Jiva Gosvami: Satsamdarbha, part 6: Pritisamdarbha ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री-प्रीति-सन्दर्भः तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ । दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥o॥ तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥o॥ [1] अथ प्रीति-सन्दर्भो लेख्यः । इह खलु शास्त्र-प्रतिपाद्यं परम-तत्त्वं सन्दर्भ-चतुष्टयेन पूर्वं सम्बद्धम् । तद्-उपासना च तद्-अनन्तर- सन्दर्भेणाभिहिता । तत्-क्रम-प्राप्तत्वेन प्रयोजनं खल्व् अधुना विविच्यते । पुरुष-प्रयोजनं तावत् सुख-प्राप्तिर् दुःख-निवृत्तिश् च । श्री-भगवत्- प्रीतौ तु सुखत्वं दुःख-निवर्तकत्वं चात्यन्तिकम् इति । एतद् उक्तं भवति यत् खलु परम-तत्त्वं शास्त्र-प्रतिपाद्यत्वेन पूर्वं निर्णीतं, तद् एव सद्- अनन्त-परमानन्दत्वेन सिद्धम् । श्रुताव् अपि सैषानन्दस्य मीमांसा भवति इत्य् आरभ्य मानुषानन्दतः प्राजात्यानन्द-पर्यन्तं दश-कृत्वः शत-गुणिततया क्रमेण तेषाम् आनन्दोत्कर्ष-परिमाणं प्रदर्श्य पुनश् च ततोऽपि शत-गुणत्वेन पर-ब्रह्मानन्दं प्रदर्श्याप्य् अपरितोषात् यतो वाचो निवर्तन्ते इत्य् आदि श्लोकेन तद्-आनन्दस्यानन्त्यत्वम् एव स्थापितं विलक्षणत्वं च । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्याद् इत्य् अनेन नाना-स्वरूप-धर्मतोऽपि तस्य केवलानन्द-स्वरूपत्वम् एव च दर्शितम् । तथाभूत-मार्तण्डादि-मण्डलस्य केवल-ज्योतिष्ट्ववत् । अथ जीवश् च तदीयोऽपि तज्-ज्ञान-संसर्गाभाव-युक्तत्वेन तन्-माया- पराभूतः सन्न् आत्म-स्वरूप-ज्ञान-लोपान् माया-कल्पितोपाध्यावेशाच् चानादि-संसार-दुःखेन सम्बध्यत इति परमात्म-सन्दर्भादाव् एव निरूपितम् अस्ति । तत इदं लभ्यते परम-तत्त्व-साक्षात्कार-लक्षणं तज्- ज्ञानम् एव परमानन्द-प्राप्तिः । सैव परम-पुरुषार्थ इति । स्वात्माज्ञान-निवृत्तिः दुःखात्यन्त-निवृत्तिश् च निदाने तद्-अज्ञाने गते सति स्वत एव सम्पद्यते । पूर्वस्याः परम-तत्त्व-स्वप्रकाशताभिव्यक्ति- लक्षण-मात्रात्मकत्वाद् उत्तरस्याश् च ध्वंसाभाव-रूपत्वाद् अनश्वरत्वम् । उक्तं च पूर्वस्याः परम-पुरुषार्थत्वं धर्मस्य ह्य् अपवर्गस्य इत्य् आदिना [BhP 1.2.9], तच्-छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया । पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ इत्य् अन्तेन [BhP 1.2.12] | स्वतः सर्व-दुःख-निवृत्तिश् च तत्रैवोक्ता - भिद्यते हृदय-ग्रन्थिर् [BhP 1.2.13] इत्य् आदिना । श्री-विष्णु-पुराणे च - निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा । भेषजं भगवत्-प्राप्तिर् एकान्तात्यन्तिकी मता ॥ [ViP 6.5.59] इति । श्रुतौ च - आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति [तैत्तु 2.4.1] | एष एव च मुक्ति-शब्दार्थः । संसार-बन्ध-च्छेद-पूर्वकत्वात् । यथोक्तं श्री-सूतेन - यदैवम् एतेन विवेक-हेतिना माया-मयाहङ्करणात्म-बन्धनम् । छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ [BhP 12.4.34] इति । अच्युताख्ये आत्मनि परमात्मनि अनुभवो यस्य तथाभूतः सन् अवतिष्ठते यत् तम् आत्यन्तिकं सम्प्लवं मुक्तिम् आहुर् इत्य् अर्थः । अथ मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिर् इत्य् [BhP 2.10.6] एतद् अपि तत्-तुल्यार्थम् एव । यतः स्वरूपेण व्यवस्थितिर् नाम स्वरूप-साक्षात्कार उच्यते । तद्-अवस्थान-मात्रस्य संसार-दशायाम् अपि स्थितत्वात् । अन्यथा- रूपत्वस्य च तद्-अज्ञान-मात्रार्थत्वेन तद्-धानौ तज्-ज्ञान-पर्यवसानात् । स्वरूपं चात्र मुख्यं परमात्म-लक्षणम् एव । रश्मि-परमाणूनां सूर्य इव स एव हि जीवानां परमोऽंशि-स्वरूपः । यथोक्तं ब्रह्माणं प्रति श्रीमता गर्भोदशायिना - यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ [BhP 3.9.33] इति । उपेतं युक्तम् इत्य् एवाक्लिष्टोऽर्थः । जीव-स्वरूपस्यैव गौणानन्दत्वं दर्शितम् । तस्मात् प्रियतमः स्वात्मेत्य् उक्त्वा [BhP 10.14.54] - कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ इत्य् अनेन [BhP 10.14.55], जीव-परयोर् अभेद-वादस् तु परमात्म-सन्दर्भादौ विशेषतोऽपि परिहृतोऽस्ति । अतएव निरधारयच् छ्रुतिः रसो वै सः रसं ह्य् एवायं लब्ध्वानन्दी भवति [Taitt 2.7.1] इति । अत्रांशेनांशि-प्राप्तिश् च द्विधा योजनीया । तत्राद्या ब्रह्म-प्राप्तिर् माया-वृत्त्य्-अविद्या-नाशानन्तरं केवल- तत्-स्वरूप-शक्ति-लक्षण-तद्-विज्ञानाविर्भाव-मात्रम् । सा च स्व-स्थान एव वा स्यात् । क्रमेण सर्व-लोक-सर्वावरणातिक्रमानन्तरं वा स्यात् । उपासना- विशेषानुसारेण । द्वितीया भगवत्-प्राप्तिश् च तस्य विभोर् अप्य् असर्व- प्रकटस्यतस्मिन्न् एवाविर्भावेन । विभुनापि वैकुण्ठे सर्व-प्रकटेन तेनाचिन्त्य-शक्तिना स्व-चरणारविन्द-सान्निध्य-प्रापणया च । तद् एवं स्थिते, सा च मुक्तिर् उत्क्रान्त-दशायां जीव-दशायाम् अपि भवति । उत्क्रान्तस्योपाध्य्-अभावेऽपि तदीय-स्वप्रकाशता-लक्षण- धर्माव्यवधानस्यैतत्-साक्षात्कार-रूपत्वात् । जीवतस् तत्-साक्षात्कारेण माया-कल्पितस्यान्यथा-भावस्य मिथात्वावभासात् सैषा मुक्तिर् एवात्यन्तिक-पुरुषार्थतयोपदिश्यते - तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥ [BhP 4.22.35] इति श्री-पृथुं प्रति श्री-सनत्-कुमारेण । श्रुतिश् च - येनाहं नामृतः स्यां किम् अहं तेन कुर्याम् [BAU 2.4.3] इति । तद् एवं परम-तत्त्व- साक्षात्कारात्मकस्य तस्य मोक्षस्य परम-पुरुषार्थत्वे स्थिते पुनर् विविच्यते । तच् च परमं तत्त्वं द्विधाविर्भवति । अस्पष्ट-विशेषत्वेन स्पष्ट-स्वरूप-भूत-विशेषत्वेन च । तत्र ब्रह्माख्यास्पष्ट-विशेष-पर- तत्त्व-साक्षात्कारतोऽपि भगवत्-परमात्माद्य्-आख्य-स्पष्ट-विशेष-तत्- साक्षात्कारस्योत्कर्षं भगवत्-सन्दर्भे [87] - जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् । तथापि शोचस्य् आत्मानम् अकृतार्थ इव प्रभो ॥ [BhP 1.5.4] इत्य् आदि-प्रकरण-प्रघट्टकेन दर्शितवान् अस्मि । अत्रापि वचनान्तरं दर्शयिष्यामि । तस्मात् परमात्मत्वादि-लक्षण-नानावस्थ-भगवत्- साक्षात्कार एव तत्रापि परमः । तत्र सत्य् अपि निरुपधि-प्रीत्य्-आस्पदत्व- स्वभावस्य तस्य स्वरूप-धर्मान्तर-वृन्द-साक्षात्कृतौ परमत्वे प्रीति- भक्त्य्-आदि-संज्ञं प्रियत्व-लक्षण-धर्म-विशेष-साक्षात्कारम् एव परमतमत्वेन मन्यन्ते । तया प्रीत्यैवात्यन्तिक-दुःख-निवृत्तिश् च । यां प्रीतिं विना तत्-स्वरूपस्य तद्-धर्मान्तर-वृन्दस्य च साक्सात्कारो न सम्पद्यते । यत्र सा तत्रावश्यम् एव सम्पद्यते । यावत्य् एव प्रीति-सम्पत्तिस् तावत्य् एव तत्-सम्पत्तिः । सम्पद्यमाने सम्पन्ने च तस्मिन् साधिकम् आविर्भवति । तद् एतत् सर्वम् अपि युक्तम् एव । परम-सुखं खलु भगवतस् तद्-गुण-वृन्दस्य च स्वरूपम् । सुखं च निरुपाधि-प्रीत्य्-आस्पदम् । ततस् तद्-अनुभवे प्रीतेर् एव मुख्यत्वम् इति । तस्मात् पुरुषेण सैव सर्वदान्वेषितव्येति पुरुष-प्रयोजनत्वं तत्रैव परमतमम् इति स्थितम् । क्रमेणोदाह्रियते । तत्र सत्य् अपीत्य् आदिकम् - सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [BhP 11.20.33] इत्य् आदि श्री-भगवद्-वाक्यादौ । तयेत्य् आदिकम् । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् । [BhP 5.5.6] इति श्री-ऋषभदेव-वाक्ये । याम् इत्य् आदिकं - भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । [BhP 11.14.21] इति श्रीभगवद्-वाक्ये । सम्पद्यमाने इत्य् आदिकं - मद्-रूपम् अद्वयं ब्रह्म मध्याद्यन्त-विवर्जितम् । स्व-प्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥ इति वासुदेवोपनिषदि । यत्रेत्यादिकं - भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति भक्ति-वशः पुरुषो भक्तिर् एव भूयसी ॥ इति माठर-श्रुतौ । यावतीत्यादिकम् - भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ कवि-योगेश्वर-वाक्ये [BhP 11.2.42] एवं तत् त्वम् असि [ChU 6.8.7] इत्य्-आदि-शास्त्रम् अपि तत्-प्रेम-परम् एव ज्ञेयम् । त्वम् एवामुक इतिवत् । किं च लोक-व्यवहारोऽपि तत्-पर एव दृश्यते । सर्वे हि प्राणिनः प्रीति-तात्पर्यका एव । तद्-अर्थम् आत्म-व्ययादेर् अपि दर्शनात् । किन्तु योग्य-विषयम् अलब्ध्वा तैस् तत्र तव सा परिवर्ज्यते । अतः सर्वैर् एव योग-तद्-विषयेऽन्वेष्टुम् इष्टे सति श्री-भगवत्य् एव तस्याः पर्यवसानं स्याद् इति । तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थत्वे समर्थिते साधूक्तं “अथ प्रीति-सन्दर्भो लेख्य” इत्य् आदि । स एष एव परम-पुरुषार्थः क्रम-रीत्या सर्वोपरि दर्शयितुं संदृभ्यते । तत्रोक्त-लक्षणस्य मुक्ति-सामान्यस्य शास्त्र-प्रयोजनत्वम् आह - सर्व-वेदान्तेत्य् आदौ कैवल्यैक-प्रयोजनम् इति [BhP 12.13.12] | केवलः शुद्धः तस्य भावः कैवल्यम् । तद् एकम् एव प्रयोजनं परम- पुरुषार्थत्वेन प्रतिपाद्यं यस्य तद् इदं श्री-भागवतम् इति पूर्व- श्लोकस्थेनान्वयः । दोष-मूलं हि जीवस्य परम-तत्त्व-ज्ञानाभाव एवेत्य् उक्तम् - भयं द्वितीयाभिनिवेशतः स्याद् इत्य् आदौ [BhP 12.2.37], ईशाद् अपेतस्येत्य् आदिभिः । अतस् तज्-ज्ञानम् एव शुद्धत्वम् इति कैवल्य-शब्दस्यात्र पूर्ववत् तद्-अनुभव एव तात्-पर्यम् । अथवा कैवल्य-शब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे - ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते । स यत् स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति । क्वचित् स्वार्थिक-तद्-धितान्तेन कैवल्य-शब्देनापि परम उच्यते । यथा श्री- दत्तात्रेय-शिक्षायां - परावराणां परम आस्ते कैवल्य-संज्ञितः । केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ इति [BhP 11.9.18] | तथाप्य् उभयथैव तद्-अनुभव एव तात्-पर्यम् । तत्-स्वभावम् एव वा । तम् एवानुभावयितुम् इदं शास्त्रं प्रवृत्तम् इत्य् अर्थः । ॥ 12.13 ॥ श्री-सूतः ॥ 1 ॥ [2] तथा चान्यत्र - एतावान् एव मनुजैर् योग-नैपुण्य-बुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत्-परात्मैक-दर्शनम् ॥ [BhP 6.16.63] टीका च - न चातः परः पुरुषोऽस्तीत्याह एतावान् इति । परस्यात्मन एकं दर्शनम् इति यत् एतावान् एवेत्य् एषा । परमात्मनः केवलस्य दर्शनम् इति वा । ॥ 6.16 ॥ श्री-शङ्कर्षणश् चित्रेकेतुम् ॥ 2 ॥ [3] सैषा हि मुक्तिर् उत्क्रान्त-दशायां द्विधा भवति सद्य एव च, क्रम-रीत्या च । तत्र पूर्वा । द्वितीये स्थिरं सुखं चासनम् [BhP 2.2.15] इत्य् आदि प्रकरणान्ते विसृजेत् परं यत इत्य् अत्र [BhP 2.2.21] | उत्तरा च तद्-अनन्तरं यदि प्रयास्यन् नृप पारमेष्ट्यम् इत्य् आदौ [BhP 2.2.22] तेनात्मनात्मानम् उपैति शान्तम् इत्य् अत्र [BhP 2.2.31] | जीवद्-दशायाम् अपि सा तु तद्-विशेषष्व् अग्रतो दर्शनीया । तत्र ब्रह्म-साक्षात्कार-लक्षणां जीवन्-मुक्तिम् आह - यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा । अविद्ययात्मनि कृते इति तद्-ब्रह्म-दर्शनम् ॥ [BhP 1.3.33] यत्र यस्मिन् दर्शने स्थूल-सूक्ष्म-रूपे शरीरे स्व-संविदा जीवात्मनः स्वरूप-ज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते न स्त एव किन्त्व् अविद्ययैवात्मनि कृते अध्यस्ते इति एतत् प्रकारेणेत्य् अर्थः । तद् ब्रह्म-दर्शनम् इति यत्-तदोर् अन्वयः । ब्रह्मणो दर्शनं साक्षात्कारः । यत्र स्व-संविदेत्य् उक्त्या जीव-स्वरूप-ज्ञानम् अपि तद्-आश्रयम् एव भवति इति । तथा केवल-स्व-संविदा ते निषिद्धे न भवत इति च ज्ञापितम् । ततश् च जीवत एवाविद्या-कल्पित-माया-कार्य-सम्बन्ध- मिथ्यात्व-ज्ञापक-जीव-स्वरूप-साक्षात्कारेण तादात्म्यापन्न-ब्रह्म- साक्षात्कारो जीवन्-मुक्ति-विशेष इत्य् अर्थः ॥ ॥1.3॥ श्री-सूतः ॥ 3 ॥ [4] ईदृशम् एव तन्-मुक्ति-लक्षणं श्री-कापिलेये मुक्ताश्रयम् (BhP 3.28.35-38) इत्य् आदि-चतुष्टये दर्शितम् । तत्र हि प्रतिनिवृत्त-गुण-प्रवाहः सन् आत्मानम् पर्मात्मानम् ईक्षत इति मुक्ताश्रयम् इत्य् आदौ स्व-स्वरूप-भूते महिम्नि अवस्थितो निष्ठां प्राप्तः सन्न् उपलब्ध-परात्म-काष्ठ इति सोऽप्य् एतयेत्य् आदौ स्वरूपं जीव-ब्रह्मणो yàthàtmyaa-मध्यगमद् इति देहं चेत्य् आदौ । एवं प्रतिबुद्ध-वस्तुर् इति देहोऽपीत्य् आदौ चेति । तस्माद् अस्य प्रारब्ध-कर्म-मात्राणाम् अनभिनिवेशेनैव भोगः । एवम् एवोक्तं तत्र को मोहः कः शोक एकत्वम् अनुपश्यत इति (ईशोपनिषद् 7) | अथान्तिमां ब्रह्म-साक्षात्कार-लक्षणां मुक्तिम् आह - यद्य् एषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर् महिम्नि स्वे महीयते ॥ (BhP 1.3.34) एषा जीवन्-मुक्ति-दशायां स्थिता विशारदेन परमेश्वरेण दत्ता देवी द्योतमाना मतिर् विद्या तद्-रूपा या माया स्वरूप-शक्ति-वृत्ति-भूत- विद्याविर्भाव-द्वार-लक्षणा सत्त्वमयी माया-वृत्तिः सा यदि उपरता निवृत्ता भवति । तदा व्यवधानाभासस्यापि राहित्यात् सम्पन्नो लब्ध- ब्रह्मानन्द-सम्पत्तिर् एवेति विदुर् मुनयः । ततश् च तत्-सम्पत्ति-लाभात् स्वे महिम्नि स्वरूप-सम्पत्ताव् अपि महीयते पूज्यते । प्रकृष्ट-प्रकाशो भवतीत्य् अर्थः ॥ ॥ 1.3 ॥ श्री-सुतः ॥ 4 ॥ [5] अत्र पूर्वे तत्त्व-भगवत्-परमात्म-सन्दर्भेष्व् एवं मूल्येन श्रुत्य्- आदिभिश् च पर्तिपादितम् । (page 6) जीवाख्य-समष्टि-शक्ति-विशिष्टस्य परम-तत्त्वस्य खल्व् अंश एको जीवः । स च तेजो-मण्डलस्य बहिश् चर-रश्मि-परमाणुर् इव परम-चिद्-एक-रसस्य तस्य बहिश् चर-चित्-परमाणुः । तत्र तस्य व्यापकत्वात् तद्-एक-देशत्वम् एव जीवे स्यात् । निराकारतया तद्-एकदेशत्वं न विरुद्धम् । तथापि बहिश्चरत्वं तद्-आश्रयित्वात् । तज्-ज्ञानाभावात् छायया रश्मिवत् माययाभिभाव्यत्वाच् च बहिश्चरत्वं व्यपदिश्यते । रश्मि-स्थानीयत्वं च तद्-व्यतिरेकाद् व्यतिरेकितया यस् तदाश्रयि-भावः । या च पूर्व-युक्त्या बहिश्चरत्वेऽप्य् एकवस्तुत्व-श्रुतिस् तदादिभिर् गम्यते । शक्तित्वं च तद्- रूपतयैव तदीय-लीलोपकरणत्वात् । अणुत्वं च शब्दात् हरि-चन्दन- बिन्दुवत् तस्य प्रभाव-लक्षण-गुणेनैव सर्व-देह-व्याप्तेः । सर्वं चैतत् परमस्याचिन्त्य-शक्तिमयत्वाद् अविरुद्धम् इति पूर्वं दृढीकृतम् अस्ति श्रुतेस् तु शब्द-मूलत्वात् [Vs 2.1.17] इति न्यायेन, एकदेश-स्थितस्याग्नेर् इत्य् आदिना च । तत्र जीवेश्वरयोर् अत्यन्ताभेदे युगपद् अविद्याविद्याश्रत्वाय्-अनुपपत्तिश् च पूर्वं विवृता । तत्त्वम् असि इत्य् आदौ लक्षणा त्व् अत्यन्ताभेदे तद्-अंशत्वे च समानैव । परम-तत्त्वस्य निरंशत्व-श्रुतिस् तु द्विधा प्रवर्तते । तत्र केवल-विशेष्य-लक्षण-निर्देश-पराया मुख्यैव प्रवृत्तिः । आनन्द- मात्रत्वात् तस्य । आनन्दैक-रूपस्य तस्य स्वरूप-शक्ति-विशिष्टस्य निर्देश- परायास् तु प्राकृतांश-लेश-राहित्य-मात्रे तात्पर्याद् गौणी प्रवृत्तिः । सर्व- शक्ति-विशिष्टस्य तस्य तु सर्वांशित्वं गीतम् एव । तद् एवं तस्य रश्मि-परमाणु-स्थानीयांशत्वे सिद्धे तद्वत् सर्वस्याम् अपि दशायां कर्तृत्व-भोक्तृत्वादि-स्वरूप-धर्मा अपि सिध्यन्ति । तद्वद् एव च परमेश्वर-शक्त्य्-अनुग्रहेणैव ते कार्य-क्षमा भवन्ति तत्र तेषां प्रकृति-विकार-मय-कर्तृत्वादिकं तदीय-माया-शक्ति-मयानुग्रहेण । अतएव तत्-सम्बन्धात् तेषां संसारः । स्वानुभव-ब्रह्मानुभव- bhagavad- (page 7) anubhava-कर्तृत्वादिकं तु तदीय-स्वरूप-शक्त्य्- अनुग्रहेण । यत्र तस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येद् [BAU 2.4.14] श्रुतिश् च । तत्-स्वरूप-शक्तिं विना तद्-दर्शनासामार्थ्यं द्योतयति यम् एवैष वृणुते तेन लभ्य [KañhU 1.2.23] इत्य् आदि-श्रुतेः । अतएव स्वरूप-शक्ति-सम्बन्धान् मायान्तर्धाने तेषां संसार-नाशः । येषां तु मते मुक्ताव् आनन्दानुभवो नास्ति । तेषां पुमर्थता न सम्पद्यते । सतोऽपि वस्तुनः स्फुरणाभावे निरर्थकत्वाअत् । न च सुखम् अहं स्याम् इति कस्यचिद् इच्छा, किन्तु सुखम् अहन् अनुभवामि इत्य् एव । ततश् च प्रवृत्त्य्-अभावात् तादृश-पुरुषार्थ-साधन-प्रेरणापि शास्त्रे व्यर्थैव स्यात् । तन्-मते केवलानन्द-रूपस्याज्ञान-दुःख-सम्बन्धासम्भवात् तन्- निवृत्ति-रूपश् च पुरुषार्थो न घटते । विगीतं त्व् ईदृश-पुरुषार्थत्वं प्राचीनबर्हिषं प्रति श्री-नारद-वाक्ये दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते [BhP 4.25.4] तस्माद् अस्त्य् एवानुभवः । तथा च श्रुतिः - रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । आत्म-रतिः आत्म-क्रीडः [ChàU 7.25.2] इत्य् आदिश् च । यथा विष्णुधर्मे - भिन्ने दृतौ यथा वायुर् नैवान्यः सह वायुना । क्षीण-पुण्याघ-बन्धस् तु तथात्मा ब्रह्मणा सह ॥ ततः समस्त-कल्याण-समस्त-सुख-सम्पदाम् । आह्लादम् अन्यम् अकलङ्कम् अवाप्नोति शाश्वतम् ॥ ब्रह्म-स्वरूपस्य तथा ह्य् आत्मनो नित्यदैव सः । व्युत्थानकाले राजेन्द्र आस्ते हि अतिरोहितः ॥ आदर्शस्य मलाभावाद् वैमल्यं काशते यथा । ज्ञानाग्नि-दग्ध-हेयस्य स ह्लादो ह्य् आत्मनस् तथा ॥ यथा हेय-गुण-ध्वंसाद् अवबोधादयो गुणाः । प्रकाशन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ ज्ञानं वैराग्यम् ऐश्वर्यं धर्मश् च मनुजेश्वर । आत्मनो ब्रह्म-भूतस्य नित्यम् एव चतुष्टयम् ॥ एतद् अद्वैतम् आख्यातम् एष एव तवोदितः । अयं विष्णुर् इदं ब्रह्म तथैतत् सत्यम् उत्तमम् ॥ इति । अत्र जीव-ब्रह्मणोर् अंशांइत्वांशेनैव वायु-दृष्टान्तः । अंशत्वेऽपि बहिरङ्गत्वं त्व् अन्यतो ज्ञेयम् । अतः पृथग्-ईश्वरे स्वरूप-भूतानुभवे च सति तद्-वैमुख्येनानादिना लब्ध-च्छिद्रयेश-मायया तद्-अनुभव- लोपादेः सम्भवात् कथञ्चित् साम्मुख्येन तद्-अनुग्रहान् निवृत्तिश् चास्ति । आनन्दं ब्रह्मणो विद्वान् [तैत्तु 2.4.1] इत्य् आदि श्रुतेः । न तस्मात् प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एति [BAU 4.4.6] इत्य् अत्रापि । अन्यो ब्रह्म-भावस् तथान्यो ब्रह्मण्य् अप्यय इति स्पष्टम् । ब्रह्म- भावानन्तरं तद्-अप्ययस्य पुनर् अभिधानात् । अप्य् एतेः कर्मतया ब्रह्म- निर्देशाच् च । ततश् च ब्रह्मैव सन्न् इति तत्-साम्य-तत्-तादात्म्यापत्त्याव् अभेद-निर्देशः । एवं ब्रह्म वेद ब्रह्मैव भवति [MuõóU 3.2.8] इत्य् अत्रापि व्याख्येयम् । क्वचिद् एकत्व-शब्देनापि तथैवोच्यते । अत्र तत्-साम्यं यथोक्तम् - निरञ्जनं परम-साम्यम् उपैति [MuõóU 3.2.3] इत्य् आदि श्रुतौ । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगता (page 8) [Gãtà 14.2] iti गीतोपनिषत्सु च । उभयं चोक्तं स्पष्टम् एव - यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति । एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [कठ् उ 2.1.15] तत्रैव-कारेण न तु तद् एव भवति न तु वा तद्-असाधर्म्येण पृथग् उपलभ्यत इति द्योत्यते । स्कान्दे च - उदके तूदकं सिक्तं मिश्रम् एव यथा भवेत् । तद् वै तद् एव भवति यतो बुद्धिः प्रवर्तते ॥ एवम् एवं हि जीवोऽपि तादात्म्यं परमात्मना । प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादि-विशेषणात् ॥ इति । बिम्ब-प्रतिबिम्ब-निर्देशश् च अम्बुद-ग्रहणाद् [व्स्. 3.2.19] इत्य् आदि-सूत्र- द्वये गौण एव योजितः । एवम् एवैष संप्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [ChàU 8.12.3] इत्य् अत्रापि तथैव भेदः प्रतिपादितः । श्री-विष्णु-पुराणेऽपि विभेद-जनकेऽज्ञाने नाशम् [ViP 6.7.84] इत्य् आदौ देवादि-भेद-नाशानन्तरं ब्रह्मात्मनोर् भेदं न कोऽप्य् असन्तं करिष्यति अपि तु सन्तम् एव करिष्यतीति व्याख्यातम् एव । एवम् एव टीका-कृद्भिः सम्मतं श्री-गोपानां ब्रह्म-सम्पत्त्य्-अनन्तरम् अपि वैकुण्ठ-दर्शनम् । तस्मात् साधु व्याख्यातम् यद्य् एषोपरत इत्य् आदि [BhP 1.3.34] तद् एवं ब्रह्म-सम्पत्तिर् व्याख्याता । तत्र श्री-विष्णु-पुराणे परमार्थ-निर्णये रहूगणं प्रति जड-भरत- वाक्यं यथा । तत्र केवल-ब्रह्मानुभवस्यैव पर्मार्थत्वं निर्णेतुं यज्ञाद्य्-अपूर्वस्य तावद् अपरमार्थत्वं चतुर्भिर् उक्तम् -- ऋग्-यजुः-साम-निष्पाद्यं यज्ञ-कर्म-मतं तव । परमार्थ-भूतं तत्रापि श्रूयतां गदतो मम् ॥ यत् तु निष्पाद्यते कार्यं मृदा कारण-भूतया । तत्-कारणानुगमनाज् जायते नृप मृन्-मयम् ॥ एवं विनाशि-द्रव्यैः समिद्-आज्य-कुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ अनाशी परमार्थश् च प्राज्ञैर् अभुपगम्यते । तत् तु नाशि न सन्देहो नाशि-द्रव्योपपादितम् ॥ [ViP 2.14.21-24] इति । एतद्-दृष्टान्तेन पूजादिमय-भक्तेर् अपि तादृशत्वं नानुमेयम् । अपूर्ववद्-भक्तेर् निष्पाद्यत्वाभावात् । गुणमयं हि निष्पाद्यं स्यात् नागुणमयम् । कैवल्यं सात्त्विकं ज्ञानम् [BhP 11.25.24] इत्य् आरभ्य एकादशे श्री-भगवतैवागुणमयत्वम् अङ्गीकृतम् । अतः स्वरूप-शक्ति- वृत्ति-विशेषत्वेन तस्याः भगवत्-प्रसादे सति स्वयम् आविर्भाव eva na janma । (page 9) sa चाविर्भावोऽनन्त एव तदीय-फलानन्त्य-श्रवणात् । तस्मात् पर्मेश्वरानाश्रयत्वं तत्रोपाधिर् भविष्यति । हिंसायां पापोत्पत्त्य्- अनुमिताव् अविहिततत्ववत् । ज्ञान-प्रकरणे चास्मिन् भक्तिर् न प्रस्तूयत इति साधारण-यज्ञादिकम् उपादायैव प्रवृत्तिश् चेयम् । तद् एवं यज्ञादि- कर्मापूर्वस्य विनाशित्वाद् अपरमार्थत्वम् उक्त्वा निष्काम-कर्मणोऽपि साह्दनत्वेनार्थान्तरस्यैव साध्यत्वात् तादृशत्वम् उक्तम् एकेन -- तद् एवाफलदं कर्म परमार्थो मतस् तव । मुक्ति-साधन-भूतत्वात् परमार्थो न साधनम् ॥ [ViP 2.14.25] इति । अत्र भक्तेः साधन-भूतत्वे न तादृशत्वं मन्तव्यम् । भगवत्-प्रेम- विलास-रूपतया सिद्धानाम् अपि तद्-अत्याग-श्रवणात् । तस्माद् इदम् अपि पूर्ववत् ज्ञेयम् । ननु, शुद्ध-जीवात्म-ध्यानस्य परमार्थत्वं भवेत्, मुक्ति-दशायाम् अपि स्फूर्त्य्-अङ्गीकारेण तद्-रूपस्य तस्यानश्वरत्वात् । तद्-आच्छादनाद् अधुना संसार इति तस्यैव साध्यत्वाच् च । तत्रोक्तम् एकेन -- ध्यानं चेद् आत्मनो भूप परमार्थार्थ-शब्दितम् । भेद-कारि-परेभ्यस् तत् परमार्थो न भेदवान् ॥ [ViP 2.14.26] इति । यद्-विज्ञानेन सर्व-विज्ञानं भवति तद् एव ब्रह्म श्रुतौ परमार्थत्वेन प्रतिज्ञातम् । सर्व-विज्ञान-मयत्वं च तस्य सर्वात्मत्वात् । अग्नि-विज्ञानं हि ज्वाला-विस्फुलिङ्गादेर् अपि विज्ञापकं भवति । एकस्य जीवस्य तु तदीय-जीव- शक्ति-लक्षणांश-परमाणुत्वम् इत्य् अतस् तस्य तत्-स्फुरणस्य च भेदवतो न परमार्थत्वम् इत्य् अर्थः । ननु जीवात्म-परमात्मनोर् एकत्र-स्थिति-भावनयात्यन्त-संयोगे प्रादुर्भूते सति तस्यापि सर्वात्मना स्यात्, तद्-अभेदापत्तेः । स च योगो न विनश्वरः । ज्ञानानन्तर-सिद्धत्वात् । तस्मात् तयोर् योग एव परमार्थो भवतु । तत्रोक्तम् एकेन -- परमात्मात्मनोर् योगः परमार्थ इतीष्यते । मिथ्यैतद् अन्यद् द्रव्यं हि नैति तद्-द्रव्यतां यतः ॥ [ViP 2.14.27] इति । एतत् परमार्थत्वं मिथ्यैवेष्यत इत्य् अर्थः । हि निश्चितम् । यतो यस्मात् जीव- लक्षणम् अन्यद् द्रव्यं तद्-द्रव्यतां परमात्म-लक्षण-द्रव्यतां न याति । तस्मात् महा-तेजः प्रविष्ट-स्वल्प-तेजोवद् अत्यन्त-संयोगतोऽप्य् अभेदानुपपत्तेस् तयोर् योगोऽपि न परमार्थ इति भावः । अथवात्र योग- शब्देनैकत्वम् एवोच्यते । ततश् चैतद् एकत्वम् इति व्याख्येयम् । शेषं पूर्ववत् । तद् एवं पूर्व-पक्षान् निषिध्य उत्तर-पक्षं स्थापयितुम् उपक्रान्तम् एकेन -- तस्मात् श्रेयांस्य् अशेषाणि नृपैतानि न संशयः । परमार्थस् तु bhåpàlaa सङ्क्षेपाच् छ्रूयतां मम ॥ [ViP 2.14.28] इति । श्रेयांसि परमार्थ-साधनानि । परमार्थ-निर्देशस् त्रयेणोक्तः -- एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्म-वृद्ध्यादि-रहित आत्मा सर्व-गतोऽव्ययः ॥ पर-ज्ञानयोऽसद्भिर्नाम-जात्य्-आदिभिर् विभुः । न योगवान् न न युत्कोऽभून् नैव पार्थिव योक्ष्यति ॥ तस्यात्म-पर-देहेषु सतोऽप्य् एकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वितनोऽतथ्य-दर्शिनः ॥ [ViP 2.14.29-31] इति । एकः । न तु जीवा इवानेके । ज्वाला-विस्फूलिङ्गेष्व् अग्निर् इव स्व-शक्तिषु स्व- कार्येषु सर्वेषु व्याप्नोतीति व्यापि । सर्व-गत इत्य् अनेन जीव इव नाखण्डे देहे प्रभावेनैव व्यापीति ज्ञापितम् । जीव-ज्ञानाद् अपि परं यज्-ज्ञानं तन्- मयः तत्-प्रकाश-प्रधानः । असद्भिर् इति विशेषणात् भगवद्-रूपे प्रकाश्येऽपि सद्भिः स्वरूप-सिद्धैर् एव नामादिभिर् योगवान् भवतीति विज्ञापितम् । तस्यैवं-लक्षणस्य परमात्म-रूपेणात्म-पर-देहेषु आत्मनः परेषाम् अपि देहेषु तत्-तद्-उपाधि-भेदेन पृथक् पृथग् इव सतोऽपि एकं तदीयं स्व-स्वरूपं तन्-मयं तद्-आत्मकं यद्-विज्ञानं तद्- अनुभवः (page 10) असाव् एव परमार्थः । अनाशित्वात् साध्यत्वात् सर्व- विज्ञानान्तर्भाववत्त्वाच् चेति भावः । ये तु द्वैतिनः तत्-तद्-उपाधि-दृष्ट्या तस्यापि भेदं मन्यन्ते । तद्-विज्ञानेन सर्व-विज्ञानान्तर्भावं च न मन्यन्ते । ते पुनर् अतथ्य-दर्शिन एवेति । तत्रोपाधि-भेदैर् अंश-भेदेऽप्य् अभेदो दृष्टान्तेन साधितो द्वाभ्याम् - वेणु-रन्ध्र-विभेदेन भेदः षड्-जादि-संज्ञ्तः । अभेद-व्यापिनी वायोस् तथा तस्य महात्मनः ॥ एकत्वं रूप-भेदश् च बाह्य-कर्म-प्रवृत्तिजः । देवादिभेद-मध्यास् ते नास्त्य् एवाचरणो हि सः ॥ [ViP 2.14.32-33] इति । तथा तस्यैकत्वम् इत्य् अन्वयः । रूपस्य तत्-तद्-आकारस्य भेदस् तु बाह्यस्य तदीय-बहिरङ्ग-चिद्-अंशस्य जीवस्य या कर्म-प्रवृत्तिस् ततो जातः । स तु परमात्मा देवादि-भेदम् अन्तर्यामितयैवाधिष्ठायास् ते तत्-तद्-उपाधि- सम्बन्धाभावाच् च नास्त्य् एवावरणं यस्य तथा-भूतः सन्न् इति । तस्मात् तस्य देवादि-रूपता तु स्व-लीला-मय्य् एवेति भावः । अथ श्री-भगवत्-साक्सात्कारस्य मुक्तित्वम् आह -- ततो विदूरात् परिहृत्य दैत्या; दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणम् आदि-देवं; स मुक्त-सङ्गैर् इषितो ऽपवर्गः ॥ [BhP 7.6.18] टीका च - यस्मात् स एवापवर्ग इष्टः इत्य् एषा । अत्र नारायणस्यापवर्गत्वं तत्-साक्षात्कृताव् एव पर्यवस्यति । तस्या एव संसार-ध्वंस-पूर्वक- परमानन्द-प्राप्ति-रूपत्वात् तद्-अस्तित्व-मात्रत्वे तादृशत्वाभावाच् च ॥ ॥ 7.6 ॥ श्री-प्रह्लादः ॥ 5 ॥ [6] तथा - सत्याशिषो हि भगवंस् तव पाद-पद्मम् आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः । अप्य् एवम् अर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् ॥ [BhP 4.9.17] टीका च - हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य तस्य एव पाद-पद्मम् । आशिषो राज्यादेः सकाशात् सत्या आशीः परमार्थ-फलम् । हि निश्चितम् । कस्य, तथा तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया अनुभजतः । यद्यप्य् एवं तथापि हे अर्य हे स्वामिन् दीनान् सकामान् अप्य् अस्मान् इत्य् आदिका । ॥ 4.9 ॥ ध्रुवः श्री-ध्रुव-प्रियम् ॥ 6 ॥ [7] स चात्म-साक्षात्कारो द्विविधः । अन्तराविर्भाव-लक्षणो बहिर्-आविर्भाव- लक्षणश् ca । (page 11) यथा - प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [BhP 1.6.34] इत्य् आदौ । तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् ॥ [BhP 3.15.38] इत्य् आदौ च । तत्रान्तः-साक्षात्कारे योग्यता श्री-रुद्र-गीते - न यस्य चित्तं बहिर्-अर्थ-विभ्रमं तमो-गुहायां च विशुद्धम् आविशत् । यद्-भक्ति-योगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ [BhP 4.24.59] तत्र तेषां पूर्वोक्तानां सतां भक्ति-योगेनानुगृहीतं विशुद्धं यस्य चित्तं बाह्येष्व् अर्थेषु भ्रान्तं न भवति तमो-रूपायां गुहायां च न विशति स मुनिर् इत्य् आदिकं च व्याख्येयम् । बहिः-साक्षात्कारेऽपि व्यतिरेकेण तथैव नारदं प्रति श्री-भगवतोक्तम् - हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति । अविपक्व-कषायाणां दुर्दर्शो ऽहं कुयोगिनाम् ॥ [BhP 1.6.22] इति । न केवलं शुद्ध-चित्तत्वम् एव योग्यता । किं तर्हि ? तद्-भक्ति- विशेषाविष्कृत-तद्-इच्छामय-तदीय-स्व-प्रकाशता-शक्ति-प्रकाश एव मूल- रूपा सा, यत्-प्रकाशेन तद् अपि निःशेषं सिध्यति । यथा अन्तः-साक्षात्कारे भिद्यते हृदय-ग्रन्थिर् [BhP 1.2.21] इत्य् आदि । तथा बहिः-साक्षात्कारेऽपि श्री-सङ्कर्षणं प्रति चित्रकेतु-वाक्ये, न हि भगवन् न घटितम् इदं त्वद्-दर्शनान् नॄणाम् अखिल-पाप-क्षयः [BhP 1.16.44] इति । प्रह्लादं प्रति श्री-नृसिंह-वाक्ये -- स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे । एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः ॥ [BhP 10.86.49] इति । तद् एवं तत्-प्रकाशेन निःशेष-शुद्ध-चित्तत्वे सिद्धे पुरुष-करणानि तदीय-स्व-प्रकाशता -शक्ति-तादात्म्यापन्नतयैव तत्- प्रकाशताभिमानवन्ति स्युः । तत्र भक्ति-विशेष-सापेक्षत्वम् उक्तम् तच्- छ्रद्दधाना मुनयः [BhP 1.2.12] इत्य् आदौ । तद्-इच्छामयेत्य् आद्य्- उदाहरणं च ब्रह्म-भगवतोर् अविशेषतयैव दृश्यते । यथा सत्यव्रतं प्रति श्री-मत्स्य-देव-वाक्ये - मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [BhP 8.24.38] iti | (page 12) tathaiva hi ब्रह्माणं प्रति श्री-भगवद्-वाक्ये - मनीषितानुभावोऽयं मम लोकावलोकनम् [BhP 2.9.21] इति । श्री-नारायणाध्यात्मे - नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः । ताम् ऋते पुण्डरीकाक्षं कः पश्येतामितं प्रभुम् ॥ इति । श्रुतौ च -- यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् [KañhU 1.2.23] इति । ततस् तत्-करण-शुद्ध्य्-अपेक्षापि तच्-छक्ति-प्रतिफलनार्थम् एव ज्ञेया । एवम् अपि भक्त्या तं दृष्ट्वापि मुचुकुन्दादौ या मृगयापापाद्यस्थिता श्री-भगवता कीर्तिता, सा तु प्रेम-वर्धिन्या झटिति-भगवद्-अप्राप्ति- शङ्का-जन्मनस् तद्-उत्कण्ठाया वर्धनार्थं विभीषिकयैव कृता । यत् तु तदीय-स्निग्धानां श्री-युधिष्ठिरादीनां नरक-दर्शनं तत् खलु इन्द्र- माया-मयम् एवेति स्वर्गारोहण-पर्वण्य् एव व्यक्तम् अस्ति । विष्णु-धर्मे तृतीइय-जन्मनि दत्त-तिल-धेनोर् अपि विप्रस्य प्रसङ्ग-मात्रेण नरकाणाम् अपि स्वर्ग-तुल्य-रूपता-प्राप्ति-वर्णनात् । श्री-भागवतेन तु तद् अपि नाङ्गीक्रियते । तद्-अनुपाख्यानात् प्रत्युताव्यवहित-भगवत्-प्राप्ति- वर्णनाच् च । अथ यद्-अवतारादाव् अशुद्ध-चित्तानाम् अपि तत्-साक्षात्कारः श्रूयते, तत् खलु तद्-आभास एव ज्ञेयः । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [Gãtà 7.25] इति श्री-गीतोपनिषद्भ्यः । योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् । द्रष्टुं न शक्यो रोषाच् च मत्सराद् वा जनार्दनः ॥ [पद्मप् 6.238.83] इति पाद्मोत्तर-खण्डाच् च । अदर्शनं चानवतार-समये व्यापकस्यापि दर्शनाभावः । अवतार-समये तु परमानन्देऽपि दुःखदत्वं, मनोरमेऽपि भीषणत्वम्, सर्व-सुहृद्य् अपि दुर्हृत्त्वम् इत्य् आदिविपरीत-दर्शनम् एव । तद्-अप्रकाशे योग-माया- प्रकाशे च मूलं कारणं तद्-भक्तापराधादिमय-पुरुष- चित्तास्वाच्छ्यम् । यत् खलु तदानीन्तने तस्य सार्वत्रिक-प्रकाशेऽपि वज्रलेपायते । अतएव मुक्तिर् हित्वा [BhP 2.10.6] इत्य्-आदि-लक्षणस्याव्याप्तेर् न तस्य साक्षात्काराभासस्य मुक्ति-संज्ञत्वम् अपि । अतएव श्री-विष्णु-पुराणे तच् च रूपम् [ViP 4.15.8] इत्य् आदि-गद्येन यद्यपि शिशुपालस्य तद्-दर्शनम् उक्तम् । तथापि निर्दोष-दर्शनं त्व् अन्तकाल एव उक्तम् । आत्म-वधाय यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म- भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् [ViP 4.15.9] इत्य् अनेन । एतद्-अन्तो नॄणां क्लेशो यद् भवान् अक्षि-गोचरः [BhP 10.83.43] इत्य् आदिकं च नृषु ये स्वच्छ-चित्ता ये च तद्-भक्तापराधेतर-दोष-मलिन-चित्तास् तेषां क्लेश-नाशस्य तदात्वापेक्षया, ये त्व् अन्यादृशास् तेषां तन्- नाशस्योन्मुखतापेक्षयैव - तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र- दृग्भ्यः क्षेमं तिर्लोक-गुरुर् अर्थ-दृशं च यच्छन् [BhP 10.83.81] इति श्रवणात्, श्री-विष्णु-पुराणाद्य्-अनुसाराच् च । ते चास्वच्छ-चित्ता द्विविधाः - भगवद्-बहिर्मुखा भगवद्-विद्वेषिणश् च । तद्-बहिर्मुखा द्विविधाः - लब्धे तद्-दर्शनेऽपि विषयाद्य्-अभिनिवेशवन्तस् तद्-अवज्ञातारश् च । यथा तद्-अवतार-समये साधारण-देव- मनुष्यादयः, यथा च कृष्णं मर्त्यम् उपाश्रित्य [BhP 10.25.3] इत्य् आदि दुर्वचसो महेन्द्रादयः । यत उक्तं श्रुतिभिः - दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे न पुनर् उपासते पुरुष-सार-हरावसथान् । [BhP 10.87.35] इति । महेन्द्रं प्रति श्री-भगवता च - माम् ऐश्वर्य-श्री-मदान्धो दण्ड-पाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ [BhP 10.27.16] इति । श्री-गोपानां तु विषय-सम्बन्धो न स्वार्थः । किन्तु तत्-सेवोपयोगार्थ एव । यथा (page 13) yad धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्- कृते [BhP 10.14.35] इति । कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा [BhP 10.16.10] इति । कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः [BhP 10.15.42] इति च । श्री-यादव-पाण्डवानां स्वार्थ इवापि तत्-सम्बन्धस् तद्-आभास एव । यथोक्तम् -- शय्यासनाटनालाप- क्रीडा-स्नानाशनादिषु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [BhP 10.90.46] इति । किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः । अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [BhP 1.12.6] इति । अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया [BhP 1.13.17] इत्य् आदिकं जहल्-लक्षणया तद्-उपलक्षितान् धृतराष्ट्रादीन् अपेक्ष्योक्तम् । अतएवानन्तरं विदुरस् तद् अभिप्रेत्य [BhP 1.13.18] इत्य् आदौ । तेन धृतराष्ट्रस्यैव शिक्षा, न तु तेषाम् अपि । क्वचिच् च लीला-शक्तिर् एव स्वयं तल्-लीला-माधुर्य-पोषाय प्रतिकूलेष्व् अनुकूलेषु चात्मोपकरणेषु तादृश-शक्तिं विन्यस्य तादृश-तत्-प्रिय-जनानाम् अपि विषयावेशाद्य्-आभासं सम्पादयति । यथा पूतना-वर्णने -- वल्गु- स्मितापाङ्ग-विसर्ग-वीक्षितैर् मनो हरन्तीं वनितां व्रजौकसाम् [BhP 10.16.6] इति । तद्-आभासत्व-विवक्षया च मनो हरन्तीं मनो-हरेवाचरन्तीम् इति शिष्टम् उक्तम् । तद्-दत्त-शक्तित्वं च तस्यास् तत्रैव