Jiva Gosvami:
Satsamdarbha, part 6: Pritisamdarbha

Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrī-prīti-sandarbhaḥ

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||o||
tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||

[1]

atha prīti-sandarbho lekhyaḥ | iha khalu śāstra-pratipādyaṃ parama-tattvaṃ
sandarbha-catuṣṭayena pūrvaṃ sambaddham | tad-upāsanā ca tad-anantara-
sandarbheṇābhihitā | tat-krama-prāptatvena prayojanaṃ khalv adhunā
vivicyate |

puruṣa-prayojanaṃ tāvat sukha-prāptir duḥkha-nivṛttiś ca | śrī-bhagavat-
prītau tu sukhatvaṃ duḥkha-nivartakatvaṃ cātyantikam iti | etad uktaṃ bhavati
yat khalu parama-tattvaṃ śāstra-pratipādyatvena pūrvaṃ nirṇītaṃ, tad eva sad-
ananta-paramānandatvena siddham | śrutāv api saiṣānandasya mīmāṃsā
bhavati ity ārabhya mānuṣānandataḥ prājātyānanda-paryantaṃ daśa-kṛtvaḥ
śata-guṇitatayā krameṇa teṣām ānandotkarṣa-parimāṇaṃ pradarśya punaś
ca tato'pi śata-guṇatvena para-brahmānandaṃ pradarśyāpy aparitoṣāt yato
vāco nivartante ity ādi ślokena tad-ānandasyānantyatvam eva sthāpitaṃ
vilakṣaṇatvaṃ ca | ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syād
ity anena nānā-svarūpa-dharmato'pi tasya kevalānanda-svarūpatvam eva ca
darśitam | tathābhūta-mārtaṇḍādi-maṇḍalasya kevala-jyotiṣṭvavat |

atha jīvaś ca tadīyo'pi taj-jñāna-saṃsargābhāva-yuktatvena tan-māyā-
parābhūtaḥ sann ātma-svarūpa-jñāna-lopān māyā-kalpitopādhyāveśāc
cānādi-saṃsāra-duḥkhena sambadhyata iti paramātma-sandarbhādāv eva
nirūpitam asti | tata idaṃ labhyate parama-tattva-sākṣātkāra-lakṣaṇaṃ taj-
jñānam eva paramānanda-prāptiḥ | saiva parama-puruṣārtha iti |
svātmājñāna-nivṛttiḥ duḥkhātyanta-nivṛttiś ca nidāne tad-ajñāne gate sati
svata eva sampadyate | pūrvasyāḥ parama-tattva-svaprakāśatābhivyakti-
lakṣaṇa-mātrātmakatvād uttarasyāś ca dhvaṃsābhāva-rūpatvād
anaśvaratvam | uktaṃ ca pūrvasyāḥ parama-puruṣārthatvaṃ dharmasya hy
apavargasya ity ādinā [BhP 1.2.9],

tac-chraddadhānā munayo jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ bhaktyā śruta-gṛhītayā || ity antena [BhP 1.2.12] |

svataḥ sarva-duḥkha-nivṛttiś ca tatraivoktā - bhidyate hṛdaya-granthir [BhP
1.2.13] ity ādinā | śrī-viṣṇu-purāṇe ca -

nirastātiśayāhlāda-sukha-bhāvaika-lakṣaṇā |
bheṣajaṃ bhagavat-prāptir ekāntātyantikī matā || [ViP 6.5.59] iti |

śrutau ca - ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti [TaittU 2.4.1] |
eṣa eva ca mukti-śabdārthaḥ | saṃsāra-bandha-ccheda-pūrvakatvāt | yathoktaṃ
śrī-sūtena -

yadaivam etena viveka-hetinā
māyā-mayāhaṅkaraṇātma-bandhanam |
chittvācyutātmānubhavo 'vatiṣṭhate
tam āhur ātyantikam aṅga samplavam || [BhP 12.4.34] iti |

acyutākhye ātmani paramātmani anubhavo yasya tathābhūtaḥ san avatiṣṭhate
yat tam ātyantikaṃ samplavaṃ muktim āhur ity arthaḥ |

atha muktir hitvānyathā-rūpaṃ svarūpeṇa vyavasthitir ity [BhP 2.10.6] etad api
tat-tulyārtham eva | yataḥ svarūpeṇa vyavasthitir nāma svarūpa-sākṣātkāra
ucyate | tad-avasthāna-mātrasya saṃsāra-daśāyām api sthitatvāt | anyathā-
rūpatvasya ca tad-ajñāna-mātrārthatvena tad-dhānau taj-jñāna-paryavasānāt |
svarūpaṃ cātra mukhyaṃ paramātma-lakṣaṇam eva | raśmi-paramāṇūnāṃ
sūrya iva sa eva hi jīvānāṃ paramo'ṃśi-svarūpaḥ | yathoktaṃ brahmāṇaṃ prati
śrīmatā garbhodaśāyinā -

yadā rahitam ātmānaṃ bhūtendriya-guṇāśayaiḥ |
svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati || [BhP 3.9.33] iti |

upetaṃ yuktam ity evākliṣṭo'rthaḥ | jīva-svarūpasyaiva gauṇānandatvaṃ
darśitam | tasmāt priyatamaḥ svātmety uktvā [BhP 10.14.54] -

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so'py atra dehīvābhāti māyayā || ity anena [BhP 10.14.55],

jīva-parayor abheda-vādas tu paramātma-sandarbhādau viśeṣato'pi
parihṛto'sti | ataeva niradhārayac chrutiḥ raso vai saḥ rasaṃ hy evāyaṃ
labdhvānandī bhavati [Taitt 2.7.1] iti | atrāṃśenāṃśi-prāptiś ca dvidhā
yojanīyā | tatrādyā brahma-prāptir māyā-vṛtty-avidyā-nāśānantaraṃ kevala-
tat-svarūpa-śakti-lakṣaṇa-tad-vijñānāvirbhāva-mātram | sā ca sva-sthāna eva
vā syāt | krameṇa sarva-loka-sarvāvaraṇātikramānantaraṃ vā syāt | upāsanā-
viśeṣānusāreṇa | dvitīyā bhagavat-prāptiś ca tasya vibhor apy asarva-
prakaṭasyatasminn evāvirbhāvena | vibhunāpi vaikuṇṭhe sarva-prakaṭena
tenācintya-śaktinā sva-caraṇāravinda-sānnidhya-prāpaṇayā ca |

tad evaṃ sthite, sā ca muktir utkrānta-daśāyāṃ jīva-daśāyām api bhavati |
utkrāntasyopādhy-abhāve'pi tadīya-svaprakāśatā-lakṣaṇa-
dharmāvyavadhānasyaitat-sākṣātkāra-rūpatvāt | jīvatas tat-sākṣātkāreṇa
māyā-kalpitasyānyathā-bhāvasya mithātvāvabhāsāt saiṣā muktir
evātyantika-puruṣārthatayopadiśyate -

tatrāpi mokṣa evārtha ātyantikatayeṣyate |
traivargyo 'rtho yato nityaṃ kṛtānta-bhaya-saṃyutaḥ || [BhP 4.22.35]

iti śrī-pṛthuṃ prati śrī-sanat-kumāreṇa | śrutiś ca - yenāhaṃ nāmṛtaḥ syāṃ
kim ahaṃ tena kuryām [BAU 2.4.3] iti | tad evaṃ parama-tattva-
sākṣātkārātmakasya tasya mokṣasya parama-puruṣārthatve sthite punar
vivicyate | tac ca paramaṃ tattvaṃ dvidhāvirbhavati | aspaṣṭa-viśeṣatvena
spaṣṭa-svarūpa-bhūta-viśeṣatvena ca | tatra brahmākhyāspaṣṭa-viśeṣa-para-
tattva-sākṣātkārato'pi bhagavat-paramātmādy-ākhya-spaṣṭa-viśeṣa-tat-
sākṣātkārasyotkarṣaṃ bhagavat-sandarbhe [87] -

jijñāsitam adhītaṃ ca brahma yat tat sanātanam |
tathāpi śocasy ātmānam akṛtārtha iva prabho || [BhP 1.5.4]

ity ādi-prakaraṇa-praghaṭṭakena darśitavān asmi | atrāpi vacanāntaraṃ
darśayiṣyāmi | tasmāt paramātmatvādi-lakṣaṇa-nānāvastha-bhagavat-
sākṣātkāra eva tatrāpi paramaḥ | tatra saty api nirupadhi-prīty-āspadatva-
svabhāvasya tasya svarūpa-dharmāntara-vṛnda-sākṣātkṛtau paramatve prīti-
bhakty-ādi-saṃjñaṃ priyatva-lakṣaṇa-dharma-viśeṣa-sākṣātkāram eva
paramatamatvena manyante | tayā prītyaivātyantika-duḥkha-nivṛttiś ca | yāṃ
prītiṃ vinā tat-svarūpasya tad-dharmāntara-vṛndasya ca sāksātkāro na
sampadyate | yatra sā tatrāvaśyam eva sampadyate | yāvaty eva prīti-sampattis
tāvaty eva tat-sampattiḥ | sampadyamāne sampanne ca tasmin sādhikam
āvirbhavati | tad etat sarvam api yuktam eva | parama-sukhaṃ khalu bhagavatas
tad-guṇa-vṛndasya ca svarūpam | sukhaṃ ca nirupādhi-prīty-āspadam | tatas
tad-anubhave prīter eva mukhyatvam iti | tasmāt puruṣeṇa saiva
sarvadānveṣitavyeti puruṣa-prayojanatvaṃ tatraiva paramatamam iti sthitam |
krameṇodāhriyate |

tatra saty apīty ādikam -

sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.33]

ity ādi śrī-bhagavad-vākyādau | tayety ādikam |

prītir na yāvan mayi vāsudeve
na mucyate deha-yogena tāvat | [BhP 5.5.6] iti śrī-ṛṣabhadeva-vākye |

yām ity ādikaṃ -

bhaktyāham ekayā grāhyaḥ
śraddhayātmā priyaḥ satām | [BhP 11.14.21] iti śrībhagavad-vākye |

sampadyamāne ity ādikaṃ -
mad-rūpam advayaṃ brahma madhyādyanta-vivarjitam |
sva-prabhaṃ saccidānandaṃ bhaktyā jānāti cāvyayam || iti vāsudevopaniṣadi |

yatretyādikaṃ -
bhaktir evainaṃ nayati, bhaktir evainaṃ darśayati
bhakti-vaśaḥ puruṣo bhaktir eva bhūyasī || iti māṭhara-śrutau |
yāvatītyādikam -

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam || kavi-yogeśvara-vākye [BhP 11.2.42]

evaṃ tat tvam asi [ChU 6.8.7] ity-ādi-śāstram api tat-prema-param eva jñeyam |
tvam evāmuka itivat | kiṃ ca loka-vyavahāro'pi tat-para eva dṛśyate | sarve hi
prāṇinaḥ prīti-tātparyakā eva | tad-artham ātma-vyayāder api darśanāt |
kintu yogya-viṣayam alabdhvā tais tatra tava sā parivarjyate | ataḥ sarvair eva
yoga-tad-viṣaye'nveṣṭum iṣṭe sati śrī-bhagavaty eva tasyāḥ paryavasānaṃ
syād iti | tad evaṃ bhagavat-prīter eva parama-puruṣārthatve samarthite
sādhūktaṃ ôatha prīti-sandarbho lekhyaö ity ādi |

sa eṣa eva parama-puruṣārthaḥ krama-rītyā sarvopari darśayituṃ
saṃdṛbhyate | tatrokta-lakṣaṇasya mukti-sāmānyasya śāstra-prayojanatvam
āha - sarva-vedāntety ādau kaivalyaika-prayojanam iti [BhP 12.13.12] | kevalaḥ
śuddhaḥ tasya bhāvaḥ kaivalyam | tad ekam eva prayojanaṃ parama-
puruṣārthatvena pratipādyaṃ yasya tad idaṃ śrī-bhāgavatam iti pūrva-
ślokasthenānvayaḥ | doṣa-mūlaṃ hi jīvasya parama-tattva-jñānābhāva evety
uktam - bhayaṃ dvitīyābhiniveśataḥ syād ity ādau [BhP 12.2.37], īśād
apetasyety ādibhiḥ | atas taj-jñānam eva śuddhatvam iti kaivalya-śabdasyātra
pūrvavat tad-anubhava eva tāt-paryam |

athavā kaivalya-śabdena paramasya svabhāva evocyate | yathā skānde -

brahmeśānādibhir devair yat prāptuṃ naiva śakyate |
sa yat svabhāvaḥ kaivalyaṃ sa bhavān kevalo hare || iti |

kvacit svārthika-tad-dhitāntena kaivalya-śabdenāpi parama ucyate | yathā śrī-
dattātreya-śikṣāyāṃ -

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ |
kevalānubhavānanda-sandoho nirupādhikaḥ || iti [BhP 11.9.18] |

tathāpy ubhayathaiva tad-anubhava eva tāt-paryam | tat-svabhāvam eva vā |
tam evānubhāvayitum idaṃ śāstraṃ pravṛttam ity arthaḥ |

|| 12.13 || śrī-sūtaḥ || 1 ||

[2]

tathā cānyatra -

etāvān eva manujair yoga-naipuṇya-buddhibhiḥ |
svārthaḥ sarvātmanā jñeyo yat-parātmaika-darśanam || [BhP 6.16.63]

ṭīkā ca - na cātaḥ paraḥ puruṣo'stītyāha etāvān iti | parasyātmana ekaṃ
darśanam iti yat etāvān evety eṣā | paramātmanaḥ kevalasya darśanam iti
vā |

|| 6.16 || śrī-śaṅkarṣaṇaś citreketum || 2 ||

[3]

saiṣā hi muktir utkrānta-daśāyāṃ dvidhā bhavati sadya eva ca, krama-rītyā
ca | tatra pūrvā | dvitīye sthiraṃ sukhaṃ cāsanam [BhP 2.2.15] ity ādi
prakaraṇānte visṛjet paraṃ yata ity atra [BhP 2.2.21] | uttarā ca tad-anantaraṃ
yadi prayāsyan nṛpa pārameṣṭyam ity ādau [BhP 2.2.22] tenātmanātmānam
upaiti śāntam ity atra [BhP 2.2.31] | jīvad-daśāyām api sā tu tad-viśeṣaṣv
agrato darśanīyā | tatra brahma-sākṣātkāra-lakṣaṇāṃ jīvan-muktim āha -

yatreme sad-asad-rūpe pratiṣiddhe sva-saṃvidā |
avidyayātmani kṛte iti tad-brahma-darśanam || [BhP 1.3.33]

yatra yasmin darśane sthūla-sūkṣma-rūpe śarīre sva-saṃvidā jīvātmanaḥ
svarūpa-jñānena pratiṣiddhe bhavataḥ | kena prakāreṇa ? vastuta ātmani te
na sta eva kintv avidyayaivātmani kṛte adhyaste iti etat prakāreṇety arthaḥ |
tad brahma-darśanam iti yat-tador anvayaḥ | brahmaṇo darśanaṃ
sākṣātkāraḥ | yatra sva-saṃvidety uktyā jīva-svarūpa-jñānam api tad-āśrayam
eva bhavati iti | tathā kevala-sva-saṃvidā te niṣiddhe na bhavata iti ca
jñāpitam | tataś ca jīvata evāvidyā-kalpita-māyā-kārya-sambandha-
mithyātva-jñāpaka-jīva-svarūpa-sākṣātkāreṇa tādātmyāpanna-brahma-
sākṣātkāro jīvan-mukti-viśeṣa ity arthaḥ ||

||1.3|| śrī-sūtaḥ || 3 ||

[4]

īdṛśam eva tan-mukti-lakṣaṇaṃ śrī-kāpileye muktāśrayam (BhP 3.28.35-38)
ity ādi-catuṣṭaye darśitam | tatra hi pratinivṛtta-guṇa-pravāhaḥ san ātmānam
parmātmānam īkṣata iti muktāśrayam ity ādau sva-svarūpa-bhūte mahimni
avasthito niṣṭhāṃ prāptaḥ sann upalabdha-parātma-kāṣṭha iti so'py etayety
ādau svarūpaṃ jīva-brahmaṇo yāthātmyaa-madhyagamad iti dehaṃ cety
ādau | evaṃ pratibuddha-vastur iti deho'pīty ādau ceti | tasmād asya
prārabdha-karma-mātrāṇām anabhiniveśenaiva bhogaḥ | evam evoktaṃ tatra
ko mohaḥ kaḥ śoka ekatvam anupaśyata iti (Īśopaniṣad 7) |

athāntimāṃ brahma-sākṣātkāra-lakṣaṇāṃ muktim āha -

yady eṣoparatā devī māyā vaiśāradī matiḥ |
sampanna eveti vidur mahimni sve mahīyate || (BhP 1.3.34)

eṣā jīvan-mukti-daśāyāṃ sthitā viśāradena parameśvareṇa dattā devī
dyotamānā matir vidyā tad-rūpā yā māyā svarūpa-śakti-vṛtti-bhūta-
vidyāvirbhāva-dvāra-lakṣaṇā sattvamayī māyā-vṛttiḥ sā yadi uparatā nivṛttā
bhavati | tadā vyavadhānābhāsasyāpi rāhityāt sampanno labdha-
brahmānanda-sampattir eveti vidur munayaḥ | tataś ca tat-sampatti-lābhāt sve
mahimni svarūpa-sampattāv api mahīyate pūjyate | prakṛṣṭa-prakāśo
bhavatīty arthaḥ ||

|| 1.3 || śrī-sutaḥ || 4 ||

[5]

atra pūrve tattva-bhagavat-paramātma-sandarbheṣv evaṃ mūlyena śruty-
ādibhiś ca partipāditam | (page 6)

jīvākhya-samaṣṭi-śakti-viśiṣṭasya parama-tattvasya khalv aṃśa eko jīvaḥ |
sa ca tejo-maṇḍalasya bahiś cara-raśmi-paramāṇur iva parama-cid-eka-rasasya
tasya bahiś cara-cit-paramāṇuḥ | tatra tasya vyāpakatvāt tad-eka-deśatvam eva
jīve syāt | nirākāratayā tad-ekadeśatvaṃ na viruddham | tathāpi
bahiścaratvaṃ tad-āśrayitvāt | taj-jñānābhāvāt chāyayā raśmivat
māyayābhibhāvyatvāc ca bahiścaratvaṃ vyapadiśyate | raśmi-sthānīyatvaṃ ca
tad-vyatirekād vyatirekitayā yas tadāśrayi-bhāvaḥ | yā ca pūrva-yuktyā
bahiścaratve'py ekavastutva-śrutis tadādibhir gamyate | śaktitvaṃ ca tad-
rūpatayaiva tadīya-līlopakaraṇatvāt | aṇutvaṃ ca śabdāt hari-candana-
binduvat tasya prabhāva-lakṣaṇa-guṇenaiva sarva-deha-vyāpteḥ | sarvaṃ caitat
paramasyācintya-śaktimayatvād aviruddham iti pūrvaṃ dṛḍhīkṛtam asti śrutes
tu śabda-mūlatvāt [Vs 2.1.17] iti nyāyena, ekadeśa-sthitasyāgner ity ādinā ca |
tatra jīveśvarayor atyantābhede yugapad avidyāvidyāśratvāy-anupapattiś ca
pūrvaṃ vivṛtā | tattvam asi ity ādau lakṣaṇā tv atyantābhede tad-aṃśatve ca
samānaiva | parama-tattvasya niraṃśatva-śrutis tu dvidhā pravartate | tatra
kevala-viśeṣya-lakṣaṇa-nirdeśa-parāyā mukhyaiva pravṛttiḥ | ānanda-
mātratvāt tasya | ānandaika-rūpasya tasya svarūpa-śakti-viśiṣṭasya nirdeśa-
parāyās tu prākṛtāṃśa-leśa-rāhitya-mātre tātparyād gauṇī pravṛttiḥ | sarva-
śakti-viśiṣṭasya tasya tu sarvāṃśitvaṃ gītam eva |

tad evaṃ tasya raśmi-paramāṇu-sthānīyāṃśatve siddhe tadvat sarvasyām api
daśāyāṃ kartṛtva-bhoktṛtvādi-svarūpa-dharmā api sidhyanti | tadvad eva ca
parameśvara-śakty-anugraheṇaiva te kārya-kṣamā bhavanti tatra teṣāṃ
prakṛti-vikāra-maya-kartṛtvādikaṃ tadīya-māyā-śakti-mayānugraheṇa |
ataeva tat-sambandhāt teṣāṃ saṃsāraḥ | svānubhava-brahmānubhava-
bhagavad- (page 7) anubhava-kartṛtvādikaṃ tu tadīya-svarūpa-śakty-
anugraheṇa | yatra tasya sarvam ātmaivābhūt tat kena kaṃ paśyed [BAU
2.4.14] śrutiś ca | tat-svarūpa-śaktiṃ vinā tad-darśanāsāmārthyaṃ dyotayati
yam evaiṣa vṛṇute tena labhya [KaṭhU 1.2.23] ity ādi-śruteḥ |

ataeva svarūpa-śakti-sambandhān māyāntardhāne teṣāṃ saṃsāra-nāśaḥ |
yeṣāṃ tu mate muktāv ānandānubhavo nāsti | teṣāṃ pumarthatā na
sampadyate | sato'pi vastunaḥ sphuraṇābhāve nirarthakatvāat | na ca sukham
ahaṃ syām iti kasyacid icchā, kintu sukham ahan anubhavāmi ity eva | tataś
ca pravṛtty-abhāvāt tādṛśa-puruṣārtha-sādhana-preraṇāpi śāstre vyarthaiva
syāt | tan-mate kevalānanda-rūpasyājñāna-duḥkha-sambandhāsambhavāt tan-
nivṛtti-rūpaś ca puruṣārtho na ghaṭate | vigītaṃ tv īdṛśa-puruṣārthatvaṃ
prācīnabarhiṣaṃ prati śrī-nārada-vākye duḥkha-hāniḥ sukhāvāptiḥ śreyas
tan neha ceṣyate [BhP 4.25.4] tasmād asty evānubhavaḥ | tathā ca śrutiḥ -
rasaṃ hy evāyaṃ labdhvānandī bhavati iti | ātma-ratiḥ ātma-krīḍaḥ [ChāU
7.25.2] ity ādiś ca |

yathā viṣṇudharme -

bhinne dṛtau yathā vāyur naivānyaḥ saha vāyunā |
kṣīṇa-puṇyāgha-bandhas tu tathātmā brahmaṇā saha ||
tataḥ samasta-kalyāṇa-samasta-sukha-sampadām |
āhlādam anyam akalaṅkam avāpnoti śāśvatam ||
brahma-svarūpasya tathā hy ātmano nityadaiva saḥ |
vyutthānakāle rājendra āste hi atirohitaḥ ||
ādarśasya malābhāvād vaimalyaṃ kāśate yathā |
jñānāgni-dagdha-heyasya sa hlādo hy ātmanas tathā ||
yathā heya-guṇa-dhvaṃsād avabodhādayo guṇāḥ |
prakāśante na janyante nityā evātmano hi te ||
jñānaṃ vairāgyam aiśvaryaṃ dharmaś ca manujeśvara |
ātmano brahma-bhūtasya nityam eva catuṣṭayam ||
etad advaitam ākhyātam eṣa eva tavoditaḥ |
ayaṃ viṣṇur idaṃ brahma tathaitat satyam uttamam || iti |

atra jīva-brahmaṇor aṃśāṃitvāṃśenaiva vāyu-dṛṣṭāntaḥ | aṃśatve'pi
bahiraṅgatvaṃ tv anyato jñeyam | ataḥ pṛthag-īśvare svarūpa-bhūtānubhave
ca sati tad-vaimukhyenānādinā labdha-cchidrayeśa-māyayā tad-anubhava-
lopādeḥ sambhavāt kathañcit sāmmukhyena tad-anugrahān nivṛttiś cāsti |
ānandaṃ brahmaṇo vidvān [TaittU 2.4.1] ity ādi śruteḥ | na tasmāt prāṇā
utkrāmanti atraiva samavalīyante brahmaiva san brahmāpy eti [BAU 4.4.6] ity
atrāpi |

anyo brahma-bhāvas tathānyo brahmaṇy apyaya iti spaṣṭam | brahma-
bhāvānantaraṃ tad-apyayasya punar abhidhānāt | apy eteḥ karmatayā brahma-
nirdeśāc ca | tataś ca brahmaiva sann iti tat-sāmya-tat-tādātmyāpattyāv
abheda-nirdeśaḥ | evaṃ brahma veda brahmaiva bhavati [MuṇḍU 3.2.8] ity
atrāpi vyākhyeyam |

kvacid ekatva-śabdenāpi tathaivocyate | atra tat-sāmyaṃ yathoktam -
nirañjanaṃ parama-sāmyam upaiti [MuṇḍU 3.2.3] ity ādi śrutau | idaṃ jñānam
upāśritya mama sādharmyam āgatā (page 8) [Gītā 14.2] iti gītopaniṣatsu ca |

ubhayaṃ coktaṃ spaṣṭam eva -

yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati |
evaṃ muner vijānata ātmā bhavati gautama || [Kaṭh U 2.1.15]

tatraiva-kāreṇa na tu tad eva bhavati na tu vā tad-asādharmyeṇa pṛthag
upalabhyata iti dyotyate | skānde ca -

udake tūdakaṃ siktaṃ miśram eva yathā bhavet |
tad vai tad eva bhavati yato buddhiḥ pravartate ||
evam evaṃ hi jīvo'pi tādātmyaṃ paramātmanā |
prāpto'pi nāsau bhavati svātantryādi-viśeṣaṇāt || iti |

bimba-pratibimba-nirdeśaś ca ambuda-grahaṇād [Vs. 3.2.19] ity ādi-sūtra-
dvaye gauṇa eva yojitaḥ | evam evaiṣa saṃprasādo'smāc charīrāt samutthāya
paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate [ChāU 8.12.3] ity atrāpi
tathaiva bhedaḥ pratipāditaḥ | śrī-viṣṇu-purāṇe'pi vibheda-janake'jñāne
nāśam [ViP 6.7.84] ity ādau devādi-bheda-nāśānantaraṃ brahmātmanor
bhedaṃ na ko'py asantaṃ kariṣyati api tu santam eva kariṣyatīti vyākhyātam
eva |

evam eva ṭīkā-kṛdbhiḥ sammataṃ śrī-gopānāṃ brahma-sampatty-anantaram
api vaikuṇṭha-darśanam | tasmāt sādhu vyākhyātam yady eṣoparata ity ādi
[BhP 1.3.34] tad evaṃ brahma-sampattir vyākhyātā |

tatra śrī-viṣṇu-purāṇe paramārtha-nirṇaye rahūgaṇaṃ prati jaḍa-bharata-
vākyaṃ yathā | tatra kevala-brahmānubhavasyaiva parmārthatvaṃ nirṇetuṃ
yajñādy-apūrvasya tāvad aparamārthatvaṃ caturbhir uktam --

ṛg-yajuḥ-sāma-niṣpādyaṃ yajña-karma-mataṃ tava |
paramārtha-bhūtaṃ tatrāpi śrūyatāṃ gadato mam ||
yat tu niṣpādyate kāryaṃ mṛdā kāraṇa-bhūtayā |
tat-kāraṇānugamanāj jāyate nṛpa mṛn-mayam ||
evaṃ vināśi-dravyaiḥ samid-ājya-kuśādibhiḥ |
niṣpādyate kriyā yā tu sā bhavitrī vināśinī ||
anāśī paramārthaś ca prājñair abhupagamyate |
tat tu nāśi na sandeho nāśi-dravyopapāditam || [ViP 2.14.21-24] iti |

etad-dṛṣṭāntena pūjādimaya-bhakter api tādṛśatvaṃ nānumeyam |
apūrvavad-bhakter niṣpādyatvābhāvāt | guṇamayaṃ hi niṣpādyaṃ syāt
nāguṇamayam | kaivalyaṃ sāttvikaṃ jñānam [BhP 11.25.24] ity ārabhya
ekādaśe śrī-bhagavataivāguṇamayatvam aṅgīkṛtam | ataḥ svarūpa-śakti-
vṛtti-viśeṣatvena tasyāḥ bhagavat-prasāde sati svayam āvirbhāva eva na
janma | (page 9)

sa cāvirbhāvo'nanta eva tadīya-phalānantya-śravaṇāt | tasmāt
parmeśvarānāśrayatvaṃ tatropādhir bhaviṣyati | hiṃsāyāṃ pāpotpatty-
anumitāv avihitatatvavat | jñāna-prakaraṇe cāsmin bhaktir na prastūyata iti
sādhāraṇa-yajñādikam upādāyaiva pravṛttiś ceyam | tad evaṃ yajñādi-
karmāpūrvasya vināśitvād aparamārthatvam uktvā niṣkāma-karmaṇo'pi
sāhdanatvenārthāntarasyaiva sādhyatvāt tādṛśatvam uktam ekena --

tad evāphaladaṃ karma paramārtho matas tava |
mukti-sādhana-bhūtatvāt paramārtho na sādhanam || [ViP 2.14.25] iti |
atra bhakteḥ sādhana-bhūtatve na tādṛśatvaṃ mantavyam | bhagavat-prema-
vilāsa-rūpatayā siddhānām api tad-atyāga-śravaṇāt | tasmād idam api
pūrvavat jñeyam |

nanu, śuddha-jīvātma-dhyānasya paramārthatvaṃ bhavet, mukti-daśāyām api
sphūrty-aṅgīkāreṇa tad-rūpasya tasyānaśvaratvāt | tad-ācchādanād adhunā
saṃsāra iti tasyaiva sādhyatvāc ca | tatroktam ekena --

dhyānaṃ ced ātmano bhūpa paramārthārtha-śabditam |
bheda-kāri-parebhyas tat paramārtho na bhedavān || [ViP 2.14.26] iti |

yad-vijñānena sarva-vijñānaṃ bhavati tad eva brahma śrutau paramārthatvena
pratijñātam | sarva-vijñāna-mayatvaṃ ca tasya sarvātmatvāt | agni-vijñānaṃ hi
jvālā-visphuliṅgāder api vijñāpakaṃ bhavati | ekasya jīvasya tu tadīya-jīva-
śakti-lakṣaṇāṃśa-paramāṇutvam ity atas tasya tat-sphuraṇasya ca bhedavato
na paramārthatvam ity arthaḥ |

nanu jīvātma-paramātmanor ekatra-sthiti-bhāvanayātyanta-saṃyoge
prādurbhūte sati tasyāpi sarvātmanā syāt, tad-abhedāpatteḥ | sa ca yogo na
vinaśvaraḥ | jñānānantara-siddhatvāt | tasmāt tayor yoga eva paramārtho
bhavatu | tatroktam ekena --

paramātmātmanor yogaḥ paramārtha itīṣyate |
mithyaitad anyad dravyaṃ hi naiti tad-dravyatāṃ yataḥ || [ViP 2.14.27] iti |

etat paramārthatvaṃ mithyaiveṣyata ity arthaḥ | hi niścitam | yato yasmāt jīva-
lakṣaṇam anyad dravyaṃ tad-dravyatāṃ paramātma-lakṣaṇa-dravyatāṃ na
yāti | tasmāt mahā-tejaḥ praviṣṭa-svalpa-tejovad atyanta-saṃyogato'py
abhedānupapattes tayor yogo'pi na paramārtha iti bhāvaḥ | athavātra yoga-
śabdenaikatvam evocyate | tataś caitad ekatvam iti vyākhyeyam | śeṣaṃ
pūrvavat |

tad evaṃ pūrva-pakṣān niṣidhya uttara-pakṣaṃ sthāpayitum upakrāntam
ekena --

tasmāt śreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ |
paramārthas tu bhūpālaa saṅkṣepāc chrūyatāṃ mama || [ViP 2.14.28] iti |

śreyāṃsi paramārtha-sādhanāni | paramārtha-nirdeśas trayeṇoktaḥ --

eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ |
janma-vṛddhyādi-rahita ātmā sarva-gato'vyayaḥ ||
para-jñānayo'sadbhirnāma-jāty-ādibhir vibhuḥ |
na yogavān na na yutko'bhūn naiva pārthiva yokṣyati ||
tasyātma-para-deheṣu sato'py ekamayaṃ hi yat |
vijñānaṃ paramārtho'sau dvitano'tathya-darśinaḥ || [ViP 2.14.29-31] iti |

ekaḥ | na tu jīvā ivāneke | jvālā-visphūliṅgeṣv agnir iva sva-śaktiṣu sva-
kāryeṣu sarveṣu vyāpnotīti vyāpi | sarva-gata ity anena jīva iva nākhaṇḍe
dehe prabhāvenaiva vyāpīti jñāpitam | jīva-jñānād api paraṃ yaj-jñānaṃ tan-
mayaḥ tat-prakāśa-pradhānaḥ | asadbhir iti viśeṣaṇāt bhagavad-rūpe
prakāśye'pi sadbhiḥ svarūpa-siddhair eva nāmādibhir yogavān bhavatīti
vijñāpitam | tasyaivaṃ-lakṣaṇasya paramātma-rūpeṇātma-para-deheṣu
ātmanaḥ pareṣām api deheṣu tat-tad-upādhi-bhedena pṛthak pṛthag iva
sato'pi ekaṃ tadīyaṃ sva-svarūpaṃ tan-mayaṃ tad-ātmakaṃ yad-vijñānaṃ tad-
anubhavaḥ (page 10) asāv eva paramārthaḥ | anāśitvāt sādhyatvāt sarva-
vijñānāntarbhāvavattvāc ceti bhāvaḥ | ye tu dvaitinaḥ tat-tad-upādhi-dṛṣṭyā
tasyāpi bhedaṃ manyante | tad-vijñānena sarva-vijñānāntarbhāvaṃ ca na
manyante | te punar atathya-darśina eveti |

tatropādhi-bhedair aṃśa-bhede'py abhedo dṛṣṭāntena sādhito dvābhyām -

veṇu-randhra-vibhedena bhedaḥ ṣaḍ-jādi-saṃjñtaḥ |
abheda-vyāpinī vāyos tathā tasya mahātmanaḥ ||
ekatvaṃ rūpa-bhedaś ca bāhya-karma-pravṛttijaḥ |
devādibheda-madhyās te nāsty evācaraṇo hi saḥ || [ViP 2.14.32-33] iti |

tathā tasyaikatvam ity anvayaḥ | rūpasya tat-tad-ākārasya bhedas tu bāhyasya
tadīya-bahiraṅga-cid-aṃśasya jīvasya yā karma-pravṛttis tato jātaḥ | sa tu
paramātmā devādi-bhedam antaryāmitayaivādhiṣṭhāyās te tat-tad-upādhi-
sambandhābhāvāc ca nāsty evāvaraṇaṃ yasya tathā-bhūtaḥ sann iti | tasmāt
tasya devādi-rūpatā tu sva-līlā-mayy eveti bhāvaḥ |

atha śrī-bhagavat-sāksātkārasya muktitvam āha --
tato vidūrāt parihṛtya daityā; daityeṣu saṅgaṃ viṣayātmakeṣu |
upeta nārāyaṇam ādi-devaṃ; sa mukta-saṅgair iṣito 'pavargaḥ || [BhP 7.6.18]

ṭīkā ca - yasmāt sa evāpavarga iṣṭaḥ ity eṣā | atra nārāyaṇasyāpavargatvaṃ
tat-sākṣātkṛtāv eva paryavasyati | tasyā eva saṃsāra-dhvaṃsa-pūrvaka-
paramānanda-prāpti-rūpatvāt tad-astitva-mātratve tādṛśatvābhāvāc ca ||

|| 7.6 || śrī-prahlādaḥ || 5 ||

[6]

tathā -

satyāśiṣo hi bhagavaṃs tava pāda-padmam
āśīs tathānubhajataḥ puruṣārtha-mūrteḥ |
apy evam arya bhagavān paripāti dīnān
vāśreva vatsakam anugraha-kātaro 'smān || [BhP 4.9.17]

ṭīkā ca - he bhagavan ! puruṣārthaḥ paramānandaḥ sa eva mūrtir yasya tasya
eva pāda-padmam | āśiṣo rājyādeḥ sakāśāt satyā āśīḥ paramārtha-phalam |
hi niścitam | kasya, tathā tena prakāreṇa tvam eva puruṣārtha ity evaṃ
niṣkāmatayā anubhajataḥ | yadyapy evaṃ tathāpi he arya he svāmin dīnān
sakāmān apy asmān ity ādikā |

|| 4.9 || dhruvaḥ śrī-dhruva-priyam || 6 ||

[7]

sa cātma-sākṣātkāro dvividhaḥ | antarāvirbhāva-lakṣaṇo bahir-āvirbhāva-
lakṣaṇaś ca | (page 11) yathā -

pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34] ity ādau |

te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam || [BhP 3.15.38] ity ādau ca |

tatrāntaḥ-sākṣātkāre yogyatā śrī-rudra-gīte -

na yasya cittaṃ bahir-artha-vibhramaṃ
tamo-guhāyāṃ ca viśuddham āviśat |
yad-bhakti-yogānugṛhītam añjasā
munir vicaṣṭe nanu tatra te gatim || [BhP 4.24.59]

tatra teṣāṃ pūrvoktānāṃ satāṃ bhakti-yogenānugṛhītaṃ viśuddhaṃ yasya
cittaṃ bāhyeṣv artheṣu bhrāntaṃ na bhavati tamo-rūpāyāṃ guhāyāṃ ca na
viśati sa munir ity ādikaṃ ca vyākhyeyam |

bahiḥ-sākṣātkāre'pi vyatirekeṇa tathaiva nāradaṃ prati śrī-bhagavatoktam -

hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati |
avipakva-kaṣāyāṇāṃ durdarśo 'haṃ kuyoginām || [BhP 1.6.22] iti |

na kevalaṃ śuddha-cittatvam eva yogyatā | kiṃ tarhi ? tad-bhakti-
viśeṣāviṣkṛta-tad-icchāmaya-tadīya-sva-prakāśatā-śakti-prakāśa eva mūla-
rūpā sā, yat-prakāśena tad api niḥśeṣaṃ sidhyati |

yathā antaḥ-sākṣātkāre bhidyate hṛdaya-granthir [BhP 1.2.21] ity ādi | tathā
bahiḥ-sākṣātkāre'pi śrī-saṅkarṣaṇaṃ prati citraketu-vākye, na hi bhagavan
na ghaṭitam idaṃ tvad-darśanān nṝṇām akhila-pāpa-kṣayaḥ [BhP 1.16.44] iti |
prahlādaṃ prati śrī-nṛsiṃha-vākye --

sa tvaṃ śādhi sva-bhṛtyān naḥ kiṃ deva karavāma he |
etad-anto nṛṇāṃ kleśo yad bhavān akṣi-gocaraḥ || [BhP 10.86.49] iti |

tad evaṃ tat-prakāśena niḥśeṣa-śuddha-cittatve siddhe puruṣa-karaṇāni
tadīya-sva-prakāśatā -śakti-tādātmyāpannatayaiva tat-
prakāśatābhimānavanti syuḥ | tatra bhakti-viśeṣa-sāpekṣatvam uktam tac-
chraddadhānā munayaḥ [BhP 1.2.12] ity ādau | tad-icchāmayety ādy-
udāharaṇaṃ ca brahma-bhagavator aviśeṣatayaiva dṛśyate | yathā satyavrataṃ
prati śrī-matsya-deva-vākye -

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |
(page 12)

tathaiva hi brahmāṇaṃ prati śrī-bhagavad-vākye - manīṣitānubhāvo'yaṃ
mama lokāvalokanam [BhP 2.9.21] iti | śrī-nārāyaṇādhyātme -

nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ |
tām ṛte puṇḍarīkākṣaṃ kaḥ paśyetāmitaṃ prabhum || iti |

śrutau ca -- yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanuṃ
svām [KaṭhU 1.2.23] iti |

tatas tat-karaṇa-śuddhy-apekṣāpi tac-chakti-pratiphalanārtham eva jñeyā |
evam api bhaktyā taṃ dṛṣṭvāpi mucukundādau yā mṛgayāpāpādyasthitā
śrī-bhagavatā kīrtitā, sā tu prema-vardhinyā jhaṭiti-bhagavad-aprāpti-
śaṅkā-janmanas tad-utkaṇṭhāyā vardhanārthaṃ vibhīṣikayaiva kṛtā | yat tu
tadīya-snigdhānāṃ śrī-yudhiṣṭhirādīnāṃ naraka-darśanaṃ tat khalu indra-
māyā-mayam eveti svargārohaṇa-parvaṇy eva vyaktam asti | viṣṇu-dharme
tṛtīiya-janmani datta-tila-dhenor api viprasya prasaṅga-mātreṇa narakāṇām
api svarga-tulya-rūpatā-prāpti-varṇanāt | śrī-bhāgavatena tu tad api
nāṅgīkriyate | tad-anupākhyānāt pratyutāvyavahita-bhagavat-prāpti-
varṇanāc ca |

atha yad-avatārādāv aśuddha-cittānām api tat-sākṣātkāraḥ śrūyate, tat khalu
tad-ābhāsa eva jñeyaḥ | nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
[Gītā 7.25] iti śrī-gītopaniṣadbhyaḥ |

yogibhir dṛśyate bhaktyā
nābhaktyā dṛśyate kvacit |
draṣṭuṃ na śakyo roṣāc ca
matsarād vā janārdanaḥ || [PadmaP 6.238.83] iti pādmottara-khaṇḍāc ca |

adarśanaṃ cānavatāra-samaye vyāpakasyāpi darśanābhāvaḥ | avatāra-samaye
tu paramānande'pi duḥkhadatvaṃ, manorame'pi bhīṣaṇatvam, sarva-suhṛdy
api durhṛttvam ity ādiviparīta-darśanam eva | tad-aprakāśe yoga-māyā-
prakāśe ca mūlaṃ kāraṇaṃ tad-bhaktāparādhādimaya-puruṣa-
cittāsvācchyam | yat khalu tadānīntane tasya sārvatrika-prakāśe'pi
vajralepāyate | ataeva muktir hitvā [BhP 2.10.6] ity-ādi-lakṣaṇasyāvyāpter na
tasya sākṣātkārābhāsasya mukti-saṃjñatvam api | ataeva śrī-viṣṇu-purāṇe tac
ca rūpam [ViP 4.15.8] ity ādi-gadyena yadyapi śiśupālasya tad-darśanam
uktam | tathāpi nirdoṣa-darśanaṃ tv antakāla eva uktam | ātma-vadhāya
yāvad-bhagavad-dhasta-cakrāṃśu-mālojjvalam akṣaya-tejaḥ-svarūpaṃ brahma-
bhūtam apagata-dveṣādi-doṣaṃ bhagavantam adrākṣīt [ViP 4.15.9] ity anena |

etad-anto nṝṇāṃ kleśo yad bhavān akṣi-gocaraḥ [BhP 10.83.43] ity ādikaṃ ca
nṛṣu ye svaccha-cittā ye ca tad-bhaktāparādhetara-doṣa-malina-cittās teṣāṃ
kleśa-nāśasya tadātvāpekṣayā, ye tv anyādṛśās teṣāṃ tan-
nāśasyonmukhatāpekṣayaiva - tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-
dṛgbhyaḥ kṣemaṃ tirloka-gurur artha-dṛśaṃ ca yacchan [BhP 10.83.81] iti
śravaṇāt, śrī-viṣṇu-purāṇādy-anusārāc ca |

te cāsvaccha-cittā dvividhāḥ - bhagavad-bahirmukhā bhagavad-vidveṣiṇaś ca |
tad-bahirmukhā dvividhāḥ - labdhe tad-darśane'pi viṣayādy-abhiniveśavantas
tad-avajñātāraś ca | yathā tad-avatāra-samaye sādhāraṇa-deva-
manuṣyādayaḥ, yathā ca kṛṣṇaṃ martyam upāśritya [BhP 10.25.3] ity ādi
durvacaso mahendrādayaḥ | yata uktaṃ śrutibhiḥ -

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe
na punar upāsate puruṣa-sāra-harāvasathān | [BhP 10.87.35] iti |

mahendraṃ prati śrī-bhagavatā ca -

mām aiśvarya-śrī-madāndho daṇḍa-pāṇiṃ na paśyati |
taṃ bhraṃśayāmi sampadbhyo yasya cecchāmy anugraham || [BhP 10.27.16] iti |

śrī-gopānāṃ tu viṣaya-sambandho na svārthaḥ | kintu tat-sevopayogārtha
eva | yathā (page 13) yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-
kṛte [BhP 10.14.35] iti | kṛṣṇe 'rpitātma-suhṛd-artha-kalatra-kāmā [BhP
10.16.10] iti | kṛṣṇaḥ kamala-patrākṣaḥ puṇya-śravaṇa-kīrtanaḥ [BhP 10.15.42]
iti ca |

śrī-yādava-pāṇḍavānāṃ svārtha ivāpi tat-sambandhas tad-ābhāsa eva |
yathoktam --

śayyāsanāṭanālāpa- krīḍā-snānāśanādiṣu |
na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ || [BhP 10.90.46] iti |

kiṃ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ |
adhijahrur mudaṃ rājñaḥ kṣudhitasya yathetare || [BhP 1.12.6] iti |

ataḥ, evaṃ gṛheṣu saktānāṃ pramattānāṃ tad-īhayā [BhP 1.13.17] ity ādikaṃ
jahal-lakṣaṇayā tad-upalakṣitān dhṛtarāṣṭrādīn apekṣyoktam |
ataevānantaraṃ viduras tad abhipretya [BhP 1.13.18] ity ādau | tena
dhṛtarāṣṭrasyaiva śikṣā, na tu teṣām api |

kvacic ca līlā-śaktir eva svayaṃ tal-līlā-mādhurya-poṣāya pratikūleṣv
anukūleṣu cātmopakaraṇeṣu tādṛśa-śaktiṃ vinyasya tādṛśa-tat-priya-janānām
api viṣayāveśādy-ābhāsaṃ sampādayati | yathā pūtanā-varṇane -- valgu-
smitāpāṅga-visarga-vīkṣitair mano harantīṃ vanitāṃ vrajaukasām [BhP
10.16.6] iti | tad-ābhāsatva-vivakṣayā ca mano harantīṃ mano-harevācarantīm
iti śiṣṭam uktam | tad-datta-śaktitvaṃ ca tasyās tatraiva sūcitam -

na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu |
kurvanti sātvatāṃ bhartur yātudhānyaś ca tatra hi || [BhP 10.6.3] ity anena |

tathaivedaṃ ghaṭate -
amaṃsatāmbhoja-kareṇa rūpiṇīṃ
gopyaḥ śriyaṃ draṣṭum ivāgatāṃ patim || [BhP 10.6.6] iti |

śriyaṃ prākṛta-sampad-adhiṣṭhātrīṃ patiṃ yaṃ kañcit tad-ucita-prācīna-
puṇya-bhājam ity arthaḥ | pūrvavad eva tāṃ tīkṣṇa-cittām [BhP 10.6.9] ity
ādau tat-prabhayā ca dharṣite nirīkṣyamāṇe jananī hy atiṣṭhatām [BhP
10.6.9] ity uktam |

evam eva kvacit tādṛśānām api māyābhibhavābhāso mantavyaḥ | yathā
prāyo māyās tu me bhartur nānyā me'pi vimohinī [BhP 10.13.37] ity ādiṣu
śrī-baladevādīnām | yathā daitya-janmani jaya-vijayayoḥ |

atra pūrveṣāṃsvalpa eva tad-ābhāsaḥ | tayos tu samyag iti viśeṣaḥ, tat
premādīnām anāvaraṇād āvaraṇāc ca | tatra tayor vaira-bhāva-prāptau
khalu muni-kṛtatvaṃ na syāt | mataṃ tu me [BhP 3.16.29] ity atra bhagavad-
icchāyās tat-kāraṇatvena sthāptitatvāt |

nāpi sā tadīya-vaira-bhāvāya sampadyate svecchāmayasya ity ādibhyaḥ |
traivargikāyāsa-vighātam asmat-patir vidhatte puruṣasya śakra [BhP 10.14.2]
ity ādibhiḥ kaimutyāpātāc ca | yathā coktam - tathā na te mādhava tāvakāḥ
kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ [BhP 10.2.33] iti | na ca tayor
eva svāparādha-bhoga-śīghra-nistārārtham api tādṛśīcchā jātā iti vācyam |
tādṛśaiḥ parama-bhaktaiḥ hi bhaktiṃ vinā sālokyādikam api nāṅgīkriyate |
tat-sad-bhāve nirayo'py aṅgīkriyata iti (page 14) nātyantikaṃ vigaṇayanty api
[BhP 3.15.48] ity ādeḥ | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tād [BhP
3.15.49] ity ādeś ca |

ataevābhyām api tathaiva prārthitam -

mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno
moho bhaved iha tu nau vrajator adho 'dhaḥ [BhP 3.15.36] ity anena |

na ca tayor vāstava-vaira-bhāve sati bhaktāntarāṇām api sukhaṃ syād iti
vācyam | bhakti-svabhāva-bhakta-sauhṛda-virodhād eva | tasmāt tayor vaira-
bhāvābhāsatva eva śrī-bhagavatas tayor anyeṣāṃ bhaktānām api rasodayaḥ
syād iti sthitam | tata evam arthāpatti-labdhaṃ sarva-bhakta-sukhada-śrī-
bhagavad-abhimata-yuddha-kautukādi-sampādanārthaṃ
vairabhāvātmakamāyikopādhiṃ svābhIkāṇimādi-siddhikena śuddha-
sattvātmaka-sva-vigraheṇa praviśya sva-sānnidhyena centaīkṛtya ca vilīya
sthitāyā api bhakti-vāsanāyāḥ prabhāveṇa tatrānāviṣṭāv eva tiṣṭhataḥ | ato
vaira-bhāva-ja-smaraṇena vaira-bhāvo'pagata ity ubhayam api bāhyam | etad
abhipretyaiva śrī-vaikuṇṭhenāpy uktam -- yātaṃ mā bhaiṣṭam astu śam
[BhP 3.16.29] iti |

tathā hi hiraṇyākṣa-yuddhe -- parānuṣaktaṃ [BhP 3.18.9] ity ādi-padye ṭīkā
ca -- pracaṇḍa-manyutvam adhikṣepādikaṃ cānukaraṇa-mātraṃ daitya-vākya-
bhītānāṃ devānāṃ bhaya-nivṛttaye | vastutas tena tathānuktatvena kopādi-
hetv-abhāvād ity eṣā | karālā [BhP 3.19.8] iti padye ca iveti vastutaḥ
krodhābhāvaḥ ity eṣā |

tad evaṃ syamantakopākhyāna-mahā-kāla-puropakhyāna-
mauṣalopākhyānādau śrī-baladevārjuna-nāradādīnāṃ krodhādy-āveśo'pi
tad-ābhāsatva-leśenaiva saṅgamayitavyaḥ | tatra śrī-baladevārjunādīnāṃ śrī-
bhagavan-matājñānena śrī-nāradādīnāṃ tu taj-jñāneneti vivekaḥ - kopitā
munayaḥ śepur bhagavan-mata-kovidāḥ [BhP 3.3.24] iti tṛtīye śrīmad-
uddhava-vākyāt | tasmāt yeṣāṃ liṅgāntareṇa niṣṇāta eva sākṣātkāro
gamyate, teṣām asvacchāntaḥkaraṇatvaṃ pratīyamānam api tad-ābhāsa eva |
yeṣāṃ tu na gamyate viṣayāveśādikaṃ ca dṛśyate, teṣāṃ sākṣāt-kārābhāsa
eveti nirṇītam | tad evam asvaccha-citteṣu bahirmukhāḥ paśyanto'pi na
paśyantīty uktam |

tad-dveṣiṇaś ca dvividhāḥ | eke saundaryādikaṃ gṛhṇanti tathāpi tan-
mādhuryāgrahaṇāt tatraivārucyā dviṣanti yathā kālayavanādayaḥ | anye tu
vaikṛtyam eva pratiyanti tato dviṣanti ca yathā mallādayaḥ | tad evaṃ
pūrvottarayoś caturṣv api bhedeṣu sa-doṣa-jihvāḥ khaṇḍāśino dṛṣṭāntāḥ |
eke hi (page 15) pitta-vāta-ja-doṣavantas tad-āsvādaṃ na gṛhṇanti, kintu
sarvādaram avadhāya nāvajānanti | anye tv abhimānino'vajānanty api |
athāpare madhura-rasam idam iti gṛhṇanti kintu tiktāmlādi-rasa-priyās tam
eva rasaṃ dviṣanti | avare ca tiktatayaiva tad gṛhṇanti, dviṣanti ceti | sarveṣāṃ
caiṣāṃ nija-doṣa-savyavadhāna-khaṇḍa-grahaṇa-vat tad-ābhāsatvam | teṣāṃ
bhagavat-svabhāvānubhavaś ca yukta eva jñāna-bhakti-śuddha-prīty-
abhāvena sac-cid-ānandatva-pāramaiśvary-parama-mādhurya-lakṣaṇānāṃ tat-
svabhāvānāṃ grahītum aśakyatvāt | tad-agrahaṇe'pi kālāntare nistāraḥ
khaṇḍa-sevanavad eva jñeyaḥ | yathoktaṃ viṣṇu-purāṇe -- tatas tam
evākrośeṣūccārayan [ViP 4.15.9] ity ādinā apagata-dveṣādi-doṣaṃ
bhagavantam adrākṣīt [ViP 4.15.14] ity antena |

tasmāt svaccha-cittānām eva sākṣātkāraḥ, sa eva ca mukti-saṃjña iti sthitam |
tasya brahma-sākṣātkārād apy utkarṣas tu bhagavat-sandarbhe sanakādi-
vaikuṇṭha-darśana-prastāve śrī-nārada-vyāsa-saṃvādādi-maya-brahma-
bhagavat-tāratamya-prakaraṇe ca darśita eva | yatra tasyāravinda-nayanasya
[BhP 3.15.43] ity ādikaṃ, jijñāsitam adhītaṃ ca [BhP 1.5.4] ity ādikaṃ ca vacana-
jātaṃ prabalatamam | tathaiva śrī-dhruvoktam - yā nirvṛtis tanu-bhṛtām [BhP
4.9.10] ity ādi śrī-bhāgavata-vaktṛ-tātparyaṃ ca tatraiva sva-mukha-nibhṛta-
cetās tad-vyudastānya-bhāvaḥ [BhP 12.12.69] ity ādinā darśitam | śrī-
gītopaniṣatsu ca - brahma-bhūtaḥ prasannātmā [Gītā 18.54] ity ādinā ted
evāṅgīkṛtam | ataeva śrī-prahlādasya bhagavat-sākṣātkāra-kṛta-
sarvāvadhūnana-pūrvaka-brahma-sākṣātkārānantara-bhagavat-sākṣātkāra-
viśeṣātmaka-nirvṛtiṃ parmābhīṣṭatvenāha --
sa tat-kara-sparśa-dhutākhilāśubhaḥ
sapady abhivyakta-parātma-darśanaḥ
tat-pāda-padmaṃ hṛdi nirvṛto dadhau
hṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ || [BhP 7.9.6]

|| 7.9 || śrī-śukaḥ || 7 ||

[8]

īdṛśe'pi bhagavat-sākṣāt-kāre bahiḥ-sākṣātkārasyotkarṣam āha -

gṛhītvājādayo yasya śrīmat-pādābja-darśanam |
manasā yoga-pakvena sa bhavān me 'kṣi-gocaraḥ || [BhP 12.9.5]

ṭīkā ca - yasya tava śrīmat-pādābja-darśanaṃ manasāpi gṛhītvā prāpya
prākṛtā apy ajādayo bhavanti sa bhavān me'kṣi-gocaro jāto'sti kim ataḥ paraṃ
vareṇety arthaḥ ity eṣā | atra yat-pāda-pāṃśur bahu-janma-kṛcchrataḥ [BhP
10.12.12] ity ādikam apy anusandheyam | ataeva -

pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.34]

ity evam-bhāvavān api -

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīn nārado 'bhīkṣṇaṃkṛṣṇopāsana-lālasaḥ || [BhP 11.2.1] ity uktam |

|| 12.9 || mārkaṇḍeyaḥ śrī-nārāyanarṣim || 8 ||

[9]

athaitasyāṃ bhagavat-sākṣātkāra-lakṣaṇāyāṃ muktau jīvad-avasthāyām āha
--

(page 16)

akiñcanasya dāntasya śāntasya sama-cetasaḥ
mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ || [BhP 11.14.13]

bhagavantaṃ vinā kiñcanānyad upādeyatvena nāstīty akiñcanasya | tatra hetuḥ
meyeti | akiñcanatvenaiva hetunā viśeṣaṇa-trayaṃ dāntasyeti | anyatra
heyopādeyatārohityāt sama-cetasaḥ | sarvatra tasyaiva sāksātkārāt sarvā ity
uktam ||

|| 11.14 || śrī-bhagavān || 9 ||

{10]

tatrotkrāntāvasthā ca śrī-prahlāda-stutau -

uśattama te 'ṅghri-mūlaṃ prīto 'pavarga-śaraṇaṃ hvayase kadā nu [BhP 7.9.16]
ity ādau jñeyā | saivāntimā | muktiś ca pañcadhā - sālokya-sārṣṭi-sārūpya-
sāmīpya-sāyujya-bhedena | tatra sālokyaṃ samāna-lokatvaṃ śrī-vaikuṇṭha-
vāsaḥ | sārṣṭis tatraiva samānaiśvaryam api bhavatīti | sārūpyaṃ tatraiva
samāna-rūpatādi prāpyata iti | sāmīpyaṃ samīpa-gamanādhikāritvam |
sāyujyaṃ keṣāṃcit bhagavac-chrī-vigraha eva praveśo bhavatīti | sālokyādi-
śabdānāṃ mukty-ādi-śabda-sāmānādikaraṇyaṃ ca sālokyāditva-
prādhānyena | tatra sālokya-sārṣṭi-sārūpya-mātre prāyo'ntaḥ-karaṇa-
sākṣātkāraḥ | sāmīpye prāyo bahiḥ | sāyujye cāntara eva | tathāpi prakaṭa-
sphūrti-lakṣaṇaṃ tat suṣuptivad anati-prakaṭa-sphūrti-lakṣaṇāt brahma-
sāyujyād bhidyate | utkrānta-mukty-avasthāyām api viśeṣa-sphūrtiḥ śrutāv
eva sammatā --

sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ sa
evedaṃ sarvam ity athāto'haṃkārādeśa evāham evādhastād aham upariṣṭād
ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato'ham uttarato'ham evedaṃ sarvam
iti | [ChU 7.25.1] iti |

eṣā ca pañcavidhāpi guṇātītaiva | nirguṇāyāṃ bhūma-vidyāyām eva -- sa
ekadhā bhavati tridhā bhavati [ChU 7.26.2] ity ādinā tad-vidhasya muktasya
svecchayā nānā-vidha-rūpa-prākaṭya-śravaṇāt na yatra māyā [BhP 2.9.10] ity
ādau vaikuṇṭhasya māyātītatva-śravaṇāt | atrāvṛtti-rāhityaṃ cāṅgīkṛtam -
anāvṛttiḥ śabdād [Vs. 4.4.23] ity anena na sa punar āvartate [ChāU 8.15.1] iti
śruteḥ | tathoktaṃ hiraṇya-kaśipūpadruta-devaiḥ -

tasyai namo 'stu kāṣṭhāyai yatrātmā harir īśvaraḥ |
yad gatvā na nivartante śāntāḥ sannyāsino 'malāḥ || [BhP 7.4.22] iti |

śrī-kapila-devena ca -
na karhicin mat-parāḥ śānta-rūpe
naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ || [BhP 3.25.39] iti |

tathaiva -
ā-brahma-bhuvanāl lokāḥ punar āvartino 'rjuna |
mām upetya tu kaunteya punar janma na vidyate || [Gītā 8.16] iti |

yad gatvā na nivartante tad dhāma paramaṃ mama | [Gītā 15.4] iti |

tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam | [Gītā 18.62] iti ca
śrī-gītopaniṣadaś ca dṛśyāḥ |

pādma-sṛṣṭi-khaṇḍe ca --
ā-brahma-sadanād eva doṣāḥ santi mahīpate |
ataeva hi necchanti svarga-prāptiṃ manīṣiṇaḥ ||
ā-brahma-sadanād ūrdhvaṃ tad-viṣṇoḥ paramaṃ padam |
śubhram sanātanaṃ jyotiḥ para-braheti tad viduḥ ||
na tatra mūḍhā gacchanti puruṣā viṣayātmakāḥ |
dambha-lobha-bhaya-droha-krodha-mohair abhidrutāḥ ||
nirmamā nirahaṅkārā nirdvandvāḥ saṃyatendiryāḥ |
dhyāna-yoga-ratāś caiva tatra gacchanti sādhavaḥ || iti |

tatraiva subāhu-nṛpa-vākyam -
dhyāna-yogena deveśaṃ yajiṣye kamalā-priyam |
bhava-pralaya-nirmuktaṃ viṣṇu-lokaṃ vrajāmy aham || iti |

(page 17)

sālokyādīnām avicyutas tvaṃ darśayiṣyate ca -
mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.5.67]

ity ādiṣu tad-itaratraiva kāla-viplutatvāṅgīkārāt | tasmāt kvacid āvṛtti-
śravaṇaṃ tu prapañcāntargata-tad-dhāmatvāpekṣayā kādācitka-tal-līlā-
kautukāpekṣayā ca mantavyam | paścāt tu nitya-sālokyam eva, yathā
bhaviṣyottare -

evaṃ kaunteya kurute yo'raṇya-dvādaśīṃ naraḥ |
sa dehānte vimāna-stha-divya-kanyā-samāvṛtaḥ ||
yāti jñāti-samāyuktaḥ śvetadvīpaṃ hareḥ puram |
yatra lokā pīta-vastrā ity ādi |
tiṣṭhanti visṇu-sānnidhye yāvad-āhūta-samplavam |
tasmād etya mahā-vīryāḥ pṛthivyāṃ nṛpa pūjitāḥ |
martya-loke kīrtimantaḥ sambhavanti narottamāḥ ||
tato yānti paraṃ sthānaṃ mokṣa-mārgaṃ śivaṃ sukham |
yatra gatvā na śocanti na saṃsāre bhramanti ca || iti |

utkrānta-mukti-daśāyāṃ tu teṣāṃ bhagavat-tulyatvam evāha -
vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ |
ye 'nimitta-nimittena dharmeṇārādhayan harim || [BhP 3.15.14]

nimittaṃ phalaṃ na tan-nimittaṃ pravartakaṃ yasmin tena niṣkāmenety arthaḥ |
dharmeṇa bhāgavatākhyena | vaikuṇṭhasya bhagavato jyotir-aṃśa-bhūtā
vaikuṇṭha-loka-śobhā-rūpā yā anantā mūrtayas tatra vartante | tāsām ekayā
saha muktasyaikasya mūrtiḥ bhagavatā kriyata iti vaikuṇṭhasya mūrtir iva
mūrtir yeṣām ity uktam |

|| 3.15 || śrī-brahmā devān || 10 ||

[11]

yathaivāha --
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum |
ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ || [BhP 1.6.29]

hitvāvadyam imaṃ lokaṃ gantā majjanatām asi [BhP 1.6.24] iti yā tanuḥ śrī-
bhagavatā dātuṃ pratijñātā, tāṃ bhāgavatīṃ bhagavad-aṃśa-jyotir-aṃśa-rūpāṃ
śuddhāṃ prakṛti-sparśa-śūnyāṃ tanuṃ prati śrī-bhagavataiva mayi
prayujyamāne nīyamāne ārabdhaṃ yat karma tan-nirvāṇaṃ samāptaṃ yasya
sa pāñcabhautiko nyapatad iti | prāktana-liṅga-śarīra-bhaṅgo'pi lakṣitaḥ |
tādṛśa-bhagavan-niṣṭhe prārabdha-karma-paryantam eva tat-sthiteḥ | ittham
eva ṭīkā ca - anena pārṣada-tanūnām akarmārabdhatvaṃ śuddhatvaṃ
nityatvam ity ādi sūcitaṃ bhavati ity eṣā |

|| 1.6 || śrī-nāradaḥ śrī-vyāsam || 11 ||

[12]

etāṃ mūrtim uddiśyaivāha yaṃ dharma-kāmārtha [BhP 8.3.19] ity ādau rāty
api deham avyayam iti | ṭīkā ca - deham apy avyayaṃ rāti ity eṣā |

|| 8.6 || śrī-gajendraḥ || 12 ||
(page 18)

[13]

tad etat tāṇḍināṃ śrutāv apy uktaṃ - aśva iva romāṇi vidhūya dhūtvā
śarīram akṛtaṃ kṛtāmtā brahma-lokam abhisambhavāni [ChāU 8.13.1] iti |
kvacit prākṛty api mūrtir acintyayā bhagavac-chaktyā tādṛśatvam āpadyate |
yathoktaṃ śrī-dhruvam uddiśya bibhrad-rūpaṃ hiraṇmayam [BhP 4.12.29] iti |
tad evaṃ rūpaṃ hiraṇmayaṃ bibhrad iti ṭīkā ca | tathā sārṣṭiś ca darśitā
bhakti-sandarbhe | martyo yadā tyakta-samasta-karmā ity ādau mayātma-
bhūyāya ca kalpate vai [BhP 12.29.35] ity anena |

śrutiś cātra sa tatra paryeti jakṣan krīḍan ramamāṇa [ChāU 8.12.3] ity ādikā,
āpnoti svārājyaṃ sarve'smai devā balim āharanti [TaittU 1.6.2, 1.5.3], tasya
sarveṣu lokeṣu kāma-cāro bhavati [ChāU 7.25.2] ity ādikā, sarveśvaraḥ [BAU
4.4.22] ity ādikā ca |

kintu, jagad-vyāpāra-varjam [Vs 4.4.17] ity ādi-nyāyena sṛṣṭi-sthity-ādi-
sāmarthyaṃ tasya na bhavati kuto vaikuṇṭhaiśvaryādikam | uktaṃ ca
adṛṣṭvānyatamaṃ loke [BhP 10.3.41] ity ādi | tato bhāktam eva
samānaiśvaryam | ataevāṇimādi-prāptir apy aṃśenaiva jñeyā |
śrī-bhagavat-prasāda-labdha-sampatteś cāvinaśvaratvam āha dvayenaiva --

ye me sva-dharma-niratasya tapaḥ-samādhi-
vidyātma-yoga-vijitā bhagavat-prasādāḥ |
tān eva te mad-anusevanayāvaruddhān
dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān ||

anye punar bhagavato bhruva udvijṛmbha-
vibhraṃśitārtha-racanāḥ kim urukramasya |
siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān
divyān narair duradhigān nṛpa-vikriyābhiḥ || [BhP 3.23.7-8]

tapaś ca samādhiś ca vidyā ca upāsanā tāsu ya ātma-yogiś cittaikāgryam |
anye punar-bhogāḥ kim urukrama-sambandhinaḥ | api tu nety arthaḥ | ataeva
bhagavato dhruva ity ādi ||

|| 3.23 || śrī-kardamo devahūtim || 13 ||

[14]

tad evaṃ sārūpyam api jñeyam | yathā -

gajendro bhagavat-sparśād vimukto æjñāna-bandhanāt |
prāpto bhagavato rūpaṃ pīta-vāsāś catur-bhujaḥ || [BhP 8.4.6]

spaṣṭam |

|| 8.4 || śrī-śukaḥ || 14 ||

[15]

sāmīpyam apy udāhṛtaṃ bhagavat-sandarbhe kardama-niryāṇa-varṇanayā |
mano brahmaṇi yuñjāna [BhP 3.24.43] ity ārabhya madhye ca labdhātmā
mukta-bandhana [BhP 3.24.55] ity uktvā sarvānte, bhagavad-bhakti-yogena
prāpto bhāgavatī gatim [BhP 3.24.47] ity evam ukta-rītyā |

atha sāyujyam aghāsurādi-dṛṣṭāntena sādhakānām api gamyam |
sālokyādivat-svābhimatatvābhāvāt spaṣṭodāharaṇaṃ śrīmatā bhāgavatena
na kṛtam iti | asya bhagaval-lakṣaṇānanda-nimagnatā-sphūrtir eva pradhānaṃ,
kvacid icchayā tad-anugraheṇa tadīya-tac-chakti-leśa-prāptyaiva yathā-yuktaṃ
bahis tad-dattāprākṛta-tad-bhogocchiṣṭa-leśam evānubhavatīty eke | tatra ca
na tu tam eva sarvam eva cānubhavatīty abhyupagamyam | sarvathā tat-
prāpter anabhyupagamatvāt |

jagad-vyāpārādi-niṣedhena idam evoktaṃ yadainaṃ mukto na praviśati modate
ca kāmāṃś caivānubhavati [BAU] iti bṛhac-chrutau, brahmābhisampadya
brahmaṇā paśyati brahmaṇā śṛṇoti ity ādi-mādhya-dināyana-śrutau | ādatte
hari-hastena ity ādikam api tac-chakti-leśa-prāpty-ādy-abhiprāyeṇaivoktam |
(page 19)

kvacid icchayā līlārthaṃ bahir api niṣkāmayati pārṣadatvena ca saṃyojayati |
yathā śiśupāla-dantavakrau labdha-sāyujyāv api punaḥ pārṣadatām eva
prāptau |

vairānubandha-tīvreṇa
dhyānenācyuta-sātmatām |
nītau punar hareḥ pārśvaṃ
jagmatur viṣṇu-pārṣadau || [BhP 7.1.46] iti tāv uddiśya śrī-nārada-vākyāt |
tatraiṣāṃ sālokyādīnām anavacchinna-bhagavat-prāpti-rūpatayā tat-
sākṣātkāra-viśeṣatvena brahma-kaivalyād ādhikyaṃ prācīna-vacanaiḥ
sutarām eva siddham | ataeva krama-muktivat krama-bhagavat-prāptau
brahma-prāpty-anantara-bhāvitvam api kvacit śrūyate | yathā
śrīmato'jāmilasya siddhi-prāptau --

sa tasmin deva-sadana āsīno yogam āsthitaḥ |
pratyāhṛtendriya-grāmo yuyoja mana ātmani ||
tato guṇebhya ātmānaṃ viyujyātma-samādhinā |
yuyuje bhagavad-dhāmni brahmaṇy anubhavātmani ||
yarhy upārata-dhīs tasminn adrākṣīt puruṣān puraḥ |
upalabhyopalabdhān prāg vavande śirasā dvijaḥ ||
hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanād anu |
sadyaḥ svarūpaṃ jagṛhe bhagavat-pārśva-vartinām ||
sākaṃ vihāyasā vipro mahāpuruṣa-kiṅkaraiḥ |
haimaṃ vimānam āruhya yayau yatra śriyaḥ patiḥ || [BhP 6.2.40-44]

spaṣṭam | evaṃ sadyo bhagavat-prāptyāv apy ādhikyam avagatam |

|| 6.2 || śrī-śukaḥ || 15 ||

[16]

sālokyādiṣu ca sāmīpyasyādhikyaṃ bahiḥ sākṣātkāramayatvāt tasyaiva hy
ādhikyaṃ darśitam | tad evaṃ muktir darśitā | tatra viṣṇu-dharmottare śrī-
vajra-praśnaḥ -

kalpānāṃ jīva-sāmye hi muktir naivopapadyate |
kadācid api dharmajña tatra pṛcchāmi kāraṇam ||
ekaikasmin nare muktiṃ kalpe kalpe gate dvija |
abhaviṣyaj jagac chūnyaṃ kālasyāder bhāvataḥ ||

atha śrī-mārkaṇḍeyasyottaram -
jīvasyānyasya sargeṇa nare muktim upāgate |
acintya-śaktir bhagavān jagat pūrayate sadā ||
brahmaṇā saha mucyante brahma-lokam upāgatāḥ |
sṛjyante ca mahā-kalpe tad-vidhāś cāpare janān || [ViDhP 1.81.11-14] iti |

atra kvacid api kalpe keṣāṃcid api jīvānām anudbuddha-karmatvena
suṣuptavat prakṛtāv api līnānām ananta-brahmāṇḍa-gatānām ivānantānām
ekastyopādhi-sṛṣṭyā brahmāṇḍa-praveśenaṃ sarga iti jñeyam | apūrva-sṛṣṭau
sāditve kṛta-hānya-kṛtābhyāgamaḥ syāt |

atha muktibhyo bhagavat-prīter ādhikyaṃ vivriyate | tatra yadyapi tat prītiṃ
vinā tā pai na santy eva tathāpi keṣāñcit teṣāṃ svasya duḥkha-hānau
sāmīpyādi-lakṣaṇa-sampattāv api tātparyaṃ, na tu śrī-bhagtavaty eveti teṣu
nyūnatā | tatra kaivalyaika-prayojanam [BhP 12.13.12] iti yad uktam | tasya
cārthasya tatraiva viśrāntiḥ | tathaiva sarva-vedānta ity ādi-prāktana-pāda-
trayasya viśrāntis tattva-bhagavat-sandarbhābhyāṃ śrī-bhagavaty eva darśitā |
tatraiva tattva-padārthasya pūrṇatva-sthāpanāt |

tathaitat-pūrvam api hari-līlā-kathā (page 20) vrātāmṛtānandita-sat-suram
[BhP 12.13.11] iti grantha-svabhāva-varṇane tat-prīter eva mukhyatvaṃ
darśitam | hari-līlā-kathā-vrāta evāmṛtaṃ, santa ātmarāmā eva surā iti |
itthaṃ satāṃ brahma-sukhānubhūtyā [BhP 10.12.11] iti prasiddheḥ |
pariniṣṭhito'pi nairguṇye [BhP 2.1.9] ity ādeś ca | ataḥ kaivalya-śabdaś ca tat-
tad-anusāreṇa vyākhyātavyaḥ | tathā hi yadi tatra kevala-śabdena śuddhatvaṃ
vaktavyaṃ tadā tat-prītyeka-tātparyā eva parama-śuddhā iti tasyām eva
tātparyam | pūrvaṃ bhakti-sandarbhe'pi śuddha-śabdenaikānti-bhakta eva
pratipāditaḥ |

tad uktam anyasya sa-doṣatva-kathanena | dharmaḥ projjhita-kaitavo'tra
paramaḥ [BhP 1.1.2] ity atra | ṭīkā ca - pra-śabdena mokṣābhisandhir api
nirastaḥ ity eṣā | atra bhāgavata-dharme mokṣābhisandhir api kaitavam | yadi
ca tatra kaivalya-śabdena bhagavān evoktas tat-svabhāvo vā, tathāpi
prītimatām eva | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tāc ceto'livad yadi
nu te padayo rameta [BhP 6.15.49] iti nyāyena tad-ekānuśīlana-mātra-
tātparyāt prītāv eva viśrāntiḥ |

ataeva kaivalyān mokṣād apy ekaḥ śreṣṭho yo bhagavat-prīti-lakṣaṇo'rthas
tat-prayojanam iti vyākhyāntaram | vastutas tūkta-nyāyena kaivalyādi-śabdāḥ
śuddha-bhakti-vācakatā-pradhānā eva | tathaivāha gadyābhyām - yathā-
varṇa-vidhānam apavargaś cāpi bhavati [BhP 5.19.19] iti, yo 'sau bhagavati
sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve 'nanya-
nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-
dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ [BhP 5.19.20] iti ca |

yasya varṇasya yad vidhānaṃ bhagavad-arpita-sva-svadharmānuṣṭhānaṃ, tad
anukrameṇāpavargaś ca bhavati | tasyāpavargasya svarūpam āha dvitīyena
yo'sau iti | ātmani bhavam ātmyaṃ rāgādi tad-rahite | sa hi bhakta-
sukhārtham eva prayatate, na tu pṛthak sva-sukhārtham | yathā hi bhaktas tat-
sukhārtham eveti | anirukte svarūpato guṇāś ca vācām agocare | anilayane
nilayanam antardhānaṃ tad-rahite, sadaiva prakāśamāna ity arthaḥ | ananya-
nimitto mokṣādy-upādhi-rahito yo bhakti-yogaḥ sa eva lakṣaṇaṃ svarūpaṃ
yasya saḥ | tatropavarga-śabdasya pravṛttiṃ ghaṭayati | nānā-gatīnāṃ nimittaṃ
yo'vidyā-granthis tasya randhanam | apavarjanaṃ chedanam iti yāvat tad-
dvāreṇa yo'sāv apavarga ucyate ity arthaḥ | apavṛjyate yeneti niruktyā iti
bhāvaḥ | pādmottara-khaṇḍe ca - viṣṇor anucaratvaṃ hi mokṣam āhur
manīṣiṇaḥ iti |

tathā skānde revā-khaṇḍe -
niścalā tvayi bhaktir yā saiva muktir janārdana |
muktā eva hi bhaktās te tava viṣṇo yato hareḥ || iti |

śrī-rukmiṇī-sāntvane śrī-bhagavatāpy evam abhipretaṃ tāṃ prati - santi hy
ekānta-bhaktāyās tava [BhP 10.60.50] ity uktvā, māṃ prāpya māniny
apavarga-sampadaṃ vāñchanti ye sampada eva tat-patim [BhP 10.60.53] iti |
ataeva kaivalya-sammata-pathas tv atha bhakti-yogaḥ [BhP 2.3.12] ity atra
ṭīkā-kārair apy uktam - kaivalyam ity eva sammataḥ panthā yo bhakti-yogaḥ
iti | panthā bhagavat-prāpty-upāya-bhūto'pīty arthaḥ | sa khalu kadā syāt
tatrāha yadā hīti ||

|| 5.19 || śrī-śukaḥ || 16 ||

[17]

tad evam atra sargo visargaś ca [BhP 2.10.1] ity ādiṣu daśasv etan-mahā-
purāṇa-pratipādyeṣu artheṣu mukti-śabdasya tatraiva viśrāntiḥ | poṣaṇe'pi
tad eva mukhyaṃ prayojanam | poṣaṇa- (page 21) śabdena hy anugraha
ucyate | tasya ca parākāṣṭhā-prāptiḥ sva-prīti-dāna eva | tad uktaṃ muktiṃ
dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] iti | tathaivānyatrāpi śrī-
pṛthuṃ prati varaṃ ca mat-kañcana-mānavendra vṛṇīṣva [BhP 4.20.16] ity
uktvā, yathā cared bālahitaṃ pitā svayaṃ tathā tvam evārhasi naḥ samīhitum
[BhP 4.20.31] iti tad-vākyānantaraṃ, tam āha rājan mayi bhaktir astu te [BhP
4.20.31] iti | bhaktiḥ prīti-lakṣaṇā |

|| 4.20 || śrī-viṣṇuḥ || 17 ||

[18]

evam eva śrī-bhāgavata-grantha-śravaṇa-phalatvenāpi saiva parama-
puruṣārthatayā nirṇītāsti tattva-sandarbhe saṅkṣepa-tātparye | śrī-vyāsa-
samādhinā śrī-śuka-hṛdayeṇa ca tathaiva nirṇayo vihitaḥ - yasyāṃ vai
śrūyamāṇāyām [BhP 1.6.7] ity ādiṣu | sva-sukha-nibhṛta-cetāḥ [BhP 12.12.69]
ity ādau ca | pratijñā cedṛśy eva - dharmaḥ projjhitaḥ kaitavo'tra [BhP 1.1.2]
ity ādau kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra kṛtibhiḥ
śuśrūṣubhis tat-kṣaṇāt iti | ataeva catuḥślokyāṃ rahasya-śabdena saivoktā |
saiva ca tṛtīya-ślokārthatvena bhagavat-sandarbhe vispaṣṭīkṛtāsti |

tad evaṃ śrīmat-prīter evāvapavargatvena parama-bhagavad-anugraha-
mayatvaṃ śrī-bhāgavata-śravaṇa-phalatvaṃ puruṣārtheṣu tasyāḥ paramatva-
sādhanāya darśitam | tathaiva śrī-nārada ākṣepa-dvāra śikṣitavāṃś ca tat-
saṃhitām āvirbhāvayiṣyantaṃ śrī-vyāsam | yathāha -

yathā dharmādayaś cārthā muni-varyānukīrtitāḥ |
na tathā vāsudevasya mahimā hy anuvarṇitaḥ || [BhP 1.5.9]

ca-śabdo'py-arthe | mahimānuvarṇanam tat-prīty-udbodhanaṃ bhaved ity
āśayenaivam uktam ||

|| 1.5 || śrī-nāradaḥ || 18 ||

[19]

tathānyeṣām apavargāṇām api tayā tiraskṛtau mukta-kaṇṭhā eva śabdā
udāhāryāḥ | sā ca tiraskṛtiḥ kvacit tat-svarūpeṇa kriyate | kvacit tat-parikara-
dvārā ca | tatra tat-svarūpeṇa tiraskṛtim āha gadyena --

yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra-
paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy
apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no
evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ | [BhP 5.6.17] iti |

yasyāṃ pūrva-gadyokta-lakṣaṇāyāṃ bhaktau muktādi-sampadāṃ bhakti-
sampad-anucarītvāt parasmāpta-sarvārthatvam | tathoktaṃ śrī-nārada-
pañcarātre -

hari-bhakti-mahā-devyāḥ sarvā mukty-ādi-siddhayaḥ |
bhuktayaś cādbhutās tasyāś ceṭikāvad anuvratāḥ || iti |

ataevānādaro'pi | yathoktaṃ śrī-vṛtraṃ prati mahendreṇa --
yasya bhaktir bhagavati harau niḥśreyaseśvare |
vikrīḍato 'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ || [BhP 6.12.22] iti |

|| 6.12 || śrī-śukaḥ || 19 ||
(page 22)
[20]

atha tat-parikareṣu tadīya-kārya-dvārā, yathā tatra tadīya-guṇa-
kathānuśīlana-dvārā tām āhuḥ -

duravagamātma-tattva-nigamāya tavātta-tanoś
carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ |
na parilaṣanti kecid apavargam apīśvara te
caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ || [BhP 10.87.21]

ātma-tattvaṃ tādṛśa-sac-cid-ānanda-mūrtitvādikaṃ nija-yāthātmyaṃ
nigamo'nubhāvanā | ātta-tanoḥ prakaṭita-sva-mūrteḥ, parivarjanārthaḥ |
carita-mahāmṛtābdheḥ parvartenābhyāsena varjita-śramāḥ | caraṇa-saroja-
hiṃsānāṃ śrī-śukadevādīnāṃ yāni kulāni śiṣyopaśiṣya-paramparāḥ | teṣāṃ
saṅgena visṛṣṭa-mātra-gṛhā api yady apavargaṃ na parilaṣanti, tadā caraṇa-
saroja-haṃsādayas tu kim utety arthaḥ ||

|| 10.87 || śrutayaḥ || 20 ||

[21]

tadīya-pāda-sevā-tadīya-guṇa-kathā-dvārā mukti-viśeṣasya tiraskṛtir bhakti-
sandarbhe darśitāsti śrī-kapila-deva-vākyena - naikātmatāṃ me spṛhayanti
kecid [BhP 3.25.34] ity ādinā | ekātmatāṃ brahma-sāyujyaṃ bhagavat-sāyujyam
api | evaṃ sevā-dvārā mukti-viśeṣāṇāṃ ca śrī-viṣṇu-vākyena mat-sevayā
pratītaṃ te [BhP 9.4.67] ity ādinā, śrī-kapildeva-vākyena sālokya-sārṣṭī [BhP
3.29.13] ity ādinā |

atha puruṣārthāntaravan-muktir api heyaiveti vaktuṃ tair api sādhyaṃ tasyās
tiraskṛtir nirdiśyate | tatra bhakteḥ svarūpeṇa mukti-sāmānyasya tiraskṛtir
udāhṛtaivāsti bhakti-sandarbhādau | na kiñcit sādhavo dhīrāḥ [BhP 11.20.34]
ity ādinā |

naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta |
bhaktiṃ parāṃ bhagavati labdhavān puruṣe 'vyaye || [BhP 12.10.6] iti cānyatra |

atha kārya-dvāreṣu tatrāpatata-mahā-sukha-duḥkhāntara-tiraskāri-tad-āsakti-
dvārā tām āha --

nārāyaṇa-parāḥ sarve na kutaścana bibhyati |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ || [BhP 6.17.18]

svargādīnāṃ tulya-heyatvāt teṣu tulya-bhagavad-eka-puruṣārthatvāc ca tulya-
darśinaḥ ||

|| 6.17 || śrī-rudro devīm || 21 ||

[22]

tadīya-pāda-sevāparamotkaṇṭhā-dvārā tām āha-

ko nv īśa te pāda-saroja-bhājāṃ
sudurlabho 'rtheṣu caturṣv apīha |
tathāpi nāhaṃ pravṛṇomi bhūman
bhavat-padāmbhoja-niṣevaṇotsukaḥ || [BhP 3.4.15]

he īśa ||
|| 3.4 || uddhavaḥ śrī-bhagavantam || 22 ||

[23]

sarvātmārpaṇa-kāri-bhajanīya-viṣayakābhilāṣa-dvārā tām āha -

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat || [BhP 11.14.14]

