Vaikhanasamantraprasna, Prasnas 5 - 8 Based on various South Indian editions in Telugu script Input by Howard Jay Resnick 19.8.1996 (cf. Resnick, Howard Jay: "The 'Daivika-Catustayam' of the 'Vaikhanasa-mantra-prasna' : a Translation" Thesis, Cambridge MA : Harvard Univ. 1996) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding with Vedic accents and "underring" characters for vocalic r and l: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 157 vocalic R 187 long vocalic r 174 vocalic l 175 long vocalic l 176 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex d intervoc. 235 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 a udatta 158 a svarita 133 long a udatta 181 long a svarita 182 i udatta 161 i svarita 141 long i udatta 183 long i svarita 184 u udatta 163 u svarita 151 long u udatta 189 long u svarita 190 voc. r udatta 177 voc. r svarita 178 long voc. udatta 179 e udatta 130 e svarita 138 o udatta 162 o svarita 149 accented ai = a / a accented au = a / a voc. l udatta (not def. in CSX+) ' voc. long l udatta (not def. in CSX+) ' Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ r r-nivsya nma r-vaikhnasa-mantra-pranake Pacama prana prrambha 5.1.1.1 hari o pryt bhgavn vius sarv-devevar hari rvatsks[*1] sahasrkas sahsra-caras tath 5.1.1.2 jitn te puarkka nams te viva-bhvana nmas te 'st hkea mah-purua prva-ja 5.1.1.3 bhvantu srv[*2] puykhy nimtt obhannvit tvat-prasdd vaya vio tav dss samgat 5.1.1.4 sdhaym vimna te prasda kuru n bhavn shyy srva-bhtys te kurvntu tava sant 5.1.1.5 nt-vri-bhtdn[*3] visjsmbhir va tu anapy praytv agre chitv vighna pun-puna [*1] Irregular bahu-vrhi accentuation. cf. A Vedic Grammar for Students, A.A. MacDonell, page 455a. [*2] Underlined syllables receive a double svarita, two parallel vertical lines above the syllable, in the published text. [*3] cf. Kyapa Jna Ka, chapter 34, va-hne ripu-vddhi. 5.1.2.1 phe ca nndako ytu gad vma surkatu akha-akttre prve yatt krya-sddhaye 5.1.2.2 gacchntu csmbhi prasdt tava srvaa tvat-prasdd vaya vra karym gh tava 5.1.2.3 ythopal dahat srya-tanm uatvam rita[*4] tth vay hi tvad-vryc churm anuplaya 5.1.2.4 asti ct kru tvatt csmka dsa-krmam anumant bhava prtas sarv ycmah vayam 5.1.2.5 ndra at-kratur vrs sarv-rja ac-pati pryt bhgavn viu sarv-loka-ubh-prada [*4] The published text gives the following variant which I have translated in the English: ythopal dhyate sryd anm uatvam ritam. 5.1.3.1 agnir agry pavitr devnm agra-g hari pryt bhgavn vius sarv-bhokt sukhvaha 5.1.3.2 sarva-lokdbhavo vir yam yama-kar praj pryt da-bhn net dharmtm dharma-plaka 5.1.3.3 prj rakan vinighnan vai ytdhnn aj prabhu nrt pryat nlo nltpala-dal[*5]-prabha 5.1.3.4 vr prcet bhagavn vikrm yaja-plaka rktmbar-dharo vra priytm prabhur vyaya 5.1.3.5 vyus sarvtmako bhadra udno javan marut pryt bhgavn pra ac-pati-sakh prabhu 5.1.3.6 rja-rj dhandhyaka kubro viravs-suta pryt ndh-syukta vrasya sakh prabhu 5.1.3.7 as tri-lcana l vbha-dhvaja-vhana pryt ga-bhn nitya try-ambko 'mbara-snnibha 5.1.3.8 brhm pitmaho vro ved-vakt v-kapi pryt pdma-garbhbho vi-putro vir svar 5.1.3.9 di-ng nga-sagh ca sarv cntara-dvat rvy-day grah bht yas siddha-cra pryt ga-sayukt kurvntu ca sahyatm [*5] Text: da 5.1.0.1 pun puna ubh-prada prabhur nva ca 5.1.4.1 rudr bhtm ndra yamm mts sma vrm rudrm ndra yam vkndrn 5.1.4.2 vnas-ptibhyo nma 5.1.4.3 kumrbhyo nma 5.1.4.4 vka-rjbhyo nma 5.1.4.5 sarva-kma-pradbhyo nma 5.1.4.6 agnye svh 5.1.4.7 vana-rjya svh 5.1.4.8 smya svh 5.1.5.1 yamya svh 5.1.5.2 khya svh 5.1.5.3 sthla-lkya svh 5.1.5.4 vydhya svh 5.1.5.5 mga-rpe svh 5.1.5.6 vnas-ptibhyas svh 5.1.5.7 kumrbhyas svh 5.1.5.8 vallbhyas svh 5.1.5.9 kusumya svh 5.1.5.10 alave svh 5.1.6.1 bhat-vce svh 5.1.6.2 puyya svh 5.1.6.3 amita-tejse svh 5.1.6.4 sryya svh 5.1.6.5 srya-rpya svh 5.1.6.6 ge svh 5.1.6.7 bhta-rpe svh 5.1.6.8 nga-hastya svh 5.1.6.9 divyya svh 5.1.6.10 tri-hastya svh 5.1.7.1 vighnya svh 5.1.7.2 vighn-rpya svh 5.1.7.3 vinyakya svh 5.1.7.4 prasre svh 5.1.7.5 muruya svh 5.1.7.6 nyarya svh 5.1.7.7 ngbhyas svh 5.1.7.8 bhta-rjbhyas svh 5.1.7.9 crabhyas svh 5.1.7.10 div-carbhyas svh 5.1.8.1 nakt-carbhyas svh 5.1.8.2 sndhybhyas svh 5.1.8.3 sandhy-carbhyas svh 5.1.8.4 apsarbhyas svh 5.1.8.5 yakbhyas svh 5.1.8.6 kumrbhyas svh 5.1.8.7 srbhyas svh 5.1.8.8 rkasbhyas svh 5.1.8.9 picbhyas svh 5.1.8.10 vanya svh 5.1.8.11 sthla-cre svh 5.1.8.12 vka-devbhyas svh 5.1.8.13 sthna-devbhyas svh 5.1.8.14 vidydharbhyas svh 5.1.8.15 rpibhyas svh 5.1.8.16 mithunbhyas svh 5.1.8.17 sukhbhyas svh 5.1.8.18 bhs svh 5.1.0.2 smya svh altve svh tri-hastya svh div-carbhyas svh vanya svh a ca 5.1.9.1 nrdagdha(g) rka 5.1.9.2 sarvevarya svh 5.1.9.3 jagannthya svh 5.1.9.4 cmuya svh 5.1.9.5 sarvata-carya svh 5.1.9.6 brahmyai svh 5.1.9.7 pigalyai[*6] svh 5.1.9.8 garyai svh 5.1.9.9 srvto-mukhyai svh 5.1.9.10 sarit-priyyai svh [*6] Text: pigayai 5.1.10.1 viva-rpyai svh 5.1.10.2 ugryai svh 5.1.10.3 gaevaryai svh 5.1.10.4 vaikhnyai svh 5.1.10.5 ikhanyai svh 5.1.10.6 gytryai svh 5.1.10.7 a-mkhyai svh 5.1.10.8 viva-garbhyai svh 5.1.10.9 virmiyai svh 5.1.10.10 kyai svh 5.1.11.1 druhyai svh 5.1.11.2 vrhyai svh 5.1.11.3 vara-dyai svh 5.1.11.4 urvyai svh 5.1.11.5 vajra-daryai svh 5.1.11.6 jyantyai svh 5.1.11.7 kaukyai svh 5.1.11.8 indryai svh 5.1.11.9 ghanghannyai svh 5.1.11.10 klyai[*7] svh 5.1.11.11 nlka[*8]-daryai svh 5.1.11.12 vbhyai svh[*9] 5.1.11.13 veda-dhryai svh 5.1.11.14 vakra-tuya svh 5.1.11.15 ka-darya svh 5.1.11.16 vikaya svh 5.1.11.17 vinyakya svh 5.1.11.18 bhs svh [*7] Text: kyai [*8] Text: nka [*9] 1926 edition: vbhyai; 1946, 1984 eds.: vhyai 5.1.0.3 sarit-priyyai svh kyai svh klyai[*10] svh a ca [*10] Text: kyai 5.1.12.1 uddh im pava 5.1.12.2 dhrsu sapts 5.1.12.3 svast no mimt[*11] svasti-d vis pti[*12] 5.1.12.4 nryaya 5.1.12.5 o am vhaymi 5.1.12.6 mednm vhaymi 5.1.12.7 jyhm vhaymi 5.1.12.8 vyum vhaymi 5.1.12.9 ndram vhaymi 5.1.12.10 marta vhaymi [*11] RV 5.51.11. Also 10.8.17, 12.8.9, 14.3.12; G 1.4.2, 1.15.12, 2.6.2; A 8.1.23, 9.5.5; MG 2.15.6. [*12] RV 10.152.2a. Also found in RV 10.152.2; AV 1.21.1, 8.5.22; B 5.1; AdB 1; TB 3.7.11.4; TA 10.1.9; TAA 10.55; Mahn U 20.5; Ap 3.12.1; VHDh 8.43. 5.1.13.1 p ptim vhaymi ymam vhaymi sma(g) rjnam[*13] smam vhaymi[*14] 5.1.13.2 srva-jt srva-atru-ghno 'mogho 'pratima-vryavn yt bhgav cakras sarv-sahra-vrtaka 5.1.13.3 o bhr bhvas svas su-bh svayam-bh 5.1.13.4 vainatey mah-vrya kypo 'gni-sam-prabha yt bhgavn rj sarp-jid viu-vhana 5.1.13.5 astv sanm.. 5.1.13.6 svgat pki-rjya sarpe viva-krmae aa-jn varihya vin sama-tjase 5.1.13.7 anumant bhava prtas tav bhrt kriy prati svay(g)[*15] sarvm nujnair ghytm idam vyaya 5.1.13.8 yge-yoge[*16] 5.1.13.9 po h h mayo-bhvas[*17] tt[*18] savit 5.1.13.10 cit-ptis tv tejovt syva 5.1.13.11 ih pi pi-patir dadhtv ih praj(g) ramayatu[*19] 5.1.13.12 praj-pataye pui-ptye 'gni-patye ryi-pataye kmynndyya[*20] [*13] soma rjnam (pratka): KhG 3.2.20; Svidh 2.3.2; Vit 15.16. Cf. ViDh 56.17, 56.24; VDh 28.1314; LAtDh 3.12; VAtDh 3.12. [*14] somam vaha: TS 2.5.9.4; KB 8.8; B 1.4.2.16, 2.6.1.22; TB 3.5.3.2; 1.5.2, 5.11.4. [*15] The consonant g is occasionally inserted into the text to indicate an anusvra. [*16] RV 1.30.7. The RV phrase yge-yoge tavstara is also given in AV 10.24.7, 20.26.1; SV 1.163, 2.93; VS 11.14; TS 4.1.2.1, 5.1.2.1; MS 2.7.2: 75.5, 3.1.3: 3.21; KS 16.1, 10.2; PB 9.2.20; B 6.3.2.4; AS 6.4.10; Vait 26.12; Ap 16.2.3; M 6.1.1; ApMB 1.6.3, 2.4.1; ApG 2.5.20, 4.11.6; HG 1.4.11. [*17] RV 10.9.1. The words po h h mayo-bhva are also found in: AV 1.5.1; SV 2.1187; VS 11.50, 36.14; TS 4.1.5.1, 5.6.1.4, 7.4.19.4; MS 2.7.5: 79.16, 3.1.6: 8.10, 4.9.27: 139.3; KS 16.4, 19.5, 35.3; B 6.5.1.2; TB 3.9.7.5; TA 4.42.4, 10.1.11; Ap 7.21.6, 9.12.2. 9.18.8, 13.15.13, 14.18.1, 16.4.1; etc. [*18] Text: ttth [*19] VS (K) 3.2.5. [*20] This is a paraphrase of VS (K) 3.2.5, agnye gh-pataye rayimte pi-pataye svh. agnye 'nndynna-pataye svh. 5.1.0.4 mara vyahaymy astv san nva ca 5.1.14.1 yt bhgavn divyo dnt nto[*21] jan-priya vrhs srva-bhaktn sarv-d dhana-d vara[*22] 5.1.14.2 dhrsu saptas 5.1.14.3 to dev knikradaj janam 5.1.14.4 priyat[*23] medn dev yen gea cddht vra-patn vilk tasyya sthna-nraye vighnenava tam ptv sdhyema varnane 5.1.14.5 medn dev 5.1.14.6 nmo vrua 5.1.14.7 akar m dvya kim t ksv vitt rmasva bahu mnyamna[*24] [*21] The 1946 published edition gives the variant reading nto dnto. [*22] Compare the unusual accents here with 5.1.1.1, pryt bhgavn vius. [*23] Here priyat has only one accent. [*24] RV 10.34.13ab 5.1.15.1 ttra gva ktava ttra jy tn me v cae savityam rya[*25] 5.1.15.2 tv vabhas tv purtanas tv vai pauriks tv vadikas tv ctu-ga[*26] 5.1.15.3 tv evha mnu[r] yokye vhasva[*27] devrtha vra dhur vras tvm 5.1.15.4 arabheya sura-vhana vasya va-sakha gpate 5.1.15.5 vor im bhmi bhavanrtha kasva 5.1.15.6 yga yga-ga yjmi ygrtham[*28] 5.1.15.7 i ghmi kra mnn sant[*29] 5.1.15.8 vur m rakatu 5.1.15.9 y 'smin de jvant prino rak(g)si bht. pcinyo 'nya-dev-yut ruudhva(g) srveasyed sthna bhvanya klpitam 5.1.15.10 gcchantu yatham asmd rmayam anyad bhadr vo astu svast bhavatu 5.1.15.11 hla-k div gacchantu mrdit vy-lokam. ramrt amrtyatm 5.1.15.12 yathvac chared vryam 5.1.15.13 srve ckur dity pryat(g) ubhny eva kriyatm datyrir bhgavn it [*25] RV 10.34.13cd Our text differs from the RV in the accentuation of the following words: kitava, jy, yam, and arya. [*26] cf. RV 4.58.2; BhP 5.20.15 [*27] cj RV 8.26.23 [*28] Text: ygrdham [*29] The published text gives here as an additional reading at the bottom of the page: (rudram anya try-ambakam iti marci). The words the published text indicate both the 1946 and 1984 editions. 5.1.0.5 mnyamno bhvanya klpita(g) sapta ca 5.1.16.1 im bj vrhi-yav ruhantu-prasdt smenrpit grahar nirvydhik uddh ubh bhavantu 5.1.16.2 prroha-bjn nrvapmi bhma y brahma-s da sapta cava. t vardhit vi-vena srve saplyamn hy amtena lokn 5.1.16.3 sapt grmys spt crayak ca y gharma-na him-vara-ss t vi-bht hy amta rakantu 5.1.16.4 drrdra-sauk-vivrdhamn mlai phala kais smddha[*30]-rpa annn martyn[*31] hav surn t vai ruhant tvat pabhya 5.1.16.5 tn bhmi-uddhya nrvapmi bjn dev-sthiti-kraya 5.1.16.6 y vyoma-bhmy-agni[*32]-jalsya vys syoga-bht prruhanti srve tn daivike uddhi-krya bjn nrvapmi dev-sthiti-kraya [*30] 1946 edition shows the incorrect reading pamddhai which was corrected in the 1984 edition. In Telegu script, pa and sa are very similar. [*31] 1946 text reads martyn. The 1984 text reads martyn, assuming that what appears to be a second r is actually a symbol for final n with one loop broken off. Otherwise as it stands, the 1984 edition would read marrty. I have corrected all these unintelligible forms to martyn, which combined with annena provides an intelligible reading parallel to havi surn. [*32] The text places an anudatta under the of bhmy and then a svarita over the a in agni, seemingly an impossible feat of recitation. 5.1.17.1 yd bja-bhtm idm antrika, yd bj cgn pthiv rsa ca td bja-rohya vhantu vts, savrdhamn rhant prarh 5.1.17.2 nrtiks te bahvo rhantas saplyamn hy amt-vyun c klena bj prruhanti copt bjd ah prcariymi dhrmam 5.1.17.3 te bj ras-bht vahantu smena s amtvat pabhya etn prrohn ras-bhta-jtn dattn me bhktv prcarantu gva 5.1.17.4 tsmn mmaitn prvapmi geh t me panm amt vahantu et stut me prvahantv amtra t puya-lok mma deh-bht 5.1.17.5 samudrvt ge-ge 5.1.17.6 dev tvayi vpaymy amn kuruva tva(g) sasy-spattim 5.1.18.1 kma-dhe duhmi tv kma-dhe sasy-vatse dhna-ri prpraya 5.1.18.2 duhat[*33] dvam ndra 5.1.18.3 dhar s y[*34] pr yena dht y bhana padm kriymy sya s prt bhva tva(g) ubha-lkae 5.1.18.4 daivik t tth auc gbhi kartm ih prabho kartm rhasi ntye tu vdye va tvt-prasdata 5.1.18.5 sasy im su-havas su-uddh yth chutr yaj-mukh smddh uddhmts srbhir agra-peys srvga-dev vyavai ubhnm 5.1.18.6 bh bhavantu prbhavantu pyai 5.1.18.7 uddh im pava (g) gv ndr-vi brhm ra 5.1.19.1 ph rudr ayo rmy ur ghas trth lglam kkir mdin cku cndrditya vl vidydhar 5.1.19.2 dhas sgar[*35] stan nady gtra bh-dhar sthni prvat rdhira mitr-vruau msam agnr jhnav mtrm 5.1.19.3 khur rag jyeh[*36] nsk dnt marut jhv sarasvat kar kavndra akt pya-dam[*37] 5.1.19.4 ets sa-vts gvas s-v yath-sukh crantu km carantm yath-sukh vrajantu km vrajantm yath-sukh mudantu km mudantm 5.1.19.5 gvo hi me mtras santu srv m g-v pitra santu srve vats mma bhrtra eva santu tasmd i uddhi-kar bhavantu 5.1.19.6 im sicmmm nugacchmm odhaymm mudantu dev vtat varem[*38] 5.1.19.7 bhujntu datt blim adya vr va rvaye[*39] yym aeam asmd gcchadhvam rys su-mnas ca ykt [*33] Normal accent dhat. [*34] I read this as dhar s y. In his English translation of the KJK, Goudriaan (p. 319) lists an alternative reading dhrysya from a group of manuscripts which he calls L. Goudriaan is unable to translate these letters either as dhrsy (which he incorrectly lists as dhrsya) or as dhrysya. [*35] I have added visarga to correct the text. [*36] The 1946 edition correctly gives jyeh, however the 1984 edition has corrupted the word to jeh. [*37] The older edition correctly gives puya-, however the 1984 edition of the text has corrupted it to uya-. In Telegu script, p and , when following a consonant, are similar. [*38] The text gives the unintelligible varem, which I have changed to varem, to the (female) lord of boons. I chose this over the possible varem since in the Telegu script is very similar to . Also the reading of varem gives provides a referent for the four occurrences in this text of imm. [*39] I have corrected varvaye to va rvaye. Thus the word va, tomorrow follows the word adya, today in the previous line, a common sequence. cf. RV 6.56.6d. 5.1.0.6 kraya spatti ram dant(g) catvri ca 5.1.20.1 brhmam vhaymi 5.1.20.2 arymam vhaymi 5.1.20.3 d-dhram vhaymi 5.1.20.4 p-bhtam vhaymi 5.1.20.5 dhn-dam vhaymi 5.1.20.6 svtm[*40] vhaymi 5.1.20.7 svtram vhaymi 5.1.20.8 ndram vhaymi 5.1.20.9 ndr-jam[*41] vhaymi 5.1.20.10 rdram vhaymi [*40] An irregular accusative. [*41] I was tempted to change this to ndrnujam, a name for Viu, however the next hymn begins with rdr-jam, so the parallel form ndr-jam seems to be what is intended. 5.1.21.1 rdr-jam vhaymi 5.1.21.2 apm[*42] vhaymi 5.1.21.3 p-vtsam vhaymi 5.1.21.4 am vhaymi 5.1.21.5 prjnyam vhaymi 5.1.21.6 jyntam vhaymi 5.1.21.7 dtyam vhaymi 5.1.21.8 mhndram vhaymi[*43] 5.1.21.9 stykam vhaymi 5.1.21.10 bham vhaymi [*42] The word ap, water, is here used in the singular accusative. The singular form of this word is normally found only in Vedic Sanskrit. [*43] mahendram vaha: TB 3.5.3.2, 1.5.3. 5.1.22.1 ntrkam vhaymi 5.1.22.2 gnim vhaymi[*44] 5.1.22.3 pam vhaymi 5.1.22.4 vttham vhaymi 5.1.22.5 gh-ktam vhaymi 5.1.22.6 ymam vhaymi 5.1.22.7 gndhrvam vhaymi 5.1.22.8 bhg-rjam vhaymi 5.1.22.9 im vhaymi 5.1.22.10 nrtim vhaymi [*44] agnim vaha: KB 8.8; B 1.4.2.16, 2.6.1.22; TB 3.5.3.2; 1.5.3, 5.11.4. 5.1.23.1 davrkam vhaymi 5.1.23.2 sgrvam vhaymi 5.1.23.3 pp-dntam vhaymi 5.1.23.4 sarit-ptim vhaymi 5.1.23.5 sram vhaymi 5.1.23.6 am vhaymi 5.1.23.7 rgam vhaymi 5.1.23.8 jvnam vhaymi 5.1.23.9 ngam vhaymi 5.1.23.10 mkhyam vhaymi 5.1.24.1 bhllam vhaymi 5.1.24.2 smam vhaymi[*45] 5.1.24.3 rgalam[*46] vhaymi 5.1.24.4 dtim vhaymi 5.1.24.5 sr-dvam vhaymi 5.1.24.6 carakm vhaymi 5.1.24.7 dvtrim vhaymi 5.1.24.8 ptnm vhaymi 5.1.24.9 pp-rksm vhaymi 5.1.24.10 ngam vhaymi [*45] cf. VMP 5.1.13.1 fn [*46] Text: rgaam, which I have changed to rgalam which means a wooden bolt or pin for fastening a door or the cover of a vessel (items which are mentioned frequently in Vaikhnasa rituals). And in the Padma Pura rgala is the name of a hell. 5.1.25.1 bhtam vhaymi 5.1.25.2 ykam vhaymi 5.1.25.3 drgm vhaymi 5.1.25.4 gh-mkhm vhaymi 5.1.25.5 dhtrm vhaymi 5.1.25.6 vpm vhaymi 5.1.25.7 rksam vhaymi 5.1.25.8 jyam vhaymi 5.1.25.9 kam vhaymi 5.1.25.10 muruam vhaymi 5.1.26.1 ivam vhaymi[*47] 5.1.26.2 pram vhaymi 5.1.26.3 kvim vhaymi 5.1.26.4 kram vhaymi 5.1.26.5 pr-htam vhaymi 5.1.26.6 vdym vhaymi 5.1.26.7 ysam vhaymi 5.1.26.8 bhdrm vhaymi 5.1.26.9 vd-bhtam vhaymi 5.1.26.10 tpsam vhaymi [*47] ivam vhaymy aham: MS 2.9.1: 119.6. 5.1.27.1 sndhm vhaymi 5.1.27.2 vdym vhaymi 5.1.27.3 mtam vhaymi 5.1.27.4 pc-bhatkam vhaymi 5.1.27.5 vam vhaymi 5.1.27.6 vvam vhaymi 5.1.27.7 mtram vhaymi 5.1.27.8 trim vhaymi 5.1.27.9 kusturuam vhaymi 5.1.27.10 grbham vhaymi 5.1.28.1 vram vhaymi 5.1.28.2 dhn-dam vhaymi 5.1.28.3 klyam vhaymi 5.1.28.4 dhnam vhaymi 5.1.28.5 vgham vhaymi 5.1.28.6 pvnam vhaymi 5.1.28.7 nimudakam vhaymi 5.1.28.8 glkam vhaymi 5.1.28.9 mh-ghnam vhaymi 5.1.28.10 vtram vhaymi 5.1.29.1 vtra-sram vhaymi 5.1.29.2 kaptakam vhaymi 5.1.29.3 tly-vdnam vhaymi 5.1.29.4 phllm vhaymi 5.1.29.5 phll-rpam vhaymi 5.1.29.6 vghnam vhaymi 5.1.29.7 vghn-kram vhaymi 5.1.29.8 srv-vhnam vhaymi 5.1.29.9 kikindham vhaymi 5.1.29.10 trtham vhaymi 5.1.29.11 mhnam vhaymi 5.1.29.12 dnam vhaymi 5.1.29.13 ydhkam vhaymi 5.1.29.14 ntkam vhaymi 5.1.29.15 sprdh-ghnam vhaymi 5.1.29.16 nghnam vhaymi 5.1.29.17 skh-dam vhaymi 5.1.29.18 ht-dam vhaymi[*48] [*48] t a-tkhy dev ti kyapa 5.1.0.7 rdram vhaymi bham vhaymi nrtim vhaymi mkhyam vhaymi ngam vhaymi mram vhaymi tpsam vhaymi grbham vhaymi vtram vhaymi trtham vhaymy a ca. 5.1.30.1 y 'ja pur vra-vro vreyo bhtdhip bhta-smasta-vha y vtra-hd vra-pras s-dhma-ket 5.1.30.2 pariad yam dharmas sa-surri-sagha nirts s-smudro varus s-vy[*49] rj kubro 'ani-pi-yukta 5.1.30.3 sur-vnda[*50]-saghs sah-krtikey ga-mukhya-yukt prviantv id sthnam im hrer ye parit-pryukt kurvntv d vghna-vinan y 5.1.30.4 srva vypaitu kalmam vasicmi prva sthit yatha gacchantu carma crma [*49] Text: vy, corrected to vy, from, presumably, an original sa-vy rj. [*50] Text: bnda, corrected to vnda. 5.1.31.1 atr svast svit svast sarv va dev davikam 5.1.31.2 svsty stu sarvevar ca dharmtm vruo ga-bhd-vara 5.1.31.3 prviantv id kmbha kmbha-bhd mbu-plaka 5.1.31.4 srv vruam nuprviantu vrua pa-bht vrm daka-pm 5.1.31.5 im sm sicmi yajym im sm satyencrmi 5.1.31.6 bhvatv id vor layam 5.1.31.7 trmbu-patir vrua crt yatham any gaccantu 5.1.31.8 id grbha id vsa idm anynm id gruasygneydnm amitasyed cakrasyed dhvajasyed parasyed ythdhinthasya bhavatu 5.1.31.9 et ramy bhavantu 5.1.32.1 tv khanmi pthiv tvd-bhart sann mud yukt bhva 5.1.32.2 devnm devsya tsyed vaava bhvana deva-vhin 5.1.32.3 psn prymi bhvantv im 'bhivddhaye 5.1.32.4 ys sakh vor vrado varn krt camn ci ucnm vr vrm gamiyatu[*51] 5.1.32.5 tva(g) sarva krya vrado varsya tvat-prasdt siddh 'ha siddh gacchmi 5.1.32.6 ara prpadye tvm evvighnrtham vighna bhavatu siddh 5.1.32.7 su-krams santu su-nt cpa 5.1.32.8 scyat vrua ubhubham 5.1.32.9 ptu m vruo nityo raktmbaro jalvara 5.1.32.10 amta tvat-prasdna srve dev prsdantu 5.1.32.11 yt bhgavn brahm asmn lke hit-kara ntyo 'smn nrmale padm rmyatm ibhis sah. 5.1.32.12 id brhma pr t tam ruhya devs scyantu ubhubham 5.1.32.13 upagats scyantu dev 5.1.32.14 yt bhgavn viv-karm viatu 5.1.32.15 bddhi mamviatu s ev nryat krma pratham vir badhntu 5.1.32.16 dvitya(g)[*52] spta-ayas t prasdd vighnam astu 5.1.32.17 asyga-dev prviantv id puya bhavantu s 'ha karmi dvya krma kryantu dev [*51] This is a rare future imperative form. cf. Whitney's Grammar,  938 [*52] The 1946 edition gave dvity, however this was corrected in the 1984 edition to dvitya, apparently referring to karma in the previous verse. 5.1.0.8 crmo bhavantu jalvaro nva ca 5.1.33.1 medn dev 5.1.33.2 vsto-pate 5.1.33.3 dhrsu saptas 5.1.33.4 svast no mimtm 5.1.33.5 to nv ndram 5.1.33.6 dit numanyasva 5.1.33.7 to dev vor n k(g) sahsra-r prua 5.1.33.8 hraya-var bhmir bhmn 5.1.33.9 brhma jajn(g) hraya-garbh 5.1.33.10 ym arpyanti no ndhatt bhmn anto 'gr ng-rjya svh 5.1.34.1 ndrya svh 5.1.34.2 agnye svh 5.1.34.3 yamya svh 5.1.34.4 nrtaye svh 5.1.34.5 vruya svh 5.1.34.6 vyve svh 5.1.34.7 kuberya svh 5.1.34.8 nya svh 5.1.34.9 nryaya sarva-ratnbhyas svh 5.1.34.10 nryaya sarva-dhtbhyas svh 5.1.35.1 nryaya sarva-bjbhyas svh 5.1.35.2 nryaya sarva-lohbhyas svh 5.1.35.3 ndbhyas svh 5.1.35.4 ptlbhyas svh 5.1.35.5 vkbhyas svh 5.1.35.6 nagbhyas svh 5.1.35.7 dig-gajbhyas svh 5.1.35.8 vave svh 5.1.35.9 bhs svh 5.1.35.10 adit nvama(gg)sth[*53] 5.1.35.11 tmtm pramntartm 5.1.35.12 id vor vryam 5.1.35.13 medn dev 5.1.35.14 vur yni kalpayatu 5.1.35.15 dhruv-kiti 5.1.35.16 yd asya krma 'tyrricam [*53] The double g, presumably inserted here as recitation guide, is certainly unusual. 5.1.0.9 nga-rjya svh dhtubhyas svhnvama(gg)sth a ca 5.1.36.1 vur m ptu 5.1.36.2 vsto-pate dhrsu saptas 5.1.36.3 hraya-var pvamnas svar-jna 5.1.36.4 vana-rjya nma 5.1.36.5 ddhiptaye nma 5.1.36.6 srvebhyo devbhyo nma 5.1.36.7 yakbhyo nma 5.1.36.8 vidy-dharbhyo nma 5.1.36.9 rkasbhyo nma 5.1.36.10 pcebhyo nma 5.1.36.11 ngbhyo nma 5.1.36.12 gndharvebhyo nma 5.1.36.13 a-da-gebhyo nma 5.1.36.14 ttr-sth ghra vraja 5.1.36.15 tmtm pramntartm 5.1.36.16 id vu 5.1.36.17 nryaya 5.1.36.18 d u ty jt-vedasa citr devnm 5.1.36.19 rathantarm[*54] asi vmadevym asndrasya tv [*54] Text: radhantarm. 5.1.0.10 pcebhyo nmo nva ca 5.1.37.1 asmn de vasanta dvasa 5.1.37.2 nmo vc y codit 5.1.37.3 vsto-pate 'r yn 5.1.37.4 hraya-var pvamnas svar-jna 5.1.37.5 dhrsu saptas vana-rjya nma 5.1.37.6 vnas-ptibhyo nma 5.1.37.7 vana-devtbhyo nma 5.1.37.8 bhtbhyo nma 5.1.37.9 yakbhyo nma 5.1.38.1 pcebhyo nma 5.1.38.2 ngbhyo nma 5.1.38.3 vidy-dharbhyo nma 5.1.38.4 a-da-gebhyo nma 5.1.38.5 stu tpt 5.1.38.6 id vu 5.1.38.7 rye jt medn dev[*55] 5.1.38.8 nryaya 5.1.38.9 sma(g) rjna vruam agnm anvrabhmahe dityn vu(g) srya brahma ca bhasptim 5.1.38.10 rathantarm asi [*55] In the left-hand margin of the manuscript here is written: dru-samgrahaa, the taking of the wood. 5.1.0.11 nmo bhasptim ka ca 5.1.39.1 pr tad vu 5.1.39.2 vka-rjya nma 5.1.39.3 devvsya nma 5.1.39.4 sukhine nm 5.1.39.5 virici-nirmtya nma 5.1.39.6 vvaksenya nma 5.1.39.7 cakrya nma 5.1.39.8 bhr bhvas sva 5.1.39.9 to nv ndram. 5.1.39.10 to dev id vu 5.1.40.1 rdram any try-ambakam 5.1.40.2 brhma jajn(g) hraya-garbh 5.1.40.3 mir-vsasa etn ghnataitn 5.1.40.4 dht dadtu na imm me varua prj-pate n tvd agnr bhtnm t- 5.1.40.5 y bht pracranti 5.1.40.6 shsra-r prua dhrsu saptas 5.1.40.7 sma(g) rjnam 5.1.40.8 no dev 5.1.40.9 vus tv(g) rakatu 5.1.41.1 dit numanyasva 5.1.41.2 vka-rjya svh 5.1.41.3 devvsya svh 5.1.41.4 sukhine svh 5.1.41.5 virici-nrmitya svh 5.1.41.6 supatrya svh 5.1.41.7 supupya svh 5.1.41.8 vnas-ptibhyas svh 5.1.41.9 dyv-pthivbhy(g) svh 5.1.41.10 bhs svh 5.1.42.1 vave svh 5.1.42.2 r-dharya svh 5.1.42.3 varhya svh 5.1.42.4 urv-sdhraya svh 5.1.42.5 srva-vypine svh 5.1.42.6 ryai svh 5.1.42.7 haryai svh 5.1.42.8 khytya svh 5.1.42.9 ciryue svh 5.1.42.10 brhmae svh 5.1.43.1 sthave svh 5.1.43.2 sarpine svh 5.1.43.3 cakrya svh 5.1.43.4 amitya svh 5.1.43.5 devbhyas svh 5.1.43.6 ngbhyas svh 5.1.43.7 bhs svh 5.1.43.8 y smin de jvant 5.1.43.9 paruve nma [?] 5.1.43.10 rdram any try-ambakam 5.1.43.11 nmo vrua uddh 5.1.43.12 vur m rakatu[*56] 5.1.43.13 sma(g) rjnam [*56] The text here inserts this footnote: bhav bhaventi-bhave bhajasva m bhavdbhvya nma sma(g) rjnam = = bhasptim ntha-pl || prsashie puru-hta = = revtnm || kyapena pratipditam 5.1.0.12 vur vus tv(g) rakatu bhs svh brhmae svh try-ambaka tri ca 5.1.44.1 hraya-var pvamnas svar-jna 5.1.44.2 to dev rdram anym 5.1.44.3 brhma jajnm 5.1.44.4 -go-dnt 5.1.44.5 hraya-var 5.1.44.6 rtr vy khyad yat 5.1.44.7 nryaya 5.1.0.13 hraya-vars spta ca 5.1.45.1 pvamnas svar-jna 5.1.45.2 nryaya 5.1.45.3 vso pavtram asi no devr nmo vrua 5.1.45.4 mdhu vt tyat 5.1.45.5 tm amta mdhu na ih snt bhy(g)si 5.1.45.6 id mdhukya ca plavmahe 5.1.45.7 id mdhu ccamya prcaratm 5.1.45.8 no devy gna yhy agnm le[*57] pts tasya pr bhvanasya mdhye im[*58] adhayas sambabhvr abh tv ra catvri vk 5.1.45.9 vr ctasra 5.1.45.10 pyyasva sm etu te vivtas soma viyam[*59] bhv vjasya sagath[*60] [*57] l denotes in the RV [*58] Text: m which I have corrected to im. [*59] The VMP here gives the metrical form viyam rather than vyam. [*60] VMP divides this verse, making the second line the first of chapter 46. The numbering has been adjusted to reflect the complete verse, which now appears here at the end of chapter 45. 5.1.46.1 sahsra-r prua 5.1.46.2 kkara(g) vor n ka vryi 5.1.46.3 dhrsu saptsu[*61] 5.1.46.4 svast no mimt svasti-d vis pti 5.1.46.5 asthbhyo nma 5.1.46.6 vdhm et prua mahntam dity-vara tmasas t pr srvi rpi victya dhro nmni ktvbhivdan ydste 5.1.46.7 yd vaiav(g) yane ayn tt saha devas sahribhi tt sarva-dev anumanyat prokt vaiavo 'h(g) yita karomi [*61] cf. 5.1.12.2 Here the accent is irregularly placed on the penultimate syllable of saptasu, rather than the last syllable as usual. 5.1.47.1 ta(g) yane deva datya-nya tt sarva-devar numanyatm 5.1.47.2 avghna pya(g) spadyat td bhagavn numanyatm 5.1.47.3 yd vaiavatv(g) smat(g) samatv vaivo 'h vhat vahmi 5.1.47.4 vor ah jum ah prpadye svh svadh va ras vahmi 5.1.47.5 sndho pti vrua m vidantu 5.1.47.6 to dev vor n k(g) sahsra-r prua 5.1.47.7 tvhram antr abh 5.1.47.8 riy jt medn dev 5.1.47.9 asthbhyas svh 5.1.47.10 knikradaj janam 5.1.48.1 vor n k(g) nryaya 5.1.48.2 nmo vrua 5.1.48.3 agnye svh 5.1.48.4 vavnarya svh 5.1.48.5 jt-vedase svh 5.1.48.6 pvakya svh 5.1.48.7 hutanya svh 5.1.48.8 havya-vhanya svh 5.1.48.9 svh-priyya svh 5.1.48.10 yaj-mrtaye svh[*62] [*62] The 1984 Telegu script edition of the VMP has accidentally put pages 17 and 18 of the first prana after page 16 of the fifth prana. Similarly page 17 and 18 of the fifth prana has been put after page 16 of the first prana. The first four pranas form a single book and pranas 5-8 form the second book. Therefore the text begins numbering again from 1 at the beginning of prana 5, and this is why the two sets of pages 17 and 18 were confused. 5.1.49.1 yoga-mrtye svh 5.1.49.2 vave svh 5.1.49.3 va-patra-yine svh 5.1.49.4 ananta-ayanya svh 5.1.49.5 pukara-nbhya svh 5.1.49.6 vivevarya svh 5.1.49.7 ryai svh 5.1.49.8 payai svh 5.1.49.9 mkau-jya svh 5.1.49.10 khytya svh 5.1.49.11 suparya svh 5.1.49.12 eya svh 5.1.49.13 hlya svh 5.1.49.14 jalya svh 5.1.49.15 bhs svh 5.1.0.14 viyam karmi janam yaj-mrtaye svh khytya svh paca ca 5.1.50.1 mdase nma 5.1.50.2 vor n kam 5.1.50.3 sahsra-r prua 5.1.50.4 hraya-var hrim 5.1.50.5 bhmir bhmn 5.1.50.6 to dev 5.1.50.7 mdase svh 5.1.50.8 knikradaj janam 5.1.50.9 to dev 5.1.0.15 mdase nva 5.1.51.1 to nv ndram 5.1.51.2 irbhyo nma 5.1.51.3 irbhyas svh 5.1.51.4 to dev 5.1.0.16 to nv ndra catvri 5.1.52.1 vur m ptu 5.1.52.2 ryam vhaymi 5.1.52.3 hrm vhaymi 5.1.52.4 garam vhaymi 5.1.52.5 am vhaymi 5.1.52.6 hraya-var pvamnas svar-jna 5.1.52.7 dhrsu saptas 5.1.52.8 bhmir bhmn 5.1.52.9 to nv ndram 5.1.52.10 no vta pavatm 5.1.53.1 ryai svh 5.1.53.2 hryai svh 5.1.53.3 mrkadeyya svh 5.1.53.4 bhgave svh 5.1.53.5 suparya svh 5.1.53.6 ya svh 5.1.53.7 nadbhyas svh 5.1.53.8 parvatbhyas svh 5.1.53.9 ngbhyas svh 5.1.53.10 bhs svh 5.1.54.1 d u ty[*63] jt-vedasa citr devnm. 5.1.54.2 tt[*64] savitr medn dev 5.1.54.3 brhmae nma mahevarya nma 5.1.54.4 riy jta 5.1.54.5 to dev dam pa iv 5.1.54.6 id vur t atm 5.1.54.7 sahsra-r prua 5.1.54.8 kkara(g) brahm devnm 5.1.54.9 p te granthi viyatu[*65] [*63] Text: dyut [*64] Text: ttth [*65] Third person singular imperative from vi-so. 5.1.55.1 yn me grbhe vsata pra td vur m. [?] 5.1.55.2 vyu pr jala-yan 5.1.55.3 hraya-var pvamnas suvar-jna 5.1.55.4 m(g)sbhyo nma 5.1.55.5 bhmir bhmn 5.1.55.6 tydity tat try[*66] eto dev sahsra-r prua 5.1.55.7 vor n ka ciryua pdm-pitre 5.1.55.8 m(g)sbhyas[*67] svh 5.1.55.9 kkaram mdn dev 5.1.55.10 vus srvem dhipati 5.1.55.11 kkara(g) vor n kam 5.1.55.12 vus srve dhruv-ktir -go-dnt [*66] cf. VMP 6.33.5 [*67] Text: m(g)sbhya 5.1.0.17 pvt, bhs svh, granth vyatu, ptir, dve ca 5.1.56.1 rudhirya nma 5.1.56.2 to dev vor n kam 5.1.56.3 sahsra-r prua 5.1.56.4 hraya-var hrim 5.1.56.5 no vta pavatm 5.1.56.6 rudhirya svh 5.1.56.7 vus srvem dhipati 5.1.56.8 vave svh 5.1.56.9 riyai svh 5.1.56.10 haryai svh 5.1.57.1 ciryue svh 5.1.57.2 khytya svh 5.1.57.3 garuya svh 5.1.57.4 ntya svh 5.1.57.5 cakrya svh 5.1.57.6 akhya svh 5.1.57.7 ntya svh 5.1.57.8 bhtbhyas svh 5.1.57.9 srvbhyo devtbhyas svh 5.1.57.10 bhs svh 5.1.57.11 agnr ndro vruo mitr aryam vy p srasvat sa-jasa 5.1.57.12 dity vur martas svar bht-smo rudr ditir brhmaaspti 5.1.57.13 duhat dvam ndra 5.1.57.14 sahsra-r prua 5.1.0.18 haryai svh bhs svh catvri ca 5.1.58.1 tvac nma 5.1.58.2 to dev vor n kam 5.1.58.3 sahsra-r prua 5.1.58.4 svast caiveha svh 5.1.58.5 tvac svh 5.1.58.6 nryaya 5.1.58.7 smasya tanr asi 5.1.0.19 tvac sapta ca 5.1.59.1 jvya nma 5.1.59.2 to dev vor n kam 5.1.59.3 sahsra-r prua 5.1.59.4 vus sarvem dhipati 5.1.59.5 vave svh 5.1.59.6 jvya svh 5.1.59.7 hiraya-garbhs sam avartatgre 5.1.59.8 tmtm pramntartm 5.1.59.9 to dev 5.1.59.10 vor n k citr devn tjo vtsyva 5.1.59.11 bhmn anto 'gre 5.1.59.12 asmd upsyo gndh-dvrm 5.1.59.13 medn dev 5.1.59.14 ciryua y ytas svm sd dhdayt 5.1.0.20 vtsyva catvri ca 5.1.60.1 brhma jajnam 5.1.60.2 brahmam vhaymi 5.1.60.3 praj-patim vhaymi 5.1.60.4 pitmaham vhaymi 5.1.60.5 hry-garbhm vhaymi 5.1.60.6 nam vhaymi 5.1.60.7 prjnyam vhaymi 5.1.60.8 jayntam vhaymi 5.1.60.9 mhndram vhaymi 5.1.60.10 dtyam vhaymi 5.1.61.1 stykam vhaymi 5.1.61.2 gnim vhaymi 5.1.61.3 vttham vhaymi 5.1.61.4 gh-ktam vhaymi 5.1.61.5 ymam vhaymi 5.1.61.6 gndhrvam vhaymi 5.1.61.7 bhg-rjam vhaymi 5.1.61.8 nrtim vhaymi 5.1.61.9 davrikam vhaymi 5.1.61.10 sugrvam vhaymi 5.1.62.1 srt-ptim vhaymi 5.1.62.2 asram vhaymi 5.1.62.3 am vhaymi 5.1.62.4 jvnam vhaymi 5.1.62.5 ngam vhaymi 5.1.62.6 mkhyam vhaymi 5.1.62.7 smam vhaymi 5.1.62.8 rglam[*68] vhaymi 5.1.62.9 dtim vhaymi 5.1.62.10 brhma jajnm [*68] cf. 5.1.24.3 5.1.63.1 brahmam vhaymi 5.1.63.2 no ndhattm 5.1.63.3 am vhaymi sahsra-ram vhaymi anntam vhaymi ng-rjam vhaymi 5.1.63.4 dhrmaugha-mt 5.1.63.5 vkr-tam vhaymi k-dram vhaymi vkam vhaymi 5.1.64.1 vnykam vhaymi 5.1.64.2 at-dhra(g) hramyam 5.1.64.3 gram vhaymi pk-rjam vhaymi spram vhaymi khgdhptim vhaymi 5.1.64.4 bhmn anto 'gr 5.1.64.5 ckram vhaymi sdrnam vhaymi shsr-vkcam vhaymi 5.1.65.1 npynam vhaymi 5.1.65.2 co yj(g) 5.1.65.3 pktam vhaymi mtram vhaymi vrdam vhaymi bhtnykam vhaymi 5.1.65.4 tn m yao 'gr 5.1.65.5 kham vhaymi pcjnyam vhaymi ambujam vhaymi 5.1.66.1 v-pryam vhaymi 5.1.66.2 gney ysmt 5.1.66.3 vvksnam vhaymi 5.1.66.4 ntam vhaymi 5.1.66.5 hrtam vhaymi 5.1.66.6 mtam vhaymi 5.1.66.7 jym vhaymi 5.1.66.8 skh-prdm vhaymi 5.1.66.9 smddhnm vhaymi 5.1.66.10 bhadrm vhaymi 5.1.67.1 vjym vhaymi 5.1.67.2 vkm vhaymi 5.1.67.3 pym vhaymi 5.1.67.4 kmndm vhaymi 5.1.67.5 vdm vhaymi 5.1.67.6 lbhm vhaymi 5.1.67.7 prmttm vhaymi 5.1.67.8 jym vhaymi 5.1.67.9 ndkm vhaymi 5.1.67.10 mdh-jnnm vhaymi 5.1.68.1 smktm vhaymi 5.1.68.2 sbhgm vhaymi 5.1.68.3 pkm vhaymi 5.1.68.4 mghvtm vhaymi 5.1.68.5 pym vhaymi 5.1.68.6 prmttm vhaymi 5.1.68.7 kmdvtm vhaymi 5.1.68.8 sshm vhaymi 5.1.68.9 ssbhrm vhaymi 5.1.68.10 nvttm vhaymi 5.1.69.1 tplkm vhaymi 5.1.69.2 sgndhnm vhaymi 5.1.69.3 srv-mdm vhaymi 5.1.69.4 srvtmkm vhaymi 5.1.69.5 vkm vhaymi 5.1.69.6 dhn-rim vhaymi 5.1.69.7 ktm vhaymi 5.1.69.8 mtm vhaymi 5.1.69.9 ndra prayantam 5.1.69.10 ndram vhaymi 5.1.70.1 c-ptim vhaymi pr-htam vhaymi prndram vhaymi 5.1.70.2 agnr mrdh[*69] 5.1.70.3 gnim vhaymi jt-vdsam vhaymi pvkam vhaymi htanam vhaymi 5.1.70.4 yam ddhra 5.1.70.5 ymam vhaymi [*69] Text: mrth. 5.1.71.1 dhrm-rjam vhaymi 5.1.71.2 prtam vhaymi 5.1.71.3 mdhy-stham vhaymi 5.1.71.4 nmas te nrtaye 5.1.71.5 rmbhdhptim vhaymi 5.1.71.6 nrtim vhaymi 5.1.71.7 nlam vhaymi 5.1.71.8 srv-rk-dhptim vhaymi 5.1.71.9 y te atm 5.1.71.10 vram vhaymi 5.1.72.1 prctsam vhaymi 5.1.72.2 rktmbram vhaymi 5.1.72.3 yds-ptim vhaymi 5.1.72.4 mart prmtm 5.1.72.5 vyum vhaymi 5.1.72.6 jvnam vhaymi 5.1.72.7 bhttmkam vhaymi 5.1.72.8 dnam vhaymi 5.1.72.9 mir-vsasa 5.1.72.10 kbram vhaymi 5.1.73.1 dhnyam vhaymi 5.1.73.2 palstyam vhaymi 5.1.73.3 yk-rjam vhaymi 5.1.73.4 nas srva-loknm 5.1.73.5 nam vhaymi 5.1.73.6 dvam vhaymi 5.1.73.7 bhvam vhaymi 5.1.73.8 mh-dvam vhaymi 5.1.73.9 sma ys te mayo-bhva tyas snti de tbhir no 'vit bhva 5.1.74.1 smam vhaymi 5.1.74.2 yjgam vhaymi 5.1.74.3 ndum vhaymi 5.1.74.4 cndram vhaymi 5.1.74.5 nryaya 5.1.74.6 mdin dev 5.1.74.7 hrm vhaymi 5.1.74.8 pam vhaymi 5.1.74.9 km vhaymi 5.1.74.10 mhm vhaymi 5.1.75.1 rkm ham 5.1.75.2 rkm vhaymi 5.1.75.3 mkhym vhaymi 5.1.75.4 rktgm vhaymi 5.1.75.5 vrnnm vhaymi 5.1.75.6 snvli pthuuke 5.1.75.7 snvlim vhaymi 5.1.75.8 gbhstnm vhaymi 5.1.75.9 ht-dm vhaymi 5.1.75.10 py-dm vhaymi 5.1.75.11 sma(g) rjna vruam agnm anvrabhmahe dityn vu(g) srya brahma ca bhasptim 5.1.75.12 smam vhaymi 5.1.75.13 dhrsu sapts 5.1.75.14 sma(g) rjnam 5.1.75.15 to dev 5.1.75.16 vor n kam 5.1.75.17 y te atm m 5.1.0.21 dtyam vhaymi sgrvam vhaymi brhma jajn vkam vhaymi vkcam vhaymy mbjam vhaymi bhadrm vhaymi mdh-jnnm vhaymi nvttm vhaymndram vhaymi ymam vhaymi vram vhaymi kbram vhaymi no 'vit bhava[*70] mhm vhaymi py-dm vhaymy aa ca [*70] The 1984 edition gives avit bhava instead of no 'vit bhava. 