Vaikhanasamantraprasna, Prasnas 5 - 8
Based on various South Indian editions in Telugu script


Input by Howard Jay Resnick
19.8.1996

(cf. Resnick, Howard Jay:
"The 'Daivika-Catustayam' of the 'Vaikhanasa-mantra-prasna' : a Translation"
Thesis, Cambridge MA : Harvard Univ. 1996)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Śrī Śrī-nivāsāya namaḥ
Śrī-vaikhānasa-mantra-praśnāṣṭake
Pañcama praśna prārambhaḥ

5.1.1.1 hariḥ oṃ
priyatāṃ bhagavān viṣṇus sarva-deveśvaro hariḥ
śrīvatsāṅkas[*1] sahasrākṣas sahasra-caraṇas tathā
5.1.1.2 jitan te puṇḍarīkākṣa namas te viśva-bhāvana
namas te 'stu hṛṣīkeśa mahā-puruṣa pūrva-ja
5.1.1.3 bhavantu sarvāḥ[*2] puṇyākhyā nimittāś śobhanānvitāḥ
tvat-prasādād vayaṃ viṣṇo tava dāsās samāgatāḥ
5.1.1.4 sādhayāmo vimānaṃ te prasādaṃ kuru no bhavān
sāhāyyaṃ sarva-bhṛtyās te kurvantu tava śāsanāt
5.1.1.5 śānta-vīśāri-bhūtādīn[*3] visṛjāsmābhir eva tu
anapāyī prayātv agre chitvā vighnaṃ punaḥ-punaḥ
[*1] Irregular bahu-vrīhi accentuation. cf. A Vedic Grammar for Students, A.A. MacDonell, page 455a.
[*2] Underlined syllables receive a "double svarita," two parallel vertical lines above the syllable, in the published text.
[*3] cf. Kāśyapa Jñāna Kāṇḍaḥ, chapter 34, vīśa-hīne ripu-vṛddhiḥ.



5.1.2.1 pṛṣṭhe ca nandako yātu gadā vāmaṃ surakṣatu
śaṅkha-śaktītare pārśve yatetāṃ kārya-siddhaye
5.1.2.2 śeṣā gacchantu cāsmābhiḥ prasādāt tava sarvaśaḥ
tvat-prasādād vayaṃ vīra kariṣyāmo gṛhaṃ tava
5.1.2.3 yathopalaṃ dahat sūrya-tanum uṣṇatvam āśritaḥ[*4]
tathā vayaṃ hi tvad-vīryāc chuśrūṣām anupālaya
5.1.2.4 asti cet karuṇā tvattaś cāsmākaṃ dāsa-karmaṇām
anumantā bhava prītas sarve yācāmahe vayam
5.1.2.5 indraś śata-kratur vīras sarva-rājaś śacī-patiḥ
priyatāṃ bhagavān viṣṇuḥ sarva-loka-śubha-pradaḥ
[*4] The published text gives the following variant which I have translated in the English: yathopalaṃ dahyate sūryād anuṣṇam uṣṇatvam āśritam.


5.1.3.1 agnir agryaḥ pavitrāṇāṃ devānām agra-go hariḥ
priyatāṃ bhagavān viṣṇus sarva-bhoktā sukhāvahaḥ
5.1.3.2 sarva-lokodbhavo viṣṇur yamo yama-karaḥ prajāḥ
priyatāṃ daṇḍa-bhṛn netā dharmātmā dharma-pālakaḥ
5.1.3.3 prajā rakṣan vinighnan vai yātudhānān ajaḥ prabhuḥ
nirṛtiḥ priyatāṃ nīlo nīlotpala-dala[*5]-prabhaḥ
5.1.3.4 varuṇaḥ pracetā bhagavān vikramī yajña-pālakaḥ
raktāmbara-dharo vīraḥ priyatām prabhur avyayaḥ
5.1.3.5 vāyus sarvātmako bhadra udāno javano marut
priyatāṃ bhagavān prāṇaś śacī-pati-sakhā prabhuḥ
5.1.3.6 rāja-rājo dhanādhyakṣaḥ kubero viśravas-sutaḥ
priyatāṃ nidhi-saṃyukta īśvarasya sakhā prabhuḥ
5.1.3.7 īśas tri-locanaś śūlī vṛṣabha-dhvaja-vāhanaḥ
priyatāṃ gaṇa-bhṛn nityaṃ try-ambako 'mbara-sannibhaḥ
5.1.3.8 brahmā pitāmaho vīro veda-vaktā vṛṣā-kapiḥ
priyatāṃ padma-garbhābho viṣṇu-putro virāṭ svarāṭ
5.1.3.9 diṅ-nāgā nāga-saṅghāś ca sarvāś cāntara-devatāḥ
ravy-ādayo grahā bhūtā ṛṣayas siddha-cāraṇāḥ priyatāṃ gaṇa-saṃyuktāḥ kurvantu ca sahāyatām
[*5] Text: daḷa


5.1.0.1 punaḥ punaś śubha-pradaḥ prabhur nava ca

5.1.4.1 rudraṃ bhūtam indraṃ yamam mātṝs somaṃ vīram rudram indraṃ yamaṃ vṛkṣendrān
5.1.4.2 vanas-patibhyo namaḥ
5.1.4.3 kumārībhyo namaḥ
5.1.4.4 vṛkṣa-rājebhyo namaḥ
5.1.4.5 sarva-kāma-pradebhyo namaḥ
5.1.4.6 agnaye svāhā
5.1.4.7 vana-rājāya svāhā
5.1.4.8 somāya svāhā

5.1.5.1 yamāya svāhā
5.1.5.2 śākhāya svāhā
5.1.5.3 sthūla-lākṣāya svāhā
5.1.5.4 vyādhāya svāhā
5.1.5.5 mṛga-rūpiṇe svāhā
5.1.5.6 vanas-patibhyas svāhā
5.1.5.7 kumārībhyas svāhā
5.1.5.8 vallībhyas svāhā
5.1.5.9 kusumāya svāhā
5.1.5.10 śalāṭave svāhā

5.1.6.1 bṛhat-vace svāhā
5.1.6.2 puṇyāya svāhā
5.1.6.3 amita-tejase svāhā
5.1.6.4 sūryāya svāhā
5.1.6.5 sūrya-rūpāya svāhā
5.1.6.6 śṛṅgiṇe svāhā
5.1.6.7 bhūta-rūpiṇe svāhā
5.1.6.8 nāga-hastāya svāhā
5.1.6.9 divyāya svāhā
5.1.6.10 tri-hastāya svāhā

5.1.7.1 vighnāya svāhā
5.1.7.2 vighna-rūpāya svāhā
5.1.7.3 vināyakāya svāhā
5.1.7.4 prasāriṇe svāhā
5.1.7.5 muruṇḍāya svāhā
5.1.7.6 nyarṇāya svāhā
5.1.7.7 nāgebhyas svāhā
5.1.7.8 bhūta-rājebhyas svāhā
5.1.7.9 cāraṇebhyas svāhā
5.1.7.10 divā-carebhyas svāhā

5.1.8.1 naktañ-carebhyas svāhā
5.1.8.2 sandhyābhyas svāhā
5.1.8.3 sandhyā-carebhyas svāhā
5.1.8.4 apsarobhyas svāhā
5.1.8.5 yakṣībhyas svāhā
5.1.8.6 kumārībhyas svāhā
5.1.8.7 āsurībhyas svāhā
5.1.8.8 rākṣasībhyas svāhā
5.1.8.9 piśācībhyas svāhā
5.1.8.10 vanāya svāhā
5.1.8.11 sthala-cāriṇe svāhā
5.1.8.12 vṛkṣa-devebhyas svāhā
5.1.8.13 sthāna-devebhyas svāhā
5.1.8.14 vidyādharebhyas svāhā
5.1.8.15 rūpibhyas svāhā
5.1.8.16 mithunebhyas svāhā
5.1.8.17 sukhebhyas svāhā
5.1.8.18 bhūs svāhā

5.1.0.2 somāya svāhā śalātave svāhā tri-hastāya svāhā divā-carebhyas svāhā vanāya svāhā aṣṭau ca

5.1.9.1 nirdagdha(g)ṃ rakṣaḥ
5.1.9.2 sarveśvarāya svāhā
5.1.9.3 jagannāthāya svāhā
5.1.9.4 cāmuṇḍāya svāhā
5.1.9.5 sarvataś-carāya svāhā
5.1.9.6 brahmāṇyai svāhā
5.1.9.7 piṅgalāyai[*6] svāhā
5.1.9.8 gauryai svāhā
5.1.9.9 sarvato-mukhyai svāhā
5.1.9.10 sarit-priyāyai svāhā
[*6] Text: piṅgaḷāyai


5.1.10.1 viśva-rūpāyai svāhā
5.1.10.2 ugrāyai svāhā
5.1.10.3 gaṇeśvaryai svāhā
5.1.10.4 vaiśākhinyai svāhā
5.1.10.5 śikhaṇḍinyai svāhā
5.1.10.6 gāyatryai svāhā
5.1.10.7 ṣaṇ-mukhyai svāhā
5.1.10.8 viśva-garbhāyai svāhā
5.1.10.9 viṣormiṇyai svāhā
5.1.10.10 kṛṣṇāyai svāhā

5.1.11.1 druhiṇyai svāhā
5.1.11.2 vārāhyai svāhā
5.1.11.3 vara-dāyai svāhā
5.1.11.4 urvyai svāhā
5.1.11.5 vajra-daṃṣṭryai svāhā
5.1.11.6 jayantyai svāhā
5.1.11.7 kauśikyai svāhā
5.1.11.8 indrāṇyai svāhā
5.1.11.9 ghanāghananyai svāhā
5.1.11.10 kālyai[*7] svāhā
5.1.11.11 nālīka[*8]-daṃṣṭryai svāhā
5.1.11.12 vṛṣabhāyai svāhā[*9]
5.1.11.13 veda-dhāriṇyai svāhā
5.1.11.14 vakra-tuṇḍāya svāhā
5.1.11.15 eka-daṃṣṭrāya svāhā
5.1.11.16 vikaṭāya svāhā
5.1.11.17 vināyakāya svāhā
5.1.11.18 bhūs svāhā
[*7] Text: kāḷyai
[*8] Text: nāḷīka
[*9] 1926 edition: vṛṣabhāyai; 1946, 1984 eds.: vṛṣahāyai


5.1.0.3 sarit-priyāyai svāhā kṛṣṇāyai svāhā kālyai[*10] svāhā aṣṭāu ca
[*10] Text: kāḷyai


5.1.12.1 śuddhā ime paśavaḥ
5.1.12.2 dhārāsu saptasu
5.1.12.3 svasti no mimītāṃ[*11]
svasti-dā viśas patiḥ[*12]
5.1.12.4 nārāyaṇāya
5.1.12.5 oṃ śeṣam āvāhayāmi
5.1.12.6 medinīm āvāhayāmi
5.1.12.7 jyeṣṭhām āvāhayāmi
5.1.12.8 vāyum āvāhayāmi
5.1.12.9 indram āvāhayāmi
5.1.12.10 maruta āvāhayāmi
[*11] RV 5.51.11. Also ŚŚ 10.8.17, 12.8.9, 14.3.12; ŚG 1.4.2, 1.15.12, 2.6.2; AŚ 8.1.23, 9.5.5; MG 2.15.6.
[*12] RV 10.152.2a. Also found in RV 10.152.2; AV 1.21.1, 8.5.22; ŚB 5.1; AdB 1; TB 3.7.11.4; TA 10.1.9; TAA 10.55; Mahān U 20.5; ApŚ 3.12.1; VHDh 8.43.



5.1.13.1 apāṃ patim āvāhayāmi yamam āvāhayāmi soma(g)ṃ rājānam[*13] somam āvāhayāmi[*14]
5.1.13.2 sarva-jit sarva-śatru-ghno 'mogho 'pratima-vīryavān
āyātu bhagavāṃś cakras sarva-saṃhāra-vartakaḥ
5.1.13.3 oṃ bhūr bhuvas suvas su-bhū svayam-bhūḥ
5.1.13.4 vainateyo mahā-vīryaḥ kāśyapo 'gni-sama-prabhaḥ
āyātu bhagavān rājā sarpa-jid viṣṇu-vāhanaḥ
5.1.13.5 astv āsanam..
5.1.13.6 svāgataṃ pakṣi-rājāya sarpāśe viśva-karmaṇe
aṇḍa-jānāṃ variṣṭhāya viṣṇunā sama-tejase
5.1.13.7 anumantā bhava prītas tava bhartuḥ kriyāṃ prati
svaya(g)ṃ[*15] sarvam anujñānair gṛhyatām idam avyayaḥ
5.1.13.8 yoge-yoge[*16]
5.1.13.9 āpo hi ṣṭhā mayo-bhuvas[*17] tat[*18] savituḥ
5.1.13.10 cit-patis tvā tejovat syāvaḥ
5.1.13.11 iha puṣṭiṃ puṣṭi-patir dadhātv iha prajā(g)ṃ ramayatu[*19]
5.1.13.12 prajā-pataye puṣṭi-pataye 'gni-pataye rayi-pataye kāmāyānnādyāya[*20]
[*13] somaṃ rājānam (pratīka): KhG 3.2.20; Svidh 2.3.2; Vāit 15.16. Cf. ViDh 56.17, 56.24; VāDh 28.13ñ14; LAtDh 3.12; VAtDh 3.12.
[*14] somam ā vaha: TS 2.5.9.4; KB 8.8; ŚB 1.4.2.16, 2.6.1.22; TB 3.5.3.2; ŚŚ 1.5.2, 5.11.4.
[*15] The consonant g is occasionally inserted into the text to indicate an anusvāra.
[*16] RV 1.30.7. The RV phrase yoge-yoge tavastaraṃ is also given in AV 10.24.7, 20.26.1; SV 1.163, 2.93; VS 11.14; TS 4.1.2.1, 5.1.2.1; MS 2.7.2: 75.5, 3.1.3: 3.21; KS 16.1, 10.2; PB 9.2.20; ŚB 6.3.2.4; AS 6.4.10; Vait 26.12; ApŚ 16.2.3; MŚ 6.1.1; ApMB 1.6.3, 2.4.1; ApG 2.5.20, 4.11.6; HG 1.4.11.
[*17] RV 10.9.1. The words āpo hi ṣṭhā mayo-bhuvaḥ are also found in: AV 1.5.1; SV 2.1187; VS 11.50, 36.14; TS 4.1.5.1, 5.6.1.4, 7.4.19.4; MS 2.7.5: 79.16, 3.1.6: 8.10, 4.9.27: 139.3; KS 16.4, 19.5, 35.3; ŚB 6.5.1.2; TB 3.9.7.5; TA 4.42.4, 10.1.11; ApŚ 7.21.6, 9.12.2. 9.18.8, 13.15.13, 14.18.1, 16.4.1; etc.
[*18] Text: tatth
[*19] VS (K) 3.2.5.
[*20] This is a paraphrase of VS (K) 3.2.5, agnaye gṛha-pataye rayimate puṣṭi-pataye svāhā. agnaye 'nnādāyānna-pataye svāhā.



5.1.0.4 maruṭa āvāyahayāmy astv āsanaṃ nava ca

5.1.14.1 āyātu bhagavān divyo dāntaś śānto[*21] jana-priyaḥ
varṣiṣṭhas sarva-bhaktānāṃ sarva-dā dhana-do varaḥ[*22]
5.1.14.2 dhārāsu saptasu
5.1.14.3 ato devā kanikradaj januṣam
5.1.14.4 priyatāṃ[*23] medinī devī yena śṛṅgeṇa coddhṛtā
vīra-patnī viśālākṣī tasyāyaṃ sthāna-nirṇaye
avighnenaiva tam pātvā sādhayemaṃ varānane
5.1.14.5 medinī devī
5.1.14.6 namo varuṇaḥ
5.1.14.7 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ[*24]
[*21] The 1946 published edition gives the variant reading śānto dānto.
[*22] Compare the unusual accents here with 5.1.1.1, priyatāṃ bhagavān viṣṇus.
[*23] Here priyatāṃ has only one accent.
[*24] RV 10.34.13ab



5.1.15.1 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ[*25]
5.1.15.2 tvaṃ vṛṣabhas tvaṃ purātanas tvaṃ vai paurāṇikas tvaṃ vaidikas tvaṃ catuś-śṛṅgaḥ[*26]
5.1.15.3 tvāṃ evāha manu[r] yokṣye vahasva[*27] devārthaṃ vīra dhuraṃ vīras tvam
5.1.15.4 śaurabheya sureśa-vāhana vīśasyāṃśa vīśa-sakha gopate
5.1.15.5 viṣṇor imāṃ bhūmiṃ bhavanārthaṃ kṛṣasva
5.1.15.6 yugaṃ yuga-śṛṅgaṃ yuñjāmi yogārtham[*28]
5.1.15.7 ṛṣiṃ gṛhṇāmi kraṣṭuṃ munīnāṃ śāsanāt[*29]
5.1.15.8 viṣṇur māṃ rakṣatu
5.1.15.9 ye 'smin deśe jīvantaḥ prāṇino rakṣā(g)ṃsi bhūtāḥ. piśācinyo 'nya-deva-yutāś śruṇudhva(g)ṃ sarveśasyedaṃ sthānaṃ bhavanāya kalpitam
5.1.15.10 gacchantu yatheṣṭam asmād ramaṇīyam anyad bhadraṃ vo astu svasti bhavatu
5.1.15.11 hala-kṛṣṭā divaṃ gacchantu marditā vāyu-lokam. śramārtā amartyatām
5.1.15.12 yathāvac cāhared vīryam
5.1.15.13 sarveṣāṃ cakṣur ādityaḥ priyatā(g)ṃ śubhāny eva kriyatām daityārir bhagavān itaḥ
[*25] RV 10.34.13cd Our text differs from the RV in the accentuation of the following words: kitava, jāyā, āyam, and aryaḥ.
[*26] cf. RV 4.58.2; BhP 5.20.15
[*27] cj RV 8.26.23
[*28] Text: yogārdham
[*29] The published text gives here as an additional reading at the bottom of the page: (rudram anyaṃ try-ambakam iti marīciḥ). The words "the published text" indicate both the 1946 and 1984 editions.



5.1.0.5 manyamāno bhavanāya kalpita(g)ṃ sapta ca

5.1.16.1 ime bījā vrīhi-yavā ruhantūṣṇāṃśu-prasādāt
somenārpitā grahair nirvyādhikāś śuddhāś śubhā bhavantu
5.1.16.2 praroha-bījān nirvapāmi bhūmau ye brahma-sṛṣṭā daśa sapta caiva. te vardhitā vṛṣṭi-vaśena sarve saṃpālyamānā hy amṛtena lokān
5.1.16.3 sapta grāmyās sapta cāraṇyakāś ca ye gharma-naṣṭā hima-varṣa-sṛṣṭās te vṛṣṭi-bhūtā hy amṛtaṃ rakṣantu
5.1.16.4 dīrṇārdra-saṃśuṣka-vivardhamānā mūlaiḥ phalaiś śākais samṛddha[*30]-rūpaiḥ
annena martyānāṃ[*31] haviṣā surāṇān te vai ruhantāṃ tṛṇavat paśubhyaḥ
5.1.16.5 tān bhūmi-śuddhyai nirvapāmi bījān deva-sthiti-kāraṇāya
5.1.16.6 ye vyoma-bhūmy-agni[*32]-jalasya vāyos saṃyoga-bhūtāḥ praruhanti sarve
tān daivike śuddhi-karāya bījān nirvapāmi deva-sthiti-kāraṇāya
[*30] 1946 edition shows the incorrect reading pamṛddhaiḥ which was corrected in the 1984 edition. In Telegu script, pa and sa are very similar.
[*31] 1946 text reads martyānṃ. The 1984 text reads martyān, assuming that what appears to be a second r is actually a symbol for final n with one loop broken off. Otherwise as it stands, the 1984 edition would read marrtyā. I have corrected all these unintelligible forms to martyānāṃ, which combined with annena provides an intelligible reading parallel to haviṣā surāṇān.
[*32] The text places an anudatta under the ū of bhūmy and then a svarita over the a in agni, seemingly an impossible feat of recitation.



5.1.17.1 yad bīja-bhūtam idam antarikṣaṃ, yad bījaṃ cāgniḥ pṛthivī rasaś ca tad bīja-rohāya vahantu vātās, saṃvardhamānā ruhantāṃ prarohāḥ
5.1.17.2 nirītikās te bahavo ruhantas saṃpālyamānā hy amṛta-vāyunā ca
kālena bījāḥ praruhanti coptā bījād ahaṃ pracariṣyāmi dharmam
5.1.17.3 ete bījā rasa-bhūtā vahantu somena sṛṣṭā amṛtavat paśubhyaḥ
etān prarohān rasa-bhūta-jātān dattān me bhuktvā pracarantu gāvaḥ
5.1.17.4 tasmān mamaitān pravapāmi gehe te me paśūnām amṛtā vahantu
etaṃ stutā me pravahantv amutra te puṇya-loke mama deha-bhūtāḥ
5.1.17.5 samudravatī śṛṅge-śṛṅge
5.1.17.6 devi tvayi vāpayāmy amūn kuruṣva tva(g)ṃ sasya-saṃpattim

5.1.18.1 kāma-duhe duhāmi tvāṃ kāma-duhe sasya-vatse dhana-rāśiṃ prapūraya
5.1.18.2 duhatāṃ[*33] divam indraḥ
5.1.18.3 dharā sā yā[*34] purā yena dhṛtā yā śobhanaṃ padam
kariṣyāmy asya sā prītā bhava tva(g)ṃ śubha-lakṣaṇe
5.1.18.4 daivike tu tathā śauce gobhiḥ kartum iha prabho
kartum arhasi nitye tu vidye vai tvat-prasādataḥ
5.1.18.5 sasyā ime su-haviṣas su-śuddhā yathā cāhutir yajña-mukhe samṛddhāḥ
śuddhāmṛtās sūribhir agra-peyās sarvāṅga-devā avayavaiś śubhānām
5.1.18.6 śubhā bhavantu prabhavantu puṣṭyai
5.1.18.7 śuddhā ime paśava eṣā(g)ṃ śṛṅgāv indrā-viṣṇū brahmā śiraḥ
5.1.19.1 pṛṣṭho rudra ṛṣayo romāṇy uro guhas tīrthā lāṅgūlam
kukṣir medinī cakṣuṣī candrādityau vālā vidyādharāḥ
5.1.19.2 ūdhas sāgarāḥ[*35] stanā nadyo gātraṃ bhū-dharāḥ
asthīni parvatā rudhiraṃ mitrā-varuṇau māṃsam agnir jāhnavī mūtram
5.1.19.3 khura uragā jyeṣṭhā[*36] nāsikā dantā marutaḥ
jihvā sarasvatī karṇaḥ kavīndraś śakṛt puṇya-deśam[*37]
5.1.19.4 etās sa-vatsā gāvas sa-vṛṣāḥ
yathā-sukhaṃ carantu kāmaṃ carantām
yathā-sukhaṃ vrajantu kāmaṃ vrajantām
yathā-sukhaṃ mudantu kāmaṃ mudantām
5.1.19.5 gāvo hi me mātaras santu sarvā me go-vṛṣāḥ pitaraḥ santu sarve
vatsā mama bhrātara eva santu tasmād iḷā śuddhi-karā bhavantu
5.1.19.6 imāṃ siñcāmīmām anugacchāmīmāṃ śodhayāmīmāṃ mudantu devā vitatā vareśām[*38]
5.1.19.7 bhuñjantu dattaṃ balim adya vīrāś
śvaḥ śrāvaye[*39] yūyam aśeṣam asmād
gacchadhvam āryās su-manasā ca yuktāḥ
[*33] Normal accent duhatāṃ.
[*34] I read this as dharā sā yā. In his English translation of the KJK, Goudriaan (p. 319) lists an alternative reading dhārāyāsāya from a group of manuscripts which he calls L. Goudriaan is unable to translate these letters either as dhārāsāyā (which he incorrectly lists as dhārāsāya) or as dhārāyāsāya.
[*35] I have added visarga to correct the text.
[*36] The 1946 edition correctly gives jyeṣṭhā, however the 1984 edition has corrupted the word to jeṣṭhā.
[*37] The older edition correctly gives puṇya-, however the 1984 edition of the text has corrupted it to ṛuṇya-. In Telegu script, p and ṛ, when following a consonant, are similar.
[*38] The text gives the unintelligible vareḷām, which I have changed to vareśām, to the (female) lord of boons. I chose this over the possible vareṣām since in the Telegu script ḷ is very similar to ś. Also the reading of vareśām gives provides a referent for the four occurrences in this text of imām.
[*39] I have corrected śvaśrāvaye to śvaḥ śrāvaye. Thus the word śvaḥ, "tomorrow" follows the word adya, "today" in the previous line, a common sequence. cf. RV 6.56.6d.



5.1.0.6 kāraṇāya saṃpattiṃ śiram udantā(g)ṃ catvāri ca

5.1.20.1 brahmāṇam āvāhayāmi
5.1.20.2 aryamṇam āvāhayāmi
5.1.20.3 daṇḍa-dharam āvāhayāmi
5.1.20.4 pāśa-bhṛtam āvāhayāmi
5.1.20.5 dhana-dam āvāhayāmi
5.1.20.6 savitṛm[*40] āvāhayāmi
5.1.20.7 sāvitram āvāhayāmi
5.1.20.8 indram āvāhayāmi
5.1.20.9 indrā-jam[*41] āvāhayāmi
5.1.20.10 rudram āvāhayāmi
[*40] An irregular accusative.
[*41] I was tempted to change this to indrānujam, a name for Viṣṇu, however the next hymn begins with rudrā-jam, so the parallel form indrā-jam seems to be what is intended.



5.1.21.1 rudrā-jam āvāhayāmi
5.1.21.2 apam[*42] āvāhayāmi
5.1.21.3 āpa-vatsam āvāhayāmi
5.1.21.4 īśam āvāhayāmi
5.1.21.5 parjanyam āvāhayāmi
5.1.21.6 jayantam āvāhayāmi
5.1.21.7 ādityam āvāhayāmi
5.1.21.8 māhendram āvāhayāmi[*43]
5.1.21.9 satyakam āvāhayāmi
5.1.21.10 bhṛśam āvāhayāmi
[*42] The word ap, "water", is here used in the singular accusative. The singular form of this word is normally found only in Vedic Sanskrit.
[*43] mahendram āvaha: TB 3.5.3.2, ŚŚ 1.5.3.



5.1.22.1 antarikṣam āvāhayāmi
5.1.22.2 agnim āvāhayāmi[*44]
5.1.22.3 pūṣaṇam āvāhayāmi
5.1.22.4 vitatham āvāhayāmi
5.1.22.5 gṛha-kṣatam āvāhayāmi
5.1.22.6 yamam āvāhayāmi
5.1.22.7 gandharvam āvāhayāmi
5.1.22.8 bhṛṃga-rājam āvāhayāmi
5.1.22.9 ṛṣim āvāhayāmi
5.1.22.10 nirṛtim āvāhayāmi
[*44] agnim ā vaha: KB 8.8; ŚB 1.4.2.16, 2.6.1.22; TB 3.5.3.2; ŚŚ 1.5.3, 5.11.4.


5.1.23.1 dauvārikam āvāhayāmi
5.1.23.2 sugrīvam āvāhayāmi
5.1.23.3 puṣpa-dantam āvāhayāmi
5.1.23.4 sarit-patim āvāhayāmi
5.1.23.5 asuram āvāhayāmi
5.1.23.6 śoṣaṇam āvāhayāmi
5.1.23.7 rāgam āvāhayāmi
5.1.23.8 javanam āvāhayāmi
5.1.23.9 nāgam āvāhayāmi
5.1.23.10 mukhyam āvāhayāmi

5.1.24.1 bhallāṭam āvāhayāmi
5.1.24.2 somam āvāhayāmi[*45]
5.1.24.3 argalam[*46] āvāhayāmi
5.1.24.4 aditim āvāhayāmi
5.1.24.5 sūri-devam āvāhayāmi
5.1.24.6 carakīm āvāhayāmi
5.1.24.7 devatārim āvāhayāmi
5.1.24.8 pūtanām āvāhayāmi
5.1.24.9 pāpa-rākṣasīm āvāhayāmi
5.1.24.10 nāgam āvāhayāmi
[*45] cf. VMP 5.1.13.1 fn
[*46] Text: argaḷam, which I have changed to argalam which means "a wooden bolt or pin for fastening a door or the cover of a vessel (items which are mentioned frequently in Vaikhānasa rituals)". And in the Padma Purāṇa argala is the name of a hell.



5.1.25.1 bhūtam āvāhayāmi
5.1.25.2 yakṣam āvāhayāmi
5.1.25.3 durgām āvāhayāmi
5.1.25.4 ghoṭa-mukhīm āvāhayāmi
5.1.25.5 dhātrīm āvāhayāmi
5.1.25.6 vapuṣām āvāhayāmi
5.1.25.7 rākṣasam āvāhayāmi
5.1.25.8 jayam āvāhayāmi
5.1.25.9 kṛṣṇam āvāhayāmi
5.1.25.10 muruṇḍam āvāhayāmi

5.1.26.1 śivam āvāhayāmi[*47]
5.1.26.2 prāṇam āvāhayāmi
5.1.26.3 kavim āvāhayāmi
5.1.26.4 śakram āvāhayāmi
5.1.26.5 puru-hūtam āvāhayāmi
5.1.26.6 viṃdyām āvāhayāmi
5.1.26.7 yaśasam āvāhayāmi
5.1.26.8 bhadrām āvāhayāmi
5.1.26.9 veda-bhṛtam āvāhayāmi
5.1.26.10 tāpasam āvāhayāmi
[*47] śivam āvāhayāmy aham: MS 2.9.1: 119.6.


5.1.27.1 sindhuṣām āvāhayāmi
5.1.27.2 vidyām āvāhayāmi
5.1.27.3 amitam āvāhayāmi
5.1.27.4 pāñca-bhautikam āvāhayāmi
5.1.27.5 śivam āvāhayāmi
5.1.27.6 viśvam āvāhayāmi
5.1.27.7 mitram āvāhayāmi
5.1.27.8 atrim āvāhayāmi
5.1.27.9 kusturuṇḍam āvāhayāmi
5.1.27.10 garbham āvāhayāmi

5.1.28.1 varuṇam āvāhayāmi
5.1.28.2 dhana-dam āvāhayāmi
5.1.28.3 kāleyam āvāhayāmi
5.1.28.4 dahanam āvāhayāmi
5.1.28.5 vighaṇḍam āvāhayāmi
5.1.28.6 pavanam āvāhayāmi
5.1.28.7 nimudakam āvāhayāmi
5.1.28.8 golakam āvāhayāmi
5.1.28.9 mahiṣa-ghnam āvāhayāmi
5.1.28.10 vetram āvāhayāmi

5.1.29.1 vetra-sāram āvāhayāmi
5.1.29.2 kapotakam āvāhayāmi
5.1.29.3 tulya-vādinam āvāhayāmi
5.1.29.4 phullām āvāhayāmi
5.1.29.5 phulla-rūpam āvāhayāmi
5.1.29.6 vighnam āvāhayāmi
5.1.29.7 vighna-kāriṇam āvāhayāmi
5.1.29.8 sarva-vāhanam āvāhayāmi
5.1.29.9 kiṣkindham āvāhayāmi
5.1.29.10 tīrtham āvāhayāmi
5.1.29.11 mohanam āvāhayāmi
5.1.29.12 daṇḍinam āvāhayāmi
5.1.29.13 yūdhakam āvāhayāmi
5.1.29.14 antakam āvāhayāmi
5.1.29.15 spardha-ghnam āvāhayāmi
5.1.29.16 nighnam āvāhayāmi
5.1.29.17 sukha-dam āvāhayāmi
5.1.29.18 hita-dam āvāhayāmi[*48]
[*48] ete aṣṭa-śatākhyā devā iti kaśyapaḥ


5.1.0.7 rudram āvāhayāmi bhṛśam āvāhayāmi nirṛtim āvāhayāmi mukhyam āvāhayāmi nāgam āvāhayāmi muruṇḍam āvāhayāmi tāpasam āvāhayāmi garbham āvāhayāmi vetram āvāhayāmi tīrtham āvāhayāmy aṣṭāu ca.

5.1.30.1 yo 'jaḥ purā vīra-varo vareṇyo bhūtādhipo bhūta-samasta-vāhaḥ
yo vṛtra-hṛd vīra-puras sa-dhūma-ketuḥ
5.1.30.2 pariṣadā yamo dharmas sa-surāri-saṅghaḥ
nirṛtis sa-samudro varuṇas sa-vāyū[*49] rājā kubero 'śani-pāṇi-yuktaḥ
5.1.30.3 sura-vṛnda[*50]-saṅghās saha-kārtikeyā gaṇa-mukhya-yuktāḥ
praviśantv idaṃ sthānam ime harer ye pariṣat-prayuktāḥ
kurvantv idaṃ vighna-vināśanī yāḥ
5.1.30.4 sarvaṃ vyapaitu kalmaṣam
avasiñcāmi
pūrvaṃ sthitā yatheṣṭaṃ gacchantu
caramaṃ carāmaḥ
[*49] Text: vāyu, corrected to vāyū, from, presumably, an original sa-vāyuḥ rājā.
[*50] Text: bṛnda, corrected to vṛnda.


5.1.31.1 atra svasti savitā svasti sarve vai devā daivikam
5.1.31.2 svasty astu sarveśvaraś ca dharmātmā varuṇo gaṇa-bhṛd-varaḥ
5.1.31.3 praviśantv idaṃ kumbhaṃ kumbha-bhṛd ambu-pālakaḥ
5.1.31.4 sarvā varuṇam anupraviśantu
varuṇaṃ pāśa-bhṛtaṃ vīram udaka-pam
5.1.31.5 imāṃ sīmāṃ siñcāmi yajñiyām imāṃ sīmāṃ satyenācarāmi
5.1.31.6 bhavatv idaṃ viṣṇor ālayam
5.1.31.7 atrāmbu-patir varuṇaś caratu yatheṣṭam anyā gaccantu
5.1.31.8 idaṃ garbha idaṃ vāsa idam anyānām idaṃ garuḍasyāgneyādīnām amitasyedaṃ cakrasyedaṃ dhvajasyedaṃ parasyedaṃ yūthādhināthasya bhavatu
5.1.31.9 ete ramaṇīyā bhavantu

5.1.32.1 tvāṃ khanāmi pṛthivi tvad-bhartuś śāsanān mudā yuktā bhava
5.1.32.2 devānām devasya tasyedaṃ vaiṣṇavaṃ bhavanaṃ deva-vāhinī
5.1.32.3 pāṃsūn preṣyāmi bhavantv ime 'bhivṛddhaye
5.1.32.4 yas sakhā viṣṇor varado varānāṃ kartā camūnāṃ śuciś śucīnām
vīro vīrāṇām āgamiṣyatu[*51]
5.1.32.5 tva(g)ṃ sarvaṃ kāraya varado varasya
tvat-prasādāt siddho 'haṃ siddhiṃ gacchāmi
5.1.32.6 śaraṇaṃ prapadye tvām evāvighnārtham avighnaṃ bhavatu siddhaṃ
5.1.32.7 su-kramās santu su-nītāś cāpaḥ
5.1.32.8 sūcayatāṃ varuṇaś śubhāśubham
5.1.32.9 pātu māṃ varuṇo nityo raktāmbaro jaleśvaraḥ
5.1.32.10 amita tvat-prasādena sarve devāḥ prasīdantu
5.1.32.11 āyātu bhagavān brahmā asmin loke hitaṅ-karaḥ
nityo 'smin nirmale padme ramyatām ṛṣibhis saha.
5.1.32.12 idaṃ brahmaṇā pūrṇaṃ tu tam āruhya devās sūcayantu śubhāśubham
5.1.32.13 upagatās sūcayantu devāḥ
5.1.32.14 āyātu bhagavān viśva-karmā viśatu
5.1.32.15 buddhiṃ mamāviśatu sa eva nirṇayatāṃ karma prathamaṃ virāḍ badhnātu
5.1.32.16 dvitīya(g)ṃ[*52] sapta-ṛṣayas teṣāṃ prasādād avighnam astu
5.1.32.17 asyāṅga-devāḥ praviśantv idaṃ puṣṭyai bhavantu so 'haṃ karomi divyaṃ karma kārayantu devāḥ
[*51] This is a rare future imperative form. cf. Whitney's Grammar,  938
[*52] The 1946 edition gave dvitīyāṃ, however this was corrected in the 1984 edition to dvitīyaṃ, apparently referring to karma in the previous verse.



5.1.0.8 carāmo bhavantu jaleśvaro nava ca

5.1.33.1 medinī devī
5.1.33.2 vāstoṣ-pate
5.1.33.3 dhārāsu saptasu
5.1.33.4 svasti no mimītām
5.1.33.5 eto nv indram
5.1.33.6 adite inumanyasva
5.1.33.7 ato devā viṣṇor nu ka(g)ṃ sahasra-śīrṣā puruṣaḥ
5.1.33.8 hiraṇya-varṇāṃ bhūmir bhūmnā
5.1.33.9 brahma jajñāna(g)ṃ hiraṇya-garbhaḥ
5.1.33.10 yam arpayanti śaṃ no nidhattāṃ bhūmān anto 'gre
nāga-rājāya svāhā

5.1.34.1 indrāya svāhā
5.1.34.2 agnaye svāhā
5.1.34.3 yamāya svāhā
5.1.34.4 nirṛtaye svāhā
5.1.34.5 varuṇāya svāhā
5.1.34.6 vāyave svāhā
5.1.34.7 kuberāya svāhā
5.1.34.8 īśānāya svāhā
5.1.34.9 nārāyaṇāya sarva-ratnebhyas svāhā
5.1.34.10 nārāyaṇāya sarva-dhātubhyas svāhā

5.1.35.1 nārāyaṇāya sarva-bījebhyas svāhā
5.1.35.2 nārāyaṇāya sarva-lohebhyas svāhā
5.1.35.3 nadībhyas svāhā
5.1.35.4 pātālebhyas svāhā
5.1.35.5 vṛkṣebhyas svāhā
5.1.35.6 nagebhyas svāhā
5.1.35.7 dig-gajebhyas svāhā
5.1.35.8 viṣṇave svāhā
5.1.35.9 bhūs svāhā
5.1.35.10 adite invama(gg)ṃsthāḥ[*53]
5.1.35.11 ātmātmā paramāntarātmā
5.1.35.12 idaṃ viṣṇor vīryam
5.1.35.13 medinī devī
5.1.35.14 viṣṇur yoniṃ kalpayatu
5.1.35.15 dhruva-kṣitiḥ
5.1.35.16 yad asya karmaṇo 'tyarīricam
[*53] The double g, presumably inserted here as recitation guide, is certainly unusual.


5.1.0.9 nāga-rājāya svāhā dhātubhyas svāhānvama(gg)ṃsthāṣ ṣaṭ ca

5.1.36.1 viṣṇur māṃ pātu
5.1.36.2 vāstoṣ-pate dhārāsu saptasu
5.1.36.3 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.36.4 vana-rājāya namaḥ
5.1.36.5 deśādhipataye namaḥ
5.1.36.6 sarvebhyo devebhyo namaḥ
5.1.36.7 yakṣebhyo namaḥ
5.1.36.8 vidyā-dharebhyo namaḥ
5.1.36.9 rākṣasebhyo namaḥ
5.1.36.10 piśācebhyo namaḥ
5.1.36.11 nāgebhyo namaḥ
5.1.36.12 gandharvebhyo namaḥ
5.1.36.13 aṣṭā-daśa-gaṇebhyo namaḥ
5.1.36.14 tatra-sthāś śīghraṃ vraja
5.1.36.15 ātmātmā paramāntarātmā
5.1.36.16 idaṃ viṣṇuḥ
5.1.36.17 nārāyaṇāya
5.1.36.18 ud u tyaṃ jāta-vedasaṃ citraṃ devānām
5.1.36.19 rathantaram[*54] asi vāmadevyam asīndrasya tvā
[*54] Text: radhantaram.


5.1.0.10 piśācebhyo namo nava ca

5.1.37.1 asmin deśe vasanta udvasa
5.1.37.2 namo vāce yā coditā
5.1.37.3 vāstoṣ-pate 'ṇor aṇīyān
5.1.37.4 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.37.5 dhārāsu saptasu vana-rājāya namaḥ
5.1.37.6 vanas-patibhyo namaḥ
5.1.37.7 vana-devatābhyo namaḥ
5.1.37.8 bhūtebhyo namaḥ
5.1.37.9 yakṣebhyo namaḥ

5.1.38.1 piśācebhyo namaḥ
5.1.38.2 nāgebhyo namaḥ
5.1.38.3 vidyā-dharebhyo namaḥ
5.1.38.4 aṣṭā-daśa-gaṇebhyo namaḥ
5.1.38.5 astu tṛptiḥ
5.1.38.6 idaṃ viṣṇuḥ
5.1.38.7 śriye jāto medinī devī[*55]
5.1.38.8 nārāyaṇāya
5.1.38.9 soma(g)ṃ rājānaṃ varuṇam agnim anvārabhāmahe
ādityān viṣṇu(g)ṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim
5.1.38.10 rathantaram asi
[*55] In the left-hand margin of the manuscript here is written: dāru-samgrahaṇaṃ, "the taking of the wood".


5.1.0.11 namo bṛhaspatim ekañ ca

5.1.39.1 pra tad viṣṇuḥ
5.1.39.2 vṛkṣa-rājāya namaḥ
5.1.39.3 devāvāsāya namaḥ
5.1.39.4 suśākhine namaḥ
5.1.39.5 viriṃci-nirmitāya namaḥ
5.1.39.6 viṣvaksenāya namaḥ
5.1.39.7 cakrāya namaḥ
5.1.39.8 oṃ bhūr bhuvas suvaḥ
5.1.39.9 eto nv indram.
5.1.39.10 ato devā idaṃ viṣṇuḥ

5.1.40.1 rudram anyaṃ try-ambakam
5.1.40.2 brahma jajñāna(g)ṃ hiraṇya-garbhaḥ
5.1.40.3 miśra-vāsasa etān ghnataitān
5.1.40.4 dhātā dadātu na
imam me varuṇa
prajā-pate na tvad
agnir bhūtānām
ṛtā-ṣāṭ
5.1.40.5 ye bhūtāḥ pracaranti
5.1.40.6 sahasra-śīrṣā puruṣaḥ dhārāsu saptasu
5.1.40.7 soma(g)ṃ rājānam
5.1.40.8 śaṃ no devīḥ
5.1.40.9 viṣṇus tvā(g)ṃ rakṣatu

5.1.41.1 adite inumanyasva
5.1.41.2 vṛkṣa-rājāya svāhā
5.1.41.3 devāvāsāya svāhā
5.1.41.4 suśākhine svāhā
5.1.41.5 viriṃci-nirmitāya svāhā
5.1.41.6 supatrāya svāhā
5.1.41.7 supuṣpāya svāhā
5.1.41.8 vanas-patibhyas svāhā
5.1.41.9 dyāvā-pṛthivībhyā(g)ṃ svāhā
5.1.41.10 bhūs svāhā

5.1.42.1 viṣṇave svāhā
5.1.42.2 śrī-dharāya svāhā
5.1.42.3 varāhāya svāhā
5.1.42.4 urvī-saṃdhāraṇāya svāhā
5.1.42.5 sarva-vyāpine svāhā
5.1.42.6 śriyai svāhā
5.1.42.7 hariṇyai svāhā
5.1.42.8 khyātīśāya svāhā
5.1.42.9 cirāyuṣe svāhā
5.1.42.10 brahmaṇe svāhā

5.1.43.1 sthāṇave svāhā
5.1.43.2 sarpāśine svāhā
5.1.43.3 cakrāya svāhā
5.1.43.4 amitāya svāhā
5.1.43.5 devebhyas svāhā
5.1.43.6 nāgebhyas svāhā
5.1.43.7 bhūs svāhā
5.1.43.8 ye asmin deśe jīvantaḥ
5.1.43.9 paraśuve namaḥ [?]
5.1.43.10 rudram anyaṃ try-ambakam
5.1.43.11 namo varuṇaś śuddhaḥ
5.1.43.12 viṣṇur māṃ rakṣatu[*56]
5.1.43.13 soma(g)ṃ rājānam
[*56] The text here inserts this footnote: bhave bhavenāti-bhave bhajasva māṃ bhavodbhavāya namaḥ soma(g)ṃ rājānam = = bṛhaspatim nātha-pālā || prasasāhiṣe puru-hūta = = revatīnām || kāśyapena pratipāditam


5.1.0.12 viṣṇur viṣṇus tvā(g)ṃ rakṣatu bhūs svāhā brahmaṇe svāhā try-ambakaṃ trīṇi ca

5.1.44.1 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.44.2 ato devā rudram anyam
5.1.44.3 brahma jajñānam
5.1.44.4 ā-go-dānāt
5.1.44.5 hiraṇya-varṇāḥ
5.1.44.6 ratrī vy akhyad āyatī
5.1.44.7 nārāyaṇāya

5.1.0.13 hiraṇya-varṇās sapta ca

5.1.45.1 pavamānas suvar-janaḥ
5.1.45.2 nārāyaṇāya
5.1.45.3 vasoḥ pavitram asi
śaṃ no devīr
namo varuṇaḥ
5.1.45.4 madhu vātā ṛtāyate
5.1.45.5 ṛtam amitaṃ madhu
na iha santa
bhūyā(g)ṃsi
5.1.45.6 idaṃ madhukāya ca plavāmahe
5.1.45.7 idaṃ madhu cācamya pracaratām
5.1.45.8 śaṃ no devy
agna ā yāhy
agnim īle[*57]
pūtas tasya pāre bhuvanasya madhye
imā[*58] oṣadhayas sambabhūvur
abhi tvā śūra
catvāri vāk
5.1.45.9 vārīś catasraḥ
5.1.45.10 āpyāyasva sam etu te viśvatas soma vṛṣṇiyam[*59]
bhavā vājasya saṃgathe[*60]
[*57] l denotes ā in the RV
[*58] Text: mā which I have corrected to imā.
[*59] The VMP here gives the metrical form vṛṣṇiyam rather than vṛṣṇyam.
[*60] VMP divides this verse, making the second line the first of chapter 46. The numbering has been adjusted to reflect the complete verse, which now appears here at the end of chapter 45.



5.1.46.1 sahasra-śīrṣā puruṣaḥ
5.1.46.2 ekākṣara(g)ṃ
viṣṇor nu kaṃ vīryāṇi
5.1.46.3 dhārāsu saptasu[*61]
5.1.46.4 svasti no mimītāṃ
svasti-dā viśas patiḥ
5.1.46.5 asthibhyo namaḥ
5.1.46.6 vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasas tu pāre
sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yadāste
5.1.46.7 yad vaiṣṇava(g)ṃ śayane śayānaṃ tat saha devais saharṣibhiḥ
tat sarva-devā anumanyatāṃ prokto vaiṣṇavo 'ha(g)ṃ śayitaṃ karomi
[*61] cf. 5.1.12.2 Here the accent is irregularly placed on the penultimate syllable of saptasu, rather than the last syllable as usual.


5.1.47.1 ta(g)ṃ śayane deveśaṃ daitya-nāśāya tat sarva-devair anumanyatām
5.1.47.2 avighnaṃ puṇya(g)ṃ saṃpadyatāṃ tad bhagavān anumanyatām
5.1.47.3 yad vaiṣṇavatva(g)ṃ samatā(g)ṃ samatvaṃ vaiṣṇavo 'haṃ vahatāṃ vahāmi
5.1.47.4 viṣṇor ahaṃ jiṣṇum ahaḥ prapadye svāhā svadhā vai śirasā vahāmi
5.1.47.5 sindhoḥ patiṃ varuṇaṃ mā vidantu
5.1.47.6 ato devā viṣṇor nu ka(g)ṃ sahasra-śīrṣā puruṣaḥ
5.1.47.7 ā tvāhārṣam antar abhūḥ
5.1.47.8 śriye jāto medinī devī
5.1.47.9 asthibhyas svāhā
5.1.47.10 kanikradaj januṣam

5.1.48.1 viṣṇor nu ka(g)ṃ nārāyaṇāya
5.1.48.2 namo varuṇaḥ
5.1.48.3 agnaye svāhā
5.1.48.4 vaiśvānarāya svāhā
5.1.48.5 jāta-vedase svāhā
5.1.48.6 pāvakāya svāhā
5.1.48.7 hutāśanāya svāhā
5.1.48.8 havya-vāhanāya svāhā
5.1.48.9 svāhā-priyāya svāhā
5.1.48.10 yajña-mūrtaye svāhā[*62]
[*62] The 1984 Telegu script edition of the VMP has accidentally put pages 17 and 18 of the first praśna after page 16 of the fifth praśna. Similarly page 17 and 18 of the fifth praśna has been put after page 16 of the first praśna. The first four praśnas form a single book and praśnas 5-8 form the second book. Therefore the text begins numbering again from 1 at the beginning of praśna 5, and this is why the two sets of pages 17 and 18 were confused.


5.1.49.1 yoga-mūrtaye svāhā
5.1.49.2 viṣṇave svāhā
5.1.49.3 vaṭa-patra-śāyine svāhā
5.1.49.4 ananta-śayanāya svāhā
5.1.49.5 puṣkara-nābhāya svāhā
5.1.49.6 viśveśvarāya svāhā
5.1.49.7 śrīyai svāhā
5.1.49.8 pauṣṇyai svāhā
5.1.49.9 mṛkaṇḍu-jāya svāhā
5.1.49.10 khyātīśāya svāhā
5.1.49.11 suparṇāya svāhā
5.1.49.12 śeṣāya svāhā
5.1.49.13 halāya svāhā
5.1.49.14 jalāya svāhā
5.1.49.15 bhūs svāhā

5.1.0.14 vṛṣṇiyam karomi januṣam yajña-mūrtaye svāhā khyātīśāya svāhā pañca ca

5.1.50.1 medase namaḥ
5.1.50.2 viṣṇor nu kam
5.1.50.3 sahasra-śīrṣā puruṣaḥ
5.1.50.4 hiraṇya-varṇāṃ hariṇīm
5.1.50.5 bhūmir bhūmnā
5.1.50.6 ato devā
5.1.50.7 medase svāhā
5.1.50.8 kanikradaj januṣam
5.1.50.9 ato devā

5.1.0.15 medase nava

5.1.51.1 eto nv indram
5.1.51.2 śirābhyo namaḥ
5.1.51.3 śirābhyas svāhā
5.1.51.4 ato devā

5.1.0.16 eto nv indraṃ catvāri

5.1.52.1 viṣṇur māṃ pātu
5.1.52.2 śriyam āvāhayāmi
5.1.52.3 hāriṇīm āvāhayāmi
5.1.52.4 garuḍam āvāhayāmi
5.1.52.5 śeṣam āvāhayāmi
5.1.52.6 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.52.7 dhārāsu saptasu
5.1.52.8 bhūmir bhūmnā
5.1.52.9 eto nv indram
5.1.52.10 śaṃ no vātaḥ pavatām

5.1.53.1 śriyai svāhā
5.1.53.2 hariṇyai svāhā
5.1.53.3 mārkaṇdeyāya svāhā
5.1.53.4 bhṛgave svāhā
5.1.53.5 suparṇāya svāhā
5.1.53.6 śeṣāya svāhā
5.1.53.7 nadībhyas svāhā
5.1.53.8 parvatebhyas svāhā
5.1.53.9 nāgebhyas svāhā
5.1.53.10 bhūs svāhā

5.1.54.1 ud u tyaṃ[*63] jāta-vedasaṃ
citraṃ devānām.
5.1.54.2 tat[*64] savitur
medinī devī
5.1.54.3 brahmaṇe namaḥ maheśvarāya namaḥ
5.1.54.4 śriye jātaḥ
5.1.54.5 ato devā
idam āpaś śivāḥ
5.1.54.6 idaṃ viṣṇur
ete śatam
5.1.54.7 sahasra-śīrṣā puruṣaḥ
5.1.54.8 ekākṣara(g)ṃ
brahmā devānām
5.1.54.9 pūṣā te granthiṃ viṣyatu[*65]
[*63] Text: udyutaṃ
[*64] Text: tatth
[*65] Third person singular imperative from vi-so.



5.1.55.1 yan me garbhe vasataḥ
pra tad viṣṇur om. [?]
5.1.55.2 vāyu parī jala-śayanī
5.1.55.3 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.55.4 mā(g)ṃsebhyo namaḥ
5.1.55.5 bhūmir bhūmnā
5.1.55.6 tayādityā tat trīṇy[*66] eṣāto devā sahasra-śīrṣā puruṣaḥ
5.1.55.7 viṣṇor nu kaṃ cirāyuṣaṃ padmā-pitre
5.1.55.8 mā(g)ṃsebhyas[*67] svāhā
5.1.55.9 ekākṣaram
medinī devī
5.1.55.10 viṣṇus sarveṣām adhipatiḥ
5.1.55.11 ekākṣara(g)ṃ
viṣṇor nu kam
5.1.55.12 viṣṇus sarveṣāṃ
dhruva-kṣītir
ā-go-dānāt
[*66] cf. VMP 6.33.5
[*67] Text: mā(g)ṃsebhya



5.1.0.17 pavatāṃ, bhūs svāhā, granthiṃ viṣyatu, patir, dve ca

5.1.56.1 rudhirāya namaḥ
5.1.56.2 ato devā viṣṇor nu kam
5.1.56.3 sahasra-śīrṣā puruṣaḥ
5.1.56.4 hiraṇya-varṇāṃ hariṇīm
5.1.56.5 śaṃ no vātaḥ pavatām
5.1.56.6 rudhirāya svāhā
5.1.56.7 viṣṇus sarveṣām adhipatiḥ
5.1.56.8 oṃ viṣṇave svāhā
5.1.56.9 śriyai svāhā
5.1.56.10 hariṇyai svāhā

5.1.57.1 cirāyuṣe svāhā
5.1.57.2 khyātīśāya svāhā
5.1.57.3 garuḍāya svāhā
5.1.57.4 śāntāya svāhā
5.1.57.5 cakrāya svāhā
5.1.57.6 śaṅkhāya svāhā
5.1.57.7 śāntāya svāhā
5.1.57.8 bhūtebhyas svāhā
5.1.57.9 sarvābhyo devatābhyas svāhā
5.1.57.10 bhūs svāhā
5.1.57.11 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sa-joṣasaḥ
5.1.57.12 ādityā viṣṇur marutas svar bṛhat-somo rudro aditir brahmaṇaspatiḥ
5.1.57.13 duhatāṃ divam indraḥ
5.1.57.14 sahasra-śīrṣā puruṣaḥ

5.1.0.18 hariṇyai svāhā bhūs svāhā catvāri ca

5.1.58.1 tvace namaḥ
5.1.58.2 ato devā viṣṇor nu kam
5.1.58.3 sahasra-śīrṣā puruṣaḥ
5.1.58.4 svasti caiveha svāhā
5.1.58.5 tvace svāhā
5.1.58.6 nārāyaṇāya
5.1.58.7 somasya tanūr asi

5.1.0.19 tvace sapta ca

5.1.59.1 jīvāya namaḥ
5.1.59.2 ato devā viṣṇor nu kam
5.1.59.3 sahasra-śīrṣā puruṣaḥ
5.1.59.4 viṣṇus sarveṣām adhipatiḥ
5.1.59.5 viṣṇave svāhā
5.1.59.6 jīvāya svāhā
5.1.59.7 hiraṇya-garbhas sam avartatāgre
5.1.59.8 ātmātmā paramāntarātmā
5.1.59.9 ato devā
5.1.59.10 viṣṇor nu kaṃ citraṃ devānāṃ tejo vatsyāvaḥ
5.1.59.11 bhūmān anto 'gre
5.1.59.12 asmād upāsyo
gandha-dvārām
5.1.59.13 medinī devī
5.1.59.14 cirāyuṣaṃ yaṃ yatas svam āsīd dhṛdayāt

5.1.0.20 vatsyāvaś catvāri ca

5.1.60.1 brahma jajñānam
5.1.60.2 brahmāṇam āvāhayāmi
5.1.60.3 prajā-patim āvāhayāmi
5.1.60.4 pitāmaham āvāhayāmi
5.1.60.5 hiraṇya-garbham āvāhayāmi
5.1.60.6 īśānam āvāhayāmi
5.1.60.7 parjanyam āvāhayāmi
5.1.60.8 jayantam āvāhayāmi
5.1.60.9 māhendram āvāhayāmi
5.1.60.10 ādityam āvāhayāmi

5.1.61.1 satyakam āvāhayāmi
5.1.61.2 agnim āvāhayāmi
5.1.61.3 vitatham āvāhayāmi
5.1.61.4 gṛha-kṣatam āvāhayāmi
5.1.61.5 yamam āvāhayāmi
5.1.61.6 gandharvam āvāhayāmi
5.1.61.7 bhṛṅga-rājam āvāhayāmi
5.1.61.8 nirṛtim āvāhayāmi
5.1.61.9 dauvārikam āvāhayāmi
5.1.61.10 sugrīvam āvāhayāmi

5.1.62.1 sarit-patim āvāhayāmi
5.1.62.2 asuram āvāhayāmi
5.1.62.3 śoṣaṇam āvāhayāmi
5.1.62.4 javanam āvāhayāmi
5.1.62.5 nāgam āvāhayāmi
5.1.62.6 mukhyam āvāhayāmi
5.1.62.7 somam āvāhayāmi
5.1.62.8 argalam[*68] āvāhayāmi
5.1.62.9 aditim āvāhayāmi
5.1.62.10 brahma jajñānam
[*68] cf. 5.1.24.3


5.1.63.1 brahmāṇam āvāhayāmi
5.1.63.2 śaṃ no nidhattām
5.1.63.3 oṃ śeṣam āvāhayāmi sahasra-śīrṣam āvāhayāmi anantam āvāhayāmi nāga-rājam āvāhayāmi
5.1.63.4 dharmaugha-mātā
5.1.63.5 vakra-tuṇḍam āvāhayāmi eka-daṃṣṭram āvāhayāmi vikaṭam āvāhayāmi

5.1.64.1 vināyakam āvāhayāmi
5.1.64.2 śata-dhāra(g)ṃ hiraṇmayam
5.1.64.3 garuḍam āvāhayāmi pakṣi-rājam āvāhayāmi suparṇam āvāhayāmi khagādhipatim āvāhayāmi
5.1.64.4 bhūmān anto 'gre
5.1.64.5 cakram āvāhayāmi sudarśanam āvāhayāmi sahasra-vikacam āvāhayāmi

5.1.65.1 anapāyinam āvāhayāmi
5.1.65.2 ṛco yajū(g)ṃṣi
5.1.65.3 paṅktīśam āvāhayāmi mitram āvāhayāmi varadam āvāhayāmi bhūtanāyakam āvāhayāmi
5.1.65.4 tan mā yaśo 'gre
5.1.65.5 śaṅkham āvāhayāmi pāñcajanyam āvāhayāmi ambujam āvāhayāmi

5.1.66.1 viṣṇu-priyam āvāhayāmi
5.1.66.2 āgneyo yasmāt
5.1.66.3 viṣvaksenam āvāhayāmi
5.1.66.4 śāntam āvāhayāmi
5.1.66.5 haritam āvāhayāmi
5.1.66.6 amitam āvāhayāmi
5.1.66.7 jayām āvāhayāmi
5.1.66.8 sukha-pradām āvāhayāmi
5.1.66.9 samṛddhinīm āvāhayāmi
5.1.66.10 bhadrām āvāhayāmi

5.1.67.1 vijayām āvāhayāmi
5.1.67.2 viśokām āvāhayāmi
5.1.67.3 puṇyām āvāhayāmi
5.1.67.4 kāmānaṃdām āvāhayāmi
5.1.67.5 viṃdām āvāhayāmi
5.1.67.6 lābhām āvāhayāmi
5.1.67.7 apramattām āvāhayāmi
5.1.67.8 ajeyām āvāhayāmi
5.1.67.9 naṃdakām āvāhayāmi
5.1.67.10 madhu-jananīm āvāhayāmi

5.1.68.1 sumuktām āvāhayāmi
5.1.68.2 subhagām āvāhayāmi
5.1.68.3 puṣṭikām āvāhayāmi
5.1.68.4 amoghavatīm āvāhayāmi
5.1.68.5 puṇyām āvāhayāmi
5.1.68.6 apramattām āvāhayāmi
5.1.68.7 kumudvatīm āvāhayāmi
5.1.68.8 susahām āvāhayāmi
5.1.68.9 susaṃbharām āvāhayāmi
5.1.68.10 nivṛttīm āvāhayāmi

5.1.69.1 utpalakām āvāhayāmi
5.1.69.2 sugandhinīm āvāhayāmi
5.1.69.3 sarva-modām āvāhayāmi
5.1.69.4 sarvātmakām āvāhayāmi
5.1.69.5 viśokām āvāhayāmi
5.1.69.6 dhana-rāśim āvāhayāmi
5.1.69.7 akṣatām āvāhayāmi
5.1.69.8 amitām āvāhayāmi
5.1.69.9 indraṃ praṇayantam
5.1.69.10 indram āvāhayāmi

5.1.70.1 śacī-patim āvāhayāmi puru-hūtam āvāhayāmi purandaram āvāhayāmi
5.1.70.2 agnir mūrdhā[*69]
5.1.70.3 agnim āvāhayāmi jāta-vedasam āvāhayāmi pāvakam āvāhayāmi hūtāśanam āvāhayāmi
5.1.70.4 yamo dādhāra
5.1.70.5 yamam āvāhayāmi
[*69] Text: mūrthā.


5.1.71.1 dharma-rājam āvāhayāmi
5.1.71.2 preteśam āvāhayāmi
5.1.71.3 madhya-stham āvāhayāmi
5.1.71.4 namas te nirṛtaye
5.1.71.5 ārambhādhipatim āvāhayāmi
5.1.71.6 nirṛtim āvāhayāmi
5.1.71.7 nīlam āvāhayāmi
5.1.71.8 sarva-rakṣo-idhipatim āvāhayāmi
5.1.71.9 ye te śatam
5.1.71.10 varuṇam āvāhayāmi

5.1.72.1 pracetasam āvāhayāmi
5.1.72.2 raktāmbaram āvāhayāmi
5.1.72.3 yādas-patim āvāhayāmi
5.1.72.4 marutaḥ paramātmā
5.1.72.5 vāyum āvāhayāmi
5.1.72.6 javanam āvāhayāmi
5.1.72.7 bhūtātmakam āvāhayāmi
5.1.72.8 udānam āvāhayāmi
5.1.72.9 miśra-vāsasaḥ
5.1.72.10 kuberam āvāhayāmi

5.1.73.1 dhanyam āvāhayāmi
5.1.73.2 paulastyam āvāhayāmi
5.1.73.3 yakṣa-rājam āvāhayāmi
5.1.73.4 īśānas sarva-lokānām
5.1.73.5 īśānam āvāhayāmi
5.1.73.6 devam āvāhayāmi
5.1.73.7 bhavam āvāhayāmi
5.1.73.8 mahā-devam āvāhayāmi
5.1.73.9 soma yās te mayo-bhuva ūtayas santi dāśuṣe
tābhir no 'vitā bhava

5.1.74.1 somam āvāhayāmi
5.1.74.2 yajñāṃgam āvāhayāmi
5.1.74.3 indum āvāhayāmi
5.1.74.4 candram āvāhayāmi
5.1.74.5 nārāyaṇāya
5.1.74.6 medinī devī
5.1.74.7 hariṇīm āvāhayāmi
5.1.74.8 pauṣṇīm āvāhayāmi
5.1.74.9 kṣoṇīm āvāhayāmi
5.1.74.10 mahīm āvāhayāmi

5.1.75.1 rākām aham
5.1.75.2 rākām āvāhayāmi
5.1.75.3 mukhyām āvāhayāmi
5.1.75.4 raktāṅgīm āvāhayāmi
5.1.75.5 varānanām āvāhayāmi
5.1.75.6 sinīvāli pṛthuṣṭuke
5.1.75.7 sinīvālim āvāhayāmi
5.1.75.8 gabhastinīm āvāhayāmi
5.1.75.9 hita-dām āvāhayāmi
5.1.75.10 puṇya-dām āvāhayāmi
5.1.75.11 soma(g)ṃ rājānaṃ varuṇam agnim anvārabhāmahe
ādityān viṣṇu(g)ṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim
5.1.75.12 oṃ somam āvāhayāmi
5.1.75.13 dhārāsu saptasu
5.1.75.14 soma(g)ṃ rājānam
5.1.75.15 ato devā
5.1.75.16 viṣṇor nu kam
5.1.75.17 ye te śatam om

5.1.0.21 ādityam āvāhayāmi sugrīvam āvāhayāmi brahma jajñānaṃ vikaṭam āvāhayāmi vikacam āvāhayāmy ambujam āvāhayāmi bhadrām āvāhayāmi madhu-jananīm āvāhayāmi nivṛttīm āvāhayāmīndram āvāhayāmi yamam āvāhayāmi varuṇam āvāhayāmi kuberam āvāhayāmi no 'vitā bhava[*70] mahīm āvāhayāmi puṇya-dām āvāhayāmy aṣṭau ca
[*70] The 1984 edition gives avitā bhava instead of no 'vitā bhava.


