalabhān alasān kṛmīn__Vdha_102.079
gulmavṛkṣalatāvalli-__Vdha_102.079
tvaksāratṛṇajātijān__Vdha_102.079
yac ca kiṃcid adṛśyaṃ vā__Vdha_102.080
dṛśyaṃ vā tridaśāṅganāḥ__Vdha_102.080
manyadhvaṃ rūpam ekasya__Vdha_102.080
tat sarvaṃ paramātmanaḥ__Vdha_102.080
jānamānaḥ kathaṃ viṣṇum__Vdha_102.081
ātmānaṃ paramaṃ ca yat__Vdha_102.081
rāgadveṣau tathā lobhaṃ__Vdha_102.081
kaḥ kuryād amarāṅganāḥ__Vdha_102.081
sarvabhūtasthite viṣṇau__Vdha_102.082
sarvage sarvadhātari__Vdha_102.082
nipātyatāṃ pṛthagbhūte__Vdha_102.082
kutra rāgādiko gaṇaḥ__Vdha_102.082
evam asmāsu yuṣmāsu__Vdha_102.083
sarvabhūteṣu cābalāḥ__Vdha_102.083
tanmayatvaikabhūteṣu__Vdha_102.083
rāgādyavasaraḥ kutaḥ__Vdha_102.083
samyagdṛṣṭir iyaṃ proktā__Vdha_102.084
samastaikyāvalokinī__Vdha_102.084
pṛthagvijñānam atraiva__Vdha_102.084
lokasaṃvyavahāravat__Vdha_102.084
bhūtendriyāntaḥkaraṇa-__Vdha_102.085
pradhānapuruṣātmakam__Vdha_102.085
jagad yad etad akhilaṃ__Vdha_102.085
tadā bhedaḥ kimātmakaḥ__Vdha_102.085
bhavanti layam āyānti__Vdha_102.086
samudre salilormayaḥ__Vdha_102.086
na vāribhedato bhinnās__Vdha_102.086
tathaivaikyād idaṃ jagat__Vdha_102.086
yathāgner arciṣaḥ pītāḥ__Vdha_102.087
piṅgalāruṇadhūsarāḥ__Vdha_102.087
bhavanti nāgnibhedena__Vdha_102.087
tathaitad brahmaṇo jagat__Vdha_102.087
bhavatībhiś ca yat kṣobham__Vdha_102.088
asmākaṃ sa puraṃdaraḥ__Vdha_102.088
kārayaty asad etac ca__Vdha_102.088
vivekādhāracetasām__Vdha_102.088
bhavatyaḥ sa ca devendro__Vdha_102.089
lokāś ca sasurāsurāḥ__Vdha_102.089
samudrādrivanopetā__Vdha_102.089
maddehāntaragocarāḥ__Vdha_102.089
yatheyaṃ cārusarvāṅgī__Vdha_102.090
bhavatīnāṃ mayorutaḥ__Vdha_102.090
darśitā darśayiṣyāmi__Vdha_102.090
tathātraivākhilaṃ jagat__Vdha_102.090
prayātu śakro mā garvam__Vdha_102.091
indratvaṃ kasya susthiram__Vdha_102.091
yūyaṃ ca mā smayaṃ yāta__Vdha_102.091
santi rūpānvitāḥ striyaḥ__Vdha_102.091
kiṃ surūpaṃ kurūpaṃ vā__Vdha_102.092
yadā bhedo na dṛśyate__Vdha_102.092
tāratamyaṃ surūpatve__Vdha_102.092
satataṃ bhinnadarśinām__Vdha_102.092
bhavatīnāṃ smayaṃ matvā__Vdha_102.093
rūpaudāryaguṇodbhavam__Vdha_102.093
mayeyaṃ darśitā tanvī__Vdha_102.093
tatas tacchamam icchatā__Vdha_102.093
yasmān madūror udbhūtā__Vdha_102.094
iyam indīvarekṣaṇā__Vdha_102.094
urvaśī nāma kalyāṇī__Vdha_102.094
bhaviṣyati tato 'psarāḥ__Vdha_102.094
tad iyaṃ devarājāya__Vdha_102.095
nīyatāṃ varavarṇinī__Vdha_102.095
bhavatyas tena cāsmākaṃ__Vdha_102.095
preṣitāḥ prītim icchatā__Vdha_102.095
vaktavyaś ca sahasrākṣo__Vdha_102.096
nāsmākaṃ bhogakāraṇāt__Vdha_102.096
tapaścaryā na cāprāpya-__Vdha_102.096
phalaṃ prāptum abhīpsitam__Vdha_102.096
sanmārgam asya jagato__Vdha_102.097
darśayiṣyan karomy aham__Vdha_102.097
tapo nareṇa sahito__Vdha_102.097
jagataḥ pālanodyataḥ__Vdha_102.097
yadi kaścit tavābādhāṃ__Vdha_102.098
karoti tridaśeśvara__Vdha_102.098
tam ahaṃ vārayiṣyāmi__Vdha_102.098
nirvṛto bhava vāsava__Vdha_102.098
kartāsi cet tvam ābādhām__Vdha_102.099
aduṣṭasyeha kasyacit__Vdha_102.099
tavāpi śāstaitad ahaṃ__Vdha_102.099
pravartiṣyāmy asaṃśayam__Vdha_102.099
etaj jñātvā na saṃtāpas__Vdha_102.100
tvayā kāryo hi māṃ prati__Vdha_102.100
upakārāya jagatām__Vdha_102.100
avatīrṇo 'smi vāsava__Vdha_102.100
yā ceyam urvaśī mattaḥ__Vdha_102.101
samudbhūtā puraṃdara__Vdha_102.101
tretāgnihetubhūteyam__Vdha_102.101
ailaṃ prāpya bhaviṣyati__Vdha_102.101
ity ukte 'psarasaḥ sarvāḥ__Vdha_103.001
praṇipatyātivismitāḥ__Vdha_103.001
ūcur nārāyaṇaṃ devaṃ__Vdha_103.001
taddarśanakutūhalāḥ__Vdha_103.001
ukto bhagavatā yo 'yam__Vdha_103.002
upadeśo hitārthinām__Vdha_103.002
proktaḥ sa sarvo vijñāto__Vdha_103.002
māhātmyaṃ viditaṃ ca te__Vdha_103.002
yat tv etad bhavatā proktaṃ__Vdha_103.003
prasannenāvyayātmanā__Vdha_103.003
darśiteyaṃ viśālākṣī__Vdha_103.003
darśayiṣyāmi vo jagat__Vdha_103.003
tannātha sarvabhāvena__Vdha_103.004
prapannānāṃ jagatpate__Vdha_103.004
darśayātmānam akhilaṃ__Vdha_103.004
darśiteyaṃ yathorvaśī__Vdha_103.004
yadi devāparāddheṣu__Vdha_103.005
nāsmāsu kupitaṃ tava__Vdha_103.005
manas taj jagatam īśa__Vdha_103.005
darśayātmānam ātmanā__Vdha_103.005
paśyatehākhilāṃl lokān__Vdha_103.006
mama dehe surāṅganāḥ__Vdha_103.006
madhuṃ madanam ātmānaṃ__Vdha_103.006
yac cānyad draṣṭum icchatha__Vdha_103.006
ity uktvā bhagavān devas__Vdha_103.007
tadā nārāyaṇo nṛpa__Vdha_103.007
uccair jahāsa svanavat__Vdha_103.007
tatrābhūd akhilaṃ jagat__Vdha_103.007
brahmā prajāpatiḥ śakraḥ__Vdha_103.008
saha rudraiḥ pinākadhṛk__Vdha_103.008
ādityā vasavaḥ sādhyā__Vdha_103.008
viśvedevā maharṣayaḥ__Vdha_103.008
nāsatyadasrāv anilāḥ__Vdha_103.009
sarve sarve tathāgnayaḥ__Vdha_103.009
yakṣagandharvasiddhāś ca__Vdha_103.009
piśācāḥ kiṃnaroragāḥ__Vdha_103.009
samastāpsaraso vidyāḥ__Vdha_103.010
sāṅgā vedās taduktayaḥ__Vdha_103.010
manuṣyāḥ paśavaḥ kīṭāḥ__Vdha_103.010
pakṣiṇaḥ pādapās tathā__Vdha_103.010
sarīsṛpāś ca ye sūkṣmā__Vdha_103.011
yac cānyaj jīvasaṃjñitam__Vdha_103.011
samudrāḥ sakalāḥ śailāḥ__Vdha_103.011
saritaḥ kānanāni ca__Vdha_103.011