5.1.76.1 cry tvm aha v 5.1.76.2 k-mcn-hmrth tvm aha v 5.1.76.3 vst-hmrth tvm aha v 5.1.76.4 grhptya-hmrth tvm aha v 5.1.76.5 nvhrya-hmrth tvm aha v 5.1.76.6 hvny-hmrth tvm aha v 5.1.76.7 nskthy-hmrth tvm aha v 5.1.76.8 sbhy-hmrth tvm aha v 5.1.76.9 park-hmrth tvm aha v 5.1.76.10 brhmrth tvm aha v 5.1.77.1 smrthm tvm aha v 5.1.77.2 htrm tvm aha v 5.1.77.3 snpnrth tvm aha v 5.1.77.4 srv-dvrcnrth tvm aha v 5.1.77.5 sthpkrth tvm aha v 5.1.77.6 (2) t ca satym ca dev-ktasya yn me grbhe trat s mand vso pavtra jt-vedase vor n ka(g) sahsra-raikkaram tvhra tvm agne pvasva 5.1.77.7 to nv ndram 5.1.77.8 yd dev yd dev yd dvyan[*71] yu e vaivnarya nvo-navo bhavati 5.1.77.9 tjo vtsyvas smasya tanr asi 5.1.77.10 id brhma punmahe bht bhtu 5.1.77.11 kuv pjas svast no mimt svasti-d vis-pti [*71] advya has been corrected to advyan according to all the texts for which this is a pratka. 5.1.0.22 tvm aha v bht bhtv ek ca 5.1.78.1 vsto-pate 5.1.78.2 po h h mayo-bhva 5.1.78.3 hraya-var pvamnas svar-jna 5.1.78.4 to nv ndram 5.1.78.5 dadbhys svh [28 in book must be 78] 5.1.0.23 vsto-pate te paca 5.1.79.1 mali-mlyai[*72] svh 5.1.79.2 divyya svh 5.1.79.3 ratnya svh 5.1.79.4 uttarya svh 5.1.79.5 srvottamya svh 5.1.79.6 srvasmai svh 5.1.79.7 vave svh 5.1.79.8 prabhavave svh 5.1.79.9 makuya svh 5.1.79.10 kbhyas svh [*72] Text: mai-mlyai 5.1.80.1 uya svh 5.1.80.2 mrdhn svh 5.1.80.3 mkhya svh 5.1.80.4 lalya svh 5.1.80.5 rtrbhy(g) svh 5.1.80.6 bhrbhy(g) svh 5.1.80.7 pgbhy(g) svh 5.1.80.8 kibhy(g) svh 5.1.80.9 pkmabhyas svh 5.1.80.10 trakbhy(g) svh[*73] [*73] patkbhy(g) svh 5.1.81.1 jytie svh 5.1.81.2 jyoti-rpyai svh 5.1.81.3 gabhy(g) svh 5.1.81.4 hnbhy(g) svh 5.1.81.5 nsikbhy(g) svh 5.1.81.6 pubhy(g) svh 5.1.81.7 hbhy(g) svh 5.1.81.8 dntebhyas svh 5.1.81.9 jihvyai svh 5.1.81.10 suvaktrya svh 5.1.82.1 cubukya svh 5.1.82.2 adharya svh 5.1.82.3 galya[*74] svh 5.1.82.4 kahya svh 5.1.82.5 grvyai svh 5.1.82.6 kkasbhyas svh 5.1.82.7 jtrubhyas[*75] svh 5.1.82.8 jatru-rpbhyas svh 5.1.82.9 (g)sbhy(g) svh 5.1.82.10 dbhy(g) svh [*74] Text: gaya [*75] Text: jtrubhya 5.1.83.1 skndhbhy(g) svh 5.1.83.2 bhubhy(g) svh 5.1.83.3 krparbhyas svh 5.1.83.4 prakohbhyas svh 5.1.83.5 talbhyas svh 5.1.83.6 gulbhyas[*76] svh 5.1.83.7 prvabhyas svh 5.1.83.8 nkhebhyas svh 5.1.83.9 hdayya svh 5.1.83.10 stanbhy(g) svh [*76] Text: gubhyas 5.1.84.1 prvbhy(g) svh 5.1.84.2 udarya svh 5.1.84.3 nbhaye svh 5.1.84.4 kktikyai svh 5.1.84.5 nlibhyas[*77] svh 5.1.84.6 va(g)ya svh 5.1.84.7 ribhy(g) svh 5.1.84.8 karya svh 5.1.84.9 prajnanya svh 5.1.84.10 svh 5.1.84.11 prajtyai svh [*77] Text: nibhyas 5.1.85.1 vastye svh 5.1.85.2 vastimukya svh 5.1.85.3 skthibhy(g) svh 5.1.85.4 rubhy(g) svh 5.1.85.5 jnubhy(g) svh 5.1.85.6 jghbhy(g) svh 5.1.85.7 glphebhyas[*78] svh [?] 5.1.85.8 pribhy(g) svh 5.1.85.9 pdbhy(g) svh 5.1.85.10 pdgulbhyas[*79] svh [*78] Text: glbhebhyas [*79] Text: pdgubhyas 5.1.86.1 prvabhyas svh 5.1.86.2 nakhbhyas svh 5.1.86.3 sndhibhyas svh 5.1.86.4 sandhnbhyas svh 5.1.86.5 rmabhyas svh 5.1.86.6 roma-kpbhyas svh 5.1.86.7 mrmabhyas svh 5.1.86.8 marma-pbhyas svh 5.1.86.9 hotrbhyas svh 5.1.86.10 sirbhyas svh 5.1.87.1 tvgbhyas svh 5.1.87.2 raktbhyas svh 5.1.87.3 m(g)sbhyas svh 5.1.87.4 mdobhyas svh 5.1.87.5 sthibhyas svh 5.1.87.6 mjjabhyas svh 5.1.87.7 uklya svh 5.1.87.8 ukl-rpya svh 5.1.87.9 hetve svh 5.1.87.10 tejihya svh 5.1.88.1 tjase svh 5.1.88.2 dhtubhyas svh 5.1.88.3 dhtu-rpbhyas svh 5.1.88.4 vgbhyas svh 5.1.88.5 akarbhyas svh 5.1.88.6 ndbhyas svh 5.1.88.7 mnase svh 5.1.88.8 bddhaye svh 5.1.88.9 ahakrya svh 5.1.88.10 cittya svh 5.1.89.1 ht-puarkya svh 5.1.89.2 pra-parkya svh 5.1.89.3 vyave svh 5.1.89.4 jvya svh 5.1.89.5 jvtmane svh 5.1.89.6 satyya svh 5.1.89.7 stya-rpya svha 5.1.89.8 jnya svh 5.1.89.9 jna-rpya svh 5.1.89.10 jeyya svh[*80] [*80] jtre svh 5.1.90.1 vijtre svh 5.1.90.2 anantya svh 5.1.90.3 nandya svh 5.1.90.4 vyaktya svh 5.1.90.5 avyaktya svh 5.1.90.6 prya svh 5.1.90.7 prtmane svh 5.1.90.8 apnya svh 5.1.90.9 vynya svh 5.1.90.10 udnya svh 5.1.91.1 samnya svh 5.1.91.2 mahte svh 5.1.91.3 mahtmane svh 5.1.91.4 tmne svh 5.1.91.5 antmane svh 5.1.91.6 vvasmai svh 5.1.91.7 vvtmane svh 5.1.91.8 parsmai svh 5.1.91.9 paramtmne svh 5.1.91.10 ysmai svh 5.1.92.1 tsmai svh 5.1.92.2 ksmai svh 5.1.92.3 srvasmai svh 5.1.92.4 sarvtmane svh 5.1.92.5 prabhyai svh 5.1.92.6 ra-cakrya svh 5.1.92.7 cakrya svh 5.1.92.8 akhya svh 5.1.92.9 rgya svh 5.1.92.10 gadyai svh 5.1.93.1 nandkya svh 5.1.93.2 ambarya svh 5.1.93.3 bhabhyas svh 5.1.93.4 prabh-pataye svh 5.1.93.5 chatrya svh 5.1.93.6 pda-padmya svh 5.1.93.7 pda-phya svh 5.1.93.8 gebhyas svh 5.1.93.9 mahgbhyas svh 5.1.93.10 upgbhyas svh 5.1.94.1 pratyagbhyas svh 5.1.94.2 srvebhyas svh 5.1.94.3 puruya svh 5.1.94.4 bhs svh 5.1.94.5 tydity tat try[*81] e 5.1.94.6 po vva cturyam 5.1.94.7 vkaper ojo-bhimn 5.1.94.8 prakramytha[*82] rdhva y mtarv 5.1.94.9 sa eko 'bhd yas traubha[*83] ca 5.1.94.10 vor n kam 5.1.94.11 sahsra-r prua 5.1.94.12 to dev id vu 5.1.94.13 a(g) sniyacchd bhya tma-vty 5.1.94.14 tydity tat try[*84] e 5.1.94.15 brhma jajn(g) hry-garbh 5.1.94.16 rdram any try-ambakam 5.1.94.17 citt ca svh 5.1.94.18 agnr bhtnm t- [*81] cf. VMP 6.33.5 [*82] Text: pakramytha [*83] Text: raubha [*84] cf. VMP 6.33.5 5.1.0.24 kebhyas svh trakbhy(g) svh svaktrya svh dbhy(g) svh stanbhy(g) svh prajtyai svh pdglbhyas[*85] svh sirbhyas svh tejihya svh cittya svh jeyya svhodnya svh ysmai svh gadyai svhopgbhyas svh vor n kam a ca [*85] Text: pdgubhyas 5.1.95.1 sthpikyai svh 5.1.95.2 sthpimukulyai[*86] svh 5.1.95.3 padmya svh 5.1.95.4 phalkyai svh 5.1.95.5 padmya svh 5.1.95.6 kahya svh 5.1.95.7 karya svh 5.1.95.8 kepaya svh 5.1.95.9 vetrya svh 5.1.95.10 karya svh [*86] Text: sthpimukuyai 5.1.96.1 kepaya svh 5.1.96.2 paka-jya svh 5.1.96.3 kumbhya svh 5.1.96.4 paka-jya svh 5.1.96.5 kepaya svh 5.1.96.6 vetrya svh 5.1.96.7 kepaya svh 5.1.96.8 padmya svh 5.1.96.9 phalakyai svh 5.1.96.10 avalagnya svh 5.1.97.1 kumbhya svh 5.1.97.2 akti-dhvajya svh 5.1.97.3 padmya svh 5.1.97.4 ubhya svh 5.1.97.5 nsikyai svh 5.1.97.6 daya svh 5.1.97.7 mlikyi[*87] svh 5.1.97.8 mi-badhya svh 5.1.97.9 vjanya svh 5.1.97.10 ttarya svh [*87] Text: mikyi 5.1.98.1 karya svh 5.1.98.2 ha-pratyhya svh 5.1.98.3 vdikyai svh 5.1.98.4 bhmi-kalpya svh 5.1.98.5 vjanaya svh 5.1.98.6 pratye svh 5.1.98.7 antritya svh 5.1.98.8 ligya svh 5.1.98.9 akti-dhvajya svh 5.1.98.10 nsikyai svh 5.1.99.1 kar-plikyai svh 5.1.99.2 kapotya svh 5.1.99.3 vjanya svh 5.1.99.4 paka-jy svh 5.1.99.5 vjanya svh 5.1.99.6 ttarya svh 5.1.99.7 bodhikyai svh 5.1.99.8 vra-kya svh 5.1.99.9 phalakyai svh 5.1.99.10 vetrya svh 5.1.100.1 utsdhikya svh 5.1.100.2 dhvajya svh 5.1.100.3 kubhya svh 5.1.100.4 dhvajsyya svh 5.1.100.5 padmya svh 5.1.100.6 bhrve svh 5.1.100.7 skandhya svh 5.1.100.8 padma-mlyai svh 5.1.100.9 skandhntaryai svh 5.1.100.10 vedikyai svh 5.1.100.11 mah-paikyai svh 5.1.100.12 kdra-paikyai svh 5.1.100.13 karya svh 5.1.100.14 kumudya svh 5.1.100.15 jgatyai svh 5.1.100.16 upnya svh 5.1.100.17 bhs svh 5.1.0.25 karya svhvalagnya svhttarya svh nsikyai svh vetrya svh vedikyai svh sapt ca 5.1.101.1 uddh im pava 5.1.101.2 gar dhenu-bhavy 5.1.101.3 -go-dnt 5.1.101.4 sm-vdam vhaymi 5.1.101.5 yjr-vdam vhaymi 5.1.101.6 g-vdam vhaymi 5.1.101.7 thrv-vdam vhaymi 5.1.101.8 vyum vhaymi 5.1.101.9 mhm vhaymi 5.1.101.10 div-kram vhaymi 5.1.102.1 cndram vhaymi 5.1.102.2 tmtm pramntartm 5.1.102.3 vur m rkatu 5.1.102.4 to dev id vu 5.1.102.5 sahsra-r prua 5.1.102.6 rye jt medn dev 5.1.102.7 -go-dnt 5.1.102.8 im adhaya 5.1.102.9 gna yhi 5.1.102.10 i tvorj tvgnm le purhitam 5.1.103.1 no dev 5.1.103.2 idm pa iv nryaya 5.1.103.3 agnm le 5.1.103.4 i tvorj tv 5.1.103.5 gna yhi no dev 5.1.103.6 pa undatu 5.1.103.7 sahsra-r prua 5.1.103.8 to dev 5.1.103.9 kkaram po h h mayo-bhva 5.1.103.10 hraya-var pvamnas svar-jna 5.1.103.11 no devs sahsra-r prua 5.1.103.12 to dev id vu 5.1.103.13 dhrsu saptas 5.1.0.26 div-kram vhaymi purhita bhva ctvri ca 5.1.104.1 ukrm asi 5.1.104.2 dadhikrvo[*88] kriam 5.1.104.3 pyyasva 5.1.104.4 gandha-dvrm 5.1.104.5 tt[*89] savit 5.1.104.6 vso pavtram asi 5.1.104.7 pc-gvyam vhaymi 5.1.104.8 vam vhaymi 5.1.104.9 am vhaymi 5.1.104.10 vyktam vhaymi [*88] Text: dadhikrvo [*89] Text: tth 5.1.105.1 vor n ka vryi 5.1.105.2 bhs svh 5.1.105.3 vave svh 5.1.105.4 vivevarya svh 5.1.105.5 janrdanya svh 5.1.105.6 sarva-bhttmane svh 5.1.105.7 vyaktya svh 5.1.105.8 acalya svh 5.1.105.9 devbhyas svh 5.1.105.10 bhtbhyas svh 5.1.106.1 ngbhyas svh 5.1.106.2 loka-plbhyas svh 5.1.106.3 bhs svh 5.1.106.4 to dev id vu 5.1.106.5 brhma jajn(g) hraya-garbh 5.1.106.6 rdram any try-ambakam 5.1.106.7 prj-pate n tvat praj-patir jyn[*90] 5.1.106.8 y te atm 5.1.106.9 dhrmaugha-mt 5.1.106.10 at-dhram gney ysmt [*90] prajpatir jayn indrye ve TS 3.4.4.1a 5.1.107.1 trtram ndram agnr mrdh[*91] 5.1.107.2 yam ddhra vasva pratham 5.1.107.3 y te at marta paramtm 5.1.107.4 mir-vsasa na 5.1.107.5 yd asya krma 'ty rricam 5.1.107.6 no dev 5.1.107.7 thrv-vdam vhaymi 5.1.107.8 kram vhaymi 5.1.107.9 pvtram vhaymi 5.1.107.10 pyam vhaymi [*91] Text: mrth 5.1.108.1 krdadhi a ea-yina 5.1.108.2 to dev 5.1.108.3 udynta vvditym agnr nusamrohati 5.1.108.4 yogya svh 5.1.108.5 a-paryaka-yine svh 5.1.108.6 abd-brhmae svh 5.1.108.7 samudrbhyas svh 5.1.108.8 parvatbhyas svh 5.1.108.9 devbhyas svha 5.1.108.10 ibhyas sva 5.1.109.1 ptbhyas svh 5.1.109.2 ngbhyas svh 5.1.109.3 loka-plbhyas svh 5.1.109.4 bhtbhyas svh 5.1.109.5 idm pa iv 5.1.109.6 py-trtham vhaymi 5.1.109.7 vam vhaymi 5.1.109.8 pyam vhaymi 5.1.109.9 devvsam vhaymi 5.1.109.10 vor n kam 5.1.110.1 pram vhaymi 5.1.110.2 styam vhaymi 5.1.110.3 cytam vhaymi 5.1.110.4 nrddham vhaymi 5.1.110.5 nykam vhaymi 5.1.110.6 vvsvtam vhaymi 5.1.110.7 mtram vhaymi 5.1.110.8 kattram vhaymi 5.1.110.9 dhrmam vhaymi 5.1.110.10 jnam vhaymi 5.1.111.1 vargyam vhaymi 5.1.111.2 avryam vhaymi 5.1.111.3 ckram vhaymi 5.1.111.4 kham vhaymi 5.1.111.5 gadm vhaymi 5.1.111.6 rgam vhaymi 5.1.111.7 pdmam vhaymi 5.1.111.8 khgam vhaymi 5.1.111.9 mslam vhaymi 5.1.111.10 vn-mlm vhaymi 5.1.112.1 ndram vhaymi 5.1.112.2 ymam vhaymi 5.1.112.3 vram vhaymi 5.1.112.4 kbram vhaymi 5.1.112.5 gnim vhaymi 5.1.112.6 nrtim vhaymi 5.1.112.7 vyum vhaymi 5.1.112.8 nam vhaymi 5.1.112. 9 am vhaymi 5.1.112.10 po h h mayo-bhva 5.1.112.11 dht dadtu na imm me varua prj-pate n tvd agnr bhtnm t- 5.1.112.12 agnr mrdhyam agnr yd asya krma 'ty rricam 5.1.112.13 y bht pracranti 5.1.0.27 vyktam vhaymi bhtbhyas svhgney ysmt pyam vhaymi ibhyas svh vor n kam vhaymi vn-mlm vhaymi myo-bhva catvri ca 5.1.113.1 agnm le 5.1.113.2 i tvorj tv 5.1.113.3 gna yhi no dev 5.1.113.4 su saptas 5.1.113.5 sma(g) rjnam 5.1.113.6 mhm vhaymi 5.1.113.7 vum vhaymi 5.1.113.8 gnim vhaymi 5.1.113.9 vskim vhaymi 5.1.113.10 gna yhy yur-d agne 'gni dtm gnir mrdh[*92] [*92] Text: mrth 5.1.114.1 vaivnarsya rpm 5.1.114.2 jta-vedo bhvanasyyur-d gne 5.1.114.3 upvaroha 5.1.114.4 ght-prtka 5.1.114.5 agnr ndro vruo mitr aryam[*93] vy p srasvat sa-jasa 5.1.114.6 dity vur marta svar bht-smo rudr ditir brhmaaspti 5.1.114.7 to nv ndram 5.1.114.8 vsto-pate 'r yn 5.1.114.9 dhrsu saptas 5.1.114.10 ar yn athvandam astv sanm 5.1.114.11 agnm le 5.1.114.12 to nv ndram upvaroha 5.1.114.13 jta-vedo bhvanasya 5.1.114.14 gna yhy ayn te ynir myi ghmy gre ght-prtko jta-vedo bhvanasya [*93] Text: ryam 5.1.0.28 mrdhsan(g)[*94] catvri ca [*94] Text: mrthsan(g) 5.1.115.1 grhpty-yjam vhaymi 5.1.115.2 yaja-daivata-vvn devn vhaymi 5.1.115.3 bh pram vhaymi 5.1.115.4 cytam vhaymi 5.1.115.5 nvhry-yjam vhaymi 5.1.115.6 yaja-daivata-vvn devn vhaymi 5.1.115.7 bhv pram vhaymi 5.1.115.8 styam vhaymi 5.1.115.9 hvny-yjam vhaymi 5.1.115.10 yaja-daivata-vvn devn vhaymi 5.1.116.1 (g) sv pram vhaymi 5.1.116.2 pram vhaymi 5.1.116.3 vskthy-yjam vhaymi 5.1.116.4 yaja-daivata-vvn devn vhaymi 5.1.116.5 mh pram vhaymi 5.1.116.6 anrddham vhaymi 5.1.116.7 sbhy-yjam vhaymi 5.1.116.8 yaja-daivata-vvn devn vhaymi 5.1.116.9 jn pram vhaymi 5.1.116.10 vum vhaymi 5.1.117.1 park-yjam vhaymi 5.1.117.2 yaja-daivata-vvn devn vhaymi 5.1.117.3 tp pram vhaymi 5.1.117.4 vsdvam vhaymi 5.1.117.5 rmk-yjam vhaymi 5.1.117.6 yaja-daivata-vvn devn vhaymi 5.1.117.7 (g) saty pram vhaymi 5.1.117.8 nryam vhaymi 5.1.117.9 aupsana-yajm vhaymi 5.1.117.10 yaja-daivata-vvn devn vhaymi 5.1.117.11 to dev 5.1.0.29 vvn devn vhaymi vum vhaymi devn vhaymy ka ca 5.1.118.1 i tvorj tv svasti-d vis-pti 5.1.118.2 ndra nro nemdhit havante yt pry yunjate dhyas t ro n-t vasa cakn g-mati vraj bhaj tv na 5.1.118.3 c vo havy 5.1.118.4 im dhps surabhno[*95] divy-dhpdhivsit 5.1.118.5 pt brahma-pavtrea pts sryasya rambhi 5.1.118.6 dyam abhghmdm pa iv 5.1.118.7 vivta cakur ut vivto mukho vivto hasta ut vvtas pt s bhbhy nmati sptatrair dyv pthiv janyan dev ka 5.1.118.8 nmas sulom sulom dhrsu saptsu 5.1.118.9 pa undantu jvse drghyutvya vrcasa adhe tryas vaina(gg) svdhite mana(g) hi(g)sr deva-rr etni prvape svasty ttary a ypo asmn mtra ndhantu ghtna no ghta-pva punantu vvam asmt prvahantu riprm dbhya cir pt emi smasya tanr asi tanva me phi mahn pyo 'si vrco-dh asi vrcomyi dhehi vtrsya kanniksi caku-p asi ckur me phi cit-ptis tv pntu vk-ptis tv puntu devs tv savit puntv cchidrea pavtrea vsos sryasya rambhis tsya te pavitra-pate pavtrea ysmai k pun tc chakeyam vo devsa mahe stya-dharmo adhvar yd vo devsa gur yjiyso hvmaha ndrgn dyv-pthiv pa oadhs tv dkm dhipatir ash m snta phi [*95] After surabhino the text again has dhp, which has been removed in conformity with VMP 5.1.131.10 and 8.1.79.1. 5.1.0.30.1 saptasv ka ca 5.1.119.1 po v id(g) srva vv bhtny pa pr v pa pava po 'mtam p nnam pas samr po vir pas svar pa chnd(g)sy po jyt(g)y pas satym pas srv devt po bhr bhvas svar pa 5.1.119.2 tejovt syva 5.1.119.3 nm vave 5.1.119.4 nm nryay 5.1.119.5 nm bhgvt vsudevy 5.1.119.6 bhy tma-vty 5.1.119.7 nmas sulom s ko bhd[*96] devsya tv savitr to dev kmm ekm 5.1.119.8 tn m yao 'gr brahm devn bhmn anto 'gr 5.1.119.9 tn m yao 'gr at-dhra(g) tam eka-nem praj-pati prathamm[*97] (?)[*98] nryaya vidmhe 5.1.119.10 nryaya 5.1.119.11 sma(g) rjnam 5.1.119.12 iy jgrati pratham prviya dev bhavantu mnu-j varya 5.1.119.13 mahtmanne no hrate nmas te 5.1.119.14 aghaugha-vidhvsam am kuruva 5.1.119.15 vur m rakatu 5.1.119.16 kavya nma 5.1.119.17 m [*96] Text: bhr [*97] prajpati prathama yajiynm MS 4.14.1c; TB 2.8.1.4a; Ap 20.20.9a [*98] Question mark appears in the VMP text and also in the following footnote: (?) vra vir vareya bhrgo my ca dhmahi / t no vi pracodyt (ti kacit) 5.1.0.31 vidmhe ' ca 5.1.120.1 tmtm pramntartm mhy-antartm y ctirtm satno 'ntartm vyvei vva(g) skala bibhrti y vyakta-puys s-tuna pradhna 5.1.120.2 pr prtis sa udna dir vra-do varho vyna ca me syt taps ca mrt kaplo munndr ya cpn hyaro na 5.1.120.3 yt sarvam anty[*99] ajras samagr(g) ryam rja-yukt s tu me samna 5.1.120.4 blam sur yt satta nihant brhm buddhr me gpa var 5.1.120.5 savit ca vrym ndu ca dht[*100]-ras-bhta-bht bhts sa-bht 5.1.120.6 dyar me stu mrdhdara-nbh[*101] v bhmir yathghrr[*102] vvdhe 'ham a 5.1.120.7 sthni me syr ath parvatkhy bhujg ca ke dvi ye cranta 5.1.120.8 dva netra-rpa vthu pcni [?] mkhyau rdhira ca sra(g) skala ca tyam 5.1.120.9 snyavo m snn dyar bhgr me hdayam astu srve any munyo 'ga-bht ved me sya jihv me srasvat 5.1.120.10 dnt marut upjihv uparut 5.1.120.11 vaau mitr-vruv upasth praj-patir ntr me vd rti[*103]-smt meddhrae 5.1.120.12 svedm me vra mtra k(g) samudr pra kcanam 5.1.120.13 svitr gyatr mryd vdi-ht-puark vimle pravis skalas sa-lakms sa-vbhtikg yt sarva pya myy adhihnam astu 5.1.120.14 srve devnm tmakas srve munnm tmakas tpo-mrtir ih pya-mrtir san[*104] 5.1.120.15 sahsra-r prua [*99] Text: achty [*100] Text: tht [*101] The 1946 edition reads: mrdhdaran nabh [*102] Text: yadhghrr [*103] Text: rtis [*104] Text: sann 5.1.0.32 srasvat ca 5.1.121.1[*105] ar yn mahat mhyn tm ghy nhito 'sya jant tm akratu payati vta-ok dht prasdn mahimnam am 5.1.121.2[*106] sapt-pr prabhvanti tasmt[*107] saptrcias samdhas saptjihv sapt im lok yu cranti pr guhay[*108] nhits sapt-sapta 5.1.121.3[*109] tas samudr girya ca srve 'smt[*110] syndante sndhavas srva-rp ta ca vv adhayo rs[*111] ca ynaia bhts[*112] tihaty[*113] antartm 5.1.121.4[*114] brahm devn padav kavnm ir vpr mahi mgm yen gdhr(g) svdhitir vnn(g) sma pavtram ty eti rbhan[*115] 5.1.121.5[*116] ajm k lhita-ukla-k bahv praj janyant(g) s-rpm aj hy ko jumo 'nute jhty en bhukt-bhogm jo 'nya [*105] MahnU US 8.3; SwV 12.1 [*106] MahnU US 8.4; SwV 12.2 [*107] Text: tasmth [*108] US guhay; SwV guhayt [*109] MahnU US 8.5; SwV 12.3 [*110] Text: 'smth; US asmt [*111] US rasa [*112] US bhtais [*113] US tihate hy [*114] MahnU US 9.1; SwV 12.4 [*115] Text: rbhann [*116] MahnU US 9.2; SwV 12.5 5.1.122.1[*117] ha(g)s uci-d vsur antarika-sd dht vedi-d tithir duroa-st n-d vara-sd ta-sd vyoma-sd ab-j go-j ta-j adri-j t bht 5.1.122.2[*118] ysmj[*119] jt n par nava kcansa[*120] y viva bhvanni vv praj-pati prajy savidns tri jyt(g)i sacate s oa 5.1.122.3[*121] vidhartra(g) havmahe vso kuvd vanti na savitra n-ckasam 5.1.122.4[*122] ady no deva savita prajvat[*123] svs sabhagam pr duvpniya(g)[*124] suva 5.1.122.5[*125] vvni deva savitar duritni pr suva yd bhadr tn ma[*126] suva [*117] MahnU US 9.3; SwV 12.6 [*118] MahnU US 9.4; SwV 12.6a [*119] US yasmn [*120] US na jta paro anyo asti replaces jt n par nava kcansa [*121] MahnU US 9.5; SwV 12.6b [*122] MahnU US 9.6; SwV 39.2 [*123] Text: prajvath [*124] US duvapniya; SwV dusvapniya [*125] MahnU US 9.7; SwV 39.3 [*126] US, RV, etc. na 5.1.123.1[*127] mdhu vt tyat mdhu karanti sndhava[*128] mdhvr nas santv adh 5.1.123.2[*129] mdhu nktam utsi[*130] mdhu-mat prthiva(g) rja mdhu dyar astu na pit 5.1.123.3[*131] mdhumn no vnas-ptir mdhum(g) astu srya mdhvr gvo bhavantu na 5.1.123.4[*132] ght mimike[*133] ghtm asya ynir ght rit ghtm uv[*134] asya dhma anuvadhm vaha mdyasva svh-kta vabha vaki havym 5.1.123.5[*135] samudrd rmr mdhum(g) d rad p(g)n sm amtatvm na ghtsya nma ghya yd sti jihv devnm amtasya nbhi [*127] MahnU US 9.8; SwV 39.4 [*128] Text: snthava [*129] MahnU US 9.9; SwV 39.5 [*130] US, RV utoaso; TS utoasi [*131] MahnU US 9.10; SwV 39.6 [*132] MahnU US 9.11; SwV 12.7 [*133] SwV mimikire. This text here follows the TA, which is also mimikire. [*134] US, RV v [*135] MahnU US 9.12; SwV 12.8 5.1.124[*136].1[*137] vay nma pr bravm ghtnsmn[*138] yaj dhraym[*139] nmobhi pa brahm avac chasymna ctu-go 'vamd gaur ett 5.1.124.2[*140] catvri g tryo asya pd dv r sapt hstso asy trdh baddh vabh roravti mah dev mrty(g) vivea 5.1.124.3[*141] trdh hit pabhir guhymna gav devso ghtm nv avindan[*142] ndra ka(g) srya ka jajna vend ka(gg) svadhy n ataku 5.1.124.4[*143] y devn pratham purstd vvdhko rudr mahri hiraya-garbh payata jyamna(g) s no dev ubhy smty syunaktu[*144] 5.1.124.5[*145] ysmt pra nparam sti kcid ysmn nyo n jyyo 'sti kcit vk iva stabdho div tihaty kas tned pr pruena srvam 5.1.124.6[*146] n krma na prajay[*147] dhnena tygenaike amtatvm na prea nka nhita ghy vibhrjate yd ytayo vinti 5.1.124.7[*148] vednta-vijna-snicitrths[*149] snysa-yogd ytaya uddha-sttv t brahma-lok tu[*150] prnta-kle prmtt[*151] primucynti srve 5.1.124.8[*152] dahara[*153] vippm[*154] par-vema-bhta[*155] yt puark pur--madhya-sa(gg)sthm ttrpi dahara[*156] gagna viokas[*157] tsmin yadants td psitavym 5.1.124.9[*158] yd[*159] vedda svara prokto vednte ca prathita tsya prakti-lnasya ya pras sa mahvara [*136] VMP text incorrectly numbers this section as 114. [*137] MahnU US 9.13; SwV 12.9 [*138] US, RV ghtasysmin; SwV ghtensmin [*139] Text: dhrym corrected to dhraym. US, SwV dhraym [*140] MahnU US 10.1; SwV 12.10 [*141] MahnU US 10.2; SwV 12.11 [*142] Text: avindann [*143] MahnU US 10.3; SwV 12.12 [*144] US sayunakti [*145] MahnU US 10.4; SwV 12.13 [*146] MahnU US 10.5; SwV 12.14 [*147] Text: pray [*148] MahnU US 10.6; SwV 12.15 [*149] SwV -vinicitrths replaces -snicitrths [*150] US -lokeu replaces -lok tu [*151] US parmt [*152] MahnU US 10.7; SwV 12.16 [*153] US, SwV dahra [*154] SwV vippa [*155] US vara vema-bhta replaces par-vema-bhta [*156] US dahra; SwV dahre [*157] SwV vioka [*158] MahnU US 10.8; SwV 12.17 [*159] US, SwV yo 5.1.0.33 jo 'nyas suva nbhis srvam a ca[*160] [*160] US ajo 'nyas suvibh nbhi sarvam asyaiva; SwV omits 5.1.125.1 to dev id vu 5.1.125.2 m[*161] 5.1.125.3[*162] sahasra-ra deva vivka[*163] viv-abhuvam vva nryaa devam akra param prabhm[*164] 5.1.125.4[*165] vivta prama nitya viv nrya(g) harim vvam evd pruas td vvam pajvati 5.1.125.5[*166] ptim vvasytmvara(g) vata(g) ivm acyutam nrya mah-jeya vivtmna paryaam 5.1.125.6[*167] nrya-para[*168] brahma tattv nrya para nrya-paro[*169] jyotir tm nrya para[*170] [*161] VMP inserts 5.1.125.1-2, then continues with with MahnU. [*162] MahnU US 11.1; SwV 13.1 [*163] US vivkhya [*164] SwV prabhu(pada)m [*165] MahnU US 11.2; SwV 13.2 [*166] MahnU US 11.3; SwV 13.3 [*167] MahnU US 11.4; SwV 13.4 [*168] US, SwV nryaa para [*169] US, SwV nryaa paro [*170] VMP here omits US 11.5: nryaa paro dhyt dhyna nryaa para* / padd api para csu tasmd yas tu part para // *SwV gives the first line only in brackets following SwV 13.4 5.1.126.1[*171] yc ca kicj jagaty asmin dyte ryat 'pi v ntar bah ca tat[*172] sarva vypy nryas sthita 5.1.126.2[*173] nantam vyaya kav(g) samudr nta[*174] viv-abhuvam padma-ko-pratka(g) hdya[*175] cpy adh mukham 5.1.126.3[*176] dho niy vitastyn tu[*177] nbhym upari thati hdya td vijnyd vivsyyatanm mahat 5.1.126.4[*178] sntata(g)[*179] sirbhis tu lmbaty koa-sannibham tsynte suir(g) skm tsmint[*180] sarv prtihitam 5.1.126.5[*181] tsya mdhye mahn agnir vivrcir vivto mukha s 'gra-bhug vbhajan[*182] tihann hram ajar[*183] kav[*184] 5.1.126.6[*185] stpayti sva deham -pda-tala-mstakam tsya mdhye vhni-ikh ayordhv vyavsthita[*186] 5.1.126.7[*187] nl-toya-da-madhya-sth vidyl-lekheva bhsvar[*188] nvra-kavat tanv ptbh syt tanpam[*189] 5.1.126.8[*190] tsy ikhy madhye parmtm vyavsthita s brhm s vas sndras s 'kara params sva-r[*191] 5.1.126.9[*192] t(g) saty para brahma pura ka-pgalam[*193] rdhv-reta virpka viv-rpya va[*194] nma [*171] MahnU US 11.6; SwV 13.5 [*172] Text: tath [*173] MahnU US 11.7; SwV 13.6 [*174] US ta [*175] US suira [*176] MahnU US 11.8; SwV 13.7 [*177] SwV vitastynte replaces vitastyn tu [*178] MahnU US 11.9; SwV 13.8 [*179] US satata tu [*180] Text: tsminth corrected to tsmint, US tasmint. [*181] MahnU US 11.10; SwV 13.9 [*182] US vibhajas [*183] US akara [*184] SwV inserts, in brackets, after SwV 13.9: tiryag rdhvam adha y ramayas tasya santat() [*185] MahnU US 11.11; SwV 13.10 [*186] US, SwV vyavasthit [*187] MahnU US 11.12; SwV 13.11 [*188] US bhsur [*189] SwV pt bhsvaty anupam replaces ptbh syt tanpam [*190] MahnU US 11.13; SwV 13.12 [*191] VMP here omits US 11.14-15 [*192] MahnU US 12.1; SwV 23.1 [*193] Text: pgaam [*194] US inserts namo after vai 5.1.0.34 pr kavr a ca 5.1.127.1 ytu bhgavn 5.1.127.2 rvaya 5.1.127.3 stu raua 5.1.127.4 yja 5.1.127.5 y yjmahe 5.1.127.6 vaua 5.1.127.7 sahsra-r prua 5.1.127.8 vor n kam 5.1.127.9 kkaram 5.1.127.10 hraya-var bhmir bhmn 5.1.127.11 to dev 5.1.0.35 bhmnaka ca 5.1.128.1 thrv-vdam vhaymi 5.1.128.2 avnv vhaymi 5.1.128.3 sm-vdam vhaymi 5.1.128.4 vtsrn vhaymi 5.1.128.5 g-vdam vhaymi 5.1.128.6 vyum vhaymi 5.1.128.7 dtyam vhaymi 5.1.128.8 psrsa vhaymi 5.1.128.9 kypam vhaymi 5.1.128.10 marta vhaymi 5.1.129.1 mnnm vhaymi 5.1.129.2 tkkam vhaymi 5.1.129.3 tn vhaymi 5.1.129.4 bhasptim vhaymi 5.1.129.5 no dev 5.1.129.6 agna yhi 5.1.129.7 agnm le 5.1.129.8 pts tasya pr bhvanasya mdhye nkasya ph mahat mhyate 5.1.129.9 mahdbhis sobhasr bhvanayr gmanayr medhyayr vibhavayr dvam abhsajtam pi brahm 5.1.129.10 sd veds t yo mahn yo maha-dyutr maha-matr mahn pruo 'stu sad-iv 5.1.130.1 im adhayas sababhvs ts t srv pvamne 5.1.130.2 nugat nti kurvantu na 5.1.130.3 abh tv ra nonum dugdh v dhenva nam asy jgatas svardam nam indra tastha 5.1.130.4 catvri vk primit padni tni vidur brhma y mana gh tri nhit ngayanti turya vc manuy vadanti 5.1.130.5 vr ctasras sada kavn patyu pratyvarit kad ca bhyo bhtya bhvanasya pyai snyta yas sgata snpaymi 5.1.130.6 po h h mayo-bhva 5.1.130.7 i tvorj tv 5.1.131.1 pa undantu 5.1.131.2 mitrs suvar 5.1.131.3 tjovt syva 5.1.131.4 smasya tanr asi 5.1.131.5 bht bhtu 5.1.131.6 ims sumnasa reh divy-pupdhivsit 5.1.131.7 pt brahma-pavtrea pts sryasya rasmbhi 5.1.131.8 im gandhs surabhno divy-gandhdhivsit 5.1.131.9 pt brahma-pavtrea pts sryasya rasmbhi 5.1.131.10 im dhps surabhno divy-dhpdhivsit 5.1.131.11 pt brahma-pavtrea pts sryasya rasmbhi 5.1.131.12 ubhr jyti ca devn tej ca satata-prabh prabhs-kar mah-tej dp 'ya pratighytm 5.1.0.36 vhaymi ivrj tvdhivsits tri ca 5.1.132.1 dhrsu saptsu 5.1.132.2 kuv pja prsiti n pthv yh rjevmav(g) bhena tvm nu prsiti drn 'stsi vdhya raksas tpihai 5.1.132.3 tva bhramsa uy patanty nu spa dhat ucna tp(g)y agne juhv patagn sadito v sja vvag ulk 5.1.132.5 prti spo v ja tritamo bhv pyr vi asy dabdha y no dr agha(g)so y nty gne mki e vythir dadhart 5.1.132.7 d agne tiha prty tanuva ny amitr(g) oatt tigmahete y no rti(g) samidhna cakr nc t dhaky atas n kam 5.1.132.9 rdhv bhava prti vidhydhy asmd v kuva davyny agne va sthir tnuhi ytujn jmm jmi pr mhi trn[*195] [*195] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 133. The numbering has been adjusted so that the complete verse now comes at the end of chapter 132. 5.1.133.1 s te jnti sumat yaviha y vate brhmae gtm arat vvny asmai sudnni ry dyumnny ary v dro abh dyaut 5.1.133.2 sd agne astu subhgas sudnur ys tv ntyena hav y uktha pprati sv yui duro vvd asmai sudn ssad i 5.1.133.3 rcmi te sumat ghy arvk s te vvt jaratm iy g svvs tv surth marjayemsm katri dhrayer nu dyn 5.1.133.4 ih tv bhry cared pa tmn d-vastar ddiv(g)sam nu dyn krantas tv sumnasas sapembh dyumn tasthiv(g)so jnnm 5.1.133.5 ys tv svvas suhiray agna upayti vsumat rthena tsya trt bhavasi tsya skh ys ta tithym nug jjoat[*196] [*196] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 134. The numbering has been adjusted so that the complete verse now comes at the end of chapter 133. 5.1.134.1 mah rujmi bandht vcobhis tn m pitr gtamd nv iyya tvn no asy vcasa cikiddhi htar yaviha sukrato dmn 5.1.134.2 svapnajas tarayas suv[*197] tandrso 'vk ramih t pyvas sadhryaco nidygne tva na pntv amra 5.1.134.3 y pyvo mmateyn te agne pyanto andh duritd rakan rarka tnt[*198] sukto viv-ved dpsanta d ripvo nha debhu 5.1.134.4 tvy vay(g) sadhanyas tvots tva prty ayma[*199] vjn ubh (g)s sdaya satyatte 'nuhuy kuhy ahraya 5.1.134.5 ay te agne samdh vidhema prti stma(g) asymna gbhya dhso raksa phy asmn druh nid mitramaho avadyt[*200] [*197] Text: suv [*198] Text: tnth; TS tnt; RV tn [*199] TS yma; RV ayma [*200] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 135. The numbering has been adjusted so that the complete verse now comes at the end of chapter 134. 5.1.135.1 rako-ha vjnam jigharmi mitr prthiham pa ymi rma no agn krtubhis smiddhas s no dv s ri ptu nktam 5.1.135.2 v jyti bhat bhty agnr vr vvni kute mahtv prdevr mys sahate durv te ge rkase vinke 5.1.135.3 ut svnso div antv agns tigmyudh rkase hntav u mde cid asya pr rujanti bhm n varante paribdh dev 5.1.135.4 mah(g) ndro nvd caraipr 5.1.135.5 trtram ndram 5.1.135.6 agnr yumn 5.1.135.7 svasti-d vis-pti 5.1.0.37 gne rthena gbhyyumn ka ca 5.1.136.1 vdhm etm 5.1.136.2 am vhaymi 5.1.136.3 mtram vhaymi 5.1.136.4 trim vhaymi 5.1.136.5 vvam vhaymi 5.1.136.6 vam vhaymi 5.1.136.7 sntnam vhaymi 5.1.136.8 sndnam vhaymi 5.1.136.9 snt-kmram vhaymi 5.1.136.10 snkam vhaymi 5.1.137.1 jym vhaymi 5.1.137.2 vjym vhaymi 5.1.137.3 vndm vhaymi 5.1.137.4 nndm vhaymi 5.1.137.5 pkm vhaymi 5.1.137.6 kmdvtm vhaymi 5.1.137.7 tplkm vhaymi 5.1.137.8 vkm vhaymi 5.1.137.9 knikradaj janam 5.1.137.10 avnau vhat vahet[*201] vahmi sa(g)sa grua-ratha yath-sthn vahmi 5.1.137.11 ajnaj dvv imv nv aja hy ko bhokt bhojyrth-yukta 5.1.137.12 ananttm viv-rpo hy akart kt yath vedyate brhma sampdyate 5.1.137.13 yd vaiav(g) yane aynm 5.1.137.14 riy jt medn dev 5.1.137.15 vum vhaymi 5.1.137.16 vor n ka vryi 5.1.137.17 agnm le purhitam 5.1.137.18 i tvorj tv 5.1.137.19 gna yhi no dev [*201] 1946 edition: vahet; 1984 edition: het va 5.1.0.38 snkam vhaymi sthn vahmi nva ca 5.1.138.1 vum vhaymi 5.1.138.2 ryam vhaymi 5.1.138.3 hrm vhaymi 5.1.138.4 pram vhaymi 5.1.138.5 kplam vhaymi 5.1.138.6 styam vhaymi 5.1.138.7 yjam vhaymi 5.1.138.8 cytam vhaymi 5.1.138.9 nryam vhaymi 5.1.138.10 nrddham vhaymi 5.1.139.1 pyam vhaymi 5.1.139.2 vrham vhaymi 5.1.139.3 sbhdram vhaymi 5.1.139.4 nrsham vhaymi 5.1.139.5 ttmnam[*202] vhaymi 5.1.139.6 vmnam vhaymi 5.1.139.7 srvdvham vhaymi 5.1.139.8 trvkrmam vhaymi 5.1.139.9 srv-vdyevram vhaymi 5.1.139.10 ndram vhaymi [*202] Text: ttmnam 5.1.140.1 ymam vhaymi 5.1.140.2 vram vhaymi 5.1.140.3 kbram vhaymi 5.1.140.4 gnim vhaymi 5.1.140.5 nrtim vhaymi 5.1.140.6 vyum vhaymi 5.1.140.7 nam vhaymi 5.1.140.8 sbhdram vhaymi 5.1.140.9 srvam vhaymi 5.1.140.10 hytmkam vhaymi 5.1.141.1 sukhvham vhaymi 5.1.141.2 rm-dvam vhaymi 5.1.141.3 svham vhaymi 5.1.141.4 py-dvam vhaymi 5.1.141.5 svham vhaymi 5.1.141.6 mtram vhaymi 5.1.141.7 sntnam vhaymi 5.1.141.8 trim vhaymi 5.1.141.9 sndnam vhaymi 5.1.141.10 vam vhaymi 5.1.142.1 snt-kmram vhaymi 5.1.142.2 vvam vhaymi 5.1.142.3 snkam vhaymi 5.1.142.4 ndram vhaymi 5.1.142.5 ymam vhaymi 5.1.142.6 vram vhaymi 5.1.142.7 kbram vhaymi 5.1.142.8 gnim vhaymi 5.1.142.9 nrtim vhaymi 5.1.142.10 vyum vhaymi 5.1.143.1 nam vhaymi 5.1.143.2 brahmnam vhaymi 5.1.143.3 mrkyam vhaymi 5.1.143.4 kram vhaymi 5.1.143.5 bhgum vhaymi 5.1.143.6 dhtram vhaymi 5.1.143.7 vdhtram vhaymi 5.1.143.8 bhvgam vhaymi 5.1.143.9 ptgam vhaymi 5.1.143.10 ptram vhaymi 5.1.144.1 vram vhaymi 5.1.144.2 mkam vhaymi 5.1.144.3 sndhym vhaymi 5.1.144.4 vkhnsam vhaymi 5.1.144.5 tpsam vhaymi 5.1.144.6 kkndham vhaymi 5.1.144.7 trtham vhaymi 5.1.144.8 nam vhaymi 5.1.144.9 bali-rkkam vhaymi 5.1.144.10 vg-dvm vhaymi 5.1.145.1 rvim vhaymi 5.1.145.2 kram vhaymi 5.1.145.3 ryam vhaymi 5.1.145.4 pvtrm vhaymi[*203] 5.1.145.5 hv-plkam vhaymi 5.1.145.6 gnim vhaymi 5.1.145.7 bhamam vhaymi 5.1.145.8 jgd-bhvam vhaymi 5.1.145.9 drgm vhaymi 5.1.145.10 ymam vhaymi 5.1.145.11 mdam vhaymi[*204] [*203] 1946 edition omits this verse [*204] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.146.1. 5.1.146.1 spt-rhr vhaymi 5.1.146.2 spt-mtr vhaymi 5.1.146.3 nrtim vhaymi 5.1.146.4 bhsptm vhaymi[*205] 5.1.146.5 dhtrm vhaymi[*206] 5.1.146.6 mh-klim[*207] vhaymi 5.1.146.7 pram vhaymi 5.1.146.8 vram vhaymi 5.1.146.9 bdham vhaymi 5.1.146.10 jyhm vhaymi 5.1.146.11 pp-rkkam vhaymi[*208] 5.1.146.12 vyum vhaymi [*205] 1946 edition omits this verse [*206] 1946 edition omits this verse [*207] Text: kim. This verse is omitted in the 1984 edition. (mah-kl ?) [*208] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.147.1. 