5.1.76.1 ācāryaṃ tvām ahaṃ vṛṇe
5.1.76.2 akṣi-mocana-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.3 vāstu-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.4 gārhapatya-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.5 anvāhārya-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.6 āhavanīya-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.7 ānasakthya-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.8 sabhya-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.9 pauṇḍarīka-homārthaṃ tvām ahaṃ vṛṇe
5.1.76.10 brahmārthaṃ tvām ahaṃ vṛṇe

5.1.77.1 somārtham tvām ahaṃ vṛṇe
5.1.77.2 hotāram tvām ahaṃ vṛṇe
5.1.77.3 snapanārthaṃ tvām ahaṃ vṛṇe
5.1.77.4 sarva-devārcanārthaṃ tvām ahaṃ vṛṇe
5.1.77.5 sthāpakārthaṃ tvām ahaṃ vṛṇe
5.1.77.6 (2) ṛtaṃ ca satyam ca
deva-kṛtasya
yan me garbhe
tarat sa mandī
vasoḥ pavitrañ
jāta-vedase
viṣṇor nu ka(g)ṃ
sahasra-śīrṣaikākṣaram
ā tvāhārṣaṃ
tvam agne pavasva
5.1.77.7 eto nv indram
5.1.77.8 yad devā yad devā
yad adīvyan[*71]
āyuṣ ṭe
vaiśvānarāya
navo-navo bhavati
5.1.77.9 tejo vatsyāvas somasya tanūr asi
5.1.77.10 idaṃ brahma punīmahe bhūto bhūteṣu
5.1.77.11 kṛṇuṣva pājas svasti no mimītāṃ svasti-dā viśas-patiḥ
[*71] adīvyaṃ has been corrected to adīvyan according to all the texts for which this is a pratīka.


5.1.0.22 tvām ahaṃ vṛṇe bhūto bhūteṣv ekañ ca

5.1.78.1 vāstoṣ-pate
5.1.78.2 āpo hi ṣṭhā mayo-bhuvaḥ
5.1.78.3 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.78.4 eto nv indram
5.1.78.5 dadbhyas svāhā [28 in book must be 78]

5.1.0.23 vāstoṣ-pate te pañca

5.1.79.1 mauli-mālāyai[*72] svāhā
5.1.79.2 divyāya svāhā
5.1.79.3 ratnāya svāhā
5.1.79.4 uttarāya svāhā
5.1.79.5 sarvottamāya svāhā
5.1.79.6 sarvasmai svāhā
5.1.79.7 viṣṇave svāhā
5.1.79.8 prabhaviṣṇave svāhā
5.1.79.9 makuṭāya svāhā
5.1.79.10 keśebhyas svāhā
[*72] Text: mauḷi-mālāyai


5.1.80.1 uṣṇīṣāya svāhā
5.1.80.2 mūrdhne svāhā
5.1.80.3 mukhāya svāhā
5.1.80.4 lalāṭāya svāhā
5.1.80.5 śrotrābhyā(g)ṃ svāhā
5.1.80.6 bhrūbhyā(g)ṃ svāhā
5.1.80.7 apāṅgābhyā(g)ṃ svāhā
5.1.80.8 akṣibhyā(g)ṃ svāhā
5.1.80.9 pakṣmabhyas svāhā
5.1.80.10 tārakābhyā(g)ṃ svāhā[*73]
[*73] patākābhyā(g)ṃ svāhā


5.1.81.1 jyotiṣe svāhā
5.1.81.2 jyoti-rūpāyai svāhā
5.1.81.3 gaṇḍabhyā(g)ṃ svāhā
5.1.81.4 hanūbhyā(g)ṃ svāhā
5.1.81.5 nāsikābhyā(g)ṃ svāhā
5.1.81.6 puṭābhyā(g)ṃ svāhā
5.1.81.7 oṣṭhābhyā(g)ṃ svāhā
5.1.81.8 dantebhyas svāhā
5.1.81.9 jihvāyai svāhā
5.1.81.10 suvaktrāya svāhā

5.1.82.1 cubukāya svāhā
5.1.82.2 adharāya svāhā
5.1.82.3 galāya[*74] svāhā
5.1.82.4 kaṇṭhāya svāhā
5.1.82.5 grīvāyai svāhā
5.1.82.6 kīkasābhyas svāhā
5.1.82.7 jatrubhyas[*75] svāhā
5.1.82.8 jatru-rūpebhyas svāhā
5.1.82.9 a(g)ṃsābhyā(g)ṃ svāhā
5.1.82.10 doṣābhyā(g)ṃ svāhā
[*74] Text: gaḷāya
[*75] Text: jatrubhya



5.1.83.1 skandhābhyā(g)ṃ svāhā
5.1.83.2 bāhubhyā(g)ṃ svāhā
5.1.83.3 kūrparebhyas svāhā
5.1.83.4 prakoṣṭhebhyas svāhā
5.1.83.5 talebhyas svāhā
5.1.83.6 aṅgulībhyas[*76] svāhā
5.1.83.7 parvabhyas svāhā
5.1.83.8 nakhebhyas svāhā
5.1.83.9 hṛdayāya svāhā
5.1.83.10 stanābhyā(g)ṃ svāhā
[*76] Text: aṅguḷībhyas


5.1.84.1 pārśvābhyā(g)ṃ svāhā
5.1.84.2 udarāya svāhā
5.1.84.3 nābhaye svāhā
5.1.84.4 kṛkātikāyai svāhā
5.1.84.5 nālibhyas[*77] svāhā
5.1.84.6 va(g)ṃśāya svāhā
5.1.84.7 śroṇibhyā(g)ṃ svāhā
5.1.84.8 kaṭṭirāya svāhā
5.1.84.9 prajananāya svāhā
5.1.84.10 svāhā
5.1.84.11 prajātyai svāhā
[*77] Text: nāḷibhyas


5.1.85.1 vastaye svāhā
5.1.85.2 vastimuṣkāya svāhā
5.1.85.3 sakthibhyā(g)ṃ svāhā
5.1.85.4 ūrubhyā(g)ṃ svāhā
5.1.85.5 jānubhyā(g)ṃ svāhā
5.1.85.6 jaṅghābhyā(g)ṃ svāhā
5.1.85.7 gulphebhyas[*78] svāhā [?]
5.1.85.8 pārṣṇibhyā(g)ṃ svāhā
5.1.85.9 pādābhyā(g)ṃ svāhā
5.1.85.10 pādāṅgulībhyas[*79] svāhā
[*78] Text: gulbhebhyas
[*79] Text: pādāṅguḷībhyas



5.1.86.1 parvabhyas svāhā
5.1.86.2 nakhebhyas svāhā
5.1.86.3 sandhibhyas svāhā
5.1.86.4 sandhānebhyas svāhā
5.1.86.5 romabhyas svāhā
5.1.86.6 roma-kūpebhyas svāhā
5.1.86.7 marmabhyas svāhā
5.1.86.8 marma-pāṇibhyas svāhā
5.1.86.9 hotrebhyas svāhā
5.1.86.10 sirābhyas svāhā

5.1.87.1 tvagbhyas svāhā
5.1.87.2 raktebhyas svāhā
5.1.87.3 mā(g)ṃsebhyas svāhā
5.1.87.4 medobhyas svāhā
5.1.87.5 asthibhyas svāhā
5.1.87.6 majjabhyas svāhā
5.1.87.7 śuklāya svāhā
5.1.87.8 śukla-rūpāya svāhā
5.1.87.9 hetave svāhā
5.1.87.10 tejiṣṭhāya svāhā

5.1.88.1 tejase svāhā
5.1.88.2 dhātubhyas svāhā
5.1.88.3 dhātu-rūpebhyas svāhā
5.1.88.4 vāgbhyas svāhā
5.1.88.5 akṣarebhyas svāhā
5.1.88.6 nādebhyas svāhā
5.1.88.7 manase svāhā
5.1.88.8 buddhaye svāhā
5.1.88.9 ahaṅkārāya svāhā
5.1.88.10 cittāya svāhā

5.1.89.1 hṛt-puṇḍarīkāya svāhā
5.1.89.2 prāṇa-puṇḍarīkāya svāhā
5.1.89.3 vāyave svāhā
5.1.89.4 jīvāya svāhā
5.1.89.5 jīvātmane svāhā
5.1.89.6 satyāya svāhā
5.1.89.7 satya-rūpāya svāha
5.1.89.8 jñānāya svāhā
5.1.89.9 jñāna-rūpāya svāhā
5.1.89.10 jñeyāya svāhā[*80]
[*80] jñātre sāvhā


5.1.90.1 vijñātre svāhā
5.1.90.2 anantāya svāhā
5.1.90.3 ānandāya svāhā
5.1.90.4 vyaktāya svāhā
5.1.90.5 avyaktāya svāhā
5.1.90.6 prāṇāya svāhā
5.1.90.7 prāṇātmane svāhā
5.1.90.8 apānāya svāhā
5.1.90.9 vyānāya svāhā
5.1.90.10 udānāya svāhā

5.1.91.1 samānāya svāhā
5.1.91.2 mahate svāhā
5.1.91.3 mahātmane svāhā
5.1.91.4 ātmane svāhā
5.1.91.5 anātmane svāhā
5.1.91.6 viśvasmai svāhā
5.1.91.7 viśvātmane svāhā
5.1.91.8 parasmai svāhā
5.1.91.9 paramātmane svāhā
5.1.91.10 yasmai svāhā

5.1.92.1 tasmai svāhā
5.1.92.2 kasmai svāhā
5.1.92.3 sarvasmai svāhā
5.1.92.4 sarvātmane svāhā
5.1.92.5 prabhāyai svāhā
5.1.92.6 śiraś-cakrāya svāhā
5.1.92.7 cakrāya svāhā
5.1.92.8 śaṅkhāya svāhā
5.1.92.9 śārṅgāya svāhā
5.1.92.10 gadāyai svāhā

5.1.93.1 nandakāya svāhā
5.1.93.2 ambarāya svāhā
5.1.93.3 bhūṣaṇebhyas svāhā
5.1.93.4 prabhā-pataye svāhā
5.1.93.5 chatrāya svāhā
5.1.93.6 pāda-padmāya svāhā
5.1.93.7 pāda-pīṭhāya svāhā
5.1.93.8 aṅgebhyas svāhā
5.1.93.9 mahāṅgebhyas svāhā
5.1.93.10 upāṅgebhyas svāhā

5.1.94.1 pratyaṅgebhyas svāhā
5.1.94.2 sarvebhyas svāhā
5.1.94.3 puruṣāya svāhā
5.1.94.4 bhūs svāhā
5.1.94.5 tayādityā tat trīṇy[*81] eṣā
5.1.94.6 āpo viśvaṃ cāturyam
5.1.94.7 vṛṣākaper ojo-ibhimānī
5.1.94.8 prakramyātha[*82] ūrdhvaṃ yo mātariśvā
5.1.94.9 sa eko 'bhūd yas traiṣṭubhaś[*83] ca
5.1.94.10 viṣṇor nu kam
5.1.94.11 sahasra-śīrṣā puruṣaḥ
5.1.94.12 ato devā idaṃ viṣṇuḥ
5.1.94.13 śa(g)ṃ sāniyacchad bhūya ātma-vṛtyā
5.1.94.14 tayādityā tat trīṇy[*84] eṣā
5.1.94.15 brahma jajñāna(g)ṃ hiraṇya-garbhaḥ
5.1.94.16 rudram anyaṃ try-ambakam
5.1.94.17 cittaṃ ca svāhā
5.1.94.18 agnir bhūtānām
ṛtā-ṣāṭ
[*81] cf. VMP 6.33.5
[*82] Text: pakramyātha
[*83] Text: raiṣṭubhaś
[*84] cf. VMP 6.33.5



5.1.0.24 keśebhyas svāhā tārakābhyā(g)ṃ svāhā suvaktrāya svāhā doṣābhyā(g)ṃ svāhā stanābhyā(g)ṃ svāhā prajātyai svāhā pādāṅgulībhyas[*85] svāhā sirābhyas svāhā tejiṣṭhāya svāhā cittāya svāhā jñeyāya svāhodānāya svāhā yasmai svāhā gadāyai svāhopāṅgebhyas svāhā viṣṇor nu kam aṣṭāu ca
[*85] Text: pādāṅguḷībhyas


5.1.95.1 sthūpikāyai svāhā
5.1.95.2 sthūpimukulāyai[*86] svāhā
5.1.95.3 padmāya svāhā
5.1.95.4 phalakāyai svāhā
5.1.95.5 padmāya svāhā
5.1.95.6 kaṇṭhāya svāhā
5.1.95.7 karṇāya svāhā
5.1.95.8 kṣepaṇāya svāhā
5.1.95.9 vetrāya svāhā
5.1.95.10 karṇāya svāhā
[*86] Text: sthūpimukuḷāyai


5.1.96.1 kṣepaṇāya svāhā
5.1.96.2 paṅka-jāya svāhā
5.1.96.3 kumbhāya svāhā
5.1.96.4 paṅka-jāya svāhā
5.1.96.5 kṣepaṇāya svāhā
5.1.96.6 vetrāya svāhā
5.1.96.7 kṣepaṇāya svāhā
5.1.96.8 padmāya svāhā
5.1.96.9 phalakāyai svāhā
5.1.96.10 avalagnāya svāhā

5.1.97.1 kumbhāya svāhā
5.1.97.2 śakti-dhvajāya svāhā
5.1.97.3 padmāya svāhā
5.1.97.4 ubhāya svāhā
5.1.97.5 nāsikāyai svāhā
5.1.97.6 daṇḍāya svāhā
5.1.97.7 mṛṇālikāyāi[*87] svāhā
5.1.97.8 muṣṭi-baṃdhāya svāhā
5.1.97.9 vājanāya svāhā
5.1.97.10 uttarāya svāhā
[*87] Text: mṛṇāḷikāyāi


5.1.98.1 karṇāya svāhā
5.1.98.2 ūha-pratyūhāya svāhā
5.1.98.3 vedikāyai svāhā
5.1.98.4 bhūmi-kalpāya svāhā
5.1.98.5 vājanaya svāhā
5.1.98.6 prataye svāhā
5.1.98.7 antaritāya svāhā
5.1.98.8 liṃgāya svāhā
5.1.98.9 śakti-dhvajāya svāhā
5.1.98.10 nāsikāyai svāhā

5.1.99.1 karṇa-pālikāyai svāhā
5.1.99.2 kapotāya svāhā
5.1.99.3 vājanāya svāhā
5.1.99.4 paṅka-jāya svāhā
5.1.99.5 vājanāya svāhā
5.1.99.6 uttarāya svāhā
5.1.99.7 bodhikāyai svāhā
5.1.99.8 vīra-kāṇḍāya svāhā
5.1.99.9 phalakāyai svāhā
5.1.99.10 vetrāya svāhā

5.1.100.1 utsaṃdhikāya svāhā
5.1.100.2 dhvajāya svāhā
5.1.100.3 kuṃbhāya svāhā
5.1.100.4 dhvajāsyāya svāhā
5.1.100.5 padmāya svāhā
5.1.100.6 bhīrave svāhā
5.1.100.7 skandhāya svāhā
5.1.100.8 padma-mālāyai svāhā
5.1.100.9 skandhāntarāyai svāhā
5.1.100.10 vedikāyai svāhā
5.1.100.11 mahā-paṭṭikāyai svāhā
5.1.100.12 kṣudra-paṭṭikāyai svāhā
5.1.100.13 karṇāya svāhā
5.1.100.14 kumudāya svāhā
5.1.100.15 jagatyai svāhā
5.1.100.16 upānāya svāhā
5.1.100.17 bhūs svāhā

5.1.0.25 karṇāya svāhāvalagnāya svāhottarāya svāhā nāsikāyai svāhā vetrāya svāhā vedikāyai svāhā sapta ca

5.1.101.1 śuddhā ime paśavaḥ
5.1.101.2 gaur dhenu-bhavyā
5.1.101.3 ā-go-dānāt
5.1.101.4 sāma-vedam āvāhayāmi
5.1.101.5 yajur-vedam āvāhayāmi
5.1.101.6 ṛg-vedam āvāhayāmi
5.1.101.7 atharva-vedam āvāhayāmi
5.1.101.8 vāyum āvāhayāmi
5.1.101.9 mahīm āvāhayāmi
5.1.101.10 divā-karam āvāhayāmi

5.1.102.1 candram āvāhayāmi
5.1.102.2 ātmātmā paramāntarātmā
5.1.102.3 viṣṇur māṃ rakṣatu
5.1.102.4 ato devā idaṃ viṣṇuḥ
5.1.102.5 sahasra-śīrṣā puruṣaḥ
5.1.102.6 śriye jāto medinī devī
5.1.102.7 ā-go-dānāt
5.1.102.8 imā oṣadhayaḥ
5.1.102.9 agna ā yāhi
5.1.102.10 iṣe tvorje tvāgnim īle purohitam

5.1.103.1 śaṃ no devīḥ
5.1.103.2 idam āpaś śivāḥ nārāyaṇāya
5.1.103.3 agnim īle
5.1.103.4 iṣe tvorje tvā
5.1.103.5 agna ā yāhi śaṃ no devīḥ
5.1.103.6 āpa undaṃtu
5.1.103.7 sahasra-śīrṣā puruṣaḥ
5.1.103.8 ato devāḥ
5.1.103.9 ekākṣaram āpo hi ṣṭhā mayo-bhuvaḥ
5.1.103.10 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
5.1.103.11 śaṃ no devīs sahasra-śīrṣā puruṣaḥ
5.1.103.12 ato devā idaṃ viṣṇuḥ
5.1.103.13 dhārāsu saptasu

5.1.0.26 divā-karam āvāhayāmi purohitaṃ bhuvaś catvāri ca

5.1.104.1 śukram asi
5.1.104.2 dadhikrāvṇo[*88] akāriṣam
5.1.104.3 āpyāyasva
5.1.104.4 gandha-dvārām
5.1.104.5 tat[*89] savituḥ
5.1.104.6 vasoḥ pavitram asi
5.1.104.7 pañca-gavyam āvāhayāmi
5.1.104.8 śivam āvāhayāmi
5.1.104.9 īśam āvāhayāmi
5.1.104.10 avyaktam āvāhayāmi
[*88] Text: dadhikrāvṇṇo
[*89] Text: tath



5.1.105.1 viṣṇor nu kaṃ vīryāṇi
5.1.105.2 bhūs svāhā
5.1.105.3 viṣṇave svāhā
5.1.105.4 viśveśvarāya svāhā
5.1.105.5 janārdanāya svāhā
5.1.105.6 sarva-bhūtātmane svāhā
5.1.105.7 avyaktāya svāhā
5.1.105.8 acalāya svāhā
5.1.105.9 devebhyas svāhā
5.1.105.10 bhūtebhyas svāhā

5.1.106.1 nāgebhyas svāhā
5.1.106.2 loka-pālebhyas svāhā
5.1.106.3 bhūs svāhā
5.1.106.4 ato devā idaṃ viṣṇuḥ
5.1.106.5 brahma jajñāna(g)ṃ hiraṇya-garbhaḥ
5.1.106.6 rudram anyaṃ try-ambakam
5.1.106.7 prajā-pate na tvat prajā-patir jayān[*90]
5.1.106.8 ye te śatam
5.1.106.9 dharmaugha-mātā
5.1.106.10 śata-dhāram āgneyo yasmāt
[*90] prajāpatir jayān indrāye vṛṣṇe TS 3.4.4.1a


5.1.107.1 trātāram indram agnir mūrdhā[*91]
5.1.107.2 yamo dādhāra vasavaḥ prathamaḥ
5.1.107.3 ye te śataṃ marutaḥ paramātmā
5.1.107.4 miśra-vāsasa īśānaḥ
5.1.107.5 yad asya karmaṇo 'ty arīricam
5.1.107.6 śaṃ no devīḥ
5.1.107.7 atharva-vedam āvāhayāmi
5.1.107.8 kṣīram āvāhayāmi
5.1.107.9 pavitram āvāhayāmi
5.1.107.10 puṇyam āvāhayāmi
[*91] Text: mūrthā


5.1.108.1 kṣīrodadhiś śeṣaś śeṣa-śāyinaḥ
5.1.108.2 ato devāḥ
5.1.108.3 udyantaṃ vāvādityam agnir anusamārohati
5.1.108.4 yogīśāya svāhā
5.1.108.5 śeṣa-paryaṅka-śāyine svāhā
5.1.108.6 śabda-brahmaṇe svāhā
5.1.108.7 samudrebhyas svāhā
5.1.108.8 parvatebhyas svāhā
5.1.108.9 devebhyas svāha
5.1.108.10 ṛṣibhyas svāḥa

5.1.109.1 pitṛbhyas svāhā
5.1.109.2 nāgebhyas svāhā
5.1.109.3 loka-pālebhyas svāhā
5.1.109.4 bhūtebhyas svāhā
5.1.109.5 idam āpaś śivāḥ
5.1.109.6 puṇya-tīrtham āvāhayāmi
5.1.109.7 śivam āvāhayāmi
5.1.109.8 puṇyam āvāhayāmi
5.1.109.9 devāvāsam āvāhayāmi
5.1.109.10 viṣṇor nu kam

5.1.110.1 puruṣam āvāhayāmi
5.1.110.2 satyam āvāhayāmi
5.1.110.3 acyutam āvāhayāmi
5.1.110.4 aniruddham āvāhayāmi
5.1.110.5 nyakṣam āvāhayāmi
5.1.110.6 vivasvatam āvāhayāmi
5.1.110.7 mitram āvāhayāmi
5.1.110.8 kṣattāram āvāhayāmi
5.1.110.9 dharmam āvāhayāmi
5.1.110.10 jñānam āvāhayāmi

5.1.111.1 vairāgyam āvāhayāmi
5.1.111.2 aiśvaryam āvāhayāmi
5.1.111.3 cakram āvāhayāmi
5.1.111.4 śaṅkham āvāhayāmi
5.1.111.5 gadām āvāhayāmi
5.1.111.6 śārṅgam āvāhayāmi
5.1.111.7 padmam āvāhayāmi
5.1.111.8 khaḍgam āvāhayāmi
5.1.111.9 musalam āvāhayāmi
5.1.111.10 vana-mālām āvāhayāmi

5.1.112.1 indram āvāhayāmi
5.1.112.2 yamam āvāhayāmi
5.1.112.3 varuṇam āvāhayāmi
5.1.112.4 kuberam āvāhayāmi
5.1.112.5 agnim āvāhayāmi
5.1.112.6 nirṛtim āvāhayāmi
5.1.112.7 vāyum āvāhayāmi
5.1.112.8 īśānam āvāhayāmi
5.1.112. 9 śeṣam āvāhayāmi
5.1.112.10 āpo hi ṣṭhā mayo-bhuvaḥ
5.1.112.11 dhātā dadātu na
imam me varuṇa
prajā-pate na tvad
agnir bhūtānām
ṛtā-ṣāṭ
5.1.112.12 agnir mūrdhāyam agnir yad asya karmaṇo 'ty arīricam
5.1.112.13 ye bhūtāḥ pracaranti

5.1.0.27 avyaktam āvāhayāmi bhūtebhyas svāhāgneyo yasmāt puṇyam āvāhayāmi ṛṣibhyas svāhā viṣṇor nu kam āvāhayāmi vana-mālām āvāhayāmi mayo-bhuvaś catvāri ca

5.1.113.1 agnim īle
5.1.113.2 iṣe tvorje tvā
5.1.113.3 agna ā yāhi śaṃ no devīḥ
5.1.113.4 āśāsu saptasu
5.1.113.5 soma(g)ṃ rājānam
5.1.113.6 mahīm āvāhayāmi
5.1.113.7 viṣṇum āvāhayāmi
5.1.113.8 agnim āvāhayāmi
5.1.113.9 vāsukim āvāhayāmi
5.1.113.10 agna ā yāhy āyur-dā agne 'gniṃ dūtam agnir mūrdhā[*92]
[*92] Text: mūrthā


5.1.114.1 vaiśvānarasya rūpam
5.1.114.2 jāta-vedo bhuvanasyāyur-dā agne
5.1.114.3 upāvaroha
5.1.114.4 ghṛta-pratīkaḥ
5.1.114.5 agnir indro varuṇo mitro aryamā[*93] vāyuḥ pūṣā sarasvatī sa-joṣasaḥ
5.1.114.6 ādityā viṣṇur marutaḥ svar bṛhat-somo rudro aditir brahmaṇaspatiḥ
5.1.114.7 eto nv indram
5.1.114.8 vāstoṣ-pate 'ṇor aṇīyān
5.1.114.9 dhārāsu saptasu
5.1.114.10 aṇor aṇīyān athāvanīdam astv āsanam
5.1.114.11 agnim īle
5.1.114.12 eto nv indram upāvaroha
5.1.114.13 jāta-vedo bhuvanasya
5.1.114.14 agna ā yāhy
ayan te yonir
mayi gṛhṇāmy agre
ghṛta-pratīko
jāta-vedo bhuvanasya
[*93] Text: āryamā


5.1.0.28 mūrdhāsana(g)ṃ[*94] catvāri ca
[*94] Text: mūrthāsana(g)ṃ


5.1.115.1 gārhapatya-yajñam āvāhayāmi
5.1.115.2 yajña-daivata-viśvān devān āvāhayāmi
5.1.115.3 oṃ bhūḥ puruṣam āvāhayāmi
5.1.115.4 acyutam āvāhayāmi
5.1.115.5 anvāhārya-yajñam āvāhayāmi
5.1.115.6 yajña-daivata-viśvān devān āvāhayāmi
5.1.115.7 oṃ bhuvaḥ puruṣam āvāhayāmi
5.1.115.8 satyam āvāhayāmi
5.1.115.9 āhavanīya-yajñam āvāhayāmi
5.1.115.10 yajña-daivata-viśvān devān āvāhayāmi

5.1.116.1 o(g)ṃ suvaḥ puruṣam āvāhayāmi
5.1.116.2 puruṣam āvāhayāmi
5.1.116.3 āvasakthya-yajñam āvāhayāmi
5.1.116.4 yajña-daivata-viśvān devān āvāhayāmi
5.1.116.5 oṃ mahaḥ puruṣam āvāhayāmi
5.1.116.6 aniruddham āvāhayāmi
5.1.116.7 sabhya-yajñam āvāhayāmi
5.1.116.8 yajña-daivata-viśvān devān āvāhayāmi
5.1.116.9 oṃ janaḥ puruṣam āvāhayāmi
5.1.116.10 viṣṇum āvāhayāmi

5.1.117.1 pauṇḍarīka-yajñam āvāhayāmi
5.1.117.2 yajña-daivata-viśvān devān āvāhayāmi
5.1.117.3 oṃ tapaḥ puruṣam āvāhayāmi
5.1.117.4 vāsudevam āvāhayāmi
5.1.117.5 śrāmaṇaka-yajñam āvāhayāmi
5.1.117.6 yajña-daivata-viśvān devān āvāhayāmi
5.1.117.7 o(g)ṃ satyaṃ puruṣam āvāhayāmi
5.1.117.8 nārāyaṇam āvāhayāmi
5.1.117.9 aupāsana-yajñam āvāhayāmi
5.1.117.10 yajña-daivata-viśvān devān āvāhayāmi
5.1.117.11 ato devāḥ

5.1.0.29 viśvān devān āvāhayāmi viṣṇum āvāhayāmi devān āvāhayāmy ekañ ca

5.1.118.1 iṣe tvorje tvā svasti-dā viśas-patiḥ
5.1.118.2 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ
śūro nṛ-ṣātā śavasaś cakāna ā go-mati vraje bhajā tvaṃ naḥ
5.1.118.3 śucī vo havyā
5.1.118.4 ime dhūpās surabhino[*95] divya-dhūpādhivāsitāḥ
5.1.118.5 pūtā brahma-pavitreṇa pūtās sūryasya raśmibhiḥ
5.1.118.6 ādyam abhigṛhṇāmīdam āpaś śivāḥ
5.1.118.7 viśvataś cakṣur uta viśvato mukho viśvato hasta uta viśvatas pāt
saṃ bāhubhyāṃ namati saṃpatatrair dyāvā pṛthivī janayan deva ekaḥ
5.1.118.8 namas suloma sulomi
dhārāsu saptasu
5.1.118.9 āpa undantu jīvase dīrghāyutvāya varcasa oṣadhe trayas vaina(gg)ṃ svadhite maina(g)ṃ hi(g)ṃsīr deva-śrūr etāni pravape svasty uttarāṇy aśī yāpo asmān mātaraś śundhantu ghṛtena no ghṛta-puvaḥ punantu viśvam asmat pravahantu ripram udābhyaś śucirā pūta emi somasya tanūr asi tanuvaṃ me pāhi mahīnāṃ payo 'si varco-dhā asi varcomayi dhehi vṛtrasya kanīnikāsi cakṣuṣ-pā asi cakṣur me pāhi cit-patis tvā punātu vāk-patis tvā punātu devas tvā savitā punātv acchidreṇa pavitreṇa vasos sūryasya raśmibhis tasya te pavitra-pate pavitreṇa yasmai kaṃ pune tac chakeyam ā vo devāsa īmahe satya-dharmāṇo adhvare yad vo devāsa āgure yajñiyāso havāmaha indrāgnī dyāvā-pṛthivī āpa oṣadhīs tvaṃ dīkṣāṇām adhipatir asīha mā santaṃ pāhi
[*95] After surabhino the text again has dhūpā, which has been removed in conformity with VMP 5.1.131.10 and 8.1.79.1.


5.1.0.30.1 saptasv ekañ ca

5.1.119.1 āpo vā ida(g)ṃ sarvaṃ viśvā bhūtāny āpaḥ prāṇā vā āpaḥ paśava āpo 'mṛtam āpo innam āpas samrāḍ āpo virāḍ āpas svarāḍ āpaś chandā(g)ṃsy āpo jyotī(g)ṃṣy āpas satyam āpas sarvā devatā āpo bhūr bhuvas suvar āpa oṃ
5.1.119.2 tejovat syāvaḥ
5.1.119.3 oṃ namo viṣṇave
5.1.119.4 oṃ namo nārāyaṇāya
5.1.119.5 oṃ namo bhagavate vāsudevāya
5.1.119.6 bhūya ātma-vṛtyā
5.1.119.7 namas suloma sa eko bhūd[*96] devasya tvā savitur ato devā kṣmām ekām
5.1.119.8 tan mā yaśo 'gre brahmā devānāṃ bhūmān anto 'gre
5.1.119.9 tan mā yaśo 'gre śata-dhāra(g)ṃ tam eka-nemiṃ prajā-patiṃ prathamam[*97] (?)[*98] nārāyaṇāya vidmahe
5.1.119.10 nārāyaṇāya
5.1.119.11 soma(g)ṃ rājānam
5.1.119.12 iyaṃ jāgratiḥ prathamaṃ praviśya devā bhavantu manu-jā vareṇyaḥ
5.1.119.13 mahātmanne no harate namas te
5.1.119.14 aghaugha-vidhvaṃsam amuṃ kuruṣva
5.1.119.15 viṣṇur māṃ rakṣatu
5.1.119.16 oṃ keśavāya namaḥ
5.1.119.17 oṃ am
[*96] Text: bhūr
[*97] prajāpatiṃ prathamaṃ yajñiyānām MS 4.14.1c; TB 2.8.1.4a; ApŚ 20.20.9a
[*98] Question mark appears in the VMP text and also in the following footnote: (?) varaṃ viṣṇur vareṇīyaṃ bhargo māyā ca dhīmahi / taṃ no viṣṇuḥ pracodayāt (iti kaiścit)



5.1.0.31 vidmahe 'ṣṭāu ca

5.1.120.1 ātmātmā paramāntarātmā mahy-antarātmā yaś cātirātmā satano 'ntarātmā vyāveṣṭi viśva(g)ṃ sakalaṃ bibharti yo vyakta-puṇyas sa-tunaḥ pradhānaḥ
5.1.120.2 prāṇaḥ praṇītis sa udāna ādir vara-do varāho vyānaś ca me syāt tapasāñ ca mūrtiḥ kapilo munīndro yaś cāpāno hayaśīrṣo naḥ
5.1.120.3 yat sarvam aśnāty[*99] ajaras samagra(g)ṃ śriyam ūrja-yuktāṃ sa tu me samānaḥ
5.1.120.4 balam āsuraṃ yat satataṃ nihantā brahmā buddhir me gopa īśvaraḥ
5.1.120.5 savitā ca vīryam induś ca dhātu[*100]-rasa-bhūta-bhūtā bhūtās sa-bhūtāḥ
5.1.120.6 dyaur me astu mūrdhodara-nābho[*101] vā bhūmir yathāṅghrir[*102] vavṛdhe 'ham īśaḥ
5.1.120.7 asthīni me syur atha parvatākhyā bhujagāś ca keśā divi ye carantaḥ
5.1.120.8 dvau netra-rūpau vithu pṛścni [?] mukhyau rudhirañ ca sāra(g)ṃ sakalañ ca toyam
5.1.120.9 snāyavo me āsannā dyaur bhṛgur me hṛdayam astu
sarve anye munayo 'ṅga-bhūtā vedā me āsyaṃ jihvā me sarasvatī
5.1.120.10 dantā maruta upajihvā upaśrutiḥ
5.1.120.11 vṛṣaṇau mitrā-varuṇāv upasthaḥ prajā-patir āntrā me vedāś śruti[*103]-smṛtī medādhāraṇe
5.1.120.12 svedam me varṣaṃ mūtra kośa(g)ṃ samudraṃ purīṣaṃ kāñcanam
5.1.120.13 sāvitrī gāyatrī maryādā vedi-hṛt-puṇḍarīke vimale praviṣṭas sakalas sa-lakṣmīs sa-vibhūtikāṅgo yat sarvaṃ puṇyaṃ mayy adhiṣṭhānam astu
5.1.120.14 sarveṣāṃ devānām ātmakas sarveṣāṃ munīnām ātmakas tapo-mūrtir iha puṇya-mūrtir āsan[*104]
5.1.120.15 sahasra-śīrṣā puruṣaḥ
[*99] Text: aśñchāty
[*100] Text: thātu
[*101] The 1946 edition reads: mūrdhodaran nabho
[*102] Text: yadhāṅghrir
[*103] Text: śrutis
[*104] Text: āsann



5.1.0.32 sarasvatī ṣaṭ ca

5.1.121.1[*105] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ
tam akratuṃ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśam
5.1.121.2[*106] sapta-prāṇāḥ prabhavanti tasmāt[*107] saptārciṣas samidhas saptajihvāḥ
sapta ime lokā yeṣu caranti prāṇā guhāśayāṃ[*108] nihitās sapta-sapta
5.1.121.3[*109] atas samudrā girayaś ca sarve 'smāt[*110] syandante sindhavas sarva-rūpāḥ
ataś ca viśvā oṣadhayo rasāś[*111] ca yenaiṣa bhūtas[*112] tiṣṭhaty[*113] antarātmā
5.1.121.4[*114] brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām
śyeno gṛdhrāṇā(g)ṃ svadhitir vanānā(g)ṃ somaḥ pavitram aty eti rebhan[*115]
5.1.121.5[*116] ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīṃ prajāṃ janayantī(g)ṃ sa-rūpām
ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ
[*105] MahānU US 8.3; SwV 12.1
[*106] MahānU US 8.4; SwV 12.2
[*107] Text: tasmāth
[*108] US guhāśayā; SwV guhāśayāt
[*109] MahānU US 8.5; SwV 12.3
[*110] Text: 'smāth; US asmāt
[*111] US rasaś
[*112] US bhūtais
[*113] US tiṣṭhate hy
[*114] MahānU US 9.1; SwV 12.4
[*115] Text: rebhann
[*116] MahānU US 9.2; SwV 12.5



5.1.122.1[*117] ha(g)ṃsaś śuci-ṣad vasur antarikṣa-sad dhotā vedi-ṣad atithir duroṇa-sat
nṛ-ṣad vara-sad ṛta-sad vyoma-sad ab-jā go-jā ṛta-jā adri-jā ṛtaṃ bṛhat
5.1.122.2[*118] yasmāj[*119] jātā na parā naiva kiñcanāsa[*120] ya āviveśa bhuvanāni viśvā
prajā-patiḥ prajayā saṃvidānas trīṇi jyotī(g)ṃṣi sacate sa ṣoḍaśī
5.1.122.3[*121] vidhartāra(g)ṃ havāmahe vasoḥ kuvid vanāti naḥ
savitāraṃ nṛ-cakṣasam
5.1.122.4[*122] adyā no deva savitaḥ prajāvat[*123] sāvīs saubhagam
parā duṣvapniya(g)ṃ[*124] suva
5.1.122.5[*125] viśvāni deva savitar duritāni parā suva
yad bhadraṃ tan ma[*126] ā suva
[*117] MahānU US 9.3; SwV 12.6
[*118] MahānU US 9.4; SwV 12.6a
[*119] US yasmān
[*120] US na jātaḥ paro anyo asti replaces jātṉ na parā naiva kiñcanṉsa
[*121] MahānU US 9.5; SwV 12.6b
[*122] MahānU US 9.6; SwV 39.2
[*123] Text: prajāvath
[*124] US duḥṣvapniyaṃ; SwV duḥsvapniyaṃ
[*125] MahānU US 9.7; SwV 39.3
[*126] US, RV, etc. na


5.1.123.1[*127] madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ[*128]
mādhvīr nas santv oṣadhīḥ
5.1.123.2[*129] madhu naktam utoṣasi[*130] madhu-mat pārthiva(g)ṃ rajaḥ
madhu dyaur astu naḥ pitā
5.1.123.3[*131] madhumān no vanas-patir madhumā(g)ṃ astu sūryaḥ
mādhvīr gāvo bhavantu naḥ
5.1.123.4[*132] ghṛtaṃ mimikṣe[*133] ghṛtam asya yonir ghṛte śrito ghṛtam uv[*134] asya dhāma
anuṣvadham ā vaha mādayasva svāhā-kṛtaṃ vṛṣabha vakṣi havyam
5.1.123.5[*135] samudrād ūrmir madhumā(g)ṃ ud ārad upā(g)ṃśunā sam amṛtatvam ānaṭ
ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ
[*127] MahānU US 9.8; SwV 39.4
[*128] Text: sinthavaḥ
[*129] MahānU US 9.9; SwV 39.5
[*130] US, RV utoṣaso; TS utoṣasi
[*131] MahānU US 9.10; SwV 39.6
[*132] MahānU US 9.11; SwV 12.7
[*133] SwV mimikṣire. This text here follows the TA, which is also mimikṣire.
[*134] US, RV v
[*135] MahānU US 9.12; SwV 12.8



5.1.124[*136].1[*137] vayaṃ nāma pra bravāmā ghṛtenāsmin[*138] yajñe dhārayāmā[*139] namobhiḥ
upa brahmā śṛṇavac chasyamānaṃ catuś-śṛṅgo 'vamīd gaura etat
5.1.124.2[*140] catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya
tridhā baddho vṛṣabho roravīti maho devo martyā(g)ṃ ā viveśa
5.1.124.3[*141] tridhā hitaṃ paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan[*142]
indra eka(g)ṃ sūrya ekaṃ jajāna venād eka(gg)ṃ svadhayā niṣ ṭatakṣuḥ
5.1.124.4[*143] yo devānāṃ prathamaṃ purastād viśvādhiko rudro maharṣiḥ
hiraṇya-garbhaṃ paśyata jāyamāna(g)ṃ sa no devaś śubhayā smṛtyā saṃyunaktu[*144]
5.1.124.5[*145] yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit
vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣena sarvam
5.1.124.6[*146] na karmaṇā na prajayā[*147] dhanena tyāgenaike amṛtatvam ānaśuḥ
pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti
5.1.124.7[*148] vedānta-vijñāna-suniścitārthās[*149] saṃnyāsa-yogād yatayaś śuddha-sattvāḥ
te brahma-loke tu[*150] parānta-kāle parāmṛtāt[*151] parimucyanti sarve
5.1.124.8[*152] daharaṃ[*153] vipāpmaṃ[*154] para-veśma-bhūtaṃ[*155] yat puṇḍarīkaṃ pura--madhya-sa(gg)ṃstham
tatrāpi daharaṃ[*156] gaganaṃ viśokas[*157] tasmin yadantas tad upāsitavyam
5.1.124.9[*158] yad[*159] vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ
tasya prakṛti-līnasya yaḥ paras sa maheśvaraḥ
[*136] VMP text incorrectly numbers this section as 114.
[*137] MahānU US 9.13; SwV 12.9
[*138] US, RV ghṛtasyāsmin; SwV ghṛtenāsmin
[*139] Text: dhārāyāmā corrected to dhārayāmā. US, SwV dhārayāmā
[*140] MahānU US 10.1; SwV 12.10
[*141] MahānU US 10.2; SwV 12.11
[*142] Text: avindann
[*143] MahānU US 10.3; SwV 12.12
[*144] US saṃyunakti
[*145] MahānU US 10.4; SwV 12.13
[*146] MahānU US 10.5; SwV 12.14
[*147] Text: prayā
[*148] MahānU US 10.6; SwV 12.15
[*149] SwV -viniścitārthās replaces -suniścitārthās
[*150] US -lokeṣu replaces -loke tu
[*151] US parāmṛtāḥ
[*152] MahānU US 10.7; SwV 12.16
[*153] US, SwV dahraṃ
[*154] SwV vipāpaṃ
[*155] US varaṃ veśma-bhūtaṃ replaces para-veśma-bhūtaṃ
[*156] US dahraṃ; SwV dahre
[*157] SwV viśokaṃ
[*158] MahānU US 10.8; SwV 12.17
[*159] US, SwV yo



5.1.0.33 ajo 'nyas suva nābhis sarvam aṣṭāu ca[*160]
[*160] US ajo 'nyas suvibhā nābhiḥ sarvam asyaiva; SwV omits


5.1.125.1 ato devā idaṃ viṣṇuḥ
5.1.125.2 om[*161]
5.1.125.3[*162] sahasra-śīrṣaṃ devaṃ viśvākṣaṃ[*163] viśva-śaṃbhuvam
viśvaṃ nārāyaṇaṃ devam akṣaraṃ paramaṃ prabhum[*164]
5.1.125.4[*165] viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇa(g)ṃ harim
viśvam evedaṃ puruṣas tad viśvam upajīvati
5.1.125.5[*166] patim viśvasyātmeśvara(g)ṃ śāśvata(g)ṃ śivam acyutam
nārāyaṇaṃ mahā-jñeyaṃ viśvātmānaṃ parāyaṇam
5.1.125.6[*167] nārāyaṇa-paraṃ[*168] brahma tattvaṃ nārāyaṇaḥ paraḥ
nārāyaṇa-paro[*169] jyotir ātmā nārāyaṇaḥ paraḥ[*170]
[*161] VMP inserts 5.1.125.1-2, then continues with with MahānU.
[*162] MahānU US 11.1; SwV 13.1
[*163] US viśvākhyaṃ
[*164] SwV prabhu(pada)m
[*165] MahānU US 11.2; SwV 13.2
[*166] MahānU US 11.3; SwV 13.3
[*167] MahānU US 11.4; SwV 13.4
[*168] US, SwV nārāyaṇaḥ paraṃ
[*169] US, SwV nārāyaṇaḥ paro
[*170] VMP here omits US 11.5: nārāyaṇaḥ paro dhyātā dhyānaṃ nārāyaṇaḥ paraḥ* / padād api paraś cāsu tasmād yas tu parāt paraḥ // *SwV gives the first line only in brackets following SwV 13.4



5.1.126.1[*171] yac ca kiñcij jagaty asmin dṛśyate śrūyate 'pi vā
antar bahiś ca tat[*172] sarvaṃ vyāpya nārāyaṇas sthitaḥ
5.1.126.2[*173] anantam avyayaṃ kavi(g)ṃ samudre intaṃ[*174] viśva-śaṃbhuvam
padma-kośa-pratīkāśa(g)ṃ hṛdayañ[*175] cāpy adho mukham
5.1.126.3[*176] adho niṣṭyā vitastyān tu[*177] nābhyām upari tiṣṭhati
hṛdayaṃ tad vijānīyād viśvasyāyatanam mahat
5.1.126.4[*178] santata(g)ṃ[*179] sirābhis tu lambaty ākośa-sannibham
tasyānte suṣira(g)ṃ sūkṣmaṃ tasmint[*180] sarvaṃ pratiṣṭhitam
5.1.126.5[*181] tasya madhye mahān agnir viśvārcir viśvato mukhaḥ
so 'gra-bhug vibhajan[*182] tiṣṭhann āhāram ajaraḥ[*183] kaviḥ[*184]
5.1.126.6[*185] saṃtāpayati svaṃ deham ā-pāda-tala-mastakam
tasya madhye vahni-śikhā aṇīyordhvā vyavasthitaḥ[*186]
5.1.126.7[*187] nīla-toya-da-madhya-sthā vidyul-lekheva bhāsvarā[*188]
nīvāra-śūkavat tanvī pītābhā syāt tanūpamā[*189]
5.1.126.8[*190] tasyāś śikhāyā madhye paramātmā vyavasthitaḥ
sa brahmā sa śivas sendras so 'kṣaraḥ paramas sva-rāṭ[*191]
5.1.126.9[*192] ṛta(g)ṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇa-piṅgalam[*193]
ūrdhva-retaṃ virūpākṣaṃ viśva-rūpāya vai[*194] namaḥ
[*171] MahānU US 11.6; SwV 13.5
[*172] Text: tath
[*173] MahānU US 11.7; SwV 13.6
[*174] US taṃ
[*175] US suṣiraṃ
[*176] MahānU US 11.8; SwV 13.7
[*177] SwV vitastyānte replaces vitastyān tu
[*178] MahānU US 11.9; SwV 13.8
[*179] US satataṃ tu
[*180] Text: tasminth corrected to tasmint, US tasmint.
[*181] MahānU US 11.10; SwV 13.9
[*182] US vibhajaṃs
[*183] US akṣaraḥ
[*184] SwV inserts, in brackets, after SwV 13.9: tiryag ūrdhvam adhaḥ śāyī raśmayas tasya santatā(ḥ)
[*185] MahānU US 11.11; SwV 13.10
[*186] US, SwV vyavasthitā
[*187] MahānU US 11.12; SwV 13.11
[*188] US bhāsurā
[*189] SwV pītā bhāsvaty anupamā replaces pītābhā syāt tanūpamā
[*190] MahānU US 11.13; SwV 13.12
[*191] VMP here omits US 11.14-15
[*192] MahānU US 12.1; SwV 23.1
[*193] Text: piṅgaḷam
[*194] US inserts namo after vai



5.1.0.34 paraḥ kavir aṣṭāu ca

5.1.127.1 oṃ āyātu bhagavān
5.1.127.2 oṃ āśrāvaya
5.1.127.3 oṃ astu śrauṣaṭ
5.1.127.4 oṃ yaja
5.1.127.5 oṃ ye yajāmahe
5.1.127.6 oṃ vauṣaṭ
5.1.127.7 oṃ sahasra-śīrṣā puruṣaḥ
5.1.127.8 viṣṇor nu kam
5.1.127.9 ekākṣaram
5.1.127.10 hiraṇya-varṇāṃ bhūmir bhūmnā
5.1.127.11 ato devāḥ

5.1.0.35 bhūmnaikaṃ ca

5.1.128.1 atharva-vedam āvāhayāmi
5.1.128.2 aśvināv āvāhayāmi
5.1.128.3 sāma-vedam āvāhayāmi
5.1.128.4 vatsarān āvāhayāmi
5.1.128.5 ṛg-vedam āvāhayāmi
5.1.128.6 vāyum āvāhayāmi
5.1.128.7 ādityam āvāhayāmi
5.1.128.8 apsarasa āvāhayāmi
5.1.128.9 kāśyapam āvāhayāmi
5.1.128.10 maruta āvāhayāmi

5.1.129.1 munīnām āvāhayāmi
5.1.129.2 takṣakam āvāhayāmi
5.1.129.3 ṛtūn āvāhayāmi
5.1.129.4 bṛhaspatim āvāhayāmi
5.1.129.5 śaṃ no devīḥ
5.1.129.6 agna ā yāhi
5.1.129.7 agnim īle
5.1.129.8 pūtas tasya pāre bhuvanasya madhye nākasya pṛṣṭhe mahato mahīyate
5.1.129.9 mahadbhis soṃbhasor bhuvanayor gamanayor medhyayor vibhavayor devam abhisaṃjātam api brahmā
5.1.129.10 sadā vedās tu yaśo mahān yaśo maha-dyutir maha-matir mahān puruṣo 'stu sadā-śivaḥ

5.1.130.1 imā oṣadhayas saṃbabhūvus tās tāḥ sarvāḥ pavamāne
5.1.130.2 anugatāś śāntiṃ kurvantu naḥ
5.1.130.3 abhi tvā śūra nonumo dugdhā iva dhenavaḥ
īśānam asya jagatas suvardṛśam īśānam indra tasthuṣaḥ
5.1.130.4 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti
5.1.130.5 vārīś catasras sadṛśaḥ kavīnāṃ patyuḥ pratyāvaritā kṣadaṃś ca
bhūyo bhūtyai bhuvanasya puṣṭyai snāyīta yas saṃgataṃ snāpayāmi
5.1.130.6 āpo hi ṣṭhā mayo-bhuvaḥ
5.1.130.7 iṣe tvorje tvā

5.1.131.1 āpa undantu
5.1.131.2 mitras suvarṇaḥ
5.1.131.3 tejovat syāvaḥ
5.1.131.4 somasya tanūr asi
5.1.131.5 bhūto bhūteṣu
5.1.131.6 imās sumanasa śreṣṭhā divya-puṣpādhivāsitāḥ
5.1.131.7 pūtā brahma-pavitreṇa pūtās sūryasya rasmibhiḥ
5.1.131.8 ime gandhās surabhino divya-gandhādhivāsitāḥ
5.1.131.9 pūtā brahma-pavitreṇa pūtās sūryasya rasmibhiḥ
5.1.131.10 ime dhūpās surabhino divya-dhūpādhivāsitāḥ
5.1.131.11 pūtā brahma-pavitreṇa pūtās sūryasya rasmibhiḥ
5.1.131.12 śubhrā jyotiś ca devānāṃ tejaś ca satata-prabhaḥ
prabhās-karo mahā-tejā dīpo 'yaṃ pratigṛhyātām

5.1.0.36 āvāhayāmi śivorje tvādhivāsitās trīṇi ca

5.1.132.1 dhārāsu saptasu
5.1.132.2 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavā(g)ṃ ibhena
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ
5.1.132.3 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ
tapū(g)ṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ
5.1.132.5 prati spaśo vi śṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ
yo no dūre aghaśa(g)ṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt
5.1.132.7 ud agne tiṣṭha praty ā tanuṣva ny amitrā(g)ṃ oṣatāt tigmahete
yo no arāti(g)ṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam
5.1.132.9 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne
ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pra mṛṇīhi śatrūn[*195]
[*195] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 133. The numbering has been adjusted so that the complete verse now comes at the end of chapter 132.


5.1.133.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat
viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut
5.1.133.2 sed agne astu subhagas sudānur yas tvā nityena haviṣā ya ukthaiḥ
piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ
5.1.133.3 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ
svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn
5.1.133.4 iha tvā bhūry ā cared upa tman doṣā-vastar dīdivā(g)ṃsam anu dyūn
krīḍantas tvā sumanasas sapemābhi dyumnā tasthivā(g)ṃso janānām
5.1.133.5 yas tvā svaśvas suhiraṇyo agna upayāti vasumatā rathena
tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat[*196]
[*196] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 134. The numbering has been adjusted so that the complete verse now comes at the end of chapter 133.


5.1.134.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya
tvan no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ
5.1.134.2 asvapnajas taraṇayas suśevā[*197] atandrāso 'vṛkā aśramiṣṭhāḥ
te pāyavas sadhriyañco niṣadyāgne tava naḥ pāntv amūra
5.1.134.3 ye pāyavo māmateyan te agne paśyanto andhaṃ duritād arakṣan
rarakṣa tānt[*198] sukṛto viśva-vedā dipsanta id ripavo nāha debhuḥ
5.1.134.4 tvayā vaya(g)ṃ sadhanyas tvotās tava praṇīty aśyāma[*199] vājān
ubhā śa(g)ṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa
5.1.134.5 ayā te agne samidhā vidhema prati stoma(g)ṃ śasyamānaṃ gṛbhāya
dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt[*200]
[*197] Text: suśśevā
[*198] Text: tānth; TS tānt; RV tān
[*199] TS āśyāma; RV aśyāma
[*200] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 135. The numbering has been adjusted so that the complete verse now comes at the end of chapter 134.



5.1.135.1 rakṣo-haṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma
śiśāno agniḥ kratubhis samiddhas sa no divā sa riṣaḥ pātu naktam
5.1.135.2 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahītvā
prādevīr māyās sahate durevāś śiśīte śṛṅge rakṣase vinikṣe
5.1.135.3 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u
made cid asya pra rujanti bhāmā na varante paribādho adevīḥ
5.1.135.4 mahā(g)ṃ indro nṛvad ā carṣaṇiprāḥ
5.1.135.5 trātāram indram
5.1.135.6 agnir āyuṣmān
5.1.135.7 svasti-dā viśas-patiḥ

5.1.0.37 agne rathena gṛbhāyāyuṣmān ekañ ca

5.1.136.1 vedāham etam
5.1.136.2 oṃ śeṣam āvāhayāmi
5.1.136.3 mitram āvāhayāmi
5.1.136.4 atrim āvāhayāmi
5.1.136.5 viśvam āvāhayāmi
5.1.136.6 śivam āvāhayāmi
5.1.136.7 sanātanam āvāhayāmi
5.1.136.8 sanaṃdanam āvāhayāmi
5.1.136.9 sanat-kumāram āvāhayāmi
5.1.136.10 sanakam āvāhayāmi

5.1.137.1 jayām āvāhayāmi
5.1.137.2 vijayām āvāhayāmi
5.1.137.3 vindām āvāhayāmi
5.1.137.4 nandām āvāhayāmi
5.1.137.5 puṣṭikām āvāhayāmi
5.1.137.6 kumudvatīm āvāhayāmi
5.1.137.7 utpalikām āvāhayāmi
5.1.137.8 viśokām āvāhayāmi
5.1.137.9 kanikradaj januṣam
5.1.137.10 aśvinau vahatāṃ vahetāṃ[*201] vahāmi sa(g)ṃsṛṣṭaṃ garuḍa-rathaṃ yathā-sthānaṃ vahāmi
5.1.137.11 ajñānajñāu dvāv imāv īśānīśāv ajau hy eko bhoktṛ bhojyārtha-yuktaḥ
5.1.137.12 anantātmā viśva-rūpo hy akartā kṛtaṃ yathā vedayate brahma sampadyate
5.1.137.13 yad vaiṣṇava(g)ṃ śayane śayānam
5.1.137.14 śriye jāto medinī devī
5.1.137.15 oṃ viṣṇum āvāhayāmi
5.1.137.16 viṣṇor nu kaṃ vīryāṇi
5.1.137.17 agnim īle purohitam
5.1.137.18 iṣe tvorje tvā
5.1.137.19 agna ā yāhi śaṃ no devīḥ
[*201] 1946 edition: vahetāṃ; 1984 edition: hetāṃ va


5.1.0.38 sanakam āvāhayāmi sthānaṃ vahāmi nava ca

5.1.138.1 oṃ viṣṇum āvāhayāmi
5.1.138.2 śriyam āvāhayāmi
5.1.138.3 hariṇīm āvāhayāmi
5.1.138.4 oṃ puruṣam āvāhayāmi
5.1.138.5 kapilam āvāhayāmi
5.1.138.6 satyam āvāhayāmi
5.1.138.7 yajñam āvāhayāmi
5.1.138.8 acyutam āvāhayāmi
5.1.138.9 nārāyaṇam āvāhayāmi
5.1.138.10 aniruddham āvāhayāmi

5.1.139.1 puṇyam āvāhayāmi
5.1.139.2 varāham āvāhayāmi
5.1.139.3 subhadram āvāhayāmi
5.1.139.4 nārasiṃham āvāhayāmi
5.1.139.5 īśitātmānam[*202] āvāhayāmi
5.1.139.6 vāmanam āvāhayāmi
5.1.139.7 sarvodvaham āvāhayāmi
5.1.139.8 trivikramam āvāhayāmi
5.1.139.9 sarva-vidyeśvaram āvāhayāmi
5.1.139.10 indram āvāhayāmi
[*202] Text: īśitātmanam


5.1.140.1 yamam āvāhayāmi
5.1.140.2 varuṇam āvāhayāmi
5.1.140.3 kuberam āvāhayāmi
5.1.140.4 agnim āvāhayāmi
5.1.140.5 nirṛtim āvāhayāmi
5.1.140.6 vāyum āvāhayāmi
5.1.140.7 īśānam āvāhayāmi
5.1.140.8 subhadram āvāhayāmi
5.1.140.9 sarvam āvāhayāmi
5.1.140.10 hayātmakam āvāhayāmi

5.1.141.1 sukhāvaham āvāhayāmi
5.1.141.2 rāma-devam āvāhayāmi
5.1.141.3 saṃvaham āvāhayāmi
5.1.141.4 puṇya-devam āvāhayāmi
5.1.141.5 suvaham āvāhayāmi
5.1.141.6 mitram āvāhayāmi
5.1.141.7 sanātanam āvāhayāmi
5.1.141.8 atrim āvāhayāmi
5.1.141.9 sanaṃdanam āvāhayāmi
5.1.141.10 śivam āvāhayāmi

5.1.142.1 sanat-kumāram āvāhayāmi
5.1.142.2 viśvam āvāhayāmi
5.1.142.3 sanakam āvāhayāmi
5.1.142.4 indram āvāhayāmi
5.1.142.5 yamam āvāhayāmi
5.1.142.6 varuṇam āvāhayāmi
5.1.142.7 kuberam āvāhayāmi
5.1.142.8 agnim āvāhayāmi
5.1.142.9 nirṛtim āvāhayāmi
5.1.142.10 vāyum āvāhayāmi

5.1.143.1 īśānam āvāhayāmi
5.1.143.2 brahmānam āvāhayāmi
5.1.143.3 mārkaṇḍeyam āvāhayāmi
5.1.143.4 śaṃkaram āvāhayāmi
5.1.143.5 bhṛgum āvāhayāmi
5.1.143.6 dhātāram āvāhayāmi
5.1.143.7 vidhātāram āvāhayāmi
5.1.143.8 bhuvaṅgam āvāhayāmi
5.1.143.9 pataṅgam āvāhayāmi
5.1.143.10 patiram āvāhayāmi

5.1.144.1 varuṇam āvāhayāmi
5.1.144.2 maṇikam āvāhayāmi
5.1.144.3 sandhyām āvāhayāmi
5.1.144.4 vikhanasam āvāhayāmi
5.1.144.5 tāpasam āvāhayāmi
5.1.144.6 kiṣkindham āvāhayāmi
5.1.144.7 tīrtham āvāhayāmi
5.1.144.8 īśānam āvāhayāmi
5.1.144.9 bali-rakṣakam āvāhayāmi
5.1.144.10 vāg-devīm āvāhayāmi

5.1.145.1 ravim āvāhayāmi
5.1.145.2 śakram āvāhayāmi
5.1.145.3 śriyam āvāhayāmi
5.1.145.4 pavitram āvāhayāmi[*203]
5.1.145.5 haviḥ-pālakam āvāhayāmi
5.1.145.6 agnim āvāhayāmi
5.1.145.7 bhaumam āvāhayāmi
5.1.145.8 jagad-bhuvam āvāhayāmi
5.1.145.9 durgām āvāhayāmi
5.1.145.10 yamam āvāhayāmi
5.1.145.11 maṃdam āvāhayāmi[*204]
[*203] 1946 edition omits this verse
[*204] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.146.1.



5.1.146.1 sapta-rohiṇīr āvāhayāmi
5.1.146.2 sapta-mātṝr āvāhayāmi
5.1.146.3 nirṛtim āvāhayāmi
5.1.146.4 bṛhaspatim āvāhayāmi[*205]
5.1.146.5 dhātrīm āvāhayāmi[*206]
5.1.146.6 mahā-kālim[*207] āvāhayāmi
5.1.146.7 puruṣam āvāhayāmi
5.1.146.8 varuṇam āvāhayāmi
5.1.146.9 budham āvāhayāmi
5.1.146.10 jyeṣṭhām āvāhayāmi
5.1.146.11 puṣpa-rakṣakam āvāhayāmi[*208]
5.1.146.12 vāyum āvāhayāmi
[*205] 1946 edition omits this verse
[*206] 1946 edition omits this verse
[*207] Text: kāḷim. This verse is omitted in the 1984 edition. (mahā-kālī ?)
[*208] In the 1984 edition this verse is the first verse of the next section, i.e. 5.1.147.1.



5.1.147.1 śukram āvāhayāmi
5.1.147.2 saptarṣīn[*209] āvāhayāmi
5.1.147.3 gaṃgām āvāhayāmi
5.1.147.4 kuberam āvāhayāmi
5.1.147.5 niśākaram āvāhayāmi
5.1.147.6 pañca-bhūtān āvāhayāmi
5.1.147.7 śāntam āvāhayāmi
5.1.147.8 nyakṣam āvāhayāmi
5.1.147.9 vivasvatam āvāhayāmi
5.1.147.10 mitram āvāhayāmi
[*209] 1984 edition: bhṛgv-ādi-saptarṣīn


5.1.148.1 kṣattāram āvāhayāmi
5.1.148.2 śrī-bhūtam āvāhayāmi
5.1.148.3 garuḍam āvāhayāmi
5.1.148.4 vakra-tuṇḍam āvāhayāmi
5.1.148.5 nāga-rājam āvāhayāmi
5.1.148.6 cakram āvāhayāmi
5.1.148.7 dhvajam āvāhayāmi
5.1.148.8 śaṅkham āvāhayāmi
5.1.148.9 yūthādhipam[*210] āvāhyāmi
5.1.148.10 akṣa-hantam āvāhayāmi
[*210] Text: yūdhāthipam


5.1.0.39 aniruddham āvāhayāmīndram[*211] āvāhayāmi hayātmakam āvāhayāmi śivam āvāhayāmi vāyum āvāhayāmi patiram āvāhayāmi vāg-devīm āvāhayāmi mandam āvāhayāmi vāyum āvāhayāmi mitram āvāhayāmy akṣa-hantam āvāhayāmi
[*211] 1946 edition: āvāhayāmi mīndram; 1984 edition: āvāhayāmīndram


5.1.149.1 oṃ hotar ehi vayam idaṃ deva-yajanaṃ kariṣyāmaḥ[*212]
5.1.149.2 adhvaryo devatā ācakṣva tāsām ānupūrvam uccair upāṃśutāṃ ca
5.1.149.3 agnaye samidhyamānāyānu brūhi[*213]
5.1.149.4 oṃ[*214] namaḥ pravaktre nama upadraṣṭre namo 'nukhyātre ka idam anuvakṣyati sa idam anuvakṣyati ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaś ca vāk saṃsthita[*215]-yajñas sādhuś[*216] candāṃsi prapadye 'ham eva mām[*217]
śrī viṣṇu-śarmāṇam[*218]
5.1.149.5 bhūte bhaviṣyati jāte janiṣyamāṇa ābhajāmy apāvyaṃ[*219] vāco aśāntim vaha[*220]
5.1.149.6 jāta-vedo ramayā paśūn mayi[*221]
5.1.149.7 varma me dyāvā-pṛthivī varmāgnir varma sūryo varma me santu[*222] tiraś-cikāḥ
5.1.149.8 tad adya vācaḥ prathamaṃ maśīya[*223] yenāsurām
abhi devā asāma
ūrjāda uta yajñiyāsaḥ pañca-janā mama hotraṃ juṣadhvaṃ[*224]
[*212] Beginning with 5.1.149.1 there are no accent marks in the text until the third to last word of 5.1.149.4, where 'ham has a svarita mark. At this point the accents resume with an udātta over mām, the last word of this verse.
[*213] TS 6.3.7.1; TB 3.3.7.1 (VC p. 7)
[*214] After oṃ, beginning with the word namaḥ, there is a quote from the Āśvalāyana-Śrauta-Sūtra, AŚ 1.2.1, (p. 14-15) which continues until VMP 5.1.149.9 as indicated.
[*215] AŚ sama-sthita-
[*216] AŚ sādhu
[*217] The AŚ here gives amum iti svan nāmādiśeta.
[*218] This verse is not in AŚ 1.2.1. The accent marks disappear again here with this verse and resume toward the end of text 5.1.149.8.
[*219] 1984 edition: ābhjāmyava āvyaṃ; 1946 edition: ābhajāny apāvyaṃ; AŚ ābhajāmy apāvaṃ
[*220] The AŚ here inserts: iti aṅguly-agrāṇy avakṛṣya
[*221] The AŚ here inserts: iti pratisandadhyāt
[*222] Accent marks resume here with a svarita over the tu in santu.
[*223] AŚ here inserts the word iti after maśīya which marks the end of AŚ 1.2.1.
[*224] Beginning with the words tad adya in VMP 5.1.149.8 and ending here with the word juṣadhvaṃ a complete verse from RV 10.53.4 is quoted. In the VMP text, the verse is divided between two sections. The third line of this verse, ūrjāda...juṣadhvam, is the first line of section 150, however the numbering has been adjusted so that the complete verse is at the end of section 149. AŚ 1.2.1 includes only a pratīka from RV 10.53.4, however VMP includes the entire RV verse.