dvīpāny aśeṣāṇi tathā__Vdha_103.012
nadāḥ sarvasarāṃsi ca__Vdha_103.012
nagaragrāmapūrṇā ca__Vdha_103.012
medinī medinīpate__Vdha_103.012
devāṅganābhir devasya__Vdha_103.012
dehe dṛṣṭaṃ mahātmanaḥ__Vdha_103.012
nakṣatragrahatārābhiḥ__Vdha_103.013
samavetaṃ nabhastalam__Vdha_103.013
dadṛśus tāḥ sucārvaṅgyas__Vdha_103.013
tasyāntar viśvarūpiṇaḥ__Vdha_103.013
nordhvaṃ na tiryaṅ nādhaś ca__Vdha_103.014
yadāntas tasya dṛśyate__Vdha_103.014
tam anantam anādiṃ ca__Vdha_103.014
tatas tās tuṣṭuvuḥ prabhum__Vdha_103.014
madanena samaṃ sarvā__Vdha_103.015
madhunā ca surāṅganāḥ__Vdha_103.015
sasādhvasā bhaktimatyaḥ__Vdha_103.015
paraṃ vismayam āgatāḥ__Vdha_103.015
paśyāma nādiṃ tava deva nāntam__Vdha_103.016
na madhyam avyākṛtarūpapāram__Vdha_103.016
parāyaṇaṃ tvā jagatām anantam__Vdha_103.016
natāḥ sma nārāyaṇam ātmabhūtam__Vdha_103.016
mahī divaṃ vāyujalāgnayas tvaṃ__Vdha_103.017
śabdādirūpaś ca parāparātman__Vdha_103.017
tvatto bhavaty acyuta sarvam etad__Vdha_103.017
abhedarūpo 'si vibho tvam ebhiḥ__Vdha_103.017
draṣṭāsi rūpasya rasasya vettā__Vdha_103.018
śrotā ca śabdasya hare tvam ekaḥ__Vdha_103.018
spraṣṭā bhavān spraśavato 'khilasya__Vdha_103.018
ghrātāsi gandhasya pṛthakśarīrī__Vdha_103.018
sureṣu sarveṣu na so 'sti kaścin__Vdha_103.019
manuṣyaloke ca na so 'sti kaścit__Vdha_103.019
paśvādivarge ca na so 'sti kaścid__Vdha_103.019
yo nāṃśabhūtas tava devadeva__Vdha_103.019
brahmādyupendrapramukhāni saumyeṣv__Vdha_103.020
indrāgnirūpāṇi ca vīryavatsu__Vdha_103.020
rudrāntakādīni ca raudravatsu__Vdha_103.020
rūpeṣu rūpāṇi tavottamāni__Vdha_103.020
samudrarūpaṃ tava dhairyavatsu__Vdha_103.021
tejasvirūpeṣu ravis tathāgniḥ__Vdha_103.021
kṣamādhaneṣu kṣitirūpam agryaṃ__Vdha_103.021
rūpaṃ tavāgryaṃ balavatsu vāyuḥ__Vdha_103.021
manuṣyarūpaṃ tava rājaseṣu__Vdha_103.022
mūḍheṣu sarveśvara pādapo 'si__Vdha_103.022
darpānviteṣv acyuta dānavas tvaṃ__Vdha_103.022
sanatsujātaś ca vivekavatsu__Vdha_103.022
rasasvarūpeṇa jale sthito 'si__Vdha_103.023
gandhasvarūpo bhavato dharitryam__Vdha_103.023
dṛśyasvarūpaś ca hutāśane tvaṃ__Vdha_103.023
sparśasvarūpo bhagavān samīre__Vdha_103.023
śabdātmakaṃ te nabhasi svarūpaṃ__Vdha_103.024
mantavyarūpo manasi prabho tvam__Vdha_103.024
bodhavyarūpaś ca vibho tvam ekaḥ__Vdha_103.024
sarvatra sarveśvara sarvabhūtaḥ__Vdha_103.024
paśyāma te nābhisarojamadhye__Vdha_103.025
brahmāṇam etaṃ ca haraṃ bhrukūṭyam__Vdha_103.025
tatrāśvinau karṇagatau samastāṇ__Vdha_103.025
avasthitān bāhuṣu lokapālān__Vdha_103.025
ghrāṇe 'nilaṃ netragatau ravīndū__Vdha_103.026
jihvā ca te nātha sarasvatīyam__Vdha_103.026
pādau dharitrīṃ jaṭharaṃ samastāṃl__Vdha_103.026
lokān hṛṣīkeśa vilokayāmaḥ__Vdha_103.026
jaṅghe viyat pādakarāṅgulīṣu__Vdha_103.027
piśācarakṣoragasiddhasaṅghān__Vdha_103.027
puṃstve prajānāṃ patir oṣṭhayugme__Vdha_103.027
pratiṣṭhitās te kratavaḥ samastāḥ__Vdha_103.027
sarveṣṭayas te daśaneṣu deva__Vdha_103.028
daṃṣṭṛāsu vidyā bhavataś catasraḥ__Vdha_103.028
romasv aśeṣās tava devasaṅghā__Vdha_103.028
vidyādharā nātha karāṅghrirekhāḥ__Vdha_103.028
sāṅghāḥ samastās tava deva vedāḥ__Vdha_103.028
samāsthitā bahuṣu saṃdhibhūtāḥ__Vdha_103.028
varāharūpaṃ dharaṇīdhṛtas te__Vdha_103.029
nṛsiṃharūpaṃ ca saṭākarālam__Vdha_103.029
paśyāma te vājiśiras tathoccais__Vdha_103.029
trivikrame yaś ca tavāprameyaḥ__Vdha_103.029
amī samudrās tava deva dehe__Vdha_103.030
mervādayaḥ śailavarās tavāmī__Vdha_103.030
imāś ca gaṅgāpramukhāḥ sravatyo__Vdha_103.030
dvīpāny aśeṣāṇi vanāni caiva__Vdha_103.030
stuvanti caite munayas taveśa__Vdha_103.031
dehe sthitās tvanmahimānam agryam__Vdha_103.031
tvām īśitāraṃ jagatām anantam__Vdha_103.031
yajñeśam arcanti ca yajvino 'mī__Vdha_103.031
tvatto na saumyaṃ jagatīha kiṃcit__Vdha_103.032
tvatto na raudraṃ ca samastamūrte__Vdha_103.032
tvatto na śītaṃ na ca keśavoṣṇaṃ__Vdha_103.032
sarvasvarūpātiśayī tvam ekaḥ__Vdha_103.032
prasīda sarveśvara sarvabhūta__Vdha_103.033
sanātanātman parameśvareśa__Vdha_103.033
tvanmāyayā mohitamānasābhir__Vdha_103.033
yat te 'parāddhaṃ tad idaṃ kṣamasva__Vdha_103.033
kiṃ vāparāddhaṃ tava deva mūḍhair__Vdha_103.034
yan māyayā no hṛdayaṃ tathāpi__Vdha_103.034
pāpāvaśaṃ kiṃ praṇatārtihārin__Vdha_103.034
mano hi no viṅkalatām upaiti__Vdha_103.034
na te 'parāddhaṃ yadi vāparāddham__Vdha_103.035
asmābhir unmārgavivartanībhiḥ__Vdha_103.035
tat kṣamyatāṃ sṛṣṭikaras tavaiva__Vdha_103.035
devāparādhaṃ sṛjato vivekān__Vdha_103.035
namo namas te govinda__Vdha_103.036
nārāyaṇa janārdana__Vdha_103.036
tvannāmasmaraṇāt pāpam__Vdha_103.036
aśeṣaṃ naḥ praṇaśyatu__Vdha_103.036
tato 'nanta namas tubhyaṃ__Vdha_103.*(155)
viśvātman viśvabhāvana__Vdha_103.*(155)
tvannāmasmaraṇāt pāpam__Vdha_103.*(155)
aśeṣaṃ naḥ praṇaśyatu__Vdha_103.*(155)
namo namas te vaikuṇṭha__Vdha_103.*(155)
śrīvatsāṅkābjalocana__Vdha_103.*(155)
vareṇya yajñapuruṣa__Vdha_103.*(155)
prajāpālaka vāmana__Vdha_103.*(155)
namo 'stu te 'bjanābhāya__Vdha_103.037
prajāpatikṛte hare__Vdha_103.037