ṭīkā ca-rasādhipatyaṃ pātālādi-sāmyam | apunarbhavaṃ mokṣam api | mad
vinā māṃ hitvānyan necchati | aham eva tasya preṣṭha ity arthaḥ | ity eṣā |
sārvabhaumaṃ śrī-priyavratādīnām iva mahārājyam | pārameṣṭhyādi-
catuṣṭayasyānukramaś cādho'dho-vivakṣayā nyūnatvaa-vivakṣayā ca | tataś
cottarottaraṃ kaimutyam api | yoga-siddhy-ādi-dvayaṃ tu sārvatrikam iti
paścād vinyastam | anayos tūttara-śraiṣṭhyam ||

|| 11.14 || śrī-bhagavān || 23 ||
(page 23)
[24]

tathaivāha --

na nāka-pṛṣṭhaṃ na ca pārameṣṭhyaṃ
na sārva-bhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
samañjasa tvā virahayya kāṅkṣe || [BhP 6.11.25]

nākapṛṣṭhaṃ dhruva-padam | atra ca catuṣṭaye pūrvavat nyūnatva-vivakṣayā
kaimutyam | dhruva-padasya śraiṣṭhyaṃ viṣṇu-pada-sannihitatvāt ||

|| 6.11 || śrī-vṛtraḥ || 24 ||

[25]

gāḍha-tat-prapatti-dvārāhuḥ --

na nāka-pṛṣṭhaṃ na ca sārva-bhaumaṃ
na pārameṣṭhyaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
vāñchanti yat-pāda-rajaḥ-prapannāḥ || [BhP 10.16.37]

tatra nāka-pṛṣṭham api na vāñchanti kim uta sārvabhaumam |
pārameṣṭhyam api na vāñchanti kim uta rasādhipatyam iti pūrvārdhe
yojyam | uttarārdhe vā-śabdo'py-arthe | pāda-rajaḥ-śabdena bhakti-viśeṣa-
jñāpanāya gāḍha-prapattir jñāpyate |

|| 10.16 || nāga-patnyaḥ śrī-bhagavantam || 25 ||

[26]

guṇa-gāna-dvārāha-

tuṣṭe ca tatra kim alabhyam ananta ādye
kiṃ tair guṇa-vyatikarād iha ye sva-siddhāḥ |
dharmādayaḥ kim aguṇena ca kāṅkṣitena
sāraṃ juṣāṃ caraṇayor upagāyatāṃ naḥ || [BhP 7.6.25]

aguṇena mokṣeṇa | sāraṃ-juṣāṃ tan-mādhuryāsvādināṃ satām ||

|| 7.6 || śrīprahlādo daitya-bālakān || 26 ||

[27]

guṇa-śravaṇa-dvārāha --

varān vibho tvad varadeśvarād budhaḥ
kathaṃ vṛṇīte guṇa-vikriyātmanām |
ye nārakāṇām api santi dehināṃ
tān īśa kaivalya-pate vṛṇe na ca ||

na kāmaye nātha tad apy ahaṃ kvacin
na yatra yuṣmac-caraṇāmbujāsavaḥ |
mahattamāntar-hṛdayān mukha-cyuto
vidhatsva karṇāyutam eṣa me varaḥ || [BhP 4.20.23-24]

tad api kaivalyam api ||

|| 4.20 || pṛthuḥ śrī-viṣṇum || 27 ||

[28]

tadīya-nija-sevakatā-prāpti-kāmanā-dvārāha -

yo dustyajān kṣiti-suta-svajanārtha-dārān
prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām |
naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ-
sevānurakta-manasām abhavo 'pi phalguḥ || [BhP 5.14.44]

ya ārṣabheyyo bharataḥ |

|| 5.14 || śrī-śukaḥ || 28 ||

[29]

loka-pālatā-mātra-lakṣaṇa-tat-sevābhimāna-dvārāpy āha --

pratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgā
daityākrāntaṃ hṛdaya-kamalaṃ tad-gṛhaṃ pratyabodhi |
kāla-grastaṃ kiyad idam aho nātha śuśrūṣatāṃ te
muktis teṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim || [BhP 7.8.42]

spaṣṭam |

|| 7.8 || mahendraḥ śrī-nṛsiṃham || 29 ||

[30]

atha kāraṇeṣu mahā-bhāgavata-saṅga-dvārāha -

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57]

ṭīkā ca-tat-pāda-mūle praviṣṭasya kṛtānta-bhayābhāvaḥ kiyān ayaṃ lābhaḥ |
yāvatā tad-bhakta-saṅga eva sakala-puruṣārtha-śreṇi-śirasi narīnarti ity ādi |

|| 4.24 || śrī-rudraḥ pracetasaḥ || 30 ||

[31]

tathaivāhuḥ -

yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ |
tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave ||
tulayāma lavenāpi na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.30.32-33] (page 24)

tad-bahirmukhatāprāpty-āśaṅkayā tat-parihār-kāraṇaṃ prārthayante yāvad
iti | naitāvattvaṃ tat-saṅgasya kintv apāra-mahimatvam evety āhuḥ
tulayāmeveti | ato yāvad ity ādikaṃ premnaiva bhagavac-caraṇa-sāmīpya-
prāpty-āśayoktaṃ na sāmīpyād-mukti-sampattyāśayeti jñeyam |

|| 4.30 || pracetasaḥ śrīmad-aṣṭabhujaṃ puruṣam || 31 ||

[32]

anyatrāpīdṛśo'rtho dṛśyate | tatra tat-tac-chāstrasya parama-phalatve | yathā
mādhva-bhāṣya-dhṛtaṃ bṛhat-tantram -

yathā śrī-nitya-muktāpi prāpta-kāmāpi sarvadā |
upāste nityaśo viṣṇum evaṃ bhakto bhaved api ||

brahma-vaivarte ca -
na hrāso na ca vṛddhir vā muktānāṃ vidyate kvacit |
vidvat-pratyakṣa-siddhatvāt kāraṇābhāvato'numā ||
harer upāsanā cātra sadaiva sukha-rūpiṇī |
na ca sādhana-bhūtā sā siddhir evātra sā yataḥ || iti |

tad-utthāpitā sauparṇa-śrutiś ca -
sarvadaitam upāsīta yāvad-vimuktir muktā hy etam upāsate | iti |

tadīya-bhārata-tātparye ca śruty-antarābhidhānam -
muktānām api bhaktir hi paramānanda-rūpiṇī iti |

eṣa evārthaḥ śrī-bṛhad-gautamīye'pi dṛśyate, yathā -
evaṃ dīkṣāṃ cared yas tu puruṣo vīta-kalmaṣaḥ |
sa loke vartamāno'pi jīvan-mukta pramodate ||
uditākṛtir ānandaḥ sarvatra sama-darśakaḥ |
pūrṇāhantāmayī sākṣād bhaktiḥ syāt prema-lakṣaṇā ||

anyatra hānopādāna-vṛddhi-rahitatvāt sama-darśitvaṃ jñeyam | atra munaya
ūcuḥ -
kathaṃ bhaktir bhavet premnā jīvan-muktasya nārada |
jīvan-mukta-śarīrāṇāṃ cit-sattā-niḥspṛhā yataḥ |
virakteḥ kāraṇaṃ bhaktiḥ sā tu muktes tu sādhanam ||
nārada uvāca -
bhadram uktaṃ bhavadbhiś ca muktis turyātītā nigadyate |
kṛṣṇa-dhāma-mayaṃ brahma kvacit kutrāpi bhāsate ||
nirbījendriyagaṃ tat tu ātmasthaṃ kevalaṃ sukham |
kṛṣṇas tu paripūrṇātmā sarvatra sukha-rūpakaḥ |
bhakti-vṛtti-kṛtābhyāsāt tat-kṣaṇād gocarīkṛtaḥ || iti |

tādṛg-arthatvenaivādvaita-vāda-gurubhir api sammatā śrī-nṛsiṃha-tāpanī ca -
yaṃ ha vai sarve vedā ānamanti mumukṣavo brahma-vādinaś ca [NTU 2.4]
iti | yathā muktā api līlayā vigrahaṃ kṛtvā bhagavantaṃ bhajante iti hi tad-
bhāṣyam |

brahmaṇā vadituṃ sthirībhavituṃ śīlam eṣām iti brahma-vādinī muktā iti
vada sthairye [Pāṇ 7.2.7] iti smaraṇāt | śrī-gītopaniṣadaś ca - teṣāṃ jñānī
nitya-yukta eka-bhaktir viśiṣyate [Gītā 7.10] iti |

atha tasyāḥ parama-bhagavad-anugraha-prāpyatve nārada-pañcarātrīya jitaṃ
te stotraṃ, yathā -

mokṣa-sālokya-sārūpyān prārthaye na dharādhara |
icchāmi hi mahābhāga kāruṇyaṃ tava suvrata ||

puruṣārthāntaraya-tiraskāre hayaśīrṣīya-śrī-nārāyaṇa-vyūha-stavaḥ -
na dharmaṃ kāmam arthaṃ vā mokṣaṃ vā varadeśvara |
prārthaye tava pādābje dāsyam evābhikāmaye ||
punaḥ punar varān ditsur viṣṇur muktiṃ na yācitaḥ |
bhaktir eva vṛtā yena prahlādaṃ taṃ namāmy aham || (page 25)
yadṛcchayā labdham api viṣṇor dāśarathes tu yaḥ |
naicchan mokṣaṃ vinā dāsyaṃ tasmai hanumate namaḥ || iti |

punar jitaṃ-te-stotraṃ ca -
dharmārtha-kāma-mokṣeṣu necchā mama kadācana |
tat-pāda-paṅkajasyādho jīvitaṃ dīyatāṃ mama || iti |

na ca tādṛśa-bhagavat-prītyā tat-tat-puruṣārtha-tiraskāro'dbhuta iva | yasyāsti
bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12]
iti bhakti-svābhāvika-bhūtaa-kāruṇya-guṇenāpy asau śrūyate | yathāha -

na kāmaye 'haṃ gatim īśvarāt parām
aṣṭarddhi-yuktām apunar-bhavaṃ vā |
ārtiṃ prapadye 'khila-deha-bhājām
antaḥ-sthito yena bhavanty aduḥkhāḥ || [BhP 9.21.12]
spaṣṭam | na cātra yathā dayā-vīrasyāsya dayā-mātreṇāpy aparityāgaḥ | na
tu sārāsāratva-jñānena | tathā upasthita-mahārtha-parityāgitvād dāna-
vīrāṇāṃ teṣām api bhagavat-prīti-janotsāha-mātreṇety āśaṅkyam | sarva-
tattvānubhavināṃ paramārthaika-niṣṭhā-grahāṇāṃ śrī-śuka-devādīnām api
tatrodāhṛtatvād | tasmād asty eva bhagavat-prīteḥ sarvasmād apy apavargād
upādeyatvam ||

|| 9.21 || ranti-devaḥ || 32 ||

[33]

ataevānyeṣām api vaidikānāṃ sādhanānāṃ saiva mukhyaṃ phalam iti nirdiśati
-

pūrtena tapasā yajñair dānair yoga-samādhinā |
rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam || [BhP 3.9.41]

ṭīkā ca-na ca mat-prīter apy adhikaṃ kiñcid asti ity āhuḥ pūrtādibhī
rāddhaṃ siddhaṃ yan niḥśreyasaṃ phalam | tat mat-prīter eveti tattva-vidāṃ
matam ity eṣā |

[34]

anyat tu phalam atattva-vidāṃ mataṃ tatrāha -

aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api |
ato mayi ratiṃ kuryād dehādir yat-kṛte priyaḥ || [BhP 3.9.42]

ātmanāṃ raśmi-sthānīyānāṃ śuddha-jīvānām api ātmā maṇḍala-sthānīyaḥ
paramātmāham | kṛṣṇam enam avehi tvam ātmānam akhilātmanām [BhP
10.14.55] iti ca vakṣyate | ataḥ preyasām ātmanām api preṣṭhaḥ san
niravadyaḥ | yeṣām ātmanāṃ kṛte dehādir artho'pi priyo bhavati | kuryāt
sarva eva kartum arhatīty arthaḥ | ato mad-ajñāna-doṣeṇaiva na karotīty
bhāvaḥ ||

|| 3.9 || śrī-garbhodaśāyī brahmāṇam || 33-34 ||

[35]

ataeva śuddha-prītimata eva sarvataḥ śraiṣṭhyam āha -

rajobhiḥ sama-saṅkhyātāḥ pārthivair iha jantavaḥ |
teṣāṃ ye kecanehante śreyo vai manujādayaḥ ||
prāyo mumukṣavas teṣāṃ kecanaiva dvijottama |
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati ||
muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.3-5]

śreyaḥ para-loka-sukha-sādhanaṃ dharmādi | mucyeta jīvan-muktao bhavati |
jīvan-muktasya ca yasya bhagavad-ādy-aparādho daivān na syāt sa eva
sidhyati tat-tal-lakṣaṇām anitmāṃ muktiṃ prāpnoti |

āruhya kṛcchreṇa paraṃ padaṃ tataḥ
patanty adho'nādṛtya-yuṣmad-aṅghrayaḥ || [BhP 10.2.32]

jīvan-muktāḥ prapadyante punaḥ saṃsāra-vāsanām |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ || [Bhāgavata-pariśiṣṭa]

nānuvrajati yo mohād vrajantaṃ parameśvaram |
jñānāgni-dagdha-karmāpi sa bhaved brahma-rākṣasaḥ || ity ādi bhakti-
sandarbhe darśita-pramāṇebhyaḥ | (page 26) tatra jīvan-muktānāṃ siddha-
muktānāṃ ca yāḥ koṭayas tāsv api nāyaṃ sukhāpo bhagavān [BhP 10.9.21] ity
ādeḥ | muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] ity ataś ca
nārāyaṇa-parāyaṇaḥ sudurlabha eva yataḥ sa eva praśāntātmā prakṛṣṭa-
bhagavat-tattva-niṣṭhā-variṣṭha ity arthaḥ | śamo man-niṣṭhatā buddheḥ
[BhP 11.19.16] iti śrī-bhagavatā svayaṃ vyākhyātatvāt |

|| 6.14 || rājā śrī-śukam || 35 ||

[36]

ataeva --
prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ |
nairguṇya-sthā ramante sma guṇānukathane hareḥ || [BhP 2.1.7]

ity ādi-trayeṇātmārāma-śreṣṭhānāṃ bhaktiṃ pradarśya tad-abhāvavatāṃ
nindā - tad-aśma-sāraṃ hṛdayaṃ batedaṃ [BhP 2.3.24] ity ādinā | ataevāha --

tathāpi brūmahe praśnāṃs tava rājan yathā-śrutam |
sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhim icchatā || [BhP 7.13.23]

śuddhiṃ śuddha-bhakti-vāsanā-rūpām |

|| 7.13 || śrī-dattātreyaḥ śrī-prahlādam || 36 ||

[37]

ataeva -

vāg gadgadā dravate yasya cittaṃ
rudaty abhīkṣṇaṃ hasati kvacic ca |
vilajja udgāyati nṛtyate ca
mad-bhakti-yukto bhuvanaṃ punāti || [BhP 11.14.24]
spaṣṭam |

[38]

tathā -
nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ sama-darśanam |
anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghri-reṇubhiḥ || [BhP 11.14.16]

nirapekṣaṃ niṣkiñcana-bhaktam | ataeva śāntaṃ kṣobha-rahitam ataevānyatra
nirvairaṃ sama-darśanaṃ ca heyopādeya-bhāvanā-rahitaṃ muniṃ śrī-
nāradādim anuvrajāmi | yatas tasya tādṛśa-niṣkapaṭa-bhakti-maya-sādhutva-
darśanena mamāpi tatra bhakti-viśeṣo jāyate | kathaṃ gopanīya ity āha
pūyeyeti | mad-bhakty-aniṣkṛti-doṣāt pavitritaḥ syām iti bhāveneti bhāvaḥ |

|| 11.14 || śrī-bhagavān || 37-38 ||

[39]

ataevāha -

guṇair alam asaṅkhyeyair māhātmyaṃ tasya sūcyate ||
vāsudeve bhagavati yasya naisargikī ratiḥ || [BhP 7.4.36]

tasya śrī-prahlādasya |

|| 1.4 || śrī-śukaḥ || 39 ||

[40]

tasmāt prīter eve puruṣārtha-śreṣṭhatvaṃ siddham | yathāhur gadyena -

atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā sva-
manasi niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-
leśābhāsāḥ parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi
(page 27) sarvātmani nitarāṃ nirantaraṃ nirvṛta-manasaḥ katham u ha vā ete
madhumathana punaḥ svārtha-kuśalā hy ātma-priya-suhṛdaḥ sādhavas tvac-
caraṇāmbujānusevāṃ visṛjanti na yatra punar ayaṃ saṃsāra-paryāvartaḥ [BhP
6.9.39] iti |

sakṛd api iti cittaṃ brahma-sukha-spṛṣṭaṃ naivottiṣṭheta karhicit [BhP 7.15.35]
iti vadatrāpi sūcitam | ātmā tvam eva priyaḥ suhṛc ca yeṣāṃ te |

|| 6.9 || devāḥ śrī-puruṣottamam || 40 ||

[41]

ataevāha -

tasyaiva hetoḥ prayateta kovido
na labhyate yad bhramatām upary adhaḥ |
tal labhyate duḥkhavad anyataḥ sukhaṃ
kālena sarvatra gabhīra-raṃhasā ||

na vai jano jātu kathañcanāvrajen
mukunda-sevy anyavad aṅga saṃsṛtim |
smaran mukundāṅghry-upagūhanaṃ punar
vihātum icchen na rasa-graho janaḥ || [BhP 1.5.18-19]

spaṣṭam |

|| 1.5 || śrī-nāradaḥ || 41 ||

[42]

tathā -

bhajanty atha tvām ata eva sādhavo
vyudasta-māyā-guṇa-vibhramodayam |
bhavat-padānusmaraṇād ṛte satāṃ
nimittam anyad bhagavan na vidmahe || [BhP 4.20.29]

ṭīkā ca - yatas tvaṃ dīna-vatsalaḥ ataeva sādhavo niṣkāmā | atha
jñānāntaram api tvāṃ bhajanti | kathambhūtam | māyā-guṇānāṃ vibhramo
vilāsaḥ tasyodayaḥ kāryaṃ sa nirasto yasmin tam | te kimarthaṃ bhajanti ?
tatrāha - bhavat-padānusmaraṇādinā anyat teṣāṃ phalaṃ na vidmahe ity eṣā |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 42 ||

[43]

tasmāt tat-tad-bhaktānāṃ tat-prīti-manoratha evopādeyaḥ | tad anyas tu
sarvo'pi heya ity āha -

sukhopaviṣṭaḥ paryaṅke rāma-kṛṣṇoru mānitaḥ |
lebhe manorathān sarvān pathi yān sa cakāra ha ||
kim alabhyaṃ bhagavati prasanne śrī-niketane |
tathāpi tat-parā rājan na hi vāñchanti kiñcana || [BhP 10.39.1-2]

so'krūraḥ | yān

kiṃ mayācaritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ |
kiṃ vāthāpy arhate dattaṃ yad drakṣyāmy adya keśavam || [BhP 10.38.3]

ity ādi-bhakti-vāsanā-mayān | nanu mukty-ādikam api kathaṃ na prārthitam |
tatrāha kim alabhyam iti |
|| 10.39 || śrī-śukaḥ || 43 ||

[44]

yathaivāha -

punaś ca bhūyād bhagavaty anante
ratiḥ prasaṅgaś ca tad-āśrayeṣu |
mahatsu yāṃ yām upayāmi sṛṣṭiṃ
maitry astu sarvatra namo dvijebhyaḥ || [BhP 1.19.16]

sṛṣṭiṃ janma, anyatra tu sarvatra maitrī aviṣmā dṛṣṭir astu | brāhmaṇeṣu
tvādara-viśeṣo'stv ity āha nama iti |

|| 1.19 || rājā || 44 ||
[45]

ataevāha --

na vai mukundasya padāravindayo
rajo-juṣas tāta bhavādṛśā janāḥ |
vāñchanti tad-dāsyam ṛte 'rtham ātmano
yadṛcchayā labdha-manaḥ-samṛddhayaḥ || [BhP 4.9.36]

yadṛcchayā anāyāsenaiva labdhā manaḥ samṛddhir yeṣāṃ te | svato bhakti-
māhātmya-balena sarva-puruṣārtha-pratīkṣita-kṛpā-dṛṣṭi-leśā apīty arthaḥ |
etad-anusāreṇa naicchan mukti-pater muktiṃ tena tāpam upeyivān [BhP 4.9.29]
ity atra śrī-dhruvam uddiśya pūrvokte'pi padye mukti-śabdena dāsyam eva
vācyam | tad uktaṃ - viṣṇor anucaratvaṃ hi mokṣam āhur manīṣiṇaḥ
[PadmaP 6] iti |

|| 4.9 || śrī-maitreyaḥ || 45 ||
(page 28)
[46]

etad evānya-nindā-śuddha-bhaktas tavābhyāṃ draḍhayati gadya-pañcakena --
yat tad bhagavatānadhigatānyopāyena yācæā-cchalenāpahṛta-sva-
śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṃ
cāpaviddha iti hovāca | nūnaṃ batāyaṃ bhagavān artheṣu na niṣṇāto yo 'sāv
indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam
upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-
vayasaḥ kālasya manvantara-parivṛttaṃ kiyal loka-trayam idam |
yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṃ yad
utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ param iti bhagavatoparate khalu
sva-pitari | tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-
vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti || [BhP 5.24.23-26]

ṭīkā ca - tasyaikānta-bhaktiṃ sa-prapañcam āha ity ādikā | yat tad
atiprasiddham | iti etad uvāca śrī-baliḥ | tam upendraṃ prati | atihāya
puruṣārthatvenānabhilaṣya | svayam upendreṇaiva dvāra-bhūtena ātmānaṃ
māṃ parama-kṣudraṃ prati parama-kṣudraṃ loka-trayam ayācata | anudāsyaṃ
naya māṃ nija-bhṛtya-pārśvam [BhP 7.9.24] ity anena tad-dāsa-dāsyam | sva-
pitryaṃ trailokya-rājyam | yad uta akuto-bhayaṃ padaṃ mokṣam | tan na tu
vavre | kathaṃ bhagavataḥ param anyad idam iti kṛtvā | tad-aṃśābhāsas tad-
aṃśa-mātrātmakatvāt tayoḥ | kadaivaṃ vyavahṛtam ity āśaṅkyāha
bhagavateti |

|| 5.24 || śrī-śukaḥ || 46 ||

[47]

ataevānya-sukha-duḥkha-nairapekṣyeṇaiva śuddhatvaṃ bhaktānām iti
siddham | tad uktaṃ nārāyaṇa-parāḥ sarve [BhP 6.17.28] ity ādi | śrī-bhagavān
api tathāvidhānukampyānāṃ sarvam anyad dūrīkaroti | yathoktaṃ svayam eva
brahman yam anugṛhṇāmi tad-dviṣo vidhunomy aham [BhP 8.22.24] iti |
yathāha -

trai-vargikāyāsa-vighātam asmat-
patir vidhatte puruṣasya śakra |
tato 'numeyo bhagavat-prasādo
yo durlabho 'kiñcana-gocaro 'nyaiḥ || [BhP 6.11.23]

puruṣasya svātyantika-bhaktasya yadi kathañcit traivargikāyāsa āpatati tadā
svayam eva tad-vighātaṃ vidhatta ity arthaḥ | akiñcanas tu gocaro viṣayo
yasyety anena mokṣaāyāsyāpi vighāta-vidhānaṃ vyañjitam | akiñcana-
śabdasya śuddha-bhakty-arthatvaṃ hi bhakti-sandarbhe darśitam |

|| 6.11 || śrīmān vṛtraḥ śatrum || 47 ||

[48]

tad evaṃ tādṛśānām api yadi kadācid anyat prārthanaṃ dṛśyate tadā tat-prīti-
sevopayogitayaiva na tu svārthatvena tad iti mantavyam | yathā --

yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ |
pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām || [BhP 10.70.41] iti |

parameṣṭhi-śabdenātra śrī-dvārakā-patir ucyate | yathā pṛthukopākhyāne -
-

tāvac chrīr jagṛhe hastaṃ tat-parā parameṣṭhinaḥ | [BhP 10.81.10] iti |

tataḥ pārameṣṭya-śabdena dvārakiśvaryam ucyate | tataś ca pārameṣṭya-
kāma iti tat-samānaiśvaryaṃ kāmayamānaḥ ity arthaḥ |(page 29) tat-kāmanā
ca dvārakāvad indraprasthe'pi śrī-kṛṣṇa-nivāsana-yogya-sampatti-siddhy-
arthaiva jñeyā nānyārthā | tān uddiśyaiva ---

kiṃ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ |
adhijahrur mudaṃ rājñaḥ kṣudhitasya yathetare || [BhP 1.12.6] ity ādy-ukteḥ |

śrī-bhagavat-prasādata ihaiva ca tathaiva tat-prāptir api tasya dṛśyate --

sabhāyāṃ maya-k ptāyāṃ kvāpi dharma-suto 'dhirāṭ |
vṛto 'nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā ||
āsīnaḥ kāñcane sākṣād āsane maghavān iva |
pārameṣṭhya-śriyā juṣṭaḥ stūyamānaś ca vandibhiḥ || [BhP 10.75.33-34] ity
atra |

atra sva-cakṣuṣeti viśeṣaṇam api teṣām ananya-kāmatvāyopajīvyam | yathā
cakṣuṣmatā janenānūjanāgocara-sampatti-viśeṣaś cakṣṇḍr artham eva
kāmyate kadācit tan-mudraṇādau tu sa sarvo'pi vṛthaiva | tathā kṛṣṇa-nāthair
apīti bhāvaḥ | tathoktaṃ śrīmat-pāṇḍavānuddiśya śrī-parīkṣitaṃ prati
munibhiḥ na vā ity ādau ye'dhyāsanaṃ rāja-kirīṭa-juṣṭṃ sadyo jahur
bhagavat-pārśva-kāmā [BhP 1.19.20] iti | ataeva tad bhavān anumoditām iti
nārada-vākyānusāreṇa paramaikāntiṣu śrī-bhagavān api tad anumodate |
anyatra ca tathaiva svayam āha

yān yān kāmayase kāmān mayy akāmāya bhāmini |
santi hy ekānta-bhaktāyās tava kalyāṇi nityadā || [BhP 10.60.50]

na vidyate kāmo yatreti vigrahena śuddha-prītimaya-bhakti-lakṣaṇo'rthaḥ
khalv atrākāma ity ucyate | akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau
bhakti-mātra-kāma iva | tathoktaṃ bhakti-lakṣaṇaṃ vadatā śrī-prahlādena
bhṛtya-lakṣaṇa-jijñāsur [BhP 7.10.3] ity ādau | tasmād akāmāya prīti-sevā-
sampatty-arthaṃ yān yān arthān kāmayase he devi te tava nitya-lakṣmī-devī-
rūpa-preyasītvāt nityaṃ santy eveti vyākhyeyam | tatraikānta-bhaktāyā iti
svārtha-kāmanā-niṣedhaḥ | kāminīti mad-eka-kāminīty arthaḥ | kalyāṇīti
tādṛśa-sevā-sampatter avighnatvaṃ darśayatīti jñeyam |

|| 10.60 || śrī-bhagavān rukmiṇīm || 48 ||

[49]

evaṃ sadyo jahur bhagavat-pārśva-kāmā ity atra tat-sāmīpya-kāmanāpi
vyākhyeyā | tat-prīti-viśeṣātiśayavatāṃ hi teṣāṃ tat-kṛtārti-bhareṇaiva tat-
sphūrtāv apy atṛptau satyāṃ tat-sāmīpya-prāpteś ca tat-prāpti-vighāta-kaṃsa-
sāra-bandhana-troṭanasya ca prārthanaṃ dṛśyate | pitṛ-mātṛ-prīty-eka-
sukhināṃ vidūra-baddhānāṃ bālakānām iva | yathāha -

trasto 'smy ahaṃ kṛpaṇa-vatsala duḥsahogra-
saṃsāra-cakra-kadanād grasatāṃ praṇītaḥ |
baddhaḥ sva-karmabhir uśattama te 'ṅghri-mūlaṃ
prīto 'pavarga-śaraṇaṃ hvayase kadā nu || [BhP 7.9.16]

tvad-bahirmukha-vyāpāramayatvād duḥkha-saham anuśīlayitum aśakyam |
tvad-bhakti-virodhi-vyāpāramayatvāt tūgraṃ bhayānakaṃ yat saṃsāra-cakraṃ
tasmād yat kadanaṃ lokānāṃ manodausthaṃ tasmād ahaṃ trasto'smi tvad-
abhimukhībhavituṃ na pāraya ity arthaḥ | evam eva vakṣyate
śrī-nārada uvāca
bhakti-yogasya tat sarvam antarāyatayārbhakaḥ |
manyamāno hṛṣīkeśaṃ smayamāna uvāca ha ||
śrī-prahrāda uvāca (page 30)
mā māṃ pralobhayotpattyā saktaṃkāmeṣu tair varaiḥ |
tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ || [BhP 7.10.1-2] ity
anena |

yadyapy evaṃ trasto'smi tathāpy aho grasatāṃ bhagavad-virodhitvena mādṛśa-
sarvaṅgilānām eṣām asurāṇāṃ madhye sva-karmabhir baddhaḥ san praṇīto
nikṣipto'smi | tatas tava viraha-dūnatayā idaṃ yāce | kadā nu prītaḥ san
apavarga-bhūtam araṇaṃ śaraṇaṃ tavāṅghri-mūlaṃ tva-samīpaṃ prati mām
āhvāsyasīti ||

|| 7.9 || prahlādaḥ śrī-nṛsiṃham || 49 ||

[50]

ataeva viṣṇu-purāṇe tasya śrīmat-prahlādasya kevala-prīti-varayāṃ cāpi
nānena viruddhā, yathā -
nātha yoni-sahasreṣu yeṣu yeṣu vrajāmy aham |
teṣu teṣv acyutā bhaktir acyute'stu sadā tvayi ||
yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu ||
kṛta-kṛtyo'smi bhagavan vareṇānena yat tvayi |
bhavitrī tvat-prasādena bhaktir avyabhicāriṇī ||
dharmārtha-kāmaiḥ kiṃ tasya muktis tasya kare sthitā |
samasta-jagatāṃ mūle yasya bhaktiḥ sthirā tvayi || [ViP 1.20.18-19, 26-27]

tatra śrīmat-parameśvara-vākyam api tathaiva -
yathā te niścalaṃ ceto mayi bhakti-samanvitam |
tathā tvaṃ mat-prasādena nirvāṇaṃ param āpsyati || [ViP 1.20.28]

yathā yena prakāreṇa, tathā tena prakāreṇaiva paraṃ madīya-caraṇa-
sevocitatvena mahad ity arthaḥ | sevānurakta-manasām abhavo'pi phalgur
[BhP 5.14.44] ity uktatvāt | tathā vakṣyamāṇābhiprāyeṇaivetad āha --

ahaṃ kila purānantaṃ prajārtho bhuvi mukti-dam |
apūjayaṃ na mokṣāya mohito deva-māyayā || [BhP 11.2.28]

sutapo-nāmnā nijāṃśenāham anantam anyatra muktidam api tal-lakṣaṇa-
prajā-prayojanaka evāpūjayam | na tu mokṣāyāpūjayam | yato deve tasmin
tad-darśanotthitā yā māyā kṛpā putra-bhāvas tena mohitaḥ | māyā dambhe
kṛpāyāṃ ca iti viśva-prakāśāt | kileti sūtī-gṛhe śrī-kṛṣṇa-vākyam api
pramāṇīkṛtam | atha yathā vicitra-vyasanād [BhP 11.2.9] ity ādi-tad-
vākyāntareṣu ca | vyasanaṃ śrī-kṛṣṇa-viccheda-hetuḥ | bhayaṃ bhāvi-tad-
viccheda-śaṅketi vyākhyeyam | tatra manye'kutaścid [BhP 11.2.33] ity ādi śrī-
nāradodāhṛta-vākyam uttaraṃ gamyam | atra hi viśva-śabdād ukta-bhaya-
nivartanam api pratipadyāmahe | saṃvādānte tvam apy etān [BhP 11.5.45] ity-
ādi-dvayaṃ cāti-deśena sākṣāt śrī-kṛṣṇa-prāpti-gamakam eva tayor iti |

|| 11.2 || śrīmad-ānakadundubhiḥ śrī-nāradam || 50 ||

[51]

tad evaṃ teṣāṃ tat-tat-prārthanam api tat-prīti-vilāsa eva | atredaṃ tattvam-
ekāntinas tāvad dvividhāḥ ajāta-jāta-prītitva-bhedena | jāta-prītayaś ca
trividhāḥ | eke tadīyānubhava-mātra-niṣṭhāḥ śānta-bhaktādayaḥ | anye
tadīya-darśana-sevanādi-rasa-mayāḥ parikara-viśeṣābhimāninaḥ | svayaṃ
parikara-viśeṣāś ca | tatra teṣu ajāta-pratītibhiḥ sarva-puruṣārthatvena tat-
prītir eva prārthanīyā |

atha jāta-prītiṣu śānta-bhaktādayas tu kadācid darśanādikaṃ vā
prārthayante sevādikaṃ vinaiva | tad-vāsanāyā abhāvāt | sakṛd api kṛpā-
dṛṣṭy-ādi-lābhena tṛptāś ca bhavanti | nātikṣāmaṃ bhagavataḥ
snigdhāpāṅga-vilokanād [BhP 7.12.46] iti śrī-kardama-varṇanāt | ataeva tat-
sāmīpyādike'pi teṣām anāgrahaḥ | ye tu tat-parikara- (page 31)
viśeṣābhimāninas te khalu tat-tat-prīti-viśeṣotkaṇṭhino yadā bhavanti tadā
tat-tat-sevā-viśeṣecchayā prārthayanta eva tat-sāmīpyādikam | tat-prārthanā
ca prīti-vilāsa-rūpaiva | puṣṇāti ca tām iti guṇa eva | yadā ca teṣāṃ dainyena
tat-prāpty-asambhāvanā jāyate tadāpi ca tat-prīty-aviccheda-mātraṃ
prārthayante | so'pi ca guṇa eva | yat tu kevala-saṃsāra-mokṣa-tat-
sāmīpyānanda-viśeṣa-prārthanaṃ prīti-vikāratā-śūnyaṃ tat punaḥ sarvathā
keṣāṃcid apy ekāntināṃ nābhirucitam | ataeva sarvaṃ mad-bhakti-yogena [BhP
11.20.33] ity ādau kathañcid bhakty-upayogitvenaiveti | evaṃ sālokya-sārṣṭi
[BhP 3.29.13] ity ādau | teṣāṃ madhye sevanaṃ vinā yat tan na gṛhṇanti iti
kathyate | tatraikatva-lakṣaṇaṃ sāyujyaṃ tu svarūpata eva tad-vinābhūtam |
anyat tu vāsanā-bhedena | sārūpyasya tu sevopakāritvaṃ śobhā-viśeṣeṇa | śrī-
vaikuṇṭhe'pi tadīya-nitya-sevakānāṃ tathaiva tādṛśatvam | loke'pi kiśora-
vidagdha-kṣiti-pati-putraiḥ samāna-rūpa-vayaskā sevakāḥ saṅgṛhītā dṛśyante
ślāghyante ca lokaiḥ | tasmād yathā tathā śrīmat-prīter eva puruṣārthatvam
ity āyātam | te prīty-eka-puruṣārthino'pi bhāva-viśeṣeṇānyad vāñchantu na
vāñchantu vā sva-sva-bhakti-jāty-anurūpā bhakti-parikarāḥ padārthāḥ
saṃsāra-dhvaṃsa-pūrvakam udayanta eva | na te kadācid vyabhiracanti ca | tad
etad uktam -

animittā bhāgavatī bhaktiḥ siddher garīyasī |
jarayaty āśu yā kośaṃ nigīrṇam analo yathā ||

naikātmatāṃ me spṛhayanti kecin
mat-pāda-sevābhiratā mad-īhāḥ |
ye 'nyonyato bhāgavatāḥ prasajya
sabhājayante mama pauruṣāṇi ||

paśyanti te me rucirāṇy amba santaḥ
prasanna-vaktrāruṇa-locanāni |
rūpāṇi divyāni vara-pradāni
sākaṃ vācaṃ spṛhaṇīyāṃ vadanti ||

tair darśanīyāvayavair udāra-
vilāsa-hāsekṣita-vāma-sūktaiḥ |
hṛtātmano hṛta-prāṇāṃś ca bhaktir
anicchato me gatim aṇvīṃ prayuṅkte ||

atho vibhūtiṃ mama māyāvinas tām
aiśvaryam aṣṭāṅgam anupravṛttam |
śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ
parasya me te 'śnuvate tu loke ||

na karhicin mat-parāḥ śānta-rūpe
naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ |
yeṣām ahaṃ priya ātmā sutaś ca
sakhā guruḥ suhṛdo daivam iṣṭam || [BhP 3.25.33-39] iti |

aṇvīṃ durjñeyāṃ pārṣada-lakṣaṇām ity arthaḥ | tad evaṃ tat-kratu-nyāyena
ca śuddha-bhaktānām anyā gatir nāsty eva | śrutiś ca - yathā kratur asmin
loke puruṣo bhavati tathetaḥ pretya bhavati [BAU 3.14.1] iti, kratur atra
saṅkalpa iti bhāṣya-kārāḥ | śruty-antaraṃ ca - sa yathākāmo bhavati tat
kratur bhavati yat kratur bhavati tat karma kurute yat karma kurute tad
abhisampadyate [BAU 4.4.6] iti | anyac ca yad yathā yathopāsate tad eva
bhavanti iti | śrī-bhagavat-pratijñā ca - ye yathā māṃ prapadyante tāṃs
tathaiva bhajāmy aham [Gītā 4.11] iti | tathaiva brahma-vaivarte - yadi māṃ
prāptum icchanti prāpnuvanty eva nānyathā iti | tatra śrī-vraja-devīnāṃ sā
gatiḥ śrī-kṛṣṇa-sandarbhe saṅgamitaivāsti |

mayi bhaktir hi bhūtānām amṛtatvāya kalpate
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ity-ādi-balena vacanāntarāṇām arthāntara-sthāpanena ca | tathaiva tāḥ prati
svayam abhupagacchati ---

saṅkalpo viditaḥ sādhvyo bhavatināṃ madarcanam |
mayānu-moditaḥ so'sau satyo bhavitum arhati ||
na mayy āveśitadhiyāṃ kāmaḥ kāmāya kalpate | (page 32)
bharjitāḥ kvathitā dhānā prāyo bījāya neṣyate || [BhP 10.22.25-26]

mad-arcanaṃ pati-bhāva-maya-mad-ārādhanātmako bhavatīnāṃ saṅkalpo
vidito'numoditaś ca san satyaḥ sarvadā tādṛśa-mad-arcanāvyabhicārī
bhavitum arhati yujyate eva | sa ca parama-premavatīnāṃ nānyavat
phalāntarāpekṣaḥ kintu svayam evāsvādyaḥ | yataḥ na mayy āveśita-dhiyām
iti | mayy āveśita-dhiyām ekānta-bhakta-mātrāṇāṃ kāmo mad-arcanātmakaḥ
saṅkalpaḥ kāmāya phalāntarābhilāṣāya na kalpate, kintu svayam evāsvādyo
bhavatīty arthaḥ |

tatrārthāntara-nyāsaḥ bharjitā iti | prāya iti vitarke | dhānā bhṛṣṭa-yavāḥ
tāḥ svarūpata eva bharjitāḥ punaḥ svāda-viśeṣārthaṃ dhṛtena vā bharjitā
guḍādibhiḥ kvathitāś ca satyo bījāya bījatvāya neśate na kalpante | yavavat
tābhir anya-yava-phalanaṃ neṣyate kintu tā evāsvādyanta ity arthaḥ | tasmāt
tādṛśa-mad-arcanam eva bhavatīnāṃ parama-phalam iti bhāvaḥ | yac ca
viṣaya-mahimnā śāntir evāsāṃ bhaviṣyatīti śāntānām utprekṣitam | tac ca
tābhiḥ svayam evānubhūyānya-viṣayatvenaiva itara-rāga-vismāraṇam ity
anena | śrī-kṛṣṇa-viṣayatve tu tad-aśāntir eva darśitā surata-vardhanam ity
anena |

|| 10.22 || śrī-bhagavān vraja-kumārīḥ || 51 ||

[52]

tathā śrī-paṭṭa-mahiṣy-ādīnāṃ śrī-yādavādīnāṃ ca gatis tathaiva
saṅgamitāsti | ete hi yādavāḥ sarve mad-gaṇā eva bhāmini ity ādi, reme
ramābhir nija-kāma-sampluta [BhP 10.59.43] ity ādi-vacana-balena | jayati
jananivāsaḥ [BhP 10.90.48] ity-ādi-sphuṭārtha-darśanena līlāntarasyaindra-
jālikatvāt | kūrma-purāṇa-gata-sākṣāt-sītā-haraṇa-pratyākhyāyi-māyika-
sītā-haraṇākhyāna-tulyatva-sthāpanāya ca | tathaiva tadīya-nitya-gaṇa-
viśeṣāṇāṃ śrīmat-pāṇḍavānām api gatir vyākhyeyā | tatra śrīmad-
arjunasya, yathā-

evaṃ cintayato jiṣṇoḥ kṛṣṇa-pāda-saroruham |
sauhārdenātigāḍhena śāntāsīd vimalā matiḥ ||
vāsudevāṅghry-anudhyāna- paribṛṃhita-raṃhasā |
bhaktyā nirmathitāśeṣa- kaṣāya-dhiṣaṇo 'rjunaḥ ||
gītaṃ bhagavatā jñānaṃ yat tat saṅgrāma-mūrdhani |
kāla-karma-tamo-ruddhaṃ punar adhyagamat prabhuḥ ||
viśoko brahma-sampattyā sañchinna-dvaita-saṃśayaḥ |
līna-prakṛti-nairguṇyād aliṅgatvād asambhavaḥ || [BhP 1.15.28-31}

śāntā cetasi cakṣuṣīva bhagavad-āvirbhāvena duḥkha-rahitā | ataeva vimalā
tad-vṛtti-bhūtā ye kāluṣa-viśeṣās tair api rahitā | vāsudevety ādinottara-
padya-dvayena tasyaiva vivaraṇam | tatrānudhyānaṃ pūrvoktā cintaiva |
kaṣāyaḥ pūrvoktaṃ malam eva | mām evaiṣyasi [Gītā 18.65] ity antam | kālo
bhagaval-līlecchā-mayaḥ | karma tal-līlā | tamas tal-līlāveśena tad-
anusandhānam | adhyagamat tan-mahā-vicchedasya tasyānte'pi tathā tat-
prāptaḥ punar mām evaiṣyasi ity etad-vākyaṃ yathārthatvenānubhūtavān |
tataś ca kṛtārtho'bhavad ity āha viśoka ity ādi | brahma-sampattyā śrīman-
narākāra-para-brahma-sākṣātkāreṇa | saṃchinna iyaṃ (page 33) mama cetasi
sphūrtir eva | sākṣātkāras tv anya iti dvaite saṃśayo yena saḥ | tadā bhagavat-
prāptau nānyavaj-janmāntara-prāpti-kāla-sandhir apy antarāyo'bhavad ity
āha līneti | līnā palāyitā prakṛtir guṇa-kāraṇaṃ yasmād evambhūtaṃ yan
nairguṇyaṃ tasmād dhetoḥ | guṇa-tat-kāraṇātītatvād ity arthaḥ | tathaiva
aliṅgatvāt prākṛta-śarīra-rahitatvāc ca | asambhavo janmāntara-rahitaḥ |
tasmād anantaraṃ cakṣuṣy-āvirbhavatīty eva viśeṣa iti bhāvaḥ | ataḥ kaliṃ
prati śrī-parīkṣid-vacanaṃ cāgre yas tvaṃ dūraṃ gate kṛṣṇe saha gāṇḍīva-
dhanvanā [BhP 1.17.6] iti, evaṃ ye'dhyāsanaṃ rāja-kirīṭa-juṣṭaṃ sadyo jahur
bhagavat-pārśva-kāmāḥ [BhP 1.19.20] iti śrī-muni-vṛnda-vākyaṃ ca | tasmāt
sarveṣāṃ pāṇḍavānāṃ tadīyānāṃ ca saiva gatiḥ vyākhyeyā | śrī-vidurādīnāṃ
yam alokādi-gatiś ca tat-tad-aṃśenaiva sva-svādhikāra-pālanārthaṃ līlayā
kāya-vyūheneti jñeyam | tad ittham eva śrī-bhāgavata-bhāratayor avirodhaḥ
syād iti ||

|| 1.15 || śrī-sutaḥ || 52 ||

[53]

atha śrī-parīkṣito gatiś ca -

sa vai mahā-bhāgavataḥ parīkṣid
yenāpavargākhyam adabhra-buddhiḥ |
jñānena vaiyāsaki-śabditena
bheje khagendra-dhvaja-pāda-mūlam || [BhP 1.18.16] ity anena darśitā |

evam evāhuḥ -
sarve vayaṃ tāvad ihāsmahe 'tha
kalevaraṃ yāvad asau vihāya |
lokaṃ paraṃ virajaskaṃ viśokaṃ
yāsyaty ayaṃ bhāgavata-pradhānaḥ || [BhP 1.19.21]

loka-śabdena cātra nānyal lakṣyate | bhagavat-pārśva-kāmā iti teṣām evokti-
svārasyāt | śrī-bhāgavata-pradhāna iti ca | tasmād ante ced brahma-kaivalyaṃ
manyate, tathāpi krama-bhagavat-prāpti-rītyā tad-anantaraṃ bhagavat-prāptis
tv avaśyaṃ manyetaiva | yathājāmilasya darśitam |

|| 1.19 || śrī-munayaḥ || 53 ||

[54]

atha sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale [BhP 1.9.44] ity
atrāpi pūrvavad eva samādhānam | kiṃ vā niṣkala-brahma-śabdena māyātīto
narākṛti-para-brahma-bhūtaḥ śrī-kṛṣṇa evocyate | tasmin sampadyamānatā
tat-saṅgatir eva | tathāha -

adhokṣajālambham ihāśubhātmanaḥ
śarīriṇaḥ saṃsṛti-cakra-śātanam |
tad brahma-nirvāṇa-sukhaṃ vidur budhās
tato bhajadhvaṃ hṛdaye hṛd-īśvaram || [BhP 7.7.37]
hṛdaye vartamānaṃ hṛdi bhajadhvam |

|| 7.7 || śrī-prahlādo'sura-bālakān || 54 ||

[55]

sā ca kṛta-saṅgatis tasya prāpañcikāgocaratayāpi kṛṣṇa-rūpeṇaivānantadhā-
prakāśamānasya śrī-kṛṣṇasyaiva prakāśāntare sambhavet | anyathā vijaya-
sakhe ratir astu me'navadyā [BhP 1.9.33] iti saṅkalpānurūpā phala-prāptir
virudhyeta |

atha śrī-pṛthor gatir api śrī-parīkṣidvad eva vyākhyeyā | tasyāpi brahma-
dhāraṇāntaraṃ brahma-kaivalya-vilakṣaṇāṃ śrī-kṛṣṇa-loka-prāptim eva tad-
bhāryāyā arciṣo gati-darśanayā sūcayanti -

aho iyaṃ vadhūr dhanyā yā caivaṃ bhū-bhujāṃ patim |
sarvātmanā patiṃ bheje yajñeśaṃ śrīr vadhūr iva ||
saiṣā nūnaṃ vrajaty ūrdhvam anu vainyaṃ patiṃ satī |
paśyatāsmān atītyārcir durvibhāvyena karmaṇā || [BhP 4.23.25-26] (page 34)

ṭīkā ca -
trayoviṃśe sabhāryasya vane nitya-samādhitaḥ |
vimānam adhiruhyātha vaikuṇṭha-gatir īryate || ity eṣā ||

|| 4.2 || devyaḥ parasparam || 55 ||

[56]

śrī-bhāgavatasyānte bhakti-niṣṭhāyā eva sūcitatvāt nānyā gatiś cintyā |
yathā tam uddiśya tatrāpi ity ādi gadye -- bhagavataḥ karma-bandha-
vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṃ manasā
vidadhad [BhP 5.9.1] ity ādi | spaṣṭam ||

|| 5.9 || śrī-śukaḥ || 56 ||

[57]

rahūgaṇa-mahimānam uddiśya ca - evaṃ hi nṛpa bhagavad-
āśritāśritānubhāvaḥ [BhP 5.13.25] iti spaṣṭam |

|| 5.13 || śrī-śukaḥ || 57 ||

[58]

yo dustyaja [BhP 5.14.44] ity ādau madhudviṭ-
sevānurakta-manasām abhavo 'pi phalguḥ iti ca | spaṣṭam |

|| 5.14 || śrī-śukaḥ || 58 ||
[59]

ato viṣṇu-purāṇādy-uktā jñāni-bharatādyāḥ kalpa-bhedenānye eva jñeyā |

adhano 'yaṃ dhanaṃ prāpya mādyann uccair na māṃ smaret |
iti kāruṇiko nūnaṃ dhanaṃ me 'bhūri nādadāt || [BhP 10.81.20]

abhūry api | yathā ca -
nūnaṃ b1ataitan-mama durbhagasya
śaśvad daridrasya samṛddhi-hetuḥ
mahā-vibhūter avalokato 'nyo
naivopapadyeta yadūttamasya || [BhP 10.81.33] ity anantaram,

nanv abruvāṇo diśate samakṣam [BhP 10.81.34] ity ādikaṃ, kiñcit karoty urv
api yat svadattam [BhP 10.81.35] ity ādikaṃ coktvā tad-guṇoddīpita-prītir āha
-

tasyaiva me sauhṛda-sakhya-maitrī-
dāsyaṃ punar janmani janmani syāt
mahānubhāvena guṇālayena
viṣajjatas tat-puruṣa-prasaṅgaḥ || [BhP 10.81.36]

nirupādhikopakāra-mayaṃ sauhṛdam | saha-vihāritāmayaṃ tad eva sakhyam |
maitrī snigdhatvam | dāsyaṃ sevakatva-mātram api syāt | dvandvaikyam |
mahānubhāvena tenaiva | ataeva sā sampattir api bhagavat-sevārtham eva tena
niyuktety āyātam |

|| 10.81 || śrīdāma-vipraḥ || 59-60 ||

[61]

tad evaṃ bhagavat-prīter eva parama-puruṣārthatā sthāpitā | atha tasyāḥ
svarūpa-lakṣaṇaṃ śrī-viṣṇu-purāṇe prahlādenātideśa-dvārā darśitam -

yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu || [ViP 1.20.19] iti |

yā yal-lakṣaṇā sā tal-lakṣaṇā ity arthaḥ | na tu yā saiveti vakṣyamāṇa-
lakṣaṇaikyāt | tathāpi - pūrvasyā māyā-śakti-vṛttimayatvena uttarasyāḥ
svarūpa-śakti-mayatvena bhedāt | etad uktaṃ bhavati - prīti-śabdena khalu
mṛt-pramoda-harsānandādi-paryāyaṃ sukham ucyate | bhāva-hārda-
sauhṛdādi-paryāyā priyatā cocyate | tatra ullāsātmako jñāna-viśeṣaḥ
sukham | tathā viṣayānukūlyātmakas tad-ānukūlyānugata-tat-spṛhā-tad-
anubhava-hetukollāsa-maya-jñāna-viśeṣaḥ priyatā | ataevāsyāṃ sukhatve'pi
pūrvato vaiśiṣṭyam | tayoḥ pratiyogiṇau ca krameṇa duḥkha-dveṣau | ataḥ
sukhasya ullāsa-mātrātmakatvād āśraya eva (page 35) vidyate, na tu viṣayaḥ |

evaṃ tat-pratiyogino duḥkhasya ca priyatāyās tv ānukūlya-spṛhātmakatvād
viṣayaś ca vidyate | evaṃ prātikūlyātmakasya tat-pratiyogino dveṣasya ca | tatra
sukha-duḥkhayor āśrayau suṣṭhu-duṣṭa-karmāṇau jīvau | priyatā-dveṣayor
āśrayau prīyamāṇa-dviṣantau viṣayau ca tat-priya-dveṣyau | tatra prīty-
arthānāṃ kriyāṇāṃ viṣayasyādhikaraṇatvam eva dīpty-arthavat |
dveṣārthānāṃ tu viṣayasya karmatvaṃ hanty arthavat | etad uktaṃ bhavati
kartur īpsitatamaṃ khalu karma | īpsitatamatvaṃ ca yā kriyārabhyate sākṣāt
tayaiva sādhayitum iṣṭatamatvam |

sādhanaṃ cotpādyatvena vikāryatvena saṃskāryatvena prāpyatvena ca
sampādanam iti caturvidham | tasmād antarbhūtaṇy artho gho dhātuḥ sa eva
sa-karmakaḥ syāt, nānyaḥ | yathā ghaṭaṃ karotīty ukte ghaṭe utpadyate tam
utpādayatīti gamyate | taṇḍulaṃ pacatīti taṇḍulo viklidyati taṃ vikledayatīty
ādi | sattā-dīpty-ādīnāṃ tu na tādṛśatvaṃ gamyata ity akarmakatvam eveti |
na ca prīter jñāna-rūpatvena sakarmakatvam āśaṅkyam | cetati-prabhṛtīnāṃ
tad-vinābhāva-darśanāt | ato brahma-jñānavad bhūta-rūpo'yam artho, na ca
yajñādi-jñānavad bhavya-rūpo vidhi-sāpekṣa iti siddham |

tad evaṃ prīti-śabdasya sukha-paryāyatve priyatā-paryārthatve ca sthite yā
prītir avivekānām ity atra tūttaratratvam eva spaṣṭam | na pūrvatvam |
pūrvatve sati viṣayeṣv anubhūyamāneṣu yā prītiḥ sukham ity arthaḥ |
uttaratve tu viṣayeṣu yā prītiḥ priyatety arthaḥ | tataś cānubhūyamāneṣv ity
adhyāhāra-kalpanayā kliṣṭā pratipattir iti |

tad evaṃ putrādi-viṣayaka-prītes tad-ānukūlyādy-ātmakatvena bhagavat-
prīter api tathābhūtatvena samāna-lakṣaṇatvam eva | tatra pūrvasyā māyā-
śakti-vṛttimayatvam icchā dveṣaḥ sukhaṃ duḥkham [Gītā 13.6] ity ādinā śrī-
gītopaniṣad-ādau vyaktam asti | uttarasyās tu svarūpa-śakti-vṛttimayatvam
antike darśayiṣyāmaḥ | tasmāt sādhu vyākhyātaṃ yā yal-lakṣaṇā sā tal-
lakṣaṇā iti | iyam eva bhagavat-prītir bhakti-śabdenāpy ucyate parameśvara-
niṣṭhatvāt pitrādi-guru-viṣayaka-prītivat |
ataeva tad-avyavahita-pūrva-padye bhakti-śabdenaivipādāya prārthitāsau
nātha yoni-sahasreṣv [ViP 1.20.18] ity ādau | atra yā prārthitā, saiva hi
svarūpa-nirdeśa-pūrvakam uttara-ślokena yā prītir ity ādinā vivicya
prārthitā | ataeva na paunaruktyam api | ato dvayor aikyād eva śrīmat-
parameśvareṇāpy anugṛhṇatā tayor ekayoktyaivānubhāṣitam bhaktir mayi
tavāsty eva bhūyo'py evaṃ bhaviṣyati [ViP 1.20.20] iti |

tayor bhede tu tadvat prītir apy anubhāṣyeta | ataeva he māpa lakṣmīpate sā
viṣaya-prītir mama hṛdayāt sarpatu palāyatām iti virakti-prārthanā-
mayo'rtho'pi na saṅgacchate | tasyā apy anubhāṣaṇābhāvāt nāpasarpatv iti
prasiddha-pāṭhāntar-virodhāc ca | tatas tad-bhakter api tat-prīti-paryāyatve
sthite'pi prīṇātivan na bhajatiḥ sarva-pratyayānta eva prītiṃ [dṛṣṭvā] vadati
pryogādarśanāt [prayoga-darśanāt] | prayogas tu ktin-kta-pratyayānta eva
dṛśyate | yadā ca prīty-artha-vṛttis tadā prīṇātivad akarmaka eva bhavatīti |

tad evaṃ viṣaya-prīti- (page 36) dṛṣṭāntena śrī-bhagavad-
viṣayānukūlyātmakas tad-anugata-spṛhādimayo jñāna-viśeṣas tat-prītir iti
lakṣitam | viṣaya-mādhuryānubhavavat bhagavan-mādhuryānubhavas tu
tato'nyaḥ | ataeva bhaktir viraktir bhagavat-prabodhaḥ [BhP 11.2.43] iti
bhedenāmnātam |

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa || [Gīta 11.54]

athainaṃ bhagavat-prītiṃ sākṣād eva lakṣayati sārdhena -

devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām |
sattva evaika-manaso vṛttiḥ svābhāvikī tu yā ||
animittā bhāgavatī bhaktiḥ siddher garīyasī || [BhP 3.25.32]

pūrvaṃ śraddhā ratir bhaktir anukramiṣyati [BhP 3.25.25] ity uktam | atra
yadyapi rati-bhaktyor dvayor api tāratamya-mātra-bhedayoḥ prītitvam eva
tathāpi prīty-atiśaya-lakṣaṇāyāṃ premākhyāyāṃ bhaktau tad atisphuṭaṃ syād
iti kṛtvā bhakti-padena tām upādāya lakṣayati | arthaś cāyam - guṇa-
liṅgānāṃ guṇa-trayopādhīnām | ānuśravikaṃ śruti-purāṇādigamyaṃ
karmācaritaṃ yeṣāṃ te tathoktāḥ | teṣāṃ devānāṃ śrī-viṣṇu-brahma-śivānāṃ
madhye sattve sānnidhya-mātreṇa sattva-guṇopakārake svarūpa-śakti-vṛtti-
bhūta-śuddha-sattvātmake vā śrī-viṣṇau | etac copalakṣaṇam | śrī-bhagavad-
ādy-anantāvirbhāveṣv ekasminn apīty arthaḥ | eva-kāreṇa netaratra na ca
tatrāpi cetaratrāpi ca | eka-manasaḥ puruṣasya yā vṛttis tad-ānukūlyātmako
jñāna-viśeṣaḥ | animittā phalābhisandhi-śūnyā | svābhāvikī svarasata eva
viṣaya-saundaryād ayatnenaiva jāyamānā na ca balād āpādyamānā | sā
bhāga-ghatī bhaktiḥ prītir ity arthaḥ | prīti-sambandhād evānyasyā bhakteḥ
svābhāvikatvaṃ syāt | tasmād vṛtti-śabdena prītir evātra mukhyatvena
grāhyeti | sā ca siddher mokṣād garīyasī iti | sālokya-sārṣṭi ity ādi
śravaṇāt | ataeva jñāna-sādhyasyāpi tiraskāra-prasiddher jñāna-mātra-
tiraskārārtha-siddher jñānād iti vyākhyānam asadṛśam | atra mokṣād
garīyastvatvena tasyā vṛtter guṇātītatvaṃ tato'pi ghana-paramānandatvaṃ ca
darśitam |

|| 3.25 || śrī-kapila-devaḥ || 61 ||

[62]

atha tad eva guṇātītatvādikaṃ darśayituṃ punaḥ prakriyā | tatra tasyāṃ
bhagavat-sambandhi-jñāna-rūpatvena tat-sambandhi-sukha-rūpatvena ca
guṇātītatvaṃ śrī-bhagavataiva darśitam --

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat |
prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam || [BhP 11.25.24] iti |

sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam |
tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam || [BhP 11.25.29] iti ca |
evam eva ca śrī-prahlādasya sarvādha-dhūnana-brahmānubhavānantaraṃ
parama-premodayo darśitaḥ | tathāsyāḥ svābhāvikānimitta-tad-bhakti-
rūpatvena ca nirguṇatvaṃ siddham asti | mad-guṇa-śruti-mātreṇa [BhP 3.29.11]
ity ādi śrī-kapila-deva-vākyena | etad-anantaraṃ ca sālokya ity-ādi-padye
sarvābhyo'pi muktibhyaḥ paramānanda-rūpatvaṃ darśitam | anyeṣu ca tasyāḥ
parama-puruṣārthatā-nirṇaya-vākyeṣu paritas tad eva vyaktam | tatra yathā
varṇa-vidhānam [BhP 5.19.18] ity ādi-gadye tasyā apavargatva-nirdeśena
guṇātītatvaṃ niyatvaṃ ca darśitam | muktiṃ dadāti karhicid ity ādau mukti-
dānam atikramyāpi bhagavat-prasāda-viśeṣamayatvena tat trayam | (page 37)
varān vibho [BhP 4.20.23] ity ādi-dvaye'pi kathaṃ vṛṇīte guṇa-vikriyātmanām
ity atrāguṇa-vikāratvaṃ tata eva nityatvam | na kāmaye nātha [BhP 4.20.24] ity
ādau tato'py ānandātiśayo darśitaḥ | yasyāṃ vai śrūyamānāyām [BhP 1.7.7]
ity ādau paramārtha-vastu-partipādaka-śrī-bhāgavatasya phalatvenāpi tat
trayam | tatraivātmārāmāṇām api tat-sukha-śravaṇena tād-dārḍhyam |
māyātīta-vaikuṇṭhādi-vaibhava-gatānāṃ tat-pārṣadānāṃ tac-chravaṇena tu
kim uta | tathaiva tuṣṭe ca tatra [BhP 7.8.42] ity ādau, kiṃ tair guṇa-vyatikarād
iha ye svasiddhāḥ dharmādayaḥ ity uktvā guṇātītatvaṃ, kim aguṇena ca
kāṅkṣitena ity uktvā mokṣād api paramānanda-rūpatvaṃ darśitam |
pratyānītā [BhP 7.8.42] ity atrānyasya kāla-grastatvam uktvā muktes tasyāś
cākāka-grastatvena sāmye'pi tasyā ānandādhikyam uktam | evaṃ nātyantikaṃ
vigaṇayanti [BhP 3.15.48] ity ādau, mat-sevayā pratītaṃ te [BhP 9.4.67] ity ādau,
yā nirvṛtis tanu-bhṛtām [BhP 4.9.10] ity ādi śrī-dhruva-vākye'pi yojyam |
sarvam etat yasyām eva kavayaḥ [BhP 5.6.17] ity ādi-gadye vyaktam asti |
tatraiva tayā parayā nirvṛtyā ity anena sākṣād eva tasyā mokṣād api
paramatvam ānandaika-rūpatvaṃ ca nigadenaivoktam asti | kiṃ bahunā
paramānandaika-rūpasya sarvānanda-kadambāvalambasya śrī-bhagavato'py
ānanda-camatkāritā tasyāḥ prīteḥ śrūyate | yathoktaṃ -prītaḥ svayaṃ prītim
agād gāyasya [BhP 5.15.13] iti |

athā cāha-

ahaṃ bhakta-parādhīno hy asvatantra iva dvija
sādhubhir grasta-hṛdayo bhaktair bhakta-jana-priyaḥ

yathā hy asvatantro jīvaḥ parādhīno bhavati tathaivāhaṃ svatantro'pi bhakta-
parādhīna ity arthaḥ | tatra hetuḥ bhakta-jneṣu priyaḥ tat-prīti-
lābhenātiprītimān |

[63]

bhagavad-ānandaḥ khalu dvidhā -- svarūpānandaḥ svarūpa-śakty-ānandaś
ca | antimaś ca dvidhā - mānasānanda aiśvaryānandaś ca | tatrānena
tadīyeṣu mānasānandeṣu bhakty-ānandasya sāmrājyaṃ darśitam |
svarūpānandeṣu aiśvaryānandeṣu cāha padyābhyām -

nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatir ahaṃ parā || [BhP 9.4.64]

nāśāse na spṛhayāmi ||

|| 9.4 | śrī-viṣṇur durvāsasam || 62-63 ||

[64]

tathaiva bhakta-śreṣṭhatvena śrīmad-uddhavaṃ lakṣyīkṛtyāha -

na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15]

yathā bhaktatvātiśaya-dvārā bhavān me priyatamaḥ tathātma-yonir brahmā
putratva-dvārā na priyatamaḥ | na ca śaṅkaro guṇāvatāratva-dvārā, na ca
saṅkarṣaṇo bhrātṛtva-dvārā | na ca śrīr jāyātva-vyavahāra-dvārā | na cātmā
paramānanda-ghana-svarūpatā-dvārety arthaḥ |

|| 11.14 || śrī-bhagavān || 64 ||

[65]

atha śrutau -- bhaktir evainaṃ nayati, bhaktir evainaṃ darśayati bhakti-vaśaḥ
puruṣo bhaktir eva bhūyasī iti śrūyate | tasmād evaṃ vivicyate | yā caivaṃ
bhagavantaṃ svānandena madayati sā (page 38) kiṃ lakṣaṇā syād iti | na tāvat
sāṅkhyānām iva prākṛta-sattva-maya-māyikānanda-rūpā | bhagavato
māyānabhibhāvyatva-śruteḥ svatas-tṛptatvāc ca | na ca nirviśeṣa-vādinām iva
bhagavat-svarūpānanda-rūpā, atiśayānupapatteḥ | ato natarāṃ jīvasya
svarūpānanda-rūpā, atyanta-kṣudratvāt tasya | tato --

hlādinī sandhinī saṃvit tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti [ViP 1.12.69]

iti viṣṇu-purāṇānusāreṇa hlādiny-ākhya-tadīya-svarūpa-śakty-ānanda-rūpar
vety avaśiṣyate | yayā khalu bhagavān svarūpānandam anubhavati | yad
ānandenānanda-viśeṣī-bhavati | yayaivaṃ taṃ tam ānandam anyān apy
anubhāvayatīti |

atha tasyā api bhagavati sadaiva vartamānatayātiśayānupapattes tv evaṃ
vivecanīyam | śrutārthānyathānupapatty-arthāpatti-pramāṇa-siddhatvāt tasyā
hlādinyā eva kāpi sarvānandātiśāyinī vṛttir nityaṃ bhakta-vṛndeṣv eva
nikṣipyamāṇā bhagavat-prīty-ākhyayā vartate | atas tad-anubhavena śrī-
bhagavān api śrīmad-bhakteṣu prīty-atiśayaṃ bhajata iti | ataeva tat-sukhena
bhakta-bhagavatoḥ parasparam āveśam āha -

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham |
mad-anyat te na jānanti nāhaṃ tebhyo manāg api || [BhP 9.4.68]

mahyaṃ mama | hṛdayena svasya sāmānādhikaraṇye bījam āha mad-anyad
iti | atyantāvaśenaikatāpattyā jvalal-lohādāv agni-vyapadeśavad atrāpy
abheda-nirdeśa ity arthaḥ |

|| 9.4 || śrī-viṣṇur durvāsasam || 65 ||

[66]

tenaiva parasparaṃ vaśavartitvam āha-

ajita jitaḥ sama-matibhiḥ; sādhubhir bhavān jitātmabhir bhavatā |
vijitās te 'pi ca bhajatām; akāmātmanāṃ ya ātmado 'ti-karuṇaḥ || [BhP 6.16.34]

ṭīkā ca-he ajita anyair ajito'pi bhavān sādhubhir bhaktair jitaḥ | svādhīna
eva kṛtaḥ | yato bhavān atikaruṇaḥ | te'pi ca niṣkāmā api bhavatā vijitāḥ | yo
bhavān akāmātmanām ātmānam eva dadāti ity eṣā |

hari-bhakti-sudhodaye ca prahlādaṃ prati śrī-mukha-vākyam -

sa-bhayaṃ sambhramaṃ vatsa mad-gaurava-kṛtaṃ tyaja |
naiṣa priyo me bhakteṣu svādhīna-praṇayī bhava ||
api me pūrṇa-kāmasya navaṃ navam idaṃ priyam |
niḥśaṅka-praṇayād bhakto yan māṃ paśyati bhāṣate ||
sadā mukto'pi baddho'smi bhakteṣu sneha-rajjubhiḥ |
ajito'pi jito'hantair avaśyo'pi vaśīkṛtaḥ ||
tyakta-bandhu-jana-sneho mayi yaṃ kurute ratim |
ekas tasyāsmi sa ca me na cānyo'sty āvayoḥ suhṛt ||

tasmāt sādhu vyākhyātam bhagavat-pratīti-rūpā vṛttir māyādimayī na
bhavati | kiṃ tarhi svarūpa-śakty-ānanda-rūpā yadānanda-parādhīnaḥ śrī-
bhagavān apīti | yathā ca śrīmatī gopālottara-tāpanī śrutiḥ - vijñāna-ghana
ānanda-ghanaḥ sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati [GTU 2.79] iti |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 66 ||
(page 39)
[67]

tad evaṃ tasyāḥ svarūpa-lakṣaṇam uktam | taṭastha-lakṣaṇam apy āha --

smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum || [BhP 11.3.31]

spaṣṭam |

|| 11.3 || śrī-prabuddho nimim || 67 ||

[68]

tathā -
kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā |
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ || [BhP 11.14.23]

ṭīkā ca - romaharṣādikaṃ vinā kathaṃ bhaktir gamyate bhaktyā ca vinā
katham āśayaḥ śuddhed ity eṣā |

|| 11.14 || śrī-bhagavān || 68 ||

[69]

tad evaṃ prīter lakṣaṇaṃ citta-dravas tasya ca śrī-romaharṣādikam |
kathañcij-jāte'pi citta-drave romaharṣādike vā na ced āśaya-śuddhis tadāpi
na bhakteḥ samyag-āvirbhāva iti jñāpitam | āśaya-śuddhir nāma cānya-
tātparya-parityāgaḥ prīti-tātparyaṃ ca | ataeva animttā svābhāvikī [BhP
3.25.23] ca iti tad-viśeṣaṇam | yathāhākrūram uddiśya-

dehaṃ-bhṛtām iyān artho hitvā dambhaṃ bhiyaṃ śucam |
sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ || [BhP 10.38.27]

ṭīkā ca-nanu kim artham evaṃ vyaluṭhat | nāsti prema-saṃrambhe phloddeśa
ity āha dehaṃbhṛtām iti | deha-bhājām etāvān eva puruṣārthaḥ | kaṃsasya
sandeśam ārabhya hareḥ liṅga-darśana-śravaṇādibhir yo'yam akrūrasya
varṇitaḥ ity eṣā |

atra dambhaṃ śucaṃ bhayaṃ hitvā yo'yaṃ jāta iti yojanikayā caivaṃ gamyate |
yathākrūrasya tatra dambho nāsīt | na mayy upaiṣyany ari-buddhim acyuta
[BhP 10.38.18] ity-ādi-cintanāt | tathāntaḥ-sukhāntara-tātparya-lakṣaṇo yadi
dambho na syāt, yathā ca kaṃsa-pratāpito yo bandhu-vargaḥ, tat
pratāpayitavyaś ca yaḥ tasya tasya hetor nija-kula-rakṣāvatīrṇa-śrī-kṛṣṇa-
purato vyañjitaḥ śoko bhīś ca tādṛśāveśe hetur nāsīt | tad-darśanāhlāda
[BhP 10.38.26] ity ādy-ukteḥ | prema-vibhinna-dhairyaḥ

|| 10.38 || śrī-śukaḥ || 69 ||

[70]

laukika-śuddha-prīti-nidarśanenāpi svayaṃ tathaiva draḍhayati-

mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te |
na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ tadd hi nānyathā ||
bhajanty abhajato ye vai karuṇāḥ pitaro yathā |
dharmo nirapavādo 'tra sauhrdaṃ ca sumadhyamāḥ || [BhP 10.32.17-18]

spaṣṭam |

[71]

tato'pi sva-prīter vaiśiṣṭyam āha-

nāhaṃ tu sakhyo bhajato 'pi jantūn
bhajāmy amīṣām anuvṛttivṛttaye |
yathādhano labdha-dhane vinaṣṭe
tac cintayānyan nibhṛto na veda || [BhP 10.32.20]

bhajanty abhajata ity atra na karuṇādīnāṃ dayanīyādi-kartṛka-
prītyāsvākāpekṣā | tathā dayanīyādīnāṃ karuṇādi-viṣayā yā prītiḥ sā
karuṇādi-bhajana-jīvanā syād ity āyāti | atra tu śrī-kṛṣṇasya sva-bhakteṣu
sva-premātiśayodaye prayatnaḥ | tad-udaye ca sati tad-āsvādād bhakta-
viṣayaka-prema-camatkāro'tiśayena syād iti tad-bhaktānāṃ ca tat-
kṛtaudāsīnye'pi premnor eva vṛddhiḥ syād iti vaiśiṣṭyam āgatam |

|| 10.32 || śrī-bhagavān vraja-devīḥ || 70-71 ||
(page 40)
[72]

sā ca śuddhā prītiḥ śrīmato vṛtrasya dṛśyate | yathā -

ahaṃ hare tava pādaika-mūla-
dāsānudāso bhavitāsmi bhūyaḥ |
manaḥ smaretāsu-pater guṇāṃs te
gṛṇīta vāk karma karotu kāyaḥ || [BhP 6.11.24]

na nāka-pṛṣṭham [BhP 6.11.25] ity ādi |

ajāta-pakṣā iva mātaraṃ khagāḥ
stanyaṃ yathā vatsatarāḥ kṣudh-ārtāḥ |
priyaṃ priyeva vyuṣitaṃ viṣaṇṇā
mano 'ravindākṣa didṛkṣate tvām ||

mamottamaśloka-janeṣu sakhyaṃ
saṃsāra-cakre bhramataḥ sva-karmabhiḥ |
tvan-māyayātmātmaja-dāra-geheṣv
āsakta-cittasya na nātha bhūyāt || [BhP 6.11.26-27]

ajāteti atrājāta-pakṣā ity anenānanyāśrayatvaṃ tad-anugamanāsamarthatvaṃ
ca | tathā tat-sahitena mātaram ity anena ananya-svābhāvika-dayālutvaṃ
tadīya-dayādhikyaṃ ca vyañjitam | tena tena ca mātari teṣām api prīty-
atiśayo darśitaḥ | tatas tat-sāmyena tadvad ātmano'pi bhagavati prītyādhikya-
hetukā didṛkṣā vyañjitā | tathāpi tan-mātrā yad vastv-antaram upakriyate tad
eva teṣām upajīvyam āsvādyaṃ ceti kevala-tan-niṣṭhatvābhāvād aparitoṣeṇa
dṛṣṭāntaram āha stanyam iti | atra didṛkṣā-yojanārthaṃ mātaram ity
evānuvartayitavye stanyam ity uktis tasyās tais tad-aṃśatayā ca tad-abheda-
vivakṣārthā | tataḥ stanyaṃ stanya-rūpa-tad-aṃśamayīṃ mātaram ity eva
labdhe tādṛśī mātaiva tair upajīvyate āsvādyate ceti pūrvataḥ śraiṣṭhyaṃ
darśitam | tathā vatsatarā atyanta-bāla-vatsās tata eva svāmi-baddhatayā tad-
anugatāvasamarthā iti sādhāraṇye'pi bahu-samayātikramāt kṣudhārtāity
anena pūrvato vaiśiṣṭyam | tathā go-jāteḥ snehātiśaya-svābhāvyena ca tad-
anusandheyam |

atha tathāpy uttara-dṛṣṭānte stanya-gavoḥ kārya-kāraṇa-bhāvena bhedaṃ
vitarkya-dṛṣṭānta-dvaye'py ajāta-pakṣatvādi-viśeṣaṇair āyatyāṃ tādṛśa-
prīter asthiratāṃ cālokya dṛṣṭāntāntaram āha priyam iti | satsv api
vācakāntareṣu tayoḥ priya-śabdenaiva nirdeśāt svābhāvikāvyabhicāri-
prītimantāv eva tau gṛhītau | yatra vārdhakye bālye'pi saha-maraṇādikaṃ
dṛśyate tatas tādṛśī kāpi priyā yathā tādṛśaṃ priyaṃ vyuṣitaṃ vidūra-proṣitaṃ
santam ananyopajīvitvena viṣaṇṇā satī didṛkṣate locana-dvārā tad āsvādāya
bhṛśam utkaṇṭhate, tathā mama mano'pi tvām ity arthaḥ | atra
dārṣṭāntike'pi sva-kartṛtvam anuktvā manaḥ-kartṛtvollekhenābuddhi-
pūrvaka-pravṛtti-prāptau prīteḥ svābhāvikatvenāvyabhicāritvaṃ vyaktam |
tathāravindākṣeti manaso bhramara-tulyāsūcanena bhagavataḥ parama-
madhurimollekhena ca tasyaivopajīvyatvam āsvādyatvaṃ ca darśitam |

atha tad-darśana-bhāgyaṃ svasyāsambhavayann idam api mama syād iti sa-
bāṣpam āha mamottameti | tad etac chuddha-premodgāramayatvenaiva
śrīmad-vṛtra-vadho'sau vilakṣaṇatvāc chrī-bhāgavata-lakṣaṇeṣu
purāṇāntareṣu gaṇyate | vṛtrāsura-vadhopetaṃ tad bhāgavatam iṣyate [AgniP]
iti |

|| 6.11 || śrī-vṛtraḥ || 72 ||

[73]

tasmāt kevala-tan-mādhurya-tātparyatvenaiva prītitve siddhe
tātparyāntarādau sati prīter asmayag-āvirbhāva iti siddham | sa ca dvividhaḥ |
tad-ābhāsasyaivodayaḥ īṣad-udgamaś ca | antyaś ca dvividhaḥ | kadācid
udbhavat-tac-chavi-mātratvaṃ tasyā evodayāvasthā ca | tatra yatrānya-
tātparyaṃ tatra tad-ābhāsatvam | yatra prīti-tātparyābhāvas tatra kadācid
udbhavat-tac- (page 41) -chavi-mātratvam | yatra tat-tātparyam anyāsaṅgas
tu daivāt tatra tasyā udayāvasthā ca | anyāsaṅgasya gauṇatvam | tac ca
dvividham | naṣṭa-prāyatvam ābhāsa-mātratvaṃ ca | tayoḥ pūrvatra tasyāḥ
prathamodayāvasthā | uttaratra prakaṭodayāvasthā | tasmāt prathamodaya-
paryanta evāsamyag-āvirbhāvaḥ | prakaṭodayasya tu samyaktvam eva | yatra
tv anyāsaṅga eva na vidyate tatra darśita-prabhāva-nāmāna āvirbhāvā
jñeyāḥ | tatra prakaṭodayam ārabhyaiva bhakty-ārabdhe'pavarge jīvan-
muktāḥ | prāptāyāṃ bhagavat-pārṣadatāyāṃ paramam uktāḥ | nitya-pārṣadās
tu nitya-muktā jñeyāḥ | tatrābhāsam āha-

evaṃ harau bhagavati pratilabdha-bhāvo
bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt |
autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas
tac cāpi citta-baḍiśaṃ śanakair viyuṅkte || [BhP 3.28.34]

evaṃ pūrvokta-yoga-miśra-bhakty-anuṣṭhānena harau pratilabdha-bhāvo
bhavati | tatra liṅgaṃ bhaktetyādi | bhaktyā smaraṇādinā api evam api labdha-
dhyeya-madhuratvasya bhāvena tādṛśatāpannaṃ tasya cittaṃ śanakair viyuṅkte
vimuktam api bhavati | yena yogāṅgatayā bhaktir anuṣṭhitā, tasmāt
kaivalyecchā-kaitav-doṣād eveti bhāvaḥ | yathoktaṃ -dharmaḥ projjhitaḥ
kaitavo'tra paramaḥ [BhP 1.1.2] ity atra pra-śabdena mokṣābhisandhir api
kaitavam iti | ataeva baḍiśa-śabdena kāṭhinyam arasavittvaṃ dāmbhikatvaṃ
svārtha-mātra-sādhanatvaṃ ca vyañjitam | śuddha-bhaktās tu na kadācit tayā
taṃ dhyeyaṃ tyajanti | yathoktaṃ rājñā -

dhautātmā puruṣaḥ kṛṣṇa- pāda-mūlaṃ na muñcati |
mukta-sarva-parikleśaḥ pānthaḥ sva-śaraṇaṃ yathā || [BhP 2.8.6] iti |