5.1.150.1 him
5.1.150.2 bhūr bhuvas suvar om[*225]
5.1.150.3 pra vo vājā abhidyavo haviṣmanto ghṛtācyā devāṃ jigāti sumnay... [*226] om[*227]
5.1.150.4 agna ā yāhi vītaye gṛṇāno havyadātaye
ni hotā satsi[*228] barhiṣ...[*229] om
5.1.150.5 tan tvā samidbhir aṅgiro ghṛtena vardhayāmasi
bṛhac-chocā yaviṣṭhy...[*230] om
5.1.150.6 sa naḥ pṛthuś śravāyyam acchā deva vivāsasi
bṛhad-agne suvīry...[*231] om[*232]
[*225] All accent marks disappear again from this point forward and resume at 5.1.152.5 with the word agne.
[*226] RV, TB, MS, etc: sumnayuḥ; The VMP here begins a pattern of dropping the last vowel (and any consonant that follows it) from the last word in an RV quote and adding om at the end. This is seen to continue through 5.1.152.4.
[*227] This verse is found at RV 3.27.1 (VC p. 630)
[*228] Text: sathsi
[*229] RV, TS, TB: barhiṣi
[*230] RV, TS, TB: yaviṣṭhya
[*231] RV, TB: suvīryam
[*232] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 151. However, the numbering has been adjusted so that the complete verse now comes at the end of chapter 150.



5.1.151.1 īlenyo namasyas tiras tamāṃsi darśataḥ
sam agnir idhyate vṛṣ...[*233] om
5.1.151.2 vṛṣo agnis sam idhyate 'śvo na deva-vāhanaḥ
taṃ haviṣmanta īḷat...[*234] om
5.1.151.3 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣānas sam idhīmahi
agne dīdyataṃ bṛh...[*235] om
5.1.151.4 agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśva-vedasam
asya yajñasya sukrat...[*236] om
5.1.151.5 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ[*237]
śociṣ-keśas tas īmah...[*238] om[*239]
[*233] RV, TB: vṛṣā
[*234] RV, TB: īḷate
[*235] RV, TB: bṛhat
[*236] RV, TB, TS: sukratum
[*237] Text: īḍḍyaḥ; RV, TB: īḍyaḥ
[*238] RV, TB: īmahe
[*239] The VMP text divides this verse between two sections, making the second line of this verse the first line of chapter 152. The numbering has been adjusted so that the complete verse now comes at the end of chapter 151.



5.1.152.1 pṛthu-pājā amartyo ghṛta-nirṇik sv-āhutaḥ
agnir yajñasya havyav...[*240] om
5.1.152.2 taṃ sabādho yata-sruca itthā dhiyā yajñavantaḥ
ā cakrur agnim ūtay...[*241] om
5.1.152.3 samiddho agna āhūta devān yakṣi sv-adhvara
tvaṃ hi havyavāl[*242] as...[*243] om
5.1.152.4 ā juhota[*244] duvasyatāgniṃ prayaty adhvare
vṛṇīdhvaṃ havyavāhan...[*245] om
5.1.152.5 agne mahā(g)ṃ asi brāhmaṇa bhārata[*246]
5.1.152.6 (kāśyapāvatsāra-naiddhruva)[*247]
[*240] RV, TB: havyavāṭ
[*241] RV, TB: ūtaye
[*242] Text: havyavāḷ
[*243] RV, TB, TS: asi
[*244] 1984 edition: juhotā
[*245] RV, TB: havyavāhanam
[*246] Beginning with this verse and ending with verse 5.1.154.1, āvaha devān yajamānāya, is a set of pratīkas which are found in TS 2.5.9.1-4. The complete verse is as follows (I have underlined the Sanskrit and English that appears in the VMP text): agne mahāṅ asīty āha mahān hy eṣa yad agnir brāhmaṇety āha brāhmaṇo hy eṣa bhāratety āhaiṣa hi devebhyo havyaṃ bharati deveddha ity āha devā hy etam aindhate manviddha ity āha manur hy etam uttaro devebhya aindharṣi-ṣṭuta ity āharṣayo hy etam astuvan viprānumadita ity āha (1) viprā hy ete yac chuśruvāṃso brahma-saṃśita ity āha brahma-saṃśito hy eṣa ghṛtahavana ity āha ghṛtāhutir hy asya priyatamā praṇīr yajñānām ity āha praṇīr hy eṣa yajñānāṃ rathīr adhvarāṇām ity āhaiṣa hi deva-ratho 'tūrto hotety āha na hy etaṃ kaścana (2) tarati tūrṇir havya-vāḍ ity āha sarvaṃ hy eṣa taraty āspātraṃ juhūr devānām ity āha juhūr hy eṣa devānāṃ camaso deva-pāna ity aha camaso hy eṣa deva-pāno 'rāṃ ivāgne nemir devāṃs tvaṃ paribhūr asīty āha devān hy eṣa paribhūr yad brūyād ā vaha devān devayate yajamānāyeti bhrātṛvyam asmai (3) janayed ā vaha devān yajamānāyety āha yajamānam evaitena vardhayati... | Keith's translation: "`O Agni, thou art great', he says, for Agni is great. `O Brahman', he says, for he is a Brahman. `O Bhārata', he says, for he bears the sacrifice to the gods. `Kindled by the gods', he says, for the gods kindled him. `Kindled by Manu', he says, for Manu kindled him after the gods. `Praised by the Ṛṣis', he says, for the Ṛṣis praised him. `Rejoiced in by sages', he says, for learned people are sages. `Celebrated by the poets', he says, for learned people are the poets. `Quickened by the holy power (Brahman)', he says, for he is quickened by the holy power (Brahman). `With ghee offering', he says, for ghee is his dearest offering. `Leader of the sacrifices', he says, for he is the leader of the sacrifices. `Charioteer of the rites', he says, for he is the chariot of the gods. `The Hotṛ unsurpassed', he says, for no one surpasses him. `Surpassing, bearing the oblation', he says, for he surpasses all. `The mouth dish, the ladle of the gods', he says, for he is the ladle of the gods. `The bowl from which the gods drink', he says, for he is the bowl from which the gods drink. `O Agni, like a felly the spokes, thou dost surround the gods', he says, for he surrounds the gods. If he were to say, `Bring hither the gods to the pious sacrificer', he would produce an enemy for him. `Bring hither the gods to the sacrificer', he says; verily with that he makes the sacrificer to grow great."
[*247] This verse is in parentheses in the Sanskrit text.



5.1.153.1 deveddho manv-iddhaḥ[*248]
5.1.153.2 ṛṣi-ṣṭuto viprānumaditaḥ kavi-śasto brahma-sa(g)ṃśito ghṛtāhavanaḥ
5.1.153.3 praṇīr yajñānām
5.1.153.4 rathīr[*249] adhvarāṇām
5.1.153.5 atūrto hotā
5.1.153.6 tūrṇir havyavāṭ
5.1.153.7 āspātraṃ juhūr devānām
5.1.153.8 camaso deva-pānaḥ
5.1.153.9 arā(g)ṃ ivāgne nemir devā(g)ṃs tvaṃ paribhūr asi
[*248] TB: asāv asau deveddho manviddhaḥ
[*249] Text: radhīr



5.1.154.1 āvaha devān yajamānāya
5.1.154.2 idaṃ viṣṇuḥ
5.1.154.3 āyātu bhagavān puruṣas sa-gaṇas sa-sainyas sa-śrī-sahāyas saha-devatābhir anumanyatām
5.1.154.4 yas tu garuḍa-ratho[*250] nityam ṛṣibhiś cānugāminaṃ tam ajaṃ puṇḍarīkākṣaṃ bhagavantam om
5.1.154.5 viṣṇum āvaha[*251]
5.1.154.6 puruṣam āvaha
5.1.154.7 satyam āvaha
5.1.154.8 acyutam āvaha
5.1.154.9 aniruddham āvaha
[*250] Text: -radho
[*251] In TB section 3.5.3.6, verses with āvaha, similar to 5.1.154.5-9, are found frequently.



5.1.155.1 śriye jātaḥ
5.1.155.2 āyātu bhagavatī śrīs svarṇa-varṇā sa-gaṇā sa-sainyā śrī-parama-puruṣa-sahāyā saha-devatābhir anumanyatām
5.1.155.3 yā padmāsanā padma-hastā haṃsa-niryākhya-vāhinī nityam ṛṣibhiś cānugāminī tām ajāṃ padma-netrīṃ bhagavatīṃ śrīm
5.1.155.4 śriyam āvaha
5.1.155.5 dhṛtīm āvaha
5.1.155.6 pavitrīm āvaha
5.1.155.7 pramodāyinīm āvaha
5.1.155.8 medinī devī
5.1.155.9 āyātu bhagavatī hariṇī śyāma-varṇā sa-gaṇā sa-sainyā śrī-parama-puruṣa-sahāyā saha-devatābhir anumanyatām
5.1.155.10 yā nīlotpalāsanā nīlotpala-hastā mahā-cātaka-vāhinī nityam ṛṣibhiś cānugāminī tām ajāṃ nīlotpala-netrīṃ bhagavatīṃ lam[*252]
[*252] 1984 edition adds here glām pāṭhāṃtaram: "glām is a variant reading (for lam)".


5.1.156.1 hariṇīm āvaha
5.1.156.2 pauṣṇīm āvaha
5.1.156.3 kṣoṇīm āvaha
5.1.156.4 mahīm āvaha
5.1.156.5 [*253]viṣṇave juṣṭaṃ nirvapāmi
5.1.156.6 puruṣāya juṣṭaṃ nirvapāmi
5.1.156.7 satyāya juṣṭaṃ nirvapāmi
5.1.156.8 acyutāya juṣṭaṃ nirvapāmi
5.1.156.9 aniruddhāya juṣṭaṃ nirvapāmi
5.1.156.10 śriyai juṣṭaṃ nirvapāmi
5.1.156.11 dhṛtyai juṣṭaṃ nirvapāmi
5.1.156.12 pavitryai juṣṭaṃ nirvapāmi
5.1.156.13 pramodāyinyai juṣṭaṃ nirvapāmi
5.1.156.14 hariṇyai juṣṭaṃ nirvapāmi
5.1.156.15 pauṣṇyai juṣṭaṃ nirvapāmi
5.1.156.16 kṣoṇyai juṣṭaṃ nirvapāmi
5.1.156.17 mahyai juṣṭaṃ nirvapāmi
[*253] mārkaṇdeyādi sarva-devān tān āvaha | dhātrādi-mahā-bhūtān tān āvaha | āvāhayāmi


5.1.0.40 bhārata paribhūr asy aniruddham āvaha bhagavatīṃ laṃ śriyai juṣṭaṃ nirvapāmi sapta ca

5.1.157.1 oṃ viṣṇave svāhā
5.1.157.2 puruṣāya svāhā
5.1.157.3 satyāya svāhā
5.1.157.4 acyutāya svāhā
5.1.157.5 aniruddhāya svāhā
5.1.157.6 śriyai svāhā
5.1.157.7 dhṛtyai svāhā
5.1.157.8 pavitryai svāhā
5.1.157.9 pramodāyinyai svāhā
5.1.157.10 hariṇyai svāhā

5.1.158.1 pauṣṇyai svāhā
5.1.158.2 kṣoṇyai svāhā
5.1.158.3 mahyai svāhā
5.1.158.4 mārkaṇḍeyāya svāhā
5.1.158.5 puṇyāya svāhā
5.1.158.6 purāṇāya svāhā
5.1.158.7 amitāya svāhā
5.1.158.8 padmā-pitre svāhā
5.1.158.9 dhātṛ-nāthāya[*254] svāhā
5.1.158.10 khyātīśāya svāhā
[*254] Text: dhātṛ-nādhāya


5.1.159.1 bhṛgave svāhā
5.1.159.2 brahmaṇe svāhā
5.1.159.3 prajā-pataye svāhā
5.1.159.4 pitāmahāya svāhā
5.1.159.5 hiraṇya-garbhāya svāhā
5.1.159.6 gaṃgā-dharāya svāhā
5.1.159.7 ṛṣabha-vāhanāya svāhā
5.1.159.8 aṣṭa-mūrtaye svāhā
5.1.159.9 umā-pataye svāhā
5.1.159.10 dhātre svāhā

5.1.160.1 daṃbhine svāhā
5.1.160.2 sanilāya[*255] svāhā
5.1.160.3 gandha-dāya svāhā
5.1.160.4 vidhātre svāhā
5.1.160.5 kīnāśāya svāhā
5.1.160.6 muruṇḍāya svāhā
5.1.160.7 nyarṇāya svāhā
5.1.160.8 bhṛtaye svāhā
5.1.160.9 bhuvaṅgāya svāhā
5.1.160.10 utsaṅgāya svāhā
[*255] Text: saniḷāya


5.1.161.1 pīṭhāya svāhā
5.1.161.2 pataṅgāya svāhā
5.1.161.3 utkarāya svāhā
5.1.161.4 apadānāya[*256] svāhā
5.1.161.5 kapardine svāhā
5.1.161.6 patirāya svāhā
5.1.161.7 ballidāya svāhā
5.1.161.8 madhya-gāya svāhā
5.1.161.9 vaṅghanāya svāhā
5.1.161.10 varuṇāya svāhā
[*256] 1984 edition: apadhānāya


5.1.162.1 tejine svāhā
5.1.162.2 daṃśine svāhā
5.1.162.3 tarasvine svāhā
5.1.162.4 maṇikāya svāhā
5.1.162.5 mahā-balāya svāhā
5.1.162.6 vimalāya svāhā
5.1.162.7 dvāra-pālakāya svāhā
5.1.162.8 sandhyāyai svāhā
5.1.162.9 prabhāvatyai svāhā
5.1.162.10 jyoti-rūpāyai svāhā

5.1.163.1 dṛḍha-vratāyai svāhā
5.1.163.2 vaikhānasāya svāhā
5.1.163.3 tapo-yuktāya svāhā
5.1.163.4 siddhi-dāya svāhā
5.1.163.5 brahma-darśine svāhā
5.1.163.6 tāpasāya svāhā
5.1.163.7 siddhi-rājāya svāhā
5.1.163.8 sarva-doṣa-vivarjitāya svāhā
5.1.163.9 sahasrāśva-medhine svāhā
5.1.163.10 kiṣkindhāya svāhā

5.1.164.1 bahu-mardanāya svāhā
5.1.164.2 bahu-senāya svāhā
5.1.164.3 dṛḍha-vratāya svāhā
5.1.164.4 tīrthāya svāhā
5.1.164.5 udvāhakāya svāhā
5.1.164.6 sarva-yogyāya svāhā
5.1.164.7 udāvahāya svāhā
5.1.164.8 indrāya svāhā
5.1.164.9 śacī-pataye svāhā
5.1.164.10 puru-hūtāya svāhā

5.1.165.1 purandarāya svāhā
5.1.165.2 agnaye svāhā
5.1.165.3 jāta-vedase svāhā
5.1.165.4 pāvakāya svāhā
5.1.165.5 hutāśanāya svāhā
5.1.165.6 yamāya svāhā
5.1.165.7 dharma-rājāya svāhā
5.1.165.8 preteśāya svāhā
5.1.165.9 madhya-sthāya svāhā
5.1.165.10 ārambhādhipataye svāhā

5.1.166.1 nirṛtaye svāhā
5.1.166.2 nīlāya svāhā
5.1.166.3 sarva-rakṣo-idhipataye svāhā
5.1.166.4 varuṇāya svāhā
5.1.166.5 pracetase svāhā
5.1.166.6 raktāmbarāya svāhā
5.1.166.7 yādas-pataye svāhā
5.1.166.8 vāyave svāhā
5.1.166.9 javanāya svāhā
5.1.166.10 bhūtātmakāya svāhā

5.1.167.1 udānāya svāhā
5.1.167.2 kuberāya svāhā
5.1.167.3 dhanyāya svāhā
5.1.167.4 paulastyāya svāhā
5.1.167.5 yakṣa-rājāya svāhā
5.1.167.6 īśānāya svāhā
5.1.167.7 īśvarāya svāhā
5.1.167.8 devāya svāhā
5.1.167.9 bhavāya svāha
5.1.167.10 ādityāya svāhā

5.1.168.1 bhāskarāya svāhā
5.1.168.2 sūryāya svāhā
5.1.168.3 mārtāṇḍāya svāhā
5.1.168.4 vivasvataye svāhā
5.1.168.5 aṅgārakāya svāhā
5.1.168.6 vakrāya svāhā
5.1.168.7 raktāya svāhā
5.1.168.8 dharā-sutāya svāhā
5.1.168.9 sūrya-putrāya svāhā
5.1.168.10 mandāya svāhā

5.1.169.1 raivatyāya svāhā
5.1.169.2 śanaiścarāya svāhā
5.1.169.3 pīta-varṇāya svāhā
5.1.169.4 gurave svāhā
5.1.169.5 taiṣyāya svāhā
5.1.169.6 bṛhaspataye svāhā
5.1.169.7 budhāya svāhā
5.1.169.8 śyāmāya svāhā
5.1.169.9 saumyāya svāhā
5.1.169.10 śraviṣṭha-jāya svāhā

5.1.170.1 śukrāya svāhā
5.1.170.2 bhārgavāya svāhā
5.1.170.3 kāvyāya svāhā
5.1.170.4 parisarpiṇe svāhā
5.1.170.5 nalinyai[*257] svāhā
5.1.170.6 jāhnavyai svāhā
5.1.170.7 gaṃgāyai svāhā
5.1.170.8 loka-pāvanyai svāhā
5.1.170.9 vasiṣṭhāya svāhā
5.1.170.10 somāya svāhā
[*257] Text: naḷinyai


5.1.171.1 yajñāṃgāya svāhā
5.1.171.2 indave svāhā
5.1.171.3 candramase svāhā
5.1.171.4 bhavāya svāhā
5.1.171.5 śarvāya svāhā
5.1.171.6 īśānāya svāhā
5.1.171.7 paśu-pataye svāhā
5.1.171.8 ugrāya svāhā
5.1.171.9 rudrāya svāhā
5.1.171.10 bhīmāya svāhā

5.1.172.1 mahā-devāya svāhā
5.1.172.2 jagad-bhuve svāhā
5.1.172.3 yajad-bhuve svāhā
5.1.172.4 viśva-bhuve svāhā
5.1.172.5 brahma-bhuve svāhā
5.1.172.6 rudra-bhuve svāhā
5.1.172.7 bhuvar-bhuve svāhā
5.1.172.8 puruṣāya svāhā (?)[*258]
5.1.172.9 parama-puruṣāya svāhā
5.1.172.10 puruṣātmakāya svāhā
[*258] puruṣaṃ satyam acyutam aniruddham iti | iti kaśyapaḥ


5.1.173.1 dharma-mayāya svāhā
5.1.173.2 dhātryai svāhā
5.1.173.3 mahodaryai svāhā
5.1.173.4 raudryai svāhā
5.1.173.5 mahā-kālyai[*259] svāhā
5.1.173.6 bhūr-jyeṣṭhāyinyai svāhā
5.1.173.7 bhuvar-jyeṣṭhāyinyai svāhā
5.1.173.8 suvar-jyeṣṭhāyinyai svāhā
5.1.173.9 kali-rājāyinyai svāhā
5.1.173.10 kali-patnyai svāhā
[*259] Text: kāḷyai


5.1.174.1 durgāyai svāhā
5.1.174.2 kātyāyinyai svāhā
5.1.174.3 vaiṣṇavyai svāhā
5.1.174.4 vindhya-vāsinyai svāhā
5.1.174.5 kuṇṭhinyai svāhā
5.1.174.6 nandinyai svāhā
5.1.174.7 dharitryai svāhā
5.1.174.8 rajata-priyāyai svāhā
5.1.174.9 granthinyai svāhā
5.1.174.10 veginyai svāhā

5.1.175.1 prajayāyai svāhā
5.1.175.2 pravāhiṇyai svāhā
5.1.175.3 kṛcchriṇyai svāhā
5.1.175.4 śākhinyai svāhā
5.1.175.5 vāhinyai svāhā
5.1.175.6 yoktriṇyai svāhā
5.1.175.7 kuṇṭhinyai svāhā
5.1.175.8 jāriṇyai svāhā
5.1.175.9 cardinyai svāhā
5.1.175.10 pravāhinyai svāhā

5.1.176.1 vikāriṇyai svāhā
5.1.176.2 dāminyai svāhā
5.1.176.3 bisinyai svāhā
5.1.176.4 vidyutāyai svāhā
5.1.176.5 dadruṇyai svāhā
5.1.176.6 indu-kalāyai svāhā
5.1.176.7 saumanasyai svāhā
5.1.176.8 pravidyutāyai svāhā
5.1.176.9 indriya-vikāriṇyai svāhā
5.1.176.10 arvavatyai svāhā

5.1.177.1 gaṅgā-vāṇyai svāhā
5.1.177.2 sṛjantyai svāhā
5.1.177.3 padmā-pitre svāhā
5.1.177.4 dhātṛ-nāthāya[*260] svāhā
5.1.177.5 khyātīśāya svāhā
5.1.177.6 bhṛgave svāhā
5.1.177.7 saṃbhūtīśāya svāhā
5.1.177.8 marīcaye svāhā
5.1.177.9 śociṣmate svāhā
5.1.177.10 paurṇamāsa-bhṛtāya svāhā
[*260] Text: dhātṛ-nādhāya


5.1.178.1 kṣamādhavāya svāhā
5.1.178.2 pulahāya svāhā
5.1.178.3 kardamāya svāhā
5.1.178.4 mahā-dhṛtaye svāhā
5.1.178.5 pulastyāya svāhā
5.1.178.6 prīti-bhartre svāhā
5.1.178.7 vaśaṃ-karāya svāhā
5.1.178.8 dāntinī-rājāya svāhā
5.1.178.9 siddhi-rājāya svāhā
5.1.178.10 niṣka-sūnave svāhā

5.1.179.1 sannatīśāya svāhā
5.1.179.2 kratave svāhā
5.1.179.3 ūrjā-pataye svāhā
5.1.179.4 rāja-pūrvāya svāhā
5.1.179.5 vasiṣṭhāya svāhā
5.1.179.6 vāk-pataye svāhā
5.1.179.7 atraye svāhā
5.1.179.8 niyāmakāya svāhā
5.1.179.9 satya-netra-gurave svāhā
5.1.179.10 anasūyā-varāya svāhā

5.1.180.1 gaviṣṭhāya svāhā
5.1.180.2 traiṣṭubhāya svāhā
5.1.180.3 guhyāya svāhā
5.1.180.4 ākāśāya svāhā
5.1.180.5 asave svāhā
5.1.180.6 samīraṇāya svāhā
5.1.180.7 vāyave svāhā
5.1.180.8 pṛṣadaśvāya svāhā
5.1.180.9 vīti-hotrāya svāhā
5.1.180.10 ābhuraṇyāya svāhā

5.1.181.1 śuddhāya svāhā
5.1.181.2 agnaye svāhā
5.1.181.3 pavitrāya svāhā
5.1.181.4 amṛtāya svāhā
5.1.181.5 toyāya svāhā
5.1.181.6 gahvarāya svāhā
5.1.181.7 hariṇyai svāhā
5.1.181.8 pauṣṇyai svāhā
5.1.181.9 kṣoṇyai svāhā
5.1.181.10 mahyai svāhā

5.1.182.1 vāg-devyai svāhā
5.1.182.2 viśvāyai svāhā
5.1.182.3 bhṛgu-patnyai svāhā
5.1.182.4 sarasvatyai svāhā
5.1.182.5 śriyai svāhā
5.1.182.6 dhṛtyai svāhā
5.1.182.7 pavitryai svāhā
5.1.182.8 pramodāyinyai svāhā
5.1.182.9 nyakṣāya svāhā
5.1.182.10 adhityakāya[*261] svāhā
[*261] MW p. 21 adhityakā, "land on the upper part of a mountain".


5.1.183.1 pīvarāya svāhā
5.1.183.2 āryakāya svāhā
5.1.183.3 vivasvataye svāhā
5.1.183.4 bharatāya svāhā
5.1.183.5 viśva-karmaṇe svāhā
5.1.183.6 marīcimate svāhā
5.1.183.7 mitrāya svāhā
5.1.183.8 hitvarāya svāhā
5.1.183.9 rājiṣmate svāhā
5.1.183.10 ramaṇakāya svāhā

5.1.184.1 kṣatre svāhā
5.1.184.2 mahī-dharāya svāhā
5.1.184.3 urva-rohāya svāhā
5.1.184.4 śevadhaye svāhā
5.1.184.5 havi-rakṣakāya svāhā
5.1.184.6 āgneyāya svāhā
5.1.184.7 śailūṣāya svāhā
5.1.184.8 pacanāya svāhā
5.1.184.9 brāhmaṇyai svāhā
5.1.184.10 piṅgalāyai[*262] svāhā
[*262] Text: piṅgaḷāyai


5.1.185.1 gauryai svāhā
5.1.185.2 sarvato-mukhyai svāhā
5.1.185.3 sarit-priyāyai svāhā
5.1.185.4 viśva-rūpāyai svāhā
5.1.185.5 ugrāyai svāhā
5.1.185.6 gaṇeśvaryai svāhā
5.1.185.7 vaiśākhinyai svāha
5.1.185.8 śikhaṇḍinyai svāhā
5.1.185.9 gāyatryai svāhā
5.1.185.10 ṣaṇ-mukhyai svāhā

5.1.186.1 viśva-garbhāyai svāhā
5.1.186.2 viṣormiṇyai svāhā
5.1.186.3 kṛṣṇāyai svāhā
5.1.186.4 rohiṇyai[*263] svāhā
5.1.186.5 vārāhyai svāhā
5.1.186.6 vara-dāyai svāhā
5.1.186.7 urvyai svāhā
5.1.186.8 vajra-daṃṣṭryai svāhā
5.1.186.9 jayantyai svāhā
5.1.186.10 kauśikyai svāhā
[*263] 1946 edition: drohiṇyai


5.1.187.1 indrāṇyai svāhā
5.1.187.2 ghanāghananyai svāhā
5.1.187.3 kālyai[*264] svāhā
5.1.187.4 nālīka[*265]-daṃṣṭryai svāhā
5.1.187.5 vṛṣabha-vāhanāyai svāhā
5.1.187.6 veda-dhāriṇyai svāhā
5.1.187.7 puṣpa-rakṣakāya svāhā
5.1.187.8 haritāya svāhā
5.1.187.9 adhivāsāya svāhā
5.1.187.10 phullāya svāhā
[*264] Text: kāḷyai
[*265] Text: nāḷīka



5.1.188.1 bali-rakṣakāya svāhā
5.1.188.2 daṇḍyāya svāhā
5.1.188.3 sarvadāya svāhā
5.1.188.4 samāya svāhā
5.1.188.5 viṣvaksenāya svāhā
5.1.188.6 śāntāya svāhā
5.1.188.7 harāya svāhā[*266]
5.1.188.8 amitāya svāhā
5.1.188.9 śrī-bhūtāya svāhā
5.1.188.10 śveta-varṇāya svāhā
[*266] haritāya svāhā iti pā


5.1.189.1 vaiṣṇavāya svāhā
5.1.189.2 mukha-pāline svāhā
5.1.189.3 garuḍāya svāhā
5.1.189.4 pakṣi-rājāya svāhā
5.1.189.5 suparṇāya svāhā
5.1.189.6 khagādhipataye svāhā
5.1.189.7 vakra-tuṇḍāya svāhā
5.1.189.8 eka-daṃṣṭrāya svāhā
5.1.189.9 vikaṭāya svāhā
5.1.189.10 vināyakāya svāhā

5.1.190.1 nāga-rājāya svāhā
5.1.190.2 sahasra-śīrṣāya svāhā
5.1.190.3 anantāya svāhā
5.1.190.4 śeṣāya svāhā
5.1.190.5 sudarśanāya svāhā
5.1.190.6 cakrāya svāhā
5.1.190.7 sahasra-vikacāya svāhā
5.1.190.8 anapāyine svāhā
5.1.190.9 jayāya svāhā
5.1.190.10 atyucchritāya svāhā

5.1.191.1 dhanyāya svāhā
5.1.191.2 dhvajāya svāhā
5.1.191.3 pāṃcajanyāya svāhā
5.1.191.4 śaṅkhāya svāhā
5.1.191.5 ambujāya svāhā
5.1.191.6 viṣṇu-priyāya svāhā
5.1.191.7 yūthādhipāya[*267] svāhā
5.1.191.8 nityāya svāhā
5.1.191.9 ugrāya svāhā
5.1.191.10 mahā-bhūtāya svāhā
5.1.191.11 pāvakorjunāya svāhā
5.1.191.12 hasta-magāya[*268] svāhā
5.1.191.13 akṣa-hantāya svāhā
5.1.191.14 viṣṇu-bhūtāya svāhā
[*267] Text: yūdhādhipāya
[*268] check MW p. 772



5.1.0.41.1 hariṇyai svāhā
5.1.0.41.2 khyātīśāya svāhā
5.1.0.41.3 dhātre svāhotsaṃgāya svāhā varuṇāya svāhā jyotī-rūpāyai svāhā kiṣkindhāya svāhā puru-hūtāya svāhārambhādhipataye svāhā
5.1.0.41.4 bhūtātmakāya svāhādityāya svāhā mandāya svāhā śraviṣṭha-jāya svāhā somāya svāhā bhīmāya svāhā puruṣātmakāya svāhā kali-patnyai svāhā veginyai svāhā pravāhinyai svāhārvavatyai svāhā paurṇamāsa-bhṛtāya svāhā niṣka-sūnave svāhānasūyā-varāya svāhābhuraṇyāya svāhā mahyai svāhādhītyakāya svāhā ramaṇakāya svāhā piṅgalāyai[*269] svāhā ṣaṇ-mukhyai svāhā kauśikyai svāhā phullāya svāhā śveta-varṇāya svāhā vināyakāya svāhātyucchritāya svāhā mahā-bhūtāya svāhā catvāri ca
[*269] Text: piṅgaḷāyai


5.1.0.42[*270] priyatāṃ bhagavān rudraṃ bhūtaṃ nirdagdha(g)ṃ rakṣaś śuddhā ime āyātu bhagavān ime bījā brahmāṇam āvāhayāmi yo 'jaḥ purā medinī devī viṣṇur māṃ pātv asmin deśe pra tad viṣṇur hiraṇya-varṇāḥ pavamānas suvar-jano medase nama eto nv indraṃ viṣṇur māṃ pātu rudhirāya tvace namo jīvāya namo brahma jajñānam ācāryaṃ tvām ahaṃ vāstoṣ-pate mauli-mālāyai[*271] svāhā sthūpikāyai svāhā śuddhā ime śukram asy agnim īle gārhapatya-yajñam āvāhayāmīṣe tvorje tvāpo vā ida(g)ṃ sarvam ātmātmāṇor aṇīyān ato devā idaṃ viṣṇur om āyātu bhagavān atharva-vedam āvāhayāmi dhārāsu saptasu vedāham etam oṃ viṣṇum āvāhayāmy oṃ hotar ehi viṣṇave svāhaika-catvāri(g)mśat
[*270] 41 in book
[*271] Text: mauḷimālāyai



5.1.192.1 priyatāṃ bhagavān druhiṇyai svāhā rudrā-jam āvāhāyāmy atra svasti savitādite inumanyasva eto nv indraṃ satyakam āvāhayāmi dharma-rājam āvāhayāmi jyotiṣe svāhā samānāya svāhā karṇāya svāhā vairāgyam āvāhayāmy aṇor aṇīyān āpa undantu sukhāvaham āvāhayāmi bṛhad-agne suvīry oṃ pīṭhāya svāhā yajñāṃgāya svāhā śuddhāya svāhā dhanyāya svāhaika-navaty-uttara-śatam

priyatāṃ bhagavān viṣṇu-bhūtāya svāhā
"hariḥ oṃ tat sat"

________________________________________


Śriyai namaḥ
Āvaraṇa-saptakeṣūkta-mūrtī-homaḥ

5.2.1.1 oṃ viṣṇave svāhā
5.2.1.2 mahā-viṣṇave svāhā
5.2.1.3 sadā-viṣṇave svāhā
5.2.1.4 vyāpi-nārāyaṇāya svāhā
5.2.1.5 śriyai svāhā
5.2.1.6 bhūmyai svāhā
5.2.1.7 puruṣāya svāhā
5.2.1.8 parama-puruṣāya svāhā
5.2.1.9 puruṣātmakāya svāhā
5.2.1.10 dharma-mayāya svāhā

5.2.2.1 śriyai svāhā
5.2.2.2 medinyai svāhā
5.2.2.3 satyāya svāhā
5.2.2.4 satyātmakāya svāhā
5.2.2.5 jñāna-mayāya svāhā
5.2.2.6 sarva-saṃhārāya svāhā
5.2.2.7 dhṛtyai svāhā
5.2.2.8 pauṣṇyai svāhā
5.2.2.9 acyutāya svāhā
5.2.2.10 aparimitāya svāhā

5.2.3.1 aiśvaryāya svāhā
5.2.3.2 śrī-pataye svāhā
5.2.3.3 pavitryai svāhā
5.2.3.4 kṣoṇyai svāhā
5.2.3.5 aniruddhāya svāhā
5.2.3.6 mahāntāya[*272] svāhā
5.2.3.7 vairāgyāya svāhā
5.2.3.8 sarva-tejo-mayāya svāhā
5.2.3.9 pramodāyinyai svāhā
5.2.3.10 mahyai svāhā
[*272] 1984 edition: mahantāya


5.2.4.1 kapilāya svāhā
5.2.4.2 muni-varāya svāhā
5.2.4.3 śuddhāya svāhā
5.2.4.4 veda-rūpiṇe svāhā
5.2.4.5 gāyatryai svāhā
5.2.4.6 sāvitryai svāhā
5.2.4.7 yajñāya svāhā
5.2.4.8 sarva-deva-mayāya svāhā
5.2.4.9 puṇyāya svāhā
5.2.4.10 kratave svāhā

5.2.5.1 svāhāyai svāhā
5.2.5.2 svadhāyai svāhā
5.2.5.3 nārāyaṇāya svāhā
5.2.5.4 jagannāthāya[*273] svāhā
5.2.5.5 deva-devāya svāhā
5.2.5.6 trayī-mayāya svāhā
5.2.5.7 kamalāyai svāhā
5.2.5.8 iḷāyai svāhā[*274]
5.2.5.9 puṇyāya svāhā
5.2.5.10 puṇyātmakāya svāhā
[*273] Text: nādhāya
[*274] cf. VMP 5.2.15.9



5.2.6.1 puṇya-mūrtaye svāhā
5.2.6.2 puṇya-dāyine svāhā
5.2.6.3 indirāyai svāhā
5.2.6.4 dharaṇyai svāhā
5.2.6.5 varāhāya svāhā
5.2.6.6 vara-dāya svāhā
5.2.6.7 bhūmi-sandhāraṇāya svāhā
5.2.6.8 vajra-daṃṣṭrine svāhā
5.2.6.9 śriyai svāhā
5.2.6.10 bhūmyai svāhā

5.2.7.1 nārasiṃhāya svāhā
5.2.7.2 tapo-nāthāya[*275] svāhā
5.2.7.3 mahā-viṣṇave svāhā
5.2.7.4 mahā-balāya svāhā
5.2.7.5 śriyai svāhā
5.2.7.6 bhūmyai svāhā
5.2.7.7 vāmanāya svāhā
5.2.7.8 vara-dāya svāhā
5.2.7.9 kāśyapāya svāhā
5.2.7.10 aditi-priyāya svāhā
[*275] Text: tapo-nādhāya


5.2.8.1 trivikramāya svāhā
5.2.8.2 tri-lokeśāya svāhā
5.2.8.3 sarvādhārāya svāhā
5.2.8.4 vaikuṇṭhāya svāhā
5.2.8.5 subhadrāya svāhā
5.2.8.6 sumukhāya svāhā
5.2.8.7 sukha-pradāya svāhā
5.2.8.8 sukha-darśanāya svāhā
5.2.8.9 kamalāyai svāhā
5.2.8.10 avanyai svāhā
5.2.9.1 īśāya svāhā
5.2.9.2 vara-dāya svāhā
5.2.9.3 sarveśāya svāhā
5.2.9.4 īśitātmane svāhā
5.2.9.5 padmāyai svāhā
5.2.9.6 sthirāyai svāhā
5.2.9.7 sarveśāya svāhā
5.2.9.8 sarvādhārāya svāhā
5.2.9.9 sarva-jñāya svāhā
5.2.9.10 sarvodvahāya svāhā

5.2.10.1 lakṣmyai svāhā
5.2.10.2 dharāyai svāhā
5.2.10.3 sarva-vidyeśvarāya svāhā
5.2.10.4 puṇyāya svāhā
5.2.10.5 śuddhāya svāhā
5.2.10.6 jñānāya svāhā
5.2.10.7 kanakāyai svāhā
5.2.10.8 śyāmāyai svāhā
5.2.10.9 indrāya svāhā
5.2.10.10 śacī-pataye svāhā

5.2.11.1 puru-hūtāya svāhā
5.2.11.2 purandarāya svāhā
5.2.11.3 agnaye svāhā
5.2.11.4 jāta-vedase svāhā
5.2.11.5 pāvakāya svāhā
5.2.11.6 hutāśanāya svāhā
5.2.11.7 yamāya svāhā
5.2.11.8 dharma-rājāya svāhā
5.2.11.9 preteśāya svāhā
5.2.11.10 madhya-sthāya svāhā

5.2.12.1 āraṃbhādhipataye svāhā
5.2.12.2 nirṛtaye svāhā
5.2.12.3 nīlāya svāhā
5.2.12.4 sarva-rakṣo-idhipataye svāhā
5.2.12.5 varuṇāya svāhā
5.2.12.6 pracetase svāhā
5.2.12.7 raktāmbarāya svāhā
5.2.12.8 yādas-pataye svāhā
5.2.12.9 vāyave svāhā
5.2.12.10 javanāya svāhā

5.2.13.1 bhūtātmakāya svāhā
5.2.13.2 udānāya svāhā
5.2.13.3 kuberāya svāhā
5.2.13.4 dhanyāya svāhā
5.2.13.5 paulastyāya svāhā
5.2.13.6 yakṣa-rājāya svāhā
5.2.13.7 īśānāya svāhā
5.2.13.8 devāya svāhā
5.2.13.9 bhavāya svāhā
5.2.13.10 mahā-devāya svāhā

5.2.14.1 śriyai svāhā
5.2.14.2 dhṛtyai svāhā
5.2.14.3 pavitryai svāhā
5.2.14.4 pramodāyinyai svāhā
5.2.14.5 hariṇyai svāhā
5.2.14.6 pauṣṇyai svāhā
5.2.14.7 kṣoṇyai svāhā
5.2.14.8 mahyai svāhā
5.2.14.9 subhadrāya svāhā
5.2.14.10 sumukhāya svāhā

5.2.15.1 sukha-pradāya svāhā
5.2.15.2 sukha-darśanāya svāhā
5.2.15.3 kamalāyai svāhā
5.2.15.4 avanyai svāhā
5.2.15.5 hayātmakāya svāhā
5.2.15.6 deveśāya svāhā
5.2.15.7 sarvānaṃdāya svāhā
5.2.15.8 sanātanāya svāhā
5.2.15.9 ilāyai svāhā
5.2.15.10 viśvāyai svāhā

5.2.16.1 rāma-devāya svāhā
5.2.16.2 mahā-balāya svāhā
5.2.16.3 mahā-bhadrāya svāhā
5.2.16.4 paraśu-pāṇaye svāhā
5.2.16.5 brāhmyai svāhā
5.2.16.6 vijayāyai svāhā
5.2.16.7 puṇyāya svāhā
5.2.16.8 puṇyātmakāya svāhā
5.2.16.9 puṇya-mūrtaye svāhā
5.2.16.10 puṇya-dāyine svāhā

5.2.17.1 indirāyai svāhā
5.2.17.2 dharaṇyai svāhā
5.2.17.3 sarvāya svāhā
5.2.17.4 viśvāya svāhā
5.2.17.5 sarvādhārāya svāhā
5.2.17.6 sarveśvarāya svāhā
5.2.17.7 sakalāyai svāhā
5.2.17.8 viśvāyai svāhā
5.2.17.9 sukhāvahāya svāhā
5.2.17.10 sureśāya svāhā

5.2.18.1 sumukhāya svāhā
5.2.18.2 sura-priyāya svāhā
5.2.18.3 śuddhāyai svāhā
5.2.18.4 vimalāyai svāhā
5.2.18.5 saṃvāhāya svāhā
5.2.18.6 sarva-tejo-mayāya svāhā
5.2.18.7 ānaṃdāya svāhā
5.2.18.8 sarva-rūpiṇe svāhā
5.2.18.9 subhagāyai svāhā
5.2.18.10 sumukhyai svāhā

5.2.19.1 suvahāya svāhā
5.2.19.2 sukṛtāya svāhā
5.2.19.3 vijñānāya svāhā
5.2.19.4 veda-mayāya svāhā
5.2.19.5 sumadāyai svāhā
5.2.19.6 jananyai svāhā
5.2.19.7 mitrāya svāhā
5.2.19.8 loka-hitāya svāhā
5.2.19.9 viśvātmakāya svāhā
5.2.19.10 kapi-varāya svāhā

5.2.20.1 atraye svāhā
5.2.20.2 vidhātārāya svāhā
5.2.20.3 tṛtīyātmakāya svāhā
5.2.20.4 veda-mūrtaye svāhā
5.2.20.5 śivāya svāhā
5.2.20.6 muni-varāya svāhā
5.2.20.7 śuddhāya svāhā
5.2.20.8 suyoktārāya svāhā
5.2.20.9 viśvāya svāhā
5.2.20.10 bhūta-nāyakāya svāhā

5.2.21.1 jagad-vīkṣanāya svāhā
5.2.21.2 sarva-mātṛkāya svāhā
5.2.21.3 sanātanāya svāhā
5.2.21.4 munīndrāya svāhā
5.2.21.5 brahma-sambhavāya svāhā
5.2.21.6 niṣṭhānakāya svāhā
5.2.21.7 sanaṃdanāya svāhā
5.2.21.8 gurave svāhā
5.2.21.9 sarva-pūjyāya svāhā
5.2.21.10 mantra-jñāya svāhā

5.2.22.1 sanat-kumārāya svāhā
5.2.22.2 jyotir-īśāya svāhā
5.2.22.3 nirudvegāya svāhā
5.2.22.4 akrodhāya svāhā
5.2.22.5 sanakāya svāhā
5.2.22.6 niyatārāya svāhā
5.2.22.7 dharma-jñāya svāhā
5.2.22.8 dharma-coditāya svāha
5.2.22.9 indrāya svāhā
5.2.22.10 mahā-devāya svāhā[*276]
[*276] indrādīnāṃ catur-mūrti-mantraiḥ pūrvavat


5.2.23.1 śriyai svāhā
5.2.23.2 mahyai svāhā[*277]
5.2.23.3 brahmaṇe svāhā
5.2.23.4 prajā-pataye svāhā
5.2.23.5 pitāmahāya svāhā
5.2.23.6 hiraṇya-garbhāya svāhā
5.2.23.7 mārkaṇḍeyāya svāhā
5.2.23.8 puṇyāya svāhā
5.2.23.9 purāṇāya svāhā
5.2.23.10 amitāya svāhā
[*277] śrī mahī-devy-ādīnāṃ catur-nāmabhiḥ pūrvavat


5.2.24.1 gaṃgā-dharāya svāhā
5.2.24.2 vṛṣabha-vāhanāya[*278] svāhā
5.2.24.3 aṣṭa-mūrtaye svāhā
5.2.24.4 umā-pataye svāhā
5.2.24.5 padmā-pitre svāhā
5.2.24.6 dhātṛ-nāthāya[*279] svāhā
5.2.24.7 khyātīśāya svāhā
5.2.24.8 bhṛgave svāhā
5.2.24.9 dhātre svāhā
5.2.24.10 daṃbhine svāhā
[*278] cf. 5.1.159.7, ṛṣabha-vāhanāya, which occurs in a similar sequences of verses (i.e. 5.1.159.6-9 cf. 5.2.24.1-4).
[*279] Text: dhātṛ-nādhāya



5.2.25.1 sanilāya[*280] svāhā
5.2.25.2 gandha-dāya svāhā
5.2.25.3 vidhātre svāhā
5.2.25.4 kīnāśāya svāhā
5.2.25.5 muruṃḍāya svāhā
5.2.25.6 nyarṇakāya[*281] svāhā
5.2.25.7 bhṛtaye svāhā
5.2.25.8 bhuvaṃgāya svāhā
5.2.25.9 utsaṅgāya svāhā
5.2.25.10 pīṭhāya svāhā
[*280] Text: saniḷāya
[*281] cf. 5.1.160.7, nyarṇāya, which occurs in a similar sequence of verses (i.e. 5.1.159.10-162.3 cf. 5.2.24.9-27.2).



5.2.26.1 pataṅgāya svāhā
5.2.26.2 utkarāya svāhā
5.2.26.3 apadānāya svāhā
5.2.26.4 kapardine svāhā
5.2.26.5 patirāya svāhā
5.2.26.6 ballidāya svāhā
5.2.26.7 madhya-gāya svāhā
5.2.26.8 vaṅghanāya svāhā
5.2.26.9 varuṇāya svāhā
5.2.26.10 tejine svāhā

5.2.27.1 daṃśine svāhā
5.2.27.2 tarasvine svāhā
5.2.27.3 nyakṣāya svāhā
5.2.27.4 adhītyakāya[*282] svāhā
5.2.27.5 pīvarāya svāhā
5.2.27.6 āryakāya svāhā
5.2.27.7 vivasvate svāhā
5.2.27.8 bharatāya svāhā
5.2.27.9 viśva-karmaṇe svāhā
5.2.27.10 marīcimate svāhā
[*282] cf. 5.1.182.10, adhityakāya, which occurs in a similar sequence of verses i.e.5.1.182.9-184.4 cf. 5.2.27.3-28.8.)


5.2.28.1 mitrāya svāhā
5.2.28.2 itvarāya[*283] svāhā
5.2.28.3 rājiṣmate svāhā
5.2.28.4 ramaṇakāya svāhā
5.2.28.5 kṣatre svāhā
5.2.28.6 mahī-dharāya svāhā
5.2.28.7 urva-rohāya svāhā
5.2.28.8 śevadhaye svāhā
5.2.28.9 maṇikāya svāhā
5.2.28.10 mahā-balāya svāhā
[*283] cf. 5.1.183.3, hitvarāya, which occurs in a similar sequence of verses (i.e. 5.1.182.9-184.4 cf. 5.2.27.3-28.8).


5.2.29.1 vimalāya svāhā
5.2.29.2 dvāra-pālakāya svāhā
5.2.29.3 sandhyāyai svāhā
5.2.29.4 prabhāvatyai svāhā
5.2.29.5 jyoti-rūpāyai svāhā
5.2.29.6 dṛḍha-vratāyai svāhā
5.2.29.7 vikhanase svāhā
5.2.29.8 tapo-yuktāya svāhā
5.2.29.9 siddhi-dāya svāhā
5.2.29.10 brahma-darśine svāhā

5.2.30.1 tāpasāya svāhā
5.2.30.2 siddhi-rājāya svāhā
5.2.30.3 sarva-doṣa-vivarjitāya svāhā
5.2.30.4 sahasrāśva-medhine svāhā
5.2.30.5 kiṣkindhāya svāhā
5.2.30.6 bahu-mardanāya svāhā
5.2.30.7 bahu-senāya svāhā
5.2.30.8 dṛḍha-vratāya svāhā
5.2.30.9 tīrthāya svāhā
5.2.30.10 udvāhakāya svāhā

5.2.31.1 sarva-yogyāya svāhā
5.2.31.2 udāvahāya svāhā
5.2.31.3 vakra-tuṇḍāya svāhā
5.2.31.4 eka-daṃṣṭrāya svāhā
5.2.31.5 vikaṭāya svāhā
5.2.31.6 vināyakāya svāhā
5.2.31.7 nāga-rājāya svāhā
5.2.31.8 sahasra-śīrṣāya svāhā
5.2.31.9 anantāya svāhā
5.2.31.10 śeṣāya svāhā

5.2.32.1 śaṅkhāya svāhā
5.2.32.2 nidhi-varāya svāhā
5.2.32.3 dhana-dāya svāhā
5.2.32.4 mauktikodbhavāya svāhā
5.2.32.5 padmāya svāhā
5.2.32.6 nidhi-varāya svāhā
5.2.32.7 raktābhāya svāhā
5.2.32.8 bhūta-nāyakāya svāhā
5.2.32.9 tuhaṇāya svāhā
5.2.32.10 daitya-rājāya svāhā

5.2.33.1 viṣṇu-bhaktāya svāhā
5.2.33.2 gadādharāya svāhā
5.2.33.3 daiteyāya svāhā
5.2.33.4 mahā-vīryāya svāhā
5.2.33.5 balin-dāya svāhā
5.2.33.6 śūla-pāṇaye svāhā
5.2.33.7 nandakāya svāhā
5.2.33.8 khaḍgāya svāhā
5.2.33.9 pāpa-harāya svāhā
5.2.33.10 daitya-nāśanāya svāhā

5.2.34.1 śārṅgāya svāhā
5.2.34.2 dhanur-varāya svāhā
5.2.34.3 śatru-hantre svāhā
5.2.34.4 varāyudhāya svāhā
5.2.34.5 śaṅkha-cūline[*284] svāhā
5.2.34.6 vṛkṣa-daṇḍāya svāhā
5.2.34.6 śvetābhāya svāhā
5.2.34.7 ghora-rūpāya svāhā
5.2.34.8 cakra-cūline[*285] svāhā
5.2.34.10 mahā-nādāya svāhā
[*284] Text: -śūḷine
[*285] Text: -cūḷine



5.2.35.1 ugra-rūpiṇe svāhā
5.2.35.2 bhayānakāya svāhā
5.2.35.3 caṇḍāya svāhā
5.2.35.4 ugrāya svāhā
5.2.35.5 bhayānakāya svāhā
5.2.35.6 dvāra-pālakāya svāhā
5.2.35.7 pracaṇḍāya svāhā
5.2.35.8 bhīmāya svāhā
5.2.35.9 ghora-rūpāya svāhā
5.2.35.10 dvāradhipataye svāhā

5.2.36.1 viṣvaksenāya svāhā
5.2.36.2 śāntāya svāhā
5.2.36.3 harāya[*286] svāha
5.2.36.4 amitāya svāhā
5.2.36.5 śrī-bhūtāya svāhā
5.2.36.6 śveta-varṇāya svāhā
5.2.36.7 vaiṣṇavāya svāhā
5.2.36.8 mukha-pāline svāhā
5.2.36.9 garuḍāya svāhā
5.2.36.10 pakṣi-rājāya svāhā
[*286] 1946 edition: haritāvāya; 1984 edition: harāya


5.2.37.1 suparṇāya svāhā
5.2.37.2 khagādhipāya[*287] svāhā
5.2.37.3 sudarśanāya svāhā
5.2.37.4 cakrāya svāhā
5.2.37.5 sahasra-vikacāya svāhā
5.2.37.6 anapāyine svāhā
5.2.37.7 pāñcajanyāya svāhā
5.2.37.8 śaṅkhāya svāhā
5.2.37.9 ambujāya svāhā
5.2.37.10 viṣṇu-priyāya svāhā
[*287] cf. 5.1.189.6, khagādhipataye, which occurs in a similar sequence of verses (i.e. 5.1.188.5-189.6 cf. 5.2.36.1-5.2.37.2).


5.2.38.1 jayāya svāhā
5.2.38.2 atyucchritāya svāhā
5.2.38.3 dhanyāya svāhā
5.2.38.4 dhvajāya svāhā
5.2.38.5 yūthādhipāya[*288] svāhā
5.2.38.6 nityāya svāhā
5.2.38.7 agrāya[*289] svāhā
5.2.38.8 mahā-bhūtāya svāhā
5.2.38.9 pāvakorjunāya svāhā
5.2.38.10 hastāya[*290] svāhā
[*288] Text: yūdhādhipāya
[*289] cf. 5.1.191.9, ugrāya, which occurs in a similar sequence of verses (i.e. 5.1.191.7-14 cf. 5.2.38.5-39.2).
[*290] 1946 edition: hastamāya



5.2.39.1 akṣa-hantāya svāhā
5.2.39.2 viṣṇu-bhūtāya[*291] svāhā
5.2.39.3 indrāya svāhā[*292]
5.2.39.4 ādityāya svāhā[*293]
5.2.39.5 bhāskarāya svāhā
5.2.39.6 sūryāya svāhā
5.2.39.7 mārtāṇḍāya svāhā
5.2.39.8 vivasvate svāhā
5.2.39.9 vasiṣṭhāya svāhā
5.2.39.10 somāya svāhā
[*291] 1946 edition: viṣṇu-bhūta-yutāya; 1984 edition: viṣṇu-bhūtāya
[*292] indrādi-dig-īśānāṃ catur-mūrti-mantraiḥ purvavat
[*293] ravi-śaśinau pañca-mūrti-mantrā iti marīciḥ



5.2.40.1 yajñāṃgāya svāhā
5.2.40.2 indave svāhā
5.2.40.3 candrāya svāhā
5.2.40.4 aṅgārakāya svāhā
5.2.40.5 vakrāya svāhā
5.2.40.6 raktāya svāhā
5.2.40.7 dharā-sutāya svāhā
5.2.40.8 budhāya svāhā
5.2.40.9 śyāmāya svāhā
5.2.40.10 saumyāya svāhā

5.2.41.1 śraviṣṭha-jāya svāhā
5.2.41.2 pīta-varṇāya svāhā
5.2.41.3 gurave svāhā
5.2.41.4 taiṣyāya svāhā
5.2.41.5 bṛhaspataye svāhā
5.2.41.6 śukrāya svāhā
5.2.41.7 kāvyāya svāhā
5.2.41.8 bhārgavāya svāhā
5.2.41.9 parisarpiṇe svāhā
5.2.41.10 sūrya-putrāya svāhā

5.2.42.1 mandāya svāhā
5.2.42.2 raivatyāya svāhā
5.2.42.3 śanaiścarāya svāhā
5.2.42.4 rāhave svāhā
5.2.42.5 daiteyāya svāhā
5.2.42.6 urageśāya svāhā
5.2.42.7 grāhakāya svāha
5.2.42.8 ketave svāhā
5.2.42.9 kṛṣṇa-varṇāya svāhā
5.2.42.10 raudrāya svāhā

5.2.43.1 aprakāśine svāhā
5.2.43.2 nalinyai[*294] svāhā
5.2.43.3 jāhnavyai svāhā
5.2.43.4 gaṃgāyai svāhā
5.2.43.5 loka-pāvanyai svāhā
5.2.43.6 yamunāyai svāhā
5.2.43.7 sphaṭikābhāyai svāhā
5.2.43.8 nadī-varāyai svāhā
5.2.43.9 pāvanyai svāhā
5.2.43.10 narmadāyai svāhā
[*294] Text: naḷinyai


5.2.44.1 nadī-varāyai svāhā
5.2.44.2 vidyud-rūpāyai svāhā
5.2.44.3 viśālāyai svāhā
5.2.44.4 sindhave svāhā
5.2.44.5 nadī-varāyai svāhā
5.2.44.6 mṛdv-aṅgyai svāhā
5.2.44.7 sādhanāyai svāhā
5.2.44.8 durgāyai svāhā
5.2.44.9 kātyāyanyai[*295] svāhā
5.2.44.10 vaiṣṇavyai svāhā
[*295] cf. 5.1.174.2, kātyāyanyai, which occurs in a similar sequence of verses (i.e. 5.1.174.1-4 cf. 5.2.44.8-45.1).


5.2.45.1 vindhya-vāsinyai svāhā
5.2.45.2 siddhyai svāhā
5.2.45.3 viśvāyai svāhā
5.2.45.4 bhṛgu-patnyai svāhā
5.2.45.5 sarasvatyai svāhā
5.2.45.6 śriyai svāhā
5.2.45.7 dhṛtyai svāhā
5.2.45.8 pavitryai svāhā
5.2.45.9 pramodāyinyai svāhā
5.2.45.10 bhūr-jyeṣṭhāyinyai svāhā[*296]
[*296] jyeṣṭhā devyā ṣat nāma-mantrā iti marīciḥ | jyeṣṭhāṃ pañcabhir āhvayed ity atriḥ


5.2.46.1 bhuvar-jyeṣṭhāyinyai svāhā
5.2.46.2 suvar-jyeṣṭhāyinyai svāhā
5.2.46.3 kali-rājāyinyai svāhā
5.2.46.4 kali-patnyai svāhā
5.2.46.5 dhātryai svāhā
5.2.46.6 mahodaryai svāhā
5.2.46.7 raudryai svāhā
5.2.46.8 mahā-kālyai[*297] svāhā
5.2.46.9 surāyai svāhā
[*297] Text: kāḷyai


5.2.47.1 sumukhyai svāhā
5.2.47.2 vidyud-rūpāyai svāhā
5.2.47.3 subhagāyai svāhā
5.2.47.4 sundaryai svāhā
5.2.47.5 viśālāyai svāhā
5.2.47.6 padmākṣyai svāhā
5.2.47.7 padma-varṇiṇyai svāhā
5.2.47.8 svāhāyai svāhā
5.2.47.9 śubhāṅgyai svāhā
5.2.47.10 mṛdv-aṅgyai svāhā

5.2.48.1 sādhanāyai svāhā
5.2.48.2 svadhāyai svāhā
5.2.48.3 samṛddhyai svāhā
5.2.48.4 kula-vṛddhinyai svāhā
5.2.48.5 sannatyai svāhā
5.2.48.6 māyāyai svāhā
5.2.48.7 mātaṅgyai svāhā
5.2.48.8 varāhyai svāhā
5.2.48.9 varānanāyai svāhā
5.2.48.10 saṃhlādinyai svāhā

5.2.49.1 varārohāyai svāhā
5.2.49.2 māyāṅgyai svāhā
5.2.49.3 mudvarthinyai svāhā
5.2.49.4 rākāyai svāhā
5.2.49.5 mukhyāyai svāhā
5.2.49.6 raktāṅgyai svāhā
5.2.49.7 varānanāyai svāhā
5.2.49.8 sinīvālyai svāhā
5.2.49.9 gabhastinyai svāhā
5.2.49.10 hita-dāyai svāhā

5.2.50.1 puṇya-dāyai svāhā
5.2.50.2 havi-rakṣakāya svāhā
5.2.50.3 āgneyāya svāhā
5.2.50.4 śailūṣāya svāhā
5.2.50.5 pacanāya svāhā
5.2.50.6 puṣpa-rakṣakāya svāhā
5.2.50.7 haritāya svāhā
5.2.50.8 adhivāsāya svāhā
5.2.50.9 phullāya svāhā
5.2.50.10 puruṣāya svāhā

5.2.51.1 parama-puruṣāya svāhā
5.2.51.2 puruṣātmakāya svāhā
5.2.51.3 dharma-mayāya svāhā
5.2.51.4 tvaṣṭre svāhā
5.2.51.5 rūpa-jātāya svāhā
5.2.51.6 nidhi-jāya svāhā
5.2.51.7 plotādhipataye svāhā
5.2.51.8 gadāyai svāhā
5.2.51.9 kaumodakyai svāhā
5.2.51.10 puṇyāyai svāhā

5.2.52.1 prabalāyai svāhā
5.2.52.2 sarveśvarāya svāhā
5.2.52.3 jagannāthāya svāhā
5.2.52.4 cāmuṇḍāya svāhā
5.2.52.5 sarvataś-carāya svāhā
5.2.52.6 bali-rakṣakāya svāhā
5.2.52.7 daṇḍyāya svāhā
5.2.52.8 sarva-jñāya[*298] svāhā
5.2.52.9 samāya svāhā
5.2.52.10 gaviṣṭhāya svāhā
[*298] cf. 5.1.188.3, sarvadāya, which occurs in a similar sequence of verses (i.e.5.1.188.1--4 cf. 5.2.52.6-9).


5.2.53.1 traiṣṭubhāya svāhā
5.2.53.2 guhyāya svāhā
5.2.53.3 ākāśāya svāhā
5.2.53.4 hariṇyai svāhā
5.2.53.5 pauṣṇyai svāhā
5.2.53.6 kṣoṇyai svāhā
5.2.53.7 mahyai svāhā
5.2.53.8 pavitrāya svāhā
5.2.53.9 amṛtāya svāhā
5.2.53.10 toyāya svāhā

5.2.54.1 gahvarāya svāhā
5.2.54.2 vīti-hotrāya svāhā
5.2.54.3 ābhuraṇyāya svāhā
5.2.54.4 śuddhāya svāhā
5.2.54.5 agnaye svāhā
5.2.54.6 asave svāhā
5.2.54.7 samīraṇāya svāhā
5.2.54.8 vāyave svāhā
5.2.54.9 pṛṣadaśvāya svāhā
5.2.54.10 ṛg-vedāya svāhā

5.2.55.1 madhune svāhā
5.2.55.2 somāya svāhā
5.2.55.3 kratave svāhā
5.2.55.4 yajur-vedāya svāhā
5.2.55.5 dadhne svāhā
5.2.55.6 miśrāya svāhā
5.2.55.7 iṣṭāya svāhā
5.2.55.8 sāma-vedāya svāhā
5.2.55.9 ghṛtāya svāhā
5.2.55.10 vajrāya svāhā

5.2.56.1 yajñāya svāhā
5.2.56.2 atharva-vedāya svāhā
5.2.56.3 pavitrāya svāhā
5.2.56.4 kṣīrāya svāhā
5.2.56.5 puṇyāya svāhā
5.2.56.6 śivāya svāhā
5.2.56.7 muni-varāya svāhā
5.2.56.8 śuddhāya svāhā
5.2.56.9 suyoktārāya svāhā
5.2.56.10 viṣṇave svāhā

5.2.57.1 vyāpine svāhā
5.2.57.2 ratnāya svāhā
5.2.57.3 viśvāya svāhā
5.2.57.4 kāśyapāya svāhā
5.2.57.5 viśva-mūrtaye svāhā
5.2.57.6 akṣatāya svāhā
5.2.57.7 takṣakāya svāhā
5.2.57.8 jagad-bhuve svāhā
5.2.57.9 yajad-bhuve svāhā
5.2.57.10 viśva-bhuve svāhā

5.2.58.1 rudra-bhuve svāhā
5.2.58.2 brahma-bhuve svāhā
5.2.58.3 bhuvodbhuve[*299] svāhā
5.2.58.4 paṅktīśāya svāhā
5.2.58.5 vara-dāya svāhā
5.2.58.6 mitrāya svāhā
5.2.58.7 bhūta-nāyakāya svāhā
5.2.58.8 pavitrāya svāhā
5.2.58.9 mantrāya svāhā
5.2.58.10 japyāya svāhā
[*299] cf. 5.1.172.7, bhuvar-bhuve, which occurs in a similar sequence of verses (i.e. 5.1.172.2-7 cf. 5.2.57.8-58.3).