tvannāmasmaraṇāt pāpam__Vdha_103.037
aśeṣaṃ naḥ praṇaśyatu__Vdha_103.037
saṃsārārṇavapotāya__Vdha_103.038
namas tubhyam adhokṣaja__Vdha_103.038
tvannāmasmaraṇāt pāpam__Vdha_103.038
aśeṣaṃ naḥ praṇaśyatu__Vdha_103.038
namaḥ parasmai śrīśāya__Vdha_103.039
vāsudevāya vedhase__Vdha_103.039
svecchayā guṇabhoktṛtve__Vdha_103.039
sargāntasthitikāriṇe__Vdha_103.039
upasaṃhāra viśvātman__Vdha_103.040
rūpam etat samantataḥ__Vdha_103.040
vardhamānaṃ na no draṣṭuṃ__Vdha_103.040
samarthaṃ cakṣur īśvara__Vdha_103.040
pralayāgnisahasrasya__Vdha_103.041
samā dīptis tavācyuta__Vdha_103.041
pramāṇena diśo bhūmir__Vdha_103.041
gaganaṃ ca samāvṛtam__Vdha_103.041
na vidmaḥ kva nu vartāmo__Vdha_103.042
bhavān naivopalakṣyate__Vdha_103.042
sarvaṃ jagad ihaikasthaṃ__Vdha_103.042
piṇḍitaṃ lakṣayāmahe__Vdha_103.042
kiṃ varṇayāmo rūpaṃ te__Vdha_103.043
kiṃ pramāṇam idaṃ hare__Vdha_103.043
māhātmyaṃ kiṃtu te deva__Vdha_103.043
jihvāyā yan na gocaram__Vdha_103.043
vaktrāṇām ayutenāpi__Vdha_103.044
buddhīnām ayutāyutaiḥ__Vdha_103.044
guṇānāṃ varṇanaṃ nātha__Vdha_103.044
tava vaktuṃ na śakyate__Vdha_103.044
tad etad darśitaṃ rūpaṃ__Vdha_103.045
prasādaḥ paramaḥ kṛtaḥ__Vdha_103.045
chandato jagatām īśa__Vdha_103.045
tad etad upasaṃhara__Vdha_103.045
ity evaṃ saṃstutas tābhir__Vdha_103.046
apsarobhir janārdanaḥ__Vdha_103.046
divyajñānopapannānāṃ__Vdha_103.046
tāsāṃ pratyakṣam īśvaraḥ__Vdha_103.046
viveśa sarvabhūtāni__Vdha_103.046
svair aṃśair bhūtabhāvanaḥ__Vdha_103.046
taṃ dṛṣṭvā sarvabhūteṣu__Vdha_103.047
līyamānam adhokṣajam__Vdha_103.047
vismayaṃ paramaṃ jagmuḥ__Vdha_103.047
samastā devayoṣitaḥ__Vdha_103.047
sa ca sarveśvaraḥ śailān__Vdha_103.048
pādapān sāgarān bhuvam__Vdha_103.048
jalam agniṃ tathā vāyum__Vdha_103.048
ākāśaṃ ca viveśa ha__Vdha_103.048
kāle dikṣv atha sarvātmā__Vdha_103.049
manuṣyātmany athāpi ca__Vdha_103.049
ātmarūpaḥ sthitaḥ svena__Vdha_103.049
mahimnā bhāvayañ jagat__Vdha_103.049
devadānavarakṣāṃsi__Vdha_103.050
yakṣavidyādharoragān__Vdha_103.050
manuṣyapaśukīṭādīn__Vdha_103.050
mṛgapakṣyantarikṣagān__Vdha_103.050
ye 'ntarikṣe tathā bhūmau__Vdha_103.051
divi ye ye jalāśrayāḥ__Vdha_103.051
tān praviśya sa viśvātmā__Vdha_103.051
punas tad rūpam āsthitaḥ__Vdha_103.051
nareṇa sārchaṃ yat tābhir__Vdha_103.051
dṛṣṭapūrvam ariṃdama__Vdha_103.051
tāḥ paraṃ vismayaṃ gatvā__Vdha_103.052
sarvās tridaśayoṣitaḥ__Vdha_103.052
praṇemuḥ sādhyasāḥ pāṇḍu-__Vdha_103.052
vadanā nṛpasattama__Vdha_103.052
nārāyaṇo 'pi bhagavān__Vdha_103.053
āha tās tridaśāṅganāḥ__Vdha_103.053
nīyatām urvaśī bhadrā__Vdha_103.053
yatrāste tridaśeśvaraḥ__Vdha_103.053
bhavatīnāṃ hitārthāya__Vdha_103.054
sarvabhūteṣv asāv iti__Vdha_103.054
jñānam utpāditaṃ bhūyo__Vdha_103.054
layaṃ bhūteṣu kurvatā__Vdha_103.054
tad gacchata samasto 'yaṃ__Vdha_103.055
bhūtagrāmo madaṃśakaḥ__Vdha_103.055
aham apy ātmabhūtasya__Vdha_103.055
vāsudevasya yoginaḥ__Vdha_103.055
yasmāt parataraṃ nāsti__Vdha_103.056
yo 'nantaḥ paripaṭhyate__Vdha_103.056
tam ajaṃ sarvabhūteśaṃ__Vdha_103.056
jānīta paramaṃ padam__Vdha_103.056
ahaṃ bhavatyo devāś ca__Vdha_103.057
manuṣyāḥ paśavaś ca ye__Vdha_103.057
etat sarvam anantasya__Vdha_103.057
devadevasya vistṛtiḥ__Vdha_103.058
etaj jñātvā samaṃ sargaṃ__Vdha_103.058
sadevāsuramānuṣam__Vdha_103.058
sapaśvādigaṇaṃ caiva__Vdha_103.058
draṣṭavyaṃ tridaśāṅganāḥ__Vdha_103.058
ity uktas tena devena__Vdha_103.059
samastās tāḥ surastriyaḥ__Vdha_103.059
praṇamya tau samadanāḥ__Vdha_103.059
savasantāś ca pārthiva__Vdha_103.059
ādāya corvaśīṃ bhūyo__Vdha_103.060
devarājam upāgatāḥ__Vdha_103.060
ācakhyuś ca yathāvṛttaṃ__Vdha_103.060
devarājāya tat tathā__Vdha_103.060
tathā tvam api rājendra__Vdha_103.061
sarvabhūteṣu keśavam__Vdha_103.061
cintayan samatāṃ gaccha__Vdha_103.061
samataiva hi muktaye__Vdha_103.061
jānann evam aśeṣeṣu__Vdha_103.062
bhūteṣu parameśvaram__Vdha_103.062
vāsudevaṃ kathaṃ doṣāṃl__Vdha_103.062
lobhādīn na prahāsyasi__Vdha_103.062
sarvabhūtāni govindād__Vdha_103.063
yadā nānyāni bhūpate__Vdha_103.063
tadā vairādayo bhāvāḥ__Vdha_103.063
kriyatāṃ kutra pārthiva__Vdha_103.063
iha paśyañ jagat sarvaṃ__Vdha_103.064
vāsudevātmakaṃ nṛpa__Vdha_103.064
etad eva hi kṛṣṇena__Vdha_103.064
rūpam āviṣkṛtaṃ tadā__Vdha_103.064
paramasmād api mahad__Vdha_103.065
rūpaṃ yat kathitaṃ tava__Vdha_103.065
janmādibhāvarahitaṃ__Vdha_103.065
tad viṣṇoḥ paramaṃ padam__Vdha_103.065
saṃkṣepeṇa ca bhūpāla__Vdha_103.066
śrūyatāṃ yad vadāmi te__Vdha_103.066
yan matau puruṣaḥ kṛtvā__Vdha_103.066
paraṃ nirvāṇam ṛcchati__Vdha_103.066
sarvaṃ viṣṇuḥ samastau hi__Vdha_103.067
bhāvābhāvau ca tanmayau__Vdha_103.067
sadasat sarvam īśeśo__Vdha_103.067
vāsudevaḥ paraṃ padam__Vdha_103.067
bhavajaladhigatānāṃ dvandvavātāhatānāṃ__Vdha_103.068
sutaduhitṛkalatratrāṇabhārārditānām__Vdha_103.068
viṣamaviṣayatoye majjatām aplavānāṃ__Vdha_103.068
bhavati śaraṇam eko viṣṇupoto narāṇām__Vdha_103.068
ity uktaṃ tava dharmajña__Vdha_104.001
viṣṇor māhātmyam uttamam__Vdha_104.001
svarūpaṃ ca jagaddhātur__Vdha_104.001