śrī-nāradena ca-
na vai jano jātu kathañcanāvrajen
mukunda-sevy anyavad aṅga saṃsṛtim |
smaran mukundāṅghry-upagūhanaṃ punar
vihātum icchen na rasa-graho janaḥ || [BhP 1.5.19] iti |

yo rasa-grahaḥ sa tu na tyajatīty anenānyeṣāṃ lauha-pāṣāṇādi-tulyatvaṃ
sūcitam | na tu bhagavān api tato'nyathā kuryāt | yad uktaṃ śrī-brahmaṇā -

bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām || [BhP 3.9.5] iti |

ataeva pūrvatra sva-puṃsām ity atra sveti viśeṣaṇam | tad evam
ābhāsodāharaṇe śrī-kapila-devasyaiva vākyaṃ bhaktyā pumān jāta-virāgaḥ
[BhP 3.25.26] ity ādikam api jñeyam | tathā hi, asya pūrvatra śraddhā ratir
bhaktir anukramiṣyati [BhP 3.25.25] iti bhakti-mātraṃ darśitam | uttaratra
tasyā lakṣaṇe pṛṣṭe tal-lakṣaṇaṃ vadatānena bhaktir siddher garīyasī [BhP
3.25.32] iti | naikātmatāṃ me spṛhayanti kecid [BhP 3.25.34] iti ca mokṣa-
nirapekṣatayaiva tasya mukhyābhidheyatvam uktam | jarayaty āśu yā koṣam
[BhP 3.35.33] iti ca māyā-koṣa-dhvaṃsanasya tu tad-ānuṣaṅgika-guṇatvam
uktam | atra bhaktyā pumān ity ādau tu tādṛśyā api tasyā bhakter jñānādi-
sāhāyyenaiva mokṣa-mātra-sādhakatvam uktvā gauṇābhidheyatvam uktam |
tasmād atrāpi tasyāḥ (page 42) bhakter ābhāsa eva prathamato darśitaḥ | evaṃ
-

dṛṣṭvā tam avanau sarva īkṣaṇāhlāda-viklavāḥ |
daṇḍavat patitā rājaæ chanair utthāya tuṣṭuvuḥ || [BhP 6.9.3]

ity atrāpi vṛtrākhya-śatru-nāśa-svārājya-prāpti-tātparyavatāṃ devānāṃ
bhakty-ābhāsatvam udāhāryam |

|| 6.9 || śrī-kapila-devaḥ || 73 ||

[74]
atha kadācid udbhavat-tac-chavi-mātratvam āha-

sakṛn manaḥ kṛṣṇa-padāravindayor
niveśitaṃ tad-guṇa-rāgi yair iha |
na te yamaṃ pāśa-bhṛtaś ca tad-bhaṭān
svapne 'pi paśyanti hi cīrṇa-niṣkṛtāḥ || [BhP 6.1.19]

rāgo rañjana-mātram, na tu tad-guṇa-mādhurī-yāthārthya-jñānena sākṣāt
prītiḥ | ataeva tatra tātparyābhāvāt sakṛd apīty uktam | tathāpy asty
ajāmilādibhyo viśeṣa ity āha na te yamam ity ādi |

|| 6.1 || śrī-śukaḥ || 74 ||

[75]

atha prathmodayāvasthām āha-

yatrānuraktāḥ sahasaiva dhīrā
vyapohya dehādiṣu saṅgam ūḍham |
vrajanti tat pārama-haṃsyam antyaṃ
yasminn ahiṃsopaśamaḥ sva-dharmaḥ || [BhP 1.18.22]

antyaṃ pāramahaṃsyaṃ bhāgavata-paramahaṃsatvam | tasyānuṣaṅgiko guṇaḥ
yasminn iti |

|| 1.18 || śrī-sūtaḥ || 75 ||

[76]

prakaṭodayāvasthāṃ śrī-priyavratam adhikṛtyāha -

priyavrato bhāgavataātmārāmaḥ kathaṃ mune |
gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ || [BhP 5.1.1] ity ādeḥ |

saṃśayo 'yaṃ mahān brahman dārāgāra-sutādiṣu |
saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā || [BhP 5.1.4]

ity antyasya rāja-praśnasyānantareṇa gadyena -

bāḍham uktaṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-
rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathāṃ kiñcid antarāya-
vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti [BhP 5.1.5] iti |

ṭīkā ca-aṅgīkṛtya pariharati bāḍham iti | bāḍham abhiniveśādikaṃ nāstīti
satyam eva tathāpi vighna-vaśena teṣāṃ pravṛttiḥ pūrvābhyāsa-balena punar
nivṛttiś ca saṅgacchata ity āha bhagavata ity ādikā |

ataevoktaṃ pṛthuṃ prati śrī-viṣṇunā | dṛṣṭāsu sampatsu vipatsu sūrayo; na
vikriyante mayi baddha-sauhṛdāḥ [BhP 4.20.21] iti | agastyasya cendradyumne
svāvamānanayā na kopaḥ | kintu vaiṣṇavocita-mahad-ādara-caryāyāḥ
parityāge śikṣārtham eva mantavyaḥ | tayor anugrahārthāya śāpaṃ dāsyann
idaṃ jagau [BhP 10.10.7] itivat |

atha parīkṣito brāhmaṇāvamānanā tu śrī-kṛṣṇasya tad-vyājena sva-pārśva-
nayanecchāt eva |

tasyaiva me 'ghasya parāvareśo
vyāsakta-cittasya gṛheṣv abhīkṣṇam |
nirveda-mūlo dvija-śāpa-rūpo
yatra prasakto bhayam āśu dhatte || [BhP 1.19.14] iti tad-ukteḥ |

evam anyatrāpi yojanīyam | tasmāc chrī-priyavratasyāpi abhiniveśādy-
āsaṅgābhāsatvam evāyātam | tad api duḥkhadam eva tad-vidhānām iti cāgre
tan-nirvedena darśayiṣyate aho asādhv anuṣṭhitam [BhP 5.1.37] ity ādinā |

|| 5.1 || śrī-śukaḥ || 76 ||

[77]

prakaṭodayāvasthāyāś cihnāntaram āha-

sa uttama-śloka-padāravindayor
niṣevayākiñcana-saṅga-labdhayā |
tanvan parāṃ nirvṛtim ātmano muhur
duḥsaṅga-dīnasya manaḥ śamaṃ vyadhāt || [BhP 7.4.42]

(page 43)

ṭīkā ca-ātmanaḥ parā nirvṛtiṃ tanvan duḥsaṅga-dīnasya api manaḥ śamaṃ
śāntaṃ vyadhāyi ity eṣā | śamaṃ sva-manasas tulyam iti vā vyākhyeyam |

|| 7.4 || śrī-nārado yudhiṣṭhiraṃ prati || 77 ||

[78]

atha darśita-prabhāvās tad-āvirbhāvās tu śrī-śuka-devādiṣu draṣṭavyāḥ |
yathā ca śrī-nārada-pañcarātre -

bhāvonmatto hareḥ kiñcin na veda sukham ātmanaḥ |
duḥkhaṃ ceti maheśāni paramānanda āplutaḥ || iti |

tad evaṃ sabhedā prītyākhyā bhaktir darśitā | eṣā śrī-gītopaniṣatsu ca
svarūpa-dvārā guṇa-dvārā ca kathitā-

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāva-samanvitāḥ ||
mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam |
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca || [Gītā 10.8-9] iti |

atha śrī-bhagavat-prīti-lakṣaṇa-vākyānāṃ niṣkarṣaḥ | nikhila-paramānanda-
candrikā-candramasi sakala-bhuvana-saubhāgya-sāra-sarvasva-sattva-
guṇopajīvyānanta-vilāsa-mayāmāyika-viśuddha-sattvānavaratollāsād
asamordhva-madhure śrī-bhagavati katham api cittāvatārād anapekṣita-
vidhiḥ svarasata eva samullasantī viṣayāntarair anavacchedyā tātparyāntaram
asahamānā hlādinī-sāra-vṛtti-viśeṣa-svarūpa bhagavad-ānukūlyātmaka-tad-
anugata-tat-spṛhādi-maya-jñāna-viśeṣākārā tādṛśa-bhakta-mano-vṛtti-viśeṣa-
dehā pīyūṣa-pūrato'pi sarasena svenaiva sva-dehaṃ sarasayantī bhakta-
kṛtātma-rahasya-saṅgopanana-guṇa-maya-rasanā-bāṣpa-muktādi-vyakta-
pariṣkārā sarva-guṇaika-nidhāna-svabhāvā dāsīkṛtāśeṣa-puruṣārtha-
sampattikā bhagavat-pātivratya-vrata-varyā-paryākulā bhagavan-
manoharaṇaikopāya-hāri-rūpā bhagavati bhāgavatī prītis tam upasevamānā
virājata iti | seyam akhaṇḍāpi nijālambanasya bhagavata āvirbhāva-
tāratamyena svayaṃ tāratamyenaivāvirbhavati |

tad evaṃ sati śrī-kṛṣṇasyaiva svayaṃ-bhagavattvena tat-sandarbhe darśitatvāt
tatraiva tasyā parā pratiṣṭhitā | ataeva bāhulyena tat-prīti-paripāṭīm
evādhikṛtya prakriyā darśayitavyā | yā ca kvacid anyādhikartavyā sā khalu
kaimutyena tasyā eva poṣaṇārthaṃ jñeyā |

atha śrī-kṛṣṇe svayaṃ bhagavaty evāvirbhāva-pūrṇatva-darśanena tasyāḥ
pūrṇatvaṃ darśayati-

adya no janma-sāphalyaṃ vidyāyās tapaso dṛśaḥ |
tvayā saṅgamya sad-gatyā yad antaḥ śreyasāṃ paraḥ || [BhP 10.84.21]

satāṃ tvad-eka-niṣṭhānāṃ tad-viśeṣāṇāṃ gatyā tvayā śrī-kṛṣṇaākhyena
saṅgamya no'smākaṃ vaśiṣṭha-catuḥ-sana-vāmadeva-mārkaṇḍeya-nārada-
kṛṣṇa-dvaipāyanādīnāṃ brahmānubhavatāṃ bhagavadīya-nānā-bhakti-rasa-
vidāṃ dṛṣṭa-nānā-bhagavad-āvirbhāvānām api adya īdṛśa-
prākaṭyāvacchinne'sminn evāvasare janmanaḥ sāphalyaṃ jātam | yad eva
sāphalyaṃ pūrva-labdhānāṃ tat-tad-āvirbhāva-jāta-tat-tat-sāphalya-rūpāṇāṃ
śreyasāṃ parama-puruṣārthānāṃ paro'ntaraḥ paramo'vadhir iti |

|| 10.84 || mahā-munayaḥ śrī-bhagavantam || 78 ||
(page 44)
[79]

evam anyatrāpi -

atha brahmātma-jair devaiḥ prajeśair āvṛto 'bhyagāt |
bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ || [BhP 11.6.1] ity-ādikam
upakramyāha --
vyacakṣatāvitṛptākṣaḥ kṛṣṇam adbhuta-darśanam | [BhP 11.6.5] iti |
atrāpy adbhutatvaṃ prākaṭyāntarāpekṣayaiva ||

|| 11.6 || śrī-śukaḥ || 79 ||

[80]

kiṃ ca---

yan martya-līlaupayikaṃ sva-yoga-
māyā-balaṃ darśayatā gṛhītam |
vismāpanaṃ svasya ca saubhagarddheḥ
paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam || [BhP 3.2.12]

svayoga-māyā-balaṃ sva-cic-chakter vīryam | etādṛśa-saubhāgyasyāpi
prakāśikeyaṃ bhagavatīty evaṃvidhaṃ darśayatāviṣkṛtam | sakala-sva-
vaibhava-vidvad-gaṇa-vismāpanāyeti bhāvaḥ | na kevalam etāvat svasyaiva
rūpāntare tādṛśatvānanubhavāt | tatrāpi pratikṣaṇam apy apūrva-prakāśāt
svasyāpi vismāpanam | yataḥ saubhagarddheḥ paraṃ padaṃ parā pratiṣṭhā |

nanu tasya bhūṣaṇaṃ tv asti saubhaga-hetur ity āha bhūṣaṇeti | kīdṛśaṃ
martya-līlaupāyikaṃ narākṛtīty arthaḥ | tasmāt sutarāṃ yuktam uktaṃ śrī-
mahā-kāla-purādhipenāpi dvijātmajā me yuvayor didṛkṣuṇā mayopanītāḥ
[BhP 10.89.58] ity ādi | śrī-hari-vaṃśe śrī-kṛṣṇa-vacanena ca mad-
darśanārthaṃ te bālā hṛtās tena mahātmanā [HV 2.114.8] iti |

|| 3.2 || śrīmān uddhavo viduram || 80 ||

[81]

ataeva parīkṣid-guṇa-varṇane tad-guṇopamātvenaikam ekaṃ guṇaṃ śrī-rāma-
rameśayor darśayitvā sarva-sādguṇyopamātvena śrī-kṛṣṇaṃ darśayitum
atyantotkarṣa-dṛṣṭyāśaṅkamānair brāhmaṇaiḥ eṣa kṛṣṇam anuvrataḥ [BhP
1.12.24] ity evoktam | na tu sa iveti | ataeva parama-prema-janaka-
svabhāvatvam api tasya dṛśyate | vijaya-ratha-kuṭumbaḥ [BhP 1.9.39] ity ādau,
yam iha nirīkṣya hatā gatāḥ svarūpam ity anantaraṃ,

lalita-gati-vilāsa-valguhāsa-
praṇaya-nirīkṣaṇa-kalpitorumānāḥ |
kṛta-manu-kṛta-vatya unmadāndhāḥ
prakṛtim agan kila yasya gopa-vadhvaḥ || [BhP 1.9.40]

tat-svabhāva-mahimnaḥ svārūpya-prāpaṇatvaṃ nāma kriyānutkarṣaḥ | yata
etāvato'pi premno janakatvaṃ dṛśyata ity āha laliteti | atra kṛtānukaraṇaṃ
nāma līlākhyo nāyikānubhāvaḥ | tad uktaṃ kriyānukaraṇaṃ līlā [UN 10.28]
iti | prakṛtiṃ svabhāvam | tādṛśa-premāveśo jātaḥ | yena tat-svabhāva-nija-
svabhāvayor aikyam eva tāsu jātam ity arthaḥ | yathā śrīmad-ujjvala-
nīlamaṇau mahā-bhāvodāharaṇam-

rādhāyā bhavataś ca citta-jatunī svedair vilāpya kramāt
yuñjann adri-nikuñja-kuñjara-pate nirdhūta-bheda-bhramam |
citrāya svayam anvarañjayad iha brahmāṇḍa-harmyodare
bhūyobhir nava-rāga-hiṅgula-bharaiḥ śṛṅgāra-kāruḥ kṛtī || [UN 15.155] iti |

|| 1.9 || bhīṣmaḥ śrī-bhagavantam || 81 ||

[82]

tathā-

yasyānanaṃ makara-kuṇḍala-cāru-karṇa-
bhrājat-kapola-subhagaṃ savilāsa-hāsam |
nityotsavaṃ na tatṛpur dṛśibhiḥ pibantyo
nāryo narāś ca muditāḥ kupitā nimeś ca || [BhP 9.24.65]

(page 45) ṭīkā ca-tatra pradarśanārthaṃ mukha-śobhām āha ity ādikā | tad-
darśane'pi nimeṣa-kartṛtvena nimer niyame kupitā babhūvuḥ | iyaṃ khalu
mahābhāvasya gatiḥ | sā ca tat-svabhāvataḥ siddhety abhidhānād yuktam
atrāsyodāharaṇam |

|| 9.24 || śrī-śukaḥ || 82 ||

[83]

kiṃ ca kā stry aṅga te kalapadāyata ity ādau yad go-divja-druma-mṛgāḥ
pulakāny abhibhrann [BhP 10.29.40] iti |

anyatra ca aspandanaṃ gatimatāṃ pulakas tarūṇām [BhP 10.29.40] ity ādi |
ataevoktaṃ śrī-bilvamaṅgalena -

santv avatārā bahavaḥ puṣkara-nābhasya sarvato-bhadrāḥ |
kṛṣṇād anyaḥ ko vā latāsv api premado bhavati || [KKA 2.85] iti |
|| 10.29 || śrī-vraja-devyaḥ śrī-bhagavantam || 83 ||

[84]

tad evaṃ śrī-bhagavad-āvirbhāva-tāratamyena tat-prīter āvirbhāva-
tāratamyaṃ darśitam | atha tasyā eva guṇāntarotkarṣa-tāratamyena
tāratamyāntaraṃ bhedāś ca darśyante | tatra guṇāḥ dvividhāḥ | bhakta-citta-
saṃskriyā-viśeṣasya hetava eke, tad-abhimāna-viśeṣasya hetavaś cānye |

tatra pūrveṣāṃ guṇānāṃ svarūpāṇi tais tasyās tāratamyaṃ bhedāś ca yathā
prītiḥ khalu bhakta-cittam ullāsayati, mamatayā yojayati, visrambhayati,
priyatvātiśayenābhimānayati, drāvayati, sva-viṣayaṃ praty abhilāṣātiśayena
yojayati, pratikṣaṇam eva sva-viṣayaṃ nava-navatvenānubhāvayati,
asamordhva-camatkāreṇonmādayati ca |

tatrollāsa-mātrādhikya-vyañjikā prītiḥ ratiḥ yasyāṃ jātāyāṃ tad-eka-
tātparyam anyatra tucchatva-buddhiś ca jāyate | mamatātiśayāvirbhāvena
samṛddhā prītiḥ premā | yasmin jāte tat-prīti-samṛddhiś cānyatrāpi dṛśyate |
yathoktaṃ mārkaḍeye -

mārjāra-bhakṣite duḥkhaṃ yādṛśaṃ gṛha-kukkuṭe |
na tādṛṅ-mamatā-śūnye kalaviṅke'tha mūṣike || iti |

ataeva prema-lakṣaṇāyāṃ bhaktau pracura-hetutva-jñāpanārthaṃ mamatāyā
eva bhaktitva-nirdeśaḥ pañcarātre -

ananya-mamatā viṣṇau mamatā prema-saṅgatā |
bhaktir ity ucyate bhīṣma-prahlādoddhava-nāradaiḥ || iti |

anya-mamatā-varjitā mamety anvayaḥ | tad uktaṃ sattva evaika-manasaḥ [BhP
3.25.32] ity eva-kāreṇa |

atha visrambhātiśayātmakaḥ premā praṇayaḥ, yasmin jāte sambhramādi-
yogyatāyām api tad-abhāvaḥ | priyatvātiśayābhimānena kauṭilyābhāsa-
pūrvaka-bhāva-vaicitrīṃ dadhat praṇayo mānaḥ | yasmin jāte śrī-bhagavān
api tat-praṇaya-kopāt prema-mayaṃ bhayaṃ bhajate | ceto-dravātiśayātmakaḥ
premaiva snehaḥ | yasmin jāte tat-sambandhābhāsenāpi mahā-bāṣpādi-
vikāraḥ priya-darśanādy-atṛptis tasya parama-sāmarthyādau saty api keṣāṃcid
aniṣṭāśaṅkā ca jāyate | sneha evābhilāṣātiśaātmako rāgaḥ | yasmin jāte
kṣaṇikasyāpi virahasyātyantaivāsahiṣṇutā | tat-saṃyoge paraṃ duḥkham api
sukhatvena bhāti, tad-viyoge tad-viparītam | sa eva rāgo'nukṣaṇaṃ sva-viṣayaṃ
nava-navatvenānubhāvayan svayaṃ ca nava-navībhavann anurāgaḥ | yasmin
jāte paraspara-vaśībhāvātiśayaḥ | prema-vaicittyaṃ tat-sambandhiny aprāṇiny
api janma-lālasā | vipralambhe visphūrtiś ca jāyate | anurāga evāsamordhva-
camatkāreṇonmādako mahā-bhāvaḥ | yasmin (page 46) jāte yoge
nimeṣāsahatā kalpa-kṣaṇatvam ity ādikam | viyoge kṣaṇa-kalpatvam ity
ādikam | ubhayatra mahoddīptāśeṣa-sāttvika-vikārādikaṃ jāyate iti saṃskāra-
hetavo guṇā darśitāḥ |

atha bhaktābhimāna-viśeṣa-hetavo guṇās tat-kṛtāḥ prīter bhaktānāṃ ca
bhedās tāratamyaṃ ca yathā-saiva khalu prītir bhagavat-svabhāva-
viśeṣāvirbhāva-yogam upalabhya kañcid anugrāhyatvenābhimānayati kañcid
anukampitvena kañcin mitratvena, kañcit priyātvena ca | bhagavat-svabhāva-
viśeṣāvirbhāva-hetuś ca yasya bhagavat-priya-viśeṣasya saṅgādinā labdhā
prītis tasya prīter eva guṇa-viśeṣo boddhavyaḥ | nitya-parikarāṇāṃ nityam eva
tad dvayam | tatrānugrāhyatābhimāna-mayī prītir bhakti-śabdena
prasiddhā | ārādhyatvena jñānaṃ bhaktir iti hi tad-anugatam | yathaivoktaṃ
māyā-vaibhave -

snehānubandho yas tasmin bahu-māna-puraḥ-saraḥ |
bhaktir ity ucyate saiva kāraṇaṃ parameśituḥ || iti |

sneho'tra prīti-mātram | evaṃ pādme - mahitva-buddhir bhaktis tu sneha-
pūrvābhidhīyate iti |

tathāpi bhakter bhagavati prīti-sāmānya-paryāyatā munibhir bhaktyā
prayujyata iti pūrvam uktam | kvacid viśeṣa-vācakā api sāmānye
prayujyante | jīva-sāmānye nṛpa-bhṛti-śabdavat | kvacid bhakty-atiśaya-
lakṣaṇa-premaṇy api bhakti-śabda-pryogo brāhmaṇa-goṣṭhīṣu
brāhmaṇyātiśayavati ayaṃ brāhmaṇa itivat |

yathoktaṃ pāñcarātre -
māhātmya-jñāna-pūrvas tu sudṛḍhaḥ sarvato'dhikaḥ |
sneho bhaktir iti proktas tayā sārṣṭy-ādi nānyathā || iti |

mano-gati-gamanādīnāṃ tu tat-sambandhenaiva kvacid bhakti-śabda-
vācyatoktā | tad-anugrāhyatābhimāna-mayī prītir eva bhakti-śabdasya
mukhyo'rthaḥ | te cānugrāhyābhimānino dvividhāḥ | poṣaṇam anukampā
cety anugrahasya dvaividhyāt | poṣaṇam atra bhagavatā svarūpa-dvārā sva-
guṇa-dvārā cānandanam | anukampā ca pūrṇe'pi svasmin nija-sevādy-
abhilāṣaṃ sampādya sevakādiṣu sevādi-saubhāgya-sampādikā bhagavadaś
cittārdratāmayī tad-upakārecchā | teṣu dvividheṣu keṣucid bhagavati
nirmamāḥ keṣucit samamāś ca | tatra bhagavati paramātma-para-brahma-
bhāvenānandanīyābhimānino nirmamā jñāni-bhaktāḥ śrī-sanakādayaḥ |
teṣāṃ tad-abhimānitve'pi tatra nirmamatvam -

saty api bhedāpagame nātha tavāhaṃ na māmakīnas tvam |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || itivat |

tava candra-darśanavan mamatāṃ vināpi teṣāṃ bhagavad-darśanaṃ prītidaṃ
syāt | ānukūlyaṃ cātra tat-pravaṇatva-tat-stuty-ādinā jñeyam | eṣāṃ prītiś ca
jñāna-bhakty-ākhyā | jñānatvaṃ brahma-ghanatvenaivānubhavāt | eṣaiva
śānty-ākhyayocyate | śama-pradhānatvāt | śamo man-niṣṭhatā buddher [BhP
11.19.36] iti bhagavad-vākyam |

athānukampyāḥ samamā bhaktāḥ | eṣāṃ hi asmākaṃ prabhur ayam iti
bhāvena mamatodbhūtā | etad abhipretyaivānanya-mamatety ādi-vaktṛtvaṃ
kevala-bhaktānāṃ śrī-bhīṣmoddhava-prahlāda-nāradādīnām evoktaṃ na tu
sanakādīnām api | ato mamatodbhavād evānukampyās tad-abhimāninaś ca
te |

anukampyatvaṃ trividhaṃ | pālyatvaṃ bhṛtyatvaṃ lālyatvaṃ ca | tat-traividhyena
kramāt te śrī-bhagavati pālaka iti bhāvā dvārakā-prajādayaḥ | sevya iti
bhāvāḥ śrī-dārukādi-sevakāḥ gurur iti bhāvāḥ śrī-pradyumna-gada-
prabhṛti-putrā nṛjādaya iti | eṣāṃ trividhānām api prītir bhaktire eva |
pūrvāpekṣayā caiṣāṃ prīter ānukūlyātmatādhikyādāv
ṛtajñānāṃśatvenāsyām eva śrī-rasāmṛta-sindhau prītir ity (page 47)
evākhyā kṛtā | sā ca bhaktiḥ krameṇa pālyānām āśrayātmikā, bhṛtyānāṃ
dāsyātmikā, lālyānāṃ praśrayātmikā jñeyā | yā tu mahad-buddhyā
cittādara-lakṣaṇa-bhaktir namaskārādi-kārya-vyaṅgyā sā khalu prītir na
bhavatīti nātra gaṇyate | tat-tad-bhāvaṃ vinaiva kevalādara-mayī prītiś ced
bhakti-sāmānyatvena jñeyā |

atha putro'yam ity ādibhāvenānukampitvābhimāna-mayī prīitr vātsalyam |
vatsaṃ vakṣo lātīti niruktir hi tatraiva jhaṭiti pratītiṃ gamayati | prīti-mātre
tu tad-upalakṣaṇatvenaiva prayogaḥ | laukika-rasajñāś ca kecid atraiva
vatsalākhyaṃ rasaṃ manyante | tathodāhṛtaṃ śrī-devahūtyāḥ putra-viyoge
vatse gaur iva vatsalā [BhP 3.33.21] iti | tasmād vātsalyaṃ śrī-vrajeśvarīṇām |

atha mat-sama-madhura-śīla-vacanayaṃ nirupādhimat-praṇayāśray-viśeṣa iti
bhāvena mitratvābhimāna-mayī prītiḥ maitry-ākhyā dvividhāḥ | paraspara-
nirupādhikopakāra-rasikatā-mayī sauhṛdākhyā | saha-vihāra-śāli-
praṇayamayī sakhyākhyā ceti | tato mitrāṇi ca dvividhāni | suhṛdaḥ sakhāyaś
ceti | tatra sauhṛdaṃ śrī-yudhiṣṭhira-bhīṣma-draupadī-padyādiṣv aṃśena
dṛśyate | sakhyaṃ śrīmad-arjuna-śrīdāmādiṣu |

atha kānto'yam iti prītiḥ kānta-bhāvaḥ | eṣa eva priyatā-śabdena śrī-
rasāmṛta-sindhau paribhāṣitā | priyāyā bhāvaḥ priyateti | laukika-rasikair
atraiva rati-saṃjñā svīkriyate | eṣa eva kāma-tulyatvāt śrī-gopikāsu kāmādi-
śabdenāpy abhihitaḥ | smarākhyakāma-viśeṣas tv anyaḥ vailakṣaṇyāt | kāma-
sāmānyaṃ khalu spṛhā-sāmānyātmakam | prīti-sāmānyaṃ tu
viṣayānukūlyātmakas tad-anugata-viṣaya-spṛhādimayo jñāna-viśeṣa iti
lakṣitam | tato dvayoḥ sāmānya-prāya-ceṣṭatve'pi kāma-sāmānyasya ceṣṭā
svīyānukūlya-tātparyā | tatra kutracid viṣayānukūlyaṃ ca sva-sukha-kārya-
bhūtam eveti tatra gauṇa-vṛttir eva prīti-śabdaḥ | śuddha-prīti-mātrasya
ceṣṭā tu priyānukūlya-tātparyaiva | tatra tad-anugatam eva cātma-sukham iti
mukhya-vṛttir eva prīti-śabdaḥ |

ataeva yathā-pūrvaṃ sukha-prīti-sāmānyayor ullāsātmakatayā sāmye'py
ānukūlyāṃśena prīti-sāmānyasya vaiśiṣṭyaṃ darśitam | tathā kāma-prīti-
sāmānyayor api spṛhā-viśeṣātmakatayā sāmye'pi tenaiva vaiśiṣṭyaṃ
siddham | atra tu - yat te sujāta-caraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya
dadhīmahi karkaśeṣu [BhP 10.31.19] ity ādibhir atikramyāpi svānukūlyaṃ
priyānu (page 48) kūlya-tātparyasyaiva darśitatvāt śuddha-prīti-viśeṣa-
rūpatvam eva labhyate | atas tad-viśeṣatvaṃ ca spṛhā-viśeṣātmakatvāt
siddham | tato'tra śrī-kṛṣṇa-viṣayatvena kubjādi-sambandhi-kāmavad
aprākṛta-kāmatvasyāpy anabhyupagame sati prākṛta-kāmatvaṃ tu sutarām
asiddham | tathā darśitaṃ ca -

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā |
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || [BhP 10.33.40] ity anena |

yad vikrīḍitaṃ khalu nija-śravaṇa-dvārāpy anyeṣāṃ dūra-deśa-kāla-
sthitānām api śīghram eva yaṃ kāmam apanayat paramaṃ premāṇaṃ
vitanoti | tat punas tat kāma-mayaṃ na syāt | api tu parama-prema-viśeṣa-
mayam eva | na hi paṅkena paṅkaṃ kṣālyate | na tu svayam asnehaḥ
snehayati |

ataeva tasya bhāvasya śuddha-prema-mayatvaṃ nigadenaivoktvā śuddhatve
hetutayā punas tena bhagavat-prasādaś ca darśitaḥ | bhagavān āha tā vīkṣya
śuddha-bhāva-prasāditaḥ [BhP 10.22.1] iti | tasyātmarāma-śiromaṇes tena
ramaṇaṃ ca darśitam-kṛtvā tāvantam ātmānam [BhP 10.33.19] ity-ādibhiḥ |

vaśīkṛtatvaṃ ca svayaṃ darśitaṃ-na pāraye'haṃ niravadya-saṃyujām [BhP
10.32.22] ity ādinā | tatra niravadyeti prīteḥ śuddhatvam | sva-sādhukṛtyam iti
paramottamotkṛṣṭatvam | na pāraya iti svavaśīkāratvam | ataḥ śuddha-
prema-jātiṣu tasya paramtvād eva śrīmad-uddhavenāpy evam uktam-
vāñchanti yad bhava-bhiyo munayo vayaṃ ca [BhP 10.47.58] iti | tasmāt sarvataḥ
paramaiva kānta-bhāva-rūpā prītir iti sthitam |

tad evaṃ jñāna-bhaktir bhaktir vātsalyaṃ maitrī kānta-bhāva iti tad-
bhāvābhimānayor bhedena pañca-vidhā prītiḥ | etāś ca jñāna-bhakty-ādayaḥ
kvacit miśratayāpi vartante | tatra śrī-bhīṣmādau jñāna-bhakty-āśraya-
bhaktī | śrī-yudhiṣṭhire sauhṛdyāntarbhūte āśraya-bhakti-vātsalye | śrī-
bhīmasya sakhyam api | śrī-kuntyām āśraya-bhakty-antarbhūtaṃ vātsalyam |
śrī-vasudeva-devakyor bhakti-sāmānya-vātsalye | tathā tathā darśanāt |

śrīmad-uddhavasya dāsyāntarbhūtaṃ sakhyaṃ-tvaṃ me bhṛtyaḥ suhṛt sakhā
[BhP 11.11.48] iti śrī-bhagavad-ukteḥ | śrī-baladevasya sakhya-vātsalya-
bhaktayaḥ | tatra vātsalya-sakhye--

kvacit krīḍā-pariśrāntaṃ gopotsaṅgopabarhaṇam |
svayaṃ viśramayaty āryaṃ pāda-saṃvāhanādibhiḥ ||
nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ |
gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ || [BhP 10.15.14-15] ity ādiṣu |

bhaktiś ca prāyo māyāstu me bhartuḥ [BhP 10.13.37] ity-ādi-tad-uktiṣu | atra
ca tasya vraje sakhyāntarbhūte vātsalya-sakhye aiśvarya-prakāśa-maya-
līlāviṣkārāt | vraje tasyāgrajatvaṃ śrī-vasudeva-nandanayor bhrātṛtva-
prasiddheḥ | śrīman-nandena putratayā pālanāc ca | yathoktaṃ--

bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje |
tātaṃ bhavantaṃ manvāno bhavadbhyām upalālitaḥ || [BhP 10.5.27] iti |

vadanti tāvakā hy ete kumārās te'grajo'pyayam [BhP 10.8.34] iti ca |

evaṃ śrī-paṭṭa-mahiṣīṣu dāsya-miśraḥ kānta-bhāvaḥ | śrīmad-vraja-devīṣu
sakhya-miśra ity ādikaṃ jñeyam | (page 49)

atha tat-tad-bhāvābhimāno vināṃ tu yā prītiḥ sā sāmānyā
tādṛśatvāyogyānāṃ bhavati | yathā mithilā-prayāṇa --

ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-
pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ |
anye ca tan-mukha-sarojam udāra-hāsa-
snigdhekṣaṇaṃ nṛpa papur dṛśibhir nṛ-nāryaḥ || [BhP 10.86.20] ity atra
keṣāṃcit |

ete ca nirmamā jñeyāḥ | kiṃ ca teṣv eteṣu bhagavat-priyeṣu sāmānya-śāntau
taṭasthākhyau | anayoḥ prītiś ca taṭasthākhyā | teṣu ca pālya-bhṛtyau
anugatau | tayor bhaktiś ca sambhrama-prīty-ākhyā | lālyādayas tu
bāndhavāḥ | teṣāṃ prītiś ca bāndhavatākhyā jñeyā | tair etaiḥ prīti-bhedaiḥ
priya-bhedān prati svasya bhajanīyatā-bhedā uktāḥ - yeṣām ahaṃ priya ātmā
sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam [BhP 3.25.38] iti | priyaḥ kāntaḥ |
ātmā paramātmā | sutaḥ putra-bhrātṛjādi-rūpaḥ anuja-rūpaś ca | sakhā
praṇaya-pūrvakaḥ saha khelati yaḥ | guru-pitrādi-rūpaḥ | suhṛdo dvividhāḥ
sambandhino nirupādhi-hita-kāriṇaś ca | tatra pūrveṣāṃ priyatvādau
praveśād uttare gṛhyante | daivam iṣṭam āśrayaṇīyaḥ sevyaś cety arthaḥ |
etān bhāvāṃś ca vinā sāmānya-prīti-viṣaya iti bhāvaḥ |

atha pūrvoktā raty-ādi-bhāvā udāhriyante | tatra ratim āha-

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ ||

tasmiṃs tadā labdha-rucer mahā-mate
priyaśravasy askhalitā matir mama |
yayāham etat sad-asat sva-māyayā
paśye mayi brahmaṇi kalpitaṃ pare || [BhP 1.5.26-27]

mayi śuddha-jīve vyaṣṭi-rūpaṃ pare brahmaṇi ca samaṣṭi-rūpam
adhyāropitam |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 84 ||

[85]

premāṇam āha -
upalabdhaṃ pati-prema pāti-vratyaṃ ca te 'naghe |
yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā || [BhP 10.60.51]

|| 10.60 || śrī-bhagavān rukmiṇī-devīm || 85 ||

[86]

praṇayam āha - uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ [BhP 10.18.24]
iti | spaṣṭam ||

|| 10.18 || śrī-śukaḥ || 86 ||
[87]

mānam āha -- ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā [BhP
10.32.6] iti | spaṣṭam ||

|| 10.32 || śrī-śukaḥ || 87 ||

[88]

sneham āha -
sat-saṅgān mukta-duḥsaṅgo hātuṃ notsahate budhaḥ |
kīrtyamānaṃ yaśo yasya sakṛd ākarṇya rocanam ||
tasmin nyasta-dhiyaḥ pārthāḥ saheran virahaṃ katham |
darśana-sparśa-saṃlāpa- śayanāsana-bhojanaiḥ ||
sarve te 'nimiṣair akṣais tam anu druta-cetasaḥ |
vīkṣantaḥ sneha-sambaddhā vicelus tatra tatra ha ||
nyarundhann udgalad bāṣpam autkaṇṭhyād devakī-sute |
niryāty agārān no 'bhadram iti syād bāndhava-striyaḥ || [BhP 1.10.11-14]
(page 50)

viceluḥ arhaṇādyānayanārtham itastataś calanti sma | abhadraṃ yātrā-samaye
duḥśakunaṃ prābhūd iti nyarundhan āchādiavatyaḥ |

|| 1.10 || śrī-sūtaḥ || 88 ||

[89]

rāgam āha -
vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro |
bhavato darśanaṃ yat syād apunar bhava-darśanam || [BhP 1.8.25]

bhavataḥ karma-bhūtasya darśanam avalokanam | yat yāsu | apunarbhavam
anyatra kutrāpi tādṛśa-mādhuryābhāvāt punar na jātaṃ darśanaṃ sāmya-
pratītir yasya tad apūrvam ity arthaḥ |

|| 1.8 || śrī-kuntī śrī-bhagavantam || 89 ||

[90]

anurāgam āha -

yadyapy asau pārśva-gato raho-gatas
tathāpi tasyāṅghri-yugaṃ navaṃ navam |
pade pade kā virameta tat-padāc
calāpi yac chrīr na jahāti karhicit || [BhP 1.11.34]

asau śrī-kṛṣṇaḥ | tāsāṃ śrī-mahiṣīṇāṃ pārśva-gataḥ samīpasthaḥ | tatrāpi
raho-gataḥ ekānte vartate | pade pade pratikṣaṇam | tac ca tāsāṃ
svābhāvikānurāgavatīnāṃ nāścaryam | yataḥ kā vā anyāpi tat-padād
virameta tat-padāsvādena tṛptā bhavet | tatra kaimutyenodāharaṇaṃ calāpīti |
jagati cañcala-svabhāvatvena dṛṣṭāpi | atrodāharaṇa-poṣārthaṃ
prākṛtāprākṛta-śriyor abheda-vivakṣā |

|| 1.11 || śrī-sūtaḥ || 90 ||

[91]
mahābhāvam āha -

gopīnāṃ paramānanda āsīd govinda-darśane |
kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat || [BhP 10.19.16]

spaṣṭam |

|| 10.19 || śrī-śukaḥ || 91 ||

[92]

eṣā prīti-jātī rati-mātrātmā jñāni-bhakteṣu paramānanda-ghana-
mātratayānubhava-sukhasya mamatvābhāvenātiśaya-kāraṇatvāyogāt | evaṃ
samānyeṣv api | kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu nas tāt [BhP 3.15.49] ity
ādau tu sanakādīnāṃ tādṛśa-rāga-prārthanaiva, na tu sākṣād eva rāga iti
samādheyam |

atha pālyeṣu prema-paryantaiva | mamatāyāḥ spaṣṭatvāt | na tu snehādi-
paryantā | vidūra-sambandhena tasyā anaucityāt | yat tu yarhy
ambujākṣāpasasāra bho bhavān [BhP 1.11.9] ity ādau tatrābda-koṭi-pratimaḥ
kṣaṇo bhaved iti dvārakā-prajā-vākye tad-atiśayaḥ pratīyate | tat khalu
tatraiva keṣāṃcin nāpitamālākārādīnāṃ sākṣāt tat-sevā-bhāgyavatāṃ bhāva-
viśeṣa-dhāriṇam uktitvena saṅgatam |

atha śrīmad-bhṛtyeṣu rāga-paryantāpi sambhāvyate | teṣāṃ mamatādhikyena
santata-tat-sevālampaṭatvena tad-eka-jīvanatvāt | lālyeṣu sākṣāc-chrī-
vigraha-sambandhena tato'pi mamatā-viśeṣorjitatvāt rāgātiśayo mantavyaḥ |
tebhyaḥ sakhibhyo'pi mamatādhikyād vatsala-mukhyayoḥ pitroḥ sarvatas tad-
atiśayaḥ | anyatrāṣi prāyaḥ vipadaḥ santu tāḥ śaśvat [BhP 1.8.25] ity ādi śrī-
kuntī-vākyāt sakhiṣu praṇayotkarṣāṃśena tu tad-ādhikyam asti | suhṛtsu
nātisannikarṣāt premātiśaya eva | praṇaya-mānau tu sakhi-preyasyor eva
sambhavataḥ |

atha śrī-preyasīṣu śrīmat-paṭṭa-mahiṣīṇāṃ mahā-bhāvatonmukhānurāga-
paryantaiva | yad-vivarta-viśeṣaḥ prema-vaicittyākhyo vipralambha-śṛṅgāras
tāsāṃ ūcur mukundaika-dhiyaḥ [BhP 10.90.14] ity ādinā (page 51) itīdṛśena
bhāvena ity antena varṇitaḥ | tato'dhikaṃ na ca śrūyate | tābhyo'nyatra tv
anurāgo'pi na śrūyate | nanu satām ayaṃ sāra-bhṛtāṃ nisargaḥ [BhP 10.13.2]
ity ādau anyatrāpy anurāgo varṇyate | pratikṣaṇaṃ navyatva-sphuraṇāt |
naivaṃ anurāgasyana tādṛśa-sphuraṇa-mātra-lakṣaṇatvaṃ kintūllāsādi-
duḥkha-sukhatva-bhāna-paryanta-raty-ādi-guṇa-kṣaṇatvam api |

atra tu sarvatra tat-tal-lakṣaṇodayāsambhāvanayā nānurāgo nirṇīyate iti |
tathā navyavad ity uktaṃ na ca navyam iti | śrī-vraja-devīnāṃ tu mahā-
bhāva-paryantatā |

tās tāḥ kṣapāḥ preṣṭha-tamena nītā
mayaiva vṛndāvana-gocareṇa |
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ
hīnā mayā kalpa-samā babhūvuḥ || [BhP 11.12.11] ity ādi-prasiddheḥ |

nimeṣāsahatvaṃ tāsām eva --
kuṭila-kuntalaṃ śrī-mukhaṃ ca te
jaḍa udīkṣitāṃ pakṣma-kṛt dṛśām [BhP 10.31.15] iti |

yasyānanam [BhP 9.24.35] ity-ādikasya nāryo narāś ca muditāḥ kupitā nimeś
ca ity atra sāmānyato narā nāryaś ca tāvan muditā babhūvuḥ | ca-kārāt
tatraiva kāścic chrī-gopyo nimerniyame nimeṣa-kartre kupitā babhūvur ity
arthaḥ | anyatra tad-aśravaṇād eva | anyathā kurukṣetra-yātrāyāṃ |

gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam || [BhP 10.82.39]

ity atra yat-prekṣaṇa ity ādau vaiśiṣṭyānāpattiś ca syāt | yadyapi śrī-
kṛṣṇasya tādṛśa-bhāva-janakatvaṃ svabhāva eva tathāpy ādhāra-guṇam apy
apekṣate svāty-ambuno muktādi-janakatvam iva | atra ca tad-bhāvam āpur
iti śrī-kṛṣṇa-viṣayaka-mahā-bhāva-viśeṣābhivyaktiṃ dadhur iy arthaḥ |
ataeva nitya-yujāṃ durāpam ity uktam | nitya-yuk-śabdenāpy atra tat-sa-
lakṣaṇāḥ paṭṭa-mahiṣya eva labhyante | na tad-vilakṣaṇā anye dūra-
pratītatvāt | tataś ca nitya-yujām etā virahiṇyo vayaṃ tu priya-saṃyogaṃ
dinandinam eva prāpnuma iti preṣṭhan-manyānām apīty arthaḥ | ataeva --

śrutvā pṛthā subala-putry atha yājñasenī
mādhavy atha kṣitipa-patnya uta sva-gopyaḥ |
kṛṣṇe 'khilātmani harau praṇayānubandhaṃ
sarvā visismyur alam aśru-kalākulākṣyaḥ || [BhP 10.84.1]

ity atra kvacid anyatrādṛṣṭa-careṇa vraja-striyo yad vāñchanti [BhP 10.83.43]
ity ādi-tadīya-pūrvokta-rītyā svīya-bhāva-tulyatā-sparśinā
praṇayānubandhena vismitānām api śrī-gopīnāṃ viśeṣaṇatvena sva-śabdaḥ
paṭhitaḥ paramāntaraṅgatāvibodhiṣayā | tathā aho alaṃ ślāghyatamaṃ yadoḥ
kulam [BhP 1.10.26] ity ādi-padya-trayātmake prathama-skandha-sambandhini
pura-strī-vākye'pi, teṣu prathama-dvayaṃ sarvasya mathurā-vraja-dvārakā-
vāsino janasya bhāgya-mahimā-pratipādakam | (page 52)
tṛtīyaṃ khalu-

nūnaṃ vrata-snāna-hutādineśvaraḥ
samarcito hy asya gṛhīta-pāṇibhiḥ |
pibanti yāḥ sakhy adharāmṛtaṃ muhur
vraja-striyaḥ sammumuhur yad-āśayāḥ || [BhP 1.10.28] ity etat |

atra paṭṭa-mahiṣīṇāṃ bhāgya-ślāghāyām api śrī-vraja-devīnām eva hi
parmotkṛṣṭatvam āsvādābhijñataratvaṃ cāyātam | yasyāmṛtasya mādhurya-
smaraṇe devā api muhyanti tan-manuṣyeṇāpy anenāsvādyata itivat | tasmāt
tāsām eva sarvottama-bhāvanā | ayam atra sandarbhaḥ - śrī-bhagavataḥ
svabhāvas tāvad ubhaya-vidhaḥ | brahmatva-lakṣaṇo bhagavattva-lakṣaṇaś
ceti | bhaktāś ca sāmānyato dvividhā uktāḥ taṭasthāḥ parikarāś ceti |
tatraike taṭasthā brahmatā-puraskāreṇa tat-svabhāvena prīyamāṇāḥ
śāntākhyāḥ | anye ca taṭasthāḥ parikaravad bhagavattā-viśeṣeṇāpi
prīyamāṇāḥ parikaratvābhimānam aprāptāḥ | tataḥ sphuṭam evaite
parikarāt prīti-vihīnāḥ |

athādyā api prīti-kāraṇasya prīti-kāryasya ca nirhīnatvāt parikarāt prīti-
nirhīnāḥ | kāraṇaṃ cātra sāhāyyam | sahāyo dvividhāḥ | mamatā-
lakṣaṇo'rthas tad-aṅgaṃ brahmatvānubhavādayas tad-upāṅgānīti | atra teṣāṃ
mamatvaṃ nāstīti darśitam eva | tac ca yuktaṃ sambandha-viśeṣāsphuraṇāt |
tato'ṅga-nirhīṇatvam | upāṅgeṣu ca teṣāṃ brahma-jñānam eva mukhyam |
tad-anuśīlana-svābhāvyāt | bhagavattā-jñānaṃ tu tad-anugatam | tasyā eva
tādṛśa-bhāvena teṣām ākarṣaṇāt | yad uktam-ātmārāmāś ca ity ādau
itthambhūta-guṇo hariḥ [BhP 1.7.11] iti |

vastutas tu prīti-sāhāyye bhagavattāyā eva mukhyatvaṃ tair anubhūtam |
tasyāravinda-nayanasya padāravinda- [BhP 3.15.43] ity ādau cakāra teṣāṃ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ iti | tathāpi tādṛśa-
svabhāvatvāparityāgād upāṅga-nirhīnatvam |

atha prīti-kāryam api teṣāṃ nirhīnatvam | yataḥ prāyaśo bhagavat-smaraṇam
eva tat-kāryam | tad-darśanaṃ tu kādācitkam eva | parikarāṇāṃ punaḥ sākṣāt
tad-aṅgasevādikam api santatam eva | ataeva teṣām eva saubhāgyātiśaya-
varṇanam | śrī-jaya-vijaya-śāpa-prastāve-

tasmin yayau paramahaṃsa-mahā-munīnām |
anveṣaṇīya-caraṇau calayan saha-śrīḥ || [BhP 3.15.37] ity uktvā,

taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis
te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam | [BhP 3.15.38] iti | tathā--

vinatā-sutāṃse vinyasta-hastam [BhP 3.15.40] iti |

tathā tadā jaya-vijayayor eva (page 53) bhagavata ātmīyatvaṃ spaṣṭam asti |
muniṣu tu gauravam | tatra śrī-brahma-vākye --

evaṃ tadaiva bhagavān aravinda-nābhaḥ |
svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ || [BhP 3.15.37] iti |

śrī-vaikuṇṭha-nātha-vākye ca --

tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me |
tad dhīty ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtāḥ || [BhP 3.16.4]

tac ca parikarāṇāṃ saubhāgyaṃ svayam api dṛṣṭvā te munayaś ca tayoḥ sva-
kṛta-śāpād alajjanta --

yaṃ vānayor damam adhīśa bhavān vidhatte
vṛttiṃ nu vā tad anumanmahi nirvyalīkam |
asmāsu vā ya ucito dhriyatāṃ sa daṇḍo
ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa || [BhP 3.16.25]

tathā tayos tasyātmīyatvenaiva saha-kāruṇyam api muniṣu nirgateṣu vyaktam
asti --

bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam |
brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me || [BhP 3.16.29] iti |

tasmāt kārya-nirhīnatvam api | tebhyaś ca sarva-nirhīnatvebhyas taṭasthān
atikramya parikarāṇāṃ prīty-utkarṣo darśitaḥ |

nanu nirupādhipremāspadasya prītau parikaratvābhimāna upādhiḥ syāt |
tato jñānātmikāṃ sāmānyāṃ ca prītim apekṣya tad-abhimāni-prītayo gauṇya
eva syuḥ | kiṃ ca mamatāyāḥ prīti-hetutve jāte ca yasyātmanaḥ sambandhāt
prītir bhavet tasminn eva tad-ādhikyaṃ syāt | naivaṃ śrībhagavato yena
svabhāvenaivānubhūtenābhimāna-viśeṣaṃ vināpi teṣāṃ prītir udayate tenāpi
parikarāṇām udayate | tathā nija-svabhāva-siddho vā tātkāliko vā
yo'bhimāna-viśeṣas tenāpy udayate | samuccaye ko virodhaḥ | pratyutollāsa
eva | tatra bhagavat-svabhāvamayatvaṃ bhakta-tātkālikābhimāna-
viśeṣamayatvaṃ cāha-

go-gopīnāṃ mātṛtāsminn āsīt snehardhikāṃ vinā |
purovad [BhP 10.13.25] iti | spaṣṭam |

|| 10.13 || śrī-śukaḥ || 92 ||

[93]

ubhaya-svabhāvamayatvam āha -

yathā bhrāmyaty ayo brahman svayam ākarṣa-sannidhau |
tathā me bhidyate cetaś cakra-pāṇer yadṛcchayā || [BhP 7.5.14]

spaṣṭam |
|| 7.5 || śrī-prahlādaḥ || 93 ||

[94]

kiṃ ca bhaktābhimāna-viśeṣamayaś ca premā bhagavat-svabhāvāvirbhūta
eveti brūmaḥ | bhagavati hi svarūpa-siddhāḥ sarve prakāśā nityam eva
vartante iti śrī-bhagavat-sandarbhādau darśitam asti | āgamādāv api
nānopāsanāḥ śrūyante | tatra yathā yatra prakāśas tathā tatrābhimāna-
viśeṣamayī prītir udayate | prakāśa-vaiśiṣṭya-hetuś ca bhakta-viśeṣa-saṅga
eva nitya-siddheṣu tu nitya-siddha eva tathā-prakāśaḥ prītir abhimānaś ca |

atha prītyaiva sahodayāt tādṛśo'bhimāno'pi prīti-vṛtti-viśeṣa ity uktam |
tasmād api na tat-samavāyena prīti-hāniḥ pratyutātyanta-sannikarṣa-
vyañjakena tat-tad-abhimānena tasyā ullāsa eva | kiṃ ca laukiko'pi mamatā-
viśeṣa ātmano'py ādhikyena svāspade prītiṃ janayati | putrādy-artham ātma-
vyayādikaṃ dṛśyate | tathaivoktaṃ vrajeśvaraṃ prati śrī-bhagavataiva - pitror
apy adhikā prītir ātmajeṣvātmano'pi hi [BhP 10.45.21] iti | bhagavad-viṣayā
mamatā tu svātma-gata-tadīyābhimāna-viśeṣa-hetukaiva | tad-abhimāna-
viśeṣaś ca tat-svabhāva-viśeṣa-hetuka ity uktam | sa ca prathamam
āvirbhavati | tad-anantaram eva mamatā-viśeṣa āvirbhavatīti | tasmād yathā
(page 54) tathā tat-svabhāva eva tat-prīter mūla-kāraṇam -

brahman parodbhave kṛṣṇe iyān premā kathaṃ bhavet |
yo'bhūta-pūrva-stokeṣu svodbhaveṣv api kathyatām || [BhP 10.14.49] iti rāja-
praśnottaraṃ śrī-śukadevena śrī-kṛṣṇa-prītau tat-svabhāva-siddhatvam
uktam | tat-svabhāvāvirbhāva-viśeṣāvirbhūta-mamatā-viśeṣeṇa tu kevala-
mamatā-hetuka-prītim atikramya vaiśiṣṭyaṃ cābhipretam | tasmāt sarvathā
mamatā-sambandhena prīte vaiśiṣṭyam eva bhavatīti siddham | bhagavat-
sambandhenātmany api teṣāṃ prītir jāyate | tathaivāhuḥ -

su-dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho |
na śaknumas tvac-caraṇaṃ santyaktum akuto-bhayam || [BhP 10.17.24]

ṭīkā ca-na mṛtyor vibhīmaḥ | kintu tvac-caraṇa-viyogād ity āhuḥ na
śaknuma iti ity eṣā | na ca tvac-caraṇaṃ nija-viyoga-bhayaṃ na dūrīkartum
arhatīty āhuḥ | akutobhayam iti | yad vā tava carṇa-sannidhāne saty asmākaṃ
sarvam eva sukhāya kalpate anyadā tu duḥkhāyaivety āhuḥ | na vidyate
kutaścid bhayaṃ yeneti |

|| 10.17 || śrī-vrajaukasaḥ śrī-bhagavantam || 94 ||

[95]

tathā tat-prīter eva tat-tad-abhimānollāsitvam | tataḥ śrī-bhagavato'pi tat-tad-
abhimānitvam āha - eṣa vai bhagavān sākṣād [BhP 1.9.18] ity ādau -

yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam |
akaroḥ sacivaṃ dūtaṃ sauhṛdād atha sārathim ||
sarvātmanaḥ sama-dṛśo hy advayasyānahaṅkṛteḥ |
tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit ||
tathāpy ekānta-bhakteṣu paśya bhūpānukampitam |
yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || [BhP 1.9.20-22]

sauhṛdāt tādṛśa-premṇa eva hetoḥ | yaṃ mātuleyaṃ manyase priyaṃ prīti-
viṣayaṃ mitraṃ prīti-kartāraṃ suhṛttamam upakārnānapekṣopakārakaṃ ca
manyase | atha sārathiṃ sārathim apīty arthaḥ | sa eṣa sākṣād-bhagavān ity
ādikaḥ pūrveṇānvayaḥ |

nanu bhavatu prīti-viśeṣeṇāsmākaṃ tasmiṃs tathā matis tasya sarveṣāṃ
paramātmanas tasmād eva samadṛśaḥ paramātmatvād eva sarveṣāṃ tac-
chakti-vaibhava-rūpāṇām ātmanāṃ tato'nanyatvād advayasya tasmād eva
mātuleyo'ham ity ādy-abhimāna-śūnyasya, tathā nirdoṣasya ca katham aham
asya mātuleyaḥ | na tv amuṣetvādi-rūpaṃ mātuleyatvādi-kṛtaṃ mati-
vaiṣamyaṃ syād ity ādi-pūrva-pakṣoṭṭaṅkana-pūrvakaṃ siddhāntayati
sarvātmana ity ādi dvābhyām |

yadyapi tādṛśasya tan na sambhavati tathāpi he bhūpa ekānta-bhakteṣu
yuṣmāsu anukampāṃ paśya | yeṣāṃ bhakti-viśeṣeṇa para-vaśaḥ sann asāv api
tathā tathātmānaṃ bāḍham evābhimanyata ity arthaḥ | yaḥ khalu śarīrasyāpi
sambandha-hetuḥ so'bhimāna eva hi sambandha-hetur mukhyaḥ, na śarīram |
evaṃ sati, svāvirbhāvādinā śarīra-sambandhe'pi tasya mātuleyatvādikaṃ
sutarām eva sidhyatīti tātparyam | tatra hetu-garbho dṛṣṭāntaḥ yan me'sūn
iti | yasmāt yuṣmat-sambandhād eva hetoḥ |

tad evaṃ paramopādeyatva-jñānād eva tat-sambandhātmaka eva śrī-
bhagavānutkrāntāv api muhur eva nijālambanī-kṛtaḥ vijaya-sakhe ratir astu
me'navadyā [BhP 1.9.33] iti, pārtha-sakhe ratir mamāstu [BhP 1.9.35] iti, vijaya-
ratha-kuṭumbaḥ [BhP 1.9.39] ity ārabhya bhagavati ratir astu me mumūrṣoḥ
iti ca |

|| 1.9 || bhīṣmaḥ śrī-yudhiṣṭhiram || 95 ||

[96]

tam evābhimāna-mamatābhyāṃ prīter atiśayaṃ darśayati - (page 55)

rājan patir gurur alaṃ bhavatāṃ yadūnāṃ
daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ |
astv evam aṅga bhagavān bhajatāṃ mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam || [BhP 5.6.18]

yasyām eva kavayaḥ [BhP 5.6.17] ity ādi prāktana-gadye mukty-adhikatayā
sāmānyā prīti-lakṣaṇa-bhaktir uktā | atra tu he rājan bhavatāṃ yadūnām api
paty-ādi-rūpo bhagavān | evaṃ nāma dūre'stu śrī-bhagavatas tādṛśatva-
prāpakasya prema-viśeṣasyāsya vārtā sarveṣām api dūre sthitety arthaḥ |
yato'nyeṣāṃ nityaṃ bhajatām api mukundo'sau muktim eva dadāti, na tu
bhakti-yogaṃ pūrvokta-mahima-prīti-sāmānyam apīti patitvādi-bhāvamayyāṃ
parama-vaiśiṣṭyam uktam | atas teṣv eva yat kiñcid rūpatvam api śrī-
brahmaṇā prārthitaṃ tad astu me nātha sa bhūri-bhāgaḥ [BhP 10.14.30] ity
ādinā |

|| 5.6 || śrī-śukaḥ || 96 ||

[97]

atha parikarāṇām api bhāveṣu tāratamyaṃ vivecanīyaṃ, yeṣāṃ
bhagavattaivopajīvyā | tatra bhagavattā tāvat sāmānyato dvividhaiva |
paramaiśvarya-rūpā parama-mādhurya-rūpā ceti | aiśvaryaṃ prabhutā |
mādhuryaṃ nāma ca śīla-guṇa-rūpa-vayo-līlānāṃ sambandha-viśeṣāṇāṃ ca
manoharatvaṃ, paramatvaṃ ca cāsamordhvatvam |

atha bhaktādi-catur-vidhāḥ parikarāapi dvividhāḥ | paramaiśvaryānubhava-
pradhānāḥ parama-mādhuryānubhava-pradhānāś ca | tatraiśvarya-mātrasya
sādhvasa-sambhrama-gaurava-buddhi-janakatvaṃ mādhurya-mātrasya prīti-
janakatvam iti sarvānubhava-siddham eva | tatas tatraiśvarya-mādhuryayoḥ
paramatvam iti tābhyāṃ yathāsaṅkhyaṃ sādhvasādīnāṃ prīteś ca
paramatvam eva syāt | ataeva -
devakī vasudevaś ca vijñāya jagad-īśvarau |
kṛta-saṃvandanau putrau sasvajāte na śaṅkitau || [BhP 10.44.51]

pitarāv upalabdhārthau viditvā puruṣottamaḥ |
mā bhūd iti nijāṃ māyāṃ tatāna jana-mohinīm ||
uvāca pitarāv etya sāgrajaḥ sātvatarṣabhaḥ |
praśrayāvanataḥ prīṇann amba tāteti sādaram || [BhP 10.45.1-2] ity ādy-
anantaram,

iti māyā-manuṣyasya harer viśvātmano girā |
mohitāv aṅkam āropya pariṣvajyāpatur mudam ||
siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau |
na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau || [BhP 10.45.10-11]

upalabdho jāto jagadīśvaratva-lakṣaṇo'rtho yābhyāṃ tathābhūtau jñātvā |
mābhūd iti | samārūḍha-pitṛtva-padavīkatvena jñāni-bhakta-jana-kevala-
bhakta-janādi-durlabha-parama-premaika-yogyayos tayos tad-ācchādakaṃ taj-
jñānaṃ na bhavatv iti nijāṃ māyām āvaraṇa-śaktiṃ nija-
jagadīśvaratvācchādanāya tatāna vistāritavān | tad-anantaraṃ nija-tādṛśa-
prema-poṣkaṃ mādhuryam eva vyañjitavān ity āha uvācety ādi |

athavā māyā dambhe kṛpāyāṃ ca iti viśva-prakośāt nijāṃ sva-viṣayāṃ
māyāṃ kṛpāṃ tad-ātmikāṃ vātsalyākhyāṃ prītiṃ tayos tatāna
āvirbhāvitavān | kīdṛśīṃ yā nija-mādhuryeṇa sarvam eva janaṃ mohayati
tām | kathaṃ tatānety āśaṅkya nijaiśvaryācchādaka-nija-mādhurya-
prakāśanenety āha uvāceti |

athavā māyā vayunaṃ jñānam iti nighaṇṭu-dṛṣṭyā nijāṃ tādṛśa-prema-
janakatvenāntaraṅgāṃ māyāṃ nija-mādhurya-jñānaṃ tatāna | tat-prakāram
āha uvāceti | māyā-manuṣyasyāśeṣa-vidyā-pracurasya narākṛti-para-
brahmaṇa iti |

|| 10.45 || śrī-śukaḥ || 97 ||

[98]

tad evaṃ pāramaiśvaryasya bhaktau yat kvacid uddīpanatvaṃ, tat tu
sambhrama-gauravādi tad-avayavasyaiva | tatrāpy avayavini prītyaṃśe tu
mādhuryasyaivod-dīpanatvam | ubhaya-samāhārasya punaḥ parameśvara-
(page 56) bhakti-janakatvam iti vivektavyam |

tad evaṃ mādhuryasyaiva prīti-janakatve sthite tad-anubhavaś ca śrīmad-
gokulasya svabhāva-siddhaḥ | āgantukaḥ khalv aiśvaryānubhavaḥ | tathaiva
śrī-govardhanoddharaṇānantare-

evaṃ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te |
atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ || [BhP 10.26.1] ity-ādy-
adhyāye,

dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām |
nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham || [BhP 10.26.13]

iti śrī-gopa-gaṇa-praśne, śrī-vrajeśvareṇa ca tad-aiśvaryam āpta-vākya-
dvāraiva teṣāṃ samādhānāyoktaṃ, mādhuryaṃ tu svānubhava-siddhatvena
vyañjitam | yathāha-

śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo 'rbhake |
enaṃ kumāram uddiśya gargo me yad uvāca ha || [BhP 10.26.15] ity ādi,

ity addhā māṃ samādiśya garge ca sva-gṛhaṃ gate |
manye nārāyaṇasyāṃśaṃ kṛṣṇam akliṣṭa-kāriṇam || [BhP 10.26.23] ity antam |

atha gargo māṃ yad uvāca ha iti śabda-dvārā parokṣaṃ jñānam uktam |
tatrāpi manye iti vitarka eva | arbhaka-kumāra-śabda-prayogas tu bāla-bhāva-
maya-mādhurye sva-svabhāvānubhavasya sūcaka ity avagamyate |

|| 10.26 || śrī-vrajeśvaraḥ || 98 ||

[99]

tathā mat-kāmā ramaṇaṃ jāram asvarūpa-vido'balāḥ [BhP 11.12.13] iti śrī-
bhagavatā coktam | na caivaṃ teṣām ajñānaṃ ca vaktavyam | mādhurya-
jñānenaiva parama-bhagavattā-jñāna-sad-bhāvāt | yata eva teṣām
anyatrānāveśaḥ |
yad eva khalv ātmārāmāṇām api modanam | na ca sarvāpi bhagavattā
sarveṇopāsyate anubhūyate vā | api tu sva-svādhikāra-prāptaiva anantatvād
anupayuktatvāc ca | ataeva vedānte'pi guṇopāsanā-vākyeṣu tat-tad-vidyāyāṃ
guṇa-samāhāraḥ pṛthak pṛthag eva sūtra-kāreṇa vyavasthāpitaḥ |
tathaivoktaṃ-

yasya yasya hi yaḥ kāmas tasya tasya hy upāsanam |
tādṛśānāṃ guṇānāṃ ca samāhāraṃ prakalpayet || iti |

tathā mallānām aśaniḥ [BhP 10.43.17] ity ādau ca ṭīkā cūrṇikā-tatra ca
śṛṅgārādi-rasa-kadamba-mūrtir bhagavāṃs tat-tad-abhiprāyānusāreṇa
babhau, na sākalyena sarveṣām ity āha ity eṣā | atra parama-tattvatayā
jānatām api na samyag-jñānam ity āyātam | yuktaṃ cedaṃ tat-tan-mādhurya-
viśeṣānanubhavāt | mādhuryānubhāvināṃ bhaktānāṃ tu - yasyāsti bhakti
bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ [BhP 5.18.12] ity ādi-
nyāyenānādṛtam api sarvaṃ jñānaṃ samaya-pratīkṣakam eva syāt |
pūrvatraiva padye teṣāṃ parama-vidvattām abhipraiti | yathā -

mallānām aśanir nṛṇāṃ nara-varaḥ strīṇāṃ smaro mūrtimān
gopānāṃ sva-jano 'satāṃ kṣiti-bhujāṃ śāstā sva-pitroḥ śiśuḥ |
mṛtyur bhoja-pater virāḍ aviduṣāṃ tattvaṃ paraṃ yogināṃ
vṛṣṇīnāṃ para-devateti vidito raṅgaṃ gataḥ sāgrajaḥ || [BhP 10.43.17]

atra khalu padye trividhā janā uktāḥ pratikūla-jñānāḥ, mūḍhāḥ, vidvāṃsaś
ca | tatra nirupādhi-parama-premāspadatā-svabhāve tasmin virodha-liṅgena
mallānāṃ kaṃsa-pakṣīyāsat-kṣiti-bhujāṃ kaṃsasya ca pratikūla-jñānatvaṃ
bodhyate | virāḍ aviduṣām iti pṛthag-upādānena (page 57) virāṭtva-
jñāninām eva mūḍhatvam | pāriśeṣya-pramāṇenānyeṣāṃ tu vidvattaiva | tatra
virāṭtvaṃ nāma virād-aṃśe-bhautika-dehatvaṃ yat-kiñcin-nara-dārakatvam ity
arthaḥ | atas tatra mūḍhatā | te ca bhagavad-yācñām aśraddadhānair yājñika-
vipraiḥ sadṛśāḥ |

kecit tad-avajñātāro na dveṣṭāro na ca prīyamāṇāḥ | atra teṣāṃ bhautikatva-
sphūrtau bhaktānāṃ jugupsāṃ jāyata iti bībhatsa-rasaś ca bhagavatā poṣyate |
nara-varatve tu tan-mādhurya-prabhāvayor aṃśenaiva nareṣu tasya
śreṣṭhatvam anubhūtam iti tad-anubhava-sad-bhāvāt sādhāraṇa-nṝṇām api
vidvattā | ataeva ca sāmānya-bhaktāḥ | yathaiva teṣāṃ prītir varṇitā |

nirīkṣya tāv uttama-puruṣau janā
mañca-sthitā nāgara-rāṣṭrakā nṛpa |
praharṣa-vegotkalitekṣaṇānanāḥ [BhP 10.43.20] ity ādinā |

eteṣāṃ prajātve'pi prāyas tadānīm ajāta-mamatvān na pālyāntaḥ-praveśaḥ |
athaivaṃ teṣām api vidvattāyām anyeṣāṃ sutarām eva sā | tatrāpi kim uta
śrī-gopānāṃ | tathā hi tatra nṝṇāṃ sāmānya-bhaktānāṃ yogināṃ tal-līlā-
didṛkṣā-gatākāśādi-sthita-catuḥsana-prabhṛti-jñāni-bhaktānāṃ ca mamatva-
sūcaka-pada-vinyāso na kṛtaḥ | tathā-
tad balābalavad yuddhaṃ sametāḥ sarva-yoṣitaḥ |
ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ || [BhP 10.44.6] ity ādau |

kva vraja-sāra-sarvāṅgau [BhP 10.44.8] ity ādi-tad-
vākyodāhṛtānukampāmaya-parama-prīti-vikārāṇāṃ nānā-bhāva-strīṇāṃ
madhye smaratvena vidita-kṛṣṇānāṃ gopyas tapaḥ kim acaran [BhP 10.44.14]
ity ādika-girāṃ strī-viśeṣāṇāṃ kānta-bhāvākhya-prīter loka-prasiddha-
smareṇāpi miśratvena śrī-vraja-devīvac chuddhatvābhāvaḥ | tat-kāla-
dṛṣṭatvena mamatvābhāvaś cāgataś ca | vṛṣṇi-pitṛ-gopānāṃ tu tat-tac-
chabdair mamatā-viśeṣaḥ sūcitaḥ |

tasmād eteṣv eva parama-mādhuryānubhaveṣūttamatvaṃ matam | tatra ca
gopānāṃ svajano vṛṣṇīnāṃ para-devatety anena śrī-gopānāṃ bāndhava-
bhāvāpādaka-mādhurya-jñānaṃ svābhāvikaṃ, vṛṣṇīnāṃ tu para-
devatābhāvāpādakaiśvarya-jñānaṃ svābhāvikam ity aṅgīkṛtam |
sambandhād vṛṣṇayaḥ [BhP 7.1.30] iti tu tathā gauṇasyāpi bandhu-bhāvasya
tad-anugatau svataḥ prābalyāpekṣayoktam |

kiṃ ca, teṣu yathā kaṃsādayaḥ pratikūla-jñānā vṛṣṇy-adhamāḥ |
tathaivāvidvāṃsaḥ śatadhanva-prabhṛtayaḥ santi | tad-apekṣayaiva na yaṃ
vidanty amī bhūpā ekārāmāś ca sātvatāḥ [BhP 10.84.23] ity ādikaṃ jñeyam |

ata uttama-vṛṣṇitayā sāmānyato labdham aiśvarya-jñānam uttamam eva śrī-
vasudeva-devakyoḥ sammatam | tataḥ tat-saṃsṛṣṭatve'pi līlā-viśeṣād eva
pitroḥ śiśur ity anena mādhurya-jñānaṃ vyajyate | ato gauṇatvād eva -

nāticitram idaṃ viprā
vasudevo bubhutsayā |
kṛṣṇaṃ matvārbhakaṃ yan naḥ
pṛcchati śreya ātmanaḥ || [BhP 10.84.30] ity ādau śrī-nāradena tan
nānumoditam |

rājñā tu svābhāvikatvāt śrī-vrajeśvarayos tad-anumoditam | nandaḥ kim
akarod brahman [BhP 10.8.46] ity ādau | tayor aiśvarya-jñānasya
svābhāvikatvaṃ ca janma-kṣaṇam ārabhya tādṛśa-stuty-ādau prasiddham |
ataevaa pitarāv upalabdhārtho viditvā [BhP 10.45.1] ity atra ṭīkā-kārair api
tayor aiśvarya-jñānaṃ siddham eva | putratayā prema tu durlabham ity
uktam | tathā śrī-gopānāṃ svajanatvaṃ sāmānyato nirdiṣṭam | tac ca vṛṣṇi-
kaṃsādivan na vraje kvacid api (page 58) jane vyabhicarati-

ābāla-vṛddha-vanitāḥ sarve 'ṅga paśu-vṛttayaḥ |
nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ || [BhP 10.16.15] ity ādi-
darśanāt |

tad evaṃ sati svayam eva gopa-rāje kadāpy avyabhicāri-vātsalye vaiśiṣṭyam
āyātam iti tasyāpi śiśur iti kiṃ vaktavyam iti bhāvaḥ |

|| 10.43 || śrī-śukaḥ || 99 ||

[100]

tad evaṃ parama-mādhuryātiśayānubhava-svabhāvatvena parama-jñānitvam
eva śrī-gopālānām aṅgīkṛtam | ataeva dṛṣṭa-caturbhujādy-ananta-tad-
āvirbhāvenāpi brahmaṇā teṣām ālambanaṃ rūpam eva nijālambanīkṛtam
naumīḍya te'bhra-vapuṣe [BhP 10.14.1] ity ādinā | teṣām api yat-
svabhāvatvenaiva cāgantukād anya-jñānāt nāsau prītir vyabhicarati | pratyuta
tad eva tiraskaroti | tenānatarāya-prāye vardhate ca viṣayiṇāṃ viṣaya-prītir
iva | yato viṣayiṇāṃ viṣayeṣu sa-doṣatve śrute dṛṣṭe'pi rāga-prāpta-
guṇavattva-buddhiḥ prabalā dṛśyate | tathaivoktaṃ - yā prītir avivekānāṃ
[ViP 1.20.19] iti | atra ca śrī-saṅkarṣaṇaṃ prati śrīman-nanda-yaśodā-
vacanam-

ciraṃ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ |
ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ || [BhP 10.65.3] ity-ādi |

yena vasudeva-putratve kṣatriyatve parameśvaratve ca vyakte śrī-
baladevasyāpi tat-putrocita-bhāvo nānyathā jñātaḥ | yathā tat-pūrvam uktam-

balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ |
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam ||
pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca |
rāmo 'bhivādya pitarāv āśīrbhir abhinanditaḥ || [BhP 10.65.1-2] iti |

paramaiśvaryādi-jñāna-svabhāvānām api prīti-prābalya-maye tat-tiraskāro
dṛśyate | yathā śrī-devahūtyāḥ-

vanaṃ pravrajite patyāv apatya-virahāturā |
jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā || [BhP 3.33.21] iti |

śrī-devakī-devyāḥ-samudvije bhavad-dhetoḥ kaṃsād aham adhīradhīḥ [BhP
10.2.29] iti | śrī-yudhiṣṭhirasya-

ajāta-śatruḥ pṛtanāṃ gopīyāya madhu-dviṣaḥ |
parebhyaḥ śaṅkitaḥ snehāt prāyuṅkte caturaṅgiṇīm || [BhP 1.10.32]

iyaṃ ca tasya praśaṃsām artham evoktam-
atha dūrāgatān śauriḥ
kauravān virahāturān |
saṃnivartya dṛḍha-snigdhān
prāyād sva-nagarīṃ priyaiḥ || [BhP 1.10.33] ity ukta-vākye'pi tādṛg-
abhiprāyāt |

tathā śrī-saṅkarṣaṇasya ca-
śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam |
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ ||
balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ |
tvaritaḥ kuṇḍinaṃ prāgād gajāśva-ratha-pattibhiḥ || [BhP 10.53.20-21]
bhagavān sarvajño'pīty arthaḥ | ataeva kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā
rāmādayo'rbhakāḥ [BhP 10.11.49] ity ādikam api |

tad evaṃ mādhurya-jñānasyaiva balavat-sukhamayatve sthite tasmiṃś ca śrī-
gopānām eva svābhāvikatayā labdhe brahmatveśvaratvānubhavam atikramya
teṣām eva bhāgyena śrī-śukadevo'pi yuktam eva camatkṛtim avāpa -itthaṃ
satāṃ brahma-sukhānubhūtyā [BhP 10.12.11] ity ādau, nemaṃ viriñco na
bhavaḥ [BhP 10.9.20] ity ādau, nāyaṃ sukhāpa ity ādikasya gopikā-suta [BhP
10.9.21] atra, nāyaṃ śriyo'ṅga [BhP 10.47.60] ity ādau ca | kvacic ca tādṛśa-
svabhāveṣu teṣv aiśvarya-prakaṭanam api vismaya-dvārā mādhurya-jñānam
eva puṣṇāti | asmākaṃ putrādi (page 59) rūpo'yaṃ katham īdṛśa-kriyāvān
iti | tathā-

nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [BhP 10.28.17] ity ādi |

tad evaṃ śuddhatvāc chrī-gokula-bālikānām eva prītiḥ praśastā | yathoktaṃ
eṣāṃ ghoṣa-nivāsinām uta bhavān [BhP 10.14.35] iti | yatraiva paśūnām api
paramaḥ sneho dṛśyate | yathā kālī-hradāvagāhe-

gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ |
kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire || [BhP 10.16.11] iti |

tathā tata utthāne narā gāvo vṛṣā vatsā lebhire paramāṃ mudām [BhP
10.17.16] iti | tathā sthāvarāṇām api tatraiva kṛṣṇaṃ sametya labdhehā āsan
śuṣkā nagā api [BhP 10.17.65] iti |

ataeva śrī-brahmaṇāpi prārthitam-
tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ
yad gokule'pi katamāṅghri-rajo'bhiṣekam | [BhP 10.14.34] iti |

tad evaṃ parama-mādhuryaika-jñāna-nidhau śrīmati gokule'pi anugatā
bāndhavāś ceti dvividhānāṃ tat-priyāṇāṃ madhye mamatā-viśeṣa-dhāritvād
antyānāṃ mahān evotkarṣaḥ | yathoktaṃ - aho bhāgyam aho bhāgyam [BhP
10.14.32] ity ādinā | atra vrajaukasāṃ kaniṣṭheṣv api tena mitratayā svīkāra
iti yad ucyate tat khalu mitratāyāḥ praśaṃsām evāvahatīti |

atha teṣv api sakhīnāṃ tāvad utkarṣam āha-

itthaṃ satāṃ brahma-sukhānubhūtyā
dāsyaṃ gatānāṃ para-daivatena |
māyāśritānāṃ nara-dārakeṇa
sākaṃ vijahruḥ kṛta-puṇya-puñjāḥ || [BhP 10.12.11]

satāṃ jñānināṃ brahmatvena sphuraṃs tāvad virala-pracāraḥ | dāsyaṃ
gatānāṃ-
muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.3-5]
ity anusāreṇa para-daivatvena sphuraṃs tato'pi virala-pracāraḥ | māyāśritānāṃ
tu jñāna-bhakti-maitrī-hīnānāṃ cid-eka-rūpatvena na sphurati | na ca
parameśvaratvena, na ca premāspadatvena | tatas tadīyāsādhāraṇatā-sphūrtau
yogyatāśrayābhāvāt | avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
[Gītā 9.11] iti nyāyena alabhya eveti pāda-trayeṇa tasyodaya-mātra-
daurlabhyaṃ vivakṣitam |

tataś caivambhūto yo'sulabha-sphūrtiḥ śrī-kṛṣṇas tena samaṃ sākṣād eva
prema-bhūmikotkarṣam adhirūḍhena parama-sakhyenāpi vijahrur iti śrī-
śukadevasya camatkāraḥ |

athavā yo'yam aho tadānīṃ viṣūcīnayā kṛpayā māyāśritānāṃ sādhāraṇa-
janānām api darśita-sarvākārātikramit-māhātmyena sākṣān narākṛti-para-
brahmatvena sphuraṃs tato'pi tathā tathā labdhe lābhe bandhu-bhāvas tu tair
na labdhaḥ | sakhāyas tu tathābhūtena tena sārdhaṃ bandhu-bhāvotkarṣa-
rūpeṇa sakhyena vijahrur ity atas ta eva kṛta-puṇya-puñjāḥ śrī-bhagavat-
pāritoṣikāneka-sat-karma-kāri-vṛndeṣu parama-śreṣṭhā ity arthaḥ | ataeva
bāndhavāntareṣu nedṛśaṃ sakhyam astīti tebhyo'pi māhātmyam āyātam |
ataeva kim eṣāṃ sakhīnāṃ sākṣāt tena samaṃ praṇaya-lakṣaṇa-hārda-
viśeṣeṇa viharatāṃ (page 60) bhāgyaṃ varṇanīyam | ye sādhāraṇā api vraja-
vāsinas teṣām apy āstāṃ tat tad anyad bhāgyam | tad-darśana-mātra-
bhāgyam api pareṣāṃ mahā-munīnāṃ parama-durlabham evety abhiprāyeṇa
yat-pādāṃśur bahu-janma-kṛcchrata [BhP 10.12.12] ity anantara-padyam api
vyākṛtyaitad eva sakhīnāṃ mahā-bhāgya-varṇanaṃ poṣaṇīyam |
ataevākrūreṇa athāvarūḍha [BhP 10.38.15] ity atra namasya ābhyāṃ ca sakhīn
vanaukasa iti coktam |

tad etat tāvad astu yeṣu sakhiṣu vatseṣv api brahmaṇā hṛteṣu anyān sṛjyāṃ
tat tulyān dṛṣṭvā svayam evaitat tayā babhūva | teṣv api paritoṣam aprāpya
tān sakhīn evānināyety apy anusandheyam |

|| 10.12 || śrī-śukaḥ || 100 ||

[101]

atha tebhyo'pi śrī-pitror uktaṃ -

tato bhaktir bhagavati putrī-bhūte janārdane |
dampatyor nitarām āsīd gopa-gopīṣu bhārata || [BhP 10.8.51] ity anena |

bhaktiḥ prema | nitarāṃ sneha-rāga-parākāṣṭhādhyārūḍhatvāt | gopāḥ
sarve | gopyas tat-preyasī-varga-vanitāḥ | vakṣyamāṇānurodhāt | atha
sarvebhyo'pi muni-gaṇa-praśastatyā sarvato'pi prema-praṇaya-māna-rāga-
vaiśiṣṭya-puṣṭayā viśeṣato'nurāga-mahābhāva-sampatti-dhāriṇyā sva-
prītyā vaśīkṛta-kṛṣṇānāṃ śrī-vraja-devīnāṃ tv asamordham eva tad-
vaibhavam | etat-krameṇaivoddhavasyāpy anujñāpana-kramo dṛśyate | yathā -
-

atha gopīr anujñāpya yaśodāṃ nandam eva ca |
gopān āmantrya dāśārho yāsyann āruruhe ratham || [BhP 10.47.64] spaṣṭam |

|| 10.47 || śrī-śukaḥ || 101 ||

[102]

ataeva sarvam api śrī-gokulam atikramya -

dṛṣṭvaivam-ādi gopīnāṃ kṛṣṇāveśātma-viklavam |
uddhavaḥ parama-prītas tā namasyann idaṃ jagau ||

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ |
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathā-rasasya || [BhP 10.47.57-58]

paraṃ kevalam etās tanu-bhṛtaḥ saphala-janmānaḥ | ato'khilam ātmani
paramātmatvena sarveṣām api durlabha-sphūrti-mātre sva-sannidhau tu
govinde sākṣāt śrī-gokulendratayā virājamāne evam īdṛśa-bhāva-viśeṣa-
mādhuryeṇa rūḍha-bhāvāḥ udbhūta-mahā-bhāvā jātāḥ | yad eva
mahābhāva-tātparyānta-gati-samarthaṃ bhāva-viśeṣa-mādhuryaṃ yadi
yadṛcchayā varṇana-dvārā karṇa-gocaraṃ syāt, tadā sva-svabhāvaṃ parityajya
yad ayaṃ bhāvaṃ premṇaḥ parākāṣṭeyam ity anubhāva-mahima-dvārā
vitarkya bhava-bhiyo mumukṣavo munayo prāpnumaḥ | etāsām ivāsmākaṃ
tan-mādhurya-viśeṣāsvāda-yogyatvābhāvād iti bhāvaḥ | tatra tad-avāñchakaṃ
nindati | anantasyānanta-līlasya śrī-kṛṣṇasya kathāsu kathā-mātreṣu kim uta
īdṛśīṣu kathāsu araso rasābhāvo yasya tasya sāṅkhyair viriñca-janmabhir api
kiṃ, na kiñcid apīty arthaḥ |