5.1.147.1 kram vhaymi 5.1.147.2 sptrn[*209] vhaymi 5.1.147.3 ggm vhaymi 5.1.147.4 kbram vhaymi 5.1.147.5 nkram vhaymi 5.1.147.6 pc-bhtn vhaymi 5.1.147.7 ntam vhaymi 5.1.147.8 nykam vhaymi 5.1.147.9 vvsvtam vhaymi 5.1.147.10 mitrm vhaymi [*209] 1984 edition: bhgv-d-sptrn 5.1.148.1 kattram vhaymi 5.1.148.2 r-bhtam vhaymi 5.1.148.3 gram vhaymi 5.1.148.4 vkr-tam vhaymi 5.1.148.5 ng-rjam vhaymi 5.1.148.6 ckram vhaymi 5.1.148.7 dhvjam vhaymi 5.1.148.8 kham vhaymi 5.1.148.9 ythdhpam[*210] vhymi 5.1.148.10 k-hntam vhaymi [*210] Text: ydhthipam 5.1.0.39 nrddham vhaymndrm[*211] vhaymi hytmkam vhaymi vam vhaymi vyum vhaymi ptram vhaymi vg-dvm vhaymi mndam vhaymi vyum vhaymi mitrm vhaymy k-hntam vhaymi [*211] 1946 edition: vhaymi mndram; 1984 edition: vhaymndrm 5.1.149.1 o hotar ehi vayam ida deva-yajana kariyma[*212] 5.1.149.2 adhvaryo devat cakva tsm nuprvam uccair uput ca 5.1.149.3 agnaye samidhyamnynu brhi[*213] 5.1.149.4 o[*214] nama pravaktre nama upadrare namo 'nukhytre ka idam anuvakyati sa idam anuvakyati a morvr ahasas pntu dyau ca pthiv cha ca rtri cpa cauadhaya ca vk sasthita[*215]-yjas sdhu[*216] candsi prapadye 'ham eva mm[*217] r viu-armam[*218] 5.1.149.5 bhte bhaviyati jte janiyama bhajmy apvya[*219] vco antim vaha[*220] 5.1.149.6 jta-vedo ramay pan mayi[*221] 5.1.149.7 varma me dyv-pthiv varmgnir varma sryo varma me santu[*222] tira-ck 5.1.149.8 td ady vc pratham maya[*223] ynsrm bh dev sma rjda ut yajiysa pca-jan mma hotr juadhva[*224] [*212] Beginning with 5.1.149.1 there are no accent marks in the text until the third to last word of 5.1.149.4, where 'ham has a svarita mark. At this point the accents resume with an udtta over mm, the last word of this verse. [*213] TS 6.3.7.1; TB 3.3.7.1 (VC p. 7) [*214] After o, beginning with the word nama, there is a quote from the valyana-rauta-Stra, A 1.2.1, (p. 14-15) which continues until VMP 5.1.149.9 as indicated. [*215] A sama-sthita- [*216] A sdhu [*217] The A here gives amum iti svan nmdieta. [*218] This verse is not in A 1.2.1. The accent marks disappear again here with this verse and resume toward the end of text 5.1.149.8. [*219] 1984 edition: bhjmyava vya; 1946 edition: bhajny apvya; A bhajmy apva [*220] The A here inserts: iti aguly-agry avakya [*221] The A here inserts: iti pratisandadhyt [*222] Accent marks resume here with a svarita over the tu in santu. [*223] A here inserts the word iti after maya which marks the end of A 1.2.1. [*224] Beginning with the words td ady in VMP 5.1.149.8 and ending here with the word juadhva a complete verse from RV 10.53.4 is quoted. In the VMP text, the verse is divided between two sections. The third line of this verse, rjda...juadhvam, is the first line of section 150, however the numbering has been adjusted so that the complete verse is at the end of section 149. A 1.2.1 includes only a pratka from RV 10.53.4, however VMP includes the entire RV verse. 5.1.150.1 him 5.1.150.2 bhr bhvas svar m[*225] 5.1.150.3 pra vo vj abhidyavo havimanto ghtcy dev jigti sumnay... [*226] om[*227] 5.1.150.4 agna yhi vtaye gno havyadtaye ni hot satsi[*228] barhi...[*229] om 5.1.150.5 tan tv samidbhir agiro ghtena vardhaymasi bhac-choc yavihy...[*230] om 5.1.150.6 sa na pthu ravyyam acch deva vivsasi bhad-agne suvry...[*231] om[*232] [*225] All accent marks disappear again from this point forward and resume at 5.1.152.5 with the word gne. [*226] RV, TB, MS, etc: sumnayu; The VMP here begins a pattern of dropping the last vowel (and any consonant that follows it) from the last word in an RV quote and adding om at the end. This is seen to continue through 5.1.152.4. [*227] This verse is found at RV 3.27.1 (VC p. 630) [*228] Text: sathsi [*229] RV, TS, TB: barhii [*230] RV, TS, TB: yavihya [*231] RV, TB: suvryam [*232] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 151. However, the numbering has been adjusted so that the complete verse now comes at the end of chapter 150. 5.1.151.1 lenyo namasyas tiras tamsi darata sam agnir idhyate v...[*233] om 5.1.151.2 vo agnis sam idhyate 'vo na deva-vhana ta havimanta at...[*234] om 5.1.151.3 vaa tv vaya van vnas sam idhmahi agne ddyata bh...[*235] om 5.1.151.4 agni dta vmahe hotra viva-vedasam asya yajasya sukrat...[*236] om 5.1.151.5 samidhyamno adhvare 'gni pvaka ya[*237] oci-keas tas mah...[*238] om[*239] [*233] RV, TB: v [*234] RV, TB: ate [*235] RV, TB: bhat [*236] RV, TB, TS: sukratum [*237] Text: ya; RV, TB: ya [*238] RV, TB: mahe [*239] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 152. The numbering has been adjusted so that the complete verse now comes at the end of chapter 151. 5.1.152.1 pthu-pj amartyo ghta-nirik sv-huta agnir yajasya havyav...[*240] om 5.1.152.2 ta sabdho yata-sruca itth dhiy yajavanta cakrur agnim tay...[*241] om 5.1.152.3 samiddho agna hta devn yaki sv-adhvara tva hi havyavl[*242] as...[*243] om 5.1.152.4 juhota[*244] duvasyatgni prayaty adhvare vdhva havyavhan...[*245] om 5.1.152.5 gne mah(g) asi brhmaa bhrata[*246] 5.1.152.6 (kyapvatsra-naiddhruva)[*247] [*240] RV, TB: havyav [*241] RV, TB: taye [*242] Text: havyav [*243] RV, TB, TS: asi [*244] 1984 edition: juhot [*245] RV, TB: havyavhanam [*246] Beginning with this verse and ending with verse 5.1.154.1, vaha devn yjamnya, is a set of pratkas which are found in TS 2.5.9.1-4. The complete verse is as follows (I have underlined the Sanskrit and English that appears in the VMP text): gne mah asty ha mahn hy ea yad agnr brhmaty ha brhma hy ea bhratty hai h devbhyo havy bharati devddha ty ha dev hy etam aindhate mnviddha ty ha mnur hy etam uttaro devbhya andhri-uta ty harayo hy etam astuvan vprnumadita ty ha (1) vpr hy ete yac churuvso brhma-saita ity ha brhma-saito hy ea ghtahavana ty ha ghthutr hy asya priytam prar yajnm ity ha prar hy ea yajn rathr adhvarm ty haia h deva-ratho 'trto htty ha n hy eta kacan (2) trati trir havya-v ity ha srva hy ea taraty sptra juhr devnm ty ha juhr hy ea devn camas deva-pna ty aha camas hy ea deva-pno 'r ivgne nemr devs tva paribhr asty ha devn hy ea paribhr yd bryd vaha devn devayat yajamnyti bhrtvyam asmai (3) janayed vaha devn yjamnyty ha yjamnam evatna vardhayati... | Keith's translation: `O Agni, thou art great', he says, for Agni is great. `O Brahman', he says, for he is a Brahman. `O Bhrata', he says, for he bears the sacrifice to the gods. `Kindled by the gods', he says, for the gods kindled him. `Kindled by Manu', he says, for Manu kindled him after the gods. `Praised by the is', he says, for the is praised him. `Rejoiced in by sages', he says, for learned people are sages. `Celebrated by the poets', he says, for learned people are the poets. `Quickened by the holy power (Brahman)', he says, for he is quickened by the holy power (Brahman). `With ghee offering', he says, for ghee is his dearest offering. `Leader of the sacrifices', he says, for he is the leader of the sacrifices. `Charioteer of the rites', he says, for he is the chariot of the gods. `The Hot unsurpassed', he says, for no one surpasses him. `Surpassing, bearing the oblation', he says, for he surpasses all. `The mouth dish, the ladle of the gods', he says, for he is the ladle of the gods. `The bowl from which the gods drink', he says, for he is the bowl from which the gods drink. `O Agni, like a felly the spokes, thou dost surround the gods', he says, for he surrounds the gods. If he were to say, `Bring hither the gods to the pious sacrificer', he would produce an enemy for him. `Bring hither the gods to the sacrificer', he says; verily with that he makes the sacrificer to grow great. [*247] This verse is in parentheses in the Sanskrit text. 5.1.153.1 devddho mnv-iddha[*248] 5.1.153.2 i-uto vprnumadita kavi-ast brhma-sa(g)ito ghthavana 5.1.153.3 prar yajnm 5.1.153.4 rthr[*249] adhvarm 5.1.153.5 atrto ht 5.1.153.6 trir havyav 5.1.153.7 sptra juhr devnm 5.1.153.8 camas deva-pna 5.1.153.9 ar(g) ivgne nemr dev(g)s tv paribhr si [*248] TB: asv asau deveddho manviddha [*249] Text: radhr 5.1.154.1 vaha devn yjamnya 5.1.154.2 id vu 5.1.154.3 ytu bhagavn puruas sa-gaas sa-sainyas sa-r-sahyas saha-devatbhir anumanyatm 5.1.154.4 yas tu garua-ratho[*250] nityam ibhi cnugmina tam aja puarkka bhagavantam m 5.1.154.5 vum vaha[*251] 5.1.154.6 pram vaha 5.1.154.7 styam vaha 5.1.154.8 cytam vaha 5.1.154.9 niruddham vaha [*250] Text: -radho [*251] In TB section 3.5.3.6, verses with vaha, similar to 5.1.154.5-9, are found frequently. 5.1.155.1 riy jt 5.1.155.2 ytu bhagavat rs svara-var sa-ga sa-sainy r-parama-purua-sahy saha-devatbhir anumanyatm 5.1.155.3 y padmsan padma-hast hasa-nirykhya-vhin nityam ibhi cnugmin tm aj padma-netr bhagavat rm 5.1.155.4 ryam vaha 5.1.155.5 dhtm vaha 5.1.155.6 pvtrm vaha 5.1.155.7 prmdynm vaha 5.1.155.8 medn dev 5.1.155.9 ytu bhagavat hari yma-var sa-ga sa-sainy r-parama-prua-sahy saha-devatbhir anumanyatm 5.1.155.10 y nlotpalsan nlotpala-hast mah-ctaka-vhin nityam ibhi cnugmin tm aj nlotpala-netr bhgvt lm[*252] [*252] 1984 edition adds here glm phtaram: glm is a variant reading (for lam). 5.1.156.1 hrm vaha 5.1.156.2 pam vaha 5.1.156.3 km vaha 5.1.156.4 mhm vaha 5.1.156.5 [*253]vave ja nrvapmi 5.1.156.6 pruya ja nrvapmi 5.1.156.7 satyya ja nrvapmi 5.1.156.8 cyutya ja nrvapmi 5.1.156.9 niruddhya ja nrvapmi 5.1.156.10 ryai ja nrvapmi 5.1.156.11 dhtyai ja nrvapmi 5.1.156.12 pavtryai ja nrvapmi 5.1.156.13 prmdynyai ja nrvapmi 5.1.156.14 hryai ja nrvapmi 5.1.156.15 payai ja nrvapmi 5.1.156.16 kyai ja nrvapmi 5.1.156.17 mhyai ja nrvapmi [*253] mrkadeydi sarva-devn tn vaha | dhtrdi-mah-bhtn tn vaha | vhaymi 5.1.0.40 bhrt paribhr asy aniruddham vaha bhagavat l ryai ja nrvapmi sapt ca 5.1.157.1 vave svh 5.1.157.2 pruya svh 5.1.157.3 satyya svh 5.1.157.4 cyutya svh 5.1.157.5 niruddhya svh 5.1.157.6 ryai svh 5.1.157.7 dhtya svh 5.1.157.8 pavtryai svh 5.1.157.9 pramdyinyai svh 5.1.157.10 haryai svh 5.1.158.1 payai svh 5.1.158.2 kyai svh 5.1.158.3 mhyai svh 5.1.158.4 mrkaeyya svh 5.1.158.5 puyya svh 5.1.158.6 purya svh 5.1.158.7 mitya svh 5.1.158.8 pdm-pitre svh 5.1.158.9 dht-nthya[*254] svh 5.1.158.10 khytya svh [*254] Text: dht-ndhya 5.1.159.1 bhgave svh 5.1.159.2 brhmae svh 5.1.159.3 praj-pataye svh 5.1.159.4 pitmahya svh 5.1.159.5 hiraya-garbhya svh 5.1.159.6 gag-dharya svh 5.1.159.7 abha-vhanya svh 5.1.159.8 aa-mrtye svh 5.1.159.9 um-pataye svh 5.1.159.10 dhtre svh 5.1.160.1 dabhne svh 5.1.160.2 sanilya[*255] svh 5.1.160.3 gandha-dya svh 5.1.160.4 vidhtre svh 5.1.160.5 knya svh 5.1.160.6 muruya svh 5.1.160.7 nyarya svh 5.1.160.8 bhtye svh 5.1.160.9 bhuvagya svh 5.1.160.10 utsagya svh [*255] Text: saniya 5.1.161.1 phya svh 5.1.161.2 patagya svh 5.1.161.3 utkarya svh 5.1.161.4 apadnya[*256] svh 5.1.161.5 kaprdine svh 5.1.161.6 patirya svh 5.1.161.7 ballidya svh 5.1.161.8 madhya-gya svh 5.1.161.9 vaghanya svh 5.1.161.10 varuya svh [*256] 1984 edition: apadhnya 5.1.162.1 tjine svh 5.1.162.2 dane svh 5.1.162.3 tarasvne svh 5.1.162.4 maikya svh 5.1.162.5 mah-balya svh 5.1.162.6 vimalya svh 5.1.162.7 dvra-plakya svh 5.1.162.8 sandhyyai svh 5.1.162.9 prabhvatyai svh 5.1.162.10 jyoti-rpyai svh 5.1.163.1 dha-vratyai svh 5.1.163.2 vaikhnasya svh 5.1.163.3 tapo-yuktya svh 5.1.163.4 siddhi-dya svh 5.1.163.5 brahma-darne svh 5.1.163.6 tpasya svh 5.1.163.7 siddhi-rjya svh 5.1.163.8 sarva-doa-vivarjitya svh 5.1.163.9 sahasrva-mdhine svh 5.1.163.10 kikindhya svh 5.1.164.1 bahu-mardanya svh 5.1.164.2 bahu-senya svh 5.1.164.3 dha-vratya svh 5.1.164.4 trthya svh 5.1.164.5 udvhakya svh 5.1.164.6 sarva-yogyya svh 5.1.164.7 udvahya svh 5.1.164.8 indrya svh 5.1.164.9 ac-pataye svh 5.1.164.10 puru-htya svh 5.1.165.1 purandarya svh 5.1.165.2 agnye svh 5.1.165.3 jt-vedase svh 5.1.165.4 pvakya svh 5.1.165.5 hutanya svh 5.1.165.6 yamya svh 5.1.165.7 dharma-rjya svh 5.1.165.8 preteya svh 5.1.165.9 madhya-sthya svh 5.1.165.10 rambhdhiptaye svh 5.1.166.1 nirtaye svh 5.1.166.2 nlya svh 5.1.166.3 sarva-rako-dhiptaye svh 5.1.166.4 varuya svh 5.1.166.5 practase svh 5.1.166.6 raktmbarya svh 5.1.166.7 ydas-patye svh 5.1.166.8 vyve svh 5.1.166.9 jvanya svh 5.1.166.10 bhttmakya svh 5.1.167.1 udnya svh 5.1.167.2 kuberya svh 5.1.167.3 dhanyya svh 5.1.167.4 paulastyya svh 5.1.167.5 yaka-rjya svh 5.1.167.6 nya svh 5.1.167.7 varya svh 5.1.167.8 devya svh 5.1.167.9 bhavya svha 5.1.167.10 dityya svh 5.1.168.1 bhskarya svh 5.1.168.2 sryya svh 5.1.168.3 mrtya svh 5.1.168.4 vivsvataye svh 5.1.168.5 agrakya svh 5.1.168.6 vakrya svh 5.1.168.7 raktya svh 5.1.168.8 dhar-sutya svh 5.1.168.9 srya-putrya svh 5.1.168.10 mandya svh 5.1.169.1 raivatyya svh 5.1.169.2 anaicarya svh 5.1.169.3 pta-varya svh 5.1.169.4 grave svh 5.1.169.5 taiyya svh 5.1.169.6 bhasptaye svh 5.1.169.7 budhya svh 5.1.169.8 ymya svh 5.1.169.9 saumyya svh 5.1.169.10 raviha-jya svh 5.1.170.1 ukrya svh 5.1.170.2 bhrgavya svh 5.1.170.3 kvyya svh 5.1.170.4 parisrpie svh 5.1.170.5 nalnyai[*257] svh 5.1.170.6 jhnvyai svh 5.1.170.7 gagyai svh 5.1.170.8 loka-pvnyai svh 5.1.170.9 vashya svh 5.1.170.10 somya svh [*257] Text: nanyai 5.1.171.1 yajgya svh 5.1.171.2 ndave svh 5.1.171.3 candrmase svh 5.1.171.4 bhavya svh 5.1.171.5 arvya svh 5.1.171.6 nya svh 5.1.171.7 pau-ptaye svh 5.1.171.8 ugrya svh 5.1.171.9 rudrya svh 5.1.171.10 bhmya svh 5.1.172.1 mah-devya svh 5.1.172.2 jagd-bhve svh 5.1.172.3 yjad-bhuve svh 5.1.172.4 viva-bhve svh 5.1.172.5 brahma-bhve svh 5.1.172.6 rudra-bhve svh 5.1.172.7 bhvar-bhve svh 5.1.172.8 puruya svh (?)[*258] 5.1.172.9 parama-puruya svh 5.1.172.10 purutmakya svh [*258] prua satyam acyutam aniruddham iti | iti kayapa 5.1.173.1 dharma-mayya svh 5.1.173.2 dhtryai svh 5.1.173.3 mahdaryai svh 5.1.173.4 radryai svh 5.1.173.5 mah-klyai[*259] svh 5.1.173.6 bhr-jyehynyai svh 5.1.173.7 bhvr-jyehynyai svh 5.1.173.8 svr-jyehynyai svh 5.1.173.9 kali-rjynyai svh 5.1.173.10 kali-ptnyai svh [*259] Text: kyai 5.1.174.1 durgyai svh 5.1.174.2 ktyynyai svh 5.1.174.3 vaivyai svh 5.1.174.4 vindhya-vsnyai svh 5.1.174.5 kuhnyai svh 5.1.174.6 nandnyai svh 5.1.174.7 dhartryai svh 5.1.174.8 rajta-priyyai svh 5.1.174.9 granthnyai svh 5.1.174.10 vegnyai svh 5.1.175.1 prajayyai svh 5.1.175.2 pravhiyai svh 5.1.175.3 kcchryai svh 5.1.175.4 khnyai svh 5.1.175.5 vhnyai svh 5.1.175.6 yoktryai svh 5.1.175.7 kuhnyai svh 5.1.175.8 jryai svh 5.1.175.9 cardnyai svh 5.1.175.10 pravhnyai svh 5.1.176.1 vikryai svh 5.1.176.2 dmnyai svh 5.1.176.3 bisnyai svh 5.1.176.4 vidyutyai svh 5.1.176.5 dadryai svh 5.1.176.6 indu-kalyai svh 5.1.176.7 saumansyai svh 5.1.176.8 pravidyutyai svh 5.1.176.9 indriya-vikryai svh 5.1.176.10 rvavtyai svh 5.1.177.1 gag-vyai svh 5.1.177.2 sjantyai svh 5.1.177.3 pdm-pitre svh 5.1.177.4 dht-nthya[*260] svh 5.1.177.5 khytya svh 5.1.177.6 bhgave svh 5.1.177.7 sabhtya svh 5.1.177.8 marcaye svh 5.1.177.9 ocmate svh 5.1.177.10 pauramsa-bhtya svh [*260] Text: dht-ndhya 5.1.178.1 kamdhavya svh 5.1.178.2 pulahya svh 5.1.178.3 kardamya svh 5.1.178.4 mah-dhtaye svh 5.1.178.5 pulastyya svh 5.1.178.6 prt-bhrtre svh 5.1.178.7 vaa-karya svh 5.1.178.8 dntin-rjya svh 5.1.178.9 siddhi-rjya svh 5.1.178.10 nika-snve svh 5.1.179.1 sannatya svh 5.1.179.2 kratve svh 5.1.179.3 rj-ptaye svh 5.1.179.4 rja-prvya svh 5.1.179.5 vsihya svh 5.1.179.6 vk-pataye svh 5.1.179.7 traye svh 5.1.179.8 niymakya svh 5.1.179.9 satya-netra-gurve svh 5.1.179.10 anasy-varya svh 5.1.180.1 gavihya svh 5.1.180.2 traiubhya svh 5.1.180.3 guhyya svh 5.1.180.4 kya svh 5.1.180.5 save svh 5.1.180.6 samraya svh 5.1.180.7 vyve svh 5.1.180.8 padavya svh 5.1.180.9 vti-hotrya svh 5.1.180.10 bhurayya svh 5.1.181.1 uddhya svh 5.1.181.2 agnye svh 5.1.181.3 pavitrya svh 5.1.181.4 amtya svh 5.1.181.5 toyya svh 5.1.181.6 gahvarya svh 5.1.181.7 haryai svh 5.1.181.8 payai svh 5.1.181.9 kyai svh 5.1.181.10 mhyai svh 5.1.182.1 vg-dvyai svh 5.1.182.2 vivyai svh 5.1.182.3 bhgu-ptnyai svh 5.1.182.4 srsvtyai svh 5.1.182.5 ryai svh 5.1.182.6 dhtyai svh 5.1.182.7 pvitryai svh 5.1.182.8 pramdynyai svh 5.1.182.9 nyakya svh 5.1.182.10 adhitykya[*261] svh [*261] MW p. 21 adhityak, land on the upper part of a mountain. 5.1.183.1 pvrya svh 5.1.183.2 ryakya svh 5.1.183.3 vivsvataye svh 5.1.183.4 bharatya svh 5.1.183.5 viv-krme svh 5.1.183.6 marcmte svh 5.1.183.7 mitrya svh 5.1.183.8 hitvarya svh 5.1.183.9 rjimte svh 5.1.183.10 ramaakya svh 5.1.184.1 ktre svh 5.1.184.2 mah-dharya svh 5.1.184.3 urva-rohya svh 5.1.184.4 vadhaye svh 5.1.184.5 havi-rakakya svh 5.1.184.6 gneyya svh 5.1.184.7 ailya svh 5.1.184.8 pacanya svh 5.1.184.9 brhmyai svh 5.1.184.10 pigalyai[*262] svh [*262] Text: pigayai 5.1.185.1 garyai svh 5.1.185.2 sarvto-mukhyai svh 5.1.185.3 sarit-priyyai svh 5.1.185.4 viva-rpyai svh 5.1.185.5 ugryai svh 5.1.185.6 gavaryai svh 5.1.185.7 vaikhnyai svha 5.1.185.8 ikhanyai svh 5.1.185.9 gytryai svh 5.1.185.10 a-mkhyai svh 5.1.186.1 viva-garbhyai svh 5.1.186.2 virmiyai svh 5.1.186.3 kyai svh 5.1.186.4 rohyai[*263] svh 5.1.186.5 vrhyai svh 5.1.186.6 vara-dyai svh 5.1.186.7 rvyai svh 5.1.186.8 vajra-dryai svh 5.1.186.9 jyantyai svh 5.1.186.10 kaukyai svh [*263] 1946 edition: drohyai 5.1.187.1 indryai svh 5.1.187.2 ghanghannyai svh 5.1.187.3 klyai[*264] svh 5.1.187.4 nlka[*265]-daryai svh 5.1.187.5 vabha-vhanyai svh 5.1.187.6 veda-dhryai svh 5.1.187.7 pupa-rakakya svh 5.1.187.8 hartya svh 5.1.187.9 adhivsya svh 5.1.187.10 phullya svh [*264] Text: kyai [*265] Text: nka 5.1.188.1 bali-rakakya svh 5.1.188.2 dayya svh 5.1.188.3 sarvadya svh 5.1.188.4 samya svh 5.1.188.5 vivaksnya svh 5.1.188.6 ntya svh 5.1.188.7 harya svh[*266] 5.1.188.8 mitya svh 5.1.188.9 r-bhtya svh 5.1.188.10 veta-varya svh [*266] haritya svh iti p 5.1.189.1 vaiavya svh 5.1.189.2 mukha-plne svh 5.1.189.3 garuya svh 5.1.189.4 paki-rjya svh 5.1.189.5 sparya svh 5.1.189.6 khagdhiptaye svh 5.1.189.7 vakra-tuya svh 5.1.189.8 eka-darya svh 5.1.189.9 vikaya svh 5.1.189.10 vinyakya svh 5.1.190.1 nga-rjya svh 5.1.190.2 sahasra-rya svh 5.1.190.3 anantya svh 5.1.190.4 eya svh 5.1.190.5 sudaranya svh 5.1.190.6 cakrya svh 5.1.190.7 sahasra-vikacya svh 5.1.190.8 anapyne svh 5.1.190.9 jayya svh 5.1.190.10 atyucchritya svh 5.1.191.1 dhanyya svh 5.1.191.2 dhvajya svh 5.1.191.3 pcajanyya svh 5.1.191.4 akhya svh 5.1.191.5 ambujya svh 5.1.191.6 vi-priyya svh 5.1.191.7 ythdhipya[*267] svh 5.1.191.8 nityya svh 5.1.191.9 ugrya svh 5.1.191.10 mah-bhtya svh 5.1.191.11 pvakorjunya svh 5.1.191.12 hasta-magya[*268] svh 5.1.191.13 aka-hantya svh 5.1.191.14 viu-bhtya svh [*267] Text: ydhdhipya [*268] check MW p. 772 5.1.0.41.1 haryai svh 5.1.0.41.2 khytya svh 5.1.0.41.3 dhtre svhotsagya svh varuya svh jyot-rpyai svh kikindhya svh puru-htya svhrambhdhiptaye svh 5.1.0.41.4 bhttmakya svhdityya svh mandya svh raviha-jya svh somya svh bhmya svh purutmakya svh kali-ptnyai svh vegnyai svh pravhnyai svhrvavtyai svh pauramsa-bhtya svh nika-snve svhnasy-varya svhbhurayya svh mahyai svhdhtyakya svh ramaakya svh pigalyai[*269] svh -mukhyai svh kaukyai svh phullya svh veta-varya svh vinyakya svhtyucchritya svh mah-bhtya svh catvr ca [*269] Text: pigayai 5.1.0.42[*270] priyat bhgavn rudr bht nrdagdha(g) rka uddh im yt bhgavn im bj brhmam vhaymi y 'ja pur medn dev vur m ptv asmn de pr td vr hraya-var pvamnas svar-jno mdase nma to nv ndra vur m ptu rudhirya tvce nmo jvya nmo brhma jajnm cry tvm aha vsto-pate mali-mlyai[*271] svh sthpikyai svh uddh im ukrm asy agnm le grhapatya-yajm vhaym tvorj tvpo v id(g) srvam tmtmr yn to dev id vur m yt bhgvn thrv-vdam vhaymi dhrsu saptas vdhm etm vum vhaymy o hotar ehi vave svhaka-catvri(g)mat [*270] 41 in book [*271] Text: mauimlyai 5.1.192.1 priyt bhgavn druhiyai svh rudr-jam vhymy atr svast savitdit numanyasva to nv ndra satyakam vhaymi dharma-rjam vhaymi jytie svh samnya svh karya svh vairgyam vhaymy ar yn pa undantu sukhvaham vhaymi bhad-agne suvry phya svh yajgya svh uddhya svh dhanyya svhaik-nvaty-uttara-atm pryt bhgavn viu-bhtya svh hri tat sat ________________________________________ riyai nma varaa-sptakekta-mrt-homa 5.2.1.1 vave svh 5.2.1.2 mah-vave svh 5.2.1.3 sad-vave svh 5.2.1.4 vyp-nryaya svh 5.2.1.5 ryai svh 5.2.1.6 bhmyai svh 5.2.1.7 pruya svh 5.2.1.8 parm-purya svh 5.2.1.9 prtmakya svh 5.2.1.10 dharma-mayya svh 5.2.2.1 ryai svh 5.2.2.2 mednyai svh 5.2.2.3 satyya svh 5.2.2.4 stytmakya svh 5.2.2.5 jn-mayya svh 5.2.2.6 srva-sahrya svh 5.2.2.7 dhtyai svh 5.2.2.8 payai svh 5.2.2.9 cyutya svh 5.2.2.10 parmitya svh 5.2.3.1 aivaryya svh 5.2.3.2 r-pataye svh 5.2.3.3 pavtryai svh 5.2.3.4 kyai svh 5.2.3.5 aniruddhya svh 5.2.3.6 mahntya[*272] svh 5.2.3.7 vairgyya svh 5.2.3.8 srva-tejo-mayya svh 5.2.3.9 pramdynyai svh 5.2.3.10 mhyai svh [*272] 1984 edition: mahantya 5.2.4.1 kapilya svh 5.2.4.2 mn-vrya svh 5.2.4.3 uddhya svh 5.2.4.4 vda-rpie svh 5.2.4.5 gytryai svh 5.2.4.6 svitryai svh 5.2.4.7 yajya svh 5.2.4.8 srv-dv-mayya svh 5.2.4.9 puyya svh 5.2.4.10 krtave svh 5.2.5.1 svhyai svh 5.2.5.2 svadhyai svh 5.2.5.3 nryaya svh 5.2.5.4 jgannthya[*273] svh 5.2.5.5 dev-devya svh 5.2.5.6 tray-mayya svh 5.2.5.7 kmalyai svh 5.2.5.8 iyai svh[*274] 5.2.5.9 puyya svh 5.2.5.10 puytmakya svh [*273] Text: ndhya [*274] cf. VMP 5.2.15.9 5.2.6.1 puy-mrtaye svh 5.2.6.2 puy-dyine svh 5.2.6.3 indiryai svh 5.2.6.4 dharyai svh 5.2.6.5 varhya svh 5.2.6.6 vara-dya svh 5.2.6.7 bhmi-sandhraya svh 5.2.6.8 vjra-darine svh 5.2.6.9 ryai svh 5.2.6.10 bhmyai svh 5.2.7.1 nrasihya svh 5.2.7.2 tapo-nthya[*275] svh 5.2.7.3 mah-vave svh 5.2.7.4 mah-balya svh 5.2.7.5 ryai svh 5.2.7.6 bhmya svh 5.2.7.7 vmanya svh 5.2.7.8 vra-dya svh 5.2.7.9 kyapya svh 5.2.7.10 aditi-pryya svh [*275] Text: tapo-ndhya 5.2.8.1 trvikramya svh 5.2.8.2 tri-lokeya svh 5.2.8.3 sarvdhrya svh 5.2.8.4 vakuhya svh 5.2.8.5 subhadrya svh 5.2.8.6 sumukhya svh 5.2.8.7 sukha-pradya svh 5.2.8.8 sukha-daranya svh 5.2.8.9 kmalyai svh 5.2.8.10 vanyai svh 5.2.9.1 ya svh 5.2.9.2 vra-dya svh 5.2.9.3 sarveya svh 5.2.9.4 ttmane svh 5.2.9.5 padmyai svh 5.2.9.6 sthiryai svh 5.2.9.7 sarveya svh 5.2.9.8 sarvdhrya svh 5.2.9.9 srva-jya svh 5.2.9.10 sarvodvahya svh 5.2.10.1 lkmyai svh 5.2.10.2 dhryai svh 5.2.10.3 srva-vidyevarya svh 5.2.10.4 puyya svh 5.2.10.5 uddhya svh 5.2.10.6 jnya svh 5.2.10.7 kankyai svh 5.2.10.8 ymyai svh 5.2.10.9 indrya svh 5.2.10.10 ac-pataye svh 5.2.11.1 puru-htya svh 5.2.11.2 purandarya svh 5.2.11.3 agnye svh 5.2.11.4 jt-vedase svh 5.2.11.5 pvakya svh 5.2.11.6 hutanya svh 5.2.11.7 yamya svh 5.2.11.8 dharma-rjya svh 5.2.11.9 preteya svh 5.2.11.10 madhya-sthya svh 5.2.12.1 rabhdhiptaye svh 5.2.12.2 nrtaye svh 5.2.12.3 nlya svh 5.2.12.4 sarva-rako-dhiptaye svh 5.2.12.5 varuya svh 5.2.12.6 practase svh 5.2.12.7 raktmbarya svh 5.2.12.8 ydas-patye svh 5.2.12.9 vyve svh 5.2.12.10 javanya svh 5.2.13.1 bhttmakya svh 5.2.13.2 udnya svh 5.2.13.3 kuberya svh 5.2.13.4 dhanyya svh 5.2.13.5 paulastyya svh 5.2.13.6 yaka-rjya svh 5.2.13.7 nya svh 5.2.13.8 devya svh 5.2.13.9 bhavya svh 5.2.13.10 mah-devya svh 5.2.14.1 ryai svh 5.2.14.2 dhtyai svh 5.2.14.3 pavtryai svh 5.2.14.4 pramdynyai svh 5.2.14.5 haryai svh 5.2.14.6 payai svh 5.2.14.7 kyai svh 5.2.14.8 mhyai svh 5.2.14.9 subhadrya svh 5.2.14.10 sumkhya svh 5.2.15.1 sukh-pradya svh 5.2.15.2 sukha-darnya svh 5.2.15.3 kamlyai svh 5.2.15.4 vanyai svh 5.2.15.5 haytmakya svh 5.2.15.6 dveya svh 5.2.15.7 srvnadya svh 5.2.15.8 santanya svh 5.2.15.9 ilyai svh 5.2.15.10 vvyai svh 5.2.16.1 rma-devya svh 5.2.16.2 mah-balya svh 5.2.16.3 mah-bhadrya svh 5.2.16.4 paru-paye svh 5.2.16.5 brhmyai svh 5.2.16.6 vijyyai svh 5.2.16.7 puyya svh 5.2.16.8 puytmakya svh 5.2.16.9 puy-mrtaye svh 5.2.16.10 puy-dyine svh 5.2.17.1 indiryai svh 5.2.17.2 dharyai svh 5.2.17.3 sarvya svh 5.2.17.4 vivya svh 5.2.17.5 sarvdhrya svh 5.2.17.6 sarvevarya svh 5.2.17.7 saklyai svh 5.2.17.8 vivyai svh 5.2.17.9 sukhvahya svh 5.2.17.10 sureya svh 5.2.18.1 sumkhya svh 5.2.18.2 sura-priyya svh 5.2.18.3 ddhyai svh 5.2.18.4 vimlyai svh 5.2.18.5 savhya svh 5.2.18.6 sarva-tej-mayya svh 5.2.18.7 nadya svh 5.2.18.8 srva-rpie svh 5.2.18.9 subhgyai svh 5.2.18.10 sumkhyai svh 5.2.19.1 suvahya svh 5.2.19.2 suktya svh 5.2.19.3 vijnya svh 5.2.19.4 veda-mayya svh 5.2.19.5 sumadyai svh 5.2.19.6 jannyai svh 5.2.19.7 mitrya svh 5.2.19.8 loka-hitya svh 5.2.19.9 vivtmakya svh 5.2.19.10 kapi-varya svh 5.2.20.1 traye svh 5.2.20.2 vidhtrya svh 5.2.20.3 ttytmakya svh 5.2.20.4 vda-mrtaye svh 5.2.20.5 ivya svh 5.2.20.6 muni-varya svh 5.2.20.7 uddhya svh 5.2.20.8 suyoktrya svh 5.2.20.9 vivya svh 5.2.20.10 bhta-nyakya svh 5.2.21.1 jagad-vkanya svh 5.2.21.2 sarva-mtkya svh 5.2.21.3 santanya svh 5.2.21.4 mnndrya svh 5.2.21.5 brhma-sambhavya svh 5.2.21.6 nihnakya svh 5.2.21.7 sanadanya svh 5.2.21.8 grave svh 5.2.21.9 sarva-pjyya svh 5.2.21.10 mantra-jya svh 5.2.22.1 sanat-kumrya svh 5.2.22.2 jytir-ya svh 5.2.22.3 nrdvegya svh 5.2.22.4 akrodhya svh 5.2.22.5 snakya svh 5.2.22.6 niyatrya svh 5.2.22.7 dhrma-jya svh 5.2.22.8 dhrm-cdtya svha 5.2.22.9 indrya svh 5.2.22.10 mah-devya svh[*276] [*276] indrdn catur-mrti-mantrai prvavat 5.2.23.1 ryai svh 5.2.23.2 mhya svh[*277] 5.2.23.3 brhmae svh 5.2.23.4 praj-pataye svh 5.2.23.5 pitmahya svh 5.2.23.6 hiraya-garbhya svh 5.2.23.7 mrkaeyya svh 5.2.23.8 puyya svh 5.2.23.9 purya svh 5.2.23.10 amitya svh [*277] r mah-devy-dn catur-nmabhi prvavat 5.2.24.1 gag-dharya svh 5.2.24.2 vabha-vhanya[*278] svh 5.2.24.3 aa-mrtye svh 5.2.24.4 um-pataye svh 5.2.24.5 pdm-pitre svh 5.2.24.6 dht-nthya[*279] svh 5.2.24.7 khytya svh 5.2.24.8 bhgave svh 5.2.24.9 dhtre svh 5.2.24.10 dabhne svh [*278] cf. 5.1.159.7, abha-vhanya, which occurs in a similar sequences of verses (i.e. 5.1.159.6-9 cf. 5.2.24.1-4). [*279] Text: dht-ndhya 5.2.25.1 sanilya[*280] svh 5.2.25.2 gandha-dya svh 5.2.25.3 vidhtre svh 5.2.25.4 knya svh 5.2.25.5 muruya svh 5.2.25.6 nyarakya[*281] svh 5.2.25.7 bhtye svh 5.2.25.8 bhuvagya svh 5.2.25.9 utsagya svh 5.2.25.10 phya svh [*280] Text: saniya [*281] cf. 5.1.160.7, nyarya, which occurs in a similar sequence of verses (i.e. 5.1.159.10-162.3 cf. 5.2.24.9-27.2). 5.2.26.1 patagya svh 5.2.26.2 utkarya svh 5.2.26.3 apadnya svh 5.2.26.4 kaprdine svh 5.2.26.5 patirya svh 5.2.26.6 ballidya svh 5.2.26.7 madhya-gya svh 5.2.26.8 vaghanya svh 5.2.26.9 varuya svh 5.2.26.10 tjine svh 5.2.27.1 dane svh 5.2.27.2 tarasvne svh 5.2.27.3 nyakya svh 5.2.27.4 adhtyakya[*282] svh 5.2.27.5 pvarya svh 5.2.27.6 ryakya svh 5.2.27.7 vivsvate svh 5.2.27.8 bharatya svh 5.2.27.9 viv-karmae svh 5.2.27.10 marcmate svh [*282] cf. 5.1.182.10, adhityakya, which occurs in a similar sequence of verses i.e.5.1.182.9-184.4 cf. 5.2.27.3-28.8.) 5.2.28.1 mitrya svh 5.2.28.2 itvarya[*283] svh 5.2.28.3 rjimte svh 5.2.28.4 ramaakya svh 5.2.28.5 ktre svh 5.2.28.6 mah-dharya svh 5.2.28.7 urva-rohya svh 5.2.28.8 vadhaye svh 5.2.28.9 maikya svh 5.2.28.10 mah-balya svh [*283] cf. 5.1.183.3, hitvarya, which occurs in a similar sequence of verses (i.e. 5.1.182.9-184.4 cf. 5.2.27.3-28.8). 5.2.29.1 vimalya svh 5.2.29.2 dvra-plakya svh 5.2.29.3 sandhyyai svh 5.2.29.4 prabhvatyai svh 5.2.29.5 jyoti-rpyai svh 5.2.29.6 dha-vratyai svh 5.2.29.7 vikhanse svh 5.2.29.8 tapo-yuktya svh 5.2.29.9 siddhi-dya svh 5.2.29.10 brhma-darine svh 5.2.30.1 tpasya svh 5.2.30.2 siddhi-rjya svh 5.2.30.3 sarva-doa-vivarjitya svh 5.2.30.4 sahasrva-medhine svh 5.2.30.5 kikindhya svh 5.2.30.6 bahu-mardnya svh 5.2.30.7 bahu-senya svh 5.2.30.8 dha-vratya svh 5.2.30.9 trthya svh 5.2.30.10 udvhakya svh 5.2.31.1 sarva-yogyya svh 5.2.31.2 udvahya svh 5.2.31.3 vakra-tuya svh 5.2.31.4 eka-darya svh 5.2.31.5 vikaya svh 5.2.31.6 vinyakya svh 5.2.31.7 nga-rjya svh 5.2.31.8 sahasra-rya svh 5.2.31.9 anantya svh 5.2.31.10 eya svh 5.2.32.1 akhya svh 5.2.32.2 nidhi-varya svh 5.2.32.3 dhan-dya svh 5.2.32.4 mauktkdbhavya svh 5.2.32.5 padmya svh 5.2.32.6 nidhi-varya svh 5.2.32.7 raktbhya svh 5.2.32.8 bhta-nykya svh 5.2.32.9 tuhya svh 5.2.32.10 daitya-rjya svh 5.2.33.1 viu-bhaktya svh 5.2.33.2 gaddharya svh 5.2.33.3 daiteyya svh 5.2.33.4 mah-vryya svh 5.2.33.5 balin-dya svh 5.2.33.6 la-paye svh 5.2.33.7 nandakya svh 5.2.33.8 khagya svh 5.2.33.9 ppa-harya svh 5.2.33.10 daitya-nanya svh 5.2.34.1 rgya svh 5.2.34.2 dhanur-varya svh 5.2.34.3 tru-hantre svh 5.2.34.4 varyudhya svh 5.2.34.5 kha-cline[*284] svh 5.2.34.6 vka-daya svh 5.2.34.6 vtbhya svh 5.2.34.7 ghora-rpya svh 5.2.34.8 ckra-cline[*285] svh 5.2.34.10 mah-ndya svh [*284] Text: -ine [*285] Text: -cine 5.2.35.1 gra-rpie svh 5.2.35.2 bhaynakya svh 5.2.35.3 caya svh 5.2.35.4 ugrya svh 5.2.35.5 bhaynakya svh 5.2.35.6 dvra-plakya svh 5.2.35.7 pracaya svh 5.2.35.8 bhmya svh 5.2.35.9 ghra-rpya svh 5.2.35.10 dvradhiptye svh 5.2.36.1 vivaksenya svh 5.2.36.2 ntya svh 5.2.36.3 harya[*286] svha 5.2.36.4 amitya svh 5.2.36.5 r-bhtya svh 5.2.36.6 veta-varya svh 5.2.36.7 vavya svh 5.2.36.8 mkh-plne svh 5.2.36.9 garuya svh 5.2.36.10 paki-rjya svh [*286] 1946 edition: haritvya; 1984 edition: harya 5.2.37.1 suparya svh 5.2.37.2 khagdhipya[*287] svh 5.2.37.3 sudaranya svh 5.2.37.4 cakrya svh 5.2.37.5 sahasra-vikacya svh 5.2.37.6 anapyne svh 5.2.37.7 pcajanyya svh 5.2.37.8 akhya svh 5.2.37.9 ambujya svh 5.2.37.10 vu-priyya svh [*287] cf. 5.1.189.6, khagdhipataye, which occurs in a similar sequence of verses (i.e. 5.1.188.5-189.6 cf. 5.2.36.1-5.2.37.2). 5.2.38.1 jayya svh 5.2.38.2 atyucchritya svh 5.2.38.3 dhanyya svh 5.2.38.4 dhvajya svh 5.2.38.5 ythdhipya[*288] svh 5.2.38.6 nityya svh 5.2.38.7 agrya[*289] svh 5.2.38.8 mah-bhtya svh 5.2.38.9 pvakorjunya svh 5.2.38.10 hastya[*290] svh [*288] Text: ydhdhipya [*289] cf. 5.1.191.9, ugrya, which occurs in a similar sequence of verses (i.e. 5.1.191.7-14 cf. 5.2.38.5-39.2). [*290] 1946 edition: hastamya 5.2.39.1 aka-hantya svh 5.2.39.2 viu-bhtya[*291] svh 5.2.39.3 indrya svh[*292] 5.2.39.4 dityya svh[*293] 5.2.39.5 bhskarya svh 5.2.39.6 sryya svh 5.2.39.7 mrtya svh 5.2.39.8 vivsvate svh 5.2.39.9 vasihya svh 5.2.39.10 somya svh [*291] 1946 edition: viu-bht-ytya; 1984 edition: viu-bhtya [*292] indrdi-dig-n catur-mrti-mantrai purvavat [*293] ravi-ainau paca-mrti-mantr iti marci 5.2.40.1 yajgya svh 5.2.40.2 ndave svh 5.2.40.3 candrya svh 5.2.40.4 agrakya svh 5.2.40.5 vakrya svh 5.2.40.6 raktya svh 5.2.40.7 dhar-sutya svh 5.2.40.8 budhya svh 5.2.40.9 ymya svh 5.2.40.10 saumyya svh 5.2.41.1 raviha-jya svh 5.2.41.2 pta-varya svh 5.2.41.3 grave svh 5.2.41.4 taiyya svh 5.2.41.5 bhasptaye svh 5.2.41.6 ukrya svh 5.2.41.7 kvyya svh 5.2.41.8 bhrgavya svh 5.2.41.9 parisrpie svh 5.2.41.10 srya-putrya svh 5.2.42.1 mandya svh 5.2.42.2 raivatyya svh 5.2.42.3 anaicarya svh 5.2.42.4 rhave svh 5.2.42.5 daiteyya svh 5.2.42.6 urageya svh 5.2.42.7 grhakya svha 5.2.42.8 ketve svh 5.2.42.9 ka-varya svh 5.2.42.10 raudrya svh 5.2.43.1 aprakne svh 5.2.43.2 nalnyai[*294] svh 5.2.43.3 jhnvyai svh 5.2.43.4 gagyai svh 5.2.43.5 lka-pvanyai svh 5.2.43.6 yamnyai svh 5.2.43.7 sphaikbhyai svh 5.2.43.8 nad-varyai svh 5.2.43.9 pvanyai svh 5.2.43.10 nrmadyai svh [*294] Text: nanyai 5.2.44.1 nad-varyai svh 5.2.44.2 vidyud-rpyai svh 5.2.44.3 vilyai svh 5.2.44.4 sndhave svh 5.2.44.5 nad-varyai svh 5.2.44.6 mdv-gyai svh 5.2.44.7 sdhanyai svh 5.2.44.8 durgyai svh 5.2.44.9 ktyynyai[*295] svh 5.2.44.10 vaivyai svh [*295] cf. 5.1.174.2, ktyyanyai, which occurs in a similar sequence of verses (i.e. 5.1.174.1-4 cf. 5.2.44.8-45.1). 5.2.45.1 vindhya-vsnyai svh 5.2.45.2 sddhyai svh 5.2.45.3 vivyai svh 5.2.45.4 bhgu-ptnyai svh 5.2.45.5 srasvatyai svh 5.2.45.6 ryai svh 5.2.45.7 dhtyai svh 5.2.45.8 pvitryai svh 5.2.45.9 prmdyinyai svh 5.2.45.10 bhr-jyehyinyai svh[*296] [*296] jyeh devy at nma-mantr iti marci | jyeh pacabhir hvayed ity atri 5.2.46.1 bhvar-jyehyinyai svh 5.2.46.2 svar-jyehyinyai svh 5.2.46.3 kali-rjyinyai svh 5.2.46.4 kl-patnyai svh 5.2.46.5 dhtryai svh 5.2.46.6 mahdryai svh 5.2.46.7 radryai svh 5.2.46.8 mah-klyai[*297] svh 5.2.46.9 suryai svh [*297] Text: kyai 5.2.47.1 sumkhyai svh 5.2.47.2 vidyud-rpyai svh 5.2.47.3 subhagyai svh 5.2.47.4 sundryai svh 5.2.47.5 vilyai svh 5.2.47.6 padmkyai svh 5.2.47.7 pdma-variyai svh 5.2.47.8 svhyai svh 5.2.47.9 ubhgyai svh 5.2.47.10 mdv-gyai svh 5.2.48.1 sdhanyai svh 5.2.48.2 svadhyai svh 5.2.48.3 smddhyai svh 5.2.48.4 kula-vddhnyai svh 5.2.48.5 snnatyai svh 5.2.48.6 myyai svh 5.2.48.7 mtagyai svh 5.2.48.8 varhyai svh 5.2.48.9 varnanyai svh 5.2.48.10 sahldnyai svh 5.2.49.1 varrohyai svh 5.2.49.2 mygyai svh 5.2.49.3 mdvrthinyai svh 5.2.49.4 rkyai svh 5.2.49.5 mukhyyai svh 5.2.49.6 raktgyai svh 5.2.49.7 varnanyai svh 5.2.49.8 sinvlyai svh 5.2.49.9 gbhstinyai svh 5.2.49.10 hita-dyai svh 5.2.50.1 puya-dyai svh 5.2.50.2 havi-rakakya svh 5.2.50.3 gneyya svh 5.2.50.4 ailya svh 5.2.50.5 pacanya svh 5.2.50.6 pupa-rakakya svh 5.2.50.7 haritya svh 5.2.50.8 adhivsya svh 5.2.50.9 phullya svh 5.2.50.10 pruya svh 5.2.51.1 parama-purya svh 5.2.51.2 prtmakya svh 5.2.51.3 dharma-mayya svh 5.2.51.4 tvre svh 5.2.51.5 rpa-jtya svh 5.2.51.6 nidhi-jya svh 5.2.51.7 plotdhipataye svh 5.2.51.8 gadyai svh 5.2.51.9 kaumodkyai svh 5.2.51.10 puyyai svh 5.2.52.1 prabalyai svh 5.2.52.2 sarvevarya svh 5.2.52.3 jgannthya svh 5.2.52.4 cmuya svh 5.2.52.5 sarvata-crya svh 5.2.52.6 bali-rakakya svh 5.2.52.7 dayya svh 5.2.52.8 sarva-jya[*298] svh 5.2.52.9 samya svh 5.2.52.10 gavihya svh [*298] cf. 5.1.188.3, sarvadya, which occurs in a similar sequence of verses (i.e.5.1.188.1--4 cf. 5.2.52.6-9). 