5.2.59.1 śuddhāya svāhā
5.2.59.2 sarva-tīrtha-jalāya svāhā
5.2.59.3 puṇyāya svāhā
5.2.59.4 pavanāya svāhā
5.2.59.5 puṇya-pūjitāya svāhā
5.2.59.6 takṣakāya svāhā
5.2.59.7 sarpa-rājāya svāhā
5.2.59.8 kṣiti-jāya svāhā
5.2.59.9 dharā-dharāya svāhā
5.2.59.10 medinyai svāhā

5.2.60.1 kuhvai svāhā
5.2.60.2 sudaṃṣṭrāyai svāhā
5.2.60.3 kṣamāyai svāhā
5.2.60.4 anumatyai svāhā
5.2.60.5 sva-rūpāyai svāhā
5.2.60.6 tanv-aṅgyai svāhā
5.2.60.7 subhagāyai svāhā
5.2.60.8 brahmāṇyai[*300] svāhā
5.2.60.9 piṅgalāyai[*301] svāhā
5.2.60.10 gauryai svāhā
[*300] cf. 5.1.184.9, brāhmaṇyai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5).
[*301] Text: piṅgaḷāyai



5.2.61.1 sarvato-mukhyai svāhā
5.2.61.2 sarit-priyāyai svāhā
5.2.61.3 viśva-rūpāyai svāhā
5.2.61.4 ugrāyai svāhā
5.2.61.5 gaṇeśvaryai svāhā
5.2.61.6 vaiśākhinyai svāhā
5.2.61.7 śikhaṇḍinyai svāhā
5.2.61.8 gāyatryai svāhā
5.2.61.9 ṣaṇ-mukhyai svāhā
5.2.61.10 viśva-garbhāyai svāhā

5.2.62.1 viṣormiṇyai svāhā
5.2.62.2 kṛṣṇāyai svāhā
5.2.62.3 rohiṇyai[*302] svāhā
5.2.62.4 vārāhyai svāhā
5.2.62.5 vara-dāyai svāhā
5.2.62.6 urvyai svāhā
5.2.62.7 vajra-daṃṣṭryai[*303] svāhā
5.2.62.8 jayantyai svāhā
5.2.62.9 kauśikyai svāhā
5.2.62.10 indrāṇyai svāhā
[*302] 1946 edition: drohiṇyai
[*303] Text: daṃṣṭyai


5.2.63.1 ghanāghananyai svāhā
5.2.63.2 kālyai[*304] svāhā
5.2.63.3 nālīka-daṃṣṭryai svāhā
5.2.63.4 vṛṣa-hāyai[*305] svāhā
5.2.63.5 veda-dhāriṇyai svāhā
5.2.63.6 jayāyai svāhā
5.2.63.7 sukha-pradāyai svāhā
5.2.63.8 samṛddhinyai svāhā
5.2.63.9 bhadrāyai svāhā
5.2.63.10 vijayāyai svāhā
[*304] Text: kāḷyai
[*305] cf. 5.1.187.5, vṛṣabha-vāhanāyai, which occurs in a similar sequence of verses (i.e. 5.1.184.9-187.6 cf. 5.2.60.8-63.5).



5.2.64.1 viśokāyai svāhā
5.2.64.2 puṇyāyai svāhā
5.2.64.3 kāmānandāyai svāhā
5.2.64.4 vindāyai svāhā
5.2.64.5 lābhāyai svāhā
5.2.64.6 apramattāyai svāhā[*306]
5.2.64.7 ajayāyai svāhā[*307]
5.2.64.8 nandakāyai svāhā
5.2.64.9 madhu-jananyai svāhā
5.2.64.10 sumuktāyai svāhā
[*306] 1946 edition: pramattāyai
[*307] 1984 edition: ajeyam; 1946 edition: ajayāyai



5.2.65.1 subhagāyai svāhā
5.2.65.2 puṣṭikāyai svāhā
5.2.65.3 amoghavatyai svāhā
5.2.65.4 puṇyāyai svāhā
5.2.65.5 pramattāyai svāhā
5.2.65.6 kumudvatyai svāhā
5.2.65.7 susahāyai svāhā
5.2.65.8 susaṃbharāyai svāhā
5.2.65.9 nivṛttyai[*308] svāhā
5.2.65.10 utpalakāyai svāhā
[*308] Text: nivṛtyai


5.2.66.1 sugandhinyai svāhā
5.2.66.2 sarva-modāyai svāhā
5.2.66.3 sarvātmakāyai svāhā
5.2.66.4 viśokāyai svāhā
5.2.66.5 dhana-rāśyai svāhā
5.2.66.6 akṣatāyai svāhā
5.2.66.7 amitāyai svāhā
5.2.66.8 kuṇṭhinyai svāhā
5.2.66.9 nandinyai svāhā
5.2.66.10 dharitryai svāhā

5.2.67.1 rajita-priyāyai[*309] svāhā
5.2.67.2 granthinyai[*310] svāhā
5.2.67.3 veginyai svāhā
5.2.67.4 prajayāyai svāhā
5.2.67.5 prabarhiṇyai[*311] svāhā
5.2.67.6 kṛcchriṇyai svāhā
5.2.67.7 śākhinyai svāhā
5.2.67.8 vāhinyai svāhā
5.2.67.9 yoktriṇyai svāhā
5.2.67.10 kuṃṭhinyai svāhā
[*309] cf. 5.1.174.8, rajata-priyāyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).
[*310] Text: grandhinyai
[*311] cf. 5.1.175.2, pravāhiṇyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).



5.2.68.1 jāriṇyai svāhā
5.2.68.2 cardinyai svāhā
5.2.68.3 pravāhinyai svāhā
5.2.68.4 vikāriṇyai svāhā
5.2.68.5 dāminyai svāhā
5.2.68.6 baisinyai[*312] svāhā
5.2.68.7 vidyutāyai svāhā
5.2.68.8 dadruṇyai svāhā
5.2.68.9 indu-karāyai[*313] svāhā
5.2.68.10 saumanasyai svāhā
[*312] cf. 5.1.176.3, bisinyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).
[*313] cf. 5.1.176.6, indu-kalāyai, which occurs in a similar sequence of verses (i.e. 5.1.174.5-179.10 cf. 5.2.66.8-72.3).



5.2.69.1 pravidyutāyai svāhā
5.2.69.2 indriya-vikāriṇyai svāhā
5.2.69.3 arvavatyai svāhā
5.2.69.4 gaṅgā-vāṇyai svāhā
5.2.69.5 sṛjantyai svāhā
5.2.69.6 padmā-pitre svāhā
5.2.69.7 dhātṛ-nāthāya[*314] svāhā
5.2.69.8 khyātīśāya svāhā
5.2.69.9 bhṛgave svāhā
5.2.69.10 sambhūtīśāya svāhā
[*314] Text: -nādhāya


5.2.70.1 marīcaye svāhā
5.2.70.2 śociṣmate svāhā
5.2.70.3 paurṇamāsa-bhṛtāya svāhā
5.2.70.4 kṣamādhavāya svāhā
5.2.70.5 pulahāya svāhā
5.2.70.6 kardamāya[*315] svāhā
5.2.70.7 mahā-dhṛtaye svāhā
5.2.70.8 pulastyāya svāhā
5.2.70.9 prīti-bhartre svāhā
5.2.70.10 vaśaṅ-karāya svāhā
[*315] 1946 edition: kardamādyāya; 1984 edition: kardamāya


5.2.71.1 dāntinī-rājāya[*316] svāhā
5.2.71.2 siddhi-rājāya svāhā
5.2.71.3 niṣka-sūnave svāhā
5.2.71.4 sannatīśāya svāhā
5.2.71.5 kratave svāhā
5.2.71.6 ūrjā-pataye svāhā
5.2.71.7 rāja-pūrvāya svāhā
5.2.71.8 vasiṣṭhāya svāhā
5.2.71.9 vāk-pataye svāhā
5.2.71.10 atraye svāhā
[*316] Text: dāntanī-rājāya corrected to dāntinī-rājāya. cf. VMP 5.1.178.8


5.2.72.1 niyāmakāya svāhā
5.2.72.2 satya-netra-gurave svāhā
5.2.72.3 anasūyā-varāya svāhā
5.2.72.4 agastyāya svāhā
5.2.72.5 muni-varāya svāhā
5.2.72.6 dhṛtīśāya svāhā
5.2.72.7 kumbha-sambhavāya svāhā
5.2.72.8 vatsarebhyas svāhā
5.2.72.9 vasu-sutebhyas svāhā
5.2.72.10 nidhibhyas svāhā

5.2.73.1 dharma-sūnukebhyas svāhā
5.2.73.2 prāṇāya svāha
5.2.73.3 apānāya svāhā
5.2.73.4 vyānāya svāhā
5.2.73.5 udānāya svāhā
5.2.73.6 samānāya svāhā
5.2.73.7 marudbhyas svāhā
5.2.73.8 loka-dharebhyas svāhā
5.2.73.9 sapta-sapta-gaṇebhyas svāhā
5.2.73.10 marudvatī-sutebhyas svāhā

5.2.74.1 śata-rudrebhyas svāhā
5.2.74.2 oṣadhīśebhyas svāhā
5.2.74.3 try-ambakebhyas svāhā
5.2.74.4 kapāla-pāṇibhyas svāhā
5.2.74.5 ajaikapade svāhā
5.2.74.6 ahirbudhnaye svāhā
5.2.74.7 pinākine svāhā
5.2.74.8 aparājitāya svāhā
5.2.74.9 mṛga-vyādhāya svāhā
5.2.74.10 śarvāya svāhā

5.2.75.1 nirṛtaye svāhā
5.2.75.2 īśvarāya svāhā
5.2.75.3 kapāline svāhā
5.2.75.4 bhavāya svāhā
5.2.75.5 sthāṇave svāhā
5.2.75.6 dhātre svāhā
5.2.75.7 aryamṇe svāhā
5.2.75.8 a(g)ṃśāya svāhā
5.2.75.9 mitrāya svāhā
5.2.75.10 varuṇāya svāhā

5.2.76.1 bhagāya svāhā
5.2.76.2 indrāya svāhā
5.2.76.3 vivasvate svāhā
5.2.76.4 pūṣṇe svāhā
5.2.76.5 parjanyāya svāhā
5.2.76.6 tvaṣṭre svāhā
5.2.76.7 viṣṇave svāhā
5.2.76.8 gandharvebhyas svāhā
5.2.76.9 ramyebhyas svāhā
5.2.76.10 sura-jebhyas svāhā

5.2.77.1 saumya-jebhyas svāhā
5.2.77.2 munibhyas svāhā
5.2.77.3 tapo-idhipebhyas svāhā
5.2.77.4 kuśebhyas svāhā
5.2.77.5 pāpa-vināśibhyas svāhā
5.2.77.6 apsarobhyas svāhā
5.2.77.7 amṛta-jābhyas svāhā
5.2.77.8 bhoga-vahābhyas svāhā
5.2.77.9 svara-jābhyas[*317] svāhā
5.2.77.10 aśvibhyā(g)ṃ svāhā
[*317] 1984 edition: saro-jābhyas; 1946 edition: svara-jābhyas


5.2.78.1 yamalābhyā(g)ṃ[*318] svāhā
5.2.78.2 yugmābhyā(g)ṃ svāhā
5.2.78.3 tvāṣṭrī-putrābhyā(g)ṃ svāhā
5.2.78.4 dharāya svāhā
5.2.78.5 dhruvāya svāhā
5.2.78.6 somāya svāhā
5.2.78.7 adbhyas svāhā
5.2.78.8 analāya svāhā
5.2.78.9 anilāya svāhā
5.2.78.10 pratyūṣāya svāhā
[*318] Text: yamaḷābhyā(g)ṃ


5.2.79.1 prabhāsāya svāhā
5.2.79.2 vidyā-dharebhyas svāhā
5.2.79.3 mantra-balebhyas svāhā
5.2.79.4 puṣpa-jebhyas svāhā
5.2.79.5 bhoga-jebhyas svāhā
5.2.79.6 tuṃbarave svāhā
5.2.79.7 muni-varāya svāhā
5.2.79.8 svareśāya svāhā
5.2.79.9 veda-rūpiṇe svāhā
5.2.79.10 nāradāya svāhā

5.2.80.1muni-varāya svāhā
5.2.80.2 gāna-rūpāya svāhā
5.2.80.3 brahma-saṃbhavāya svāhā
5.2.80.4 ṛtubhyas svāhā
5.2.80.5 mahā-rāśibhyas svāḥā
5.2.80.6 gandharvābhyas svāhā
5.2.80.7 tīrthebhyas svāhā
5.2.80.8 prajā-pataye svāhā
5.2.80.9 sraṣṭre svāhā
5.2.80.10 veda-mayāya svāhā

5.2.81.1 brahma-rūpāya svāhā
5.2.81.2 mudgalāya svāhā
5.2.81.3 muni-varāya svāhā
5.2.81.4 śuddhāya svāhā
5.2.81.5 sarva-jñāya svāhā
5.2.81.6 haleśāya svāhā
5.2.81.7 mahā-balāya svāhā
5.2.81.8 māyāṅgāya svāhā
5.2.81.9 vara-dāyine svāhā
5.2.81.10 yakṣāya svāhā

5.2.82.1 sarva-vara-dāya svāhā
5.2.82.2 sukhine svāhā
5.2.82.3 deva-yonaye svāhā
5.2.82.4 jāmbavāya svāhā
5.2.82.5 bāla-rūpāya svāhā
5.2.82.6 darśanīyāya svāhā
5.2.82.7 sundarāya svāhā
5.2.82.8 asurāya svāhā
5.2.82.9 daiteyāya svāhā
5.2.82.10 ghora-rūpāya svāhā

5.2.83.1 bhayānakāya svāhā
5.2.83.2 kinnara-mithunāya[*319] svāhā
5.2.83.3 tīrthāya svāhā
5.2.83.4 saṅgītāya svāhā
5.2.83.5 pakṣi-rūpāya svāhā
5.2.83.6 prahlādāya svāhā
5.2.83.7 prajananāya svāhā
5.2.83.8 viṣṇu-bhaktāya svāhā
5.2.83.9 gadādharāya svāhā
5.2.83.10 madanāya svāhā
[*319] Text: kinnara-midhunāya


5.2.84.1 kāmāya svāhā
5.2.84.2 sundarāya svāhā
5.2.84.3 divya-rūpāya svāhā
5.2.84.4 vīpāyai[*320] svāhā
5.2.84.5 vidyud-rūpāyai svāhā
5.2.84.6 viśālāṅgyai svāhā
5.2.84.7 medhāyai svāhā
5.2.84.8 vyājinyai svāhā
5.2.84.9 subhagāyai svāhā
5.2.84.10 sundaryai svāhā
[*320] 1946 edition: vipāyai


5.2.85.1 viśuddhāyai svāhā
5.2.85.2 kāminyai svāhā
5.2.85.3 kāntāyai svāhā
5.2.85.4 śubhāṅgyai svāhā
5.2.85.5 vimalāyai svāhā
5.2.85.6 candra-prabhāyai svāhā
5.2.85.7 tanv-aṅgyai svāhā
5.2.85.8 śveta-rūpāyai svāhā
5.2.85.9 dṛḍha-vratāyai svāhā
5.2.85.10 sundarāya svāhā

5.2.86.1 sura-priyāya svāhā
5.2.86.2 śubhānandāya svāhā
5.2.86.3 saumyāya svāhā
5.2.86.4 brahmaṇe svāhā
5.2.86.5 aryamṇe svāhā
5.2.86.6 daṇḍa-dharāya svāhā
5.2.86.7 pāśa-bhṛte svāhā
5.2.86.8 dhana-dāya svāhā
5.2.86.9 savitre svāhā
5.2.86.10 sāvitrāya svāhā

5.2.87.1 indrāya svāhā
5.2.87.2 indrā-jāya svāhā
5.2.87.3 rudrāya svāhā
5.2.87.4 rudra-jāya[*321] svāhā
5.2.87.5 adbhyas svāhā
5.2.87.6 āpa-vatsāya svāhā
5.2.87.7 īśānāya[*322] svāhā
5.2.87.8 parjanyāya svāhā
5.2.87.9 jayantāya svāhā
5.2.87.10 mahendrāya[*323] svāhā
[*321] cf. VMP 5.1.21.1 rudrā-jam
[*322] 1984 edition: īśāya
[*323] cf. VMP 5.1.21.1 māhendram



5.2.88.1 nāgāya svāhā
5.2.88.2 bhūtāya svāhā
5.2.88.3 yakṣāya svāhā
5.2.88.4 ādityāya svāhā
5.2.88.5 satyakāya svāhā
5.2.88.6 bhṛśāntāya svāhā
5.2.88.7 antarikṣāya svāhā
5.2.88.8 durgāyai svāhā
5.2.88.9 ghoṭa-mukhyai svāhā
5.2.88.10 dhātryai svāhā

5.2.89.1 vapuṣāya svāhā
5.2.89.2 agnaye svāhā
5.2.89.3 vitathāya svāhā[*324]
5.2.89.4 gṛha-kṣatāya svāhā
5.2.89.5 pūṣaṇāya svāhā
5.2.89.6 rākṣasāya svāhā
5.2.89.7 jayāya svāhā
5.2.89.8 kṛṣṇāya svāhā
5.2.89.9 yamāya svāhā
5.2.89.10 gandharvāya svāhā
[*324] 1984 edition: vitadhāya; 1946 edition: vitathāya


5.2.90.1 bhṛṅga-rājāya svāhā
5.2.90.2 suruṃḍāya svāhā
5.2.90.3 ṛṣaye svāhā
5.2.90.4 śivāya svāhā
5.2.90.5 prāṇāya svāhā
5.2.90.6 kavaye svāhā
5.2.90.7 nirṛtaye svāhā
5.2.90.8 dauvārikāya svāhā
5.2.90.9 sugrīvāya svāhā
5.2.90.10 puṣpa-dantāya svāhā

5.2.91.1 śakrāya svāhā
5.2.91.2 puru-hūtāya svāhā
5.2.91.3 vidyāyai svāhā
5.2.91.4 sarit-pataye svāhā
5.2.91.5 asurāya svāhā
5.2.91.6 śoṣaṇāya svāhā
5.2.91.7 rāgāya svāhā
5.2.91.8 yaśase svāhā
5.2.91.9 bhadrāyai svāhā
5.2.91.10 veda-bhṛte svāhā

5.2.92.1 tāpasāya svāhā
5.2.92.2 javanāya svāhā
5.2.92.3 nāgāya svāhā
5.2.92.4 mukhyāya svāhā
5.2.92.5 bhallāṭāya svāhā
5.2.92.6 sandhuṣāya[*325] svāhā
5.2.92.7 viṃdyāya svāhā
5.2.92.8 amitāya svāhā
5.2.92.9 somāya svāhā
5.2.92.10 argalāya[*326] svāhā
5.2.92.11 adityai svāhā
5.2.92.12 sūri-devāya svāhā
5.2.92.13 carakyai svāhā
5.2.92.14 devatāryai svāhā
5.2.92.15 pūtanāyai svāhā
5.2.92.16 pāpa-rākṣasyai svāhā
5.2.92.17 pāñca-bhautikāya svāhā
[*325] 1946 edition: sanduṣāya
[*326] Text: argaḷāya



hariḥ oṃ tatth sat

________________________________________


Śrī Śrī vikhanasa mahā-gurave namaḥ
Śrī-vaikhānasa-mantra-praśnāṣṭake
Ṣaṣṭaḥ-praśna-prārambhaḥ

6.1.1 hariḥ oṃ
6.1.2 ato devā avantu no yato viṣṇur vicakrame
pṛthivyās sapta-dhāmabhis svāhā
6.1.3 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam
samūḍham asya pā(g)ṃsure svāhā
6.1.4 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ
[t]ato[*327] dharmāṇi dhārayan svāhā
6.1.5 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe
indrasya yujyas sakhā svāhā
6.1.6 tad viṣṇoḥ paramaṃ pada(g)ṃ sadā paśyanti sūrayaḥ
divīva cakṣur ātata(gg)ṃ svāhā
6.1.7 tad viprāso vipanyavo jāgṛvāṃsas sam indhate
viṣṇor yat paramaṃ pada(gg)ṃ svāhā
[*327] RV: ato


6.0.1 cakṣur ātata(gg)ṃ svāhā dve ca

6.2.1[*328] sahasra-śīrṣā puruṣas sahasrākṣas sahasra-pāt
sa bhūmiṃ viśvato vṛtvāty atiṣṭad daśāṅgula(gg)ṃ svāhā
6.2.2 puruṣa eveda(g)ṃ sarvaṃ yad bhūtaṃ yac ca bhavyam
utāmṛtatvasyeśāno yad annenātirohati svāhā
6.2.3 etāvān asya mahimāto jyāyā(g)ṃś ca pūruṣaḥ
pādo 'sya viśvā bhūtāni tri-pād asyāmṛtaṃ divi svāhā
6.2.4 tri-pād ūrdhva ud ait puruṣaḥ pādo 'syehābhavāt punaḥ
tato viṣvaṅ vy akrāmat sāśanānaśane abhi svāhā
6.2.5 tasmād virāḍ[*329] ajāyata virājo adhi pūruṣaḥ
sa jāto aty aricyata paścād bhūmim atho puras svāhā
[*328] Begin TA 3.12
[*329] RV: virāl



6.3.1 yat puruṣena haviṣā devā yajñam atanvata
vasanto asyāsīd ājyam grīṣma idhmaś śarad dhavis svāhā
6.3.2 saptāsyāsan paridhayas tris sapta samidhaḥ kṛtāḥ
devā yad yajñaṃ tanvānā abadhnan puruṣaṃ paśu(gg)ṃ svāhā[*330]
6.3.3 taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātam agrataḥ
tena devā ayajanta sādhyā ṛṣayaś ca ye svāhā
6.3.4 tasmād yajñāth[*331] sarva-hutas saṃbhṛtaṃ pṛṣadājyaṃ
paśū(g)ṃs tā(g)ṃś cakre vāyavyān āraṇyān grāmyāś ca ye svāhā
6.3.5 tasmād yajñāth[*332] sarva-huto[*333] ṛcas sāmāni jajñire
chandā(g)ṃsi jajñire tasmād yajus tasmād ajāyata svāhā
[*330] RV 10.90.15 [out of order]; TA; (VC p. 973)
[*331] RV: yajñāt
[*332] RV: yajñāt
[*333] RV: sarva-huta



6.4.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ
gāvo ha jajñire tasmāt tasmāj jātā ajāvayas svāhā
6.4.2 yat puruṣam vy adadhuḥ katidhā vy kalpayan
mukhaṃ kim asya kau bāhū kā ūrū pādāv[*334] ucyete svāhā
6.4.3 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ
ūrū tad asya yad vaiśyaḥ padbhyā(g)ṃ śūdro ajāyata svāhā
6.4.4 candramā manaso jātaś cakṣos sūryo ajāyata
mukhād indraś cāgniś ca prāṇād vāyur ajāyata svāhā
6.4.5 nābhyā āsīd antarikṣaṃ śīrṣṇo dyaus sam avartata
padbhyāṃ bhūmir diśaś śrotrāt tathā lokā(g)ṃ akalpayan[*335] svāhā
6.4.6 vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasas tu pāre
sarvāṇi rūpāṇi vicitya dhīro[*336] nāmāni kṛtvābhivadan yadāste svāhā
6.4.7 dhātā purastād yam udājahāra śakrah pravidvān pradiśaś catasraḥ
tam evaṃ vidvān amṛta iha bhavati nānyah panthā ayanāya vidyate svāhā[*337]
6.4.8 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan[*338]
te ha nākaṃ mahimānas sacante[*339] yatra pūrve sādhyās santi devās svāhā[*340]
[*334] RV: pādā; TA: pādāv
[*335] TA: akalpayann
[*336] TA: dhīraḥ
[*337] cf. p. 407 tam eva vi...; TA 3.12.7 (VC p. 518)
[*338] TA: āsann
[*339] RV: sacanta
[*340] End TA 3.12



6.0.2 pura svāhā 'jāyata svāhā 'kalpayan svāhā ṣaṭ ca

6.5.1 hiraṇya-varṇāṃ hariṇīṃ suvarṇa rajatas rajām
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mam āvaha svāhā[*341]
6.5.2 tāṃ ma āvaha jāta vedo lakṣmīm anapagāminīm
yasyāṃ hiraṇyaṃ vindeyaṃ gāmaśvaṃ puruṣān ahaṃ svāhā[*342]
6.5.3 aśva-pūrvāṃ[*343] ratha-madhyāṃ hastinād aprabodhinīm
śriyaṃ devīm upa hvaye śrīr mā devī juṣatāṃ svāhā[*344]
6.5.4 kāṃsosmi tāṃ hiraṇya prākārā mārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm
padme sthitāṃ padma-varṇāṃ tvām ihopa-hvaye śriyaṃ svāhā[*345]
6.5.5 candrāṃ prabhāsāṃ yaśas ā jvalantīṃ śriyaṃ loke deva-juṣṭām udārām
tāṃ padmanemīṃ śaraṇam ahaṃ prapadye 'lakṣmīr me naśyatāṃ tvāṃ vṛṇomi svāhā[*346]
[*341] Beginning here with verse 6.5.1 and ending with 6.7.7 we find the "Śrī-sūkta" of the Ṛg Veda Khilas. The verse numbers given are from Scheftelowitz, pp. 72-73, RVKh 2.6.1-15. The verse numbers in parentheses are from Bloomfield. RVKh 2.6.1 (5.87.1) (VC p. 1069)
[*342] RVKh 2.6.2 (5.87.2) (VC p. 462)
[*343] RVKh/VC: aśvapūrṇāṃ
[*344] RVKh 2.6.3 (5.87.3) (VC p. 127)
[*345] RVKh 2.6.4 (5.87.4) (VC p. 323)
[*346] RVKh 2.6.5 (5.87.5) (VC p. 366)



6.6.1 āditya-varṇe tapaso 'dhi-jāto vanas-pati stava vṛkṣo 'tha[*347] bilvaḥ
tasya phalāni tapasā nudantu māyāntarā yāś ca bāhyā alakṣmīs svāhā[*348]
6.6.2 upaitu māṃ deva-sakhaḥ kīrtiś ca maṇinā saha
prādur bhuto 'smi rāṣṭre 'smin kīrtim ṛddhiṃ dadātu me svāhā[*349]
6.6.3 kṣut pipāsām alāṃ jyeṣṭām alakṣmīṃ nāśayāmy aham
abhūtim asamṛddhiṃ ca sarvāṃ nir ṇudame gṛhāt svāhā[*350]
6.6.4 gandha-dvārāṃ durādharṣān nitya puṣṭāṃ karīṣiṇim
īśvarī(g)ṃ sarva-bhūtānāṃ tām ihopa hvaye śriyam svāhā[*351]
6.6.5 manasaḥ kāmam ākutiṃ vācas satyam aśīmahi
paśūnāṃ rūpam annasya mayi śrīś śrayatāṃ yaśas svāhā[*352]
[*347] Text: 'dha
[*348] RVKh 2.6.6 (5.87.6) (VC p. 163)
[*349] RVKh 2.6.7 (5.87.7) (VC p. 272)
[*350] RVKh 2.6.8 (5.87.8) cf. TAA 10.33 (VC p. 340)
[*351] RVKh 2.6.9 (5.87.9) cf. TA 10.1.10; MahānU 4.8 (VC p. 343)
[*352] RVKh 2.6.10 (5.87.10) cf. VS 39.4; ŚB 14.3.2.19; KŚ 26.7.49 [These references for first line of verse.] (VC p.683) cf. VS 39.4; ŚB 14.3.2.20; TB 2.4.6.6 [These references for second line of verse.] (VC p. 578)



6.7.1 kardamena prajā bhūtā mayi sambhava kardama
śriyaṃ vāsaya me kule[*353] mātaraṃ padma-mālinīṃ svāhā[*354]
6.7.2 āpas sṛjantu snigdhāni[*355] ciklīta vasa me gṛhe
ni ca devīṃ mātaraṃ śriyaṃ vāsaya me kule svāhā[*356]
6.7.3 ārdrāṃ[*357] puṣkariṇīṃ puṣṭiṃ piṅgalāṃ[*358] padma-mālinīm[*359]
6.7.4 candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha svāhā[*360]
6.7.5 ārdrāṃ yaṣkariṇīṃ[*361] yaṣṭiṃ suvarṇāṃ hema-mālinīm[*362]
6.7.6 sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma ā vaha[*363] svāhā[*364]
6.7.7 tāṃ ma ā vaha jatavedo lakṣmīm anapagāmanīm
yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo 'śvān vindeyaṃ puruṣān ahaṃ svāhā[*365]
6.7.8 mahā-devyai ca vidmahe viṣṇu-patnyai ca dhīmahi
tan no lakṣmīḥ pracodayāt svāhā
[*353] RVKh/VC: gṛhe
[*354] RVKh 2.6.11 (5.87.11) (VC p. 320)
[*355] Text: sigdhāni
[*356] RVKh 2.6.12 (5.87.12) (VC p. 172)
[*357] RVKh/IS: pakvām; RVKh/VC: ārdrāṃ
[*358] Text: piṅgaḷāṃ
[*359] RVKh 2.6.13a (5.87.14a) (VC p. 186)
[*360] RVKh 2.6.14b (5.87.14c) (VC p. 366)
[*361] RVKh: puṣkariṇīṃ
[*362] RVKh 2.6.14a (5.87.13a) (VC p. 186)
[*363] RVKh: mamā vaha replaces ma ā vaha
[*364] RVKh 2.6.13b (5.87.13c) (VC p. 1027) In the above four verses, 5.6.7.5-8, note the variation between IS and VC in the order of corresponding verse numbers. IS: 2.6.13a, 14b. 14a, 13b. VC: 5.87.14a, 14c, 13a, 13c.
[*365] RVKh 2.6.15 (5.87.15)



6.0.3 vṛṇomi svāhā yaśa svāhā nahaṃ svāhā dve ca

6.8.1 bhūmir bhūmnā dyaur variṇāntarikṣaṃ mahitvā
upasthe te devy adite 'gnim annādam annādyāyādadhe svāhā[*366]
6.8.2 āyaṃ gauḥ pṛśnir akramīd asanan mātaraṃ punaḥ
pitaraṃ ca prayan sthuvas[*367] svāhā[*368]
6.8.3 tri(g)ṃśad dhāma vi rājati vāk pataṅgāya śiśriye
praty asya vaha dyubhis svāhā[*369]
6.8.4 asya prāṇād apānaty antaś carati rocanā
vyakhyan mahiṣas suvas svāhā[*370]
6.8.5 ya[*371] tvā kruddhaḥ paro vapa manyunā yad avartyā
sukalpam agne tat tava punas tvod dīpayāmasi svāhā[*372]
[*366] TS 1.5.3.1; 4.1 (VC p. 672)
[*367] TS: prayant suvaḥ replaces prayan sthuvas
[*368] TS 1.5.3.2
[*369] TS 1.5.3.3
[*370] TS 1.5.3.4
[*371] TS: yat
[*372] TS 1.5.3.5



6.9.1 yat te manyuparoptasya pṛthivīm anu dadhvase
ādityā viśve tad devā vasavaś ca samābharan svāhā[*373]
6.9.2 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajña(g)ṃ sam imaṃ dadhātu
bṛhaspatis tanutām imaṃ no viśve devā iha mādayantā(g)ṃ svāhā[*374]
6.9.3 sapta te agne samidhas sapta jihvās sapta ṛṣayas sapta dhāma priyāṇi
sapta hotrās saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena svāhā[*375]
6.9.4 punar ūrjā ni vartasva punar agna iṣāyuṣā
punar naḥ pāhi viśvatas svāhā[*376]
6.9.5 saha rayyā ni vartasvāgne pinvasva dhārayā
viśva-phsniyā viśvatas pari svāhā[*377]
[*373] TS 1.5.3.6
[*374] TS 1.5.3.7
[*375] TS 1.5.3.8
[*376] TS 1.5.3.9
[*377] TS 1.5.3.10



6.10.1 medinī devī vasuṃdharī syād vasudhā devī vāsavī
brahma-varcasaḥ pitṛṇā(g)ṃ śrotraṃ viṣṇur manas svāhā
6.10.2 devi hiraṇya-garbhiṇī devī prasodarī
rasane satyāyane sīda svāhā
6.10.3 samudravatī sāvitrīha no devī mahyakī
mahā-dharaṇī mahodhya tiṣṭha svāhā
6.10.4 śṛṅge-śṛṅge yajñe-yajñe vibhīṣaṇī
indra-patnī vyājanī surasita iha svāhā[*378]
6.10.5 vāyu-parī jala-śayanī svayan-dhārā satyantho parimedinī
sopari dhattaṃgāya svāhā
6.10.6 dhanur-dharāyai vidmahe sarva-siddhyai ca dhīmahi
tan no dharāḥ pracodayāt svāhā
[*378] cf. VC p. 211


6.0.4 punas tvoddīpayāmasi svāhā viśvatas pari svāhā sopari dhattaṃgāya svāhā dve ca[*379]
[*379] AV 12.2.5; TS 1.5.3.2; 4.2 (VC p. 591)


6.11.1 svasti caiveha svāhā
6.11.2 prajā-pataye svāhā
6.11.3 agnir dhī-mataye svāhā
6.11.4 ādityebhyas svāhā
6.11.5 viśvebhyo devebhyas svāhā
6.11.6 marud-gaṇebhyas svāhā
6.11.7 bhūr agnaye ca pṛthivyai ca mahate ca svāhā
bhuvo vāyave cāntarikṣāya ca mahate ca svāhā
suvar ādityāya ca dive ca mahate ca svāhā
bhūr bhuvas suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā

6.12.1 imam me varuṇa prajā-pate na tvac cittaṃ cāgnir bhūtānām ṛtā-ṣāṭ
6.12.2 yad devā yad devā yad adīvyan[*380] āyuṣ ṭe vaiśvānarāya
6.12.3 cirāyuṣaṃ yaṃ pravadanti dhīrās samasta-vedārtha-vidāṃ varāya
mārkaṇḍeyāya mahā-munaye svāhā
6.12.4 puṇyaugha-niṣṭhāya purātanāya nityātmane brahma-vidāṃ varāya svāhā
6.12.5 padmā-pitre veda-bhṛtāṃ varāya
mahā-vīryāyāmita-tejase svāhā
6.12.6 bhṛgave mahā-munaye brahma-nityāya
brahmātmane brahma-sutāya svāḥā
[*380] cf. VMP 5.1.77.8


6.13.1 brahma jajñānaṃ prathamaṃ purastād visīmatas suruco vena āvaḥ
sa budhniyā upamā asya viṣṭhās sataś ca yonim asataś ca vivas svāhā
6.13.2 hiraṇya-garbhas sam avartatāgre bhūtasya jātaḥ patir eka āsīt
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema svāhā
6.13.3 rudram anyaṃ bahuto hutaṃ vṛṣabhaṃ namas te astu
tan me astu bāhubhyāṃ vītaye svāhā
6.13.4 try-ambakaṃ yajāmahe sugandhiṃ puṣṭi-vardhanam
urvārukam iva bandhanān mṛtyor mukṣīya mā 'mṛtāt svāhā
6.13.5 dyāvā-pṛthivyoś śug aśuk sanniyoktroḥ
sammānyayoḥ khyātī tu kauram etā(g)ṃ svāhā

6.14.1 yasyāś śriyo vā anujā agra-jāyā yām evājasra(g)ṃ suhutaṃ viśva-vidbhyām
tābhyāṃ prasannābhyā(g)ṃ hrāsa-vṛddhī bhavetā(g)ṃ svāhā
6.14.2 tasthuṣo dhṛtyā dharate yāni śaṃsaḥ
yasyeha tasmai bhuva evaṃ juhomi svāhā
6.14.3 ya eṣa bibhraty uru tejaḥ pataṅgaḥ
divas pari stho bhavato yasya vettu svāhā
6.14.4 vi tatya viśvaṃ vidadhāty ṛtaṃn naḥ[*381]
vṛtyā vṛttaṃ tasya nītaṃ tam etat svāhā
6.14.5 yo no 'bhirakṣaty avamāya nas tu[*382] yas trayyā saṃvardhayan pūrayati
tasmai sarva-chandaso saṃvyayan tā(g)ṃ sā no devī mānasīm ānam etā(g)ṃ svāhā
[*381] 1984 edition: na
[*382] 1946 edition: avamānayan tu



6.15.1 munīndraṃ brahma-nityāya varotkṛṣṭāya
dauvārika-pradhānāya maṇikāya svāhā
6.15.2 sandhyāyai muni-patnyai prabhāvatyai dṛḍha-vratāyai svāhā
6.15.3 vaikhānasāyācyuta-sa(gg)ṃśrayāya
tapo-igra-niṣṭhāya ca brahma-darśine svāhā
6.15.4 tāpasāya siddhi-rājāya
sa(g)ṃhitāya sahasrāśvamedhine svāhā
6.15.5 kiṣkindhāya bahu-mardanāya
bahu-senāya dṛḍha-vratāya svāhā
6.15.6 tīrthāya sarva-sukhāvahāya
sarva-yogyāya sarva-darśine svāhā

6.0.5 mahate ca svāhā brahma-sutāya svāhā kauram etā(g)ṃ svāhā mānam etā(g)ṃ svāhā dṛdha-vratāya svāhā dve ca

6.16.1 trātāram indram avitāram indra(g)ṃ have-have suhava(g)ṃ śūram indram
huve nu[*383] śakraṃ puru-hūtam indra(gg)ṃ svasti no maghavā dhātv indras svāhā[*384]
6.16.2 mahā(g)ṃ indro ya ojasā parjanyo vṛṣṭimā(g)ṃ iva
stomair vatsasya[*385] vāvṛdhe svāhā[*386]
6.16.3 mahā(g)ṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminas sahobhiḥ
asmadriyag vāvṛdhe vīryāyoruḥ pṛthus sukṛtaḥ kartṛbhir bhūt svāhā[*387]
6.16.4 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ
bhuvo nṝ(g)ṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśva-carṣaṇe svāhā[*388]
6.16.5 endra sānasi(g)ṃ rayi(g)ṃ sajitvāna(g)ṃ sadāsaham
varṣiṣṭham ūtaye bhara svāhā[*389]
[*383] AV, TS: huve nu; RV, VS (M), KS: hvayāmi
[*384] RV 6.47.11; TS 1.6.12.5 (VC p. 448)
[*385] TB: vathsasya
[*386] RV 8.6.1; TS 1.4.20.1; TB 3.5.7.4 (VC p. 695)
[*387] RV 6.19.1; TS 1.4.21.1; TB 3.5.7.4 (VC p. 695)
[*388] RV 10.50.4; TS 3.4.11.4; AŚ 1.6.1; 4.11.6; 9.5.16 (VC p. 670)
[*389] RV 1.8.1; TS 3.4.11.3; TB 3.5.7.3; AŚ 1.6.1 (VC p. 302)



6.17.1 pra sasāhiṣe puru-hūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu
indrā bhara dakṣiṇenā vasūni patis sindhūnām asi revatīnā(g)ṃ svāhā[*390]
6.17.2 asmākam indras samṛteṣu dhvajeṣv[*391] asmākaṃ yā iṣavas tā jayantu
asmākaṃ vīrā uttare bhavantv asmān u devā avatā haveṣu svāhā[*392]
6.17.3 indro 'bhūd asya bhuvanasya rājendro dādhāra pṛthivīn dyām ute mām
indro ha viśvāni bhūtāni bhuvanāśritāni svāhā
6.17.4 indro dyaur vyoma bhūr indras samudbhava no virāṭ paśca
urv-antarikṣa-svarga-pavanam indrād indraṃ manye pitaraṃ mātaraṃ ca svāhā
6.17.5 indraṃ praṇayantaṃ vapur indra(gg)ṃ sravanta(g)ṃ savitāram indraṃ dadhātu
śakras sukṛtasya lokam indraṃ manye pitaraṃ mātaraṃ ca svāhā
[*390] RV 10.180.1; TS 3.4.11.4; MS 4.12.3: 184.15; 4.14.18: 248.17; TB 2.6.9.1; 3.5.7.4; AŚ 1.6.1; 3.7.11; 4.11.6; etc. (VC p. 631)
[*391] Text: thvajeṣv
[*392] RV 10.103.11; TS 4.6.4.3; MS 2.10.4: 136.11; 4.14.14: 238.11 (VC p. 140)



6.18.1 indro vṛtraṃ vajreṇāvadhīd indro vyayas samudra-śuṣkaḥ
indraṃ manye pitaraṃ mātaraṃ ca svāhā
6.18.2 indro babhūva brahmaṇo gambhīram ābhūti-parituṣṭiḥ
indro bhaviṣyad uta bhūtam indraṃ manye pitaraṃ mātaraṃ ca svāhā
6.18.3 indro 'smān avatu vajra-bāhur indro bhūtāni bhuvanāni
indro 'smākam avatu vajra-prasādam indraṃ manye pitaraṃ mātaraṃ ca svāhā[*393]
6.18.4 agnir mūrdhā divaḥ kakut-patiḥ pṛthivyā ayam
apā(g)ṃ retā(g)ṃsi jinvati svāhā
6.18.5 ayam agnis sahasriṇo vājasya śatinas patiḥ
mūrdhā kavī rayīṇā(g)ṃ svāhā
[*393] MS 4.14.7: 225.13-14 (VC p.229)


6.19.1 yamo dādhāra pṛthivīṃ yamo dyām uta sūryaḥ[*394]
yamas sarva-mṛtyus stenaḥ[*395] prāṇānāṃ vāyūnā(g)ṃ svāhā
6.19.2 namas te nirṛtaye ghana-tejāya tasmai visṛja bandhanāt
6.19.3 yama naya tva(g)ṃ savitā deva uttamān anīke abhirocaya yāyinā(g)ṃ svāhā
6.19.4 vasavaḥ prathamo devatānā(g)ṃ so 'sya prajāṃ paśūn pāhi
6.19.5 ato devebhyaḥ paśubhir yo vai vasavas svasty astu svāhā
6.19.6 sahasrākṣo vā ayam agniḥ pitaro devatānām
6.19.7 vasūn yatra vasavo bhūtānāṃ pālayanti tasmā anya-vasubhya svāhā
6.19.8 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatāḥ purutrā
tebhyo na indras savitota viṣṇur viśvedevā muñcantu marutas svastyā svāhā
[*394] KS: sūryam
[*395] cf. VMP 8.1.151.6: te naḥ instead of stenaḥ



6.20.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyama(gg)ṃ śrathāya
athā vayam āditya vrate tavānāgaso aditaye syāma svāhā
6.20.2 ayāś cāgne 'sy anabhiśastīś cāyātaḥ
yajñaṃ vahatu sadā dhehi bheṣaja(gg)ṃ svāhā
6.20.3 āpas sṛjantu[*396] snigdhāni ciklīta vasa me gṛhe
ni ca devīṃ mātaraṃ śriyaṃ vāsaya me kule svāhā
6.20.4 marutaḥ paramātmā paramā gatiḥ paraṃ brahma paraṃ yogam
paramātmānaṃ manye ajaraṃ yo 'gnir aham annaṃ vāyave svāhā
6.20.5 maruto gaṇānāṃ prathamas saptadhānāṃ mūrdhā vāyo anyam ajara(gg)ṃ śriyam
hotāraṃ vai rayan tvāhur agne havyaṃ marudbhyas svāhā
6.20.6 miśra-vāsasaḥ kauberakā rakṣo-rājena preṣitāḥ
grāma(g)ṃ sa-jānayo gacchantīcchanto paridākṛtānt[*397] svāhā
6.20.7 etān ghnataitān gṛhṇītety ayaṃ brahmaṇas putraḥ
tān agniḥ paryasarat tān indras tān bṛhaspatiḥ
tān ahaṃ veda brāhmaṇaḥ pramṛśataḥ kūṭa-dantān vikeśāṇ lambana-stanānth[*398] svāhā
6.20.8 īśānas sarva-lokānāṃ try-ambakas sarva-vidyānām
na dvitīyo bhavodbhavāya svāhā
6.20.9 īśa īśitre bhūr bhuvas suvar īśāya lokānām
bhīmāya vāmadevāya svāhā
[*396] RVKh: sravantu
[*397] Text: 'paridākṛtānth
[*398] ApMB: -stanānt



6.0.6 bhara svāhā mātaraṃ ca svāhā rayīṇā(g)ṃ svāhā svastyā svāhā marudbhyas svāhā nava ca

6.21.1 ud u tyaṃ jāta-vedasaṃ devaṃ vahanti ketavaḥ
dṛśe viśvāya sūrya(gg)ṃ svāhā
6.21.2 citran devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ
āprā dyāvā-pṛthivī antarikṣa(g)ṃ sūrya ātmā jagatas tasthuṣapaś[*399] ca svāhā
6.21.3 mamāgne varco vihaveṣv astu vayan tvendhānās tanuvaṃ puṣema
mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema svāhā[*400]
6.21.4 aham agner agniṃ gṛhṇāmi mamāgne 'gnir mamāntarikṣam
mārgo 'ham asmin pramadān kāmaye tubhyaṃ manasā prajā-pataye svāhā
6.21.5 agna ā yāhi vītaye gṛṇāno havyadātaye
ni hotā sathsi[*401] barhiṣi svāhā
[*399] RV: tasthuṣaś
[*400] This text is an example of how the 1946 edition is more reliable for accents. In this instance it more accurately reflects the RV than the 1984 edition.
[*401] RV: satsi



6.22.1 prabhur devo mando 'sitaś cāvyayaḥ puruṣo viśvāya sūryāya svāhā
6.22.2 grahādhipatiḥ pṛthivī cāntarikṣaṃ ca
6.22.3 sūrya ātmā jagatas tasthuṣaś ca svāhā
6.22.4 bṛhaspatir devānām imaṃ yajñaṃ bṛhato me dadhātu
bṛhaspati-vītaye svāhā
6.22.5 bṛhaspatis soman dadhātu bṛhaspatir yajñaṃ dadhātu
bṛhaspati-vītaye svāhā
6.22.6 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu
yad dīdayac chavasarta-prajāta tad asmāsu draviṇaṃ dhehi citra(gg)ṃ svāhā

6.23.1 upayāma-gṛhīto 'si bṛhaspate tveṣate yoniḥ
bṛhaspati-vītaye svāhā
6.23.2 śraviṣṭha-jo yaḥ paramo nu goptā prajā-pateḥ prathama(g)ṃ hūyamānaḥ
6.23.3 prajā-pataye 'sūyamāna suṣuve yam bha-pas svāhā
6.23.4 tad viṣṇoḥ paramaṃ
tad viprāsaḥ
6.23.5 prajā-pate na tvad etāny anyo viśvā jātāni pari tā babhūva
yat kāmās te juhumas tan no astu vaya(gg)ṃ syāma patayo rayīṇā(g)ṃ svāhā
6.23.6 subhūs svayam-bhūḥ prathamaṃ[*402] mahaty arṇave dadhe ha garbham ṛtviyam
yato jātaḥ prajā-patis svāhā
6.23.7 bhū bhāminī bhuve-bhuve
6.23.8 bhūr bhuvas suvar loka-pāvanyai svāhā
6.23.9 iṣṭa-gāminy aniṣṭa-ghnī naliny[*403] eka-mūrdhni tasthur jāhnavyai svāhā
6.23.10 soma yās te mayo-bhuva ūtayas santi dāśuṣe
tābhir no 'vitā bhava svāhā
6.23.11 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu
tebhir no viśvais sumanā ahedan[*404] rājanth[*405] soma prati havyā gṛbhāya svāhā
6.23.12 rudram anyaṃ try-ambakam
[*402] VS: prathamo 'ntar
[*403] Text: naḷiny
[*404] RV: ahelan
[*405] RV: rājan



6.0.7 barhiṣi svāhā citra(gg)ṃ svāhā suveṣṭau ca

6.24.1[*406] jagad-bhuvaṃ bahuto hutaṃ yajad-bhuvan namas te astu
viśva-bhuve svāhā
6.24.2 jagad-bhavo 'dhipatis senā-nīr mayūra-priyaṣ ṣaḍ ānana āṅgāraḥ
sañjayā ha namas te 'stu sukhāvahāya svāhā
6.24.3 subrahmaṇyo[*407] bṛhaspates sutāyāsya padma-yoneḥ
yasyātmā vahane vahati svāhā
6.24.4 subrahmaṇyo rudra-bhuvo brahma-bhuvaḥ
bhavodbhavo mamāmṛtāya svāhā
6.24.5 jagad-bhuvas subrahmaṇyaḥ kṛttikā-sutaḥ
ṣaṣṭikāya svāhā
[*406] 25 in book.
[*407] 1946 edition: subahaṇyo



6.25.1 jagad-bhuvo yo yajad-bhuva skanda-viśākha-netā
havyam asmāt ṣaṇ-mukhāya svāhā
6.25.2 ato devā
idaṃ viṣṇuḥ
6.25.3 yā brahmacāriṇy amarāṇām udagrāyās sannamitā agra etā ramante
tasyā ānaya tvaṃ haviṣo mātariśvanth svāhā
6.25.4 sā cāru-janmā 'malā kasya jātā bhūtais sumānyā vividhaiś śaṅkaraiṣā
hṛṣādhṛṣyā bahir antar vasūnā(g)ṃ svāhā
6.25.5 eṣāmarāṇāṅ gurave satyam ādadhāti yā prādadhac cāvani-gopām
sadasyā rameta sā rakṣatu nas sadā vai svāhā
6.25.6 yāmyā niyamyā paramā kāla[*408]-randhrā kākānibhā sūninī sā rametām
dattaṃ japtaṃ pūjitaṃ vā hutan nas tasyā agnāv etu pātu sadā nas svāhā[*409]
[*408] Text: kāḷa
[*409] VMP divides this verse making the second line the first line of chapter 26. The numbering is adjusted so that the complete verse comes at the end of chapter 25.



6.26.1 jātavedase sunavāma somam arātīyato ni dahāti[*410] vedaḥ
sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agni svāhā
6.26.2 tām agni-varṇāṃ tapasā jvalantīṃ vairocanīṃ karma-phaleṣu juṣṭām
durgāṃ devī(g)ṃ śaraṇam ahaṃ prapadye sutarasi tarase namas[*411] svāhā
6.26.3 agne tvaṃ pārayā navyo asmānth[*412] svastibhir ati durgāṇi viśvā
pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yos svāhā
6.26.4 viśvāni no durga-hā jātavedas sindhuṃ na nāvā duritāti parṣi
agne atrivan manasā[*413] gṛṇāno 'smākaṃ bodhy avitā[*414] tanūnā(gg)ṃ svāhā
6.26.5 pṛtanā-jita(g)ṃ sahamānam agnim ugra(g)ṃ huvema paramāth sadhasthāt
sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo ati duritāty agnis svāhā
6.26.6 pratno ṣi[*415] kam īḍyo adhvareṣu sanāc ca hotā navyaś ca sathsi
svāṃ cāgne tanuvaṃ pipriyasvāsmabhyaṃ ca saubhagam ā yajasva svāhā
[*410] Text: dahātti
[*411] In RVKh the phrase sutarasi tarase namas appears twice in the verse, whereas VMP only gives it once.
[*412] RV: asmān
[*413] RV: namasā
[*414] Text: bhūtva vitā
[*415] RV: hi



6.0.8 ṣaṣṭikāya svāhā rametāṃ th sadhasthā trīṇi ca

6.27.1 nandinyā mūlavatyā jagato vasatyā jyeṣṭhāyā astu suhuta(g)ṃ hutam
svasur devyā dharitryā rajata-priyāyās svāhā
6.27.2 āpo viveśa prajayā brahma-dārās skanda-prabarhaṃ bharaṇe vidma devyāḥ
veginī devī śarma deyāt sadā nas svāhā
6.27.3 śākhā-bhūta suśākhayā divo bhettum ayūyujat
dhātā devyā yajāma homāgryāṃ tatra vāhiny udetu svāhā
6.27.4 devī pravāhiny aniśaṃ pāti-bhūta(g)ṃ sarvaṃ chando vikīrayan
bhajato me śivaṃ dhattāṃ jayā vṛttaṃ jarayatv ādhim eṣā svāhā
6.27.5 bisinī bhūtā jananīvā sṛjanty utāvanītā brahmaṇy adhy upāste
tāṃ vidyutā(g)ṃ samyag u tarpayāmi svāhā

6.28.1 pravidyutāyā sumano-dharā cāmuṃ virañjaty[*416] ata eṣa panthāḥ
tasyābhavat vindu-karānurañjo juhomi sā no śiva-dā vidheyā svāhā
6.28.2 gaṅgā-vāṇī sarasvatī phalaty ūrdhva(g)ṃ śivāya nas sadābhayā bhavet
tata ādānam emi dhātus samastaṃ visṛjantīha devyās tasyā agnāv etu pātu sadā nas svāhā
6.28.3 vidyāṃ nno mātu vitanotu māna(g)ṃ somena saumyāṃ avatārayantu
tayā pratyaṅgaṃ vivṛtaṃ yad viśāmo 'moghaṃ vidma prajayā brahma etat svāhā
6.28.4 mātā hy ameyā mahī mūrtimatyā yayā satvaṃ[*417] vitanotīndriyeṣu
yasyā asyā vaśa-niṣṭham ajāyata svairiṇyā sā bhūtaye me bhavetā(g)ṃ svāhā
6.28.5 āyām ahan tvā jananīṃ prāṇina[s] syuḥ prājñāḥ prajñātām etyādhyavasthāṃ mama dhiyo niyogam
pravāhiṇy anaiṣi mama dhehi[*418] priya(g)ṃ sā mā na hi(g)ṃsī svāhā
[*416] 1984 edition: vīrañjaty; 1946, 1926 eds.: virañjaty
[*417] 1946 edition: sasatvaṃ
[*418] Text: thehi



6.29.1 yayā satas satyaṃ varata uditaṃ jyāyo jāyāyai jarasaṃ vidhatte
tata ujjihānāṃ tanubhiś caturbhir imām agacchat svakayā mahimnā svāhā
6.29.2 prasaviṇy aṅge manavo vicakṣavo yayā tu vṛddhiṃ vardhayanto viyāntaḥ
subodham āninyuḥ prasavaṃ prajānāṃ tadā ta ebhir vahantu puṣṭi(gg)ṃ svāhā
6.29.3 yābhyo hi taptaṅ kṛnvanto[*419] inujātā yābhyo[*420] bhavaty arcir harā ca dhūrtiḥ
devyaḥ prasannā dhava-sammatā yā vahantu naś śa(g)ṃ suyaśaḥ kriyāsu svāhā
6.29.4 yā mānasā vādhigatānuṣaṅgāḥ kriyāsu satyaḥ prasavas svavaitu
sannīyate yābhir avantu devyo yajāmahe[*421] tad dhaviṣo tatābhyas svāhā
6.29.5 yatas svam āsīd dhṛdayād anāder ṛṣis tviṣādīpya jagad dadhāra
khyāter īśase dhṛg-agnau juhomi svāhā
[*419] Present stem in older form: kṛṇu.
[*420] Text: 'yābhyo
[*421] 1946 edition: yajāmaho



6.30.1 asmā asmād[*422] ādadāno[*423] 'da eno[*424] buddhinā yo sva-tapasaḥ
āya māṃ bhūyo bhūyas sṛte[*425] ghṛte svāhā
6.30.2 kasyāṅgirā abhūc chiraso yaṃ mananti
śreṣṭhaṃ vibhor vītī hotre dadeya(gg)ṃ svāhā
6.30.3 vismāpayaty atra mudā babhāse
popuṣyate syāt prabhayāgamo nas svāhā
6.30.4 vyāvartate yo vibudho vyāna eṣa vyāpūrayan no dharate[*426] sarvam arvāk
tasmād evaṃ juhutaś śa(g)ṃ sametu svāhā
6.30.5 sa smā[*427] raso 'gre asṛjac catasraḥ kanyās sa ukthyaṃ ca sa kīrtimantaḥ
smṛtyā tasmād ita etu hotus svāhā
[*422] cf. RV 6.42.4 (VC p. 138)
[*423] 1984 edition: ādadau no
[*424] Text: ena
[*425] 1984 edition: pṛte
[*426] 1946 edition: vyāpūrayan no tharate
[*427] cf. RV 5.7.4 (VC p. 999)



6.31.1 ya eṣodāna[*428] uditaḥ pulastya upoṣa[*429] viśvaṃ prabhayāham asmai
juhomi ṛṣaye so 'vatu[*430] śarma svāhā
6.31.2 ānanda rodaitya saraḥ pulastyaḥ prītyā trayan tat sahate dvitīyaḥ
tasyāsti sānnidhyan niyata(g)ṃ rakṣatu svāhā
6.31.3 pra prāyaśo pāna[*431] idaṃ vapur yas te pāpam agryaḥ kratu-kīrti-kāmaḥ
tam āhutīr yo 'juhuta preta eṣas svāhā
6.31.4 ye niṣyantā ajāyanta patanty arka-pathā api
tantus tarhi tasmai yajāni svāhā
6.31.5 yo no vasiṣṭhas sa sa-māna-jātaḥ kasyāśeṣa(g)ṃ sarvam idan tatāra
tasmai yaja īśāya munaya idan tu svāhā
6.31.6 saptottamā ye munayo vasiṣṭha ūrjā tu tebhyas sa hi tebhyas sujātaḥ
nityam asmād amudajāni svāhā
6.31.7 ya ānasūyeśo nidadhan nirakṣas sa(gg)ṃsāra-velām udito rarakṣa
bhūyād aya(g)ṃ vaṃśa-karo 'sya vaṃśas svāhā
6.31.8 ya eṣa digbhyo vavṛdhe 'trī rājā
asmai tasyedaṃ juhuto rātu soma(gg)ṃ svāhā
[*428] Text: eṣo 'dāna
[*429] 1984, 1946 editions: uṣopa; 1926 edition: upoṣa
[*430] 1926 edition here inserts the word yātu
[*431] cf. RV 7.8.4; TS 2.5.12.4 (VC p. 625)



6.0.9 samyag u tarpayāmi svāhā na hi(g)ṃsī svāhā juhomi svāhā hotus svāhā idan tu svāhā ṣaṭ ca

6.32.1 sa eko 'bhūd divā-niśaṃ nas sañcāri-bhavodbhavaḥ
sraṣṭus sṛṣṭeś ca sañcita svāhā
6.32.2 yas traiṣṭubhaś cāgra ima(g)ṃ sisṛkṣus sasmāra sārvaṃ manasā makheṣṭā
puṣpaṃ vimānaṃ vibudhasya hetus svāhā
6.32.3 prakramyātha ūrdhvaṃ puruṣa-jo viveśa prajāsu vṛtyāya asun dadāti
so 'ham asmin yajāni samāpātu svāhā
6.32.4 yo mātariśvā viyaj-jāto 'ṃśako vṛto hūyate
yasya sata(g)ṃ sametu svāhā
6.32.5 vṛṣākaper[*432] iha upoṣa-vṛttyā[*433] yam ādatta deva āste
tasyābham agne suhuta(g)ṃ harasva svāhā
[*432] cf. RV 10.86.2; AV 20.126.2 (VC p. 900)
[*433] 1984, 1946 editions: -vṛtyā; 1926 edition: -vṛttyā



6.33.1 ojo-ibhimānī nidadhāra viśvaṃ tri-kośa-gair yad daśabhir yad agre
jātebhya ebhyas sa-havo yajāni svāhā
6.33.2 āpo viśvan dadhāty asūn divo dadhe 'dhaś ca khaṃ caran
catuś-śṛṅgiṇa etu hotu svāhā
6.33.3 cāturyam[*434] asmin dadhati prajās tāḥ
cātur-guṇānām ata adbhya etat svāhā
6.33.4 tayādityā nirviśanti bhūtā viśve guṇānāṃ haviṣo vahantyā
varāṃbarāyā[*435] suhutan nidhattā(g)ṃ svāhā
6.33.5 tat trīṇy[*436] eṣā dharate sarvam arvāg yām āyāntas sūrayo dyāṃ vrajantaḥ
tasyā agnāv unnīyante juhomi svāhā
[*434] caturyam= dexterity (MW p. 392)
[*435] 1946 edition: parāṃbarāyā
[*436] 1984, 1946 editions: tatrīṇy; 1926 edition: tat trīṇy



6.0.10 harasva svāhā juhomi svāhā

6.34.1 pāvakā nas sarasvatī vājebhir vājinīvatī
yajñaṃ vaṣṭu dhiyāvasus svāhā
6.34.2 maho arṇas sarasvatī pra cetayati ketunā
dhiyo viśvā vi rājati svāhā
6.34.3 śa(g)ṃ sāniyacchaty[*437] aniśaṃ naḥ pavitrī yayā sva-rājā saṃvirājo virājaḥ
sehā hrāse puṣṭi-vardhane dhattā(g)ṃ svāhā
6.34.4 bhūya ātma-vṛttyā[*438] bala-tejo-jananyā devopavāhyā manasā yayāsann
dākṣāyaṇyā dhanyai yajeya(gg)ṃ svāhā
6.34.5 ya uttamo mūrtimato 'dhidhāmā
śreṣṭhārpitaṃ tvāhur ato yajāni svāhā
[*437] 1984 edition: sāniyaśchaty
[*438] 1926 edition: vṛttyā; 1946, 1984 eds.: vṛtyā



6.35.1 agneḥ pathā[*439] yaṃ praviśanti bhābhih
havī(g)ṃṣi tasmā abhito dadhātu svāhā
6.35.2 yam arpayanty atra kalā[*440] nidhāne diśāsv ādityaḥ pitaro 'paras yāḥ
ṛkṣā nṝṇāṃ samprasaras sudhāṃ tasmai marīcaye suhutan nidhattā(g)ṃ svāhā
6.35.3 yas saṃharaty eṣa sṛjaty ahar naḥ
nenekti sañjīvati[*441] mā nametā(g)ṃ svāhā
6.35.4 ṛcām adhīśo visṛjaṃś catasraḥ
prajāh prajeśo ramate rathe 'sya svāhā
6.35.5 nītāṃ dhṛtiṃ cetasi tāsu nityam
prajāsv anaparo bibharti svāhā
6.35.6 yeneṣṭe rasa agra agrim āsate
aṃbhasi tasya havir juhomi svāhā
6.35.7 samūhyate 'mbā saha saptalokāḥ
divi sthitā ye ca dharādhare ca bhūs svāhā
6.35.8 caruṃ paced yas saha sapta-loke
rakṣā(g)ṃsi rakṣann iha jīva-loke svāhā
6.35.9 culyā(g)ṃ havi rakṣan pacanaṃ bibharti
tasmai yaja īśāya bubhukṣitāya svāhā
[*439] 1984 edition: padhā; 1946 edition: pathā
[*440] Text: kaḷā
[*441] 1926 edition: sañjīvati; 1946, 1984 eds.: sañjīvatī



6.0.11 yajāni svāḥā bibharti svāhāṣtau ca

6.36.1 catur-mukhī loka-ramī ca kuṇḍinī
devī vivartinī virajo vidhātus svāhā
6.36.2 yo loka-bhartrī ramatā prajānām
jātābhis sarvaṃ manasā priyābhis svāhā
6.36.3 tri-netra-dhārī tapaso-dhi-devī
viśveṣu deveṣu gaṇeṣu mukhyā svāhā
6.36.4 cihnaṃ ca raudraṃ dadhatī gaṇa-mukhyā
bhasmāṅga-dhautī gaṇa-kāla-hāriṇī svāhā
6.36.5 jvālā mālā[*442] gumbhinī guha-jātā
raudraṃ gaṇaṃ yā bibhṛyāt surūpī svāhā
[*442] cf. TA 10.11.2 (VC p. 385)


6.37.1 bālān harī rakṣiṇī śṛṅgi-patrī
akṣeṣu śaktiṣu marīci-ramī ca devī svāhā
6.37.2 yuge-yuge samparirakṣitā ca
strī rūpa-dhārī puruṣasya cāriṇī svāhā
6.37.3 sarvaṃ ramā rakṣiṇī loka-dhātrī
viśvaṅ gaṇai rakṣitā yās tu bhūtyai svāhā
6.37.4 kalpeṣu kalpeṣu susaṃplaveṣu
alpī bhavitrī saha goṣu bhūṣu svāhā
6.37.5 anteṣu ghoreṣu vārāha-lolā
mandhī[*443] karṣī kṛṣṭa-mukhī ca devī svāhā
6.37.6 sā sarva-deveṣu marud-gaṇeṣu
sambhāvitā yā tri-daśādhipā ca svāhā
6.37.7 mālā-dharī yā tri-daśādhipā ca
sandhyā daśī sa(g)ṃhita-sapta-dhātus svāhā
6.37.8 caṇḍī harī bhīṣaṇī rudra-rūpī dhātrī dharitrī rasa-hārī ca loke
śūlī jaṭī mukta-keśī vikeśī svāhā
6.37.9 mohī vimohī vimuhī guha-dhāriṇī ca
nidrā ca devī virajās tu bhūtyai svāhā
[*443] 1926 edition: manthī

6.0.12 surūpī svāhā devī svāhāṣṭau ca

6.38.1 dhātāsya viśvaṃ hi bibharti yo vai
puṣpāṇi rakṣann iha jīva-loke svāhā
6.38.2 phullān hi yo rakṣati vṛkṣa-ṣaṇḍān
viśvaṃ sṛjaty eṣa vidhāya tasmai svāhā
6.38.3 viśvān bali-rakṣita-sarva-devān
tasmād bali(g)ṃ rakṣatu bhūtaye svāhā
6.38.4 saurya-hita īśa pathābhirakṣann
viśvān bale no 'bhiharan vidheya svāhā
6.38.5 āgneyo yasmād yajāmahe tvā viśve sadā tvaṃ mahito nu śambho
vairājan te suhutan nidhattā(g)ṃ svāhā