ārādhanaviniścayaḥ__Vdha_104.001
ārādhitāt phalaṃ yac ca__Vdha_104.002
keśavāt prāpyate naraiḥ__Vdha_104.002
kathitaś ca mahābhāga__Vdha_104.002
dānānāṃ vistarād vidhiḥ__Vdha_104.002
yogadvaidhaṃ ca kathitam__Vdha_104.003
advaitaṃ dvaitam eva ca__Vdha_104.003
advaitabhāvanopāyo__Vdha_104.003
vistarāc ca tavoditaḥ__Vdha_104.003
saṃkṣepavistarābhyāṃ ca__Vdha_104.004
sarvam etat tavoditam__Vdha_104.004
devadevasya māhātmyaṃ__Vdha_104.004
sarvagasyāvyayātmanaḥ__Vdha_104.004
sa eṣa sarvapravaraḥ__Vdha_104.005
sarvabhūtaś ca mādhavaḥ__Vdha_104.005
sarvam atra ca sarvasminn__Vdha_104.005
eṣa eva pratiṣṭhitaḥ__Vdha_104.005
triyugaṃ puṇḍarīkākṣam__Vdha_104.006
apavargamahāhradam__Vdha_104.006
samutpatya parāhlādam__Vdha_104.006
anantaṃ pratipadyate__Vdha_104.006
śrutam etan mayā pūrvaṃ__Vdha_104.007
vistareṇa tvayoditam__Vdha_104.007
yat tv etat triyugety uktaṃ__Vdha_104.007
tasya nirvacanaṃ vada__Vdha_104.007
caturyugena kālasya__Vdha_104.008
parisaṃkhyā yadā dvija__Vdha_104.008
triyugena tadā viṣṇoḥ__Vdha_104.008
kriyate kiṃ viśeṣaṇam__Vdha_104.008
kṛtaṃ tretā dvāparaṃ ca__Vdha_104.009
kaliś ceti caturyugam__Vdha_104.009
yadā jagati vikhyātaṃ__Vdha_104.009
tadā triyugatā kutaḥ__Vdha_104.009
sādhu pṛṣṭo 'smi bhūpāla__Vdha_104.010
bhavatā triyugāśritam__Vdha_104.010
viśeṣaṇam anantasya__Vdha_104.010
gadatas tan niśāmaya__Vdha_104.010
kāṣṭhā pārthiva vijñeyā__Vdha_104.011
nimeṣā daśa pañca ca__Vdha_104.011
kāṣṭhātriṃśat kalā jñeyā__Vdha_104.011
muhūrtaṃ tāvatīḥ kalāḥ__Vdha_104.011
triṃśanmuhūrtā bhūpāla__Vdha_104.012
tathāhorātram ucyate__Vdha_104.012
tatsaṃkhyātair ahorātrair__Vdha_104.012
māsaḥ pārthivasattama__Vdha_104.012
ayanaṃ dakṣiṇaṃ māsāḥ__Vdha_104.013
ṣaṇ māsāś ca tathottaram__Vdha_104.013
ayanadvitayākhyaś ca__Vdha_104.013
kālaḥ saṃvatsaraḥ smṛtaḥ__Vdha_104.013
dakṣiṇaṃ tv ayanaṃ rātrir__Vdha_104.014
devānām uttaraṃ dinam__Vdha_104.014
saṃvatsareṇa devānām__Vdha_104.014
ahorātram ihocyate__Vdha_104.014
śatatrayeṇa varṣāṇāṃ__Vdha_104.015
ṣaṣṭyā ca pṛthivīpate__Vdha_104.015
manuṣyasaṃkhyayā varṣaṃ__Vdha_104.015
devānām api gaṇyate__Vdha_104.015
iti divyena mānena__Vdha_104.016
caturyugavikalpanām__Vdha_104.016
kathyamānāṃ mayā rājan__Vdha_104.016
yathāvac chrotum arhasi__Vdha_104.016
catvāri tu sahasrāṇi__Vdha_104.017
varṣāṇāṃ kṛtam ucyate__Vdha_104.017
tasya tāvacchatī saṃdhyā__Vdha_104.017
saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.017
tretā trīṇi sahasrāṇi__Vdha_104.018
divyābdānāṃ nararṣabha__Vdha_104.018
tasya tāvacchatī saṃdhyā__Vdha_104.018
saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.018
dvāparaṃ dve sahasre tu__Vdha_104.019
varṣāṇām abhidhīyate__Vdha_104.019
tasya tāvacchatī saṃdhyā__Vdha_104.019
saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.019
kaliḥ sahasram ekaṃ tu__Vdha_104.020
divyābdānāṃ nararṣabha__Vdha_104.020
tasya tāvacchatī saṃdhyā__Vdha_104.020
saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.020
kṛtaṃ nāmayugaṃ pūrvaṃ__Vdha_104.021
yatra dharmaḥ sanātanaḥ__Vdha_104.021
kṛtam eva ca kartavyaṃ__Vdha_104.021
tasmin kāle nṛpepsitam__Vdha_104.021
na tatra dharmāḥ sīdanti__Vdha_104.022
na ca kṣīyanti vai prajāḥ__Vdha_104.022
tataḥ kṛtayugaṃ nāma__Vdha_104.022
guṇataḥ procyate yugam__Vdha_104.022
devadānavagandharvā__Vdha_104.023
yakṣarākṣasapannagāḥ__Vdha_104.023
nāsan kṛtayuge rājan__Vdha_104.023
na tadā krayavikrayaḥ__Vdha_104.023
na sāmayajurṛgvarṇāḥ__Vdha_104.024
kriyā nāsīc ca mānavī__Vdha_104.024
nābhisaṃdhāya ca phalaṃ__Vdha_104.024
kaścid dharme pravartate__Vdha_104.024
na tasmin yugasaṃsarge__Vdha_104.025
vyādhayo nendriyakṣayaḥ__Vdha_104.025
nāsūyā nāpi ruditaṃ__Vdha_104.025
na darpo nāpi paiśunam__Vdha_104.025
na vigrahaḥ kutas tandrī__Vdha_104.026
na dveṣo nāpi dambhanam__Vdha_104.026
na bhayaṃ nāpi saṃtāpo__Vdha_104.026
na cerṣyā nāpi matsaraḥ__Vdha_104.026
tataḥ paramakaṃ brahma__Vdha_104.027
yā gatir yogināṃ parā__Vdha_104.027
ātmā ca sarvabhūtānāṃ__Vdha_104.027
śuklo nārāyaṇas tadā__Vdha_104.027
tasminn ātmani lokānāṃ__Vdha_104.028
sarvalokamaye 'cyute__Vdha_104.028
svecchayā śauklyam āpanne__Vdha_104.028
sarvaṃ bhavati nirmalam__Vdha_104.028
brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_104.029
śūdrāś ca kṛtalakṣaṇāḥ__Vdha_104.029
kṛte yuge bhavantīha__Vdha_104.029
svakarmaniratāḥ prajāḥ__Vdha_104.029
svam āśramaṃ svam ācāraṃ__Vdha_104.030
samyagjñānasamanvitam__Vdha_104.030
jagad bhavati rājendra__Vdha_104.030
satyaprāyaṃ taporatam__Vdha_104.030
ekavedasamāyuktā__Vdha_104.031
ekamantravidhikriyāḥ__Vdha_104.031
pṛthagdharmās tv ekavedā__Vdha_104.031
dharmam ekam anuvratāḥ__Vdha_104.031
caturāśramayuktena__Vdha_104.032
karmaṇā kālayoginā__Vdha_104.032
akāmaphalasaṃyogāt__Vdha_104.032
prāpnuvanti parāṃ gatim__Vdha_104.032
ātmayogasamāyukto__Vdha_104.033
dharmo 'yaṃ kṛtalakṣaṇaḥ__Vdha_104.033
kṛte yuge catuṣpādaś__Vdha_104.033
caturvarṇyasya śāśvataḥ__Vdha_104.033
etat kṛtayugaṃ nāma__Vdha_104.034
traiguṇyaparivarjitam__Vdha_104.034