5.2.53.1 traiubhya svh 5.2.53.2 guhyya svh 5.2.53.3 kya svh 5.2.53.4 hriyai svh 5.2.53.5 payai svh 5.2.53.6 kyai svh 5.2.53.7 mhyai svh 5.2.53.8 pavitrya svh 5.2.53.9 amtya svh 5.2.53.10 toyya svh 5.2.54.1 gahvarya svh 5.2.54.2 vti-hotrya svh 5.2.54.3 bhurayya svh 5.2.54.4 uddhya svh 5.2.54.5 agnye svh 5.2.54.6 save svh 5.2.54.7 samraya svh 5.2.54.8 vyve svh 5.2.54.9 padavya svh 5.2.54.10 g-vedya svh 5.2.55.1 madhne svh 5.2.55.2 smya svh 5.2.55.3 krtave svh 5.2.55.4 yajur-vedya svh 5.2.55.5 ddhne svh 5.2.55.6 mirya svh 5.2.55.7 iya svh 5.2.55.8 sma-vedya svh 5.2.55.9 ghtya svh 5.2.55.10 vajrya svh 5.2.56.1 yajya svh 5.2.56.2 atharva-vedya svh 5.2.56.3 pavitrya svh 5.2.56.4 krya svh 5.2.56.5 puyya svh 5.2.56.6 ivya svh 5.2.56.7 mun-varya svh 5.2.56.8 uddhya svh 5.2.56.9 suyoktrya svh 5.2.56.10 vave svh 5.2.57.1 vypne svh 5.2.57.2 ratnya svh 5.2.57.3 vivya svh 5.2.57.4 kyapya svh 5.2.57.5 viva-mrtye svh 5.2.57.6 katya svh 5.2.57.7 tkakya svh 5.2.57.8 jagd-bhve svh 5.2.57.9 yjad-bhuve svh 5.2.57.10 viva-bhve svh 5.2.58.1 rudra-bhve svh 5.2.58.2 brahma-bhve svh 5.2.58.3 bhvodbhve[*299] svh 5.2.58.4 pktya svh 5.2.58.5 vara-dya svh 5.2.58.6 mitrya svh 5.2.58.7 bhta-nyakya svh 5.2.58.8 pavitrya svh 5.2.58.9 mantrya svh 5.2.58.10 japyya svh [*299] cf. 5.1.172.7, bhuvar-bhuve, which occurs in a similar sequence of verses (i.e. 5.1.172.2-7 cf. 5.2.57.8-58.3). 5.2.59.1 uddhya svh 5.2.59.2 sarva-trtha-jlya svh 5.2.59.3 puyya svh 5.2.59.4 pvanya svh 5.2.59.5 puya-pjitya svh 5.2.59.6 tkakya svh 5.2.59.7 sarpa-rjya svh 5.2.59.8 kiti-jya svh 5.2.59.9 dhar-dharya svh 5.2.59.10 mednyai svh 5.2.60.1 khvai svh 5.2.60.2 sudaryai svh 5.2.60.3 kamya svh 5.2.60.4 anumtyai svh 5.2.60.5 sva-rpyai svh 5.2.60.6 tnv-agyai svh 5.2.60.7 subhagyai svh 5.2.60.8 brahmyai[*300] svh 5.2.60.9 pgalyai[*301] svh 5.2.60.10 garyai svh [*300] cf. 5.1.184.9, brhmayai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5). [*301] Text: pgyai 5.2.61.1 srvato-mukhyai svh 5.2.61.2 sarit-priyyai svh 5.2.61.3 viva-rpyai svh 5.2.61.4 ugryai svh 5.2.61.5 gavaryai svh 5.2.61.6 vakhnyai svh 5.2.61.7 khanyai svh 5.2.61.8 gytryai svh 5.2.61.9 -mkhyai svh 5.2.61.10 vva-garbhyai svh 5.2.62.1 viormiya svh 5.2.62.2 kyai svh 5.2.62.3 rohyai[*302] svh 5.2.62.4 vrhyai svh 5.2.62.5 vara-dyai svh 5.2.62.6 rvyai svh 5.2.62.7 vajra-dryai[*303] svh 5.2.62.8 jyantyai svh 5.2.62.9 kaukyai svh 5.2.62.10 indryai svh [*302] 1946 edition: drohiyai [*303] Text: dayai 5.2.63.1 ghanghannyai svh 5.2.63.2 klyai[*304] svh 5.2.63.3 nlka-daryai svh 5.2.63.4 v-hyai[*305] svh 5.2.63.5 veda-dhryai svh 5.2.63.6 jayyai svh 5.2.63.7 sukha-pradyai svh 5.2.63.8 samddhnyai svh 5.2.63.9 bhadryai svh 5.2.63.10 vijayyai svh [*304] Text: kyai [*305] cf. 5.1.187.5, vabha-vhanyai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5). 5.2.64.1 viokyai svh 5.2.64.2 puyyai svh 5.2.64.3 kmnandyai svh 5.2.64.4 vindyai svh 5.2.64.5 lbhyai svh 5.2.64.6 prmattyai svh[*306] 5.2.64.7 ajayyai svh[*307] 5.2.64.8 nandkyai svh 5.2.64.9 madhu-jnanyai svh 5.2.64.10 sumuktyai svh [*306] 1946 edition: prmattyai [*307] 1984 edition: ajeyam; 1946 edition: ajayyai 5.2.65.1 subhagyai svh 5.2.65.2 puikyai svh 5.2.65.3 amghavatyai svh 5.2.65.4 puyyai svh 5.2.65.5 prmattyai svh 5.2.65.6 kumdvatyai svh 5.2.65.7 susahyai svh 5.2.65.8 susabharyai svh 5.2.65.9 nivttyai[*308] svh 5.2.65.10 utpalakyai svh [*308] Text: nivtyai 5.2.66.1 sugandhnyai svh 5.2.66.2 sarva-modyai svh 5.2.66.3 sarvtmkyai svh 5.2.66.4 vokyai svh 5.2.66.5 dhana-ryai svh 5.2.66.6 akatyai svh 5.2.66.7 amityai svh 5.2.66.8 kuhnyai svh 5.2.66.9 nandnyai svh 5.2.66.10 dhartryai svh 5.2.67.1 rajta-priyyai[*309] svh 5.2.67.2 grnthinyai[*310] svh 5.2.67.3 vegnyai svh 5.2.67.4 prajayyai svh 5.2.67.5 prabarhyai[*311] svh 5.2.67.6 kcchryai svh 5.2.67.7 khnyai svh 5.2.67.8 vhnyai svh 5.2.67.9 yoktryai svh 5.2.67.10 kuhnyai svh [*309] cf. 5.1.174.8, rajata-priyyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). [*310] Text: grndhinyai [*311] cf. 5.1.175.2, pravhiyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). 5.2.68.1 jryai svh 5.2.68.2 cardnyai svh 5.2.68.3 pravhnyai svh 5.2.68.4 vikryai svh 5.2.68.5 dmnyai svh 5.2.68.6 baisnyai[*312] svh 5.2.68.7 vidyutyai svh 5.2.68.8 dadryai svh 5.2.68.9 indu-karyai[*313] svh 5.2.68.10 saumansyai svh [*312] cf. 5.1.176.3, bisinyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). [*313] cf. 5.1.176.6, indu-kalyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3). 5.2.69.1 prvidyutyai svh 5.2.69.2 indriya-vikryai svh 5.2.69.3 rvavatyai svh 5.2.69.4 gag-vyai svh 5.2.69.5 sjntyai svh 5.2.69.6 pdm-pitre svh 5.2.69.7 dht-nthya[*314] svh 5.2.69.8 khytya svh 5.2.69.9 bhgave svh 5.2.69.10 sambhtya svh [*314] Text: -ndhya 5.2.70.1 marcaye svh 5.2.70.2 ocmate svh 5.2.70.3 paurams-bhtya svh 5.2.70.4 kamdhavya svh 5.2.70.5 pulahya svh 5.2.70.6 kardamya[*315] svh 5.2.70.7 mah-dhtaye svh 5.2.70.8 pulastyya svh 5.2.70.9 prt-bhartre svh 5.2.70.10 vaa-krya svh [*315] 1946 edition: kardamdyya; 1984 edition: kardamya 5.2.71.1 dntin-rjya[*316] svh 5.2.71.2 siddhi-rjya svh 5.2.71.3 nika-snve svh 5.2.71.4 sanntya svh 5.2.71.5 krtave svh 5.2.71.6 rj-pataye svh 5.2.71.7 rja-prvya svh 5.2.71.8 vsihya svh 5.2.71.9 vk-pataye svh 5.2.71.10 traye svh [*316] Text: dntan-rjya corrected to dntin-rjya. cf. VMP 5.1.178.8 5.2.72.1 niymakya svh 5.2.72.2 satya-netra-grave svh 5.2.72.3 anasy-vrya svh 5.2.72.4 agastyya svh 5.2.72.5 muni-varya svh 5.2.72.6 dhtya svh 5.2.72.7 kmbha-sambhavya svh 5.2.72.8 vatsarbhyas svh 5.2.72.9 vsu-sutebhyas svh 5.2.72.10 nidhbhyas svh 5.2.73.1 dharm-snukbhyas svh 5.2.73.2 prya svha 5.2.73.3 apnya svh 5.2.73.4 vynya svh 5.2.73.5 udnya svh 5.2.73.6 samnya svh 5.2.73.7 mardbhyas svh 5.2.73.8 loka-dharbhyas svh 5.2.73.9 sapt-sapt-gebhyas svh 5.2.73.10 marudvat-sutbhyas svh 5.2.74.1 ata-rudrbhyas svh 5.2.74.2 oadhebhyas svh 5.2.74.3 try-ambkbhyas svh 5.2.74.4 kapl-pibhyas svh 5.2.74.5 ajakapade svh 5.2.74.6 ahirbdhnaye svh 5.2.74.7 pinkne svh 5.2.74.8 aparjitya svh 5.2.74.9 mga-vydhya svh 5.2.74.10 arvya svh 5.2.75.1 nrtaye svh 5.2.75.2 vrya svh 5.2.75.3 kaplne svh 5.2.75.4 bhavya svh 5.2.75.5 sthave svh 5.2.75.6 dhtre svh 5.2.75.7 aryme svh 5.2.75.8 a(g)ya svh 5.2.75.9 mitrya svh 5.2.75.10 vruya svh 5.2.76.1 bhgya svh 5.2.76.2 ndrya svh 5.2.76.3 vivsvte svh 5.2.76.4 pe svh 5.2.76.5 parjnyya svh 5.2.76.6 tvre svh 5.2.76.7 vave svh 5.2.76.8 gandharvbhyas svh 5.2.76.9 ramybhyas svh 5.2.76.10 sura-jbhyas svh 5.2.77.1 saumya-jbhyas svh 5.2.77.2 mnibhyas svh 5.2.77.3 tapo-dhipbhyas svh 5.2.77.4 kubhyas svh 5.2.77.5 ppa-vinibhyas svh 5.2.77.6 apsarbhyas svh 5.2.77.7 amta-jbhyas svh 5.2.77.8 bhoga-vahbhyas svh 5.2.77.9 svar-jbhyas[*317] svh 5.2.77.10 avbhy(g) svh [*317] 1984 edition: sr-jbhyas; 1946 edition: svar-jbhyas 5.2.78.1 yamlbhy(g)[*318] svh 5.2.78.2 yugmbhy(g) svh 5.2.78.3 tvr-ptrbhy(g) svh 5.2.78.4 dharya svh 5.2.78.5 dhruvya svh 5.2.78.6 somya svh 5.2.78.7 adbhys svh 5.2.78.8 analya svh 5.2.78.9 anlya svh 5.2.78.10 prtyya svh [*318] Text: yambhy(g) 5.2.79.1 prabhsya svh 5.2.79.2 vidy-dharbhyas svh 5.2.79.3 mantra-balbhyas svh 5.2.79.4 pup-jebhyas svh 5.2.79.5 bhoga-jbhyas svh 5.2.79.6 tubrve svh 5.2.79.7 muni-varya svh 5.2.79.8 svareya svh 5.2.79.9 vda-rpie svh 5.2.79.10 nradya svh 5.2.80.1muni-vrya svh 5.2.80.2 gna-rpya svh 5.2.80.3 brahm-sabhvya svh 5.2.80.4 tbhyas svh 5.2.80.5 mah-rbhyas sv 5.2.80.6 gandharvbhyas svh 5.2.80.7 trthbhyas svh 5.2.80.8 praj-pataye svh 5.2.80.9 srre svh 5.2.80.10 vda-mayya svh 5.2.81.1 brahma-rpya svh 5.2.81.2 mudgalya svh 5.2.81.3 muni-varya svh 5.2.81.4 uddhya svh 5.2.81.5 sarv-jya svh 5.2.81.6 hleya svh 5.2.81.7 mah-balya svh 5.2.81.8 mygya svh 5.2.81.9 vra-dyine svh 5.2.81.10 yakya svh 5.2.82.1 sarv-var-dya svh 5.2.82.2 skhine svh 5.2.82.3 deva-yonaye svh 5.2.82.4 jmbavya svh 5.2.82.5 bla-rpya svh 5.2.82.6 daranyya svh 5.2.82.7 sndarya svh 5.2.82.8 asurya svh 5.2.82.9 daiteyya svh 5.2.82.10 ghra-rpya svh 5.2.83.1 bhaynakya svh 5.2.83.2 knnara-mithunya[*319] svh 5.2.83.3 trthya svh 5.2.83.4 sgtya svh 5.2.83.5 pki-rpya svh 5.2.83.6 prhldya svh 5.2.83.7 prjnanya svh 5.2.83.8 viu-bhaktya svh 5.2.83.9 gddharya svh 5.2.83.10 madanya svh [*319] Text: knnara-midhunya 5.2.84.1 kmya svh 5.2.84.2 sndarya svh 5.2.84.3 divya-rpya svh 5.2.84.4 vpyai[*320] svh 5.2.84.5 vidyud-rpya svh 5.2.84.6 vilgyai svh 5.2.84.7 medhyai svh 5.2.84.8 vyjnyai svh 5.2.84.9 sbhagyai svh 5.2.84.10 sundryai svh [*320] 1946 edition: vipyai 5.2.85.1 viuddhyai svh 5.2.85.2 kmnyai svh 5.2.85.3 kntyai svh 5.2.85.4 ubhgyai svh 5.2.85.5 vmalyai svh 5.2.85.6 cndra-prabhyai svh 5.2.85.7 tanv-gyai svh 5.2.85.8 vta-rpyai svh 5.2.85.9 dha-vratyai svh 5.2.85.10 sndarya svh 5.2.86.1 sura-pryya svh 5.2.86.2 ubhnandya svh 5.2.86.3 saumyya svh 5.2.86.4 brhmae svh 5.2.86.5 ryame svh 5.2.86.6 daa-dharya svh 5.2.86.7 pa-bhte svh 5.2.86.8 dhana-dya svh 5.2.86.9 savtre svh 5.2.86.10 svitrya svh 5.2.87.1 indrya svh 5.2.87.2 indr-jya svh 5.2.87.3 rudrya svh 5.2.87.4 rudra-jya[*321] svh 5.2.87.5 dbhyas svh 5.2.87.6 pa-vatsya svh 5.2.87.7 nya[*322] svh 5.2.87.8 parjanyya svh 5.2.87.9 jayantya svh 5.2.87.10 mahendrya[*323] svh [*321] cf. VMP 5.1.21.1 rudr-jam [*322] 1984 edition: ya [*323] cf. VMP 5.1.21.1 mhendram 5.2.88.1 ngya svh 5.2.88.2 bhtya svh 5.2.88.3 yakya svh 5.2.88.4 dityya svh 5.2.88.5 satyakya svh 5.2.88.6 bhntya svh 5.2.88.7 antrikya svh 5.2.88.8 durgyai svh 5.2.88.9 gha-mukhyai svh 5.2.88.10 dhtryai svh 5.2.89.1 vapuya svh 5.2.89.2 gnaye svh 5.2.89.3 vitathya svh[*324] 5.2.89.4 gh-katya svh 5.2.89.5 paya svh 5.2.89.6 rkasya svh 5.2.89.7 jayya svh 5.2.89.8 kya svh 5.2.89.9 yamya svh 5.2.89.10 gandharvya svh [*324] 1984 edition: vitadhya; 1946 edition: vitathya 5.2.90.1 bhga-rjya svh 5.2.90.2 suruya svh 5.2.90.3 ye svh 5.2.90.4 ivya svh 5.2.90.5 prya svh 5.2.90.6 kvaye svh 5.2.90.7 nrtye svh 5.2.90.8 dauvrikya svh 5.2.90.9 sugrvya svh 5.2.90.10 pupa-dantya svh 5.2.91.1 akrya svh 5.2.91.2 puru-htya svh 5.2.91.3 vidyyai svh 5.2.91.4 sarit-ptaye svh 5.2.91.5 asurya svh 5.2.91.6 aya svh 5.2.91.7 rgya svh 5.2.91.8 yase svh 5.2.91.9 bhadryai svh 5.2.91.10 vda-bhte svh 5.2.92.1 tpasya svh 5.2.92.2 jvanya svh 5.2.92.3 ngya svh 5.2.92.4 mukhyya svh 5.2.92.5 bhallya svh 5.2.92.6 sandhuya[*325] svh 5.2.92.7 vidyya svh 5.2.92.8 amitya svh 5.2.92.9 somya svh 5.2.92.10 argalya[*326] svh 5.2.92.11 dityai svh 5.2.92.12 sri-devya svh 5.2.92.13 carkyai svh 5.2.92.14 devatryai svh 5.2.92.15 ptanyai svh 5.2.92.16 ppa-rksyai svh 5.2.92.17 pca-bhautikya svh [*325] 1946 edition: sanduya [*326] Text: argaya hri tatth sat ________________________________________ r r vikhanasa mah-gurave nama r-vaikhnasa-mantra-pranake aa-prana-prrambha 6.1.1 hari o 6.1.2 to dev avantu no yto vur vicakram pthivys sapt-dhmabhis svh 6.1.3 id vur v cakrame tredh n dadhe padm smham asya p(g)sur svh 6.1.4 tri pad v cakrame vur gop dbhya [t]to[*327] dhrmi dhryan svh 6.1.5 vo krmi payata yto vratni paspa ndrasya yjyas skh svh 6.1.6 td vo param pad(g) sd payanti srya divva ckur tata(gg) svh 6.1.7 td vprso vipanyvo jgvsas sm indhate vor yt param pad(gg) svh [*327] RV: to 6.0.1 ckur tata(gg) svh dv ca 6.2.1[*328] sahsra-r pruas sahasrks shsra-pt s bhmi vivto vtvty atiad dagul(gg) svh 6.2.2 prua evd(g) srva yd bht yc ca bhvyam utmtatvsyno yad nnentirhati svh 6.2.3 etvn asya mahimto jyy(g) ca prua pdo 'sya vv bhtni tri-pd asymta div svh 6.2.4 tri-pd rdhv d ait prua pdo 'syehbhvt pna tto vva vy akrmat sannaan abh svh 6.2.5 tsmd vir[*329] ajyata virjo dh prua s jto ty aricyata pacd bhmim tho purs svh [*328] Begin TA 3.12 [*329] RV: virl 6.3.1 yt pruena hav dev yajm tanvata vasant asysd jyam grm idhm ard dhavs svh 6.3.2 saptsysan paridhyas trs sapt samdha kt dev yd yaj tnvn badhnan prua pa(gg) svh[*330] 6.3.3 t yaj barhi prakan prua jtm agrat tna dev yajanta sdhy aya ca y svh 6.3.4 tsmd yajth[*331] sarva-htas sbhta pdjy pa(g)s t(g) cakre vyavyn rayn grmy ca y svh 6.3.5 tsmd yajth[*332] sarva-hto[*333] cas smni jajire chnd(g)si jajire tsmd yjus tsmd ajyata svh [*330] RV 10.90.15 [out of order]; TA; (VC p. 973) [*331] RV: yajt [*332] RV: yajt [*333] RV: sarva-hta 6.4.1 tsmd v ajyanta y k cobhaydata gvo ha jajire tsmt tsmj jt ajvyas svh 6.4.2 yt pruam vy adadhu katidh vy kalpayan mkha km asya ka bh k r pdv[*334] ucyete svh 6.4.3 brhma 'sya mkham sd bh rjany kt r td asya yd vaya padbhy(g) dr ajyata svh 6.4.4 candrm mnaso jt ckos sryo ajyata mkhd ndra cgn ca prd vyur ajyata svh 6.4.5 nbhy sd antrika r dyus sm avartata padbhy bhmir da rtrt tth lok(g) akalpayan[*335] svh 6.4.6 vdhm et prua mahntam dity-vara tmasas t pr srvi rpi victya dhro[*336] nmni ktvbhivdan ydste svh 6.4.7 dht purstd ym udjahra akrh prvidvn prada ctasra tm ev vidvn amta ih bhavati nnyh pnth yanya vidyate svh[*337] 6.4.8 yajna yajm ayajanta devs tni dhrmi prthamny san[*338] t ha nka mahimnas sacante[*339] yatra prve sdhys snti devs svh[*340] [*334] RV: pd; TA: pdv [*335] TA: akalpayann [*336] TA: dhra [*337] cf. p. 407 tam eva vi...; TA 3.12.7 (VC p. 518) [*338] TA: sann [*339] RV: sacanta [*340] End TA 3.12 6.0.2 pura svh 'jyta svh 'kalpayan svh a ca 6.5.1 hraya-var hri suvra rajats rajm candr hirmay lakm jtavedo mam vaha svh[*341] 6.5.2 t ma vaha jta vedo lakmm napagmnm ysy hraya vindya gmva prn ah svh[*342] 6.5.3 ava-prv[*343] ratha-madhy hastnd aprabdhinm rya devm pa hvaye rr m dev juat svh[*344] 6.5.4 ksosmi t hraya prkr mrdr jvlant tpt tarpyantm padme stht padm-var tvm ihpa-hvaye rya svh[*345] 6.5.5 candr prabhs yas jvlant rya lok dev-jum udrm t padmnem raam ah prpadye 'lakmr me nayat tv vomi svh[*346] [*341] Beginning here with verse 6.5.1 and ending with 6.7.7 we find the r-skta of the g Veda Khilas. The verse numbers given are from Scheftelowitz, pp. 72-73, RVKh 2.6.1-15. The verse numbers in parentheses are from Bloomfield. RVKh 2.6.1 (5.87.1) (VC p. 1069) [*342] RVKh 2.6.2 (5.87.2) (VC p. 462) [*343] RVKh/VC: avapr [*344] RVKh 2.6.3 (5.87.3) (VC p. 127) [*345] RVKh 2.6.4 (5.87.4) (VC p. 323) [*346] RVKh 2.6.5 (5.87.5) (VC p. 366) 6.6.1 dity-vare tpas 'dh-jt vnas-pti stva vk 'th[*347] bilv tsya phlni tpas nudantu myntar y ca bhy alakms svh[*348] 6.6.2 paitu m deva-sakh krt ca min sah prdur bhut 'smi rre 'smn krtm ddhi dadtu me svh[*349] 6.6.3 kt pipsm al jyem alakm naymy hm bhtim samddhi c sarv nr udame ght svh[*350] 6.6.4 gndha-dvr durdharn nity pu kariim vr(g) sarva-bhtn tm ihpa hvaye ryam svh[*351] 6.6.5 manasa kmam kuti vcs satym amahi pan rpm annasya myi r rayat yas svh[*352] [*347] Text: 'dh [*348] RVKh 2.6.6 (5.87.6) (VC p. 163) [*349] RVKh 2.6.7 (5.87.7) (VC p. 272) [*350] RVKh 2.6.8 (5.87.8) cf. TAA 10.33 (VC p. 340) [*351] RVKh 2.6.9 (5.87.9) cf. TA 10.1.10; MahnU 4.8 (VC p. 343) [*352] RVKh 2.6.10 (5.87.10) cf. VS 39.4; B 14.3.2.19; K 26.7.49 [These references for first line of verse.] (VC p.683) cf. VS 39.4; B 14.3.2.20; TB 2.4.6.6 [These references for second line of verse.] (VC p. 578) 6.7.1 kardmena praj bht mayi smbhava kardm rya vsya me kul[*353] mtra padma-mlin svh[*354] 6.7.2 pas sjntu snigdhni[*355] ciklt vasa me gh n ca dev mtra rya vsaya me kul svh[*356] 6.7.3 rdr[*357] pukri pu pigl[*358] padma-mlnm[*359] 6.7.4 candr hirmay lakm jtavedo ma vaha svh[*360] 6.7.5 rdr yakri[*361] yai suvar hema-mlnm[*362] 6.7.6 sry hirmay lakm jtavedo ma vaha[*363] svh[*364] 6.7.7 t ma vaha jtavedo lakmm napagmnm ysy hraya prbhta gvo dsy 'vn vindya prun ah svh[*365] 6.7.8 mah-devya ca vidmhe viu-patnya ca dhmahi tn no lakm pracodyt svh [*353] RVKh/VC: ghe [*354] RVKh 2.6.11 (5.87.11) (VC p. 320) [*355] Text: sigdhni [*356] RVKh 2.6.12 (5.87.12) (VC p. 172) [*357] RVKh/IS: pakvm; RVKh/VC: rdr [*358] Text: pig [*359] RVKh 2.6.13a (5.87.14a) (VC p. 186) [*360] RVKh 2.6.14b (5.87.14c) (VC p. 366) [*361] RVKh: pukri [*362] RVKh 2.6.14a (5.87.13a) (VC p. 186) [*363] RVKh: mm vaha replaces ma vaha [*364] RVKh 2.6.13b (5.87.13c) (VC p. 1027) In the above four verses, 5.6.7.5-8, note the variation between IS and VC in the order of corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, 14c, 13a, 13c. [*365] RVKh 2.6.15 (5.87.15) 6.0.3 vomi svh yaa svh naha svh dv ca 6.8.1 bhmir bhmn dyur varintarika mahitv upsthe te devy adite 'gnm anndm anndyydadhe svh[*366] 6.8.2 y gu pnir akramd asanan mtra puna pitra ca prayn sthvs[*367] svh[*368] 6.8.3 tri(g)d dhma v rjati vk patagya irye prty asya vaha dybhis svh[*369] 6.8.4 asy prd apnaty anta carati rocan vyakhyan mahs svas svh[*370] 6.8.5 y[*371] tv kruddh paro vpa manyn yd varty suklpam agne tt tva pnas tvd dpaymasi svh[*372] [*366] TS 1.5.3.1; 4.1 (VC p. 672) [*367] TS: praynt sva replaces prayn sthvs [*368] TS 1.5.3.2 [*369] TS 1.5.3.3 [*370] TS 1.5.3.4 [*371] TS: yat [*372] TS 1.5.3.5 6.9.1 yt te manyparoptasya pthivm nu dadhvase dity vve td dev vsava ca sambharan svh[*373] 6.9.2 mno jytir juatm jya vcchinna yaj(g) sam im dadhtu bhasptis tanutm im no vve dev ih mdayant(g) svh[*374] 6.9.3 sapt te agne samdhas sapt jihvs sapt ayas sapt dhma priyi sapta htrs saptadh tv yajanti sapt ynr pasv ghtna svh[*375] 6.9.4 pnar rj n vartasva pnar agna iyu pnar na phi vivtas svh[*376] 6.9.5 saha rayy n vrtasvgne pnvasva dhray viv-phsniy vivtas pri svh[*377] [*373] TS 1.5.3.6 [*374] TS 1.5.3.7 [*375] TS 1.5.3.8 [*376] TS 1.5.3.9 [*377] TS 1.5.3.10 6.10.1 medn dev vasdhar syd vsudh dev vsv brahma-varcas pit(g) rtra vur mnas svh 6.10.2 dev hraya-garbhi dev prasodr rsane satyyane sda svh 6.10.3 samudrvat svitrh no dev mahyk mah-dhra mahdhya tiha svh 6.10.4 g-ge yaj-yaje vibh ndra-patn vyjn srasita ih svh[*378] 6.10.5 vy-pr jala-yan svayn-dhr satyntho primedn sopri dhattagya svh 6.10.6 dhanur-dharyai vidmhe sarva-siddhya ca dhmahi tn no dhar pracodyt svh [*378] cf. VC p. 211 6.0.4 pnas tvddpaymasi svh vivtas pri svh sopri dhattagya svh dv ca[*379] [*379] AV 12.2.5; TS 1.5.3.2; 4.2 (VC p. 591) 6.11.1 svast caivha svh 6.11.2 praj-pataye svh 6.11.3 gnir dh-mataye svh 6.11.4 ditybhyas svh 6.11.5 vvebhyo devbhyas svh 6.11.6 marud-gabhyas svh 6.11.7 bhr agnye ca pthivya ca mahat ca svh bhvo vyve cntrikya ca mahat ca svh svar dityya ca div ca mahat ca svh bhr bhvas sva candrmase ca nkatrebhya ca digbhy ca mahat ca svh 6.12.1 imm me varua prj-pate n tvac citt cgnr bhtnm t- 6.12.2 yd dev yd dev yd dvyan[*380] yu e vaivnarya 6.12.3 ciryua y prvadanti dhrs smasta-vedrtha-vd varya mrkaeyya mah-munaye svh 6.12.4 pyaugha-nihya prtanya ntytmane brahm-vid vrya svh 6.12.5 pdm-pitre vda-bht varya mah-vryymta-tejase svh 6.12.6 bhgave mah-munaye brhma-nityy brhmtmane brahm-sutya sv [*380] cf. VMP 5.1.77.8 6.13.1 brhma jajn pratham purstd vsmats surco ven va s budhny upam sya vihs sat ca ynim sata ca vvas svh 6.13.2 hraya-garbhs sm avartatgre bhtsya jt ptir ka st s ddhra pthiv dym utm ksmai devya hav vidhema svh 6.13.3 rdram any bahut huta vabh nmas te astu tn me astu bhbhy vtye svh 6.13.4 try-ambaka yajmahe sugandh pui-vrdhanam urvrukm iva bndhann mtyr mukya m 'mtt svh 6.13.5 dyv-pthivy ug uk sanniyoktr smmnyayo khyt tu karam et(g) svh 6.14.1 yasy riyo v nuj agra-jy ym vjsra(g) shuta viva-vdbhym tbhy prasannbhy(g) hrsa-vddh bhavet(g) svh 6.14.2 tsthuo dhty dhrate yni as ysyeh tasmai bhva ev juhomi svh 6.14.3 y e bibhraty ru teja patag dvas pri stho bhvato ysya vett svh 6.14.4 v taty viva vdadhty tan n[*381] vty vtt tasy nta tam etat svh 6.14.5 y no 'bhrakaty vamya nas tu[*382] ys trayy savrdhayan prayati tsmai srva-chndaso svyayan t(g) s no dev mnsm nam et(g) svh [*381] 1984 edition: n [*382] 1946 edition: vamnayan tu 6.15.1 munndr brhma-nityy vrotkya dauvrik-prdhnya mikya svh 6.15.2 sandhyyai mni-patnyai prabhvatyai dh-vratyai svh 6.15.3 vakhnasycyta-sa(gg)rayya tpo-gra-nihya ca brhma-darine svh 6.15.4 tpasya sddhi-rjy sa(g)hitya sahsrvamedhine svh 6.15.5 kkindhya bhu-mardanya bahu-senya dh-vrtya svh 6.15.6 trthya srva-sukhvahya sarva-yogyya srva-darine svh 6.0.5 mahat ca svh brhm-sutya svh kauram et(g) svh mnam et(g) svh ddh-vratya svh dv ca 6.16.1 trtram ndram avitram ndra(g) hve-have suhva(g) ram ndram huv n[*383] akr puru-htm ndr(gg) svast no maghv dhtv ndras svh[*384] 6.16.2 mah(g) ndro y jas parjnyo vim(g) iva stmair vatssya[*385] vvdhe svh[*386] 6.16.3 mah(g) ndro nvd caraipr ut dvibrh amins shobhi asmdryag vvdhe vryyor pths skta kartbhir bht svh[*387] 6.16.4 bhvas tvm indra brhma mahn bhvo vveu svaneu yajya bhvo n(g) cyautn vvasmin bhre jyha ca mntro viva-carae svh[*388] 6.16.5 ndra snas(g) ray(g) sajtvna(g) sadsham vriham tye bhara svh[*389] [*383] AV, TS: huv n; RV, VS (M), KS: hvymi [*384] RV 6.47.11; TS 1.6.12.5 (VC p. 448) [*385] TB: vathssya [*386] RV 8.6.1; TS 1.4.20.1; TB 3.5.7.4 (VC p. 695) [*387] RV 6.19.1; TS 1.4.21.1; TB 3.5.7.4 (VC p. 695) [*388] RV 10.50.4; TS 3.4.11.4; A 1.6.1; 4.11.6; 9.5.16 (VC p. 670) [*389] RV 1.8.1; TS 3.4.11.3; TB 3.5.7.3; A 1.6.1 (VC p. 302) 6.17.1 pr sashie puru-hta tr jyhas te ma ih rtr astu ndr bhara dkien vsni ptis sndhnm asi revtn(g) svh[*390] 6.17.2 asmkam ndras smteu dhvajv[*391] asmka y avas t jayantu asmka vr ttare bhavantv asmn u dev avat hveu svh[*392] 6.17.3 ndro 'bhd asy bhvanasya rjndro ddhra pthivn dym ut mm indro ha vvni bhtni bhvnritni svh 6.17.4 ndro dyar vyma bhr indrs smudbhva no vr pca urv-antarika-svarg-pavanam ndrd ndra mnye pitra mtra ca svh 6.17.5 ndra prayanta vpur ndra(gg) srvanta(g) savitram ndra dadhtu kras suktasya lokm ndra manye pitra mtra ca svh [*390] RV 10.180.1; TS 3.4.11.4; MS 4.12.3: 184.15; 4.14.18: 248.17; TB 2.6.9.1; 3.5.7.4; A 1.6.1; 3.7.11; 4.11.6; etc. (VC p. 631) [*391] Text: thvajv [*392] RV 10.103.11; TS 4.6.4.3; MS 2.10.4: 136.11; 4.14.14: 238.11 (VC p. 140) 6.18.1 ndro vtr vjrevadhd ndro vyyas smudra-uka ndra manye pitra mtra ca svh 6.18.2 ndro babhva brhmao gambhrm bhti-pritui ndro bhaviyd ut bhtm ndra manye pitra mtra ca svh 6.18.3 ndro 'smn avatu vjra-bhur ndro bhtni bhvanni ndro 'smkam avatu vjra-prasdam ndra manye pitra mtra ca svh[*393] 6.18.4 agnr mrdh div kakt-pti pthivy aym ap(g) rt(g)si jinvati svh 6.18.5 aym agns sahasro vjasya atnas pti mrdh kav ray(g) svh [*393] MS 4.14.7: 225.13-14 (VC p.229) 6.19.1 yam ddhra pthiv yam dym ut srya[*394] yams srva-mtyus sten[*395] prn vyn(g) svh 6.19.2 nmas te nrtaye ghna-tejya tsmai vsja bndhant 6.19.3 yma naya tv(g) svit dev uttamn nke abhrcaya yyin(g) svh 6.19.4 vsava pratham devtn(g) so 'sya praj pan phi 6.19.5 to devbhya pabhir y va vsavas svasty stu svh 6.19.6 sahasrk v aym agn pitaro devtnm 6.19.7 vsn ytra vsavo bhtn playanti tsm nya-vasubhya svh 6.19.8 y te at vrua y sahsra yajy p vtat prutr tbhyo na ndras savitt vur vvedev mucantu martas svasty svh [*394] KS: sryam [*395] cf. VMP 8.1.151.6: te n instead of sten 6.20.1 d uttam varua pam asmd vdhm v madhyam(gg) rathya th vaym ditya vrat tvngaso ditaye syma svh 6.20.2 ay cgn 'sy anabhast cyta yaj vahatu sad dhehi bheaj(gg) svh 6.20.3 pas sjntu[*396] snigdhni ciklt vasa me gh n ca dev mtra rya vsya me kul svh 6.20.4 marta paramtm pram gat pra brhma pra ygam paramtmna manye ajra yo 'gnir ahm nna vyve svh 6.20.5 marto gan prathams saptdhn mrdh vyo nyam ajr(gg) riym htra va ryan tvhur gne havy mardbhyas svh 6.20.6 mir-vsasa kauberak rako-rjna prit grma(g) s-jnayo gacchntcchnto paridktnt[*397] svh 6.20.7 etn ghnataitn ghtty ay brhmaas putr tn agn pryasarat tn ndras tn bhaspti tn ah veda brhma pramat ka-dantn vike lambana-stannth[*398] svh 6.20.8 nas srva-lokn try-ambakas srva-vidynm n dvityo bhavodbhavya svh 6.20.9 a itre bhr bhvas svar ya loknm bhmya vmadevya svh [*396] RVKh: sravantu [*397] Text: 'paridktnth [*398] ApMB: -stannt 6.0.6 bhra svh mtra ca svh ray(g) svh svasty svh mardbhyas svh nva ca 6.21.1 d u ty jt-vedasa dev vahanti ketva d vvya srya(gg) svh 6.21.2 citrn devnm d agd nka ckur mitrsya vruasygn pr dyv-pthiv antrika(g) srya tm jgatas tasthapa[*399] ca svh 6.21.3 mmgne vrco vihavv astu vayn tvndhns tanva puema mhya namantm prada ctasras tvydhyakea ptan jayema svh[*400] 6.21.4 ahm agner agn ghmi mmgne 'gnr mmntrikam mrgo 'hm asmn prmadn kmye tbhya mnas praj-ptaye svh 6.21.5 gna yhi vtye gn havydtaye n ht sathsi[*401] barhi svh [*399] RV: tastha [*400] This text is an example of how the 1946 edition is more reliable for accents. In this instance it more accurately reflects the RV than the 1984 edition. [*401] RV: satsi 6.22.1 prabhur dev mando 'sit cvyya pruo vvya sryya svh 6.22.2 grahdhipati pthiv cntrika ca 6.22.3 srya tm jgatas tastha ca svh 6.22.4 bhaspatir devnm im yaj bhat me dadhtu bhaspti-vtaye svh 6.22.5 bhasptis sman dadhtu bhasptir yaj dadhtu bhaspti-vtaye svh 6.22.6 bhaspte ti yd ary rhd dyumd vibhti krtumaj jneu yd ddyac chvasarta-prajta td asmsu drvia dhehi citr(gg) svh 6.23.1 upaym-ghto 'si bhaspate tvete yni bhaspti-vtaye svh 6.23.2 ravih-j ya pramo nu gopt praj-pate pratham(g) hymna 6.23.3 praj-pataye 'syamna suve yam bha-pas svh 6.23.4 td vo param td vprsa 6.23.5 prj-pate n tvd etny any vv jtni pri t babhva yat kms te juhums tn no astu vay(gg) syma ptayo ray(g) svh 6.23.6 subhs svyam-bh pratham[*402] mahaty arav dadhe ha grbham tvyam yto jt praj-patis svh 6.23.7 bh bhmin bhve-bhuve 6.23.8 bhr bhvas svar lka-pvanyai svh 6.23.9 a-gminy ania-ghn nalny[*403] eka-mrdhn tsthur jhnavya svh 6.23.10 sma ys te myo-bhva tyas snti de tbhir no 'vit bhava svh 6.23.11 y te dhmni div y pthivy y prvatev adhv aps tbhir no vvais sumn hedan[*404] rjanth[*405] soma prti havy gbhya svh 6.23.12 rdram any try-ambakam [*402] VS: prathamo 'ntar [*403] Text: nany [*404] RV: helan [*405] RV: rjan 6.0.7 barhi svh citr(gg) svh suvea ca 6.24.1[*406] jgad-bhuva bahut huta yjad-bhuvan nmas te astu vva-bhve svh 6.24.2 jgad-bhav 'dhipatis sen-nr myra-priy nana gr sjy h nmas te 'stu sukhvahya svh 6.24.3 subrahmay[*407] bhasptes sutysya padma-yon ysytm vhane vahati svh 6.24.4 subrahmay rdra-bhuvo brhma-bhuva bhavdbhavo mmmtya svh 6.24.5 jgad-bhuvas subrahmay kttik-sut aikya svh [*406] 25 in book. [*407] 1946 edition: subahayo 6.25.1 jgad-bhuvo y yjad-bhuva sknda-vikha-net hvyam asmt -mukhya svh 6.25.2 to dev id vu 6.25.3 y brahmacry marm dagrys sannmit agra et ramante tsy naya tv havo mtarivanth svh 6.25.4 s cru-janm 'mal kasya jt bhtas smny vividha karai hdhy bahr antar vasn(g) svh 6.25.5 emar grave satym ddhti y prdadhac cvani-gopm sdasy rameta s rakatu nas sad vai svh 6.25.6 ymy niyamy pram kla[*408]-randhr kknibh snin s rametm datt japt pjita v hutn nas tasy agnv etu ptu sad nas svh[*409] [*408] Text: ka [*409] VMP divides this verse making the second line the first line of chapter 26. The numbering is adjusted so that the complete verse comes at the end of chapter 25. 6.26.1 jtvedase sunavma smam artyat n dahti[*410] vda s na parad ti durgi vv nvva sndhu duritty agn svh 6.26.2 tm agn-var tpas jvalant vairocan karma-phalu jm durg dev(g) raam ah prpadye sutrasi tarase nmas[*411] svh 6.26.3 gne tv pray nvyo asmnth[*412] svastbhir ti durgi vv p ca pthv bahul na urv bhv tokya tnayya yos svh 6.26.4 vvni no durg-h jtavedas sndhu n nv duritti pari gne atrivn mnas[*413] gno 'smka bodhy avit[*414] tann(gg) svh 6.26.5 ptan-jta(g) shamnam agnm ugr(g) huvema pramth sadhstht s na parad ti durgi vv kmad dev ti duritty agns svh 6.26.6 pratn i[*415] kam yo dhvaru snc ca ht nvya ca sthsi sv cgne tanva pipryasvsmbhya ca sabhagam yajasva svh [*410] Text: dahtti [*411] In RVKh the phrase sutrasi tarase nmas appears twice in the verse, whereas VMP only gives it once. [*412] RV: asmn [*413] RV: nmas [*414] Text: bhtva vit [*415] RV: hi 6.0.8 akya svh ramt th sdhsth tri ca 6.27.1 nandny mlavaty jgato vasaty jyehy astu suhut(g) hutm svasur devy dharitry rajta-priyys svh 6.27.2 p viva prajy brahma-drs skand-prabarh bhrae vidma devy vegn dev rma deyt sad nas svh 6.27.3 kh-bhta sukhay div bhettm ayyujat dht devy yjma homgry ttra vhiny udetu svh 6.27.4 dev pravhiny nia pti-bht(g) sarva chand vkrayan bhajato m iva dhatt jy vtt jrayatv dhim e svh 6.27.5 bisn bht jnanv sjnty tvant brhmay adhy upste t vidyt(g) samyg u tarpaymi svh 6.28.1 pravidyuty smano-dhar cmu virajty[*416] at ea panth tasybhavat vndu-karnurjo juhomi s no iva-d vidhey svh 6.28.2 gag-v srasvat phalaty rdhv(g) ivya nas sdbhay bhavet tta dnam emi dhtus samast vsjantha devys tasy agnv etu ptu sad nas svh 6.28.3 vidy nno mtu vtanotu mn(g) smena saumy vatrayantu ty pratyga vvta yad vim 'mgh vdma prajy brahm ett svh 6.28.4 mt hy amy mh mrtimaty yy satv[*417] vtanotndriyu ysy asy va-niham ajyata svariy s bhtaye me bhavet(g) svh 6.28.5 ym ahan tv jnan prina[s] sy prj prajtm etydhyavasth mam dhiyo niyogm pravhiy nai mama dhehi[*418] priy(g) s m na h(g)s svh [*416] 1984 edition: vrajty; 1946, 1926 eds.: virajty [*417] 1946 edition: sasatva [*418] Text: thehi 6.29.1 yy satas saty vrata udita jyy jyyai jaras vidhatte tta jjihn tanbhi catrbhir mm agacchat svaky mahimn svh 6.29.2 prasaviy ag mnavo vicakvo yy tu vddh vrdhayanto viynt sbodham nnyu prsava prajn td ta ebhr vahantu pu(gg) svh 6.29.3 ybhyo hi tapt knvnto[*419] nujt ybhyo[*420] bhavaty rcir har ca dhrt devy prasann dhava-sammat y vahantu na (g) syaa kriysu svh 6.29.4 y mnas vdhigtnuag kriysu saty prasvas svvaitu snnyate ybhir avantu devy yjmahe[*421] td dhavo tatbhyas svh 6.29.5 ytas svm sd dhdayd andr is tvidpya jgad dadhra khytr ase dhg-agna juhomi svh [*419] Present stem in older form: ku. [*420] Text: 'ybhyo [*421] 1946 edition: yjmaho 6.30.1 asm asmd[*422] dadn[*423] 'da no[*424] bddhin y sv-tpasa y m bhyo bhyas st[*425] ght svh 6.30.2 ksygir abhc chraso y mnanti rh vbhor vt hotre dadeya(gg) svh 6.30.3 vsmpayaty tra md babhse ppuyate syt prabhygamo nas svh 6.30.4 vyvartate y vibdho vyna e vyprayan n dhart[*426] sarvam arvk tsmd ev juhuta (g) sametu svh 6.30.5 s sm[*427] ras 'gre asjac ctasra kanys sa ukthya ca s krtimant smty tsmd it etu htus svh [*422] cf. RV 6.42.4 (VC p. 138) [*423] 1984 edition: dadau n [*424] Text: na [*425] 1984 edition: pte [*426] 1946 edition: vyprayan n thart [*427] cf. RV 5.7.4 (VC p. 999) 6.31.1 y dn[*428] dta pulasty upoa[*429] viv prbhyham asma jhomi aye s 'vatu[*430] rma svh 6.31.2 nnd rodatya sara plasty prty tryan tt sahate dvity tsysti snnidhyn nyata(g) rakatu svh 6.31.3 pr pryo pna[*431] ida vapur ys te ppam gry krtu-krti-km tm hutr y 'juhuta pret es svh 6.31.4 y nyant jyanta patnty arka-path api tntus trhi tsmai yajni svh 6.31.5 y no vsihas s sa-mna-jt kasya(g) srvam dan tatra tsmai yaja ya munya idn tu svh 6.31.6 saptttm y mnayo vsiha rj t tbhyas s hi tebhyas sujt nitym asmd mudajni svh 6.31.7 y nasyo ndadhan niraks sa(gg)sr-velm dto raraka bhyd ya(g) va-karo 'sya vas svh 6.31.8 y e digbhy vavdhe 'tr rj asma tsyed juhut rt sma(gg) svh [*428] Text: 'dn [*429] 1984, 1946 editions: uopa; 1926 edition: upoa [*430] 1926 edition here inserts the word ytu [*431] cf. RV 7.8.4; TS 2.5.12.4 (VC p. 625) 6.0.9 samyg u tarpaymi svh na h(g)s svh juhomi svh hotus svh idn tu svh a ca 6.32.1 sa eko 'bhd div-nia nas scri-bhavdbhava sras s ca scita svh 6.32.2 yas traubha cgra im(g) siskus ssmra srva mnas makhe pup vimn vibdhasya hetus svh 6.32.3 prakramytha rdhva prua-jo viva prjsu vtyya sun dadti so 'ham asmn yjni smptu svh 6.32.4 y mtarv vyaj-jt 'ako vto hyte ysya sat(g) sametu svh 6.32.5 vkaper[*432] ih poa-vtty[*433] ym datt dva ste tsybhm agne suhut(g) harasva svh [*432] cf. RV 10.86.2; AV 20.126.2 (VC p. 900) [*433] 1984, 1946 editions: -vty; 1926 edition: -vtty 6.33.1 ojo-bhimn ndadhra vva tr-koa-gair yd dabhir yad agr jtbhya ebhys sa-hvo yajni svh 6.33.2 po vvan dadhty sn div dadh 'dha c kh caran ctu-gia tu htu svh 6.33.3 cturyam[*434] asmn ddhati prajs t ctur-gunm ta adbhya ett svh 6.33.4 tydity nrvianti bht vve gun havo vahanty vrbary[*435] shutan nidhatt(g) svh 6.33.5 tat try[*436] e dhrate sarvam arvg ym ynts sryo dy vrajanta tasy agnv nnyante juhomi svh [*434] caturyam= dexterity (MW p. 392) [*435] 1946 edition: prbary [*436] 1984, 1946 editions: tatry; 1926 edition: tat try 6.0.10 harasva svh juhomi svh 6.34.1 pvak nas srasvat vjebhir vjnvat yaj vau dhiyvasus svh 6.34.2 mah ras srasvat pr cetayati ketn dhyo vv v rjati svh 6.34.3 a(g) sniyacchty[*437] nia na pavitr yy sva-rj svirjo virj sh hrse pi-vardhane dhatt(g) svh 6.34.4 bhy tma-vtty[*438] bla-tejo-janany devpavhy mnas yaysnn dkyay dhanya yajeya(gg) svh 6.34.5 y ttm mrtmto 'dhidhm rhrpita tvhur ato yajni svh [*437] 1984 edition: sniyachty [*438] 1926 edition: vtty; 1946, 1984 eds.: vty 6.35.1 agn path[*439] y prvianti bhbhih hav(g)i tasm abhto dadhtu svh 6.35.2 ym arpyanty tra kal[*440] nidhn disv dity ptaro 'paras y k n samprsaras sudh tsmai marcaye shutan nidhatt(g) svh 6.35.3 ys saharaty a sjaty ahar n nnekti sajvati[*441] m namet(g) svh 6.35.4 cm adh vsja catsra prjh prajo rmate rath 'sya svh 6.35.5 nt dht ctasi tsu nitym prajsv anparo bibharti svh 6.35.6 ynee rsa agra agrim sate bhasi tsya havr juhomi svh 6.35.7 samhyate 'mb sah saptalok dvi sthit y ca dhardhar ca bhs svh 6.35.8 cru paced ys sah sapta-lok rk(g)si raknn ih jva-lok svh 6.35.9 culy(g) hav rakan pcana bibharti tsmai yaja ya bubhkitya svh [*439] 1984 edition: padh; 1946 edition: path [*440] Text: ka [*441] 1926 edition: sajvati; 1946, 1984 eds.: sajvat 6.0.11 yajni sv bibharti svhtu ca 6.36.1 catur-mukh lok-ram ca kun dev