[103]

nanu te muktā mumukṣavaś ca tat-tad-bhāvena śāstra-praśastā eva | bhaktās
tv atitamām | tarhi tad-vidhānāṃ katham anyatra vāñchā | tatrāha -

kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ
kṛṣṇe kva caiṣa paramātmani rūṭha-bhāvaḥ |
nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
chreyas tanoty agada-rāja ivopayuktaḥ || [BhP 10.47.59]

tatra tāsu śrīmad-uddhavasyopakramopasaṃhārādiṣu mahā-bhakter eva
spaṣṭatvāt, tāsāṃ śrī-kṛṣṇa-bhajane vyabhicāritvasya sutarāṃ tad-doṣasya ca
rāsānte -

gopīnāṃ tat-patīnāṃ ca
sarveṣām api dehinām | (page 61)
yo 'ntaś carati so 'dhyakṣaḥ
krīḍaneneha deha-bhāk || [BhP 10.33.35] ity ādinā nirākṛtatvāt |
svayam evādhunāpi paramātmanīti tasyaiva sūcyamānatvāt | durdhiyāṃ mate
vā tāsāṃ vyabhicāra-śīlatvasya tu ārya-pathaṃ hitvā [BhP 10.47.61] iti
prāpyasyaiva parityāgopapatteḥ svayam eva nirākriyamāṇatvād
anyathārthasyāprastāvyatvam iti vakṣyamāṇa evārthaḥ samañjasaḥ | yathā -
imā vanacaryaḥ vṛndāvana-vihāriṇyaḥ striyaḥ kṛṣṇe tad-rūpe āśraye kva kāṃ
vā bhūmikām adhikṛtya vartante | tayā vyabhicāra-duṣṭā etādṛśa-
bhāvotkarṣābhāvena yo vyabhicāro gāḍha-tad-āsakty-abhāvas tena duṣṭā
anye bhava-bhī-prabhṛtayo vayaṃ vā tasmin kva kāṃ bhūmikām adhikṛtya
vartāmahe | tato mahad evāntaram iti bhāvaḥ | katham ? eṣa śrī-gopa-
vadhūṣv etāsu dṛśyamānaḥ paramātmani sarveṣām eva bhajanīyatvena
spṛhāspade parameśvare rūḍha-bhāvaḥ udbhūta-mahā-bhāvaḥ
samujjṛmbhate | na tv asmāsv iti |

tarhi tābhir anubhūyamānasya tāḍśa-bhāva-janakasya śrī-kṛṣṇa-guṇa-
viśeṣasyānabhijñā yūyaṃ kathaṃ tad-vāñchayāpi tat prāpsyatha, tatrāha nanv
iti | aviduṣo'pi | tatra mamaiva akasmāt svayam atra prasthāpitasya
dṛṣṭāntatvam iti bhāvaḥ | yathoktaṃ svayam eva - viraheṇa mahābhāgā
mahān me'nugrahaḥ kṛtaḥ [BhP 10.47.27] iti |

athavā- pūrvam evārthaṃ tad-rasa-vimukhīnāṃ mahā-pativratānām api
nindayā draḍhatyati kvemā iti | imāḥ śrī-vṛndāvana-vihāriṇyaḥ śrī-kṛṣṇa-
preyasyaḥ striyaḥ kva | a-kāra-praśleṣeṇa yāś ca vana-caryas tad-vana-
vihāriṇībhyas tābhyo bhinnāḥ | atha ca striyo vratias tvām [BhP 5.18.19] ity
ādi ketumāla-varṣa-varṇana-sthita-lakṣmī-vacana-rītyā paramātmani svataḥ
sarva-patau śrī-kṛṣṇe vaimukhyena vyabhicāra-duṣṭāḥ striyaḥ kva | mahad
evāntaram iti bhāvaḥ | yataś caitāsv eṣa sarva-puruṣārtha-śiromaṇi-rūpo
rūḍha-bhāvo dṛśyate na tu tāsv iva tal-leśasyāpy abhāva iti |

[104]

evaṃ parama-premavatīṣv āsua tasya saudṛdam api parama-kāṣṭhāpannaṃ
bhavet | yato bhakta-mātrāṇāṃ svabhāvata eva suhṛd asāv ity āha nanv iti |
kiṃ bahunā -

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ |
rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha-
labdhāśiṣāṃ ya udagād vraja-vallabhīnām || [BhP 10.47.60]

aṅge tadīye śrī-vaikuṇṭha-nāthākhya-śrī-vigraha-viśeṣe parama-preyasī-
rūpāyāḥ śriyo yā nitānta-ratiḥ pragāḍhaḥ kānta-bhāvaḥ tasyā api ayaṃ
etāvān prasādaḥ saukhya-prakāśo nāsti | yadi śriyo'pi nāsti tadā nalinasya
tatratya-divya-svarṇa-kamalasyeva gandho rūk kāntiś ca yāsāṃ tādṛśīnām api
svar-yoṣitāṃ vaikuṇṭha-purāṅganānām anyāsāṃ sutarām eva nāsti | tataḥ
kuto'nyāḥ | anyāḥ punar dūrato'pi nirastā ity arthaḥ | kāsām iva kiyān
prasādo nāsti, tatrāha rāseti | asya śrī-vrajendra-nandana-rūpasya | yad-
vāñchayā śrīr lalanācarat tapaḥ [BhP 10.16.36] ity ukta-diśā tasyā api
spṛhaṇīyasya ity arthaḥ | tato na kevalaṃ vipralambha evāsām īdṛśo
bhāvotkarṣaḥ parantu sambhoge'pi lakṣyā api spṛhaṇīyaḥ | tena mad-
vidhānāṃ kā vārtā iti bhāvaḥ | bhuja-daṇḍa-gṛhīta-kaṇṭha-labdhāśiṣāṃ
paramāveśena gṛhīta-kaṇṭhatayā prāpta-parama-manorathānāṃ rāsotsave
vaḥ yāvān udagāt satataṃ nigūḍhamantaḥ sann api prākaṭyaṃ prāpeti | api yat
spṛhā śrīḥ [BhP 10.15.8] ity atra (page 62) lakṣmī-spardhāmaya-vākye vraja-
sundarīṇām iti sundarī-pada-vinyāsaḥ saundaryādikam api tāsāṃ tadvad
adhikam iti sūcayati | tac ca yuktaṃ yasyāsti bhaktir bhagavaty akiñcanā [BhP
5.18.12] iti nyāyena tad-utkarṣata utkarṣa-prāpteḥ | atra sarva-bhāva-
śiromaṇinā kānta-bhāvāṃśenaivobhayatra tāratamyaṃ darśitam | na tu na ca
saṅkarṣaṇo na śrīḥ [BhP 11.14.15] ity ādāv iva bhakti-jāyātvāṃśābhyām |
tato nānyena sādhāraṇyaṃ mantavyam | śrī-kṛṣṇa-lakṣaṇa-svayaṃ-bhagavad-
viṣayatayā viśeṣāntaraṃ svasty eveti jñeyam |

[105]

tasmād āstāṃ tāvad āsāṃ bhāva-cchavi-lābhābhilāṣaḥ | mama tv idam eva
prārthanīyam ith āha -

āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ
vṛndāvane kim api gulma-latauṣadhīnām |
yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
bhejur mukunda-padavīṃ śrutibhir vimṛgyām || [BhP 10.47.61]

ayam arthaḥ - mayy āsāṃ śrī-kṛṣṇa-prema-viśeṣa-cchavi-sparśo'pi na
sambhavaty eva vijātīya-janma-vāsanatvāt | tataś ca sākṣāc caraṇa-sparśo'pi
neti kiṃ vaktavyam | yady evaṃ tad āsāṃ caraṇasya yo reṇus tasya sparśa-
bhāga-dheyānāṃ śrī-gulma-latauṣadhīnāṃ madhye kim api yat kiñcid
anādṛta-rūpam iti syām iti | aho ity abhilāṣa-kṛta-hṛdayārtau |
kathambhūtānām ity āha yā iti | yāḥ khalu kula-vadhūtvād āpāta-vicāreṇa
svayaṃ dustyajaṃ svajanam ārya-pathaṃ ca hitvā rāgātiśayena loka-veda-
maryādām ullaṅghyety arthaḥ | vastutas tu śrutibhir vimṛgyāṃ sarva-śruti-
samanvayena parama-puruṣārtha-śiromaṇitayā nirṇeyām īdṛśa-parama-
prema-lakṣaṇāṃ mukundasya prastutatvāt śrī-vrajendra-nandana-rūpasya
padavīṃ tadīya-saṃyogānanda-paddhatiṃ bhejur iti |

[106]

tad evam ārya-pathaṃ tyajāma iti tu tāsāṃ bhrama eveti bhāvaḥ | ya eva tat-
saṃyogānandaḥ śrī-prabhṛtīnāṃ parama-durlabha eveti svayam eva vyanakti |

yā vai śriyārcitam ajādibhir āpta-kāmair
yogeśvarair api yad ātmani rāsa-goṣṭhyām |
kṛṣṇasya tad bhagavataś caraṇāravindaṃ
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [BhP 10.47.62]

yā rāsa-goṣṭhyāṃ virājamānasya śrī-kṛṣṇasya bhagavataḥ parama-
mādhurya-sāra-bhagavattāprakāśinas tad-anirvacanīya-mādhuryaka-
prakṛṣṭaṃ padāravindaṃ nyastaṃ, tena svayam arpitaṃ parirabhya tāpaṃ
sākṣāt tad-aprāpti-hetukam ādhiṃ jahuḥ | tat tu yogeśvarair bhakti-yoga-
pravīṇaiḥ śrī-śukādibhir api ātmani manasy evārcitam | yad vāñchayā śrīr
lalanācarat tapaḥ [BhP 10.16.36] ity ukta-diśā śriyāpi yat prāptuṃ manasy
evārcitam | tac ca sadaivānādita eva na tu kadācid api sākṣāt prāptam | tad-
aśravaṇād iti bhāvaḥ |

[107]

evaṃ tāsām eva sākṣān namaskāre kṛta-cittatayā tathāvidhaṃ gāyann evāsau
punar api mahā-mahima-sphūrter atidainya-bhara-saṅkucitatayā tatrāpy
ātmano'nadhikāritāṃ manyamānas tat-pāda-reṇum eva namaskurvan tatrāpi
dainyena tad-eka-varga-sambandhāt sādhāraṇa-vraja-strīṇām eva namaskaroti
-

vande nanda-vraja-strīṇāṃ pāda-reṇum abhīkṣṇaśaḥ |
yāsāṃ hari-kathodgītaṃ punāti bhuvana-trayam || [BhP 10.47.63]

uttarārdhena tādṛśīnām apy āsāṃ sākṣād eva pāda-reṇuṃ vande, tad etad
apy aho asmākaṃ (page 63) bhāgyam astīty etad api mahad adbhutam iti
bhāvaḥ | atraitad uktaṃ bhavati -

ete hi yādavāḥ sarve mad-gaṇā eva bhāmini | [PadmaP 6.89.22]
sarvadā mat-priyā devi mat-tulya-guṇa-śālinaḥ ||

iti pādma-kārtika-māhātmya-dṛṣṭa-śrī-bhagavad-vākyānusāreṇa
śayyāsanāṭanālāpe [BhP 10.90.46] ity ādy-anusāreṇa ca yādavā eva tāvat
svayaṃ bhagavataḥ śrī-kṛṣṇa-devasya parama-preṣṭhāḥ | ataḥ
prādurbhāvāntara-bhaktās tu svato dūrata eva sthitā |

atha bhaktāntareṣu yādaveṣv api tvaṃ tu bhāgavateṣv aham [BhP 11.16.29],
tvaṃ me bhṛtyaḥ suhṛt sakhā [BhP 11.11.49], noddhavo'ṇv api man-nyūnaḥ
[BhP 3.4.31], na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān [BhP
11.14.15] ity ādi kāma-kṛc-chrī-kṛṣṇa-vākyānusārāt bhakty-aṃśena tu
sarvato'py uddhava eva śreyān, tasya tu śrī-vraja-devīṣv evaivaṃ dainya-
vacanaṃ, na jātu mahiṣīsv apīti jātāndhasyāpi cākṣṣam evedaṃ tāsāṃ yaśo-
rākā-candramaḥ-saundaryam iti ||

|| 10.47 || śrī-uddhavaḥ || 102-107 ||

[108]

tatra svebhyaḥ ṣoḍaśa-sahasra-saṅkhyābhyaḥ śrī-yadu-devasya patnībhyas
tathāṣṭabhyaḥ paṭṭa-mahīṣibhyaś ca tāsāṃ māhātmyaṃ vadantyaḥ
paramakāṣṭhāpannatayā śrī-rādhikā-devyā āhuḥ --

na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyam apy uta |
vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam ||
kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ |
kuca-kuṅkuma-gandhāṭhyaṃ mūrdhnā voṭhuṃ gadā-bhṛtaḥ ||
vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṃ mahātmanaḥ || [BhP 10.83.41-43]

he sādhvi, sāmrājyādikaṃ na kāmayāmahe | tatra sāmrājyaṃ sārvabhaumaṃ
padam | svārājyaṃ aindraṃ padaṃ bhojyaṃ tad-ubhaya-bhoga-bhāktvam |
bhunaktīti bhuk tasya bhāva iti | vividhaṃ rājata iti virāṭ tasya bhāvo
vairājyam | aṇimādi-siddhi-bhāktvam ity arthaḥ | pārameṣṭyaṃ brahma-
padam | ānantyaṃ ye te śatam [TaittU 2.8.2] ity ādi-śruti-rītyā
manuṣyānandam ārabhya śata-śata-guṇitatvena prājāpatyasya gaṇanāyāḥ
parāṃ kāṣṭhāṃ darśayitvā para-brahmaṇi tu yato vāco nivartante [TaittU
2.4.1] ity anena yadānandasyānantyaṃ darśitaṃ tad apīty arthaḥ | kiṃ bahunā,
hareḥ śrī-pateḥ padaṃ sāmīpyādikam api yat tad etad api na kāmayāmahe |
nādhīnaṃ kartum icchāma ity arthaḥ |

tarhi kim adhikaṃ labdhaṃ kāmayadhve ? na, tatrāhuḥ - etasyāsmat-patitvena
sarva-vijñātasya gadā-bhṛtaḥ śrīmat-pādaraja eva tāvan mūrdhnā voḍdhruṃ
kāmayāmahe | tatrāpi yat śriyaḥ kuca-kuṅkuma-gandhenāḍhyaṃ tad-
gandhena prāpta-sampad-viśeṣaṃ tat punar adhikaṃ kāmayāmaha ity arthaḥ |

nanu, śrīpater eva padaṃ śrī-kuṅkuma-gandhāḍhyaṃ [Vṛ. here adds: tat-
sāmīpyād ity āgāt tat tu bhavatyas tyaktavatya eva | yadi ca śrīr atra
rukumṇy abhipreyate tarhi tat tu bhavatīnāṃ prāptam eva | tasmāt tat-tad-
vilakṣaṇāyā eva śriyaḥ kuca-kuṅkuma-gandhāḍhyam | Vṛ. addition ends.] tat
syād iti gamyate | tatas tad-avabodhanāya punar viśiṣyatām | tatrāhuḥ vraja-
striya iti | pūrṇāḥ pulindya urugāya [Bhp 10.21.17] ity ādi sva-vākyādy-
anusāreṇa vraja-stry-ādayo yad vāñchanti vavāñchur ity arthaḥ | vartamāna-
prayogeṇa tat-tad-aviccheda utprekṣyate | atra pulindy-ādi-nirdeśas tu sveṣām
api tat-prāpti-yogyatā-vivakṣayā | tṛṇa-vīrudho (page 64) dūrvādyāḥ | āsāṃ
tādṛg-anubhavaś ca tat-kuca-kuṅkuma-saurabha-vāsitatvāvicchinna-tat-
pādapa-bhāvād eveti bhāvaḥ | gāvo gāḥ | cārayataś cārayantaḥ | gopā ity ante
nirdeśas tu keṣāṃcit priya-narma-sakhādīnāṃ tad-anumodakāritve'pi
puruṣatvāt tatrāyogyatā-vivakṣayā | ayaṃ bhāvaḥ - śrītvena prasiddhāyāḥ
śriyas tatra kāmanaiva śrūyate, na tu saṅgatiḥ | yad-vāñchayā śrīr [BhP
10.16.36] iti nāga-patnīnāṃ, yā vai śriyārcitam [BhP 10.47.62] ity uddhavasyāpy
ukteḥ |

na ca rukmiṇītvena prasiddhāyā śriyas tatra saṅgatiḥ | kāla-deśayor
anyatamatvāt | na ca vraja-strīṇāṃ śrī-sambandha-lālasā yuktā - nāyaṃ
śriyo'ṅga [BhP 10.47.60] ity-ādinā tato'pi paramādhikya-śravaṇāt | tasmād
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane iti mātsyānusāreṇa
rukmiṇyā saha paṭhitā | śāstra-dṛṣṭyā tūpadeśo vāma-devād [Vs. 1.1.30] iti
nyāya-rītyā mahendreṇa parameśvara iva durgayāpy ahaṃgrahopāsanā-
śāstra-dṛṣṭyā svābhedenopadiṣṭā | śrī-rādhā tu sarvataḥ pūrṇā tal-
lakṣmīḥ |

tathā devī kṛṣṇamayī proktā rādhikā ity ādi bṛhad-gautamīyānusāreṇa,
rādhayā mādhavo devo mādhavenaiva rādhikā ity ādi ṛk-pariśiṣṭānusāreṇa
ca tāsu rādhātvena prasiddhā sarvato vilakṣaṇā yā śrīr virājate tām
uddiśyaiva tāsāṃ tad idaṃ vākyam | yathā ca - anayārādhito nūnaṃ bhagavān
[BhP 10.30.28] ityādi | apy eṇapatny-upagata [BhP 10.30.11] ity-ādi-dvayaṃ ca |
tataś ca tāsāṃ yathā tatra spṛhāspandatā tathāsmākaṃ ceti |

tad evaṃ tādṛśa-prema-sphūrtimaya-tad-gandhāḍhyatāyāḥ sampraty apy
asmāsu prakāśaḥ syād iti darśitam | na kevalaṃ tādṛśaṃ tad-raja eva
vāñchanti api tu tādṛśa-pāda-sparśam ca | ato vayam api taṃ kāmayāmaha
ity arthaḥ | yad vā tad-rajasa eva viśeṣaṇaṃ pāda-sparśam iti | tad-avyabhicāri-
phalatvād abhinnam evety arthaḥ |

etasya tatra kīdṛśasya ? mahān sarvatratyād api svabhāvād uttama ātmā
saundaryādi-prakāśa-mayaḥ svabhāvo yasya tādṛśasya tatrātiśuśubhe tābhir
bhagavān [BhP 10.33.6] iti śrī-śukokteḥ ||

|| 10.83 || śrī-mahiṣyo draupadīm || 108 ||
(page 65)
[109]

atha tatraiva śrī-rādhā-devyāḥ, ādi-purāṇe -

trailokye pṛthivī dhanyā tatra vṛndāvanaṃ punaḥ |
tatrāpi gopikāḥ pārtha tatra rādhābhidhā mama || iti |

pādme kārttika-māhātmye -
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā |
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā || iti |

ataeva tasyā eva pramādhikyaṃ varṇitam āgneye vāsanā-bhāṣyoddhṛtaṃ
vacanam -

gopyaḥ papracchur uṣasi kṛṣṇānucaram uddhavam |
hari-līlā-vihārāṃś ca tatraikāṃ rādhikāṃ vinā |
rādhā tad-bhāva-saṃlīnā vāsanāyā virāmitā || iti |

navamāvasthā-prāptatvena praśnādi-vāsanāyā virāmitā tasyām asamarthyety
arthaḥ | tasmād anena sarva-vraja-devīṣv api śraiṣṭhyādi-cihnena śrī-rāsa-
vihāre tābhir eva svayaṃ kasyāḥ padāni [BhP 10.30.27] ity ādinā varṇita-
saubhāgyātiśayā śrī-rādhikaiva bhavet | atas tan-nāmnaiva tāḥ sūcayāmāsuḥ
-

anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ || [BhP 10.30.28]

anayā rādhayā bhagavān rādhitaḥ sādhito vaśīkṛta ity arthaḥ | nūnam iti
vitarke | yataś ca rādhayatīti niruktyā tasyā rādheti saṃjñāpi jāteti bhāvaḥ |
rādhitatve hetuḥ yan na iti | govindaḥ śrī-gokulendraḥ ||

|| 10.30 || śrī-vraja-devyaḥ || 109 ||

[110]

tad evaṃ tathābhūta-śrī-bhagavat-prīti-mādhurīṣu śrī-rādhāyās tan-
mādhurī-sarvordhvam adhirūḍhety etāvat tat-parāvasthā-sthāpanā-
paryantena sandarbheṇa tat-prīti-jāti-tāratamyaṃ darśitam |

eṣā ca tat-prītir laukika-kāvya-vidāṃ raty-ādivat kāraṇa-kārya-sahāyair
militvā rasāvasthām āpunvatī svayaṃ sthāyī bhāva ucyate | kāraṇādyāś ca
krameṇa vibhāvānubhāva-vyabhicāriṇa ucyante | tatra tasyā bhāvatvaṃ prīti-
rūpatvād eva | sthāyitvaṃ ca -

viruddhair aviruddhair vā
bhāvair vicchidyate na yaḥ |
ātma-bhāvaṃ nayaty anyān
sa sthāyī lavaṇākaraḥ || [Daśarūpaka 4.34] iti rasa-śāstrīya-lakṣaṇa-vyāpteḥ |
anyeṣāṃ vibhāvatvādikaṃ ca tad-vibhāvanādi-guṇena darśayiṣyamāṇatvāt |
tataḥ kāraṇādi-sphūrti-viśeṣa-vyakta-sphūrti-viśeṣā tan militā bhagavat-prītis
tadīya-prītimaya-rasa ucyate | bhaktimayo raso bhakti-rasa iti ca | yathāhuḥ -
bhāvā evābhisampannāḥ prayānti rasa-rūpatām iti |

yat tu prākṛta-rasikai rasa-sāmagrī-virahād bhaktau rasatvaṃ neṣṭaṃ, tat
khalu prākṛta-devādi-viṣayam eva sambhavet | sāmagrī hi rasatvāpattau
trividhā | svarūpa-yogyatā, parikara-yogyatā, puruṣa-yogyatā ca | tatra
laukike'pi rase raty-ādeḥ sthāyinaḥ svarūpa-yogyatā | sthāyi-bhāva-rūpatvāt
sukha-tādātmyāṅgīkārād eva ca | bhagavat-prītau tu sthāyi-bhāvatvaṃ tad-
vidhāśeṣa-sukha-taraṅgārṇava-brahma-sukhād adhikatamatvaṃ ca
pratipāditam eva |

tathā tatra kāraṇādayas tat-parikarāś ca laukikatvād vibhāvanādiṣu
svato'kṣamāḥ | kintu sat-kavi-nibandha-cāturyād evālaukikatvam āpannās
tatra yogyā bhavanti | tatra tu te svata evālaukikādbhuta-rūpatvena darśitā
darśanīyāś ca |

puruṣa-yogyatā ca śrī-prahlādādīnām iva tādṛśa-vāsanā | tāṃ vinā ca
laukika-kāvyenāpi tan-niṣpattiṃ na manyate | yathoktam - puṇyavantaḥ
pramiṇvanti yogivad rasa-santatim || [Sāhitya-darpaṇa 3.2] iti | na jāyate tad-
āsvādo vinā (page 66) raty-ādi-vāsanām || [Sāhitya-darpaṇa 3.8] iti ca |

laukika-rasasyotpattiḥ svarūpam āsvāda-prakāraś caivam evocyate | yathā -

sattvodrekād akhaṇḍa-svarprakāśānanda-cin-mayaḥ |
vedyāntara-sparśa-śūnyo brahmāsvāda-sahodaraḥ ||
lokottara-camatkāra-prāṇaḥ kaiścit pramātṛbhiḥ |
svākāravad abhinnatvenāyam āsvādyate rasaḥ || [Sāhitya-darpaṇa 3.2] iti |

atra tu aprākṛta-viśuddha-sattva-hetutvaṃ sattvaṃ viśuddhaṃ vasudeva-
śabditam ity ādeḥ | darśitaṃ cāsya sattvasyāprākṛtatvaṃ bhagavat-sandarbhe |
tathā brahmāsvādād apy adhikatvaṃ yā nirvṛtis tanu-bhṛtāṃ [BhP 4.9.10] ity
ādeḥ | nātyantikaṃ vigaṇayanty api te prasādam [BhP 3.15.48] ity ādeś ca |
tataś camatkāraś ca sutarām eva | vismāpanaṃ svasya ca saubhagārddheḥ
[BhP 3.2.12] ity ādeḥ |

kiṃ cālaukika-rasa-vidāṃ prācīnānām api matānusāreṇa sidhyaty asau rasaḥ |
tatra sāmānyataḥ śrī-bhagavan-nāma-kaumudī-kārair darśitaḥ | tasya
viśeṣatas tu śāntādiṣu pañcasu bhedeṣu vaktavyeṣu śrī-svāmi-caraṇair
mallānām aśanir [BhP 10.43.17] ity ādau te pañcaiva darśitāḥ | strīṇāṃ
śṛṅgāraḥ | samavayasāṃ gopānāṃ hāsya-śabda-sūcita-narma-maya-sakhya-
sthāyī sakhya-mayaḥ preyān | tatas tan-mate gopānāṃ śrīdāmādīnām ity
evārthaḥ | pitror dayāpara-paryāya-vātsalya-sthāyī vatsalaḥ | yogināṃ jñāna-
bhakti-mayaḥ śāntaḥ | vṛṣṇīnāṃ bhaktimaya iti | tathā sāmānya-prīti-maya-
rasaś ca nṝṇāṃ darśitaḥ | tatrādbhutatva-nirdeśaś ca sarvasyaiva rasasya tat-
prāṇatvāt śāntatvādi-vaiśiṣṭyābhāve tad eva nirdiṣṭam iti | yathāha
dharma-dattaḥ -

rase sāraś camatkāraḥ sarvatrāpy anubhūyate |
tac-camatkāra-sāratve sarvatrāpy adbhuto rasaḥ |
tasmād adbhutam evāha kṛtī nārāyaṇo rasam || [Sāhitya-darpaṇa 3.2] iti |

ye tu mallādīnāṃ raudrādi-rasās tatraiva svāmibhir aṅgīkṛtās te khalu
prītir-virodhitvān nātrādṛtāḥ | tad etad alaukika-rasavin-matam | tathā
kaiścil-laukika-rasavidbhir bhoja-rājādibhiḥ preyān vatsalaś ca rasaḥ
sammato'sti | tathā coktam - sneha-sthāyi-bhāvaḥ preyān | yathā -

yad eva rocate mahyaṃ tad eva kurute priyā |
iti vetti na jānāti tat-priyaṃ yat karoti sā || [Sarasvatī-kaṇṭhābharaṇam 5] iti |

dampatyor anayoḥ sakhya-viśeṣa-vivakṣayā tad idam udāhṛtam | evaṃ -
sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ | (page 67)
sthāyī vatsalatāsyeha putrādy-ālambanaṃ matam || [Sāhitya-darpaṇa 3.201] ity
ādi |

tathā sudevādyair bhakti-mayaś ceti | kiṃ ca laukikasya ratyādeḥ sukha-
rūpatvaṃ yathā-kathañcid eva vastu-vicāre duḥkha-paryavasāyitvāt | tad uktaṃ
svayaṃ bhagavatā sukhaṃ duḥkha-sukhātyayaḥ duḥkhaṃ kāma-sukhāpekṣā
[BhP 11.19.41] iti | tadīyaḥ śamo'pi śamo man-niṣṭhatā buddheḥ [BhP
11.19.36] iti vadatā tenaivānādṛtaḥ | jugupsādīnāṃ tu sukha-rūpatā laukikair
api dveṣyā | tat-tan-nindā bhāgavata-rasa-ślāghā ca śrī-nārada-vākye -

na yad vacaś citra-padaṃ harer yaśo
jagat-pavitraṃ pragṛṇīta karhicit |
tad vāyasaṃ tīrtham uśanti mānasā
na yatra haṃsā niramanty uśik-kṣayāḥ ||

tad-vāg-visargo janatāgha-viplavo
yasmin prati-ślokam abaddhavaty api |
nāmāny anantasya yaśo 'ṅkitāni yat
śṛṇvanti gāyanti gṛṇanti sādhavaḥ || [BhP 1.5.10-11] iti |

śrī-rukmiṇī-vākye'pi -
tvak-śmaśru-roma-nakha-keśa-pinaddham antar
māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam |
jīvac-chavaṃ bhajati kānta-matir vimūṭhā
yā te padābja-makarandam ajighratī strī || [BhP 10.60.45] iti |

tasmāl laukikasyaiva vibhāvādeḥ rasa-janakatvaṃ na śraddheyam | taj-
janakatve ca sarvatra bībhatsa-janakatvam eva sidhyati | śrī-bhāgavata-rasasya
tu viṣyiṇam ārabhya mukta-paryante jane tadvad aho anindriye caitanya-
śūnye'pi vikāra-hetutvāt kathaṃ tatrāsambhāvanāpi syāt | yathoktaṃ - nivṛtta-
tarṣair upagīyamānāt [BhP 10.1.4] ity ādi | aspandanaṃ gatimatāṃ pulakas
tarūṇāṃ [BhP 10.21.19] iti | kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api
[BhP 10.17.15] iti | tad etad abhipretya śrī-bhagavat-prīty-eka-vyañjakasya śrī-
bhāgavata-purāṇasya rasātmakatvaṃ śabdenaiva nirdiśati nigama-kalpa-taroḥ
[BhP 1.1.3] ity ādi |

he bhāvukāḥ parama-maṅgalāyanāḥ | ye rasikā bhagavat-prīti-rasajñā ity
arthaḥ | te yūyaṃ vaikuṇṭhāt krameṇa bhuvi pṛthivyām eva galitam avatīrṇaṃ
nigama-kalpa-taroḥ sarva-phalotpatti-bhuvaḥ śākhopaśākhābhir vaikuṇṭham
adhyārūḍhasya veda-rūpa-taror yat khalu rasa-rūpaṃ śrī-bhāgavatākhyaṃ
phalaṃ tat bhuvy api sthitāḥ pibata āsvādyāntargataṃ kuruta | aho ity alabhya-
lābha-vyañjanā bhāgavatākhyaṃ yac chāstraṃ tat khalu rasavad api
rasaikamayatā-vivakṣayā rasa-śabdena nirdiṣṭam | bhāgavata-śabdenaiva
tasya rasasyānyadīyatvaṃ vyāvṛttam | bhāgavatasya tadīyatvena rasasyāpi
tadīyatvākṣepāt | śabda-śleṣeṇa ca bhagavat-sambandhi-rasam iti gamyate |
sa ca raso bhagavat-prīti-maya eva | yasyāṃ vai śrūyamāṇāyām [BhP 1.7.7] ity-
ādi-phala-śruteḥ | yan-mayatvenaiva śrī-bhagavati rasa-śabdaḥ śrutau
prayujyate raso vai saḥ [TaittU 2.7.1] iti | sa eva ca praśasyate rasaṃ hy evāyaṃ
labdhvānandī bhavati iti | tatra rasikā ity anena prācīnārvācīna-
saṃskārāṇām eva tad-vijñatvaṃ darśitam |

galitam ity anena tasya supākimtvenādhika-svādumattvam uktvā śāstra-pakṣe
suniṣpannārthatvenādhika-svādutvaṃ darśitam | rasam ity anena phala-pakṣe
tvag-aṣṭy-ādi-rāhityaṃ vyajyātra ca pakṣe heyāṃśa-rāhityaṃ darśitam | tathā
bhāgavatam ity anena satsv api phalāntareṣu nigamasya parama-
phalatvenoktvā tasya parama-puruṣārthatvaṃ darśitam |

evaṃ tasya rasātmakasya phalasya svarūpato'pi vaiśiṣṭye sati paramotkarṣa-
bodhanārthaṃ vaiśiṣṭyāntaram āha śuketi | atra phala-pakṣe kalpa-taru-
vāsitvād alaukikatvena śuko'py amṛta-mukho'bhipreyate | (page 68) tatas tan-
mukhaṃ prāpya yathā tat phalaṃ viśeṣataḥ svādu bhavati tathā parama-
bhāgavata-mukha-sambandhaṃ bhagavad-varṇanam api | tatas tādṛśa-parama-
bhāgavata-vṛnda-mahendra-śrī-śukadeva-mukha-sambandhaṃ kim uteti
bhāvaḥ | ataeva parama-svāda-parama-kāṣṭhā-prāptatvāt svato'nyataś ca
tṛptir api na bhaviṣyatīty ālayaṃ mokṣānandam apy abhivyāpya pibatety
uktam | tathā ca vakṣyate - pariniṣṭhito'pi [BhP 2.1.9] ity ādi |
anenāsvādyāntaravan nedaṃ kālāntare'py āsvādaka-bāhulye'pi vyayiṣyatīty
api darśitam |

yad vā, tatra tasya rasasya bhagavat-prītimayatve'pi dvaividhyam | tat-prīty-
upayuktatvaṃ tat-prīti-pariṇāmatvaṃ ceti | yathoktaṃ dvādaśe --

kathā imās te kathitā mahīyasāṃ
vitāya lokeṣu yaśaḥ pareyuṣām |
vijñāna-vairāgya-vivakṣayā vibho
vaco-vibhūtīr na tu pāramārthyam ||

yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ
kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ || [BhP 12.3.14-15] iti |

tataḥ sāmānyato rasatvam uktvā viśeṣato'py āha amṛteti | amṛtaṃ tal-līlā-
rasaḥ | hari-līlā-kathā-vrātāmṛtānandita-sat-suram [BhP 12.13.11] iti dvādaśe
śrī-bhāgavata-viśeṣaṇāt | līlā-kathā-rasa-niṣevaṇam [BhP 12.4.40] iti tasyaiva
rasatva-nirdeśāc ca | sat-suram iti santo'trātmārāmāḥ | itthaṃ satām [BhP
10.12.11] ity ādivat | ta eva surāḥ | amṛta-mātra-svāditvāt | atra tv amṛta-
drava-padena līlā-rasasya sāra evocyate | tasmād evaṃ vyākhyeyam | yadyapi
prīti-maya-rasa eva śreyān tathāpy asty atra vivekaḥ | rasānubhavino hy atra
dvividhāḥ | pibatety upadeśyāḥ | svatas tad-anubhavino līlā-parikarāś ca |
tatra līlā-rasānubhavino hy atra parikarā eva tasya sāram anubhavanti
antaraṅgatvāt | pare tu yat kiñcid eva bahiraṅgatvāt | yadyapy evaṃ tathāpi
tad-anubhava-mayaṃ rasa-sāraṃ svānubhava-mayena rasenaikatayā vibhāvya
pibata | yatas tādṛśatayā tādṛśa-śuka-mukhād galitaṃ pravāha-rūpeṇa
vahantam ity arthaḥ |

tad evaṃ bhagavat-prīteḥ parama-rasatvāpattiḥ śabdopāttaiva | anyatra ca
sarva-vedānta-sāraṃ hi [BhP 12.13.15] ity ādau tad-rasāmṛta-tṛptasya ity ādi |
evam evābhipretya bhāvukā ity atra rasa-viśeṣa-bhāvanā-caturā iti ṭīkā |
tathā smaran mukundāṅghry-upagūhanaṃ punar vihātum icchen na rasa-
graho janaḥ [BhP 1.5.19] ity ādi |

|| 1.1 || śrī-veda-vyāsaḥ || 110 ||

[111]

evaṃ vibhāvādi-saṃyogena bhagavat-prīti-mayo raso vyaktībhavati | tatra
laukika-nāṭya-rasa-vidām api pakṣa-catuṣkam | rasasya mukhyayā
vṛttyānukārye prācīne nāyaka eva vṛttiḥ | naṭe tūpacārād ity ekaḥ pakṣaḥ |
pūrvatra laukikatvāt pārimityād bhayādi-sāntarāyatvāc cānukartari naṭa eva
dvitīyaḥ | tasya śikṣā-mātreṇa śūnya-cittatayaiva tad-anukartṛtvāt
sāmājikeṣv eveti tṛtīyaḥ | yadi ca dvitīye sacetas tvaṃ tadobhayatrāpi kathaṃ
na syād iti caturtha iti | śrī-bhāgavatānāṃ tu sarvatraiva tat-prītimaya-rasa-
svīkāraḥ | laukikatvādi-hetor abhāvāt | tatrāpi viśeṣato'nukāryeṣu tat-
parikareṣu yeṣāṃ nityam eva hṛdayam adhyārūḍhaḥ pūrṇo raso'nukartrādiṣu
sañcarati | tatra bhagavat-prīter alaukikatvam aparimitatvaṃ ca svata eva
siddham | na tu laukika-raty-ādivat kāvya-k ptam | tac ca svarūpa-nirūpaṇe
sthāpitam | bhayādy-anavacchedyatvaṃ śrī-prahlādādau śrī-vraja-devī-ādau
ca vyaktam | janmāntarāvyavacchedyatvaṃ śrī-vṛtra-gajendrādau dṛṣṭam |
śrī-bharatādau vā | kiṃ bahunā, (page 69) brahmānandādy-
anavacchedyatvam api śrī-śukādau prasiddham | evaṃ tat-kāraṇādeś
cālaukikatvaṃ jñeyam | tatrālambana-kāraṇasya śrī-
bhagavato'samordhvātiśayi-bhagavattvād eva siddham | tat-parikarasya ca tat-
tulyatvād eva | tac ca śruti-purāṇādi-dundubhi-ghoṣitam |

athoddīpana-kāraṇānāṃ tadīyānāṃ ca tadīyatvād eva | tac ca yathā darśitam
- tasyāravinda-nayanasya [BhP 3.15.43] ity ādau cakāra teṣāṃ saṃkṣobham
akṣara-juṣām atha citta-tanvoḥ iti, gopyas tapaḥ kim acaran [BhP 10.44.14] ity
ādi, kā stry aṅga [BhP 10.29.40] ity ādau yad go-dvija-druma-mṛgān pulakāny
abibhrat iti, vividha-gopa-caraṇeṣu vidagdha [BhP 10.35.14] ity ādi |
veṇuvādya-varṇane -

savanaśas tad-upadhārya sureśāḥ
śakra-śarva-parameṣṭhi-purogāḥ |
kavaya ānata-kandhara-cittāḥ
kaśmalaṃ yayur aniścita-tattvāḥ || [BhP 10.35.15] iti |

āgantukā api tac-chakty-upabṛṃhitatvena sādṛśyāt tat-sphūrtimayatvena
cālaukikīṃ daśām āpnuvanti | yathoktaṃ -

prāvṛṭ-śriyaṃ ca tāṃ vīkṣya sarva-kāla-sukhāvahām
bhagavān pūjayāṃ cakre ātma-śakty-upabṛṃhitām || [BhP 10.20.31]

yathā meghādayaś ca, tathā kārya-rūpāḥ pulakādayo'py alaukikāḥ | ye khalu
aspandanaṃ gati-matāṃ pulakas tarūṇām [BhP 10.21.19] ity ādau tarv-ādiṣv
apy udbhavanto manuṣyeṣu svasyātyadbhutodayam eva jñāpayanti |

evaṃ nirvedādyāḥ sahāyāś cālaukikā mantavyāḥ | yatra loka-vilakṣaṇa-
vaicittya-vipralambhādi-hetava unmādādaya udāhariṣyante | kvacit tu
sarveṣām api svata evālaukikatvam | śrī-brahma-saṃhitāyām -

śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam
kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi
cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || [BrahmaS 5.67-68] iti |

gānaṃ nāṭyam iti tadvad rasādhāyakam ity arthaḥ |

tad evam alaukikatvādinānukārye'pi rase rasatvāpādāna-śaktau satyāṃ prīti-
kāraṇādayas te tadāpi vibhāvādyākhyāṃ bhajante | tathaiva hi teṣāṃ tat-tad-
ākhyā | yathoktaṃ -

vibhāvanaṃ ratyāder viśeṣeṇāsvādāṅkura-yogyatānayanam | anubhāvanam
evambhūtasya ratyādeḥ samanantaram eva rasādi-rūpatayā bhāvanam |
sañcāraṇe tathābhūtasya tasyaiva samyak cāraṇam [Sāhitya-darpaṇam 3.13] iti |

kiṃ ca svābhāvikālaukikatve sati yathā laukika-rasa-vidāṃ laukikebhyo'pi
kāvya-saṃśrayād alaukika-śaktiṃ dadhānebhyo vibhāvādy-ākhyāprāpta-
kāraṇādibhyaḥ śokādāv api sukham eva jāyate iti rasatvāpattis
tathaivāsmābhir viyogādāv api mantavyam | tatra bahis tadīya-viyoga-maya-
duḥkhe'pi paramānanda-ghanasya bhagavatas tad-bhāvasya ca hṛdi sphūrtir
vidyata eva | paramānanda-ghanatvaṃ ca tayos tyaktum aśakyatvāt | tataḥ
kṣudhāturāṇām atyuṣṇa-madhura-dugdhavan na tatra rasatva-vyāghātaḥ |
tadā tad-bhāvasya paramānanda-rūpasyāpi viyoga-duḥkha-nimittatvaṃ
candrādīnāṃ tāpanatvam eva jñeyam |

tathā tasya duḥkhasya ca bhāvānananda-janyatvād āyatyāṃ saṃyoga-sukha-
(page 70)
poṣakatvāc ca sukhāntaḥpāta eva | tathā tadīyasya karuṇasyāpi rasasya
sarvajña-vacanādi-racita-prāpty-āśāmayatvāt saṃyogāvaśeṣatvāt tatra tathaiva
gatiḥ siddhā |

tad evam anukārye rasodayaḥ siddhaḥ | sa eva ca mukhyaḥ |
śravaṇajānurāgād darśanajānurāgasya śreṣṭhatvāt -

śruta-mātro 'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ |
uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ || [BhP 10.90.26] iti nyāyena |

atas tava vikrīḍitaṃ brahman [BhP 11.6.44] ity ādikodbhava-vacana-mayaṃ
padya-dvayaṃ cāhāryam |

atha anukartāpy atra bhakta eva sammataḥ | anyeṣāṃ samyak tad-
anukaraṇāsāmārthyāt | tatas tatrāpi tad-rasodayaḥ syād eva | kintu bhakter
bhakti-viṣayako bhagavad-rasaḥ prāyo nodayate bhakti-virodhād eva | tato
nānukriyate ca | tad-anubhavaś ca bhagavat-sambandhitvenaiva bhavati
nātmīyatvena | sa ca bhakti-rasoddīpakatvenaiva caritārthatām āpadyate |
tataḥ kvacic chruddha-bhaktānām api yadi tad-anubhāvānukaraṇaṃ syāt tadā
tadīyatvenaiva tais tad bhāvyate na tu svīyatveneti samādheyam | yatra tu
bhakta-virodhaḥ | yathā gadādi-tulya-bhāvānāṃ vasudevādau tatrodayate'pi |

atha sāmājikā api bhaktā eveṣṭā iti | tatrāpi siddhiḥ | iti dṛśya-kāvyeṣu rasa-
bhāvanā-vidhiḥ | śravya-kāvyeṣv api varṇanīya-varṇa-śrotṛ-bhedena
yathāyathaṃ bodhavyaḥ | kiṃ cātra prāyas tat-tad-apekṣā raty-aṅkuravatām
eva | premādimatāṃ tu yathā-kathañcit smaraṇam api tatra hetuḥ yeṣāṃ
ṣaḍjādimaya-svara-mātram api tatra hetur bhavati | yathoktaṃ śrī-nāradam
uddiśya ṣaṣṭhe -

svara-brahmaṇi nirbhāta- hṛṣīkeśa-padāmbuje |
akhaṇḍaṃ cittam āveśya lokān anucaran muniḥ || [BhP 6.5.22] iti |

tataḥ premādi-bhāva eva teṣu sarvāṃ sāmagrīm udbhāvayati | yathoktaṃ śrī-
prahlādam uddiśya - kvacid rudati vaikuṇṭha-cintā-śavala-cetanaḥ [BhP
7.4.36] ity ādinā -

kvacid utpulakas tūṣṇīm āste saṃsparśa-nirvṛtaḥ |
aspanda-praṇayānanda- salilāmīlitekṣaṇaḥ || [BhP 7.4.41] ity antena |

laukika-rasajñair api hīnāṅgatve'pi tat-tad-aṅga-samākṣepād rasa-niṣpattir
abhimatā |

kiṃ ca, bhagavat-prīti-rasikāḥ dvividhāḥ - tadīya-līlāntaḥ-pātinas tad-antaḥ-
pātitābhimāninaś ca | tatra pūrveṣāṃ prāktana-yuktyā svata eva siddho
rasaḥ | uttareṣāṃ tu dvividhā gatiḥ | tat-tal-līlāntaḥ-pāti-sahita-bhagavac-
carita-śravaṇādinaikā | bhagavan-mādhuryādi-śravaṇādinā cānyā | tatra
pūrvatra yadi samāna-vāsanas tal-līlāntaḥ-pātī bhavet tadā svayaṃ sadṛśo
bhāva eva tasya tal-līlāntaḥ-pāti-viśeṣasya vibhāvādikaṃ tādṛśatvābhimānini
sādhāraṇī karoti | yathā -

parasya na parasyeti mameti na mameti ca | (page 71)
tad-āsvāde vibhāvādeḥ paricchedo na vidyate || [SāhD 3.12] iti |

yadi tu vilakṣṇa-vāsanas tadā vibhāvānāṃ sañcāriṇām anubhāvānāṃ ca
prāyaśa eva sādhāraṇyaṃ bhavati | tena tad-bhāva-viśeṣasyoddīpana-mātraṃ
syāt, na tu rasodbodhaḥ | yadi tu viruddha-vāsanaḥ syāt, yathā vatsalena
preyasī, tadāpi tasya prīti-sāmānyasyaiva vātsalyādi-darśanenoddīpanaṃ
bhavati | na bhāva-viśeṣasya | na ca rasodbodho jāyate |

athottaratra śrī-bhagavan-mādhuryādi-śravaṇādau tal-līlāntaḥ-pātivat
svatantra eva rasodbodha iti | tad evaṃ bhagavat-prīte rasatvāpattau
siddhāyām evaṃ vibhāvyate | vibhāvādibhiḥ saṃvalitā tat-prītis tat-prītimayo
rasa iti | tad uktaṃ -

yathā khaṇḍa-maricādīnāṃ sammelanād apūrva eva kaścid āsvādaḥ
prapānaka-rase jāyate, vibhāvādi-sammelanād ihāpi tathā [SāhD 3.15] iti |

sa cāyaṃ raso bhagavan-mādhuryānukūlyānubhava-lakṣaṇāsvādenoddīpana-
vibhāva-rūpeṇa svāṃśenāsvāda-rūpaḥ | bhagavad-ādi-lakṣaṇālambana-
vibhāvādi-rūpeṇāsvādya-rūpaś ca | ata ubhayathā vyapadeśaḥ |
tatra vibhāvā dvividhāḥ | ālambanam uddīpanaś ca | yathoktam agni-purāṇe
-

vibhāvyate hi ratyādir yatra yena vibhāvyate |
vibhāvo nāma sa dvedhālambanoddīpanātmakaḥ || [AP 339-35-36]

ālambano dvividhaḥ | prīti-viṣayatvena svayaṃ bhagavān śrī-kṛṣṇaḥ | tat-
prīty-ādhāratvena tat-priya-vargaś ca | ubhayatraiva yatreti saptamy-arthatva-
vyāpteḥ |

tatra śrī-kṛṣṇo yathā pūrvam udāhṛtaḥ yasyānanaṃ makara-kuṇḍalaṃ [BhP
9.24.65] ity ādinā | gopyas tapaḥ kim acaran yad amuṣya rūpam [BhP 10.44.24]
ity ādinā ca | tasya tat-tan-mādhuryānabhivyaktāv api svabhāvata eva
priyatamatvaṃ svayaṃ darśayati -

prāṇa-buddhi-manaḥ-svātma-dāra-patya-dhanādayaḥ |
yat-samparkāt priyā āsaṃs tataḥ ko nv aparaḥ priyaḥ || [BhP 10.23.27]

svaḥ śuddho jīvaḥ | ātmā dehaḥ | yasya mama samparkāt
paramparāsambandhāt | ahaṃ tāvat paramānanda-ghana-rūpa iti svataḥ
priyaḥ | svasya mamāṃśatvād antaryāmī puruṣo'pi priyaḥ | tasya ca jīva-
rūpo'ṃśa iti mat-sambandha-paramparayā priyaḥ | tad-adhyāsa-sambandha-
paramparayā ca prāṇādayaḥ priyā ity arthaḥ | evaṃ vyaktīkṛta-rūpāntare'pi
śrī-rāmeṇānubhūtam --

kim etad adbhutam iva vāsudeve 'khilātmani |
vrajasya sātmanas tokeṣv apūrvaṃ prema vardhate || [BhP 10.13.36] iti |
tataḥ -
śyāmaṃ hiraṇya-paridhiṃ vana-mālya-barha-
dhātu-pravāla-naṭa-veṣam anuvratāṃse |
vinyasta-hastam itareṇa dhunānam abjaṃ
karṇotpalālaka-kapola-mukhābja-hāsam || [BhP 10.23.22]

ity etal-lakṣaṇeṣu mamāvirbhāveṣu yuṣmākaṃ prīty-utkarṣodayo nāpūrva
iti bhāvaḥ |

|| 10.23 || śrī-bhagavān yajñapatnīḥ || 111 ||

[112-114]

tathā tat-priya-vargaś ca pūrvaṃ darśitaḥ | tulayāma lavenāpi [BhP 1.18.13] ity
ādinā | asya bhagavad-viṣaya-prīty-ālambanatvam api yuktam | smaraṇādi-
pathaṃ gate hy asmiṃs tad-ādhārā sā prītir anubhūyate | ālambana-śabdaś ca
viṣayādhārayor vartana iti | ataevoktaṃ -

tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam |
athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6] iti |

tad evam api yam āśritya śrī-bhagavati sa prīti-viśeṣaḥ pravartate sa
evālambano jñeyaḥ | anye tūddīpanāḥ | athaivaṃ sa-vāsana-bhinna-vāsanaka-
dvidha- (page 72) tat-priya-varga-viṣayā ca yā prītiḥ sāpi tat-prīty-
ādhāratvenaiva na tu sva-sambandhādinā | ataeva tat-priya-varge'pi sva-
sambandha-hetukāṃ prītiṃ niṣidhya śrī-bhagavaty eva tām abhyarthya punas
tat-priya-varge tad-ādhāratvenaiva prītim aṅgīkaroti #

atha tatra niṣedhaḥ -
atha viśveśa viśvātman viśva-mūrte svakeṣu me |
sneha-pāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu || [BhP 1.8.41]

atha abhyarthanā --
tvayi me 'nanya-viṣayā matir madhu-pate 'sakṛt |
ratim udvahatād addhā gaṅgevaugham udanvati || [BhP 1.8.42]

atha aṅgīkāraḥ --
śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavarga-vīrya |
govinda go-dvija-surārti-harāvatāra
yogeśvarākhila-guro bhagavan namas te || [BhP 1.8.43]

|| 1.8 || śrī-kuntī śrī-bhagavantam || 112-114 ||

[115]

evaṃ vṛknaḥ ity ādi-dvayaṃ śrīmad-uddhava-vākyam api saṅgamanīyam |
yathā --

vṛkṇaś ca me su-dṛṭhaḥ sneha-pāśo
dāśārha-vṛṣṇy-andhaka-sātvateṣu |
prasāritaḥ sṛṣṭi-vivṛddhaye tvayā
sva-māyayā hy ātma-subodha-hetinā ||

namo 'stu te mahā-yogin prapannam anuśādhi mām |
yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī || [BhP 11.29.39-40]

sṛṣṭi-vivṛddhaye tvayā svādhīnayā māyayā yo dehādi-sambandhajaḥ sneha-
pāśaḥ prasāritaḥ sa vṛkṇaś chinnaḥ | kena ? ātma-subodha-hetinā, tvadīya-
prīty-utpādaka-śobhana-jñāna-lakṣaṇa-śastreṇa | adhunā tvat-
sambandhenaiva sa bhātīty arthaḥ | ataevottara-padyam api tathaiva | iyaṃ
coktiḥ śrīmad-uddhavasya siddhatvān na sambahavatīti sva-vyājenānyān
uddiśyaiveti jñeyam |

atha śrī-kuntī-vākyasyānyāvatārikā, yathā gamane pāṇḍavānām akuśalaṃ
agamane vṛṣṇīnām ity ubhayato vyākula-cittā satī [Vṛ here adds: teṣu sneha-
nivṛttiḥ prārthayate atheti | evam apy ubhayeṣāṃ tādṛśa-tad-ekālambanatā-
darśanena teṣv adhika-bhagavat-prīty-ādhāratvaṃ svasyādhika-sneha-hetur
iti | End Vṛ addition] teṣu sneha-ccheda-vyājenobhayeṣām api tvad-aviccheda
eva kriyatām iti ca vyajyate | tataś cottaratra śrī-suta-vākye tāṃ bāḍham ity
upāmantrye [BhP 1.8.45] ity atra bhagavad-abhyupagamo'pi sarvatraiva
saṅgacchate | tathāpy asya vṛkṇaś cety ādi-vākyasya saṅgamanārthaṃ tat-
tathāvaatāritam |

|| 11.29 || śrīmad-uddhavaḥ || 115 ||

[116]

evaṃ śrī-devakyāḥ ṣaḍ-garbhānayane tān prati yaḥ sneho dṛśyate sa khalu
svapīta-śeṣa-stanya-prasādena tad-uddharaṇārthaṃ śrī-bhagavataiva
prapañcitaḥ | yathoktam-

apāyayat stanaṃ prītā suta-sparśa-parisnutam |
mohitā māyayā viṣṇor yayā sṛṣṭiḥ pravartate ||
pītvāmṛtaṃ payas tasyāḥ pīta-śeṣaṃ gadā-bhṛtaḥ || [BhP 1.85.54-55] ity ādi |

yayur vihāyasā dhāma [BhP 10.85.56] ity antam | tathāpi tan-māyā tat-
sahodaratā-sphūrtim evāvalambya tāṃ mohitavatīti mantavyam |

atha śrī-rukmiṇyā rukmiṇyāpi snehas tad-dainyādi-kautukaṃ didṛkṣuṇā śrī-
bhagavataiva (page 73) vā tad-arthaṃ tal-līlā-śaktyaiva vā rakṣito'stīti
labhyate | sa ca bhakti-sphoraṇāṃśam evāvalambya, tasyā hy aiśvarya-jñāna-
saṃvalitatvād antaḥkaraṇam evaṃ jātam - ayaṃ parameśvaraḥ | ayaṃ tv
atinikṛṣṭaḥ | tasmād asminn ayaṃ viprakurvann api kiñcit kartum aśakta eva |
tato'tidīno'yam iti tathā śrī-bhagavac-caraṇāśritāyā mama deha-
sambandhavān iti, dīna-dayālor bhakta-sambandha-paramparā-
mātreṇābhayadād asmāt tan nārhatīti | evaṃ hy aiśvarya-dṛṣṭyaiva tat-
prārthanam yogeśvarāprameyātman [BhP 10.54.33] ity ādi |

atha śrī-baladevasya sva-śiṣyībhūta-duryodhana-pakṣa-pāto'py evaṃ
mantavyaḥ | kvacit tatra tat-kṣaya-karaḥ krodho'pi dṛśyate | yathā lakṣmaṇā-
haraṇe | sarvam etat tu vaicitrī-poṣārthaṃ śrī-bhagaval-līlā-śaktyaiva
prapañcyate ity uktam |

atha uddīpanāḥ | yad-viśiṣṭatayā śrī-kṛṣṇa ālambanas ta eva bhāva-
vibhāvana-hetutvena pṛthaṅ-nirdiṣṭā uddīpanāḥ kathyante | te ca tasya guṇa-
jāti-kriyā-dravya-kāla-rūpāḥ | guṇāś trividhāḥ kāya-vāṅ-mānasāśrayāḥ |
sarva evaite na prākṛtā ity uktam --

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ || [BhP 11.13.40] ity ādinā |

tān eva śrī-kṛṣṇam ālambanī-kṛtya samuddiśya -
satyaṃ śaucaṃ dayā kṣāntis tyāgaḥ santoṣa ārjavam |
śamo damas tapaḥ sāmyaṃ titikṣoparatiḥ śrutam ||
jñānaṃ viraktir aiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ |
svātantryaṃ kauśalaṃ kāntir dhairyaṃ mārdavam eva ca ||
prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ |
gāmbhīryaṃ sthairyam āstikyaṃ kīrtir māno 'nahaṅkṛtiḥ ||
ete cānye ca bhagavan nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir na viyanti sma karhicit || [BhP 1.16.28-31]

satyaṃ yathārtha-bhāṣaṇam | śaucaṃ śuddhatvam | dayā para-duḥkhāsahanam
anena śaraṇāgata-pālakatvam bhakta-suhṛttvaṃ ca | kṣāntiḥ krodhāpattau
citta-saṃyamaḥ | tyāgo vadānyatā | santoṣaḥ svatas tṛptiḥ | ārjavam avakratā |
śamo mano-naiścalyam anena sudṛḍhatvaṃ ca | damo bāhyendriya-
naiścalyam | tapaḥ kṣatriyatvādi-līlāvatārānurūpaḥ sva-dharmaḥ | sāmyaṃ
śatru-mitrādi-buddhy-abhāvaḥ | titikṣā svasmin parāparādha-sahanam |
uparatir lābha-prāptāv audāsīnyam | śrutam śāstra-vicāraḥ |

jñānaṃ pañca-vidham -- buddhimattvaṃ kṛtajñatvaṃ deśa-kāla-pātrajñatvaṃ
sarvajñatvam ātmajñatvaṃ ca | viraktir asad-viṣaya-vaitṛṣṇyam | aiśvaryaṃ
niyantṛtvam | śauryaṃ saṅgrāmotsāhaḥ | tejaḥ prabhāvaḥ | anena pratāpaś ca |
sa ca prabhāva-vikhyātiḥ | balaṃ dakṣatvam | tac ca duṣkara-kṣipra-kāritvam |
dhṛtir iti pāṭhe kṣobha-kāraṇe prāpte'vyākulatvam | smṛtiḥ
kartavyārthānusandhānam | svātantryam aparādhīnatā |

kauśalaṃ trividhaṃ - kriyā-nipuṇatā yugapad-bhūri-samādhāna-kāritā-
lakṣaṇā cāturī kalā-vilāsa-vidvattā-lakṣaṇā vaidagdhī ca | kāntiḥ
kamanīyatā | eṣā caturvidhā - avayavasya hastādy-aṅgādi-lakṣaṇasya varṇa-
rasa-gandha-sparśa-śabdānām | tatra rasaś cādhāra-caraṇa-spṛṣṭa-vastu-
niṣṭho jñeyaḥ | vayasaś ceti | etayā nārī-gaṇa-manohāritvam api | dhairyaṃ
avyākulatā | (page 74) mārdavam premārdra-cittatvam | anena prema-
vaśyatvaṃ ca |

prāgalbhyaṃ pratibhātiśayaḥ | anena vāvadūkatvaṃ ca | praśrayo vinayaḥ |
anena hrīmattvam | yathā-yukta-sarva-māna-dātṛtvam | priyaṃvadatvaṃ ca |
śīlaṃ su-svabhāvaḥ | anena sādhu-samāśrayatvaṃ ca | saho manaḥ-pāṭavam |
ojo jñānendriya-pāṭavam | balaṃ karmendriya-pāṭavam | bhagas trividhaḥ -
bhogāspadatvaṃ sukhitvaṃ sarva-samṛddhimattvaṃ ca |
gāmbhīryaṃ durvibodhāśayatvam | sthairyam acañcalatā | āstikyaṃ śāstra-
cakṣuṣṭvam | kīrtiḥ sādguṇya-khyātiḥ | anena rakta-lokatvaṃ ca | mānaḥ
pūjyatvam | anahaṅkṛtis tathāpi garva-rahitatvam | ca-kārād brahmaṇyatvam |
sarva-siddhi-niṣevitatvam | sac-cid-ānanda-ghana-vigrahatvādayo jñeyāḥ |
mahattvam icchadbhiḥ prārthyā iti mahā-guṇā iti ca | varīyastvam api
guṇāntaram | etena teṣāṃ guṇānāṃ anyatra svalpatvaṃ cañcalatvaṃ ca | tatraiva
pūrṇatvam avinaśvaratvaṃ coktam | ataeva śrī-sūta-vākyam -

nityaṃ nirīkṣamāṇānāṃ yad api dvārakaukasām |
na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam || [BhP 1.11.26] iti |

tathā nityā iti na viyantīti sadā svarūpa-guṇāntaram | anye ca jīvālabhyā
yathā tatrāvirbhāva-mātratve'pi satya-saṅkalpatvam |
vaśīkṛtācintyamāyatvam | āvirbhāva-viśeṣatve'py akhaṇḍa-sattva-guṇasya
kevala-svayam-avalambanatvam | jagat-pālakatvam | yathā tathā hatāri-svarga-
dātṛtvam | ātmārāma-gaṇākarṣitvam | brahma-rudrādi-sevitatvam |
paramācintya-śaktitvam | ānantyena nitya-nūtana-saundaryādy-
āvirbhāvatvam | puruṣāvatāratve'pi māyā-niyantṛtvam | jagat-sṛṣṭy-ādi-
kartṛtvam | guṇāvatārādi-bījatvam | ananta-brahmāṇḍāśraya-roma-
vivaratvam | vāsudevatva-nārāyaṇatvādi-lakṣaṇa-bhagavattvāvirbhāve'pi
svarūpa-bhūta-paramācintyākhila-mahā-śaktimattvam | svayaṃ bhagaval-
lakṣṇa-kṛṣṇatve tu hatāri-mukti-bhakti-dāyakatvam | svasyāpi vismāpaka-
rūpādi-mādhuryavattvam | anindriyācetana-paryantāśeṣa-sukha-dātṛ-sva-
sānnidhyatvam ity ādayaḥ |

|| 1.16 || || śrī-pṛthivī dharmam || 116 ||

[117]

tad etad diṅ-mātra-darśanam | yata āha -- guṇātmanas te 'pi guṇān vimātuṃ
hitāvatīrṇasya ka īśire 'sya [BhP 10.14.7] ity ādi | spaṣṭam |

|| 10.14 || brahmā śrī-bhagavantam || 117 ||

[118]

te ca tasya guṇāḥ kecin mitho viruddhā api acintya-śaktitvenaikāśrayāḥ |
śrutes tu śabda-mūlatvāt [Vs 2.1.27] iti nyāyena | mallānām aśaniḥ [BhP
10.43.17] ity ādi-darśanāt | śiśor ano'lpaka-pravāla-mṛdv-aṅghri-hataṃ
vyavartate [BhP 10.7.7] ity-ādeś ca | tatra kevala-kaumalya-guṇāviṣkāre sati
kvacit pallava-talpeṣu niyuddha-śrama-karṣitaḥ [BhP 10.15.16] ity ādikam api
yathārtham eva |

evam eva śrīdāma-viprānīta-kadanna-bhojana-nivāraṇe lakṣmyā api
pravṛttiḥ | yathaiva tac-caritena vyaktam - bāla-vyajanam ādāya ratna-daṇḍaṃ
sakhī-karāt [BhP 10.60.7] ity ādau | ataeva iti (page 75) muṣṭim [BhP 10.81.10]
ity ādau sā tat-parā ity uktam | atra ca etenaiva mad-aṃśa-leśa-rūpāyā
vibhūter anugraha-bhājana-mayaṃ jāta iti kadanna-bhojanenālam iti bhāvaḥ |
viruddhārtha-sad-bhāve'pi na tu doṣās tatra sambhāvyāḥ ayam ātmāpahata-
pāpmā [ChāU 8.15] iti śruteḥ | yathā coktaṃ kaurme -

aiśvarya-yogād bhagavān viruddhārtho'bhidhiyate |
tathāpi doṣāḥ parame naivāhāryāḥ samantataḥ || iti |

tatas tad-guṇānām anyadīyānām iva doṣa-miśratvaṃ niṣedhati -

tatas tato nūpura-valgu śiñjitair
visarpatī hema-lateva sā babhau |
vilokayantī niravadyam ātmanaḥ
padaṃ dhruvaṃ cāvyabhicāri-sad-guṇam |
gandharva-siddhāsura-yakṣa-cāraṇa-
traipiṣṭapeyādiṣu nānvavindata || [BhP 8.8.19-20]
sā lakṣmīḥ | padam āśrayaṃ dhruvaṃ nityam | avyabhicāriṇo nityāḥ santaś
ca guṇā yasmin |
[119]

tad eva vyanakti tribhiḥ -
nūnaṃ tapo yasya na manyu-nirjayo
jñānaṃ kvacit tac ca na saṅga-varjitam |
kaścin mahāṃs tasya na kāma-nirjayaḥ
sa īśvaraḥ kiṃ parato vyapāśrayaḥ ||

dharmaḥ kvacit tatra na bhūta-sauhṛdaṃ
tyāgaḥ kvacit tatra na mukti-kāraṇam |
vīryaṃ na puṃso 'sty aja-vega-niṣkṛtaṃ
na hi dvitīyo guṇa-saṅga-varjitaḥ ||

kvacic cirāyur na hi śīla-maṅgalaṃ
kvacit tad apy asti na vedyam āyuṣaḥ |
yatrobhayaṃ kutra ca so 'py amaṅgalaḥ
sumaṅgalaḥ kaśca na kāṅkṣate hi mām || [BhP 8.8.21-23]

atra tapa-ādibhir api na sāmyaṃ vivakṣitam | asāmya-prasiddheḥ | yathoktaṃ
ime ca [BhP 1.16.30] ity ādau prārthyā mahattvam icchadbhir iti | [Vṛ.
additional reading: kintv anyadīya-tapa-ādi-leśānāṃ satām api
doṣāntaroparaktatvam ity evam atyantāsāmyam eva vivakṣitam | Vṛ. end]
yasya durvāsa-ādeḥ | kvacid guru-śukrādau | kaścid brahma-somādiḥ | yaḥ
parato vyapāśrayaḥ parāpekṣa indrādiḥ | sa kim īśvaraḥ | kvacit
paraśurāmādi-tulye tadānīntane na bhūta-sauhṛdam | śivirāja-tulye na
mukti-kāraṇaṃ tyāgaḥ | puṃsaḥ kārtavīryādi-tulyasya vīryam asti, kintv aja-
vega-niṣkṛtaṃ kāla-vega-parihṛtaṃ na bhavati | yatas teṣāṃ tat-tad-guṇatvam
api māyā-guṇa-kṛtam eva na tu tad-atīta-tat-tad-guṇatvam iti parāmṛśati |
na hīti | hi yasmāt dvitīyaḥ śrī-mukundād anyaḥ | anena sanakādaya
ātmārāmā api parihṛtāḥ | teṣāṃ śama-damādi-guṇānāṃ māyikatvāt | tathā
śivo'pi parihṛta śivaḥ śakti-yutaḥ śaśvat triliṅgo guṇa-saṃvṛtaḥ [BhP 10.88.3]
iti | harir hi nirguṇaḥ sākṣāt [BhP 10.88.5] ity ādy-ukteḥ |

atha prakārāntareṇa śivaṃ parihartum upakramate | kvacin mārkaṇḍeyādau
cirāyuś cira-jīvitā | śīla-maṅgala-śabdenātra bhoga ucyate | indriya-damana-
śīlatvād iti ṭīkāyāṃ hetu-vinyāsāt | abhogino hy amaṅga-svabhāvatvena loke
nāmāgrahaṇa-darśanāc ca | yad vā kvacin-maya-dānavādau cira-jīvitāsti |
śīle svabhāve maṅgalaṃ māṅgalyaṃ nāstīty arthaḥ | asura-svabhāvatvād eva |
bali-prabhṛtiṣu śīla-maṅgalam apy asti, kintv āyuṣo vedyaṃ vedanaṃ nāsti
(page 76) maraṇāniścayāt | yatra śive maṅgalaḥ svabhāvo nityatvāc cāyuṣo
vaidyatvaṃ cety ubhayam apy asti | so'py amaṅgalaḥ bahiḥ śmaśāna-vāsādy-
amaṅgala-ceṣṭitaḥ | śrī-mukundaṃ lakṣyīkṛtyāha kaś ca ko'pi tat-tad-
guṇātikramyānanta-guṇatvāt tat-tad-doṣa-hīnatvāc ca sumaṅgalaḥ atiśayena
sarveṣāṃ maṅgala-nidhāna-rūpaḥ | sa tu māṃ svarūpeṇa paramānanda-rūpāṃ
śaktyā ca sarva-sampatti-dāyinīm api na hi kāṅkṣati | sa eva svarūpa-guṇa-
sampattibhiḥ pūrṇa ity arthaḥ | atha ca prema-vaśo'sau premavatīṃ māṃ
kathaṃ nākāṅkṣed ity abhipretya śleṣeṇa kaścana ko'pi sumaṅgalo'sau hi
niścitaṃ māṃ kāṅkṣatīty api bhāvitam ||

[120]

idam atra tattvam | paramānanda-rūpe tasmin guṇādi-sampal-lakṣaṇānanta-
śakti-vṛttikā svarūpa-śaktir dvidhā virājate | tad-antare'nabhivyakta-nija-
mūrtitvena tad-bahir apy abhivyakta-lakṣmy-ākhya-mūrtitvena | iyaṃ ca mūrtir
matī satī sarva-guṇa-sampad-adhiṣṭhātrī bhavati | tataḥ svasmin
paramānandatvasya sarva-guṇa-sampatteś ca svarūpa-siddha-parama-
pūrṇatvād ubhayathāpi na tāṃ pṛthag-bhūya sthitāṃ mūrtimatīm apekṣate |
yathā khalv anyaḥ | kintu bhakta-vaśyatā-svabhāvena tāṃ premavatīm
apekṣata eveti prakaraṇaṃ nigamayati -

evaṃ vimṛśyāvyabhicāri-sad-guṇair
varaṃ nijaikāśrayatayāguṇāśrayam |
vavre varaṃ sarva-guṇair apekṣitaṃ
ramā mukundaṃ nirapekṣam īpsitam || [BhP 8.8.24]

mukundaḥ varaṃ vavra ity anvayaḥ | taṃ viśinaṣṭi | avyabhicāribhiḥ sadbhir
nirdoṣaiś ca guṇair varaṃ sarvottamam | nijaikāśrayatayā anya-
nirapekṣatvenaiva ca guṇāśrayaṃ svarūpa-siddha-tat-tad-guṇam ity arthaḥ |
ataeva teṣāṃ guṇānāṃ prakṛti-sambandhitvam api khaṇḍitam | svataḥ
paramānanda-ghana-rūpatvāt sarva-guṇair apekṣitaṃ svayaṃ nirapekṣam |
ataeva nijābhīpsitam iti |

|| 8.8 || śrī-śukaḥ || 118-120 ||

[121]

atha pūrvokta-guṇa-virodhitvād doṣa-mātraṃ tasmin nāsty eva | tatra
sāmānyaiśvarye dayā-viparītaṃ parama-samarthasya tasyābhakta-narakādi-
saṃsāra-duḥkhānuddhāritvaṃ prākṛta-duḥkhāspṛṣṭa-cittatvena paramātma-
sandarbhādau parihṛtam asti | pāṇḍavādivat kvacit prākṛta-duḥkhābhāvāt
tad-viyogād vā utthite bhakti-rasa-sañcāri-lakṣaṇa-bhakta-dainye'pi kadācit
tat-prasāda-darśanābhāvaś ca, tena puṣṭena sañcāriṇā bhakti-rasa-
poṣaṇārtha eva -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP
1.8.20] iti tasyaiva mukhya-prayojanatvāt | brahman yam anugṛhṇāmi tad-viśo
vidhunomy aham [BhP 8.22.24] iti | sudustarān naḥ svān pāhi [BhP 10.17.24]
ity ādau | na śakunmas tvac-caraṇaṃ santy uktam iti | vipadaḥ santu tāḥ
śaśvat [BhP 1.8.25] iti | nāhaṃ tu sakhyo bhajato'pi [BhP 10.32.20] iti ca
dainyena tat-poṣaṇa-śravaṇāt | etam eva śrīmad-vraja-bālānāṃ brahma-
dvārā mohanam api vyākhyeyam | tasmin bahir mohe'pi teṣāṃ manasi
bhojana-maṇḍalāvasthitam ātmānam anusandadhānānāṃ
vatsānveṣaṇārthāgata-śrī-kṛṣṇa-pratyāgamana-bhāvanā sātatyena prema-
rasa-poṣaṇāt | yathoktam -

ūcuś ca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā |
naiko'py abhojka-bala ehītaḥ sādhu bhujyatām || [BhP 10.14.45] iti |
yajña-patnīnām asvīkāras tāsāṃ brāhmaṇītvāt tādṛśa-līlāyāṃ sarveṣām
(page 77) anabhirūceḥ bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet
[BhP 10.33.36] iti nyāyāt |

naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare |
yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ || [BhP 3.12.30]

tejīyasām api hy etan na suślokyaṃ jagad-guro ity atra tejīyasām api tad-
anucintatā śrūyate iti | evam evāha -

na prītaye 'nurāgāya hy angasango nṛṇām iha |
tan mano mayi yuñjānā acirān mām avāpysyatha || [BhP 10.23.32]

iha brāhmaṇa-janmani bhavatīnām aṅga-saṅgaḥ sākṣān mat-paricaryā-
rūpo'rtho nṛṇām etac-carita-draṣṭṛ-śrotṝṇāṃ prītaye ruci-mātrāya na
bhaviṣyati, kim uta nānurāgāyeti | tat tasmād acirād anantara-janmani iti |

|| 10.23 || śrī-bhagavān yajñapatnīḥ || 121 ||

[122]

anena kvacit bhakta-suhṛttva-vaiparītyābhāso'pi vyākhyātaḥ | kiṃ ca bhaktā
dvi-vidhāḥ dūrasthāḥ parikarāś ca | tatra dūrastha-bhaktārthaṃ kvacid
bhakta-suhṛttva-lakṣaṇena parama-prabalena guṇena brahmaṇyatvādy-
āvaraṇam api prāyo dṛśyate śrīmad-ambarīṣa-caritādau | parkarārthaṃ tu
na dṛśyate śrī-jaya-vijaya-śāpādau | skānda-dvārakā-māhātmya-gata-
durvāsaso durvṛtta-viśeṣe ca ubhayam api tatra tatra suhṛttvasyaiva cihnam |
tathaiva hi pūrvatrātmīyatvam uttaratra cātmaikatvaṃ prasidhyati | tathoktaṃ
ahaṃ bhakta-parādhīnaḥ [BhP 9.4.63] ity ādinā | tad dhi hy ātma-kṛtaṃ manye
yat sva-pumbhir asat-kṛtā [BhP 3.16.4] ity ādinā ca |

tad evaṃ bhakta-mahattva-mātrasya tādṛśatve sthite premārdratvaṃ tad-
vaśyatvaṃ ca sutarām eva sarvācchādakam | tac ca premṇaḥ svarūpa-nirūpaṇe
darśitam | ataeva sarvoddīpana-guṇa-mukhyatvena tatra tatra sa-camatkāram
anusmṛtam | tatrodbhāsvarākhyenānubhāvena vyañjitaṃ tasya premārdratvaṃ,
yathā --

bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ |
samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ ||
prasthānābhimukho 'py enam anugraha-vilambitaḥ |
paśyan padma-palāśākṣo na pratasthe suhṛt satām || [BhP 4.20.19-20]

sa ādirājo racitāñjalir hariṃ vilokituṃ nāśakad aśru-locanaḥ ity ādi |
spaṣṭam |

|| 4.20 || śrī-śukaḥ || 122 ||

[123]
atha sāttvikenāpi vyañjitaṃ yathā | tatra bhakty-ārdratvam āha -

yasmin bhagavato netrān nyapatann aśru-bindavaḥ |
kṛpayā samparītasya prapanne 'rpitayā bhṛśam ||
tad vai bindusaro nāma [BhP 3.21.38-39] ity ādi |

bhagavataḥ śrī-śubalākhyasya | prapanne bhakte śrī-kardamākhye ||

|| 3.12 || śrī-maitreyaḥ ||123||

[124]

vātsalyārdratvam āha-

kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca |
na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha || [BhP 10.82.33]

pitarau kurukṣetra-militau śrī-yaśodānandākhyau mātā-pitarau |

|| 10.82 || śrī-śukaḥ || 124 ||
(page 78)
[125]

maitryārdratvam āha-

taṃ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ |
sahasotthāya cābhyetya dorbhyāṃ paryagrahīn mudā ||
sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ |
prīto vyamuñcad ab-bindūn netrābhyāṃ puṣkarekṣaṇaḥ || [BhP 10.80.18-19]

taṃ śrīdāma-vipram ||

|| 10.80 || śrī-śukaḥ || 125 ||

[126]

kāntābhāvārdratvam āha-

tāsām ativihāreṇa śrāntānāṃ vadanāni saḥ |
prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā || [BhP 10.33.21]

tāsāṃ śrī-gopīnām | premṇā karuṇaḥ sāśru-ṇetra ity arthaḥ | sāttvikāntaraṃ
coktaṃ vaiṣṇave -

gopī-kapola-saṃśleṣam abhipatya harer bhujau |
pulakodgama-śasyāya svedāmbu-ghanatāṃ gatau || [ViP 5.13.55]

|| 10.33 || śrī-śukaḥ || 126 ||
[127]

atha prema-vaśyatvaṃ, yathā tatra śrī-bhakti-vaśyatvam āha gadyena-- yasya
bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate
nija-janānukampita-hṛdayaḥ [BhP 5.24.27] iti | yasya śrī-baleḥ |

|| 5.24 || śrī-śukaḥ || 127 ||

[128]

vātsalya-vaśyatvam āha-

gopībhiḥ stobhito 'nṛtyad bhagavān bālavat kvacit |
udgāyati kvacin mugdhas tad-vaśo dāru-yantravat || [BhP 10.11.7] ity ādi |

spaṣṭam |

|| 10.11 || śrī-śukaḥ || 128 ||

[129]

maitrī-vaśyatvam āha-

sārathya-pāraṣada-sevana-sakhya-dautya-
vīrāsanānugamana-stavana-praṇāmān |
snigdheṣu pāṇḍuṣu jagat-praṇatiṃ ca viṣṇor
bhaktiṃ karoti nṛ-patiś caraṇāravinde || [BhP 1.16.18]

snigdheṣu pāṇḍuṣu viṣṇor yāni sārathyādīni karmāṇi tāni śṛṇvaṃs tathā
viṣṇor jagat-kartṛkāṃ praṇatiṃ ca śṛṇvan nṛpatiḥ parīkṣid viṣṇoś
caraṇāravinde bhaktiṃ karoti | pāraṣadaṃ pārṣadatvaṃ sabhā-patitvam |
sevanaṃ cittānuvṛttiḥ | vīrāsanaṃ rātrau khaḍga-hastasya tiṣṭhato jāgaraṇam |

|| 1.16 || śrī-sūtaḥ || 129 ||

[130]

kānta-bhāva-vaśyatvam āha-

na pāraye 'haṃ niravadya-saṃyujāṃ
sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ |
yām ābhajan durjara-geha-śṛṅkhalāḥ
saṃvṛścya tad vaḥ pratiyātu sādhunā || [BhP 10.32.22]

niravadyā parama-śuddha-bhāva-viśeṣa-mātreṇa pravṛttatvāt parama-śuddhā
saṃyuk-saṃyoge yāsāṃ tāsāṃ vaḥ sva-sādhu-kṛtyaṃ tad-anurūpa-madīya-
parama-sukhada-sevāṃ na pāraye | na pratyupakāreṇānukartuṃ śaknomīty
arthaḥ | kenāpi na pāraye | vigato budho gaṇanā-vijño yasmāt tena svabhāva-
nityenāpy āyuṣety arthaḥ | tāsām anurāgasya sādhiṣṭhatvaṃ loka-
dharmātikrāntatvād āha yā iti | tasmād vaḥ sādhunā sauśīlyenaiva tat
pratiyātu pratyupakṛtaṃ bhavatu | ahaṃ tu bhavatīnāṃ ṛṇī eveti bhāvaḥ |

|| 10.32 || śrī-śukaḥ || 130 ||

[131]

tad evaṃ tasya premārdratvādike sthite tad-ādikasya tasmin parama-sādhu-
gaṇe ca parama-hṛdya-sukhadatvāt tad-dhetukaṃ kādācitkaṃ satyādi-
vaiparītyam api parama-guṇa-śiromaṇi-śobhāṃ bhajate | tatra satya-virodhy
api guṇo yathā-

sva-nigamam apahāya mat-pratijñām
ṛtam adhikartum avapluto rathasthaḥ || [BhP 1.9.37]

spaṣṭam |

|| 1.9 || śrī-bhīṣmaḥ || 131 ||
(page 79)
[132]


śauca-virodhī yathā -- aṃsa-nyasta-viṣāṇo 'sṛṅ- mada-bindubhir aṅkitaḥ [BhP
10.43.15] ity ādi | spaṣṭam ||

|| 10.43 || śrī-śukaḥ || 132 ||

[133]

kṣānti-virodhī ca, yathā yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām
anu ity-ādi-mahābhārata-stha-śrī-bhagavad-vākyāt | yathā dhanaṃ harata
gopānām [BhP 10.44.32] ity ādy-anantaram evaṃ vikatthamāne vai kaṃse
prakupito 'vyayaḥ [BhP 10.44.34] | spaṣṭam |

|| 10.44 || śrī-śukaḥ || 133 ||

[134]

santoṣa-virodhī ca api me pūrṇa-kāmasya ity ādeḥ bhakti-sudhodaya-stha-
bhagavad-vākyāt [14.28] | yathā-

tam aṅkam ārūḍham apāyayat stanaṃ
sneha-snutaṃ sa-smitam īkṣatī mukham |
atṛptam utsṛjya [BhP 10.9.5] ity ādi |

evaṃ jaghāsa haiyaṅgavam antaraṃ gataḥ [BhP 10.96] ity ādau raho'pi tat-tal-
līlāveśaḥ |

|| 10.9 || śrī-śukaḥ || 134 ||

[135]

evaṃ bāli-prabhṛtāvārjavādi-guṇa-virodhī ca sugrīva-hanumad-ādi-
pakṣapāta-mayo jñeyaḥ | sarva-śubhaṅkaratvaṃ ca krodho'pi devasya vareṇa
tulyaḥ iti nyāyena siddham |

atha śama-virodhī kāmaś ca tasya preṣṭha-jana-viśeṣa-rūpāsu tāsu prema-
viśeṣa-rūpa eva | tathā hi -

sa eṣa nara-loke 'sminn avatīrṇaḥ sva-māyayā |
reme strī-ratna-kūṭastho bhagavān prākṛto yathā || [BhP 1.11.36]

sveṣu nija-janeṣu yā māyā kṛpā tat-sukha-cikīrṣā-maya-premā tayā
loke'vatīrṇa iti tasyā eva sarvāvatāra-prayojana-nimittatvāt strī-ratna-
kūṭastho'pi tādṛśa-ramaṇa-vaśa-kāri-prema-viśeṣa-rūpayā tayaiva reme, na
tu prasiddha-kāmenety arthaḥ | atra ratna-padena tāsām api tad-yogyatvaṃ
bodhayitvā tādṛśa-prema-viśeṣa-mayatvaṃ bodhitam | evaṃ bhāva-
vailakṣaṇye'pi kriyayā sāmyam ity āha prākṛto yathā iti | atra śrī-
bhagavato'py aprākṛtatvaṃ darśayitvā tadvat kāma-viṣayatvaṃ nirākṛtam |

[136]

atha punar api tādṛśa-premavatīṣu tāsv api prākṛta-kāmādhikāro nāstīti
darśanena tasyāpi kāmuka-vailakṣaṇyena tad eva sthāpayati --

uddāma-bhāva-piśunāmala-valgu-hāsa-
vrīḍāvaloka-nihato madano 'pi yāsām
sammuhya cāpam ajahāt pramadottamās tā;
yasyendriyaṃ vimathituṃ kuhakair na śekuḥ || [BhP 1.11.37]
madanaḥ prākṛtaḥ kāmaḥ | udbhaṭa-bhāva-sūcaka-nirmala-manoharābhyāṃ
hāsa-vrīḍāvalokābhyāṃ nihatas tan-mahima-darśanena svayam
evoktārthīkṛta-svāstrādi-balo'bhūta | ataeva saṃmuhya cāpam ajahāt bhrū-
pallavaṃ dhanur apāṅga-taraṅgitāni bāṇā ity-ādivat | tatra nijāstra-prayogaṃ
na kuruta evety arthaḥ | tathābhūtā api pramadottamāḥ pramadena prakṛṣṭa-
premānanda-viśeṣeṇa paramotkṛṣṭās tāḥ sva-vṛnda eva yāḥ svato'py
utkṛṣṭa-premavatyas tāsāṃ sāmyecchayā kuhakais tādṛśa-premābhāvena
kapaṭāṃśa-prayuktaḥ sadbhiḥ kapaṭādibhir yasyendriyaṃ vimathituṃ (page
80) tadvad viśeṣeṇa mathituṃ na śekuḥ kintu sva-premānurūpam eva śekur
iti | tasmāt prema-mātrotthāyit-vikāratvāt tasya kāmuka-vailakṣaṇyam iti
bhāvaḥ |