tretām api nibodha tvaṃ__Vdha_104.034
yādṛgrūpaṃ pravartate__Vdha_104.034
pādena hrasate dharmo__Vdha_104.035
raktatāṃ yāti cācyutaḥ__Vdha_104.035
satyapravṛttāś ca narāḥ__Vdha_104.035
kriyādharmaparāyaṇāḥ__Vdha_104.035
tato yajñāḥ pravartante__Vdha_104.036
dharmāś ca vividhāḥ kriyāḥ__Vdha_104.036
tretāyāṃ bhāvasaṃkalpāḥ__Vdha_104.036
kriyādānaphalodayāḥ__Vdha_104.036
pracaranti tato varṇās__Vdha_104.037
tapodānaparāyaṇāḥ__Vdha_104.037
svakarmasthāḥ kriyāvantaḥ__Vdha_104.037
samatvād rajasānvitāḥ__Vdha_104.037
dvāpare 'pi yuge dharmo__Vdha_104.038
dvibhāgonaḥ pravartate__Vdha_104.038
viṣṇuḥ pītatvam abhyeti__Vdha_104.038
caturdhā veda eva ca__Vdha_104.038
tato 'nye ca caturvedās__Vdha_104.039
trivedāś ca tathāpare__Vdha_104.039
dvivedāś caikavedāś ca__Vdha_104.039
anṛcaś ca tathāpare__Vdha_104.039
evaṃ śāstreṣu bhinneṣu__Vdha_104.040
bahudhā nīyate kriyā__Vdha_104.040
tapodānapravṛttā ca__Vdha_104.040
rājasī bhavati prajā__Vdha_104.040
alpāyuṣo narā vedaḥ__Vdha_104.041
sumahāṃś ceti dustaraḥ__Vdha_104.041
karoti bahudhā vedān__Vdha_104.041
vyāsarūpī tadā hariḥ__Vdha_104.041
sattvasya cāpy avijñānāt__Vdha_104.042
sattve kaścid vyavasthitaḥ__Vdha_104.042
sattvāt pracyavamānānāṃ__Vdha_104.042
vyādhayo bahavo 'bhavan__Vdha_104.042
kāmāś copadravāś caiva__Vdha_104.043
tadā daivatakāritāḥ__Vdha_104.043
yair ardyamānāḥ subhṛśaṃ__Vdha_104.043
tapas tapyanti mānavāḥ__Vdha_104.043
dhanakāmāḥ svargakāmā__Vdha_104.044
yajñāṃs tanvanti cāpare__Vdha_104.044
evaṃ dvāparam āsādya__Vdha_104.044
prajāḥ kṣīyanty adharmataḥ__Vdha_104.044
pādenaikena rājendra__Vdha_104.045
dharmaḥ kaliyuge 'pi hi__Vdha_104.045
tāmasaṃ yugam āsādya__Vdha_104.045
kṛṣṇo bhavati keśavaḥ__Vdha_104.045
vratācārāḥ praśāmyanti__Vdha_104.046
dharmayajñakriyās tathā__Vdha_104.046
ītayo vyādhayas tandrī__Vdha_104.046
doṣāḥ krodhādayas tathā__Vdha_104.046
upadravāś ca vardhante__Vdha_104.046
manastāpāś ca saṃgatāḥ__Vdha_104.046
yugeṣv āvartamāneṣu__Vdha_104.047
loko vyāvartate punaḥ__Vdha_104.047
loke kṣīṇe kṣayaṃ yānti__Vdha_104.047
bhāvā lokapravartakāḥ__Vdha_104.047
yugadvayakṛtān dharmān__Vdha_104.047
prārthanā na ca kurvate__Vdha_104.047
etat kaliyugaṃ bhūpa__Vdha_104.048
yatra jāto 'si pārthiva__Vdha_104.048
nātrāvatāraṃ kurute__Vdha_104.048
kṛṣṇāṃśena svarūpiṇā__Vdha_104.048
kṛtādiṣu jagat pāti__Vdha_104.049
daityebhyo rūpadhṛd dhariḥ__Vdha_104.049
kalau tv anyaṃ samāviśya__Vdha_104.049
pūrvotpannaṃ bibharti tam__Vdha_104.049
pratyagrarūpadhṛg devo__Vdha_104.050
dṛśyate na kalau hariḥ__Vdha_104.050
kṛtādiṣv eva tenaiṣa__Vdha_104.050
triyugaḥ paripaṭhyate__Vdha_104.050
kaler ante ca saṃprāpte__Vdha_104.051
kalkinaṃ brahmavādinam__Vdha_104.051
anupraviśya kurute__Vdha_104.051
vāsudevo jagatsthitim__Vdha_104.051
pūrvotpanneṣu bhūteṣu__Vdha_104.052
teṣu teṣu kalau prabhuḥ__Vdha_104.052
kṛtvā praveśaṃ kurute__Vdha_104.052
yad abhipretam acyutaḥ__Vdha_104.052
svecchāśukle jagac chuklaṃ__Vdha_104.053
rakte raktaṃ ca jāyate__Vdha_104.053
pīte ca pītatām asmin__Vdha_104.053
kṛṣṇe cātrāsitaṃ nṛpa__Vdha_104.053
eṣa eva jagaddevo__Vdha_104.054
jagatsraṣṭā jagadguruḥ__Vdha_104.054
yadrūpa eva devo 'yaṃ__Vdha_104.054
tadrūpaṃ jāyate jagat__Vdha_104.054
caturyugaṃ naḥ kathitaṃ__Vdha_105.001
saṃkṣepād bhavatākhilam__Vdha_105.001
kaliṃ vistarato brūhi__Vdha_105.001
yatra jāto 'smi bhārgava__Vdha_105.001
bhagavaty amale viṣṇau__Vdha_105.002
krīḍayā kṛṣṇatāṃ gate__Vdha_105.002
kimāhārāḥ kimācārā__Vdha_105.002
bhaviṣyanti prajās tadā__Vdha_105.002
brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_105.003
śūdrāś ca dvija kīdṛśāḥ__Vdha_105.003
bhaviṣyanti kalau prāpte__Vdha_105.003
tan mamācakṣva vistarāt__Vdha_105.003
tapaḥ paraṃ kṛtayuge__Vdha_105.004
tretāyāṃ yajña eva hi__Vdha_105.004
pradhānaṃ dvāpare dānaṃ__Vdha_105.004
satyam eva kalau yuge__Vdha_105.004
kṛte yuge manaḥśuddhir__Vdha_105.005
asty evāyatnatas tapaḥ__Vdha_105.005
tapo niṣpādyate bhūpa__Vdha_105.005
yogasaṃsādhanaṃ param__Vdha_105.005
rāgādidoṣaduṣṭena__Vdha_105.006
manasā yat tapo nṛpa__Vdha_105.006
kriyate kleśanāśāya__Vdha_105.006
tat tapo na vimuktaye__Vdha_105.006
tretāyāṃ tu kriyāyajñān__Vdha_105.007
manoyajñāṃs tato narāḥ__Vdha_105.007
vitanvate sthūlataraḥ__Vdha_105.007
panthā dharmasya sa prabho__Vdha_105.007
dvāpare nātividvattā__Vdha_105.008
yathā tretāyuge 'bhavat__Vdha_105.008
tataḥ sthūlataraḥ panthā__Vdha_105.008
dānātmā kriyate naraiḥ__Vdha_105.008
na vidvattā na śuddhārtho__Vdha_105.009
na śuddhir manasaḥ kalau__Vdha_105.009
yato 'taḥ satyam evaikam__Vdha_105.009
ekāntenopakārakam__Vdha_105.009
yathā satyaṃ tathā kṣāntir__Vdha_105.010
ahiṃsā ca kalau yuge__Vdha_105.010
paropatāpād viratir__Vdha_105.010
narāṇām upakārikā__Vdha_105.010
tasmin ghore yuge prāpte__Vdha_105.011
kṛṣṇe kṛṣṇatvam āgate__Vdha_105.011
yādṛgrūpaṃ jagad idaṃ__Vdha_105.011
bhavatīha śṛṇuṣva tat__Vdha_105.011
rājāno brāhmaṇā vaiśyāḥ__Vdha_105.012
śūdrāś ca manujeśvara__Vdha_105.012
vyājadharmaparāś caiva__Vdha_105.012