vvartn virjo vidhtus svh 6.36.2 y loka-bhartr rmat prajnm jtbhis srva mnas priybhis svh 6.36.3 tri-ntra-dhr tpaso-dhi-dev vveu devu geu mukhy svh 6.36.4 chna ca raudr dadhat gaa-mukhy bhasmga-dhaut ga-kla-hri svh 6.36.5 jvl ml[*442] gumbhn guha-jt raudr gaa y bbhyt surp svh [*442] cf. TA 10.11.2 (VC p. 385) 6.37.1 bln har rak gi-patr keu aktu marci-ram ca dev svh 6.37.2 yuge-yge smparirakit ca str rpa-dhr pruasya cri svh 6.37.3 srva ram rk loka-dhtr viv gaai rkit ys tu bhtyai svh 6.37.4 klpeu kalpu ssaplaveu alp bhavitr sah gou bhu svh 6.37.5 nteu ghoru vrha-lol mndh[*443] kar ka-mukh ca dev svh 6.37.6 s sarva-devu mrud-gaeu smbhvit y tr-dadhip ca svh 6.37.7 ml-dhar y tr-dadhip ca sndhy da s(g)hita-sapta-dhts svh 6.37.8 ca har bh rudra-rp dhtr dharitr ras-hr ca lok l ja mukta-ke vike svh 6.37.9 moh vimoh vimh guha-dhri ca ndr ca dev vrajs tu bhtyai svh [*443] 1926 edition: mnth 6.0.12 surp svh dev svhu ca 6.38.1 dhtsya vva h bbharti yo va ppi raknn ih jva-lok svh 6.38.2 phulln hi y rakati vka-an vva sjaty a vidhya tsmai svh 6.38.3 vvn bal-rakita-sarva-devn tsmd bl(g) rakatu bhtaye svh 6.38.4 sarya-hit a pathbhiraknn vvn bal no 'bhiharn vidheya svh 6.38.5 gney ysmd yjmahe tv vve sad tv mhito nu mbho varjan te suhtan ndhatt(g) svh 6.39.1 pram adh vbudhnm and y me ast dhnitn dadhtu svh 6.39.2 at-dhra(g) hiramya(g) smo 'gham st jrad udvahn na vva n n dadt sadana(gg) svh 6.39.3 kadp sjate praj vigiraty ayn no gopyat na yajmahe vppm bhyma jrato 'griyya svh 6.39.4 dhrmaugha-mt vdadhe samstam dhran dhariyate sha saptama(gg) svh 6.39.5 ygan dhra nu prsuva(g)s tu jntn jgopa gopa-grbha surdis svh 6.40.1 ym arpyanti mnayo havr y 'jo 'hijnr vbudh virjnn t mayi do ysynangna vpinni patantu svh 6.40.2 no ndhatt tpaso jhartm svayambhr gre mtaye 'mtya svh 6.40.3 bhmn anto 'gr bhvanasya gopt vmbhya anty amr mr ca kurvate 'gna shut ghtena svh 6.40.4 vndyo na e vasu nidadhyt tri-dh tri-dhm bbhyd adnnth svh 6.40.5 sgra agr shut jitatn n avpygra to jayya svh 6.41.1 jo-blysy mtya ambh pcasy ayo no 'pcayan na hi(g)s svh 6.41.2 tn m yao 'gr tvake vasn yjmahe syd bhvata prasnna td vadaty ttama-ga jayn te svh 6.41.3 asmd upsy sy hi hi vddhi arma bhvatodart[*444] svh 6.41.4 bhtnm grayam ah juhomi bhtnm a bhvanasya gopm bhtn ptim tygra-vrya bhtn ptaye nmas svh 6.41.5 bht bhtu carati prvias s bhtnm dhipatir babhva 6.41.6 srve bhtn dhipatis tsmai vu-bhtka-hantya svh 6.41.7 ka-hante nhits sahy srve prn(g) ntaye svh 6.41.8 y bht pracranti dv nkta blim icchnto vitdasya pry tbhyo bal pui-kmo harmi myi p pi-patir dadhtu svh [*444] 1926, 1946 editions: bhvatodart; 1984 edition: bhvatodhart 6.0.13 ndhatt(g) svh surdis svh jayya svhka-hantya svh catvri ca 6.42.1 to dev id vus tri pad vo krmi td vo param pad tad vprsa 6.0.14 ckur tata(gg) svh dv ca[*445] [*445] 1984 edition omits this verse 6.0.14 to devs sahsra-r hraya-var bhmir bhmn svast cav trtram ndram duty jgan nadny sa eka pvak na catur-mukh dt to dev ctur-daa[*446] [*446] 1946 edition omits this verse 6.0.15[*447] to dev svasti caivoduty y e jo blya dv-catvri(g)at[*448] [*447] 42 in book [*448] 1946 edition omits this verse [Colophon:] to devs tad vprsa hri o tatth sat ________________________________________ r r vikhanasa mah-gurave nama r-vaikhnasa-mantra-pranake Saptama-prana-prrambha hari o[*449] 7.1.1.1[*450] [1.1] vus srvem dhipati param pur par loknm jito 'jittmn[*451] bhvate 'bhavya[*452] svh 7.1.1.2 [1.2] s-skmas srvas[*453] srvem antartm tsthus tsthus jgmo jagamnm vibhur vibh vibhavdbhavya svh 7.1.1.3 [1.3] jytir v pramtmika srva vva-bhavm bhavya prbhta[*454] prhivn pramparya skta ktya tsmai vry[*455] ie svh 7.1.1.4 [1.4] ysmd vtata vitaty k ka[*456] dht kma-hut juhoti kkda kakuc chitv bhya parya svh 7.1.1.5 [1.5] rym 'rhita[*457] bharanty[*458] r r vhantym ahta[*459] ry pati r r dhrate dharitryai r vhatodvahya svh [*449] prmtmkpnd ti prsddhm pry nmnt hm svhnt t [*450] VMP 7.1 tends to follow Bhaa-bhskara. [*451] US jittman [*452] US bhavya [*453] US has the normal visarga before an initial `s' of the following word, thus: srva. [*454] US prbhta [*455] US parya [*456] US omits second kam [*457] US rahito [*458] US bharantyai [*459] US vahantyhita 7.1.2.1 [1.6] y brahma-abd prava pradhn-abd[*460] bdntartm ntyo[*461] viyatt[*462] prtaran prakmam prjpaty prtaran prakurvn bhy bhtya vcar[*463] carya svh 7.1.2.2 [1.7] y v tr-mrt prama para c tr-gua jus skala vidhatt trs-tris tri-dhtm[*464]tr-dh tri-dh v vdadhe samsta tri-dh tri-rp skalan-dharya svh 7.1.2.3 [1.8] yad v ktm amra[*465] cr yt sarva-nim[*466] amta[*467] smastam yt pyamnam tmbhijum ntas sudhtynabhgamyamnya[*468] svh 7.1.2.4 [1.9] ka koam ag kala vidhya skt[*469] kute[*470] 'gr ida[g] su-kntm kkudvat kma-car carya svh 7.1.2.5 [1.10] y yajar mnayo junti yn dev prama pavtra bhajiynty[*471] rtiu prat pradhn ya srayo japant ygins skmais spradaranai pyantvarya svh. [*460] US pradhna abda [*461] US abdntartma-nityo [*462] US viyanta yatta [*463] US acaram [*464] US omits tris-tris tri-dhtm [*465] US amtam [*466] US sarva-niham which seems correct. [*467] US ajaram [*468] US suuptynabhigamyamnya [*469] US sktam [*470] US kvate [*471] US bhaviyanti 7.1.0.1 udvahya svhevarya svh 7.1.3.1 [2.1] y v gviha prama pradhn pad v ysya satvm[*472] st ysyopritva mnayo 'npayanti[*473] tsmai mukhyya vave svh 7.1.3.2 [2.2] y v vyur dv-guo 'ntartm srvem ant carath vo[*474] sa tva devn manuyn dtn prtisajvase svh[*475] 7.1.3.3 [2.3] tvm agnis[*476] tr-guo varih pra brahma para jyti srve tv planya hutm amta vahiyase svh 7.1.3.4 [2.4] tv jvas tvm pas srve jnit tvam hra[*477] tv vo rampnudya ctur-guya svh 7.1.3.5 [2.5] bhmer vtanvn prdarn pradhn bbhyamn[*478] pacbhis sv-guai prasannais srvn imn[*479] dhrayiyasi svh [*472] US sattvam [*473] US na payanti [*474] US vio [*475] US mtn [*476] US agne [*477] US hara [*478] US prataran prakma popyamna [*479] US sarvi m 7.1.4.1 [2.6] mnas tv bhtv prtaras sato[*480] 'gr tvtto bht smbhvyiyasi srve kynm rham arhate svh 7.1.4.2 [2.7] tv buddhr bhtnm antartm pyavat pyu sjjamna tv buddhy[*481] vcnvamna puya-rpya svh 7.1.4.3 [2.8] ys skmn sacramn bhva-bhvitn[*482] bhavybhavyn krvann tmyam mito dhunoti dhur vahite[*483] svh 7.1.4.4 [2.9] ysya v[*484] bhyd bhgavn uttasth[*485] svay sryas saty[*486] kla vhamna ysmt tja tmya ktv sarvn asmn playiyati[*487] svh 7.1.4.5 [2.10] ya tv[*488] sarv planybhbht devs srve psy[*489] vcaranti t devs tvam ev srve my mya[*490] te svh [*480] US mana-prado [*481] US buddhv [*482] US bhvbhvn [*483] US vahiyase [*484] US yasydau [*485] US uttaste [*486] US sryasya tvam [*487] US playiyasi [*488] US tva [*489] US omits [*490] US myaiate 7.1.0.2 yiyasi svh mya te svh 7.1.5.1 [3.1] yas tv bhtv parjnyo vibhti-randhr[*491] prajbhir kyma saty kl vratna plyan hldayiyasi[*492] svh 7.1.5.2 [3.2] km bhtv prajnm antar sthits srvn lokn hldya jvamna sandrpaya harye varya svh 7.1.5.3 [3.3] gd agd nuprvias[*493] srvn lokn sarkaya y v vasan devo mtarv s yo 'smka bhtyai bhtaye svh 7.1.5.4 [3.4] y mohayan bhtn sargdhirkaya[*494] ys sakcas sakocanya bhvatt[*495] svh 7.1.5.5 [3.5] y dvdatm[*496] pari span v devn jytir jytim[*497] ttara svay v span[*498] jytie svh[*499] [*491] US bibheti randhre [*492] US hldayiyase [*493] US nuprviat [*494] US sarghdi-rakaya [*495] US bhavate [*496] US datm [*497] US jentiam instead of jytir jytim [*498] US jentir instead of svay v span [*499] US yo datm 7.1.6.1 [3.6] y brahm brhma-vdm tm syd tm-cakum bhtir bhtimat skta ktya svh 7.1.6.2 [3.7] srasvato v e dev y vbhya[*500] pramtmik bhiyo bhay[*501] v sarva sndhue svh[*502] 7.1.6.3 [3.8] y v pra jyoti pra sndadhna paramtm prua sajniyase[*503] svh 7.1.6.4 [3.9] y do catra caturth[*504] catra padrthn[*505] sarv loksya sndadhnas ste[*506] stvam ddhnya svh 7.1.6.5 [3.10] ysyait brhma-mrtyo bhd-brahmo[*507] brahma dadhna y[*508] brhma-guptaye praparya svh [*500] US na hi instead of yo vbhaya [*501] US hayo 'bhayo instead of bhiyo bhay [*502] Agrees basically with Bhaa-bhskara reading, as given in PUB. [*503] US sajanayiye [*504] US caturtha; Text: caturdha [*505] US padrthn; Text: padrdhn [*506] US te sante [*507] US -brahmam [*508] US yam 7.1.0.3 jytie svh parya svh 7.1.7.1 [4.1] vko v nuvko vka vkam sjama deva-sva-sv[*509] gptaye[*510] svay[*511] jytie svh 7.1.7.2 [4.2] dvv eta pak cara carantau n dhur[*512] vydhunte y caik[*513] bhunakti bhktre svh 7.1.7.3 [4.3] y v yu pramtm[*514] mha praparyt par[*515] paryaa par[*516] lokn param dadhna parta parya[*517] svh 7.1.7.4 [4.4] y v tjas[*518] tjas tjas tja dadhna satys[*519] tjas tjas tjas tjase svh 7.1.7.5 [4.5] sha v y smam sr bhtbht sam sr sr nubhma svh[*520]. [*509] US devasya svam [*510] US sva-guptaye [*511] US adds jentie after svayam [*512] US ndhuram [*513] US caikam [*514] US adds na after paramtm [*515] US param [*516] US parya [*517] US paramparya [*518] US omits yo v tejas [*519] US sattvas [*520] US varies considerably here so I give the complete verse: saha sampys tvam iam i-bhtbhtam iam ir r ir anubhmi svh 7.1.8.1 [4.6] y v[*521] syoga sajamas[*522] sandhs sandhkanm sayga[*523] sndadhna puy puyn puyya svh 7.1.8.2 [4.7] sahsra v ysya va vitnm dadhti[*524] ns[*525] sahsra v asysik[*526] sahsr ysya va siks[*527] sahsra-sahasrya svh 7.1.8.3 [4.8] svnk[*528] gptayo gupts satv satvn[*529] stv padm yt[*530] satv[*531] satvm st stva stv va stvm ddhnya svh 7.1.8.4 [4.9] satv v dekm[*532] sd yt satvm ubhyor anugopt tt satvm satv-vdy[*533] satyya svh 7.1.8.5 [4.10] sato jyotis[*534] stvntartm[*535] satydygs styas sat-karm saty satv-vtnam[*536] st satya-satyya svh [*521] US ha [*522] US dhyna juama [*523] US sayoga [*524] US dadhna [*525] US omits [*526] US iah sahasram [*527] US ssik [*528] US svtk [*529] US adds (satyam satynm) [*530] US tat [*531] US sattvam etc. [*532] US udrekam [*533] US satya satyam padya [*534] US satyo jenti [*535] US satyntartm [*536] US satya vitnam 7.1.0.4 bhma svh satyya svh 7.1.9.1 [5.1] satya[*537] satv[*538] pyam st pyo v daivk satv[*539] satym[*540] ram satya satv[*541] st-pathya svh 7.1.9.2 [5.2] satyodyogs[*542] satva-prs[*543] satvdhrs stvas[*544] sandhn[*545] satyas satv[*546] prkayan[*547] jytir[*548] jytie svh 7.1.9.3 [5.3] kmm imm[*549] ia satym iam[*550] in tat satv saty-rpm satyya sndadhnya svh 7.1.9.4 [5.4] ra[*551] v rand vrand rand[*552] ay [*553]mran-dmm randm[*554] ie[*555] svh 7.1.9.5 [5.5] tat satvo[*556] v vur udyogs sryo go[*557] v vu viann[*558] vva vva sndadhnas td vva vave viv-rpya svh [*537] US satya [*538] US satya [*539] US satya [*540] US sattvam [*541] US sattvam [*542] US satyo jyoti [*543] US sattva pr [*544] US sattva [*545] US sayn [*546] US sattva [*547] US praka [*548] US omits [*549] US umm [*550] US omits satyam iam [*551] US ariir [*552] US rando [*553] US adds nandate before mrandam [*554] US omits [*555] US ie [*556] US yat satya [*557] US gaur [*558] US viur viat 7.1.10.1 [5.6]tad bhr bhs tad[*559] bh-sth v viv-rpas td bh prs sakhyt bhr bhvas svar asi[*560] bhr asi bhuvo 'si svar asi bhr bhtaye svh 7.1.10.2 [5.7] po v pa po[*561] ntartm y ved vednm dhr vedntartm s-raso rasa-sakhyt rsa rsam sd rasya svh 7.1.10.3 [5.8] tray v kma tray-mya tr-gua tredhtmakam[*562] tray v jytis[*563] tr-guan[*564] tri-gutmakn[*565] tsmai tredhgnaye[*566] tr-guya svh 7.1.10.4 [5.9] dva v mkhyau mkhydhrau s-sukhau snanda s-smerau[*567] smeryatau[*568] snandm nanda-dau[*569] svh 7.1.10.5 [5.10] s ekakas sdhrs sdhihno 'ndhr[*570] k ka ksmai pad[*571] pta pdyati[*572] pdite svh [*559] US bh-stham [*560] US bhr sd replaces bhr bhuvas suvar asi [*561] US apo replaces pa po [*562] US trettmakam [*563] US jenti [*564] US tri-guan [*565] US tri-gutmakam [*566] US tretgnaye [*567] US sa-smerau; Text: s-smek [*568] US smeryitau [*569] US nandate [*570] US ndhihna [*571] US adds pade after pade [*572] US pdya 7.1.0.5 rpya svh pdite svh 7.1.11.1 [6.1] svayam dis srvntartm devs[*573] svy krtmaka vsjat[*574] ys svay lokm vadhrm[*575] vadhrayan svh 7.1.11.2 [6.2] ys svay stm tmn guptm nu ta vitnm[*576] cara carantam svay kran[*577] kryan krntaram nuprvian[*578] svh 7.1.11.3 [6.3] svajas srvam dadhti y ppysam nupdam h[g]sat supuya pytmaka pya-vitnn[*579] dadhra[*580] devya svh 7.1.11.4 [6.4] kmm ek slilvasann rutv[*581] svanantm nusaptantm[*582] svayam bhtv varh vra[*583] jjahra[*584] tsmai devya sktya pitre svh 7.1.11.5 [6.5] y kun dhrama kn-dharat kn-dharatm ty avocat tn[*585] snumato[*586] vdadhat sva-tejas tsmai devya[*587] vra-dya[*588] pitre svh [*573] US devasya [*574] US avsjat [*575] Text: avathram [*576] US anusaditnam replaces nuta vitnm [*577] US kra [*578] US anuprviat [*579] US puya vitna [*580] US ddhra. Text: dathra. [*581] Text: tv. US rutv. [*582] US anu svayam [*583] US omits [*584] US jahra [*585] US t [*586] US snumanto [*587] US inserts here varihya [*588] US vara-pradya 7.1.12.1 [6.6] y v[*589] pthm prskhalant prmjymtgm[*590] y rvr padadht[*591] tsmai varihya[*592] vradya pitre svh 7.1.12.2 [6.7] dy[*593] gm antm anbhiprm[*594] rakta-nlm mta[*595] carntm[*596] llayan llita-kakak[*597] tsmai prajeya vradya pitre svh 7.1.12.3 [6.8] prj-pate n tvd etny any vv jtni pri t babhva yt-kms te juhums tn no astu vay[gg] syma ptayo ray[g] svh 7.1.12.4 [6.9] y dr-dhra[*598] dhr-vara[*599] dhr-varm sudhr dhr asi dhr dhur dhr asi dhr-vga me tva[gg][*600] svh 7.1.12.5 [6.10] y v vyahisj[*601] jrayjarant tn daitya-mukhym attma-rpm skhura khur kcit svannta tsmai nsihya srea-pitre svh [*589] US omits y v [*590] US pramjymjgm [*591] US updadht. Text: upadath. [*592] US mukhyya [*593] US y [*594] US uannabhiprm [*595] US amtm [*596] US rajantm [*597] US llita-kakagm [*598] US dhr-dhura [*599] US dhr-dharam [*600] US omits [*601] US vpy ahisj replaces v vyahisj 7.1.0.6 vradya pitre svh sr-ptre svh 7.1.13.1 [7.1] tpo-nidhn[*602] tpas[g] raynd ryim yur aga vysanaugha-hisrm[*603] ssiv asant svane savtre tsmai sreya sur-brahma-kartre[*604] svh 7.1.13.2 [7.2] y v nsih vjaya bibhri r-rjimant ryi-da kavnm srjimant sjaya sahsra tsmai suyantr ssvadhaye[*605] sevadhaye[*606] svh 7.1.13.3 [7.3] ryi kakudmn vdadhad[*607] vin ryimad vidhnam tsmai kakutr vkaya ptre svh 7.1.13.4 [7.4] rkm ah[g] suhv[g] sut huve tu nas subhg bdhatu tmn svyatv pas scycchidyamnay ddtu vr[g] at-dyam[*608] ukthya[*609] svh 7.1.13.5 [7.5] vdhm et prua mahntam dity-vara tmasas t pr srvi rpi victya dhro[*610] nmni ktvbhivdan yd ste svh [*602] US tapo-nidhi [*603] US vyasanaugha-hant [*604] US sura-bnda-kartre [*605] US suevadhaye [*606] US omits [*607] US dadhad [*608] Text: at-dm, which has been corrected to at-dyam. [*609] Text: ukdhy[gg], which has been corrected to ukthya. [*610] US dhra 7.1.14.1 [7.6] dig-d[*611] ysya vdia ca karu[*612] dyar sa vaktrm daran nabho v sti sma v ys[*613] svyam pa dnta tsmai varatr vradya ksmai svh 7.1.14.2 [7.7] padmsya[*614]-vk pramas su-puy padm-jnitr[*615] pram asya vsam[*616] skms[*617] savitr[*618] svyam dadhnas svitra-rp parma su-puya[gg] svh 7.1.14.3 [7.8] y puark prmntartm kmrga-bht[*619] kmalan dhadhra[*620] ssiv[*621] asant s-rase[*622] rasya svh 7.1.14.4 [7.9] ray pti yjata bhant r-rga-mukt gur sv-ankm[*623] t ryo[*624] rp ryi-bht-bhti[*625] raymat-suratre[*626] svh 7.1.14.5 [7.10] ry patatr[*627] raym dadhtr ry bhnt ryimat su-pm[*628] r-rjimant rtaye yajnt[*629] t bibavant kkudya bhdre svh [*611] US dig-doo [*612] US karau; Text: kar [*613] US ssi v sma y replaces sti sma v ys [*614] US padmsya; Text: padysya [*615] US -janitr [*616] US vsa [*617] US skmam [*618] US svitra [*619] US -rpa [*620] US dadhra [*621] Text: ssv [*622] US sarase [*623] US sa-rka [*624] US ryi- [*625] US -bhta [*626] US -suratra [*627] US patattre [*628] US su-puya [*629] US ramanta 7.1.0.7 ydst svh bhdre svh 7.1.15.1 [8.1] yt sra-bht skala dhartra[*630] mda-pryenubhtam nuviddham skms sures skala bibhrti[*631] tsmai sureya sakla supuya[gg] svh 7.1.15.2 [8.2] phlo v e loknm jaro mahtm vivm y pti vmalo 'malkhya tsmai kakutr vradya[*632] pyai svh 7.1.15.3 [8.3] dhr no vahant rtaye ramant[*633] bh-bhtim[*634] ants smaya sumnam[*635] rjimant skalasya gptyai svh 7.1.15.4 [8.4] vva bibhrti prsuro rudant[*636] srjimant[*637] skala prarhm s no vitatya prhiotu patre svh 7.1.15.5 [8.5] s v sva-rpas sma-dk samgro vdhunan tu dhnyo[*638] vdadhat pad v vyati prak bhate 'rhe t[*639] bibavant sam-da samagra[gg] svh [*630] US dharitr [*631] Accentuation in the 1946 edition: bibhart [*632] US varadasya [*633] US ramantm [*634] US prabhtim [*635] US suumn [*636] US abhd anta replaces rudant [*637] US sarjavanta [*638] US vidhuda tudan yo replaces vdhunan tu dhnyo [*639] US guhena ta 7.1.16.1 [8.6] bhr bhuva v bhuvo v suvar[*640] v kcit svannta suve samstam srvasya dtram ajra janitre svh 7.1.16.2 [8.7] dkyay prsta samsta skocayitv skala vitnam svsayan me[*641] skala varha[*642] tsmai prajeya dhur-dharya svh 7.1.16.3 [8.8] s samst prtaran nuvants[*643] ts vva nady[*644] kmal samst tm[*645] me grahe v smadhatta pui[gg] svh 7.1.16.4 [8.9] y jagamn skala bibhrti[*646] srva viyad v[*647] vcareta[*648] kyn tn na[*649] kule[*650] vva puan[*651] tv[*652] ajsra[gg] svh 7.1.16.5 [8.10] y v dan prhts[*653] samsts ts tn dadhns[*654] smayt subjn[*655] bdtirikts[*656] sv-balam balya svh [*640] US suvo [*641] US ya [*642] US variha; Text: variha [*643] US pratarann anu tam antas replaces prtaran nuvants [*644] US t vased dyau replaces ts vva nadym [*645] US s [*646] US bibhari [*647] US omits [*648] US vicarate [*649] US nau [*650] US kle [*651] US vntike replaces vva puan [*652] US omits [*653] US prast [*654] US dadhns [*655] US subj [*656] US abdtirtyai 7.1.0.8 smgra[gg] svh balya svh 7.1.17.1 [9.1] catvro d[*657] prharanti ysya srvasya goptr s-rasya dhmne smasya puy ryimat-pravddhyai svh 7.1.17.2 [9.2] vko vasaty sya vr varih[*658] vkan dadhn vvdhe samstam tsma varihya vra-pravddhyai svh 7.1.17.3 [9.3] ar yn mahat mhyn tm ghy nhito 'sya jant tm akrat pyati vta-ok dht prsdn mahimnam a[gg] svh 7.1.17.4 [9.4] vur vriho vara-dna-mukhy y 'viva-bh[*659] dhyyann akurvn viv vibh[*660] vydadhat tam mntra[*661] td[*662] vve yat[*663] prabhavave yam[*664] amta bharitre svh 7.1.17.5 [9.5] jo[*665] juant prpatan padta[*666] p p puant pnar ya[*667] pravkam[*668] k ka janitr sma-tejasan te svh [*657] US doa [*658] US var variha replaces vr varih [*659] Text: 'viva-bh; US vivarn replaces 'viva-bh [*660] US had [*661] Text: ntrat [*662] US omits vydadhat tam ntrat td [*663] US y [*664] US t [*665] US abjo [*666] US prapatat patanta replaces prpatan padta [*667] US punaya replaces punar ya [*668] US prava 7.1.18.1 [9.6] mm tma-gupt vhasi sma bhtyai[*669] t rjimat[*670] dhur[*671] dhrayantm[*672] dhr asi dhruvya svh 7.1.18.2 [9.7] y cintayant nigmnta-rp y viu[*673]-rp parmtma-puym t vindamn[*674] skala vrajnti[*675] tn deva[*676]-mukhy su-rta bhavya svh 7.1.18.3 [9.8] puy[*677] ca py[*678] phrue[*679] pur-gr[*680] t rjimat[*681] ndhi[*682]-codit na[*683] vdadhti[*684] pi[*685] par[*686] parya svh 7.1.18.4 [9.9] s[*687] no bht y vmttm su-pum smad vtaran[*688] pavtrm[*689] s[*690] no 'stu bhtyai kmal-varya[*691] svh 7.1.18.5 [9.10] sa tv[*692] ev nity skals sva-mrtyas[*693] s-rats v[*694] annt t 'jjayanto vpad akaym[*695] tt-tat-savitr harate harya[*696] svh [*669] US vahase sva-bhtyai replaces vhasi sma bhtyai [*670] US rjimantm [*671] US dhr [*672] Text: thrayantm [*673] US viva [*674] Text: vindamn; Bb: vindamn [*675] US vrajant; Bb vrajnti; Text: vrajnt [*676] US daiva [*677] US puy [*678] US puya [*679] phrue read as prue. US purue [*680] US pur-agre [*681] In rjimat, the a has a double anudtta underneath it in the text. US rjimant. cf. English text [*682] US nii [*683] US coditnm [*684] US nidadhti [*685] US puyai [*686] US haran [*687] US sa [*688] US asmat-pitara replaces smad vtaran [*689] US pavitra [*690] US sa [*691] US kamala parya replaces kmal varya [*692] US omits [*693] Text: pva-mrtyas corrected to sva-mrtyas. US sa-mrtaya [*694] US tv [*695] US viyati kay replaces vpad akaym [*696] US parya 7.1.0.9 snte svh harya[*697] svh [*697] The 1984 edition reads srya. 7.1.19.1 [10.1] y g[*698] vrhs shasr dharitr[*699] vsan vasan[*700] va vsunha bhadr[*701] rrhayanto[*702] rjat rejante[*703] svh 7.1.19.2 [10.2] vyv[*704] antartm vhate[*705] samsta[*706] s-puya-devti sa sri-mukt srs sur sraso 'py asn-das smhya devya[*707] vra-dya pitre svh 7.1.19.3 [10.3] srvoprid[*708] dhitihat[*709] tm tsyoparit[*710] pramas[*711] sa-mkta[*712] tn nrajanta[*713] stanu vrajntam[*714] nusparya svh 7.1.19.4 [10.4] tmas srva-bhtam dhunod vareys[*715] tv[*716] satva-rp[*717] skala[*718] prakya[*719] skleayan si-nmittaye[*720] ys[*721] tsmai pra-brhmae pra-jytie svh 7.1.19.5 [10.5] jytir jytir jyti jytir[*722] jo v[*723] blam haran[*724] satv[*725] satvtmaka s-jyotir[*726] ukt[*727] tsmai skma-skmya tjase svh [*698] US gaur [*699] US sahasor dharitr replaces shasr dharitr [*700] US vasu vasu replaces vsan vasan [*701] US bhadr [*702] US rerjayanto [*703] US rajata [*704] US vyor [*705] US vahati [*706] US samasta [*707] US dev [*708] US yasyopariad [*709] US adhitihad [*710] US sarvoparit [*711] US paramtm [*712] US mukta [*713] US viraja nityam replaces nrajanta [*714] US omits stanu vrajntam [*715] US adhundhvarea replaces dhunod vareys [*716] US ta [*717] US sattva-rpa [*718] US omits [*719] US anupraviya [*720] US -nimittya [*721] US omits [*722] US jentir jenti jentir replaces jytir jytir jyti jytir [*723] US omits [*724] US harat [*725] US omits [*726] US sa jentir replaces s-jyotir [*727] US ittha 7.1.20.1 [10.6] satv satvtmako[*728] rjo rjasa tmaks tmas tmasa dhr skt tam varam[*729] vrya svh 7.1.20.2 [10.7] nirbhia yasyedm sd sd[*730] dakam tmakm[*731] ysyo dvodn-artham[*732] uccam uccar rugy svh 7.1.20.3 [10.8][*733] ysyecch lk v prj yateta lok dhatt vs tn n cst yd v sajt yt srvam am e svh[*734] 7.1.20.4 [10.9][*735] y vdd prm pro brahm try-mtrakas try-mrtik abd abddik para-brhmae pra-jytie svh 7.1.20.5 [10.10][*736] y v 'vyakt skala pravddhy yd id srvam st snand skt harn parya svh [*728] US sattva sattvtmaka v replaces satv satvtmako [*729] US nirvaram replaces tam varam [*730] US omits second sd [*731] US udaktmakam replaces dakam tmkm [*732] US 'yanutham; Bb dvo dahed anartham [*733] US this verse reads: yasyecch loke v prajyatir loke yasmai vsi tasmai / vst yad vs sajta [?] yat sarvam am ie svh [*734] US adds mtkym etvad evopalabdham In the source only this much available. [*735] Missing in US. [*736] Missing in US. 7.1.0.10 tjase svh parya svh 7.1.21.1 [11.1][*737] y v bhter bhtir st s vnand pratynandm s-jua vrajmi satya satyya svh 7.1.21.2 [11.2] satys saty-sthas saty-loka-sthas satys sjanitrm[*738] st satya-satyya rhase svh 7.1.21.3 [11.3] t satym mita puram di janitrm mta surndram sa-jyti juma juasva svh 7.1.21.4 [11.4] k rjimantm mtasya gupt sme juantm mta bibharti ryimat-supi gavantam atra tsmai supuyya vra-dya pitre svh 7.1.21.5 [11.5] mm tma-gupt styasya sarvsya vtna-rp sanjjuant pram pavtrm sndhrayantm svyam apramtt syojayitr vra-dya ptre svh 7.1.0.11 ptr svh dve ca [*737] This chapter missing in US. [*738] Bb: sjanitr [Colophon:] hri om tatth sat r rmacandrrpaam astu ________________________________________ r r r-nvsya nama r-vaikhnasa-mantrapranake Saptama-prana Pramtmikopaniat r r nivsa dkitya bhynusr hari o 7.2.1.1 [1.1] vus srvem dhipati param pur par loknm jito jittmn bhvate 'bhavya svh 7.2.1.2 [1.2] su-skmas srvas[*739] srvem antartm[*740] tsthus tsthu jgmo jagamnm vibhur vibh vibhavdbhavya svh 7.2.1.3 [1.3] jytir v pramtmika srva vva-bhav bhavya prbhta prhivn[*741] pramparya s-kta ktya tsmai vry ie svh 7.2.1.4 [1.4] ysmd vtata vitaty k ka dht kma-hut juhoti kkda kakuc chitv bhya parya svh 7.2.1.5 [1.5] rym rhito bharantya r r vhanty hit ry pati r r dhrate dharitrya r vhatodvahya svh [*739] Text: srva [*740] Text: anmartm [*741] Text: prhivn 7.2.2.1 [1.6] y brahma-abd prava pradhn abd bdntartm ntyo viyatt prtaran prakmm prjpaty prtara prakurvn bhy bhtya acar carya svh 7.2.2.2 [1.7] y v tr-mrt prama para c tr-gua jus skala vdatte trs-tris tri-dhtm tri-dh tri-dh v vdadhe samsta tri-dh tri-rp skala-dharya svh 7.2.2.3 [1.8] yad v ktm amta cr yt sarva-nihm ajra samastm yt pyamnam tmbhijum ntas suuptyn[*742]abhgamyamnya svh 7.2.2.4 [1.9] ka[*743] koam ag kala vidhya skt kvate 'gr ida sukntm kkudvat kma-car carya svh 7.2.2.5 [1.10] ym yajar mnayo junti y dev prama pavtra bhaviynty rtiu prat pradhn ya(g) srayo japant ygins skmais spradaranai pyantvarya svh [*742] VMP text 1984 edition: suuptyg. 1946 edition: suuptyn. [*743] Text: ka 7.2.0.1 ud vahya svhevarya svh 7.2.3.1 [2.1] y v gviha prama pradhn pad v ysya satvm st ysyopritva mnayo 'npayanti tsmai mukhyya vave svh 7.2.3.2 [2.2] y v vyur dv-guo 'ntartm srvem ant carath vo sa tv devn manuyn mtn prisajvase svh 7.2.3.3 [2.3] tvm agne tr-guo varih para brahma pra jyti srve tv planya hutm amta vahiyae svh 7.2.3.4 [2.4] tv[*744] jvas tvm pas srve jnit tvam hra tv vo rampnudya ctur-guya svh 7.2.3.5 [2.5] bhmer vtanvn prtaran prakm ppyamn pacbhis sv-guai prasannas srvi mn dhrayiyasi svh [*744] 1946 edition: ta 7.2.4.1 [2.6] mnas tv bhtv prtaran prado 'gr tvtto bht sbhvyiyasi srve kynm rham arhate svh 7.2.4.2 [2.7] tv buddhr bhtnm antartm pyavat pyu sjjamna tv buddhy vicnvamna puya-rpya svh 7.2.4.3 [2.8] ys skmn sacramn bhvbhvn bhavybhavyn krvann tmyam mito dhunoti dhur vahiyase svh 7.2.4.4 [2.9] ysya v bhyd bhgavn uttasth svay sryas saty kla vhamna ysmt tja tmya ktv sarvn asmn playiyasi svh 7.2.4.5 [2.10] ya tv sarv planybhibht devs srve pye vcaranti t devs tvam ev srve my mya te svh 7.2.0.2 yiyasi svh mya te svh 7.2.5.1 [3.1] ys tv bhtv parjnyo bibheti randhr prajbhir kyma saty kla vratna plyan hldayiyase svh 7.2.5.2 [3.2] km bhtv prajnm antar sthits srv lokn hldya jvamna sandrpaya harye varya svh 7.2.5.3 [3.3] gd agd nuprviat srvn lokn sarakaya y v vasn dev mtarv s yo 'smka bhtyai bhtaye svh 7.2.5.4 [3.4] y mohayan bhtn(g)[*745] sargdhirkaya ys sakcas sakcanya bhvatt svh 7.2.5.5 [3.5] y v datm pari span v devn jytir jytim ttara svay v span jytir jytie svh [*745] 1946 edition bhtn 7.2.6.1 [3.6] y brahm brhma-vdm tm syd tm-cakum bhtir bhtimat skta ktya svh 7.2.6.2 [3.7] srasvato v e dev 'y na v haya pramtmika bhay 'bhay v srva sdhue svh 7.2.6.3 [3.8] y v pra jyoti pra sndadhna paramtm prua sjnyyase svh 7.2.6.4 [3.9] y do catra caturth catra pdrthn sarv loksya sndadhnas ste stvam ddhnya svh 7.2.6.5 [3.10] ysyait brhma-mrtayo bhd-brahma brahma dadhna y brhma brahma-gptaye praparya svh 7.2.0.3 jytie svh parya svh 7.2.7.1 [4.1] vko v nuvko vka vka sjama devs sa sv sva-gptaye svya jytie jytie svh 7.2.7.2 [4.2] dvv eta pak cara caranta ndhur vydhunte y caiko bhunakti bhktre svh 7.2.7.3 [4.3] y v yu pramtmna[*746] mha praparyt par parya par lokn param dadhna parta parya svh 7.2.7.4 [4.4] y v tjas tjas tjas tja dadhna satys tjas tjas tjas tjas tjase svh 7.2.7.5 [4.5] saha sapys tvam am r bhtbhtm am -rsr ir nubhmis[*747] svh [*746] pramtmna read as pramtmya [*747] Text: nubhmi 7.2.8.1 [4.6] y v syogas sajams sandhs sandhkanm sayga sndadhna puy puyn puyya svh 7.2.8.2 [4.7] sahsra v ysyaiv vitnm dadhnas sahsra v sas ssik sahasra ysya va ssiks sahsra sahasrya svh 7.2.8.3 [4.8] svtg gptayo gupts saty satyn stv padm tt satv satvm st stva stva va stvm ddhnya svh 7.2.8.4 [4.9] satv v drekm sd yt satvm ubhyor anugopt tt satv saty-vadya satyya svh 7.2.8.5 [4.10] satyo jyotis styntartm satydygs styas sat-karm saty saty-vtnam st saty-satyya svh 7.2.0.4 bhmi svh satyya svh 7.2.9.1 [5.1] satyas satv pyam st pyo v daivkam saty satvm ra satya satv st-pathya svh 7.2.9.2 [5.2] saty jyots satva prs satvdhrs stva-sdhn satyas satv prka jytir jytie svh 7.2.9.3 [5.3] kmm umm iam ia satym iam im tt saty saty-rpa saty satyya sanddhnya svh 7.2.9.4 [5.4] ri v rand vrand aym rand mrand nandt svh 7.2.9.5 [5.5] tat satv v vur udyogs sryo go v vur viat vva vva sndadhnas td vva vave viv-rpya svh 7.2.10.1 [5.6] td bhr bh-stha bh-stho v viv-rpas td bh pr-sakhyt bhr bhr sd bhr asi bhvo 'si svar asi bhr bhtaye svh 7.2.10.2 [5.7] po v pa po 'ntartm y ved vednm dhr vedntartm s-raso rasa-sakhyt rsa rasam sd rasya svh 7.2.10.3 [5.8] tray v kma tray-mya tr-gua trettmakm tray v jytis tr-gua tri-gutmak tsmai tretgnaye tr-gya svh 7.2.10.4 [5.9] dva v mkhyau mkhydhrau s-sukhau snanda s-smera smeryatau snandm nandte svh 7.2.10.5 [5.10] s ekakas sdhrs sdhihn ndhihn k ka pad pade pta pdya pdite svh 7.2.0.5 viva-rpya[*748] svh pdite svh [*748] 1946 edition: rpya 7.2.11.1 [6.1] svayam dis srvntartm devs sa svya krtmakam vsjat ys svay lokm vadhram avadhrayant svh 7.2.11.2 [6.2] ys svay sm tmn guptm nu savitnm cara carantam svay kran kryan krntaram nuprviat svh 7.2.11.3 [6.3] svajas srvm dadhti y ppy(g)sam nupdam h(g)sat supuya pytmaka[*749] pya-vitnn ddhra devya svh 7.2.11.4 [6.4] kmm ek slilvasann rutv svanantm nu suptantm svay bhtv varh vra jjahra tsmai devya sktya ptre svh 7.2.11.5 [6.5] y kundhrama kn-dharn k-dharatm ty avocat t snumato vdadhat sva-tjas tsmai varihya vradya ptre svh [*749] 1946 edition: spytmakam 7.2.12.1 [6.6] y v pth prskhalant prmjymjgm y rvr padadht tsmai mukhyya vradya pitre svh 7.2.12.2 [6.7] y gm uantm anbhiprm rakta-nlm amt rajantm llayan[*750] llita[*751]-kaka t tsmai prajeya vradya ptre svh 7.2.12.3 [6.8] prj-pate n tvad etny any vv jtni pri t babhva yt-kms te juhums tn no astu vay(gg) syma ptayo ray(g) svh 7.2.12.4 [6.9] y dhr dhura dhr dhura dhr varm sudhr dhr asi dhr dhur dhr asi dhr-vga me[*752] svh 7.2.12.5 [6.10] y v vyahij jrayjarant tn daitya-mukhym amttma-rpm skhura khur kcit svnnta tsmai nsihya srea-pitre svh [*750] Text: layan [*751] Text: lita [*752] Text: mes 7.2.0.6 vradya pitre svh surea-pitre svh 7.2.13.1 [7.1] tpo-ndhi tpas raynda ryim yur ag vysanaugha-hisrm ssiv asant svane savtre tsmai surya sur-bnda-kartre svh 7.2.13.2 [7.2] y v nsih vjaya bibhri r-rjimant ryi-da kavnm s-rjimant sjaya sahsra tsmai suyantr suvadhaye evdhaye svh 7.2.13.3 [7.3] ryi kakudmn vdadhad vina[*753] ryimad vidhnam tsmai kakutr vkaya ptre svh 7.2.13.4 [7.4] rkm ah(g) suhv(g) suut huve tu nas subhg bdhatu tmn[*754] svyatv pas scyccidyamna y ddtu vra(g) at-dyam ukthy(gg) svh 7.2.13.5 [7.5] vdhm et prua mahntam dity-vara tmasas t pr srvi rpi victya dhro nmni ktvbhivdan yd ste svh [*753] Text: dvina [*754] 1946 edition: dmn 7.2.14.1 [7.6] dig-d ysya vdias sva-kara dyur sa vaktrm daran nabho v ssi ma v ys svyam pa dta tsmai varatr vradya ksmai svh 7.2.14.2 [7.7] padmsya-vk pramas supuy padm janitr pramasya vsa skm svitra svyam dadhnas svitra-rp parma supuya(gg) svh 7.2.14.3 [7.8] y puark parmntartm kmrga-rp kamala dadhra s-rase rasya svh 7.2.14.4 [7.9] ray pti bhnta r-rga-mukt gur sankm[*755] t ryo rp ryi-bhta-bhta raymat-sura-mitre[*756] svh 7.2.14.5 [7.10] ry patatr raym dadhtr ry bhnta ryimat supm r-rjimant ratye ramant t bibavant kkudya bhdre svh [*755] From: san, gift. MW p. 1141. [*756] PUB: suratre instead of sura-mitre; US: suratra instead of sura-mitre 7.2.0.7 ydste svh bhadre svh 7.2.15.1 [8.1] yt sra-bht skala dhartra mda-pryenubhtam nuviddham skms sures skala bibhrti tsmai sreya sakla supuya(gg) svh 7.2.15.2 [8.2] phlo v e loknm jaro mahtm vva y pti vmalo 'malkhya tsmai varatr vradasya pyai svh 7.2.15.3 [8.3] dhr no vahant ratye ramant p-bhtimants smayas sumn rjimant skalasya gptyai svh 7.2.15.4 [8.4] vva bibhri prsuro rudant srjimant skala prarhm s no vitatya prhiotu ptre svh 7.2.15.5 [8.5] s v sva-rpas smadk samgro vdhu-da tudn yo vdadhat pad v vyati praka bhate ruha t bibavant samda samagra(gg) svh 7.2.16.1 [8.6] bhr bhuva v bhuvo v suvo v kcit svannta suve samastm srvasya dtram ajra jaritre sva 7.2.16.2 [8.7] dkyay prsta samsta smkocayitv skala vitnm svsayan me skala vara tsmai prajeya dhur-dharya svh 7.2.16.3 [8.8] s samst prtaran v ants ts t vased y kmal samst s me ghe v smadatta pu(gg) svh 7.2.16.4 [8.9] y jagamn skala bibhari[*757] srva viyad v vcareta kyn tn naur jale vapuy nty ajsra(gg) svh 7.2.16.5 [8.10] y v dan prsts samsts ts tn dadhns smayt sa-bj abdtiriktya sva-bal balya svh [*757] Text: bibhiri 7.2.0.8 smgra(gg) svh balya svh 7.2.17.1 [9.1] catvro d prharanti ysya srvasya goptr s-rasya dhmne smasya puy ryimat-pravddhyai svh 7.2.17.2 [9.2] vko vasaty sya vr varih vkan dadhn vvdhe samstam tsmai varihya vra-pravddhyai svh 7.2.17.3 [9.3] ar yn mahat mhyn tm ghy nhito 'sya jant tm akratu payati vta-ok dht prasdn mahimnam a(gg) svh 7.2.17.4 [9.4] vur vriho