6.39.1 praiṣām adhīśo vibudhānām anādiḥ
yā me śastāṃ dhanitān dadhātu svāhā
6.39.2 śata-dhāra(g)ṃ hiraṇmaya(g)ṃ somo 'gham āste jarad udvahan naḥ
viśvaṃ no nu dadāt sadaina(gg)ṃ svāhā
6.39.3 kadāpi sṛjate prajā avigiraty ayan no gopāyati naḥ
yajāmahe vipāpmā bhūyāma jarato 'griyāya svāhā
6.39.4 dharmaugha-mātā vidadhe samastam
dharan dhariṣyate saha saptama(gg)ṃ svāhā
6.39.5 yogan dharaṃ nu prasuva(g)ṃs tu jantūn
jugopa gopa-garbhaṃ surādis svāhā

6.40.1 yam arpayanti munayo havir yo 'jo 'hijānir vibudhā virājann
taṃ mayi doṣā yasyānanāgnau vipināni patantu svāhā
6.40.2 śaṃ no nidhattāṃ tapaso jihartām
svayambhur agre mṛtaye 'mṛtāya svāhā
6.40.3 bhūmān anto 'gre bhuvanasya goptā vāmabhya īśanty amarā marāś ca
kurvate 'gnau suhutaṅ ghṛtena svāhā
6.40.4 vandyo na eṣa vasuṣu nidadhyāt
tri-dhā tri-dhāmā bibhṛyād adīnānth svāhā
6.40.5 āsāgra agre suhutāñ jitaitān
ṛṣīn avāpyogra ito jayāya svāhā

6.41.1 ojo-balāyāsy amṛtāya śambho
pacasy ayo no 'pacayan na hi(g)ṃsī svāhā
6.41.2 tan mā yaśo 'gre tāvake vasūnāṃ yajāmahe syād bhavataḥ prasannaḥ
tadā vadaty uttama-gaṃ jayan te svāhā
6.41.3 asmād upāsyo sy ehi hi
vṛddhi śarma bhavatodarāt[*444] svāhā
6.41.4 bhūtānām agraṇyam ahaṃ juhomi bhūtānām īśaṃ bhuvanasya gopam
bhūtānāṃ patim atyugra-vīryaṃ bhūtānāṃ pataye namas svāhā
6.41.5 bhūto bhūteṣu carati praviṣṭas sa bhūtānām adhipatir babhūva
6.41.6 sarveṣāṃ bhūtānāṃ adhipatis tasmai viṣṇu-bhūtākṣa-hantāya svāhā
6.41.7 akṣa-hante nihitās sahāyāḥ
sarveṣāṃ prāṇinā(g)ṃ śāntaye svāhā
6.41.8 ye bhūtāḥ pracaranti divā naktaṃ balim icchanto vitudasya preṣyāḥ
tebhyo baliṃ puṣṭi-kāmo harāmi mayi puṣṭiṃ puṣṭi-patir dadhātu svāhā
[*444] 1926, 1946 editions: bhavatodarāt; 1984 edition: bhavatodharāt


6.0.13 nidhattā(g)ṃ svāhā surādis svāhā jayāya svāhākṣa-hantāya svāhā catvāri ca

6.42.1 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ padaṃ tad viprāsaḥ

6.0.14 cakṣur ātata(gg)ṃ svāhā dve ca[*445]
[*445] 1984 edition omits this verse


6.0.14 ato devās sahasra-śīrṣā hiraṇya-varṇāṃ bhūmir bhūmnā svasti caiva trātāram indram udutyaṃ jagan naṃdiny ā sa ekaḥ pāvakā naś catur-mukhī dātā ito devāś catur-daśa[*446]
[*446] 1946 edition omits this verse


6.0.15[*447] ato devā svasti caivodutyaṃ ya eṣo ojo balāya dvi-catvāri(g)ṃśat[*448]
[*447] 42 in book
[*448] 1946 edition omits this verse



[Colophon:]
ato devās tad viprāsaḥ
hariḥ oṃ
tatth sat

________________________________________


Śrī Śrī vikhanasa mahā-gurave namaḥ
Śrī-vaikhānasa-mantra-praśnāṣṭake
Saptama-praśna-prārambhaḥ


hariḥ oṃ[*449]
7.1.1.1[*450] [1.1] viṣṇus sarveṣām adhipatiḥ paramaḥ purāṇaḥ
paro lokānām ajito 'jitātman[*451] bhavate 'bhavāya[*452] svāhā
7.1.1.2 [1.2] su-sūkṣmas sārvas[*453] sarveṣām antarātmā tasthus tasthusāṃ jaṃgamo jaṃgamānām vibhur vibhūṇāṃ vibhavodbhavāya svāhā
7.1.1.3 [1.3] jyotir vā pāramātmikaṃ sārvaṃ viśva-bhavam bhavāya
prabhūtaṃ[*454] prāhiṇvan paramparāya sukṛtaṃ kṛtāya tasmai varāya[*455] īśiṣe svāhā
7.1.1.4 [1.4] īśo yasmād vitataṃ vitatya kaṃ kaṃ[*456] dhṛtaṃ kāma-huto juhoti
kakudaṅ kakuc chitvā bhūyaḥ parāya svāhā
7.1.1.5 [1.5] rāyām īśo 'rahita[*457] ābharantyā[*458] rāṃ rāṃ vahantyām ahitaḥ[*459]
rāyāṃ patiṃ rāṃ rāṃ dharate dharitryai rāṃ vahatodvahāya svāhā
[*449] pāramātmikopaniṣad iti prasiddham pārāyaṇe namontaḥ home svāhānta iti
[*450] VMP 7.1 tends to follow Bhaṭṭa-bhāskara.
[*451] US jitātman
[*452] US bhavāya
[*453] US has the normal visarga before an initial `s' of the following word, thus: sārvaḥ.
[*454] US prābhūtaṃ
[*455] US parāya
[*456] US omits second kam
[*457] US rahito
[*458] US bharantyai
[*459] US vahantyāhitaḥ



7.1.2.1 [1.6] yo brahma-śabdaḥ praṇavaḥ pradhāna-śabdaś[*460] śabdāntarātmā nityo[*461] viyattaḥ[*462] prataran prakāmam
prājāpatyaṃ prataran prakurvan bhūyo bhūtyai vicarañ[*463] carāya svāhā
7.1.2.2 [1.7] yo vā tri-mūrtiḥ paramaḥ paraś ca tri-guṇaṃ juṣāṇas sakalaṃ vidhatte tris-tris tri-dhātmā[*464]tri-dhā tri-dhā vā vidadhe samastaṃ
tri-dhā tri-rūpaṃ sakalan-dharāya svāhā
7.1.2.3 [1.8] yad vā kṛtam amarañ[*465] carāṇāṃ yat sarva-niṣṭam[*466] amṛtaṃ[*467] samastam yat paśyamānam ātmābhijuṣāṇam antas sudhṛtyānabhigamyamānāya[*468] svāhā
7.1.2.4 [1.9] kaḥ kośam aṅge kuśalaṃ vidhāya sākūtaṅ[*469] kṛṇute[*470] 'gra ida[g]ṃ su-kāntam kakudvate kāma-carañ carāya svāhā
7.1.2.5 [1.10] yaṃ yajñair munayo juṣanti yan devāḥ paramaṃ pavitraṃ bhajiṣyanty[*471] ārtiṣu praṇatāḥ pradhānāḥ yaṃ sūrayo japanto yoginas sūkṣmais supradarśanaiḥ paśyantīśvarāya svāhā.
[*460] US pradhānaḥ śabdaḥ
[*461] US śabdāntarātma-nityo
[*462] US viyantaḥ yattaḥ
[*463] US acaram
[*464] US omits tris-tris tri-dhātmā
[*465] US amṛtam
[*466] US sarva-niṣṭham which seems correct.
[*467] US ajaram
[*468] US suṣuptyānabhigamyamānāya
[*469] US sākṛtam
[*470] US kṛṇvate
[*471] US bhaviṣyanti



7.1.0.1 udvahāya svāheśvarāya svāhā

7.1.3.1 [2.1] yo vā gaviṣṭhaḥ paramaḥ pradhānaḥ padaṃ vā yasya satvam[*472] āsīt
yasyoparitvaṃ munayo 'nupaśyanti[*473] tasmai mukhyāya viṣṇave svāhā
7.1.3.2 [2.2] yo vā vāyur dvi-guṇo 'ntarātmā sarveṣām antaś caratīha viṣṇo[*474]
sa tvaṃ devān manuṣyān dṛtān pratisaṃjīvase svāhā[*475]
7.1.3.3 [2.3] tvam agnis[*476] tri-guṇo variṣṭhaḥ paraṃ brahma paraṃ jyotiḥ
sarveṣāṃ tvaṃ pālanāya hutam amṛtaṃ vahiṣyase svāhā
7.1.3.4 [2.4] tvañ jīvas tvam āpas sarveṣāṃ janitā tvam āhāraḥ[*477]
tvaṃ viṣṇo śramāpanudāya catur-guṇāya svāhā
7.1.3.5 [2.5] bhūmer vitanvan pradarān pradhāno bobhūyamānaḥ[*478] pañcabhis sva-guṇaiḥ prasannais sarvān imān[*479] dhārayiṣyasi svāhā
[*472] US sattvam
[*473] US na paśyanti
[*474] US viṣṇoḥ
[*475] US mṛtān
[*476] US agne
[*477] US āharaḥ
[*478] US prataran prakāmaḥ popūyamānaḥ
[*479] US sarvāṇi māṃ



7.1.4.1 [2.6] manas tvaṃ bhūtvā prataras sato[*480] 'gre tvatto bhūtaṃ sambhāvayiṣyasi sarveṣāṅ kāyānām arham arhate svāhā
7.1.4.2 [2.7] tvaṃ buddhir bhūtānām antarātmā puṇyavatāṃ puṇyeṣu sajjamānaḥ tvaṃ buddhyā[*481] vicinvamānaḥ puṇya-rūpāya svāhā
7.1.4.3 [2.8] yas sūkṣmān sañcaramāṇān bhāva-bhāvitān[*482] bhavyābhavyān
kurvann ātmīyam amito dhunoti dhuraṃ vahite[*483] svāhā
7.1.4.4 [2.9] yasya vā[*484] bhayād bhagavān uttasthe[*485] svayaṃ sūryas satyaṃ[*486] kālaṃ vahamānaḥ
yasmāt teja ātmīyaṅ kṛtvā sarvān asmān pālayiṣyati[*487] svāhā
7.1.4.5 [2.10] yaṃ tvāṃ[*488] sarvaṃ pālanāyābhibhūtaṃ devās sarve pasye[*489] vicaranti te devās tvam eva sarve māyā māyaiṣā[*490] te svāhā
[*480] US manaḥ-prado
[*481] US buddhvā
[*482] US bhāvābhāvān
[*483] US vahiṣyase
[*484] US yasyādau
[*485] US uttaste
[*486] US sūryasya tvam
[*487] US pālayiṣyasi
[*488] US tvaṃ
[*489] US omits
[*490] US māyaiṣate



7.1.0.2 yiṣyasi svāhā māyaiṣā te svāhā

7.1.5.1 [3.1] yas tvaṃ bhūtvā parjanyo vibhīti-randhre[*491] prajābhir ākṛṣyamāṇaḥ satyaṃ kālaṃ vratena pālayan hlādayiṣyasi[*492] svāhā
7.1.5.2 [3.2] kāmo bhūtvā prajānām antarā sthitas sarvān lokān hlādayañ jīvamānaḥ sandarpaṇāya haraye varāya svāhā
7.1.5.3 [3.3] aṅgād aṅgād anuprāviśas[*493] sarvān lokān saṃrakṣaṇāya
yo vā vasan devo mātariśvā sa yo 'smākaṃ bhūtyai bhūtaye svāhā
7.1.5.4 [3.4] yo mohayan bhūtānāṃ sargādhirakṣaṇāya[*494]
yas saṅkocas saṅkocanāya bhavatāt[*495] svāhā
7.1.5.5 [3.5] yo dvādaśātmā[*496] upari spṛśan vā devānāṃ jyotir jyotiṣām[*497] uttaraḥ svayaṃ vā spṛśan[*498] jyotiṣe svāhā[*499]
[*491] US bibheti randhre
[*492] US hlādayiṣyase
[*493] US anuprāviśat
[*494] US sarghādi-rakṣaṇāya
[*495] US bhavate
[*496] US daśātmā
[*497] US jenātiṣam instead of jyotir jyotiṣām
[*498] US jenātir instead of svayaṃ vā spṛśan
[*499] US yo daśātmā



7.1.6.1 [3.6] yo brahmā brahma-vidām ātmā syād ātma-cakṣuṣām
bhūtir bhūtimatāṃ sukṛtaṃ kṛtāya svāhā
7.1.6.2 [3.7] sārasvato vā eṣa devo yo vābhayaḥ[*500] pāramātmikaḥ
bhiyo bhayo[*501] vā sarvaṃ sandhuṣe svāhā[*502]
7.1.6.3 [3.8] yo vā paraṃ jyotiḥ paraṃ sandadhānaḥ
paramātmā puruṣaṃ sañjaniṣyase[*503] svāhā
7.1.6.4 [3.9] yo dośaś caturaś caturthaś[*504] caturaḥ padārthān[*505]
sarvaṃ lokasya sandadhānas sate[*506] satvam ādadhānāya svāhā
7.1.6.5 [3.10] yasyaitā brahma-mūrtayo bṛhad-brahmaṇo[*507] brahma ādadhānaḥ yo[*508] brahma-guptaye paraṃparāya svāhā
[*500] US na hi instead of yo vābhayaḥ
[*501] US hayo 'bhayo instead of bhiyo bhayo
[*502] Agrees basically with Bhaṭṭa-bhāskara reading, as given in PUB.
[*503] US saṃjanayiṣye
[*504] US caturthaś; Text: caturdhaś
[*505] US padārthān; Text: padārdhān
[*506] US te sante
[*507] US -brahmāṇam
[*508] US yam



7.1.0.3 jyotiṣe svāhā parāya svāhā

7.1.7.1 [4.1] vāko vā anuvāko vākaṃ vākam sañjuṣamāṇaḥ
deva-sva-svaṃ[*509] guptaye[*510] svayaṃ[*511] jyotiṣe svāhā
7.1.7.2 [4.2] dvāv etau pakṣī acarañ carantau no dhuraṃ[*512] vyadhunīte
yaś caiko[*513] bhunakti bhoktre svāhā
7.1.7.3 [4.3] yo vā āyuḥ paramātmā[*514] mīḍhuṣaḥ pāraṃparyāt paraḥ[*515] parāyaṇaḥ paro[*516] lokānāṃ param ādadhānaḥ parataḥ parāya[*517] svāhā
7.1.7.4 [4.4] yo vā tejas[*518] tejasāṃ tejas teja ādadhānaḥ
satyas[*519] tejas tejasāṃ tejas tejase svāhā
7.1.7.5 [4.5] sāhaṃ vā yāṃ samāśiṣam āsīr bhūtābhūtā
āsiṣam āsīr āsīr anubhūma svāhā[*520].
[*509] US devasya svam
[*510] US sva-guptaye
[*511] US adds jenātiṣe after svayam
[*512] US nādhuram
[*513] US caikam
[*514] US adds na after paramātmā
[*515] US param
[*516] US parāya
[*517] US paramparāya
[*518] US omits yo vā tejas
[*519] US sattvas
[*520] US varies considerably here so I give the complete verse: saha sampāyās tvam āśiṣam āśi-bhūtābhūtam āśiṣam āśir āśīr āśir anubhūmiḥ svāhāḥ



7.1.8.1 [4.6] yo vā[*521] saṃyogaṃ sañjuṣamāṇas[*522] sandhus sandhukṣaṇānām
saṃyogaṃ[*523] sandadhānaḥ puṇyaḥ puṇyānāṃ puṇyāya svāhā
7.1.8.2 [4.7] sahasraṃ vā yasya vai vitānam ādadhāti[*524] nas[*525] sahasraṃ vā āśiṣasyāsikāḥ[*526] sahasrā yasya vai sāśikās[*527] sahasra-sahasrāya svāhā
7.1.8.3 [4.8] svānīkā[*528] guptayo guptis satvaṃ satvānāṃ[*529] sātvaṃ padam
yat[*530] satvaṃ[*531] satvam āsīt sātvaṃ sātvaṃ vai satvam ādadhānāya svāhā
7.1.8.4 [4.9] satvaṃ vā udekam[*532] āsīd yat satvam ubhayor anugoptā
tat satvam satvaṃ-vadāya[*533] satyāya svāhā
7.1.8.5 [4.10] sato jyotis[*534] satvāntarātmā[*535] satyodyogas satyas sat-karmā
satyaṃ satva-vitānam[*536] āsīt satya-satyāya svāhā
[*521] US ha
[*522] US dhyānaṃ juṣamāṇaḥ
[*523] US saṃyogaḥ
[*524] US ādadhānaḥ
[*525] US omits
[*526] US āśiṣah sahasram
[*527] US sāsikāḥ
[*528] US svātīkā
[*529] US adds (satyam satyānām)
[*530] US tat
[*531] US sattvam etc.
[*532] US udrekam
[*533] US satyaṃ satyam padāya
[*534] US satyo jenāti
[*535] US satyāntarātmā
[*536] US satyaṃ vitānam



7.1.0.4 bhūma svāhā satyāya svāhā

7.1.9.1 [5.1] satyaṃ[*537] satvaṃ[*538] puṇyam āsīt puṇyo vā daivikaṃ satvaṃ[*539] satyam[*540] ārṣam satyaṃ satvaṃ[*541] sat-pathāya svāhā
7.1.9.2 [5.2] satyodyogas[*542] satva-prāṇas[*543] satvādhāras satvas[*544] sandhānaḥ[*545]
satyas satva[*546] prakāśayan[*547] jyotir[*548] jyotiṣe svāhā
7.1.9.3 [5.3] kāmīm imām[*549] īśiṣaṃ satyam īśiṣam[*550] īśiṣāṇān tat satvaṃ satya-rūpam
satyāya sandadhānāya svāhā
7.1.9.4 [5.4] āraṇī[*551] vā āranda āvārando āranda[*552]
ayaṃ [*553]māran-damam ārandam[*554] āśiṣe[*555] svāhā
7.1.9.5 [5.5] tat satvo[*556] vā viṣṇur udyogas sūryo go[*557] vā viṣṇuṃ viśann[*558]
viśvaṃ viśvaṃ sandadhānas tad viśvaṃ viṣṇave viśva-rūpāya svāhā
[*537] US satyaḥ
[*538] US satyaṃ
[*539] US satyaṃ
[*540] US sattvam
[*541] US sattvam
[*542] US satyo jyotiḥ
[*543] US sattvaṃ prāṇāḥ
[*544] US sattvaṃ
[*545] US saṃyānāḥ
[*546] US sattvaṃ
[*547] US prakāśaṃ
[*548] US omits
[*549] US umām
[*550] US omits satyam īśiṣam
[*551] US ariṇir
[*552] US ārando
[*553] US adds ānandate before mārandam
[*554] US omits
[*555] US īśiṣe
[*556] US yat satyaṃ
[*557] US gaur
[*558] US viṣṇur viśat



7.1.10.1 [5.6]tad bhūr bhūs tad[*559] bhū-stho vā viśva-rūpas tad bhūḥ prāṇas saṅkhyātaḥ
bhūr bhuvas suvar asi[*560] bhūr asi bhuvo 'si suvar asi bhūr bhūtaye svāhā
7.1.10.2 [5.7] āpo vā āpa āpo[*561] intarātmā yo vedo vedānām ādhāraḥ
vedāntarātmā sa-raso rasa-saṅkhyāto rasaṃ rasam āsīd rasāya svāhā
7.1.10.3 [5.8] trayī vā kāmaṃ trayī-mayaṃ tri-guṇaṃ tredhātmakam[*562]
trayī vā jyotis[*563] trī-guṇan[*564] tri-guṇātmakan[*565] tasmai tredhāgnaye[*566] tri-guṇāya svāhā
7.1.10.4 [5.9] dvau vā mukhyau mukhyādhārau sa-sukhau sānandau
sa-smerau[*567] smerāyatau[*568] sānandam ānanda-dau[*569] svāhā
7.1.10.5 [5.10] sa ekaikas sādhāras sādhiṣṭhāno 'nādhāraḥ[*570]
kaṃ kaṃ kasmai pade[*571] pātaḥ pādayati[*572] pādite svāhā
[*559] US bhū-stham
[*560] US bhūr āsīd replaces bhūr bhuvas suvar asi
[*561] US apo replaces āpa āpo
[*562] US tretātmakam
[*563] US jenāti
[*564] US tri-guṇan
[*565] US tri-guṇātmakam
[*566] US tretāgnaye
[*567] US sa-smerau; Text: sa-smekā
[*568] US smerāyitau
[*569] US ānandate
[*570] US nādhiṣṭhānaḥ
[*571] US adds pade after pade
[*572] US pādāya



7.1.0.5 rūpāya svāhā pādite svāhā

7.1.11.1 [6.1] svayam ādis sarvāntarātmā devas[*573] svayaṃ krīḍātmakaṃ vāsṛjat[*574]
yas svayaṃ lokam avadhāram[*575] avadhārayan svāhā
7.1.11.2 [6.2] yas svayaṃ sṛṣtam ātmanā guptam anu taṃ vitānam[*576] acaraṃ carantam
svayaṃ krīḍan[*577] krīḍayan krīḍāntaram anuprāviśan[*578] svāhā
7.1.11.3 [6.3] svaujasā sarvam ādadhāti yaḥ pāpīyāṃsam anupadam āhi[g]ṃsat
supuṇyaṃ puṇyātmakaṃ puṇya-vitānan[*579] dadhāra[*580] devāya svāhā
7.1.11.4 [6.4] kṣmām ekāṃ salilāvasannāṃ śrutvā[*581] svanantīm anusaṃpatantīm[*582]
svayam bhūtvā varāho vara[*583] ujjahāra[*584] tasmai devāya sukṛtāya pitre svāhā
7.1.11.5 [6.5] yaḥ kun dharamāṇaḥ kun-dharatāṃ kun-dharatām ity avocat
tān[*585] sānumato[*586] vidadhat sva-tejasā tasmai devāya[*587] vara-dāya[*588] pitre svāhā
[*573] US devasya
[*574] US avāsṛjat
[*575] Text: avathāram
[*576] US anusaṃditānam replaces anutaṃ vitānam
[*577] US krīḍaṃ
[*578] US anuprāviśat
[*579] US puṇyaṃ vitānaṃ
[*580] US dādhāra. Text: dathāra.
[*581] Text: śṛtvā. US śrutvā.
[*582] US anu svayam
[*583] US omits
[*584] US jahāra
[*585] US tāṃ
[*586] US sānumanto
[*587] US inserts here variṣṭhāya
[*588] US vara-pradāya



7.1.12.1 [6.6] yo vā[*589] pṛthām praskhalantīṃ pramṛjyāmṛtāṅgīm[*590]
ya ūrvor upadadhāt[*591] tasmai variṣṭhāya[*592] varadāya pitre svāhā
7.1.12.2 [6.7] dyāṅ[*593] gām uśantīm uśanābhipūrṇām[*594] ārakta-nīlām amṛtaṃ[*595] carantīm[*596]
ālālayan lālita-kaṃkaṇāṃkīṃ[*597] tasmai prajeśāya varadāya pitre svāhā
7.1.12.3 [6.8] prajā-pate na tvad etāny anyo viśvā jātāni pari tā babhūva
yat-kāmās te juhumas tan no astu vaya[gg]ṃ syāma patayo rayīṇā[g]ṃ svāhā
7.1.12.4 [6.9] yo dūr-dhuraṃ[*598] dhūr-varaṃ[*599] dhūr-varāṇām
sudhūr dhūr asi dhūr dhurāṇāṃ dhūr asi dhūr-vaṅga me tva[gg]ṃ[*600] svāhā
7.1.12.5 [6.10] yo vā vyahiṃsīj[*601] jarayājarantaṃ tan daitya-mukhyam aṃṛtātma-rūpam
sukhuraṃ khurāṇāṃ kiñcit svanantaṃ tasmai nṛsiṃhāya sureśa-pitre svāhā
[*589] US omits yo vā
[*590] US pramṛjyāmṛjāṅgīm
[*591] US upādadhāt. Text: upadathāṭ.
[*592] US mukhyāya
[*593] US yāṃ
[*594] US uśannabhipūrṇām
[*595] US amṛtām
[*596] US rajantīm
[*597] US lālita-kaṅkaṇāṅgīm
[*598] US dhūr-dhuraṃ
[*599] US dhūr-dharam
[*600] US omits
[*601] US vāpy ahiṃsīj replaces vā vyahiṃsīj



7.1.0.6 varadāya pitre svāhā sureśa-pitre svāhā

7.1.13.1 [7.1] tapo-nidhīnāṃ[*602] tapasā[g]ṃ rayindaṃ rayim āyur aṅgaṃ vyasanaugha-hiṃsram[*603]
sāsiṣv asantaṃ savane savitre tasmai sureśāya sura-brahma-kartre[*604] svāhā
7.1.13.2 [7.2] yo vā nṛsiṃho vijayaṃ bibharṣi rā-rājimantaṃ rayi-daṃ kavīnām
sārājimantaṃ sajayaṃ sahasraṃ tasmai suyantre susevadhaye[*605] sevadhaye[*606] svāhā
7.1.13.3 [7.3] rayiḥ kakudmān vidadhad[*607] vinaṣṭaṃ rayimad vidhānam
tasmai kakutre vikaṭāya pitre svāhā
7.1.13.4 [7.4] rākām aha[g]ṃ suhavā[g]ṃ suṣṭutī huve śṛṇotu nas subhagā bodhatu tmanā
sīvyatv apas sūcyācchidyamānayā dadātu vīra[g]ṃ śata-dāyam[*608] ukthyaṃ[*609] svāhā
7.1.13.5 [7.5] vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasas tu pāre
sarvāṇi rūpāṇi vicitya dhīro[*610] nāmāni kṛtvābhivadan yad āste svāhā
[*602] US tapo-nidhiṃ
[*603] US vyasanaugha-hantṛ
[*604] US sura-bṛnda-kartre
[*605] US suśevadhaye
[*606] US omits
[*607] US dadhad
[*608] Text: śata-dām, which has been corrected to śata-dāyam.
[*609] Text: ukdhya[gg]ṃ, which has been corrected to ukthyaṃ.
[*610] US dhīraḥ



7.1.14.1 [7.6] dig-doṣā[*611] yasya vidiśaś ca karṇau[*612] dyaur āsa vaktram udaran nabho vā
śāsti sma vā yas[*613] svayam āpa dantaṃ tasmai varatre varadāya kasmai svāhā
7.1.14.2 [7.7] padmāsya[*614]-vakṣāḥ paramas su-puṇyaḥ padmā-janitraṃ[*615] param asya vāsam[*616]
sūkṣmas[*617] savitre[*618] svayam ādadhānas sāvitra-rūpaṃ paramaṃ su-puṇya[gg]ṃ svāhā
7.1.14.3 [7.8] yaḥ puṇḍarīkaḥ paramāntarātmā kamrāṅga-bhūtaṃ[*619] kamalan dhadhāra[*620]
sāsiṣv[*621] asantaṃ su-rase[*622] rasāya svāhā
7.1.14.4 [7.9] rayīṇāṃ patiṃ yajataṃ bṛhantaṃ rā-rāga-muktaṃ guruṃ sv-anīkam[*623]
taṃ rāyo[*624] rūpaṃ rayi-bhūta-bhūtiṃ[*625] rayimat-suratre[*626] svāhā
7.1.14.5 [7.10] rāyāṃ patatre[*627] rayim ādadhātre rāyo bṛhantaṃ rayimat su-puṣṭām[*628]
rā-rājimantaṃ rataye yajantu[*629] taṃ biṃbavantaṃ kakudāya bhadre svāhā
[*611] US dig-doṣo
[*612] US karṇau; Text: karṇa
[*613] US sāsi vā sma yā replaces śāsti sma vā yas
[*614] US padmāsya; Text: padyāsya
[*615] US -janitrī
[*616] US vāsaḥ
[*617] US sūkṣmam
[*618] US sāvitraṃ
[*619] US -rūpaṃ
[*620] US dadhāra
[*621] Text: sāsīṣv
[*622] US sarase
[*623] US sa-śrīkaṃ
[*624] US rāyi-
[*625] US -bhūtaṃ
[*626] US -suratraḥ
[*627] US patattre
[*628] US su-puṇyaṃ
[*629] US ramantaṃ



7.1.0.7 yadāste svāhā bhadre svāhā

7.1.15.1 [8.1] yat sāra-bhūtaṃ sakalaṃ dharitraṃ[*630] moda-prāyeṇānubhūtam anuviddham
sūkṣmas sureśas sakalaṃ bibharti[*631] tasmai sureśāya sakalaṃ supuṇya[gg]ṃ svāhā
7.1.15.2 [8.2] phalo vā eṣa lokānām ajaro mahātmā viśvam yaḥ pāti vimalo 'malākhyaḥ
tasmai kakutre varadāya[*632] puṣṭyai svāhā
7.1.15.3 [8.3] dhūr no vahantaṃ rataye ramantaṃ[*633] bhū-bhūtim[*634] antas samayaṃ suṣumnam[*635]
aṃ rājimantaṃ sakalasya guptyai svāhā
7.1.15.4 [8.4] viśvaṃ bibharti prasuro rudantaṃ[*636]
saṃrājimantaṃ[*637] sakalaṃ prarūḍham
sa no vitatya prahiṇotu patre svāhā
7.1.15.5 [8.5] so vā sva-rūpas sama-dṛk samagro vidhunan tu dhanyo[*638] vidadhat padaṃ vā
viyati prakāśaṃ bṛhate 'rhe taṃ[*639] biṃbavantaṃ sama-daṃ samagra[gg]ṃ svāhā
[*630] US dharitrīṃ
[*631] Accentuation in the 1946 edition: bibharti
[*632] US varadasya
[*633] US ramantām
[*634] US prabhūtim
[*635] US suṣumnā
[*636] US abhūd antaṃ replaces rudantaṃ
[*637] US saṃrājavantaṃ
[*638] US vidhudaṃ tudan yo replaces vidhunan tu dhanyo
[*639] US guhena taṃ



7.1.16.1 [8.6] bhūr bhuvaṃ va bhuvo vā suvar[*640] vā kiñcit svanantaṃ suṣuve samastam
sarvasya dātāram ajaraṃ janitre svāhā
7.1.16.2 [8.7] dākṣāyaṇyāṃ prasṛtaṃ samastaṃ saṃkocayitvā sakalaṃ vitānam
saṃvāsayan me[*641] sakalaṃ variṣṭhaṃ[*642] tasmai prajeśāya dhuraṃ-dharāya svāhā
7.1.16.3 [8.8] āśās samastāḥ prataran nuvantas[*643] tās vāva nadyāṃ[*644] kamalā samastā
tām[*645] me grahe vā samadhatta puṣṭi[gg]ṃ svāhā
7.1.16.4 [8.9] yo jaṃgamānāṃ sakalaṃ bibharti[*646] sarvaṃ viyad vā[*647] vicareta[*648] śakṣyan
tan naḥ[*649] kule[*650] vāva puṣṇan[*651] tv[*652] ajasra[gg]ṃ svāhā
7.1.16.5 [8.10] yo vā daśānāṃ prahṛtās[*653] samastās tāṃs tān dadhānas[*654] samayāt subījān[*655]
śabdātiriktas[*656] sva-balam balāya svāhā
[*640] US suvo
[*641] US yaḥ
[*642] US variṣṭhaṃ; Text: variṣṭha
[*643] US pratarann anu tam antas replaces prataran nuvantas
[*644] US tā vased dyauḥ replaces tās vāva nadyām
[*645] US sā
[*646] US bibharṣi
[*647] US omits
[*648] US vicarate
[*649] US nau
[*650] US kūle
[*651] US vāntike replaces vāva puṣṇan
[*652] US omits
[*653] US prasṛtāḥ
[*654] US dadhānās
[*655] US subījāḥ
[*656] US śabdātirītyai



7.1.0.8 samagra[gg]ṃ svāhā balāya svāhā

7.1.17.1 [9.1] catvāro doṣāḥ[*657] praharanti yasya sarvasya goptre su-rasāya dhāmne
somasya puṇyaṃ rayimat-pravṛddhyai svāhā
7.1.17.2 [9.2] vakṣo vasaty asya varāṃ variṣṭhāṃ[*658] vākan dadhānā vavṛdhe samastam
tasmai variṣṭhāya vara-pravṛddhyai svāhā
7.1.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ
tam akratuṃ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśa[gg]ṃ svāhā
7.1.17.4 [9.4] viṣṇur variṣṭho vara-dāna-mukhyo yo 'viśva-bhīṣī[*659] dhyāyann akurvan
viśvaṃ vibhīṣaṃ[*660] vyadadhat tam mantraṃ[*661] tad[*662] viṣṇave yat[*663] prabhaviṣṇave yam[*664] amitaṃ bharitre svāhā
7.1.17.5 [9.5] ajo[*665] juṣantaḥ prapatan padataḥ[*666] pūṃ pūṃ puṣantaḥ punar yaḥ[*667] pravākam[*668]
kaṃ kaṃ janitre sama-tejasan te svāhā
[*657] US doṣaḥ
[*658] US varā variṣṭhaṃ replaces varāṃ variṣṭhāṃ
[*659] Text: 'viśva-bhīṣi; US viśvarṣīn replaces 'viśva-bhīṣī
[*660] US hīṣad
[*661] Text: antrat
[*662] US omits vyadadhat tam antrat tad
[*663] US yāḥ
[*664] US tā
[*665] US abjo
[*666] US prapatat patantaḥ replaces prapatan padataḥ
[*667] US punayaḥ replaces punar yaḥ
[*668] US pravāḷaḥ



7.1.18.1 [9.6] mām ātma-guptāṃ vahasi sma bhūtyai[*669] tāṃ rājimatīṃ[*670] dhuraṃ[*671] dhūrayantīm[*672]
dhūr asi dhruvāya svāhā
7.1.18.2 [9.7] yaṃ cintayanto nigamānta-rūpaṃ yaṃ viṣṇu[*673]-rūpaṃ paramātma-puṇyam
te vindamānāḥ[*674] sakalaṃ vrajanti[*675] tan deva[*676]-mukhyaṃ su-rataṃ bhavāya svāhā
7.1.18.3 [9.8] puṇyañ[*677] ca puṇyā[*678] phuruṣe[*679] pur-agrāṃ[*680] tāṃ rājimataṃ[*681] nidhi[*682]-coditāṃ naḥ[*683]
vidadhāti[*684] puṣṭiṃ[*685] parāṃ[*686] parāya svāhā
7.1.18.4 [9.9] so[*687] no bhūto yo vāmṛtātmā su-puṣṭim asmad vitaran[*688] pavitrām[*689]
so[*690] no 'stu bhūtyai kamalā-varāya[*691] svāhā
7.1.18.5 [9.10] sa tv[*692] eva nityaṃ sakalās sva-mūrtayas[*693] su-ratās v[*694] anantāḥ
te 'jījayanto vipad akṣayāṇām[*695] tat-tat-savitre harate harāya[*696] svāhā
[*669] US vahase sva-bhūtyai replaces vahasi sma bhūtyai
[*670] US rājimantām
[*671] US dhūr
[*672] Text: thūrayantīm
[*673] US viśva
[*674] Text: vindamānāṃ; Bb: vindamānāḥ
[*675] US vrajantīṃ; Bb vrajanti; Text: vrajantī
[*676] US daiva
[*677] US puṇyāṃ
[*678] US puṇyaḥ
[*679] phuruṣe read as puruṣe. US puruṣe
[*680] US pur-agre
[*681] In rājimataṃ, the a has a double anudātta underneath it in the text. US rājimantāṃ. cf. English text
[*682] US niśi
[*683] US coditānām
[*684] US nidadhāti
[*685] US puṣṭyai
[*686] US haran
[*687] US sa
[*688] US asmat-pitaraṃ replaces asmad vitaran
[*689] US pavitraṃ
[*690] US sa
[*691] US kamalaṃ parāya replaces kamalā varāya
[*692] US omits
[*693] Text: pva-mūrtayas corrected to sva-mūrtayas. US sa-mūrtayaḥ
[*694] US tv
[*695] US viyati kṣayāṇāṃ replaces vipad akṣayāṇām
[*696] US parāya



7.1.0.9 sante svāhā harāya[*697] svāhā
[*697] The 1984 edition reads sārāya.


7.1.19.1 [10.1] yā gā[*698] variṣṭhās sahasūr dharitre[*699] vasan vasan[*700] vai vasunīha bhadrāḥ[*701]
rerīhayanto[*702] rajataṃ rejante[*703] svāhā
7.1.19.2 [10.2] vāyav[*704] antarātmā vahate[*705] samastaṃ[*706] su-puṇya-deveti sa sūri-muktaḥ
sūris surāṇāṃ suraso 'py asun-das samūhya devāya[*707] vara-dāya pitre svāhā
7.1.19.3 [10.3] sarvopariṣṭād[*708] adhitiṣṭhat[*709] ātmā tasyopariṣṭāt[*710] paramas[*711] sa-muktaḥ[*712]
tan nīrajantaṃ[*713] sutanu vrajantam[*714] anusaṃparāya svāhā
7.1.19.4 [10.4] tamas sarva-bhūtam adhunod vareṇyas[*715] tvaṃ[*716] satva-rūpaṃ[*717] sakalaṃ[*718] prakāśya[*719]
saṅkleśayan sṛṣṭi-nimittaye[*720] yas[*721] tasmai para-brahmaṇe paraṃ-jyotiṣe svāhā
7.1.19.5 [10.5] jyotir jyotir jyotiṣāṃ jyotir[*722] ojo vā[*723] balam āharan[*724]
satvaṃ[*725] satvātmakaṃ sa-jyotir[*726] uktaṃ[*727] tasmai sūkṣma-sūkṣmāya tejase svāhā
[*698] US gaur
[*699] US sahasor dharitrī replaces sahasūr dharitre
[*700] US vasuṃ vasuṃ replaces vasan vasan
[*701] US bhadrā
[*702] US rerījayanto
[*703] US rajataṃ
[*704] US vāyor
[*705] US vahati
[*706] US samastaḥ
[*707] US devā
[*708] US yasyopariṣṭad
[*709] US adhitiṣṭhad
[*710] US sarvopariṣṭāt
[*711] US paramātmā
[*712] US muktaṃ
[*713] US virajaṃ nityam replaces nīrajantaṃ
[*714] US omits sutanu vrajantam
[*715] US adhunādhvareṇa replaces adhunod vareṇyas
[*716] US taṃ
[*717] US sattva-rūpaṃ
[*718] US omits
[*719] US anupraviśya
[*720] US -nimittāya
[*721] US omits
[*722] US jenātir jenātiṣāṃ jenātir replaces jyotir jyotir jyotiṣāṃ jyotir
[*723] US omits
[*724] US āharat
[*725] US omits
[*726] US saṃ jenātir replaces sa-jyotir
[*727] US itthaṃ



7.1.20.1 [10.6] satvaṃ satvātmako[*728] rajo rajasa ātmakas tamas tamasa ādhāraḥ
sākṛtaṃ tam īśvaram[*729] īśvarāya svāhā
7.1.20.2 [10.7] anirbhiṇṇaṃ yasyedam āsīd āsīd[*730] udakam ātmakam[*731]
yasyo dāvodan-artham[*732] uccam uccair urugāyā svāhā
7.1.20.3 [10.8][*733] yasyecchā loke vā prajā yateta lokaṃ dhatte vāsī tan na cāsīt
yad vā saṃjātaṃ yat sarvam īśam īśiṣe svāhā[*734]
7.1.20.4 [10.9][*735] yo vedādiḥ paramaḥ paro brahmā trayī-mātrakas trayī-mūrtikaḥ
śabdaś śabdādikaḥ paraṃ-brahmaṇe paraṃ-jyotiṣe svāhā
7.1.20.5 [10.10][*736] yo vā 'vyaktaṃ sakalaṃ pravṛddhyā yad idaṃ sarvam āsīt
sānandaṃ sākṛtaṃ haran parāya svāhā
[*728] US sattvaṃ sattvātmakaṃ vā replaces satvaṃ satvātmako
[*729] US nirīśvaram replaces tam īśvaram
[*730] US omits second āsīd
[*731] US udakātmakam replaces udakam ātmākam
[*732] US 'yanutham; Bb dāvo dahed anartham
[*733] US this verse reads: yasyecchā loke vā prajāyatir loke yasmai vāsi tasmai / vāsīt yad vās saṃjātaṃ [?] yat sarvam īśam āśiṣe svāhā
[*734] US adds mātṛkāyām etāvad evopalabdham "In the source only this much available."
[*735] Missing in US.
[*736] Missing in US.


7.1.0.10 tejase svāhā parāya svāhā

7.1.21.1 [11.1][*737] yo vā bhūter bhūtir āsīt sā vānandaṃ pratyānandam
sa-juṣaṃ vrajāmi satyaṃ satyāya svāhā
7.1.21.2 [11.2] satyas satya-sthas satya-loka-sthas satyas sañjanitram[*738] āsīt
satya-satyāya raṃhase svāhā
7.1.21.3 [11.3] ṛtaṃ satyam amitaṃ purāṇam ādiṃ janitram amṛtaṃ surendram
sa-jyotiṣāṃ juṣamāṇaṃ juṣasva svāhā
7.1.21.4 [11.4] kaṃ rājimantam amṛtasya guptiṃ some juṣantam amṛtaṃ bibharti
rayimat-supuṣṭiṃ guṇavantam atra tasmai supuṇyāya vara-dāya pitre svāhā
7.1.21.5 [11.5] mām ātma-guptāṃ satyasya sarvasya vitāna-rūpāṃ sanjūjuṣantīṃ paramāṃ pavitrām
sandhārayantīm svayam apramattāṃ saṃyojayitre vara-dāya pitre svāhā
7.1.0.11 pitre svāhā dve ca
[*737] This chapter missing in US.
[*738] Bb: sañjanitra



[Colophon:]
hariḥ om
tatth sat
śrī rāmacandrārpaṇam astu

________________________________________


Śrī Śrī śrī-nivāsāya namaḥ
Śrī-vaikhānasa-mantrapraśnāṣṭake
Saptama-praśnaḥ
Pāramātmikopaniṣat
Śrī śrī nivāsa dīkṣitīya bhāṣyānusārī

hariḥ oṃ
7.2.1.1 [1.1] viṣṇus sarveṣām adhipatiḥ paramaḥ purāṇaḥ
paro lokānām ajito jitātman bhavate 'bhavāya svāhā
7.2.1.2 [1.2] su-sūkṣmas sārvas[*739] sarveṣām antarātmā[*740] tasthus tasthuṣāṃ jaṃgamo jaṃgamānām
vibhur vibhūṇāṃ vibhavodbhavāya svāhā
7.2.1.3 [1.3] jyotir vā pāramātmikaṃ sārvaṃ viśva-bhavaṃ bhavāya prabhūtaṃ prāhiṇvan[*741] paramparāya su-kṛtaṃ kṛtāya tasmai varāya īśiṣe svāhā
7.2.1.4 [1.4] īśo yasmād vitataṃ vitatya kaṃ kaṃ dhṛtaṃ kāma-huto juhoti
kakudaṃ kakuc chitvā bhūyaḥ parāya svāhā
7.2.1.5 [1.5] rāyām īśo rahito bharantyai rāṃ rāṃ vahantyā āhitaḥ
rāyāṃ patiṃ rāṃ rāṃ dharate dharitryai rāṃ vahatodvahāya svāhā
[*739] Text: sārva
[*740] Text: anmarātmā
[*741] Text: prāhiṇvan



7.2.2.1 [1.6] yo brahma-śabdaḥ praṇavaḥ pradhānaś śabdaś śabdāntarātmā nityo viyattaḥ prataran prakāmam
prājāpatyaṃ prataraṃ prakurvan bhūyo bhūtyai acaraṃ carāya svāhā
7.2.2.2 [1.7] yo vā tri-mūrtiḥ paramaḥ paraś ca tri-guṇaṃ juṣāṇas sakalaṃ vidatte
tris-tris tri-dhātmā tri-dhā tri-dhā vā vidadhe samastaṃ tri-dhā tri-rūpaṃ sakalaṃ-dharāya svāhā
7.2.2.3 [1.8] yad vā kṛtam amṛtaṃ carāṇāṃ yat sarva-niṣṭham ajaraṃ samastam
yat paśyamānam ātmābhijuṣāṇam antas suṣuptyān[*742]abhigamyamānāya svāhā
7.2.2.4 [1.9] kaḥ[*743] kośam aṅge kuśalaṃ vidhāya sākṛtaṃ kṛṇvate 'gra idaṃ sukāntam
kakudvate kāma-caraṃ carāya svāhā
7.2.2.5 [1.10] yam yajñair munayo juṣanti yaṃ devāḥ paramaṃ pavitraṃ bhaviṣyanty ārtiṣu praṇatāḥ pradhānāḥ ya(g)ṃ sūrayo japanto yoginas sūkṣmais supradarśanaiḥ paśyantīśvarāya svāhā
[*742] VMP text 1984 edition: suṣuptyāg. 1946 edition: suṣuptyān.
[*743] Text: kaṃ



7.2.0.1 ud vahāya svāheśvarāya svāhā

7.2.3.1 [2.1] yo vā gaviṣṭhaḥ paramaḥ pradhānaḥ padaṃ vā yasya satvam āsīt
yasyoparitvaṃ munayo 'nupaśyanti tasmai mukhyāya viṣṇave svāhā
7.2.3.2 [2.2] yo vā vāyur dvi-guṇo 'ntarātmā sarveṣām antaś caratīha viṣṇo
sa tvaṃ devān manuṣyān mṛtān parisaṃjīvase svāhā
7.2.3.3 [2.3] tvam agne tri-guṇo variṣṭhaḥ paraṃ brahma paraṃ jyotiḥ
sarveṣāṃ tvaṃ pālanāya hutam amṛtaṃ vahiṣyaṣe svāhā
7.2.3.4 [2.4] tvaṃ[*744] jīvas tvam āpas sarveṣāṃ janitā tvam āhāraḥ
tvaṃ viṣṇo śramāpanudāya catur-guṇāya svāhā
7.2.3.5 [2.5] bhūmer vitanvan prataran prakāmaḥ popūyamānaḥ
pañcabhis sva-guṇaiḥ prasannais sarvāṇi mān dhārayiṣyasi svāhā
[*744] 1946 edition: taṃ


7.2.4.1 [2.6] manas tvaṃ bhūtvā prataran prado 'gre tvatto bhūtaṃ saṃbhāvayiṣyasi sarveṣāṃ kāyānām arham arhate svāhā
7.2.4.2 [2.7] tvaṃ buddhir bhūtānām antarātmā puṇyavatāṃ puṇyeṣu sajjamānaḥ tvaṃ buddhyā vicinvamānaḥ puṇya-rūpāya svāhā
7.2.4.3 [2.8] yas sūkṣmān saṃcaramāṇān bhāvābhāvān bhavyābhavyān
kurvann ātmīyam amito dhunoti dhuraṃ vahiṣyase svāhā
7.2.4.4 [2.9] yasya vā bhayād bhagavān uttasthe svayaṃ sūryas satyaṃ kālaṃ vahamānaḥ
yasmāt teja ātmiyaṃ kṛtvā sarvān asmān pālayiṣyasi svāhā
7.2.4.5 [2.10] yaṃ tvāṃ sarvaṃ pālanāyābhibhūtaṃ devās sarve paśye
vicaranti te devās tvam eva sarve māyā māyaiṣā te svāhā

7.2.0.2 yiṣyasi svāhā māyaiṣā te svāhā

7.2.5.1 [3.1] yas tvaṃ bhūtvā parjanyo bibheti randhre prajābhir
ākṛṣyamāṇaḥ satyaṃ kālaṃ vratena pālayan hlādayiṣyase svāhā
7.2.5.2 [3.2] kāmo bhūtvā prajānām antarā sthitas sarvā lokān hlādayañ jīvamānaḥ sandarpaṇāya haraye varāya svāhā
7.2.5.3 [3.3] aṅgād aṅgād anuprāviśat sarvān lokān saṃrakṣaṇāya
yo vā vasan devo mātariśvā sa yo 'smākaṃ bhūtyai bhūtaye svāhā
7.2.5.4 [3.4] yo mohayan bhūtānā(g)ṃ[*745] sargādhirakṣaṇāya
yas saṃkocas saṃkocanāya bhavatāt svāhā
7.2.5.5 [3.5] yo vā daśātmā upari spṛśan vā devānāṃ jyotir jyotiṣām
uttaraḥ svayaṃ vā spṛśan jyotir jyotiṣe svāhā
[*745] 1946 edition bhūtānāṃ


7.2.6.1 [3.6] yo brahmā brahma-vidām ātmā syād ātma-cakṣuṣām
bhūtir bhūtimatāṃ sukṛtaṃ kṛtāya svāhā
7.2.6.2 [3.7] sārasvato vā eṣa devo 'yaṃ na vā hayaḥ pāramātmikaḥ
bhayo 'bhayo vā sarvaṃ saṃdhuṣe svāhā
7.2.6.3 [3.8] yo vā paraṃ jyotiḥ paraṃ sandadhānaḥ
paramātmā puruṣaṃ sañjanayiṣyase svāhā
7.2.6.4 [3.9] yo doṣaś caturaś caturthaś caturaḥ padārthān
sarvaṃ lokasya sandadhānas sate satvam ādadhānāya svāhā
7.2.6.5 [3.10] yasyaitā brahma-mūrtayo bṛhad-brahmāṇaṃ brahma
ādadhānaḥ yaṃ brahma brahma-guptaye paraṃparāya svāhā

7.2.0.3 jyotiṣe svāhā parāya svāhā

7.2.7.1 [4.1] vāko vā anuvāko vākaṃ vākaṃ saṃjuṣamāṇaḥ
devas sa svaṃ sva-guptaye svayaṃ jyotiṣe jyotiṣe svāhā
7.2.7.2 [4.2] dvāv etau pakṣī acaraṃ carantau nādhuraṃ vyadhunīte
yaś caiko bhunakti bhoktre svāhā
7.2.7.3 [4.3] yo vā āyuḥ paramātmānaṃ[*746] mīḍhuṣaḥ pāraṃparyāt paraḥ parāyaṇaḥ paro lokānāṃ paramā dadhānaḥ parataḥ parāya svāhā
7.2.7.4 [4.4] yo vā tejas tejasāṃ tejas teja ādadhānaḥ
satyas tejas tejasāṃ tejas tejas tejase svāhā
7.2.7.5 [4.5] saha saṃpāyās tvam āśiṣam āśīr bhūtābhūtam
āśiṣam āśī-rāsīr āśir anubhūmis[*747] svāhā
[*746] paramātmānaṃ read as paramātmāyaṃ
[*747] Text: anubhūmi



7.2.8.1 [4.6] yo vā saṃyogas saṃjuṣamāṇas sandhus sandhukṣaṇānām
saṃyogaṃ sandadhānaḥ puṇyaḥ puṇyānāṃ puṇyāya svāhā
7.2.8.2 [4.7] sahasraṃ vā yasyaiva vitānam ādadhānas sahasraṃ vā
āsiṣas sāsikāḥ sahasraṃ yasya vai sāsikās sahasraṃ sahasrāya svāhā
7.2.8.3 [4.8] svātigā guptayo guptis satyaṃ satyānāṃ sātvaṃ padam
tat satvaṃ satvam āsīt sātvaṃ sātvaṃ vai sātvam ādadhānāya svāhā
7.2.8.4 [4.9] satvaṃ vā udrekam āsīd yat satvam ubhayor anugoptā
tat satvaṃ satyaṃ-vadāya satyāya svāhā
7.2.8.5 [4.10] satyo jyotis satyāntarātmā satyodyogas satyas sat-karma
satyaṃ satya-vitānam āsīt satya-satyāya svāhā

7.2.0.4 bhūmi svāhā satyāya svāhā

7.2.9.1 [5.1] satyas satvaṃ puṇyam āsīt puṇyo vā daivikam satyaṃ
satvam ārṣaṃ satyaṃ satvaṃ sat-pathāya svāhā
7.2.9.2 [5.2] satyo jyotis satvaṃ prāṇās satvādhārās satva-saṃdhānaḥ
satyas satvaṃ prakāśaṃ jyotir jyotiṣe svāhā
7.2.9.3 [5.3] kāmīm umām īśiṣam īśiṣa satyam īśiṣam īśiṣāṇām tat satyaṃ satya-rūpaṃ
satyaṃ satyāya sandadhānāya svāhā
7.2.9.4 [5.4] āriṇī vā āranda āvārando
ayam ārandaḥ māranda ānandate svāhā
7.2.9.5 [5.5] tat satvo vā viṣṇur udyogas sūryo go vā viṣṇur viśat
viśvaṃ viśvaṃ sandadhānas tad viśvaṃ viṣṇave viśva-rūpāya svāhā

7.2.10.1 [5.6] tad bhūr bhū-sthaṃ bhū-stho vā viśva-rūpas tad bhūḥ prāṇa-saṃkhyātaḥ
bhūr bhūr āsīd bhūr asi bhuvo 'si suvar asi bhūr bhūtaye svāhā
7.2.10.2 [5.7] āpo vā āpa āpo 'ntarātmā yo vedo vedānām ādhāraḥ
vedāntarātmā sa-raso rasa-saṃkhyāto rasaṃ rasam āsīd rasāya svāhā
7.2.10.3 [5.8] trayī vā kāmaṃ trayī-mayaṃ tri-guṇaṃ tretātmakam
trayī vā jyotis tri-guṇaṃ tri-guṇātmakaṃ tasmai tretāgnaye tri-guṇāya svāhā
7.2.10.4 [5.9] dvau vā mukhyau mukhyādhārau sa-sukhau sānandau
sa-smerau smerāyatau sānandam ānandate svāhā
7.2.10.5 [5.10] sa ekaikas sādhāras sādhiṣṭhāno inādhiṣṭhānaḥ
kaṃ kaṃ pade pade pātaḥ pādāya pādite svāhā

7.2.0.5 viśva-rūpāya[*748] svāhā pādite svāhā
[*748] 1946 edition: rūpāya


7.2.11.1 [6.1] svayam ādis sarvāntarātmā devas sa svayaṃ krīḍātmakam avāsṛjat
yas svayaṃ lokam avadhāram avadhārayant svāhā
7.2.11.2 [6.2] yas svayaṃ sṛṣṭam ātmanā guptam anu saṃvitānam acaraṃ carantam
svayaṃ krīḍan krīḍayan krīḍāntaram anuprāviśat svāhā
7.2.11.3 [6.3] svaujasā sarvam ādadhāti yaḥ pāpīyā(g)ṃsam anupadam āhi(g)ṃsat
supuṇyaṃ puṇyātmakaṃ[*749] puṇya-vitānan dadhāra devāya svāhā
7.2.11.4 [6.4] kṣmām ekāṃ salilāvasannāṃ śrutvā svanantīm anu supatantīm
svayaṃ bhūtvā varāho vara ujjahāra tasmai devāya sukṛtāya pitre svāhā
7.2.11.5 [6.5] yaḥ kundharamāṇaḥ kun-dharān kuṃ-dharatām ity avocat
tāṃ sānumato vidadhat sva-tejasā tasmai variṣṭhāya varadāya pitre svāhā
[*749] 1946 edition: supuṇyātmakam


7.2.12.1 [6.6] yo vā pṛthāṃ praskhalantīṃ pramṛjyāmṛjāṃgīm
ya ūrvor upadadhāt tasmai mukhyāya varadāya pitre svāhā
7.2.12.2 [6.7] yāṃ gām uśantīm uśanābhipūrṇām ārakta-nīlām amṛtāṃ rajantīm
ālālayan[*750] lālita[*751]-kaṃkaṇāṃ tāṃ tasmai prajeśāya varadāya pitre svāhā
7.2.12.3 [6.8] prajā-pate na tvad etāny anyo viśvā jātāni pari tā babhūva
yat-kāmās te juhumas tan no astu vaya(gg)ṃ syāma patayo rayīṇā(g)ṃ svāhā
7.2.12.4 [6.9] yo dhūr dhuraṃ dhūr dhuraṃ dhūr varāṇām
sudhūr dhūr asi dhūr dhurāṇāṃ dhūr asi dhūr-vaṃga me[*752] svāhā
7.2.12.5 [6.10] yo vā vyahiṃṣīj jarayājarantaṃ tan daitya-mukhyam amṛtātma-rūpam
sukhuraṃ khurāṇāṃ kiñcit svanantaṃ tasmai nṛsiṃhāya sureśa-pitre svāhā
[*750] Text: ālāḷayan
[*751] Text: lāḷita
[*752] Text: mes



7.2.0.6 varadāya pitre svāhā sureśa-pitre svāhā

7.2.13.1 [7.1] tapo-nidhiṃ tapasāṃ rayindaṃ rayim āyur aṃgaṃ vyasanaugha-hiṃsram
sāsiṣv asantaṃ savane savitre tasmai sureśāya sura-bṛnda-kartre svāhā
7.2.13.2 [7.2] yo vā nṛsiṃho vijayaṃ bibharṣi rā-rājimantaṃ rayi-daṃ kavīnām
sa-rājimantaṃ sajayaṃ sahasraṃ tasmai suyantre suśevadhaye śevadhaye svāhā
7.2.13.3 [7.3] rayiḥ kakudmān vidadhad vinaṣṭaṃ[*753] rayimad vidhānam
tasmai kakutre vikaṭāya pitre svāhā
7.2.13.4 [7.4] rākām aha(g)ṃ suhavā(g)ṃ suṣṭutī huve śṛṇotu nas subhagā bodhatu tmanā[*754]
sīvyatv apas sūcyāccidyamāna yā dadātu vīra(g)ṃ śata-dāyam ukthya(gg)ṃ svāhā
7.2.13.5 [7.5] vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasas tu pāre
sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yad āste svāhā
[*753] Text: dvinaṣṭaṃ
[*754] 1946 edition: dmanā



7.2.14.1 [7.6] dig-doṣā yasya vidiśas sva-karṇau dyaur āsa vaktram udaran nabho vā
sāsi ṣma vā yās svayam āpa daṃtaṃ tasmai varatre varadāya kasmai svāhā
7.2.14.2 [7.7] padmāsya-vakṣāḥ paramas supuṇyaḥ padmā janitrī paramasya vāsaḥ
sūkṣmaṃ sāvitraṃ svayam ādadhānas sāvitra-rūpaṃ paramaṃ supuṇya(gg)ṃ svāhā
7.2.14.3 [7.8] yaḥ puṇḍarīkaḥ paramāntarātmā kamrāṃga-rūpaṃ kamalaṃ dadhāra
sa-rase rasāya svāhā
7.2.14.4 [7.9] rayīṇāṃ patiṃ bṛhantaṃ rā-rāga-muktaṃ guruṃ sanīkam[*755]
taṃ rāyo rūpaṃ rayi-bhūta-bhūtaṃ rayimat-sura-mitre[*756] svāhā
7.2.14.5 [7.10] rāyāṃ patatre rayim ādadhātre rāyo bṛhantaṃ rayimat supuṣṭām
rā-rājimantaṃ rataye ramantaṃ taṃ biṃbavantaṃ kakudāya bhadre svāhā
[*755] From: sanī, gift. MW p. 1141.
[*756] PUB: suratre instead of sura-mitre; US: suratraḥ instead of sura-mitre



7.2.0.7 yadāste svāhā bhadre svāhā

7.2.15.1 [8.1] yat sāra-bhūtaṃ sakalaṃ dharitraṃ moda-prāyeṇānubhūtam anuviddham
sūkṣmas sureśas sakalaṃ bibharti tasmai sureśāya sakalaṃ supuṇya(gg)ṃ svāhā
7.2.15.2 [8.2] phalo vā eṣa lokānām ajaro mahātmā viśvaṃ yaḥ pāti vimalo 'malākhyaḥ
tasmai varatre varadasya puṣṭyai svāhā
7.2.15.3 [8.3] dhūr no vahantāṃ rataye ramantāṃ puṃ-bhūtimantas samayas suṣumnā
aṃ rājimantaṃ sakalasya guptyai svāhā
7.2.15.4 [8.4] viśvaṃ bibharṣi prasuro rudantaṃ
saṃrājimantaṃ sakalaṃ prarūḍham
sa no vitatya prahiṇotu patre svāhā
7.2.15.5 [8.5] so vā sva-rūpas samadṛk samagro vidhu-daṃ tudan yo vidadhat padaṃ vā
viyati prakāśaṃ bṛhate ruheṇa taṃ biṃbavantaṃ samadaṃ samagra(gg)ṃ svāhā

7.2.16.1 [8.6] bhūr bhuvaṃ vā bhuvo vā suvo vā kiñcit svanantaṃ suṣuve samastam
sarvasya dātāram ajaraṃ jaritre svāḥa
7.2.16.2 [8.7] dākṣāyaṇyāṃ prasṛtaṃ samastaṃ samkocayitvā sakalaṃ vitānam
saṃvāsayan me sakalaṃ variṣṭaṃ tasmai prajeśāya dhuraṃ-dharāya svāhā
7.2.16.3 [8.8] āśās samastāḥ prataran v antas tās tā vased yā kamalā samastā
sā me gṛhe vā samadatta puṣṭi(gg)ṃ svāhā
7.2.16.4 [8.9] yo jaṃgamānāṃ sakalaṃ bibharṣi[*757] sarvaṃ viyad vā vicareta śakṣyan
tan naur jale vapuṣy anty ajasra(gg)ṃ svāhā
7.2.16.5 [8.10] yo vā daśānāṃ prasṛtās samastās tāṃs tān dadhānās samayāt sa-bījāḥ
śabdātiriktyai sva-balaṃ balāya svāhā
[*757] Text: bibhirṣi


7.2.0.8 samagra(gg)ṃ svāhā balāya svāhā

7.2.17.1 [9.1] catvāro doṣāḥ praharanti yasya sarvasya goptre sa-rasāya dhāmne
somasya puṇyaṃ rayimat-pravṛddhyai svāhā
7.2.17.2 [9.2] vakṣo vasaty asya varāṃ variṣṭhaṃ vākan dadhānā vavṛdhe samastam
tasmai variṣṭhāya vara-pravṛddhyai svāhā
7.2.17.3 [9.3] aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ
tam akratuṃ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśa(gg)ṃ svāhā
7.2.17.4 [9.4] viṣṇur variṣṭho vara-dāna-mukhyo yo viśva-ṛṣīn dhyāyan nu kurvan
viśvaṃ hīṣad[*758] vyadadhat tam atra tad viṣṇave yāḥ prabhaviṣṇave yā amitaṃ bharatre svāhā
7.2.17.5 [9.5] abjo juṣantaḥ pravadat patantaḥ pūṃ pūṃ[*759] puṣantaḥ punar yaḥ pravālaḥ[*760]
kaṃ kaṃ janitre sama-tejasan te svāhā
[*758] Text: hīhiṣad
[*759] Text: pūṃ
[*760] Text: pravāḷaḥ



7.2.18.1 [9.6] mām ātma-guptāṃ vahate sma bhūtyaitāṃ rājimantāṃ sudhūr dhūrayantīm
dhūr asi dhruvāya svāhā
7.2.18.2 [9.7] yaṃ cintayanto nigamānta-rūpaṃ yaṃ viśva-rūpaṃ paramātma-rūpam
taṃ vindamānāṃ sakalaṃ vrajantīṃ taṃ deva-mukhyaṃ surataṃ bhavāya svāhā
7.2.18.3 [9.8] puṇyāṃ ca puṇyaḥ puruṣe pur-agre tāṃ rājimantāṃ niśi coditānām
vidadhāti puṣṭyai haran-parāya svāhā
7.2.18.4 [9.9] so no bhūto yo vāmṛtātmā supuṣṭim asmat pitaraṃ pavitram
so no 'stu bhūtyai kamalā-varāya svāhā
7.2.18.5 [9.10] sa tv eva nityaṃ sakalās sa-mūrtayas sa-ratās tv anantāḥ
te jījayanto viyati kṣayāṇāṃ tat-tat-śavitre harate harāya svāhā

7.2.0.9 sante svāhā harāya svāhā

7.2.19.1 [10.1] yā gā variṣṭhā sahasūr dharitrī vasuṃ vasuṃ vai vasunīha bhadrā
rerījayanto rajitaṃ rajate svāhā
7.2.19.2 [10.2.] vāyur antarātmā vahatī samastas sa-puṇya deveti sa sūri-muktaḥ
sūris surāṇāṃ suraso 'py asun-das samūhya devāya vara-dāya pitre svāhā
7.2.19.3 [10.3] sarvopariṣṭād adhi tiṣṭhat ātmā yasyopariṣṭāt paramas sa-muktaḥ
taṃ nīrajantam anusaṃparāya svāhā
7.2.19.4 [10.4] tamas sarva-bhūtam adhunod vareṇyas taṃ satva-rūpaṃ sakalaṃ prakāśya
saṃkleśayant sṛṣṭi-nimittaye yas tasmai paraṃ-brahmaṇe paraṃ-jyotiṣe svāhā
7.2.19.5 [10.5] jyotir jyotiṣāṃ jyotir ojo balaṃ satvaṃ satvātmakaṃ saṃjyotir ittham tasmai sūkṣma-sūkṣmāya tejase svāhā