[137]
tasmād etat tattvam avijñāyaiva --

tam ayaṃ manyate loko hy asaṅgam api saṅginam |
ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ || [BhP 1.11.38]

ayaṃ sādhāraṇo lokaḥ asaktam api prākṛta-guṇeṣv anāsaktam api | yataḥ
ātmaupamyena manujaṃ vyāpṛṇvānaṃ kāmādi-vyāpāra-yuktaṃ manyate |
yathā ātmanaḥ prākṛta-manuṣyatvādi tathaiva manyata ity arthaḥ |
ataevābudhaḥ evāsau loka iti |

[138]

prākṛta-guṇeṣv asaktatve hetuḥ -

etad īśanam īśasya prakṛti-stho 'pi tad-guṇaiḥ |
na yujyate sadātma-sthair yathā buddhis tad-āśrayā || [BhP 1.11.39]

avatārādau prakṛti-guṇa-maye prapañce tiṣṭhann api sadaiva tad-guṇair na
yujyate iti yad etad īśasyeśanam aiśvaryam | tatra vyatireke dṛṣṭāntaḥ,
yatheti | evam evoktaṃ śrīmad-uddhavena tṛtīye --

bhagavān api viśvātmā loka-veda-pathānugaḥ |
kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ || [BhP 3.3.19]

[139]

nanu tādṛśam aiśvaryaṃ tasya tāḥ kiṃ jānanti | yadi jānanti tadā raho-līlāyāṃ
truṭyaty eva tādṛśa-premety āśaṅkyāha -

taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ |
apramāṇa-vido bhartur īśvaraṃ matayo yathā || [BhP 1.11.40]

īśvaram api taṃ raha ekānta-līlāyāṃ mauḍhyāt tādṛśa-prema-mohād bhartur
apramāṇa-vidas tādṛśaiśvaryaa-jñāna-rahitāḥ straiṇam ātma-vaśyam
anuvratam anusṛtaṃ ca menire | tac ca nāyuktam ity āha, yathā tāsāṃ matayaḥ
prema-vāsanās tathaiva sa iti ye yathā mām [Gītā 4.11] ity ādeḥ |
svecchāmayasya [BhP 10.14.2] ity ādeś ca prāmāṇyād iti bhāvaḥ |

|| 1.11 || śrī-sūtaḥ || 135-139 ||

[140]

tathā cānyatra -

gṛhād anapagaṃ vīkṣya rāja-putryo 'cyutaṃ sthitam |
preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tat-tattva-vidaḥ striyaḥ || [BhP 10.61.2]

ātmānaṃ pratyekam eva preṣṭhaṃ sarvataḥ priyatamam amaṃstety arthaḥ |
ataevātattva-vidaḥ | ūrdhvordhva-preyasī-sad-bhāvāt |

[141]

nanv ātmārāmasya kathaṃ patnīṣu prema, ucyate | tāsu ramaṇatvenaiva
lokavan na tasya prema, kintu śuddha-prema-sambandhenaiva | tathā hi -

cārv-abja-kośa-vadanāyata-bāhu-netra-
sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ |
sammohitā bhagavato na mano vijetuṃ
svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ || [BhP 10.61.3]

atra sa-premeti tāsu śrī-kṛṣṇa-prema darśitam | ataeva vanitā-śabda-
prayogaḥ | vanitā-janitātyarthānurāgāyāṃ ca yoṣiti iti nānārtha-vargāt | tena
tasmin tāsāṃ ca (page 81) prema darśitam | atas tat-prema-mātra-vijitaṃ yad
bhagavato manas tat tu svaiḥ kevala-strī-jātīyair vibhramair vijetuṃ na śekur
ity arthaḥ |

[142]

strī-jātīya-vibhramānuvāda-pūrvakaṃ pūrvārtham eva viśadayati ---

smāyāvaloka-lava-darśita-bhāva-hāri-
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ |
patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
yasyendriyaṃ vimathituṃ karaṇair na śekuḥ || [BhP 10.61.4]

svayam evānaṅga-bāṇa-rūpaiḥ karaṇair bhāva-hāvādibhir na śekuḥ | tāni
viśinaṣṭi smāyeti | smāyaḥ smitam | bhāvo'bhiprāyaḥ | tādṛśa-bhrū-
maṇḍalaiḥ prahitā vikṣiptāś ca te saurata-mantraiḥ surata-rūpārtha-sādhaka-
mantraiḥ śauṇḍāḥ pragalbhāś ca te tādṛśaiḥ ||

|| 10.61 || śrī-śukaḥ || 141-142 ||

[143]

atha śrī-raghunātha-carite strī-saṅgināṃ gatim iti prathayaṃś cacāra [BhP
9.10.11] ity ādika-vākyeṣv antas tat-prema-vaśa eva strī-saṅgināṃ kāmināṃ
gatiṃ prathayan kriyā-sāmyena bahir vikhyāpayan ity evābhiprāyaḥ | uktaṃ
ca tad-adhyāyānte-

premṇānuvṛttyā śīlena praśrayāvanatā satī |
bhiyā hriyā ca bhāva-jñā bhartuḥ sītāharan manaḥ || [BhP 9.10.56] iti |

tad-anantarādhyāye'pi---
tac chrutvā bhagavān rāmo rundhann api dhiyā śucaḥ |
smaraṃs tasyā guṇāṃs tāṃs tān nāśaknod roddhum īśvaraḥ || [BhP 9.11.16]
ity anenāntas-tat-prema-vaśatāṃ bhakti-viśeṣa-saukhyāya vyajya bahiḥ
kāmuka-kriyā-sāmya-darśanayā sādhāraṇa-jana-vairāgya-jananāyoktam-

strī-puṃ-prasaṅga etādṛk sarvatra trāsam-āvahaḥ | [BhP 9.11.17] ity ādi |

yuktaṃ cobhaya-vidhatvaṃ bhagavac-caritasya caturasra-hitatvāt | tasmāt tat-
kāmasya preyasī-viṣayaka-prīti-viśeṣa-mātra-śarīratvam | ato na doṣaś ca |
tan-mātra-śarīratvenaivaṃ viśiṣyoktam - reme ramābhir nija-kāma-samplutaḥ
[BhP 10.59.43] iti sa satya-kāmo'nuratābalā-gaṇaḥ [BhP 10.33.25] iti |

atha sāmyam api bhaktād anyatraiva |

samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [Gītā 9.29] ity ādeḥ |

atha bhakta-prema-viśeṣa-maya-nara-līlāveśa-maye kvacit tat-prakāśa-viśeṣe
kadācit sarvajñatvādi-virodhi-mohādiko'pi dṛśyate | so'pi guṇa eva | tādṛśa-
mohādikasya tal-līlā-mādhurya-vāhitvena viduṣām api prīti-sukhadatvāt na
tu doṣaḥ | svecchayāṅgīkṛtatvāt | ataevāha --

rakṣo viditvākhila-bhūta-hṛt-sthitaḥ
svānāṃ niroddhuṃ bhagavān mano dadhe || [BhP 10.12.25]

tāvat praviṣṭās tv asurodarāntaraṃ
paraṃ na gīrṇāḥ śiśavaḥ sa-vatsāḥ || [BhP 10.12.26] iti |

tathā tato vatsān adṛṣṭvaitya [BhP 10.13.16] ity ādi |

|| 10.12 || śrī-śukaḥ || 143 ||

[144]

yadā ca tasya svecchā na bhavati pratikulair mohādinā yojayitum iṣyate ca
saḥ | tadā sarvathā tena na yujyate eva | yathā śālva-māyayā tasya
mohābhāvaṃ sthāpayann āha-evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ [BhP
10.77.30] ity ādau |

kva śoka-mohau sneho vā bhayaṃ vā ye 'jña-sambhavāḥ |
kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ || [BhP 10.77.33] ity ādi |

pūrvokta-rītyaivoktaṃ ye tv ajña-sambhavāḥ paramāyādi-pāravaśya-mātra-
kṛtāḥ śokādayas te kveti |

|| 10.77 || śrī-śukaḥ || 144 ||
(page 82)
[145]
bhakta-prema-pārāvaśya-sambandhena tu śokādayo'pi varṇitā eva - śrutvā
tāṃ bhagavān rāmaḥ [BhP 9.11.16] ity ādau śrī-rāma-carite | sakhyuḥ priyasya
viprarṣeḥ [BhP 10.80.19] ity ādau śrī-dāmādi-vipra-carite | tathāha-

gopy ādade tvayi kṛtāgasi dāma tāvad
yā te daśāśru-kalilāñjana-sambhramākṣam |
vaktraṃ ninīya bhaya-bhāvanayā sthitasya
sā māṃ vimohayati bhīr api yad bibheti || [BhP 1.8.31]

tatra bhīr api yad bibheti ity uktyā tasya aiśvarya-jñānaṃ vyaktam | tato yadi
sā bhīḥ satyā na bhavati tadā tasyā moho'pi na sambhaved iti gamyate |
sphuṭam eva cāntarbhayam uktaṃ bhaya-bhāvanayā sthitasyeti |

|| 1.8 || śrī-kuntī śrī-bhagavantam || 145 ||

[146]

atha svāntantryaṃ bhakta-sambandhaṃ vinaiva ahaṃ bhakta-parādhīnaḥ [BhP
9.4.63] ity ādeḥ | atha gocāraṇādāv api sukhitva-guṇānukūlyam eva
mantavyam | tad-vyājena nānā-krīḍā-sukham eva hy upacīyate | yathāha-

vraja-vikrīḍator evaṃ gopāla-cchadma-māyayā |
grīṣmo nāmartur abhvan nātipreyān śarīriṇām ||
sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ || [BhP 10.18.2-3]

kriyā-kṛtasya duḥkhasya niṣedhaḥ | vraje vikrīḍator iti | chadma vyājaḥ |
māyā vañcanam | gopāla-vyājena yad vañcanaṃ tena vikrīḍatoḥ | prātas tad-
vyājena nānā-janān vañcayitvā vrajād vanaṃ gatvā svacchandaṃ nijābhīṣṭāḥ
krīḍāḥ kurvator ity arthaḥ | sāyaṃ vrajāvāsāgamane cānyā iti | kāla-kṛtasya
duḥkhasya niṣedhaḥ | sa ceti | anena deśa-kṛtasya ca iti jñeyaḥ |

|| 10.18 || śrī-śukaḥ iti || 146 ||

[147]

atha pūrvavat sthairya-virodhī bālyādi-cāñcalyam api guṇatvenaiva sphuṭaṃ
dṛśyate | yathā vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādi | atha
rakta-lokatvaṃ ca yathāha-

snigdha-smitāvalokena vācā pīyūṣa-kalpayā |
caritreṇānavadyena śrī-niketena cātmanā ||
imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn |
reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ || [BhP 3.3.20-21]

rajanyā dattāvasaraḥ strīṇāṃ kṣaṇaṃ utsava-rūpaṃ sauhṛdaṃ yasya ||

|| 3.3 || śrīmān uddhavaḥ || 147 ||

[148]

atra evaṃ līlā-nara-vapuḥ [BhP 10.23.33] ity-ādikam api udāhāryam | evam api
yad asurāṇām aparaktatvam | tatra kāraṇam āha-

pāpacyamānena hṛdāturendriyaḥ
samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām |
akalpa eṣām adhiroḍhum añjasā
paraṃ padaṃ dveṣṭi yathāsurā harim || [BhP 4.3.21]

spaṣṭam |

|| 4.3 || śrī-śivaḥ || 148 ||

[149]

yadyapy eṣāṃ guṇānāṃ sarveṣām api bhagavati nityatvam eva tathāpi tat-tal-
līlā-siddhy-arthaṃ teṣāṃ kvacit kasyacit prakāśaḥ kasyacid aprakāśaś ca
bhavati | ataevāha-

aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ |
nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ || [BhP 1.11.19]

nirguṇasya madhya-pada-lopena nirgatā guṇebhyo guṇā yasya tasya, prākṛta-
guṇātīta-nitya- (page 83) guṇasya nānurūpāḥ nitya-tat-paripūrṇatvena
lābhāntarāyogāt | guṇātmanaḥ tadāśīrvādāṅgīkāra-dvārā tat-tad-guṇa-
viśeṣa-pravartaka-nivartakasya anurūpāś ca | tad-aṅgīkāre hetuḥ satyā iti |

tad evaṃ prakāśanāprakāśana-hetor eva śrī-bhagavataś candra-para-
parārdhojjvalatādike saty api tal-līlā-mādhurya-vistārakas tamisrādi-
vyavahāraḥ sidhyati |

|| 1.10 || śrī-sūtaḥ || 149 ||

[150]

ataevāvasara-viśeṣaṃ prāpya tat-tad-guṇa-samudāya-viśeṣāvirbhāvād eka
evāsau tatra tatra pṛthak pṛthag iva dhīrodāttādi-vyavahāra-catuṣṭayam api
prakāśayati | tatra dhīrodātto yathā -

gambhīro vinayī kṣantā karuṇaḥ sudṛḍha-vrataḥ |
akatthano gūḍha-garvo dhīrodāttaḥ su-sattva-bhṛt || [BRS 2.1.226] iti |

ete ca guṇā govardhanoddhāraṇādi-śakra-sambhāṣānta-līlāyāṃ vyaktāḥ
santi | atha dhīra-lalitaḥ -

vidagdho nava-tāruṇyaḥ parihāsa-viśāradaḥ |
niścinto dhīra-lalitaḥ syāt prāyaḥ preyasī-vaśaḥ || [BRS 2.1.230]
ete ca śrīmad-vraja-devī-sahita-līlāyāṃ suṣṭhu vyaktāḥ | atha dhīra-śāntaḥ
-

śama-prakṛtikaḥ kleśa-sahanaś ca vivecakaḥ |
vinayādi-guṇopeto dhīra-śānta udīryate || [BRS 2.1.233]

ete ca tādṛśānāṃ yudhiṣṭhirādīnāṃ sannidhau tat-pālana-līlāyām
ujjṛmbhate | atha dhīroddhataḥ -
mātsaryavān ahaṅkārī māyāvī roṣaṇaś calaḥ |
vikatthanaś ca vidvadbhir dhīroddhata udāhṛtaḥ || [BRS 2.1.236]

ete ca tādṛśān asurān prāpya kvacid udayante | ataeva duṣṭa-daṇḍana-
hetutvād eṣāṃ guṇatvaṃ ca | tad evam uddīpaneṣu guṇā vyākhyātāḥ | atha
teṣu jātir dvividhāḥ | tasya tat-sambandha-sambandhināṃ ceti | tatra tasya jātir
gopatva-kṣatriyatvādikā | śyāmatva-kiśoratvādikam anyatra tad-upamā-
buddhi-janakatvaṃ ca | tat-sambandhināṃ jātis tu gotvādikā jñeyā |

athoddīpaneṣu kriyā līlā eva | tāś ca dvividhāḥ | tatra tat-sānnidhyena
māyayā darśitāḥ | sṛṣṭy-ādayo māyikyaḥ | tadīya-śrī-vigraha-ceṣṭās tu
smita-vilāsa-khelānṛtya-yuddhādayaḥ svarūpa-śaktimayyaḥ | śrī-vigrahasya
svarūpānandaika-rūpatvāt | ramayātma-śaktyā yad yat kariṣyati [BhP 3.9.23]
iti tṛtīya-stha-brahma-stavāc ca | īśvarasyāpi tasya vartata eva svābhāvikaṃ
tad-icchā-kautukaṃ lokavat tu līlā-kaivalyam [Vs 2.1.33] iti nyāyena | yathāha-

eka eveśvaras tasmin sura-kārye sureśvaraḥ |
vihartu-kāmas tān āha samudronmathanādibhiḥ || [BhP 8.6.17]

eka eveśvaraḥ samartho'pīti ṭīkā ca | ataeva tat-taj-jāti-līlābhiniveśaḥ
śrūyate, yathā viṣṇu-dharmottare-
yasyāṃ yasyāṃ yadā yonau prādurbhavati kāraṇāt |
tad-yoni-sadṛśaṃ vatsa tadā loke viceṣṭate ||
saṃhartuṃ jagadīśānaḥ samartho'pi tadā nṛpa |
tad-yoni-sadṛśopāyair vadhyān hiṃsati yādava || ity ādi |

|| 8.6 || śrī-śukaḥ || 150 ||

[151]

tatra śrī-vigraha-ceṣṭā dvividhāḥ | aiśvaryamayyo mādhurya-mayyaś ceti |
tatra nija-jana-premamayatvān mādhurya-mayya eva ramaṇādhikye hetavaḥ |
yathaiva parama-vismaya-harṣābhyām āha- (page 84)

evaṃ nigūḍhātma-gatiḥ sva-māyayā
gopātmajatvaṃ caritair viḍambayan |
reme ramā-lālita-pāda-pallavo
grāmyaiḥ samaṃ grāmya-vad īśa-ceṣṭitaḥ || [BhP 10.15.19]

śrī-nārāyaṇādi-rūpeṣu svāvirbhāveṣu ramā-lālita-pāda-pallavo'pi sveṣu
alaukikeṣv api vraja-vāsiṣu nirīkṣya tad-vapur alam ambare carat [BhP
10.18.27] ity ādau haladhara īṣad atra sat iti nyāya-labdhena tal-līlā-
mādhurya-sthitiḥ san laukikaṃ yad gopātmajatvaṃ tad eva alaukika-
gopātmajamayiś caritair viḍambayan anukurvan reme svayam api ratim
uvāha | atas tādṛśa-ramaṇeṣu yathā tad-icchā | na tathā ramā-lālita-pāda-
pallavatve'pīti darśitam |

ramaṇam eva darśayati | yathādhunāpi grāmyair bālakaiḥ samaṃ kaścid
grāmādhipa-bālako ramate tadvat | tat-tal-līlā-pradhāna eva ramate na tv
aiśvarya-pradhāna ity arthaḥ | dṛśyate ca tat-tal-līlāveśaḥ | sa jāta-kopa-
sphuritāruṇādharaḥ [BhP 10.9.6] ity ādau | raho'pi jāta-tādṛśa-bhāvāt | tān
vīkṣya kṛṣṇaḥ [BhP 10.12.27] ity ādau bālānāṃ svakarāpacyutatājātānutāpād
diṣṭa-kṛtatva-mananāc ca | ataeva tasya tat-tal-līlāsu lokānusāri yad yad
buddhi-karma-sauṣṭhavaṃ tat tat suṣṭhu munibhir api sa-camatkāraṃ
varṇyate | yathoktaṃ śrī-śukena jarāsandha-yuddhānte-

sthity-udbhavāntaṃ bhuvana-trayasya yaḥ
samīhite 'nanta-guṇaḥ sva-līlayā |
ana tasya citraṃ para-pakṣa-nigrahas
tathāpi martyānuvidhasya varṇyate || [BhP 10.50.30] iti |

teṣu cariteṣu yad-alaukikam āsīt tad api tat-tal-līlā-rasa-mātrāsaktasya tasya
svabhāva-siddhaiśvaryatvena līlākhyā śaktir eva svayaṃ sampāditavatīty āha
īśaṃ tat-tal-līlocita-sughaṭa-durghaṭa-sarvārtha-sādhakaṃ ceṣṭitaṃ līlaiva
yasya sa iti | yathoktam-

athovāca hṛṣīkeśaṃ nāradaḥ prahasann iva |
yoga-māyodayaṃ vīkṣya mānuṣīm īyuṣo gatim || [BhP 10.69.37]

yathā ca--

yady evaṃ tarhi vyādehī- ty uktaḥ sa bhagavān hariḥ |
vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ || [BhP 10.8.36]

sā tatra dadṛśe viśvam [BhP 10.8.37] iti | atra yadi satya-giras tarhi samakṣaṃ
paśya me mukham [BhP 10.8.35] ity antā tadīya-sarasa-kṛtaiva līlā pūrvam
uktā | avyāhataiśvarya ity ādikā tu tat-tal-līlā-śakti-kṛtaiva | sā ca śrī-
vrajeśvaryā vātsalya-poṣike vismaya-śaṅke puṣṇāti | nāhaṃ bhakṛitavān
amba [BhP 10.8.35] iti sambhrameṇa mithyaiva kṛṣṇa-vākyaṃ ca satyāpayati |

evaṃ śrī-dāmodara-līlāyāṃ yāvat tasya bandhanecchā na jātāsīt tāvad-rajju-
paramparābhyas tasmin dvy-aṅgulādhikatva-prakāśaḥ | tad uktaṃ tad-dāmā
[BhP 10.8.15] ity ādinā | yadā tu mātṛ-śrameṇa tad-icchā jātā tadā na tat-
prakāśaḥ | tad uktaṃ - sva-mātuḥ svinna-gātrāyāḥ [BhP 10.9.18] ity ādinā |

evaṃ śrī-kṛṣṇa-kṛpā-dṛṣṭi-prabhāveṇaiva viṣamaya-mohāt sakhīnāṃ
samuddharaṇaṃ tad-āveśenaiva dāvāgni-pāne cikīrṣita-mātre svayaṃ tan-
nāśa ity ādikaṃ jñeyam | krīḍā-manuja-bālaka iti krīḍayā līlayā manujā-
bālaka-sthitiṃ prāpto'pīty arthaḥ | anyatra ca krīḍā-mānuṣa-rūpiṇaḥ [BhP
10.16.68] iti | evaṃ kārya-mānuṣaḥ [BhP 10.16.60] ity atrāpi kāryaṃ krīḍaiva |
tasmāt sādhu vyākhyātam evaṃ nigūḍhātma-gatiḥ ity ādi |

|| 10.15 || śrī-śukaḥ || 151 ||
(page 85)
[152]

anyatra ca pūrva-rītyaivāha-

kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ |
reme sa bhagavāṃs tābhir ātmārāmo 'pi līlayā || [BhP 10.33.20]

tādṛśo'pi tābhiḥ saha reme | tasyāravinda-nayanasya [BhP 3.15.43] ity ādau
cakāra teṣāṃ saṅkṣobham akṣara-juṣām api citta-tanvoḥ itivat | tatra
sarvābhir eva yugapal-līlecchā yadā jātā tadaiva tāvat-prakāśā api tathaiva
līlā-śaktyā ghaṭitā ity āha kṛtveti | līlayā līlā-śakti-dvāraiva, na tu sva-
dvārā | tāvantam ātmānam ātmanaḥ prakāśaṃ kṛtvā prakaṭayya |

|| 10.33 || śrī-śukaḥ || 152 ||

[153]

tad evaṃ mādhurya-mayyā līlāyā utkarṣo darśitaḥ | asyāṃ mādhurya-mayyāṃ
ca yugapad vicitra-līlā-vidhānasya tasyāpi ramaṇādhikya-hetutvena pūrva-
darśita-vilāsa-mayy eva śrī-śukadevādīnām api śrī-śiva-brahmādīnām api
parama-madhuratvena bhāsate | pūrvatra yathā itthaṃ satāṃ brahma-
sukhānubhūtyā [BhP 10.12.11] ca tādṛśatvena varṇanāt | uttaratra śakra-śarva-
parameṣṭhi-purogāḥ [BhP 10.35.15], kaśmalaṃ yayur ity ādiṣu tatraiva moha-
śravaṇāc ca |

atha krīḍā-mānuṣa-rūpiṇas tasyānyā loka-maryādā-mayī dharmānuṣṭhāna-
līlā tu dharma-vīrādi-bhaktānām eva madhuratvena bhāsate na tādṛśānām |
yathāha-

brahman dharmasya vaktāhaṃ kartā tad-anumoditā |
tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ || [BhP 10.69.60]

tatra hi śrī-nārado nānā-krīḍāntara-darśanena sukhaṃ labdhavān
dharmānuṣṭhāna-darśanena tu khedaṃ tatrāha brahmann iti |

|| 10.69 || śrī-bhagavān nāradam || 153 ||

[154]

atha pūrvavad eva kaniṣṭha-jñāni-bhaktānām eva madhuratvena
bhāsamānāṃ tad-audāsīnya-līlām apy āha-
tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn |
gṛhamedheṣu yogeṣu virāgaḥ samajāyata || [BhP 3.3.22]

gṛha-medheṣu gārhasthyocita-dharmānuṣṭhāneṣu vairāgyam audāsīnyam |

|| 3.3 || śrīmān uddhavo viduram || 154 ||

[155]

athoddīpaneṣu tadīya-dravyāṇi ca pariṣkārāstra-vādikra-sthāna-cihna-
parivāra-bhakta-tulasī-nirmālyādīni | tatra pariṣkārā vastrālaṅkāra-
puṣpādayaḥ | te ca tadīyās tat-svarūpa-bhūtatvenaiva bhagavat-sandarbhe
darśitāḥ | tathāpi bhūṣaṇa-bhūṣaṇāṅgam [BhP 3.2.11] iti nyāyena tat-
saundarya-saurabhyādi-pariṣkriyamāṇatayaiva taṃ pariṣkurvanti na kevala-sva-
guṇena | sa ca tat-tad-rūpān tān sva-śakti-vilāsān prāpya svīya-tat-tad-guṇān
viśeṣataḥ prakāśayatīti tasya tat-tad-apekṣāpi sidhyati | ataeva pītāmbara-
dharaḥ sragvī sākṣān manmatha-manmathaḥ [BhP 10.32.2] ity ādau
abhivyaktāsamordhva-saundaryasyāpi pariṣkāratvena varṇitayoḥ srak-
pītāmbaayor api tādṛśatvaṃ gamyate | īdṛśāny eva vāsāṃsi nityaṃ giri-
vanecarāḥ [BhP 10.41.35] iti rajaka-vākyaṃ tv āsura-dṛṣṭyā śrī-viṣṇu-purāṇe
laukika-dṛṣṭyāpi suvarṇāñjana-cūrṇābhyāṃ tau tadā bhūṣitāmbarau [ViP
5.9.5] ity uttamāgamatvāvagamāt | tathā mūle ca śyāmaṃ hiraṇya-paridhim
[BhP 10.23.22] ity ādi | āstāṃ tad api kāliya-varuṇa-govindābhiṣeka-kartṛ-
mahendrādy-upahṛtāsakhya-vastrādīnāṃ tad-dine cāvaśyaṃ vicitra-
parihitānāṃ tenānyathā pratīyamānatvam eva jāyate | tataḥ (page 86)
kaṃsāhṛta-vāsasāṃ svīkāraś ca tadīya-svarūpa-śaktyaika-prādurbhāva-
rūpāṇāṃ narakāhṛta-kanyānām iveti jñeyam | athāstrāṇi yaṣṭi-cakrādīni |
vāditrāṇi veṇu-śaṅkhādīni | sthānāni vṛndāvana-mathurādīni | cihnāni
padāṅkādīni | parivārā gopayādavādyāḥ | nirmalyāṇi gopī-candanādīni
yathāyathaṃ tatra tatra jñeyāni | athoddīpaneṣu kālāś ca tadīya-
janmāṣṭamyādayaḥ | tathā bhaktasya sva-yogyatā ca tad-uddīpanatvena
dṛśyate | yathā-

tato rūpa-guṇaudārya- sampannā prāha keśavam |
uttarīyāntam ākṛṣya smayantī jāta-hṛc-chayā || [BhP 10.42.9]

spaṣṭam |
|| 10.42 || śrī-śukaḥ || 155 ||

[156]

tathā tad-rasa-viśeṣeṣu śrī-bhagavad-aṅga-viśeṣā api uddīpana-vaiśiṣṭyaṃ
bhajante | yathā-

śriyo nivāso yasyoraḥ pāna-pātraṃ mukhaṃ dṛśām |
bāhavo loka-pālānāṃ sāraṅgāṇāṃ padāmbujam || [BhP 1.11.27]

śriyaḥ preyasyāḥ | yāḥ sarveṣām eva priya-vargāṇāṃ dṛśaś cakṣūṃṣi tāsām |
loka-pālānāṃ pālyānām | sāraṅgāṇāṃ sarveṣām api bhaktānāṃ nivāsa
āśrayaḥ | yathāsvaṃ bhāvoddīpanatvāt |

|| 1.11 || śrī-sūtaḥ || 156 ||

[157]

kvacid virodhino'pi pratiyogi-mukhena tad-uddīpanā bhavanti | sūryādi-tāpā
iva jalābhilāṣasya | yathā-

śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam |
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ ||
balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ | [BhP 10.53.20-21] ity ādi |

evaṃ vātsalyādau śrī-kṛṣṇasya dhūli-paṅka-krīḍādi-kṛta-mālinyādayo'pi
jñeyāḥ | kānta-bhāvādau vṛddhādi-prātikūlyādayo'pi yadā ca te
bhayānakādi-gauṇa-rasa-saptakaṃ janayanti tadāpi pañca-vidha-mukhya-prīti-
rasa-poṣakatām eva prapadyante | yathoktaṃ bhakti-rasāmṛta-sindhau-

amī pañcaiva śāntādyā harer bhakti-rasā matāḥ |
eṣu hāsyādayaḥ prāyo bibhrati vyabhicāritām || [BRS 4.7.14] iti |

|| 10.53 || śrī-śukaḥ || 157 ||

[158]

tad evam uddīpanā uddiṣṭāḥ | eṣu ca śrī-vṛndāvana-sambandhinas tu
prakṛṣṭāḥ | aho yatra sarveṣām eva parama-prīty-ekāspadasya śrī-
kṛṣṇasyāpi parama-prīty-āspadatvaṃ śrūyate-vṛndāvanaṃ govardhanam [BhP
10.11.16] ity ādau, ślāghitaṃ ca svayam eva aho amī deva-varāmarārcitam
[BhP 10.15.5] ity ādibhiḥ |

tathā tadīya-parama-bhaktaiś ca tad bhūri-bhāgyam iha janma [BhP 10.14.34]
ity ādinā, āsām aho caraṇa-reṇu-juṣām [BhP 10.47.61] ity ādinā, vṛndāvanaṃ
sakhi bhuvo vitanoti kīrtiṃ [BhP 10.21.10] ity ādinā ca | ataeva śrī-kṛṣṇasyāpi
tatrasthāḥ prakāśā līlāś ca parama-varīyāṃsaḥ | yathā trailokya-saṃmohana-
tantre tadīya-śrīmad-aṣṭādaśākṣara-prastāve-

santi tasya mahā-bhāgā avatārāḥ sahasraśaḥ |
teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham || iti |

bālyaṃ ca ṣoḍaśa-varṣa-paryantam iti prasiddham | tathā hari-līlā-ṭīkāyām
udāhṛtā smṛtiḥ-

garbhastha-sadṛśo jñeya āṣṭamād vatsarāc chiśuḥ |
bālaś cāṣoḍaśād varṣāt paugaṇḍaś ceti procyate || iti |
anyatra ca ślāghitam-
nandaḥ kim akarod brahman śreya evaṃ mahodayam |
yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ || (page 87)
pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam |
gāyanty adyāpi kavayo yal loka-śamalāpaham || [BhP 10.8.46-47]

ataeva ekādaśe sarva-śrī-kṛṣṇa-carita-kathānte sāmānyataḥ śrī-kṛṣṇa-
caritasya bhakty-uddīpanatvam uktvā vaiśiṣṭya-vivakṣayā bālya-caritasya
pṛthag-uktiḥ --

itthaṃ harer bhagavato rucirāvatāra-
vīryāṇi bāla-caritāni ca śantamāni |
anyatra ceha ca śrutāni gṛṇan manuṣyo
bhaktiṃ parāṃ paramahaṃsa-gatau labheta || [BhP 11.31.28] iti |

so'yaṃ ca tat-prakāśa-līlānām utkarṣo bahu-vidhaḥ | aiśvarya-gatas tāvat
satya-jñānānantānanda-mātraika-rasa-mūrti-brahmāṇḍa-koṭīśvara-
darśanādau | kāruṇya-gataś ca pūtanāyām api sākṣān mātṛ-gati-dāne,
mādhurya-gatas tu tāv aṅghri-yugmam anukṛṣya sarīsṛpantau [BhP 10.8.22]
ity ādau, vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādau, gopībhiḥ
stobhito'nṛtyat [BhP 10.11.7] ity ādau, kvacid vādayato veṇum [BhP 10.11.39]
ity ādau, kvacid vināśāya mano dadhad vrajāt [BhP 10.21.1] ity ādau, kvacid
gāyati gāyatsu [BhP 10.15.10] ity ādau, taṃ go-rajaś churita-kuntala-baddha-
barha- [BhP 10.15.42] ity ādau, kṛṣṇasya nṛtyataḥ kecid [BhP 10.18.10] ity ādau,
dhenavo manda-gāminyaḥ [BhP 10.20.26] ity ādau, akṣaṇvatāṃ phalam [BhP
10.21.7] ity ādau, śyāmaṃ hiraṇya-paridhim [BhP 10.23.22] ity ādau, bhagavān
api tā rātrīḥ [BhP 10.29.1] ity ādau, vāma-bāhu-kṛta-vāma-kapolaḥ [BhP
10.35.2] ity ādau ca | kiṃ bahunā sarvatraiva sahṛdayaiḥ sarva evāvagantavyaḥ |

atha anubhāvās tu citta-stha-bhāvānām avabodhakāḥ | [BRS 2.2.1] | te
dvividhāḥ - udbhāsvarākhyāḥ sāttvikākhyāś ca | tatra bhāvajā api bahiś-
ceṣṭā-prāya-sādhyā udbhāsvarāḥ | te coktāḥ -

nṛtyaṃ viluṭhitaṃ gītaṃ krośanaṃ tanu-moṭanam |
huṅkāro jṛmbhaṇaṃ śvāsa-bhūmā lokānapekṣitā |
lālā-sravo'ṭṭahāsaś ca ghūrṇā-hikkādayo'pi ca || [BRS 2.2.2] iti |

atha sāttvikāḥ antar-vikāraika-janyāḥ | yatrāntar-vikāro'pi tad-aṃśa iti
bhāvatvam api teṣāṃ manyante | tatra-

te stambha-sveda-romāñcāḥ svara-bhedo'tha vepathuḥ |
vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ ||[BRS 2.3.16]

eṣu pralayo naṣṭa-ceṣṭatā | bhagavat-prīti-hetuka-pralaye ca bahiś-ceṣṭā-
nāśaḥ | naa tv antar-bhagavat-sphūrty-āder api | yathoktaṃ śrīmad-uddhavam
uddiśya-

sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam |
tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ || [BhP 3.2.4] ity ādinā |
śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ || [BhP 3.2.6] ity antena |

yathā gāruḍe-
jāgrat-svapna-susupteṣu yoga-sthasya ca yoginaḥ |
yā kācin manaso vṛttiḥ sā bhaved acyutāśrayaḥ || iti |

ataeva tadānīṃ tat-tad-rasānām āsvāda-bheda-sphūrtir apy avagantavyā |

atha sañcāriṇaḥ | ye vyabhicāriṇaś ca bhaṇyante | sañcārayanti bhāvasya gatiṃ
[BRS 2.4.2] iti (page 88) viśeṣeṇābhimukhyena caranti sthāyinaṃ prati [BRS
2.4.1] iti ca nirukteḥ | te ca trayastriṃśat -

nirvedo'tha viṣādo dainyaṃ glāni-śramau ca mada-garvau |
śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ ||
moho mṛtir ālasyaṃ jāḍyaṃ vrīḍāvahitthā ca |
smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṃ ca ||
augryam arṣāsūyāś cāpalyaṃ caiva nidrā ca |
suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ || [BRS 2.4.4-6]

eṣāṃ lakṣaṇam ujjvale darśanīyam | eṣu trāsaḥ kṛṣṇa-vatsalādiṣu
bhayānakādi-darśanāt | tad-arthaṃ tat-saṅgati-hāni-tarkeṇātmārthaṃ ca
bhavati | nidrā tac-cintayā śūnya-cittatvena tat-saṅgaty-ānanda-vyāptyā ca
bhavati | śramaḥ paramānanda-maya-tad-arthāyāsa-tādātmyāpattau bhavati |
ālasyaṃ tādṛśa-śrama-hetukaṃ kṛṣṇetara-sambandhi-kriyā-viṣayakaṃ bhavati |
bodhaś ca tad-darśanādi-vāsanāyāḥ svayam udbodhena bhavatīty ādikaṃ
jñeyam | kiṃ ca nirvedādīnāṃ cāmīṣāṃ laukika-guṇa-maya-
bhāvāyamānānām api vastuto guṇātītatvam eva tādṛśa-bhagavat-prīty-
adhiṣṭhānatvāt | athaitat-saṃvalanātmako bhagavat-prītimayo raso'pi vyañjita
eva-

smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum ||

kvacid rudanty acyuta-cintayā kvacid
dhasanti nandanti vadanty alaukikāḥ |
nṛtyanti gāyanty anuśīlayanty ajaṃ
bhavanti tūṣṇīṃ param etya nirvṛtāḥ || [BhP 11.3.31-32] ity anena |

atra harir ālambano vibhāvaḥ | smaraṇam uddīpanaḥ | smāraṇādika
udbhāsvarākhyo'nubhāvaḥ | pulakaḥ sāttvikaḥ | cintādayaḥ sañcāriṇaḥ |
saṃjātayā bhaktyeti sthāyī | bhavanti tūṣṇīṃ param etya nirvṛtā iti tat-
saṃvalanam | paraṃ parama-rasātmakaṃ vastv ity arthaḥ | eṣa ca bhagavat-
prīti-maya-rasaḥ pañcadhā prīter bheda-pañcakena | te ca jñāna-bhakti-maya-
bhakti-maya-vatsala-maitrī-mayojjvalākhyāḥ krameṇa jñeyāḥ |

eteṣāṃ ca sthāyināṃ bhāvāntarāśrayatvāt niyatādhāratvāc ca mukhyatvam |
tat-prīti-sambandhenaiva bhāgavata-rasāntaḥ-pātāt pañca-vidheṣu priyeṣu
kādācitkodbhavatvenāniyatādhāratvāc ca gauṇatā | tatas tadīya-rasānām api
gauṇatā | tatra mukhyāḥ madhureṇa samāpayet iti nyāyena gauṇa-rasānāṃ
rasābhāsānām apy upari vivaraṇīyāḥ |

gauṇāḥ samprati vivriyante | yeṣu vismayādayo vibhāva-vaiśiṣṭya-vaśena
svayaṃ tat-prīty-utthā api tat-prītim ātma-sātkṛtya vardhamānāḥ sthāyitāṃ
prapadyante | te ca-

adbhuto hāsya-vīrau ca raudro bhīṣaṇa ity api |
bībhatsaḥ karuṇaś ceti gauṇāḥ sapta rasāḥ smṛtāḥ ||

tatra tat-prītimayo'yam adbhuto rasaḥ | yatrālambano lokottarākasmika-
kriyādimattvena vismaya-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat-priyaś ca |
uddīpanās tādṛśa-tac-ceṣṭāḥ | (page 89) anubhāvāḥ netra-vistārādyāḥ |
vyabhicāriṇaś cāvega-harṣajādy-ādyāḥ | sthāyī tat-prītimayo vismayaḥ | tad-
udāharaṇaṃ ca-

citraṃ bataitad ekena vapuṣā yugapat pṛthak |
gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.2] ity ādikaṃ
jñeyam |

atha tan-mayo hāsyo rasaḥ | tatrālambanaś ceṣṭā-vāg-veṣa-vaikṛtya-
viśeṣavattvena tat-prīti-maya-hāsa-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat-
priyaś ca | tathā yadi tad-viśeṣavattvenaiva tat-priyāpriyau ca tat-prītimaya-
hāsa-viṣayau bhavatas tadāpi tat-kāraṇasya prīter viṣayaḥ śrī-kṛṣṇa iti sa eva
mūlam ālambanam | hāsyasyāpi tad-viśiṣṭatvenaiva pravṛttes tu sutarām eva |
ataḥ kevalasya hāsāṃśasya viṣayatvena vikṛta-tat-priyāpriyau bahiraṅgāv
evāvalambanāv iti | evaṃ dāna-yuddha-vīra-rasādiṣv api jñeyam | uddīpanās
tu taj-janakasya ceṣṭāvāg-veṣa-vaikṛtādayaḥ | anubhāvāś ca nāsauṣṭha-
gaṇḍaki-spandanādayaḥ | vyabhicāriṇo harṣālasyāvahitthādayaḥ | sthāyī ca
tat-prītimayo hāsaḥ | sa ca sva-viṣayānumodanātmakas tad-utprāsātmako vā
ceto-vikāśaḥ | tatas tad-ātmakatvena viṣayo'py asyāsti |
tasyodāharaṇe'numodanātmako yathā -- vatsān muñcan kvacid asamaye
krośa-sañjāta-hāsaḥ [BhP 10.8.29] ity ādi, hastāgrāhye racayati vidhiṃ [BhP
10.8.30] iti, evaṃ dhārṣṭyāny uśati kurute [BhP 10.8.31] ity ādi itthaṃ strībhiḥ
sabhana-nayana-śrī-mukhālokinībhir vyākhyātārthā prahasitamukhī na hy
upālabdhum aicchat ity antam | vyākhyātas tadīya-cāpalya-lakṣaṇo'rtho yasyai
sā |

|| 10.8 || śrī-śukaḥ || 158 ||

[159]

utprāsātmako yathā-

tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ |
hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha || [BhP 10.22.9]

spaṣṭam |
|| 10.22 || śrī-śukaḥ || 159 ||

[160]

yathā ca-
katthanaṃ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ |
ugrasenādayaḥ sabhyā uccakair jahasus tadā || [BhP 10.66.7]

spaṣṭam |
|| 10.66 || śrī-śukaḥ || 160 ||

[161]

atha tat-prīti-mayo vīra-rasaḥ | tatra vīra-rasaś caturdhā dharma-dayā-dāna-
yuddhātmakatvenotsāhasya sthāyinaś cāturvidhyāt | tatra dharma-vīra-rasaḥ |
tatrālambano dharma-cikīrṣātiśaya-lakṣaṇasya dharmotsāhasya viṣayābhāvāt
prītimayatvenaiva labdho viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tad-bhaktaś ca |
uddīpanāḥ sac-chāstra-śravaṇādayaḥ | anubhāvā vinaya-śraddhādayaḥ |
vyabhicāriṇo mati-smṛty-ādayaḥ | sthāyī tat-prītimayo dharmotsāhaḥ | tad-
udāharaṇaṃ ca-

kratu-rājena govinda rājasūyena pāvanīḥ |
yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho || [BhP 10.72.3] ity
ādikam |

atha tan-mayo dayā-vīra-rasaḥ | atrālambanas tat-prīti-jātayā tadīyatāvagata-
sarva-bhūta-viṣayaka-dayayātma-vyayenāpi santarpyamāṇa-dīna-veṣāc
channa-nija-rūpaḥ śrī-kṛṣṇaḥ | tādṛśa-dayādhāro bhaktaḥ | pitrādīnāṃ
tādṛśī dayā tu vatsalādikam eva puṣṇāti karuṇaṃ vā | uddīpanās tad-ārti-
vyañjanādayaḥ | anubhāvā āśvāsanokty-ādayaḥ | vyabhi-(page 90)-cāriṇaḥ
autsukhya-mati-harṣādayaḥ | sthāyī tat-prīti-mayo dayotsāhaḥ | udāharaṇaṃ
ca-

kṛcchra-prāpta-kuṭumbasya kṣut-tṛḍbhyāṃ jāta-vepathoḥ |
atithir brāhmaṇaḥ kāle bhoktu-kāmasya cāgamat ||
tasmai saṃvyabhajat so 'nnam ādṛtya śraddhayānvitaḥ |
hariṃ sarvatra sampaśyan [BhP 9.21.5-6] ity ārabhya,

evaṃ (iti) prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā
pulkasāyādadād dhīro nisarga-karuṇo nṛpaḥ |
tasya tribhuvanādhīśāḥ phaladāḥ phalam icchatām
ātmānaṃ darśayāṃ cakrur māyā viṣṇu-vinirmitāḥ || [BhP 9.21.15] ity antam |

spaṣṭam |

|| 9.21 || śrī-śukaḥ || 161 ||

[162]
atho tan-mayo dāna-vīra-rasaḥ | dvidhā cāyaṃ sampadyate | bahu-pradatvena
samupasthita-durāpārtha-tyāgena ca | tatra prathamasyālambanam anya-
sampradānake ca dāne dāna-dravyeṇa tat-tṛpter eva mukhyoddeśena tad-
uddeśe paryavasānāt | tat-sampradānake tu spaṣṭa-tad-uddeśād ditsātiśaya-
lakṣaṇasya dānotsāhasya viṣayaḥ śrī-kṛṣṇas tad-ādhāras tat-priyaś ca | anyaḥ
sampradāna-vīra-rasas tu bahiraṅgaḥ | uddīpanāḥ sampradāna-vīkṣādyāḥ |
anubhāvā vāñchādhika-dāna-smitādyāḥ | vyabhicāriṇo vitarkautsukya-
harṣādyāḥ | sthāyī tat-prītimayo dānotsāhaḥ | udāharaṇaṃ ca -- nandas tv
ātmaja utpanne jātāhlādo mahāmanāḥ [BhP 10.5.1] ity ādi | spaṣṭam |

|| 10.5 || śrī-śukaḥ || 162 ||

tathā,

evaṃ śaptaḥ sva-guruṇā satyān na calito mahān |
vāmanāya dadāv enām arcitvodaka-pūrvakam || [BhP 8.20.16]

etāṃ pṛthvīm |

|| 8.20 || śrī-śukaḥ || 163 ||

[164]
atha dvitīyasyālambanaḥ | upasthita-durāpārtha-tyāgecchātiśaya-lakṣaṇasya
tad-utsāhasya dharmotsāhavad eva viṣayaḥ śrī-kṛṣṇas tad-ādhāras tad-
bhaktaś ca | uddīpanāḥ kṛṣṇālāpa-smitādayaḥ | anubhāvās tad-utkarṣa-
varṇana-draḍhimādayaḥ | sañcāriṇo dhṛti-pracurāḥ | sthāyī tat-prīti-mayas
tyāgotsāhaḥ | tad-udāharaṇam-sālokya-sārṣṭi-sārūpya- [BhP 3.29.13] ity
ādikam eva |

atha tan-mayo yuddha-vīra-rasaḥ | tatra yoddhā tat-priyatamaḥ | tasyaiva tat-
prīti-maya-yuddhotsāhāt | pratiyoddhā tu krīḍā-yuddhe śrī-kṛṣṇo vā tat-
puras tasyaiva mitra-viśeṣo vā | sākṣād yuddhe punas tat-pratipakṣaḥ | tatra
śrī-kṛṣṇa-pratiyoddhṛkatve tat-prītimaya-yuyutsātiśaya-lakṣaṇa-tad-utsāha-
viṣayatayā tasyaivālambanatvaṃ sarvathā siddham | itara-pratiyoddhṛkatve'pi
hāsya-rasavat tat-prītimayatvena mūlam ālambanatvaṃ tasyaiva | tat-
pratipakṣas tu yuyutsāṃśa-mātrasya bahiraṅga ālambanaḥ | tatra yoddhṛ-
pratiyoddhārau mitra-viśeṣāvādhāratva-viṣayatvābhyām ālambanāv iti |
uddīpanāḥ pratiyoddhṛka-smitādayaḥ | anubhāvāḥ yoddhṛka-smitādayaḥ |
vyabhicāriṇo garvāvegādayaḥ | sthāyī tat-prīti-mayo yoddhotsāhaḥ |
udāharaṇaṃ ca trividha-pratiyoddhṛ-krameṇa-

bhrāmaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ |
cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit || [BhP 10.18.12]

kāka-pakṣaś cūḍā-karaṇāt prāktanāḥ keśāḥ | tad-dhāriṇau rāma-kṛṣṇau |
niyuddhena bāhu-yuddhena tad-bhedair bhrāmaṇādibhiḥ | evam eva hari-
vaṃśe-
tathā gāṇḍīva-dhanvānaṃ (page 91) vikrīḍan madhusūdanaḥ |
jigāya bharata-śreṣṭhaṃ kuntyāḥ pramukhato vibhuḥ || iti |

|| 10.18 || śrī-śukaḥ || 164 ||

[165]

tathā-

rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ || [BhP 10.18.12]

atra tad-agre pare'pi gopās taṃ santoṣayanto yuyudhur ity āgatam |

|| 10.18 || śrī-śukaḥ || 165 ||

[166]

tathā jarāsandha-vadhe-

sañcintyāri-vadhopāyaṃ bhīmasyāmogha-darśanaḥ |
darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā ||
tad vijñāya mahā-sattvo bhīmaḥ praharatāṃ varaḥ |
gṛhītvā pādayoḥ śatruṃ pātayām āsa bhū-tale || [BhP 10.72.41-42]

spaṣṭam |

|| 10.72 || śrī-śukaḥ || 166 ||

[167]

atha tat-prītimayo raudra-rasaḥ | tatrālambanas tat-prīti-maya-krodhasya
viṣayaḥ śrī-kṛṣṇas tad-ādhāras tat-priya-janaś ca | tasya viṣayaś cet tad-dhitas
tad-ahitaḥ svāhito vā bhavati tad-ādi pūrvavat tat-prīter viṣayatvena tasyaiva
mūlam ālambanatvam | anye tu krodhāṃśa-mātrasya bahiraṅgālambanāḥ |
tatra pramādādinā śrī-kṛṣṇāt sakhyā atyāhite sakhyāḥ krodha-viṣayaḥ śrī-
kṛṣṇaḥ | tena badhvādīnām avagate saṅgame vṛddhādīnāṃ ca sa eva | atha
tad-dhitaś ca pramādena tad-anavekṣaṇād anyasya krodha-viṣayaḥ syāt | tad-
ahito daityādiḥ | svāhitas tu svasya tat-sambandha-bādhakaḥ |

athoddīpanāḥ krodha-viṣayasyāvajñādayaḥ | anubhāvāḥ hasta-niṣpeṣādayaḥ |
vyabhicāriṇa āvegādayaḥ | sthāyī tat-prītimayaḥ krodhaḥ | vṛddhāyās tat-
prītimayaḥ krodhaḥ | vṛddhayās tat-prītimayatvaṃ vraja-janatvāt tadāpi
svābhāvikyāḥ prīter antarbhāva-mātreṇa anveṣāṃ tad-vikāratvena | tac ca
tasyaiva maṅgala-kāmanā-prāyatayā | tatra pūrveṣāṃ trayāṇām udāharaṇam
anyatrānveṣyam | uttarayor dvayos tu yathā-

tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ |
udāyudhāḥ samuttasthuḥ śiśupāla-jighāṃsavaḥ || [BhP 10.74.41]

spaṣṭam |

|| 10.74 || śrī-śukaḥ || 167 ||
[168]

tathā-

maitad-vidhasyākaruṇasya nāma bhūd;
akrūra ity etad atīva dāruṇaḥ |
yo 'sāv anāśvāsya su-duḥkhitaṃ janaṃ
priyāt priyaṃ neṣyati pāram adhvanaḥ || [BhP 10.39.26]

spaṣṭam |
|| 10.39 || śrī-gopyaḥ || 168 ||

[169]

atha tat-prītimayo bhayānaka-rasaḥ | tatrālambanaś cikīrṣita-tat-pīḍanād
dāruṇāt yat tadīya-prīti-mayaṃ bhayaṃ tasya viṣayaś śrī-kṛṣṇaḥ | tad-
ādhāras tat-priya-janaś ca | kiṃ ca svasya tad-vicchedaṃ kurvāṇād yat tādṛśaṃ
bhayaṃ yac ca svāparādha-kadarthitān śrī-kṛṣṇād eva vā syāt tasya tasya sva-
viṣayakatve'pi pūrvavat prīiter viṣayatvāt śrī-kṛṣṇa eva mūlālambanaḥ |
bhaya-hetus tūddīpana eva bhavet | vibhāvyate his ratyādir yatra [BhP 2.1.10]
iti saptamy-arthatvasya pūrvatraiva vyāpteḥ | yeneti tṛtīyārthasya tūttaratraiva
vyāpteś ca | sva-viṣayatve tu ya eva viṣayaḥ sa evādhāra iti bhayāṃśa-mātra-
viṣayatvena pūrvavad bahiraṅga evālambano'sau | tad-ādhāratvena tv
antaraṅgo'pi |

athoddīpanāḥ bhīṣaṇa-bhrū-kuṭyādyāḥ | anubhāvā mukha-śoṣādyāḥ |
vyabhicāriṇaś cāpalyādyāḥ | sthāyī tat-prītimayaṃ bhayam | tad-udāharaṇaṃ
ca- (page 92)

janma te mayy asau pāpo mā vidyān madhusūdana |
samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ || [BhP 10.3.29]

atra viṣayatvenaiva hetutvaṃ na tu kārakāntaratvena |

|| 10.3 || śrī-devakī śrī-bhagavantam || 169 ||

[170]

tathā śaṅkhacūḍa-daurātmye-

krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham || [BhP 10.34.27] iti |

spaṣṭam |
|| 10.34 || śrī-śukaḥ || 170 ||

[171]

ataḥ (atha) kṣamasvācyuta me rajo-bhuvo
hy ajānatas tvat-pṛthagīśa-māninaḥ |
ajāvalepāndhatamo'ndhacakṣuṣa
eṣo'nukampyo mayi nāthavān iti || [BhP 10.14.10]

spaṣṭam |

|| 10.14 || brahmā śrī-bhagavantam || 171 ||

[172]

atha tan-mayo bībhatsa-rasaḥ | atrāpi anya-jugupsāyās tat-prītimayatvena
pūrvavat tat-prīti-viṣayatvāc chrī-kṛṣṇa eva mūlālambanaḥ | tad-ādhāras tat-
priya-janaś ca | jugupsā-mātrāṃśasya viṣayo'nyas tu bahiraṅgālambanaḥ |
uddīpanā anya-gatāmedhyatādayaḥ | anubhāvāḥ niṣṭhīvanādayaḥ |
vyabhicāriṇo viṣādādayaḥ | sthāyī ca tat-prīti-mayī jugupsā | udāharaṇaṃ
ca tvak-śmaśrū-roma-nakha-keśa-pinaddham [BhP 10.60.45] ity ādikam | śrī-
rukmiṇī-vākyam eva |

atha tan-prīti-mayaḥ karuṇa-rasaḥ | tatrālambanaḥ kevala-bandhu-bhāva-
maya-premṇāniṣṭhāptipadatāvedyatvena tat-prītimaya-karuṇā-viṣayaḥ śrī-
kṛṣṇas tad-ādhāras tat-priyaś ca | uddīpanās tat-karma-guṇa-rūpādyāḥ |
anubhāvā mukha-śoṣa-vilāpādyāḥ | vyabhicāriṇo jāḍya-nirvedādayaḥ |
sthāyī ca tat-prīti-mayaḥ śokaḥ | udāharaṇaṃ ca-

antar hrade bhujagabhogaparītam ārāt
kṛṣṇaṃ nirīham upalabhya jalāśayānte |
gopāṃś ca mūḍhadhiṣaṇān paritaḥ paśūṃś ca
saṅkrandataḥ paramakaśmalam āpur ārtāḥ || [BhP 10.16.19]

spaṣṭam |

|| 10.16 || śrī-śukaḥ || 172 ||

[173]

atha kṛṣṇa-prītimato janasya ca yady anyo'pi tat-kṛpā-hīno janaḥ śocanīyo
bhavati tadā tatrāpi tan-maya eva karuṇaḥ syāt | yathā-

na te viduḥ svārtha-gatiṃ hi viṣṇuṃ
durāśayā ye bahir-artha-māninaḥ |
andhā yathāndhair upanīyamānās
te 'pīśa-tantryām uru-dāmni baddhāḥ || [BhP 7.5.31]

spaṣṭam |

|| 7.5 || śrī-prahlādo guru-putram || 173 ||

[174]

kiṃ ca, ta eva vismayādayo yadi śrī-kṛṣṇādhārā bhavanti ta eva tat-prīti-
maya-citteṣu sañcaranti, tadāpi tat-prīti-mayādbhuta-rasādayo bhavanti |
yathā - aho amī deva-varāmarārcitam [BhP 1.15.5] ity ādiṣu ajāta-prītīnāṃ
tu tat-sambandhena ye vismayādayo bhāvās tadīya-ramāś ca dṛśyante te'tra
tad-anukāriṇa eva jñeyāḥ |

atha rasānām ābhāsa-tāpatyādi-jñānāyāśraya-niyamaḥ parasparaṃ
vyavahāro'py uddiśyate | tatra āśraya-niyamaḥ śrī-kṛṣṇa-sambandhānurūpa
eva | yathā pitrādiṣu prākṛtasya vātsalyasyāśrayatvaṃ niyatam | tathā
mukhyānāṃ pañcānāṃ mitho vyavahāras tad-āśrayāṇāṃ janānām iva sa ca
kulīna-lokata evāvagantavyaḥ | tato yeṣāṃ yair militvā narma-vihārādau
yathā saṅkocārhatā | tadīyānāṃ rasānāṃ tadīyai rasair api milane tathā tad-
arhatā | yathā na, tathā (page 94) na yathollāsas tathollāsa iti | yathā tat-
preyasyādīnāṃ tad-vatsalādibhis tad-ādikam |

atha guṇānāṃ saptānām api rasānāṃ teṣu mukhyeṣu pañcasu pratīpatvam
udāsīnatvam anugāmitvaṃ ca yathāyuktam avagantavyam | yathā hāsyasya
viyogātmakeṣu bhaktimayādiṣu caturṣu pratīpatvam | śānta udāsīnatvaṃ,
anyatrānugāmitvam ity ādi |

atha gauṇānāṃ gauṇair api vaira-mādhyastha-maitrāṇi jñeyāni | yathā
hāsyasya karuṇa-bhayānakau vairiṇau | vīrādayo madhyasthāḥ | adbhuto
mitram ity ādi | evaṃ teṣu dvādaśasv api sthāyināṃ sañcāriṇām
anubhāvānāṃ vibhāvānāṃ viṣayāntara-gata-bhāvādīnām api
pratīpatvaudāsīnyānugāmitvāni vivecanīyāni | tad evaṃ sthite śrī-kṛṣṇa-
sambandhiṣu janeṣu kāvyeṣu ca rasasyāyogya-rasāntarādi-saṅgatyā
bādhyamānāsvādyatvam ābhāsatvam | yatra tu tat-saṅgatir bhaṅgi-viśeṣeṇa
yogyasya sthāyina utkarṣāya bhavati tatra rasollāsa eva | kenāpy
ayogyasyotkarṣe tu rasābhāsasyaivollāsa iti |

atha tatra mukhyasya mukhya-saṅgaty-ābhāsitvaṃ, yathā-

sa vai kilāyaṃ puruṣaḥ purātano
ya eka āsīd aviśeṣa ātmani | [BhP 1.10.21] iti |

nūnaṃ vrata-snāna-hutādineśvaraḥ
samarcito hy asya gṛhīta-pāṇibhiḥ |
pibanti yāḥ sakhy adharāmṛtaṃ muhur
vraja-striyaḥ sammumuhur yad-āśayāḥ || [BhP 1.10.28] ity ādy-antam |

jñāna-vivekādi-prakāśenātra hi śānta evopakrāntaḥ | upasaṃhṛtaś cojjvalaḥ |
tena cāsya vastalenaiva milane saṅkoca eveti parasparam ayogya-
saṅgatyābhāsyate | atra samādhīyate cānyaiḥ | sa vai kila ity ādikam anyāsāṃ
vākyam | nūnam ity ādikaṃ tv anyāsām | evaṃvidhā vadantīnām [BhP 1.10.31]
ity ādi śrī-sūta-vākyaṃ ca sarvānandana-param eveti |

|| 1.10 || kauravendra-pura-striyaḥ || 174 ||

[175]

tathā-

athābhaje tvākhila-pūruṣottamaṃ
guṇālayaṃ padma-kareva lālasaḥ |
apy āvayor eka-pati-spṛdhoḥ kalir
na syāt kṛta-tvac-caraṇaika-tānayoḥ ||

jagaj-jananyāṃ jagad-īśa vaiśasaṃ
syād eva yat-karmaṇi naḥ samīhitam
karoṣi phalgv apy uru dīna-vatsalaḥ
sva eva dhiṣṇye 'bhiratasya kiṃ tayā || [BhP 4.20.27-28] ity ādi |

atra dāsa-bhāvākhya-bhakti-mayasya prakṛtatvena yogyasya tad-ayogyojjvala-
saṅgatyābhāsitatvam | tatra dāsa-bhāvas tat-prakaraṇa-siddha eva | ujjvala-
saṅgatiś ca padma-kareva lālasa ity ādināvagamyate | atra samādhānaṃ ca |
na khalv asya tadvat kānta-bhāva-vāsanā jātā kintu bhakti-vāsanaiva |
dṛṣṭāntas tatra tasyā bhakty-aṃśa eva | tayā spardhā tu tat-parama-
kṛponnaddhatvena vīrākhya-dāsatāṃ prāptasya nāyogyeti | anye tv evaṃ
manyante | tat khalu tadīya-dīna-viṣayaka-kṛpā-sūcaka-sva-prema-vacana-
vinoda-mātraṃ, na tu lakṣmī-spardhāvaham | karoṣi phalgv apy uru dīna-
vatsalaḥ [BhP 4.20.28] iti svasmiṃs tucchatva-mananāt | evaṃ śrī-trivikrameṇa
bali-śirasi caraṇe'rpite nemaṃ viriñco labhate prasādam [BhP 8.23.6] iti śrī-
prahlāda-vākyam api dṛṣṭam | śrī-nṛsiṃha-kṛpāyāṃ svānukampāyām api -

kvāhaṃ rajaḥ-prabhava īśa tamo 'dhike 'smin
jātaḥ suretara-kule kva tavānukampā |
na brahmaṇo na tu bhavasya na vai ramāyā
yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ || [BhP 7.9.26]

atra brahmāder adhunā vidyamānasyāpi mamaiva śirasīty arthaḥ | ata
ubhayatrāpi tat-tad-avatāra-samayāpekṣayaiva tādṛśa-prasādābhāvo vivakṣita
iti jñeyam |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 175 ||
(page 94)

[176]

tathā śrī-vasudevādīnām api pitrāditvena vātsalyasya tad-ayogya-bhakti-
maya-saṅgaty-ābhāsitatvaṃ tatra tatra dṛśyate | tatra samādhānaṃ cāgre | atha
baladevādāv ity ādau cintyam | manaso vṛttayo naḥy syuḥ [BhP 10.47.66] ity
ādikāni śrī-vrajeśvarādi-vākyāni tu na tādṛśāni | abhiprāya-viśeṣeṇa
vatsala-rasasyaiva puṣṭatayā sthāpayiṣyamāṇatvāt | tathā-

kim asmābhir anirvṛttaṃ deva-deva jagad-guro |
bhavatā satya-kāmena yeṣāṃ vāso guror abhūt || [BhP 10.80.44] ity ādi |

atha sakhyamayasyaiśvarya-jñāna-saṃvalita-bhakti-maya-
saṅgamenābhāsīkṛtiḥ | asya śrīdāma-viprasya sakhyaṃ hi kṛṣṇasyāsīt sakhā
kaścit [BhP 10.80.6] ity ādinā, kathayañcakratuḥ [BhP 10.80.27] ity ādau, karau
gṛhya parasparam ity anena ca prakṛtaṃ dṛśyate iti | atra ca samādhānaṃ śrī-
baladevādivad eva cintyam |

|| 10.80 || śrī-śukaḥ || 176 ||

[177]
tathā --

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva
ātmātma-daś ca jagatām iti me vṛto 'si || [BhP 10.60.39] iti |

ātmā paramātmā | ātmado mokṣeṣu tat-tad-ātmāvirbhāva-prakāśakaḥ | atra
kāntātvena yogya ujjvala ātmādi-śabda-vyañjita-tad-ayogya-śānta-
saṅgamenābhāsyate | atra samādhīyate ca | asyāḥ svīyātvena kānta-bhāve
dāsītvābhimānamayī bhaktir api yujyata eva pativratā-śiromaṇitvāt |
yathoktaṃ tad-ādyā evoddiśya-dāsī-śatā api vibhor vidadhuḥ sma dāsyam
[BhP 10.59.4] iti | śrī-rukmiṇyās tu lakṣmī-rūpatvenaiśvarya-svarūpa-jñāna-
miśra-tādṛśa-bhakti-miśra-kānta-bhāvatvād atra tādṛśa-bhakti-mātra-
poṣāya tādṛg apy uktaṃ yuktam iti |

|| 10.60 || śrī-rukmiṇī || 177 ||

[178]

atha tan-mādhurya-mātrānubhavamaya-kevala-kānta-bhāvānām api śrī-
vraja-devīnāṃ na khalu gopikānandano bhavān [BhP 10.31.4] ity ādiṣu yā
śāntādi-saṅgatir dṛśyate, sā tu purataḥ sopālambhādi-śleṣa-vāg bhaṅgi-
mayatvena vyākhyāsyamānatvāt | pratyuta rasollāsāyaiva syāt | tathā
baddhānyathā srajā kācit [BhP 10.30.23] ity ādau vātsalya-saṅgatiḥ saṅgaty-
antareṇa vyākhyāsyate | tathā prakṛtojjvale rase rāsa-varṇane duḥsaha-
preṣṭha-virahaḥ [BhP 10.29.10] ity ādikaṃ śrī-munīndra-vacanaṃ, tathā tad-
anantaraṃ, kṛṣṇaṃ viduḥ paraṃ kāntam [BhP 10.29.12] ity ādike rāja-
munīśvara-praśnottare ca mokṣa-prastāva-vyañjita-śānta-rasa-saṅgatyā
rasābhāsatvam akurvann ity atra samādhānaṃ ca śrī-kṛṣṇa-sandarbhe
tathaivāgre ca tātkālika-śrī-kṛṣṇa-prāpty-antarāya-nirāsa-mātram eva tat-
prasaṅge darśitaṃ, na tv anyo mokṣa (page 95) ity ataś cintyam | tathā taṃ
kācin netra-randhreṇa [BhP 10.32.8] ity ādau yogīvānanda-samplutā iti caivaṃ
vyākhyāyate | yogīti klībaika-vacanaṃ, tac ca kriyā-viśeṣaṇam | lajjayā yadyaḸ
manasi nidhāyaivopaguhyās te tathāpy atyantābhiniveśena yogi saṃyogi yathā
syāt tad ivopaguhyās te ity arthaḥ | evam anyatrānyatrāpi yathā-yogaṃ
samādheyam |

atha śrī-baladevādau viruddha-bhāvāvasthānaṃ caiva cintyam | yathaiva śrī-
kṛṣṇas tad-bhakta-sukha-vyañjaka-nānā-līlārthe viruddhān api guṇān
dhārayati na ca tair virudhyate acintya-śaktitvāt, tathā tal-līlādhikāriṇas
te'pi | asti caiṣāṃ tad-yogyatā | yathā śrī-baladevasya jyeṣṭhatvād
vatsalatvam | ekātmatvād bālyam ārabhya saha-vihāritvāc ca sakhyam |
pāramaiśvarya-jñāna-sad-bhāvād bhaktitvam iti | tataḥ śrī-kṛṣṇasya yādṛśa-
līlā-samayas tādṛśa eva bhāvas tad-vidhasyāvirbhavati | tato na virodho'pi |
tataḥ śaṅkhacūḍa-vadha-prāktana-horikā-līlāyāṃ śrī-kṛṣṇena samaṃ
yugmībhūya gānādikaṃ tad-dvārā dvārakātaḥ śrī-vraja-devīṣu sandeśaś ca
nāsamañjasaḥ | evaṃ śrīmad-udbhavādīnām api vyākhyeyam |

atha mukhyasyāyogya-gauṇa-saṅgatyābhāsatvam-

devakī vasudevaś ca vijñāya jagad-īśvarau |
kṛta-saṃvandanau putrau sasvajāte na śaṅkitau || [BhP 10.44.51] ity ādiṣu
jñeyam |

atra śrī-kṛṣṇa-vibhāvita-bhayānaka-saṅgatyā tad-viṣayo vatsala ābhāsyate |
atra samādhānaṃ ca prāktanam eva | atha gauṇasyāyogya-gauṇa-saṅgaty-
ābhāsatvam | yathā kāliya-hṛdaya-praveśa-līlāyām-

tāṃs tathā kātarān vīkṣya bhagavān mādhavo balaḥ |
prahasya kiṃcin novāca prabhāvajño'nujasya saḥ || [BhP 10.16.16]

atra śrī-baladevasya aiśvarya-jñānavato'py ādhunika-sāmājika-bhaktasyeva
vraja-janādhāraka-karuṇānubhava-mayaḥ karuṇo yogyaḥ | sa ca hāsa-
saṅgatyābhāsyate | samādhānaṃ ca pūrvavan nānā-bhāvasyāpi tad-vidhasya
tal-līlā-viśeṣa-rakṣā-samayānurūpa-bhāvodayāt | tad-vidhā hi tasya līlā-
pravartaka-parikarā iti | hāsasya kāraṇaṃ prabhāva-jñānaṃ hi atra teṣāṃ
prāṇa-rakṣārtham eva bhāvāntarāṇy atikramyoditam | tataś caivaṃ hi teṣāṃ
jñānam abhūt | ayaṃ cetasya parama-preṣṭho marma-vettā ca hasati tadā
nāsty eva kācic cinteti | punar api tad-arthaiva tasya ceṣṭā dṛṣṭā -

kṛṣṇaprāṇān nirviśato nandādīn vīkṣya taṃ hradam |
pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāvavit || [BhP 10.16.22]

ity atra līlānte punaḥ śrī-kṛṣṇa-lābhe rāmaś cācyutam āliṅgya
jahāsāsyānubhāva-vit [BhP 10.17.16] ity atra tu hāsaḥ śrī-kṛṣṇaṃ
pratyupālambha-vyañjaka eva | śrī-rukmiṇī-haraṇa-līlādau tu bhrātṛ-sneha-
pariplutatvaṃ varṇitam | tasmāt tad-iṣṭa-līlānurūpyān na vairūpyam iti tatra
hāsyo'pi nāyogyaḥ |
|| 10.16 || śrī-śukaḥ || 178 ||

[179]
atha sthāyi-bhāva-yogyatvaṃ prīti-lakṣaṇata eva pratipannam | tataḥ prīty-
ābhāsatve'vagate rasābhāsatvam apy avagamyam | athāyogya-sañcāri-saṅgaty-
ābhāsatvaṃ yathā-

sva-vacas tad ṛtaṃ kartum asmad-dṛg-gocaro bhavān |
yad ātthaikānta-bhaktān me nānantaḥ śrīr ajaḥ priyaḥ || [BhP 10.86.32]

atha bhaktir anantādi-helana-lakṣaṇa-garva-saṅgatyābhāsyate | tat-
samādhānaṃ ca vyākhyāntareṇa | (page 96) tad yathā ekānta-bhaktān me
mama anantaḥ savadhāmatvenāpi , śrīr jāyātvenāpi, ajaḥ putratvenāpi na
priyaḥ | kintu te'py ekānta-bhakta-śreṣṭhatvenaiva mama preṣṭhā ity arthaḥ |
tad etad yad āttha tat sva-vacaḥ ṛtaṃ satyaṃ kartṛ darśayituṃ bhavān asmad-
dṛg-gocaro'bhūt | tad-anugāmitāṃśenaivāsmān praty api kṛpāṃ kṛtavān ity
arthaḥ ||

|| 10.86 || maithilaḥ śrī-bhagavantam || 179 ||

[180]

tathā-

tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ |
vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā || [BhP 10.46.29]

itthaṃ tad-viyogaja-mahā-duḥkha-vyañjanāprakāreṇa | atra śrī-vrajeśvarayoḥ
śrī-kṛṣṇa-viyoga-duḥkhānubhava-mayī śrīmad-uddhavasya bhaktis tad-
ayogyena harṣyeṇābhāsyate | samādhānaṃ ca śrī-baladeva-hāsavad eva
kāryam | teṣāṃ sāntvanārtham āgatasya tasāpi duḥkhābhivyaktir na yogyā |
tatas tad-yogyas tadīyānurāga-mahima-camatkārajo harṣa eva tad-artham
uditaḥ | anantaraṃ tathaiva sāntvitāś ca te iti |

|| 10.46 || śrī-śukaḥ || 180 ||

[181]

tathā-

ehi vīra gṛhaṃ yāmo na tvāṃ tyaktum ihotsahe |
tvayonmathita-cittāyāḥ prasīda puruṣarṣabha || [BhP 10.42.10]

atra nāyikāyāḥ sarveṣām agrata etādṛśaṃ cāpalyam atyayogyam | tat-saṅgatiś
cojjvalam ābhāsayati | samādhānaṃ cāsyāḥ sāmānyatvād adoṣa iti |

|| 10.42 || sairindhrī bhagavantam || 181 ||

[182]

atra tava sutaḥ sati yadādhara-bimbe [BhP 10.35.14] ity ādike tu na tathā
cāpalyaṃ mantavyam | teṣāṃ padyānāṃ yugalena yugalena pṛthak pṛthak
saṃvāda-saṅgraha-rūpatvā | śrī-vrajeśvaī-sabhā-sthitāyāś cāsyāḥ
sāmānyatas tan-mādhurya-varṇanam eva | tena ca sakrādīnām eva moha
uktaḥ | na tu vrajati tena vayam [BhP 10.35.17] ity ādivat | vyomayān avanitā
[BhP 10.35.3] ity ādivac ca svabhāvasya sajātīya-bhāvasya vā prakāśanam iti |
evaṃ kunda-dāma [BhP 10.35.20] ity ādāv api jñeyam | tathā maivaṃ
vibho'rhati bhavān [BhP 10.29.31] ity ādiṣu prakaṭa-tat-saṅga-prārthana-
dainyādikam ayogyatvena pratītam api purataḥ śleṣeṇa niṣedhārthāditayā
vyākhyāsyamānatvāt parama-rasāvahatvenaiva sthāpanīyam |

athāyogyānubhāva-saṅgaty-ābhāsatvaṃ yathā-

yadyapy asāv adharmeṇa
māṃ badhnīyād anāgasam |
tathāpy enaṃ na hiṃsiṣye
bhītaṃ brahma-tanuṃ ripum || [BhP 8.20.12] ity ādi-dvayam |

atra śukratvaṃ ca nārtha-prayuktasyāpi adharmādi-śabda-prayogasya
tatrāyogyatvād ābhāsyata eva bhakti-mayaḥ | samādhānaṃ ca tadānīṃ sākṣāt
bhakter ajātatvāt śrī-trivikrama-pāda-sparśānantaram eva ca jātatvān na
virodha iti |

|| 8.20 || śrī-baliḥ śukram || 182 ||

[183]

tathā jarāsandha-vadhaḥ kṛṣṇa-bhūry-arthāyopakalpate [BhP 10.71.10] iti |
(page 97)

atrāyogyena sākṣān-nāmnā sambodhanena dāsya-maya ābhāsyate | vastutas
tu tad-ādi-nāmnāṃ tat-parama-mahima-mayatvāt tan-maya-nāmnāṃ ca
dāsādibhir api sākṣād-grahaṇa-darśanāt tad-adoṣa iti | yasya nāma mahad
yaśaḥ [ŚvetU 4.19] iti śruteḥ |

|| 10.71 || uddhavaḥ śrī-bhagavantam || 183 ||

[184]

tathā satāṃ śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane [BhP 10.75.5] |

pādavanejane iti ṇij-antam | atra pāṇḍava-rāja-kṛta-tādṛśa-śrī-kṛṣṇa-
niyogasyāyuktatvāt tasya bhakti-mayas tenābhāsyate | vastutas tu bāndhavāḥ
paricaryāyāṃ tasyāsan prema-bandhanā [BhP 10.75.3] ity uktatvāt teṣu
niyojyeṣu bāndhavāḥ svayam evāvartante, netare iva tan-niyuktā eva | tataḥ
śrī-kṛṣṇasya tu sutarām eva svecchā-pravṛttiḥ | tena ca cintitam idam iti
gamyate | sarvāṇi karmāṇy anyaiḥ setsyante | pādāvanejanam tu nānyaiḥ
sābhimānatvāt | tataś ca mama bandhūnām eṣāṃ karma vigītāṅgaṃ syād iti
mayivātrāgrahītavyam iti |

tad evaṃ tasyecchāyās tad-āśritair durlaṅghatvāt tad-balād eva tatra tasya
pravṛttiḥ | evaṃ svayam eva nāradādi-pāda-prakṣālane'pi dṛṣṭam | taṃ prati
ca svecchayaiva hi bhagavān brāhmaṇatvena bhaktatvena ca vyavaharati | tata
eva kvacit putra mā khidaḥ [BhP 10.69.40] ity api vadatīti |

|| 10.75 || śrī-śukaḥ || 184 ||

[185]

tathā--

śrīdāmā nāma gopālo rāma-keśavayoḥ sakhā |
subala-stokakṛṣṇādyā gopāḥ premṇedam abruvan ||
rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa |
ito 'vidūre su-mahad vanaṃ tālāli-saṅkulam || [BhP 10.15.21-22] ity ādi |

atrāyogyena bhaya-sthāna-gamana-niyogena sakhya-maya ābhāsyate | vastutas
tu samāna-śīlatvena śrī-kṛṣṇasya vīrya-jñānāt tais tan-niyogo'pi nāyogyaḥ |
pratyuta teṣāṃ tadvad vīra-svabhāvānāṃ tan-maya-prīti-poṣāyaiva bhavati-

sākaṃ kṛṣṇena sannaddho
vihartuṃ vipinaṃ mahat |
bahu-vyāla-mṛgākīrṇaṃ
prāviśat para-vīra-hā || [BhP 10.58.14] ity arjuna-caritavat |

ataeva premṇeti mahā-sattva-duṣṭa-nivarhaṇeti coktam | anyatra ca asmān
kim atra grasitā niviṣṭān; ayaṃ tathā ced bakavad vinaṅkṣyati [BhP 10.12.14]
iti |

|| 10.15 || śrī-śukaḥ || 185 ||

[186]

evaṃ dvārakā-jala-vihāre na calasi [BhP 10.90.22] ity ādau vasudeva-
nandanāṅghrim iti |

atrāyogyena śvaśura-nāma-grahaṇena svīyānāṃ kāntābhāva ābhāsyate |
vastutas tu devasya paramārādhyasya śvaśurasya yo nandano mukhyaḥ
putraḥ | asmat-patir ity arthaḥ | tasyāṅghriṃ vasu parama-dhana-svarūpam ity
eva tan-manasi sthitam | tathāpi daivāt tan-nāmānukaraṇa-doṣa-samādhānaṃ
conmatta-vacas-tvenopakrāntatvāt |

|| 10.90 || śrī-paṭṭa-mahiṣyaḥ || 186 ||

[187]
tathā-

tam ātmajair dṛṣṭibhir antarātmanā
duranta-bhāvāḥ parirebhire patim |
niruddham apy āsravad ambu netrayor
vilajjatīnāṃ bhṛgu-varya vaiklavāt || [BhP 1.11.33]
(page 98)
duranta-bhāvā udbhaṭa-bhāvā, ataeva niruddham apy āsravam | atrātmaja-
dvārāliṅganena kānta-bhāva ābhāsyate | tad-dvārā tat-sambhogāyogyatvāt |
samādhānaṃ ca prīti-sāmānya-paripoṣāyaiva tathācaritaṃ na tu kānta-bhāva-
poṣāya | tat-poṣas tu dṛṣṭādi-dvāraiva | tasmān na doṣa iti |

|| 1.11 || śrī-sūtaḥ || 187 ||

[188]

athāyogya-vibhāva-saṅgatyābhāsatvam udāhriyate | tatrāyogyoddīpana-
saṅgatyā yathā yad-arcitam [BhP 10.38.8] ity ādau, yad gopikānāṃ kuca-
kuṅkumāṅkitam iti |

atrānena rahasya-līlā-cihnena dāsānusandhānāyogyena dāsya-bhāva-maya
ābhāsyate | samādhānaṃ ca | atrāsya bhakti-mātra-sulabhatva-
cintane'bhiniveśaḥ | na tu tādṛśa-līlā-viśeṣānusandhāne | yathoktaṃ
ṭīkāyām-yad gopikānām iti prema-mātra-sulabhatvam ity etat |
tato'nanusandhāyaiva tad-viśeṣaṃ bhakti-mātrodvalakatvena nirdiṣṭatvān na
doṣa iti | evaṃ samarhaṇaṃ yatra [BhP 10.38.17] ity ādikaṃ vyākhyeyam |

|| 10.38 || akrūraḥ || 188 ||

[189]

evam ujjvale'pi putra-rūpasyoddīpanatvāyogyatā yaṃ vai muhur [BhP 10.55.40]
ity ādau gamyā | tac cāgre samādhānaṃ vyākhyeyam |

athālmbanāyogyatāyāṃ tādṛśa-prīty-ādhārāyogyatayābhāsatve
yajñapatnīnāṃ pulindī- hariṇy-ādinyāṃ tat-taj-jāti-rūpam ayogyam
udāhāryam | atha tādṛśa-prīti-viṣayāyogyatvaṃ yathā-akṣaṇvatām [BhP
10.21.7] ity ādau vaktraṃ vrajeśa-sutayoḥ ity ādi |

atra yadyapi śrī-rāmo'pi śrī-kṛṣṇa-vyūhatvāt sa eva, tathāpi śrī-
kṛṣṇatvābhāvāt tat-preyasī-bhāva-viśeṣāyogya eva | tatas tenātrojjvalam
ābhāsyate | vastutas tv agre'vahitthā-garbheṇa vrajeśa-sutayor madhye anu
paścāt veṇu-juṣṭaṃ yan-mukham ity ādi vyākhyānena rasotkarṣa eva
sādhayitavyaḥ | evam eva ṭīkāyām api | rāmaḥ kṣapāsu bhagavān gopīnāṃ
ratim āvahat [BhP 10.65.17] ity atra vyākhyātam-gopīnāṃ ratim iti śrī-kṛṣṇa-
krīḍā-samaye'nutpannān nātibālānāṃ cānyāsām ity abhiyukta-prasiddhir iti |

|| 10.21 || śrī-vraja-devyaḥ || 189 ||
[190]

athāyogyasya viṣayāntara-gata-bhāvādikasya saṅgaty-ābhāsatvaṃ yathā
devahūti-varṇane-kāmaḥ sa bhūyāt [BhP 3.22.16] ity ādau kṣipatīm iva śriyam
iti |

atra devahūti-gatenedṛśa-varṇana-rūpeṇānubhāvena śrī-kardamasya bhaktir
ābhāsyate | vastutas tu tena jagat-sampatti-rūpāṃ prākṛtīṃ śriyam evoddiśya
tayoktam iti na doṣaḥ ||

|| 3.22 || śrī-kardamaḥ || 190 ||

[191]

tathā-

uvāsa tasyāṃ katicin mithilāyāṃ samā vibhuḥ |
mānitaḥ prīti-yuktena janakena mahātmanā |
tato 'śikṣad gadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ || [BhP 10.57.26]

vibhuḥ śrī-saṅkarṣaṇaḥ | mānita ity ādikaṃ ca tasyaiva viśeṣaṇam iti
samādhānaṃ ca |

|| 10.57 || śrī-śukaḥ || 191 ||

[192]

evam agre ca kecid anye rasābhāsāḥ parihariṣyante | atha yad uktaṃ ayogya-
saṅgatir api bhaṅgī-viśeṣeṇa yogyasya sthāyina utkarṣāya cet tadā rasollāsaḥ
iti | tatra mukhya-saṅgatyā (page 99) mukhyasyollāso, yathā-aho bhāgyam
aho bhāgyam [BhP 10.14.32] ity ādau | atra brahmaṇā vraja-vāsi-prasaṅge
jñāna-bhakti-bandhu-bhāvau bhāvitau | yogyaś cātra bandhu-bhāva eva
bhāvayitum | tadīya-svābhāvika-tad-bhāvāsvāde saty anyasya virasatva-
pratibhānāt | tathāpi tatra parama-brahma-pada-vyañjitāyā jñāna-bhakter
ayogyāyā bhāvanā jñāna-bhakty-aṃśa-vāsita-sahṛdaya-camatkārāya tadīya-
bhāgya-praśaṃsā-vaiśiṣṭya-śaṃsana-bhaṅgyā tam evotkarṣayituṃ pravartitety
ullasaty eva rasaḥ | evam itthaṃ satāṃ brahma-sukhānubhūtyā [BhP 10.12.11]
ity ādikam api vyākhyeyam | tathā-

bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta-vatsalaḥ |
paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ || [BhP 10.49.9]

atra pitṛṣvasus tasyā aiśvarya-jñāna-mayī bhaktir ayogyā, vātsalyaṃ tu
yogyam | tathāpi bhagavad-ādi-pada-vyañjita-tādṛśa-saṅgatir yāsīt | tām
atikramya bhrātreya iti paitṛṣvaseyān iti | amburuhekṣaṇa iti cokti-bhaṅgyā
vātsalyasyotkarṣe sati rasollāsaḥ |

|| 10.49 || śrī-kuntī || 192 ||
[193]

evaṃ śrī-rāghavendrasya kevala-mādhuryamaya-līlāyāṃ hanumataḥ kevala-
tan-maya-dāsa-bhāvo'pi svarūpaiśvaryādi-jñāna-maya-tad-bhāva-saṅgatir
nātir yogyāpi paścān mādhuryamaya eva paryavasāyitābhaṅgyā
tasyaivokarṣāya jātet rasollāsa eva yojanīyaḥ | tatraiśvarya-mādhuryayor
mahima-jñānaṃ tasyāha -- oṃ namo bhagavate uttamaślokāya [BhP 5.19.3] ity
ādi |