vra-dna-mukhy y viva-n dhyyan nu kurvn vva had[*758] vydadhat tam tra td vave y prabhavave y amta bharatre svh 7.2.17.5 [9.5] bjo juant prvadat patnta p p[*759] puant pnar ya pravla[*760] k ka janitr sma-tejasan te svh [*758] Text: hhiad [*759] Text: p [*760] Text: prava 7.2.18.1 [9.6] mm tma-gupt vhate sma bhtyait rjimant sudhr dhrayantm dhr asi dhruvya svh 7.2.18.2 [9.7] y cintayant nigmnta-rp y viva-rp parmtma-rpm t vindamn skala vrajnt t deva-mukhy surta bhavya svh 7.2.18.3 [9.8] puy ca pya prue pur-agr t rjimant ni coditnm vdadhti pyai harn-parya svh 7.2.18.4 [9.9] s no bht y vmttm supim smat ptara pavtram s no 'stu bhtyai kamal-varya svh 7.2.18.5 [9.10] sa tv eva nity skals sa-mrtyas s-rats tv annt t jjayanto vyati kay tt-tat-avitr hrate harya svh 7.2.0.9 snte svh harya svh 7.2.19.1 [10.1] y g vrih shasr dharitr vas vasu va vsunha bhdr rrjayanto rjit rajate svh 7.2.19.2 [10.2.] vyr antartm vhat samstas s-puya devti s sri-mukt sris sr sraso 'py asun-ds samhya devya vra-dya ptre svh 7.2.19.3 [10.3] srvoprid dhi tihat tm ysyoprit pramas sa-mukt t nrajantam nusparya svh 7.2.19.4 [10.4] tmas srva-bhtam dhunod vareys t satva-rp skala prakya skleayant si-nmittaye ys tsmai pra-brhmae pra-jytie svh 7.2.19.5 [10.5] jytir jyti jytir jo bla satv satvtmaka sjytir itthm tsmai skma-skmya tjase svh 7.2.20.1[*761] [10.6] satv satvtmaka v rjo rjasa tmakm tmas tmasa dhrs skt t nirvaram vrya svh 7.2.20.2 [10.7] nirbhia ysyedm sd sd dakam tmakm ysyo dvodan-artham[*762] uccam uccar rugya svh 7.2.20.3 [10.8] ysyecch lok v prjyatir lok yn naivst tn naivst yd v sajt yt sarvm am e svh 7.2.20.4 [10.9][*763] y vdd prama paro brahm tri-mtras try-mrtik abd abdtig para-brhmae pra-jytie svh 7.2.20.5 [10.10][*764] y v 'vyakt skal prvddhyai yd id srvam st snand skt ta harn parya svh [*761] 21 in book [*762] Text: dvodhan-ardham [*763] Missing in US [*764] Missing in US 7.2.0.10 tjase svh parya svh 7.2.21.1 [11.1][*765] y v bhter bhtir st s vnand pratynandm sjuan vrajmi[*766] saty satyya svh 7.2.21.2 [11.2] satys saty-sthas saty-loka-sthas saty sjanitrm st saty satyya rhase svh 7.2.21.3 [11.3] t(g) saty mita purm di janitrm mta surndram sajyti juma[*767] juasva svh 7.2.21.4 [11.4] rjimant skalasya gupt sme juantm mta bibharti ryimat supi gavantam tra tsmai supuyya vradya ptre svh 7.2.21.5 [11.5] mm tma-gupt stvasya sarvsya vtna-rp sajjuant pram pavtrm sntrayant svyam apramtt syojayitr vradya ptre svh [*765] This chapter missing in US. [*766] Text: vjmi [*767] 1946 edition: ma 7.2.0.11 ptre svh dve ca [Colophon:] hri om tatth sat r rnivsrpaam astu ________________________________________ r r r-nivsya nama r-vaikhnasa-mantra-pranake aama-prana 8.1.1.1 tam ka-nem tr-vtt(g) oant(g) trdhr vt prtytrbhr ka bhr vv-rpaika-pm tr-mrg-bhd dv-nmttaika-mohm 8.1.1.2 praj-pati pratham yajyn devnm gre yajat yajadhvam s no dadtu drvia(g) suvrya(g) rys pa vyatu nbhim asm 8.1.1.3 rakm krm brhma-sthne 'h prtihpaymy nma 8.1.1.4 tam eka-nemm gj prtihpaymy nma 8.1.1.5 at-dhra(g) hiramyam gr prtihpaymy nma 8.1.1.6 brahm devnm brhmaa im brhm-m brhma-sthne 'hm prtihpaymy nma 8.1.2.1 ndra prayanta ndryem vjr-mm ndra-sthne 'h prtihpaymy nma 8.1.2.2 agnv agn carati prvia putr adhirj e shktya brhma te juhomi[*768] m devn mithuy kar bhgadhyam 8.1.2.3 gnaya im maktkm gni-sthne 'h prtihpaymy nma 8.1.2.4 yam ddhra yamyem vary-m yma-sthne 'h prtihpaymy nma 8.1.2.5 vsava pratham nrtaya im kh-j nrti-sthne 'h prtihpaymy nma [*768] Text: jahomi 8.1.3.1 y te atm vruyem sphk-m vra-sthne 'h prtihpaymy nma 8.1.3.2 marta paramtm vyava im py-knt-m vyu-sthne 'h prtihpaymy nma 8.1.3.3 sma(g) rjnam smyem cndr-knt-m sma-sthne 'h prtihpaymy nma 8.1.3.4 nas srva-loknm nyem nl-mm na-sthne 'h prtihpaymy nma 8.1.3.5 no ndhattm vsukaya imm mtmk-m vski-sthne 'h prtihpaymy nm 8.1.4.1 dht dht bhvanasya ys patir dev(g) savitram[*769] abhimtiham im yajm avnobh bhasptir dev pntu yjamna nyartht 8.1.4.2 sdhybhy m lhtmk-m sdhya-sthne 'h prtihpaymy nma 8.1.4.3 vve-devsya vvbhy dvbhy mm tpl-m vv-dva-sthne 'h prtihpaymy nma 8.1.4.4 dhi brahm yatatm e dev divs-pty vdhi marto vbhayem 8.1.4.5 tpo-yog yog eks svdhih ninhi vva bhvanasya bhya 8.1.4.6 sddhbhy m prvl[*770]-m sddha-sthne 'h prtihpaymy nma 8.1.4.7 m mrdhany mma vy asn pter indriy mte priym vco rucnm[*771] prvarya gyan ndhi ndadhyan prajy astu bhtyai [*769] RV: trtram; TS, VMP: savitram [*770] Text: prv [*771] 1926, '46, '84 editions: cnm 8.1.5.1 gndhrvbhy m mn-l gndhrva-sthne 'h prtihpaymy nma 8.1.5.2 apsarssu y gandh gandharvu ca yd ya davo y mnu gandhs s m gandhs surabhr juatm 8.1.5.3 psrbhy m kt-jm psra-sthne 'h prtipaymy nma 8.1.5.4 y kdravey[*772] dhigs samhe rate vrs tsya pribarhi vvam t vsuke bhta-shasra-mrte tbhya nma prathye bhtaye tv 8.1.5.5 ngbhy m vml-m nga-sthne 'h prtihpaymy nma 8.1.5.6 aryam kumbh tru ptra-pr nipu rym m krvndm ryma-sthne 'h prtihpaymy nma 8.1.5.7 ndra prayantam ndryem garkm ndra-sthne 'h prtihpaymy nma [*772] 1926 edition: kdravey; 1946, '84 eds.: krdravey 8.1.6.1 agnv agn gnaya im hrtlkm[*773] gni-sthne 'h prtihpaymy nma 8.1.6.2 yam ddhra ymyem mn-l yma-sthne 'h prtihpaymy nma 8.1.6.3 vsava pratham nrtaya imm jn nrti-sthne 'h prtihpaymy nma 8.1.6.4 y te at vruyem kss vra-sthne 'h prtihpaymy nma 8.1.6.5 marta paramtm vyava im prd vyu-sthne 'h prtihpaymy nma [*773] Text: hrtkm 8.1.7.1 sma(g) rjnam smyem sarr(g) sma-sthne 'h prtihpaymy nma 8.1.7.2 nas srva-loknm nyem g-rcnm na-sthne 'h prtihpaymy nma 8.1.7.3 brahm devn padav kavnm ir vpr mahi mgm yen gddhr(g)[*774] svdhitir vnn(g) sma pavtram ty eti rbhn[*775] 8.1.7.4 brhm mn srv-gndhn brhma-sthne 'h prtihpaymy nma 8.1.7.5 ndra prayantam ndrymn[*776] tkn vrhnndra-sthne 'h prtihpymy nma [*774] RV: gdhr(g) [*775] Text: rbhnn [*776] Text: ndymn 8.1.8.1 agnv agn gnaya ima klddh-mv[*777] gni-sthne 'h prtihpaymy nma 8.1.8.2 yam ddhra yamyema g-dhm-mdga yma-sthne 'h prtihpaymy nma 8.1.8.3 vsava pratham nrtaya imau tila-tilvau nirti-sthne 'h prtihpaymy nma 8.1.8.4 y t atm vruyema va-yva[*778] vra-sthne 'h prtihpaymy nma 8.1.8.5 marta paramtm vyava ima nvr-pryg vyu-sthne 'h prtihpaymy nma [*777] Text: kddhmv [*778] 1946 edition: yav-va-yva 8.1.9.1 sma(g) rjnam smyema gdhm-yva sma-sthne 'h prtihpaymy nma 8.1.9.2 nas srva-loknm nymn srv-bjnna-sthne 'h prtihpaymy nma 8.1.9.3 bhy tma-vty bla-tejo-janany devpavhy mnas yaysnn dkyay dhanya[*779] yajeya[*780] 8.1.9.4 rvtths prtihpaymy o nma 8.1.9.5 nmas sulom sulom bhuv bhuv cittla[*781] ghala[*782] dyat 8.1.9.6 pr-kumbha prtihpaymy nma 8.1.9.7 sa eko bhd divni a nas scri bhavdbhava sras se ca scita [*779] Text: thanya [*780] cf. VMP 6.34.4: yajeya(gg) [*781] Text: citta [*782] Text: ghaa 8.1.10.1 bhr prtihpaymy nma 8.1.10.2 devsya tv dr prtihpaymy nma 8.1.10.3 to dev mtsy-ygm prtihpaymy nma 8.1.10.4 kmm ek slilvasann rutv svanantm nu suptantm svayam bhtv varh vra jjahra tsmai devya sktya pitre 8.1.10.5 k prtihpaymy nma 8.1.10.6 tn m yao 'gr k prtihpaymy nma 8.1.11.1 brahm devnm vrt prtihpaymy m nma 8.1.11.2 bhmn anto 'gr gd-ckrs-rn prtihpaymy nma 8.1.11.3 tn m yao 'gr kh-rg-khkn prtihpaymy nma 8.1.11.4 brhm[*783] brhmntartm brhm-ptntartm brhmai brhma-nih brhma-gupto gupto 'ham asmi 8.1.11.5 sruva-kamaalu-tul-toda-yuga-lgaldi-vara-cihnni prtihpaymy nma [*783] 1946 edition: brhm; 1984 edition: brhm 8.1.12.1 y te atm mgh-vdyl-lchn prtihpaymy nma 8.1.12.2 riy jt r-rp prtihpaymy nma 8.1.12.3 medn dev hr-rp prtihpaymy nma 8.1.12.4 to dev 8.1.12.5 knikradaj januam 8.1.12.6 pr td vu 8.1.12.7 vr n kam tvhram kkara(g) sahsra-r prua 8.1.13.1 vor n kam to dev id vus tri pad vo krmi td vo param td vprsa 8.1.13.2 svar bhvar bh 8.1.13.3 y [*784] 8.1.13.4 kkaram a m 8.1.13.5 tmtm pramntartm 8.1.13.6 id vu 8.1.13.7 yt bhgvn 8.1.13.8 vm vhaymi 8.1.13.9 r m 8.1.13.10 riy jt yt bhgvt 8.1.13.11 ryam vhaymi la om 8.1.13.12 medn dev 8.1.13.13 yt bhgvt hrm vhaymi [*784] 1946 edition: 8.0.1 brahm devn nma prtihapymy nmo 'stu bhtyai prayanta marta paramtm prtihpaymy nmo nmas scri bhavdbhavas tn m yao 'gr nma prua (g) sapt ca 8.1.14.1 d vay tmasa d u ty jt-vedaam 8.1.14.2 pr td vu 8.1.14.3 vmna prpadye 8.1.14.4 vu-maya prpadye 8.1.14.5 dvvsa prpadye 8.1.14.6 vakuhodbhava prpadye 8.1.14.7 mka prpadye 8.1.14.8 mh-bla prpadye 8.1.14.9 vmla prpadye 8.1.14.10 dvra-plaka prpadye 8.1.15.1 nrasta(g) rko nrasto 'gh-(g)so nrast rtaya 8.1.15.2 s-sm dev rakadhvam 8.1.15.3 hraya-pm tye savitram pa hvaye s ctt devt padm 8.1.15.4 div vvotu div svarg pihita-dvr vvnotu 8.1.15.5 dvy antrike devtn(g) spsar-gaam abhdarayatm 8.1.15.6 bhvagya nma 8.1.15.7 to dev id vus tri pad vo krmi td vo param pad(g) tad vprsa 8.1.15.8 ddpyasva jtavedo 'paghn nrti mma pa(g) ca mhyam vaha jvana ca dodia 8.1.16.1 myant ghori 8.1.16.2 myant ppni 8.1.16.3 myant taya 8.1.16.4 bhgvat blena bhagavat vryea bhagavats tjas[*785] bhagavat krma 8.1.16.5 bhgvatnughto bhagavatnuddhyto bhagavad dhytv[*786] bhagavat-krma kariymi td bhagavn numanyatm 8.1.16.6 nrya-praj me gopya 8.1.16.7 amtatvya jvse jt janiym ca amte saty prtihitm 8.1.16.8 tharva pit me gopya rsam nnam ihyue[*787] [*785] Text: tsjas [*786] 1984 edition: bhagava ddhytv; 1926, 1946 eds.: bhagavad dhytv [*787] VMP divides this verse making the second line the first line of chapter 17. The numbering is adjusted so that the complete verse comes at the end of chapter 16. 8.1.17.1 dabdhy 'tano 8.1.17.2 vian na pit ku 8.1.17.3 (gg)sya pan me gopya 8.1.17.4 dvi-pdo y ctu-pada a aph ca y ihgne ye caika-aph u-g[*788] 8.1.17.5 s-pratha sabh me gopya 8.1.17.6 y ca sbhys sbh-sda tn indriyvata kuru [*788] 1946 edition: au-g 8.1.18.1 srvam yur psatm 8.1.18.2 he budhniya mntram me gopya ym ayas traivid vid cas smni yj(g)i 8.1.18.3 s h[*789] rr amt satm 8.1.18.4 m no hi(g)sj jtavedo gm va prua jgat bibhrad gna gahi riy m priptaya 8.1.18.5 samrja ca virja cbhi rr y ca no gh lakm rrsya y mkhe ty m s(g) sjmasi [*789] VMP text: hi; TB: hi 8.1.19.1 ndrasya tv vjrebhy pa vimi vha kle vha rya mbhivaha[*790] 8.1.19.2 vo 'si hyo 'sy to 'si nro 'sy rvsi sptir asi vjy asi vsi nm asi yyur nmsy dityn ptvnvihi 8.1.19.3 -go-dnt phed idm 8.1.19.4 devsya tv brhma jajn(g) 8.1.19.5 hraya-garbh 8.1.19.6 bh prpadye bhva prpadye sva prpadye bhr bhvas sva prpadye virjamna tm aja prpadye 8.1.19.7 tjo-maya tjasm py agmya(g) srvtmna tmasa prabhta bhty viv pti ys t prpadye 8.1.19.8 vu prpadye 8.1.19.9 pra prpadye [*790] Text: mbhrvaha 8.1.20.1 stya prpadye 8.1.20.2 cyta prpadye 8.1.20.3 nrddha prpadye 8.1.20.4 vra raha sthsye gruda raha sthsye grtmata rha sthsye 8.1.20.5 srva sarva rho vaiavm aham sthsye 8.1.20.6 bhr asi bh prtihityai 8.1.20.7 bhvo 'si bhva prtihityai 8.1.20.8 svar asi sva prtihityai 8.1.20.9 bhr bhvas svar asi sva prtihityai 8.1.20.10 snands srvem antartm bhava 8.1.21.1 pt ptntartm bhava 8.1.21.2 puy pyntartm bhava 8.1.21.3 brahm brhmntartm bhava 8.1.21.4 v prtihpaym 8.1.21.5 vadhta(g) rk 'vadht rtaya 8.1.21.6 vadhtas so 'stu yo 'smn dvei y ca vay dvim 8.1.21.7 s sptsv p kaja-rekh pas samagrs samudvahmi 8.1.21.8 smgn-srymt-pukarm pas samvhya pras-kariye 8.1.21.9 sma(g) rjna vruam agnm anvrabhmahe dityn vu(g) srya brahma ca bhasptim 8.1.22.1 m vjasya c vo havy 8.1.22.2 duhatn dvam ndras savitem duhat mednm 8.1.22.3 td ubhya prajn nrtaye nrudvegya 8.1.22.4 jhnav loka-pvnm 8.1.22.5 im me gage yamune sarasvati tudri stm(g) sacat pruy asikniy marudvdhe vitstayrjkye uhy sumay 8.1.22.6 dyam abhghmi rman-nryaa-caraau araa prapadye rmt nryaya nma 8.1.22.7 ttth savitr vreyam 8.1.23.1 arvcam ndram 8.1.23.2 svast no mimt knikradaj janam 8.1.23.3 sma(g) rjnam dam pa iv 8.1.23.4 bhgvat balena 8.1.23.5 nyanti jgatm tyo nrasta parvsus[*791] saha ppmn 8.1.23.6 ahm evd kariymi vibh kart nidhsyati 8.1.23.7 kriymy tra yt kcit[*792] tn me dev numanyatm 8.1.23.8 pts tasya 8.1.23.9 bhr bhvas sva 8.1.23.10 nryaya [*791] According to MW, p. 590, parvsu is a name of a Gandharva (associated with Vivavasu). [*792] 1984 edition: ytcat; 1946 edition: ytcit 8.1.24.1 vave nma 8.1.24.2 pruya nma 8.1.24.3 satyya nma 8.1.24.4 cyutya nma 8.1.24.5 o nruddhya nma 8.1.24.6 udynta vvditym agnr nusamrohati 8.1.24.7 tsmd dhm evgnr dv dade 8.1.24.8 bhr anlay bhtay bhtay priicmi bhvas suumny prvaty priicmi svr amtvaty jytimaty ca priicmi 8.1.24.9 t(g) savitr vreyasya citrm ah[*793] ve sumat viv-jany ym asya kvo duhat[*794] prpn(g) sahsra-dhr pyas mah gm 8.1.24.10 gney ysmt pram adh [*793] 1984 edition: aha; 1946 edition: ha [*794] Text: duhat 8.1.25.1 vvak-sena prpadye 8.1.25.2 nta prpadye 8.1.25.3 hra prpadye 8.1.25.4 mta prpadye 8.1.25.5 stravat prpadye 8.1.25.6 jay prpadye 8.1.25.7 mrkaeyya nma 8.1.25.8 bhgve nma 8.1.25.9 brhmae nma 8.1.25.10 karya nma 8.1.26.1 sryya nma 8.1.26.2 smya nma 8.1.26.3 grakya nma 8.1.26.4 samyya nma 8.1.26.5 bhasptaye nma 8.1.26.6 bhrgavya nma 8.1.26.7 saurye nma 8.1.26.8 rhave nma 8.1.26.9 ktve nma 8.1.26.10 dhtre nma 8.1.27.1 vdhtre nma 8.1.27.2 bhvagya nma 8.1.27.3 ptgya nma 8.1.27.4 ptrya nma 8.1.27.5 vrya nma 8.1.27.6 dharmya nma 8.1.27.7 jnya nma 8.1.27.8 aivaryya nma 8.1.27.9 gj-lakmyai nma 8.1.27.10 maikya nma 8.1.28.1 sandhyyai nma 8.1.28.2 nyakyya nma 8.1.28.3 indrya nma 8.1.28.4 tpasya nma 8.1.28.5 siddhidya nma 8.1.28.6 kkindhya nma 8.1.28.7 trthya nma 8.1.28.8 nga-rjya nma 8.1.28.9 gaeya nma 8.1.28.10 kha-nidhaye nma 8.1.29.1 pdma-nidhaye nma 8.1.29.2 tuhiya nma 8.1.29.3 balindya nma 8.1.29.4 khagya nma 8.1.29.5 rgya nma 8.1.29.6 kha-clie[*795] nma 8.1.29.7 ckra-clie[*796] nma 8.1.29.8 caya nma 8.1.29.9 prcaya nma 8.1.29.10 r-bhtya nma [*795] Text: cie [*796] Text: cie 8.1.30.1 garuya nma 8.1.30.2 cakrya nma 8.1.30.3 dhvajya nma 8.1.30.4 akhya nma 8.1.30.5 ythdhipya[*797] nma 8.1.30.6 ka-hantre nma 8.1.30.7 havi-rakakya nma 8.1.30.8 gnaye nma 8.1.30.9 vvasvate nma 8.1.30.10 yamya nma [*797] Text: ydhdhipya 8.1.31.1 bali-rakakya nma 8.1.31.2 nrtaye nma 8.1.31.3 mitrya nma 8.1.31.4 varuya nma 8.1.31.5 ppa-rakakya nma 8.1.31.6 vyave nma 8.1.31.7 ktre nma 8.1.31.8 kberya nma 8.1.31.9 bhskarya nma 8.1.31.10 nya nma 8.1.32.1[*798] vighnya nma 8.1.32.2 modya nma 8.1.32.3 prmodya nma 8.1.32.4 pramukhya nma 8.1.32.5 durmukhya nma 8.1.32.6 vgha-kartre nma 8.1.32.7 bhtbhyo nma 8.1.32.8 yakbhyo nma 8.1.32.9 picbhyo nma 8.1.32.10 ngbhyo nma [*798] VMP lists this section as the previous one, as 31. Next comes 33. We have corrected this chapter number to 32. 8.0.2 prpdye dodia gopyendriyvata kuru sa(g) sjmasi prpadye 'ntartm bhava bhas-pti tt savitr vreya(g) nryaya pram adh karya nmo dhtre nmo mikya nma kha-nidhaye nma r-bhtya nmo yamya nma nya nmo ngebhyo nma 8.1.33.1 dhrsu sapts ci vo havy 8.1.33.2 mrtam vhaymi 8.1.33.3 jyhm vhaymi 8.1.33.4 sgram vhaymi 8.1.33.5 kram vhaymi 8.1.33.6 dhrm-jam vhaymi 8.1.33.7 khgdhptim vhaymi 8.1.33.8 ph-rjam vhaymi 8.1.33.9 dhrmam vhaymi 8.1.34.1 vum vhaymi 8.1.34.2 rdram vhaymi 8.1.34.3 brahmam vhaymi 8.1.34.4 vram vhaymi 8.1.34.5 vnas-ptim vhaymi 8.1.34.6 rvim vhaymi 8.1.34.7 ptn vhaymi 8.1.34.8 bhmim vhaymi 8.1.34.9 jhnvm vhaymi 8.1.34.10 vsntam vhaymi 8.1.35.1 kypam vhaymi 8.1.35.2 phllam vhaymi 8.1.35.3 pthvm vhaymi 8.1.35.4 bhasptim vhaymi 8.1.35.5 ryam vhaymi 8.1.35.6 -dhram vhaymi 8.1.35.7 sm-vdam vhaymi 8.1.35.8 ptn vhaymi 8.1.35.9 am vhaymi 8.1.35.10 vyum vhaymi 8.1.36.1 n-kram vhaymi 8.1.36.2 phllam vhaymi 8.1.36.3 vcs-ptim vhaymi 8.1.36.4 mdnm vhaymi 8.1.36.5 prctsam vhaymi 8.1.36.6 pcjnyam vhaymi 8.1.36.7 mrn vhaymi 8.1.36.8 nandam vhaymi 8.1.36.9 sm-vdam vhaymi 8.1.36.10 rvam vhaymi 8.1.37.1 psrsa vhaymi 8.1.37.2 thrv-vdam vhaymi 8.1.37.3 yjr-vdam vhaymi 8.1.37.4 sdhum vhaymi 8.1.37.5 rv-mlam vhaymi 8.1.37.6 tvram vhaymi 8.1.37.7 sryam vhaymi 8.1.37.8 n-kram vhaymi 8.1.37.9 -mkham vhaymi 8.1.37.10 vhnim vhaymi 8.1.38.1 rdram vhaymi 8.1.38.2 g-vdam vhaymi 8.1.38.3 vskim vhaymi 8.1.38.4 tr-mrtr vhaymi 8.1.38.5 krac-nndnam vhaymi 8.1.38.6 khgdhptim vhaymi 8.1.38.7 kp-rjam vhaymi 8.1.38.8 brahmam vhaymi 8.1.38.9 vdn vhaymi 8.1.38.10 -nnam vhaymi 8.1.39.1 ngn vhaymi 8.1.39.2 vam vhaymi 8.1.39.3 kham vhaymi 8.1.39.4 ckram vhaymi 8.1.39.5 mh-dvam vhaymi 8.1.39.6 kl[*799]-ndhim vhaymi 8.1.39.7 vram vhaymi 8.1.39.8 pthvm vhaymi 8.1.39.9 srv-trthny vhaymi 8.1.39.10 ng-rjam vhaymi [*799] Text: k 8.1.40.1 pk-snam vhaymi 8.1.40.2 hmum vhaymi 8.1.40.3 dtyam vhaymi 8.1.40.4 vsham vhaymi 8.1.40.5 smam vhaymi 8.1.40.6 yjgam vhaymi 8.1.40.7 ndum vhaymi 8.1.40.8 cndram vhaymi 8.1.40.9 vmlam vhaymi 8.1.40.10 mgkam vhaymi 8.1.40.11 div-kram vhaymi 8.1.40.12 kmlsnam vhaymi 8.1.40.13 sryam vhaymi 8.1.40.14 pcbhatkam vhaymi 8.1.40.15 gram vhaymi 8.1.40.16 hry-grbham vhaymi 8.1.40.17 nryam vhaymi 8.0.3 dhrmam vhaymi. psntam vhaymi. vyum vhaymi. rvam vhaymi. vhnim vhaymi. -nnam vhaymi. ng-rjam vhaymi. mgkam vhaymi. sapt c. 8.1.41.1 agn ci-vratatama cir vpra ci kav c rocata huta d agne cayas tva ukr brjanta rate tva jyt(g)y arcya 8.1.41.2 ttth savitr vreyam 8.1.41.3 dhrsu saptsu 8.1.41.4 idm pa iv 8.1.41.5 nryaya 8.1.41.6 bh prpadye 8.1.41.7 vakhasycyta-sa(gg)rayya tpo-gra nihya ca brhma-darine[*800] [*800] VMP divides this verse making the second line the first line of chapter 42. The numbering is adjusted so that the complete verse comes at the end of chapter 41. 8.1.42.1 dhanur-dharyai[*801] vidmhe sarva-siddhya ca dhmahi tn no dhar pracodyt 8.1.42.2 srv-bht-nvrya h phat svh 8.1.42.3 bhr bhvas svar m 8.1.42.4 dhra-aktyai nma 8.1.42.5 nntsnya nma 8.1.42.6 krmsnya nma 8.1.42.7 vmlsnya nma 8.1.42.8 pdmsnya nma [*801] 1946 edition: -tharyai; 1984 edition: -tharya 8.1.43.1 h pha svh 8.1.43.2 ndrya nma 8.1.43.3 agnye nma 8.1.43.4 yamya nma 8.1.43.5 nrtaye nma 8.1.43.6 vruya nma 8.1.43.7 vyve nma 8.1.43.8 smya nma 8.1.43.9 nya nma 8.1.43.10 bh 8.1.44.1 bhva 8.1.44.2 (g) sva 8.1.44.3 mha 8.1.44.4 jna 8.1.44.5 tpa 8.1.44.6 (g) satym 8.1.44.7 tth savitr vreya bhrgo devsya dhmahi dhyo y na pracodyt 8.1.44.8 m po jyt rso 'mta brhma bhr bhvas svar m 8.1.44.9 bhmer vtanvn prtaran prakm ppyamn pcabhis sv-guai prasannais srvi mn dhrayiyasi svh 8.1.45.1 pthivya h pha svh 8.1.45.2 aps pthv prvlpaym 8.1.45.3 aniruddha-mrt dhyymi 8.1.45.4 tv jvas tvm pas srve janit tvam hra tv vo rampnudya ctur-guya svh 8.1.45.5 amtya h pha svh 8.1.45.6 agnv aph prvlpaymi 8.1.45.7 acyuta-mrt dhyymi 8.1.45.8 tvm agne tr-guo varih pra brahma pra jyti srve tv planya hutm amt vahiyase svh 8.1.46.1 agny h pha svh 8.1.46.2 vyv agn prvlpaym 8.1.46.3 satya-mrt dhyym 8.1.46.4 y v vyur dv-guo 'ntartm srvem ant carath vo sa tva devn manuyn mtn prisajvase svh 8.1.46.5 vyv h pha svh 8.1.46.6 k vy prvlpaym 8.1.46.7 purua-mrt dhyym 8.1.46.8 y v gviha prama pradhn[*802] pad v ysya satvm st ysyopritva mnayo 'npayanti tsmai mukhyya vave svh[*803] [*802] Text: prathn [*803] VMP divides this verse making the second line the first line of chapter 47. The numbering is adjusted so that the complete verse comes at the end of chapter 46. 8.1.47.1 km ahakr prvlpaym 8.1.47.2 ahakr mahat-tatv prvlpaym 8.1.47.3 mahat-tatv prkta prvlpaym 8.1.47.4 t prakti pra-brahmai prvlpaym 8.1.47.5 vu-mrt dhyymi 8.1.47.6 vta vhi bheaj v vta vhi yd rpa tv(g) h viv-bheajo devn dt yase 8.1.47.7 gne rk o (g)hasa prati ma dev rata tpihair ajro daha[*804] [*804] VMP divides this verse making the second line the first line of chapter 48. The numbering is adjusted so that the complete verse comes at the end of chapter 47. 8.1.48.1 gne h(g)si ny atriam 8.1.48.2 yd ad vta te ghe 'mtsya ndhir hit tto no dehi jvse tto no dhehi bheajm 8.1.48.3 syon pthiv bhvnkar nivan ycc na rma saprth 8.1.48.4 y v gviha 8.1.48.5 tmana kas smbhta 8.1.48.6 paramtmna prakt tr-gtmk prtihpaym 8.1.48.7 praktr mahntm tpdaym 8.1.49.1 mahat 'hkram utpdaym 8.1.49.2 ahakrd k prtihpaym 8.1.49.3 y v vyu kd vy prtihpaym 8.1.49.4 tvm agne tr-guo varih vyr agn prtihpaym 8.1.49.5 tv jva agnr ap prtihpaym 8.1.49.6 bhmer vtanvn adbhy pthiv prtihpaym 8.1.50.1 sunte pnar asmsu cku pna prm ih no dhehi bhgam jyk payema srym uccratam numate mly nas svast 8.1.50.2 amta va prn amtam pa prn ev yath-sthnm pahvayate 8.1.50.3 mm pr h pr 8.1.50.4 mm jv h jvs sthit 8.1.50.5 mm srvndry v-mn-bddhy-hkr-kma-rgnt 8.1.50.6 pthvy-p-tj-vyv-k-bd-spr-rp-rs-gndh-tvk ck-rtr-jhv-ghr-vk-p-pd-pypsth-pr ihaivgty skh cra tihant hr svh 8.1.50.7 mma hdaye pramtmanas sakkj jvtmn prtihpaymy n nma 8.1.50.8 hasa-hasya vidmhe parama-hasya dhmahi tn no hasa pracodyt 8.1.51.1 y v syogas sajamas sandhs sandhkanm sayga sndadhna[*805] puy puyn puyya svh 8.1.51.2 saha sapys tvam am r bhtbhtm am -rsr[*806] ir nubhmis[*807] svh 8.1.51.3 y v tjas tjas tjas tja dadhna satys tjas tjas tjas tjas tjase svh 8.1.51.4 y v yu pramtmna mha paraparyt par parya par lokn param dadhna parta parya svh 8.1.51.5 vus srvem dhipati param pur par loknm jt jttmn bhvat 'bhavya svh [*805] Text: sndhadhna [*806] Text: s-rsr [*807] Text: nubhmi 8.1.52.1 y vdd prama paro brahm tri-mtras tryi-mrtik abd abdtig para-brhmae pra-jytie svh 8.1.52.2 y v gviha 8.1.52.3 parya pramehy-tmane vave kya nma 8.1.52.4 y v vyu 8.1.52.5 parya prutmane pruya vyave nma 8.1.52.6 tvm agne tr-guo varih 8.1.52.7 parya vvtmane styygnye nma 8.1.52.8 tv jvas tvm pa 8.1.52.9 parya nvty-tmane cyutyadbhy nma 8.1.53.1 bhmer vtanvnn 8.1.53.2 parya srvtmane 'nruddhya pthivyai nma 8.1.53.3 brhm brhmntartm brhm-ptntartm brhmai brhma-nih brhma-gupto gupto 'ham asmi 8.1.53.4 dyar dyar asi srva im pr sthva sann 8.1.53.5 ikh udvrtaymi 8.1.53.6 s-vds sa-mantrs srs s-sm dev parivartyantm 8.1.53.7 devnm ayudha[*808] pribdhaymi 8.1.53.8 brhmao mntrair asyjas bhgm giras tpas srvam tanomi 8.1.53.9 nryaya vidmhe vsudvya dhmahi tn no viu pracodyt [*808] Text: ayutha 8.1.54.1 sudaranm abhghmi 8.1.54.2 rvipm abhghmi 8.1.54.3 sryo 'si sryntartm 8.1.54.4 ckur asi srvam asi srva dhehi 8.1.54.5 cndro 'si yajo 'si yajydhnam asi 8.1.54.6 yajsya mod asi 8.1.54.7 bhuraya vdhi yaj brahma devendrm 8.1.54.8 antr asminn im lok 8.1.54.9 to dev id vus tri pad vo krmi td vo param td vprsa 8.1.54.10 jny hdayya nma 8.1.55.1 ktya rase svh 8.1.55.2 bly khyai va 8.1.55.3 avryy kvacya hm 8.1.55.4 vryy ntr-tryya vau 8.1.55.5 tjs strya ph 8.1.55.6 bhr bhvas svar m[*809] 8.1.55.7 keavya nma 8.1.55.8 nryaya nma 8.1.55.9 mdhavya nma 8.1.55.10 govindya nma [*809] r hdayya nm | dr rase svh | khyai va | hr kvacya hm | kl ntr-tryya vau | r strya ph | bhr bhvas svr m | ' ' a a | govindya nma | mahdharya nma | hkeya nma || trivikramya nma | vave nma | mdhavya nma || 8.1.56.1 vave nma 8.1.56.2 madhusdanya nma 8.1.56.3 trivikramya nma 8.1.56.4 vmaya nma 8.1.56.5 rdharya nma 8.1.56.6 hkeya nma 8.1.56.7 padmanbhya nma 8.1.56.8 dmdarya nma 8.1.56.9 sakaraya nma 8.1.56.10 vsudevya nma 8.1.57.1 pradyumnya nma 8.1.57.2 aniruddhya nma 8.1.57.3 puruottamya nma 8.1.57.4 adhokajya nma 8.1.57.5 nrasihya nma 8.1.57.6 cyutya nma 8.1.57.7 janrdanya nma 8.1.57.8 upendrya nma 8.1.57.9 hraye nma 8.1.57.10 r-kya nma 8.1.58.1 kkara 8.1.58.2 vve nmagna 8.1.58.3 pr prstir 8.1.58.4 vittya b 8.1.58.5 tvm vajra-bhd 8.1.58.6 dht vidht 8.1.58.7 co yj(g)i 8.1.58.8 s devs 8.1.58.9 s srv-vett 8.1.58.10 sma c sg[*810] 8.1.58.11 tv(gg) str pumn 8.1.58.12 mitrs supars 8.1.58.13 tv vur bhtni 8.1.58.14 tv bhr bhvas tva(g) 8.1.58.15 ya ev ntya 8.1.58.16 buddhimat pr gtim 8.1.58.17 dhnue nma 8.1.58.18 ktya svh 8.1.58.19 gdyai va 8.1.58.20 khagya hm 8.1.58.21 cakrya vaa 8.1.58.22 vsukaye ph 8.1.58.23 vur m rakatu 8.1.58.24 jmbnada-prabhya cakra-dharya kavya nma 8.1.58.25 candra-prabhya dhanur-dharya gvindya svh [*810] Ek Up (US, SU, OU): cid-anta in place of c sg 8.1.59.1 nla-jmta-snnibhya akha-dharya[*811] nryaya va 8.1.59.2 padma-kjalka-snnibhya hala-dharya vave hm 8.1.59.3 aravindbhya musala-dharya madhusdanya vaa 8.1.59.4 jvalana-prbhya khaga-dharya trivkramya ph 8.1.59.5 taruditya-snnibhya vajra-dharya vmanya nma 8.1.59.6 puarkkya paasa-dharya rdharya svh 8.1.59.7 indvara-dla[*812]-ymya kaumodak-dharya gd-dharya v 8.1.59.8 vidyut-prabhya mudgara-dharya hkeya hm 8.1.59.9 citra-vara-dharya pa-hastya vave vau 8.1.59.10 indra-nla-prabhyparjitya vypi-nryaya ph [*811] Text: -tharya [*812] Text: da 8.1.60.1 bhr bhvas svar m 8.1.60.2 nm nryay 8.1.60.3 brhmaiv bhtn jyha tna ko 'rhati sprdhitum 8.1.60.4 ttth savitr vreyam 8.1.60.5 tmtm pramntartm 8.1.60.6 svar bhvar bh 8.1.60.7 riy jt 8.1.60.8 medn dev 8.1.60.9 sayuktam ett kate 'karan tu vyaktvykta bhvate vvam asmt 8.1.60.10 na tm bddhyate bhokt-bhvd jtv dva mcyate sarva-ppai 8.1.61.1 id vu 8.1.61.2 yt bhgvn 8.1.61.3 vum vhaymi 8.1.61.4 pram vhaymi 8.1.61.5 styam vhaymi 8.1.61.6 cytam vhaymi 8.1.61.7 nrddham vhaymi 8.1.61.8 riy jt riy nr iyya rya vyo jaritbhyo dadhti rya vsn amtatvm yan bhvanti saty samidh mitdrau 8.1.61.9[*813] ytu bhagavat rs svara-var sa-ga sa-sainya r parama-purua-sahy saha devatbhir anumanyatm [*813] There are no accent marks in the text from 8.1.61.9 through 8.1.62.1. 8.1.62.1 y padmsan padma-hast hasa-nirykhya-vhin nityam ibhi cnugmin tm aj puarka-netr bhagavat rm 8.1.62.2 ryam vhaymi 8.1.62.3 dhtim vhaymi 8.1.62.4 pavtrm vhaymi 8.1.62.5 pramdynm vhaymi 8.1.62.6 medn dev vasndhar syd vsudh dev vsv brahma-varcas pit(g) rtra vur mna 8.1.62.7[*814] ytu bhagavat hari yma-var sa-ga sa-sainy r parama-purua-sahy saha devatbhir anumanyatm 8.1.62.8 y nlotpalsan nlotpala-hast mah-ctaka-vhin nityam ibhi cnugmin tm aj nlotpala-netrm bhagavat[*815] lam 8.1.62.9 hrm vhaymi [*814] There are no accent marks in the text from 8.1.62.8 through 8.1.62.9. [*815] Text: bhagavat 8.1.63.1 pam vhaymi 8.1.63.2 knm vhaymi 8.1.63.3 mhm vhaymi 8.1.63.4 o mhyai nma 8.1.63.5 srvdhrya nma 8.1.63.6 sntanya nma 8.1.63.7 divyya nma 8.1.63.8 kamha-rpie [*816]nma 8.1.63.9 di-krmya nma 8.1.63.10 ya nma 8.1.63.11 dg-gajebhyo nma 8.1.63.12 dhra-aktyai nma 8.1.63.13 saptravebhyo nma 8.1.63.14 shsr-ptr-yt-kmalya nma 8.1.63.15 rktmbj-m-ym-pdma-phya nma 8.1.63.16 rmn-nryaya nma [*816] The texts inserts the word ya here which we have omitted. 8.0.4 sa(gg)rayya nmo bhs sv-guair jytir sd deva-rata tpdaym prtihpaym prcodyt svh nma pracodyn nmo nmo devya nma r kya nmas svh ph[*817] srv-ppar nmnytm vhaymi nama ca [*817] Text: p 8.1.64.1 pr td vu 8.1.64.2 astv san ubha lok brus ddhas tapo-mayam 8.1.64.3 tpa cys tath yogm ast te param padm 8.1.64.4 vivdikn jnandi-krtre dhtre tpo-yaja-sveda-mrt 8.1.64.5 susvgat ytra ta ttra ysmt tt te pd(g)[*818] srbhis svgatan te 8.1.64.6 mano 'bhimant mnavas sudhrm yn mtra vcaso mnaseu amogham ogh prti veda-vedya-svka jnnm numanyatm idm 8.1.64.7 tv(gg) str tv pmn mnas[*819] tv dva-kumr id nda kumr 8.1.64.8 tv jras tv jni gacchasi tv jt nivsr vivto mukha 8.1.64.9 tri pad [*818] Text: pdg corrected to pdg [*819] 1946 edition: mnas; 1984 edition: mnasi 8.1.65.1 ndro 'bhimant manvo vyava cpas samagr abhto ysya dadyt 8.1.65.2 vo imn vaiav(g)s tarpaymi prsda devdhika-tjasainam 8.1.65.3 agnr ndro vruo mitr aryam vy p srasvat sa-jasa 8.1.65.4 dity vur marta svar bhat-smo rudr ditir brhmaaspti 8.1.65.5 trr dev[*820] 8.1.65.6 indriy t-krto y te jneu pacsu ndra tni ta ve 8.1.65.7 gann ndra rvo bhd dyumn ddhiva dura t te um trirmasi 8.1.65.8 yge-yoge no dev 8.1.65.9 ghatt pri maa ivpsu snehs srvdhikas sarva-dhtteu arv 8.1.65.10 s cetn cetyate sva-akty 8.1.65.11 ko lokn grbhavat ptu srvn 8.1.65.12 vcakrame pthiv [*820] Text: drev 8.0.5 tri pad no dev catvri ca 8.1.66.1 bh prpadye 8.1.66.2 vdhm et prua mahntam dity-vara tmasas t pr srvi rpi victya dhra nmni ktvbhivdan ydste 8.1.66.3 tri pad 8.1.66.4 m vjasya prasav jagamyd dyv-pthiv viv-ambh m gant pitr mtr c m smo amtatvya gamyt 8.1.66.5 no dev 8.1.66.6 upnhv adhyvarohmi 8.1.67.1 svast no mimtm 8.1.67.2 pra raha sthsye 8.1.67.3 pr td vus tri pad no dev 8.1.67.4 anndyya vyhadhva drghyr ahm annd bhysam 8.1.67.5 tna me tap tna me jval tna me ddihi yvad dev 8.1.67.6 id brhma punmahe brahm puntu 8.1.67.7 yge-yoge tavstara vje-vje havmahe skhya ndram tye 8.1.67.8 yn me grbhe vsata ppm ugr yj jyamnasya ca kca dairghym pp jtsya ysya bhvi vrtato me tsya tt pvamnbhir ah punmi 8.1.68.1 no dev 8.1.68.2 to dev id vus tri pad vo krmi td vo param td vprsa 8.1.68.3 nm nryay 8.1.68.4 ks tv saty mdn m(g)hiho mathsad ndhasa dh cid rje vsu 8.1.68.5 prilikhita(g) rka prilikhit rtay 8.1.68.6 prilikhitas so 'stu yo 'smn dvei y ca vay dvim 8.1.68.7 vr ctasra n no dev 8.1.68.8 nmo vrua uddh uddho 'ham asmi 8.1.68.9 uddh brhma-vr hrir yth uddh pca-bhts tth uddh uddho 'ham asmi 8.1.69.1 brhmhm asmi hrir asmi 8.1.69.2 o 'smi bhva bhvmahe 8.1.69.3 snvli-pthuuke y devnm si svs jusva havym huta praj devi didihi na 8.1.69.4 bhr anlay bhtay bhtay priicmi bhvas suumny prvaty priicmi svar amtvaty jytimaty ca priicmi 8.1.69.5 t(g) savitr vreyasya citrm ah[*821] ve sumat viv-janym ym asya kvo duhat prpn(g) sahsra-dhr pyas mah gm 8.1.69.6 gnm a i tvorj tv gndha-dvr sahsra-r prua 8.1.69.7 sahasra-ra devm to dev [*821] 1984, 1946 editions: h, corrected to ah. 8.1.70.1 mitrs supar cndra ndro 'tha rudrs tvt vus savit g-patis tvm tv vur bhtni tatrsi datyas tvy vta jgad lbena garbh 8.1.70.2 th vaym ditya vrat tvngaso ditaye syma 8.1.70.3 yuv vstri pvas vasthe yuvr cchidr mntavo ha srg vtiratam ntni vv tna mitr varu sacethe 8.1.70.4 tri pad no dev 8.1.70.5 bhr asi bh pratihityai trr dev 8.1.70.6 to dev nm nryay 8.0.6 varohmy ah punmy ahm asmi devm to dev nryay 8.1.71.1 tjo vtsyvas savit prasave 'vinor bhbhy p hstbhym 8.1.71.2 smasya tanr asi tanva me phi sv m tanr via 8.1.71.3 no dev 8.1.71.4 id brhma punmahe 8.1.71.5 brahm puntu 8.1.71.6 no dev 8.1.71.7 nm nryay 8.1.71.8 vor n kam 8.1.71.9 agn dt vmahe htra viv-vedasam asy yajsya sukrtum 8.1.72.1 bht bhtu carati prvias s bhtnm dhipatir babhva 8.1.72.2 tsya mtya carati rjasya(g) s rj rjym numanyatm idm 8.1.72.3 td vo paramm 8.1.72.4 ims sumnasa reh divy-pupdhivsit 8.1.72.5 pt brahma-pavtrea pts sryasya rambhi 8.1.72.6 td vprsa 8.1.72.7 im gandhs[*822] surabhno divy-gandhdhivsit 8.1.72.8 pt brahma-pavtrea pts sryasya rambhi 8.1.72.9 ydjana traikakud jt(g) himvata upri 8.1.72.10 tna vmje tjase vrcase bhgya ca [*822] Text: ganths 8.1.73.1 devsya tv savit prasave 'vinor bhbhy p hstbhym 8.1.73.2 vave nm 8.1.73.3 pruya nm 8.1.73.4 satyya nm 8.1.73.5 cyutya nm 8.1.73.6 nruddhya nm 8.1.73.7 kpilya nm 8.1.73.8 yajya nm 8.1.73.9 nryaya nm 8.1.73.10 puyya nm 8.1.74.1 ryai nma 8.1.74.2 dhtyai nm 8.1.74.3 pavtryai nm 8.1.74.4 prmdynyai nm 8.1.74.5 haryai nm 8.1.74.6 payai nm 8.1.74.7 kyai nm 8.1.74.8 mhyai nm 8.1.74.9 vrhya nm 8.1.74.10 nrasihya nm 8.1.75.1 vmanya nm 8.1.75.2 trivikramya nm 8.1.75.3 subhadrya nm 8.1.75.4 ittmane nm 8.1.75.5 sarvodvahya nm 8.1.75.6 srva-vidyesvarya nm 8.1.75.7 indrya nm 8.1.75.8 yamya nma 8.1.75.9 vruya nm 8.1.75.10 kberya nm 8.1.76.1 agny nm 8.1.76.2 nrtaye nm 8.1.76.3 vyve nm 8.1.76.4 nya nm 8.1.76.5 subhadrya nm 8.1.76.6 haytmakya nm 8.1.76.7 rma-devya nm 8.1.76.8 puya-dvya nm 8.1.76.9 sarvya nm 8.1.76.10 sukhvahya nm 8.1.77.1 svahya nm 8.1.77.2 suvahya nm 8.1.77.3 va prpadye 8.1.77.4 vva prpadye 8.1.77.5 mtra prpadye 8.1.77.6 tri prpadye 8.1.77.7 sanat-kumra prpadye 8.1.77.8 sanka prpadye 8.1.77.9 sntana prpadye 8.1.77.10 sandna prpadye 8.1.78.1[*823] indrya nm 8.1.78.2 yamya nm 8.1.78.3 vruya nm 8.1.78.4 kberya nm 8.1.78.5 agnye nm 8.1.78.6 nrtaye nm 8.1.78.7 vyve nm 8.1.78.8 nya nm 8.1.78.9 pro mtray 8.1.78.10 bhasptir devnm [*823] VMP omits numeral 78 for section 78. 