7.2.20.1[*761] [10.6] satvaṃ satvātmakaṃ vā rajo rajasa ātmakam tamas tamasa ādhāras
sākṛtaṃ taṃ nirīśvaram īśvarāya svāhā
7.2.20.2 [10.7] anirbhiṇṇaṃ yasyedam āsīd āsīd udakam ātmakam
yasyo dāvodan-artham[*762] uccam uccair urugāya svāhā
7.2.20.3 [10.8] yasyecchā loke vā prajāyatir loke yan naivāsīt tan naivāsīt
yad vā saṃjātaṃ yat sarvam īśam īśiṣe svāhā
7.2.20.4 [10.9][*763] yo vedādiḥ paramaḥ paro brahmā tri-mātras trayī-mūrtikaḥ
śabdaś śabdātigaḥ paraṃ-brahmaṇe paraṃ-jyotiṣe svāhā
7.2.20.5 [10.10][*764] yo vā 'vyaktaṃ sakalaṃ pravṛddhyai yad idaṃ sarvam āsīt
sānandaṃ sākṛtaṃ taṃ haran parāya svāhā
[*761] 21 in book
[*762] Text: dāvodhan-ardham
[*763] Missing in US
[*764] Missing in US



7.2.0.10 tejase svāhā parāya svāhā

7.2.21.1 [11.1][*765] yo vā bhūter bhūtir āsīt sā vānandaṃ pratyānandam
saṃjuṣan vrajāmi[*766] satyaṃ satyāya svāhā
7.2.21.2 [11.2] satyas satya-sthas satya-loka-sthas satyaṃ sañjanitram āsīt
satyaṃ satyāya raṃhase svāhā
7.2.21.3 [11.3] ṛta(g)ṃ satyaṃ amitaṃ purāṇam ādiṃ janitram amṛtaṃ surendram
saṃjyotiṣāṃ juṣamāṇaṃ[*767] juṣasva svāhā
7.2.21.4 [11.4] aṃ rājimantaṃ sakalasya guptiṃ some juṣantam amṛtaṃ bibharti
rayimat supuṣṭiṃ guṇavantam atra tasmai supuṇyāya varadāya pitre svāhā
7.2.21.5 [11.5] mām ātma-guptāṃ satvasya sarvasya vitāna-rūpāṃ saṃjūjuṣantīṃ paramāṃ pavitrām
santārayantīṃ svayam apramattāṃ saṃyojayitre varadāya pitre svāhā
[*765] This chapter missing in US.
[*766] Text: vṛjāmi
[*767] 1946 edition: ṛṣamāṇaṃ



7.2.0.11 pitre svāhā dve ca
[Colophon:]

hariḥ om
tatth sat
śrī śrīnivāsārpaṇam astu

________________________________________


Śrī Śrī Śrī-nivāsāya namaḥ
Śrī-vaikhānasa-mantra-praśnāṣṭake
aṣṭama-praśnaḥ

8.1.1.1 tam eka-nemiṃ tri-vṛtta(g)ṃ ṣoḍaśānta(g)ṃ śatārdhāraṃ viṃśati pratyatarābhir aṣṭakaiṣ ṣaḍbhir viśva-rūpaika-pāśam
tri-mārga-bhedaṃ dvi-nimittaika-moham
8.1.1.2 prajā-patiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam
sa no dadātu draviṇa(g)ṃ suvīrya(g)ṃ rāyas poṣaṃ viṣyatu nābhim asme
8.1.1.3 raukmaṃ kūrmaṃ brahma-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.1.4 tam eka-nemim gajaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.1.5 śata-dhāra(g)ṃ hiraṇmayam garuḍaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.1.6 brahmā devānām brahmaṇa imaṃ brahma-maṇiṃ brahma-sthāne 'ham pratiṣṭhāpayāmy oṃ namaḥ

8.1.2.1 indraṃ praṇayantaṃ indrāyemaṃ vajra-maṇim indra-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.2.2 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ
sāhākṛtya brahmaṇā te juhomi[*768] mā devānāṃ mithuyā kar bhāgadheyam
8.1.2.3 agnaya imaṃ mauktikam agni-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.2.4 yamo dādhāra yamāyemaṃ vaiḍūrya-maṇiṃ yama-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.2.5 vasavaḥ prathamaḥ nirṛtaya imaṃ śaṅkha-jaṃ nirṛti-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
[*768] Text: jahomi


8.1.3.1 ye te śatam varuṇāyemaṃ sphaṭika-maṇiṃ varuṇa-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.3.2 marutaḥ paramātmā vāyava imaṃ puṣya-kānta-maṇiṃ vāyu-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.3.3 soma(g)ṃ rājānam somāyemaṃ candra-kānta-maṇiṃ soma-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.3.4 īśānas sarva-lokānām īśānāyemaṃ nīla-maṇim īśāna-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.3.5 śaṃ no nidhattām vāsukaya imam amṛtāśmaka-maṇiṃ vāsuki-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ

8.1.4.1 dhātā dhātṛṇāṃ bhuvanasya yas patir deva(g)ṃ savitāram[*769] abhimātiṣāham
imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt
8.1.4.2 sādhyebhya imaṃ lohitāśmaka-maṇiṃ sādhya-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.4.3 viśve-devasya viśvebhyo devebhya imam utpala-maṇiṃ viśve-deva-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.4.4 adhi brahmā yatatām eṣa devo divas-patyāṃ vādhi maruto vobhayeṣām
8.1.4.5 tapo-yogī yoga ekas svādhiṣṭhā ninīhi viśvaṃ bhuvanasya bhūyaḥ
8.1.4.6 siddhebhya imaṃ pravāla[*770]-maṇiṃ siddha-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.4.7 imāṃ mūrdhanyā mama vāṇy asūnāṃ pater indriyāṇāṃ mateḥ priyāṇām
vāco rucīnām[*771] pravarāya gāyan nidhiṃ nidadhyan prajayā astu bhūtyai
[*769] RV: trātāram; TS, VMP: savitāram
[*770] Text: pravāḷa
[*771] 1926, '46, '84 editions: ṛcīnām



8.1.5.1 gandharvebhya imāṃ manaś-śilāṃ gandharva-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.5.2 apsarassu yo gandho gandharveṣu ca yad yaśaḥ
daivo yo mānuṣo gandhas sa mā gandhas surabhir juṣatām
8.1.5.3 apsarobhya imaṃ śukti-jam apsara-sthāne 'haṃ pratiṣṭāpayāmy oṃ namaḥ
8.1.5.4 yaṅ kādraveyā[*772] adhigās samūhe śerate vīrās tasya paribarhi viśvam
taṃ vāsuke bhūta-sahasra-mūrte tubhyaṃ namaḥ prathaye bhūtaye tvā
8.1.5.5 nāgebhya imaṃ vimala-maṇiṃ nāga-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.5.6 aryamṇaḥ kumbhī śatruḥ pātra-pāṇir nipuṇaḥ aryamṇa imaṃ kurvindam aryama-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.5.7 indraṃ praṇayantam indrāyemaṃ gairikam indra-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
[*772] 1926 edition: kādraveyā; 1946, '84 eds.: kārdraveyā


8.1.6.1 agnāv agniḥ agnaya imaṃ haritālakam[*773] agni-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.6.2 yamo dādhāra yamāyemāṃ manaś-śilāṃ yama-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.6.3 vasavaḥ prathamaḥ nirṛtaya imam aṃjanaṃ nirṛti-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.6.4 ye te śataṃ varuṇāyemaṃ kāsīsaṃ varuṇa-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.6.5 marutaḥ paramātmā vāyava imaṃ pāradaṃ vāyu-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
[*773] Text: haritāḷakam


8.1.7.1 soma(g)ṃ rājānam somāyemaṃ saurāṣṭra(g)ṃ soma-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.7.2 īśānas sarva-lokānām īśānāyemaṃ go-rocanam īśāna-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.7.3 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām
śyeno gṛddhrāṇā(g)ṃ[*774] svadhitir vanānā(g)ṃ somaḥ pavitram aty eti rebhan[*775]
8.1.7.4 brahmaṇa imāni sarva-gandhāni brahma-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.7.5 indraṃ praṇayantam indrāyemāni[*776] ṣaṣtikān vrīhīnīndra-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
[*774] RV: gṛdhrāṇā(g)ṃ
[*775] Text: rebhann
[*776] Text: indāyemāni



8.1.8.1 agnāv agniḥ agnaya imau kuluddha-māṣāv[*777] agni-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.8.2 yamo dādhāra yamāyemau go-dhūma-mudgau yama-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.8.3 vasavaḥ prathamaḥ nirṛtaya imau tila-tilvau nirṛti-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.8.4 ye te śatam varuṇāyemau vaṃśa-yavau[*778] varuṇa-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.8.5 marutaḥ paramātmā vāyava imau nīvāra-priyāṃgū vāyu-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
[*777] Text: kuḷuddhamāṣāv
[*778] 1946 edition: yava-vaṃśa-yavau



8.1.9.1 soma(g)ṃ rājānam somāyemau godhūma-yavau soma-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.9.2 īśānas sarva-lokānām īśānayemāni sarva-bījānīśāna-sthāne 'haṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.9.3 bhūya ātma-vṛtyā bala-tejo-jananyā devopavāhyā manasā yayāsann
dākṣāyaṇyā dhanyai[*779] yajeya[*780]
8.1.9.4 śrīvatthsaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.9.5 namas suloma sulomi bhuvi bhuvo cittala[*781] guhala[*782] doṇīyat
8.1.9.6 pūrṇa-kumbhaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.9.7 sa eko bhūd divāni śaṃ nas sañcāri bhavodbhavaḥ
sraṣṭus sṛṣṭeś ca sañcitaḥ
[*779] Text: thanyai
[*780] cf. VMP 6.34.4: yajeya(gg)ṃ
[*781] Text: cittaḷa
[*782] Text: guhaḷa



8.1.10.1 bherīṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.10.2 devasya tvā ādarśaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.10.3 ato devā matsya-yugmaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.10.4 kṣmām ekāṃ salilāvasannāṃ śrutvā svanantīm anu supatantīm
svayam bhūtvā varāho vara ujjahāra tasmai devāya sukṛtāya pitre
8.1.10.5 aṅkuśaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.10.6 tan mā yaśo 'gre śaṅkaṃ pratiṣṭhāpayāmy oṃ namaḥ

8.1.11.1 brahmā devānām āvartaṃ pratiṣṭhāpayāmy om namaḥ
8.1.11.2 bhūmān anto 'gre gadā-cakrāsi-śarān pratiṣṭhāpayāmy oṃ namaḥ
8.1.11.3 tan mā yaśo 'gre śaṅkha-śārṅga-kheṭakān pratiṣṭhāpayāmy oṃ namaḥ
8.1.11.4 brahma[*783] brahmāntarātmā brahma-pūtāntarātmā brahmaṇi brahma-niṣṭho brahma-gupto gupto 'ham asmi
8.1.11.5 sruva-kamaṇḍalu-tulā-toda-yuga-lāṅgalādi-varṇa-cihnāni pratiṣṭhāpayāmy oṃ namaḥ
[*783] 1946 edition: brahma; 1984 edition: brahmā


8.1.12.1 ye te śatam megha-vidyul-lāṃchanaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.12.2 śriye jātaḥ śrī-rūpaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.12.3 medinī devī hariṇī-rūpaṃ pratiṣṭhāpayāmy oṃ namaḥ
8.1.12.4 ato devā
8.1.12.5 oṃ kanikradaj januṣam
8.1.12.6 pra tad viṣṇuḥ
8.1.12.7 viṣṇor nu kam ā tvāhārṣam ekākṣara(g)ṃ sahasra-śīrṣā puruṣaḥ

8.1.13.1 viṣṇor nu kam ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ tad viprāsaḥ
8.1.13.2 suvar bhuvar bhūḥ
8.1.13.3 yaṃ aṃ[*784] oṃ
8.1.13.4 ekākṣaram aṃ ām
8.1.13.5 ātmātmā paramāntarātmā
8.1.13.6 idaṃ viṣṇuḥ
8.1.13.7 āyātu bhagavān
8.1.13.8 viṣṇum āvāhayāmi
8.1.13.9 śrīṃ om
8.1.13.10 śriye jātaḥ āyātu bhagavatī
8.1.13.11 śriyam āvāhayāmi laṃ om
8.1.13.12 medinī devī
8.1.13.13 āyātu bhagavatī hariṇīm āvāhayāmi
[*784] 1946 edition: āṃ


8.0.1 brahma devānāṃ namaḥ pratiṣṭhapayāmy oṃ namo 'stu bhūtyai praṇayantaṃ marutaḥ paramātmā pratiṣṭhāpayāmy oṃ namo namas sañcāri bhavodbhavas tan mā yaśo 'gre namaḥ puruṣa o(g)ṃ sapta ca

8.1.14.1 ud vayaṃ tamasa ud u tyaṃ jāta-vedaśam
8.1.14.2 pra tad viṣṇuḥ
8.1.14.3 vimānaṃ prapadye
8.1.14.4 viṣṇu-mayaṃ prapadye
8.1.14.5 devāvāsaṃ prapadye
8.1.14.6 vaikuṇṭhodbhavaṃ prapadye
8.1.14.7 maṇikaṃ prapadye
8.1.14.8 mahā-balaṃ prapadye
8.1.14.9 vimalaṃ prapadye
8.1.14.10 dvāra-pālakaṃ prapadye

8.1.15.1 nirasta(g)ṃ rakṣo nirasto 'gha-śa(g)ṃso nirastā arātayaḥ
8.1.15.2 sa-somā devā rakṣadhvam
8.1.15.3 hiraṇya-pāṇim ūtaye savitāram upa hvaye
sa cettā devatā padam
8.1.15.4 divaṃ vivṛṇotu divi svargaṃ pihita-dvāraṃ vivṛnotu
8.1.15.5 divy antarikṣe devatānā(g)ṃ sāpsaro-gaṇam abhidarśayatām
8.1.15.6 bhuvaṅgāya namaḥ
8.1.15.7 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ pada(g)ṃ tad viprāsaḥ
8.1.15.8 uddīpyasva jātavedo 'paghnaṃ nirṛtiṃ mama
paśū(g)ṃś ca mahyam āvaha jīvanañ ca diśodiśa

8.1.16.1 śāmyantu ghorāṇi
8.1.16.2 śāmyantu pāpāni
8.1.16.3 śāmyantu ītayaḥ
8.1.16.4 bhagavato balena bhagavato vīryeṇa bhagavatas tejasā[*785] bhagavataḥ karmaṇā
8.1.16.5 bhagavatānugṛhīto bhagavatānuddhyāto bhagavad dhyātvā[*786] bhagavat-karma kariṣyāmi tad bhagavān anumanyatām
8.1.16.6 narya-prajāṃ me gopāya
8.1.16.7 amṛtatvāya jīvase
jātāṃ janiṣyamāṇāñ ca
amṛte satye pratiṣṭhitām
8.1.16.8 atharva pituṃ me gopāya
rasam annam ihāyuṣe[*787]
[*785] Text: tsejasā
[*786] 1984 edition: bhagavaṃ ddhyātvā; 1926, 1946 eds.: bhagavad dhyātvā
[*787] VMP divides this verse making the second line the first line of chapter 17. The numbering is adjusted so that the complete verse comes at the end of chapter 16.



8.1.17.1 adabdhāyo 'śītano
8.1.17.2 aviṣan naḥ pituṃ kṛṇu
8.1.17.3 śa(gg)ṃsya paśūn me gopāya
8.1.17.4 dvi-pādo ye catuṣ-padaḥ
aṣṭā śaphāś ca ya ihāgne ye caika-śaphā āśu-gāḥ[*788]
8.1.17.5 sa-pratha sabhāṃ me gopāya
8.1.17.6 ye ca sabhyās sabhā-sadaḥ
tān indriyāvataḥ kuru
[*788] 1946 edition: aśu-gāḥ


8.1.18.1 sarvam āyur upāsatām
8.1.18.2 ahe budhniya mantram me gopāya
yam ṛṣayas traividā viduḥ
ṛcas sāmāni yajū(g)ṃṣi
8.1.18.3 sā hi[*789] śrīr amṛtā satām
8.1.18.4 mā no hi(g)ṃsīj jātavedo gām aśvaṃ puruṣaṃ jagat
abibhrad agna āgahi śriyā mā paripātaya
8.1.18.5 samrājaṃ ca virājaṃ cābhi śrīr yā ca no gṛhe
lakṣmī rāṣṭrasya yā mukhe tayā
mā sa(g)ṃ sṛjāmasi
[*789] VMP text: hiś; TB: hi


8.1.19.1 indrasya tvā vajreṇābhy upa viśāmi
vaha kāle vaha śriyaṃ mābhivaha[*790]
8.1.19.2 aśvo 'si hayo 'sy ato 'si naro 'sy arvāsi saptir asi
vājy asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi
8.1.19.3 ā-go-dānāt paṭhed idam
8.1.19.4 devasya tvā brahma jajñāna(g)ṃ
8.1.19.5 hiraṇya-garbhaḥ
8.1.19.6 bhūḥ prapadye bhuvaḥ prapadye suvaḥ prapadye bhūr bhuvas suvaḥ prapadye virājamānaṃ tam ajaṃ prapadye
8.1.19.7 tejo-mayaṃ tejasām apy agamya(g)ṃ sarvātmānaṃ tamasaḥ pārabhūtaṃ bhūtyā viśvaṃ pāti yas taṃ prapadye
8.1.19.8 viṣṇuṃ prapadye
8.1.19.9 puruṣaṃ prapadye
[*790] Text: mābhīrvaha


8.1.20.1 satyaṃ prapadye
8.1.20.2 acyutaṃ prapadye
8.1.20.3 aniruddhaṃ prapadye
8.1.20.4 varaṃ raṃha āsthāsye gārudaṃ raṃhaṃ āsthāsye gārutmaṃtaṃ raṃha āsthāsye
8.1.20.5 sarvaṃ sarvaṃ raṃho vaiṣṇavam aham āsthāsye
8.1.20.6 bhūr asi bhūḥ pratiṣṭhityai
8.1.20.7 bhuvo 'si bhuvaḥ pratiṣṭhityai
8.1.20.8 suvar asi suvaḥ pratiṣṭhityai
8.1.20.9 bhūr bhuvas suvar asi suvaḥ pratiṣṭhityai
8.1.20.10 sānandas sarveṣām antarātmā bhava

8.1.21.1 pūtaḥ pūtāntarātmā bhava
8.1.21.2 puṇyaḥ puṇyāntarātmā bhava
8.1.21.3 brahma brahmāntarātmā bhava
8.1.21.4 viṣṇuṃ pratiṣṭhāpayāmi
8.1.21.5 avadhūta(g)ṃ rakṣo 'vadhūtā arātayaḥ
8.1.21.6 avadhūtas so 'stu yo 'smān dveṣṭi yañ ca vayaṃ dviṣmaḥ
8.1.21.7 āśāsu saptasv api kañja-rekhā āpas samagrās samudāvahāmi
8.1.21.8 somāgni-sūryāmṛta-puṣkarīṇām āpas samāvāhya puras-kariṣye
8.1.21.9 soma(g)ṃ rājānaṃ varuṇam agnim anvārabhāmahe
ādityān viṣṇu(g)ṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim

8.1.22.1 ā mā vājasya śucī vo havyā
8.1.22.2 duhatān divam indras savitemāṃ duhatāṃ medinīm
8.1.22.3 tad ubhayaṃ prajānāṃ nirītaye nirudvegāya
8.1.22.4 jāhnavīṃ loka-pāvanīm
8.1.22.5 imaṃ me gaṅge yamune sarasvati śutudri stoma(g)ṃ sacatā paruṣṇiyā
asikniyā marudvṛdhe vitastayārjīkīye śṛṇuhyā suṣomayā
8.1.22.6 ādyam abhigṛhṇāmi śrīman-nārāyaṇa-caraṇau śaraṇaṃ prapadye śrīmate nārāyaṇāya namaḥ
8.1.22.7 tatth savitur vareṇyam

8.1.23.1 arvāñcam indram
8.1.23.2 svasti no mimītāṃ kanikradaj januṣam
8.1.23.3 soma(g)ṃ rājānam idam āpaś śivāḥ
8.1.23.4 bhagavato balena
8.1.23.5 naśyanti jagatām ītayo nirastaḥ parāvasus[*791] saha pāpmanā
8.1.23.6 aham evedaṃ kariṣyāmi vibhoḥ kartuṃ nidhāsyati
8.1.23.7 kariṣyāmy atra yat kiñcit[*792] tan me devo inumanyatām
8.1.23.8 pūtas tasya
8.1.23.9 oṃ bhūr bhuvas suvaḥ
8.1.23.10 nārāyaṇāya
[*791] According to MW, p. 590, parāvasu is a name "of a Gandharva (associated with Viśvavasu)".
[*792] 1984 edition: yatiñcat; 1946 edition: yatiñcit



8.1.24.1 oṃ viṣṇave namaḥ
8.1.24.2 oṃ puruṣāya namaḥ
8.1.24.3 oṃ satyāya namaḥ
8.1.24.4 oṃ acyutāya namaḥ
8.1.24.5 oṃ aniruddhāya namaḥ
8.1.24.6 udyantaṃ vāvādityam agnir anusamārohati
8.1.24.7 tasmād dhūma evāgner divā dadṛśe
8.1.24.8 bhūr anilayā bhūtayā bhūtayā pariṣiñcāmi bhuvas suṣumnayā prāṇavatyā pariṣiñcāmi svar amṛtavatyā jyotiṣmatyā ca pariṣiñcāmi
8.1.24.9 tā(g)ṃ savitur vareṇyasya citrām ahaṃ[*793] vṛṇe sumatiṃ viśva-janyāṃ yām asya kaṇvo aduhat[*794] prapīnā(g)ṃ sahasra-dhārāṃ payasā mahīṃ gām
8.1.24.10 āgneyo yasmāt praiṣām adhīśaḥ
[*793] 1984 edition: ahaṃ; 1946 edition: āhaṃ
[*794] Text: āduhat



8.1.25.1 viṣvak-senaṃ prapadye
8.1.25.2 śāntaṃ prapadye
8.1.25.3 haraṃ prapadye
8.1.25.4 amitaṃ prapadye
8.1.25.5 sūtravatīṃ prapadye
8.1.25.6 jayāṃ prapadye
8.1.25.7 mārkaṇḍeyāya namaḥ
8.1.25.8 bhṛgave namaḥ
8.1.25.9 brahmaṇe namaḥ
8.1.25.10 śaṅkarāya namaḥ
8.1.26.1 sūryāya namaḥ
8.1.26.2 somāya namaḥ
8.1.26.3 aṅgārakāya namaḥ
8.1.26.4 saumyāya namaḥ
8.1.26.5 bṛhaspataye namaḥ
8.1.26.6 bhārgavāya namaḥ
8.1.26.7 sauraye namaḥ
8.1.26.8 rāhave namaḥ
8.1.26.9 ketave namaḥ
8.1.26.10 dhātre namaḥ

8.1.27.1 vidhātre namaḥ
8.1.27.2 bhuvaṅgāya namaḥ
8.1.27.3 pataṅgāya namaḥ
8.1.27.4 patirāya namaḥ
8.1.27.5 varaṇāya namaḥ
8.1.27.6 dharmāya namaḥ
8.1.27.7 jñānāya namaḥ
8.1.27.8 aiśvaryāya namaḥ
8.1.27.9 gaja-lakṣmyai namaḥ
8.1.27.10 maṇikāya namaḥ

8.1.28.1 sandhyāyai namaḥ
8.1.28.2 nyakṣyāya namaḥ
8.1.28.3 indrāya namaḥ
8.1.28.4 tāpasāya namaḥ
8.1.28.5 siddhidāya namaḥ
8.1.28.6 kiṣkindhāya namaḥ
8.1.28.7 tīrthāya namaḥ
8.1.28.8 nāga-rājāya namaḥ
8.1.28.9 gaṇeśāya namaḥ
8.1.28.10 śaṅkha-nidhaye namaḥ

8.1.29.1 padma-nidhaye namaḥ
8.1.29.2 tuhiṇāya namaḥ
8.1.29.3 balindāya namaḥ
8.1.29.4 khaḍgāya namaḥ
8.1.29.5 śārṅgāya namaḥ
8.1.29.6 śaṅkha-cūliṇe[*795] namaḥ
8.1.29.7 cakra-cūliṇe[*796] namaḥ
8.1.29.8 caṇḍāya namaḥ
8.1.29.9 pracaṇḍāya namaḥ
8.1.29.10 śrī-bhūtāya namaḥ
[*795] Text: cūḷiṇe
[*796] Text: cūḷiṇe



8.1.30.1 garuḍāya namaḥ
8.1.30.2 cakrāya namaḥ
8.1.30.3 dhvajāya namaḥ
8.1.30.4 śaṅkhāya namaḥ
8.1.30.5 yūthādhipāya[*797] namaḥ
8.1.30.6 akṣa-hantre namaḥ
8.1.30.7 havi-rakṣakāya namaḥ
8.1.30.8 agnaye namaḥ
8.1.30.9 vivasvate namaḥ
8.1.30.10 yamāya namaḥ
[*797] Text: yūdhādhipāya


8.1.31.1 bali-rakṣakāya namaḥ
8.1.31.2 nirṛtaye namaḥ
8.1.31.3 mitrāya namaḥ
8.1.31.4 varuṇāya namaḥ
8.1.31.5 puṣpa-rakṣakāya namaḥ
8.1.31.6 vāyave namaḥ
8.1.31.7 kṣatre namaḥ
8.1.31.8 kuberāya namaḥ
8.1.31.9 bhāskarāya namaḥ
8.1.31.10 īśānāya namaḥ

8.1.32.1[*798] avighnāya namaḥ
8.1.32.2 āmodāya namaḥ
8.1.32.3 pramodāya namaḥ
8.1.32.4 pramukhāya namaḥ
8.1.32.5 durmukhāya namaḥ
8.1.32.6 vighṇa-kartre namaḥ
8.1.32.7 bhūtebhyo namaḥ
8.1.32.8 yakṣebhyo namaḥ
8.1.32.9 piśācebhyo namaḥ
8.1.32.10 nāgebhyo namaḥ
[*798] VMP lists this section as the previous one, as 31. Next comes 33. We have corrected this chapter number to 32.


8.0.2 prapadye diśodiśa gopāyendriyāvataḥ kuru sa(g)ṃ sṛjāmasi prapadye 'ntarātmā bhava bṛhas-patiṃ tat savitur vareṇya(g)ṃ nārāyaṇāya praiṣām adhīśaś śaṅkarāya namo dhātre namo maṇikāya namaś śaṅkha-nidhaye namaś śrī-bhūtāya namo yamāya nama īśānāya namo nāgebhyo namaḥ

8.1.33.1 dhārāsu saptasu śuci vo havyā
8.1.33.2 mārtāṇḍam āvāhayāmi
8.1.33.3 jyeṣṭhām āvāhayāmi
8.1.33.4 sāgaram āvāhayāmi
8.1.33.5 śukram āvāhayāmi
8.1.33.6 dharma-jñam āvāhayāmi
8.1.33.7 khagādhipatim āvāhayāmi
8.1.33.8 phaṇi-rājam āvāhayāmi
8.1.33.9 dharmam āvāhayāmi

8.1.34.1 viṣṇum āvāhayāmi
8.1.34.2 rudram āvāhayāmi
8.1.34.3 brahmāṇam āvāhayāmi
8.1.34.4 varuṇam āvāhayāmi
8.1.34.5 vanas-patim āvāhayāmi
8.1.34.6 ravim āvāhayāmi
8.1.34.7 pitṝn āvāhayāmi
8.1.34.8 bhūmim āvāhayāmi
8.1.34.9 jāhnavīm āvāhayāmi
8.1.34.10 vasantam āvāhayāmi

8.1.35.1 kāśyapam āvāhayāmi
8.1.35.2 phullam āvāhayāmi
8.1.35.3 pṛthivīm āvāhayāmi
8.1.35.4 bṛhaspatim āvāhayāmi
8.1.35.5 śriyam āvāhayāmi
8.1.35.6 śaśa-dharam āvāhayāmi
8.1.35.7 sāma-vedam āvāhayāmi
8.1.35.8 pitṝn āvāhayāmi
8.1.35.9 śeṣam āvāhayāmi
8.1.35.10 vāyum āvāhayāmi

8.1.36.1 niśā-karam āvāhayāmi
8.1.36.2 phullam āvāhayāmi
8.1.36.3 vācas-patim āvāhayāmi
8.1.36.4 medinīm āvāhayāmi
8.1.36.5 pracetasam āvāhayāmi
8.1.36.6 pāñcajanyam āvāhayāmi
8.1.36.7 amarān āvāhayāmi
8.1.36.8 nandīśam āvāhayāmi
8.1.36.9 sāma-vedam āvāhayāmi
8.1.36.10 śarvam āvāhayāmi

8.1.37.1 apsarasa āvāhayāmi
8.1.37.2 atharvaṇa-vedam āvāhayāmi
8.1.37.3 yajur-vedam āvāhayāmi
8.1.37.4 sudhāṃśum āvāhayāmi
8.1.37.5 ravi-maṇḍalam āvāhayāmi
8.1.37.6 tvaṣṭāram āvāhayāmi
8.1.37.7 sūryam āvāhayāmi
8.1.37.8 niśā-karam āvāhayāmi
8.1.37.9 ṣaṇ-mukham āvāhayāmi
8.1.37.10 vahnim āvāhayāmi

8.1.38.1 rudram āvāhayāmi
8.1.38.2 ṛg-vedam āvāhayāmi
8.1.38.3 vāsukim āvāhayāmi
8.1.38.4 tri-mūrtīr āvāhayāmi
8.1.38.5 krauñca-nandanam āvāhayāmi
8.1.38.6 khagādhipatim āvāhayāmi
8.1.38.7 kapi-rājam āvāhayāmi
8.1.38.8 brahmāṇam āvāhayāmi
8.1.38.9 vedān āvāhayāmi
8.1.38.10 ṣaḍ-ānanam āvāhayāmi

8.1.39.1 nāgān āvāhayāmi
8.1.39.2 vīśam āvāhayāmi
8.1.39.3 śaṅkham āvāhayāmi
8.1.39.4 cakram āvāhayāmi
8.1.39.5 mahā-devam āvāhayāmi
8.1.39.6 kalā[*799]-nidhim āvāhayāmi
8.1.39.7 varuṇam āvāhayāmi
8.1.39.8 pṛthivīm āvāhayāmi
8.1.39.9 sarva-tīrthāny āvāhayāmi
8.1.39.10 nāga-rājam āvāhayāmi
[*799] Text: kaḷā


8.1.40.1 pāka-śāsanam āvāhayāmi
8.1.40.2 himāṃśum āvāhayāmi
8.1.40.3 ādityam āvāhayāmi
8.1.40.4 vasiṣṭham āvāhayāmi
8.1.40.5 somam āvāhayāmi
8.1.40.6 yajñāṅgam āvāhayāmi
8.1.40.7 indum āvāhayāmi
8.1.40.8 candram āvāhayāmi
8.1.40.9 vimalam āvāhayāmi
8.1.40.10 mṛgāṅkam āvāhayāmi
8.1.40.11 divā-karam āvāhayāmi
8.1.40.12 kamalāsanam āvāhayāmi
8.1.40.13 sūryam āvāhayāmi
8.1.40.14 pāñcabhautakam āvāhayāmi
8.1.40.15 garuḍam āvāhayāmi
8.1.40.16 hiraṇya-garbham āvāhayāmi
8.1.40.17 nārāyaṇam āvāhayāmi

8.0.3 dharmam āvāhayāmi. pasantam āvāhayāmi. vāyum āvāhayāmi. śarvam āvāhayāmi. vahnim āvāhayāmi. śaḍ-ānanam āvāhayāmi. nāga-rājam āvāhayāmi. mṛgāṅkam āvāhayāmi. sapta ca.
8.1.41.1 agniś śuci-vratatamaś śucir vipraś śuciḥ kaviḥ śucī rocata āhutaḥ
ud agne śucayas tava śukrā brājanta īrate tava jyotī(g)ṃṣy arcayaḥ
8.1.41.2 tatth savitur vareṇyam
8.1.41.3 dhārāsu saptasu
8.1.41.4 idam āpaś śivāḥ
8.1.41.5 nārāyaṇāya
8.1.41.6 bhūḥ prapadye
8.1.41.7 vaikhāṇasāyācyuta-sa(gg)ṃśrayāya
tapo-igra niṣṭhāya ca brahma-darṣine[*800]
[*800] VMP divides this verse making the second line the first line of chapter 42. The numbering is adjusted so that the complete verse comes at the end of chapter 41.


8.1.42.1 dhanur-dharāyai[*801] vidmahe sarva-siddhyai ca dhīmahi
tan no dharā pracodayāt
8.1.42.2 sarva-bhūta-nivāraṇāyai huṃ phat svāhā
8.1.42.3 bhūr bhuvas suvar om
8.1.42.4 ādhāra-śaktyai namaḥ
8.1.42.5 anantāsanāya namaḥ
8.1.42.6 kūrmāsanāya namaḥ
8.1.42.7 vimalāsanāya namaḥ
8.1.42.8 padmāsanāya namaḥ
[*801] 1946 edition: -tharāyai; 1984 edition: -tharāya


8.1.43.1 huṃ phaṭ svāhā
8.1.43.2 indrāya namaḥ
8.1.43.3 agnaye namaḥ
8.1.43.4 yamāya namaḥ
8.1.43.5 nirṛtaye namaḥ
8.1.43.6 varuṇāya namaḥ
8.1.43.7 vāyave namaḥ
8.1.43.8 somāya namaḥ
8.1.43.9 īśānāya namaḥ
8.1.43.10 oṃ bhūḥ

8.1.44.1 oṃ bhuvaḥ
8.1.44.2 o(g)ṃ suvaḥ
8.1.44.3 oṃ mahaḥ
8.1.44.4 oṃ janaḥ
8.1.44.5 oṃ tapaḥ
8.1.44.6 o(g)ṃ satyam
8.1.44.7 oṃ tath savitur vareṇyaṃ bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
8.1.44.8 om āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvas suvar om
8.1.44.9 bhūmer vitanvan prataran prakāmaḥ popūyamānaḥ pañcabhis sva-guṇaiḥ prasannais sarvāṇi mān dhārayiṣyasi svāhā

8.1.45.1 pṛthivyai huṃ phaṭ svāhā
8.1.45.2 apsu pṛthivīṃ pravilāpayāmi
8.1.45.3 aniruddha-mūrtiṃ dhyāyāmi
8.1.45.4 tvaṃ jīvas tvam āpas sarveṣāṃ janitā tvam āhāraḥ
tvaṃ viṣṇo śramāpanudāya catur-guṇāya svāhā
8.1.45.5 amṛtāya huṃ phaṭ svāhā
8.1.45.6 agnāv apah pravilāpayāmi
8.1.45.7 acyuta-mūrtiṃ dhyāyāmi
8.1.45.8 tvam agne tri-guṇo variṣṭhaḥ paraṃ brahma paraṃ jyotiḥ
sarveṣāṃ tvaṃ pālanāya hutam amṛtaṃ vahiṣyase svāhā

8.1.46.1 agnaye huṃ phaṭ svāhā
8.1.46.2 vāyāv agniṃ pravilāpayāmi
8.1.46.3 satya-mūrtiṃ dhyāyāmi
8.1.46.4 yo vā vāyur dvi-guṇo 'ntarātmā sarveṣām antaś caratīha viṣṇo
sa tvaṃ devān manuṣyān mṛtān parisaṃjīvase svāhā
8.1.46.5 vāyave huṃ phaṭ svāhā
8.1.46.6 ākāśe vāyuṃ pravilāpayāmi
8.1.46.7 puruṣa-mūrtiṃ dhyāyāmi
8.1.46.8 yo vā gaviṣṭhaḥ paramaḥ pradhānaḥ[*802] padaṃ vā yasya satvam āsīt
yasyoparitvaṃ munayo 'nupaśyanti tasmai mukhyāya viṣṇave svāhā[*803]
[*802] Text: prathānaḥ
[*803] VMP divides this verse making the second line the first line of chapter 47. The numbering is adjusted so that the complete verse comes at the end of chapter 46.



8.1.47.1 ākāśam ahaṅkāre pravilāpayāmi
8.1.47.2 ahaṅkāraṃ mahat-tatve pravilāpayāmi
8.1.47.3 mahat-tatvaṃ prakṛtau pravilāpayāmi
8.1.47.4 tāṃ prakṛtiṃ para-brahmaṇi pravilāpayāmi
8.1.47.5 viṣṇu-mūrtiṃ dhyāyāmi
8.1.47.6 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ
tva(g)ṃ hi viśva-bheṣajo devānāṃ dūta īyase
8.1.47.7 agne rakṣā ṇo a(g)ṃhasaḥ prati ṣma deva rīṣataḥ
tapiṣṭhair ajaro daha[*804]
[*804] VMP divides this verse making the second line the first line of chapter 48. The numbering is adjusted so that the complete verse comes at the end of chapter 47.


8.1.48.1 agne ha(g)ṃsi ny atriṇam
8.1.48.2 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ
tato no dehi jīvase tato no dhehi bheṣajam
8.1.48.3 syonā pṛthivī bhavānṛkṣarā niveśanī
yaccā naś śarma saprathāḥ
8.1.48.4 yo vā gaviṣṭhaḥ
8.1.48.5 ātmana ākāśas sambhūtaḥ
8.1.48.6 paramātmanaḥ prakṛtiṃ tri-guṇātmikāṃ pratiṣṭhāpayāmi
8.1.48.7 prakṛter mahāntam utpādayāmi

8.1.49.1 mahato 'haṅkāram utpādayāmi
8.1.49.2 ahaṅkārād ākāśaṃ pratiṣṭhāpayāmi
8.1.49.3 yo vā vāyuḥ
ākāśād vāyuṃ pratiṣṭhāpayāmi
8.1.49.4 tvam agne tri-guṇo variṣṭhaḥ
vāyor agniṃ pratiṣṭhāpayāmi
8.1.49.5 tvaṃ jīvaḥ
agner apaḥ pratiṣṭhāpayāmi
8.1.49.6 bhūmer vitanvan
adbhyaḥ pṛthivīṃ pratiṣṭhāpayāmi

8.1.50.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam
jyok paśyema sūryam uccaraṃtam anumate mṛlayā nas svasti
8.1.50.2 amṛtaṃ vai prānā amṛtam āpaḥ prāṇān eva yathā-sthānam upahvayate
8.1.50.3 mama prāṇa iha prāṇaḥ
8.1.50.4 mama jīva iha jīvas sthitaḥ
8.1.50.5 mama sarvendriyāṇi vāṅ-mano-buddhy-ahaṃkāra-kāma-rāgāntaṃ
8.1.50.6 pṛthivy-ap-tejo-vāyv-ākāśa-śabda-sparśa-rūpa-rasa-gandha-tvak cakṣuś-śrotra-jihvā-ghrāṇa-vāk-pāṇi-pāda-pāyūpastha-prāṇā ihaivāgatya sukhaṃ ciraṃ tiṣṭhantu hrīṃ svāhā
8.1.50.7 mama hṛdaye paramātmanas sakākāj jīvātmānaṃ pratiṣṭhāpayāmy on namaḥ
8.1.50.8 haṃsa-haṃsāya vidmahe parama-haṃsāya dhīmahi
taṃn no haṃsaḥ pracodayāt

8.1.51.1 yo vā saṃyogas saṃjuṣamāṇas sandhus sandhukṣaṇānām
saṃyogaṃ sandadhānaḥ[*805] puṇyaḥ puṇyānāṃ puṇyāya svāhā
8.1.51.2 saha saṃpāyās tvam āśiṣam āśīr bhūtābhūtam
āśiṣam āśī-rāsīr[*806] āśir anubhūmis[*807] svāhā
8.1.51.3 yo vā tejas tejasāṃ tejas teja ādadhānaḥ
satyas tejas tejasāṃ tejas tejas tejase svāhā
8.1.51.4 yo vā āyuḥ paramātmānaṃ mīḍhuṣaḥ paraṃparyāt paraḥ parāyaṇaḥ
paro lokānāṃ paramā dadhānaḥ parataḥ parāya svāhā
8.1.51.5 viṣṇus sarveṣām adhipatiḥ paramaḥ purāṇaḥ
paro lokānām ajito jitātman bhavate 'bhavāya svāhā
[*805] Text: sandhadhānaḥ
[*806] Text: āsī-rāsīr
[*807] Text: anubhūmi



8.1.52.1 yo vedādiḥ paramaḥ paro brahmā tri-mātras trayi-mūrtikaḥ
śabdaś śabdātigaḥ paraṃ-brahmaṇe paraṃ-jyotiṣe svāhā
8.1.52.2 yo vā gaviṣṭhaḥ
8.1.52.3 parāya parameṣṭhy-ātmane viṣṇave ākāśāya namaḥ
8.1.52.4 yo vā vāyuḥ
8.1.52.5 parāya puruṣātmane puruṣāya vāyave namaḥ
8.1.52.6 tvam agne tri-guṇo variṣṭhaḥ
8.1.52.7 parāya viśvātmane satyāyāgnaye namaḥ
8.1.52.8 tvaṃ jīvas tvam āpaḥ
8.1.52.9 parāya nivṛty-ātmane acyutāyadbhyo namaḥ

8.1.53.1 bhūmer vitanvann
8.1.53.2 parāya sarvātmane 'niruddhāya pṛthivyai namaḥ
8.1.53.3 brahma brahmāntarātmā brahma-pūtāntarātmā brahmaṇi brahma-niṣṭho brahma-gupto gupto 'ham asmi
8.1.53.4 dyaur dyaur asi sarva ime prāṇā sthāṇava āsann
8.1.53.5 śikhe udvartayāmi
8.1.53.6 sa-vedās sa-mantrās sārṣās sa-somā devāḥ parivartayantām
8.1.53.7 devānām ayudhaiḥ[*808] paribādhayāmi
8.1.53.8 brahmaṇo mantrair īśasyojasā bhṛgūṇām aṅgirasāṃ tapasā sarvam ātanomi
8.1.53.9 nārāyaṇāya vidmahe vāsudevāya dhīmahi
tan no viṣṇuḥ pracodayāt
[*808] Text: ayuthaiḥ


8.1.54.1 sudarśanam abhigṛhṇāmi
8.1.54.2 ravipām abhigṛhṇāmi
8.1.54.3 sūryo 'si sūryāntarātmā
8.1.54.4 cakṣur asi sarvam asi sarvaṃ dhehi
8.1.54.5 candro 'si yajño 'si yajñāyādhānam asi
8.1.54.6 yajñasya moṣad asi
8.1.54.7 ābhuraṇyaṃ vidhiṃ yajñaṃ brahmāṇaṃ devendram
8.1.54.8 antar asminn ime lokāḥ
8.1.54.9 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ tad viprāsaḥ
8.1.54.10 jñānāya hṛdayāya namaḥ

8.1.55.1 śaktyai śirase svāhā
8.1.55.2 balāya śikhāyai vaṣaṭ
8.1.55.3 aiśvaryāya kavacāya hum
8.1.55.4 vīryāya netra-trayāya vauṣaṭ
8.1.55.5 tejase astrāya phaṭ
8.1.55.6 bhūr bhuvas suvar om[*809]
8.1.55.7 keśavāya namaḥ
8.1.55.8 nārāyaṇāya namaḥ
8.1.55.9 mādhavāya namaḥ
8.1.55.10 govindāya namaḥ
[*809] śrīṃ oṃ hṛdayāya namaḥ | drāṃ oṃ śirase svāhā | āṃ oṃ śikhāyai vaṣaṭ | hrāṃ oṃ kavacāya hum | klīṃ oṃ netra-trayāya vauṣaṭ | rāṃ oṃ astrāya phaṭ | bhūr bhuvas suvar om | aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹ'ṃ eṃ aiṃ oṃ auṃ āṃ āḥ | govindāya namaḥ | mahīdharāya namaḥ | hṛṣīkeśāya namaḥ || trivikramāya namaḥ | viṣṇave namaḥ | mādhavāya namaḥ ||


8.1.56.1 viṣṇave namaḥ
8.1.56.2 madhusūdanāya namaḥ
8.1.56.3 trivikramāya namaḥ
8.1.56.4 vāmaṇāya namaḥ
8.1.56.5 śrīdharāya namaḥ
8.1.56.6 hṛśīkeśāya namaḥ
8.1.56.7 padmanābhāya namaḥ
8.1.56.8 dāmodarāya namaḥ
8.1.56.9 saṅkarṣaṇāya namaḥ
8.1.56.10 vāsudevāya namaḥ

8.1.57.1 pradyumnāya namaḥ
8.1.57.2 aniruddhāya namaḥ
8.1.57.3 puruṣottamāya namaḥ
8.1.57.4 adhokṣajāya namaḥ
8.1.57.5 nārasiṃhāya namaḥ
8.1.57.6 acyutāya namaḥ
8.1.57.7 janārdanāya namaḥ
8.1.57.8 upendrāya namaḥ
8.1.57.9 haraye namaḥ
8.1.57.10 śrī-kṛṣṇāya namaḥ

8.1.58.1 ekākṣaraṃ
8.1.58.2 viśve nimagnaḥ
8.1.58.3 prāṇaḥ prasūtir
8.1.58.4 vitatya bāṇaṃ
8.1.58.5 tvam vajra-bhṛd
8.1.58.6 dhātā vidhātā
8.1.58.7 ṛco yajū(g)ṃṣi
8.1.58.8 sa eṣa devas
8.1.58.9 sa sarva-vettā
8.1.58.10 sāmaiś ca sāṅgaṃ[*810]
8.1.58.11 tva(gg)ṃ strī pumān
8.1.58.12 mitras suparṇas
8.1.58.13 tvaṃ viṣṇur bhūtāni
8.1.58.14 tvaṃ bhūr bhuvas tva(g)ṃ
8.1.58.15 ya evaṃ nityaṃ
8.1.58.16 buddhimatāṃ parāṃ gatim
8.1.58.17 oṃ dhanuṣe namaḥ
8.1.58.18 śaktyai svāhā
8.1.58.19 gadāyai vaṣaṭ
8.1.58.20 khaḍgāya hum
8.1.58.21 cakrāya vauṣaṭ
8.1.58.22 vāsukaye phaṭ
8.1.58.23 viṣṇur māṃ rakṣatu
8.1.58.24 jāmbūnada-prabhāya cakra-dharāya keśavāya namaḥ
8.1.58.25 candra-prabhāya dhanur-dharāya govindāya svāhā
[*810] Ek Up (US, SU, OU): cid-antaḥ in place of ca sāṅgaṃ


8.1.59.1 nīla-jīmūta-sannibhāya śaṅkha-dharāya[*811] nārāyaṇāya vaṣaṭ
8.1.59.2 padma-kiñjalka-sannibhāya hala-dharāya viṣṇave hum
8.1.59.3 aravindābhāya musala-dharāya madhusūdanāya vauṣaṭ
8.1.59.4 jvalana-prabhāya khaḍga-dharāya trivikramāya phaṭ
8.1.59.5 taruṇāditya-sannibhāya vajra-dharāya vāmanāya namaḥ
8.1.59.6 puṇḍarīkākṣāya paṭṭasa-dharāya śrīdharāya svāhā
8.1.59.7 indīvara-dala[*812]-śyāmāya kaumodakī-dharāya gadā-dharāya vaṣaṭ
8.1.59.8 vidyut-prabhāya mudgara-dharāya hṛśīkeśāya hum
8.1.59.9 citra-varṇa-dharāya pāśa-hastāya viṣṇave vauṣaṭ
8.1.59.10 indra-nīla-prabhāyāparājitāya vyāpi-nārāyaṇāya phaṭ
[*811] Text: -tharāya
[*812] Text: daḷa


8.1.60.1 bhūr bhuvas suvar om
8.1.60.2 oṃ namo nārāyaṇāya
8.1.60.3 brahmaiva bhūtānāṃ jyeṣṭhaṃ tena ko 'rhati spardhitum
8.1.60.4 tatth savitur vareṇyam
8.1.60.5 ātmātmā paramāntarātmā
8.1.60.6 suvar bhuvar bhūḥ
8.1.60.7 śriye jātaḥ
8.1.60.8 medinī devī
8.1.60.9 saṃyuktam etat kṣaṛate 'kṣaran tu vyaktāvyaktaṃ bhavate viśvam asmāt
8.1.60.10 ānīśa ātmā baddhyate bhoktṛ-bhāvād jñātvā devaṃ mucyate sarva-pāpaiḥ

8.1.61.1 idaṃ viṣṇuḥ
8.1.61.2 āyātu bhagavān
8.1.61.3 oṃ viṣṇum āvāhayāmi
8.1.61.4 puruṣam āvāhayāmi
8.1.61.5 satyam āvāhayāmi
8.1.61.6 acyutam āvāhayāmi
8.1.61.7 aniruddham āvāhayāmi
8.1.61.8 śriye jātaś śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti
śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samidhā mitadrau
8.1.61.9[*813] āyātu bhagavatī śrīs svarṇa-varṇā sa-gaṇā sa-sainya śrī parama-puruṣa-sahāyā saha devatābhir anumanyatām
[*813] There are no accent marks in the text from 8.1.61.9 through 8.1.62.1.


8.1.62.1 yā padmāsanā padma-hastā haṃsa-niryākhya-vāhinī nityam ṛṣibhiś cānugāminī tām ajāṃ puṇḍarīka-netrīṃ bhagavatīṃ śrīm
8.1.62.2 oṃ śriyam āvāhayāmi
8.1.62.3 dhṛtim āvāhayāmi
8.1.62.4 pavitrīm āvāhayāmi
8.1.62.5 pramodāyinīm āvāhayāmi
8.1.62.6 medinī devī vasundharī syād vasudhā devī vāsavī
brahma-varcasaḥ pitṝṇā(g)ṃ śrotraṃ viṣṇur manaḥ
8.1.62.7[*814] āyātu bhagavatī hariṇī śyāma-varṇā sa-gaṇā sa-sainyā śrī parama-puruṣa-sahāyā saha devatābhir anumanyatām
8.1.62.8 yā nīlotpalāsanā nīlotpala-hastā mahā-cātaka-vāhinī nityam ṛṣibhiś cānugāminī tām ajāṃ nīlotpala-netrīm bhagavatīṃ[*815] lam
8.1.62.9 oṃ hariṇīm āvāhayāmi
[*814] There are no accent marks in the text from 8.1.62.8 through 8.1.62.9.
[*815] Text: bhagavatī



8.1.63.1 pauṣṇīm āvāhayāmi
8.1.63.2 kṣonīm āvāhayāmi
8.1.63.3 mahīm āvāhayāmi
8.1.63.4 oṃ mahyai namaḥ
8.1.63.5 sarvādhārāya namaḥ
8.1.63.6 sanātanāya namaḥ
8.1.63.7 divyāya namaḥ
8.1.63.8 kamaṭha-rūpiṇe [*816]namaḥ
8.1.63.9 ādi-kūrmāya namaḥ
8.1.63.10 śeṣāya namaḥ
8.1.63.11 dig-gajebhyo namaḥ
8.1.63.12 ādhāra-śaktyai namaḥ
8.1.63.13 saptārṇavebhyo namaḥ
8.1.63.14 sahasra-patra-yuta-kamalāya namaḥ
8.1.63.15 raktāmbuja-maṇi-yama-padma-pīṭhāya namaḥ
8.1.63.16 śrīman-nārāyaṇāya namaḥ
[*816] The texts inserts the word ya here which we have omitted.


8.0.4 sa(gg)ṃśrayāya namo bhūs sva-guṇair jyotir āsīd deva-rīṣata utpādayāmi pratiṣṭhāpayāmi pracodayāt svāhā namaḥ pracodayān namo namo devāya namaś śrī kṛṣṇāya namas svāhā phaṭ[*817] sarva-pāpair anumanyatām āvāhayāmi namaṣ ṣaṭ ca
[*817] Text: paṭ


8.1.64.1 pra tad viṣṇuḥ
8.1.64.2 astv āsanaṃ śubhaṃ loke brusī śuddhas tapo-mayam
8.1.64.3 tapaś cāyus tathā yogam astu te paramaṃ padam
8.1.64.4 viśvādikānāṃ jananādi-kartre dhātre tapo-yajña-suveda-mūrte
8.1.64.5 susvāgataṃ yatra taṃ tatra yasmāt tat te pada(g)ṃ[*818] sūribhis svāgatan te
8.1.64.6 mano 'bhimantā mānavas sudharmā yan mātaraṃ vacaso mānaseṣu
amogham oghaṃ prati veda-vedya-svakaṃ janānām anumanyatām idam
8.1.64.7 tva(gg)ṃ strī tvaṃ pumān mānasī[*819] tvaṃ deva-kumāra idaṃ nādaḥ kumārī
8.1.64.8 tvaṃ jīrṇas tvaṃ janiṃ gacchasi tvaṃ jāto nivāsīr viśvato mukhaḥ
8.1.64.9 trīṇi padā
[*818] Text: padag corrected to padagṃ
[*819] 1946 edition: mānasī; 1984 edition: mānasi



8.1.65.1 indro 'bhimantā manavo vāyavaś cāpas samagrā abhito yasya dadyāt
8.1.65.2 viṣṇo imān vaiṣṇavā(g)ṃs tarpayāmi prasīda devādhika-tejasainam
8.1.65.3 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sa-joṣasaḥ
8.1.65.4 ādityā viṣṇur marutaḥ svar bṛhat-somo rudro aditir brahmaṇaspatiḥ
8.1.65.5 trir devaḥ[*820]
8.1.65.6 indriyāṇi śata-krato yā te janeṣu pañcasu
indra tāni ta ā vṛṇe
8.1.65.7 agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaraṃ
ut te śuṣmaṃ trirāmasi
8.1.65.8 yoge-yoge śaṃ no devī
8.1.65.9 ghatāt pari maṇḍa ivāpsu snehas sarvādhikas sarva-dhatteṣu śarvaḥ
8.1.65.10 sa cetanaś cetayate sva-śaktyā
8.1.65.11 eko lokān garbhavat pātu sarvān
8.1.65.12 vicakrame pṛthivī
[*820] Text: drevaḥ


8.0.5 trīṇi padā śaṃ no devīś catvāri ca

8.1.66.1 bhūḥ prapadye
8.1.66.2 vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasas tu pāre
sarvāṇi rūpāṇi vicitya dhīraḥ nāmāni kṛtvābhivadan yadāste
8.1.66.3 trīṇi padā
8.1.66.4 ā mā vājasya prasavo jagamyād ā dyāvā-pṛthivī viśva-śambhū
ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvāya gamyāt
8.1.66.5 śaṃ no devīḥ
8.1.66.6 upānahāv adhyavarohāmi

8.1.67.1 svasti no mimītām
8.1.67.2 paraṃ raṃha āsthāsye
8.1.67.3 pra tad viṣṇus trīṇi padā śaṃ no devīḥ
8.1.67.4 annādyāya vyūhadhvaṃ dīrghāyur aham annādo bhūyāsam
8.1.67.5 tena me tapa tena me jvala tena me dīdihi yāvad devāḥ
8.1.67.6 idaṃ brahma punīmahe brahma punātu
8.1.67.7 yoge-yoge tavastaraṃ vāje-vāje havāmahe
sakhāya indram ūtaye
8.1.67.8 yan me garbhe vasataḥ pāpam ugraṃ yaj jāyamānasya ca kiñca dairghyam
pāpaṃ jātasya yasya bhuvi vartato me tasya tat pāvamānībhir ahaṃ punāmi

8.1.68.1 śaṃ no devīḥ
8.1.68.2 ato devāḥ idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ tad viprāsaḥ
8.1.68.3 oṃ namo nārāyaṇāya
8.1.68.4 kas tvā satyo madānāṃ ma(g)ṃhiṣṭho mathsad andhasaḥ
dṛḍhā cid āruje vasu
8.1.68.5 parilikhita(g)ṃ rakṣaḥ parilikhitā arātayaḥ
8.1.68.6 parilikhitas so 'stu yo 'smān dveṣṭi yañ ca vayaṃ dviṣmaḥ
8.1.68.7 vārīś catasraś śan no devīḥ
8.1.68.8 namo varuṇaś śuddhaś śuddho 'ham asmi
8.1.68.9 śuddho brahma-vīro harir yathā śuddhaḥ pañca-bhūtās tathā śuddhāś śuddho 'ham asmi

8.1.69.1 brahmāham asmi harir asmi
8.1.69.2 īśa īśo 'smi bhavaṃ bhavāmahe
8.1.69.3 sinīvāli-pṛthuṣṭuke yā devānām asi svasā
juṣasva havyam āhutaṃ prajāṃ devi didiḍḍhi naḥ
8.1.69.4 bhūr anilayā bhūtayā bhūtayā pariṣiñcāmi bhuvas suṣumnayā prāṇavatyā pariṣiñcāmi svar amṛtavatyā jyotiṣmatyā ca pariṣiñcāmi
8.1.69.5 tā(g)ṃ savitur vareṇyasya citrām ahaṃ[*821] vṛṇe sumatiṃ viśva-janyām yām asya kaṇvo aduhat prapīnā(g)ṃ sahasra-dhārāṃ payasā mahīṃ gām
8.1.69.6 agnim īḷa iṣe tvorje tvā gandha-dvārāṃ sahasra-śīrṣā puruṣaḥ
8.1.69.7 sahasra-śīrṣaṃ devam ato devā
[*821] 1984, 1946 editions: āhaṃ, corrected to ahaṃ.


8.1.70.1 mitras suparṇaś candra indro 'tha rudras tvaṣtā viṣṇus savitā go-patis tvam
tvaṃ viṣṇur bhūtāni tatrāsi daityas tvayā vṛtaṃ jagad ulbena garbhaḥ
8.1.70.2 athā vayam āditya vrate tavānāgaso aditaye syāma
8.1.70.3 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ
avātiratam anṛtāni viśvā ṛtena mitrā varuṇā sacethe
8.1.70.4 trīṇi padā śaṃ no devīḥ
8.1.70.5 bhūr asi bhūḥ pratiṣṭhityai trir devaḥ
8.1.70.6 ato devā oṃ namo nārāyaṇāya

8.0.6 avarohāmy ahaṃ punāmy aham asmi devam ato devā nārāyaṇāya

8.1.71.1 tejo vatsyāvas savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām
8.1.71.2 somasya tanūr asi tanuvaṃ me pāhi
svā mā tanūr ā viśa
8.1.71.3 śaṃ no devīḥ
8.1.71.4 idaṃ brahma punīmahe
8.1.71.5 brahma punātu
8.1.71.6 śaṃ no devīḥ
8.1.71.7 oṃ namo nārāyaṇāya
8.1.71.8 viṣṇor nu kam
8.1.71.9 agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśva-vedasam
asya yajñasya sukratum

8.1.72.1 bhūto bhūteṣu carati praviṣṭas sa bhūtānām adhipatir babhūva
8.1.72.2 tasya mṛtyau carati rājasūya(g)ṃ sa rājā rājyam anumanyatām idam
8.1.72.3 tad viṣṇoḥ paramam
8.1.72.4 imās sumanasaś śreṣṭhā divya-puṣpādhivāsitāḥ
8.1.72.5 pūtā brahma-pavitreṇa pūtās sūryasya raśmibhiḥ
8.1.72.6 tad viprāsaḥ
8.1.72.7 ime gandhās[*822] surabhino divya-gandhādhivāsitāḥ
8.1.72.8 pūtā brahma-pavitreṇa pūtās sūryasya raśmibhiḥ
8.1.72.9 yadāñjanaṃ traikakudaṃ jāta(g)ṃ himavata upari
8.1.72.10 tena vāmāñje tejase varcase bhagāya ca
[*822] Text: ganthās


8.1.73.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām
8.1.73.2 viṣṇave namaḥ
8.1.73.3 puruṣāya namaḥ
8.1.73.4 satyāya namaḥ
8.1.73.5 acyutāya namaḥ
8.1.73.6 aniruddhāya namaḥ
8.1.73.7 kapilāya namaḥ
8.1.73.8 yajñāya namaḥ
8.1.73.9 nārāyaṇāya namaḥ
8.1.73.10 puṇyāya namaḥ

8.1.74.1 śriyai namaḥ
8.1.74.2 dhṛtyai namaḥ
8.1.74.3 pavitryai namaḥ
8.1.74.4 pramodāyinyai namaḥ
8.1.74.5 hariṇyai namaḥ
8.1.74.6 pauṣṇyai namaḥ
8.1.74.7 kṣoṇyai namaḥ
8.1.74.8 mahyai namaḥ
8.1.74.9 vārāhāya namaḥ
8.1.74.10 nārasiṃhāya namaḥ

8.1.75.1 vāmanāya namaḥ
8.1.75.2 trivikramāya namaḥ
8.1.75.3 subhadrāya namaḥ
8.1.75.4 īśitātmane namaḥ
8.1.75.5 sarvodvahāya namaḥ
8.1.75.6 sarva-vidyesvarāya namaḥ
8.1.75.7 indrāya namaḥ
8.1.75.8 yamāya namaḥ
8.1.75.9 varuṇāya namaḥ
8.1.75.10 kuberāya namaḥ

8.1.76.1 agnaye namaḥ
8.1.76.2 nirṛtaye namaḥ
8.1.76.3 vāyave namaḥ
8.1.76.4 īśānāya namaḥ
8.1.76.5 subhadrāya namaḥ
8.1.76.6 hayātmakāya namaḥ
8.1.76.7 rāma-devāya namaḥ
8.1.76.8 puṇya-devāya namaḥ
8.1.76.9 sarvāya namaḥ
8.1.76.10 sukhāvahāya namaḥ

8.1.77.1 saṃvahāya namaḥ
8.1.77.2 suvahāya namaḥ
8.1.77.3 śivaṃ prapadye
8.1.77.4 viśvaṃ prapadye
8.1.77.5 mitraṃ prapadye
8.1.77.6 atriṃ prapadye
8.1.77.7 sanat-kumāraṃ prapadye
8.1.77.8 sanakaṃ prapadye
8.1.77.9 sanātanaṃ prapadye
8.1.77.10 sanaṃdanaṃ prapadye

8.1.78.1[*823] indrāya namaḥ
8.1.78.2 yamāya namaḥ
8.1.78.3 varuṇāya namaḥ
8.1.78.4 kuberāya namaḥ
8.1.78.5 agnaye namaḥ
8.1.78.6 nirṛtaye namaḥ
8.1.78.7 vāyave namaḥ
8.1.78.8 īśānāya namaḥ
8.1.78.9 paro mātrayā
8.1.78.10 bṛhaspatir devānām
[*823] VMP omits numeral 78 for section 78.