[194]

atra bhagavata ity aiśvaram uttamaślokāyeti mādhuryaṃ darśitam | svarūpa-
jñānam āha -- yat tad viśuddhānubhava-mātram ekam [BhP 5.19.4] ity ādi |

yat tat prasiddhaṃ śrī-rāmacandrasya durvāda-śyāmala-rūpam | atra
prakāśaika-lakṣaṇa-vastunaḥ sūryādi-jyotiṣaḥ prakāśatvaṃ śauklādimattvam
ity ādi dharmavat guṇa-rūpādi-lakṣaṇa-tat-svarūpa-dharmasyāpi tad-
ātmakatva-dṛṣṭyā tan-mātratvam uktam | ya eva dharmaḥ svarūpa-śaktir iti
bhagavat-sandarbhādau sthāpitam | ataevaikam api | tasyāś ca śakter
māyātiriktatvam āha svatejasā dhvasta-guṇa-vyakvastham iti | svarūpa-śaktyā
dūrībhūtā traiguṇyātmikā māyā śaktiryasmāt yat | ataḥ praśāntaṃ
sarvopadrava-rahitam | anubhāva-mātratve hetuḥ pratyag-dṛśyād anyat | na
cakṣuṣā paśyanta rūpam asya [KaṭhU 2.39], yam evaiṣa vṛṇute tena labhyas
tasyaiṣā ātmā vivṛṇute tanuṃ svām [KaṭhU 1.2.23] iti śruteḥ | tat kutaḥ |
anāma-rūpaṃ etās tisro devatā anena jīvenātmanānupraviśya nāma-rūpe
vyākaravāṇī [Chā 6.3.2] iti prasiddha-prākṛta-nāma-rūpa-rahitam | tatra
hetuḥ nirīham iti | ātma-śabdena hi śrutāv asyāṃ paramātmano jīvākhya-
śakti-rūpo'ṃśa ucyate | aneneti (page 100) pṛthaktva-nirdeśāt | tad-rūpeṇa ca
praveśo nāma devatā-śabda-vācya-tejo-vāri-mṛl-lakṣaṇopādhy-abhiniveśaḥ |
sa ca tasya jīvasya tatrāhantādhyāsād eva bhavati | tato'ntaryāmi-rūpeṇa
svayaṃ tatra sthitasyāpi tad-adhyāsābhāvād upādhikṛta-nāma-rūpa-rāhityaṃ
yuktam evety arthaḥ | sarvathāhaṅkāra-rāhitye sati vyākara-vāṇīti-
prayogasyānarhatvād iti bhāvaḥ |

[195]

nanu, śrī-rāma-rūpaṃ na sarvair eva pratīyate tatrāha sudhiyopalambhanam |
śuddha-cittena svarūpatayivopalabhyata ity arthaḥ | nātaḥ paraṃ parama yad
bhavataḥ svarūpam [BhP 3.9.3] ity ādi śrī-brahma-vākyāt |
nanv evaṃbhūtasya martyeṣu prākaṭye kiṃ prayojanam | ucyate | gauṇe saty
api prayojanāntare mukhyaṃ tu bhakteṣu līlā-mādhuryābhivyañjanam evety
āha-

martyāvatāras tv iha martya-śikṣaṇaṃ
rakṣo-vadhāyaiva na kevalaṃ vibhoḥ |
kuto 'nyathā syād ramataḥ sva ātmanaḥ
sītā-kṛtāni vyasanānīśvarasya || [BhP 5.19.5]

tu-śabda āśaṅkā-nivṛtty-arthaḥ | martya-loke yo'vatāra āvirbhāvaḥ | sa tu
sādhu-janodveja-kara-kṣobadhāyaiva kevalaṃ na bhavati kintu martya-
śikṣaṇam api | martyeṣu śikṣaṇaṃ tad-artha-prakāśanaṃ yat tan-mayam api |
tatra bahirmukheṣu viṣayāsaṅga-durvāratāprakāśanam ānuṣaṅgikam |
uddeśyaṃ tu svabhakti-vāsaneṣu cittārdratā-kara-viraha-saṃyogamaya-nija-
līlā-viśeṣa-mādhurya-prakāśanam | tatas tad-artham evety arthaḥ | anyathā
yadi kevalaṃ tad-vadhāyaiva syāt tadā ātmanaḥ paramātmatvena
paripūrṇasyeśvarasya sarvāntaryāmiṇaḥ sve sva-svarūpe tad-eka-rūpe
vaikuṇṭhe ca ramamāṇasya sītā-kṛta-vyasanānīti kutaḥ syāt | manasaiva tad-
vadhe śaktatvāt tad-vyasanā-sambhavāc ca | nija-mādhurya-prakāśana-pakṣe
tu tat tat sambhavaty eveti bhāvaḥ |

[196]

atra kṛpā-rūpaṃ tādṛśa-līlā-rūpaṃ ca mādhuryam adhikaṃ ślāghitam | tatra
śrī-sītā-viyoga-duḥkhaṃ ca līlā-mādhuryāntargatam eveti na doṣa ity api
darśitam | tādṛśa-līlā ca na prākṛtavat kāmādi-saktatayā, kintu svajana-
viśeṣa-viṣayaka-kṛpā-viśeṣeṇaivety āha-

na vai sa ātmātmavatāṃ suhṛttamaḥ
saktas tri-lokyāṃ bhagavān vāsudevaḥ |
na strī-kṛtaṃ kaśmalam aśnuvīta
na lakṣmaṇaṃ cāpi vihātum arhati || [BhP 5.19.6]

sa vai khalu trilokyāṃ na saktaḥ | tatra hetuḥ | ātmā paramātmā bhagavān
paripūrṇaiśvaryādiḥ vāsudevaḥ sarvāśrayaś ceti | kintu ātmavatām ātmā
svayam eva nāthatvena vidyate yeṣāṃ teṣāṃ sva-viṣayaka-mamatā-dhāriṇāṃ
bhakta-viśeṣāṇām ity arthaḥ | teṣām eva suhṛttamaḥ | tasmād yathānyo
strītva-hetukaṃ kaśmalaśnuvate tathā nāsāv aśnuvīta | atas tasyā
ātmavattvenaiva tādṛśa-kaśmala-hetu-tat-prīti-viṣayatāpīti bhāvaḥ | tathā
devadūta-samayātikrameṇa ātmavato'pi lakṣmaṇasya parityāgo yaḥ, sa khalu
nātyantika ity āha, na lakṣmaṇam iti | vihātum api nārhati na śaknoti |
anantaraṃ jhaṭity eva svarga-sthatayā svāgamanaṃ pratīkṣamāṇais tad-
ādibhiḥ saha svadhiṣṇyārohāt | adhunāpi tena sītādibhiś ca sahaivāsmin
(page 101) kiṃ-puruṣa-varṣe'py asmābhir dṛśyamānatvāt | tato maryādā-
rakṣārtham eva kiñcit tat-tad-anukaraṇam iti bhāvaḥ |

[197]

pūrvārtham eva sthāpayituṃ bhakty-eka-kāraṇa-kāruṇya-pramukha-parama-
mādhuryaṃ sarvordhvam āha dvābhyāṃ-

na janma nūnaṃ mahato na saubhagaṃ
na vāṅ na buddhir nākṛtis toṣa-hetuḥ |
tair yad visṛṣṭān api no vanaukasaś
cakāra sakhye bata lakṣmaṇāgrajaḥ || [BhP 5.19.7]

mahataḥ puruṣāj janma | saubhagaṃ saundaryam | ākṛtir jātiḥ | yad yasmāt |
tair janmādibhir visṛṣṭān tyaktān asmān tadīya-parama-bhakta-śrī-
sītānveṣaṇādi-bhakti-tuṣṭatvena batāho lakṣmaṇasya sarva-sad-guṇa-lakṣma-
lakṣitasya sumitrānandanasyāgrajo'pi sakhitve kṛtavān dāsyāyogyān api saha-
vihārādinā sakhīn iva kṛtavān ity arthaḥ | sugrīvam upalakṣya vā
tathoktam |

[198]

tasmāt-

suro 'suro vāpy atha vānaro naraḥ
sarvātmanā yaḥ sukṛtajñam uttamam
bhajeta rāmaṃ manujākṛtiṃ hariṃ
ya uttarān anayat kosalān divam iti || [BhP 5.19.8]

pūrvaṃ svarūpa-jñāna-maya-bhaktyā manuja-kṛtāv eva parama-svarūpatvaṃ
darśitavān | samprati mādhurya-jñāna-maya-bhaktyāpi viśiṣya tam
evārādhayati manujākṛtiṃ harim iti | tatrāpi śrī-kapilādikaṃ vyāvartayati
rāmam iti | uttamam asamordhva-guṇaṃ sukṛtajñaṃ svalpayāpi bhaktyā
santuṣyantam iti |

|| 5.19 || śrī-hanūmān || 193-198 ||

[199]

tathā maivaṃ vibho'rhati [BhP 10.23.31] ity ādau preṣṭho bhavāṃs tanubhṛtāṃ
kila bandhur ātmā [BhP 10.29.32] ity atrāpi narmālāpa-maya-śleṣam aṅgyā
svīya-bhāvotkarṣeṇa rasollāsaḥ purato darśanīyaḥ | athāyogya-gauṇa-
saṅgatyāpi mukhyasyollāso yathā tvak-śmaśru-roma-nakha-keśa- [BhP
10.60.45] ity ādikaṃ śrī-rukmiṇī-vākyam | atra pratīpatvenāyogyasyāpi
bībhatsyasya saṅgatiḥ prakṛta-kṛṣṇa-viṣayaka-kānta-bhāva-praśaṃsā-kāri-
vacana-bhaṅgyaiva kṛteti tad-utkarṣāyaiva jātā | tato rasollāsa eveti |
tathānyatra-

etāḥ paraṃ strītvam apāstapeśalaṃ
nirasta-śaucaṃ bata sādhu kurvate |
yāsāṃ gṛhāt puṣkara-locanaḥ patir
na jātv apaity āhṛtibhir hṛdi spṛśan || [BhP 1.10.30]

strītvaṃ strī-jātiḥ | sā ca śrī-rukmiṇyādy-avara-taj-jāti-bhedatvenaivātra
gṛhītā | apāsta-peśalatvādikaṃ hi taj-jāty-antarāśrayaṃ na tu
rukmiṇyādyāśrayam | tābhis tāsām api sādhutva-karaṇāt | tataś cānyāṃ tat-
tad-doṣa-yuktāṃ strī-jātim api ya nija-kīrty-ādinā śuddhāṃ kurvantīty
arthaḥ | tāsāṃ tat-tad-doṣa-rahita-sarva-guṇālaṅkṛtatve tad-avarāsāṃ
sādhutva-vidhāne ca hetum āha yāsām iti | svayaṃ tathāvidho'pi āhṛtibhiḥ
preyasī-janocita-guṇa (page 102) -samāhārair yā eva hṛdi spṛśan
manasyāsajjan yāsāṃ gṛhād api na jātv apaitīti | tasmād atrāpi bībhatsa-
saṅgatiḥ pūrvavad vyākhyeyā |

|| 1.10 || kauravendra-pura-striyaḥ || 199||

[200]

atha gauṇeṣv ayogya-mukhyānāṃ saṅgatāv api pūrva-rītyā rasollāso, yathā-

gopyo 'nuraktamanaso bhagavaty anante
tatsauhṛdasmitavilokagiraḥ smarantyaḥ |
graste 'hinā priyatame bhṛśaduḥkhataptāḥ
śūnyaṃ priyavyatihṛtaṃ dadṛśus trilokam || [BhP 10.16.20]

atra gauṇaḥ karuṇa-rasa eva yogyaḥ | tatra sva-pratīpe sambhogākhya ujjvalas
tv ayogyaḥ | tathāpi tatra smita-vilokādi-rūpa-tat-saṅgatiḥ smaryamāṇa-
mātratvena tat-tad-bhāvābhivyañjana-bhaṅgyā śokam utkarṣayati | tato
rasollāsa eveti |

|| 10.60 || śrī-śukaḥ || 200 ||

[201]

atha mukhyeṣv ayogya-sañcāri-saṅgatāv api yathā tā vāryamānā patibhiḥ
[BhP 10.29.8] ity ādi |

atha ca teṣām agre tādṛśaṃ cāpalyam ayogyam api tadānīṃ
mohātirekābhivyañjanā-bhaṅgyā mahābhāvākhyaṃ sarvānusandhāna-rahitaṃ
kānta-bhāvasya utkarṣam eva gamayāmāsa | tata ullasaty eva rasa iti |

|| 10.29 || śrī-śukaḥ || 201 ||

[202]

evam udāharaṇāntarāṇy apy unneyāni | atha yad uktam ayogyasyotkarṣe tu
rasābhāsatvasyaiva ullāsa iti tatrodāharaṇam - yuvāṃ na naḥ sutau sākṣāt
pradhāna-puruṣeśvarau [BhP 10.65.18] iti |

atra pitṛ-bhāvenābhivyaktasya śrī-vasudevasya eva yogyaṃ vātsalyam
atikramya saṅgatā bhaktir na rasatvāyopapadyate iti | samādhānaṃ ca
pūrvānusāreṇa śrī-baladeva-vad eva yojanīyam | rasābhāsa-prasaṅge
samādhānāni caitāni teṣv eva nirdoṣeṣu kriyante | tad-itareṣu tu na tad-
artham anugṛhyate | tasmāt sarvathā parihāryas tat-prasaṅgaḥ | yogyena
yogya-saṅgatyā rasollāsasyodāharaṇāni tu svayam uhyāni |

|| 10.65 || śrī-vasudevaḥ || 202 ||

[203]
atha tat-prīti-viśeṣa-mayā rasāḥ prakartavyāḥ | tatra śāntāpara-nāmā jñāna-
bhakti-mayo rasaḥ | tatrālambanaḥ para-brahmatvena sphuran jñāna-bhakti-
viṣayaś caturbhujādi-rūpaḥ śrī-bhagavān | tad-ādhārā bhagaval-līlā-gata-
mahā-jñāni-bhaktāś ca | tatra bhagavān evaṃ tadaiva bhagavān aravinda-
nābhaḥ [BhP 3.15.27] ity ādibhiḥ śrī-sanakādīnāṃ vaikuṇṭha-gamane
darśitaḥ | jñāni-bhaktāś ca ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādinā
varṇitāḥ | teṣu ca śrī-catuḥsanādyā (page 103) eva tādṛśāḥ | śrī-
śukadevasya tu līlā-rasa-mādhuryākṛṣṭatayā śrī-bhāgavatābhiniveśād
yatraiva śrīmad-bhāgavataṃ sarvottamatvam abhipraiti tatraiva gṛdhnunā
bhavet |

athoddīpanāś ca tasya guṇa-kriyā-dravya-prāyāḥ tatra guṇāḥ | sac-cid-
ānanda-sāndrāṅgatvaṃ, sadā svarūpa-samprāptatvaṃ, bhagavattvaṃ,
paramātmatvaṃ, vidyā-śakti-pradhānatvaṃ, vibhutvaṃ, hatāri-mukti-
dāyakatvaṃ, śānta-bhakta-priyatvaṃ, samatvaṃ, dāntatvaṃ, śāntatvaṃ, śucitvaṃ,
adbhuta-rūpavattvam ity ādayaḥ | kriyāś ca bhakta-pālanādyāḥ | dravyāṇi ca
mahopaniṣaj-jñāni-bhakta-pāda-rajas-tulasī-tadīya-sthānādīni |

athānubhāvāḥ | tat-tad-guṇādi-praśaṃsā para-brahma-paramātmādi-
nāmoccāraṇaṃ brahma-sukhāvadhīraṇā-pūrvaka-bhagavad-unmukhatvam ity
ādayaḥ | nāsāgra-nyasta-dṛṣṭitvāvadhūta-ceṣṭā-jñāna-mudrādi-pūrvaka-
jṛmbhāṅga-moṭana-hari-nati-stuti-prabhṛtayaś ca | sāttvikāś ca prāyaḥ
prākṛtā eva |

atha sañcāriṇaḥ | nirveda-dhṛti-harṣa-mati-smṛti-viṣādotsukatāvega-
vitarkādyāḥ |

atha sthāyī jñāna-bhaktiḥ | sā ca-

yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ |
so 'dyaiva no nayana-mūlam ananta rāddhaḥ || [BhP 3.15.46] ity ādibhir
vyañjitā |

tan-maya-rasa-vyañjakaṃ ca tatraiva--

tasyāravinda-nayanasya padāravinda-
kiñjalka-miśra-tulasī-makaranda-vāyuḥ |
antar-gataḥ sva-vivareṇa cakāra teṣāṃ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ || [BhP 3.15.43] ity ādikam |

atrāravinda-nayana ālambanaḥ | vāyur uddīpanaḥ | tanu-saṅkṣobha-rūpa
udbhāsvara-viśeṣaḥ sāttvika-viśeṣaś cānubhāvaḥ | citta-saṅkṣobha-rūpo
harṣaḥ sañcārī | akṣara-juṣām apīti nirdeśa-viśiṣṭena tan-nirdeśena labdhā
jñāna-bhaktiḥ sthāyī | tat-samūhasyaikatrānubhavena samarthanāt jñāna-
bhakti-mayo rasa iti vivecanīyam |

atha bhakti-mayeṣu raseṣu āśraya-bhakti-mayo rasa udāhṛiyate |
tatrālambanaḥ pālakatvena sphurann āśraya-bhakty-āśrayaḥ śrī-kṛṣṇas tadā
dhārās tal-līlā-gata-parama-pālyāś ca |

atra śrī-kṛṣṇo'nyatratyeṣu śrīman-narākāratā-pradhānaḥ parameśvarākāraś
ca | śrīmad-vraja-vāsiṣu tu para-madhura-parama-prabhāva-śrīman-
narākāra eva |

atha te pālyā dvividhāḥ | sādhāraṇāḥ prapañca-kāryādhikṛtā bahiraṅgāḥ
tadīya-caraṇa-cchāyaika-jīvanāś cāntarāṅgāḥ | tatra pūrveṣāṃ brahma-
śivādayas tu bhakti-viśeṣa-sad-bhāvāt tad-antaraṅgā eva |

athottare trividhāḥ | sādhāraṇāḥ śrī-yadu-pura-vāsinaḥ | śrīmad-vraja-pura-
vāsinaś ca | tatra prathame jarāsandha-baddha-rājādayo muni-viśeṣādayaś
ca | uttara-varga-dvayaṃ śreṇī-janādikam | athoddīpaneṣu guṇāḥ | tatra
parameśvarākārāvalambanānāṃ bhagavattvam avatārāvaī-bījatvam
ātmārāmākarṣitvaṃ putanādīnām api tad-veśānukaraṇena mahā-bhakta-
bhāva-dātṛtvaṃ paramātmatvam ananta-brahmāṇḍāśrayaika-roma-
vivarāṃśatvam ity ādayo vakṣyamāṇa-miśrāḥ | śrīman-
narākārāvalambanānāṃ kṛpāmbudhitvam āśrita-pālakatvam avicintya-mahā-
śaktitvaṃ paramārādhyatvaṃ sarvajñatvaṃ sudṛḍha-vratatvaṃ samṛddhimattvaṃ
kṣamā-śīlatvaṃ dākṣiṇyaṃ satyaṃ dākṣyaṃ sarva-śubhaṅkaratvaṃ
dhārmikatvaṃ śāstra-cakṣuṣṭvaṃ bhakta-suhṛttvaṃ vadānyatvam ojaḥ kīrtiḥ
tejaḥ saho balāni prema-vaśyatvādayaś ca |

atha jātayaḥ pūrveṣāṃ tat-tad-anukāritayā pratītā gopatvādayaḥ tat-
smārakāḥ śyāmatvādayaś ca | uttareṣāṃ tat-tac-chreṣṭhatvenaiva pratītās te
ubhaye |

atha kriyāḥ | pūrveṣāṃ sṛṣṭi-sthity-ādikṛto viśvarūpa-darśanādyāḥ
vakṣyamāna-miśrāḥ | uttareṣāṃ para-pakṣa-nibarhaṇa-sva-pakṣa-pālana-
sānugrahāvalokanādyāḥ |

atha dravyāṇi | tadīyāstra-vāditra-bhūṣaṇa-sthāna-padāṅka-bhaktādīni |
tāni ca (page 104) pūrveṣām alaukikatayaiva spaṣṭāni | uttareṣāṃ
caitānyevālaukikatve'pi laukikāyamānatayaiva darśita-prabhāvāni |

atha kālāś cobhayatra taj-janma-tad-vijayādisambandhita iti | athānubhāvāḥ |
tat-sambandhenaiva vasatis tat-prabhāvādi-maya-guṇa-nāma-kīrtanam ity
ādayaḥ | tathā pūrvoktā api | atha sañcāriṇaḥ | tatra yoge harṣa-garva-
dhṛtayaḥ | ayoge klama-vyādhī | ubhayatra nirveda-śaṅkā-viṣāda-dainya-
cintā-smṛti-vrīḍā-maty-ādayo mṛtiś ca | sā yoge'pi yathā śrī-bhīṣmāntima-
carite - viśuddhayā dhāraṇaye [BhP 1.9.31] |

evaṃ tatra yudhi tu gagarajaḥ [BhP 1.9.34] ity ādau mama niśita-śarair
vibhidyamānatvacī ity anenaiva svāparādha-dyotaka-vākye dainyam
udāhāryam | śita-viśikha-hataḥ [BhP 1.9.38] ity ādike'pi |

|| 1.9 || śrī-sūtaḥ || 203 ||

[204]

atha sthāyī cāśraya-bhakty-ākhyaḥ | yathā -

bhavāya nas tvaṃ bhava viśva-bhāvana
tvam eva mātātha suhṛt-patiḥ pitā |
tvaṃ sad-gurur naḥ paramaṃ ca daivataṃ
yasyānuvṛttyā kṛtino babhūvima || [BhP 1.11.7]

atra vibhāvodbhāsvarānubhāva-vaiśiṣṭyenaaiva sāttvikādīnām api
labdhatvāt tat-saṃvalana-camatkārātmka-rasodāharaṇam api jñeyam |
yathoktam -

sad-bhāvaś ced vibhāvāder dvayor ekasya vā bhavet |
jhaṭity anya-samākṣepāt tadā doṣo na vidyate || [SāhD 3.17]

anya-samākṣepaś ca prakaraṇa-vaśād iti |

|| 1.11 || dvārakā-prajāḥ śrī-bhagavantam || 204 ||

[205]

āśraya-bhakti-mayo raso dvividhaḥ | ayogātmako yogātmakaś ca | ayogo
dvividhaḥ | prathamāprāptir viyogaś ca | yogaś ca dvividhaḥ | krameṇa
dvividhāyogānantarajaḥ siddhis tuṣṭiś ceti | tatra prathamā prāty-ātmakam
ayogam āha-

iti māgadha-saṃruddhā bhavad-darśana-kāṅkṣiṇaḥ |
prapannāḥ pāda-mūlaṃ te dīnānāṃ śaṃ vidhīyatām || [BhP 10.70.31]

atra bhagavad-darśana-kāṅkṣiṇa ity anena tad-darśanāthaiva bandha-
mumukṣāpi vijñāpitā | tataḥ sthāyī darśitaḥ | pāda-mūlam ālambanam |
saṃrodhī virodha-mukhenoddīpanaḥ | prapattir udbhāsvaraḥ | autsukyaṃ
dainyaṃ ca sañcāriṇau | tābhyāṃ sāttvikādayaś ca jñeyāḥ |

|| 10.60 || rāja-dūtaḥ śrī-bhagavantam || 205 ||

[206]

etad-anantaraṃ siddhy-ākhyaṃ yogaṃ teṣām evāha-

dadṛśus te ghana-śyāmaṃ pīta-kauśeya-vāsasam |
śrīvatsāṅkaṃ catur-bāhuṃ [BhP 10.73.2-3] ity ārabhya-

pibanta iva cakṣurbhyāṃ lihanta iva jihvayā ||
jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ |
praṇemur hata-pāpmāno mūrdhabhiḥ pādayor hareḥ ||
kṛṣṇa-sandarśanāhlāda- dhvasta-saṃrodhana-klamāḥ |
praśaśaṃsur hṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ || [BhP 10.73.5-7]

pibanta ity ādāv iva śabda utprekṣāyām | tad-adbhuta-rūpa-darśanena
cakṣuṣor atyanta-visphāraṇāt pibanta ivety uktam | evaṃ tadīya-madhura-
gandha-jāta-caraṇāravinda-lehana-lobhāt punaḥ punar yā jṛmbhā jātā tal-
liṅgena tac-caraṇāravindaṃ lihanta ivety uktam | ataeva jighranta iva
nāsābhyām iti | nāsā-puṭa-phullatāliṅgena tasya sarvāṅgam eva yugapaj
jighranta ivety uktam | tad-artham iva tad-vistāraṇaṃ kṛtam ity arthaḥ |
tathāpi bhaktatvāt tac-caraṇasyaivāvale (page 105) hecchā yukteti tathā
vyākhyātam | evam uttaratrāpi | paramāveśa-kṛta-bāhu-cālana-liṅgena tac-
caraṇāravindaṃ śliṣyanta ivāpīti sarvathā tad-āveśa eva tātparyam |

|| 10.73 || śrī-śukaḥ || 206 ||

[207]

atha viyogaḥ | yarhy ambujākṣāpasasāra [BhP 1.11.9] ity ādau śrī-dvārakā-
prajā-vākye tāsāṃ prabhāvo vyaktaḥ | śrī-vraja-prajānāṃ ca yadupatir
dvirada-rāja-vihāraḥ [BhP 10.35.25] ity ādau-mocayan vraja-gavāṃ dina-tāpam
ity anena sūcitaḥ | vraja eva tiṣṭhatāṃ buddha-bāla-gavām api kim uta
manuṣyāṇām ity arthaḥ | atha tad-anantarajaṃ tuṣṭy-ākhyaṃ yogaṃ
dvārakaā-prajānām āha--

ānartān sa upavrajya svṛddhāæ jana-padān svakān |
dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva || [BhP 1.11.1]

iveti vākyālaṅkāre |

|| 1.11 || śrī-sūtaḥ || 207 ||

[208]

śrī-vraja-prajānām api mocayann ity ādinaiva vyaktaḥ | tathā vraja-vana-
sthitānām api śrī-vraja-devī-vākyaiḥ vṛndāvanaṃ sakhi bhuvo vitanoti
kīrtim [BhP 10.21.10] ity ādibhiḥ | hanta citram abalā śṛṇutedam [BhP 10.35.4]
ity ādibhiś ca jñeyaḥ |

atha dāsya-bhakti-mayo rasaḥ | tatrālambanaḥ prabhutvena sphuran dāsya-
bhakty-āśrayaḥ śrī-kṛṣṇaḥ | tad-ādhārāḥ śrī-kṛṣṇa-līlā-gata-svotkṛṣṭa-
tadīya-bhṛtyāś ca | śrī-kṛṣṇa iha parameśvarākāraḥ śrīman-narākāraś ceti
dvividhaḥ pūrvoktāvirbhāva eva | tad-bhṛtyāś ca tat-tad-anuśīlatvena
dvividhāḥ | punas te ca trividhāḥ | aṅga-sevakāḥ pārṣadāḥ preṣyāś ca |
tatrāṅga-sevakā aṅgābhyañjaka-tāmbūla-vastra-gandha-samarpakādayaḥ |
pārṣadā mantri-sārathi-senādhyakṣa-dharmādhyakṣa-deśādhyakṣādayaḥ |
vidyādhadi-cāturyeṇa sabhā-rañjakāś ca | purohitasya prādhānyād guru-
vargāntaḥ-pāta eva | pārṣadatvam apy aṃśena | preṣyāḥ sādipadātiśilpi-
prabhṛtayaḥ | ete ca yathā-pūrvaṃ prāyaḥ priyatarāḥ | śrīmad-uddhava-
dāruka-prabhṛtīnāṃ tv aṅga-sevādi-vaiśiṣṭyam apy astīti sarvato'py
ādhikyam | tatrāpi śrīmad-uddhavasya bahuśo'pi tvaṃ me bhṛtyaḥ suhṛt
sakhā [BhP 11.11.49] ity ādy ukteḥ |

athoddīpanāḥ pūrvoktā eva | tatra viśeṣato'ṅga-sevakeṣu guṇāḥ saundarya-
saukumāryādayaḥ | kriyā śayana-bhojanādikāḥ | dravyāṇi tat-sevopayogyāni
tad-ucchiṣṭāni ca | pārṣadeṣu guṇāḥ prabhutvādayaḥ | preṣyeṣu pratāpādaya
ity ādi |

athānubhāvāḥ prāyaḥ pūrvoktā eva | tathā yoge sva-sva-karmaṇi tātparyam |
yat khalu sevā-samaye kampa-stambhādy-udbhavam api vilāpayati tat-tat-
karma-tātparyaṃ hi tasyāsādhāraṇo dharmaḥ | kampādis tu sarva-sādhāraṇas
tataḥ pūrvasyaiva balavattvam iti | evam anyatrāpi rase yathāyatham unneyam |
athāyoge'pi sva-sva-karmānusandhānaṃ tad-arcāsv api tat-tat-kṛtir eva vā |

atha sañcāriṇo'pi prāg-uktā eva | atha sthāyī ca dāsya-bhakty-ākhyaḥ | sa
cākrūrādīnām aiśvarya-jñāna-pradhānaḥ | śrīmad-uddhavādīnāṃ tat-tat-
sad-bhāve'pi mādhurya-jñāna-pradhānaḥ | śrī-vraja-sthānaṃ tu mādhuryeka-
maya eva |

athāpy eṣāṃ prīter bhaktitvaṃ śrī-gopa-rāja-kumāratva-parama-guṇa-
prabhāvatvādinaivādara-sad-bhāvāt | tatrākrūrasya dadarśa rāmaṃ kṛṣṇaṃ
ca vraje go-dohanaṃ gatau [BhP 10.28.28] ity ādi līlāyām anubhūta-tādṛśa-
mādhuryasyāpi yamunā-hrade dṛṣṭena tad-aiśvarya-viśeṣeṇaiva camatkāra-
paripoṣāt tat-pradhānatvaṃ vyaktam | śrīmad-uddhavasya mādhurya-
pradhānatvaṃ (page 106) tu śrī-gokula-vāsi-bhāgya-ślāghāyāṃ sphuṭam eva
vyaktam | ataeva tādṛśasyāpi tasyaivaṃ svecchā-maya-nara-līlā-
mādhuryāveśaḥ smaryamāṇo mama tad-viyoga-khedaṃ vardhayatīti
bhagavad-antardhānānantaram uddhavaḥ svayam āha-

māṃ khedayaty etad ajasya janma-
viḍambanaṃ yad vasudeva-gehe |
vraje ca vāso 'ri-bhayād iva svayaṃ
purād vyavātsīd yad-ananta-vīryaḥ || [BhP 3.2.16] iti |

[209]

ataeva ślāghitaṃ yan-martya-līlaupāyikam [BhP 3.2.12] iti | agre parama-
madhuratvena tāṃ līlām api varṇayati-

vasudevasya devakyāṃ jāto bhojendra-bandhane |
cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ ||
tato nanda-vrajam itaḥ pitrā kaṃsād vibibhyatā |
ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat ||
parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ |
yamunopavane kūjad- dvija-saṅkulitāṅghripe ||
kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām |
rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ || [BhP 3.2.25-28] ity ādi |

rudann iva hasann iti janany-ādy-agre kaumāra-ceṣṭā-viśeṣaḥ ||

|| 3.2 || śrīmān uddhavaḥ || 208-209 ||

[210]

atha śrī-vraja-sthānāṃ mādhurya-jñānaika-mayatvam āha-

pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ |
apare hata-pāpmāno vyajanaiḥ samavījayan || [BhP 10.15.18]

mahātmāno mahā-guṇa-gaṇa-guṇitasya hata-pāpmāno na tu vayam iva
tādṛśa-bhāgyāntarāya-lakṣaṇa-pāpa-yuktā iti śrī-śukadevasya dainyoktis tat-
spṛhātiśayaṃ vyañjayati |

|| 10.15 || śrī-śukaḥ || 210 ||

[211]

tathā hantāyam adrir abalā hari-dāsa-varyaḥ [BhP 10.21.18] ity ādi |
spaṣṭam ||

|| 10.21 || śrī-gopyaḥ || 211 ||

[212]

tad etad-vibhāvādi-sthāyy anta-saṃvalana-camatkārātmako raso jñeyaḥ | sa ca
pūrvavat prathmāprāpty-ātmako yathā-

apy adya viṣṇor manujatvam īyuṣo
bhārāvatārāya bhuvo nijecchayā |
lāvaṇya-dhāmno bhavitopalambhanaṃ
mahyaṃ na na syāt phalam añjasā dṛśaḥ || [BhP 10.38.10]

spaṣṭam |

|| 10.38 || śrī-akrūraḥ || 212 ||

[213]

tad-anantara-prāpti-lakṣaṇa-siddhy-ātmako, yathā-

bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ |
pulakācitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa || [BhP 10.38.25]

svākhyāne akrūro'haṃ namaskaromi ity etal-lakṣaṇe |
|| 10.38 || śrī-śukaḥ || 213 ||

[214]

atha bhagavad-antardhānāntaraṃ viyogātmako yathā -

iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām |
prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ ||
yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ |
tan naicchad racayan yasya saparyāṃ bāla-līlayā ||
sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ |
pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādāv anusmaran || [BhP 3.2.1-3]

bhāgavataḥ śrīmān uddhavaḥ | kṣātrā vidureṇa | jarasaṃ varṣāṇāṃ
pañcaviṃśaty-uttara-śatasya tādṛśānāṃ prākaṭya-maryādā-kālasyāntimaṃ
bhāgam ity eva vivakṣitaṃ na tu jīrṇatvam | (page 107) śrī-kṛṣṇa-savayasas
tasyāpi tadvan nitya-vayasatvena śrī-kṛṣṇa-sandarbhe sthāpitatvāt
noddhavo'ṇv api man-nyūnaḥ [BhP 3.4.31] iti śrī-bhagavad-vākya-
vaiśiṣṭhyāt | tatra pravayaso'py āsan yuvāno'timahaujasa [BhP 10.45.19] ity
ādinā kaimutyāc ca ||

|| 3.2 || śrī-śukaḥ || 214 ||

[215]

atra kṛṣṇa-dyumaṇi-nimloce [BhP 3.2.7] ity ādau durbhago bata loko'yam [BhP
3.2.8] ity ādiṣu cātmātmīya-vigarhādi-lakṣaṇo vilāpaś ca jñeyaḥ | atha
viyogānantara-yoga-lakṣaṇa-tuṣṭy-ātmaka udāhāryaḥ | tatra sākṣātkāra-
tulya-sphūrtātmako yathā tad-anantaram eva śrīmad-uddhavasya-

sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam |
tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ || [BhP 3.2.4] ity ādi |

spaṣṭam |
|| 3.2 || śrī-śukaḥ || 215 ||

[216]

evam eva vraje tad-viraha-duḥkha-magne kṛpayā vyavahāra-rakṣārthaṃ
keṣucid avyavacchedenaiva sphuratīty ata eva śrīmad-uddhava-praveśe
keṣāṃcit sukham api varṇitam | vāsitārthe'bhiyuddhadbhiḥ [BhP 10.46.9] ity
ādibhiś ca | tāṃ dīpa-dīptair maṇibhir virejuḥ [BhP 10.46.45] ity ādinā ca |
ataeva śrī-bhagavatāpi prāyaḥ pitarau preyasīś caivoddiśya sandiṣṭam
gacchoddhava vrajaṃ saumya [BhP 10.46.3] ity ādinā | pitrādīnāṃ tu sarvatra
duḥkha-mātra-sphuraṇād anyeṣāṃ sukham api nānubhava-padavīm ārohati |

api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn |
gopān vrajaṃ cātma-nāthaṃ gāvo vṛndāvanaṃ girim || [BhP 10.46.18]

ity ādi śrī-vrajeśvara-vacanāt | tatra śrīmad-uddhava-vāse tu prāyaḥ
sarveṣām api tādṛśīṃ sphūrtiṃ varṇayati-

uvāsa katicin māsān gopīnāṃ vinudan śucaḥ |
kṛṣṇa-līlā-kathāṃ gāyan ramayām āsa gokulam ||
yāvanty ahāni nandasya vraje 'vātsīt sa uddhavaḥ |
vrajaukasāṃ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā ||
sarid-vana-giri-droṇīr vīkṣan kusumutān drumān |
kṛṣṇaṃ saṃsmārayan reme hari-dāso vrajaukasām || [BhP 10.47.54-56]

saṃsārayan sphorayann ity arthaḥ | ataeva vinudan śuca ity ādikam uktam |

|| 10.47 || śrī-śukaḥ || 216 ||

[217]

atha sākṣātkāra-lakṣaṇa-tuṣṭy-ātmakaṃ śrīmad-uddhavasyāha-

tatas tam antar hṛdi sanniveśya
gato mahā-bhāgavato viśālām |
yathopadiṣṭāṃ jagad-eka-bandhunā
tapaḥ samāsthāya harer agād gatim || [BhP 11.29.47]

(page 108)

gamyate iti gatiḥ | yathopadiṣṭāṃ gatim ity asya tṛtīyānusāreṇāyam arthaḥ |
pūrvaṃ tatra taṃ prati śrī-bhagavatā vedāham antramanasīpsitaṃ te dadāmi
yat tad dūra-vāpam anyaiḥ [BhP 3.4.11] ity anena tad-abhīpsitaṃ dātuṃ
pratiśrutam | tvad-īpsita-pūrty-arthaṃ yad-anyair duravāpaṃ tad dadāmīty
arthaḥ | tac ca deyaṃ purā mayā proktam ajāya nābhā [BhP 3.4.13] ity ādinā
saṅkṣepa-bhāgavata-rūpam ity uddiṣṭam |

atha tādṛśa-tat-pratiśruta-śravaṇena paramotsukatayā parama-nijābhīpsitam
asau svayam eva niveditavān--

ko nv īśa te pāda-saroja-bhājāṃ
sudurlabho 'rtheṣu caturṣv apīha |
tathāpi nāhaṃ pravṛṇomi bhūman
bhavat-padāmbhoja-niṣevaṇotsukaḥ || [BhP 3.4.15] ity anena |

athāgantukaṃ nija-moha-viśeṣaṃ ca niveditavān-karmāṇy anīhasya
bhavo'bhavaya [BhP 3.4.16] ity ādibhyām | tac ca sākṣāt-tad-upadeśa-balena
prāyaḥ para-pratyāyanārtham eva jñeyam noddhavo'ṇv api man-nyūnaḥ [BhP
3.4.31] ity ādeḥ |

atha tat-tad-arthopayuktatyā bhagavad-uddiṣṭārtham api prārthitavān |
jñānaṃ paraṃ svātma-rahaḥ prakāśaṃ provāca kasmai [BhP 3.4.18] ity ādinā |
tatra yad vṛjinaṃ tarema iti vṛjinaṃ tādṛśa-sevā-viraha-duḥkham | tādṛśa-loka-
moha-duḥkhaṃ ca | tat taraṇasya tad-rahasya-jñānādhīnatvād iti bhāvaḥ |
tataś ca mad-abhīṣṭaṃ śrī-bhagavān api sampāditavān iti śrī-viduraṃ prati
kathitaṃ śrīmad-uddhavena svayam eva -

ity āvedita-hārdāya mahyaṃ sa bhagavān paraḥ |
ādideśāravindākṣa ātmanaḥ paramāṃ sthitim || [BhP 3.4.19] iti |

dvitīye brahmaṇe'pi parama-vaikuṇṭhaṃ darśayatā tenātmanaḥ parama-
bhagavattā-rūpā sthitir darśitā | sā ca śrī-dvārakā-vaibhava-rūpeti śrī-
bhagavat-sandarbhe sthāpitam asti | saṅkṣepa-śrī-bhāgavata-rūpayā catuḥ-
ślokyā ca | tasya tādṛśatve'pi vicitra-līlā-bhakta-paravaśatva-rūpāsāv iti
tatraiva bodhitam |tatas tad-anubhavenobhayatrāpi śrīmad-uddhavasya
dhairyaṃ jātam iti tat-tad-upayogaḥ | tataś ca tām eva tad-upadiṣṭāṃ gatiṃ
jagāmety arthaḥ | tathaivopddiṣṭam ante taṃ praty ekādaśe -

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe |
yāvān artho nṛṇāṃ tāta tāvāṃs te 'haṃ catur-vidhaḥ || [BhP 11.29.33] iti |

tasya śrī-kṛṣṇa-rūpā gatiś ceyaṃ śrī-śuka-dvārā śrī-bhāgavata-pracārāt
pūrvam eva jñeyā | sva-jñāna-pracārārtham eva hi so'yaṃ pṛthivyāṃ rakṣitaḥ |
tad-anantaraṃ caritārthatvāt na prayojanam iti | kintu kāma-vyūhena śrīmad-
vraje'py asya tat-prāptir jñeyā | āsām aho caraṇa-reṇu-juṣām ahaṃ syām [BhP
10.47.61] iti dṛḍha-manorathāvagamāt |
|| 11.29 || śrī-śukaḥ || 217 ||

[218]

atha praśraya-bhakti-mayo rasaḥ | tatrālambano lālakatvena sphuran praśraya-
bhakti-viṣayaḥ śrī-kṛṣṇaś ca pūrvavat parameśvarākāraḥ śrīman-narākāraś
ceti dvividhāvirbhāvaḥ | tat-tad-āśrayatvena ca lālyāś ca trividhāḥ | tatra
parameśvarākārāśrayā brahmādayaḥ | śrīman-narākārāśrayāḥ śrī-
daśākṣara-dhyāna-darśita-śrī-gokula-pṛthukāḥ | ubhayāśrayāḥ śrī-
dvārakā-janmānaḥ | te (page 109) ca sarve yathāyathaṃ putrānuja-
bhrātuṣputrādayaḥ | tatra putrāḥ kecid guṇataḥ kecid ākārataḥ kecid
ubhayataś ca tad-anuhāri-prāyāḥ | tatra guṇānuhāritvam āha--

ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābalāḥ |
ajījanann anavamān pituḥ sarvātma-sampadā || [BhP 10.61.1]

[219]

tatra sāmbādīnāṃ śrī-kṛṣṇa-ślāghita-guṇatvam āha -- jāmbavatyāḥ sutā hy
ete sāmbādyāḥ pitṛ-sammatāḥ [BhP 10.61.12] iti |

[220]
ataḥ śrī-sāmbasyaikādaśādo śrutam anyathā-ceṣṭitaṃ śrī-kṛṣṇasya
maryādā-darśaka-tat-tal-līlecchayaiva | tatra śrī-rukmiṇī-putrās tu teṣv api
śreṣṭhā ity āha-pradyuma-pramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ [BhP
10.61.9] iti | atra punar uktir eva śraiṣṭhya-bodhikā |

|| 10.61 || śrī-śukaḥ || 218-220 ||

[221]

tatra śrī-pradyumnasyātiśayam āha-

kathaṃ tv anena samprāptaṃ sārūpyaṃ śārṅga-dhanvanaḥ |
ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ || [BhP 10.55.33]

spaṣṭam |

|| 10.55 || śrī-rukmiṇī || 221 ||

[222]

kiṃ ca-

yaṃ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
tan-mātaro yad abhajan raha-rūṭha-bhāvāḥ |
citraṃ na tat khalu ramāspada-bimba-bimbe
kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ || [BhP 10.55.40]

yaṃ pradyumnaṃ tan-mātaro muhur abhajan draṣṭum āgatāḥ punar lajjayā
raha ekānta-deśaṃ ca abhajan nililyur ity arthaḥ | tad evaṃ yad abhajan tat
khalu ramāspada-bimbasya lakṣmī-vilāsa-bhumi-murter bimbe pratimūrtau
tasmin na citram | bālakasya pitṛ-sādṛśye mātṝṇāṃ vātsalyoddīpti-
sambhavāt | tatra yac ca rahaḥ abhajan tad api na citram ity āha pitṛ-svarūpa-
nijeśa-bhāvāḥ | tad-anantaraṃ pituḥ śrī-kṛṣṇasya sa-rūpeṇa sārūpyātiśayena
nijeśasya ātmīya-prabhu-mātra-buddhyāvagatasya na tu ramaṇa-
buddhyāvagatasya śrī-kṛṣṇasya bhāvaḥ sphūrtir yāsu tāḥ | tato lajjā-hetukaṃ
raho-bhajana-lakṣaṇaṃ palāyanam apy ucitam eveti bhāvaḥ | tathoktam etat
prāg eva - taṃ dṛṣṭvā jalada-śyāmam [BhP 10.55.27] ity ādau kṛṣṇaṃ matvā
striyo hrītā nililyus tatra tatra ha [BhP 10.55.28] iti | tatra prabhutva-mātra-
sphūrtau hetuḥ rūḍha-bhāvāḥ rūḍhaḥ śrī-kṛṣṇe baddha-mūlaḥ bhāvaḥ
kāntābhāvo yāsāṃ tāḥ | kadācid anyatra cetane tat-sādṛśyātiśayeneśvara-
bhāvaḥ sphuratu nāma ramaṇa-bhāvas tu na sarvethety arthaḥ | śrī-
rukmiṇyās tat-sadṛśa-vatsalāyā anyasyāś ceśvara-bhāvo'pi nodayate kintu
sarvathā putra-bhāva eva tat-sārūpyeṇoddīptaḥ syāt | yathoktaṃ śrī-rukmiṇī-
devyaiva kathaṃ tv anena samprāptam [BhP 10.55.33] ity ādy-anantaraṃ -

sa eva vā bhaven nūnaṃ yo me garbhe dhṛto 'rbhakaḥ |
amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ || [BhP 10.55.34]
tad evaṃ tāsām api yatra ramāspada-bimba-bimbatvena tādṛśī bhrāntis tatra
parama-mohane ramāspada-bimbasyaivāprākṛta-kāma-rūpāṃśe jagad-gata-
nijāṃśena smare smaraṇa-pathaṃ gatvāpi kṣobhake samprati tu svayam
evākṣa-viṣayatāṃ prāpte sati anya-nāryaḥ kim uta sṛṣṭvaiva mohaṃ prāptam
uictā ity arthaḥ |

|| 10.55 || śrī-śukaḥ || 222 ||

(page 110)

atha uddīpanāḥ | guṇāḥ sva-viṣayaka-śrī-kṛṣṇa-vātsalya-smita-prekṣādayaḥ |
tayā tasya kīrti-buddhi-balādīnāṃ parama-mahattvaṃ ca tathā jāti-
kriyādayo'pi yathā-yogam agantavyāḥ |

atha anubhāvāḥ | bālye muhus taṃ prati mṛdu-vācā svaira-praśna-
prārthanādikam | tad-aṅguli-bāhv-ādy-ālambanena sthitiḥ | tad-
utsaṅgopaveśaḥ | tat-tāmbula-carvita-dānam ity ādyāḥ | anyadā tad-ājñā-
pratipālana-tac-ceṣṭānusaraṇa-svairatā-vimokṣādayaḥ | ubhayatra tad-
anugatiḥ |

sāttvikāś ca sarve | atha vyabhicāriṇaḥ pūrvoktā eva | atha sthāyī ca
praśraya-bhakty-ākhyaḥ | tatra bālye'tilālyatābhimānamayatvena praśraya-
bījasya dainyāṃśasya sad-bhāgāt tad-ākhyatvam | tatra bālyodāharaṇam
avagantavyam | anyadīyaṃ yathā-niśamya preṣṭham āyāntam [BhP 1.11.16]
ity ādau |

pradyumnaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ |
praharṣa-vegocchaśita-śayanāsana-bhojanāḥ ||
vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ |
śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ |
pratyujjagmū rathair hṛṣṭāḥ praṇayāgata-sādhvasāḥ || [BhP 1.11.19]

praṇayo'tra bhakti-viśeṣaḥ |

|| 1.11 || śrī-sutaḥ || 223 ||

[224]

evam atra vibhāvādi-saṃvalanātmake praśraya-bhakti-maye rase pūrvavad
yogādayo'pi bhedā jñeyāḥ | iti bhaktimayo rasaḥ |

atha vātsalya-mayo vatsalākhyo rasaḥ | tatrālambanaḥ lālyatvena sphuran
vātsalya-viṣayaḥ śrī-kṛṣṇas tad-ādhārās tat-pitrādi-rūpā guravaś ca | tatra
śrī-kṛṣṇaḥ śrīman-narākāra eva | atha guravaḥ | tatra bhakty-ādi-miśrāḥ
śrī-vasudeva-devakī-kuntī-prabhṛtayaḥ | śuddhās tu śrī-yaśodā-nanda-tat-
savayo-ballavī-ballava-prabhṛtayaḥ | svābhāvikaṃ caiṣāṃ vātsalyopayogi
vaiduṣyaṃ --

gopyaḥ saṃspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak |
nyasyātmany atha bālasya bīja-nyāsam akurvata || [BhP 10.6.21] ity ādibhiḥ
spaṣṭam |

athoddīpaneṣu guṇāḥ | tatra prathamatas tasya tadīya-lālya-bhāvam āha-

tāṃ stanya-kāma āsādya mathnantīṃ jananīṃ hariḥ |
gṛhītvā dadhi-manthānaṃ nyaṣedhat prītim āvahan || [BhP 10.9.4]

spaṣṭam |
|| 10.9 || śrī-śukaḥ || 224 ||

[225]

evam-
uvāca pitarāv etya sāgrajaḥ sātvatarṣabhaḥ |
praśrayāvanataḥ prīṇann amba tāteti sādaram || [BhP 10.45.2] ity ādi |

iti māyā-manuṣyasya [BhP 10.45.10] ity ādy-antam | pitarau śrī-devakī-
vasudevau | prīṇan prīṇayan |

|| 10.45 || śrī-śukaḥ || 225 ||

[226]

atha śaiśava-cāpalyam āha-

śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ
krīḍā-parāv aticalau sva-sutau niṣeddhum |
gṛhyāṇi kartum api yatra na taj-jananyau
śekāta āpatur alaṃ manaso 'navasthām || [BhP 10.8.25]

[227]

tathā -

kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāra-cāpalam |
śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ || [BhP 10.8.28]

vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādi |

[228]

gopyaś cemāḥ śrī-vrajeśvaryāḥ sva-vayasaḥ sambandhinyaḥ śrī-kṛṣṇasyaiva
prauḍha-bhrātṛjāyāś ca | anyadā praśrayo lajjā priyaṃvadatvaṃ sāralyaṃ
dātṛtvam ity ādayaḥ | tatrādyodāharaṇaṃ kurukṣetra-yātrāyāṃ kṛṣṇa-rāmau
pariṣvajya pitarāv abhivādya ca [BhP 10.82.34] ity ādikam | (page 111)

ato bālatvena matatvād indra-makha-prasaṅge prāgalbhyam api teṣāṃ
sukhadam | kāntvayava-vayasāṃ saundaryaṃ sarva-sal-lakṣaṇatvaṃ pūrṇa-
kaiśora-paryantaṃ vṛddhir ity ādayas tu sarvadaiva | tatrāntyā yathā-

kālena vrajatālpena gokule rāma-keśavau |
jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ || [BhP 10.8.21] ity ādi |

[229]

tathā-

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule |
aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā || [BhP 10.8.26]

spaṣṭam |
|| 10.8 || saḥ || 226-229 ||

[230]

jātis tu pūrvoktā | kriyāś ca janma-bālya-krīḍādayaḥ | tatra nandas tv ātmaja
utpannaḥ [BhP 10.5.1] ity ādinā janma darśitam | bālya-krīḍām āha-

tāv aṅghri-yugmam anukṛṣya sarīsṛpantau
ghoṣa-praghoṣa-ruciraṃ vraja-kardameṣu |
tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṃ
mugdha-prabhītavad upeyatur anti mātroḥ || [BhP 10.8.22] ity ādi |

yarhy aṅganā-darśanīya-kumāra-līlāv
antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ |
vatsair itas tata ubhāv anukṛṣyamāṇau
prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ || [BhP 10.8.24]

spaṣṭam |

|| 10.8 || saḥ || 231 ||

[232]

ādi-grahaṇāt paugaṇḍādau mālyamānanādayo jñeyāḥ | atha dravyāṇi ca tat-
krīḍā-bhāṇḍa-vasanādīni | kālāś ca taj-janma-dinādayaḥ | tatra janma-dinaṃ
yathā-

kadācid autthānika-kautukāplave
janmarkṣa-yoge samaveta-yoṣitām |
vāditra-gīta-dvija-mantra-vācakaiś
cakāra sūnor abhiṣecanaṃ satī || [BhP 10.4.7] ity ādi |

spaṣṭam |
|| 10.8 || saḥ || 232 ||

[233]

athānubhāveṣūdbhāsvarāḥ | tatra lālanam-

tayor yaśodā-rohiṇyau putrayoḥ putra-vatsale |
yathā-kāmaṃ yathā-kālaṃ vyadhattāṃ paramāśiṣaḥ ||
gatādhvāna-śramau tatra majjanonmardanādibhiḥ |
nīvīṃ vasitvā rucirāṃ divya-srag-gandha-maṇḍitau ||
janany-upahṛtaṃ prāśya svādv annam upalālitau |
saṃviśya vara-śayyāyāṃ sukhaṃ suṣupatur vraje || [BhP 10.15.44-46]

spaṣṭam |
|| 10.8 || saḥ || 233 ||

[234]

śiro-ghrāṇam |

nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ |
mūrdhny upāghrāya paramāṃ mudaṃ lebhe kurūdvaha || [BhP 10.6.43]

spaṣṭam |

|| 10.6 || saḥ || 234 ||

[235]

āśīrvādaḥ -

tā āśiṣaḥ prayuñjānāś ciraṃ jīveti bālake |
haridrācūrṇa-tailādbhiḥ siñcantyo'janam ujjaguḥ || [BhP 10.52.15]

spaṣṭam |
|| 10.15 || saḥ || 235 ||

[236]

hitopadeśa-dānam |
kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba |
alaṃ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka || [BhP 10.11.15] ity ādi |

spaṣṭam |

|| 10.11 || śrī-vrajeśvarī śrī-kṛṣṇam || 236 ||

[237]

idam akhilaṃ sādhāraṇa-vatsalānām api syāt | pitros tu viśeṣataḥ | tatra hita-
pravartanārtha-tarjanādikaṃ yathā-

ekadā krīḍamānās te rāmādyā gopa-dārakāḥ |
kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan || (page 112)
sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī |
yaśodā bhaya-sambhrānta- prekṣaṇākṣam abhāṣata ||
kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ |
vadanti tāvakā hy ete kumārās te 'grajo 'py ayam || [BhP 10.8.32-34]

spaṣṭam |

|| 10.8 || saḥ || 237 ||

[238]

yadā ca dadhi-maṇḍa-bhājana-bhedanādi-cāpalyānantaraṃ -

kṛtāgasaṃ taṃ prarudantam akṣiṇī
kaṣantam añjan-maṣiṇī sva-pāṇinā |
udvīkṣamāṇaṃ bhaya-vihvalekṣaṇaṃ
haste gṛhītvā bhiṣayanty avāgurat ||

tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhaka-vatsalā |
iyeṣa kila taṃ baddhuṃ dāmnātad-vīrya-kovidā || [BhP 10.9.11-12]

spaṣṭam |

|| 10.9 || saḥ || 238 ||

[239]

atha tarjana-visvādauṣadha-pāyanādivat-tadātva-bhavaṃ tat-sukham apy
atikramyāyātibhadrāyaitat samṛddhaye ceṣṭā yathā-

tam aṅkam ārūḍham apāyayat stanaṃ
sneha-snutaṃ sa-smitam īkṣatī mukham |
atṛptam utsṛjya javena sā yayāv
utsicyamāne payasi tv adhiśrite || [BhP 10.9.5]

yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte [BhP 10.14.35] ity
anena kaimutya-prāptes tad-gṛha-sampatti-sampādana-prayatnas tu sutarām
eva tadāyati-samṛddhy-artha eva | tatra gopa-jātīnāṃ saty api mahā-sampatty-
antare tat-kāraṇe ca dugdha-hetuka-sampatty-artham evva mahān āgrahaḥ
svābhāvikaḥ | tasmād āyatīyatat-sampatti-vardhanārthaṃ dugdha-rakṣāyām
autsukhyam idaṃ vātsalya-vilasitam eva sat vātsalyaṃ puṣṇāti samudram iva
taraṅga-saṅghaḥ | atra tasyā hṛḍayam īdṛśam ayaṃ sampatti-rakṣāṃ na
jānāti | tataḥ samprati mad-eka-kartavyāsāv iti | atra ca sneha-snutam iti
svābhāvika-gāḍha-snehaṃ darśayitvā tathaiva sūcitam | evaṃ tat-kṛte dadhi-
maṇḍa-bhāṇḍa-bhaṅge'pi tasyā bahir eva kopābhāso darśitaḥ | manasi tu
prabala-cāpalya-darśanena harṣa eva | yathāha-

uttārya gopī suśṛtaṃ payaḥ punaḥ
praviśya saṃdṛśya ca dadhy-amatrakam |
bhagnaṃ vilokya sva-sutasya karma taj
jahāsa taṃ cāpi na tatra paśyatī || [BhP 10.9.7]

spaṣṭam |

|| 10.9 || saḥ || 240 ||

[241]

atha duḥkhe'pi tat-prastobhanārthaṃ --

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svam ātmajam |
vilokya nandaḥ prahasad- vadano vimumoca ha || [BhP 10.11.6]

prahasad-vadanam iti tu pāṭhaḥ kvacit |

|| 10.11 || saḥ || 241 ||

[242]

atha duṣṭa-jīvādibhyo'niṣṭa-śaṅkhām āha--

janma te mayy asau pāpo mā vidyān madhusūdana |
samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ || [BhP 10.3.29]

spaṣṭam |

|| 10.3 || śrī-devakī || 242 ||

[243]

evaṃ śṛṅgy-agnir-daṃṣṭry-ahi-jala-dvija [BhP 10.8.15] ity ādikaṃ darśitam |

atha tac-chreyo-nibandhanā devādi-pūjā-

tais taiḥ kāmair adīnātmā yathocitam apūjayat |
viṣṇor ārādhanārthāya sva-putrasyodayāya ca || [BhP 10.5.16]

anena viṣṇuḥ prīṇātu tena ca mat-putrasyodayo bhavatv iti saṅkalpya sarvā
yathocitām apūjayad ity arthaḥ |
|| 10.5 || saḥ || 243 ||

[244]

tathānyeṣāṃ samyaṅ-nirṇīta eva prabhāve tat-kāryasya prakārāntara-
kāraṇatā-bhāvanā sambhavati | yathā-

aho batāty-adbhutam eṣa rakṣasā (page 113)
bālo nivṛttiṃ gamito 'bhyagāt punaḥ |
hiṃsraḥ sva-pāpena vihiṃsitaḥ khalaḥ
sādhuḥ samatvena bhayād vimucyate || [BhP 10.7.31] iti |

śrīmat-pitros tu samyaṅ-nirṇīte'pi sambhavati yathā śrīmatī mātā kiṃ
svapnaḥ [BhP 10.8.40] ity ādinā śrī-kṛṣṇasya viśvodarāditvaṃ svabhāvaṃ
matvāpi punas tad asambhavaṃ manvānā atho yathāvan na vitarka-gocaram
[BhP 10.8.14] ity ādinā | tac ca parameśvara-nirmitam ity aṅgīkṛtavatī |
utpātavat tan-nivṛtty-arthaṃ tac-caraṇāravindam eva śaraṇatvenāśratavatī ca |
punaś ca ahaṃ mamāsau [BhP 10.8.41] ity ādinā nija-bhāvam eva dṛḍhīkṛtya
tac-charaṇatvam evāvadhāritavatī | ahaṃ mamāsau patir eṣa me sutaḥ ity
ādikam idantā-nirdiṣṭatvena pratyakṣa-siddham eva | tathāpi yan-
māyayetthaṃ [BhP 10.8.42] etan-nānā-prakāreṇa viśvarūpa-darśanākārā
kumatiḥ | sa eveśvaro mama gatir ity arthaḥ |

yac ca itthaṃ vidita-tattvāyāṃ [BhP 10.8.43] ity ādikaṃ tad-ante śrī-śuka-
vākyaṃ tatrāpi tattvaṃ putratvam | sa īśvaraḥ [BhP 10.8.43] śrī-
kṛṣṇasyaiveśvara-rūpo ya āvirbhāva-viśeṣaḥ | yatraiva praṇatāsmi tat-padam
[BhP 10.8.41] iti tad-vākyānusandhānajam api paryavasitaṃ, sa eva vyajyate |
vaiṣṇavīm iti viśeṣaeena māyā-śabdasya śakti-mātra-vācakatvena tasyās tat-
svarūpa-śaktitvaṃ bodhyate | dayā-mātra-vācakatvena vā |

ataeva trayyā copaniṣadbhiś ca [BhP 10.8.45] ity ādinā, nāyaṃ sukhāpo
bhagavān [BhP 10.9.21] ity-ādy-antena granthena tat-praśaṃsāpi kṛtā | evam
api smarati naḥ kṛṣṇaḥ [BhP 10.46.18] ity-ādikasya, apy āyāsyati govindaḥ
[BhP 10.46.19] ity-ādikasya ca svabhāvocita-śrī-vrajeśvara-vākyasyānte loka-
rītyā tad-duḥkha-śānty-arthaṃ śrīmad-uddhavena yuvāṃ ślāghyatamau
nūnaṃ [BhP 10.46.30] ity ādinā tat-stuti-garbha-tattvopadeśe kṛte'pi tad-bhāva-
naiścalyaṃ darśitam | evaṃ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya
rājan [BhP 10.46.44] iti |

evaṃ śrī-vrajeśvarasya viyoga-duḥkha-vyañjanā-prakāreṇa śrīmad-
uddhavasya tat-sāntvanā-prakāreṇety arthaḥ | atas tad-bhāva-naiścalyam |
tattvopadeśasya vāstavam arthāntaraṃ tu śrī-kṛṣṇa-sandarbhe darśitam asti |

evaṃ kurukṣetra-yātrāyāṃ paritaḥ stuvatsv api tādṛśa-mahā0muni-goṣṭhī-
prabhṛtiṣu vikhyāyamāne'pi śrī-vasudeva-putratve śrī-vrajeśvarayos tad-
bhāva-naiścalyaṃ, yathā-

tāv ātmāsanam āropya bāhubhyāṃ parirabhya ca |
yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ || [BhP 10.82.35] iti |

ataeva manaso vṛttayo naḥ syuḥ [BhP 10.47.66] ity-ādi-dvaye śrīmad-uddhavaṃ
prati śrī-kṛṣṇaiśvarya-pratipādaka-tad-upadeśābhyupagama-vādenāpi
tathoktam | tādṛśe'pi tasmin pratijanmaiva svīyāṃ ratim eva prārthayāmaha
ity arthaḥ | eṣā teṣāṃ rati-prārthanā cānurāga-mayy eva na tu (page 114) tad-
abhāva-mayī -

taṃ nirgataṃ samāsādya nānopāyana-pāṇayaḥ |
nandādayo 'nurāgeṇa prāvocann aśru-locanāḥ || [BhP 10.47.65] ity uktatvāt |

tasmāt tadīyānurāga-yogyam eva vyākhyeyam, na tv aiśvarya-jñāna-kṛta-
bhakti-yogyam | yathā yadyapi tat-prāpti-bhāgyam asmākaṃ dūre vartate
tathāpi tadīyā ratir astu māpayātv iti kākuḥ | tādṛśa-rāgānurūpam eva
jīvāntara-sādhāraṇyenoktam - karmabhir bhrāmyamāṇānām [BhP 10.47.67]
iti |

tad evaṃ kevala-vātsalyānurūpam arthāntaraṃ ca sidhyati, yataḥ pāda-śabda-
prayogo vātsalye'pi samprati prāpty-asambhāvanāmayāt dūra-deśa-viyogād
dainyena yuktaḥ | tathaiva hi citreketoḥ karuṇa-rase dṛṣṭam asti | tat-
prahvaṇaś ca tat-kartṛkaṃ prahvaṇaṃ namaskāra ity arthaḥ | pūrvavad īśvara-
śabdaś ca lālanayaiva prayuktaḥ | loke'pi tādṛg-ukti-darśanād iti | ity ādayaḥ
udbhāsvarāḥ |

atha sāttvikāś ca pūrvavad aṣṭau | mātus tu nava, stanya-srava-sahitatvāt |
atha sañcāriṇo'py atra prasiddhā eva | te ca sākṣāc chrī-kṛṣṇa-kṛta-līlā-jātās
tal-līlā-śakti-kṛtaiśvarya-maya-līlā-jātāś ca jñeyāḥ | krameṇa yathā--
kasmān mṛdam adāntātman [BhP 10.8.34] ity ādāv amarṣaḥ | sā tatra dadṛśe
viśvaṃ [BhP 10.8.37] ity ādau vismayaḥ śaṅkā cety ādi |

atha vātsalyākhyaḥ sthāyī | sa yathā-
tan-mātarau nija-sutau ghṛṇayā snuvantyau
paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām
dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya
mugdha-smitālpa-daśanaṃ yayatuḥ pramodam || [BhP 10.8.23]

tayoḥ śrī-kṛṣṇa-rāmayor mātarau | ghṛṇayā kṛpayā ||

|| 10.8 || śrī-śukaḥ || 244 ||

[245]

tad evaṃ vibhāvādi-saṃvalana-camatkārātmako vatsala-rasaḥ | tasya ca
prathama-prāpti-mayo bhedo yathā-

gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam |
ātmānaṃ bhūṣayāṃ cakrur vastrākalpāñjanādibhiḥ || [BhP 10.5.9] ity ādi |

spaṣṭam |

|| 10.5 || saḥ || 245 ||
[246]

atha ca tad-anantara-prāpti-lakṣaṇa-siddhy-ātmako, yathā sa āśiṣaḥ [BhP
10.5.12] ity ādau | atha viyogātmako, yathā-

iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ |
aty-utkaṇṭho 'bhavat tūṣṇīṃ prema-prasara-vihvalaḥ ||
yaśodā varṇyamānāni putrasya caritāni ca |
śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā || [BhP 10.46.27-28]

spaṣṭam |

|| 10.46 || saḥ || 246 ||

[247]

atha tad-anantara-tuṣṭy-ātmako yathā tāv ātmāsannam āropya [BhP 10.82.35]
ity ādau | yathā ca tatraiva-

nandas tu sakhyuḥ priya-kṛt premṇā govinda-rāmayoḥ |
adya śva iti māsāṃs trīn yadubhir mānito 'vasat || [BhP 10.84.66]

govinda-rāmayoḥ premṇā hetunā māṃsāṃs trīn avasat | tac ca māsa-trayam
adya śva iti kṛtvā avasad ity arthaḥ | atyanta-paramānandena tatra dina-
dvayam ivāvasad ity arthaḥ | kathambhūtaḥ sann avasat | sakhyuḥ śrī-
vasudevasya priya-kṛd eva san tad-agre śrī-kṛṣṇaṃ prati sva-putra-
bhāvāprakaṭanena vyavaharaṃs tasya vraja-nayanāgrahaṃ sākṣān na kurvann
ity arthaḥ | tathā yadubhir mānitaś cāvasad iti |

[248]
tad-anantaram api punar viyogātmako yathā-

tataḥ kāmaiḥ pūryamāṇaḥ sa-vrajaḥ saha-bāndhavaḥ |
parārdhyābharaṇa-kṣauma- nānānarghya-paricchadaiḥ ||
vasudevograsenābhyāṃ kṛṣṇoddhava-(page 115) balādibhiḥ |
dattam ādāya pāribarhaṃ yāpito yadubhir yayau ||
nando gopāś ca gopyaś ca govinda-caraṇāmbuje |
manaḥ kṣiptaṃ punar hartum anīśā mathurāṃ yayuḥ || [BhP 10.84.67-69]

kāmaiḥ śrī-kṛṣṇa-vrajāgamanādi śrī-kṛṣṇa-vrajāgamanādi-rūpair
abhilāṣair nibhṛtaṃ śrī-kṛṣṇena pūryamāṇaḥ tad-aṅgīkāreṇa santoṣyamāṇa
ity arthaḥ | śrī-rāma-vrajāgamane tān uddiśya kṛṣṇe kamala-patrākṣe
sannyastākhila-rādhasaḥ [BhP 10.65.6] iti śrī-śukokteḥ | tatraiva kṛṣṇe kṛṣṇa-
prāpty-arthaṃ kamala-patrākṣe sannyastākhila-rādhasas tyakta-sarva-viṣayā
iti ṭīkoktiḥ | tataḥ śrī-vasudevādibhiḥ kartṛbhiḥ parārdhyābharaṇādibhiḥ
kṛtvā dattaṃ yat pāribarhaṃ tat teṣāṃ prītimayatvenaivādāyety arthaḥ | yāpito
mahatā sainyena prasthāpitaḥ | tad-anantaraṃ teṣāṃ punar atyanta-
premāveśaṃ varṇayati nanda ity ādi | māthurān iti tatraiva tena rūpeṇaiva
kevala-sva-sambhandhitayā teṣāṃ śrī-kṛṣṇa-prāpty-āgraho darśitaḥ |

|| 10.84 || saḥ || 247-248 ||

[249]

etad-anantaraṃ yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha
suhṛd-didṛkṣayā [BhP 1.11.9] iti śrī-dvārakā-prajā-vākyānusāreṇa śrī-
kṛṣṇa-sandarbhotthāpita-pādma-gadyānusāreṇa ca nityaiva tuṣṭir
avagantavyā | iti vātsalyākhyo rasaḥ |

atha maitrīmayaḥ | tatrālambanaḥ mitratvena sphuran maitrī-viṣayaḥ śrī-
kṛṣṇas tad-āśraya-rūpāṇi tal-līlā-gatāni svotkṛṣṭa-sajātīya-bhāvāni tadīya-
mitrāṇi ca | tatra śrī-kṛṣṇaḥ kvacic caturbhujo'pi śrīman-narākāratvenaiva
pratītaḥ | yathā śrī-gītāsu śrīmad-arjunena -

tenaiva rūpeṇa caturbhujena
sahasrabāho bhava viśvamūrte [Gītā 11.46]

iti sva-prārthanānantaraṃ tad-rūpe prādurbhūte,

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || [Gītā 11.51] ity uktam |

ataeva viśva-rūpādīnāṃ tad-darśana-jāta-sādhvasādi-bhāvānāṃ ca na katham
api tad-abhīṣṭatvam |

atha tan-mitrāṇi | suhṛdaḥ sakhāyaś ca | tatra pūrvokta-lakṣaṇāḥ suhṛdaḥ
śrī-bhīmasena-draupadī-prabhṛtayaḥ | sakhāyaḥ śrīmad-arjuna-śrīdāma-
viprādayaḥ | śrīmati gokule śrīdāmādayaś ca | te ca śrī-bhāgavatādau
prasiddhāḥ | tathāgame vasudāma-kiṅkiṇy-ādayaḥ | bhaviṣyottare malla-
līlāyāṃ subhadra-maṇḍalībhadra-bhadra-vardhana-gobhaṭāḥ |
yakṣendrabhaṭaḥ ity ādyā gaṇitāḥ | gaṇānāṃ tu tenaiva sākaṃ pṛthukāḥ [BhP
10.12.2] ity uktyā eṣām api śrī-kṛṣṇa-sāmyam eva |

gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-veṣaiś ca ity ādau darśitam | gopajāti-
praticchannāḥ [BhP 10.18.11] ity ādi-padye śrī-kṛṣṇa-sandarbhe tathaiva
vyākhyātam | eṣāṃ svābhāvika-vaiduṣya-lakṣakam api dīkṣāyāḥ paśu-
saṃsthāyāḥ [BhP 10.23.8] ity ādi-padyam asti | vaidagdhyam api kvacin nṛtyatsu
bāleṣu [BhP 10.18.13] ity ādau śrī-bhagavatāpi ślāghita-guṇatvena
vyañjayiṣyate |

te ca trividhāḥ - sakhāyaḥ priyasakhāḥ priya-narma-sakhāś ca tat-tad-bhāva-
vaiśiṣṭyāt | tatra śrīdāmādayaḥ parama-mādhuryaika-maya-praṇayātiśayi-
vihāra-lālityenādhikāḥ itthaṃ satām [BhP 10.12.11] ity-ādinokteḥ | tatra śrī-
kṛṣṇasyālambanatvaṃ ca barhāpīḍaṃ naṭa-vara-vapuḥ [BhP 10.21.5] ity ādinā
varṇitam |

athoddīpaneṣu guṇāḥ abhivyakta-mitra-bhāvatā ārjavaṃ kṛtajñatvaṃ buddhiḥ
pāṇḍityaṃ pratibhā dākṣyaṃ śauryaṃ balaṃ kṣamā kāruṇyaṃ rakta-lokatvam
ity ādayaḥ | avayava-vayaḥ-saundarya-sarva-sal-lakṣaṇatvam ity ādayaś ca |
tatra sauhṛdya-maye ārjavādīnāṃ prādhānyam (page 116) sakhyamaye tu
vaidagdhya-saundaryādi-miśrāṇāṃ teṣām | tad-ubhayāśa-miśrāyāṃ maitryāṃ
tu yathā svam aṃśa-dvayam | tatrābhivyakta-tat-tad-bhāvatā śrīmad-
arjunānutāpe yathā, sakhyaṃ maitrīṃ sauhṛdaṃ ca [BhP 1.15.4] ity agre
vakṣyate | śrī-gopeṣu ca tāṃ vyanakti-

tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo 'sya bhī-bhayam |
mitrāṇy āśān mā viramate- hāneṣye vatsakān aham || [BhP 10.13.13] ity ādi |

tato vatsān adṛṣṭvaitya puline 'pi ca vatsapān |
ubhāv api vane kṛṣṇo vicikāya samantataḥ || [BhP 10.13.16] ity antam |

spasṭam |
|| 10.13 || śrī-śukaḥ || 249 ||

[250]

tathā -

te sampratīta-smṛtayaḥ samutthāya jalāntikāt |
āsan su-vismitāḥ sarve vīkṣamāṇāḥ parasparam || [BhP 10.15.52]

spasṭam |
|| 10.15 || saḥ || 250 ||

[251]

aho 'tiramyaṃ pulinaṃ vayasyāḥ [BhP 10.13.5] ity ādi | spaṣṭam |

|| 10.13 || śrī-bhagavān || 251 ||

[252]

tathā-
kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ |
vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ || [BhP 10.15.17]

spaṣṭam |

|| 10.15 || śrī-śukaḥ || 252 ||

[253]

tathā-

kunda-dāma- [BhP 10.35.20] ity ādau narma-daḥ praṇayiṇāṃ vijahāra iti |

[254]

maṇi-dharaḥ [BhP 10.35.20] ity ādau praṇayino 'nucarasya kadāṃse prakṣipan
bhujam agāyata yatra iti | spaṣṭam |

|| 10.35 || śrī-gopyaḥ || 253-254 ||

[255]

atha jātiś ca kṣatriyatvam | yatra sauhṛdamayasya prācuryam | tathā gopatvaṃ
yatra sakhyamayasya prācuryam | atha kriyāś ca sauhṛdamaye vikrānty-ādi-
pradhānāḥ | sakhya-maye tu narma-gāna-nānā-bhāṣāṃśana-gavāhvāna-
veṇu-vādyādi-kalā-bālyādy-ucita-krīḍādayaḥ | tatra narma, yathā-

bibhrad veṇuṃ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe |
vāme pāṇau masṛṇa-kavalaṃ tat-phalāny aṅgulīṣu || [BhP 10.13.11]

spaṣṭam |
|| 10.13 || saḥ || 255 ||

[256]

anyāś ca, yathā-

evaṃ vṛndāvanaṃ śrīmat kṛṣṇaḥ prīta-manāḥ paśūn |
reme sañcārayann adreḥ sarid-rodhaḥsu sānugaḥ ||
kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ |
upagīyamāna-caritaḥ pathi saṅkarṣaṇānvitaḥ || [BhP 10.15.9-10] ity ādi |

[257]

tathā-
megha-gambhīrayā vācā nāmabhir dūra-gān paśūn |
kvacid āhvayati prītyā go-gopāla-manojñayā || [BhP 10.15.13]

cakora-krauñca [BhP 10.15.14] ity ādi |

spaṣṭam |
|| 10.15 || saḥ || 257 ||

[258]

tathā-
tatropahūya gopālān kṛṣṇaḥ prāha vihāra-vit |
he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham || [BhP 10.18.19]

spaṣṭam |
|| 10.18 || saḥ || 258 ||

[259]

tathā-
barha-prasūna-nava-dhātu-vicitritāṅgaḥ
proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ |
vatsān gṛṇann anuga-gīta-pavitra-kīrtir
gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham || [BhP 10.14.47] ity ādi |

spaṣṭam |
|| 10.14 || saḥ || 259 ||
(page 117)
[260]

anena gopa-veṣaś ca darśitaḥ | gā-gopakair anuvanaṃ nayatoḥ [BhP 10.21.19]
ity ādau niryoga-pāśa-kṛta-lakṣaṇayor vicitram ity anena ca | vicitratvaṃ cātra
paṭṭa-sūtra-muktādi-mayatvenāvagantavyam | tathā barhiṇa-stavaka-dhātu-
palāśair baddha-malla-paribarha-viḍambaḥ | [BhP 10.35.6] ity ādiṣu malla-
veṣaḥ | śyāmaṃ hiraṇya-paridhiṃ ity ādau naṭa-veṣam ity anena naṭa-veṣaḥ |

mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ |
gopāḥ samāyayū rājan [BhP 10.5.8] ity anusāreṇa rāja-veṣaś ca |

eṣa tu dvārakāddau pracuraḥ | tathā tatra gokule ca
paridhānīyottarīyābhyāṃ dhārmika-gṛhastha-veṣaś cāvagantavyaḥ | eṣa eva
nīviṃ vasitvā rucirām [BhP 10.15.45] ity anena darśitaḥ | tais tair eva hi tat-tal-
līlāḥ śobhanta iti |

atha dravyāṇi ca vasana-bhūṣaṇa-śaṅkha-cakra-śṛṅga-veṇu-yaṣṭi-preṣṭha-
jana-prabhṛtīni | kālāś ca tat-tat-krīḍocitāḥ | te tu, yathā-

evaṃ vanaṃ tad varṣiṣṭhaṃ pakva-kharjūra-jambumat |
go-gopālair vṛto rantuṃ sa-balaḥ prāviśad dhariḥ || [BhP 10.20.25]

dhenavo manda-gāminya [BhP 10.20.26] ity ādi, vanaukasaḥ pramuditā [BhP
10.20.27] ity ādi, kvacid vanaspati-kroḍe [BhP 10.20.28] ity ādi, dadhy-odanaṃ
samānītaṃ [BhP 10.20.29] ity ādi, śadvalopari saṃviśya [BhP 10.20.30] ity ādi,
prāvṛṭ-śriyaṃ ca tāṃ vīkṣya [BhP 10.20.31] ity ādy-antam | spaṣṭam |

|| 10.20 || saḥ || 260 ||

[261]

evam anye'pi smartavyāḥ | athānubhāveṣūdbhāsvarāḥ | tatra sauhṛda-maye
nirupādhi-tadīya-hitānusandhāna-yuktāyuktādi-kathana-sasmita-goṣṭhī-
prabhṛtayaḥ | sakhya-maye asaṅkucita-prīti-maya-ceṣṭāḥ | tāś ca saha nānā-
krīḍā-saṅgītādi-kalābhyāsa-bhojanopaveśa-śayanādayaḥ | narma-raho-
līlākarṇana-kathādayaś ca jñeyāḥ | itthaṃ [BhP 10.1211] ity ādinā yā eva
praśastāḥ tathodāhriyante-

pravāla-barha-stabaka- srag-dhātu-kṛta-bhūṣaṇāḥ |
rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ ||
kṛṣṇasya nṛtyataḥ kecij jaguḥ kecid avādayan |
veṇu-pāṇitalaiḥ śṛṅgaiḥ praśaśaṃsur athāpare ||
gopa-jāti-praticchannā devā gopāla-rūpiṇau |
īḍire kṛṣṇa-rāmau ca naṭā iva naṭaṃ nṛpa ||
bhrāmaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ |
cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit ||
kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam |
śaśaṃsatur mahā-rāja sādhu sādhv iti vādinau
kvacid bilvaiḥ kvacid kumbhaiḥ [BhP 10.18.9-14] ity ādi | spaṣṭam |

|| 10.18 || śrī-śukaḥ || 261 ||

[262]

tathā-
kṛṣṇasya viṣvak puru-rāji-maṇḍalair
abhyānanāḥ phulla-dṛśo vrajārbhakāḥ |
sahopaviṣṭā vipine virejuś
chadā yathāmbhoruha-karṇikāyāḥ || [BhP 10.13.8]

kecid puṣpa-dalaiḥ kecid [BhP 10.13.9] ity ādi |

sarve mitho darśayantaḥ sva-sva-bhojya-ruciṃ pṛthak |
hasanto hāsayantaś cā- bhyavajahruḥ saheśvarāḥ || [BhP 10.13.10]

spaṣṭam |
|| 10.13 || saḥ || 262 ||

[263]

evam anyā api | tathā sauhṛda-sakhyayoḥ sāttvikāś conneyāḥ | tatra
sauhṛde'śrur yathā-

taṃ mātuleyaṃ parirabhya nirvṛto
bhīmaḥ smayan prema-jalākulendriyaḥ |
yamau kirīṭī ca suhṛttamaṃ mudā
pravṛddha-bāṣpāḥ parirebhire 'cyutam || [BhP 10.71.27]