8.1.79.1 im dhps surabhno divy-dhpdhivsit 8.1.79.2 pt brahma-pavtrea pts sryasya rambhi 8.1.79.3 vo krmi 8.1.79.4 ubhr jyti ca devn tej ca satata-prabh prabhs-kr mah-tej dp 'ya pratighyatm 8.1.79.5 trr dev 8.1.79.6 ndriyi ata-krato tri pad yge-yoge no dev 8.1.79.7 c vo havy 8.1.79.8 varam vhaymi 8.1.79.9 vrham vhaymi 8.1.80.1 nrsham vhaymi 8.1.80.2 vmnam vhaymi 8.1.80.3 trvkrmam vhaymi 8.1.80.4 ryam vhaymi 8.1.80.5 lkmm vhaymi 8.1.80.6 srsvtm vhaymi 8.1.80.7 bhvam vhaymi 8.1.80.8 vus tv(g) rakatu ubhr jytir yge-yoge no dev 8.1.80.9 nmo bhgvt vsudevy nm nryay 8.1.81.1 devsya tv 8.1.81.2 marta paramtm pram gat pra brhma pra ygam pramtmna manye ajra yo 'gnir ahm anna vyve 8.1.81.3 sma(g) rjnam 8.1.81.4 marto gan prathams saptdhn[*824] mrdh vyo nyam ajr(gg) riym htra va ryan tvhur[*825] gne havy mardbhya 8.1.81.5 vo 'si hyo 'sy to[*826] 'si nro 'sy rvsi sptir asi vjy si vsi nm asi yyur nmsy dityn ptvnvihi 8.1.81.6 to dev agnm e i tvorj tvgna yhi no dev 8.1.81.7 sma(g) rjnam 8.1.81.8 ghtt pri maa ivpsu snehs srvdhikas sarva-dhtteu arv 8.1.81.9 s cetn cetyate sva-akty 8.1.81.10 ko lokn grbhavat ptu srvn 8.1.81.11 vta vhi bheaj v vta vhi yd rpa tv(g) h viv-bheajo devn dt yase 8.1.81.12 devsya tv 8.1.81.13 nm bhgvt vsudevy 8.1.81.14 nm nryay [*824] 1984 edition: saptthn [*825] 1984 edition: vhur [*826] 1946, 1984 editions: atyo corrected to ato. cf. VMP 8.1.19.3 8.0.7 skrtu bhgya ca puyya nm nra-sihya nm kberya nms skhvahya nms sandna prpadye devn vrham vhaymi nryay srva-dhtteu arvs sapt ca 8.1.82.1 agnm e purhita yajsya devm tvjam htra ratna-dhtamam 8.1.82.2 yn mdhuno madhavyam 8.1.82.3 yge-yoge no dev 8.1.82.4 thvndm 8.1.82.5 m vjsya citr devnm dtyam vhaymi 8.1.82.6 bhs-kram vhaymi 8.1.82.7 sryam vhaymi 8.1.82.8 vvsvntam vhaymi 8.1.83.1 dtya prpadye 8.1.83.2 bhs-kra prpadye 8.1.83.3 srya prpadye 8.1.83.4 mrta prpadye 8.1.83.5 vvsvnta prpadye 8.1.83.6 devsya tv 8.1.83.7 amtopastraam asi 8.1.83.8 nryaya 8.1.83.9 yt te susm hdaya div candrmasi ritm 8.1.83.10 tsymtatvsyno 8.1.83.11 mh patram gha(g) rudam 8.1.84.1 veda te bhmi hdaya div candrmasi ritm 8.1.84.2 tthmtatvsyno 8.1.84.3 mh patram gh(g) rudam 8.1.84.4 nm nryay 8.1.84.5 tt savitr vreyam ahm asmi prathama-j[*827] 8.1.84.6 td asya priym abh ptho y nro ytra devayvo mdanti urukramsya s h bndhur itth vo pad param mdhva thsa 8.1.84.7 subhs svayam-bh pratham[*828] mahaty arav dadh ha grbham tvyam yto jt praj-pati 8.1.84.8 viv-bheaja(g) subheajm 8.1.48.9 yth sthta id me viv-bheajm [*827] TU 3.10.6; TB 2.8.8.1; TA 9.10.6.1 (VC p. 149) [*828] VS: prathamo 'ntar 8.1.85.1 vin prvta yuvm idm ah(g) sny abhtvaryai 8.1.85.2 tv jaja[*829] bheaj vaivnarya[*830] bheajm tho asmbhya bheaj(g) sbheajam 8.1.85.3 id vur vcakrame yge-yoge trir dev 8.1.85.4 tri pad 8.1.85.5 smn vk pruo nimagn natay cati mhyamna ja yd payaty anym tdbhmnam ti[*831] vta-ok 8.1.85.6 yge-yoge n no devr vcakrame pthiv 8.1.85.7 nm bhgvt vsudevy [*829] TS: t juasva replaces tv jaja [*830] TS: gv 'vya pruya replaces vaivnarya [*831] vetU, MuU: asya mahimnam iti replaces tdbhmnam ti 8.1.86.1 nm nryay 8.1.86.2 bh prpadye to dev sahsra-r pruas sahasra-ra devm kkara ubhr jyti 8.1.86.3 upvaroha jtaveda pnas tv devbhyo havya vaha na prajnn yu praj(g) raym asmsu dhehy jasro ddihi no duro 8.1.86.4 tth savitr vreyam 8.1.86.5 catvri g tryo asya pd dv r sapt hstso asy trdh baddh vabh roravti mah dev mrty(g) vivea 8.1.86.6 indrya nm 8.1.86.7 brhmae nm 8.1.86.8 smya nm 8.1.87.1 yth ha tt 8.1.87.2 dit numanyasva 8.1.87.3 to dev id vus tri pad vo krmi td vo param td vprsa 8.1.87.4 vave svh 8.1.87.5 bhr bhvas svas svh 8.1.87.6 agnm a i tvorj tvgna yhi no dev 8.1.87.7 dit nvama(gg)sth 8.1.87.8 bhtis m te 8.1.87.9 ditys smo nma 8.1.87.10 po h h mayo-bhva 8.1.87.11 yt te agne 8.1.87.12 d vayn tmasa 8.1.87.13 vaivnarsya rpm 8.0.8 vvsvntam vhaymi patram gha(g) rud viv-bhaj vsudevy smya nm bhvas tri ca 8.1.88.1 trr dev 8.1.88.2 yge-yoge no dev 8.1.88.3 vvn bal-rakita-sarva-devn tsmd bli(g) rakatu bhtaye 8.1.88.4 bl-rkkam vhaymi 8.1.88.5 dnyam vhaymi 8.1.88.6 srv-jam vhaymi 8.1.88.7 smam vhaymi 8.1.88.8 at-dhra(g) hiramyam 8.1.88.9 gram vhaymi 8.1.89.1 rathantarm asi vmadevym asi bhd asi 8.1.89.2 ka nyakv abhto rtha ya dhvnt vtgrm nu sacrantau dr hetir indriyvn patatr t no 'gnya ppraya prayantu 8.1.89.3 ay vm avnau[*832] rtho m dukh m sukh riat ria svast gacchatu vivighnn ptan yat 8.1.89.4 ih dhtir ih vdhtir ih rntir ih rmati 8.1.89.5 svast no mimtm 8.1.89.6 ygam vhaymi 8.1.89.7 pr-brhmm vhaymi 8.1.89.8 prmtmnam vhaymi [*832] ApMB: avn 8.1.90.1 bhkt-vtslam vhaymi 8.1.90.2 to dev udynta vvdity devsya tv vius tv(g) rakatu 8.1.90.3 sma(g) rjna marta paramtm 8.1.90.4 vyu-par jala-yan svayn-dhr satyntho primedn sopri dhattagya 8.1.90.5 maikya nma 8.1.90.6 sndhyyai nma 8.1.90.7 y bht pracranti dv nkta blim icchnto vitdasya pry tbhyo bal pui-kmo harmi myi pi pi-patir dadhtu 8.1.90.8 vor n ka vryi sahsra-r prua 8.1.90.9 nm nryay 8.1.90.10 nm bhgvt vsudevy 8.1.90.11 sryas tv purstt ptu ksy cid abhasty 8.1.90.12 d vay tmasa 8.1.90.13 ih pi pi-patir dadhtv ih praj ramayatu 8.1.90.14 praj-pataye pui-ptye 'gni-patye ryi-pataye kmynndyya 8.1.90.15 gne nya supth[*833] ry asmn [*833] Text: supdh 8.0.9 gram vhaymi paramtmnam vhaymi pruas sapt c 8.1.91.1 vor n ka vryi ims sumnasa im gandh im dhp ubhr jyti 8.1.91.2 hiraya-garbhs sm avartatgre bhtsya jt ptir ka st s ddhra pthiv dym utm ksmai devya hav vidhema 8.1.91.3 y te atm 8.1.91.4 id vu 8.1.91.5 yge-yoge 8.1.91.6 no devr vcakrame 8.1.91.7 ym arpyanti mnayo havr y 'j 'hjnr vbudh virjann t mayi do ysynangna vpinni patantu 8.1.92.1 am vhaymi 8.1.92.2 shsr-ram vhaymi 8.1.92.3 nntam vhaymi 8.1.92.4 ng-rjam vhaymi 8.1.92.5 yd vaiav(g) yane ayn tt saha devas sahibhi tt sarva-dev numanyat prokt vaiavo 'h(g) yita karomi 8.1.92.6 t(g) yane deva datya-nya tt sarva-devar numanyatm 8.1.92.7 avghna pya(g) smpadyat tad bhagavn numanyatm 8.1.92.8 yd vaiavatv(g) smat(g) samatv vaiavo 'h vhat vahmi 8.1.92.9 vor ah jum ah prpadye svh svadh va ras vahmi 8.1.93.1 sndho pti vrua m vidantu v ayn yaym 8.1.93.2 riy jt riy ayn yaym 8.1.93.3 medn dev har ayn yaym 8.1.93.4 agnm a i tvorj tvgna yhi no dev 8.1.93.5 iy jgrati pratham prviya dev bhavantu mnu-j varya 8.1.93.6 mahtmann no hrate nmas te 8.1.93.7 aghaugha-vidhvsam am kuruva 8.1.94.1 bhr agnye ca pthivya ca mahat ca nmo bhvo vyve cntrikya ca mahat ca nmas svar dityya ca div ca mahat ca nmo bhr bhvas sva candrmase ca nkatrebhya ca digbhy ca mahat ca nma[*834] 8.1.94.2 yajna yajm ayajanta dev tni dhrmi prathamny san t ha nka mahimnas sacante ytra prve sdhys snti dev 8.1.94.3 y prat nimiat mahitvaka d rj jgato babhva y e asy dvi-pda ctu-pada ksmai devya hav vidhema 8.1.94.4 ukrn tv ukry dhmne-dhmne devbhyo yjue-yajue ghmi jytis tv jytiy arcs tvrci dhmne-dhmne devbhyo yjue-yajue ghmi 8.1.94.5 nmo brhmae nmo astv agnye nma pthivya nma adhbhya nmo vc nmo vcs-ptaye nmo vave bhat karomi [*834] TA, MahnU give svh in place of nama in this verse. cf. VMP 6.11.7 8.1.95.1 tvhram antr abh 8.1.95.2 rcitas suta cpi supar-garua-dhvj cakra-p mah-bho yatha vasa nma 8.1.95.3 sahsra-r prua 8.1.95.4 vor n ka vryi 8.1.95.5 sahasra-ra devm 8.1.95.6 nryaya 8.1.95.7 to dev 8.1.95.8 nm nryay 8.1.95.9 nm bhgvt vsudevy 8.1.95.10 sryas tv purstt ptu ksy cid abhasty 8.0.10 vpinni patantu ras vahmy am kuruva bhat karomi vsudevyaka ca 8.1.96.1 su saptsu 8.1.96.2 sma(g) rjnam 8.1.96.3 sv-sa-sth devbhya 8.1.96.4 ttth savit 8.1.96.5 sumitr na pa adhayas santu durmitrs tsmai bhysur yo 'smn dvei y ca vay dvim 8.1.96.6 hraya-pim tye savitram pa hvaye s ctt devt padm 8.1.96.7 devsya tv 8.1.96.8 bhr bhvas sva 8.1.96.9 ndra nro nemdhit havante yt pry yunjate dhyas t ro n-t vasa cakn g-mati vraj bhaj tv na[*835] [*835] VMP divides this verse making the second line the first line of chapter 97. The numbering is adjusted so that the complete verse comes at the end of chapter 96. 8.1.97.1 i tvorj tv 8.1.97.2 c vo havy im dhp 8.1.97.3 dhrsu saptas 8.1.97.4 idm pa iv 8.1.97.5 pa undantu jvse 8.1.97.6 po v id(g) srvam 8.1.97.7 dhrsu saptasu 8.1.97.8 d u ty citrm 8.1.97.9 ndr-vi hav vvdhngrdhvn nmas rtahavy ghtsut drvia dhattam asm samudr-stha kalas soma-dhna[*836] [*836] VMP divides this verse making the second line the first line of chapter 98. The numbering is adjusted so that the complete verse comes at the end of chapter 97. 8.1.98.1 ukrn te anyd yajatam te anyd vu-rpe han dyar ivsi vv h my vasi svdhv bhadr te pann ih rtr astu 8.1.98.2 sma adhn vruo bhaspti 8.1.98.3 prj-pate n tvd etni...[*837] 8.1.98.4 any dev nrad 8.1.98.5 a(g) s ni[yacchaty] nmas sulom s ko 'bhd devsya tv 8.1.98.6 to dev kmm ekn tn m yao 'gr brahm devnm 8.1.98.7 id vu 8.1.98.8 ukrm asi jytir asi tjo 'si dev vas savittpuntv cchidrea pavtrea vsos sryasya rambhi ukrn tv ukry dhmne-dhmne devbhyo yjue-yajue ghmi jytis tv jytiy arcs tvrci dhmne-dhmne devbhyo yjue-yajue grhmi [*837] Text: etn corrected to etni 8.1.99.1 dadhkrvo[*838] akria jir vasya vjna surabh no mkh karat pr a y(g)i triat 8.1.99.2 pyyasva sm etu t vivtas soma viyam[*839] bhv vjasya sagath[*840] 8.1.99.3 gandha-dvrn durdhar nity-pu karim var(g) srva-bhtn tm ihpa hvaye rym 8.1.99.4 tth savitr vreyam 8.1.99.5 try-ambakam 8.1.99.6 svdihay mdhay pvasva soma dhray ndrya ptave sut [*838] Text: dadhikrvo [*839] VMP has metrical i. [*840] Text: sagadh 8.1.100.1 ght-pratko ght-yonir agnr ghtas smiddho ghtm asynnam ghta-pas tv sarto vahanti ght pbanth suyj yaki devn 8.1.100.2 yn mdhuno madhavyam paramm annd ya vryam tnh mdhuno madhavyena paramnndyena vryea paramo 'nnd madhavyo 'sni 8.1.100.3 dadhikrva[*841] 8.1.100.4 no devr pyyasva 8.1.100.5 gandha-dvrm im adhaya 8.1.100.6 sma(g) rjnam 8.1.100.7 ytas[*842] svm sd to dev 8.1.100.8 brahm devnm [*841] Text: dadhikrva [*842] Text: yta 8.1.101.1 citrn devnm ims sumnasa 8.1.101.2 vndyo[*843] na e vasu nidadhyt tri-dh tri-dhm bbhyd adnn 8.1.101.3 y te at vr ctasra 8.1.101.4 rdram any snvlm gandh 8.1.101.5 tt-pruya vidmhe mah-devya dhmahi tn no rudra pracodyt 8.1.101.6 nryaya 8.1.101.7 jym vhaymi 8.1.101.8 ndr prayantam [*843] 1984 edition: vndhyo 8.1.102.1 co yj(g)i pram adh at-dhra(g) hiramyam 8.1.102.2 knikradaj januam 8.1.102.3 pra raha sthsye 8.1.102.4 svar bhvar bh 8.1.102.5 tri pad no dev 8.1.102.6 kuv pjas svast-d vis-pti 8.1.102.7 vdhm et yd vaiav(g) yane aynm 8.1.102.8 agnm e i tvorj tvgna yhi no dev 8.1.102.9 po h h mayo-bhva 8.1.102.10 hraya-var pvamnas svar-jna 8.1.103.1 bhmir bhmn 8.1.103.2 bhmim vhaymi 8.1.103.3 rvm vhaymi 8.1.103.4 dhrm vhaymi 8.1.103.5 rtn-grbhm vhaymi 8.1.103.6 hrm vhaymi 8.1.103.7 pam vhaymi 8.1.103.8 km vhaymi 8.1.103.9 mhm vhaymi 8.1.103.10 gne nya supth ry smn 8.1.104.1 gnim vhaymi 8.1.104.2 jt-vdsam vhaymi 8.1.104.3 shjsam vhaymi 8.1.104.4 jr-prbham vhaymi 8.1.104.5 vavram vhaymi 8.1.104.6 nrypsam vhaymi 8.1.104.7 pkt-rdhsam vhaymi 8.1.104.8 vsrpam vhaymi 8.1.104.9 marta paramtm 8.1.104.10 vyum vhaymi 8.1.105.1 jvnam vhaymi 8.1.105.2 bhttmkam vhaymi 8.1.105.3 dnam vhaymi 8.1.105.4 at-dhra(g) hiramyam 8.1.105.5 trkyam vhaymi 8.1.105.6 pk-rpam vhaymi 8.1.105.7 spram vhaymi 8.1.105.8 krdhpam vhaymi 8.1.105.9 ndra prayantam 8.1.105.10 ndram vhaymi 8.1.106.1 c-ptim vhaymi 8.1.106.2 pr-htam vhaymi 8.1.106.3 prn-dram vhaymi 8.1.106.4 hr-hyam vhaymi 8.1.106.5 vjr-pim vhaymi 8.1.106.6 rymam vhaymi 8.1.106.7 tr-lkdhpam vhaymi 8.1.106.8 rdram anym 8.1.106.9 pc-gvyam vhaymi 8.1.106.10 vam vhaymi 8.1.107.1 am vhaymi 8.1.107.2 vyktam vhaymi 8.1.107.3 vve dev utm(g) hva me y antrike y pa dyvi h y agni-jihv ut v yjatr sdysmn barhi mdayadhvam 8.1.107.4 vvn dvn vhaymi 8.1.107.5 srvn dvn vhaymi 8.1.107.6 vv-ptrn vhaymi 8.1.107.7 dhrm-snkn vhaymi 8.1.107.8 gna yhi 8.1.107.9 ghtam vhaymi 8.1.108.1 sm-vdam vhaymi 8.1.108.2 vjram vhaymi 8.1.108.3 yjam vhaymi 8.1.108.4 savathsaro 'si parivathsaro 'sdvathsaro 'sduvathsaro 'si idvathsaro 'si vathsro 'si tsya te vasant ra 8.1.108.5 vthsrn vhaymi 8.1.108.6 vs-stn vhaymi 8.1.108.7 ndhn vhaymi 8.1.108.8 dhrm-snkn vhaymi 8.1.108.9 agnm e 8.1.109.1 mdhu vhaymi 8.1.109.2 g-vdam vhaymi 8.1.109.3 smam vhaymi 8.1.109.4 krtum vhaymi 8.1.109.5 marta paramtm 8.1.109.6 pram vhaymi 8.1.109.7 pnam vhaymi 8.1.109.8 vynam vhaymi 8.1.109.9 dnam vhaymi 8.1.109.10 smnam vhaymi 8.1.110.1 i tvorj tv 8.1.110.2 ddhi vhaymi 8.1.110.3 yjr-vdam vhaymi 8.1.110.4 am vhaymi 8.1.110.5 mram vhaymi 8.1.110.6 try-ambaka yajmahe 8.1.110.7 nam vhaymi 8.1.110.8 kplnam vhaymi 8.1.110.9 bhvam vhaymi 8.1.110.10 sh-dvam vhaymi 8.1.111.1 no dev kram vhaymi 8.1.111.2 thrv-vdam vhaymi 8.1.111.3 pavtram vhaymi 8.1.111.4 pyam vhaymi 8.1.111.5 td avnv ava-yjpayt ubha gmihau suymebhir vai sv nkatra(g) hav yjantau madhv spktau yju smaktau 8.1.111.6 avnv vhaymi 8.1.111.7 mrtv vhaymi 8.1.111.8 ygmm vhaymi 8.1.112.1 tvr[*844]-ptrv vhaymi 8.1.112.2 vasantnartn dev vsavas tri-vt stutm rathantara tjs havr ndre vyo dadhu[*845] 8.1.112.3 tn vhaymi 8.1.112.4 sh-rn vhaymi 8.1.112.5 gndhn vhaymi 8.1.112.6 trthn vhaymi 8.1.112.7 vyo bha ucip pa nas sahsran te niyto viva-vra po te ndho[*846] mdyam aymi ysya deva dadhi prva-pyam [*844] 1946 edition: tvr [*845] Text: dathu [*846] Text: ntho 8.1.113.1 martn vhaymi 8.1.113.2 lk-dhrn vhaymi 8.1.113.3 spt-spt-gn vhaymi 8.1.113.4 mrdvt-stn vhaymi 8.1.113.5 praj-pati pratham yajynm 8.1.113.6 ktn vhaymi 8.1.113.7 kyapam vhaymi 8.1.113.8 nntam vhaymi 8.1.113.9 vv-mrtim vhaymi 8.1.113.10 bhaspate ti yt 8.1.114.1 bhsptim vhaymi 8.1.114.2 pt-vram vhaymi 8.1.114.3 grum vhaymi 8.1.114.4 tayam vhaymi 8.1.114.5 smo dhenm phldkam vhaymi 8.1.114.6 smam vhaymi 8.1.114.7 pyam vhaymi 8.1.114.8 mtam vhaymi 8.1.114.9 no ndhattm 8.1.115.1 ng-rjam vhaymi 8.1.115.2 shsr-ram vhaymi 8.1.115.3 nntam vhaymi 8.1.115.4 vskim vhaymi 8.1.115.5 ytas[*847] svm st 8.1.115.6 kn vhaymi 8.1.115.7 tp-nthn[*848] vhaymi 8.1.115.8 mnn vhaymi 8.1.115.9 pp-vnna vhaymi 8.1.115.10 ym arpyanti [*847] Text: yta [*848] 1984 edition: tapo-dhan 8.1.116.1 tkkam vhaymi 8.1.116.2 srp-rjam vhaymi 8.1.116.3 kt-jam vhaymi 8.1.116.4 dhrdhram vhaymi 8.1.116.5 id vu 8.1.116.6 rtnam vhaymi 8.1.116.7 vum vhaymi 8.1.116.8 vypnam vhaymi 8.1.116.9 vvam vhaymi 8.1.116.10 apsarssu y gandh gandharveu ca yd ya davo y mnu gandhs s m gandhs surabhr juatm[*849] [*849] VMP divides this verse making the second line the first line of chapter 117. The numbering is adjusted so that the complete verse comes at the end of chapter 116. 8.1.117.1 gndharvn vhaymi 8.1.117.2 rmyn vhaymi 8.1.117.3 svr-jn vhaymi 8.1.117.4 samy-jn vhaymi 8.1.117.5 yd devn ckuy go sti yd ev kca pratijagrhm agnr m tsmd an kotu 8.1.117.6 jpyam vhaymi 8.1.117.7 pvtram vhaymi 8.1.117.8 mntram vhaymi 8.1.117.9 ddham vhaymi 8.1.118.1 ih pi pi-patir dadhtu 8.1.118.2 vdy-dhrn vhaymi 8.1.118.3 mntr-bln vhaymi 8.1.118.4 pp-jn vhaymi 8.1.118.5 bhg-jn vhaymi 8.1.118.6 citrn devnm 8.1.118.7 srvadham vhaymi 8.1.118.8 dtyam vhaymi 8.1.118.9 -jam vhaymi 8.1.118.10 sryam vhaymi 8.1.119.1 apsrsu y medh gandharvu ca yn mna dav medh manuya-j s m medh surbhir juatm 8.1.119.2 psrsa vhaymi 8.1.119.3 mdvh vhaymi 8.1.119.4 bhgvh vhaymi 8.1.119.5 svpn-j vhaymi 8.1.119.6 dhtsya vva h bbharti yo va ppi raknn ih jva-lok 8.1.119.7 dhtram vhaymi 8.1.119.8 sr-jyham vhaymi 8.1.120.1 prmhnam vhaymi 8.1.120.2 ctrnnam vhaymi 8.1.120.3 bhmn anto 'gr ckram vhaymi 8.1.120.4 sdrnam vhaymi 8.1.120.5 shsr-vkcam vhaymi 8.1.120.6 npynam vhaymi 8.1.120.7 d uttamm 8.1.120.8 vram vhaymi 8.1.120.9 prctsam vhaymi 8.1.121.1 rktmbr-dhram vhaymi 8.1.121.2 yds-ptim vhaymi 8.1.121.3 jgad-bhuvam 8.1.121.4 jgd-bhvam vhaymi 8.1.121.5 yjd-bhvam vhaymi 8.1.121.6 viva-bhvam vhaymi 8.1.121.7 brhm-bhvam vhaymi 8.1.121.8 rdr-bhvam vhaymi 8.1.121.9 bhvd-bhvam vhaymi 8.1.121.10 rdram anym 8.1.122.1 rdram vhaymi 8.1.122.2 dhn vhaymi 8.1.122.3 try-mbkam vhaymi 8.1.122.4 kplnam vhaymi 8.1.122.5 snvli-pthuuke 8.1.122.6 snvlim vhaymi 8.1.122.7 gbhstnm vhaymi 8.1.122.8 ht-dm vhaymi 8.1.122.9 py-dm vhaymi 8.1.122.10 trtram ndram 8.1.123.1 ndram vhaymi 8.1.123.2 bhgam vhaymi 8.1.123.3 gndham vhaymi 8.1.123.4 t-krtum vhaymi 8.1.123.5 hiraya-garbhs sm avartatgre 8.1.123.6 tvram vhaymi 8.1.123.7 rp-jtam vhaymi 8.1.123.8 ndh-jam vhaymi 8.1.123.9 pltdhpam vhaymi 8.1.123.10 prj-pate tv nidhi-p pur devn pit janit prajnm ptir vvasya jgata parasp havr no deva vihav juasva[*850] [*850] VMP divides this verse making the second line the first line of chapter 124. The numbering is adjusted so that the complete verse comes at the end of chapter 123. 8.1.124.1 prj-ptim vhaymi 8.1.124.2 srram vhaymi 8.1.124.3 vd-myam vhaymi 8.1.124.4 brhm-rpam vhaymi 8.1.124.5 jtvedase sunavma smam artyat n dahti vda s na parad ti durgi vv nvva sndhu duritty agn 8.1.124.6 drgm vhaymi 8.1.124.7 ktyynm vhaymi 8.1.124.8 vavm vhaymi 8.1.125.1 vndhy-vsnm vhaymi 8.1.125.2 satyna 8.1.125.3 dtyam vhaymi 8.1.125.4 kypam vhaymi 8.1.125.5 bhskram vhaymi 8.1.125.6 sryam vhaymi 8.1.125.7 y te dhmni div y pthivy y prvatev adhv aps tbhir no vvais sumn hedan rjanth[*851] soma prti havy gbhya 8.1.125.8 nkram vhaymi 8.1.125.9 cndram vhaymi [*851] RV: rjan 8.1.126.1 tryam vhaymi 8.1.126.2 ndum vhaymi 8.1.126.3 jgad-bhuvas subrahmay kttik-sut aikya 8.1.126.4 kmram vhaymi 8.1.126.5 kt-dhram vhaymi 8.1.126.6 kh-vham vhaymi 8.1.126.7 -nnam vhaymi 8.1.126.8 agn dtm 8.1.126.9 gnim vhaymi 8.1.127.1 jtvdsam vhaymi 8.1.127.2 pvkam vhaymi 8.1.127.3 htnam vhaymi 8.1.127.4 rakasva tv mah-bho samprn deva-pritn ts tr-daais trthai pavtrn uttam chubhn 8.1.127.5 hr sved vara divya kala samalktam nva-dvay-gaai pjya purya samnaya 8.1.127.6 kkaram 8.1.127.7 v md snpaym 8.1.127.8 vve nmagna 8.1.128.1 v parvtn prdk kraym 8.1.128.2 pr prsti 8.1.128.3 v dhnyas snpaym 8.1.128.4 vittya bnm 8.1.128.5 vm akrar rcaym 8.1.128.6 tv vajra-bht 8.1.128.7 v magln[*852] prdk kraym 8.1.128.8 vso pavtram asi 8.1.128.9 v pac-gvyn snpaym 8.1.128.10 vr ctasra [*852] Text: magn 8.1.129.1 vm upsnnn snpaym 8.1.129.2 po h h mayo-bhva 8.1.129.3 vm udkn snpaym 8.1.129.4 gna yhi 8.1.129.5 v ghtn snpaym 8.1.129.6 agnm e 8.1.129.7 v madhn snpaym 8.1.129.8 i tvorj tv 8.1.129.9 vu dadhn snpaym 8.1.129.10 a no dev 8.1.130.1 v kr snpaym 8.1.130.2 abh tv ra 8.1.130.3 v gandhdkn snpaym 8.1.130.4 im adhaya 8.1.130.5 vm aktdkn snpaym 8.1.130.6 jpan datvnuvadema sm somndhya mnd karmay ndha mndho nnatu 8.1.130.7 vu phaldkn snpaym 8.1.130.8 catvri vk 8.1.130.9 v kudkn snpaym 8.1.131.1 nryaya 8.1.131.2 v ratndkn snpaym 8.1.131.3 pts tasya 8.1.131.4 v japydkn snpaym 8.1.131.5 catvri g tryo asya pd 8.1.131.6 v sarvadhy-dkn snpaym 8.1.131.7 dht vidht 8.1.131.8 v puy-ppar arcaym 8.1.131.9 co yj(g)i 8.1.131.10 v jt-phld-crnn snpaym 8.1.132.1 sa ea dev 'mbra-yna-ckre v kaya-crndvartaym 8.1.132.2 sa sarva-vett 8.1.132.3 v trthdkas snpaym 8.1.132.4 sma ca sgm 8.1.132.5 v vanadhbhr mrjaym 8.1.132.6 to dev 8.1.132.7 v hardr-crn snpaym 8.1.132.8 tv(gg) str pumn 8.1.132.9 v sarv-gndhndvartaym 8.1.133.1 po h h mayo-bhva 8.1.133.2 vm udkn snpaym 8.1.133.3 sahsra-r prua 8.1.133.4 v uddhdkn snpaym 8.1.133.5 yge-yoge no dev 8.1.133.6 mitrs supar 8.1.133.7 vn plotn vimjm 8.1.133.8 tjo vtsyvas smasya tanr asi bht bhtu carati prviha 8.1.133.9 agn dtm 8.1.133.10 tv bhr bhvas tvm 8.1.133.11 v ml-gndhena mrjaym 8.1.133.12 bddhmt pr gtim 8.1.133.13 v dhtbhr lakarom 8.1.133.14 knikradaj janam 8.0.11 dhyas t rtahavy yjue ghmi ptave sutr dvn prayanta svar-jna gne nya supth ry asmn vyum vhaymndram vhaymi ivam vhaymi ghtam vhaymy agnm e samnam vhaymi mah-devam vhaymi yugmam vhaymi prva-pyam ati yc ch no ndhatt ym arpyanti yaa uddham vhaymi sryam vhaymi sura-jyeham vhaymi pracetasam vhaymi rdram any trtram ndra prajn vaiavm vhaymi candram vhaymy agnm vhaymi vve nmagna vr ctasra no dev kudkn snpaym crn snpaym gndhndvartaymy agn dt paca ca 8.1.134.1 vsto-pate dadbhys svh 8.1.134.2 at-dhra kadp sjate 8.1.134.3 sgra agr ojo-blya 8.1.134.4 to dev id vu 8.1.134.5 po h h mayo-bhva 8.1.134.6 dhrsu saptas 8.1.134.7 idm pa iv 8.1.134.8 po v id(g) srva 8.1.134.9 nryaya 8.1.135.1 tt-pruya vidmhe spr-pakya dhmahi t no garua pracodyt 8.1.135.2 i tvorj tv 8.1.135.3 pa undatu 8.1.135.4 sahsr-r prua 8.1.135.5 to dev id vu 8.1.135.6 po h h mayo-bhva 8.1.135.7 hraya-var pvamnas svar-jna 8.1.135.8 no devs sahsra-r prua 8.1.135.9 to dev id vu 8.1.136.1 tmtm dhrsu saptas 8.1.136.2 vainatey mah-vrya kypo 'gni-sam-prabha yt bhgavn rj sarp-jid viu-vhana 8.1.136.3 at-dhra kadpi sjate 8.1.136.4 po h h mayo-bhva 8.1.136.5 hraya-var pvamnas svar-jna 8.1.136.6 svasti-d vis-pti 8.1.136.7 vdhm etm 8.1.136.8at-dhra kadp sjate 8.1.136.9[*853] o ytu trkya bjkara rakta-vara vetnana vajra-nakha vajra-paka svmi-krya dhuradhara-nga-sahita marut-sahya saha devatbhir anumanyatm [*853] In this verse, the text has no accent marks from o through the first syllable, a, in anumanyatm. 8.1.137.1 ys t k-vrbr-dhr pkr-scra lhtk grutmantam m 8.1.137.2 gram vhaymi 8.1.137.3 pk-rjam vhaymi 8.1.137.4 spr-pkam vhaymi 8.1.137.5 khgdhptim vhaymi 8.1.137.6 to dev vor n ka(g) sahsra-r prua 8.1.137.7 sgra agr jo-blya 8.1.137.8 at-dhra kadp sjate 8.1.137.9 bhs svh 8.1.137.10 at-dhra kadpi sjate 8.1.137.11 bh gram vhaymi 8.1.137.12 tt-pruya vidmhe 8.1.137.13 gney ysmt 8.1.137.14 pram adh 8.1.137.15 bhmn anto 'gr vndyo na e 8.0.12 vidmhe viur numanyat sjate pac ca 8.1.138.1 uc vo havy 8.1.138.2 agn ci 8.1.138.3 bhtam vhaymi 8.1.138.4 mh-bhtam vhaymi 8.1.138.5 v-bhktam vhaymi 8.1.138.6 gd-dhram vhaymi 8.1.138.7 praj-ptim vhaymi 8.1.138.8 am vhaymi 8.1.138.9 sryam vhaymi 8.1.138.10 cndram vhaymi 8.1.139.1 spt-mtr vhaymi 8.1.139.2 bhmim vhaymi 8.1.139.3 vbham vhaymi 8.1.139.4 ndram vhaymi 8.1.139.5 vcs-ptim vhaymi 8.1.139.6 ndam vhaymi 8.1.139.7 dit numanyasva 8.1.139.8 bhteya svh 8.1.139.9 to dev id vus tri pad vo krmi td vo pram td vprsa 8.1.139.10 bhs svh 8.1.140.1 dit nvama(gg)sth 8.1.140.2 pa vsaya pthivm ut dy purutr te manut vhita jgat s dudubhe sajr ndrea devar drd dvyo pa sedha trn 8.1.140.3 krandaya blam jo na dh n anihi durit bdhamna pa protha dudubhe ducchn(g)[*854] it ndrasya mur asi vyasva 8.1.140.4 mr aja pratyvartayem ketumd dudhubhr vvadti sm va-par cranti no nro 'smkam indra rathno jayantu 8.1.140.5 m bhr bhvas sva 8.1.140.6 ndrya vca vadatndra vja jpayatndro vjam ajayit 8.1.140.7 yajsya ghod asi [*854] RV: duchn; TS: ducchn. Proof that Vaikhnasas follow TS. 8.0.13 cndram vhaymi bhs svh yajsya ghod asi 8.1.141.1 udynta bhaspate ti yt 8.1.141.2 mrkaeyya nm 8.1.141.3 bhgave nm 8.1.141.4 brhma jajnm 8.1.141.5 pit virj brhma dev antr asmin brhman dev ctasra 8.0.14 udynta pca ca 8.1.142.1 hiraya-garbhs sm avartatgre bhtsya jt ptir ka st s ddhra pthivn dym utm ksmai devya hav vidhema 8.1.142.2 y prat nimiat mahitvaka d rj jgato babhva y e asy dvi-pda ctu-pada ksmai devya hav vidhema 8.1.142.3 y tma-d bala-d ysya vva upsate pra ysya dev ysya chymta ysya mty ksmai devya hav vidhema 8.1.142.4 ysyem himvanto mahitv ysya samudr(g) rasy sahh ysyem prado ysya bh ksmai devya hav vidhema 8.1.142.5 y krndas vas tastabhn abhy aket mnas rjamne ytrdhi sra ditau vyti[*855] ksmai devya hav vidhema 8.1.142.6 yna dyar ugr pthiv ca dh[*856] yna svas stabhit yna nka y antrike rjaso vimna ksmai devya hav vidhema 8.1.142.7 po ha yn mahtr[*857] vvam yan dka[*858] ddhn janyantr agnm tto devn nravartatsur[*859] ka ksmai devya hav vidhema 8.1.142.8 y cid po mahin parypayad dka ddhn janyantr agnm[*860] y devv dhi dev ka st ksmai devya hav vidhema [*855] RV: dito vibhti replaces ditau vyti [*856] RV: ddh [*857] RV: yd bhatr replaces yn mahtr [*858] RV: garbham [*859] RV: samavartatsur [*860] RV: yajm 8.0.15 vdhma ca 8.1.143.1 ndra vo vivtas pri hvmahe jnebhya asmkam astu kvala 8.1.143.2 ndra nro nemdhit havante yt pry yunjate dhyas t ro n-t vasa cakn g-mati vraj bhaj tv na 8.1.143.3 indriyi ata-krato y te jneu pacsu ndra tni ta ve 8.1.143.4 nu te dyi mah ndriyya satr te vvam nuvtra htyai[*861] nu katrm nu sho yajatrndra devbhir n ute nhye 8.1.143.5 yuj rtha gavaa(g) hribhym pa brhmi jujum asthu v bdhi[*862] sy rdas mahitv ndro vtry prat jaghanvn[*863] [*861] RV, TS, TB: htye [*862] RV, AV: bdhia; TB: bdhi [*863] VMP divides this verse making the second line the first line of chapter 144. The numbering is adjusted so that the complete verse comes at the end of chapter 143. 8.1.144.1 ndra nro yuj rtham 8.1.144.2 jagbh[*864] te dkiam indra hstam vasyvo vasu-pate vsnm vidm h tv g-pati(g) ra gnm asmbhya citr vaa(g) ray d 8.1.144.3 tved vvam abhta paavyam yt pyasi cku sryasya gvm asi g-patir ka indra bhakmhi te pryatasya vsva[*865] [*864] RV: jagbhm; TB: jagbh [*865] VMP divides this verse making the second line the first line of chapter 145. The numbering is adjusted so that the complete verse comes at the end of chapter 144. 8.1.145.1 sm indra o mnas nei gbhi s(g) srbhir maghavanth[*866] s(gg) svasty[*867] s brhma dev-kta[*868] yd sti s devn(g) sumaty yajynm 8.1.145.2 rc chtrum pa bdhasva drm gr y mba[*869] puruhta tna asm dhehi yvamad gmd ndr kdh dhya jaritr vja-ratnm 8.1.145.3 ndra rhni drvini dhehi ctti dkasya subhagatvm asm pa raym rii tann svdmna vcs sudinatvm hnm 8.1.145.4 bhvas tvm indra brhma mahn bhvo vveu svaneu yajya bhvo n(g) cyautn vvasmin bhre jyha ca mntro viva-carae 8.1.145.5 ndra prayanta vpur ndra(gg) srvanta(g) savitram ndra dadhtu kras suktaya lokm ndra manye pitra mtra ca 8.1.145.6 ndra snas(g) ray(g) sajtvna(g) sadsham[*870] vriham tye bhara [*866] RV: hariva [*867] RV: svasti [*868] RV: -hitam [*869] 1984 edition: mbhu; 1946 edition, RV: mba [*870] RV, TS: sadsham; VMP: sadsaham 8.0.16 jujum asthur ka indro 'sme sapt ca 8.1.146.1 gne nya supth ry asmn vvni deva vaynni vidvn yuyodhy asmaj juhurm no bhyihn te nm-kt vdhm 8.1.146.2 pr va ukrya bhnve bharadhva(g) havy mat cgnye sptam y davyni mnu jan(g)y antr vvni vidmn jgti 8.1.146.3 cch[*871] gro matyo devayntr agn yanti drvia bhkam susada(g) suprtka(gg) svc(g) havyavham[*872] arat mnum 8.1.146.4 gne tvm asmd yuyodhy mv nagnitr abhyamanta k pnar asmbhy(g) suvitya deva k vvebhir ajrebhir yajatra 8.1.146.5 gne tv pray nvyo asmn svastbhir ti durgi vv p ca pthv bahul na urv bhv tokya tnayya y [*871] RV: ch; TB: cch [*872] RV, TB: havyavha; VMP: havyamha 8.1.147.1 pr kravo manan vacymn devadrc nayatha[*873] devaynta dakiv vjn prcy eti havr bhranty agnye ghtc 8.1.147.2 gna yhi vtye gn havydtaye n ht satsi barhi 8.1.147.3 agnm e purhita yajsya devm tvjam htra ratna-dhtamam 8.1.147.4 agn prvebhir ibhir yo ntanir ut s dev h vakati 8.1.147.5 agnn raym anavat pam ev div-dive yasa vrvattamam [*873] RV: nayata 8.1.148.1 gne y yajm adhvar vivta paribhr si s d devu gacchati 8.1.148.2 agnr ht kav-kratus saty citr-ravastama dev devbhir g amat 8.1.148.3 agnr i pvamna pcajanya purhita tm mahe mah-gaym 8.1.148.4 gne pvasva svp asm vrcas suvryam ddhad ray myi pam 8.1.148.5 agnr mrdh div kakt pti pthivy aym ap(g) rt(g)si jinvati 8.1.148.6 d buddhyasvgne prti jghy enam i-prt s(g)sjeth may ca pna kv(gg)s tv pitra yvnam anvt(g)st tvyi tntum etm 8.0.17 yr vrvattama jinvati dv ca 8.1.149.1 ytu devs sumnbhir tbhir yam haveh pryatbhir akt sdat(g) suprayte ha barhy rjya jtya mma atru-htyai 8.1.149.2 yam iva ytamne yd ata pr vm bharan mnu devaynta sdata(gg) svm u lok vdne svsasth bhavatam ndave na 8.1.149.3 yamya sma(g) sunuta yamya juhut hav yam(g) ha yaj gacchaty agn-dto ra-kta 8.1.149.4 yamya ghtvad dhavr juhta pr ca tihata s no devv yamad drghm yu pr jvse 8.1.149.5 yamya mdhumattama(g) rje havy juhotana id nma ibhya prvajbhya prvebhya pathikdbhya 8.1.150.1 y 'sya kahya jgata prthivasyaka idva yam bhagyarav gya y rj anapardhya 8.1.150.2 yam gya bhagyarvo y rj anapardhya ynp nady dhanvni yna dya pthiv dh 8.1.150.3 hiraya-kakynth sudhrn hiraykn aya-aphn vn anyato dna yam rj abhithati 8.1.150.4 yam ddhra pthiv yam vvam id jgat yamya srvam t trasthe[*874] yt prd vy-rakitm 8.1.150.5 yth pca yth yath pcadaraya yam y vidyth s bryd yathak ir vijnate [*874] TA: trasthe; KS: tasthe; VMP: rasthe 8.1.151.1 trkadrukebhi ptati[*875] urvr kam d bht gyatr trip[*876] chnd(g)si srv t yam hit 8.1.151.2 har-ahar nyamno gm va prua jgat vavasvato n tpyati pcabhir mnavair yam 8.1.151.3 vavasvate vvicyante yme rjani te jan y ceh satyncchante y u cnta-vdin 8.1.151.4 t rjann ih vvicyante 'thyanti[*877] tvm pa dev(g) ca y namasynti brhma(g) cpactyati 8.1.151.5 ysmin vk supal devas sapbate yam tr no vi-pti pit pur[*878] nu venati 8.1.151.6 yam ddhra pthiv yam dym ut srya[*879] yams srva-mtyus te n[*880] prn vynm [*875] RV patati; TA: ptati [*876] RV: trip gyatr [*877] Text: yantit [*878] RV: pur [*879] KS: sryam [*880] cf. VMP 6.19.1: sten instead of te n 8.0.18 pathikdbhyo vijnat nuvenati dv ca 8.1.152.1 nmas ste nirte vvarpe 'yas-mya v ct bandhm etm yamna tv yamy savidnttamn nkam dhi rohayemm 8.1.152.2 yt te dev ntir babndha dma grvsv avicartym id te td v ymy yuo n mdhyd th jv pitm addhi prmukta 8.1.152.3 ysyste asy krr s juhmy e bandhnm avasrjanya bhmir ti tv jn vidr nrtir ti tvh pri veda vivta 8.1.152.4 sunvantam yajamnam iccha stensyety tskarasynvei anym asmd iccha s ta ity nmo devi nirte tbhyam astu 8.1.152.5 devm ah nrti vndamna pitva putr dasaye vcobhi vvasya y jyamnasya vda ra-ira prti sr vcate 8.1.152.6 nivanas sagmano vsn vv rpbhcae cbhi durgnartr pnuda vr-patn 8.1.152.7 yamna yamy yu svdn[*881] pitva putrm abhrakatan na 8.1.152.8 nmas te nrtaye ghna-tejya tsma vsja bndhant 8.1.152.9 yma naya tv(g) savit dev uttamn nke abhrocaya yyinm 8.1.152.10 vsava pratham devtn(g) so 'sya praj pan phi 8.1.152.11 to devbhya pabhir y va vsavas svsty astu 8.1.152.12 sahasrk v aym agn pitaro devtnm 8.1.152.13 vsn ytra vsavo bhtn playanti tsm nya-vasubhya [*881] 1984 edition: svdhn; 1946 edition, : svdn 8.0.19 vcae 'a ca 8.1.153.1 stabhnd[*882] dym abh antrikam mimta varma pthivy sdad vv bhvanni sar vvt tni vruasya vratni 8.1.153.2 yc cid dh te vo yath pr deva varua vratm minmsi dyvi-dyavi 8.1.153.3 yt k ced varua davye jne 'bhidroh manuy crmasi citt yt tva dhrm yuyopim m nas tsmd naso deva rria 8.1.153.4 kitavso yd riripr n dv yd v gh satym ut yn n vidm srv t v ya ithirva devth[*883] te syma varua piysa 8.1.153.5 va te ho varua nmobhir va yajbhir mahe havrbhi kyann asmbhyam asura praceto[*884] rjann n(g)si iratha ktni [*882] Text: stabhn [*883] RV: devdh [*884] RV: pracet 8.1.154.1 d uttam varua pam asmd vdham v madhyam(gg) rathya th vaym ditya vrat tvngaso ditaye syma 8.1.154.2 im me varua rudh hvam ady ca maya tvm avasyr cake 8.1.154.3 tt[*885] tv ymi brhma vndamnas td ste yjamno havrbhi heamno varueh bodhy rua(g)sa m na yu pr mo 8.1.154.4 tv no agne vruasya vidvn devsya h 'va ysish yjiho vhnitama ucno vv dv(g)si pr mumugdhy asmt 8.1.154.5 s tv no agne 'vam bhavot ndiho asy uso vyuau va yakva no vrua(g) rro vh[*886] mk(g) suhvo na edhi 8.1.154.6 tvm agne aysy ay sn mnas hit ay sn havym hie y no dhehi bheajm 8.1.154.7 y te at varua y sahsra yajy p vtat purutr tbhyo na ndras savitt vur vvedev mucantu martas svasty [*885] Text: t [*886] Text: vh 8.0.20 ktny edhi catvri ca 8.1.155.1 pvonn(g)[*887] rayi-vdhas sumedh vets siakti niytm abhir t vyve smanaso v tasthur vvn nras svapatyni cakru 8.1.155.2 ry n y jjt rdas[*888] ubh ry dev dhi dhti devm dh[*889] vy niytas sacata sv ut vet vsudhiti nirek[*890] 8.1.155.3 vyo bha ucip pa nas sahsra te niyto viva-vra po te ndho mdyam aymi ysya deva dadhi prva-pyam 8.1.155.4 pr ybhir ysi dv(g)sam cch niydbhir vyav iye duro n no ray(g) subhjasa yuveh ni vrvad[*891] gvyam viya ca rdha 8.1.155.5 pr vym cch bhat man bhd-rayi vivvr(g)[*892] rathaprm dutdym niyta ptyamna kav kavm iyakasi prayajyo [*887] RV: pvoann [*888] RV: rdasme [*889] RV: dha [*890] VMP follows TB [*891] RV: yuvasva n vrm replaces yuveh ni vrvad [*892] RV: vivvra; TB: vivvr 8.1.156.1 no niydbhi atnbhir adhvar(g) sahasrbhir pa yhi yajm vyo asmn havi mdayasva yy pta svastbhis sd na 8.1.156.2 vyo at(g) hr yuvsva pym ut v te sahasro rtha ytu pjas 8.1.156.3 pr y vja n hanta perm syasy arjuni ddrea skhy saceya y m n ryed dharyava pt 8.1.156.4 prakramytha[*893] rdhva prua-jo viva prjsu vtyya sn dadti so 'ham asmn yjni smptu 8.1.156.5 yo mtarv vyaj jt[*894] 'ako vto hyte ysya sat(g) sametu 8.1.156.6 marta paramtm pram gat pra brhma pra ygam paramtmna manye ajra yo 'gnir ahm nna vyve 8.1.156.7 marto gan prathams saptdhn mrdh vyo nyam ajra(g) riyam hotra va ryan tvhur gne havy mardbhya [*893] Text: prakramydha [*894] 1984 edition: viyajt instead of vyaj jt 8.0.21 pryjy sametu catvri ca 8.1.157.1[*895] adbhys trodhjyata tva vairavas sad trodhehi sapatnn no y po nnti kecan 8.1.157.2 tvr my vairava rth(g) sahasra-vndhuram purucakr(g) shasrvam sthyyhi no balm 8.1.157.3 ysmai bhtni balm vahanti dhna gvo hsti hrayam vn sma sumata yajyasya rya bbhrat nna-mukh virjam 8.1.157.4 sudaran ca krauc ca maing ca mah-girau sat dvra-gamant sa(g)hrya ngara tva 8.1.157.5 t mantr. klpo 'ta rdhvm 8.1.157.6 ydi bli(g) hred dhiraya-nbhye vitudye kauberyy bali [*895] All of 8.1.157 is a continuous quote from TA 1.31.1-2 only. 8.1.158.1 srv-bhtdhpty nama ity th bl(g) htvpatiheta katr katr vairava brhm vaya(gg) sm 8.1.158.2 nmas te astu m m hi(g)sr smt prvynnam addht th tm gnm dadht ysmnn tt krm prayujt 8.1.158.3 tirdh bhs tirdh bhva tirdhs[*896] svas tirdh bhr bhvas sva 8.1.158.4 srv lknm dhptye sdety th tm gnim indht ysmnn tt krm prayujt tirdh bhs svh 8.1.158.5 tirdh bhvas svh tirdh svas svh tirdh bhr bhvas svas svh ysmnn sy kl srv htr ht bhavey [*896] VMP: tirdh, corrected to tirdhs, the version in TA. 8.1.159.1 p brhmaa-mukhns tsmnn hn kl prayujt pras supt-jnd vep m sm prmdyntam dhypyt[*897] 8.1.159.2 srvrths siddhyant y eva ved kdhynn dam ajnt srvth na siddhyant[*898] 8.1.159.3 ys te vightuko bhrt mmntr hdaye rt tsm imm agra-pa juhomi s me 'rthn m vvadhn myi svh[*899] 8.1.159.4 rjdhirjya prasahya-shne nmo vay vairavaya kurmahe s me kmn kma-kmya mhya kmevar vairava dadtu[*900] 8.1.159.5 kuberya vairavaya mah-rjya nma[*901] 8.1.159.6 rys pyyu tv nidho bhrtvy mahs cdhipatyai[*902] 8.1.159.7 mir-vsasa kauberak rako-rjna prit grma(g) s-jnayo gacchntchnto paridktn 8.1.159.8 etn ghnataitn ghtty ay brhmaas putr tn agn pryasarat tn ndras tn bhaspti tn ah veda brhma pramat ka-dantn viken lambana-stann [*897] TA 1.31.5 only (not in VC) [*898] TA 1.31.5 only (not in VC) [*899] TA 1.31.5-6 only (VC p. 771) [*900] TA 1.31.6 only (VC p. 821) [*901] TA 1.31.6 only (VC p. 328) [*902] In VC pp. 824-825, there are two columns of ryas po... but no match to this verse. 