8.1.79.1 ime dhūpās surabhino divya-dhūpādhivāsitāḥ
8.1.79.2 pūtā brahma-pavitreṇa pūtās sūryasya raśmibhiḥ
8.1.79.3 viṣṇoḥ karmāṇi
8.1.79.4 śubhrā jyotiś ca devānāṃ tejaś ca satata-prabhaḥ
prabhās-karo mahā-tejā dīpo 'yaṃ pratigṛhyatām
8.1.79.5 trir devaḥ
8.1.79.6 indriyāṇi śata-krato trīṇi padā yoge-yoge śaṃ no devīḥ
8.1.79.7 śucī vo havyāḥ
8.1.79.8 varuṇam āvāhayāmi
8.1.79.9 vārāham āvāhayāmi

8.1.80.1 nārasiṃham āvāhayāmi
8.1.80.2 vāmanam āvāhayāmi
8.1.80.3 trivikramam āvāhayāmi
8.1.80.4 śriyam āvāhayāmi
8.1.80.5 lakṣmīm āvāhayāmi
8.1.80.6 sarasvatīm āvāhayāmi
8.1.80.7 bhavam āvāhayāmi
8.1.80.8 viṣṇus tvā(g)ṃ rakṣatu śubhrā jyotir yoge-yoge śaṃ no devīḥ
8.1.80.9 oṃ namo bhagavate vāsudevāya oṃ namo nārāyaṇāya

8.1.81.1 devasya tvā
8.1.81.2 marutaḥ paramātmā paramā gatiḥ paraṃ brahma paraṃ yogam
paramātmānaṃ manye ajaraṃ yo 'gnir aham annaṃ vāyave
8.1.81.3 soma(g)ṃ rājānam
8.1.81.4 maruto gaṇānāṃ prathamas saptadhānāṃ[*824] mūrdhā vāyo anyam ajara(gg)ṃ śriyam
hotāraṃ vai rayan tvāhur[*825] agne havyaṃ marudbhyaḥ
8.1.81.5 aśvo 'si hayo 'sy ato[*826] 'si naro 'sy arvāsi saptir asi vājy asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi
8.1.81.6 ato devā agnim īḷe iṣe tvorje tvāgna ā yāhi śaṃ no devīḥ
8.1.81.7 soma(g)ṃ rājānam
8.1.81.8 ghṛtāt pari maṇḍa ivāpsu snehas sarvādhikas sarva-dhatteṣu śarvaḥ
8.1.81.9 sa cetanaś cetayate sva-śaktyā
8.1.81.10 eko lokān garbhavat pātu sarvān
8.1.81.11 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ
tva(g)ṃ hi viśva-bheṣajo devānāṃ dūta īyase
8.1.81.12 devasya tvā
8.1.81.13 oṃ namo bhagavate vāsudevāya
8.1.81.14 oṃ namo nārāyaṇāya
[*824] 1984 edition: saptathānāṃ
[*825] 1984 edition: vāhur
[*826] 1946, 1984 editions: atyo corrected to ato. cf. VMP 8.1.19.3



8.0.7 sukratuṃ bhagāya ca puṇyāya namo nāra-siṃhāya namaḥ kuberāya namas sukhāvahāya namas sanaṃdanaṃ prapadye devānāṃ vārāham āvāhayāmi nārāyaṇāya sarva-dhatteṣu śarvas sapta ca

8.1.82.1 agnim īḷe purohitaṃ yajñasya devam ṛtvijam
hotāraṃ ratna-dhātamam
8.1.82.2 yan madhuno madhavyam
8.1.82.3 yoge-yoge śaṃ no devīḥ
8.1.82.4 athāvanīdam
8.1.82.5 ā mā vājasya citraṃ devānām ādityam āvāhayāmi
8.1.82.6 bhās-karam āvāhayāmi
8.1.82.7 sūryam āvāhayāmi
8.1.82.8 vivasvantam āvāhayāmi

8.1.83.1 ādityaṃ prapadye
8.1.83.2 bhās-karaṃ prapadye
8.1.83.3 sūryaṃ prapadye
8.1.83.4 mārtāṇḍaṃ prapadye
8.1.83.5 vivasvantaṃ prapadye
8.1.83.6 devasya tvā
8.1.83.7 amṛtopastaraṇam asi
8.1.83.8 nārāyaṇāya
8.1.83.9 yat te susīme hṛdayaṃ divi candramasi śritam
8.1.83.10 tasyāmṛtatvasyeśāno
8.1.83.11 māhaṃ pautram agha(g)ṃ rudam

8.1.84.1 veda te bhūmi hṛdayaṃ divi candramasi śritam
8.1.84.2 tathāmṛtatvasyeśāno
8.1.84.3 māhaṃ pautram agha(g)ṃ rudam
8.1.84.4 oṃ namo nārāyaṇāya
8.1.84.5 tat savitur vareṇyam
aham asmi prathama-jā[*827]
8.1.84.6 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti
urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva uthsaḥ
8.1.84.7 subhūs svayam-bhūḥ prathamaṃ[*828] mahaty arṇave dadhe ha garbham ṛtviyam yato jātaḥ prajā-patiḥ
8.1.84.8 viśva-bheṣaja(g)ṃ subheṣajam
8.1.48.9 yathā sthita idaṃ me viśva-bheṣajam
[*827] TU 3.10.6; TB 2.8.8.1; TA 9.10.6.1 (VC p. 149)
[*828] VS: prathamo 'ntar



8.1.85.1 aśvinā prāvataṃ yuvam
idam aha(g)ṃ senāyā abhītvaryai
8.1.85.2 tvaṃ juṣaja[*829] bheṣajaṃ vaiśvānarāya[*830] bheṣajam
atho asmabhyaṃ bheṣaja(g)ṃ subheṣajam
8.1.85.3 idaṃ viṣṇur vicakrame yoge-yoge trir devaḥ
8.1.85.4 trīṇi padā
8.1.85.5 samāne vṛkṣe puruṣo nimagno inīśatayā śocati muhyamānaḥ
juṣṭaṃ yadā paśyaty anyam īśaṃ tadābhīmānam eti[*831] vīta-śokaḥ
8.1.85.6 yoge-yoge śan no devīr vicakrame pṛthivī
8.1.85.7 oṃ namo bhagavate vāsudevāya
[*829] TS: taṃ juṣasva replaces tvaṃ juṣaja
[*830] TS: gave 'śvāya puruṣāya replaces vaiśvānarāya
[*831] ŚvetU, MuṇḍU: asya mahimānam iti replaces tadābhīmānam eti



8.1.86.1 oṃ namo nārāyaṇāya
8.1.86.2 bhūḥ prapadye ato devā sahasra-śīrṣā puruṣas sahasra-śīrṣaṃ devam ekākṣaraṃ śubhrā jyotiḥ
8.1.86.3 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan
āyuḥ prajā(g)ṃ rayim asmāsu dhehy ajasro dīdihi no duroṇe
8.1.86.4 tath savitur vareṇyam
8.1.86.5 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya
trīdhā baddho vṛṣabho roravīti maho devo martyā(g)ṃ ā viveśa
8.1.86.6 indrāya namaḥ
8.1.86.7 brahmaṇe namaḥ
8.1.86.8 somāya namaḥ

8.1.87.1 yathā ha tat
8.1.87.2 adite inumanyasva
8.1.87.3 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ tad viprāsaḥ
8.1.87.4 viṣṇave svāhā
8.1.87.5 bhūr bhuvas suvas svāhā
8.1.87.6 agnim īḷa iṣe tvorje tvāgna ā yāhi śaṃ no devīḥ
8.1.87.7 adite invama(gg)ṃsthāḥ
8.1.87.8 bhūtis mā te
8.1.87.9 ādityas somo namaḥ
8.1.87.10 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.87.11 yat te agne
8.1.87.12 ud vayan tamasaḥ
8.1.87.13 vaiśvānarasya rūpam

8.0.8 vivasvantam āvāhayāmi pautram agha(g)ṃ rudaṃ viśva-bheṣajaṃ vāsudevāya somāya namo bhuvas trīṇi ca

8.1.88.1 trir devaḥ
8.1.88.2 yoge-yoge śaṃ no devīḥ
8.1.88.3 viśvān bali-rakṣita-sarva-devān
tasmād bali(g)ṃ rakṣatu bhūtaye
8.1.88.4 bali-rakṣakam āvāhayāmi
8.1.88.5 danḍyam āvāhayāmi
8.1.88.6 sarva-jñam āvāhayāmi
8.1.88.7 samam āvāhayāmi
8.1.88.8 śata-dhāra(g)ṃ hiraṇmayam
8.1.88.9 garuḍam āvāhayāmi

8.1.89.1 rathantaram asi vāmadevyam asi bṛhad asi
8.1.89.2 aṅkau nyaṅkāv abhito rathaṃ yau dhvāntaṃ vātāgram anu sañcarantau
dūre hetir indriyāvān patatrī te no 'gnayaḥ paprayaḥ pārayantu
8.1.89.3 ayaṃ vām aśvinau[*832] ratho mā duḥkhe mā sukhe riṣat
ariṣṭa svasti gacchatu vivighnan pṛtanā yataḥ
8.1.89.4 iha dhṛtir iha vidhṛtir iha rantir iha ramatiḥ
8.1.89.5 svasti no mimītām
8.1.89.6 yogeśam āvāhayāmi
8.1.89.7 para-brahmāṇam āvāhayāmi
8.1.89.8 paramātmānam āvāhayāmi
[*832] ApMB: aśvinā


8.1.90.1 bhakta-vatsalam āvāhayāmi
8.1.90.2 ato devā udyantaṃ vāvādityaṃ devasya tvā viṣṇus tvā(g)ṃ rakṣatu
8.1.90.3 soma(g)ṃ rājānaṃ marutaḥ paramātmā
8.1.90.4 vāyu-parī jala-śayanī svayan-dhārā satyantho parimedinī
sopari dhattaṃgāya
8.1.90.5 maṇikāya namaḥ
8.1.90.6 sandhyāyai namaḥ
8.1.90.7 ye bhūtāḥ pracaranti divā naktaṃ balim icchanto vitudasya preṣyāḥ
tebhyo baliṃ puṣṭi-kāmo harāmi mayi puṣṭiṃ puṣṭi-patir dadhātu
8.1.90.8 viṣṇor nu kaṃ vīryāṇi sahasra-śīrṣā puruṣaḥ
8.1.90.9 oṃ namo nārāyaṇāya
8.1.90.10 oṃ namo bhagavate vāsudevāya
8.1.90.11 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ
8.1.90.12 ud vayaṃ tamasaḥ
8.1.90.13 iha puṣṭiṃ puṣṭi-patir dadhātv iha prajāṃ ramayatu
8.1.90.14 prajā-pataye puṣṭi-pataye 'gni-pataye rayi-pataye kāmāyānnādyāya
8.1.90.15 agne naya supathā[*833] rāye asmān
[*833] Text: supadhā


8.0.9 garuḍam āvāhayāmi paramātmānam āvāhayāmi puruṣas sapta ca

8.1.91.1 viṣṇor nu kaṃ vīryāṇi imās sumanasa ime gandhā ime dhūpāś śubhrā jyotiḥ
8.1.91.2 hiraṇya-garbhas sam avartatāgre bhūtasya jātaḥ patir eka āsīt
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema
8.1.91.3 ye te śatam
8.1.91.4 idaṃ viṣṇuḥ
8.1.91.5 yoge-yoge
8.1.91.6 śaṃ no devīr vicakrame
8.1.91.7 yam arpayanti munayo havir yo 'jo 'hijānir vibudhā virājann
taṃ mayi doṣā yasyānanāgnau vipināni patantu

8.1.92.1 śeṣam āvāhayāmi
8.1.92.2 sahasra-śīrṣam āvāhayāmi
8.1.92.3 anantam āvāhayāmi
8.1.92.4 nāga-rājam āvāhayāmi
8.1.92.5 yad vaiṣṇava(g)ṃ śayane śayānaṃ tat saha devais sahaṛṣibhiḥ
tat sarva-devā anumanyatāṃ prokto vaiṣṇavo 'ha(g)ṃ śayitaṃ karomi
8.1.92.6 ta(g)ṃ śayane deveśaṃ daitya-nāśāya tat sarva-devair anumanyatām
8.1.92.7 avighnaṃ puṇya(g)ṃ sampadyatāṃ tad bhagavān anumanyatām
8.1.92.8 yad vaiṣṇavatva(g)ṃ samatā(g)ṃ samatvaṃ vaiṣṇavo 'haṃ vahatāṃ vahāmi
8.1.92.9 viṣṇor ahaṃ jiṣṇum ahaḥ prapadye svāhā svadhā vai śirasā vahāmi

8.1.93.1 sindhoḥ patiṃ varuṇaṃ mā vidantu viṣṇuṃ śayane śāyayāmi
8.1.93.2 śriye jātaḥ śriyaṃ śayane śāyayāmi
8.1.93.3 medinī devī hariṇīṃ śayane śāyayāmi
8.1.93.4 agnim īḷa iṣe tvorje tvāgna ā yāhi śaṃ no devīḥ
8.1.93.5 iyaṃ jāgratiḥ prathamaṃ praviśya devā bhavantu manu-jā vareṇyaḥ
8.1.93.6 mahātmanne no harate namas te
8.1.93.7 aghaugha-vidhvaṃsam amuṃ kuruṣva

8.1.94.1 bhūr agnaye ca pṛthivyai ca mahate ca namo bhuvo vāyave cāntarikṣāya ca mahate ca namas suvar ādityāya ca dive ca mahate ca namo bhūr bhuvas suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca namaḥ[*834]
8.1.94.2 yajñena yajñam ayajanta devāḥ tāni dharmāṇi prathamāny āsan
te ha nākaṃ mahimānas sacante yatra pūrve sādhyās santi devāḥ
8.1.94.3 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva
ya īśe asya dvi-padaś catuṣ-padaḥ kasmai devāya haviṣā vidhema
8.1.94.4 śukran tvā śukrāyāṃ dhāmne-dhāmne devebhyo yajuṣe-yajuṣe gṛhṇāmi
jyotis tvā jyotiṣy arcis tvārciṣi dhāmne-dhāmne devebhyo yajuṣe-yajuṣe gṛhṇāmi
8.1.94.5 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ
namo vāce namo vācas-pataye namo viṣṇave bṛhate karomi
[*834] TA, MahānU give svāhā in place of namaḥ in this verse. cf. VMP 6.11.7


8.1.95.1 ā tvāhārṣam antar abhūḥ
8.1.95.2 oṃ arcitas suṣṭutaś cāpi suparṇa-garuḍa-dhvaja
cakra-pāṇe mahā-bāho yatheṣṭaṃ vasa oṃ namaḥ
8.1.95.3 sahasra-śīrṣā puruṣaḥ
8.1.95.4 viṣṇor nu kaṃ vīryāṇi
8.1.95.5 sahasra-śīrṣaṃ devam
8.1.95.6 nārāyaṇāya
8.1.95.7 ato devā
8.1.95.8 oṃ namo nārāyaṇāya
8.1.95.9 oṃ namo bhagavate vāsudevāya
8.1.95.10 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ

8.0.10 vipināni patantu śirasā vahāmy amuṃ kuruṣva bṛhate karomi vāsudevāyaikañ ca

8.1.96.1 āśāsu saptasu
8.1.96.2 soma(g)ṃ rājānam
8.1.96.3 sv-āsa-sthaṃ devebhyaḥ
8.1.96.4 tatth savituḥ
8.1.96.5 sumitrā na āpa oṣadhayas santu durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yañ ca vayaṃ dviṣmaḥ
8.1.96.6 hiraṇya-pāṇim ūtaye savitāram upa hvaye
sa cettā devatā padam
8.1.96.7 devasya tvā
8.1.96.8 oṃ bhūr bhuvas suvaḥ
8.1.96.9 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ
śūro nṛ-ṣātā śavasaś cakāna ā go-mati vraje bhajā tvaṃ naḥ[*835]
[*835] VMP divides this verse making the second line the first line of chapter 97. The numbering is adjusted so that the complete verse comes at the end of chapter 96.

8.1.97.1 iṣe tvorje tvā
8.1.97.2 śucī vo havyā ime dhūpāḥ
8.1.97.3 dhārāsu saptasu
8.1.97.4 idam āpaś śivāḥ
8.1.97.5 apa undantu jīvase
8.1.97.6 āpo vā ida(g)ṃ sarvam
8.1.97.7 dhārāsu saptasu
8.1.97.8 ud u tyaṃ citram
8.1.97.9 indrā-viṣṇū haviṣā vāvṛdhānāgrādhvānā namasā rātahavyā
ghṛtāsutī draviṇaṃ dhattam asme samudra-sthaḥ kalaśas soma-dhānaḥ[*836]
[*836] VMP divides this verse making the second line the first line of chapter 98. The numbering is adjusted so that the complete verse comes at the end of chapter 97.


8.1.98.1 śukran te anyad yajatam te anyad viṣu-rūpe ahanī dyaur ivāsi
viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu
8.1.98.2 soma oṣadhīnāṃ varuṇo bṛhaspatiḥ
8.1.98.3 prajā-pate na tvad etāni...[*837]
8.1.98.4 anye devā nīradāḥ
8.1.98.5 śa(g)ṃ sā ni[yacchaty] namas suloma sa eko 'bhūd devasya tvā
8.1.98.6 ato devā kṣmām ekān tan mā yaśo 'gre brahmā devānām
8.1.98.7 idaṃ viṣṇuḥ
8.1.98.8 śukram asi jyotir asi tejo 'si devo vas savitotpunātv acchidreṇa pavitreṇa vasos sūryasya raśmibhiś
śukran tvā śukrāyāṃ dhāmne-dhāmne devebhyo yajuṣe-yajuṣe gṛhṇāmi jyotis tvā jyotiṣy arcis tvārciṣi dhāmne-dhāmne devebhyo yajuṣe-yajuṣe grhṇāmi
[*837] Text: etān corrected to etāni


8.1.99.1 dadhikrāvṇo[*838] akāriṣaṃ jiṣṇor aśvasya vājinaḥ
surabhi no mukhā karat pra ṇa āyū(g)ṃṣi tāriṣat
8.1.99.2 ā pyāyasva sam etu te viśvatas soma vṛṣṇiyam[*839]
bhavā vājasya saṅgathe[*840]
8.1.99.3 gandha-dvārān durādharṣāṃ nitya-puṣṭāṃ karīṣiṇīm
īśvarī(g)ṃ sarva-bhūtānāṃ tām ihopa hvaye śriyam
8.1.99.4 tath savitur vareṇyam
8.1.99.5 try-ambakam
8.1.99.6 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā
indrāya pātave sutaḥ
[*838] Text: dadhikrāvṇṇo
[*839] VMP has metrical i.
[*840] Text: saṅgadhe



8.1.100.1 ghṛta-pratīko ghṛta-yonir agnir ghṛtais samiddho ghṛtam asyānnam
ghṛta-pṛṣas tvā sarito vahanti ghṛtaṃ pibanth suyajā yakṣi devān
8.1.100.2 yan madhuno madhavyam paramam annād yaṃ vīryam
tenāhaṃ madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni
8.1.100.3 dadhikrāvṇaḥ[*841]
8.1.100.4 śaṃ no devīr ā pyāyasva
8.1.100.5 gandha-dvārām imā oṣadhayaḥ
8.1.100.6 soma(g)ṃ rājānam
8.1.100.7 yatas[*842] svam āsīd ato devā
8.1.100.8 brahmā devānām
[*841] Text: dadhikrāvṇṇaḥ
[*842] Text: yata



8.1.101.1 citran devānām imās sumanasaḥ
8.1.101.2 vandyo[*843] na eṣa vasuṣu nidadhyāt
tri-dhā tri-dhāmā bibhṛyād adīnān
8.1.101.3 ye te śataṃ vārīś catasraḥ
8.1.101.4 rudram anyaṃ sinīvālīme gandhāḥ
8.1.101.5 tat-puruṣāya vidmahe mahā-devāya dhīmahi
tan no rudraḥ pracodayāt
8.1.101.6 nārāyaṇāya
8.1.101.7 oṃ jayām āvāhayāmi
8.1.101.8 indraṃ praṇayantam
[*843] 1984 edition: vandhyo


8.1.102.1 ṛco yajū(g)ṃṣi praiṣām adhīśaś śata-dhāra(g)ṃ hiraṇmayam
8.1.102.2 kanikradaj januṣam
8.1.102.3 paraṃ raṃha āsthāsye
8.1.102.4 oṃ suvar bhuvar bhūḥ
8.1.102.5 trīṇi padā śaṃ no devīḥ
8.1.102.6 kṛṇuṣva pājas svasti-dā viśas-patiḥ
8.1.102.7 vedāham etaṃ yad vaiṣṇava(g)ṃ śayane śayānam
8.1.102.8 agnim īḷe iṣe tvorje tvāgna ā yāhi śaṃ no devīḥ
8.1.102.9 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.102.10 hiraṇya-varṇāḥ pavamānas suvar-janaḥ

8.1.103.1 bhūmir bhūmnā
8.1.103.2 oṃ bhūmim āvāhayāmi
8.1.103.3 urvīm āvāhayāmi
8.1.103.4 dharaṇīm āvāhayāmi
8.1.103.5 ratna-garbhām āvāhayāmi
8.1.103.6 hariṇīm āvāhayāmi
8.1.103.7 pauṣṇīm āvāhayāmi
8.1.103.8 kṣoṇīm āvāhayāmi
8.1.103.9 mahīm āvāhayāmi
8.1.103.10 agne naya supathā rāye asmān

8.1.104.1 agnim āvāhayāmi
8.1.104.2 jāta-vedasam āvāhayāmi
8.1.104.3 sahojasam āvāhayāmi
8.1.104.4 ajirā-prabham āvāhayāmi
8.1.104.5 vaiśvāṇaram āvāhayāmi
8.1.104.6 naryāpasam āvāhayāmi
8.1.104.7 paṅkti-rādhasam āvāhayāmi
8.1.104.8 visarpiṇam āvāhayāmi
8.1.104.9 marutaḥ paramātmā
8.1.104.10 vāyum āvāhayāmi

8.1.105.1 javanam āvāhayāmi
8.1.105.2 bhūtātmakam āvāhayāmi
8.1.105.3 udānam āvāhayāmi
8.1.105.4 śata-dhāra(g)ṃ hiraṇmayam
8.1.105.5 tārkṣyam āvāhayāmi
8.1.105.6 pakṣi-rūpam āvāhayāmi
8.1.105.7 suparṇam āvāhayāmi
8.1.105.8 aṅkurādhipam āvāhayāmi
8.1.105.9 indraṃ praṇayantam
8.1.105.10 indram āvāhayāmi

8.1.106.1 śacī-patim āvāhayāmi
8.1.106.2 puru-hūtam āvāhayāmi
8.1.106.3 puran-daram āvāhayāmi
8.1.106.4 hari-hayam āvāhayāmi
8.1.106.5 vajra-pāṇim āvāhayāmi
8.1.106.6 aryamṇam āvāhayāmi
8.1.106.7 tri-lokādhipam āvāhayāmi
8.1.106.8 rudram anyam
8.1.106.9 pañca-gavyam āvāhayāmi
8.1.106.10 śivam āvāhayāmi

8.1.107.1 īśam āvāhayāmi
8.1.107.2 avyaktam āvāhayāmi
8.1.107.3 viśve devāś śṛṇutema(g)ṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha
ye agni-jihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam
8.1.107.4 viśvān devān āvāhayāmi
8.1.107.5 sarvān devān āvāhayāmi
8.1.107.6 viśva-putrān āvāhayāmi
8.1.107.7 dharma-sūnukān āvāhayāmi
8.1.107.8 agna ā yāhi
8.1.107.9 ghṛtam āvāhayāmi

8.1.108.1 sāma-vedam āvāhayāmi
8.1.108.2 vajram āvāhayāmi
8.1.108.3 yajñam āvāhayāmi
8.1.108.4 saṃvathsaro 'si parivathsaro 'sīdāvathsaro 'sīduvathsaro 'si
idvathsaro 'si vathsaro 'si tasya te vasantaś śiraḥ
8.1.108.5 vathsarān āvāhayāmi
8.1.108.6 vasu-sutān āvāhayāmi
8.1.108.7 nidhīn āvāhayāmi
8.1.108.8 dharma-sūnukān āvāhayāmi
8.1.108.9 agnim īḷe

8.1.109.1 madhu āvāhayāmi
8.1.109.2 ṛg-vedam āvāhayāmi
8.1.109.3 somam āvāhayāmi
8.1.109.4 kratum āvāhayāmi
8.1.109.5 marutaḥ paramātmā
8.1.109.6 prāṇam āvāhayāmi
8.1.109.7 apānam āvāhayāmi
8.1.109.8 vyānam āvāhayāmi
8.1.109.9 udānam āvāhayāmi
8.1.109.10 samānam āvāhayāmi

8.1.110.1 iṣe tvorje tvā
8.1.110.2 dadhi āvāhayāmi
8.1.110.3 yajur-vedam āvāhayāmi
8.1.110.4 iṣṭam āvāhayāmi
8.1.110.5 miśram āvāhayāmi
8.1.110.6 try-ambakaṃ yajāmahe
8.1.110.7 īśānam āvāhayāmi
8.1.110.8 kapālinam āvāhayāmi
8.1.110.9 bhavam āvāhayāmi
8.1.110.10 suhā-devam āvāhayāmi

8.1.111.1 śaṃ no devīḥ kṣīram āvāhayāmi
8.1.111.2 atharva-vedam āvāhayāmi
8.1.111.3 pavitram āvāhayāmi
8.1.111.4 puṇyam āvāhayāmi
8.1.111.5 tad aśvināv aśva-yujopayātāṃ śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ
svaṃ nakṣatra(g)ṃ haviṣā yajantau madhvā saṃpṛktau yajuṣā samaktau
8.1.111.6 aśvināv āvāhayāmi
8.1.111.7 marutāv āvāhayāmi
8.1.111.8 yugmam āvāhayāmi

8.1.112.1 tvāṣṭra[*844]-putrāv āvāhayāmi
8.1.112.2 vasantenartunā devāḥ vasavas tri-vṛtā stutam
rathantareṇa tejasā havir indre vayo dadhuḥ[*845]
8.1.112.3 śaḍ ṛtūn āvāhayāmi
8.1.112.4 saha-rāśīn āvāhayāmi
8.1.112.5 gandhān āvāhayāmi
8.1.112.6 tīrthān āvāhayāmi
8.1.112.7 ā vāyo bhūṣa śucipā upa nas sahasran te niyuto viśva-vāra
upo te andho[*846] madyam ayāmi yasya deva dadhiṣe pūrva-peyam
[*844] 1946 edition: tvāṣṭrī
[*845] Text: dathuḥ
[*846] Text: antho



8.1.113.1 marutān āvāhayāmi
8.1.113.2 loka-dharān āvāhayāmi
8.1.113.3 sapta-sapta-gaṇān āvāhayāmi
8.1.113.4 marudvatī-sutān āvāhayāmi
8.1.113.5 prajā-patiṃ prathamaṃ yajñiyānām
8.1.113.6 akṣatān āvāhayāmi
8.1.113.7 kāśyapam āvāhayāmi
8.1.113.8 anantam āvāhayāmi
8.1.113.9 viśva-mūrtim āvāhayāmi
8.1.113.10 bṛhaspate ati yat

8.1.114.1 bṛhaspatim āvāhayāmi
8.1.114.2 pīta-varṇam āvāhayāmi
8.1.114.3 gurum āvāhayāmi
8.1.114.4 taiṣyam āvāhayāmi
8.1.114.5 somo dhenum phalodakam āvāhayāmi
8.1.114.6 somam āvāhayāmi
8.1.114.7 puṇyam āvāhayāmi
8.1.114.8 amitam āvāhayāmi
8.1.114.9 śaṃ no nidhattām

8.1.115.1 nāga-rājam āvāhayāmi
8.1.115.2 sahasra-śīrṣam āvāhayāmi
8.1.115.3 anantam āvāhayāmi
8.1.115.4 vāsukim āvāhayāmi
8.1.115.5 yatas[*847] svam āsīt
8.1.115.6 kuśān āvāhayāmi
8.1.115.7 tapo-nathān[*848] āvāhayāmi
8.1.115.8 munīn āvāhayāmi
8.1.115.9 pāpa-vināśina āvāhayāmi
8.1.115.10 yam arpayanti
[*847] Text: yata
[*848] 1984 edition: tapo-dhanā



8.1.116.1 takṣakam āvāhayāmi
8.1.116.2 sarpa-rājam āvāhayāmi
8.1.116.3 kṣiti-jam āvāhayāmi
8.1.116.4 dharādharam āvāhayāmi
8.1.116.5 idaṃ viṣṇuḥ
8.1.116.6 ratnam āvāhayāmi
8.1.116.7 viṣṇum āvāhayāmi
8.1.116.8 vyāpinam āvāhayāmi
8.1.116.9 viśvam āvāhayāmi
8.1.116.10 apsarassu yo gandho gandharveṣu ca yad yaśaḥ
daivo yo mānuṣo gandhas sa mā gandhas surabhir juṣatām[*849]
[*849] VMP divides this verse making the second line the first line of chapter 117. The numbering is adjusted so that the complete verse comes at the end of chapter 116.

8.1.117.1 gandharvān āvāhayāmi
8.1.117.2 ramyān āvāhayāmi
8.1.117.3 svara-jān āvāhayāmi
8.1.117.4 saumya-jān āvāhayāmi
8.1.117.5 yad devānāṃ cakṣuṣy āgo asti yad eva kiṃca pratijagrāham agnir mā tasmād anṛṇaṃ kṛṇotu
8.1.117.6 japyam āvāhayāmi
8.1.117.7 pavitram āvāhayāmi
8.1.117.8 mantram āvāhayāmi
8.1.117.9 śuddham āvāhayāmi

8.1.118.1 iha puṣṭiṃ puṣṭi-patir dadhātu
8.1.118.2 vidyā-dharān āvāhayāmi
8.1.118.3 mantra-balān āvāhayāmi
8.1.118.4 puṣpa-jān āvāhayāmi
8.1.118.5 bhoga-jān āvāhayāmi
8.1.118.6 citran devānām
8.1.118.7 sarvauṣadham āvāhayāmi
8.1.118.8 ādityam āvāhayāmi
8.1.118.9 aṇḍa-jam āvāhayāmi
8.1.118.10 sūryam āvāhayāmi

8.1.119.1 apsarāsu yā medhā gandharveṣu ca yan manaḥ
daivī medhā manuṣya-jā sā māṃ medhā surabhir juṣatām
8.1.119.2 apsarasa āvāhayāmi
8.1.119.3 mudāvahā āvāhayāmi
8.1.119.4 bhogavahā āvāhayāmi
8.1.119.5 svapna-jā āvāhayāmi
8.1.119.6 dhātāsya viśvaṃ hi bibharti yo vai
puṣpāṇi rakṣann iha jīva-loke
8.1.119.7 dhātāram āvāhayāmi
8.1.119.8 sura-jyeṣṭham āvāhayāmi

8.1.120.1 parameṣṭhinam āvāhayāmi
8.1.120.2 caturānanam āvāhayāmi
8.1.120.3 bhūmān anto 'gre cakram āvāhayāmi
8.1.120.4 sudarśanam āvāhayāmi
8.1.120.5 sahasra-vikacam āvāhayāmi
8.1.120.6 anapāyinam āvāhayāmi
8.1.120.7 ud uttamam
8.1.120.8 varuṇam āvāhayāmi
8.1.120.9 pracetasam āvāhayāmi

8.1.121.1 raktāmbara-dharam āvāhayāmi
8.1.121.2 yādas-patim āvāhayāmi
8.1.121.3 jagad-bhuvam
8.1.121.4 jagad-bhuvam āvāhayāmi
8.1.121.5 yajad-bhuvam āvāhayāmi
8.1.121.6 viśva-bhuvam āvāhayāmi
8.1.121.7 brahma-bhuvam āvāhayāmi
8.1.121.8 rudra-bhuvam āvāhayāmi
8.1.121.9 bhuvad-bhuvam āvāhayāmi
8.1.121.10 rudram anyam

8.1.122.1 rudram āvāhayāmi
8.1.122.2 oṣadhīśān āvāhayāmi
8.1.122.3 try-ambakam āvāhayāmi
8.1.122.4 kapālinam āvāhayāmi
8.1.122.5 sinīvāli-pṛthuṣṭuke
8.1.122.6 sinīvālim āvāhayāmi
8.1.122.7 gabhastinīm āvāhayāmi
8.1.122.8 hita-dām āvāhayāmi
8.1.122.9 puṇya-dām āvāhayāmi
8.1.122.10 trātāram indram

8.1.123.1 indram āvāhayāmi
8.1.123.2 bhogam āvāhayāmi
8.1.123.3 gandham āvāhayāmi
8.1.123.4 śata-kratum āvāhayāmi
8.1.123.5 hiraṇya-garbhas sam avartatāgre
8.1.123.6 tvaṣṭāram āvāhayāmi
8.1.123.7 rūpa-jātam āvāhayāmi
8.1.123.8 nidhi-jam āvāhayāmi
8.1.123.9 plotādhipam āvāhayāmi
8.1.123.10 prajā-pate tvaṃ nidhi-pāḥ purāṇo devānāṃ pitā janitā prajānām
patir viśvasya jagataḥ paraspā havir no deva vihave juṣasva[*850]
[*850] VMP divides this verse making the second line the first line of chapter 124. The numbering is adjusted so that the complete verse comes at the end of chapter 123.


8.1.124.1 prajā-patim āvāhayāmi
8.1.124.2 sraṣṭāram āvāhayāmi
8.1.124.3 veda-mayam āvāhayāmi
8.1.124.4 brahma-rūpam āvāhayāmi
8.1.124.5 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ
sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ
8.1.124.6 durgām āvāhayāmi
8.1.124.7 kātyāyanīm āvāhayāmi
8.1.124.8 vaiṣṇavīm āvāhayāmi

8.1.125.1 vindhya-vāsinīm āvāhayāmi
8.1.125.2 ā satyena
8.1.125.3 ādityam āvāhayāmi
8.1.125.4 kāśyapam āvāhayāmi
8.1.125.5 bhāskaram āvāhayāmi
8.1.125.6 sūryam āvāhayāmi
8.1.125.7 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu
tebhir no viśvais sumanā ahedan rājanth[*851] soma prati havyā gṛbhāya
8.1.125.8 niśākaram āvāhayāmi
8.1.125.9 candram āvāhayāmi
[*851] RV: rājan


8.1.126.1 ātreyam āvāhayāmi
8.1.126.2 indum āvāhayāmi
8.1.126.3 jagad-bhuvas subrahmaṇyaḥ kṛttikā-sutaḥ ṣaṣṭikāya
8.1.126.4 kumāram āvāhayāmi
8.1.126.5 śakti-dharam āvāhayāmi
8.1.126.6 śikhi-vāham āvāhayāmi
8.1.126.7 ṣaḍ-ānanam āvāhayāmi
8.1.126.8 agniṃ dūtam
8.1.126.9 agnim āvāhayāmi

8.1.127.1 jātavedasam āvāhayāmi
8.1.127.2 pāvakam āvāhayāmi
8.1.127.3 hutāśanam āvāhayāmi
8.1.127.4 rakṣasva tvaṃ mahā-bāho sampūrṇān deva-pūritān
īḍitāṃs tri-daśais tīrthaiḥ pavitrān uttamāñ chubhān
8.1.127.5 hara svedaṃ varaṃ divyaṃ kalaśaṃ samalaṅkṛtam
nava-dvaya-gaṇaiḥ pūjyaṃ puruṣāya samānaya
8.1.127.6 ekākṣaram
8.1.127.7 viṣṇuṃ mṛdā snāpayāmi
8.1.127.8 viśve nimagnaḥ

8.1.128.1 viṣṇuṃ parvatena pradakṣiṇaṃ kārayāmi
8.1.128.2 prāṇa prasūtiḥ
8.1.128.3 viṣṇuṃ dhānyais snāpayāmi
8.1.128.4 vitatya bānam
8.1.128.5 viṣṇum aṅkurair arcayāmi
8.1.128.6 tvaṃ vajra-bhṛt
8.1.128.7 viṣṇuṃ maṃgalena[*852] pradakṣiṇaṃ kārayāmi
8.1.128.8 vasoḥ pavitram asi
8.1.128.9 viṣṇuṃ pañca-gavyena snāpayāmi
8.1.128.10 vārīś catasraḥ
[*852] Text: maṃgaḷena


8.1.129.1 viṣṇum upasnānena snāpayāmi
8.1.129.2 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.129.3 viṣṇum uṣṇodakena snāpayāmi
8.1.129.4 agna ā yāhi
8.1.129.5 viṣṇuṃ ghṛtena snāpayāmi
8.1.129.6 agnim īḷe
8.1.129.7 viṣṇuṃ madhunā snāpayāmi
8.1.129.8 iṣe tvorje tvā
8.1.129.9 viṣṇuṃ dadhnā snāpayāmi
8.1.129.10 śaṃ no devīḥ

8.1.130.1 viṣṇuṃ kṣīreṇa snāpayāmi
8.1.130.2 abhi tvā śūra
8.1.130.3 viṣṇuṃ gandhodakena snāpayāmi
8.1.130.4 imā oṣadhayaḥ
8.1.130.5 viṣṇum akṣatodakena snāpayāmi
8.1.130.6 japan datvānuvadema sāma somāndhya māndoḥ
karmaṇy andha māndho ninatu
8.1.130.7 viṣṇuṃ phalodakena snāpayāmi
8.1.130.8 catvāri vāk
8.1.130.9 viṣṇuṃ kuśodakena snāpayāmi

8.1.131.1 nārāyaṇāya
8.1.131.2 viṣṇuṃ ratnodakena snāpayāmi
8.1.131.3 pūtas tasya
8.1.131.4 viṣṇuṃ japyodakena snāpayāmi
8.1.131.5 catvāri śṛṅgā trayo asya pādāḥ
8.1.131.6 viṣṇuṃ sarvauśadhy-udakena snāpayāmi
8.1.131.7 dhātā vidhātā
8.1.131.8 viṣṇuṃ puṇya-puṣpair arcayāmi
8.1.131.9 ṛco yajū(g)ṃṣi
8.1.131.10 viṣṇuṃ jātī-phalādi-cūrnena snāpayāmi

8.1.132.1 sa eṣa devo 'mbara-yāna-cakre viṣṇuṃ kaṣāya-cūrṇenodvartayāmi
8.1.132.2 sa sarva-vettā
8.1.132.3 viṣṇuṃ tīrthodakais snāpayāmi
8.1.132.4 sāmaiś ca sāṅgam
8.1.132.5 viṣṇuṃ vanauṣadhībhir mārjayāmi
8.1.132.6 ato devā
8.1.132.7 viṣṇuṃ haridrā-cūrṇena snāpayāmi
8.1.132.8 tva(gg)ṃ strī pumān
8.1.132.9 viṣṇuṃ sarva-gandhenodvartayāmi

8.1.133.1 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.133.2 viṣṇum uṣṇodakena snāpayāmi
8.1.133.3 sahasra-śīrṣā puruṣaḥ
8.1.133.4 viṣṇuṃ śuddhodakena snāpayāmi
8.1.133.5 yoge-yoge śaṃ no devīḥ
8.1.133.6 mitras suparṇaḥ
8.1.133.7 viṣnuṃ plotena vimṛjāmi
8.1.133.8 tejo vatsyāvas somasya tanūr asi bhūto bhūteṣu carati praviṣṭhaḥ
8.1.133.9 agniṃ dūtam
8.1.133.10 tvaṃ bhūr bhuvas tvam
8.1.133.11 viṣṇuṃ mūla-gandhena mārjayāmi
8.1.133.12 buddhimatāṃ parāṅ gatim
8.1.133.13 viṣṇuṃ dhātubhir alaṅkaromi
8.1.133.14 kanikradaj januṣam

8.0.11 dhiyas tā rātahavyā yajuṣe gṛhṇāmi pātave sutar devānāṃ praṇayantaṃ suvar-jana agne naya supathā rāye asmān vāyum āvāhayāmīndram āvāhayāmi śivam āvāhayāmi ghṛtam āvāhayāmy agnim īḷe samānam āvāhayāmi mahā-devam āvāhayāmi yugmam āvāhayāmi pūrva-peyam ati yac chaṃ no nidhattāṃ yam arpayanti yaśaś śuddham āvāhayāmi sūryam āvāhayāmi sura-jyeṣṭham āvāhayāmi pracetasam āvāhayāmi rudram anyaṃ trātāram indraṃ prajānāṃ vaiṣṇavīm āvāhayāmi candram āvāhayāmy agnim āvāhayāmi viśve nimagna vārīś catasraś śaṃ no devīḥ kuśodakena snāpayāmi cūrṇena snāpayāmi gandhenodvartayāmy agniṃ dūtaṃ pañca ca

8.1.134.1 vāstoṣ-pate dadbhyas svāhā
8.1.134.2 śata-dhāraṃ kadāpi sṛjate
8.1.134.3 āsāgra agra ojo-balāya
8.1.134.4 ato devā idaṃ viṣṇuḥ
8.1.134.5 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.134.6 dhārāsu saptasu
8.1.134.7 idam āpaś śivāḥ
8.1.134.8 āpo vā ida(g)ṃ sarvaṃ
8.1.134.9 nārāyaṇāya

8.1.135.1 tat-puruṣāya vidmahe suparṇa-pakṣāya dhīmahi
taṃ no garuḍaḥ pracodayāt
8.1.135.2 iṣe tvorje tvā
8.1.135.3 āpa undaṃtu
8.1.135.4 sahasra-śīrṣā puruṣaḥ
8.1.135.5 ato devā idaṃ viṣṇuḥ
8.1.135.6 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.135.7 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
8.1.135.8 śaṃ no devīs sahasra-śīrṣā puruṣaḥ
8.1.135.9 ato devā idaṃ viṣṇuḥ

8.1.136.1 ātmātmā dhārāsu saptasu
8.1.136.2 vainateyo mahā-vīryaḥ kāśyapo 'gni-sama-prabhaḥ
āyātu bhagavān rājā sarpa-jid viṣṇu-vāhanaḥ
8.1.136.3 śata-dhāraṃ kadāpi sṛjate
8.1.136.4 āpo hi ṣṭhā mayo-bhuvaḥ
8.1.136.5 hiraṇya-varṇāḥ pavamānas suvar-janaḥ
8.1.136.6 svasti-dā viśas-patiḥ
8.1.136.7 vedāham etam
8.1.136.8śata-dhāraṃ kadāpi sṛjate
8.1.136.9[*853] oṃ āyātu tārkṣya bījākṣara rakta-varṇa śvetānana vajra-nakha vajra-pakṣa svāmi-kārya dhuraṃdharāṣṭa-nāga-sahita marut-sahāya saha devatābhir anumanyatām
[*853] In this verse, the text has no accent marks from oṃ through the first syllable, a, in anumanyatām.


8.1.137.1 yas tu śuka-varṇāṃbara-dharaḥ puṣkara-sañcāriṇaṃ lohitākṣaṃ garutmantam om
8.1.137.2 garuḍam āvāhayāmi
8.1.137.3 pakṣi-rājam āvāhayāmi
8.1.137.4 suparṇa-pakṣam āvāhayāmi
8.1.137.5 khagādhipatim āvāhayāmi
8.1.137.6 ato devā viṣṇor nu ka(g)ṃ sahasra-śīrṣā puruṣaḥ
8.1.137.7 āsāgra agra ojo-balāya
8.1.137.8 śata-dhāraṃ kadāpi sṛjate
8.1.137.9 bhūs svāhā
8.1.137.10 śata-dhāraṃ kadāpi sṛjate
8.1.137.11 oṃ bhūḥ garuḍam āvāhayāmi
8.1.137.12 tat-puruṣāya vidmahe
8.1.137.13 āgneyo yasmāt
8.1.137.14 praiṣām adhīśaḥ
8.1.137.15 bhūmān anto 'gre vandyo na eṣaḥ

8.0.12 vidmahe viṣṇur anumanyatāṃ sṛjate pañca ca

8.1.138.1 śucī vo havyā
8.1.138.2 agniś śuciḥ
8.1.138.3 oṃ bhūteśam āvāhayāmi
8.1.138.4 mahā-bhūtam āvāhayāmi
8.1.138.5 viṣṇu-bhaktam āvāhayāmi
8.1.138.6 gadā-dharam āvāhayāmi
8.1.138.7 prajā-patim āvāhayāmi
8.1.138.8 śeṣam āvāhayāmi
8.1.138.9 sūryam āvāhayāmi
8.1.138.10 candram āvāhayāmi

8.1.139.1 sapta-mātṝr āvāhayāmi
8.1.139.2 bhūmim āvāhayāmi
8.1.139.3 vṛṣabham āvāhayāmi
8.1.139.4 indram āvāhayāmi
8.1.139.5 vācas-patim āvāhayāmi
8.1.139.6 naṃdīśam āvāhayāmi
8.1.139.7 adite inumanyasva
8.1.139.8 bhūteśāya svāhā
8.1.139.9 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tad viṣṇoḥ paramaṃ tad viprāsaḥ
8.1.139.10 bhūs svāhā

8.1.140.1 adite invama(gg)ṃsthāḥ
8.1.140.2 upa śvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat
sa duṃdubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn
8.1.140.3 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ
apa protha duṃdubhe ducchunā(g)ṃ[*854] ita indrasya muṣṭir asi vīḍayasva
8.1.140.4 āmūr aja pratyāvartayemāḥ ketumad duṃdhubhir vāvadīti
sam aśva-parṇāś caranti no naro 'smākam indra rathino jayantu
8.1.140.5 om bhūr bhuvas suvaḥ
8.1.140.6 indrāya vācaṃ vadatendraṃ vājaṃ jāpayatendro vājam ajayit
8.1.140.7 yajñasya ghoṣad asi
[*854] RV: duchunā; TS: ducchunāṃ. Proof that Vaikhānasas follow TS.


8.0.13 candram āvāhayāmi bhūs svāhā yajñasya ghoṣad asi

8.1.141.1 udyantaṃ bṛhaspate ati yat
8.1.141.2 mārkaṇḍeyāya namaḥ
8.1.141.3 bhṛgave namaḥ
8.1.141.4 brahma jajñānam
8.1.141.5 pitā virājāṃ brahma devā antar asmin brahman devāś catasra āśāḥ

8.0.14 udyantaṃ pañca ca

8.1.142.1 hiraṇya-garbhas sam avartatāgre bhūtasya jātaḥ patir eka āsīt
sa dādhāra pṛthivīn dyām utemāṃ kasmai devāya haviṣā vidhema
8.1.142.2 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva
ya īśe asya dvi-padaś catuṣ-padaḥ kasmai devāya haviṣā vidhema
8.1.142.3 ya ātma-dā bala-dā yasya viśva upāsate praśiṣaṃ yasya devāḥ
yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema
8.1.142.4 yasyeme himavanto mahitvā yasya samudra(g)ṃ rasayā sahāhuḥ
yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema
8.1.142.5 yaṃ krandasī avasā tastabhāne abhy aikṣetāṃ manasā rejamāne
yatrādhi sūra uditau vyeti[*855] kasmai devāya haviṣā vidhema
8.1.142.6 yena dyaur ugrā pṛthivī ca dṛḍhe[*856] yena suvas stabhitaṃ yena nākaḥ
yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema
8.1.142.7 āpo ha yan mahatīr[*857] viśvam āyan dakṣaṃ[*858] dadhānā janayantīr agnim
tato devānāṃ niravartatāsur[*859] ekaḥ kasmai devāya haviṣā vidhema
8.1.142.8 yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr agnim[*860]
yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema
[*855] RV: udito vibhāti replaces uditau vyeti
[*856] RV: dṛdhā
[*857] RV: yad bṛhatīr replaces yan mahatīr
[*858] RV: garbham
[*859] RV: samavartatāsur
[*860] RV: yajñam



8.0.15 vidhema ṣaṭ ca

8.1.143.1 indraṃ vo viśvatas pari havāmahe janebhyaḥ
asmākam astu kevalaḥ
8.1.143.2 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ
śūro nṛ-ṣātā śavasaś cakāna ā go-mati vraje bhajā tvaṃ naḥ
8.1.143.3 indriyāṇi śata-krato yā te janeṣu pañcasu
indra tāni ta ā vṛṇe
8.1.143.4 anu te dāyi maha indriyāya satrā te viśvam anuvṛtra hatyai[*861]
anu kṣatram anu saho yajatrendra devebhir an ute nṛṣahye
8.1.143.5 yuje rathaṃ gaveṣaṇa(g)ṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ
vi bādhiṣṭā[*862] sya rodasī mahitvā indro vṛtrāṇy apratī jaghanvān[*863]
[*861] RV, TS, TB: hatye
[*862] RV, AV: bādhiṣṭa; TB: bādhiṣṭā
[*863] VMP divides this verse making the second line the first line of chapter 144. The numbering is adjusted so that the complete verse comes at the end of chapter 143.



8.1.144.1 indraṃ naro yuje ratham
8.1.144.2 jagṛbhṇā[*864] te dakṣiṇam indra hastam vasūyavo vasu-pate vasūnām
vidmā hi tvā go-pati(g)ṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇa(g)ṃ rayiṃ dāḥ
8.1.144.3 tavedaṃ viśvam abhitaḥ paśavyam yat paśyasi cakṣuṣā sūryasya
gavām asi go-patir eka indraḥ bhakṣīmahi te prayatasya vasvaḥ[*865]
[*864] RV: jagṛbhmā; TB: jagṛbhṇā
[*865] VMP divides this verse making the second line the first line of chapter 145. The numbering is adjusted so that the complete verse comes at the end of chapter 144.



8.1.145.1 sam indra ṇo manasā neṣi gobhiḥ sa(g)ṃ sūribhir maghavanth[*866] sa(gg)ṃ svastyā[*867]
saṃ brahmaṇā deva-kṛtaṃ[*868] yad asti saṃ devānā(g)ṃ sumatyā yajñiyānām
8.1.145.2 ārāc chatrum apa bādhasva dūram ugro yaś śambaḥ[*869] puruhūta tena
asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vāja-ratnām
8.1.145.3 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme
poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācas sudinatvam ahnām
8.1.145.4 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ
bhuvo nṝ(g)ṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśva-carṣaṇe
8.1.145.5 indraṃ praṇayantaṃ vapur indra(gg)ṃ sravanta(g)ṃ savitāram indraṃ dadhātu
śakras sukṛtaṣya lokam indraṃ manye pitaraṃ mātārañ ca
8.1.145.6 endra sānasi(g)ṃ rayi(g)ṃ sajitvāna(g)ṃ sadāsaham[*870]
varṣiṣṭham ūtaye bhara
[*866] RV: harivaḥ
[*867] RV: svasti
[*868] RV: -hitam
[*869] 1984 edition: śambhuḥ; 1946 edition, RV: śambaḥ
[*870] RV, TS: sadāsaham; VMP: sadāsaham



8.0.16 jujuṣāṇam asthur eka indro 'sme sapta ca

8.1.146.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhān te nama-uktiṃ vidhema
8.1.146.2 pra vaś śukrāya bhānave bharadhva(g)ṃ havyaṃ matiṃ cāgnaye supūtam
yo daivyāni mānuṣā janū(g)ṃṣy antar viśvāni vidmanā jigāti
8.1.146.3 acchā[*871] giro matayo devayantīr agniṃ yanti draviṇaṃ bhikṣamāṇāḥ
susaṃdṛśa(g)ṃ supratīka(gg)ṃ svañca(g)ṃ havyavāham[*872] aratiṃ mānuṣāṇām
8.1.146.4 agne tvam asmad yuyodhy amīvā anagnitrā abhyamanta kṛṣṭīḥ
punar asmabhya(g)ṃ suvitāya deva kṣāṃ viśvebhir ajarebhir yajatra
8.1.146.5 agne tvaṃ pārayā navyo asmān svastibhir ati durgāṇi viśvā
pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ
[*871] RV: achā; TB: acchā
[*872] RV, TB: havyavāha; VMP: havyamāha



8.1.147.1 pra kāravo mananā vacyamānā devadrīcīṃ nayatha[*873] devayantaḥ
dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī
8.1.147.2 agna ā yāhi vītaye gṛṇāno havyadātaye
ni hotā satsi barhiṣi
8.1.147.3 agnim īḷe purohitaṃ yajñasya devam ṛtvijam
hotāraṃ ratna-dhātamam
8.1.147.4 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanir uta
sa devāṃ eha vakṣati
8.1.147.5 agninā rayim aśnavat poṣam eva dive-dive
yaśasaṃ vīravattamam
[*873] RV: nayata


8.1.148.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi
sa id deveṣu gacchati
8.1.148.2 agnir hotā kavi-kratus satyaś citra-śravastamaḥ
devo devebhir āg amat
8.1.148.3 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ
tam īmahe mahā-gayam
8.1.148.4 agne pavasva svapā asme varcas suvīryam
dadhad rayiṃ mayi poṣam
8.1.148.5 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam
apā(g)ṃ retā(g)ṃsi jinvati
8.1.148.6 ud buddhyasvāgne prati jāgṛhy enam iṣṭā-pūrte sa(g)ṃsṛjethā mayaṃ ca
punaḥ kṛṇva(gg)ṃs tvā pitaraṃ yuvānam anvātā(g)ṃsīt tvayi tantum etam

8.0.17 śaṃ yor vīravattamaṃ jinvati dve ca

8.1.149.1 āyātu devas sumanābhir ūtibhir yamo haveha prayatābhir aktā
ā sīdatā(g)ṃ suprayate ha barhiṣy ūrjāya jātyai mama śatru-hatyai
8.1.149.2 yame iva yatamāne yad aitaṃ pra vām bharan mānuṣā devayantaḥ
ā sīdata(gg)ṃ svam u lokaṃ vidāne svāsasthe bhavatam indave naḥ
8.1.149.3 yamāya soma(g)ṃ sunuta yamāya juhutā haviḥ
yama(g)ṃ ha yajño gacchaty agni-dūto araṃ-kṛtaḥ
8.1.149.4 yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata
so no deveṣv ā yamad dīrgham āyuḥ pra jīvase
8.1.149.5 yamāya madhumattama(g)ṃ rājñe havyaṃ juhotana
idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ

8.1.150.1 yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī
yamaṃ bhaṅgyaśravo gāya yo rājā anaparodhyaḥ
8.1.150.2 yamaṃ gāya bhaṅgyaśravo yo rājā anaparodhyaḥ
yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā
8.1.150.3 hiraṇya-kakṣyānth sudhurān hiraṇyākṣān ayaś-śaphān
aśvān anaśyato dānaṃ yamo rājā abhitiṣṭhati
8.1.150.4 yamo dādhāra pṛthivīṃ yamo viśvam idaṃ jagat
yamāya sarvam it trasthe[*874] yat prāṇad vāyu-rakṣitam
8.1.150.5 yathā pañca yathā ṣaḍ yathā pañcadaśarṣayaḥ
yamaṃ yo vidyāth sa brūyād yathaika ṛṣir vijānate
[*874] TA: trasthe; KS: tasthe; VMP: rasthe


8.1.151.1 trikadrukebhiḥ patati[*875] ṣaḍ urvīr ekam id bṛhat
gāyatrī triṣṭup[*876] chandā(g)ṃsi sarvā tā yama āhitā
8.1.151.2 ahar-ahar nayamāno gām aśvaṃ puruṣaṃ jagat
vaivasvato na tṛpyati pañcabhir mānavair yamaḥ
8.1.151.3 vaivasvate vivicyante yame rājani te janāḥ
ye ceha satyenecchante ya u cānṛta-vādinaḥ
8.1.151.4 te rājann iha vivicyante 'thāyanti[*877] tvām upa
devā(g)ṃś ca ye namasyanti brāhmaṇā(g)ṃś cāpacityati
8.1.151.5 yasmin vṛkṣe supalāśe devais saṃpibate yamaḥ
atrā no viś-patiḥ pitā purāṇā[*878] anu venati
8.1.151.6 yamo dādhāra pṛthivīṃ yamo dyām uta sūryaḥ[*879]
yamas sarva-mṛtyus te naḥ[*880] prāṇānāṃ vāyūnām
[*875] RV patati; TA: patati
[*876] RV: triṣṭup gāyatrī
[*877] Text: yantit
[*878] RV: purāṇāṃ
[*879] KS: sūryam
[*880] cf. VMP 6.19.1: stenaḥ instead of te naḥ



8.0.18 pathikṛdbhyo vijānate inuvenati dve ca

8.1.152.1 namas sute nirṛte viśvarūpe 'yas-mayaṃ vi cṛtā bandham etam
yamena tvaṃ yamyā saṃvidānottaman nākam adhi rohayemam
8.1.152.2 yat te devī niṛṛtir ābabandha dāma grīvāsv avicartyam
idaṃ te tad vi ṣyāmy āyuṣo na madhyād athā jīvaḥ pitum addhi pramuktaḥ
8.1.152.3 yasyāste asyāḥ krūra āsañ juhomy eṣāṃ bandhānām avasarjanāya
bhūmir iti tvā janā vidur nirṛtir iti tvāhaṃ pari veda viśvataḥ
8.1.152.4 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānveṣi
anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu
8.1.152.5 devīm ahaṃ nirṛtiṃ vandamānaḥ piteva putraṃ dasaye vacobhiḥ
viśvasya yā jāyamānasya veda śiraś-śiraḥ prati sūrī vicaṣte
8.1.152.6 niveśanas saṃgamano vasūnāṃ viśvā rūpābhicaṣṭe śacībhiḥ
durgānarātīr apānuda vīra-patnī
8.1.152.7 yamena yamy āyuṣā saṃvidānā[*881] piteva putram abhirakṣatan naḥ
8.1.152.8 namas te nirṛtaye ghana-tejāya tasmai visṛja bandhanāt
8.1.152.9 yama naya tva(g)ṃ savitā deva uttamān anīke abhirocaya yāyinām
8.1.152.10 vasavaḥ prathamo devatānā(g)ṃ so 'sya prajāṃ paśūn pāhi
8.1.152.11 ato devebhyaḥ paśubhir yo vai vasavas svasty astu
8.1.152.12 sahasrākṣo vā ayam agniḥ pitaro devatānām
8.1.152.13 vasūn yatra vasavo bhūtānāṃ pālayanti tasmā anya-vasubhyaḥ
[*881] 1984 edition: saṃvidhānā; 1946 edition, : saṃvidānā


8.0.19 vicaṣṭe 'ṣṭau ca

8.1.153.1 astabhnād[*882] dyām ṛṣabho antarikṣam amimīta varīmāṇaṃ pṛthivyā
āsīdad viśvā bhuvanāni saṃrāḍ viśvet tāni varuṇasya vratāni
8.1.153.2 yac cid dhi te viśo yathā pra deva varuṇa vratam
minīmasi dyavi-dyavi
8.1.153.3 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś carāmasi
acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ
8.1.153.4 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma
sarvā tā vi ṣya śithireva devāthā[*883] te syāma varuṇa piyāsaḥ
8.1.153.5 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ
kṣayann asmabhyam asura praceto[*884] rājann enā(g)ṃsi śiśrathaḥ kṛtāni
[*882] Text: astabhnā
[*883] RV: devādhā
[*884] RV: pracetā



8.1.154.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyama(gg)ṃ śrathāya
athā vayam āditya vrate tavānāgaso aditaye syāma
8.1.154.2 imaṃ me varuṇa śrudhī havam adyā ca mṛḍaya
tvām avasyur ā cake
8.1.154.3 tat[*885] tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ
aheḍamāno varuṇeha bodhy uruśa(g)ṃsa mā na āyuḥ pra moṣīḥ
8.1.154.4 tvaṃ no agne varuṇasya vidvān devasya heḍo 'va yāsisīṣṭhāḥ
yajiṣṭho vahnitamaś śośucāno viśvā dveṣā(g)ṃsi pra mumugdhy asmat
8.1.154.5 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau
ava yakṣva no varuṇa(g)ṃ rarāṇo vīhi[*886] mṛḍīka(g)ṃ suhavo na edhi
8.1.154.6 tvam agne ayāsy ayā san manasā hitaḥ
ayā san havyam ūhiṣe ayā no dhehi bheṣajam
8.1.154.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatāḥ purutrā
tebhyo na indras savitota viṣṇur viśvedevā muñcantu marutas svastyā
[*885] Text: ta
[*886] Text: vīha



8.0.20 kṛtāny edhi catvāri ca

8.1.155.1 pīvonnā(g)ṃ[*887] rayi-vṛdhas sumedhāś śvetas siṣakti niyutām abhiśrīḥ
te vāyave samanaso vi tasthur viśven naras svapatyāni cakruḥ
8.1.155.2 rāye inu yaṃ jajñatū rodasī[*888] ubhe rāye devī dhiṣaṇā dhāti devam
adhā[*889] vāyuṃ niyutas saścata svā uta śvetaṃ vasudhitiṃ nireke[*890]
8.1.155.3 ā vāyo bhūṣa śucipā upa nas sahasraṃ te niyuto viśva-vāra
upo te andho madyam ayāmi yasya deva dadhiṣe pūrva-peyam
8.1.155.4 pra yābhir yāsi dāśvā(g)ṃsam acchā niyudbhir vāyav iṣṭaye duroṇe
ni no rayi(g)ṃ subhojasaṃ yuveha ni vīravad[*891] gavyam aśviyaṃ ca rādhaḥ
8.1.155.5 pra vāyum acchā bṛhatī manīṣā bṛhad-rayiṃ viśvavārā(g)ṃ[*892] rathaprām
dutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo
[*887] RV: pīvoannāṃ
[*888] RV: rodasīme
[*889] RV: adha
[*890] VMP follows TB
[*891] RV: yuvasva ni vīram replaces yuveha ni vīravad
[*892] RV: viśvavāraṃ; TB: viśvavārāṃ



8.1.156.1 ā no niyudbhiś śatinībhir adhvara(g)ṃ sahasriṇībhir upa yāhi yajñam
vāyo asmin haviṣi mādayasva yūyaṃ pāta svastibhis sadā naḥ
8.1.156.2 vāyo śata(g)ṃ harīṇāṃ yuvasva poṣyāṇām
uta vā te sahasriṇo ratha ā yātu pājasā
8.1.156.3 pra yā vājaṃ na heṣantaṃ perum asyasy arjuni
ṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ
8.1.156.4 prakramyātha[*893] ūrdhvaṃ puruṣa-jo viveśa prajāsu vṛtyāya asūn dadāti
so 'ham asmin yajāni samāpātu
8.1.156.5 yo mātariśvā viyaj jāto[*894] 'ṃśako vṛto hūyate
yasya sata(g)ṃ sametu
8.1.156.6 marutaḥ paramātmā paramā gatiḥ paraṃ brahma paraṃ yogam
paramātmānaṃ manye ajaraṃ yo 'gnir aham annaṃ vāyave
8.1.156.7 maruto gaṇānāṃ prathamas saptadhānāṃ mūrdhā vāyo anyam ajara(g)ṃ śriyam
hotāraṃ vai rayan tvāhur agne havyaṃ marudbhyaḥ
[*893] Text: prakramyādha
[*894] 1984 edition: viyajñāto instead of viyaj jāto



8.0.21 prayajyo sametu catvāri ca

8.1.157.1[*895] adbhyas tirodhājāyata tava vaiśravaṇas sadā
tirodhehi sapatnān no ye apo aśnanti kecana
8.1.157.2 tvāṣṭrīṃ māyāṃ vaiśravaṇo ratha(g)ṃ sahasra-vandhuram
puruścakra(g)ṃ sahasrāśvam āsthāyāyāhi no balim
8.1.157.3 yasmai bhūtāni balim āvahanti dhanaṃ gāvo hasti hiraṇyam aśvān
asāma sumatau yajñiyasya śriyaṃ bibhrato inna-mukhīṃ virājam
8.1.157.4 sudarśane ca krauñce ca maināge ca mahā-girau
sata dvāṭṭāra-gamantā sa(g)ṃhāryaṃ nagaraṃ tava
8.1.157.5 iti mantrāḥ. kalpo 'ta ūrdhvam
8.1.157.6 yadi bali(g)ṃ hared dhiraṇya-nābhaye vitudaye kauberāyāyaṃ baliḥ
[*895] All of 8.1.157 is a continuous quote from TA 1.31.1-2 only.


8.1.158.1 sarva-bhūtādhipataye nama ity atha bali(g)ṃ hṛtvopatiṣṭheta
kṣatraṃ kṣatraṃ vaiśravaṇo brāhmaṇā vaya(gg)ṃ smaḥ
8.1.158.2 namas te astu mā mā hi(g)ṃsīr asmāt praviśyānnam addhītī
atha tam agnim ādadhīta yasminn etat karma prayuñjīta
8.1.158.3 tirodhā bhūs tirodhā bhuvaḥ
tirodhās[*896] svas tirodhā bhūr bhuvas svaḥ
8.1.158.4 sarveṣāṃ lokānām ādhipatye sīdety atha tam agnim indhīta
yasminn etat karma prayuñjīta tirodhā bhūs svāhā
8.1.158.5 tirodhā bhuvas svāhā tirodhā svas svāhā tirodhā bhūr bhuvas svas svāhā yasminn asya kāle sarvā āhutīr hutā bhaveyuḥ
[*896] VMP: tirodhā, corrected to tirodhās, the version in TA.


8.1.159.1 api brāhmaṇa-mukhīnās tasminn ahnaḥ kāle prayuñjīta
paras supta-janād vepi mā sma pramādyantam ādhyāpayet[*897]
8.1.159.2 sarvārthās siddhyante ya evaṃ veda
kṣudhyann idam ajānatāṃ sarvāthā na siddhyante[*898]
8.1.159.3 yas te vighātuko bhrātā mamāntar hṛdaye śritaḥ
tasmā imam agra-piṇḍaṃ juhomi sa me 'rthān mā vivadhīn mayi svāhā[*899]
8.1.159.4 rājādhirājāya prasahya-sāhine namo vayaṃ vaiśravaṇāya kurmahe
sa me kāmān kāma-kāmāya mahyaṃ kāmeśvaro vaiśravaṇo dadātu[*900]
8.1.159.5 kuberāya vaiśravaṇāya mahā-rājāya namaḥ[*901]
8.1.159.6 rāyas poṣāyāyuṣā tvā nidhīśo bhrātṛvyāṇāṃ mahasāṃ cādhipatyai[*902]
8.1.159.7 miśra-vāsasaḥ kauberakā rakṣo-rājena preṣitāḥ
grāma(g)ṃ sa-jānayo gacchantīchanto paridākṛtān
8.1.159.8 etān ghnataitān gṛhṇītety ayaṃ brahmaṇas putraḥ
tān agniḥ paryasarat tān indras tān bṛhaspatiḥ
tān ahaṃ veda brāhmaṇaḥ pramṛśataḥ kūṭa-dantān vikeśān lambana-stanān
[*897] TA 1.31.5 only (not in VC)
[*898] TA 1.31.5 only (not in VC)
[*899] TA 1.31.5-6 only (VC p. 771)
[*900] TA 1.31.6 only (VC p. 821)
[*901] TA 1.31.6 only (VC p. 328)
[*902] In VC pp. 824-825, there are two columns of rāyas poṣ... but no match to this verse.