(page 118) atra saty apy agrajānujatva-vyavahāre suhṛttamam ity anena tad-
aṃśasyaivollāso'bhupagataḥ |
|| 10.71 || saḥ || 263 ||

[264]

sakhye pralayo'pi, yathā-

taṃ nāgabhogaparivītam adṛṣṭaceṣṭam
ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ |
kṛṣṇe 'rpitātmasuhṛdarthakalatrakāmā
duḥkhānuśokabhayam ūḍhadhiyo nipetuḥ || [BhP 10.16.10]

spaṣṭam |
|| 10.16 || saḥ || 264 ||

[265]

evaṃ tatra tatra sañcāriṇaś conneyāḥ | yathā sauhṛde taṃ mātuleyam [BhP
10.71.27] ity ādau harṣaḥ | yathā ca sakhye kṛṣṇaṃ hradād viniṣkrāntam [BhP
10.17.13] ity ādy-anantaram-

upalabhyotthitāḥ sarve labdha-prāṇā ivāsavaḥ |
pramoda-nibhṛtātmāno gopāḥ prītyābhirebhire || [BhP 10.17.14]
spaṣṭam |
|| 10.17 || saḥ || 265 ||

[266]

atha sthāyī maitry-ākhyaḥ | sa caiśvarya-jñāna-saṅkucitaḥ śrīdāma-
viprādīnām | saṅkocitaiśvarya-jñānaḥ śrīmad-arjunādīnām | śuddhaḥ śrī-
gopa-bālānām | ataeva kadācid api na vikaroti | tathaiva śrī-rāma-
vrajāgamane samupetyātha gopālān hāsya-hasta-grahādibhiḥ [BhP 10.65.5] ity
ādika-vyavahāraḥ |

tatra sauhṛd-ākhyo bhedaḥ taṃ mātuleyaṃ parirabhya nirvṛtaḥ [BhP 10.71.27]
ity ādau jñeyaḥ | sakhyaṃ, yathā-

ekadā ratham āruhya vijayo vānara-dhvajam |
gāṇḍīvaṃ dhanur ādāya tūṇau cākṣaya-sāyakau ||
sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat |
bahu-vyāla-mṛgākīrṇaṃ prāviśat para-vīra-hā || [BhP 10.58.13-14]

kṛṣṇena sākaṃ vihartum ity anvayaḥ |

|| 10.58 || saḥ || 266 ||

[267]

yathā ca-

tenaiva sākaṃ pṛthukāḥ sahasraśaḥ
snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ |
svān svān sahasropari-saṅkhyayānvitān
vatsān puraskṛtya viniryayur mudā || [BhP 10.12.2]

eva-kāreṇa tadāsatti-rūpo'nubhāvo darśitaḥ | yathā-

yadi dūraṃ gataḥ kṛṣṇo vana-śobhekṣaṇāya tam |
ahaṃ pūrvam ahaṃ pūrvam iti saṃspṛśya remire || [BhP 10.12.6]

spaṣṭam ||

|| 10.12 || saḥ || 268 ||

[269]

yathā ca-

ūcuś ca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā |
naiko'py abhojka-bala ehītaḥ sādhu bhujyatām || [BhP 10.14.45]

spaṣṭam ||
|| 10.14 || saḥ || 269 ||

[270]

śrī-kṛṣṇa eva teṣāṃ jīvanam ity āha-

kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā rāmādayo 'rbhakāḥ |
babhūvur indriyāṇīva vinā prāṇaṃ vicetasaḥ || [BhP 10.11.49]

muktaṃ bakāsyād upalabhya bālakā
rāmādayaḥ prāṇam ivendriyo gaṇaḥ |
sthānāgataṃ taṃ parirabhya nirvṛtāḥ
praṇīya vatsān vrajam etya taj jaguḥ || [BhP 10.11.53]

spaṣṭam ||
|| 10.11 || saḥ || 270 ||

[271]

tad evaṃ vibhāvādi-saṃvalanātmako maitrīmayo rasaḥ | asya ca sauhṛdamayaḥ
sakhyamaya iti bheda-dvayaṃ tatra tatrāvagantavyam | tasya prathamāprāpty-
ātmaka-siddhy-ātmakau bhedau pūrvavad ūhyau | viyogātmako bhedo yathā-

evaṃ kṛṣṇa-sakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ | (page 119)
nānā-śaṅkāspadaṃ rūpaṃ kṛṣṇa-viśleṣa-karśitaḥ ||
śokena śuṣyad-vadana- hṛt-sarojo hata-prabhaḥ |
vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum ||
kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ |
parokṣeṇa samunnaddha- praṇayautkaṇṭhya-kātaraḥ ||
sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran |
nṛpam agrajam ity āha bāṣpa-gadgadayā girā || [BhP 1.15.1-4]

kṛṣṇo'rjunaḥ | avikalpita iti cchedaḥ | nānā-śaṅkāspadaṃ rūpam ālakṣya
vikalpita ity arthaḥ | śucaḥ śokāśrūṇi āmṛjya ca | parokṣeṇa darśaāgocareṇa
śrī-kṛṣṇena hetunā | ataevāniṣṭa-śaṅkāyā abhāvāt nātra karuṇa-
rasāvakāśaḥ | tad-abhāvaś caiṣām aiśvarya-jñāna-samudhbhāvināṃ bhavaty
eva iti | vañcito'ham [BhP 1.15.5] ity ādikaṃ vakṣyamāṇaṃ vilāpam |

[272]

atha tad-anantaraṃ tuṣṭy-ātmaka-yogo yathā-

te sādhu-kṛta-sarvārthā jñātvātyantikam ātmanaḥ |
manasā dhārayām āsur vaikuṇṭha-caraṇāmbujam ||
tad-dhyānodriktayā bhaktyā viśuddha-dhiṣaṇāḥ pare |
tasmin nārāyaṇa-pade ekānta-matayo gatim ||
avāpur duravāpāṃ te asadbhir viṣayātmabhiḥ |
vidhūta-kalmaṣā sthānaṃ virajenātmanaiva hi || [BhP 1.15.46-48]

te pāṇḍavāḥ sādhu yathā styāt tathā kṛta-sarvārthā vaśīkṛta-dharmārtha-
kāma-mokṣā api vaikuṇṭhasya śrī-kṛṣṇasya caraṇāmbujam eva ātyantikaṃ
parama-puruṣārthaṃ jñātvā tad eva manasā dhārayāmāsuḥ | nārāyaṇaḥ śrī-
kṛṣṇaḥ | pūrṇa-gatim eva viśinaṣṭi | vidhūta-kalmasaṃ yadāsthānaṃ nitya-
śrī-kṛṣṇa-prakāśāspadaṃ tadīyā sabhā | ātmanā sva-śarīreṇaiva | tatra
hetuḥ virajenāprākṛtena | hi-śabdo'sambhāvanā-nivṛtty-arthaḥ |
[273]

tathā-
draupadī ca tadājñāya patīnām anapekṣatām |
vāsudeve bhagavati hy ekānta-matir āpa tam || [BhP 1.15.50]

ātmnānaṃ prati anapekṣamāṇānām | tat kṛṣṇa-saṅgamanam ājñāya samyag
jñātvā | vāsudeve śrī-vasudeva-nandane | hi prasiddhau | tasminn ekānta-
matis tam eva prāptavatī |

|| 1.15 || śrī-sūtaḥ || 271-273 ||

[274]

śrī-vraja-kumārāṇāṃ deśāntara-viyogātmaodāharaṇaṃ tad-anantara-tuṣṭy-
ātmodāharaṇaṃ ca vatsalānusāreṇaiva jñeyam | iti maītrīmayo rasaḥ ||

atha ujjvalaḥ | atrālambanaḥ kāntatvena sphuran kānta-bhāva-viṣayaḥ śrī-
kṛṣṇaḥ | tad-ādhāraāḥ sajātīya-bhāvās tadīya-parama-vallabhāś ca | tatra
śrī-kṛṣṇo yathā-

śrutvā guṇān bhuvana-sundara śṛṇvatāṃ te
nirviśya karṇa-vivarair harato 'ṅga-tāpam |
rūpaṃ dṛśāṃ dṛśimatām akhilārtha-lābhaṃ
tvayy acyutāviśati cittam apatrapaṃ me || [BhP 10.52.37]

spaṣṭam |
|| śrī-rukmiṇī || 274 ||

[275]

yathā ca-

tāsām āvirabhūc chauriḥ smayamānamukhāmbujaḥ |
pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ || [BhP 10.32.2]

|| 10.32 || śrī-śukaḥ || 275 ||

[276]

atha tad-vallabhāsu sāmānyā sairindhrī kūrma-purāṇoktāḥ kailāsa-vāsinyaś
ca | tatra pūrvoktā (page 120) yathā-

saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram |
aṅga-rāgārpaṇenāho durbhagedam ayācata || [BhP 10.48.8] iti darśitā |

pūrvaṃ tādṛśa-durbhagāpi aṅga-rāgārpaṇa-mātra-lakṣaṇena bhajanena taṃ
prāpya | aho āścaryam | tena hetunā idaṃ sahoṣyatām [BhP 10.48.9] ity ādi-
lakṣaṇam api ayācata yācituṃ yogyābhūt | taṃ kathambhūtam api | kevalaḥ
śuddha-premavāṃs tasya bhāvaḥ kaivalyaṃ, tatraiva nāthaṃ vallabham api |
ato'syā ātma-tarpaṇaika-tātparyāyāḥ sampraty api śrī-vraja-devy-ādi-vac
chuddha-premābhāvo darśitaḥ |

svīyāḥ śrī-rukmiṇy-ādayaḥ | yā evoddiśya stauti--

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ |
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.90.27]

spaṣṭam |

|| 10.90 || śrī-śukaḥ || 276 ||

[277]

tathā-
itthaṃ ramā-patim avāpya patiṃ striyas tā
brahmādayo 'pi na viduḥ padavīṃ yadīyām |
bhejur mudāviratam edhitayānurāga-
hāsāvaloka-nava-saṅgama-lālasādyam ||
pratyudgamāsana-varārhaṇa-pāda-śauca-
tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ |
keśa-prasāra-śayana-snapanopahāryair
dāsī-śatā api vibhor vidadhuḥ sma dāsyam || [BhP 10.61.5-6]

ataeva ye māṃ bhajanti dāmpatyā [BhP 10.60.52] ity ādi nindā tv anya-
paratvenaiva nirdiṣṭā | diṣṭyā gṛheśvarī [BhP 10.60.54] ity ādy-uttara-
vākyāt | yathaiva ketumāla-varṣe śrī-kāmadevākhya-bhagavad-vyūha-stutau
lakṣmī-vākyam-striyo vratais tvā hṛṣīkeśvaraṃ svato hy ārādhya loke patim
āśāsate'nyam [BhP 5.18.19] ity ādikam |

|| 10.61 || śrī-śukaḥ || 277 ||

[278]

atha vastutaḥ parama-svīyā api prakaṭa-līlāyāṃ parakīyāyamāṇāḥ śrī-vraja-
devyaḥ | yā evāsamordhvaṃ stutāḥ-

nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ |
rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha-
labdhāśiṣāṃ ya udagād vraja-vallabhīnām || [BhP 10.47.30] ity ādiṣu |

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ [BhP 10.44.14] ity ādau yā
evāsamordhvaṃ rūpaṃ paśyantīty atra | tathā cāha yā dohane 'vahanane mathanopalepa-
[BhP 10.44.15] ity ādau dhanyā vraja-striya urukrama-citta-yānāḥ |

urukrama-cittam eva yānaṃ yāsāṃ tāḥ | yās tac-cittaṃ yatra yatra gacchati tatra
tatraiva tad-ārūḍhās tiṣṭhanti ity arthaḥ | cintā-yānā iti pāṭhe cintaś cintā
bhavaneti pūrvavad evārthaḥ |

|| 10.44 || śrī-māthura-striyaḥ || 278 ||

[279}

ataevāsām eva tatra tatra darśita utkarṣaḥ | parakīyāyamānatvena
nivāraṇādi-mātrāṃśe laukika-rasa-vidām api matena sevitaḥ | yathāha
bharataḥ-

bahu vāryate yataḥ khalu yatra pracchanna-kāmukatvaṃ ca |
yā ca mitho durlabhatā sā paramā manmathasya ratiḥ || [UN 1.20] iti |

rudraḥ-
vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā |
tad eva pañca-bāṇasya manye paramam āyudham || [UN 3.20]

viṣṇu-guptaḥ-
yatra niṣedha-viśeṣaḥ sudurlabhatvaṃ ca yan mṛgākṣīṇām |
tatraiva nāgarāṇāṃ nirbharam āsajjate hṛdayam || [UN 3.21] iti |
(page 121)

ataeva kāsāñcid gopa-kumārīṇāṃ kātyāyanī-japānusāreṇa pati-bhāve'py
ādhikyam anuvartate iti | kecit tu vāraṇādita evāsāṃ premādhikyaṃ
manyante | tan na, jātito'py ādhikyāt | tac ca vraja-striyo yad vāñchanti [BhP
10.83.43] iti, vāñchanti yad bhava-bhiyaḥ [BhP 10.47.58] ity ādinā vyaktam | na
hi vāraṇādy-aṃśam aṅgīkṛtya teṣāṃ lobho jātaḥ, anabhīṣṭatvāt | ato jāty-
aṃśam eveti gamyate | ataḥ prabala-jātitvān nivāraṇādikam apy ayam
atikrāmatīty evam eva ślāghyate yā dustyajam [BhP 10.47.61] ity ādinā |

matta-hastināṃ balasya durgātikramavan nivāraṇādy-atikramo hi tāsāṃ
prema-balasya vyañjaka eva na tūtpādakaḥ | jāty-aṃśenaiva prābalye sati
nivāraṇādi-sāmye'pi tāsāṃ sveṣu prema-tāratamyaṃ sambhavati | yathā tābhir
api śrī-rādhāyāḥ prema-vaiśiṣṭyena śrī-kṛṣṇa-vaśīkāritva-vaiśiṣṭyaṃ
darśitam | anayārādhito nūnam [BhP 10.30.28] ity ādinā |

yā ca tāsāṃ kṣobhe sati premṇaḥ praphullatā sā khalu kṛṣṇa-sarpasyeva svata
eva siddhatayā na tv aparata āhāryatayā | kevalaupapatyasya prema-
vardhanatvaṃ tu tābhir eva svayaṃ niḥsvaṃ tyajanti gaṇikāḥ [BhP 10.47.7], jārā
bhuktvā ratāṃ striyam [BhP 10.47.8] iti ninditam |

yat tu kaścit parakīyāsu laghutvaṃ vakti tat khalu prākṛta-nāyakam
avalambamānāsu yuktaṃ, tatraiva jugupsitatvāt | atra tu gopīnāṃ tat-patīnāṃ
ca [BhP 10.33.35] ity ādinā tat-pratyākhyānāt | atra ca tat-patīnām iti tad-
vyavahāra-dṛṣṭi-mātreṇoktaṃ, na tu paramārtha-dṛṣṭyā | tad-dṛṣṭyā tu śrī-
kṛṣṇa-sandarbhe tāsāṃ svarūpa-śaktitvam evātra paratra sthāpitam | tathāsya
śrī-kṛṣṇa-lakṣaṇasya nāyakasya tādṛśa-bhāvenaiva prāptau etāḥ paraṃ tanu-
bhṛtaḥ [BhP 10.47.58] ityādiṣu sarvordhva-ślāghāśravaṇāt parama-
garīyastvam eva | ataevoktam-

neṣṭā yad aṅgini rase kavibhir paroḍhā
tad gokulāmbujadṛśāṃ kulam antarena |
āśāṃsayā rasavidher avatāritānāṃ
kaṃsāriṇā rasikamaṇḍalaśekhareṇa || [UN 5.3] iti |

atha tāsāṃ svapatyābhāsa-sambandham api vārayituṃ yojayati -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ || [BhP 10.33.37]

tad evaṃ bhāvata utkarṣo darśitaḥ | daihikaṃ tam āha-tābhiḥ sametābhir
udāra-ceṣṭitaḥ [BhP 10.29.43] ity ādau vyarocataiṇāṅka ivoḍubhir vṛtaḥ iti |

spaṣṭam |

|| 10.29 || saḥ || 280 ||

[281]

kiṃ ca-
tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ | (page 122)
madhye maṇīnāṃ haimānāṃ mahā-marakato yathā || [BhP 10.33.7]

spaṣṭam |

|| 10.33 || saḥ || 281 ||

[282]

guṇa-vaibhava-kṛtam apy āha-

tābhir vidhūta-śokābhir bhagavān acyuto vibhuḥ |
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || [BhP 10.32.10]

spaṣṭam |

|| 10.32 || saḥ || 282 ||

[283]

kalā-vaidagdhīkṛtam āha pāda-nyāsair bhuja-vidhutibhiḥ [BhP 10.33.7] ity
ādi |

uccair jagur nṛtyamānā raktakaṇṭhyo ratipriyāḥ |
kṛṣṇābhi-marśamuditā yad gītenedam āvṛtam || [BhP 10.33.9]

idaṃ jagat | adyāpi yāsāṃ gītāṃśā eva jagati pracarantīty arthaḥ | yad uktaṃ
saṅgīta-sāre-
tāvanta eva rāgāḥ syur yāvatyo jīva-jātayaḥ |
teṣu ṣoḍaśa-sāhasrī purā gopī-kṛtā varā || iti |

ante ca teṣām eva vibhāgaś ca tatra svargādiṣu darśita iti | kiṃ ca-

kācit samaṃ mukundena svarajātīr amiśritāḥ |
unninye pūjitā tena prīyatā sādhu sādhv iti |
tad eva dhruvam unninye tasyai mānaṃ ca bahv adāt || [BhP 10.33.10]
svarāḥ ṣaḍjādayaḥ sapta jātayas teṣu rāgotpatti-hetavaḥ | tā ubhayor api
parama-pravīṇatvāt svarāntareṇa jāty-antareṇa cāmiśritāḥ śuddhā eva
unninye utkarṣeṇa jagau | tatra śakra-śarvara-parameṣṭi-purogā-niścita-
tattva-gānasya śrī-mukundasyāpi sahārthatvenāprādhānyaṃ vivakṣitam |
tatrāpy uc-chabdena |ataeva tena pūjitā | tadaiva tālāntareṇa nibaddhaṃ gītaṃ
dhruvākhyaṃ tāla-viśeṣaṃ kṛtvā yā tato'py utkarṣeṇa jagau tasyai pūrvasyā
apy adhikaṃ mānam adāt |

|| 10.33 || saḥ || 284 ||

[285]

atha tāsu sāmānyāsu sairindhrī mukhyā | sarvatra khyātatvāt | svakīyāsu
paṭṭa-mahiṣīṣu śrī-rukmiṇī-satyabhāme mukhye | yathā śrī-hari-vaṃśe-

kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā |
satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat ||

atha śrī-vraja-devīṣu mukhyā bhaviṣyottaroktāḥ -
gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā || iti |

daśamy api tārakā-nāmnīty arthaḥ | skānde prahlāda-saṃhitāyāṃ tu lalitā
śaivyā padmā catasro'nyāḥ | anyatra candrāvalī ca śrūyate | sā cātrārtha-
sāmyāt somābhaivānumeyā | kārtsnyena tu pramadā-śata-koṭibhir ākulitā
ity āgamopadeśaḥ | etāsv api śrī-rādhikaiva mukhyā | saiva rāsotsave śrī-
kṛṣṇena parama-premṇāntardhāpiteti śrī-kṛṣṇa-sandarbhe sandarśitam asti |
prasiddhā ca tathā saiva sarvatreti | ataḥ śraiṣṭhya-cihnena gopāla-tapany-
uktā gāndharvikaiva sety anumeyā |

atha tāḥ śrī-kṛṣṇa-vallabhās tridhā dṛśyante mugdhā madhyā pragalbhā iti |
tādṛśyaṃ ca nava-yauvana-spaṣṭa-yauvana-samyag-yauvanair vayo-bhedais tat-
tac-ceṣṭābhiś ca | samyag-yauvanaṃ ca prāpta-ṣoḍaśa-varṣatvam eva
nādhikam kanyābhir dvy-aṣṭa-varṣābhiḥ iti gautamīya-tantrāt | tathā
svabhāva-bhedena dhīrā adhīrā miśra-guṇāś ceti punas tridhāvagantavyāḥ |
prema-tāratamyena śreṣṭhāḥ samāḥ laghava iti ca |

atha tā līlāvasthā-bhedenaikaikā | abhisārikā vāsaka-sajjotkaṇṭhitā khaṇḍitā
vipralabdhā (page 123) kalahāntaritā proṣita-bhartṛkā svādhīna-bhartṛkā ity
aṣṭau nāmāni bhajanti | tathā parasparaṃ bhāvānāṃ sādṛśya-kiñcit-
sādṛśyāsphuṭa-sādṛśyāni | virodhitvaṃ caitad bheda-catuṣṭayāt punaś
catvāri sakhī suhṛt taṭasthā prātipakṣikī ceti | bhāva-bhedāś ca sthāyi-
nirūpaṇe jñeyāḥ | tatra sakhī yathā apy eṇa-patnī [BhP 10.33.11] ity ādi dvaye
purato darśanīyā | atra hi tanvan dṛśāṃ sakhi sunirvṛtim iti svīya-tad-
didṛkṣā-dyotanāt | sakhīti tad-darśana-sukhopabhoga-saubhāgya-bhāgitā-
sāmyena tasyāṃ sakhyāropaṇāt kānteti kṛṣṇa-saṅginyāḥ saubhāgyātiśayasya
cānumodanāt sakhyam eva spaṣṭam | ataeva tal-līlānumodanam api bāhuṃ
priyāṃsā- [BhP 10.30.12] ity ādinā | suhṛd yathā -
anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ || [BhP 10.30.28]

asyāś ca tad-bhāgya-mātra-praśaṃsanāt vyaktaṃ sauhṛdyam |

[286]

taṭasthā yathā -

pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ |
nūnaṃ tatkaraja-spṛṣṭā bibhraty utpulakāny aho || [BhP 10.30.13]

atra sakhī-vacanaṃ śrutvāpi tataudāsīnyāt tāṭasthyam eva vyaktam | evam
anayārādhito nūnam iti suhṛd-vākyānantaram api dhanyā aho amī ālyaḥ
[BhP 10.30.29] ity-ādi-vākye ca |

[287]
atha prātipakṣikā yathā-

asyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat |
yaikāpahṛtya gopīnāṃ raho bhuṅkte 'cyutādharam || [BhP 10.30.30]

atha prakaṭa eva matsara iti tābhyo vilakṣaṇatvam | tathaiva śrī-
harivaṃśādau pārijāta-haraṇe śrī-rukmiṇīṃ prati satyabhāmāyāḥ | spaṣṭam |

|| 10.30 || śrī-śukaḥ || 285-287 ||

[288]

atra vicāryate | nanu bhagavad-bhakteṣu parasparaṃ pratipakṣitvam
asambhavam ahṛdyaṃ ca | tathā tāsāṃ tat saubhaga-madam [BhP 10.29.48] ity
ādau tad-īrṣāmadamānādi-dūrīcikīrṣāṃ śrī-bhagavato'pi dṛśyate | tathā
śrīmatā muninā svayam api tābhis tatra daurātmya-śabdaḥ prayukto'stīti |
tatrocyate sarvaiva hi śrī-bhagavataḥ krīḍā prīti-poṣāyaiva pravartate |
bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet [BhP 10.33.36] ity ādi |
śrutvāpīty arthaḥ | tatra śṛṅgāra-krīḍāyāś cāsyāḥ svabhāvo'yaṃ yat khalv
īrṣā-mada-mānādi-lakṣaṇa- (page 124) tat-tad-bhāva-vaicitrī-parikaratayaiva
rasaṃ puṣṇāti | yata eva tādṛśatayaiva kavibhir varṇyate | śrī-bhagavatā ca
sva=līlāyām aṅgīkriyate | svasminn api dakṣiṇānukūla-śaṭha-dhṛṣṭateti
caturbheda-nāyakatvaṃ yathā-sthānaṃ vyajyate | tasmāt tal-līlā-śaktir eva
tāsu tat-tad-bhāvaṃ dadhāti | taṃ ca bhāvānurūpeṇaiveti darśitam | ataeva
yadā sarvāsām eva tad-viraho bhavati tadā dainyanaika-jātīya-
bhāvatvāpattyā sarvatra sakhyam evābhivyajyate | yathā-

anvicchantyo bhagavato mārge gopyo 'vidūrataḥ |
dadṛśuḥ priyaviśleṣān mohitāṃ duḥkhitāṃ sakhīm || [BhP 10.30.41]

ity atra tasyāṃ pūrvāsām eva sakhītva-vyañjanā | viraha-līlā ca tāsāṃ jhaṭiti
śrī-kṛṣṇa-viṣayaka-tṛṣṇātiśaya-vardhanārthaiva | nāgara-cūḍāmaṇīndrāya
śrī-kṛṣṇāya ca tāsāṃ tad-vṛddhir athyarthaṃ rocate | yathoktaṃ nāhaṃ tu
sakhyo bhajato'pi jantūn [BhP 10.32.10] ity ādinā | tasmān madhye viraho'pi
bhavati | tadā śrī-kṛṣṇasya mada-mānādi-vinodam atikramyāpi tad-
adhyavasāyaḥ syāt | tato mada-mānayoḥ praśamāya sva-viṣayaka-
tṛṣṇātiśaya-rūpa-prasādāya ceti tāsāṃ tat saubhagety atrārthaḥ | sarva-
samudita-rāsa-līlārthaṃ madasya praśamāya mānasya ca prasādāya
prasādanāyety artho vā | tatas tad-vardhanecchāpy ānuṣaṅgīti samānam |

atha jāte ca virahe dainyenaiva tāsāṃ tatra daurātmya-buddhiḥ | na tu vastuta
eva tad-daurātmyaṃ premaika-vilāsa-rūpatvāt | śrī-munīndro'pi tad-
bhāvānusāritvenaiva tad-vākyam anuvadati tayā kathitm ākarṇya [BhP
10.30.42] ity ādi | svayaṃ tu pūrvaṃ tasmiṃs tadīye made doṣaṃ
pratyākhyātavān asti | yathā-
reme tayā cātmarata ātmārāmo 'py akhaṇḍitaḥ |
kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām || [BhP 10.30.35]

svātma-rataḥ svatas tuṣṭo'pi ātmarāmaḥ sva-krīḍo'pi akhaṇḍitaḥ | tasyāṃ
satatāsaktaḥ san reme | tādṛśaś cet kim iti tad-āsakto babhūva, tathā reme ca |
ata āha tayā itthambhūta-guṇo hariḥ [BhP 1.7.10] itivat tathā-bhūta-guṇatayā
tadīya-prema-sarvasva-sāra-rūpayety arthaḥ | atas tasyānyena
tādṛśatvāsambhavāt prema-viśeṣa evāsau sphurati na tu kāmaḥ | sa ca
prema-viśeṣa īdṛśa-prabalaḥ yat kāmivad eva dainyādikaṃ tayoḥ
prakaṭībhavatīty āha kāmitām iti | mada-mānādy-ātmake kāminīnāṃ
premṇi kāmināṃ yad dainyaṃ loka-prasiddhaṃ tad eva sva-dvārā tat-prema-
viśeṣa-pāraveśyena darśayan prakaṭayan reme | yad vā yayaiva līlayā svayam
eva tucchībhūtāḥ sarve'py anye nāgaraṃ-manyā ity āha kāminām iti | sva-
līlā-mahimnā kāmināṃ prākṛtānāṃ dainyaṃ rasa-sampatti-hīnatvaṃ strīṇāṃ
ca prākṛtānāṃ taṃ vinānyasya bhajanena durātmatāṃ duṣṭa-bhāvatāṃ
darśayann iti darśayad vidhu-parājayaṃ rasāvaktuṃ ullasati dhūta-lāñchanam
itivat |

|| 10.30 || śrī-śukaḥ || 288 ||
(page 125)
[289]

ity ālambano vyākhyātaḥ | athoddīpaneṣu guṇāḥ | nārī-mohana-śīlatvam |
avayava-varṇa-rasa-gandha-sparśa-śabda-sal-lakṣaṇa-nava-yauvanānāṃ
kamanīyatā | nitya-nūtanatvam abhivyakta-bhāvatvaṃ prema-vaśyatvaṃ
saubuddhya-sat-pratibhādayaś ca | tatra nārī-mohana-śīlatvādikaṃ, yathā-
kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlam [BhP 10.21.12] iti | spaṣṭam |

|| 10.21 || śrī-vraja-devyaḥ || 289 ||

[290]

nitya-nūtanaṃ ca yadyapy asau pārśva-gataḥ [BhP 1.11.34] ity ādau dṛṣṭam |
athābhivyakta-bhāvatvam | tatra pūrva-rāge-

śarad-udāśaye sādhu-jāta-sat-sarasijodare śrī-muṣā dṛṣā |
surata-nātha te 'śulka-dāsikā varada nighnato neha kiṃ vadhaḥ || [BhP 10.31.2]

he dṛśaiva surata-yācaka tatrāpi he kātyāyany-arcanānte vara-prada, tatrāi
bhāva-viśeṣa-darśitayā dṛśā kṛtvaivāśulka-dāsikā-tulyatvaṃ prāptās tayaiva
punar nighnatas tava na kiṃ vadhaḥ strī-hatyāpi na bhavati | dṛśas tādṛśatve
mahā-mohana-cauratvaṃ darśayati | śarad-udāśaya ity ādi |

tatra mohanatvaṃ dvividhaṃ-svarūpa-kṛtaṃ duṣkara-kriyā-kṛtaṃ ca | tad
ubhayam api tat-tad-viśeṣaṇair vyaktam | tathā-

madhurayā girā valgu-vākyayā
budha-mano-jñayā puṣkarekṣaṇa |
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ || [BhP 10.31.8]

madhurayeti svarūpa-mādhuryaṃ valgu-vākyayety artha-mādhuryaṃ budha-
manojñayeti budhānāṃ tādṛśa-bhāvābhijñānām eva manojñayeti bhāva-
viśeṣa-mādhuryaṃ vyañjitam |

[292]

tathā-

prahasitaṃ priya premavīkṣaṇaṃ
viharaṇaṃ ca te dhyānamaṅgalam |
rahasi saṃvido yā hṛdi-spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi || [BhP 10.31.10]

saṃvidāḥ saṅketa-narmāṇi |

[293]

tathā-

dina-parikṣaye nīla-kuntalair
vana-ruhānanaṃ bibhrad āvṛtam |
ghana-rajasvalaṃ darśayan muhur
manasi naḥ smaraṃ vīra yacchasi || [BhP 10.31.12]

muhuḥ punaḥ punar vyājena parāvṛtyety arthaḥ |

[294]

tathā-
pati-sutānvaya-bhārtṛ-bāndhavān
ativilaṅghya te 'nty acyutāgatāḥ |
gati-vidas tavodgīta-mohitāḥ
kitava yoṣitaḥ kas tyajen niśi ||

rahasi saṃvidaṃ hṛc-chayodayaṃ
prahasitānanaṃ prema-vīkṣaṇam |
bṛhad-uraḥ śriyo vīkṣya dhāma te
muhur atispṛhā muhyate manaḥ || [BhP 10.31.16-17]

gati-vidas tavodgīta-mohitā iti asmākaṃ mohana-prakāra-jñānenaiva tvaṃ
tathā veṇunā gītavān ity arthaḥ |

|| 10.31 || śrī-gopyaḥ parokṣa-sthitaṃ śrī-bhagavantam || 292-294 ||

[295]

evaṃ-
gavāṃ hitāya tulasi gopīnāṃ rati-hetave |
vṛndāvane tvaṃ vapitā sevitā viṣṇunā svayam ||

iti skānde revā-khaṇḍīya-tulasī-stava-vacanam api tat-pūrva-rāge
darśanīyam | tathā sambhoge'pi iti viklavitaṃ tāsām [BhP 10.29.42] ity ādau
prahasya iti tābhiḥ sametābhir udāra-ceṣṭitaḥ [BhP 10.29.43] iti, udāra-hāsa-
dvija-kunda-dīdhiti [BhP 10.29.46] cābhivyakta-bhāvatvodāharaṇam |

atha premṇā vaśyatvaṃ dvividham | premāntareṇa preyasī-premṇā ca | tatra
pūrveṇa narmadaḥ praṇayināṃ (page 126) vijahāra 10.35.20] ity atra darśitam |
tathottareṇa | tatra pūrva-rāgātmakena yathā - tathāham api tac-citto nidrāṃ
ca na labhe niśi [BhP 10.53.2] iti | spaṣṭam |

|| 10.53 || śrī-bhagavān rukmiṇī-dūtam || 295 ||

[296]

tathā --

bhagavān api tā rātrīḥ śaradotphullamallikāḥ |
vīkṣya rantuṃ manaścakre yogamāyām upāśritaḥ || [BhP 10.29.1]

yoga-māyāṃ tāsām asaṅkhyānām asaṅkhya-vāñchā-pūrikāṃ sva-śaktiṃ
svabhāvata evāśritya ity arthaḥ |

[297]

sambhogātmakena yathā -

iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ |
prahasya sadayaṃ gopīr ātmārāmo 'py arīramat || [BhP 10.29.42]

atra viklavitam iti tāsāṃ premātiśaya-jñāpakaṃ sadayam iti tasya tat-prema-
vaśyatvātiśayābhidhāyakam | ātmārāmo'pīti tāsāṃ prema-guṇa-māhātmya-
darśakam | ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādau itthambhūta-guṇo
hariḥ itivat |

|| 10.29 || śrī-śukaḥ || 296-297 ||

[298]

evaṃ reme svayaṃ svaratir atra gajendra-līlaḥ [BhP 10.33.23] iti |

svāsu tāsu ratir yasya saḥ | tathā tāsāṃ rati-vihāreṇa [BhP 10.33.20] ity
ādikam | gopī-kapola-saṃśleṣaḥ [ViP 5.13.54] ity ādikaṃ viṣṇu-purāṇa-padyam
apy udāhṛtam |

[299]

kiṃ ca-

evaṃ pariṣvāṅgakarābhimarśa-
snigdhekṣaṇoddāmavilāsahāsaiḥ |
reme rameśo vrajasundarībhir
yathārbhakaḥ svapratibimbavibhramaiḥ || [BhP 10.33.17]

atra rameśa ity anena tasya ramā-vaśīkāritvaṃ darśitam | pariṣvaṅgety ādinā
tatrāpi snighekṣaṇetvādinā rema ity anena ca tāsāṃ premṇā tasya vaśyatvaṃ
vyaktam | dṛṣṭāntena tu tadā tasya tāsāṃ cārbhaka-pratibimbayor iva gāna-
nṛtyādi-vilāseṣu eka-ceṣṭatāpatti-sūcanayā mithaḥ parama-premāsaktir
darśitā |

[300]

api ca-

evaṃ śaśāṅkāṃśu-virājitā niśāḥ
sa satya-kāmo 'nuratābalā-gaṇaḥ |
siṣeva ātmany avaruddha-saurataḥ
sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ || [BhP 10.33.26]

evaṃ pūrvokta-prakāreṇa anurato nirantaram anurakto'balā-gaṇo yatra
tādṛśaḥ sa śrī-kṛṣṇa-candra ātmani citte'varuddhaṃ samantān nigṛhya
sthāpitaṃ saurataṃ surata-sambandhi-bhāva-hāvādikaṃ yena tathābhūtaḥ san |
ataeva satya-kāmaḥ vyabhicāra-rahita-prema-viśeṣaḥ san śarat-sambandhinyo
yāvatyo rasāśrayāḥ kāvya-kathāḥ sambhavanti tāḥ sarvā eva siṣeve | śarac-
chabdo'trākhaṇḍam eva vā saṃvatsaraṃ vadati | tataḥ śaśaṅkāṃśu-virājitatvam
upalakṣaṇam iti vyākhyeyam | evaṃ saurata-saṃlāpaiḥ [BhP 10.60.58] iti śrī-
rukmiṇī-parihāse'pi saurata-śabdas tādṛśatvena prayuktaḥ |

|| 10.33 || śrī-śukaḥ || 300 ||
(page 127)
[301]

atraivam api svayam uktaṃ na pāraye'ham [BhP 10.32.12] ity ādi | atha
pravāsātmakena, yathā-

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā |
śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ ||
tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit |
gṛhītvā pāṇinā pāṇiṃ prapannārti-haro hariḥ ||
gacchoddhava vrajaṃ saumya pitror nau prītim āvaha |
gopīnāṃ mad-viyogādhiṃ mat-sandeśair vimocaya |
tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ || [BhP 10.46.1-4] ity
ādi |

tathā ca skānda-prahlāda-saṃhitā-dvārakā-māhātmye tāḥ prati śrīmad-
uddhava-vākyam -
bhagavān api dāśārhaḥ kandarpa-śara-pīḍitaḥ |
na bhuṅkte na svapiti ca cintayan vo hy aharniśam || iti |

evaṃ rāja-kumārīṇāṃ pariṇayo'pi tābhir gopa-kumārībhir ekātmatvāt prāyas
tad-viraha-kāla-kṣapaṇārtha eva tāsāṃ prāṇa-parityāga-parihārārtham eva
ca | yathoktaṃ pādme-kaiśore gopa-kanyās tā yauvane rāja-kanyakā iti | yathā
ca śrī-rukmiṇī-vākyam-

yarhy ambujākṣa na labheya bhavat-prasādaṃ
jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt || [BhP 10.52.43] iti |

[302]

athoddīpaneṣu jātiḥ | tatra gopatva-rūpām āha -

vividha-gopa-caraṇeṣu vidagdho
veṇu-vādya urudhā nija-śikṣāḥ || [BhP 10.35.15] ity ādinā | spaṣṭam |

|| 10.35 || śrī-vraja-devyaḥ || 301-302 ||

[303]

yādavatva-rūpāṃ sādṛśya-rūpāṃ cāha - meghaḥ śrīmaṃs tvam asi dayito
yādavendrasya nūnam [BhP 10.90.20] ity ādinā || spaṣṭam |

|| 10.90 || śrī-paṭṭa-mahiṣyaḥ || 303 ||

[304]

atha kriyāḥ | tāś ca dvividhāḥ | bhāva-sambandhinyaḥ svābhāvika-vinoda-
mayyaś ca | pūrvā yathā - niśamya gītaṃ tad-anaṅga-vardhanam [BhP 10.29.4]
ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 304 ||

[305]
uttarāḥ-

vāma-bāhu-kṛta-vāma-kapolo
valgita-bhrūr adharārpita-veṇum || [BhP 10.35.2] ity ādi | spaṣṭam |

|| 10.35 || śrī-vraja-devyaḥ || 305 ||

[306]

vividha-gopa-caraṇeṣu [BhP 10.35.14] ity ādau ca tā jñeyāḥ | atha dravyāṇi |
tatra tasya preyasyo yathā -

uṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ |
kṛṣṇam uccair jagur yāntyaḥ kālindyāṃ snātum anvaham || [BhP 10.22.6]

gotrair vargaiḥ |

|| 10.22 || śrī-śukaḥ || 306 ||

[307]

tad-vraja-striya āśrutya [BhP 10.21.3] ity ādau ca sva-sakhībhyo'nvavarṇayann
ity udāhāryam |

tat-parikarāḥ - taṃ vīkṣa kṛṣṇānucaraṃ vraja-striyaḥ [BhP 10.47.1] ity ādi |
spaṣṭam |

|| 10.47 || saḥ || 307 ||

[308]

maṇḍanam - pūrṇāḥ pulindya urugāya-padābjea-rāga-śrī-kuṅkumena dayitā
[BhP 10.21.17] ity ādi |

[309]

vaṃśī-gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇuḥ [BhP 10.21.17] ity ādi |
spaṣṭam |
|| 10.21 || tāḥ || 309 ||

[310]

padāṅkaḥ - padāni vyaktam etāni nanda-sūnor mahātmanaḥ [BhP 10.30.25]
ity ādi |

[311]

pada-dhūliḥ -

dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ |
yān brahmeśo ramā devī dadhur mūrdhny agha-nuttaye || [BhP 10.30.29]
(page 128)
atra premaiva tad-utkarṣaṃ gamayati na tv aiśvarya-jñānam | svabhāvaḥ khalv
ayaṃ prīti-paramotkarṣasya yat sva-viṣayaṃ sarvata utkarṣeṇānubhāvayati |
yathādi-bharatena mṛga-premṇā tadīya-khura-sparśāt pṛthivyā api mahā-
bhāgadheyatvaṃ varṇitam-kiṃ vā are ācaritaṃ tapas tapasvinyā yad iyam
avaniḥ [BhP 5.8.23] ity ādinā | evam eva-

kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri-
sparśotsavotpulakitāṅga-ruhair vibhāsi |
apy aṅghri-sambhava urukrama-vikramād vā
āho varāhavapuṣaḥ parirambhaṇena || [BhP 10.30.10]

atra pūrvārdhe premṇā śrī-kṛṣṇa-mādhurya-mahimoktiḥ | uttarārdhe
tenaivānyatra heyatoktiḥ | atra ca apīti kim arthe | tataś ca eṣo'ṅghri-
sambhavo harṣa-vikāraḥ urukramasya trivikramasya vikramād vāpi pāda-
vikṣepād vāpi kiṃ jātaḥ | āho iti pakṣāntare | varāha-vapuṣaḥ kānta-
bhāvato'pi parirambhaṇena vā eṣo'ṅghri-sambhavaḥ kiṃ jātaḥ | na hi na hīty
arthaḥ | apīti stokārthe vā sarpiṣo'pi syād itivat | tataś ca urukrama-vikramād
api eṣo'ṅghri-sambhavo vikāraḥ syāt | kintu stoka eva syād ity arthaḥ |

|| 10.30 || tāḥ || 312 ||

[313]

nakhāṅkaḥ - pṛcchatemā latā bāhūn [BhP 10.30.31] ity ādāv eva jñātaḥ | evaṃ
vṛndāvana-yamunādīny apy udāhāryāṇi | atha kālaś ca rāsotsavādi-
sambandhī | sa yathā-tāḥ kiṃ niśāḥ smarati yāsu [BhP 10.47.43] ity ādi |
spaṣṭam |

|| 10.47 || tāḥ || 313 ||

[314]

tad evaṃ yathā tadīya-guṇādayaḥ uddīpanās tathaiva tādṛśa-sevopayogitvena
tat-preyasī-guṇā api jñeyāḥ | te ca tāsām ātma-sambandhina ātmābhīṣṭa-
tad-vallabhāsambandhinaś cety ubhaye'py ūhyāḥ |

athānubhāvāḥ | tatra sairindhryādīnāṃ, yathā -

sā majjanālepa-dukūla-bhūṣaṇa-
srag-gandha-tāmbūla-sudhāsavādibhiḥ |
aprasādhitātmopasasāra mādhavaṃ [BhP 10.48.5] ity ādi | spaṣṭam |

|| 10.15 || śrī-śukaḥ || 314 ||

[315]

śrī-paṭṭa-mahiṣīṇām itthaṃ ramā-patim avāpya [BhP 10.59.44] ity ādi-dvaya
eva viditaḥ | śrī-vraja-devīnāṃ yathā, āsām aho [BhP 10.47.61] ity ādau | yā
dustyajam ity ādi | tatra ca vivaraṇam-

taṃ gorajaś-churita-kuntala-baddha-barha-
vanya-prasūna-rucirekṣaṇa-cāru-hāsam |
veṇum kvaṇantam anugair upagīta-kīrtiṃ
gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ ||

pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais
tāpaṃ jahur viraha-jaṃ vraja-yoṣito 'hni |
tat sat-kṛtiṃ samadhigamya viveśa goṣṭhaṃ
savrīḍa-hāsa-vinayaṃ yad apāṅga-mokṣam || [BhP 10.15.42-43} ity ādi
spaṣṭam |

|| 10.15 || śrī-śukaḥ || 315 ||

[316]

atha prāyaḥ sarvāsāṃ te caturvidhāḥ udbhāsvara-sāttvikālaṅkāra-
vācikākhyāḥ | tatrodbhāsvarā uktāḥ -

nīvy-uttarīya-dhammilla-sraṃsanaṃ gātra-moṭanam |
jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāś ca te matāḥ ||[UN 10.70] iti |

yathā-

tad-aṅga-saṅga-pramudākulendriyāḥ
keśān dukūlaṃ kuca-paṭṭikāṃ vā |
nāñjaḥ prativyoḍhum alaṃ vraja-striyo
visrasta-mālābharaṇāḥ kurūdvaha || [BhP 10.33.17] ity ādi |
(page 129)
[317]

sāttvikāḥ -
tatraikāṃsa-gataṃ bāhuṃ kṛṣṇasyotpala-saurabham |
candanāli-samāghrāya hṛṣṭa-romā cucumba ha || [BhP 10.33.12]

spaṣṭam |
|| 10.33 || śrī-śukaḥ || 317 ||

[318]

nirvikārātmake citte bhāvaḥ prathama-vikriyā || UN 11.6] | sa yathā -- cittaṃ
sukhena bhavatāpahṛtaṃ gṛheṣu [BhP 10.29.34] ity ādi | spaṣṭam |

|| 10.29 || śrī-gopyaḥ || 318 ||

[319]

grīvārecaka-saṃyukto bhrū-netrādi-vikāśa-kṛt |
bhāvād īṣat-prakāśo yaḥ sa hāva iti kathyate || [UN 11.9] iti |

sa yathā śrī-lakṣmaṇā-svayaṃvare -

unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-
gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ |
rājño nirīkṣya paritaḥ śanakair murārer
aṃse 'nurakta-hṛdayā nidadhe sva-mālām || [BhP 10.83.29] iti |

|| 10.83 || saiva || 319 ||

[320]

evaṃ -- hāva eva bhaved dhelā vyakta-śṛṅgāra-sūcakaḥ [UN 11.11] iti
lakṣaṇānusāreṇa helāpy udāhāryā | sā śobhā rūpa-bhogādyair yat syād
aṅga-vibhūṣaṇam [UN 11.13] | sā yathā -

tāsām ativihāreṇa [BhP 10.33.21] ity ādi, gopyaḥ sphurat-puraṭa-kuṇḍala-
kuntala-tviḍ-guṇa-śriyā sudhita-hāsa-nirīkṣaṇena [BhP 10.33.22]

[321]

mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā [UN 11.19] | tad yathā -

kācid rāsa-pariśrāntā pārśvasthasya gadā-bhṛtaḥ |
jagrāha bāhunā skandhaṃ ślathad-valaya-mallikā || [BhP 10.33.11]

spaṣṭam ||

|| 10.33 || śrī-śukaḥ || 321 ||

[322]

niḥśaṅkatvaṃ prayogeṣu budhair uktā pragalbhatā || [UN 11.21]

sā ca-
tatraikāṃsa-gataṃ bāhum [BhP 10.33.11] ity ādau darśitā |

audāryaṃ vinayaṃ prāhuḥ sarvāvasthā-gataṃ budhāḥ | [UN 11.15]

tad yathā-mṛgayur iva kapīndram [BhP 10.47.17] ity ādau dustyajas tat-
kathārthaḥ iti | spaṣṭam |

|| 10.47 || saiva || 323 ||

[324]

evaṃ-
śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā || [UN 11.15]
kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ |
uddīpitātivistāraṃ prāptā ced dīptir ucyate || [UN 11.17]

ity anusāreṇa kānti-dīptī apy udāhārye |

priyānukaraṇaṃ līlā ramyair veśa-kriyādibhiḥ | [UN 11.28] tasyāṃ veśa-
kriyayā tac-ceṣṭānukaraṇaṃ yathā -

antarhite bhagavati [BhP 10.30.1] ity ādy anantaram gatyānurāga-smita- [BhP
10.30.2] ity ādi ||(page 130)

[325]

tās tāḥ bāhu-prasārā [BhP 10.29.46] ity ādinoktās tadīya-līlā ity arthaḥ |
paścādāveśena rūpaṃ tad-abheda-bhāvanā-rūpam | gati-smita-prekṣaṇa-
bhāṣaṇādiṣu [BhP 10.30.3] ity ādi |

evaṃ sva-vilāsa-rūpāṃ līlām udbhāvyāpi tāsāṃ nijo bhāvo nigūḍhaṃ tiṣṭhaty
eva, yathā vakṣyate yatanty unnidadhe'baram [BhP 10.30.20] ity atra yatantīti |
athaitad agre'pi kāla-kṣepārthaṃ yā līlā yābhir gātuṃ pravartitāḥ
premāveśena tā līlā eva tāsv āviṣṭhā iti tat-tad-anukaraṇa-viśeṣe hetur
jñeyaḥ | etad-anukaraṇaṃ ca prāyo na līlā-śabda-vācyam | bālyādi-
rūpasyānālambanatvenojjvala-rasāṅgatvābhāvāt | tatra pūtanādīnāṃ prīti-
mātra-virodhi-bhāvānām api tathā śrī-kṛṣṇa-janany-ādīnāṃ nija-prīti-
viśeṣa-virodhi-bhāvānām api ceṣṭānukaraṇaṃ śrī-kṛṣṇānukartrīṇāṃ
gopikānāṃ sakhībhis tāsāṃ viraha-kāla-kṣepāya tat-tad-bhāva-poṣārthaṃ
kṛtrimatayivāṅgīkṛtaṃ, na tu tat-tad-bhāveneti samādheyam | kecic caivaṃ
vyācakṣate, pūtanā-vadha-līlā-smaraṇāveśe sati kāsāñcit pūtanānukaraṇam
api śrī-kṛṣṇāniṣṭhā-śaṅkayā bhayenaiva bhavati | yathā loke'pi ātma-
niṣṭhā-śaṅkayā bhayonmattasya tad-bhaya-hetu-vyāghrādy-anukaraṇaṃ
bhavati | tatas tad-anukaraṇe'pi ātmanīva śrī-kṛṣṇe prītir evollasati na tu
dveṣaḥ | sā prītir yathātmani tad-rūpatayaiva tiṣṭhati tathaiva tāsāṃ śrī-
kṛṣṇe'pi svabhāvocitaivānuvartate |

tataḥ baddhānyayā srajā kācid [BhP 10.30.23] ity ādau śrī-yaśodānukaraṇaṃ
ca tathaiva mantavyam | pūrvaṃ hi dāmodara-līlā-smaraṇāveśena tasyāḥ śrī-
kṛṣṇa-bhāvaḥ | tataś ca vaktraṃ nināya bhaya-bhāvanayā sthitsya [BhP 1.8.31]
ity-ukta-rītyā śrī-yaśodāto bhayam api jātam | bālya-svabhāvānusmaraṇena
tad-anukaraṇaṃ ca | tataś ca saiva svayam anyāṃ kāñcī-tal-līlāveśenaiva
kṛṣṇāyamānāṃ ca babandha | tathāpi pūrvavat svabhāvocitaiva prītis tasyām
antarvartata eva | sā hi prītis tat-tad-bhāvasya paramāśraya-rūpā | tato bahir
eva tat-tad-anukaraṇāt śrī-yaśodā-bhāvasya ca madhye śrī-kṛṣṇa-bhāva-
vyavadhānena nija-bhāvāsparśān na virodha iti |

|| 10.30 || śrī-śukaḥ || 325 ||

[326]

gati-sthānāsanādīnāṃ mukha-netrādi-karmaṇām |
tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priya-saṅgajam || [UN 11.31]

sa yathā -
taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo 'balāḥ [BhP 10.32.3] iti
spaṣṭam |

|| 10.32 || saḥ || 326 ||

[327]

garvābhilāṣa-rudita-smitāsūyā-bhaya-krudhām |
saṅkarī-karaṇaṃ harṣād ucyate kila-kiñcitam ||[UN 11.44]

tad yathā - tasya tat kṣvelitaṃ śrutvā bālāḥ premapariplutāḥ [BhP 10.22.12] ity
ādi, evaṃ bruvati govinde [BhP 10.22.13] ityādi, mānayaṃ bhoḥ kṛthā [BhP
10.22.14] ityādi, śyāmasundara te dāsyaḥ [BhP 10.22.15] ity ādy antam |
spaṣṭam |

|| 10.22 || saḥ || 327 ||

[328]

vallabha-prāpti-velāyāṃ madanāveśa-sambhramāt |
vibhramo hāra-mālyādi-bhūṣā-sthāna-viparyayaḥ || [UN 11.39]

sa yathā -- vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ [BhP 10.29.7]
iti | (page 131)
iṣṭe'py garva- mānābhyāṃ bibbokaḥ syād anādaraḥ [UN 11.52] | sa ca ekā
bhrū-kuṭim ābadhya [BhP 10.32.6] ity ādāv udāhariṣyate |
vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ |
sukumārā bhaved yatra lalitaṃ tad-udīritam | [UN 11.56] | tac ca pūrvatraiva
jñeyam |

|| 10.32 || saḥ || 328 ||

[329]

kānta-smaraṇa-vārtādau hṛdi tad-bhāva-bhāvataḥ |
prākaṭyam abhilāṣasya moṭṭāyitam udīryate || [UN 11.47]

tac ca kṛṣṇaṃ nirīkṣya vanitotsava [BhP 10.21.12] ity ādāv eva jñeyam |

hrī-mānerṣyādibhir yatra nocyate sva-vivakṣitam |
vyajyate ceṣṭayaivedaṃ vikṛtaṃ tad vidur budhāḥ || [UN 11.58]

tad yathā-
paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ |
gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ || [BhP 10.22.23]

spaṣṭam |
|| 10.22 || saḥ || 329 ||

[330]

ākalpa-kalpanālpāpi vicchittiḥ kānti-poṣa-kṛt || [UN 11.34]

stanādharādi-grahaṇe hṛt-prītāv api sambhramāt |
bahiḥ krodho vyathitavat proktaṃ kuṭṭamitaṃ budhaiḥ || [UN 11.49]

evam ity anusāreṇa vicchitti-kuṭṭumite api jñeye |

atha vācikāḥ | tatra cāṭu-priyoktir ālāpaḥ [UN 11.80] | sa yathā -- kā stry
aṅga te kala-padāyata-mūrcchitena [BhP 10.29.40] ity ādi | spaṣṭam |

|| 10.29 || śrī-gopyaḥ || 330 ||

[331]

vilāpo duḥkhajaṃ vacaḥ [UN 11.83] | sa yathā- paraṃ saukhyaṃ hi nairāśyaṃ
[BhP 10.47.47] ity ādi | spaṣṭam |

|| 10.47 || tāḥ || 331 ||

[332]

ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtyate [UN 11.85] | sa yathā-svāgataṃ
vo mahābhāgāḥ [BhP 10.29.18] ity ādikaṃ | vyaktaṃ bhavān vraja-bhayārti-
haro'bhijātaḥ [BhP 10.29.41] ity ādy-antam |

atra śrī-kṛṣṇa-vākyeṣu prathamo'rthas tāsu veṇv-ādi-mohitāsv api vāmyam
ācarantīṣu saṅga-prārthanā-rūpaḥ | dvitīyas tu parihāsāya tad-bhāva-
parīkṣaṇāya ca tad-āgamana-kāraṇa-sva-saṅga-pratyākhyāna-rūpaḥ | tathaiva
tāsāṃ vākyeṣv api tat-prārthanā-pratyākhyāna-rūpaḥ | ataeva pārasparika-
samāna-vaidagdhī-mayatvād atitarāṃ rasaḥ puṣyate |

svāgataṃ iti ubhayatra samānam eva | rajany eṣā | yadi kathañcid āgatā eva
tadādhunā tu rajanyā ghora-rūpāditvāt vrajaṃ prati na yāta, yātuṃ nārhatha |
kintu strībhir yuṣmābhir iha mama vīrasya sannidhāv eva stheyaṃ sthātuṃ
yogyam iti | sumadhyamā iti punar gamane khedam api darśitavān |

na ca mat-sannidhāv avasthāne bandhubhyo bhetavyam ity āha mātaraḥ [BhP
10.29.20] iti | bandhubhyaḥ sādhvasaṃ mā kṛḍhvaṃ yatas te mātrādayo
bandhavo rātrāv asmin apaśyanta eva vicinvanti | tato nāsti teṣām
atrāgamana-sambhāvaneti bhāvaḥ | putrā devaraṃ-manyādi-putrāḥ
sapatnyādi-putrā vā |

nijārāma-darśanayā tāsāṃ bhāvam uddīpayati dṛṣṭaṃ vanaṃ [BhP 10.29.21]
iti | nigamayati tad yāta [BhP 10.29.22] iti yasmād rajany eṣā ghora-rūpā ity-
ādiko hetuḥ, tat tasmāc cira-kālaṃ vyāpya ghoṣaṃ mā yāta | aciram adhunaiva
mā yāteti vā | tatas tatra gatvā patīn yuṣmat-patitvena k ptāṃ tān api mā
śuśrūṣadhvam | he satīḥ satyaḥ paramottamāḥ | ye ca vatsādayas te ca mā
krandanti (page 132) tatas tān mā pāyayata tad-arthaṃ mā duhyata ceti |

yadi svayam eva bhavatyo mad-anurāgeṇaivāgatā na tatra mat-
prārthanāpekṣāpi, tadā tad atīva yuktam ācaritam ity āha athavā [BhP
10.29.23] iti | mama mayi | yadi jantu-mātrāṇy eva mayi prīyante tadā
bhavatīnāṃ kāminīnāṃ kānta-bhāvātmaka eva saḥ sneho bhaved iti bhāvaḥ |

nanu bhartṛ-śuśrūṣaṇa-parityāge strīṇāṃ doṣas tatrāha bhartuḥ śuśrūṣaṇaṃ
[BhP 10.29.24] iti | amāyayā yo bhartā tasyaiva śuśrūṣaṇaṃ paro dharmaḥ |
tathā tad-bandhūnāṃ ca | yuṣmākaṃ tu anupabhuktātvena lakṣyamāṇānāṃ
dāmpatya-vyavahārābhāvāt kenāpi māyayaiva tat kalpitam iti lakṣyate | tato
na doṣa iti bhāvaḥ |

aṅgīkṛtyāpi patitvaṃ prakārāntareṇa tat-sevāṃ smṛti-vākya-dvārāpi
pariharati duḥśīlaḥ [BhP 10.29.25] iti | apātaky eva na hātavyaḥ | te tu
pātakina eveti sāsūyo bhāvaḥ |

apātakitvāṅgīkāram āśaṅkya chalena smṛti-vākyāntaram anyārthatayā
vyañjayann api tat-sevāṃ pratyācaṣṭe asvargyam [BhP 10.29.26] iti | upa
samīpe patir yasyāḥ sā upapatis tasyā bhāva aupapatyaṃ pati-sāmīpyam ity
arthaḥ | tat khalv asvargyād iti |

atha mayy api jāto bhāvaḥ kleśāyaiva bhavatīty āśaṅkyāpi mā
parāṅmukhībhavatety āha śravaṇād [BhP 10.29.27] iti | yathā śravaṇādinā
mad-bhāvo mad-aprāptyā duḥkha-mayas tathā sannikarṣeṇa mat-prāptyā na
bhavati | tatas tasmād gṛhān gṛha-sadṛśān kuñjān prati yāta praviśata |
paryudāso'tra nañ iti |

tad evaṃ śrī-kṛṣṇa-vākyasya prārthanā-rūpo'rtho vyākhyātaḥ | arthāntaraṃ
tu prasiddham | tatra putrā iti saparihāsa-doṣodgāreṇāpi pratyākhyānam |

atha tādṛśa-kṛṣṇa-vākya-śravaṇānantaraṃ tāsām avasthā-varṇanam iti
vipriyam ākarṇya [BhP 10.29.28] ity-ādibhis tribhiḥ | artha-dvitayasyaiva
tarkeṇa tad-abhiprāya-niścayābhāvād utkaṇṭhāsvyābhāvyena
pratyākhyānasyaiva suṣṭhu sphuritatvāt tad-vākyasya vipriyatvaṃ tāsāṃ
viṣādādikaṃ ca | tatrobhayatrāpi cintāyā yuktatvāt mukha-namanādi-ceṣṭāsv
api na rasa-bhaṅgaḥ | padā bhrū-lekhanaṃ cātra nāyikayā svayam abhiyoge'py
uktam asti |

atha tāsām api tad-anurūpaṃ vākyaṃ maivaṃ [BhP 10.29.31] ity ādi | meti tat-
prārthanā-nirākaraṇe sarva-viṣayān pati-putrādīn santyajya yās tava pāda-
mūlaṃ bhaktās tā eva duravagrahaṃ nirargalaṃ yathā syāt tathā bhajasva |
pāda-mūlam iti tāsu nijotkarṣa-khyāpanam | asmān punar atathābhūtān ā
samyag darśana-prasaṅgādiṣv api tyaja | tatrānyāsāṃ bhajane sveṣāṃ tyāge
ca sad-ācāraṃ dṛṣṭāntayati deva iti | sa hi tyakta-viṣaya-karmāditayā svaṃ
bhajato mumukṣūn eva bhajati nānyān iti |

atha śāstrārtha-dvārā tad-upadeśaṃ nirākurvanti yat paty-apatya [BhP
10.29.32] iti | svadharmaḥ suṣṭhu adharmaḥ | dharma-videti sopahāsam | uktaṃ
chalena pratipāditam | bhartuḥ śuśrūṣaṇam ity ādāv anyathā-
yojanābhiprāyāt | etad adharma-nirākaraṇopadeśa-vākyam | tat-pade
upadeṣṭari īśe svatantrācāre tvayy evāstu tvam evādharmān nivartasva ity
arthaḥ | tato yuṣmākaṃ kim ity ata āhuḥ preṣṭha iti | bandhur ātmā sundara-
svabhāvo bhavān prāṇi-mātrāṇāṃ kila preṣṭhaḥ | tatas tenaiva sarve vayaḥ
maṅgalinaḥ syāmety arthaḥ |

athavā mad-abhisnehād ity ādikaṃ nirākurvanti kurvanti hi [BhP 10.29.33] iti |
ārtiṃ dyanti chindanti iti tādṛśaiḥ patyādibhir hetu-bhūtaiḥ sve (page 133)
ātmani dehādau
nitya-priye sati yāḥ kuśalā bhavanti tāḥ kiṃ tvayi ratiṃ kānta-bhāvaṃ kurvanti
api tu naivety arthaḥ | tat tasmāt no'smabhyaṃ prasīda imaṃ durāgrahaṃ
tyajety arthaḥ | tatra varadeśvareti sopalambhaṃ sambodhanam | eṣa eva
varo'smabhyaṃ dīyatām iti bodhakam |

tad eva vyañjayanti tvayi cirād dhṛtā avasthitā yā āśā tṛṣṇā tāṃ vyāpya
vayaṃ mā sma mā bhavāma | tasyāṃ tvan-manaḥ-sthitāyāṃ tṛṣṇāyāṃ vayam
udāsīnā eva bhavāma ity arthaḥ | tatas tāṃ chindyā iti | aravinda-netreti |
etādṛśe'pi netre kauṭilyaṃ na yuktam iti bhāvaḥ | mā smety aster mā-yoge
laṅi rūpam |

āśāyāḥ karmatvaṃ ca go-doham astītivat | śravaṇād darśanād ity ādi-sūcitaṃ
nija-bhāva-janmāpalapanti cittam [BhP 10.29.34] iti | no'smākaṃ cittaṃ sukha
eva vartate na tu bhavatā tasmād apahṛtam | yasmāg gṛheṣu nirviśati | tatra
cihnaṃ karāv api gṛha-kṛtyārthaṃ nirviśata iti | yad uktaṃ sumadhyamā iti
tatrāhuḥ pādau kathaṃ tava pāda-mūlāt padam api na calataḥ | tataḥ kathaṃ
vrajaṃ na yāmaḥ, api tu yāma evety arthaḥ | yat tūktaṃ vrajaṃ prati na yāta
kiṃ tv ihaiva sthīyatām iti tatrāhuḥ karavāma kiṃ veti |

agṛhān pratiyāteti satṛṣṇaṃ yad uktaṃ tatrāhuḥ siñca [BhP 10.29.35] iti | aṅga,
he kāmuka, no'smākaṃ svābhāvikāt hāsāvalokaka-sahitāt kala-gītāj jāto yas
tava hṛc-chayāgnis taṃ tvad-adharāmṛta-pūrakeṇaiva siñca | asmadīyasya tasya
kathañcid aprāpyatvād iti | anyo'pi rasa-lubdho lobhya-vastuno'prāptau
nijauṣṭham eva leḍhīti narma ca vyañjitam |

tatra hetum āha no iti | dhatte padaṃ tvam avitā yadi vighna-mūrdhni [BhP
10.4.10] ity-ādivat atra cec chabdo'pi niścaye | tataś ca yasmāt niścitam eva
vayaṃ te tava virahajāgny-upayukta-dehā no bhavāmaḥ | tato dhyāne viṣaye'pi
tava padayoḥ padavīm api na yāmaḥ na spṛśāmaḥ | sakhe iti sambodhya
prācīna-mitho-bālya-krīḍā-gata-sauhṛdya-prakaṭanena nija-vacasa ārjavaṃ
prakaṭitavatyaḥ |

nanu sakhyena bālya-krīḍāyām api sparśādikaṃ jātam evāsti tarhi katham
aho idānīm udāsīnāḥ stha | tatrāhuḥ yarhi [BhP 10.29.36] iti | he ambujākṣa
araṇya-janāḥ paśu-pakṣy-ādayas teṣāṃ priyasya bālya-bhāvena tair eva kṛta-
maitrasya tava yarhi yadā kvacid api ramāyā ramaṇyā dattāvasaraṃ pāda-
talaṃ jātaṃ, tad-anugatāv unmukhaṃ babhūvety arthaḥ | tat-prabhṛty eva vayaṃ
tad api nāsprākṣma na spṛṣṭavatyaḥ | kim utānyad aṅgam | tad evaṃ nija-
dāḍhyenaiva pūrvaṃ tvayābhiramitāḥ kārita-bālya-krīḍā api vayam adhunā
añjasaḥ anāyāsena anyeṣāṃ guru-janādīnāṃ samakṣaṃ sthātuṃ pārayāmaḥ |
bateti śaṅkāyām | anyathā tair api tyajyemahīti bhāvaḥ |

atha prīyante mayi jantavaḥ ity atra kāminyo yūyaṃ kānta-bhāvātmakam eva
snehaṃ kartum arhatheti yad abhipretaṃ tatra lakṣmy-ādi-rūpam udāharaṇam
āśaṅkya pariharanti śrīr [BhP 10.29.37] iti | śrīr api vakṣasi tathā prasiddheḥ
śrī-viṣṇor urasi padaṃ labdhvāpi yasya tava śrī-gokula-vṛndāvana-sthitaṃ
padāmbuja-rajas tulasyā vṛndayā saha cakame | tvaj-janmata ārabhya
nandasya vrajo ramākrīḍo babhūveti tulasī-lakṣaṇa-rūpāntarā vṛndā-devī
vṛndāvane nitya-vāsam akarod iti ca muni-jana-prasiddheḥ | kathambhūtam
api rajaś cakame | bhṛtyair vraja-sambandhibhir juṣṭaṃ śiro-
dhāraṇādinopabhuktam api | sā tu kīdṛṅ-mahimāpi | yasyāḥ sva-viṣayaka-
(page 134) kṛpā-vīkṣaṇe uta api | anya-surāṇāṃ tat-pārṣadādīnām api
prayāsas tādṛśa-mahimāpi | vayaṃ ceti ca-śabdaḥ kāku-sūcakasyāpi-śabdasya
samānārthaḥ | tato yathā śrīr yathā ca vṛndā tadvad vayam api mughdāḥ
satyaḥ tasya tava pāda-rajaḥ prapannāḥ api tu naivety arthaḥ |

prāktanaṃ vākyaṃ nigamayanti tan naḥ [BhP 10.29.38] iti | vṛjinārdaneti
karmaṇy an eva | he sarva-duḥkha-nivāraka, tatas tasmāt no'smān prati
prasīda imāṃ durdṛṣṭiṃ tyajety arthaḥ | nanu yūyam api gṛhādi-
tyāgenātrāgatya tadvad eva mat-pāda-rajaḥ prapannāḥ tatrāhuḥ na te 'ṅghri-
mūlam iti | tadvad asator visṛjya tvad-upāsanāśāḥ satyas tavāṅghri-mūlaṃ na
prāptā api tu kautukenaiva jyotsnāyāṃ vṛndāvana-darśanārtham āgatā ity
arthaḥ | atas tvadīya-tādṛśa-nirīkṣaṇa-jāta-tīvra-kāmena
taptātmāno yās tāsām eva dāsyaṃ dehi na tu mādṛśīnām | atra ṣaṣṭhī
cātyanta-dānābhāve sampradānatvaṃ na bhavatīti vivakṣayā | atas tad api
dānaṃ gokule'smin nātisthirībhaviṣyatīti bhāvaḥ |

puruṣa-bhūṣaṇeti sambodhanaṃ ca śliṣṭam | puruṣān gokula-gatān sakhi-
janān eva bhūṣayati na tv adyāpi gokula-ramaṇīṃ kāñcid api | atas tādṛśa-
taptātmāno'pi nāyikāḥ kalpanā-mātra-mayya iti bhāvaḥ | atra
bhāvāntareṇāgati-sūcanāt dṛṣṭaṃ vanaṃ kusumitam [BhP 10.29.21] ity anena
tad-bhāvoddīpanam api nādṛtam |

atha śravaṇād [BhP 10.29.27] ity ādau darśanān mayi bhāvaḥ ity anena yan-
nija-saundarya-balaṃ darśitaṃ tatrāhuḥ vīkṣya [BhP 10.29.39] iti | atrāpy
antyaś ca-śabdaḥ kākvām | pūrvas tu tat-tad-ukta-samuccaye | etad api etac
cāpi vilokya dāsyo bhavāma, api tu na sarvathaiva ity arthaḥ |

nanu yady evaṃ dṛḍha-vratā bhavata tarhi katham ihaiva sarvāṃ rātriṃ na
tiṣṭhathety āśaṅkya punaḥ sa-śaṅkam āhuḥ kā stry aṅga te [BhP 10.29.40]
iti | yadyapy eva tathāpi aṅga he kala-padāyata-veṇu-gīta, he sammohita
sammohanākhya-kāma-bāṇa-mohita, trilokyām eṣā kā strī yā te tvattaḥ
sakāśāt ārya-caritāt sad-ācārād dhetor api na calet | astv asmākaṃ parama-
sādhu-maryādā-vratānāṃ dūrato vārtā |

tad evaṃ tataś calane hetuṃ sambodhana-dvayena guṇa-gataṃ bhāva-gataṃ ca
tadīyaṃ doṣam uktvā rūpa-gataṃ cāhuḥ trailokyeti | tathā ārya-caritād eva
hetor idaṃ ca rūpaṃ vilokya kā na calet | yat yasmāt go-dvijeti | sundarīṇāṃ
sundara-para-puruṣa-nikaṭa-sthitir hi bāḍhaṃ loka-vigānāya syād iti |

rajany eṣā [BhP 10.29.19] ity ādau iha vīrasya mama sannidhau stheyam ity
atra balākāram apy āśaṅkya sastutikam iva prārthayante vyaktaṃ bhavān
[BhP 10.29.41] iti | yasmād īdṛśo jātas tasmāt he ārta-bandho dharma-cyuti-
bhayato'pi vraja-janāṃs trāyamāṇa, kiṅkarīṇāṃ gṛha-dāsīnām api bhavad-
darśana-jātakām atapteṣv api staneṣu kara-paṅkajaṃ no nidhehi nārpaya |
astu tāvat stanānāṃ vārtā tāsāṃ śiraḥsu ca mā nidhehi |

tad evaṃ sati mādṛśīnāṃ tu sat-kula-jātānāṃ parama-satīnāṃ tat-tad-vārtāṃ
manasāpi na nidhehīti bhāvaḥ | tad evaṃ śrī-kṛṣṇa-prārthanā-pratyākhyāna-
rūpo'rtho vyākhyātaḥ | svayaṃ dūtya-viśeṣeṇa prārthanā-rūpo vyaṅgo'rthaś
ca prāyaḥ prasiddha eva | tatra dharma-śāstropadeśa-balena yat paty-ādīnām
anuvṛtter nityatvaṃ śrī-bhagavatā sthāpitaṃ jñāna-śāstram ālambya tan
nirākartuṃ pratibhāva-calanenaiva tasya paramātma-tattvaṃ kalpayantyaḥ
sarvopadeśānāṃ tad-anugatāv eva tātparyaṃ sthāpayanti yat-paty-apatya [BhP
10.29.32] iti | etat svadharmopadeśa-vākyaṃ sarvopadeśa-(page 135)-vākyānāṃ
tātparyāspade tvayy evāstu | tvad-bhajana eva paryavasyatv ity arthaḥ | katham
ahaṃ tad-āspadam | tatrāhuḥ - tvam ātmā paramātmeti | tataḥ tam etaṃ
vedānuvacanena brāhmaṇā vividiṣanti [BAU 4.4.22] ity-ādi-śāstra-balena
tvam eva tad-āspadam ity arthaḥ |

atha mama paramātmatvam api kutaḥ ? tatra sa-pratibham āhuḥ kila
prasiddhau tanu-bhṛtāṃ preṣṭhaḥ nirupādhi-premāspadaṃ bandhur
nirupādhi-hita-kārī ca bhavān iti | tac ca dvayaṃ paramātma-lakṣaṇatvena
ātmanas tu kāmāya sarvaṃ priyaṃ bhavati [BAU 2.4.5] ity ādi-jñāna-śāstre
prasiddham | tasmāt tvam eva paramātmeti siddham | tasmāt tvad-
upāsanonmukhānām asmākaṃ brāhmaṇo nirvedam āyāt, nāsty akṛtaḥ kṛtena
[MuṇḍakaU 1.2.12] iti balavattara-jñāna-śāstropadeśena svadharma-
parityāge'pi na doṣa iti bhāvaḥ | tāsāṃ tad-aiśvarya-jñānaṃ ca tan-
mādhuryānubhavātiśayenodetuṃ na śaknotīti pūrvam eva darśitam | tatra ca
viśeṣataḥ sad-ācāraṃ pramāṇayanti kurvanti hi [BhP 10.29.33] iti | kuśalāḥ
sārāsāra-vidvaṃsaḥ santaḥ | hi prasiddhau | viśeṣata ity arthaḥ | sva ātmani
paramātmanīti pūrvābhiprāyeṇa | sve ātmani antaḥkaraṇe nitya-
priyatvenānubhūyamāno yas tvaṃ tasmiṃs tvayīty arthaḥ | ity abhiprāyeṇavā |
yasmāt te caivambhūte tvayy eva ratiṃ kurvanti na tu dharmādau tad-dhetau
gṛhādau vā |

tasmād asmākaṃ paty-ādibhiḥ kim ? yarhy ambujākṣa [BhP 10.29.36] ity
ādiṣu ramādi-śabdāḥ śrīr yat-padāmbujety ādivad eva vyākhyeyāḥ | iti
vācikānubhāveṣu saṃlāpa-vyākhyā |

|| 10.29 || śrī-śukaḥ || 332 ||

[333]

sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet [UN 11.93] | sa yathā -

he nātha he ramā-nātha vraja-nāthārti-nāśana |
magnam uddhara govinda gokulaṃ vṛjinārṇavāt || [BhP 10.47.52]

[334]

anyārtha-kathanaṃ yat tu so'padeśa itīritaḥ [UN 11.97] | sa yathā-niḥsvaṃ
tyajanti gaṇikāḥ [BhP 10.47.78] ity ādi jārā bhuktā ratāṃ striyam ity antam |
spaṣṭam |

|| 10.47 || śrī-gopya uddhavam || 334 ||

[335]

yat tu śikṣārtha-vacanam upadeśaḥ sa ucyate [UN 11.99] | sa yathā
baladevāgamane-

kiṃ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ |
yāty asmābhir vinā kālo yadi tasya tathaiva naḥ || [BhP 10.65.14]

spaṣṭam |

|| 10.65 || tāḥ || 335 ||

[336]

vyājenātmābhilāṣoktir vyapadeśa itīryate [UN 11.103] | sa yathā---kṛṣṇaṃ
nirīkṣya [BhP 10.21.12] ity ādau devyo vimāna-gatayaḥ smara-nunna-sārāḥ ity
ādi | spaṣṭam |

|| 10.21 || tāḥ || 336 ||

[337]

evaṃ pralāpānulāpāpalāpādideśa-nirdeśā api pañca vācikeṣu jñeyāḥ | ity
anubhāvāḥ | atha vyabhicāriṇaḥ | atra nirvedaḥ sāvamāne syāt caraṇa-raja
upāste yasya bhūtir vayaṃ kā [BhP 10.47.15] iti | spaṣṭam |

|| 10.47 || tāḥ || 337 ||

[338]

anutāpo viṣādakaḥ - akṣaṇvatāṃ phalam [BhP 10.21.7] ity ādau dṛśyaḥ |
dainyam aurjitya-rāhitye tan naḥ prasīda vṛjinārdana [BhP 10.29.38] ity ādi |
spaṣṭam |

|| 10.21 || tāḥ || 338 ||

[339]

glānir niṣprāṇatā matā [BRS 2.4.26] kācid rāsa-pariśrāntā [BhP 10.33.10] ity
ādau darśitā | svedātmā śramaḥ tāsāṃ rati-vihāreṇa [BhP 10.33.20] (page 136)
ity ādi |

[340]

ullāse viveka-śamane madaḥ - tad-aṅga-saṅga-pramadākulendriyāḥ [BhP
10.33.18] ity ādi | spaṣṭam |

|| 10.33 || śrī-śukaḥ || 340 ||

[341]

anyasya helane garvaḥ | tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ [BhP
10.60.44] ity ādi | spaṣṭam |

|| 10.60 || śrī-rukmiṇī || 341 ||

[342]

śaṅkā svāniṣṭha-tarkite | api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam
[BhP 10.53.24] ity ādi | spaṣṭam |

|| 10.53 || sā || 342 ||

[343]

trāso bhiyā manaḥ-kṣobhe -- krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham
[BhP 10.34.27] iti | spaṣṭam |

|| 10.34 || śrī-śukaḥ || 343 ||

[344]

āvegaś citta-sambhrame -- duhantyo'bhiyayuḥ kāścid dohaṃ hitvā samutsukāḥ
[BhP 10.29.5] ity ādi | spaṣṭam |

|| 10.29 || saḥ || 344 ||

[345]

unmādo hṛdaya-bhrāntau -- gāyantya uccair amum eva saṃhatā [BhP 10.30.4]
ity ādi | spaṣṭam |

|| 10.30 || saḥ || 345 ||

[346]

apasmāro mano-laye -

mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ || [BhP 10.46.5]

[347]

vyādhis tat-prabhave bhāve - dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān
kathañcana [BhP 10.46.6] iti | spaṣṭam |

|| 10.46 || śrī-bhagavān uddhavam || 346-347 ||

[348]

moho hṛn-mūḍhatātmani | nija-padābja-dalaiḥ [BhP 10.35.17] ity ādau, kuja-
gatiṃ gamitā ity ādi | spaṣṭam |

|| 10.35 || śrī-gopyaḥ || 348 ||
[349]

prāṇa-tyāge mṛtiḥ sāsminn asiddha-vapuṣāṃ ratau | antar-gṛha-gatāḥ kāścit
[BhP 10.29.9] ity ādau śrī-kṛṣṇa-sandarbhe vyākhyātā |

anyatra kṛṣṇa-kṛtyebhyo balinaḥ kleśa-śaṅkayā |
ālasyam acikīrṣāyāṃ kṛtrimaṃ teṣu cojjvale ||

tatra kṛṣṇa-kṛtyebhyo'nyatra tad yathā-tad-aṅga-saṅga ity ādau keśān
dukūlaṃ kuca-paṭṭikāṃ vā | nāñjaḥ tu prativyoḍhum alaṃ vraja-striyaḥ [BhP
10.33.17] iti |

|| 10.33 || śrī-śukaḥ || 349 ||

[350]

athojjvale kṛṣṇa-sahita-vihāra-kṛtyeṣu ca kṛtrimaṃ tad yathā - na pāraye'haṃ
calitum [BhP 10.30.37] ity ādi | spaṣṭam |

|| 10.30 || śrī-rādhā || 350 ||

[351]

jāḍyam apratipattau syāt ---

tam āgataṃ samājñāya vaidarbhī hṛṣṭa-mānasā |
na paśyantī brāhmaṇāya priyam anyan nanāma sā || [BhP 10.53.31]

spaṣṭam |
|| 10.53 || śrī-śukaḥ || 351 ||

[352]

vrīḍety āhu adhṛṣṭatām |

patyur balaṃ śarāsāraiś channaṃ vīkṣya su-madhyamā |
sa-vrīḍam aikṣat tad-vaktraṃ bhaya-vihvala-locanā || [BhP 10.54.4]

idaṃ bhāva-sāṅkārye'py udāhāryam |

|| 10.54 || saḥ || 352 ||

[353]

avahittākāra-guptau | sabhājayitvā tam anaṅga-dīpanam [BhP 10.32.15] ity
ādi | atra sambhājanādinā kopācchādanam |

|| 10.32 || saḥ || 353 ||
(page 137)
[354]

smṛtiḥ prāg-jñāta-cintane -
tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir
vṛndāvane kumuda-kunda-śaśāṅka-ramye | [BhP 10.47.43] ity ādau darśitā |

aho vitarka ity uktaḥ na lakṣyante padāny atra [BhP 10.30.31] ity ādi |

|| 10.30 || śrī-gopyaḥ || 354 ||

[355]

dhyānaṃ cinteti bhaṇyate kṛtvā mukhāny avaśucaḥ [BhP 10.29.29] ity ādi |
spaṣṭam |

|| 10.29 || śrī-śukaḥ || 355 ||

[356]

matiḥ syād artha-nirdhāre -

tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva
ātmātma-daś ca jagatām iti me vṛto 'si | [BhP 10.60.39] iti | spaṣṭam |

|| 10.60 || śrī-rukmiṇī || 356 ||

[357]

autsukyaṃ samayākṣamā - niśamya gītaṃ tad-anaṅga-vardhanam [BhP 10.29.4]
ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 357 ||

[358]
augryaṃ cāntye kṛtrimaṃ kvāpi | yathā krūras tvam akrūraḥ [BhP 10.39.21] ity
ādau | tac ca kvāpi kṛtrimaṃ, yathā dehi vāsāṃsi dharmajña no ced rājñe
bruvāmahe [BhP 10.22.15] iti | spaṣṭam |

|| 10.22 || śrī-vraja-kumāryaḥ || 358 ||

[359]

amarṣas tv asahiṣṇutā | pati-sutānvaya- [BhP 10.31.16] ity ādau kitava yoṣitaḥ
kas tyajen niśi || iti | spaṣṭam |

|| 10.31 || śrī-gopyaḥ || 359 ||

[360]

asūyānyodaya-dveṣe - tasyā amūni naḥ kṣobham [BhP 10.30.30] ity ādau |

cāpalyaṃ citta-lāghave - śvo bhāvini tvam ajitodvahane [BhP 10.52.41] ity ādau
māṃ rākṣasena vidhinodvaha vīrya-śulkām iti | spaṣṭam |

|| 10.52 || śrī-rukmiṇī || 360 ||

[361]

ceto-nimīlane nidrā -

evaṃ cintayatī bālā govinda-hṛta-mānasā |
nyamīlayata kāla-jñā netre cāśru-kalākule || [BhP 10.53.26]

svapnaḥ suptir itīryate | eṣa ca ūṣā-dṛṣṭāntenānumeyaḥ | bodho nidrādi-
viccheda iti triṃśat-trayādhikāḥ-nyamīlayata kālajñā netre ity anantaram |