dharmavaitaṃsikā janāḥ__Vdha_105.012
satyaṃ saṃkṣipyate loke__Vdha_105.013
naraiḥ paṇḍitamānibhiḥ__Vdha_105.013
satyahānyā tatas teṣāṃ__Vdha_105.013
svalpam āyur bhaviṣyati__Vdha_105.013
āyuṣaḥ prakṣayād vidyāṃ__Vdha_105.014
na śakṣyanty upaśikṣitum__Vdha_105.014
vidyāhīnān abuddhīṃs tāṃl__Vdha_105.014
lobho 'py abhibhaviṣyati__Vdha_105.014
lobhakrodhaparā mūḍhāḥ__Vdha_105.015
kāmavaśyāś ca mānavāḥ__Vdha_105.015
baddhavairā bhaviṣyanti__Vdha_105.015
parasparavadhepsavaḥ__Vdha_105.015
brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_105.016
saṃkīryantaḥ parasparam__Vdha_105.016
śūdratulyā bhaviṣyanti__Vdha_105.016
tapaḥsatyavinākṛtāḥ__Vdha_105.016
antyā madhyā bhaviṣyanti__Vdha_105.017
madhyāś cāntāvasāyinaḥ__Vdha_105.017
īdṛśo bhavitā lokaḥ__Vdha_105.017
kṛṣṇe kṛṣṇatvam āgate__Vdha_105.017
vastrāṇāṃ pravarā śāṇī__Vdha_105.018
dhānyānāṃ koradūṣakaḥ__Vdha_105.018
bhāryāmitrāś ca puruṣā__Vdha_105.018
bhaviṣyanti kalau yuge__Vdha_105.018
matsyāmiṣeṇa jīvanto__Vdha_105.019
duhantaś cāpy ajāvikāḥ__Vdha_105.019
goṣu naṣṭāsu puruṣā__Vdha_105.019
bhaviṣyanti tadā nṛpa__Vdha_105.019
sarittīreṣu kuddālair__Vdha_105.020
vāpayiṣyanti cauṣadhīḥ__Vdha_105.020
tāś cāpy alpaphalās teṣāṃ__Vdha_105.020
bhaviṣyanti yugakṣaye__Vdha_105.020
aniṣkrāntās tu saṃbandhāḥ__Vdha_105.021
svagotrāt puruṣarṣabha__Vdha_105.021
aniṣkrāntāni śrāddhāni__Vdha_105.021
bhaviṣyanti ca gehataḥ__Vdha_105.021
na vratāni cariṣyanti__Vdha_105.022
brāhmaṇā vedanindakāḥ__Vdha_105.022
na yakṣyanti na hoṣyanti__Vdha_105.022
hetuvādavikūlinaḥ__Vdha_105.022
prāyaśaḥ kṛpaṇānāṃ ca__Vdha_105.023
tathā bandhimatām api__Vdha_105.023
vidhavānāṃ ca vittāni__Vdha_105.023
hariṣyanti balānvitāḥ__Vdha_105.023
anyāyopāttavitteṣu__Vdha_105.024
kariṣyanti narāḥ spṛhām__Vdha_105.024
veśyālāvaṇyabhāveṣu__Vdha_105.024
spṛhāṃ yoṣit kariṣyati__Vdha_105.024
kanyāṃ na yācitā kaścin__Vdha_105.025
na ca kanyāprado naraḥ__Vdha_105.025
kanyā varaś ca cchandena__Vdha_105.025
gṛhīṣyanti parasparam__Vdha_105.025
bhāryā na patiśuśrūṣāṃ__Vdha_105.026
tadā kācit kariṣyati__Vdha_105.026
narā devadvijāṃs tyaktvā__Vdha_105.026
bhaviṣyanty anyatomukhāḥ__Vdha_105.026
yajñabhāgabhujo devā__Vdha_105.027
ye vedapaṭhitā dvijāḥ__Vdha_105.027
brahmādyās tān parityajya__Vdha_105.027
narāḥ kālabalātkṛtāḥ__Vdha_105.027
hetuvādaparā devān__Vdha_105.027
kariṣyanty aparāṃs tadā__Vdha_105.027
ye yavānnā janapadā__Vdha_105.028
godhūmānnās tathaiva ca__Vdha_105.028
tān deśān saṃśrayiṣyanti__Vdha_105.028
narāḥ kaliyuge nṛpa__Vdha_105.028
na śrāddhaiś ca pitṝṃś cāpi__Vdha_105.029
tarpayiṣyanti mānavāḥ__Vdha_105.029
bahu maṃsyanti te snānaṃ__Vdha_105.029
nāpi śaucaparā narāḥ__Vdha_105.029
na viṣṇubhaktipravaṇaṃ__Vdha_105.030
narāṇāṃ nṛpa mānasam__Vdha_105.030
bhavitā tu yuge prāpte__Vdha_105.030
kṛṣṇe kārṣṇyopalakṣite__Vdha_105.030
vinindāṃ prathame pāde__Vdha_105.031
kariṣyanti harer narāḥ__Vdha_105.031
yugānte tu harer nāma__Vdha_105.031
naiva kaścid gṛhīṣyati__Vdha_105.031
dhanyās te puruṣavyāghra__Vdha_105.032
pāpāmbhodhāv apāpinaḥ__Vdha_105.032
ye nāmāpi kalau viṣṇor__Vdha_105.032
gṛhīṣyanty akṣayātmanaḥ__Vdha_105.032
dhyāyan hariṃ kṛtayuge__Vdha_105.033
tretādvāparayor yajan__Vdha_105.033
yad āpnoti kalau nāmnā__Vdha_105.033
tad eva parikīrtayan__Vdha_105.033
harir harati pāpāni__Vdha_105.034
nāma bhaktyā yadīritam__Vdha_105.034
vāsudeveti na janas__Vdha_105.034
tad evoccārayiṣyati__Vdha_105.034
bahupāṣaṇḍasaṃkīrṇe__Vdha_105.035
jagaty asmin kalau yuge__Vdha_105.035
kṛṣṇāyeti namo 'stv atra__Vdha_105.035
sukṛtī yadi vakṣyati__Vdha_105.035
hetuvādabalair mohaṃ__Vdha_105.036
kuhakaiś ca jane tadā__Vdha_105.036
pāṣaṇḍinaḥ kariṣyanti__Vdha_105.036
cāturāśramyadūṣakāḥ__Vdha_105.036
pāṣaṇḍabhūtam atyarthaṃ__Vdha_105.037
jagad etad asatkṛtam__Vdha_105.037
bhaviṣyati tadā bhūpa__Vdha_105.037
vṛthāpravrajitotkaṭam__Vdha_105.037
na tu dvijātiśuśrūṣāṃ__Vdha_105.038
na svadharmānupālanam__Vdha_105.038
kariṣyanti tadā śūdrāḥ__Vdha_105.038
pravrajyāliṅgino vṛthā__Vdha_105.038
utkocāḥ saugatāś caiva__Vdha_105.039
mahāyānaratās tathā__Vdha_105.039
bhaviṣyanty atha pāṣaṇḍāḥ__Vdha_105.039
kāpilā bhikṣavas tathā__Vdha_105.039
vṛddhāḥ śrāvakanirgranthāḥ__Vdha_105.040
siddhaputrās tathāpare__Vdha_105.040
bhaviṣyanti durātmānaḥ__Vdha_105.040
śūdrāḥ kaliyuge nṛpa__Vdha_105.040
niḥśaucā vakramatayaḥ__Vdha_105.041
parapākānnabhojanāḥ__Vdha_105.041
bhaviṣyanti durātmānaḥ__Vdha_105.041
śūdrāḥ pravrajitās tadā__Vdha_105.041
ete cānye ca bahavaḥ__Vdha_105.042
pāṣaṇḍāḥ puruṣarṣabha__Vdha_105.042
brāhmaṇāḥ kṣatriyā vaiśyā__Vdha_105.042
bhaviṣyanti tathā pare__Vdha_105.042
rājaśulkaharāḥ kṣudrā__Vdha_105.043
gṛhasthaparimoṣakāḥ__Vdha_105.043
muniveṣākṛticchannā__Vdha_105.043
vāṇijyam upajīvikāḥ__Vdha_105.043
na dvijān na kalau devān__Vdha_105.044
pūjayiṣyanti mānavāḥ__Vdha_105.044
mlecchabhāṣānibandhais tu__Vdha_105.044
hetuvādair vikūlitāḥ__Vdha_105.044
evaṃ teṣv atiduṣṭeṣu__Vdha_105.045
vimārgapathivartinaḥ__Vdha_105.045
bhaviṣyanty apare duṣṭās__Vdha_105.045