8.0.22 ayaṃ balir bhaveyuś cādhipatyai pañca ca

8.1.160.1 stuhi śrutaṃ garta-sadaṃ yuvānaṃ mṛgaṃ na bhīmam upahatnum ugram
mṛḍā jaritre rudra stavāno anyaṃ te asman ni vapantu senāḥ
8.1.160.2 pari ṇo rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ
ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍaya
8.1.160.3 mīḍhuṣṭama śivatama[*903] śivo nas sumanā bhava
parame vṛkṣa āyudhaṃ nidhāya kṛttiṃ vasāna ā cara pinākaṃ bibhradā gahi
8.1.160.4 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśva-rūpam arhann idaṃ dayase viśvam abbhuvaṃ[*904] na vā ojīyo rudra tvad asti
8.1.160.5 tvam agne rudro asuro maho divas tva(g)ṃ śardho mārutaṃ pṛkṣa īśiṣe
tvaṃ vātair aruṇair yāsi śaṃgayas tvaṃ pūṣā[*905] vidhataḥ pāsi nu tmanā
[*903] VMP: śivatamaś; TS: śivatama
[*904] RV: abhvaṃ
[*905] Text: pūṃṣā



8.1.161.1 ā vo rājānam adhvarasya rudra(g)ṃ hotāra(g)ṃ satya-yaja(g)ṃ rodasyoḥ
agniṃ purā tanayitnor acittād dhiraṇya-rūpam avase kṛṇudhvam
8.1.161.2 namas te rudra manyava uto ta iṣave namaḥ
namas te astu dhanvane bāhubhyām uta te namaḥ
8.1.161.3 yā ta iṣuś śivatamā śivaṃ babhūva te dhanuḥ
śivā śaravyā yā tava tayā no rudra mṛḍaya
8.1.161.4 rudram anyaṃ bahuto hutaṃ vṛṣabhaṃ namas te astu
tan me astu bāhubhyāṃ vītaye
8.1.161.5 try-ambakaṃ yajāmahe sugandhiṃ[*906] puṣṭi-vardhanam
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt
8.1.161.6 īśānas sarva-lokānāṃ tryambakas sarva-vidyānām
na dvitīyo bhavodbhavāya
8.1.161.7 īśa īśitre bhūr bhuvas suvar īśāya lokānām
bhīmāya vāmadevāya namaḥ
[*906] RV: sugandhiṃ; TS: sugandhiṃ


8.0.23 vidhataḥ pāsi su tmanāmṛtāc catvāri ca

8.1.162.1 kanikradaj januṣam
svasti-dā viśas-patiḥ
8.1.162.2 suparṇo 'si garutmān tri-vṛtte śiro gāyatraṃ cakṣus stoma ātmā sāma te tanūr vāmadevyaṃ bṛhad-rathantare pakṣau yajñāyajñiyaṃ pucchaṃ chandā(g)ṃsy aṅgāni dhiṣṇiyāś śaphā yajū(g)ṃṣi nāma
8.1.162.3 suparṇo 'si garutmān divaṃ gaccha suvaḥ pata
8.1.162.4 haviṣmatīr imā āpo haviṣmān devo adhvaro
haviṣmā(g)ṃ ā vivāsati haviṣmā(g)ṃ astu sūryaḥ
8.1.162.5 agner vo 'panna-gṛhasya sadasi sādayāmi sumnāya sumninīs sumne mā dhattendrāgniyor bhāgadheyīs stha mitrā-varuṇayor bhāgadheyīs stha viśveṣāṃ devānāṃ bhāgadheyīs stha yajñe jāgṛta
8.1.162.6 bhūr asi bhūḥ pratiṣṭhityai
8.1.162.7 dhvajaṃ pratiṣṭhāpayāmi
8.1.162.8 jayāya namaḥ
atyucchritāya namaḥ

8.1.163.1 dhanyāya namaḥ
8.1.163.2 dhvajāya namaḥ
8.1.163.3 indrāya namaḥ
8.1.163.4 agnaye namaḥ
8.1.163.5 yamāya namaḥ
8.1.163.6 nirṛtaye namaḥ
8.1.163.7 varuṇāya namaḥ
8.1.163.8 vāyave namaḥ
8.1.163.9 kuberāya namaḥ
8.1.163.10 īśānāya namaḥ
8.1.164.1 brahmaṇe namaḥ
8.1.164.2 sūryāya namaḥ
8.1.164.3 indave namaḥ
8.1.164.4 agnaye namaḥ
8.1.164.5 sudarśanāya namaḥ
8.1.164.6 vāsukaye namaḥ
8.1.164.7 brahmaṇe namaḥ
8.1.164.8 viṣṇave namaḥ
8.1.164.9 rudrāya namaḥ
8.1.164.10 brahmaṇe namaḥ
8.1.164.11 sarasvatyai namaḥ

8.0.24 atyucchritāya namaḥ īśānāya namo brahmaṇe nama ekañ ca

8.1.165.1 īṅkārāya svāhā
8.1.165.2 īṅkṛtāya svāhā
8.1.165.3 krandate svāhā
8.1.165.4 avakrandate svāhā
8.1.165.5 prothate svāhā
8.1.165.6 praprothate svāhā
8.1.165.7 gandhāya svāhā
8.1.165.8 ghrātāya svāhā
8.1.165.9 prāṇāya svāhā
8.1.165.10 vyānāya svāhā

8.1.166.1 apānāya svāhā
8.1.166.2 sandīyamānāya svāhā
8.1.166.3 sanditāya svāhā
8.1.166.4 vicṛtyamānāya svāhā
8.1.166.5 vicṛttāya svāhā
8.1.166.6 palāyiṣyamāṇāya svāhā
8.1.166.7 palāyitāya svāhā
8.1.166.8 upara(gg)ṃsyate svāhā
8.1.166.9 uparatāya svāhā
8.1.166.10 nivekṣyate svāhā

8.1.167.1 niviśamānāya svāhā
8.1.167.2 niviṣṭāya svāhā
8.1.167.3 niṣathsyate svāhā
8.1.167.4 niṣīdate svāhā
8.1.167.5 niṣaṇṇāya svāhā
8.1.167.6 āsiṣyate svāhā
8.1.167.7 āsīnāya svāhā
8.1.167.8 āsitāya svāhā
8.1.167.9 nipathsyate svāhā
8.1.167.10 nipadyamānāya svāhā

8.1.168.1 nipannāya svāhā
8.1.168.2 śayiṣyate svāhā
8.1.168.3 śayānāya svāhā
8.1.168.4 śayitāya svāhā
8.1.168.5 saṃmīliṣyate svāhā
8.1.168.6 saṃmīlate svāhā
8.1.168.7 saṃmīlitāya svāhā
8.1.168.8 svapsyate[*907] svāhā
8.1.168.9 svapate svāhā
8.1.168.10 suptāya svāhā
[*907] Text: svaphsyate


8.1.169.1 prabhotsyate[*908] svāhā
8.1.169.2 prabuddhyamānāya svāhā
8.1.169.3 prabuddhāya svāhā
8.1.169.4 jāgariṣyate svāhā
8.1.169.5 jāgrate svāhā
8.1.169.6 jāgaritāya svāhā
8.1.169.7 śuśrūṣamāṇāya svāhā
8.1.169.8 śṛṇvate svāhā
8.1.169.9 śrutāya svāhā
8.1.169.10 vīkṣisyate svāhā
[*908] Text: prabothsyate


8.1.170.1 vīkṣamāṇāya svāhā
8.1.170.2 vīkṣitāya svāhā
8.1.170.3 sa(g)ṃhāsyate svāhā
8.1.170.4 saṃjihānāya svāhā
8.1.170.5 ujjihānāya svāhā
8.1.170.6 vivartsyate[*909] svāhā
8.1.170.7 vivartamānāya svāhā
8.1.170.8 vivṛttāya svāhā
8.1.170.9 utthāsyate svāhā
8.1.170.10 uttiṣṭhate svāhā
[*909] Text: vivarthsyate


8.1.171.1 utthitāya svāhā
8.1.171.2 vidhaviṣyate[*910] svāhā
8.1.171.3 vidhūnvānāya svāhā
8.1.171.4 vidhūtāya svāhā
8.1.171.5 utkṛ(gg)ṃsyate svāhā
8.1.171.6 utkrāmate svāhā
8.1.171.7 utkrāntāya svāhā
8.1.171.8 caṅkramiṣyate svāhā
8.1.171.9 caṅkramyamāṇāya svāhā
8.1.171.10 caṅkramitāya svāhā
[*910] 1984 edition: vithaviṣyate


8.1.172.1 kaṇḍūyiṣyate svāhā
8.1.172.2 kaṇḍūyamānāya svāhā
8.1.172.3 kaṇḍūyitāya svāhā
8.1.172.4 nikaṣiṣyate svāhā
8.1.172.5 nikaṣamāṇāya svāhā
8.1.172.6 nikaṣitāya svāhā
8.1.172.7 yad atti tasmai svāhā
8.1.172.8 yat pibati tasmai svāhā
8.1.172.9 yan mehati tasmai svāhā
8.1.172.10 yac chakṛt karoti tasmai svāhā
8.1.172.11 retase svāhā
8.1.172.12 prajābhyas svāhā
8.1.172.13 prajananāya svāhā
8.1.172.14 sarvasmai svāhā

8.0.25 vyānāya svāhā nivekṣyate svāhā nipadyamānāya svāhā suptāya svāhā vīkṣiṣyate svāhottiṣṭhate svāhā caṅkramitāya svāhā karoti tasmai svāhā catvāri ca

8.1.173.1 ā-go-dānāt paṭhed idaṃ brāhmīyaṃ brahma-nirmitam
sūktaṃ tat pāramātmikam ātmā devānām ajaro 'mareśaḥ[*911]
8.1.173.2 saṃphullāgre puṇḍarīke niviṣṭas tālārdhāyāmo[*912] rakta-netraḥ
śaṅkha-sphaṭika-saṅkāśas teṣāṃ devānām antar āsīd antarātmā
8.1.173.3 ajito devo yakṣāṇāṃ vidyādharāṇāṃ gandharvāṇām antarātmā brahmaṇaś cāntarātmā
brāhmīko raudrika udānakas sa manuṣyāṇāṃ raukmo rukmo vā
8.1.173.4 aṅguṣṭha-mātro hṛdaye sanniviṣṭas tasthuṣām antarātmā
agnir āviṣṭo yad rūpaṃ tasya pravā asi sa jīva ity abhiśasyate
[*911] Full verse for pratīka ā-go-dānāt. Note full verse comes after, not before, the pratīka.
[*912] Text: tālārthāyāmo



8.0.26 ā-go-dānāt paṭhed aṣṭau ca

8.1.174.1 omāsaś carṣaṇī-dhṛto viśve devāsa ā gata
dāśvāṃso dāśuṣas sutam
8.1.174.2 viśve devāso apturas sutam ā gaṃta tūrṇayaḥ
usrā iva svasarāṇi
8.1.174.3 viśve devāso asridha[*913] ehi māyāso adruhaḥ
medhaṃ juṣanta vahnayaḥ
8.1.174.4 pāvakā nas sarasvatī vājebhir vājinīvatī
yajñaṃ vaṣṭu dhiyāvasuḥ
8.1.174.5 codayitrī sūnṛtānāṃ cetantī sumatīnām
yajñaṃ dadhe saraśvatī
8.1.174.6 maho arṇas sarasvatī pra cetayati ketunā
dhiyo viśvā vi rājati
[*913] RV: asridha; MS: asridhā. Note VMP=RV, not MS.


8.0.27 sarasvatī dve ca

8.1.175.1 rātrī vy akhyad āyatī purutrā devyā 1 'kṣabhiḥ[*914]
viśvā adhi śriyo 'dhita
8.1.175.2 orv aprā amartyā nivato devyū1dvataḥ
jyotiṣā bādhate tamaḥ
8.1.175.3 nir u svasāram askṛtoṣasaṃ devyāyatī
aped u hāsate tamaḥ
8.1.175.4 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi
vṛkṣe na vasatiṃ vayaḥ
8.1.175.5 ni grāmāso avikṣata ni padvaṃto ni pakṣiṇaḥ
ni śyenāsaś cid arthinaḥ
[*914] RV: devy 1 kṣabhiḥ; TB: devy akṣabhiḥ


8.1.176.1 yāvayā vṛkyaṃ[*915] 1 vṛkaṃ yavaya stenam ūrmye
athā nas sutarā bhava
8.1.176.2 upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita
uṣa ṛṇeva yātaya
8.1.176.3 upa te gā[*916] ivākaraṃ vṛṇīṣva duhitar divaḥ
rātri stomaṃ na jigyuṣe
8.1.176.4[*917] ā rātri pārthivaṃ rajaḥ pitur aprāyi[*918] dhāmabhiḥ
divas sadāṃsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ
8.1.176.5 ye te rātrī nṛcakṣaso yuktāso[*919] navatir nava
aśītis saṃtv[*920] aṣṭā uto te sapta saptatīḥ
8.1.176.6 rātrīṃ pra padye jananīṃ sarva-bhūta-niveśanīm
bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām
8.1.176.7 saṃveśinīṃ[*921] saṃyaminīṃ[*922] graha-nakṣatra-mālinīm
prapanno 'ham śivāṃ rātrīṃ bhadre pāram aśīmahi bhadre pāram aśīmahy oṃ namaḥ
[*915] Text: vṛkyāṃ
[*916] VMP: vā; RV, TB, etc: gā
[*917] Verses 8.1.176.4-7 correspond to verses 4.2.1-4 of the Ṛg Veda Khila, the "Rātrī Khila". Verses 8.1.176.4-5 also correspond to AV 19.47.1 and 19.47.3 respectively. In Coburn's Devi Māhātmya, p. 265, he says that the sole variant between RVKh and AV is the AV's reading of draṣṭāro for yuktāso. However in Whitney's Atharva Veda Saṃhitā, vol. 2, p. 975, he indicates another variant is AV's reading of santi for santu.
[*918] VMP: pitaraḥ prāyu; AV, RVKh: pitur aprāyi
[*919] AV: draṣṭāro
[*920] AV: santi
[*921] RVKh: veśanīṃ
[*922] RVKh: saṃyamanīṃ



8.0.28 arthinas saptatīś catvāri ca

8.1.177.1 hiraṇya-garbha āpo ha yat prajāpate
8.1.177.2 sa veda putraḥ pitara(g)ṃ sa mātara(g)ṃ sa sūnur bhuvat sa bhuvat punar-maghaḥ
sa dyām aurṇod antarikṣa(g)ṃ sa suvas sa viśvā bhuvo abhavat sa ā bhavat
8.1.177.3 sa pratnavan navīyasāgne dyumnena saṃyatā[*923]
bṛhat tatantha bhānunā
8.1.177.4 ni kāvyā vedhasaś[*924] śaśvatas kar haste dadhāno naryā purūṇi
agnir bhuvad rayipatī rayīṇā(g)ṃ satrā cakrāṇo amṛtāni viśvā
8.1.177.5 hiraṇya-pāṇim ūtaye savitāram upa hvaye sa cettā devatā padam
8.1.177.6 vāmam adya savitar vāmam u śvo dive-dive vāmam asmabhya(g)ṃ sāvīḥ
vāmasya hi kṣayasya deva bhūrer ayā dhiya vāma-bhājas syama
8.1.177.7 baḍ itthā parvatānāṃ khidraṃ bibharṣi pṛthivi
pra yā bhūmi pravatvati mahnā jinoṣi mahini[*925]
[*923] The 1946 and 1984 editions of the VMP text here insert a footnote that reads: udutyaṃ citram, which is the only part missing in an otherwise continuous quote from TS 2.2.12. Keith's translation for this pratīka (his TS 2.2.12f) is: "The radiant."
[*924] Text: vethasaś
[*925] VMP divides this verse making the second line the first line of chapter 178. The numbering is adjusted so that the complete verse comes at the end of chapter 177.



8.1.178.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ
pra yā vājaṃ na heṣantaṃ perum asyasy arjuni
8.1.178.2 ṛdūdareṇa sakhyā saceya yo mā na riṣyed dhary-aśva pītaḥ
ayaṃ yas somo nyadhāyy asme tasmā indraṃ pratiram emy accha
8.1.178.3 āpānta-manyus tṛpala-prabharmā dhuniś śimīvāñ charumā(g)ṃ ṛjīṣī
somo viśvāny atasā vanāni nārvāg indraṃ pratimānāni debhuḥ
8.1.178.4 pra suvānas soma ṛta-yuś ciketendrāya brahma jamadagnir arcann
vṛṣāyantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛ(g)ṃha
8.1.178.5 sa-bādhas te madaṃ ca śuṣmayaṃ ca brahma naro brahma-kṛtas saparyan
arko vā yat turate soma-cakṣās tatred indro dadhate pṛtsu[*926] turyām[*927]
[*926] Text: pṛthsu
[*927] VMP divides this verse making the second line the first line of chapter 179. The numbering is adjusted so that the complete verse comes at the end of chapter 178.



8.1.179.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipi-viṣṭa havyam
vardhantu tvā suṣṭutayo giro me yūyaṃ pāta svastibhis sadā naḥ
8.1.179.2 pra tat te adya śipi-viṣṭa nāmāryaś śa(g)ṃsāmi vayunāni vidvān
taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke
8.1.179.3 kim it te viṣṇo paricakṣyaṃ bhūt pra yad vavakṣe śipi-viṣṭo asmi
mā varpo asmad apa gūha etad yad anya-rūpas samithe babhūtha
8.1.179.4 agne dā daśuṣe rayiṃ vīravantaṃ parīṇasaṃ śiśīhi nas sūnumataḥ
8.1.179.5 dā no agne śatino dās sahasriṇo duro na vāja(gg)ṃ śrutyā apā vṛdhi
prācī dyāvā-pṛthivī brahmaṇā kṛdhi suvarṇa śukram uṣaso vi didyutuḥ

8.1.180.1 agnir dā draviṇaṃ vīra-peśā agnir ṛṣiṃ yas sahasrā sanoti
agnir divi havyam ā ta tanāgner dhāmāni vibhṛtā purutrā
8.1.180.2 mā no mardhīr ā tū bhara
8.1.180.3 ghṛtaṃ na pūtaṃ tanūr arepāś śuci hiraṇyam tat te rukmo na rocata svadhāvaḥ
8.1.180.4 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani
uto na utpupūryā uktheṣu śavasas pata iṣa(gg)ṃ stotṛbhya ā bhara
8.1.180.5 vāyo śata(g)ṃ harīṇāṃ yuvasva poṣyāṇām uta vā te sahasriṇo ratha ā yātu pājasā
8.1.180.6 pra yābhir yāsi dāśvā(g)ṃsam acchā niyudbhir vāyav iṣṭaye duroṇe
ni no rayi(g)ṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ
8.1.180.7 revatīr nas sadha-māda indre santu tuvi-vājāḥ kṣumanto yābhir madema
8.1.180.8 revā(g)ṃ id revatas stotā syāt tvāvato maghonaḥ pred u harivas śrutasya

8.0.29 pṛthivis saparyan vididyutuś ca rādhaś catvāri ca

8.1.181.1 viśva-jite dhana-jite svar-jite satrā-jite nṛ-jita urvarā-jite
aśva-jite go-jite ab-jite bharendrāya somaṃ yajatāya haryatam
8.1.181.2 abhibhuve 'bhibhaṃgāya vanvate 'ṣālhāya sahamānāya vedhase
tuvigraye vahnaye duṣṭarītave satrā-sāhe nama indrāya vocata
8.1.181.3 satrā-sāho jana-bhakṣo janaṃ-sahaś cyavano yudhmo anu joṣam ukṣitaḥ vṛtaṃ-cayas sahurir vikṣvārita[*928] indrasya vocaṃ pra kṛtāni vīryā
8.1.181.4 anānudo vṛṣabho dodhato vadho gaṃbhīra ṛṣvo asamaṣṭa-kāvyaḥ
radhra-codaś śnathano vīlitas pṛthur indras suyajña uṣasas svar janat
8.1.181.5 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ
abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata
[*928] Text: ikṣvārita


8.1.182.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme
poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācas sudinatvam ahnām
8.1.182.2 tri-kadrukeṣu mahiṣo yavāśiraṃ tuvi-śuṣmas
tṛpatsomam apibad viṣṇunā sutaṃ yathāvaśat
sa īṃ mamāda mahi karma kartave mahām uruṃ
sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ
8.1.182.3 adha tviṣīmāṃ[*929] abhyojasā kriviṃ yudhābhavad
ā rodasī apṛṇad asya majmanā pra vāvṛdhe
adhattānyaṃ jaṭhare prem aricyata
sainaṃ saścad devo devam satyam indraṃ[*930] satya induḥ
8.1.182.4 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha
sākaṃ vṛddho vīryais sāsahir mṛdho vicarṣaṇiḥ
dātā rādhas stuvate kāmyaṃ vasu sainaṃ saścad devo devam satyam indraṃ[*931] satya induḥ
8.1.182.5 tava tyan naryaṃ[*932] nṛto 'pa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam
yad devasya śavasā prāriṇā asuṃ riṇaṃn apaḥ
bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śata-kratu vidād iṣam
[*929] Text: tviṣīṃmāṃ
[*930] VMP omits saścad devo devam satyam indraṃ, which is in RV, and has = in its place in the text.
[*931] VMP omits devo devam satyam indraṃ, which is in RV, and has = in its place in the text.
[*932] Text: narya



8.0.30 draviṇāny āśatāpa ekañ ca

8.1.183.1 viṣṇave svāhā
8.1.183.2 viṣṇave svasti-dāya svāhā
8.1.183.3 viṣṇave sarvaṃ-dharāya svāhā
8.1.183.4 viṣṇave sarva-goptre svāhā
8.1.183.5 viṣṇave sarvātmane svāhā
8.1.183.6 viṣṇave sarva-devātmane svāhā
8.1.183.7 viṣṇave sarva-vedātmane svāhā
8.1.183.8 viṣṇave sarva-munīnām ātmane svāhā
8.1.183.9 viṣṇave yoga-sandhāraṇāya svāhā
8.1.183.10 viṣṇave sarva-pratiṣṭhāya svāhā

8.1.184.1 nārāyaṇāya svāhā
8.1.184.2 nārāyaṇātmane svāhā
8.1.184.3 nārāyaṇāya sarva-devātmane svāhā
8.1.184.4 nārāyaṇāyendra-rūpāya svāhā
8.1.184.5 nārāyaṇāya saṃyamanādhipataye svāhā
8.1.184.6 nārāyaṇāya sambhoga-pataye svāhā
8.1.184.7 nārāyaṇāya sarva-tṛpti-pradāya svāhā
8.1.184.8 nārāyaṇāyānantātmane svāhā
8.1.184.9 nārāyaṇāya brahmeśātmane svāhā
8.1.184.10 nārāyaṇāya prajā-pataye svāhā

8.1.185.1 nārāyaṇāyānantaśayanāya svāhā
8.1.185.2 puṇya-nārāyaṇāya svāhā
8.1.185.3 puṇya-nārāyaṇāya tri-daśādhipataye svāhā
8.1.185.4 puṇya-nārāyaṇāya vaṭākṣa-vāsine svāhā
8.1.185.5 puṇya-nārāyaṇāya pādārciṣe svāhā
8.1.185.6 puṇya-nārāyaṇāya bāla-rūpiṇe svāhā
8.1.185.7 puṇya-nārāyaṇāya māyā-rūpiṇe svāhā
8.1.185.8 puṇya-nārāyaṇāya prabodhine svāhā
8.1.185.9 puṇya-nārāyaṇāya sarvādhiṣṭhānāya svāhā
8.1.185.10 puṇya-nārāyaṇāya sarva-pravaraṇāya svāhā

8.1.186.1 puṇya-nārāyaṇāya mūrdhni sthānāya svāhā
8.1.186.2 bālāya svāhā
8.1.186.3 bālāya vaṭa-patra-śāyine svāhā
8.1.186.4 satyāya svāhā
8.1.186.5 satya-niṣṭhāya svāhā
8.1.186.6 satyātmane svāhā
8.1.186.7 satya-nityāya svāhā
8.1.186.8 sarve tva(g)ṃ hi satye satyaṃ pratiṣṭhāya svāhā
8.1.186.9 satyāya sarva-loka-pravartine svāhā
8.1.186.10 satyātma-devāya svāhā

8.1.187.1 satya-modāya svāhā
8.1.187.2 satya-sopānakāya svāhā
8.1.187.3 tva(g)ṃ hi satyātmanth satya-niṣṭhodbhavāya svāhā
8.1.187.4 puruṣāya svāhā
8.1.187.5 puruṣa-sa(gg)ṃstutāya svāhā
8.1.187.6 puruṣa-samadhītāya svāhā
8.1.187.7 puruṣa-niṣṭhāya svāhā
8.1.187.8 puruṣātmane svāhā
8.1.187.9 puruṣa-puruṣāya svāhā
8.1.187.10 puruṣāya jagan-mitrāya svāhā

8.1.188.1 puruṣāya jagad-ādhārāya svāhā
8.1.188.2 puruṣāya jagat-pravartine svāhā
8.1.188.3 puruṣāya jagad-dhetave svāhā
8.1.188.4 viṣṇu-krīḍātmane svāhā
8.1.188.5 bhūmi-saṅkrīḍātmane svāhā
8.1.188.6 jagan-modāya svāhā
8.1.188.7 jagad-dhitāya svāhā
8.1.188.8 nikhuryapāya[*933] svāhā
8.1.188.9 kāya svāhā
8.1.188.10 kasmai svāhā
[*933] According to MW, p. 545, nikhuryapa = Name of Viṣṇu in TS.


8.1.189.1 katamasmai svāhā
8.1.189.2 sarvasmai svāhā
8.1.189.3 viṣṇave svāhā
8.1.189.4 viṣṇave mantra-sandruhaṇāya svāhā
8.1.189.5 dhruvarūpiṇe svāhā
8.1.189.6 saṃvṛtātmane svāhā
8.1.189.7 saṃprīti-karāya svāhā
8.1.189.8 sarva-śubha-pradāya svāhā
8.1.189.9 aśubha-nāśāya svāhā
8.1.189.10 śubha-saṃbarhaṇāya svāhā

8.1.190.1 puṇyāya svāhā
8.1.190.2 puṇyāya balorjitāya svāhā
8.1.190.3 puṇyāya jaya-samṛddhāya svāhā
8.1.190.4 puṇyāya kāmānanda-jananāya svāhā
8.1.190.5 puṇyāya sarvānandāya svāhā
8.1.190.6 puṇyāya samṛddhāya svāhā
8.1.190.7 puṇyāya śrī-nidhānāya svāhā
8.1.190.8 puṇyāya brahma-sandruhaṇāya svāhā
8.1.190.9 puṇyāya vara-sthānāya svāhā
8.1.190.10 puṇyāya loka-sambhāvanāya svāhā
8.1.190.11 puṇyāyādbhutāya svāhā
8.1.190.12 puṇyāyānādi-nidhanāya svāhā
8.1.190.13 puṇyāyāmita-mahimne svāhā
8.1.190.14 puṇyāyātyanta-hitāya svāhā
8.1.190.15 puṇyāya sarva-pratiṣṭhāya svāhā
8.1.190.16 puṇyāya sarva-loka-pratiṣṭhāya svāhā
8.1.190.17 puṇyāya sarva-loka-śubhāvahāya svāhā
8.1.190.18 puṇyāya sarvātmane svāhā

8.0.31 pratiṣṭhāya svāhā
prajā-pataye svāhā sarva-praharaṇāya svāhā satyātma-devāya svāhā jagan-mitrāya svāhā
kasmai svāhā śubha-sambarhaṇāya svāhā
loka-sambhavanāya svāhāṣṭau ca


________________________________________


Bhagavac-chatāṣṭakam

8.2.1.1 nārāyaṇāya svāhā
8.2.1.2 narāya svāhā
8.2.1.3 śauraye svāha
8.2.1.4 cakra-pāṇaye svāhā
8.2.1.5 janārdanāya svāhā
8.2.1.6 vāsudevāya svāhā
8.2.1.7 jagad-yonaye svāhā
8.2.1.8 vāmanāya svāhā
8.2.1.9 jñāna-pañjarāya svāhā
8.2.1.10 śrī-vallabhāya svāhā

8.2.2.1 jagannāthāya svāhā
8.2.2.2 catur-mūrtaye svāhā
8.2.2.3 catur-bhujāya svāhā
8.2.2.4 gajendra-ghnāya svāhā
8.2.2.5 gajārti-ghnāya svāhā
8.2.2.6 keśavāya svāhā
8.2.2.7 kleśa-nāśanāya svāhā
8.2.2.8 kaiṭabhāraye svāhā
8.2.2.9 avidyāraye svāhā
8.2.2.10 kāma-dāya svāhā

8.2.3.1 kamalekṣaṇāya svāhā
8.2.3.2 kaṃsa-śatrave svāhā
8.2.3.3 aghārātaye svāhā
8.2.3.4 kākut-sthāya svāhā
8.2.3.5 khaga-vāhanāya svāhā
8.2.3.6 nīlāmbhuja-dyutaye svāhā
8.2.3.7 nityāya svāhā
8.2.3.8 nitya-tṛptāya svāhā
8.2.3.9 nirāśrayāya svāhā
8.2.3.10 nityānandāya svāhā

8.2.4.1 surādhyakṣāya svāḥā
8.2.4.2 nirvikalpāya svāhā
8.2.4.3 nirañjanāya svāhā
8.2.4.4 brahmaṇyāya svāhā
8.2.4.5 pṛthivī-nāthāya svāhā
8.2.4.6 pīta-vāsase svāhā
8.2.4.7 guhāśayāya svāhā
8.2.4.8 veda-garbhāya svāhā
8.2.4.9 vibhave svāhā
8.2.4.10 viṣṇave svāhā

8.2.5.1 śrīmate svāhā
8.2.5.2 trailokya-bhūṣaṇāya svāhā
8.2.5.3 yajña-mūrtaye svāhā
8.2.5.4 ameyātmane svāhā
8.2.5.5 vara-dāya svāhā
8.2.5.6 vāsavānujāya svāhā
8.2.5.7 bhakti-priyāya svāhā
8.2.5.8 jagat-pūjyāya svāhā
8.2.5.9 paramātmane svāhā
8.2.5.10 asurāntakāya svāhā

8.2.6.1 deva-devāya svāhā
8.2.6.2 hṛṣīkeśāya svāhā
8.2.6.3 śaṅkarāya svāhā
8.2.6.4 garuḍa-dhvajāya svāhā
8.2.6.5 nārasiṃhāya svāhā
8.2.6.6 mahā-devāya svāhā
8.2.6.7 svayambhuve svāhā
8.2.6.8 bhuvaneśvarāya svāhā
8.2.6.9 śrīdharāya svāhā
8.2.6.10 devakī-putrāya svāhā

8.2.7.1 pārtha-sārathaye svāhā
8.2.7.2 acyutāya svāhā
8.2.7.3 śaṅkha-pāṇaye svāhā
8.2.7.4 parañ-jyotiṣe svāhā
8.2.7.5 ātma-jyotiṣe svāhā
8.2.7.6 acañcalāya svāhā
8.2.7.7 śrīvat(th)sāṅkāya svāhā
8.2.7.8 akhilādhārāya svāhā
8.2.7.9 sarva-loka-pataye svāhā
8.2.7.10 prabhave svāhā

8.2.8.1 trivikramāya svāhā
8.2.8.2 trikāla-jnāya svāhā
8.2.8.3 tridhamne svāhā
8.2.8.4 karuṇā-karāya svāhā
8.2.8.5 sarva-jñāya svāhā
8.2.8.6 sarvasmai svāhā
8.2.8.7 sarva-sākṣiṇe svāhā
8.2.8.8 aniruddhāya svāhā
8.2.8.9 haya-grīvāya svāhā
8.2.8.10 haraye svāhā

8.2.9.1 śārṅgiṇe svāhā
8.2.9.2 harikeśāya svāhā
8.2.9.3 halāyudhāya svāhā
8.2.9.4 sahasra-bāhave svāhā
8.2.9.5 avyaktāya svāhā
8.2.9.6 sahasrākṣāya svāhā
8.2.9.7 akṣayāya svāhā
8.2.9.8 akṣarāya svāhā
8.2.9.9 anantāya svāhā
8.2.9.10 sarva-lokeśāya svāhā

8.2.10.1 kāmānandāya svāhā
8.2.10.2 vikramāya svāhā
8.2.10.3 māyā-dhārāya svāhā
8.2.10.4 nirādhārāya svāhā
8.2.10.5 sarvādhārāya svāhā
8.2.10.6 dharā-dharāya svāhā
8.2.10.7 mahā-viṣṇave svāhā
8.2.10.8 sadā-viṣṇave svāhā
8.2.10.9 mādhavāya svāhā
8.2.10.10 madhusūdanāya svāhā

8.2.11.1 niṣkalaṅkāya svāhā
8.2.11.2 nirābhāsāya svāhā
8.2.11.3 niṣprapañcāya svāhā
8.2.11.4 nirañjanāya svāhā
8.2.11.5 viśva-bhuje svāhā
8.2.11.6 viśva-kartre svāhā
8.2.11.7 puṇya-kīrtaye svāhā
8.2.11.8 purātanāya svāhā
8.2.11.9 ato devā idaṃ viṣṇuḥ
8.2.11.10 bhūs svāhā


________________________________________


Śrī-śatāṣṭakam

8.3.1.1 padma-priyāyai svāhā
8.3.1.2 padminyai svāhā
8.3.1.3 padma-hastāyai svāhā
8.3.1.4 padmālayāyai svāhā
8.3.1.5 padma-pādāyai svāhā
8.3.1.6 padmākṣyai svāhā
8.3.1.7 padma-vāsinyai svāhā
8.3.1.8 padma-patrākṣa-daivatāyai svāhā
8.3.1.9 padmāṅkāyai svāhā
8.3.1.10 padma-dohinyai svāhā

8.3.2.1 śrī-devyai svāhā
8.3.2.2 jñāna-rūpāyai svāhā
8.3.2.3 sukha-dāyai svāhā
8.3.2.4 sutṛptikāyai svāhā
8.3.2.5 puṣṭi-pradāyai svāhā
8.3.2.6 mahā-lakṣmyai svāhā
8.3.2.7 lakṣmī-pūrvāyai svāhā
8.3.2.8 abhivṛddhi-dāyai svāhā
8.3.2.9 pramoda-sambhavāyai svāhā
8.3.2.10 lakṣmīṃ-bharāyai svāhā

8.3.3.1 svātmaṃ-bharāyai svāhā
8.3.3.2 vṛddhyai svāhā
8.3.3.3 samudvahāyai svāhā
8.3.3.4 vidāyai svāhā
8.3.3.5 suvāce svāhā
8.3.3.6 icchā-vidhāyinyai svāhā
8.3.3.7 puṇyāṃgāyai svāhā
8.3.3.8 puṇya-svarūpāyai svāhā
8.3.3.9 udvahāyai svāhā
8.3.3.10 satyakāyai svāhā

8.3.4.1 puṇyātma-hṛdayāvāsāyai svāhā
8.3.4.2 puṇya-vakṣa-sthalālayāyai svāhā
8.3.4.3 puṇya-netrāyai svāhā
8.3.4.4 puṇya-dātryai svāhā
8.3.4.5 nitya-puṇyāyai svāhā
8.3.4.6 supuṇyakāyai svāhā
8.3.4.7 paramodāyai svāhā
8.3.4.8 bhadra-tārāyai svāhā
8.3.4.9 sādhya-sarvārtha-sādhinyai svāhā
8.3.4.10 kānti-pradāyai svāhā

8.3.5.1 sarvanandāyai svāhā
8.3.5.2 viṣṇu-saṅkalpa-saṃbhavāyai svāhā
8.3.5.3 śobhanāṃgāyai svāhā
8.3.5.4 śruti-prāpyāyai svāhā
8.3.5.5 bhogāyai svāhā
8.3.5.6 bhoga-pratiṣṭhitāyai svāhā
8.3.5.7 sarva-bhogāyai svāhā
8.3.5.8 dhāriṇyai svāhā
8.3.5.9 bhoga-dāyai svāhā
8.3.5.10 puṇyavatyai svāhā

8.3.6.1 vasuṃ-dharāyai svāhā
8.3.6.2 vasu-karyai svāhā
8.3.6.3 loka-mātre svāhā
8.3.6.4 prasādinyai svāhā
8.3.6.5 saṃkalpa-tṛptyai svāhā
8.3.6.6 saṃtṛptyai svāhā
8.3.6.7 subrahmaṇyāyai svāhā
8.3.6.8 mahā-nadyai svāhā
8.3.6.9 saṃkḷpta-sādhinyai svāhā
8.3.6.10 brahmaṇyai svāhā

8.3.7.1 kalpa-sādhinyai svāhā
8.3.7.2 sugandhinyai svāhā
8.3.7.3 bhogavatyai svāhā
8.3.7.4 rudrāṇyai svāhā
8.3.7.5 dīpti-kāriṇyai svāhā
8.3.7.6 tṛptyai svāhā
8.3.7.7 jaya-karyai svāhā
8.3.7.8 dīptyai svāhā
8.3.7.9 puṣṭyai svāhā
8.3.7.10 parama-puṣṭi-dāyai svāhā

8.3.8.1 śāntyai svāhā
8.3.8.2 vidyā-dharyai svāhā
8.3.8.3 vidyā-rūpāyai svāhā
8.3.8.4 iṣṭa-sādhinyai svāhā
8.3.8.5 nityānapāyinyai svāhā
8.3.8.6 ramyāyai svāhā
8.3.8.7 kalyāna-guṇa[*934] gumphitāyai[*935] svāhā
8.3.8.8 bhūti-dāyai svāhā
8.3.8.9 śrī-karyai svāhā
8.3.8.10 devyai svāhā
[*934] Text: kalyāṇa-guṇa
[*935] Text: gumbhitāyai



8.3.9.1 vibhūtyai svāhā
8.3.9.2 haṃsa-vāhinyai svāhā
8.3.9.3 prahlādinyai svāhā
8.3.9.4 prakṛtyai svāhā
8.3.9.5 cid-rūpāyai svāhā
8.3.9.6 citta-vāsinyai svāhā
8.3.9.7 sarvāyuṣāṇām-āyur-me pāhi svāhā
8.3.9.8 sarvaiśvaryai svāhā
8.3.9.9 satyai svāhā
8.3.9.10 sarvadāyinyai svāhā

8.3.10.1 dhārāṅgyai[*936] svāhā
8.3.10.2 prayojana-karāyai svāhā
8.3.10.3 pradhāna-kāriṇyai svāhā
8.3.10.4 samṛddhyai svāhā
8.3.10.5 puṇya-vardhinyai svāhā
8.3.10.6 śrī-vaiṣṇavyai svāhā
8.3.10.7 jayāyai svāhā
8.3.10.8 toyāyai svāhā
8.3.10.9 santāna-kāriṇyai svāhā
8.3.10.10 viṣṇu-patnyai svāhā
[*936] 1946 edition: udārāṅgyai; 1984 edition: dhārāṅgyai


8.3.11.1 mahā-bhūtyai svāhā
8.3.11.2 vitta-dāyai svāhā
8.3.11.3 vṛṣa-vāhinyai svāhā
8.3.11.4 varāṅganāyai svāhā
8.3.11.5 divyāṅgyai svāhā
8.3.11.6 sarva-bhūta-hita-pradāyai svāhā
8.3.11.7 svāhāyai svāhā
8.3.11.8 svadhāyai svāhā
8.3.11.9 śa(g)ṃ sāniyacchat
8.3.11.10 bhūya ātma-vṛtyā


________________________________________


Mahī-śatāṣṭakam

8.4.1.1 kamalāyai svāhā
8.4.1.2 kamalāvāsāyai svāhā
8.4.1.3 kañja-netrāyai svāhā
8.4.1.4 matyai svāhā
8.4.1.5 dhṛtyai svāhā
8.4.1.6 viśokāyai svāhā
8.4.1.7 hariṇyai svāhā
8.4.1.8 pauṣṇyai svāhā
8.4.1.9 kṣoṇyai svāhā
8.4.1.10 mahyai svāhā

8.4.2.1 atalāyai svāhā
8.4.2.2 nitalāyai svāhā
8.4.2.3 vitalāyai svāhā
8.4.2.4 sutalāyai svāhā
8.4.2.5 rasātalāyai svāhā
8.4.2.6 mahātalāyai svāhā
8.4.2.7 tala-rūpāyai svāhā
8.4.2.8 talātalāyai svāhā
8.4.2.9 bhūmyai svāhā
8.4.2.10 bhū-tala-rūpāyai svāhā

8.4.3.1 loka-rūpāyai svāhā
8.4.3.2 upasaṃhitāyai svāhā
8.4.3.3 prakṛtyai svāhā
8.4.3.4 vikṛtyai svāhā
8.4.3.5 viśva-rūpāyai svāhā
8.4.3.6 viśva-sādhinyai svāhā
8.4.3.7 dharitryai svāhā
8.4.3.8 mahatryai svāhā
8.4.3.9 dhātryai svāhā
8.4.3.10 nadī-rūpāyai svāhā

8.4.4.1 sarasvatyai svāhā
8.4.4.2 ātmam-bharāyai svāhā
8.4.4.3 vardhinyai svāhā
8.4.4.4 kāśyapyai svāhā
8.4.4.5 mahatyai svāhā
8.4.4.6 sthirāyai svāhā
8.4.4.7 dharā-dhara-samādhārāyai svāhā
8.4.4.8 bhuve svāhā
8.4.4.9 dharā-dhara-rūpiṇyai svāhā
8.4.4.10 vasuṃ-dharāyai svāhā

8.4.5.1 vasu-karāyai svāhā
8.4.5.2 vasudhāyai svāhā
8.4.5.3 dhana-vardhinyai svāhā
8.4.5.4 phala-rūpāyai svāhā
8.4.5.5 mano-rūpiṇyai svāhā
8.4.5.6 buddhi-rūpiṇyai svāhā
8.4.5.7 citta-rūpiṇyai svāhā
8.4.5.8 ahaṅkāra-rūpiṇyai svāhā
8.4.5.9 bhūta-pañcaka-rūpāyai svāhā
8.4.5.10 pṛthvyai svāhā

8.4.6.1 sāgara-rūpiṇyai svāhā
8.4.6.2 ambhudhi-vardhinyai svāhā
8.4.6.3 sarvāyai svāhā
8.4.6.4 sarva-kāma-pradāyai svāhā
8.4.6.5 pṛthāyai svāhā
8.4.6.6 kāmāyai svāhā
8.4.6.7 mano-harāyai svāhā
8.4.6.8 siddhāyai svāhā
8.4.6.9 sarva-maṃgala[*937]-kāriṇyai svāhā
8.4.6.10 śyāmāṅgyai svāhā
[*937] Text: -maṃgaḷa


8.4.7.1 sannibhāyai svāhā
8.4.7.2 mahā-cātaka-vāhinyai svāhā
8.4.7.3 utpala-hastāyai svāhā
8.4.7.4 puṇḍarīka-vilocanāyai svāhā
8.4.7.5 puṇḍarīkākṣa-dayitāyai svāhā
8.4.7.6 viśvam-bhara-kulāyinyai svāhā
8.4.7.7 hareḥ priyatamāyai svāhā
8.4.7.8 vāsasthalāyai svāhā
8.4.7.9 atikāntikāyai svāhā
8.4.7.10 ādi-mūrtyai svāhā

8.4.8.1 priyāyai svāhā
8.4.8.2 nityāyai svāhā
8.4.8.3 nandinyai svāhā
8.4.8.4 satya-rūpiṇyai svāhā
8.4.8.5 satya-priyāyai svāhā
8.4.8.6 hiraṇyākṣāntakāriṇyai svāhā
8.4.8.7 jīva-vrāta-sad-ādhārāyai svāhā
8.4.8.8 mahā-lakṣmī-priyāyai svāhā
8.4.8.9 vara-prasādinyai svāhā
8.4.8.10 ramyāyai svāhā

8.4.9.1 vipulāyai svāhā
8.4.9.2 vara-modinyai svāhā
8.4.9.3 vara-rūpāyai svāhā
8.4.9.4 puṇyāṅgāyai svāhā
8.4.9.5 puṇyavatyai svāhā
8.4.9.6 abdhi-mekhalāyai svāhā
8.4.9.7 iṣṭa-pradāyai svāhā
8.4.9.8 yajñāṅgyai svāhā
8.4.9.9 prakṛtyai svāhā
8.4.9.10 iṣṭa-sādhinyai svāhā

8.4.10.1 ātmam-bharāyai svāhā
8.4.10.2 sarva-sahāyai svāhā
8.4.10.3 nirnidrāyai svāhā
8.4.10.4 niṣkṛtyai svāhā
8.4.10.5 sthityai svāhā
8.4.10.6 svāhāyai svāhā
8.4.10.7 svadhāyai svāhā
8.4.10.8 yajña-yajñāyai svāhā
8.4.10.9 bṛhatyai svāhā
8.4.10.10 oṅ-kāra-rūpiṇyai svāhā

8.4.11.1 svāhā-kārāyai svāhā
8.4.11.2 svadhā-kārāyai svāhā
8.4.11.3 veda-vidyāyai svāhā
8.4.11.4 surūpiṇyai svāhā
8.4.11.5 mahā-devyai svāhā
8.4.11.6 mahā-mānyāyai svāhā
8.4.11.7 sarva-siddhyai svāhā
8.4.11.8 dhanur[*938]-dharāyai svāhā
8.4.11.9 tayādityā
8.4.11.10 tat trīṇy[*939] eṣā
[*938] Text: thanur-
[*939] cf. VMP 6.33.5



8.1.191.1 nārāyaṇāya vidmahe vāsudevāya dhīmahi
tan no visṇuḥ pracodayāt
8.1.191.2 mahā-devyai ca vidmahe viṣṇu-patnyai ca dhīmahi
tan no lakṣmīḥ pracodayāt
8.1.191.3 dhanur[*940]-dharāyai vidmahe sarva-siddhyai ca dhīmahi
tan no dharā pracodayāt[*941]
8.1.191.4 śrī-bhū-sakhyai ca vidmahe viṣṇu-patnyai ca dhīmahi
tan no nīlāḥ[*942] pracodayāt
8.1.191.5 lokādhyakṣāya vidmahe dharādhyakṣāya dhīmahi
tan naḥ kūrmaḥ pracodayāt
[*940] Text: thanur-
[*941] cf. VMP 6.10.6
[*942] Text: nīḷāḥ



8.1.192.1 bhū-varāhāya vidmahe hiraṇya-garbhāya dhīmahi
tan naḥ kroḍaḥ pracodayāt
8.1.192.2 vajra-nakhāya vidmahe tīkṣṇa-da(gg)ṃṣṭrāya dhīmahi
tan no nārasi(g)ṃhaḥ pracodayāt
8.1.192.3 vāg-īśvarāya vidmahe hayagrīvāya dhīmahi
tan no ha(g)ṃsaḥ pracodayāt
8.1.192.4 vedāntāṃgāya vidmahe hayagrīvāya dhīmahi
tan no hayagrīvaḥ pracodayāt
8.1.192.5 haṃsa-haṃsāya vidmahe parama-haṃṣāya dhīmahi
tan no haṃsaḥ pracodayāt

8.1.193.1 dāśarathāya[*943] vidmahe sītā-vallabhāya dhīmahi
tan no rāmaḥ pracodayāt
8.1.193.2 dhanur-dharāya vidmahe rāma-bhadrāya dhīmahi
tan no rāmaḥ pracodayāt
8.1.193.3 sudarśanāya vidmahe heti-rājāya dhīmahi
tan naś cakraḥ pracodayāt
8.1.193.4 jvālā-cakrāya vidmahe mahā-cakrāya dhīmahi
tan naś cakraḥ pracodayāt
8.1.193.5 dāmodarāya vidmahe vāsudevāya dhīmahi
tan naḥ kṛṣṇaḥ pracodayāt
[*943] Text: dāśaradhāya


8.1.194.1 tat-puruṣāya vidmahe suparṇa-pakṣāya dhīmahi
tan no garuḍaḥ pracodayāt
8.1.194.2 viṣvaksenāya vidmahe vetra-hastāya dhīmahi
tan naś śāntaḥ pracodayāt
8.1.194.3 vedātmanāya vidmahe hiraṇya-garbhāya dhīmahi
tan no brahma pracodayāt
8.1.194.4 tat-puruṣāya vidmahe mahā-devāya dhīmahi
tan no rudraḥ pracodayāt
8.1.194.5 tat-puruṣāya vidmahe vakra-tuṇḍāya dhīmahi
taṃ no dantiḥ[*944] pracodayāt
[*944] MahānU (US): dantī; TA, MahānU (SV): dantiḥ


8.1.195.1 tat-puruṣāya vidmahe mahā-senāya dhīmahi
tan naṣ ṣaṇ-mukhaḥ[*945] pracodayāt
8.1.195.2 bhāskarāya vidmahe mahad-dyuti-karāya[*946] dhīmahi
tan no ādityaḥ[*947] pracodayāt
8.1.195.3 vaiśvānarāya vidmahe lālīlāya[*948] dhīmahe
taṃ no agniḥ pracodayāt
8.1.195.4 kātyāyanāya[*949] vidmahe kanya-kumāri[*950] dhīmahi
tan no durgiḥ pracodayāt
8.1.195.5 tath savitur vareṇyaṃ bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
[*945] MahānU (US): ṣaṣṭaḥ (SV): ṣaṇ-mukhaḥ
[*946] VMP: maha-dyuti-karāya; MahānU (SV): mahad-dyuti-karāya; (US): divākarāya
[*947] MahānU (US): sūryaḥ
[*948] MahānU (US): lālelāya
[*949] MahānU (US): kātyāyanyai; (SV): kātyāyānāya
[*950] MahānU (US): kanyā-kumāryai



8.1.196.1 śabda-rāśāya vidmahe vāyu-putrāya dhīmahi
taṃ no hanumat pracodayāt
8.1.196.2 tat-puruṣāya vidmahe cakra-tuṇḍāya dhīmahi
taṃ no nandiḥ pracodayāt
8.1.196.3 vārdhi-jātāya vidmahe mahā-śaṅkhāya dhīmahi
tan naś śaṅkhaḥ pracodayāt
8.1.196.4 ojo-balāya vidmahe atyucchrayāya dhīmahi
taṃ no dhvajaḥ pracodayāt
8.1.196.5 mahā-bhūtāya vidmahe viṣṇu-bhaktāya dhīmahi
tan naś śrī-bhūtaḥ pracodayāt

8.1.197.1 deva-rājāya vidmahe vajra-hastāya dhīmahi
tan naś śakraḥ pracodayāt
8.1.197.2 ruda-netrāya vidmahe śakti-hastāya dhīmahi
tan no vahniḥ pracodayāt
8.1.197.3 vaivasvatāya vidmahe daṇḍa-hastāya dhīmahi
tan no yamaḥ pracodayāt
8.1.197.4 niśā-carāya vidmahe khaḍga-hastāya dhīmahi
tan no nirṛtiḥ pracodayāt
8.1.197.5 sudhīśvarāya vidmahe pāśa-hastāya dhīmahi
tan no varuṇaḥ pracodayāt
8.1.197.6 jagat-prāṇāya vidmahe yaṣṭi-hastāya dhīmahi
tan no vāyuḥ pracodayāt
8.1.197.7 rāja-rājāya vidmahe dhanādhyakṣyāya dhīmahi
tan nas somaḥ pracodayāt
8.1.197.8 ruda-sakhāya vidmahe vaiśravaṇāya dhīmahi
tan naḥ kuberaḥ pracodayāt
8.1.197.9 yakṣeśvarāya vidmahe gadā-hastāya dhīmahi
tan no yakṣaḥ pracodayāt[*951]
[*951] mahā-devāya vidmahe śūla-hastāya dhīmahi tan naś śivaḥ pracodayāt


8.0.32 pracodayāt tan no ha(g)ṃsaḥ pracodayāt kṛṣṇaḥ pracodayād dantiḥ pracodayād dhiyo yo naḥ pracodayāc chrī-bhūtaḥ pracodayāt tan no varuṇaḥ pracodayād aṣṭau ca

8.1.198.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ
namo vāce namo vācas-pataye namo viṣṇave bṛhate karomi
8.1.198.2 oṃ śāntiś śāntiś śāntiḥ

8.0.33 namo brahmaṇe trīṇi

8.1.199.1 tac chaṃ yor[*952] ā vṛṇīmahe gātuṃ yajñāya gātuṃ yajña-pataye daivī svastir astu naḥ svastir mānuṣebhyaḥ
ūrdhvaṃ jigātu bheṣajam, śaṃ no astu dvi-pade śaṃ catus-pade, oṃ śāntiś śāntiś śāntiḥ
[*952] RVKh: chaṃyyor


8.0.34 tac chaṃyor ā vṛṇīmahe nava

8.1.200.1 namo vāce yā coditā yā cānūditā tasyai vāce namo namo vāce namo vācas-pataye nama ṛṣibhyo mantra-kṛdbhyo mantra-patibhyo mā mām ṛṣayo mantra-kṛto mantra-patayaḥ parādur māham ṛṣīn mantra-kṛto mantra-patīs parādāṃ vaiśvadevīṃ vācam udyāsa(g)ṃ śivām adastāṃ juṣṭāṃ devebhyaś śarma me dyauś śarma pṛthivī śarma viśvam idaṃ jagat
śarma candraś ca sūryaś ca śarma brahma-prajā-patī
8.1.200.2 bhūtaṃ vadiṣye bhuvanaṃ vadiṣye tejo vadiṣye yaśo vadiśye tapo vadiṣye brahma vadiṣye satyaṃ vadiṣye tasmā aham idam upastaraṇam upastṛṇa upastaraṇaṃ me prajāyai paśūnāṃ bhūyād upastaraṇam ahaṃ prajāyai paśūnāṃ bhūyāsaṃ prāṇāpānau mṛtyor mā pātaṃ prāṇāpānau mā mā hāsiṣṭaṃ madhu maniṣye madhu janiṣye madhu vakṣyāmi madhu vadiṣyāmi madhumatīṃ devebhyo vācam udyāsa(g)ṃ śuśrūṣeṇyāṃ manuṣyebhyas taṃ mā devā avantu śobhāyai pitaro inu madantu oṃ śāntiś śāntiś śāntiḥ

8.0.35 namo vāce catvāri

8.1.201.1 śaṃ no mitraś śaṃ varuṇaḥ śaṃ no bhavatv aryamā
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ
8.1.201.2 namo brahmaṇe
8.1.201.3 namas te vāyo
8.1.201.4 tvam eva pratyakṣaṃ brahmāsi
8.1.201.5 tvām eva pratyakṣaṃ brahma vadiṣyāmi
8.1.201.6 ṛtaṃ vadiṣyāmi
8.1.201.7 satyaṃ vadiṣyāmi
8.1.201.8 tan mām avatu
8.1.201.9 tad vaktāram avatu
8.1.201.10 avatu mām
8.1.201.11 avatu vaktāram
8.1.201.12 oṃ śāntiś śantiś śāntiḥ

8.0.36 satyaṃ vadiṣyāmi pañca ca
8.1.202.1 śaṃ no vātaḥ pavatāṃ mātariśvā[*953] śaṃ nas tapatu sūryaḥ
8.1.202.2 ahāni śaṃ bhavantu naś śa(g)ṃ rātriḥ prati dhīyatām
8.1.202.3 śam uṣā no vyucchatu śam āditya udetu naḥ
8.1.202.4 śivā naś śantamā bhava sumṛḍīkā sarasvatī
mā te vyoma saṃdṛśi
8.1.202.5 iḍāyai vāstv asi vāstumad vāstumanto bhūyāsma mā vāstoś cith sma hy avāstus sa bhuyād yo 'smān dveṣṭi yañ ca vayaṃ dviṣmaḥ
8.1.202.6 pratiṣṭhāsi pratiṣṭhāvanto bhūyāsma mā pratiṣṭhāyāś cith sma hy apratiṣṭhas sa bhūyād yo 'smān dveṣṭi yañ ca vayaṃ dviṣmaḥ
8.1.202.7 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ
tva(g)ṃ hi viśva-bheṣajo devānāṃ dūta īyase
8.1.202.8 dvāv imau vātau vāta ā sindhor ā parāvataḥ
dakṣaṃ me[*954] anya ā vātu parānyo vātu yad rapaḥ[*955]
[*953] VS omits
[*954] RV: te
[*955] VMP divides this verse making the second line the first line of chapter 203. The numbering is adjusted so that the complete verse comes at the end of chapter 202.



8.1.203.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ
tato no dehi jīvase tato no dhehi bheṣajam
8.1.203.2 tato no maha āvaha vāta ā vātu bheṣajam
śaṃbhūr mayobhūr no hṛde pra ṇa āyū(g)ṃṣi tāriṣat
8.1.203.3 indrasya gṛho 'si taṃ tvā prapadye sagus sāśvaḥ
saha yan me asti tena
8.1.203.4 bhūḥ prapadye bhuvaḥ prapadye suvaḥ prapadye bhūr bhuvas suvaḥ prapadye vāyuṃ prapadye inārtāṃ devatāṃ prapadye 'śmānam ākhaṇaṃ prapadye prajā-pater brahma-kośaṃ brahma prapadya oṃ prapadye
8.1.203.5 antarikṣaṃ ma urv antaraṃ bṛhad agnayaḥ parvatāś ca yayā vātas svastyā svastimān tayā svastyā svastimān asāni
8.1.203.6 prāṇāpānau mṛtyor mā pātaṃ prāṇāpānau mā mā hāsiṣṭaṃ
8.1.203.7 mayi medhāṃ mayi[*956] prajāṃ mayy agnis tejo dadhātu mayi medhāṃ mayi prajāṃ mayīndra indriyaṃ dadhātu mayi medhāṃ mayi prajāṃ mayi sūryo bhrājo dadhātu
[*956] TS omits


8.1.204.1 dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ
tan no mitro varuṇo māmahantām aditis sindhuḥ pṛthivī uta dyauḥ
8.1.204.2 kayā naś citra ā bhuvad ūtī sadāvṛdhas sakhā
kayā śaciṣṭhayāvṛtā
8.1.204.3 kas tvā satyo madānāṃ ma(g)ṃhiṣṭho mathsad[*957] andhasaḥ
dṛḍhā cid āruje vasu
8.1.204.4 abhī ṣu ṇas sakhīnām avitā jaritṝṇām
śataṃ bhavāsy ūtibhiḥ
8.1.204.5 vayas suparṇā upa sedur indraṃ priya-medhā ṛṣayo nādhamānāḥ
apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān
[*957] RV: matsad


8.1.205.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye
śaṃ yor abhi sravantu naḥ
8.1.205.2 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām
apo yācāmi bheṣajam
8.1.205.3 sumitrā na āpa oṣadhayas santu durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ
8.1.205.4 āpo hi ṣṭhā mayo-bhuvas tā na ūrje dadhātana
mahe raṇāya cakṣase
8.1.205.5 yo vaś śivatamo rasas tasya bhājayateha naḥ
uśatīr iva mātaraḥ
8.1.205.6 tasmā araṃ gamāma vo yasya kṣayāya jinvatha
āpo janayathā ca naḥ[*958]
[*958] VMP divides this verse making the second line the first line of chapter 206. The numbering is adjusted so that the complete verse comes at the end of chapter 205.


8.1.206.1 pṛthivī śāntā sāgninā śāntā sā me śāntā śuca(g)ṃ śamayatu
antarikṣa(g)ṃ śāntaṃ tad vāyunā śāntaṃ tan me śānta(g)ṃ śuca(g)ṃ śamayatu
8.1.206.2 dyauś śāntā sādityena śāntā sā me śāntā śuca(g)ṃ śamayatu
8.1.206.3 pṛthivī śāntir antarikṣa(g)ṃ śāntir dyauś śāntir
8.1.206.4 diśaś śāntir avāntara-diśāś śāntir agniś śāntir vāyuś śāntir ādityaś śāntiś candramāś śāntir nakṣatrāṇi śāntir
8.1.206.5 āpaś śāntir oṣadhayaś śāntir vanas-patayaś śāntir
8.1.206.6 gauś śāntir ajā śāntir aśvaś śāntiḥ puruṣaś śāntir brahmā śāntir brāhmanaś śāntiś śāntir eva śāntiś śāntir me astu śāntiḥ
8.1.206.7 tayāha(g)ṃ śāntyā sarva-śāntyā mahyaṃ dvi-pade catuṣ-pade ca śāntiṃ karomi śāntir me astu śāntiḥ
8.1.206.8 eha śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mottiṣṭhantam anūttiṣṭhantu mā mā(g)ṃ śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mā mā hāsiṣuḥ
8.1.206.9 udāyuṣā svāyuṣod oṣadhīnā(g)ṃ rasenotparjanyasya śuṣmeṇodasthām amṛtā(g)ṃ anu
8.1.206.10 tac cakṣur deva-hitaṃ purastāc[*959] chukram uccarat
paśyema śaradaś śataṃ jīvema śaradaś śataṃ nandāma śaradaś śataṃ modāma śaradaś śataṃ bhavāma śaradaś śata(g)ṃ śṛṇavāma śaradaś śataṃ prabravāma śaradaś śatam ajītās syāma śaradaś śataṃ jyok ca sūryaṃ dṛśe
8.1.206.11 ya udagān mahato 'rṇavād vibhrājamānas sarirasya madhyāth sa mā vṛṣabho lohitākṣas sūryo vipaścin manasā punātu
8.1.206.12 brahmaṇaś ścotany[*960] asi brahmaṇa āṇī stho brahmaṇa āvapanam asi dhāriteyaṃ pṛthivī brahmaṇā mahī dhāritam enena mahad antarikṣaṃ divaṃ dādhāra pṛthivī(g)ṃ sa-devāṃ yad ahaṃ veda tad ahaṃ dhārayāṇi mā mad vedo 'dhi visrasat
8.1.206.13 medhā-manīṣe māviśatā(g)ṃ samīcī bhūtasya bhavyasyāvaruddhyai sarvam āyur ayāṇi sarvam āyur ayāṇi
8.1.206.14 ābhir gīrbhir yad ato na ūnam āpyāyaya harivo vardhamānaḥ
yadā stotṛbhyo mahi gotrā rujāsi bhūyiṣṭha-bhājo adha te syāma
8.1.206.15 brahma prāvādiṣma tan no mā hāsīt
oṃ śāntiś śāntiś śāntiḥ
[*959] RV omits
[*960] VMP: brahmaṇa ścotany



8.0.37 parāvato dadhātu baddhāñ jinvatha dṛśe sapta ca

8.0.38[*961] tam eka-nemim ud vayan tamasa dhārāsu saptāgniś śuci-vratatamaś śuciḥ pra tad viṣṇur bhūḥ prapadye tejovat syāvas savitur agnim īḷe trir deva viṣṇor nu kam āśāsu saptasu vāstoṣ-pate śucī vo havyodyantaṃ vā hiraṇya-garbhas sam avartatendraṃ vo 'gne naya āyātu deva namas sute 'stabhnād yā pīvonnā madbhyas tirodhāstu[*962] hi śrutaṃ kanikradad īṅ-kārāyā-go-dānād omāsa rātrī vyakhyad āyatī hiraṇya-garbha viśva-jite viṣṇave svāhā nārāyaṇāya namo brahmaṇe tac chaṃ yor namo vāce śaṃ no mitraś śaṃ no vātaḥ pavatā(g)ṃ sapta-tri(g)ṃśat
[*961] 37 in book
[*962] Text: thirodhāstu



8.0.39[*963] tam eka-nemiṃ śaṅkhaṃ pratiṣṭhāpayāmi pūtaḥ pūtāntar bali rakṣakāy[]āgniś śuci-vratatama yo vā saṃyoga idaṃ viṣṇus tejovat syāvas savitur devasya tvā viṣṇor nu kaṃ citran devānā(g)ṃ śaṃ no devī raktāmbara-dharam āvāhayāmi nārāyaṇāyodyantaṃ vā tri-kadrukebhir ā vo rājā notthitāya svāhā viśva-jite nārāyaṇāya śaṃ no mitra(g)ṃ ṣaḍ uttara-dvi-śatatamam
tam eka-nemin tri-vṛta(g)ṃ ṣoḍaśāntam oṃ śāntiś śāntiś śāntiḥ
hariḥ oṃ
tatth sat
śrī kṛṣnārpaṇam astu
[*963] 206 in book



Vaikhānasa-mantra-praśna
(c) H.J. Resnick