[362]

evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa |
vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ || [BhP 10.53.27]

tena sphuraṇena jajāgārety arthaḥ |

|| 10.53 || śrī-śukaḥ || 361-362 ||

[363]

atha kāntā-bhāvaḥ sthāyī | tasya ca hetu-dvayam | śrī-kṛṣṇa-svabhāvo
vāmā-viśeṣa-svabhāvaś ceti | prathamo, yathā - kānyaṃ śrayīta tava pāda-
saroja-gandham āghrāya [BhP 10.60.42] ity ādiṣu |

[364]

uttaro, yathā-

naivālīkam ahaṃ manye vacas te madhusūdana |
ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit ||
vyūḍhāyāś cāpi puṃścalyā mano 'bhyeti navaṃ navam |
budho 'satīṃ na bibhṛyāt tāṃ bibhrad ubhaya-cyutaḥ || [BhP 10.60.47-48] iti |

yad bhavatoktaṃ athātmano'nurūpam [BhP 10.60.17] ity ādikaṃ tat tava vākyaṃ
strī-jātau prāyo nānṛtaṃ manye | yata ambāyā yathā kvacid ekatra sālva eva
ratir jātā tathānyasyāḥ kanyāyā ekatra ratiḥ prāyaḥ eva syāt | na tu
niyamena | kiṃ ca vyūḍhāyā api iti | yad vā kanyāyā api kvacid ekatra ratiḥ
syāt | prāya iti sādhvyā evety arthaḥ | tatra dṛṣṭāntaḥ - ambāyā (page 138)
iveti | puṃścalyās tu vyūḍhāyā api mano avaṃ navam abhyeti | tasmāt parama-
puṇya-śīlāyā eva tvayi svabhāvato ratir bhaved iti bhāvaḥ |

|| 10.60 || śrī-rukmiṇī || 364 ||

[365]

eṣa ca sthāyī sākṣād-upabhogātmakas tad-anumodanātmakaś ceti dvividhaḥ |
pūrvaḥ sākṣān nāyikānām | uttaraḥ sakhīnām | ubhaya-vyapadeśānām
ubhāv api | tatropabhogātmakaḥ sa sāmānyato yathāv-kṛṣṇaṃ nirīkṣya
vanitotsava-rūpa-śīlam [BhP 10.21.12] iti | spaṣṭam |

|| 10.21 || śrī-gopyaḥ || 365 ||

[366]

sa eva punaḥ sambhogecchā-nidānaḥ sairindhry-ādau yathā sahoṣyatām iha
preṣṭha [BhP 10.48.9] ity ādi | spaṣṭam |

|| 10.48 || saiva || 366 ||

[367]

kvacid bhedita-sambhogecchaḥ paṭṭa-mahiṣīṣu yathā, smāyāvaloka-lava-
darśita- [BhP 10.61.4] ity ādiṣu | svarūpābhinna-sambhogecchaḥ śrī-vraja-
devīṣu, yathā-- yat te sujāta-caraṇāmbu-ruhaṃ [BhP 10.31.19] ity ādiṣu | āsāṃ
caiṣa svābhāvika eva | ataeva sva-parityāga-jāterṣayā doṣaṃ kalpayitvāpi tat-
parityāgāsāmarthyoktiḥ | yathā mṛgayur iva kapīndram [BhP 10.47.17] ity
ādau dustyajas tat-kathārthaḥ iti |

eṣa cāsu bahu-bhedo vartate | ekatra bhāve khalu mithunasya mitha ādara-
viśeṣaḥ | tatra preyasīnāṃ tvadīyatvābhimānātiśayena kāntaṃ prati
pāratantrya-vinaya-stuti-dākṣiṇya-prācuryam | anyatra madīyatvātiśayaḥ |
yatra paratantra-kāntatayāntar-marmajñatā-narma-kauṭilyābhāsa-
prācuryam | etad yugalasya ca bhedasya bahv-aṃśa-svalpāṃśa-tat-sāṅkarya-
bhedenāparāsu ca bahuvidha iti |

ete ca bhāvā yathoktāḥ -
kācit karāmbujaṃ śaurer jagṛhe 'ñjalināṃ mudā |
kācid dadhāra tad-bāhum aṃse candana-rūṣitam ||
kācid añjalināgṛhāt tanvī tāmbūla-carvitam |
ekā tad-aṅghri-kamalaṃ santaptā stanayor adhāt ||
ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā |
ghnatīvaikṣat sandaṣṭa-daśana-cchadā ||
aparānimiṣaddṛgbhyāṃ juṣāṇā tan-mukhāmbujam |
āpītam api nātṛpyat santas taccaraṇaṃ yathā ||
taṃ kācin netrarandhreṇa hṛdikṛtya nimīlya ca |
pulakāṅgulyupaguhyās te yogīvānandasamplutā ||
sarvās tāḥ keśavālokaparamotsavanirvṛtāḥ |
jahur virahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ || [BhP 10.32.4-9]

atrādara-viśeṣ-maya-prāg-ukta-bhāvā kācit karāmbujam ity atra
prathamoktā | iyaṃ ca sarvāgra-sthitatvād ādau varṇyate | tato jyeṣṭheti
gamyate | tataś ca sarvādau tayaiva milanaṃ kṛṣṇasya | tathā tasyām eva śrī-
kṛṣṇasyāpy ādarātiśayo'vagamyate | evaṃ tathāñjalinā kara-grahaṇāt tasyā
api tasminn ādaro vyaktaḥ | tat-pāratantryādikam api | madhya-sthitatvaṃ
cāsyāḥ | tataḥ sādhv evedaṃ prathamodāharaṇam |

atha madīyatvātiśayamaya-dvitīyodāharaṇam | ekā bhrū-kuṭim ābadhya
ityādi | eṣā khalu madhyato varṇanayā madhya-sthitety avagamyate | madhya-
sthitatvaṃ cāsyāḥ parama-durlabhatāṃ vyanakti | tato bhāva-viśeṣa-dhāritā
cāsyā gamyate | tasya sākṣāt-pratyāyakaṃ ca madīyatvātiśayādi-bodhaka-
bhrū-bhaṅgy-ādikam evāsti | iyaṃ ca śrī-rādhaiva jñeyā |

īdṛśa eva bhāvo'syāḥ kārttika-prasaṅge vrata-ratnākara-dhṛta-bhaviṣya-
vacane dṛśyate --

tasmin dine ca bhagavān rātrau rādhā-gṛhaṃ yayau |
sā ca kruddhā tam udare kāñcī-dāmnā babandha ha ||
kṛṣṇas tu sarvam āvedya nija-geha-mahotsavam |
priyāṃ prasādayāmāsa tataḥ (page 139) sā tam avocayat || iti |

tataḥ siddhe ca tasyā bhāvasya tādṛśatve yathā rādhā priyā ity ādi pādmādi-
vacanānusāreṇa anayārādhito nūnaṃ [BhP 10.30.28] ity ādy-anusāreṇa ca tan-
māhātmyāt tādṛśa-bhāva-māhātmyam eva sphuṭam upalabhyate |
dvārakāyām etad-anugata-bhāvatvenaiva śrī-satyabhāmāpi sarvataḥ
praśastā | tatra bhāva-sādṛśyaṃ sarvataḥ praśastatvaṃ ca yathā śrī-viṣṇu-
purāṇe -

yadi te tad-vacaḥ satyaṃ satyātyarthaṃ priyeti me |
mad-geha-nisphuṭārthāya tadāyaṃ nīyatāṃ taruḥ || [ViP 5.30.33] iti |

pādma-kārttika-māhātmye śrī-kṛṣṇa-vākyaṃ ca yathā - na me tvattaḥ
priyatamā ity ādi | śrī-hari-vaṃśe vaiśampāyana-vacanaṃ ca tan-nirdhārakam
- saubhāgye cādhikābhavad iti |

atha yā ca pūrva-bhāvopalakṣitā sāpi tad-bhāva-virodhi-bhāvatvena tat-
pratipakṣa-nāyikā syāt | candrāvaly eva seti ca prasiddham | tathoktaṃ śrī-
bilvamaṅgalena-

rādhā-mohana-mandirād upāgataś candrāvalīm ūcivān
rādhe kṣemamayeti tasya vacanaṃ śrutvāha candrāvalī |
kaṃsa kṣemamaye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā
rādhā kveti vilajjito nata-mukha-smero hariḥ pātu vaḥ || iti |

atra candrāvalyāḥ sadṛśa-bhāvā kācid añjalinety ādinā varṇitā | ekā tad-
aṅghri-kamalam ity ādinā ca | ete tat-sakhyau padmā-śaivye ity abhiyukta-
siddhiḥ | śrī-rādhāyāḥ sadṛśa-bhāvā ca | aparinimiṣad-dṛgbhyām ity ādinā
varṇitā | taṃ kācid [BhP 10.32.8] ity ādinā ca | madīyo'sau svayam eva mām
anubhaviṣyatīti svayaṃ grāha-sparśādy-abhāvena vāmya-sparśāt |

tataś caite tat-sakhyau | ete ca prāyas tat-sa-nāmatvāt | tad-anugatatayā
pāṭhāc cānurādhā-viśākhe bhavetām | ye khalu viśākhā dhyāna-niṣṭhikā
iti, rādhānurādhā iti bhaviṣyottara-paṭhite tatrānurādhaiva lalitety
abhiyukta-prasiddhiḥ | saṅkara-bhāvā ca kācid dadhāra [BhP 10.32.4] ity
ādinoktā | tad bāhor aṃse dhāraṇena pūrvasyā dākṣiṇyāṃśena sāmyāt |
uttarasyā eṣā khalu śyāmalety abhiyukta-prasiddhiḥ | atrāṣṭamī ca viṣṇu-
purāṇoktā yathā -

kācid āyāntam ālokya govindam atiharṣitā |
kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīritam || [ViP 5.13.44] iti |

asyā nātisphuṭa-bhāvatvāt tāṭasthyam | eṣā ca bhadrety abhiyukta-
prasiddhiḥ | teṣāṃ bhāvānāṃ paramānandaika-rūpatvaṃ darśayati sarvā [BhP
10.32.9] iti |

|| 10.32 || śrī-śukaḥ || 367||

[368]

athānumodanātmake kānta-bhāve sādhye tat-sambhāvanārthaṃ tadīya-
leśānumodana-mātrasyodāharaṇaṃ yathā --

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā |
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ ||
kiñcit su-caritaṃ yan nas tena tuṣṭas tri-loka-kṛt |
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ ||
evaṃ prema-kalā-baddhā vadanti sma puraukasaḥ | [BhP 10.53.37-39]

atra nānā-vāsana-janānām eṣāṃ hṛdi tat-tan-nānā-vilāsa-mayasya kānta-
bhāvasya pūrṇa-svarūpa-sparśāyogyatvāt kathañcit tad-dāmpatya-sthiti-
mātra-lakṣaṇasya tadīya-sāmānyāṃśasyaivānumodana-mātraṃ jātam | ataeva
prema-kalābaddhā ity uktam | premnaḥ kānta-bhāvasya yā kalā ko'pi leśas
tena baddhās tad-anumodana-sukhānukūlā ity arthaḥ | tata evaṃ yasya
kalayāpi viṣama-bhāvānām (page 140) api sarveṣāṃ puraukasāṃ tathā citta-
vṛndam ullāsitam, yathā yugapad aikamatyam eva sarva-bhāvātikrameṇa
sarveṣāṃ jātam | sa eva yatra bhāva-rākādhīśaḥ svayam udayate tac-cittānāṃ
tādṛśa ullāsas tu parātpara eva syād iti bhāvaḥ |

[369]

atha sākṣāt tad-anumodanātmaka-pūrṇa-kānta-bhāvasyodāharaṇam āha --

apy eṇapatny upagataḥ priyayeha gātrais
tanvan dṛśāṃ sakhi sunirvṛtim acyuto vaḥ |
kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
kundasrajaḥ kulapater iha vāti gandhaḥ ||

bāhuṃ priyāṃsa upadhāya gṛhītapadmo
rāmānujas tulasikālikulair madāndhaiḥ |
anvīyamāna iha vas taravaḥ praṇāmaṃ
kiṃ vābhinandati caran praṇayāvalokaiḥ || [BhP 10.30.11-12]

eṇapatni eṇatva-prayogeṇa he praśasta-netre patnītva-prayogeṇa buddhyā tu
he mādṛśa-mānuṣī-tulye ity arthaḥ | tatrāpi he sakhi, vakṣyamāṇa-
saubhāgya-bhareṇa he labdha-mad-vidha-sakhye, priyayā saha acyutaḥ śrī-
kṛṣṇaḥ | śleṣeṇa tasyāḥ sakāśād aviśliṣṭaḥ san gātrair ubhayoḥ parasparam
āsaṅgena śobhā-viśeṣaṃ prāptair aṅgaiḥ kṛtvā vas tvādṛśīnāṃ dṛśāṃ
netrāṇāṃ sunirvṛtiṃ kevala-śrī-kṛṣṇa-darśanajānandād api atiśayitam
ānandaṃ tanvan vistārayan uttarottaram utkarṣayan api kim upagataḥ yuṣmat-
samīpaṃ prāpto'bhūt |

nanu katham idaṃ bhavatībhir anumitam ity āśaṅkyānumāna-liṅgaṃ tan-
mithuna-ślāghā-garbha-vacanenāhuḥ kānteti | kula-pater vraja-nātha-vaṃśa-
tilakasya yā kunda-srak tasyā gandhaḥ saurabhyam iha vāti vāyu-saṅgena
prasarati | kathambhūtāyāḥ srajaḥ | kāntā sarva-sādguṇyena tasyāpi
lālasāspada-rūpā yā syāt tasyā aṅga-saṅge kuca-kuṅkumena rañjitāyāḥ |
ataḥ santata-paricaya-viśeṣeṇa tat-tat-saurabhya-viśeṣasyātrāsmābhir
avadhāritatvāt bhavatīnām atra carantīnāṃ samīpaṃ prāpta evāsau tayā yuta
ity arthaḥ |

atha tāṃ tad-darśana-jātena harṣeṇa samprati tad-viyoga-jātena duḥkhena ca
sthagita-vacanam āśaṅkya tena ca tayoḥ saṅgamam eva nirdhārya
paramānandena tad-avasarocitaṃ tadīya-vilāsa-viśeṣaṃ varṇayantyas tatra
puṣpādi-bhara-namrāṇāṃ tarūṇām api tadīya-sauvidallādi-bhṛtya-viśeṣa-
bhāvena tan-namaskāram utprekṣya punas teṣām eva tat-sannidhi-janya-
saubhāgya-viśeṣaṃ tān praty eva pṛcchantyas tayos tādṛśa-vilāsāveśātiśayam
āhuḥ bāhuṃ priyāṃsa iti | anvīyamānaḥ anugamyamānaḥ | parasparaṃ
praṇayāvalokaiś caran krīḍan | iha vo yuṣmākaṃ praṇāmaṃ kiṃ vābhinandati
sādaraṃ gṛhṇāti | api tu vilāsāviṣṭasya tasya tad-abhinandanaṃ na
sambhāvayāma ity arthaḥ |

|| 10.30 || śrī-rādhā-sakhyaḥ || 369 ||

[370]

tad evam ālambanādi-sthāyy-antar-bhāva-saṃvalanaṃ camatkārāvahatayā
ujjvalākhyo rasaḥ syāt | tasya ca bhaved dvayaṃ vipralambhaḥ sambhogaś ceti |
tatra vipralambho viprakarṣeṇa lambhaḥ prāptir yasya sa tathā | yathoktam -

yūnor ayuktayor bhāvo yuktayor vā tayor mithaḥ |
abhīṣṭāliṅganādīnām anavāptau prakṛṣyate |
sa vipralambho vijñeyaḥ sambhogonnati-kārakaḥ || [UN 15.2] iti |

tad unnati-kārakatvam anyatra coktam -
na vinā vipralambhena sambhogaḥ puṣṭim aśnute |
kāṣāyite hi vastrādau bhūyān evābhivardhate || [UN 15.3]

yad uktaṃ svayaṃ kṛṣṇena - nāhaṃ tu sakhyo bhajato'pi jantūn [BhP 10.33.20]
ity ādi | anyatra ca -

yat tv ahaṃ bhavatīnāṃ vai dūre (page 141) varte priyo dṛśām |
manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā ||
yathā dūra-care preṣṭhe mana āviśya vartate |
strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare || [BhP 10.47.34-35] iti |

tasya vipralambhasya catvāro bhedāḥ - pūrva-rāgo mānaḥ prema-vaicittyaṃ
pravāsaś ceti | atha sambhogaś ca yūnoḥ saṅgatayoḥ sambaddhatayā bhogo
yatra sa bhāva ucyate | yathoktam -

darśanāliṅganādīnāṃ ānukūlyān niṣevayā |
yūnor ullāsam ārohan bhāvaḥ sambhoga ucyate || [UN 15.188] iti |

sa ca pūrva-rāgānantaraja ity ādi-saṃjñayā caturvidhaḥ |

tatra pūrva-rāgaḥ |
ratir yā saṅgamāt pūrvaṃ darśana-śravaṇādi-jā |
tayor unmīlati prājñaiḥ pūrva-rāgaḥ sa ucyate || [UN 15.5]

sa ca paṭṭa-mahiṣīṣu śrī-rukmiṇyā yathā -

sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ |
gṛhāgatair gīyamānās taṃ mene sadṛśaṃ patim || [BhP 10.52.23] ity ādi |
spaṣṭam |

|| 10.52 || śrī-śukaḥ || 370 ||

[371]

atha vraja-devīnām | tatra yad āsāṃ kvacid bālye'pi sambhogo varṇyate tat
khalu aupapatika-bhāvavatīnāṃ tāsāṃ madhye kāsāñcin nimitta-viśeṣaṃ
prāpya kadācit kadācit tad-bhāvāvirbhāva-prabhāveṇa kaiśorāvirbhāvāt
saṅgacchate | yathā bhaviṣye kārttika-prasaṅge - bālye'pi bhagavān kṛṣṇaḥ
kaiśoraṃ rūpam āśritaḥ ity ādinoktam | anyadā tad-ācchādane sati tat
kaiśorādikam āccannam eva tiṣṭhati | tasmād bhāvādīnām
avicchedābhāvān nātirasādhāyakatvam iti nātroṭṭaṅkyate |

atha mahā-tejasvitayā ṣṣṭha-varṣam evārabhya kaiśorāvirbhāva-vicchede sati
tāsām api punaḥ pūrva-rāgo jāyate | tato'nyāsāṃ tu sutarāṃ sa tūdāhriyate |
yathā-

āśliṣya sama-śītoṣṇaṃ prasūna-vana-mārutam |
janās tāpaṃ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ || [BhP 10.20.45]

gopyas tu na jahuḥ | tatra hetuḥ kṛṣṇeti | virahe pratyuta tāpa-karatvād iti
bhāvaḥ |

|| 10.20 || śrī-śukaḥ || 371 ||

[372]

tad-vivaraṇaṃ ca-

itthaṃ śarat-svaccha-jalaṃ padmākara-sugandhinā |
nyaviśad vāyunā vātaṃ sa-go-gopālako'cyutaḥ ||
kusumita vana-rāji-śuṣmi-bhṛṅga-
dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram |
madhupatir avagāhya cārayan gāḥ
saha-paśu-pāla-balaś cukūja veṇum ||
tad vraja-striya ākarṇya veṇu-gītaṃ smarodayam |
kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo'nvavarṇayan ||
tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam |
nāśakan smara-vegena vikṣipta-manaso nṛpa ||
barhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ
bibhrad-vāsaḥ kanaka-kapiśaṃ vaijayantīṃ ca mālām |
randhrān veṇor adhara-sudhayā pūrayan gopa-vṛndair
vṛndāraṇyaṃ sva-pada-ramaṇaṃ prāviśad gīta-kīrtiḥ ||
iti veṇu-ravaṃ rājan sarva-bhūta-manoharam |
śrutvā vraja-striyaḥ sarvā varṇayantyo'bhiremire ||
akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ
sakhyaḥ paśūn anuviveśatayor vayasyaiḥ |
vaktraṃ vrajeśa-sutayor anuveṇu-juṣṭaṃ
yair vā nipītam anurakta-kaṭākṣa-mokṣam ||
cūta-pravāla-barha-stavakotpalābja-
mālānupṛkta-paridhāna-vicitra-veśau |
madhye virejatur alaṃ paśupāla-goṣṭhyāṃ
raṅge yathā naṭavarau kva ca gāyamānau ||
gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur
dāmodarādhara-(page 142) sudhām api gopikānām |
bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo
hṛṣyat-tvaco 'śru mumucus taravo yathāryāḥ || [BhP 10.21.1-9]

tathā vṛndāvanaṃ sakhi bhuvo vitanoti kīrtim [BhP 10.21.10] ity ādi | dhanyāḥ
sma mūḍha-matayo 'pi hariṇya etā [BhP 10.21.11] ity ādi | kṛṣṇaṃ nirīkṣya
[BhP 10.21.12] ity ādi | gāvaś ca kṛṣṇa-mukha- [BhP 10.21.13] ity ādi | prāyo
batāmba munayaḥ [BhP 10.21.14] ity ādi | nadyas tadā tad upadhārya [BhP
10.21.15] ity ādi | dṛṣṭvātape vraja-paśūn [BhP 10.21.16] ity ādi | pūrṇāḥ
pulindya [BhP 10.21.17] ity ādi | hantāyam adrir abalā [BhP 10.21.18] ity ādi |
gā gopakair [BhP 10.21.19] ity ādi ca smartavyam |

ittham iti | itthaṃ pūrvādhyāya-varṇita-prakāreṇa | kusimiteti pūrveṇānvayaḥ |
atratyaṃ vanaṃ tad-antar-vanam | śuṣmiṇo mattāḥ | tad vrajeti kṛṣṇasya veṇu-
gītam āśrutya | tathāpi parokṣaṃ lajjayā nija-bhāvāvaraṇāya tad-agrajādi-
varṇana-sahayogenācchannaṃ yathā syāt tathaivāvarṇayan | samucita-varṇanaṃ
hi prīti-mātraṃ bodhayati na tu kānta-bhāvam iti | tad varṇayitum iti tathāpi
nāśakan | parokṣa-varṇanāyāṃ na samarthā babhūvuḥ | tatra hetuḥ -
smarantya iti | tatra ca hetuḥ smara-vegeneti | pūrvoktaṃ kṛṣṇa-ceṣṭitaṃ
varṇayanti barhāpīḍam iti | adhara-sudhayeti phutkārasya tat-prācuryaṃ
vivakṣitam | tataś ca yukta eva tad-anubhavena tāsāṃ tādṛśa-moha iti
bhāvaḥ | nāśakann ity etad vivṛṇoti itīti | abhiremire unmadā babhūvuḥ |

atha yathā nāśakaṃs tathā tad-vākya-dvāraiva darśayati śrī-gopya ūcur ity
ādinā | tatra dvidhā parokṣī-karaṇā śaktiḥ | ekatrājñānanato'pi bhāva-
prābalyenaivārthāntarāvir-bhāveṇa anyatra bhāva-pāravaśyena jñānata eva
tad-udghāṭanena | tatra prathamena yathā akṣaṇavatām iti | arthāntaraṃ
cātra vrajeśa-sutayor madhye kaniṣṭhatvena tad anu paścāt veṇu-juṣṭaṃ
mukhaṃ tad yair nipītam iti yojyam | athottareṇa yathā - cūta-pravālety ādi-
dvayam | tatra prathamaṃ parokṣī-karaṇe | dvitīyaṃ tad-aśaktāv iti jñeyam |
evam agre ca gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gītety ādiṣu vijātīya-
bhāva-varṇanam api parokṣa-vidhāne mantavyam |

athopasaṃhāraḥ-

evaṃvidhā bhagavato yā vṛndāvana-cāriṇaḥ |
varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṃ gatāḥ ||
hemante prathame māsi nanda-vraja-kumārikāḥ |
cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam || [BhP 10.21.20]

tan-mayatāṃ tad-āviṣṭatām | strī-mayaḥ ṣiṅga itivat |

|| 10.21 || śrī-śukaḥ || 373 ||

[374]

tathā tāsu kumārīṇām --
hemante prathame māsi nanda-vraja-kumārikāḥ |
cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam || [BhP 10.22.1] ity ādi |

spaṣṭam |

|| 10.22 || saḥ || 374 ||

[375]

atra kāma-lekhādi-prasthāpanaṃ matam | tatrodāharaṇaṃ śrutvā guṇān
bhuvana-sundara śṛṇavatāṃ te [BhP 10.52.37] ity ādi śrī-rukmiṇī-
sandeśādikaṃ jñeyam |

atha pūrva-rāgānantara-jaḥ sambhogaḥ | tatra sambhogasya sāmānyākāreṇa
sandarśana-saṃjalpa-saṃsparaśa-saṃprayoga-lakṣaṇa-bheda-catuṣṭaya-
bhinnatvaṃ dṛśyate | sandarśanaṃ samyag-darśanaṃ yatra sa bhāvaḥ ity ādi |

atha śrī-rukmiṇyāḥ sandarśana-saṃsparśanākhyau tad-anantara-jau
sambhogau yathā --

saivaṃ śanaiś calayatī cala-padma-kośau
prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā |
utsārya vāma-karajair alakān apāṅgaiḥ (page 143)
prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṃ ca ||
tāṃ rāja-kanyāṃ ratham ārurukṣatīṃ
jahāra kṛṣṇo dviṣatāṃ samīkṣatām | [BhP 10.53.54-55]

bhagavataḥ prāptiṃ tatrāgamanaṃ hriyā prasamīkṣamāṇā sa-lajjaṃ draṣṭum
ārabhamāṇā prāptān purataḥ sthitān nṛpān aikṣata | tataś ca vyūkula-cittā
tatraiva punar acyutam api dadṛśa ity arthaḥ |

|| 10.53 || śrī-śukaḥ || 375||

[376]

atha vraja-kumārīṇāṃ sandarśana-saṃjalpo, yathā--
tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ |
hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha || [BhP 10.22.9] ity ādi |

atraivaṃ vivecanīyam | tena yadyapi tāsāṃ sva-viṣaya-premotkarṣo jāyata eva
tathāpi tad-abhivyañjaka-ceṣṭā-viśeṣa-dvārā sākṣāt tad-āsvādāya tādṛśī
līlā sa-lajjā vistāritā | vidagdhānāṃ ca yathā vanitānurāgāsvādane vāñchā
na tathā tat-sparśādāv api | tatra lajjā-cchedo nāma pūrvānurāga-vyañjako
daśā-viśeṣo vartate | tathoktam --

nayana-prītiḥ prathamaṃ cintā-saṅgas tathā saṅkalpaḥ |
nidrā-cchedas tanutā viṣaya-nivṛttis trapā-nāśaḥ |
unmādo mūrcchā mṛtir ity etāḥ smara-daśā daśaiva syuḥ || [UN 15.71]

teṣu ca vyañjakeṣu kula-kumārīṇāṃ lajjā-ccheda eva parākāṣṭhā | tā hi
daśamīm apy aṅgīkurvanti, na tu vaijātyam | tato'nurāgātiśaya-
svādanārthaṃ tathā parihasitam | sakhāyaś ca te - na mayodita-pūrvaṃ vā
anṛtaṃ tad ime viduḥ [BhP 10.22.11] santata-tad-avinābhāva-vyaktyā hasadbhiḥ
[BhP 10.22.9] ity ādau bāla-śabda-prayuktyā ca tadīya-sakhya-vyatirikta-
bhāvāntarāsparśinas tad-aṅga-nirviśeṣā atra bālā eva ca | ye coktā
gautamīya-tantre prathamāvaraṇa-pūjāyām -

dāma-sudāma-vasudāma-kiṅkiṇīr gandha-purṣpakaiḥ |
antaḥ-karaṇa-rūpās te kṛṣṇasya parikīrtitāḥ |
ātmābhedena te pūjyā yathā kṛṣṇas tathaiva te || iti |

tato rahasyatvāt tādṛśānurāgāsvāda-kautuka-prayojanaka-narma-
paripāṭīmayatvāt tasyāṃ līlāyāṃ na rasavattva-vyāghātaḥ pratyuta ullāsa
eva |

tathaiva tasyāṃ līlāyāṃ śrī-kṛṣṇasyābhiprāyaṃ munīndra eva vyācaṣṭe -

bhagavān āhatā vīkṣya śuddhabhāvaprasāditaḥ |
skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam || [BhP 10.22.18]

āhatā āgatāḥ | lajjā-tyāge'pi strī-jāti-svabhāvena lajjāṃśāvaśeṣāt
namratayeṣad-bhagna-dehā vā | evam utkaṇṭhābhivyaktyā tad-bhāva-
mugdhatvābhivyaktyā ca śuddhaḥ paramaujjvalyenāvagato yo bhāvas tena
tadāsvādanena janita-citta-prasaktiḥ |

atha punar api yūyaṃ vivastrā yad api dhṛta-vratā [BhP 10.22.19] ity ādikaṃ
tal-lajjāṃśāvaśeṣa-niḥśeṣatā-darśana-kautukārthaṃ śrī-kṛṣṇa-narma-
vākyam | tad-anantaraṃ ity acyutena [BhP 10.22.20] ity ādikaṃ tāsām api
tathaiva tad-anantaram api svayaṃ tathaiva vyācaṣṭe --

dṛḍhaṃ pralabdhās trapayā ca hāpitāḥ
prastobhitāḥ kṛīḍanavac ca kāritāḥ |
vastrāṇi caivāpahṛtāny athāpy amuṃ
tā nābhyasūyan priya-saṅga-nirvṛtāḥ || [BhP 10.22.22]

(page 144)

[379]
10220291 atha gopaiḥ parivṛto bhagavān devakī-sutaḥ
10220293 vṛndāvaād gato dūraṃ cārayan gāḥ sahāgrajaḥ

10220363 tarūṇāṃ namraśākhānāṃ madhyena yamunāṃ gataḥ

[380]
10220301 nidāghārka-tape tigme chāyābhiḥ svābhir ātmanaḥ
10220303 ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ
ity ādi |



10230211 yamunopavane 'śokanavapallavamaṇḍite
10230213 vicaraṇtaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ
10230221 śyāmaṃ hiraṇya-paridhiṃ vana-mālya-barha-
10230222 dhātu-pravāla-naṭa-veṣam anuvratāṃse
10230223 vinyasta-hastam itareṇa dhunānam abjaṃ
10230224 karṇotpalālaka-kapola-mukhābja-hāsam
10230231 prāyaḥ śrutapriyatamodayakarṇapūrair
10230232 yasmin nimagnamanasas tam athākṣirandhraiḥ
10230233 antaḥ praveśya suciraṃ parirabhya tāpaṃ
10230234 prājñaṃ yathābhimatayo vijahur narendra || [BhP 10.23.21-23]

10230341 tatraikā vidhṛtā bhartā bhagavantaṃ yathāśrutam
10230343 hṛdopaguhya vijahau dehaṃ karmānubandhanam

(page 145)
evaṃ līlā-nara-vapur [BhP 10.23.37]

|| 10.22 || śrī-śukaḥ || 378-382 ||

[383]

atha tad-anantaram eva śaradi sarvāsām eva śrī-vraja-devīnāṃ sandarśanādi-
sarvātmaka eva pūrva-rāgāntarajaḥ sambhogo varṇyate | tatra kumārīṇām
api tādṛśa-prāptāvakṛtārthaṃ-manyānāṃ pūrva-rāgāṃśo nātigataḥ | kasyāścit
pūrṇāḥ pulindyaḥ [BhP 10.21.17] ity anusāreṇa kāsāñcit tu yarhy ambujākṣa
[BhP 10.29.36] ity ādāv asprākṣa tat-prabhṛtīḥ ity anena śruto yaḥ sparśaḥ
so'pi veṇu-gīta-kṛta-tan-mūrcchādi-śamanānurodhenaiva na tu sambhoga-
rītyeti mantavyaḥ | yata eva tasya tāsām api apūrvavat pratyākhyāna-
prārthanā-vākye saṅgacchete |

atha tāsāṃ sa yathā -

niśamya gītaṃ tad-anaṅga-vardhanaṃ
vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ |
ājagmur anyonyam alakṣitodyamāḥ
sa yatra kānto javalola-kuṇḍalāḥ || [BhP 10.29.4] ity ādi | spaṣṭam |

|| 10.29 || śrī-śukaḥ || 383 ||

[384]

atha tad-antarāle māna-rūpo vipralambhaḥ | tatra yathoktam-

aher iva gatiḥ premṇaḥ svabhāva-kuṭilā bhavet |
ato hetor ahetoś ca yūnor māna udañcati || [UN 15.102]

tathā-
ahetor neti nety uker hetor yan māna ucyate |
asya praṇaya eva syān mānasya padam uttamam || [UN 15.76] iti |

tato'sya sahetur nirhetuś ceti bheda-dvaye ca sati hetur api yathoktaḥ -
hetur īrṣyā-vipakṣāder vaiśiṣṭye preyasā kṛte |
bhāvaḥ praṇaya-mukhyo'yam īṛṣā-mānatvam ṛcchati || [UN 15.77] iti |

yathā ca-
snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā |
tasmān māna-prakāro'yaṃ dvayoḥ prema-prakāśakaḥ || [UN 15.78] iti |

ataeva harivaṃśe-
ruṣitām iva tāṃ devīṃ snehāt saṅkalpayann iva |
bhīta-bhīto'tiśanakair viveśa yadu-nandanaḥ ||
rūpa-yauvana-sampannā sva-saubhāgyena garvitā |
abhimānavatī devī śrutvaiverṣyā-vaśaṃ gatā || iti |

ataḥ priya-kṛta-sneha-bhaṅgānumānena sahetur īrṣyā-māno bhavati | eṣa ca
vilāsaḥ śrī-kṛṣṇasyāpi parama-sukhadaḥ | yathā coktaṃ śrī-rukmiṇīṃ prati
svayam eva - tvad-vacaḥ śrotu-kāmena kṣvelyā-caritam aṅgane [BhP 10.60.29]
mukhaṃ ca prema-saṃrambha-sphuritādharam īkṣitum [BhP 10.60.30] ity ādi |
śrī-rukmiṇyām api tad-avikṣiptivaṃ vyaktaṃ | jāḍyaṃ vacas tava gadāgraja
[BhP 10.60.40] ity ādau |

yuktaṃ ca tat kāntābhāvākhyāyāḥ prīteḥ poṣakatvena (page 146) tad-
bhāvasyāvagamāt | prācīnārvādīna-kavi-sampradāya-sammatatvāc ca |
tasmād ādaraṇīya eva mānākhyo bhāvaḥ | tatra sarvāsāṃ yugapat-tyāgena
saṅga-prāthamyena ca tathānudayān nigūḍhas tan-māna-leśo rāse śrī-vraja-
devīnāṃ jātaḥ | sa ca parityāgajerṣyā-hetuka eva jñeyaḥ | yathā-

sabhājayitvā tam anaṅga-dīpanaṃ
sahāsa-līlekṣaṇa-vibhrama-bhruvā |
saṃsparśanenāṅka-kṛtāṅghri-hastayoḥ
saṃstutya īṣat kupitā babhāṣire || [BhP 10.32.15] ity ādi |

spaṣṭam |

|| 10.32 || śrī-śukaḥ || 384 ||

[385]

eṣa ca stuty-ādibhiḥ śāmyati | yathaiva tās tuṣṭāva -

evaṃ mad-arthojjhita-loka-veda-
svānāṃ hi vo mayy anuvṛttaye 'balāḥ |
mayā parokṣaṃ bhajatā tirohitaṃ
māsūyituṃ mārhatha tat priyaṃ priyāḥ || [BhP 10.32.21]

na pāraye 'haṃ niravadya-saṃyujāṃ [BhP 10.32.22] ity ādi | spaṣṭam |

|| 10.32 || śrī-bhagavān || 385 ||
atha nirhetuḥ praṇaya-mānaḥ | nirhetutvaṃ ca kevala-praṇaya-vilasitvena hetv-
abhāvān manyate | eṣa nāyakasyāpi bhavati | bhagavat-prīti-maye rase sa
tūddīpano'pi prasaṅgād atrodāharaṇīyaḥ | yathā tāsāṃ tat-saubhāgya-madaṃ
vīkṣya mānaṃ ca keśava [BhP 10.29.48] ity ādi-prakaraṇaṃ yojanāntareṇa
manyate | tatra mānaḥ praṇaya-mānaḥ | tasya hetuḥ saubhaga-madaḥ | tato
mānasya praśama-rūpāya tāsāṃ prasādāya svayam api praṇaya-
mānenaivāntaradhīyata |

tathāgre'pi yāṃ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane [BhP 10.30.36] ity
ādau tasyāḥ praṇaya-mānaḥ | yenaivoktaṃ- na pāraye 'haṃ calituṃ naya māṃ
yatra te manaḥ [BhP 10.30.38] iti |

atha pūrvavat tasyāpi praṇaya-mānaḥ | praṇaya-kopenaiva so'py etad-
anantaram enāṃ skandha āruhyatām [BhP 10.30.39] ity uktavān
tato'ntarhitavāṃś ca | atra śrī-vraja-devīnām ahetuḥ śrī-kṛṣṇasaya tu hetv-
ābhāsajo'sau | yāsāṃ khalu praṇayaḥ sva-pravāhādy-udrekena svarasāvarta-
rūpaṃ kauṭilyaṃ spṛśan-mānākhya-prīti-viśeṣatāṃ prāpnoti | tāsām eva
mānākhya-vipralambho'pi śuddho jāyate |

tato'nyāsāṃ punar-hetu-lābhe'pi viṣāda-bhaya-cintā-prāya eva jāyate | yathā
śrī-rukmiṇīṃ prati śrī-kṛṣṇasya sa-praṇaya-parihāsa-vacanamaye'dhyāye tad
vṛttam | tatra śrī-kṛṣṇasya sa-kautuko'yam abhiprāyaḥ | iyaṃ khalu sarasala-
premavatī parama-gāmbhīryavatī ca | tato mamābhīṣṭaḥ priyā-kopa-vilāsaḥ
prema-nirbandha-prakāśaka-sa-vikāra-kaṇṭhokti-viśeṣo vā nāsyāṃ sphuṭam
upalabhyate | tasmāt kopa-vilāso vā taj-jananābhāve tu tādṛśoktir vā
yathāsyāṃ prakāśate tathā bāḍhaṃ parihāsena prayatiṣye | tatra yasyāṃ kopa-
janane bhrātṛ-vairūpyādikam api kāraṇaṃ nāsīt | tasyāṃ tatrānyat
paramāyogyam eva kintu mada-viśleṣa-sukham evāsyāḥ sarvasvam iti tad-
darpa-nyakkāreṇaiva kopaḥ sambhavet | yadi tato'pi kopo nāvirbhavet | tathāpi
mad-viśleṣa-bhayena pūrvānurāgavad adhunāpi vikāra-viśeṣa-sahita-
nigadenaiva prema-nirbandhaṃ prakāśyeteti | tathā hi tatra tāṃ rūpiṇīm [BhP
10.60.10] ity ādau prītaḥ smayan ity anena vyaktam | parihāsamayatvaṃ tu
viśeṣato'py uktam | prasaṅgena tasyāḥ prema-sāralyādi-dvayam api---

tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam |
hāsya-prauṭhim ajānantyāḥ karuṇaḥ so 'nvakampata || [BhP 10.60.25] iti |

hāsyaṃ parihāsaḥ | tatra prauḍhiḥ avaśyam enāṃ sarala-premāṇam api
gambhīrām api kṣobhayiṣyāmīti (page 147) garvaḥ | tāṃ praṇaya-rasa-
kauṭilyābhāvenājānantyā ity arthaḥ | eva agre'pi hāsya-prauḍhi-bhramac-
cittām [BhP 10.60.28] ity uktam |

tatra tena parihāsena kopa-vilāsādi-darśanam evābhīṣṭam iti svayam
evoktam-

mā mā vaidarbhy asūyethā jāne tvāṃ mat-parāyaṇām |
tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane ||
mukhaṃ ca prema-saṃrambha- sphuritādharam īkṣitum |
kaṭākṣepāruṇāpāṅgaṃ sundara-bhru-kuṭī-taṭam ||
ayaṃ hi paramo lābho gṛheṣu gṛha-medhinām |
yan narmair īyate yāmaḥ priyayā bhīru bhāmini || [BhP 10.60.29-31] iti |

atra yadyapi tasyāḥ prāg bhayam eva varṇitaṃ tathāpi tatrāsūyā-prayogaḥ
prottambhanārtha eva | tat-prayogeṇa hi svasya tad-adhīnatākṣipyate | ataeva
bhāminīty api sambodhitam |

atha tasya prema-nirbandha-prakāśaka-vikāra-darśanecchāpi prāktanaiva
vākyena vyaktā | tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam
[BhP 10.60.25] ity anena | tathā nigadenaiva tad-vyakti-darśanecchā svayam eva
vyañjitā -- sādhvy etac-chrotu-kāmais tvaṃ rāja-putri pralambhitā [BhP
10.60.49] iti | pūrvaṃ hi tvaṃ vai samasta-puruṣārtha-mayaḥ phalātmā [BhP
10.60.38] ity ādikam | tayāpi nigaditam asti | atra parihāsa-jñānānantaraṃ tad-
didṛkṣitā kiñcit kopa-vyaktiś ca jātāsti - jāḍyaṃ vacas tava gadāgraja [BhP
10.60.40] ity ādiṣu | jāḍyasya prācurya-vivakṣayā jāḍyam eva vaca iti
sāmānādhikaraṇyenoktam mādhuryam eva nu mano-nayanāmṛtaṃ nu
[Karṇāmṛta 68] itivat |

atha tad-aviśleṣa-darpa-nyak-kāra eva tat-kṣobhe hetur ity atrāpi śrī-śuka-
vākyam -
etāvad uktvā bhagavān ātmānaṃ vallabhām iva
manyamānāṃ aviśleṣāt tad-darpo-ghna upāramat || [BhP 10.60.21] iti |

anyasya ca tatra hetutvaṃ svayam eva nirākṛtam-
bhrātur virūpa-karaṇaṃ yudhi nirjitasya
prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām |
duḥkhaṃ samuttham asaho 'smad-viyoga-bhītyā
naivābravīḥ kim api tena vayaṃ jitas te || [BhP 10.60.56] iti |

atra ca prakaraṇe tasyāḥ praṇayasyāpi tādṛśatvābhāvāt mānāyogyatvam api
darśitam | tasmāt sādhūktaṃ - yāsāṃ khalu praṇayaḥ ity ādi |

atha mānānantarajaḥ sambhogo, yathā --
itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ |
jahur virahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ || [BhP 10.33.1] ity ādi |

spaṣṭam |

|| 10.33 || śrī-śukaḥ || 386 ||

[387]

atha prema-vaicittyam | tal-lakṣaṇaṃ ca -
priyasya sannikarṣe'pi premonmāda-bhramād bhavet |
yā viśleṣa-dhiyārtis tat prema-vaicittyam ucyate || [UN 15.147]

tad yathā-
kṛṣṇasyaivaṃ viharato gaty-ālāpekṣita-smitaiḥ |
narma-kṣveli-pariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ ||
ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam |
cintayantyo 'ravindākṣaṃ tāni me gadataḥ śṛṇu ||
śrī-mahiṣya ūcuḥ--
kurari vilapasi tvaṃ (page 148) vīta-nidrā na śeṣe
svapiti jagati rātryām īśvaro gupta-bodhaḥ |
vayam iva sakhi kaccid gāṭha-nirviddha-cetā
nalina-nayana-hāsodāra-līlekṣitena || [BhP 10.90.13-15]

tathā-

netre nimīlayasi [BhP 10.90.16] ityādi, bho bhoḥ sadā niṣṭanase udanvan [BhP
10.90.17] ityādi, tvaṃ yakṣmaṇā [BhP 10.90.18] ityādi, kiṃ nv ācaritam [BhP
10.90.19] ityādi, megha śrīman [BhP 10.90.20] ityādi, priya-rāva- [BhP 10.90.21]
na calasi [BhP 10.90.22] ityādi, śuṣyad-dhradāḥ [BhP 10.90.23] ityādi |

haṃsa svāgatam āsyatāṃ piba payo brūhy aṅga śaureḥ kathāṃ
dūtaṃ tvāṃ nu vidāma kaccid ajitaḥ svasty āsta uktaṃ purā |
kiṃ vā naś cala-sauhṛdaḥ smarati taṃ kasmād bhajāmo vayaṃ
kṣaudrālāpaya kāma-daṃ śriyam ṛte saivaika-niṣṭhā striyām || [BhP 10.90.24]

evaṃ viharataḥ kṛṣṇasya gaty-ādibhiḥ strīṇāṃ dhiyo hṛtāḥ | tataś ca tā
mukundaika-dhiyaḥ samāhitā iva kṣaṇam agiraḥ satyaḥ punar anurāga-
viśeṣeṇonmattā iva viharantam api tam aravindākṣaṃ parokṣavac cintayantyo
jaḍaṃ viveka-śūnyaṃ yathā syāt tathā ūcuḥ | tāni vacanāni me mama gadato
vākyataḥ śṛṇv iti |

atha viraha-sparśīni tāny evonmāda-vākyāny āhuḥ kurarīty ādi | he kurari
jagati tvam evaikā rātryāṃ vilapasi ataeva na śeṣe na nidrāsi | īśvaro'smat-
svāmī tu gupta-bodhaḥ kvacid ācchannaḥ svapiti | tasmād asmākaṃ tava ca
vilāpādi-sādharmyād idam anumīyata ity āhuḥ vayam iveti | evam anyatrāpi
yojanīyam | tadaiva daivād āgataṃ haṃsaṃ dūtaṃ kalpayitvāhuḥ haṃseti |
no'smān prati purā rahasi uktaṃ kiṃ vā smarati | smaratu mām evety
āśayenāhuḥ tam iti | yadi ca tad-āgrahas tadā he kṣaudra sauhṛdya-
cāñcalyena kṣudrasya tasya dūta, tam eva kāmadaṃ yuvati-jana-kṣobhakam
atrālāpaya āhvaya | kintu yāsām ādya vayaṃ tyaktāḥ tāṃ śriyam ṛte | tāṃ
solluṇṭhaṃ stauti | striyāṃ madhye saiva ekatra tasmin niṣṭhā yasyās tādṛśī |
tataḥ kathaṃ tasyāṃ nāsajyeteti vyañjitam | kākvā sveṣām api tan-niṣṭhatvaṃ
vyajya solluṇṭhatvaṃ darśitam |

atha tāsāṃ tad-vidhāśeṣa-vipralambhānantarajaṃ nityam eva sarvātmaka-
sambhogam āha-

itīdṛśena bhāvena kṛṣṇe yogeśvareśvare |
kriyamāṇena mādhavyo lebhire paramāṃ gatim || [BhP 10.90.25]

viṣṇoḥ śrī-kṛṣṇasya eva sambandhinīṃ gatiṃ nitya-saṃyogaṃ lebhire | atra
hetuḥ mādhavyaḥ madhu-vaṃśodbhavasya śrī-kṛṣṇasyaiva nitya-preyasyas
tāḥ |

|| 10.90 || śrī-śukaḥ || 388 ||

[389]

atha pravāsaḥ | nānā-vidhaś caiṣa tad-anantara-saṅgaś ca śrī-vraja-devī-
revādhikṛtyodāharaṇīyaḥ | saṅgaty-arthaṃ tatra pravāsa-lakṣaṇam-

pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ |
vyavadhānaṃ tu yat prājñaiḥ sa pravāsa itīryate ||
taj-janya-vipralambho'yaṃ pravāsatvena kathyate | [UN 15.152-153] ity arthaḥ |

atra-
cintā prajāgarodvegau tānavaṃ malināṅgatā |
pralāpo vyādhir unmādo moho mṛtyur daśā daśa || [UN 15.167]

ayaṃ ca kiñcit dūra-gamana-mayaḥ sudūra-gamana-mayaś ca | tatra pūrvo'pi
dvividhaḥ | eka-līlā-gataḥ līlā-paramparā (page 149) ntarāla-gataś ca | pūrvo
yathā --

antarhite bhagavati sahasaiva vrajāṅganāḥ |
atapyaṃs tam acakṣāṇāḥ kariṇya iva yūthapam || [BhP 10.30.1] ity ādi |

[390]

tathā,
tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata | [BhP 10.30.39] iti spaṣṭam |

|| 10.30 || saḥ || 389-390 ||

[391]

atra pralāpākhyā daśā ca-hā nātha ramaṇa preṣṭha [BhP 10.30.40] ity ādiḥ |
spaṣṭam |

|| 10.30 || śrī-rādhā || 391 ||

[392]

tathā-
jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvad atra hi |
dayita dṛśyatāṃ dikṣu tāvakās tvayi dhṛtāsavās tvāṃ vicinvate || [BhP 10.31.1]

tathā--
śarad-udāśaye sādhu-jāta- [BhP 10.31.2] ity ādi | viṣa-jalāpyayād [BhP 10.31.3]
ity ādi | na khalu gopikā-nandana [BhP 10.31.4] ity ādi | madhurayā girā [BhP
10.31.8] ity ādi | viracitābhayaṃ [BhP 10.31.5] ity ādi | vraja-janārtihan [BhP
10.31.3] ity ādi |
praṇata-dehināṃ [BhP 10.31.7] ity ādi | tava kathāmṛtaṃ [BhP 10.31.9] ity ādi |
prahasitaṃ [BhP 10.31.10] ity ādi | calasi yad vrajāc [BhP 10.31.11] ity ādi | dina-
parikṣaye [BhP 10.31.12] ity ādi | praṇata-kāmadaṃ [BhP 10.31.13] ity ādi |
surata-vardhanaṃ [BhP 10.31.14] ity ādi | aṭati yad bhavān [BhP 10.31.15] ity
ādi | pati-sutānvaya- [BhP 10.31.16] ity ādi | rahasi saṃvidaṃ [BhP 10.31.17] ity
ādi | vraja-vanaukasāṃ [BhP 10.31.18] ity ādi |

yat te sujāta-caraṇāmbu-ruhaṃ staneṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu |
tenāṭavīm aṭasi tad vyathate na kiṃ svit
kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ || [BhP 10.31.19]

tatra viṣa-jalāpyayād ity ādikaṃ sarvasyaiva gokulasya sva-rakṣaṇīyatā-
dṛṣṭyāpy asmān adhunā rakṣety abhiprāyam | vṛṣātmajād vatsāt
mayātmajāt vyomāsurād ity arthaḥ | punaś ca tat-tad-alaukika-karma
lakṣyīkṛtya na khalu gopikā-nandano bhavān ity ādi-dvaye yācaka-rītyā
dainyena tatra parameśvarattvāropa iyaṃ stutiḥ | tato viśvasyāpi sva-
rakṣaṇīyatā-dṛṣṭyāpy asmān adhunā rakṣeti pūrvavat | tatrāpi sātvatānāṃ
vaiṣṇavānāṃ śrīman-nandādīnāṃ kule'vatīrṇatvāt | tatrāpi bālye'smat-
sakhitvāpter vaiśiṣṭyam eva yujyate ity arthaḥ | vṛṣṇi-dhurya iti teṣām api
yadu-vaṃśotpannatvāt |

tathā ca skānde mathurā-māhātmye -
govardhanaś ca bhagavān yatra govardhano dhṛtaḥ |
rakṣitā yādavāḥ sarve indra-vṛṣṭi-nivāraṇāt || iti |

tatraivānyatra api śrī-govinda-kuṇḍa-prastāve-
yatrābhiṣikto bhagavān maghonā yadu-vairiṇā iti |

athavā viṣa-jalāpyayād ity ādinā stutvā punaḥ sa-praṇayerṣyam āhuḥ, na
khalv ity ardhena | evaṃ duravasthāpannānām asmākam upekṣayā bhavān
khalu niścayena gopikāyāḥ sarveṣāṃ vraja-vāsinām asmākaṃ rakṣā-kāriṇyāḥ
śrī-vrajeśvaryā nandano nāsti kintu kasyāpi sukhena duḥkhena cāspṛṣṭatvād
akhila-dehinām antarātma-dṛk śuddha-jīva-draṣṭā paramātmāsti | evam api
nūnaṃ brāhmaṇārthi (page 150) -tatvenānāsaktatayaiva sarva-
rakṣāvatīrṇatvān nāsmān upekṣitum arhati iti punaḥ sa-dainyam āhuḥ
vikhanasety ardhena | pūrvavat tad-abhiprāyeṇaiva viracitābhayam ity ādikam
apy uktam |

praṇata-dehinām iti | śrī-niketanam api praṇata-dehi-prabhṛtīnāṃ pāpa-
karṣaṇādi-rūpaṃ | tata eva parama-karuṇāmayatvenāvagatam asmākaṃ kuceṣv
api hṛc-chaya-kartanāya kartum ucitam ity arthaḥ | hṛc-chaya-nidānaṃ tad-
anurūpaṃ pratīkārāntaraṃ cāhuḥ madhurayeti |

nūnaṃ yat saurabhya-digdhatayaiva tava gīr madhurā mano mohayati tad
evādhara-sīdhu bhaved atrauṣadhabhity arthaḥ | aho tavādhara-sīdhu tādṛśa-
puṇya-hīnābhiḥ kathaṃ sulabhaṃ syāt | yataḥ sā madhurā gīr apy astu dūre |
guru-goṣṭhī-niyama-bandanakatvam āpannābhir asmābhiḥ
prasaṅgāntareṇāpi jana-paramparā-prakhyāyamānam api tava caritāmṛtam
api durlabham ity āha, tava kathāmṛtam iti | tad ye gṛṇanti te'pi asmabhyaṃ
bhūridā jātāḥ | kutaḥ punar yuṣmākaṃ mayy etāvān anurāgas tatrāhuḥ
prahasitam ity ādi | kathaṃ mama prahasitādīnām etādṛśatvaṃ tatrāhuḥ-he
kuhaketi | tādṛśī kāpi kuhanā yā tvayi vidyate tāṃ tvam eva vetsīty arthaḥ |
evam anyāny api yojanīyāni | parama-prakarṣeṇāhuḥ -- yat te sujāta iti |

|| 10.31 || śrī-gopyaḥ || 392 ||

[393]

etad-anantaraṃ sambhogodāharaṇaṃ ca darśitam | taṃ vilokyāgataṃ preṣṭham
[BhP 10.32.3] ity ādibhiḥ | atra ca krameṇa viraha-santāpa-dhutiḥ | tatra
prathamato yathā -

sarvās tāḥ keśavālokaparamotsavanirvṛtāḥ |
jahur virahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ || [BhP 10.32.9]

dvitīyo yathā -- tad-darśanāhlāda-vidhūta-hṛd-rujaḥ [BhP 10.32.13] ity ādi |
tṛtīyo yathā-

itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ |
jahur virahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ || [BhP 10.33.1]

spaṣṭam |

|| 10.33 || śrī-śukaḥ || 393 ||

[394-397]

atha dvitīyaṃ kiñcid dūra-pravāsam āha --
gopyaḥ kṛṣṇe vanaṃ yāte tam anudruta-cetasaḥ |
kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān || [BhP 10.35.1]

tatra ca tāsāṃ pralāpākhyām avasthām āha- śrī-gopya ūcuḥ
vāma-bāhu-kṛta-vāma-kapola-
valgita-bhrūr adharārpita-venum |
komalāṅgulībhir āśrita-mārgaṃ
gopya īrayati yatra mukundaḥ ||

vyoma-yāna-vanitāḥ saha siddhair
vismitās tad upadhāya salajjāḥ |
kāma-mārgana-samarpita-cittāḥ
kaśmalaṃ yayur apasmṛta-nivyaḥ || [BhP 10.35.2-3]
yathā-
hanta citram abalāḥ śṛṇutedam [BhP 10.35.4] ity ādi vṛndaśo vraja-vṛṣā [BhP
10.35.5] ity-ādy-antam | barhiṇa-stabaka- [BhP 10.35.6] ity ādi tarhi bhagna-
gatayaḥ [BhP 10.35.7] ity ādy-antam | anucaraiḥ [BhP 10.35.8] ity ādi vana-latās
[BhP 10.35.9] ity ādy-antam | darśanīya-tilakaḥ [BhP 10.35.10] ity ādi sarasi sārasa-
[BhP 10.35.11] ity ādy-antam | saha-balaḥ [BhP 10.35.12] ity ādi mahad-(page
151) atikramaṇa- [BhP 10.35.13] ity ādi vividha-gopa-caraṇeṣu [BhP 10.35.14]
ity ādi savanaśas [BhP 10.35.15] ity ādy-antam | nija-padābja-dalair [BhP
10.35.16] ity ādi vrajati tena vayaṃ [BhP 10.35.17] ity-ādy-antam | maṇi-dharaḥ
[BhP 10.35.18] ity ādi kvaṇita-veṇu-rava-[BhP 10.35.19] ity-ādy-antam | kunda-
dāma- [BhP 10.35.20] ity ādi manda-vāyuḥ [BhP 10.35.21] ity-ādy-antaṃ ca tat-
tad-yugalaṃ smartavyam |

atra saha-siddhair iti teṣām api tādṛśa-veṇu-vādya-mahimnā vaintā-
bhāvāpattiḥ sūcitā | anucarair iti | atrādi-puruṣa ivācala-bhūtir ity anenaiva
bodhyate | evam eva sarvatra tāsāṃ prema-kṛta-sarvottamatā-sphūrtyā kvacit
tad-aiśvarya-varṇanam utpreksaiva yat-paty-apatyety-ādivad iti |

vanalatā iti | atra viṣṇuṃ sarvatraiva sphurantaṃ śrī-kṛṣṇam ity arthaḥ | nija-
padābjeti | atra vraja-bhū-śabdena tat-sthāni tṛṇādīni lakṣyante | teṣāṃ ca
khuratodaśamanaṃ sparśa-māhātmyena nityam aṅkura-śālitva-karaṇāt |
ataevāparimita-catuṣpada-vigāhe'pi tac-cārasya samāveśaḥ sidhyatīti jñeyam |
etad-anantaraṃ darśānātmaka-sambhogo yathā--

vatsalo vraja-gavāṃ yad aga-dhro
vandyamāna-caraṇaḥ pathi vṛddhaiḥ |
kṛtsna-go-dhanam upohya dinānte
gīta-veṇur anugeḍita-kīrtiḥ ||

utsavaṃ śrama-rucāpi dṛśīnām
unnayan khura-rajaś-churita-srak |
ditsayaiti suhṛd-āśiṣa eṣa
devakī-jaṭhara-bhūr uḍu-rājaḥ || [BhP 10.35.22-23]

atra devakī-jaṭhara-bhūr iti saṅketa-nāma-grahaṇam | saṅketa-mūlaṃ tu
prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ [BhP 10.8.14] iti jñeyam |
athavā, anenaivāprasiddho'pi devakī-śabdo'tra śrī-yaśodāyām eva jñeyaḥ |
tatra tasyā eva tan-mātṛtvena prasiddhatvāt-nābher asāv ṛṣabha āsa
sudevīsūnuḥ [BhP 2.7.10] ity atra meru-devyā eva sudevīti saṃjñāvat | dve
nāmnī nanda-bhāryāyā yaśodā devakīti ca iti purāṇāntara-vacanaṃ ca
tathā |

evaṃ mada-vighūrṇita-locana īṣat [BhP 10.35.24] iti yadu-patir dvirada-rāja-
vihāraḥ [BhP 10.35.25] iti smartavyam | vraja-gavām iti tatra sthitā bāla-
vṛddhā gāvas teṣām apy upalakṣaṇatvenoktāḥ | tathaitad-agre--

evaṃ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ |
remire 'haḥsu tac-cittās tan-manaskā mahodayāḥ || [BhP 10.35.26]

evam aparāhṇeṣu tadīyāgamanānandena nityam ahaḥsv api remire |

|| 10.35 || śrī-śukaḥ || 394-397 ||

[398]

atha dūra-pravāsaḥ | sa ca bhāvī bhavan bhūtaś ceti trividhaḥ | tatra bhāvī
yathā-
gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṃ netum akrūraṃ vrajam āgatam || [BhP 10.39.13]

tāsāṃ vilāpaś ca--
aho vidhātas tava na kvacid dayā
saṃyojya maitryā praṇayena dehinaḥ |
tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ
vikrīḍitaṃ te 'rbhaka-ceṣṭitaṃ yathā || [BhP 10.39.19]

tathā --
yas tvaṃ pradarśyāsita-kuntalāvṛtaṃ [BhP 10.39.20] ity ādi | krūras tvam akrūra-
[BhP 10.39.21] ity ādi | na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ [BhP 10.39.22]
ity ādi |
sukhaṃ prabhātā rajanīyam [BhP 10.39.23] ity ādi | tāsāṃ mukundaḥ [BhP
10.39.24] ity ādi | adya dhruvaṃ tatra dṛśo bhaviṣyate [BhP 10.39.25] ity ādi |
(page 152) maitad-vidhasyākaruṇasya [BhP 10.39.26] ity ādi | anārdra-dhīr eṣa
[BhP 10.39.27] ity ādi | nivārayāmaḥ [BhP 10.39.28] ity ādi | yasyānurāga- [BhP
10.39.29] ity ādi | yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ [BhP 10.39.30] ity
ādikaṃ ca smartavyam |

bhavan ca, yathā--
gopyaś ca dayitaṃ kṛṣṇam anuvrajyānurañjitāḥ |
pratyādeśaṃ bhagavataḥ kāṅkṣantyaś cāvatasthire || [BhP 10.39.34] ity ādi |

tā nirāśā nivavṛtur govinda-vinivartane |
viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam || [BhP 10.39.37] ity antam |

viśokā vividha-śoka-vṛttayaḥ satyaḥ | tat-tad-gāne tat-tal-lālasāyāḥ sākṣād
iva sphūrter vā viśoka-prāyā ahanī aho-rātraṃ ninyur yāpayāmāsuḥ |

|| 10.39 || śrī-śukaḥ || 400 ||

[401]

bhūto, yathā-
tā man-manaskā mat-prāṇā mad-arthe tyakta-daihikāḥ [BhP 10.46.4] ity
ādinā darśitaḥ | atra dūta-mukhena paraspara-sandeś ca dṛśyate | dūtāḥ
sphurita-saṅkhyāṃśā uddhva-baladevādayaḥ | tatra taṃ praśrayeṇāvanatāḥ su-
sat-kṛtaṃ a-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ [BhP 10.47.3] ity-ādi-diśā pūrvaṃ
racitākāra-guptīnām api tāsāṃ mahārtyā mahā-saṅkoca-parityāgam apy
āha-
iti gopyo hi govinde gata-vāk-kāya-mānasāḥ |
kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ || [BhP 10.47.9]

apṛcchann [BhP 10.47.3] iti prāktana-kriyayānvayaḥ |

|| 10.47 || śrī-śukaḥ || 401 ||

[402]

ataeva-

gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ |
kaccid āste sukhaṃ kṛṣṇaḥ pura-strī-jana-vallabhaḥ || [BhP 10.65.9] ity ādi |

hasantyaḥ premerṣyayā kṛṣṇam upahasantya ity arthaḥ |

||10.65 || śrī-śukaḥ || 402 ||

[403]

yathaiva śrīmad-uddhava-sannidhāv unmāda-vacanam api darśitam |

kācin madhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam |
priya-prasthāpitaṃ dūtaṃ kalpayitvedam abravīt || [BhP 10.47.11]

kācic chrī-rādhā | tathaiva ākhyātaṃ vāsanā-bhāṣye | etad-vivaraṇaṃ ca śrī-
daśama-ṭippanyāṃ dṛśyam iti |

[404]

tatra unmādenaiva māninī-bhaṅgyāha aṣṭabhiḥ--madhupa kitava-bandho
[BhP 10.47.12] ity ādi |
[405]

māne kāraṇam āha sakṛd adhara-sudhāṃ [BhP 10.47.13] ity ādi

[406]

atra kiṃvadantīm āśritya padmāyāḥ pratināyikātvenopanyāsaḥ kriyate | dūta-
prastuti-pratyākhyānam kim iha [BhP 10.47.14] iti |

[407]

vijayate sarvaṃ vaśīkaroti iti vijayaḥ śrī-kṛṣṇaḥ sa eva sakhā tvad-bandhuḥ |
tasya sakhīnāṃ samprati māthurīṇām evāgrataḥ tasya vijayasya tad-vaśīkāra-
paryantasya prasaṅgaḥ | tathāpi tad-āsaktau tad-doṣa eva kāraṇam iti sva-
doṣaṃ pariharantī dainyam ālambya tasya nirdayatvaṃ pratipādayati divi bhuvi
ca [BhP 10.47.15] ity ādi |
[408]

api ca | evam api asmad-vidha-kṛpaṇa-pakṣa-pāte saty eva tatra uttama-śloka-
śabdo bhavitum arhati samprati tu tasya tad-abhāva-darśanān na sadayatvaṃ
tad-abhāvānyatarām uttamaślokatvam api iti bhāvaḥ | (page 153) sva-
kaumalya-mudrayā janitaṃ tac-cāṭukārodyam atiśayaṃ matvāha visṛja śirasi
[BhP 10.47.16] ity ādi |

[409]

tataḥ praṇayerṣayā tasmin doṣam āropyāpi svasvyās tadīyāsakti-
parityāgāsāmārthyaṃ varṇayantī tat-tad-doṣaṃ pariharati mṛgayur [BhP
10.47.17] ity ādi |

[410]

yatas te'py asitā evaṃvidhās tasmād asitasya śyāma-jāti-mātrasya sakhyaiḥ
praṇaya-bandhaiḥ | punaḥ tat-kathāyā yad dustyajatvaṃ tat khalu tasyāpi
doṣatvenaiva sthāpayati yad anucarita [BhP 10.47.18] ity ādi |

[411]

karṇasyaiva pīyūṣaṃ na tu manasa ity āpāta-mātra-svādyatvaṃ bodhitam |
vidhūta-dvandva-dharmatvād eva vinaṣṭā acetana-prāyā jātāḥ | iha
vṛndāvane vhaṅgāḥ śukādayo'pi bhikṣoḥ sannyāsinaś caryāṃ
dehādinairapekṣyaṃ caranti ācaranto dṛśyanta ity arthaḥ | tataḥ sānutāpam
āha vayam ṛtam [BhP 10.47.19] iti |

[412]

tad evam aṣṭakena māna-bhaṅgīṃ vyajya svakāṭhinyātiśayena dūtaṃ
nivartamānam āśaṅkya kalahāntaritā-bhaṅgyā dvayenāha priya-sakhā [BhP
10.47.20] iti |

[413]

tatrāpi sakauṭilyam ardhenāha nayasīti | dvandvaṃ mithunī-bhāvaḥ |
dustyaja-dvandvatve hetuḥ satatam iti | atra tad-vakṣasi sthitā lakṣmī rekhaiva
premerṣyayā sākṣāt tad-rūpatvenotprekṣitā | ante sa-dainyam āha api bata
[BhP 10.47.21] iti |

śrī-kṛṣṇa-sandeśo yathodāhṛtaḥ śrī-kṛṣṇa-sandarbhe bhavatīnāṃ viyogo me
[BhP 10.47.29] ity ādikaḥ | atra prakāśāntareṇa sarva-vraja-sahitasya tasya
nitya-vṛndāvana-vihāra-rūpo'rthas tatraiva pratipāditaḥ | yas tu vyakto jñāna-
yoga-pratipādakaḥ sa ca duḥkhādau śamayitavye loka-rītyā sambhavatīty
eke | tatra jñāna-yogopadeśena tāsāṃ na śāntir iti dvitīya-sandeśo yat tv ahaṃ
bhavatīnāṃ vai [BhP 10.47.34] ity ādikaḥ | yā mayā krīḍatā rātryām [BhP
10.47.37] ity antaḥ |
atra yat tv aham ity ādau api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā
gatān [BhP 10.82.42] ity ādi vakṣyamāṇānusāreṇa kāryāntarasyāpi bhavat-
prema-sukha-vṛddhi-phalatvam evety abhiprāyaḥ |

tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ |
uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam || [BhP 10.47.53]

ity atrāpi vyapeta-viraha-jvaratvaṃ tad-āgamanādi-śravaṇenāpāta-śānti-
rūpam eva kvacid gadāgrajaḥ saumya [BhP 10.47.40] ity-ādy-ukteḥ | ātmānaṃ
tasya tad-dūtatayā tat-preryatvenāntaḥ-karaṇādhiṣṭhātāram adhokṣajaṃ śrī-
kṛṣṇam eva matvā tad-ātmakatvenoddhavaṃ pūjayāñcakrur ity arthaḥ | yathā
coktam -

tam āgataṃ samāgamya kṛṣṇasyānucaraṃ priyam |
nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat || [BhP 10.46.14] iti |

|| 10.47 || śrī-śukaḥ || 403-413 ||

[414]

evaṃ śrī-baladeva-dvāraka-sandeśo'py anumeyaḥ -

saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṃ-gamaiḥ |
sāntvayām āsa bhagavān nānānunaya-kovidaḥ || [BhP 10.65.16] ity anusāreṇa |

atha tad-ananta-rajaḥ sandarśanādi-mayaḥ sambhogaḥ kurukṣetra prasiddhaḥ |
yathā-

gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ (page 154)
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti |
dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṃ durāpam || [BhP 10.82.39]

[415]

tad evaṃ tāsām avasthām uktvā śrī-bhagavato'pi tad-viṣayaka-sneha-mayīm
īhām āha-

bhagavāṃs tās tathā-bhūtā vivikta upasaṅgataḥ |
āśliṣyānāmayaṃ pṛṣṭvā prahasann idam abravīt || [BhP 10.82.40]

[416]

antaḥ-sa-kṣobheṇāpi rukṣa eva prahāso'yaṃ svāparādhaṃ kṣamayatā
prapañcitaḥ | tatra sva-vyavahāropapattyā sāntvayati --

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]
[417]

kiṃ vā roṣeṇa smaraṇam api na kurutheti bhāvaḥ | tatra sva-doṣa-nivāraṇaṃ
svānām iti | svānāṃ sveṣām asmat-pituḥ śrī-vraja-rājasya bandhu-vargāṇāṃ
yādavānām | ubhayeṣām api yādavatvena jñāntīnām iti vā | tatrātivilambe
kāraṇaṃ śatru-pakṣeti | tataś ca bhavatīnāṃ nirvighnaḥ saṃyogo'py anena
bhaviṣyatīti bhāvaḥ | ātmano vāmāntara-saṅgam āśaṅkya parameśvara-
pāratantryopapādānena sāntvayati-

apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā |
nūnaṃ bhūtāni bhagavān yunakti viyunakti ca || [BhP 10.82.42] ity ādi
dvayam |

[418]

svasya parameśvaratva-prasiddhim āśaṅkya saṅkucan tathāpi viraha-jāta-
premātiśayo'yaṃ yuṣmad-abhīṣṭāvyāghātāyaiva jāta ity āha --

mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ṭīkā ca-mayi bhakti-mātram eva tāvad amṛtatvāya kalpate | yat tu
bhavatīnāṃ mat-sneha āsīt tad-diṣṭyā atibhadram | kutaḥ mad-āpanaḥ mat-
prāpaṇaḥ ity eṣā |

[419]

tatra sva-prāptau viśvāsārthaṃ deśāntara-sthitasyāpi svasya śrī-kṛṣṇākhya-
narākṛti-para-brahmaṇaḥ sarvāśrayatvam anubhāvayati - ahaṃ hi sarva-
bhūtānām [BhP 10.82.44] ity ādi-dvaye |

[420]

uktaṃ ca dāmodara-līlāyāṃ na cāntar na bahir yasya [BhP 10.9.13] ity ādi |
atra ca padya-dvaye prakāśāntareṇa vṛndāvana eva sarva-vraja-sahita-tadīya-
nitya-vihāraḥ śrī-kṛṣṇa-sandarbhe darśitaḥ | sa evātrānusandheyaḥ | tatra ca
tāsāṃ tathaivānubhavodeyo jāta ity āha adhyātma-śikṣaye [BhP 10.82.45] iti |

ātmānaṃ svaṃ śrī-kṛṣṇam adhikṛtya yā śikṣā tayā | virahodbhuta-tad-
anusmaraṇa-jīrṇa-dehās taṃ śrī-kṛṣṇaṃ tathaivānvabhavann iti | eke tv āhuḥ
- ahaṃ hītyādikaṃ loka-rītyā duḥkha-nivāraṇārtham eva brahma-jñānam
uktam | na tu tatra tātparyam | yathā rukmi-vairūpya-kṛtau śrī-baladevena
vahati na tu tatra tātparyaṃ, tadvat | tad evam eva tādṛśādhyātma-śikṣayāpi
tās tam evādhyagān na tu brahmeti |

[421]

tathāpi tāsāṃ sākṣāt-prāpty-utkaṇṭhām āha - āhuś ca te nalina-nābha
padāravindam [BhP 10.82.48] ity ādi |
tatra he nalinanābha, no'smākaṃ duḥkhodrekeṇa tvac-cintanārambha-
jāyamāna-mūrchānāṃ te tava padāravindaṃ manasy apy udiyāt | yat khalu
yathā bhavatopadisṭaṃ tad-anusāreṇākṣubhita-bodhair (page 155) yogeśvarair
hṛdi vicintyam ity ādi śrī-kṛṣṇa-sandarbha-vyākhyā draṣṭavyā (KṛṣṇaS
170) ||

|| 10.82 || śrī-śukaḥ || 414-421 ||

[422]

tad evaṃ sandarśana-saṃsparśana-saṃjalpātmaka-sambhogo'tra darśitaḥ |
tasmin māsa-traya-saṃvāsātmake ca vaiśeṣṭyāntaram apy ūhyam | atha punas
tad-anantara-jāta-vipralambhānantaram api bhāvī yo'punar-vicchedaḥ
sambhogaḥ sa ca tatraiva sūcito'sti | yatā tathānugṛhya bhagavān gopīnāṃ sa
gurur gatiḥ [BhP 10.83.1] iti |

āhuś cety ādinā yathā tāsāṃ sākṣāt-tat-prāpti-paryantam abhīṣṭaṃ
tathānugṛhya gatir nityatayā prāptavyaḥ |

|| 10.83 || śrī-śukaḥ || 422 ||

[423]

evam eva śrī-kṛṣṇa-saandarbhe pādmottara-khaṇḍādy-anusāreṇa darśitam
asti | tatra hi śrī-kṛṣṇasya dvārakāto vṛndāvane punar āgamanam | tadā
prāpañcika-loka-prakaṭatayā māsa-dvayaṃ tābhiḥ krīḍā | tad-anantaraṃ ca
tad-aprakaṭatayā tābhyo nitya-saṃyoga-dānam iti | ekādaśe'pi svayam
evoddhavaṃ prati tad eva spaṣṭam uktam | tatra rāmeṇa sārdhaṃ mathurāṃ
praṇīta [BhP 11.12.10] ity-ādi-dvaye viyoga-tīvrādhayas tā matto'nyaṃ sukhāya
na dadṛśur iti | tās tāḥ kṣapā mayā hīnāḥ kalpa-samā babhūvuḥ [BhP
11.12.11] iti cātīta-prayogeṇa tadānīṃ virahasya nāstitvaṃ bodhitam |

tad-anantaraṃ sva-prāpti-sukhollāsaś ca varṇitaḥ | tā nāvidan mayy anuṣaṅga-
baddha-dhiyaḥ [BhP 11.12.12] ity-ādi-dvayena | anu mahā-virahasya paścād
yaḥ saṅgas tena baddha-dhiyaḥ satyaḥ paramānandāveśena tadānīṃ kim api
nāvidan | harṣa-mohaṃ prāpur ity arthaḥ |

tatra taj-jñānasya kṛṣṇaikatānatāyāṃ dṛṣṭāntaḥ yatheti | asyārthāntaram api
śrī-kṛṣṇa-sandarbhe kṛtam asti mat-kāmā ramaṇaṃ jāram [BhP 11.12.13] ity
ādau tad-anantara-padye taṃ ca yādṛśaṃ prāpus tathā viśinaṣṭi | vivṛtaṃ ca
tatraiva saṅkṣepataś ca | māṃ śrī-kṛṣṇākhyaṃ paramaṃ brahma prāpuḥ | taṃ
ca man-nitya-preyasī-lakṣaṇaṃ sva-svarūpam ajānantyo jāra-rūpaṃ pūrvaṃ
prāpuḥ | tathāpi mayi kāmaḥ ramaṇatvenābhilāṣo yāsāṃ tādṛśyaḥ satyo
ramaṇa-rūpaṃ tu paścād iti |

tataḥ parakīyābhāsatvaṃ ca tāsāṃ kāla-katipayamayatvenaiva vyākhyātam |
evam evābhipretam asmad upajīvya-śrīmac-caraṇānām ujjvala-nīlamaṇau
tatropakrame --
neṣṭā yad aṅgini rase kavibhir paroḍhā
tad gokulāmbujadṛśāṃ kulam antarena |
āśāṃsayā rasavidher avatāritānāṃ
kaṃsāriṇā rasikamaṇḍalaśekhareṇa || [UN 5.3]

ity atrāvatāra-samaya eva tathā vyavahāra-nigamanāt | upasaṃhāre ca lalita-
mādhavasya [7.18] dagdhaṃ hanta dadhānayā vapuḥ ity ādāv aupapatya-
bhrama-hānāntara-līlāyāṃ sarva-phalasya samṛddhimad-ākhyasya
sambhogasya darśitatvāt |

tad evam asya vipralambha-catuṣṭaya-puṣṭasya sambhoga-catuṣṭayasya
sandarśanādi-trayātmakasyāvāntara-bhedā anye'pi jñeyāḥ | yathā līlā-
cauryaṃ saṅgānaṃ rāsaḥ jala-krīḍā vṛndāvana-vihāra ity ādayaḥ | tatra līlā-
cauryaṃ yathā tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ [BhP 10.22.9]
ity ādi | spaṣṭam |

|| 10.22 || śrī-śukaḥ || 423 ||

[424]

saṅgānam kācit samaṃ mukundena [BhP 10.33.9] ity ādau | evaṃ

kadācid atha govindo rāmaś cādbhuta-vikramaḥ |
vijahratur vane rātryāṃ madhya-gau vraja-yoṣitām || (page 156)
upagīyamānau lalitaṃ strī-janair baddha-sauhṛdaiḥ |
svalaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau || [BhP 10.34.20-21] ity ādi |

prāyo horikāvasaro'yam | vraja eva gānena sa-bhrātṛkasyāpi tasya strī-janair
vihārāt | tathā bhaviṣyottara-vidhānāt | tathaivādyāpy āryāvartīya-prajānām
ācāro'pi dṛśyate | atra ca niśā-mukhaṃ mānayantāv uditoḍupa-tārakam [BhP
10.34.13] iti tan-mohāt savaśālinyāṃ phālguna-paurṇamāsyāṃ hemanta-śiśira-
hima-kujjhaṭikānte candrādy-ullāse tad-ullāso varṇitaḥ | tasmāt tadānīṃ
sakhyollāsa-dhāriṇā śrī-rāmeṇāpi yutiḥ saṅgataiva | vane rātryām iti pāṭhas
tu kvācitka eva | tatra ca vrajāntastham eva vanaṃ jñeyam |

|| 10.34 || śrī-śukaḥ || 424 ||

[425-427]

rāsaḥ | tatrārabhata govindo rāsakrīḍām anuvrataiḥ [BhP 10.33.2] ity ādi |
jala-krīḍā-- so 'mbhasy alaṃ yuvatibhiḥ pariṣicyamānaḥ [BhP 10.33.23] ity ādi |
vṛndāvana-vihāraḥ-- tataś ca kṛṣṇopavane jala-sthala-prasūna-gandhānila-
juṣṭa-dik-taṭe [BhP 10.33.24] ity ādi | spaṣṭam |

|| 10.33 || saḥ || 425-427||

[428]

atha samprayogo yathā-bāhu-prasāra-parirambha-karālakoru-nīvī [BhP
10.29.46] ity ādi | spaṣṭam |

|| 10.29 || saḥ || 428 ||

[429]

iyaṃ ca śrī-kṛṣṇa-candrasyojjvala-līlā rāsa-sambandhiny apy anantatvena
sammatā-- evaṃ śaśāṅkāṃśu-virājitā niśāḥ [BhP 10.33.25] ity ādau | atha
sarva-saubhāgyavatīm ūrdhva-maṇeḥ śrī-rādhikāyāḥ sambandhinīṃ līlāṃ
varṇayanti -

kasyāḥ padāni caitāni yātāyā nandasūnunā |
aṃsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā ||
anayārādhito nūnaṃ bhagavān harir īśvaraḥ |
yan no vihāya govindaḥ prīto'yam anayad rahaḥ ||
dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ |
yān brahmeśo ramā devī dadhur mūrdhny aghanuttaye ||
tasyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat |
yaikāpahṛtya gopīnāṃ raho bhuṅkte 'cyutādharam ||
na lakṣyante padāny atra tasyā nūnaṃ tṛṇāṅkuraiḥ |
khidyat-sujātāṅghritalām unninye preyasīṃ priyaḥ ||
imāny adhikamagnāni padāni vahato vadhūm |
gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ ||
1trāvaropitā kāntā puṣpahetor mahātmanā |
atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ ||
prapadākramaṇe ete paśyatāsakale pade |
keśaprasādhanaṃ tv atra kāminyāḥ kāminā kṛtam |
tāni cūḍatayā kāntām upaviṣṭam iha dhruvam || [BhP 10.30.27-34]

atra kasyā iti sarvāsāṃ vākyam | anayā iti suhṛdām | dhanyā iti taṭsthānām |
tasyā iti pratipakṣāṇām | na lakṣyanta iti tāḥ khedayantīnāṃ sakhīnām |
imānīti tad-asahamānānāṃ pratipakṣāṇām | atrāvaropiteti sārdhaṃ punaḥ
sakhīnām | keśeti punaḥ pratipakṣāṇām ardham | tānīti punaḥ sakhīnām
iti jñeyam | tan-mithuna-viṣayaka-tat-tac-chabda-prayogeṇa
sauhṛdādivyañjanāt | yā tu vilokyārtāḥ samabruvan [BhP 10.30.26] iti
sarvāsām evārtir uktā sāpi svasyotkaṇṭhāviśeṣeṇa sarvatra saṅgacchata eva ||

|| 10.30 || śrī-vraja-devyaḥ || 429 ||

tatra tasyāḥ śrī-vṛndāvaneśvaryā līlāyāṃ prāk-pradarśitam apy eṇapatnī
[BhP 10.30.11] ity-ādi-dvayaṃ cānusandheyam ||

tatra vistara-śaṅkāto yā yā vyākhyā na vistṛtā |
sā śrī-daśama-ṭippanyāṃ dṛśyā rasam abhīpsubhiḥ ||

tad evam anena sandarbheṇa śāstra-prayojanaṃ vyākhyātam | tathā caivam
astu |
ālībhiḥ paripālitaḥ pravalitaḥ sānandam ālokitaḥ
pratyāśaṃ sumanaḥ-phalodaya-vidhau sāmodam āmoditaḥ |
vṛndāraṇya-bhuvi prakāśa-madhuraḥ sarvātiśāyi-śriyā
rādhā-mādhavayoḥ pramodayatu mām ullāsa-kalpa-drumaḥ ||

tādṛśa-bhāvaṃ bhāvaṃ prathayitum iha yo'vatāram āyātaḥ |
ādurjana-gaṇa-śaraṇaṃ sa jayati caitanya-vigrahaḥ kṛṣṇaḥ ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-
bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
prīti-sandarbho nāma ṣaṣṭhaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbhage |
prītyākhyaḥ ṣaṣṭhaḥ sandarbhaḥ samāptim iha saṅgataḥ ||

samāpto'yaṃ ṣaṣṭhaḥ sandarbhaḥ | sampūrṇo'yaṃ granthaḥ |
śrī-prīti-sandarbhaḥ