teṣāṃ mārgānuyāyinaḥ__Vdha_105.045
asaṃskṛtoktivaktāro__Vdha_105.046
vedaśāstravinindakāḥ__Vdha_105.046
jagadunmārgakartāro__Vdha_105.046
bhaviṣyanti tadā narāḥ__Vdha_105.046
tacchīlavartibhir bhūpa__Vdha_105.047
manuṣyaiḥ paripūrite__Vdha_105.047
jagaty atra tadā nṝṇāṃ__Vdha_105.047
svalpam āyur bhaviṣyati__Vdha_105.047
paramāyuś ca bhavitā__Vdha_105.048
tadā varṣāṇi ṣoḍaśa__Vdha_105.048
tataḥ prāṇān prahāsyanti__Vdha_105.048
kṛṣṇe kṛṣṇatvam āgate__Vdha_105.048
pañcame vātha ṣaṣṭhe vā__Vdha_105.049
varṣe kanyā prasūyate__Vdha_105.049
saptavarṣāṣṭavarṣā vā__Vdha_105.049
prajāsyanti narās tadā__Vdha_105.049
alpadravyā vṛthāliṅgā__Vdha_105.050
hiṃsāratiparāyaṇāḥ__Vdha_105.050
hartāro na tu dātāro__Vdha_105.050
bhaviṣyanti kalau narāḥ__Vdha_105.050
śuklādānaparāḥ kṣudrāḥ__Vdha_105.051
parapākāśino dvijāḥ__Vdha_105.051
vaiśyās tathā tu rājāno__Vdha_105.051
na tu kṣatriyavaṃśajāḥ__Vdha_105.051
śūdrā bhikṣavatā viprāḥ__Vdha_105.052
śuśrūṣāvipaṇāśritāḥ__Vdha_105.052
bhaviṣyanti nṛpaśreṣṭha__Vdha_105.052
kṛṣṇe kṛṣṇatvam āgate__Vdha_105.052
na śiṣyo na guruḥ kaścin__Vdha_105.053
na putro na pitā tathā__Vdha_105.053
na bhāryā na patir bhūpa__Vdha_105.053
bhavitā tatra saṃkule__Vdha_105.053
etat kālasvarūpaṃ te__Vdha_105.054
śatānīka mayoditam__Vdha_105.054
viṣṇubhaktān naraśreṣṭha__Vdha_105.054
na narān bādhate kaliḥ__Vdha_105.054
ye 'harniśaṃ jagaddhātur__Vdha_105.055
vāsudevasya kīrtanam__Vdha_105.055
kurvanti tān naravyāghra__Vdha_105.055
na kalir bādhate narān__Vdha_105.055
ye tanmanaskās tiṣṭhanti__Vdha_105.056
prayāntaḥ saṃsthitās tathā__Vdha_105.056
svapantaś ca naravyāghra__Vdha_105.056
tān kalir na prabādhate__Vdha_105.056
sarvatra bhagavān viṣṇur__Vdha_105.057
govindaḥ keśavo hariḥ__Vdha_105.057
yasya bhāvo na taṃ bhūpa__Vdha_105.057
kadācid bādhate kaliḥ__Vdha_105.057
na kalau kaliceṣṭo 'sau__Vdha_105.058
mūḍheṣu na sa muhyate__Vdha_105.058
bhagavaty acyute nityaṃ__Vdha_105.058
yena bhāvaḥ samarpitaḥ__Vdha_105.058
kaliprabhāvo duṣṭoktiḥ__Vdha_105.059
pāṣaṇḍānāṃ tathoktayaḥ__Vdha_105.059
na krāmante manas tasya__Vdha_105.059
yasya cetasi keśavaḥ__Vdha_105.059
kalau kṛtayugaṃ tasya__Vdha_105.060
kalis tasya kṛte yuge__Vdha_105.060
yasya cetasi govindo__Vdha_105.060
hṛdaye yasya nācyutaḥ__Vdha_105.060
aniṣṭvāpi mahāyajñair__Vdha_105.061
akṛtvāpi pitṛsvadhām__Vdha_105.061
kṛṣṇam abhyarcya yad bhaktyā__Vdha_105.061
nainaṃ śvomaraṇaṃ tapet__Vdha_105.061
yasyāgratas tathā pṛṣṭhe__Vdha_105.062
gacchatas tiṣṭhato 'pi vā__Vdha_105.062
govinde niyataṃ cetaḥ__Vdha_105.062
kṛtakṛtyaḥ sadaiva saḥ__Vdha_105.062
etad viditvā bhūpāla__Vdha_105.063
sarve sarveśvare harau__Vdha_105.063
tanmanā bhava taccittas__Vdha_105.063
tanmanā nāvasīdati__Vdha_105.063
paramārtham aśeṣasya__Vdha_105.064
jagataḥ prabhavāvyayam__Vdha_105.064
śaraṇyaṃ śaraṇaṃ gacchan__Vdha_105.064
govindaṃ nāvasīdati__Vdha_105.064
kalikalmaṣakakṣāgniṃ__Vdha_105.065
nirvāṇaṃ padam avyayam__Vdha_105.065
sarvakāraṇam avyaktaṃ__Vdha_105.065
viṣṇuṃ dhyāyan na sīdati__Vdha_105.065
yatra sarvamaye dhyāte__Vdha_105.066
dhyeyam anyan na vidyate__Vdha_105.066
yatrārcite 'rcanīyaś ca__Vdha_105.066
jāyate taṃ namāmy aham__Vdha_105.066
jagatsraṣṭāram iśeśam__Vdha_105.067
anādiṃ parataḥ param__Vdha_105.067
sarvāspadaṃ sarvabhūtaṃ__Vdha_105.067
gacchan sarvātmanā harim__Vdha_105.067
haraty agham aśeṣaṃ yo__Vdha_105.068
harir ity abhisaṃstutaḥ__Vdha_105.068
aśeṣāghaharaṃ viṣṇuṃ__Vdha_105.068
harivarṇaṃ hariṃ namaḥ__Vdha_105.068
yatkīrtanād aghaḥ śuddhaḥ__Vdha_105.069
smṛte yatrāśuciḥ suciḥ__Vdha_105.069
tam ātmani sthitaṃ bhūpa__Vdha_105.069
puṇḍarīkekṣaṇaṃ namaḥ__Vdha_105.069
apavitraḥ pavitro vā__Vdha_105.070
sarvāvasthagato 'pi vā__Vdha_105.070
yaḥ smaret puṇḍarīkākṣaṃ__Vdha_105.070
sa bāhyābhyantaraḥ śuciḥ__Vdha_105.070
yady apy upahataḥ pāpair__Vdha_105.071
yadi vātyantaduṣkṛtaiḥ__Vdha_105.071
tathāpi saṃsmaran viṣṇuṃ__Vdha_105.071
sa bāhyābhyantaraḥ śuciḥ__Vdha_105.071
kalāv atrātidoṣāḍhye__Vdha_105.072
viṣayāsaktamānasaḥ__Vdha_105.072
kṛtvāpi pāpaṃ govindaṃ__Vdha_105.072
dhyāyan pāpair vimucyate__Vdha_105.072
tad dhyānaṃ yatra govindaḥ__Vdha_105.073
sā kathā yatra keśavaḥ__Vdha_105.073
tat karma yat tadarthīyaṃ__Vdha_105.073
kim anyair bahubhāṣitaiḥ__Vdha_105.073
naitat pitā tanūjāya__Vdha_105.074
na śiṣyāya gurur nṛpa__Vdha_105.074
paramārthapadaṃ brūyād__Vdha_105.074
yad etat te mayoditam__Vdha_105.074
saṃsāre bhramatā labhyaṃ__Vdha_105.075
putradāradhanaṃ vasu__Vdha_105.075
suhṛdaś ca tathivānye__Vdha_105.075
nopadeśo nṛpedṛśaḥ__Vdha_105.075
kiṃ putradārair vittair vā__Vdha_105.076
na mitre kṣetrabāndhavaiḥ__Vdha_105.076
upadeṣṭā paro bandhur__Vdha_105.076
īdṛśo yo vimuktaye__Vdha_105.076
yo naikāgramanā viṣṇāv__Vdha_105.077
iti jñātvāpi pārthiva__Vdha_105.077
sa nūnam acyutasyaiva__Vdha_105.077
nānugrāhyo 'tra pāpakṛt__Vdha_105.077
dvividho bhūtasargo 'yaṃ__Vdha_105.078
daiva āsura eva ca__Vdha_105.078
viṣṇubhaktiparo daivo__Vdha_105.078
viparītas tathāsuraḥ__Vdha_105.078