8.0.22 ay balir bhavey cdhipatyai pca ca 8.1.160.1 stuh rut garta-sda yvna mg n bhmm upahatnm ugrm m jaritr rudra stvno any te asmn n vapantu sn 8.1.160.2 pri o rudrsya hetr vaktu pri tvesya durmatr aghy va sthir maghvadbhyas tanuva mhvas tokya tnayya maya 8.1.160.3 mhuama vatama[*903] iv nas sumn bhava param vk yudha nidhya ktti vsna cara pnka bbhrad gahi 8.1.160.4 rhan bibhari syakni dhnvrhan nik yajat viv-rpam rhann id dayase vvam bbhuva[*904] n v jyo rudra tvd asti 8.1.160.5 tvm agne rudr suro mah divs tv(g) rdho mruta pk ie tv vtair aruar ysi agays tv p[*905] vidhat psi n tmn [*903] VMP: vatama; TS: vatama [*904] RV: bhva [*905] Text: p 8.1.161.1 vo rjnam adhvarsya rudr(g) htra(g) stya-yja(g) rdasyo agn pur tanayitnr acttd dhraya-rpam vase kudhvam 8.1.161.2 nmas te rudra manyva ut ta ave nma nmas te astu dhnvane bhbhym ut te nma 8.1.161.3 y ta u ivtam iv babhva te dhnu iv aravy y tva ty no rudra maya 8.1.161.4 rdram any bahut huta vabh nmas te astu tn me astu bhbhy vtye 8.1.161.5 try-ambaka yajmahe sugandh[*906] pui-vrdhanam urvrukm iva bndhann mtyr mukya mmtt 8.1.161.6 nas srva-lokn tryambakas srva-vidynm n dvityo bhavdbhavya 8.1.161.7 a itre bhr bhvas svar ya loknm bhmya vmadevya nma [*906] RV: sugndhi; TS: sugandh 8.0.23 vdhat psi s tmnmtc catvri ca 8.1.162.1 knikradaj janam svasti-d vis-pti 8.1.162.2 suparo 'si gartmn tri-vtte ro gyatr ckus stma tm sma te tanr vmadevy bhad-rathantar paka yajyajya pccha chnd(g)sy gni dhiy aph yj(g)i nma 8.1.162.3 suparo 'si gartmn dva gaccha sva pata 8.1.162.4 havmatr im po havmn dev adhvar havm(g) vivsati havm(g) astu srya 8.1.162.5 agnr v 'panna-ghasya sdasi sdaymi sumnya sumnins sumn m dhattendrgniyr bhgadhys stha mitr-vruayor bhgadhys stha vve devn bhgadhys stha yaj jgta 8.1.162.6 bhr asi bh prtihityai 8.1.162.7 dhvaj prtihpaym 8.1.162.8 jayya nma atyucchritya nma 8.1.163.1 dhanyya nma 8.1.163.2 dhvajya nma 8.1.163.3 ndrya nma 8.1.163.4 agnye nma 8.1.163.5 ymya nma 8.1.163.6 nrtaye nma 8.1.163.7 vruya nma 8.1.163.8 vyave nma 8.1.163.9 kuberya nma 8.1.163.10 nya nma 8.1.164.1 brhmae nma 8.1.164.2 sryya nma 8.1.164.3 indve nma 8.1.164.4 agnye nma 8.1.164.5 sdaranya nma 8.1.164.6 vsukaye nma 8.1.164.7 brhmae nma 8.1.164.8 vave nma 8.1.164.9 rudrya nma 8.1.164.10 brhmae nma 8.1.164.11 srasvatyai nma 8.0.24 atyucchritya nma nya nmo brhmae nma ka ca 8.1.165.1 krya svh 8.1.165.2 ktya svh 8.1.165.3 krndate svh 8.1.165.4 avakrndate svh 8.1.165.5 prthate svh 8.1.165.6 praprthate svh 8.1.165.7 gandhya svh 8.1.165.8 ghrtya svh 8.1.165.9 prya svh 8.1.165.10 vynya svh 8.1.166.1 pnya svh 8.1.166.2 sandymnya svh 8.1.166.3 snditya svh 8.1.166.4 victymnya svh 8.1.166.5 vcttya svh 8.1.166.6 palyiymya svh 8.1.166.7 plyitya svh 8.1.166.8 upara(gg)syat svh 8.1.166.9 paratya svh 8.1.166.10 nivekyat svh 8.1.167.1 nivimnya svh 8.1.167.2 nviya svh 8.1.167.3 niathsyat svh 8.1.167.4 nidate svh 8.1.167.5 naya svh 8.1.167.6 siyat svh 8.1.167.7 snya svh 8.1.167.8 sitya svh 8.1.167.9 nipathsyat svh 8.1.167.10 nipdyamnya svh 8.1.168.1 npannya svh 8.1.168.2 ayiyat svh 8.1.168.3 ynya svh 8.1.168.4 ayitya svh 8.1.168.5 samliyat svh 8.1.168.6 samlate svh 8.1.168.7 smlitya svh 8.1.168.8 svapsyat[*907] svh 8.1.168.9 svapat svh 8.1.168.10 suptya svh [*907] Text: svaphsyat 8.1.169.1 prabhotsyate[*908] svh 8.1.169.2 prabddhyamnya svh 8.1.169.3 prbuddhya svh 8.1.169.4 jgariyat svh 8.1.169.5 jgrate svh 8.1.169.6 jgaritya svh 8.1.169.7 ramya svh 8.1.169.8 vat svh 8.1.169.9 rutya svh 8.1.169.10 vkisyat svh [*908] Text: prabothsyat 8.1.170.1 vkamya svh 8.1.170.2 vkitya svh 8.1.170.3 sa(g)hsyat svh 8.1.170.4 sajhnya svh 8.1.170.5 ujjhnya svh 8.1.170.6 vivartsyat[*909] svh 8.1.170.7 vivrtamnya svh 8.1.170.8 vvttya svh 8.1.170.9 utthsyat svh 8.1.170.10 utthate svh [*909] Text: vivarthsyat 8.1.171.1 tthitya svh 8.1.171.2 vidhaviyat[*910] svh 8.1.171.3 vidhnvnya svh 8.1.171.4 vdhtya svh 8.1.171.5 utk(gg)syat svh 8.1.171.6 utkrmate svh 8.1.171.7 tkrntya svh 8.1.171.8 cakramiyat svh 8.1.171.9 cakramymya svh 8.1.171.10 cakramitya svh [*910] 1984 edition: vithaviyat 8.1.172.1 kayiyat svh 8.1.172.2 kaymnya svh 8.1.172.3 kayitya svh 8.1.172.4 nikaiyat svh 8.1.172.5 nikamya svh 8.1.172.6 nkaitya svh 8.1.172.7 yad tti tsmai svh 8.1.172.8 yt pbati tsmai svh 8.1.172.9 yn mhati tsmai svh 8.1.172.10 yac chakt karti tsmai svh 8.1.172.11 rtase svh 8.1.172.12 prajbhyas svh 8.1.172.13 prajnanya svh 8.1.172.14 srvasmai svh 8.0.25 vynya svh nivekyat svh nipdyamnya svh suptya svh vkiyat svhotthate svh cakramitya svh karti tsmai svh catvri ca 8.1.173.1 -go-dnt phed id brhmy brhma-nirmitam skt tt pramtmkam tm devnm jaro 'marea[*911] 8.1.173.2 sphullgr puark nvias tlrdhym[*912] rakta-netr akh-sphk-saks t dvnm antar sd antartm 8.1.173.3 ajit dev yak vidydhar gandharvm antartm brahmaa cntartm brhmk raudrik udnaks sa manuy raukm rukm v 8.1.173.4 gh-mtr hdy sannivis tsthm antartm agnr vio yd rp tsya prav asi s jva ity abhasyate [*911] Full verse for pratka -go-dnt. Note full verse comes after, not before, the pratka. [*912] Text: tlrthym 8.0.26 -go-dnt phed aa ca 8.1.174.1 msa cara-dhto vve devsa gata dvso das sutm 8.1.174.2 vve devso aptras sutm gata traya usr iva svsari 8.1.174.3 vve devso asrdha[*913] hi myso adrha mdha juanta vhnaya 8.1.174.4 pvak nas srasvat vjebhir vjnvat yaj vau dhiyvasu 8.1.174.5 codayitr sntn ctant sumatnm yaj dadhe sravat 8.1.174.6 mah ras srasvat pr cetayati ketn dhiyo vv v rjati [*913] RV: asrdha; MS: asridh. Note VMP=RV, not MS. 8.0.27 srasvat dv ca 8.1.175.1 rtr vy akhyad yat purutr devy 1 'kbhi[*914] vv dhi ryo 'dhita 8.1.175.2 rv apr marty nivto devy1dvta jyti bdhate tma 8.1.175.3 nr u svsram asktosa devyyat pd u hsate tma 8.1.175.4 s no ady ysy vay n te ymann vikmahi vk n vasat vya 8.1.175.5 n grmso avikata n padvto n paka n yensa cid arthna [*914] RV: devy 1 kabhi; TB: devy akabhi 8.1.176.1 yvy vkya[*915] 1 vka yavya stenm rmye th nas sutr bhava 8.1.176.2 pa m ppiat tma k vyaktam asthita a va ytaya 8.1.176.3 pa te g[*916] ivkara vv duhitar diva rtri stma n jigye 8.1.176.4[*917] rtri prthiva rja pitr apryi[*918] dhmabhi divs sdsi bhat v tihasa tve vartate tma 8.1.176.5 y te rtr nckaso yuktso[*919] navatr nva atis satv[*920] a ut te sapta sptat 8.1.176.6 rtr pr padye jann sarv-bhta-nivanm bhadr bhagvat k vivsya jagat nim 8.1.176.7 savein[*921] sayamin[*922] grah-nakatra-mlinm prpanno 'hm iv rtr bhadr pram amahi bhadr pram amahy nma [*915] Text: vky [*916] VMP: v; RV, TB, etc: g [*917] Verses 8.1.176.4-7 correspond to verses 4.2.1-4 of the g Veda Khila, the Rtr Khila. Verses 8.1.176.4-5 also correspond to AV 19.47.1 and 19.47.3 respectively. In Coburn's Devi Mhtmya, p. 265, he says that the sole variant between RVKh and AV is the AV's reading of draro for yuktso. However in Whitney's Atharva Veda Sahit, vol. 2, p. 975, he indicates another variant is AV's reading of santi for santu. [*918] VMP: pitra pryu; AV, RVKh: pitr apryi [*919] AV: draro [*920] AV: santi [*921] RVKh: vean [*922] RVKh: sayaman 8.0.28 arthnas sptat catvri ca 8.1.177.1 hiraya-garbh po ha yt prjpate 8.1.177.2 s veda putr pitra(g) s mtra(g) s snr bhuvat s bhuvat pnar-magha s dym arod antrika(g) s svas s vv bhvo abhavat s bhavat 8.1.177.3 s pratnavn nvyasgne dyumnna sayt[*923] bht tatantha bhnn 8.1.177.4 n kvy vedhsa[*924] vatas kar hste ddhno nry puri agnr bhuvad rayipt ray(g) satr cakr amtni vv 8.1.177.5 hraya-pim tye savitram pa hvaye s ctt devt padm 8.1.177.6 vmm ady savitar vmm u v div-dive vmm asmbhya(g) sv vmsya h kyasya deva bhrer ay dhiy vma-bhjas syama 8.1.177.7 b itth prvatn khidr bibhari pthiv pr y bhmi pravatvati mahn jini mahini[*925] [*923] The 1946 and 1984 editions of the VMP text here insert a footnote that reads: duty citrm, which is the only part missing in an otherwise continuous quote from TS 2.2.12. Keith's translation for this pratka (his TS 2.2.12f) is: The radiant. [*924] Text: vethsa [*925] VMP divides this verse making the second line the first line of chapter 178. The numbering is adjusted so that the complete verse comes at the end of chapter 177. 8.1.178.1 stmsas tv vicrii prti obhanty aktbhi pr y vja n hanta perm syasy arjuni 8.1.178.2 ddrea skhy saceya y m n ryed dhary-ava pt ay ys smo nydhyy asm tsm ndra pratram emy ccha 8.1.178.3 pnta-manyus tpla-prabharm dhni mv chrum(g) j smo vvny atas vnni nrvg ndra pratimnni debhu 8.1.178.4 pr suvns sma ta-y ciketndrya brhma jamdagnir rcann vyantsi vasas tursyntr yaccha gat dhartr d(g)ha 8.1.178.5 sa-bdhas te mda ca umay ca brhma nro brahma-ktas saparyan ark v yt turte sma-caks ttrd ndro dadhate pts[*926] turym[*927] [*926] Text: pths [*927] VMP divides this verse making the second line the first line of chapter 179. The numbering is adjusted so that the complete verse comes at the end of chapter 178. 8.1.179.1 va te viav s komi tn me juasva ipi-via havym vrdhantu tv suutyo gro me yy pta svastbhis sd na 8.1.179.2 pr tt te ady ipi-via nmry a(g)smi vaynni vidvn t tv gmi tavsam tavyn kyantam asy rjasa park 8.1.179.3 km t te vio parickya bht pr yd vavak ipi-vi asmi m vrpo asmd pa gha etd yd any-rpas samith babhtha 8.1.179.4 gne d dae ray vrvanta prasa ih nas snumta 8.1.179.5 d no agne atno ds sahasro dur n vja(gg) rty p vdhi prc dyv-pthiv brhma kdhi svar ukrm uso v didyutu 8.1.180.1 agnr d drvia vr-pe agnr i ys sahsr santi agnr div havym ta tangnr dhmni vbht purutr 8.1.180.2 m no mrdhr t bhara 8.1.180.3 ght n pt tanr arep ci hrayam tt te rukm n rocata svadhva 8.1.180.4 ubh sucandra sarpo drv ra sni ut na tpupry ukthu vss pta a(gg) stotbhya bhara 8.1.180.5 vyo at(g) hr yuvsva pym ut v te sahasro rtha ytu pjas 8.1.180.6 pr ybhir ysi dv(g)sam cch niydbhir vyav iye duro n no ray(g) subhjasa yuveh n vrvad gvyam viya ca rdha 8.1.180.7 revtr nas sadha-mda ndre santu tuv-vj kumnto ybhir mdema 8.1.180.8 rev(g) d revtas stot syt tvvato maghna prd u harivas rutsya 8.0.29 pthvs spryn vdidyutu ca rdh catvri ca 8.1.181.1 viva-jte dhana-jte svar-jte satr-jte n-jta urvar-jte ava-jte go-jte ab-jte bharndrya sma yajatya haryatm 8.1.181.2 abhibhve 'bhibhagya vanvat 'lhya shamnya vedhse tuvigrye vhnaye durtave satr-she nma ndrya vocata 8.1.181.3 satr-sh jana-bhak jana-sah cyavano yudhm nu jam ukit vta-cays shurir vikvrit[*928] ndrasya voca pr ktni vry 8.1.181.4 annud vabh ddhato vadh gabhr v samaa-kvya radhra-cod nthano vlits pthr ndras suyaj usas svar janat 8.1.181.5 yajna gtm aptro vividrire dhyo hinvn ujo mana abhisvr nid g avasyva ndre hinvn drviny ata [*928] Text: ikvrit 8.1.182.1 ndra rhni drvini dhhi ctti dkasya subhagatvm asm pa raym rii tann svdmna vcs sudinatvm hnm 8.1.182.2 tr-kadrukeu mahi yvira tuvi-mas tptsmam apibad vun sut ythvaat s mamda mhi krma krtave mahm ur sana sacad dev dev satym ndra saty ndu 8.1.182.3 dha tvm[*929] abhyjas krvi yudhbhavad rdas apad asya majmn pr vvdhe dhattny jahre prm aricyata sana sacad dev devm satym ndra[*930] saty ndu 8.1.182.4 sk jt krtun skm jas vavakitha sk vddh vryais ssahr mdho vcarai dt rdhas stuvat kmya vsu sana scad dev devm satym ndra[*931] saty ndu 8.1.182.5 tva tyn nrya[*932] nt 'pa indra pratham prvy div pravcya ktm yd devsya vas prri su rin ap bhuvad vvam abhy devam jas vidd rja at-kratu vidd am [*929] Text: tvm [*930] VMP omits sacad dev devm satym ndra, which is in RV, and has = in its place in the text. [*931] VMP omits dev devm satym ndra, which is in RV, and has = in its place in the text. [*932] Text: nrya 8.0.30 drviny atp ka ca 8.1.183.1 vave svh 8.1.183.2 vave svast-dya svh 8.1.183.3 vave srva-dharya svh 8.1.183.4 vave sarva-goptr svh 8.1.183.5 vave sarvtmane svh 8.1.183.6 vave sarva-devtmane svh 8.1.183.7 vave sarva-vedtmane svh 8.1.183.8 vave sarva-munnm tmane svh 8.1.183.9 vave yga-sandhraya svh 8.1.183.10 vave srva-pratihya svh 8.1.184.1 nryaya svh 8.1.184.2 nryatmane svh 8.1.184.3 nryaya srva-devtmane svh 8.1.184.4 nryayndra-rpya svh 8.1.184.5 nryaya symndhptaye svh 8.1.184.6 nryaya smbhg-ptaye svh 8.1.184.7 nryaya srva-tpti-pradya svh 8.1.184.8 nryaynnttmane svh 8.1.184.9 nryaya brahmtmane svh 8.1.184.10 nryaya praj-ptaye svh 8.1.185.1 nryaynntaayanya svh 8.1.185.2 puya-nryaya svh 8.1.185.3 puya-nryaya tri-ddhipataye svh 8.1.185.4 puya-nryaya vak-vsine svh 8.1.185.5 puya-nryaya pdrcie svh 8.1.185.6 puya-nryaya bl-rpie svh 8.1.185.7 puya-nryaya my-rpie svh 8.1.185.8 puya-nryaya prabdhine svh 8.1.185.9 puya-nryaya srvdhihnya svh 8.1.185.10 puya-nryaya srva-pravaraya svh 8.1.186.1 puya-nryaya mrdhni sthnya svh 8.1.186.2 blya svh 8.1.186.3 blya va-patra-yne svh 8.1.186.4 satyya svh 8.1.186.5 satya-nihya svh 8.1.186.6 satytmane svh 8.1.186.7 satya-nityya svh 8.1.186.8 srv tv(g) h saty saty prtihya svh 8.1.186.9 satyya srva-loka-pravartine svh 8.1.186.10 satytma-devya svh 8.1.187.1 satya-modya svh 8.1.187.2 satya-sopnakya svh 8.1.187.3 tv(g) h satytmnth stya-nihdbhavya svh 8.1.187.4 puruya svh 8.1.187.5 purua-sa(gg)stutya svh 8.1.187.6 purua-samadhtya svh 8.1.187.7 purua-nihya svh 8.1.187.8 purutmne svh 8.1.187.9 purua-puruya svh 8.1.187.10 puruya jgan-mitrya svh 8.1.188.1 puruya jgad-dhrya svh 8.1.188.2 puruya jgat-pravartine svh 8.1.188.3 puruya jgad-dhetave svh 8.1.188.4 vu-krtmane svh 8.1.188.5 bhmi-sakrtmane svh 8.1.188.6 jagan-modya svh 8.1.188.7 jagad-dhitya svh 8.1.188.8 nikhuryapya[*933] svh 8.1.188.9 kya svh 8.1.188.10 ksmai svh [*933] According to MW, p. 545, nikhuryapa = Name of Viu in TS. 8.1.189.1 ktamsmai svh 8.1.189.2 srvasmai svh 8.1.189.3 vave svh 8.1.189.4 vave mantra-sandruhaya svh 8.1.189.5 dhruvarpe svh 8.1.189.6 savttmane svh 8.1.189.7 saprti-karya svh 8.1.189.8 sarva-ubh-pradya svh 8.1.189.9 aubha-nya svh 8.1.189.10 ubha-sabarhaya svh 8.1.190.1 puyya svh 8.1.190.2 puyya blrjitya svh 8.1.190.3 puyya jya-samddhya svh 8.1.190.4 puyya kmnanda-jananya svh 8.1.190.5 puyya srvnandya svh 8.1.190.6 puyya smddhya svh 8.1.190.7 puyya r-nidhnya svh 8.1.190.8 puyya brhma-sandruhaya svh 8.1.190.9 puyya vra-sthnya svh 8.1.190.10 puyya lka-sambhvanya svh 8.1.190.11 puyydbhutya svh 8.1.190.12 puyyndi-nidhanya svh 8.1.190.13 puyymta-mahimne svh 8.1.190.14 puyytynt-hitya svh 8.1.190.15 puyya srva-pratihya svh 8.1.190.16 puyya srva-loka-pratihya svh 8.1.190.17 puyya srva-loka-ubhvahya svh 8.1.190.18 puyya sarvtmane svh 8.0.31 pratihya svh praj-pataye svh srva-praharaya svh satytma-devya svh jgan-mitrya svh ksmai svh ubha-sambarhaya svh lka-sambhavanya svha ca ________________________________________ Bhgvc-chtkm 8.2.1.1 nryaya svh 8.2.1.2 narya svh 8.2.1.3 araye svha 8.2.1.4 ckra-paye svh 8.2.1.5 janrdanya svh 8.2.1.6 vsudevya svh 8.2.1.7 jagad-ynaye svh 8.2.1.8 vmanya svh 8.2.1.9 jna-pajarya svh 8.2.1.10 r-vllabhya svh 8.2.2.1 jagannthya svh 8.2.2.2 catr-mrtaye svh 8.2.2.3 catur-bhujya svh 8.2.2.4 gajendra-ghnya svh 8.2.2.5 gajrti-ghnya svh 8.2.2.6 kavya svh 8.2.2.7 klea-nanya svh 8.2.2.8 kaabhraye svh 8.2.2.9 avidyraye svh 8.2.2.10 kma-dya svh 8.2.3.1 kamalekaya svh 8.2.3.2 kas-trave svh 8.2.3.3 ghrtaye svh 8.2.3.4 kkut-sthya svh 8.2.3.5 khaga-vhanya svh 8.2.3.6 nlmbhj-dyutaye svh 8.2.3.7 nityya svh 8.2.3.8 nitya-tptya svh 8.2.3.9 nirrayya svh 8.2.3.10 nitynandya svh 8.2.4.1 surdhyakya sv 8.2.4.2 nirvkalpya svh 8.2.4.3 nirajnya svh 8.2.4.4 brahmayya svh 8.2.4.5 pthiv-nthya svh 8.2.4.6 pta-vsase svh 8.2.4.7 guhayya svh 8.2.4.8 veda-garbhya svh 8.2.4.9 vbhave svh 8.2.4.10 vave svh 8.2.5.1 rmate svh 8.2.5.2 trailokya-bhaya svh 8.2.5.3 yaj-mrtaye svh 8.2.5.4 amytmane svh 8.2.5.5 var-dya svh 8.2.5.6 vsavnjya svh 8.2.5.7 bhakt-pryya svh 8.2.5.8 jagat-pjyya svh 8.2.5.9 paramtmane svh 8.2.5.10 asurntakya svh 8.2.6.1 deva-devya svh 8.2.6.2 hkeya svh 8.2.6.3 karya svh 8.2.6.4 garua-dhvajya svh 8.2.6.5 nrsihya svh 8.2.6.6 mah-devya svh 8.2.6.7 svayambhve svh 8.2.6.8 bhuvanevarya svh 8.2.6.9 rdharya svh 8.2.6.10 devak-putrya svh 8.2.7.1 prtha-srathaye svh 8.2.7.2 cyutya svh 8.2.7.3 kha-paye svh 8.2.7.4 para-jytie svh 8.2.7.5 tma-jytie svh 8.2.7.6 acacalya svh 8.2.7.7 rvat(th)skya svh 8.2.7.8 akhildhrya svh 8.2.7.9 srva-loka-pataye svh 8.2.7.10 prbhave svh 8.2.8.1 trivikramya svh 8.2.8.2 trikla-jnya svh 8.2.8.3 tridhmne svh 8.2.8.4 karu-karya svh 8.2.8.5 srva-jya svh 8.2.8.6 srvasmai svh 8.2.8.7 srva-skie svh 8.2.8.8 aniruddhya svh 8.2.8.9 haya-grvya svh 8.2.8.10 hraye svh 8.2.9.1 rge svh 8.2.9.2 harikeya svh 8.2.9.3 halyudhya svh 8.2.9.4 sahasra-bhve svh 8.2.9.5 vyaktya svh 8.2.9.6 sahasrkya svh 8.2.9.7 kayya svh 8.2.9.8 karya svh 8.2.9.9 anantya svh 8.2.9.10 sarva-lokya svh 8.2.10.1 kmnndya svh 8.2.10.2 vikramya svh 8.2.10.3 my-dhrya svh 8.2.10.4 nirdhrya svh 8.2.10.5 sarvdhrya svh 8.2.10.6 dhar-dharya svh 8.2.10.7 mah-vave svh 8.2.10.8 sad-vave svh 8.2.10.9 mdhavya svh 8.2.10.10 madhusdanya svh 8.2.11.1 nikalakya svh 8.2.11.2 nirbhsya svh 8.2.11.3 niprpacya svh 8.2.11.4 nirajanya svh 8.2.11.5 vva-bhuje svh 8.2.11.6 vva-kartre svh 8.2.11.7 puya-krtye svh 8.2.11.8 purtanya svh 8.2.11.9 to dev id vu 8.2.11.10 bhs svh ________________________________________ r-tkm 8.3.1.1 padma-priyyai svh 8.3.1.2 padmnyai svh 8.3.1.3 padma-hastyai svh 8.3.1.4 padmlayyai svh 8.3.1.5 padma-pdyai svh 8.3.1.6 padmkyai svh 8.3.1.7 padma-vsnyai svh 8.3.1.8 padm-patrka-daivatyai svh 8.3.1.9 padmkyai svh 8.3.1.10 padma-dohnyai svh 8.3.2.1 r-dvyai svh 8.3.2.2 jna-rpyai svh 8.3.2.3 sukha-dyai svh 8.3.2.4 sutptikyai svh 8.3.2.5 pi-pradyai svh 8.3.2.6 mah-lkmyai svh 8.3.2.7 lakm-prvyai svh 8.3.2.8 abhivddhi-dyai svh 8.3.2.9 pramoda-sambhavyai svh 8.3.2.10 lakm-bharyai svh 8.3.3.1 svtm-bharyai svh 8.3.3.2 vddhya svh 8.3.3.3 samdvahyai svh 8.3.3.4 vidyai svh 8.3.3.5 suvce svh 8.3.3.6 icch-vdhyinyai svh 8.3.3.7 puygyai svh 8.3.3.8 puya-svarpyai svh 8.3.3.9 udvhyai svh 8.3.3.10 satykyai svh 8.3.4.1 puytm-hdayvsyai svh 8.3.4.2 py-vk-sthllyyai svh 8.3.4.3 puy-netryai svh 8.3.4.4 puy-dtryai svh 8.3.4.5 nity-pyyai svh 8.3.4.6 supuyakyai svh 8.3.4.7 paramodyai svh 8.3.4.8 bhadr-tryai svh 8.3.4.9 sdhya-srvrtha-sdhinyai svh 8.3.4.10 knt-prdyai svh 8.3.5.1 sarvanandyai svh 8.3.5.2 viu-saklpa-sabhavyai svh 8.3.5.3 bhangyai svh 8.3.5.4 ruti-prpyyai svh 8.3.5.5 bhogyai svh 8.3.5.6 bhga-pratihityai svh 8.3.5.7 sarva-bhogyai svh 8.3.5.8 dhryai svh 8.3.5.9 bhga-dyai svh 8.3.5.10 pyavatyai svh 8.3.6.1 vasu-dharyai svh 8.3.6.2 vasu-kryai svh 8.3.6.3 lka-mtre svh 8.3.6.4 prasdinyai svh 8.3.6.5 sakalpa-tptyai svh 8.3.6.6 stptyai svh 8.3.6.7 subrahmayyai svh 8.3.6.8 mah-nadyai svh 8.3.6.9 sakpta-sdhinyai svh 8.3.6.10 brahmyai svh 8.3.7.1 klpa-sdhinyai svh 8.3.7.2 sugandhnyai svh 8.3.7.3 bhgavatyai svh 8.3.7.4 rudryai svh 8.3.7.5 dpti-kryai svh 8.3.7.6 tptya svh 8.3.7.7 jay-kryai svh 8.3.7.8 dptyai svh 8.3.7.9 pyai svh 8.3.7.10 parama-pi-dyai svh 8.3.8.1 ntyai svh 8.3.8.2 vidy-dharyai svh 8.3.8.3 vidy-rpyai svh 8.3.8.4 a-sdhinyai svh 8.3.8.5 nitynapynyai svh 8.3.8.6 ramyyai svh 8.3.8.7 kalyn-g[*934] gmphityai[*935] svh 8.3.8.8 bhti-dyai svh 8.3.8.9 r-karyai svh 8.3.8.10 dvyai svh [*934] Text: kaly-g [*935] Text: gumbhityai 8.3.9.1 vibhtyai svh 8.3.9.2 hsa-vhinyai svh 8.3.9.3 prahldnyai svh 8.3.9.4 praktyai svh 8.3.9.5 cid-rpyai svh 8.3.9.6 ctta-vsinyai svh 8.3.9.7 sarvyum-yur-me phi svh 8.3.9.8 srvavryai svh 8.3.9.9 styai svh 8.3.9.10 srvadynyai svh 8.3.10.1 dhrgyai[*936] svh 8.3.10.2 prayojan-karyai svh 8.3.10.3 pradhna-kriyai svh 8.3.10.4 samddhyai svh 8.3.10.5 pya-vardhinyai svh 8.3.10.6 r-vavyai svh 8.3.10.7 jayyai svh 8.3.10.8 toyyai svh 8.3.10.9 santna-kryai svh 8.3.10.10 vu-patnyai svh [*936] 1946 edition: drgyai; 1984 edition: dhrgyai 8.3.11.1 mah-bhtyai svh 8.3.11.2 vtta-dyai svh 8.3.11.3 va-vhnyai svh 8.3.11.4 vargnyai svh 8.3.11.5 divygyai svh 8.3.11.6 sarva-bht-ht-pradyai svh 8.3.11.7 svhyai svh 8.3.11.8 svadhyai svh 8.3.11.9 a(g) sniyaccht 8.3.11.10 bhya tma-vty ________________________________________ Mh-tkm 8.4.1.1 kamlyai svh 8.4.1.2 kamlvsyai svh 8.4.1.3 kaja-netryai svh 8.4.1.4 mtyai svh 8.4.1.5 dhtyai svh 8.4.1.6 viokyai svh 8.4.1.7 haryai svh 8.4.1.8 payai svh 8.4.1.9 kyai svh 8.4.1.10 mhyai svh 8.4.2.1 atlyai svh 8.4.2.2 nitlyai svh 8.4.2.3 vitlyai svh 8.4.2.4 sutlyai svh 8.4.2.5 rastlyai svh 8.4.2.6 mahtalyai svh 8.4.2.7 tala-rpyai svh 8.4.2.8 taltlyai svh 8.4.2.9 bhmyai svh 8.4.2.10 bh-tala-rpyai svh 8.4.3.1 lka-rpyai svh 8.4.3.2 upasahityai svh 8.4.3.3 praktyai svh 8.4.3.4 viktyai svh 8.4.3.5 viva-rpyai svh 8.4.3.6 vva-sdhinyai svh 8.4.3.7 dhartryai svh 8.4.3.8 mahtryai svh 8.4.3.9 dhtryai svh 8.4.3.10 nad-rpyai svh 8.4.4.1 sarsvatyai svh 8.4.4.2 tmm-bharyai svh 8.4.4.3 vardhnyai svh 8.4.4.4 kypyai svh 8.4.4.5 mahtyai svh 8.4.4.6 sthiryai svh 8.4.4.7 dhar-dhar-smdhryai svh 8.4.4.8 bhve svh 8.4.4.9 dhar-dhar-rpyai svh 8.4.4.10 vasu-dharyai svh 8.4.5.1 vas-karyai svh 8.4.5.2 vasdhyai svh 8.4.5.3 dhan-vrdhnyai svh 8.4.5.4 phala-rpyai svh 8.4.5.5 man-rpiyai svh 8.4.5.6 bddhi-rpiyai svh 8.4.5.7 citta-rpyai svh 8.4.5.8 ahakr-rpiyai svh 8.4.5.9 bhta-pack-rpyai svh 8.4.5.10 pthvyai svh 8.4.6.1 sgara-rpyai svh 8.4.6.2 ambhdhi-vardhinyai svh 8.4.6.3 sarvyai svh 8.4.6.4 srva-kma-pradyai svh 8.4.6.5 pthyai svh 8.4.6.6 kmyai svh 8.4.6.7 man-haryai svh 8.4.6.8 siddhyai svh 8.4.6.9 srva-magala[*937]-kriyai svh 8.4.6.10 ymgyai svh [*937] Text: -magaa 8.4.7.1 snnibhyai svh 8.4.7.2 mah-ctaka-vhnyai svh 8.4.7.3 utpl-hstyai svh 8.4.7.4 puark-vlcnyai svh 8.4.7.5 puarkka-dayityai svh 8.4.7.6 vivam-bhr-klyinyai svh 8.4.7.7 har prytamyai svh 8.4.7.8 vsasthalyai svh 8.4.7.9 atkntikyai svh 8.4.7.10 d-mrtyai svh 8.4.8.1 priyyai svh 8.4.8.2 nityyai svh 8.4.8.3 nandnyai svh 8.4.8.4 saty-rpiyai svh 8.4.8.5 saty-pryyai svh 8.4.8.6 hiraykntakriyai svh 8.4.8.7 jv-vrt-sd-dhryai svh 8.4.8.8 mah-lkm-pryyai svh 8.4.8.9 vara-prasdnyai svh 8.4.8.10 ramyyai svh 8.4.9.1 vipulyai svh 8.4.9.2 vara-mdinyai svh 8.4.9.3 var-rpyai svh 8.4.9.4 puygyai svh 8.4.9.5 puyvatyai svh 8.4.9.6 abdh-mkhalyai svh 8.4.9.7 ia-pradyai svh 8.4.9.8 yajgyai svh 8.4.9.9 praktyai svh 8.4.9.10 a-sdhinyai svh 8.4.10.1 tmm-bhryai svh 8.4.10.2 sarv-shyai svh 8.4.10.3 nirnidryai svh 8.4.10.4 nktyai svh 8.4.10.5 sthtyai svh 8.4.10.6 svhyai svh 8.4.10.7 svadhyai svh 8.4.10.8 yaja-yajyai svh 8.4.10.9 bhtyai svh 8.4.10.10 -kra-rpiyai svh 8.4.11.1 svh-kryai svh 8.4.11.2 svadh-kryai svh 8.4.11.3 veda-vidyyai svh 8.4.11.4 surpiyai svh 8.4.11.5 mah-dvyai svh 8.4.11.6 mah-mnyyai svh 8.4.11.7 srva-siddhyai svh 8.4.11.8 dhanur[*938]-dharyai svh 8.4.11.9 tydity 8.4.11.10 tat try[*939] e [*938] Text: thanur- [*939] cf. VMP 6.33.5 8.1.191.1 nryaya vidmhe vsudevya dhmahi tn no vsu pracodyt 8.1.191.2 mah-devya ca vidmhe viu-patnya ca dhmahi tn no lakm pracodyt 8.1.191.3 dhanur[*940]-dharyai vidmhe sarva-siddhya ca dhmahi tn no dhar pracodyt[*941] 8.1.191.4 r-bh-sakhya ca vidmhe viu-patnya ca dhmahi tn no nl[*942] pracodyt 8.1.191.5 lokdhyakya vidmhe dhardhyakya dhmahi tn na krma pracodyt [*940] Text: thanur- [*941] cf. VMP 6.10.6 [*942] Text: n 8.1.192.1 bh-varhya vidmhe hiraya-garbhya dhmahi tn na kroa pracodyt 8.1.192.2 vajra-nkhya vidmhe tka-da(gg)rya dhmahi tn no nrasi(g)ha pracodyt 8.1.192.3 vg-varya vidmhe hayagrvya dhmahi tn no ha(g)sa pracodyt 8.1.192.4 vedntgya vidmhe hayagrvya dhmh tn no hayagrva pracodyt 8.1.192.5 hasa-hasya vidmhe parama-haya dhmh tn no hasa pracodyt 8.1.193.1 darathya[*943] vidmh st-vallabhya dhmahi tn no rma pracodyt 8.1.193.2 dhanur-dharya vidmhe rma-bhadrya dhmahi tn no rma pracodyt 8.1.193.3 sudaranya vidmhe heti-rjya dhmahi tn na cakra pracodyt 8.1.193.4 jvl-cakrya vidmhe mah-cakrya dhmahi tn na cakra pracodyt 8.1.193.5 dmodarya vidmhe vsudevya dhmahi tn na ka pracodyt [*943] Text: daradhya 8.1.194.1 tt-pruya vidmhe supara-pakya dhmahi tn no garua pracodyt 8.1.194.2 vivaksenya vidmhe vetra-hastya dhmahi tn na nta pracodyt 8.1.194.3 vedtmanya vidmhe hiraya-garbhya dhmahi tn no brahma pracodyt 8.1.194.4 tt-pruya vidmhe mah-devya dhmahi tn no rudra pracodyt 8.1.194.5 tt-pruya vidmhe vakra-tuya dhmahi t no danti[*944] pracodyt [*944] MahnU (US): dant; TA, MahnU (SV): danti 8.1.195.1 tt-prya vidmhe mah-senya dhmahi tn na a-mukha[*945] pracodyt 8.1.195.2 bhskarya vidmhe mahad-dyuti-karya[*946] dhmahi tn no ditya[*947] pracodyt 8.1.195.3 vaivnarya vidmhe lllya[*948] dhmahe t no agni pracodyt 8.1.195.4 ktyyanya[*949] vidmhe kanya-kumri[*950] dhmahi tn no durgi pracodyt 8.1.195.5 tth savitr vreya bhrgo devsya dhmahi dhyo y na pracodyt [*945] MahnU (US): aa (SV): a-mukha [*946] VMP: maha-dyuti-karya; MahnU (SV): mahad-dyuti-karya; (US): divkarya [*947] MahnU (US): srya [*948] MahnU (US): llelya [*949] MahnU (US): ktyyanyai; (SV): ktyynya [*950] MahnU (US): kany-kumryai 8.1.196.1 abda-rya vidmhe vyu-putrya dhmahi t no hanumat pracodyt 8.1.196.2 tt-pruya vidmhe cakra-tuya dhmahi t no nandi pracodyt 8.1.196.3 vrdhi-jtya vidmhe mah-akhya dhmahi tn na akha pracodyt 8.1.196.4 ojo-balya vidmhe atyucchrayya dhmahi t no dhvaja pracodyt 8.1.196.5 mah-bhtya vidmhe viu-bhaktya dhmahi tn na r-bhta pracodyt 8.1.197.1 deva-rjya vidmhe vajra-hastya dhmahi tn na akra pracodyt 8.1.197.2 ruda-netrya vidmhe akti-hastya dhmahi tn no vahni pracodyt 8.1.197.3 vaivasvatya vidmhe daa-hastya dhmahi tn no yama pracodyt 8.1.197.4 ni-carya vidmhe khaga-hastya dhmahi tn no nirti pracodyt 8.1.197.5 sudhvarya vidmhe pa-hastya dhmahi tn no varua pracodyt 8.1.197.6 jagat-prya vidmhe yai-hastya dhmahi tn no vyu pracodyt 8.1.197.7 rja-rjya vidmhe dhandhyakyya dhmahi tn nas soma pracodyt 8.1.197.8 ruda-sakhya vidmhe vairavaya dhmahi tn na kubera pracodyt 8.1.197.9 yakevarya vidmhe gad-hastya dhmahi tn no yaka pracodyt[*951] [*951] mah-devya vidmhe la-hastya dhmahi tn na iva pracodyt 8.0.32 prcodyt tn no ha(g)sa pracodyt k prcodyd dnt prcodyd dhyo y na prcodyc chr-bht prcodyt tn no varua prcodyd aa ca 8.1.198.1 nmo brhmae nmo stv agnye nma pthivya nma adhbhya nmo vc nmo vcs-ptaye nmo vave bhat karomi 8.1.198.2 nti nti nti 8.0.33 nmo brhmae tri 8.1.199.1 tc cha yr[*952] vmahe gt yajya gt yaj-pataye dav svastr astu na svastr mnuebhya rdhv jigtu bheajm, no astu dvi-pde a catus-pade, nti nti nti [*952] RVKh: chayyor 8.0.34 tc chayr vmhe nva 8.1.200.1 nmo vc y codit y cndit tsyai vc nmo nmo vc nmo vcs-ptaye nma ibhyo mantra-kdbhyo mntra-patibhyo m mm ayo mantra-kto mantra-ptaya prdur mhm n mantra-kto mantra-pats prd vaivadev vcam udysa(g) ivm dast j devbhya rma me dya rma pthiv rma vvam id jgat rma candr ca srya ca rma brahma-praj-pat 8.1.200.2 bht vadiye bhvana vadiye tjo vadiye yo vadiye tpo vadiye brhma vadiye saty vadiye tsm ahm idm upastraam pasta upastraa me prajyai pan bhyd upastraam ah prajyai pan bhysa prpnau mtyr m pta prpnau m m hsia mdhu maniye mdhu janiye mdhu vakymi mdhu vadiymi mdhumat devbhyo vcam udysa(g) ry manuyebhyas t m dev avantu obhyai pitr nu madantu nti nti nti 8.0.35 nmo vc catvri 8.1.201.1 no mitr vrua no bhavatv aryam na ndro bhaspti no vur urukram 8.1.201.2 nmo brahmae 8.1.201.3 nmas te vyo 8.1.201.4 tvm ev pratyka brhmsi 8.1.201.5 tvm ev pratyka brhma vadiymi 8.1.201.6 t vadiymi 8.1.201.7 saty vadiymi 8.1.201.8 tn mm avatu 8.1.201.9 td vaktram avatu 8.1.201.10 vatu mm 8.1.201.11 vatu vaktram 8.1.201.12 nti nti nti 8.0.36 saty vadiymi pca ca 8.1.202.1 no vta pavat mtarv[*953] nas tapatu srya 8.1.202.2 hni bhavantu na (g) rtri prti dhyatm 8.1.202.3 m u no vyucchatu m dity detu na 8.1.202.4 iv na ntam bhava sumk srasvat m te vyoma sadi 8.1.202.5 yai vstv asi vstumd vstumnto bhysma m vsto cith sma hy avsts s bhuyd yo 'smn dvei y ca vay dvim 8.1.202.6 pratihsi pratihvanto bhysma m pratihy cith sma hy apratihs s bhyd yo 'smn dvei y ca vay dvim 8.1.202.7 vta vhi bheaj v vta vhi yd rpa tv(g) h viv-bheajo devn dt yase 8.1.202.8 dvv ima vtau vta sndhor parvta dka me[*954] any vtu prny vtu yd rpa[*955] [*953] VS omits [*954] RV: te [*955] VMP divides this verse making the second line the first line of chapter 203. The numbering is adjusted so that the complete verse comes at the end of chapter 202. 8.1.203.1 yd ad vta te ghe 'mtasya nidhr hit tto no dehi jvse tto no dhehi bheajm 8.1.203.2 tto no mha vaha vta vtu bheajm abhr mayobhr n hd pr a y(g)i triat 8.1.203.3 ndrasya gho 'si t tv prpadye sgus sva sah yn me sti tna 8.1.203.4 bh prpadye bhuva prpadye sva prpadye bhr bhvas sva prpadye vy prpady nrt devt prpady 'mnam kha prpadye praj-pater brahma-ko brhma prpadya prpadye 8.1.203.5 antrika ma urv antara bhd agnya prvat ca yy vtas svasty svastimn ty svasty svastimn asni 8.1.203.6 prpnau mtyr m pta prpnau m m hsia 8.1.203.7 myi medh myi[*956] praj myy agns tjo dadhtu myi medh myi praj myndra indriy dadhtu myi medh myi praj myi sryo bhrjo dadhtu [*956] TS omits 8.1.204.1 dyubhr aktbhi pri ptam asmn riebhir avin sabhagebhi tn no mitr vruo mmahantm ditis sndhu pthiv ut dya 8.1.204.2 ky na citr bhuvad t sadvdhas skh ky cihayvt 8.1.204.3 ks tv saty mdn m(g)hiho mathsad[*957] ndhasa dh cid rje vsu 8.1.204.4 abh as skhnm avit jaritm at bhavsy tbhi 8.1.204.5 vyas supar pa sedur ndra priy-medh ayo ndhamn pa dhvntm ruh prdh ckur mumugdhy asmn nidhyeva baddhn [*957] RV: matsad 8.1.205.1 no devr abhaya po bhavantu ptye yr abh sravantu na 8.1.205.2 n vry kyant caranm ap ycmi bheajm 8.1.205.3 sumitr na pa adhayas santu durmitrs tsmai bhysur yo 'smn dvei y ca vay dvim 8.1.205.4 po h h mayo-bhvas t na rj dadhtana mah rya ckase 8.1.205.5 y va ivtamo rsas tsya bhjayateh na uatr iva mtra 8.1.205.6 tsm ra gamma vo ysya kyya jnvatha po janyath ca na[*958] [*958] VMP divides this verse making the second line the first line of chapter 206. The numbering is adjusted so that the complete verse comes at the end of chapter 205. 8.1.206.1 pthiv nt sgnn nt s me nt ca(g) amayatu antrika(g) nt td vyn nt tn me nt(g) ca(g) mayatu 8.1.206.2 dya nt sdityna nt s me nt ca(g) amayatu 8.1.206.3 pthiv ntir antrika(g) ntir dya ntir 8.1.206.4 da ntir avntara-di ntir agn ntir vy ntir dity nti candrm ntir nkatri ntir 8.1.206.5 pa ntir adhaya ntir vnas-ptaya ntir 8.1.206.6 ga ntir aj ntir va nti prua ntir brhm ntir brhman nti ntir ev nti ntir me astu nti 8.1.206.7 tyh(g) nty sarva-nty mhya dvi-pde ctu-pade ca nti karomi ntir me astu nti 8.1.206.8 ha r ca hr ca dhti ca tpo medh pratih raddh saty dhrma caitni mttihantam nttihantu m m(g) r ca hr ca dhti ca tpo medh pratih raddh saty dhrma caitni m m hsiu 8.1.206.9 dyu svyd adhn(g) rsentparjnyasya medasthm amt(g) nu 8.1.206.10 tc ckur dev-hita purstc[*959] chukrm uccrat pyema arda at jvema arda at nndma arda at mdma arda at bhvma arda at(g) vma arda at prbravma arda atm jts syma arda at jyk ca srya d 8.1.206.11 y dagn mahat 'rvd vibhrjamnas sarirsya mdhyth s m vabh lohitks sryo vipacn mnas puntu 8.1.206.12 brhmaa ctany[*960] asi brhmaa stho brhmaa vpanam asi dhrity pthiv brhma mah dhritm enena mahd antrika dva ddhra pthiv(g) s-dev yd ah vda td ah dhrayi m md vd 'dhi vsrasat 8.1.206.13 medh-man mviat(g) samc bhtsya bhvyasyvaruddhyai srvam yur ayi srvam yur ayi 8.1.206.14 bhr grbhr yd to na nm pyyaya harivo vrdhamna yad stotbhyo mhi gotr rujsi bhyiha-bhjo dha te syma 8.1.206.15 brhma prvdima tn no m hst nti nti nti [*959] RV omits [*960] VMP: brhmaa ctany 8.0.37 parvto dadhtu baddh jnvatha d sapt ca 8.0.38[*961] tam eka-nemm d vayn tmasa dhrsu saptgn ci-vratatama ci pr td vur bh prpadye tjovt syvas savitr agnm e trir dev vor n kam s sptsu vsto-pate c vo havyodynta v hry-garbhs sm avartatndra vo 'gne nya ytu deva nmas ste 'stabhnd y pvonn madbhys trodhst[*962] h rut knikradad -kry-go-dnd msa rtr vyakhyad yat hry-garbh vva-jte vave svh nryaya nmo brhmae tc cha yr nmo vc no mitr no vta pavat(g) spt-tri(g)at [*961] 37 in book [*962] Text: throdhst 8.0.39[*963] tam eka-nem kh prtihpaym pt ptntar bali rakaky[]gn ci-vratatama y v syoga id vus tejovt syvas savitr devsya tv vor n ka citrn devn(g) no dev rktmbr-dhram vhaymi nryayodynta v tr-kadrukebhir vo rj ntthitya svh viva-jte nryaya no mitr(g) ttr-dv-atatamm tam eka-nemn tr-vt(g) oantm nti nti nti hari o tatth sat r knrpaam astu [*963] 206 in book Vaikhnasa-mantra-prana (c) H.J. Resnick