upadeśapradānena__Vdha_105.079
saṃbhūtitraya āsuraḥ__Vdha_105.079
naiva viṣṇuparo bhūpa__Vdha_105.079
bhavaty akṣīṇakalmaṣaḥ__Vdha_105.079
upadeśeṣu so 'tyantaṃ__Vdha_105.080
saṃrambhī yuktiyojitam__Vdha_105.080
hetuvādāśrito mūḍho__Vdha_105.080
dadāty uttaram akṣayam__Vdha_105.080
snātasya devakāryeṣu__Vdha_105.081
tathāpatsu kathāsu ca__Vdha_105.081
āsurasyāpi tanmātrā__Vdha_105.081
jāyate nṛpate matiḥ__Vdha_105.081
iti matvātisadbhāvaṃ__Vdha_105.082
rahasyaṃ param īritam__Vdha_105.082
tvayācyutān matir bhūpa__Vdha_105.082
nāpaneyā kathaṃcana__Vdha_105.082
aprāpya vāñchati ratiṃ__Vdha_105.083
sarvadaiva nṛṇāṃ manaḥ__Vdha_105.083
ihaivācyutasaṃsargi__Vdha_105.083
yadi tat kiṃ prahīyate__Vdha_105.083
tad alaṃ tava rājyena__Vdha_105.084
balakośādibhis tathā__Vdha_105.084
cintitair acyutaś cintyo__Vdha_105.084
yadbhāvi na tadanyathā__Vdha_105.084
etat pavitram ārogyaṃ__Vdha_105.085
dhanyaṃ duḥsvapnanāśanam__Vdha_105.085
sukhaprītikaraṃ nṝṇāṃ__Vdha_105.085
patatāṃ nirvṛtipradam__Vdha_105.085
yeṣāṃ gṛheṣu likhitam__Vdha_105.086
etat sthāsyati nityadā__Vdha_105.086
na tadgṛhāṇi daivotthā__Vdha_105.086
bādhiṣyante hy upadravāḥ__Vdha_105.086
kiṃ tīrthaiḥ kiṃ pradānair vā__Vdha_105.087
kiṃ yajñaiḥ kim upoṣitaiḥ__Vdha_105.087
ahany ahany etad eva__Vdha_105.087
tanmayatvena śṛṇvataḥ__Vdha_105.087
yao dadāti tilaprasthaṃ__Vdha_105.088
suvarṇasya ca māsakam__Vdha_105.088
śṛṇoti ślokam ekaṃ ca__Vdha_105.088
dharmasyāsya samaṃ hi tat__Vdha_105.088
adhyāyapāraṇaṃ cāsya__Vdha_105.089
gopradānāh viśiṣyate__Vdha_105.089
śṛṇvaṃś cāsya daśādhyāyān__Vdha_105.089
sadyaḥ pāpaiḥ pramucyate__Vdha_105.089
rātryā yad enaḥ kurute__Vdha_105.090
divasena ca mānavaḥ__Vdha_105.090
śrotuṃ vāñchā samastaṃ tat__Vdha_105.090
pārthivasya vyapohati__Vdha_105.090
kapilānāṃ śate datte__Vdha_105.091
yad bhavej jyeṣṭhapuṣkare__Vdha_105.091
narendra viṣṇudharmāṇāṃ__Vdha_105.091
tadāvāpnoti pāraṇe__Vdha_105.091
pravṛttau ca nivṛttau ca__Vdha_105.092
dharmaṃ dharmabhṛtāṃ vara__Vdha_105.092
nāsty anyad viṣṇudhamāṇāṃ__Vdha_105.092
sadṛśaṃ śāstram uttamam__Vdha_105.092
maitrīṃ karoti bhūteṣu__Vdha_105.093
bhaktim atyantam acyute__Vdha_105.093
śrutvā dharmān imān vetti__Vdha_105.093
abhedenātmano jagat__Vdha_105.093
paṭhann anudinaṃ dharmān__Vdha_105.094
etāñ śṛṇvaṃs tathāpi vā__Vdha_105.094
bhaktyā matimatāṃ śreṣṭha__Vdha_105.094
sarvapāpaiḥ pramucyate__Vdha_105.094
nopasargo na cānartho__Vdha_105.095
na caurāgnibhayaṃ gṛhe__Vdha_105.095
tasmin bhavati bhūpāla__Vdha_105.095
yatraitat pustakaṃ sthitam__Vdha_105.095
na garbhahāriṇī bhītir__Vdha_105.096
na ca bālagrahā gṛhe__Vdha_105.096
yatraitad bhūpate tatra__Vdha_105.096
na piśācādikād bhayam__Vdha_105.096
śṛṇvan vipro vedavit syāt__Vdha_105.097
kṣatriyaḥ pṛthivīpatiḥ__Vdha_105.097
ṛddhiṃ prayāti vaiśyaś ca__Vdha_105.097
śūdraś cārogyam ṛcchati__Vdha_105.097
yaś caitān niyatān dharmān__Vdha_105.098
paṭhec chraddhāsamanvitaḥ__Vdha_105.098
viṣṇau manaḥ samāveśya__Vdha_105.098
sarvatra samadarśanaḥ__Vdha_105.098
tasya pāpaṃ tathā rogān__Vdha_105.099
duḥsvapnādyābhicārukān__Vdha_105.099
yac cānyad duritaṃ kiṃcit__Vdha_105.099
tat sarvaṃ hanti keśavaḥ__Vdha_105.099
hemante ya imān dharmāñ__Vdha_105.100
śṛṇoti vasudhādhipa__Vdha_105.100
śraddhāsamanvitaḥ samyak__Vdha_105.100
so 'gniṣṭomaphalaṃ labhet__Vdha_105.100
śiśire ca naravyāghra__Vdha_105.101
yaḥ śṛṇoti yathāvidhi__Vdha_105.101
puṇḍarīkasya yajñasya__Vdha_105.101
sa prāpnoti phalaṃ naraḥ__Vdha_105.101
madhumādhavasaṃjñe tu__Vdha_105.102
yaḥ śṛṇoti naras tv imān__Vdha_105.102
so 'śvamedhakrator bhūpa__Vdha_105.102
prāpnoty avikalaṃ phalam__Vdha_105.102
śṛṇvann etān nidāghe ca__Vdha_105.103
dharmān dharmabhṛtāṃ vara__Vdha_105.103
vājapeyasya yajñasya__Vdha_105.103
phalaṃ prāpnoty asaṃśayam__Vdha_105.103
varṣāsu cemān yo dharmān__Vdha_105.104
saṃśṛṇvan vasudhādhipa__Vdha_105.104
rājasūyakratoḥ puṇyam__Vdha_105.104
akhilaṃ samavāpnuyāt__Vdha_105.104
śaratkāle ca saṃśṛṇvan__Vdha_105.105
dharmān etān nararṣabha__Vdha_105.105
prāpnoti gosavaphalaṃ__Vdha_105.105
samyak śraddhāsamanvitaḥ__Vdha_105.105
ṛtuṣv eteṣv etad eva__Vdha_105.106
paṭhatām api pārthiva__Vdha_105.106
phalaṃ bhavati duṣṭeṣu__Vdha_105.106
graheṣv ete śubhapradāḥ__Vdha_105.106
kapilānāṃ śatasyoktaṃ__Vdha_105.107
yat phalaṃ jyeṣṭhapuṣkare__Vdha_105.107
bhūyo bhūyas tad āpnoti__Vdha_105.107
pāraṇe pāraṇe gate__Vdha_105.107
bhaktyā paṭhati yaś caitān__Vdha_105.108
devasya purato hareḥ__Vdha_105.108
so 'rcayaty avanīpāla__Vdha_105.108
jñānayajñena keśavam__Vdha_105.108
sarvābādhās tathā pāpam__Vdha_105.109
akhilaṃ manujeśvara__Vdha_105.109
viṣṇudharmā vyapohanti__Vdha_105.109
saṃsmṛtāḥ paṭhitāḥ śrutāḥ__Vdha_105.109
etat te sarvam ākhyātaṃ__Vdha_105.110
rahasyaṃ paramaṃ hareḥ__Vdha_105.110
nātaḥ parataraṃ kiṃcic__Vdha_105.110
śrāvyaṃ śrutisukhāvaham__Vdha_105.110
atroktavidhiyuktasya__Vdha_105.111
puruṣasya vipaścitaḥ__Vdha_105.111
na durlabhaṃ naravyāghra__Vdha_105.111
paramaṃ brahma śāśvatam__Vdha_105.111