सूचितम् - न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु । कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ [BhP 10.6.3] इत्य् अनेन । तथैवेदं घटते - अमंसताम्भोज-करेण रूपिणीं गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ [BhP 10.6.6] इति । श्रियं प्राकृत-सम्पद्-अधिष्ठात्रीं पतिं यं कञ्चित् तद्-उचित-प्राचीन- पुण्य-भाजम् इत्य् अर्थः । पूर्ववद् एव तां तीक्ष्ण-चित्ताम् [BhP 10.6.9] इत्य् आदौ तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् [BhP 10.6.9] इत्य् उक्तम् । एवम् एव क्वचित् तादृशानाम् अपि मायाभिभवाभासो मन्तव्यः । यथा प्रायो मायास् तु मे भर्तुर् नान्या मेऽपि विमोहिनी [BhP 10.13.37] इत्य् आदिषु श्री-बलदेवादीनाम् । यथा दैत्य-जन्मनि जय-विजययोः । अत्र पूर्वेषांस्वल्प एव तद्-आभासः । तयोस् तु सम्यग् इति विशेषः, तत् प्रेमादीनाम् अनावरणाद् आवरणाच् च । तत्र तयोर् वैर-भाव-प्राप्तौ खलु मुनि-कृतत्वं न स्यात् । मतं तु मे [BhP 3.16.29] इत्य् अत्र भगवद्- इच्छायास् तत्-कारणत्वेन स्थाप्तितत्वात् । नापि सा तदीय-वैर-भावाय सम्पद्यते स्वेच्छामयस्य इत्य् आदिभ्यः । त्रैवर्गिकायास-विघातम् अस्मत्-पतिर् विधत्ते पुरुषस्य शक्र [BhP 10.14.2] इत्य् आदिभिः कैमुत्यापाताच् च । यथा चोक्तम् - तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः [BhP 10.2.33] इति । न च तयोर् एव स्वापराध-भोग-शीघ्र-निस्तारार्थम् अपि तादृशीच्छा जाता इति वाच्यम् । तादृशैः परम-भक्तैः हि भक्तिं विना सालोक्यादिकम् अपि नाङ्गीक्रियते । तत्-सद्-भावे निरयोऽप्य् अङ्गीक्रियत iti (page 14) नात्यन्तिकं विगणयन्त्य् अपि [BhP 3.15.48] इत्य् आदेः । कामं भवः स्व-वृजिनैर् निरयेषु नस् ताद् [BhP 3.15.49] इत्य् आदेश् च । अतएवाभ्याम् अपि तथैव प्रार्थितम् - मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः [BhP 3.15.36] इत्य् अनेन । न च तयोर् वास्तव-वैर-भावे सति भक्तान्तराणाम् अपि सुखं स्याद् इति वाच्यम् । भक्ति-स्वभाव-भक्त-सौहृद-विरोधाद् एव । तस्मात् तयोर् वैर- भावाभासत्व एव श्री-भगवतस् तयोर् अन्येषां भक्तानाम् अपि रसोदयः स्याद् इति स्थितम् । तत एवम् अर्थापत्ति-लब्धं सर्व-भक्त-सुखद-श्री- भगवद्-अभिमत-युद्ध-कौतुकादि-सम्पादनार्थं वैरभावात्मकमायिकोपाधिं स्वाभिकाणिमादि-सिद्धिकेन शुद्ध- सत्त्वात्मक-स्व-विग्रहेण प्रविश्य स्व-सान्निध्येन चेन्तईकृत्य च विलीय स्थिताया अपि भक्ति-वासनायाः प्रभावेण तत्रानाविष्टाव् एव तिष्ठतः । अतो वैर-भाव-ज-स्मरणेन वैर-भावोऽपगत इत्य् उभयम् अपि बाह्यम् । एतद् अभिप्रेत्यैव श्री-वैकुण्ठेनाप्य् उक्तम् -- यातं मा भैष्टम् अस्तु शम् [BhP 3.16.29] इति । तथा हि हिरण्याक्ष-युद्धे -- परानुषक्तं [BhP 3.18.9] इत्य् आदि-पद्ये टीका च -- प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं दैत्य-वाक्य- भीतानां देवानां भय-निवृत्तये । वस्तुतस् तेन तथानुक्तत्वेन कोपादि- हेत्व्-अभावाद् इत्य् एषा । कराला [BhP 3.19.8] इति पद्ये च इवेति वस्तुतः क्रोधाभावः इत्य् एषा । तद् एवं स्यमन्तकोपाख्यान-महा-काल-पुरोपख्यान- मौषलोपाख्यानादौ श्री-बलदेवार्जुन-नारदादीनां क्रोधाद्य्-आवेशोऽपि तद्-आभासत्व-लेशेनैव सङ्गमयितव्यः । तत्र श्री-बलदेवार्जुनादीनां श्री- भगवन्-मताज्ञानेन श्री-नारदादीनां तु तज्-ज्ञानेनेति विवेकः - कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः [BhP 3.3.24] इति तृतीये श्रीमद्- उद्धव-वाक्यात् । तस्मात् येषां लिङ्गान्तरेण निष्णात एव साक्षात्कारो गम्यते, तेषाम् अस्वच्छान्तःकरणत्वं प्रतीयमानम् अपि तद्-आभास एव । येषां तु न गम्यते विषयावेशादिकं च दृश्यते, तेषां साक्षात्-काराभास एवेति निर्णीतम् । तद् एवम् अस्वच्छ-चित्तेषु बहिर्मुखाः पश्यन्तोऽपि न पश्यन्तीत्य् उक्तम् । तद्-द्वेषिणश् च द्विविधाः । एके सौन्दर्यादिकं गृह्णन्ति तथापि तन्- माधुर्याग्रहणात् तत्रैवारुच्या द्विषन्ति यथा कालयवनादयः । अन्ये तु वैकृत्यम् एव प्रतियन्ति ततो द्विषन्ति च यथा मल्लादयः । तद् एवं पूर्वोत्तरयोश् चतुर्ष्व् अपि भेदेषु स-दोष-जिह्वाः खण्डाशिनो दृष्टान्ताः । eke hi (page 15) pitta-वात-ज-दोषवन्तस् तद्-आस्वादं न गृह्णन्ति, किन्तु सर्वादरम् अवधाय नावजानन्ति । अन्ये त्व् अभिमानिनोऽवजानन्त्य् अपि । अथापरे मधुर-रसम् इदम् इति गृह्णन्ति किन्तु तिक्ताम्लादि-रस-प्रियास् तम् एव रसं द्विषन्ति । अवरे च तिक्ततयैव तद् गृह्णन्ति, द्विषन्ति चेति । सर्वेषां चैषां निज-दोष-सव्यवधान-खण्ड-ग्रहण-वत् तद्-आभासत्वम् । तेषां भगवत्-स्वभावानुभवश् च युक्त एव ज्ञान-भक्ति-शुद्ध-प्रीत्य्- अभावेन सच्-चिद्-आनन्दत्व-पारमैश्वर्य्-परम-माधुर्य-लक्षणानां तत्- स्वभावानां ग्रहीतुम् अशक्यत्वात् । तद्-अग्रहणेऽपि कालान्तरे निस्तारः खण्ड-सेवनवद् एव ज्ञेयः । यथोक्तं विष्णु-पुराणे -- ततस् तम् एवाक्रोशेषूच्चारयन् [ViP 4.15.9] इत्य् आदिना अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् [ViP 4.15.14] इत्य् अन्तेन । तस्मात् स्वच्छ-चित्तानाम् एव साक्षात्कारः, स एव च मुक्ति-संज्ञ इति स्थितम् । तस्य ब्रह्म-साक्षात्काराद् अप्य् उत्कर्षस् तु भगवत्-सन्दर्भे सनकादि- वैकुण्ठ-दर्शन-प्रस्तावे श्री-नारद-व्यास-संवादादि-मय-ब्रह्म- भगवत्-तारतम्य-प्रकरणे च दर्शित एव । यत्र तस्यारविन्द-नयनस्य [BhP 3.15.43] इत्य् आदिकं, जिज्ञासितम् अधीतं च [BhP 1.5.4] इत्य् आदिकं च वचन- जातं प्रबलतमम् । तथैव श्री-ध्रुवोक्तम् - या निर्वृतिस् तनु-भृताम् [BhP 4.9.10] इत्य् आदि श्री-भागवत-वक्तृ-तात्पर्यं च तत्रैव स्व-मुख-निभृत- चेतास् तद्-व्युदस्तान्य-भावः [BhP 12.12.69] इत्य् आदिना दर्शितम् । श्री- गीतोपनिषत्सु च - ब्रह्म-भूतः प्रसन्नात्मा [Gãtà 18.54] इत्य् आदिना तेद् एवाङ्गीकृतम् । अतएव श्री-प्रह्लादस्य भगवत्-साक्षात्कार-कृत- सर्वावधूनन-पूर्वक-ब्रह्म-साक्षात्कारानन्तर-भगवत्-साक्षात्कार- विशेषात्मक-निर्वृतिं पर्माभीष्टत्वेनाह -- स तत्-कर-स्पर्श-धुताखिलाशुभः सपद्य् अभिव्यक्त-परात्म-दर्शनः तत्-पाद-पद्मं हृदि निर्वृतो दधौ हृष्यत्-तनुः क्लिन्न-हृद्-अश्रु-लोचनः ॥ [BhP 7.9.6] || 7.9 || श्री-शुकः ॥ 7 ॥ [8] ईदृशेऽपि भगवत्-साक्षात्-कारे बहिः-साक्षात्कारस्योत्कर्षम् आह - गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् । मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः ॥ [BhP 12.9.5] टीका च - यस्य तव श्रीमत्-पादाब्ज-दर्शनं मनसापि गृहीत्वा प्राप्य प्राकृता अप्य् अजादयो भवन्ति स भवान् मेऽक्षि-गोचरो जातोऽस्ति किम् अतः परं वरेणेत्य् अर्थः इत्य् एषा । अत्र यत्-पाद-पांशुर् बहु-जन्म-कृच्छ्रतः [BhP 10.12.12] इत्य् आदिकम् अप्य् अनुसन्धेयम् । अतएव - प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [BhP 1.6.34] इत्य् एवम्-भाववान् अपि - गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन् नारदो ऽभीक्ष्णंकृष्णोपासन-लालसः ॥ [BhP 11.2.1] इत्य् उक्तम् । ॥ 12.9 ॥ मार्कण्डेयः श्री-नारायनर्षिम् ॥ 8 ॥ [9] अथैतस्यां भगवत्-साक्षात्कार-लक्षणायां मुक्तौ जीवद्-अवस्थायाम् आह -- (page 16) अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ [BhP 11.14.13] भगवन्तं विना किञ्चनान्यद् उपादेयत्वेन नास्तीत्य् अकिञ्चनस्य । तत्र हेतुः मेयेति । अकिञ्चनत्वेनैव हेतुना विशेषण-त्रयं दान्तस्येति । अन्यत्र हेयोपादेयतारोहित्यात् सम-चेतसः । सर्वत्र तस्यैव साक्सात्कारात् सर्वा इत्य् उक्तम् ॥ ॥ 11.14 ॥ श्री-भगवान् ॥ 9 ॥ {10] तत्रोत्क्रान्तावस्था च श्री-प्रह्लाद-स्तुतौ - उशत्तम ते ऽङ्घ्रि-मूलं प्रीतो ऽपवर्ग-शरणं ह्वयसे कदा नु [BhP 7.9.16] इत्य् आदौ ज्ञेया । सैवान्तिमा । मुक्तिश् च पञ्चधा - सालोक्य-सार्ष्टि-सारूप्य- सामीप्य-सायुज्य-भेदेन । तत्र सालोक्यं समान-लोकत्वं श्री-वैकुण्ठ- वासः । सार्ष्टिस् तत्रैव समानैश्वर्यम् अपि भवतीति । सारूप्यं तत्रैव समान-रूपतादि प्राप्यत इति । सामीप्यं समीप-गमनाधिकारित्वम् । सायुज्यं केषांचित् भगवच्-छ्री-विग्रह एव प्रवेशो भवतीति । सालोक्यादि- शब्दानां मुक्त्य्-आदि-शब्द-सामानादिकरण्यं च सालोक्यादित्व- प्राधान्येन । तत्र सालोक्य-सार्ष्टि-सारूप्य-मात्रे प्रायोऽन्तः-करण- साक्षात्कारः । सामीप्ये प्रायो बहिः । सायुज्ये चान्तर एव । तथापि प्रकट- स्फूर्ति-लक्षणं तत् सुषुप्तिवद् अनति-प्रकट-स्फूर्ति-लक्षणात् ब्रह्म- सायुज्याद् भिद्यते । उत्क्रान्त-मुक्त्य्-अवस्थायाम् अपि विशेष-स्फूर्तिः श्रुताव् एव सम्मता -- स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वम् इत्य् अथातोऽहंकारादेश एवाहम् एवाधस्ताद् अहम् उपरिष्टाद् अहं पश्चाद् अहं पुरस्ताद् अहं दक्षिणतोऽहम् उत्तरतोऽहम् एवेदं सर्वम् इति । [ChU 7.25.1] इति । एषा च पञ्चविधापि गुणातीतैव । निर्गुणायां भूम-विद्यायाम् एव -- स एकधा भवति त्रिधा भवति [ChU 7.26.2] इत्य् आदिना तद्-विधस्य मुक्तस्य स्वेच्छया नाना-विध-रूप-प्राकट्य-श्रवणात् न यत्र माया [BhP 2.9.10] इत्य् आदौ वैकुण्ठस्य मायातीतत्व-श्रवणात् । अत्रावृत्ति-राहित्यं चाङ्गीकृतम् - अनावृत्तिः शब्दाद् [व्स्. 4.4.23] इत्य् अनेन न स पुनर् आवर्तते [ChàU 8.15.1] इति श्रुतेः । तथोक्तं हिरण्य-कशिपूपद्रुत-देवैः - तस्यै नमो ऽस्तु काष्ठायै यत्रात्मा हरिर् ईश्वरः । यद् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः ॥ [BhP 7.4.22] इति । श्री-कपिल-देवेन च - न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ॥ [BhP 3.25.39] इति । तथैव - à-ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते ॥ [Gãtà 8.16] इति । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम । [Gãtà 15.4] इति । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । [Gãtà 18.62] इति च श्री-गीतोपनिषदश् च दृश्याः । पाद्म-सृष्टि-खण्डे च -- à-ब्रह्म-सदनाद् एव दोषाः सन्ति महीपते । अतएव हि नेच्छन्ति स्वर्ग-प्राप्तिं मनीषिणः ॥ à-ब्रह्म-सदनाद् ऊर्ध्वं तद्-विष्णोः परमं पदम् । शुभ्रम् सनातनं ज्योतिः पर-ब्रहेति तद् विदुः ॥ न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः । दम्भ-लोभ-भय-द्रोह-क्रोध-मोहैर् अभिद्रुताः ॥ निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्दिर्याः । ध्यान-योग-रताश् चैव तत्र गच्छन्ति साधवः ॥ इति । तत्रैव सुबाहु-नृप-वाक्यम् - ध्यान-योगेन देवेशं यजिष्ये कमला-प्रियम् । भव-प्रलय-निर्मुक्तं विष्णु-लोकं व्रजाम्य् aham ॥ iti । (page 17) सालोक्यादीनाम् अविच्युतस् त्वं दर्शयिष्यते च - मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [BhP 9.5.67] इत्य् आदिषु तद्-इतरत्रैव काल-विप्लुतत्वाङ्गीकारात् । तस्मात् क्वचिद् आवृत्ति- श्रवणं तु प्रपञ्चान्तर्गत-तद्-धामत्वापेक्षया कादाचित्क-तल्-लीला- कौतुकापेक्षया च मन्तव्यम् । पश्चात् तु नित्य-सालोक्यम् एव, यथा भविष्योत्तरे - एवं कौन्तेय कुरुते योऽरण्य-द्वादशीं नरः । स देहान्ते विमान-स्थ-दिव्य-कन्या-समावृतः ॥ याति ज्ञाति-समायुक्तः श्वेतद्वीपं हरेः पुरम् । यत्र लोका पीत-वस्त्रा इत्य् आदि । तिष्ठन्ति विस्णु-सान्निध्ये यावद्-आहूत-सम्प्लवम् । तस्माद् एत्य महा-वीर्याः पृथिव्यां नृप पूजिताः । मर्त्य-लोके कीर्तिमन्तः सम्भवन्ति नरोत्तमाः ॥ ततो यान्ति परं स्थानं मोक्ष-मार्गं शिवं सुखम् । यत्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥ इति । उत्क्रान्त-मुक्ति-दशायां तु तेषां भगवत्-तुल्यत्वम् एवाह - वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः । ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ [BhP 3.15.14] निमित्तं फलं न तन्-निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेनेत्य् अर्थः । धर्मेण भागवताख्येन । वैकुण्ठस्य भगवतो ज्योतिर्-अंश-भूता वैकुण्ठ-लोक-शोभा-रूपा या अनन्ता मूर्तयस् तत्र वर्तन्ते । तासाम् एकया सह मुक्तस्यैकस्य मूर्तिः भगवता क्रियत इति वैकुण्ठस्य मूर्तिर् इव मूर्तिर् येषाम् इत्य् उक्तम् । ॥ 3.15 ॥ श्री-ब्रह्मा देवान् ॥ 10 ॥ [11] यथैवाह -- प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [BhP 1.6.29] हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि [BhP 1.6.24] इति या तनुः श्री- भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्-अंश-ज्योतिर्-अंश-रूपां शुद्धां प्रकृति-स्पर्श-शून्यां तनुं प्रति श्री-भगवतैव मयि प्रयुज्यमाने नीयमाने आरब्धं यत् कर्म तन्-निर्वाणं समाप्तं यस्य स पाञ्चभौतिको न्यपतद् इति । प्राक्तन-लिङ्ग-शरीर-भङ्गोऽपि लक्षितः । तादृश-भगवन्-निष्ठे प्रारब्ध-कर्म-पर्यन्तम् एव तत्-स्थितेः । इत्थम् एव टीका च - अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं नित्यत्वम् इत्य् आदि सूचितं भवति इत्य् एषा । ॥ 1.6 ॥ श्री-नारदः श्री-व्यासम् ॥ 11 ॥ [12] एतां मूर्तिम् उद्दिश्यैवाह यं धर्म-कामार्थ [BhP 8.3.19] इत्य् आदौ रात्य् अपि देहम् अव्ययम् इति । टीका च - देहम् अप्य् अव्ययं राति इत्य् एषा । ॥ 8.6 ॥ श्री-गजेन्द्रः ॥ 12 ॥ (page 18) [13] tad etat ताण्डिनां श्रुताव् अप्य् उक्तं - अश्व इव रोमाणि विधूय धूत्वा शरीरम् अकृतं कृताम्ता ब्रह्म-लोकम् अभिसम्भवानि [ChàU 8.13.1] इति । क्वचित् प्राकृत्य् अपि मूर्तिर् अचिन्त्यया भगवच्-छक्त्या तादृशत्वम् आपद्यते । यथोक्तं श्री-ध्रुवम् उद्दिश्य बिभ्रद्-रूपं हिरण्मयम् [BhP 4.12.29] इति । तद् एवं रूपं हिरण्मयं बिभ्रद् इति टीका च । तथा सार्ष्टिश् च दर्शिता भक्ति-सन्दर्भे । मर्त्यो यदा त्यक्त-समस्त-कर्मा इत्य् आदौ मयात्म- भूयाय च कल्पते वै [BhP 12.29.35] इत्य् अनेन । श्रुतिश् चात्र स तत्र पर्येति जक्षन् क्रीडन् रममाण [ChàU 8.12.3] इत्य् आदिका, आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिम् आहरन्ति [तैत्तु 1.6.2, 1.5.3], तस्य सर्वेषु लोकेषु काम-चारो भवति [ChàU 7.25.2] इत्य् आदिका, सर्वेश्वरः [BAU 4.4.22] इत्य् आदिका च । किन्तु, जगद्-व्यापार-वर्जम् [Vs 4.4.17] इत्य् आदि-न्यायेन सृष्टि-स्थित्य्-आदि- सामर्थ्यं तस्य न भवति कुतो वैकुण्ठैश्वर्यादिकम् । उक्तं च अदृष्ट्वान्यतमं लोके [BhP 10.3.41] इत्य् आदि । ततो भाक्तम् एव समानैश्वर्यम् । अतएवाणिमादि-प्राप्तिर् अप्य् अंशेनैव ज्ञेया । श्री-भगवत्-प्रसाद-लब्ध-सम्पत्तेश् चाविनश्वरत्वम् आह द्वयेनैव -- ये मे स्व-धर्म-निरतस्य तपः-समाधि- विद्यात्म-योग-विजिता भगवत्-प्रसादाः । तान् एव ते मद्-अनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥ अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य । सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ [BhP 3.23.7-8] तपश् च समाधिश् च विद्या च उपासना तासु य आत्म-योगिश् चित्तैकाग्र्यम् । अन्ये पुनर्-भोगाः किम् उरुक्रम-सम्बन्धिनः । अपि तु नेत्य् अर्थः । अतएव भगवतो ध्रुव इत्य् आदि ॥ ॥ 3.23 ॥ श्री-कर्दमो देवहूतिम् ॥ 13 ॥ [14] तद् एवं सारूप्यम् अपि ज्ञेयम् । यथा - गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तो ‘ज्ञान-बन्धनात् । प्राप्तो भगवतो रूपं पीत-वासाश् चतुर्-भुजः ॥ [BhP 8.4.6] स्पष्टम् । ॥ 8.4 ॥ श्री-शुकः ॥ 14 ॥ [15] सामीप्यम् अप्य् उदाहृतं भगवत्-सन्दर्भे कर्दम-निर्याण-वर्णनया । मनो ब्रह्मणि युञ्जान [BhP 3.24.43] इत्य् आरभ्य मध्ये च लब्धात्मा मुक्त-बन्धन [BhP 3.24.55] इत्य् उक्त्वा सर्वान्ते, भगवद्-भक्ति-योगेन प्राप्तो भागवती गतिम् [BhP 3.24.47] इत्य् एवम् उक्त-रीत्या । अथ सायुज्यम् अघासुरादि-दृष्टान्तेन साधकानाम् अपि गम्यम् । सालोक्यादिवत्-स्वाभिमतत्वाभावात् स्पष्टोदाहरणं श्रीमता भागवतेन न कृतम् इति । अस्य भगवल्-लक्षणानन्द-निमग्नता-स्फूर्तिर् एव प्रधानं, क्वचिद् इच्छया तद्-अनुग्रहेण तदीय-तच्-छक्ति-लेश-प्राप्त्यैव यथा-युक्तं बहिस् तद्-दत्ताप्राकृत-तद्-भोगोच्छिष्ट-लेशम् एवानुभवतीत्य् एके । तत्र च न तु तम् एव सर्वम् एव चानुभवतीत्य् अभ्युपगम्यम् । सर्वथा तत्- प्राप्तेर् अनभ्युपगमत्वात् । जगद्-व्यापारादि-निषेधेन इदम् एवोक्तं यदैनं मुक्तो न प्रविशति मोदते च कामांश् चैवानुभवति [BAU] इति बृहच्-छ्रुतौ, ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति इत्य् आदि-माध्य-दिनायन-श्रुतौ । आदत्ते हरि-हस्तेन इत्य् आदिकम् अपि तच्-छक्ति-लेश-प्राप्त्य्-आद्य्-अभिप्रायेणैवोक्तम् । (page 19) kvacid इच्छया लीलार्थं बहिर् अपि निष्कामयति पार्षदत्वेन च संयोजयति । यथा शिशुपाल-दन्तवक्रौ लब्ध-सायुज्याव् अपि पुनः पार्षदताम् एव प्राप्तौ । वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् । नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [BhP 7.1.46] इति ताव् उद्दिश्य श्री-नारद-वाक्यात् । तत्रैषां सालोक्यादीनाम् अनवच्छिन्न-भगवत्-प्राप्ति-रूपतया तत्- साक्षात्कार-विशेषत्वेन ब्रह्म-कैवल्याद् आधिक्यं प्राचीन-वचनैः सुतराम् एव सिद्धम् । अतएव क्रम-मुक्तिवत् क्रम-भगवत्-प्राप्तौ ब्रह्म-प्राप्त्य्-अनन्तर-भावित्वम् अपि क्वचित् श्रूयते । यथा श्रीमतोऽजामिलस्य सिद्धि-प्राप्तौ -- स तस्मिन् देव-सदन आसीनो योगम् आस्थितः । प्रत्याहृतेन्द्रिय-ग्रामो युयोज मन आत्मनि ॥ ततो गुणेभ्य आत्मानं वियुज्यात्म-समाधिना । युयुजे भगवद्-धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥ यर्ह्य् उपारत-धीस् तस्मिन्न् अद्राक्षीत् पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाद् अनु । सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् ॥ साकं विहायसा विप्रो महापुरुष-किङ्करैः । हैमं विमानम् आरुह्य ययौ यत्र श्रियः पतिः ॥ [BhP 6.2.40-44] स्पष्टम् । एवं सद्यो भगवत्-प्राप्त्याव् अप्य् आधिक्यम् अवगतम् । ॥ 6.2 ॥ श्री-शुकः ॥ 15 ॥ [16] सालोक्यादिषु च सामीप्यस्याधिक्यं बहिः साक्षात्कारमयत्वात् तस्यैव ह्य् आधिक्यं दर्शितम् । तद् एवं मुक्तिर् दर्शिता । तत्र विष्णु-धर्मोत्तरे श्री- वज्र-प्रश्नः - कल्पानां जीव-साम्ये हि मुक्तिर् नैवोपपद्यते । कदाचिद् अपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥ एकैकस्मिन् नरे मुक्तिं कल्पे कल्पे गते द्विज । अभविष्यज् जगच् छून्यं कालस्यादेर् भावतः ॥ अथ श्री-मार्कण्डेयस्योत्तरम् - जीवस्यान्यस्य सर्गेण नरे मुक्तिम् उपागते । अचिन्त्य-शक्तिर् भगवान् जगत् पूरयते सदा ॥ ब्रह्मणा सह मुच्यन्ते ब्रह्म-लोकम् उपागताः । सृज्यन्ते च महा-कल्पे तद्-विधाश् चापरे जनान् ॥ [ViDhP 1.81.11-14] इति । अत्र क्वचिद् अपि कल्पे केषांचिद् अपि जीवानाम् अनुद्बुद्ध-कर्मत्वेन सुषुप्तवत् प्रकृताव् अपि लीनानाम् अनन्त-ब्रह्माण्ड-गतानाम् इवानन्तानाम् एकस्त्योपाधि-सृष्ट्या ब्रह्माण्ड-प्रवेशेनं सर्ग इति ज्ञेयम् । अपूर्व-सृष्टौ सादित्वे कृत-हान्य-कृताभ्यागमः स्यात् । अथ मुक्तिभ्यो भगवत्-प्रीतेर् आधिक्यं विव्रियते । तत्र यद्यपि तत् प्रीतिं विना ता पइ न सन्त्य् एव तथापि केषाञ्चित् तेषां स्वस्य दुःख-हानौ सामीप्यादि-लक्षण-सम्पत्ताव् अपि तात्पर्यं, न तु श्री-भग्तवत्य् एवेति तेषु न्यूनता । तत्र कैवल्यैक-प्रयोजनम् [BhP 12.13.12] इति यद् उक्तम् । तस्य चार्थस्य तत्रैव विश्रान्तिः । तथैव सर्व-वेदान्त इत्य् आदि-प्राक्तन-पाद- त्रयस्य विश्रान्तिस् तत्त्व-भगवत्-सन्दर्भाभ्यां श्री-भगवत्य् एव दर्शिता । तत्रैव तत्त्व-पदार्थस्य पूर्णत्व-स्थापनात् । तथैतत्-पूर्वम् अपि हरि-लीला-कथा (page 20) vràtàmçtànandita-sat-suram [BhP 12.13.11] iti grantha-स्वभाव-वर्णने तत्-प्रीतेर् एव मुख्यत्वं दर्शितम् । हरि-लीला-कथा-व्रात एवामृतं, सन्त आत्मरामा एव सुरा इति । इत्थं सतां ब्रह्म-सुखानुभूत्या [BhP 10.12.11] इति प्रसिद्धेः । परिनिष्ठितोऽपि नैर्गुण्ये [BhP 2.1.9] इत्य् आदेश् च । अतः कैवल्य-शब्दश् च तत्- तद्-अनुसारेण व्याख्यातव्यः । तथा हि यदि तत्र केवल-शब्देन शुद्धत्वं वक्तव्यं तदा तत्-प्रीत्येक-तात्पर्या एव परम-शुद्धा इति तस्याम् एव तात्पर्यम् । पूर्वं भक्ति-सन्दर्भेऽपि शुद्ध-शब्देनैकान्ति-भक्त एव प्रतिपादितः । तद् उक्तम् अन्यस्य स-दोषत्व-कथनेन । धर्मः प्रोज्झित-कैतवोऽत्र परमः [BhP 1.1.2] इत्य् अत्र । टीका च - प्र-शब्देन मोक्षाभिसन्धिर् अपि निरस्तः इत्य् एषा । अत्र भागवत-धर्मे मोक्षाभिसन्धिर् अपि कैतवम् । यदि च तत्र कैवल्य-शब्देन भगवान् एवोक्तस् तत्-स्वभावो वा, तथापि प्रीतिमताम् एव । कामं भवः स्व-वृजिनैर् निरयेषु नस् ताच् चेतोऽलिवद् यदि नु ते पदयो रमेत [BhP 6.15.49] इति न्यायेन तद्-एकानुशीलन-मात्र- तात्पर्यात् प्रीताव् एव विश्रान्तिः । अतएव कैवल्यान् मोक्षाद् अप्य् एकः श्रेष्ठो यो भगवत्-प्रीति-लक्षणोऽर्थस् तत्-प्रयोजनम् इति व्याख्यान्तरम् । वस्तुतस् तूक्त-न्यायेन कैवल्यादि-शब्दाः शुद्ध-भक्ति-वाचकता-प्रधाना एव । तथैवाह गद्याभ्याम् - यथा- वर्ण-विधानम् अपवर्गश् चापि भवति [BhP 5.19.19] इति, यो ऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य- निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन- द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः [BhP 5.19.20] इति च । यस्य वर्णस्य यद् विधानं भगवद्-अर्पित-स्व-स्वधर्मानुष्ठानं, तद् अनुक्रमेणापवर्गश् च भवति । तस्यापवर्गस्य स्वरूपम् आह द्वितीयेन योऽसौ इति । आत्मनि भवम् आत्म्यं रागादि तद्-रहिते । स हि भक्त- सुखार्थम् एव प्रयतते, न तु पृथक् स्व-सुखार्थम् । यथा हि भक्तस् तत्- सुखार्थम् एवेति । अनिरुक्ते स्वरूपतो गुणाश् च वाचाम् अगोचरे । अनिलयने निलयनम् अन्तर्धानं तद्-रहिते, सदैव प्रकाशमान इत्य् अर्थः । अनन्य- निमित्तो मोक्षाद्य्-उपाधि-रहितो यो भक्ति-योगः स एव लक्षणं स्वरूपं यस्य सः । तत्रोपवर्ग-शब्दस्य प्रवृत्तिं घटयति । नाना-गतीनां निमित्तं योऽविद्या-ग्रन्थिस् तस्य रन्धनम् । अपवर्जनं छेदनम् इति यावत् तद्- द्वारेण योऽसाव् अपवर्ग उच्यते इत्य् अर्थः । अपवृज्यते येनेति निरुक्त्या इति भावः । पाद्मोत्तर-खण्डे च - विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः इति । तथा स्कान्दे रेवा-खण्डे - निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन । मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरेः ॥ इति । श्री-रुक्मिणी-सान्त्वने श्री-भगवताप्य् एवम् अभिप्रेतं तां प्रति - सन्ति ह्य् एकान्त-भक्तायास् तव [BhP 10.60.50] इत्य् उक्त्वा, मां प्राप्य मानिन्य् अपवर्ग-सम्पदं वाञ्छन्ति ये सम्पद एव तत्-पतिम् [BhP 10.60.53] इति । अतएव कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [BhP 2.3.12] इत्य् अत्र टीका-कारैर् अप्य् उक्तम् - कैवल्यम् इत्य् एव सम्मतः पन्था यो भक्ति-योगः इति । पन्था भगवत्-प्राप्त्य्-उपाय-भूतोऽपीत्य् अर्थः । स खलु कदा स्यात् तत्राह यदा हीति ॥ ॥ 5.19 ॥ श्री-शुकः ॥ 16 ॥ [17] तद् एवम् अत्र सर्गो विसर्गश् च [BhP 2.10.1] इत्य् आदिषु दशस्व् एतन्-महा- पुराण-प्रतिपाद्येषु अर्थेषु मुक्ति-शब्दस्य तत्रैव विश्रान्तिः । पोषणेऽपि तद् एव मुख्यं प्रयोजनम् । पोषण- (page 21) शब्देन ह्य् अनुग्रह उच्यते । तस्य च पराकाष्ठा-प्राप्तिः स्व-प्रीति-दान एव । तद् उक्तं मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [BhP 5.6.18] इति । तथैवान्यत्रापि श्री- पृथुं प्रति वरं च मत्-कञ्चन-मानवेन्द्र वृणीष्व [BhP 4.20.16] इत्य् उक्त्वा, यथा चरेद् बालहितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् [BhP 4.20.31] इति तद्-वाक्यानन्तरं, तम् आह राजन् मयि भक्तिर् अस्तु ते [BhP 4.20.31] इति । भक्तिः प्रीति-लक्षणा । ॥ 4.20 ॥ श्री-विष्णुः ॥ 17 ॥ [18] एवम् एव श्री-भागवत-ग्रन्थ-श्रवण-फलत्वेनापि सैव परम- पुरुषार्थतया निर्णीतास्ति तत्त्व-सन्दर्भे सङ्क्षेप-तात्पर्ये । श्री-व्यास- समाधिना श्री-शुक-हृदयेण च तथैव निर्णयो विहितः - यस्यां वै श्रूयमाणायाम् [BhP 1.6.7] इत्य् आदिषु । स्व-सुख-निभृत-चेताः [BhP 12.12.69] इत्य् आदौ च । प्रतिज्ञा चेदृश्य् एव - धर्मः प्रोज्झितः कैतवोऽत्र [BhP 1.1.2] इत्य् आदौ किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् इति । अतएव चतुःश्लोक्यां रहस्य-शब्देन सैवोक्ता । सैव च तृतीय-श्लोकार्थत्वेन भगवत्-सन्दर्भे विस्पष्टीकृतास्ति । तद् एवं श्रीमत्-प्रीतेर् एवावपवर्गत्वेन परम-भगवद्-अनुग्रह- मयत्वं श्री-भागवत-श्रवण-फलत्वं पुरुषार्थेषु तस्याः परमत्व- साधनाय दर्शितम् । तथैव श्री-नारद आक्षेप-द्वार शिक्षितवांश् च तत्- संहिताम् आविर्भावयिष्यन्तं श्री-व्यासम् । यथाह - यथा धर्मादयश् चार्था मुनि-वर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्य् अनुवर्णितः ॥ [BhP 1.5.9] च-शब्दोऽप्य्-अर्थे । महिमानुवर्णनम् तत्-प्रीत्य्-उद्बोधनं भवेद् इत्य् आशयेनैवम् उक्तम् ॥ ॥ 1.5 ॥ श्री-नारदः ॥ 18 ॥ [19] तथान्येषाम् अपवर्गाणाम् अपि तया तिरस्कृतौ मुक्त-कण्ठा एव शब्दा उदाहार्याः । सा च तिरस्कृतिः क्वचित् तत्-स्वरूपेण क्रियते । क्वचित् तत्-परिकर- द्वारा च । तत्र तत्-स्वरूपेण तिरस्कृतिम् आह गद्येन -- यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार- परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः । [BhP 5.6.17] इति । यस्यां पूर्व-गद्योक्त-लक्षणायां भक्तौ मुक्तादि-सम्पदां भक्ति- सम्पद्-अनुचरीत्वात् परस्माप्त-सर्वार्थत्वम् । तथोक्तं श्री-नारद- पञ्चरात्रे - हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ इति । अतएवानादरोऽपि । यथोक्तं श्री-वृत्रं प्रति महेन्द्रेण -- यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतो ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ [BhP 6.12.22] इति । ॥ 6.12 ॥ श्री-शुकः ॥ 19 ॥ (page 22) [20] atha tat-परिकरेषु तदीय-कार्य-द्वारा, यथा तत्र तदीय-गुण- कथानुशीलन-द्वारा ताम् आहुः - दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः । न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ [BhP 10.87.21] आत्म-तत्त्वं तादृश-सच्-चिद्-आनन्द-मूर्तित्वादिकं निज-याथात्म्यं निगमोऽनुभावना । आत्त-तनोः प्रकटित-स्व-मूर्तेः, परिवर्जनार्थः । चरित-महामृताब्धेः पर्वर्तेनाभ्यासेन वर्जित-श्रमाः । चरण-सरोज- हिंसानां श्री-शुकदेवादीनां यानि कुलानि शिष्योपशिष्य-परम्पराः । तेषां सङ्गेन विसृष्ट-मात्र-गृहा अपि यद्य् अपवर्गं न परिलषन्ति, तदा चरण- सरोज-हंसादयस् तु किम् उतेत्य् अर्थः ॥ ॥ 10.87 ॥ श्रुतयः ॥ 20 ॥ [21] तदीय-पाद-सेवा-तदीय-गुण-कथा-द्वारा मुक्ति-विशेषस्य तिरस्कृतिर् भक्ति- सन्दर्भे दर्शितास्ति श्री-कपिल-देव-वाक्येन - नैकात्मतां मे स्पृहयन्ति केचिद् [BhP 3.25.34] इत्य् आदिना । एकात्मतां ब्रह्म-सायुज्यं भगवत्-सायुज्यम् अपि । एवं सेवा-द्वारा मुक्ति-विशेषाणां च श्री-विष्णु-वाक्येन मत्-सेवया प्रतीतं ते [BhP 9.4.67] इत्य् आदिना, श्री-कपिल्देव-वाक्येन सालोक्य-सार्ष्टी [BhP 3.29.13] इत्य् आदिना । अथ पुरुषार्थान्तरवन्-मुक्तिर् अपि हेयैवेति वक्तुं तैर् अपि साध्यं तस्यास् तिरस्कृतिर् निर्दिश्यते । तत्र भक्तेः स्वरूपेण मुक्ति-सामान्यस्य तिरस्कृतिर् उदाहृतैवास्ति भक्ति-सन्दर्भादौ । न किञ्चित् साधवो धीराः [BhP 11.20.34] इत्य् आदिना । नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ [BhP 12.10.6] इति चान्यत्र । अथ कार्य-द्वारेषु तत्रापतत-महा-सुख-दुःखान्तर-तिरस्कारि-तद्-आसक्ति- द्वारा ताम् आह -- नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [BhP 6.17.18] स्वर्गादीनां तुल्य-हेयत्वात् तेषु तुल्य-भगवद्-एक-पुरुषार्थत्वाच् च तुल्य- दर्शिनः ॥ ॥ 6.17 ॥ श्री-रुद्रो देवीम् ॥ 21 ॥ [22] तदीय-पाद-सेवापरमोत्कण्ठा-द्वारा ताम् आह- को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [BhP 3.4.15] हे ईश ॥ ॥ 3.4 ॥ उद्धवः श्री-भगवन्तम् ॥ 22 ॥ [23] सर्वात्मार्पण-कारि-भजनीय-विषयकाभिलाष-द्वारा ताम् आह - न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [BhP 11.14.14] टीका च-रसाधिपत्यं पातालादि-साम्यम् । अपुनर्भवं मोक्षम् अपि । मद् विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थः । इत्य् एषा । सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । पारमेष्ठ्यादि- चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया nyånatvaa-विवक्षया च । ततश् चोत्तरोत्तरं कैमुत्यम् अपि । योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति पश्चाद् विन्यस्तम् । अनयोस् तूत्तर-श्रैष्ठ्यम् ॥ ॥ 11.14 ॥ श्री-भगवान् ॥ 23 ॥ (page 23) [24] तथैवाह -- न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ [BhP 6.11.25] नाकपृष्ठं ध्रुव-पदम् । अत्र च चतुष्टये पूर्ववत् न्यूनत्व-विवक्षया कैमुत्यम् । ध्रुव-पदस्य श्रैष्ठ्यं विष्णु-पद-सन्निहितत्वात् ॥ ॥ 6.11 ॥ श्री-वृत्रः ॥ 24 ॥ [25] गाढ-तत्-प्रपत्ति-द्वाराहुः -- न नाक-पृष्ठं न च सार्व-भौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ [BhP 10.16.37] तत्र नाक-पृष्ठम् अपि न वाञ्छन्ति किम् उत सार्वभौमम् । पारमेष्ठ्यम् अपि न वाञ्छन्ति किम् उत रसाधिपत्यम् इति पूर्वार्धे योज्यम् । उत्तरार्धे वा-शब्दोऽप्य्-अर्थे । पाद-रजः-शब्देन भक्ति-विशेष- ज्ञापनाय गाढ-प्रपत्तिर् ज्ञाप्यते । ॥ 10.16 ॥ नाग-पत्न्यः श्री-भगवन्तम् ॥ 25 ॥ [26] गुण-गान-द्वाराह- तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः । धर्मादयः किम् अगुणेन च काङ्क्षितेन सारं जुषां चरणयोर् उपगायतां नः ॥ [BhP 7.6.25] अगुणेन मोक्षेण । सारं-जुषां तन्-माधुर्यास्वादिनां सताम् ॥ ॥ 7.6 ॥ श्रीप्रह्लादो दैत्य-बालकान् ॥ 26 ॥ [27] गुण-श्रवण-द्वाराह -- वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुण-विक्रियात्मनाम् । ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्य-पते वृणे न च ॥ न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ [BhP 4.20.23-24] तद् अपि कैवल्यम् अपि ॥ ॥ 4.20 ॥ पृथुः श्री-विष्णुम् ॥ 27 ॥ [28] तदीय-निज-सेवकता-प्राप्ति-कामना-द्वाराह - यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ [BhP 5.14.44] य आर्षभेय्यो भरतः । ॥ 5.14 ॥ श्री-शुकः ॥ 28 ॥ [29] लोक-पालता-मात्र-लक्षण-तत्-सेवाभिमान-द्वाराप्य् आह -- प्रत्यानीताः परम भवता त्रायता नः स्व-भागा दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि । काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ [BhP 7.8.42] स्पष्टम् । ॥ 7.8 ॥ महेन्द्रः श्री-नृसिंहम् ॥ 29 ॥ [30] अथ कारणेषु महा-भागवत-सङ्ग-द्वाराह - क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [BhP 4.24.57] टीका च-तत्-पाद-मूले प्रविष्टस्य कृतान्त-भयाभावः कियान् अयं लाभः । यावता तद्-भक्त-सङ्ग एव सकल-पुरुषार्थ-श्रेणि-शिरसि नरीनर्ति इत्य् आदि । ॥ 4.24 ॥ श्री-रुद्रः प्रचेतसः ॥ 30 ॥ [31] तथैवाहुः - यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [BhP 4.30.32-33] (page 24) tad-बहिर्मुखताप्राप्त्य्-आशङ्कया तत्-परिहार्-कारणं प्रार्थयन्ते यावद् इति । नैतावत्त्वं तत्-सङ्गस्य किन्त्व् अपार-महिमत्वम् एवेत्य् आहुः तुलयामेवेति । अतो यावद् इत्य् आदिकं प्रेम्नैव भगवच्-चरण-सामीप्य- प्राप्त्य्-आशयोक्तं न सामीप्याद्-मुक्ति-सम्पत्त्याशयेति ज्ञेयम् । ॥ 4.30 ॥ प्रचेतसः श्रीमद्-अष्टभुजं पुरुषम् ॥ 31 ॥ [32] अन्यत्रापीदृशोऽर्थो दृश्यते । तत्र तत्-तच्-छास्त्रस्य परम-फलत्वे । यथा माध्व-भाष्य-धृतं बृहत्-तन्त्रम् - यथा श्री-नित्य-मुक्तापि प्राप्त-कामापि सर्वदा । उपास्ते नित्यशो विष्णुम् एवं भक्तो भवेद् अपि ॥ ब्रह्म-वैवर्ते च - न ह्रासो न च वृद्धिर् वा मुक्तानां विद्यते क्वचित् । विद्वत्-प्रत्यक्ष-सिद्धत्वात् कारणाभावतोऽनुमा ॥ हरेर् उपासना चात्र सदैव सुख-रूपिणी । न च साधन-भूता सा सिद्धिर् एवात्र सा यतः ॥ इति । तद्-उत्थापिता सौपर्ण-श्रुतिश् च - सर्वदैतम् उपासीत यावद्-विमुक्तिर् मुक्ता ह्य् एतम् उपासते । इति । तदीय-भारत-तात्पर्ये च श्रुत्य्-अन्तराभिधानम् - मुक्तानाम् अपि भक्तिर् हि परमानन्द-रूपिणी इति । एष एवार्थः श्री-बृहद्-गौतमीयेऽपि दृश्यते, यथा - एवं दीक्षां cared yas tu पुरुषो वीत-कल्मषः । स लोके वर्तमानोऽपि जीवन्-मुक्त प्रमोदते ॥ उदिताकृतिर् आनन्दः सर्वत्र सम-दर्शकः । पूर्णाहन्तामयी साक्षाद् भक्तिः स्यात् प्रेम-लक्षणा ॥ अन्यत्र हानोपादान-वृद्धि-रहितत्वात् सम-दर्शित्वं ज्ञेयम् । अत्र मुनय ऊचुः - कथं भक्तिर् भवेत् प्रेम्ना जीवन्-मुक्तस्य नारद । जीवन्-मुक्त-शरीराणां चित्-सत्ता-निःस्पृहा यतः । विरक्तेः कारणं भक्तिः सा तु मुक्तेस् तु साधनम् ॥ नारद उवाच - भद्रम् उक्तं भवद्भिश् च मुक्तिस् तुर्यातीता निगद्यते । कृष्ण-धाम-मयं ब्रह्म क्वचित् कुत्रापि भासते ॥ निर्बीजेन्द्रियगं तत् तु आत्मस्थं केवलं सुखम् । कृष्णस् तु परिपूर्णात्मा सर्वत्र सुख-रूपकः । भक्ति-वृत्ति-कृताभ्यासात् तत्-क्षणाद् गोचरीकृतः ॥ इति । तादृग्-अर्थत्वेनैवाद्वैत-वाद-गुरुभिर् अपि सम्मता श्री-नृसिंह-तापनी च - यं ह वै सर्वे वेदा आनमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [NTU 2.4] इति । यथा मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति हि तद्- भाष्यम् । ब्रह्मणा वदितुं स्थिरीभवितुं शीलम् एषाम् इति ब्रह्म-वादिनी मुक्ता इति वद स्थैर्ये [Pàõ 7.2.7] इति स्मरणात् । श्री-गीतोपनिषदश् च - तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते [Gãtà 7.10] इति । अथ तस्याः परम-भगवद्-अनुग्रह-प्राप्यत्वे नारद-पञ्चरात्रीय जितं ते स्तोत्रं, यथा - मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर । इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ पुरुषार्थान्तरय-तिरस्कारे हयशीर्षीय-श्री-नारायण-व्यूह-स्तवः - न धर्मं कामम् अर्थं वा मोक्षं वा वरदेश्वर । प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥ पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः । भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् aham ॥ (page 25) यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः । नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ इति । पुनर् जितं-ते-स्तोत्रं च - धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन । तत्-पाद-पङ्कजस्याधो जीवितं दीयतां मम ॥ इति । न च तादृश-भगवत्-प्रीत्या तत्-तत्-पुरुषार्थ-तिरस्कारोऽद्भुत इव । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [BhP 5.18.12] इति भक्ति-स्वाभाविक-bhåtaa-कारुण्य-गुणेनाप्य् असौ श्रूयते । यथाह - न कामये ऽहं गतिम् ईश्वरात् पराम् अष्टर्द्धि-युक्ताम् अपुनर्-भवं वा । आर्तिं प्रपद्ये ऽखिल-देह-भाजाम् अन्तः-स्थितो येन भवन्त्य् अदुःखाः ॥ [BhP 9.21.12] स्पष्टम् । न चात्र यथा दया-वीरस्यास्य दया-मात्रेणाप्य् अपरित्यागः । न तु सारासारत्व-ज्ञानेन । तथा उपस्थित-महार्थ-परित्यागित्वाद् दान- वीराणां तेषाम् अपि भगवत्-प्रीति-जनोत्साह-मात्रेणेत्य् आशङ्क्यम् । सर्व- तत्त्वानुभविनां परमार्थैक-निष्ठा-ग्रहाणां श्री-शुक-देवादीनाम् अपि तत्रोदाहृतत्वाद् । तस्माद् अस्त्य् एव भगवत्-प्रीतेः सर्वस्माद् अप्य् अपवर्गाद् उपादेयत्वम् ॥ ॥ 9.21 ॥ रन्ति-देवः ॥ 32 ॥ [33] अतएवान्येषाम् अपि वैदिकानां साधनानां सैव मुख्यं फलम् इति निर्दिशति - पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना । राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ [BhP 3.9.41] टीका च-न च मत्-प्रीतेर् अप्य् अधिकं किञ्चिद् अस्ति इत्य् आहुः पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलम् । तत् मत्-प्रीतेर् एवेति तत्त्व-विदां मतम् इत्य् एषा । [34] अन्यत् तु फलम् अतत्त्व-विदां मतं तत्राह - अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि । अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥ [BhP 3.9.42] आत्मनां रश्मि-स्थानीयानां शुद्ध-जीवानाम् अपि आत्मा मण्डल-स्थानीयः परमात्माहम् । कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [BhP 10.14.55] इति च वक्ष्यते । अतः प्रेयसाम् आत्मनाम् अपि प्रेष्ठः सन् निरवद्यः । येषाम् आत्मनां कृते देहादिर् अर्थोऽपि प्रियो भवति । कुर्यात् सर्व एव कर्तुम् अर्हतीत्य् अर्थः । अतो मद्-अज्ञान-दोषेणैव न करोतीत्य् भावः ॥ ॥ 3.9 ॥ श्री-गर्भोदशायी ब्रह्माणम् ॥ 33-34 ॥ [35] अतएव शुद्ध-प्रीतिमत एव सर्वतः श्रैष्ठ्यम् आह - रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [BhP 6.14.3-5] श्रेयः पर-लोक-सुख-साधनं धर्मादि । मुच्येत जीवन्-मुक्तओ भवति । जीवन्-मुक्तस्य च यस्य भगवद्-आद्य्-अपराधो दैवान् न स्यात् स एव सिध्यति तत्-तल्-लक्षणाम् अनित्मां मुक्तिं प्राप्नोति । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत्य-युष्मद्-अङ्घ्रयः ॥ [BhP 10.2.32] जीवन्-मुक्ताः प्रपद्यन्ते पुनः संसार-वासनाम् । यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ [भागवत-परिशिष्ट] नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् । ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इत्य् आदि भक्ति- सन्दर्भे दर्शित-प्रमाणेभ्यः । (page 26) tatra जीवन्-मुक्तानां सिद्ध- मुक्तानां च याः कोटयस् तास्व् अपि नायं सुखापो भगवान् [BhP 10.9.21] इत्य् आदेः । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [BhP 5.6.18] इत्य् अतश् च नारायण-परायणः सुदुर्लभ एव यतः स एव प्रशान्तात्मा प्रकृष्ट- भगवत्-तत्त्व-निष्ठा-वरिष्ठ इत्य् अर्थः । शमो मन्-निष्ठता बुद्धेः [BhP 11.19.16] इति श्री-भगवता स्वयं व्याख्यातत्वात् । ॥ 6.14 ॥ राजा श्री-शुकम् ॥ 35 ॥ [36] अतएव -- प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः । नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥ [BhP 2.1.7] इत्य् आदि-त्रयेणात्माराम-श्रेष्ठानां भक्तिं प्रदर्श्य तद्-अभाववतां निन्दा - तद्-अश्म-सारं हृदयं बतेदं [BhP 2.3.24] इत्य् आदिना । अतएवाह -- तथापि ब्रूमहे प्रश्नांस् तव राजन् यथा-श्रुतम् । सम्भाषणीयो हि भवान् आत्मनः शुद्धिम् इच्छता ॥ [BhP 7.13.23] शुद्धिं शुद्ध-भक्ति-वासना-रूपाम् । ॥ 7.13 ॥ श्री-दत्तात्रेयः श्री-प्रह्लादम् ॥ 36 ॥ [37] अतएव - वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ [BhP 11.14.24] स्पष्टम् । [38] तथा - निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् । अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ [BhP 11.14.16] निरपेक्षं निष्किञ्चन-भक्तम् । अतएव शान्तं क्षोभ-रहितम् अतएवान्यत्र निर्वैरं सम-दर्शनं च हेयोपादेय-भावना-रहितं मुनिं श्री- नारदादिम् अनुव्रजामि । यतस् तस्य तादृश-निष्कपट-भक्ति-मय-साधुत्व- दर्शनेन ममापि तत्र भक्ति-विशेषो जायते । कथं गोपनीय इत्य् आह पूयेयेति । मद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेति भावः । ॥ 11.14 ॥ श्री-भगवान् ॥ 37-38 ॥ [39] अतएवाह - गुणैर् अलम् असङ्ख्येयैर् माहात्म्यं तस्य सूच्यते ॥ वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ [BhP 7.4.36] तस्य श्री-प्रह्लादस्य । ॥ 1.4 ॥ श्री-शुकः ॥ 39 ॥ [40] तस्मात् प्रीतेर् एवे पुरुषार्थ-श्रेष्ठत्वं सिद्धम् । यथाहुर् गद्येन - अथ ह वाव तव महिमामृत-रस-समुद्र-विप्रुषा सकृद् अवलीढया स्व- मनसि निष्यन्दमानानवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख- लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि (page 27) सर्वात्मनि नितरां निरन्तरं निर्वृत-मनसः कथम् उ ह वा एते मधुमथन पुनः स्वार्थ-कुशला ह्य् आत्म-प्रिय-सुहृदः साधवस् त्वच्- चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनर् अयं संसार-पर्यावर्तः [BhP 6.9.39] इति । सकृद् अपि इति चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् [BhP 7.15.35] इति वदत्रापि सूचितम् । आत्मा त्वम् एव प्रियः सुहृच् च येषां ते । ॥ 6.9 ॥ देवाः श्री-पुरुषोत्तमम् ॥ 40 ॥ [41] अतएवाह - तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद् भ्रमताम् उपर्य् अधः । तल् लभ्यते दुःखवद् अन्यतः सुखं कालेन सर्वत्र गभीर-रंहसा ॥ न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [BhP 1.5.18-19] स्पष्टम् । ॥ 1.5 ॥ श्री-नारदः ॥ 41 ॥ [42] तथा - भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ [BhP 4.20.29] टीका च - यतस् त्वं दीन-वत्सलः अतएव साधवो निष्कामा । अथ ज्ञानान्तरम् अपि त्वां भजन्ति । कथम्भूतम् । माया-गुणानां विभ्रमो विलासः तस्योदयः कार्यं स निरस्तो यस्मिन् तम् । ते किमर्थं भजन्ति ? तत्राह - भवत्-पदानुस्मरणादिना अन्यत् तेषां फलं न विद्महे इत्य् एषा । ॥ 4.20 ॥ पृथुः श्री-विष्णुम् ॥ 42 ॥ [43] तस्मात् तत्-तद्-भक्तानां तत्-प्रीति-मनोरथ एवोपादेयः । तद् अन्यस् तु सर्वोऽपि हेय इत्य् आह - सुखोपविष्टः पर्यङ्के राम-कृष्णोरु मानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने । तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन ॥ [BhP 10.39.1-2] सोऽक्रूरः । यान् किं मयाचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ [BhP 10.38.3] इत्य् आदि-भक्ति-वासना-मयान् । ननु मुक्त्य्-आदिकम् अपि कथं न प्रार्थितम् । तत्राह किम् अलभ्यम् इति । ॥ 10.39 ॥ श्री-शुकः ॥ 43 ॥ [44] यथैवाह - पुनश् च भूयाद् भगवत्य् अनन्ते रतिः प्रसङ्गश् च तद्-आश्रयेषु । महत्सु यां याम् उपयामि सृष्टिं मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ [BhP 1.19.16] सृष्टिं जन्म, अन्यत्र तु सर्वत्र मैत्री अविष्मा दृष्टिर् अस्तु । ब्राह्मणेषु त्वादर-विशेषोऽस्त्व् इत्य् आह नम इति । ॥ 1.19 ॥ राजा ॥ 44 ॥ [45] अतएवाह -- न वै मुकुन्दस्य पदारविन्दयो रजो-जुषस् तात भवादृशा जनाः । वाञ्छन्ति तद्-दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्ध-मनः-समृद्धयः ॥ [BhP 4.9.36] यदृच्छया अनायासेनैव लब्धा मनः समृद्धिर् येषां ते । स्वतो भक्ति- माहात्म्य-बलेन सर्व-पुरुषार्थ-प्रतीक्षित-कृपा-दृष्टि-लेशा अपीत्य् अर्थः । एतद्-अनुसारेण नैच्छन् मुक्ति-पतेर् मुक्तिं तेन तापम् उपेयिवान् [BhP 4.9.29] इत्य् अत्र श्री-ध्रुवम् उद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्ति-शब्देन दास्यम् एव वाच्यम् । तद् उक्तं - विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः [पद्मप् 6] इति । ॥ 4.9 ॥ श्री-मैत्रेयः ॥ 45 ॥ (page 28) [46] etad एवान्य-निन्दा-शुद्ध-भक्तस् तवाभ्यां द्रढयति गद्य-पञ्चकेन -- यत् तद् भगवतानधिगतान्योपायेन याच्‘à-च्छलेनापहृत-स्व- शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच । नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर- वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् । यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि । तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्- विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति ॥ [BhP 5.24.23-26] टीका च - तस्यैकान्त-भक्तिं स-प्रपञ्चम् आह इत्य् आदिका । यत् तद् अतिप्रसिद्धम् । इति एतद् उवाच श्री-बलिः । तम् उपेन्द्रं प्रति । अतिहाय पुरुषार्थत्वेनानभिलष्य । स्वयम् उपेन्द्रेणैव द्वार-भूतेन आत्मानं मां परम-क्षुद्रं प्रति परम-क्षुद्रं लोक-त्रयम् अयाचत । अनुदास्यं नय मां निज-भृत्य-पार्श्वम् [BhP 7.9.24] इत्य् अनेन तद्-दास-दास्यम् । स्व- पित्र्यं त्रैलोक्य-राज्यम् । यद् उत अकुतो-भयं पदं मोक्षम् । तन् न तु वव्रे । कथं भगवतः परम् अन्यद् इदम् इति कृत्वा । तद्-अंशाभासस् तद्- अंश-मात्रात्मकत्वात् तयोः । कदैवं व्यवहृतम् इत्य् आशङ्क्याह भगवतेति । ॥ 5.24 ॥ श्री-शुकः ॥ 46 ॥ [47] अतएवान्य-सुख-दुःख-नैरपेक्ष्येणैव शुद्धत्वं भक्तानाम् इति सिद्धम् । तद् उक्तं नारायण-पराः सर्वे [BhP 6.17.28] इत्य् आदि । श्री-भगवान् अपि तथाविधानुकम्प्यानां सर्वम् अन्यद् दूरीकरोति । यथोक्तं स्वयम् एव ब्रह्मन् यम् अनुगृह्णामि तद्-द्विषो विधुनोम्य् अहम् [BhP 8.22.24] इति । यथाह - त्रै-वर्गिकायास-विघातम् अस्मत्- पतिर् विधत्ते पुरुषस्य शक्र । ततो ऽनुमेयो भगवत्-प्रसादो यो दुर्लभो ऽकिञ्चन-गोचरो ऽन्यैः ॥ [BhP 6.11.23] पुरुषस्य स्वात्यन्तिक-भक्तस्य यदि कथञ्चित् त्रैवर्गिकायास आपतति तदा स्वयम् एव तद्-विघातं विधत्त इत्य् अर्थः । अकिञ्चनस् तु गोचरो विषयो यस्येत्य् अनेन मोक्षआयास्यापि विघात-विधानं व्यञ्जितम् । अकिञ्चन- शब्दस्य शुद्ध-भक्त्य्-अर्थत्वं हि भक्ति-सन्दर्भे दर्शितम् । ॥ 6.11 ॥ श्रीमान् वृत्रः शत्रुम् ॥ 47 ॥ [48] तद् एवं तादृशानाम् अपि यदि कदाचिद् अन्यत् प्रार्थनं दृश्यते तदा तत्-प्रीति- सेवोपयोगितयैव न तु स्वार्थत्वेन तद् इति मन्तव्यम् । यथा -- यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ [BhP 10.70.41] इति । परमेष्ठि-शब्देनात्र श्री-द्वारका-पतिर् उच्यते । यथा पृथुकोपाख्याने - - तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः । [BhP 10.81.10] इति । ततः पारमेष्ट्य-शब्देन द्वारकिश्वर्यम् उच्यते । ततश् च पारमेष्ट्य- काम इति तत्-समानैश्वर्यं कामयमानः इत्य् अर्थः |(page 29) tat-कामना च द्वारकावद् इन्द्रप्रस्थेऽपि श्री-कृष्ण-निवासन-योग्य-सम्पत्ति-सिद्ध्य्- अर्थैव ज्ञेया नान्यार्था । तान् उद्दिश्यैव --- किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः । अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [BhP 1.12.6] इत्य् आद्य्-उक्तेः । श्री-भगवत्-प्रसादत इहैव च तथैव तत्-प्राप्तिर् अपि तस्य दृश्यते -- सभायां मय-k प्तायां क्वापि धर्म-सुतो ऽधिराट् । वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥ आसीनः काञ्चने साक्षाद् आसने मघवान् इव । पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥ [BhP 10.75.33-34] इत्य् अत्र । अत्र स्व-चक्षुषेति विशेषणम् अपि तेषाम् अनन्य-कामत्वायोपजीव्यम् । यथा चक्षुष्मता जनेनानूजनागोचर-सम्पत्ति-विशेषश् चक्ष्ण्ड्र् अर्थम् एव काम्यते कदाचित् तन्-मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्ण-नाथैर् अपीति भावः । तथोक्तं श्रीमत्-पाण्डवानुद्दिश्य श्री-परीक्षितं प्रति मुनिभिः न वा इत्य् आदौ येऽध्यासनं राज-किरीट-जुष्ट्ं सद्यो जहुर् भगवत्-पार्श्व-कामा [BhP 1.19.20] इति । अतएव तद् भवान् अनुमोदिताम् इति नारद-वाक्यानुसारेण परमैकान्तिषु श्री-भगवान् अपि तद् अनुमोदते । अन्यत्र च तथैव स्वयम् आह यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि । सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा ॥ [BhP 10.60.50] न विद्यते कामो यत्रेति विग्रहेन शुद्ध-प्रीतिमय-भक्ति-लक्षणोऽर्थः खल्व् अत्राकाम इत्य् उच्यते । अकामः सर्व-कामो वा [BhP 2.3.10] इत्य् आदौ भक्ति-मात्र-काम इव । तथोक्तं भक्ति-लक्षणं वदता श्री-प्रह्लादेन भृत्य-लक्षण-जिज्ञासुर् [BhP 7.10.3] इत्य् आदौ । तस्माद् अकामाय प्रीति-सेवा- सम्पत्त्य्-अर्थं यान् यान् अर्थान् कामयसे हे देवि ते तव नित्य-लक्ष्मी-देवी- रूप-प्रेयसीत्वात् नित्यं सन्त्य् एवेति व्याख्येयम् । तत्रैकान्त-भक्ताया इति स्वार्थ-कामना-निषेधः । कामिनीति मद्-एक-कामिनीत्य् अर्थः । कल्याणीति तादृश-सेवा-सम्पत्तेर् अविघ्नत्वं दर्शयतीति ज्ञेयम् । ॥ 10.60 ॥ श्री-भगवान् रुक्मिणीम् ॥ 48 ॥ [49] एवं सद्यो जहुर् भगवत्-पार्श्व-कामा इत्य् अत्र तत्-सामीप्य-कामनापि व्याख्येया । तत्-प्रीति-विशेषातिशयवतां हि तेषां तत्-कृतार्ति-भरेणैव तत्- स्फूर्ताव् अप्य् अतृप्तौ सत्यां तत्-सामीप्य-प्राप्तेश् च तत्-प्राप्ति-विघात-कंस- सार-बन्धन-त्रोटनस्य च प्रार्थनं दृश्यते । पितृ-मातृ-प्रीत्य्-एक- सुखिनां विदूर-बद्धानां बालकानाम् इव । यथाह - त्रस्तो ऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- संसार-चक्र-कदनाद् ग्रसतां प्रणीतः । बद्धः स्व-कर्मभिर् उशत्तम ते ऽङ्घ्रि-मूलं प्रीतो ऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [BhP 7.9.16] त्वद्-बहिर्मुख-व्यापारमयत्वाद् दुःख-सहम् अनुशीलयितुम् अशक्यम् । त्वद्-भक्ति-विरोधि-व्यापारमयत्वात् तूग्रं भयानकं यत् संसार-चक्रं तस्माद् यत् कदनं लोकानां मनोदौस्थं तस्माद् अहं त्रस्तोऽस्मि त्वद्- अभिमुखीभवितुं न पारय इत्य् अर्थः । एवम् एव वक्ष्यते श्री-नारद उवाच भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ श्री-प्रह्राद उवाच (page 30) mà मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः । तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [BhP 7.10.1-2] इत्य् अनेन । यद्यप्य् एवं त्रस्तोऽस्मि तथाप्य् अहो ग्रसतां भगवद्-विरोधित्वेन मादृश- सर्वङ्गिलानाम् एषाम् असुराणां मध्ये स्व-कर्मभिर् बद्धः सन् प्रणीतो निक्षिप्तोऽस्मि । ततस् तव विरह-दूनतया इदं याचे । कदा नु प्रीतः सन् अपवर्ग-भूतम् अरणं शरणं तवाङ्घ्रि-मूलं त्व-समीपं प्रति माम् आह्वास्यसीति ॥ ॥ 7.9 ॥ प्रह्लादः श्री-नृसिंहम् ॥ 49 ॥ [50] अतएव विष्णु-पुराणे तस्य श्रीमत्-प्रह्लादस्य केवल-प्रीति-वरयां चापि नानेन विरुद्धा, यथा - नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥ या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ कृत-कृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि । भवित्री त्वत्-प्रसादेन भक्तिर् अव्यभिचारिणी ॥ धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता । समस्त-जगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ [ViP 1.20.18-19, 26-27] तत्र श्रीमत्-परमेश्वर-वाक्यम् अपि तथैव - यथा ते निश्चलं चेतो मयि भक्ति-समन्वितम् । तथा त्वं मत्-प्रसादेन निर्वाणं परम् आप्स्यति ॥ [ViP 1.20.28] यथा येन प्रकारेण, तथा तेन प्रकारेणैव परं मदीय-चरण- सेवोचितत्वेन महद् इत्य् अर्थः । सेवानुरक्त-मनसाम् अभवोऽपि फल्गुर् [BhP 5.14.44] इत्य् उक्तत्वात् । तथा वक्ष्यमाणाभिप्रायेणैवेतद् आह -- अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् । अपूजयं न मोक्षाय मोहितो देव-मायया ॥ [BhP 11.2.28] सुतपो-नाम्ना निजांशेनाहम् अनन्तम् अन्यत्र मुक्तिदम् अपि तल्-लक्षण- प्रजा-प्रयोजनक एवापूजयम् । न तु मोक्षायापूजयम् । यतो देवे तस्मिन् तद्-दर्शनोत्थिता या माया कृपा पुत्र-भावस् तेन मोहितः । माया दम्भे कृपायां च इति विश्व-प्रकाशात् । किलेति सूती-गृहे श्री-कृष्ण-वाक्यम् अपि प्रमाणीकृतम् । अथ यथा विचित्र-व्यसनाद् [BhP 11.2.9] इत्य् आदि-तद्- वाक्यान्तरेषु च । व्यसनं श्री-कृष्ण-विच्छेद-हेतुः । भयं भावि-तद्- विच्छेद-शङ्केति व्याख्येयम् । तत्र मन्येऽकुतश्चिद् [BhP 11.2.33] इत्य् आदि श्री- नारदोदाहृत-वाक्यम् उत्तरं गम्यम् । अत्र हि विश्व-शब्दाद् उक्त-भय- निवर्तनम् अपि प्रतिपद्यामहे । संवादान्ते त्वम् अप्य् एतान् [BhP 11.5.45] इत्य्- आदि-द्वयं चाति-देशेन साक्षात् श्री-कृष्ण-प्राप्ति-गमकम् एव तयोर् इति । ॥ 11.2 ॥ श्रीमद्-आनकदुन्दुभिः श्री-नारदम् ॥ 50 ॥ [51] तद् एवं तेषां तत्-तत्-प्रार्थनम् अपि तत्-प्रीति-विलास एव । अत्रेदं तत्त्वम्- एकान्तिनस् तावद् द्विविधाः अजात-जात-प्रीतित्व-भेदेन । जात-प्रीतयश् च त्रिविधाः । एके तदीयानुभव-मात्र-निष्ठाः शान्त-भक्तादयः । अन्ये तदीय-दर्शन-सेवनादि-रस-मयाः परिकर-विशेषाभिमानिनः । स्वयं परिकर-विशेषाश् च । तत्र तेषु अजात-प्रतीतिभिः सर्व-पुरुषार्थत्वेन तत्- प्रीतिर् एव प्रार्थनीया । अथ जात-प्रीतिषु शान्त-भक्तादयस् तु कदाचिद् दर्शनादिकं वा प्रार्थयन्ते सेवादिकं विनैव । तद्-वासनाया अभावात् । सकृद् अपि कृपा- दृष्ट्य्-आदि-लाभेन तृप्ताश् च भवन्ति । नातिक्षामं भगवतः स्निग्धापाङ्ग-विलोकनाद् [BhP 7.12.46] इति श्री-कर्दम-वर्णनात् । अतएव तत्- सामीप्यादिकेऽपि तेषाम् अनाग्रहः । ye tu tat-parikara- (page 31) विशेषाभिमानिनस् ते खलु तत्-तत्-प्रीति-विशेषोत्कण्ठिनो यदा भवन्ति तदा तत्-तत्-सेवा-विशेषेच्छया प्रार्थयन्त एव तत्-सामीप्यादिकम् । तत्-प्रार्थना च प्रीति-विलास-रूपैव । पुष्णाति च ताम् इति गुण एव । यदा च तेषां दैन्येन तत्-प्राप्त्य्-असम्भावना जायते तदापि च तत्-प्रीत्य्-अविच्छेद-मात्रं प्रार्थयन्ते । सोऽपि च गुण एव । यत् तु केवल-संसार-मोक्ष-तत्- सामीप्यानन्द-विशेष-प्रार्थनं प्रीति-विकारता-शून्यं तत् पुनः सर्वथा केषांचिद् अप्य् एकान्तिनां नाभिरुचितम् । अतएव सर्वं मद्-भक्ति-योगेन [BhP 11.20.33] इत्य् आदौ कथञ्चिद् भक्त्य्-उपयोगित्वेनैवेति । एवं सालोक्य-सार्ष्टि [BhP 3.29.13] इत्य् आदौ । तेषां मध्ये सेवनं विना यत् तन् न गृह्णन्ति इति कथ्यते । तत्रैकत्व-लक्षणं सायुज्यं तु स्वरूपत एव तद्-विनाभूतम् । अन्यत् तु वासना-भेदेन । सारूप्यस्य तु सेवोपकारित्वं शोभा-विशेषेण । श्री- वैकुण्ठेऽपि तदीय-नित्य-सेवकानां तथैव तादृशत्वम् । लोकेऽपि किशोर- विदग्ध-क्षिति-पति-पुत्रैः समान-रूप-वयस्का सेवकाः सङ्गृहीता दृश्यन्ते श्लाघ्यन्ते च लोकैः । तस्माद् यथा तथा श्रीमत्-प्रीतेर् एव पुरुषार्थत्वम् इत्य् आयातम् । ते प्रीत्य्-एक-पुरुषार्थिनोऽपि भाव-विशेषेणान्यद् वाञ्छन्तु न वाञ्छन्तु वा स्व-स्व-भक्ति-जात्य्-अनुरूपा भक्ति-परिकराः पदार्थाः संसार-ध्वंस-पूर्वकम् उदयन्त एव । न ते कदाचिद् व्यभिरचन्ति च । तद् एतद् उक्तम् - अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥ नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि । रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः । हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके ॥ न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [BhP 3.25.33-39] इति । अण्वीं दुर्ज्ञेयां पार्षद-लक्षणाम् इत्य् अर्थः । तद् एवं तत्-क्रतु-न्यायेन च शुद्ध-भक्तानाम् अन्या गतिर् नास्त्य् एव । श्रुतिश् च - यथा क्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति [BAU 3.14.1] इति, क्रतुर् अत्र सङ्कल्प इति भाष्य-काराः । श्रुत्य्-अन्तरं च - स यथाकामो भवति तत् क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसम्पद्यते [BAU 4.4.6] इति । अन्यच् च यद् यथा यथोपासते तद् एव भवन्ति इति । श्री-भगवत्-प्रतिज्ञा च - ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [Gãtà 4.11] इति । तथैव ब्रह्म-वैवर्ते - यदि मां प्राप्तुम् इच्छन्ति प्राप्नुवन्त्य् एव नान्यथा इति । तत्र श्री-व्रज-देवीनां सा गतिः श्री-कृष्ण-सन्दर्भे सङ्गमितैवास्ति । मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [BhP 10.82.44] इत्य्-आदि-बलेन वचनान्तराणाम् अर्थान्तर-स्थापनेन च । तथैव ताः प्रति स्वयम् अभुपगच्छति --- सङ्कल्पो विदितः साध्व्यो भवतिनां मदर्चनम् । मयानु-मोदितः सोऽसौ सत्यो भवितुम् अर्हति ॥ न मय्य् आवेशितधियां कामः कामाय kalpate । (page 32) भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [BhP 10.22.25-26] मद्-अर्चनं पति-भाव-मय-मद्-आराधनात्मको भवतीनां सङ्कल्पो विदितोऽनुमोदितश् च सन् सत्यः सर्वदा तादृश-मद्-अर्चनाव्यभिचारी भवितुम् अर्हति युज्यते एव । स च परम-प्रेमवतीनां नान्यवत् फलान्तरापेक्षः किन्तु स्वयम् एवास्वाद्यः । यतः न मय्य् आवेशित-धियाम् इति । मय्य् आवेशित-धियाम् एकान्त-भक्त-मात्राणां कामो मद्-अर्चनात्मकः सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयम् एवास्वाद्यो भवतीत्य् अर्थः । तत्रार्थान्तर-न्यासः भर्जिता इति । प्राय इति वितर्के । धाना भृष्ट-यवाः ताः स्वरूपत एव भर्जिताः पुनः स्वाद-विशेषार्थं धृतेन वा भर्जिता गुडादिभिः क्वथिताश् च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत् ताभिर् अन्य-यव-फलनं नेष्यते किन्तु ता एवास्वाद्यन्त इत्य् अर्थः । तस्मात् तादृश-मद्-अर्चनम् एव भवतीनां परम-फलम् इति भावः । यच् च विषय-महिम्ना शान्तिर् एवासां भविष्यतीति शान्तानाम् उत्प्रेक्षितम् । तच् च ताभिः स्वयम् एवानुभूयान्य-विषयत्वेनैव इतर-राग-विस्मारणम् इत्य् अनेन । श्री-कृष्ण-विषयत्वे तु तद्-अशान्तिर् एव दर्शिता सुरत-वर्धनम् इत्य् अनेन । ॥ 10.22 ॥ श्री-भगवान् व्रज-कुमारीः ॥ 51 ॥ [52] तथा श्री-पट्ट-महिष्य्-आदीनां श्री-यादवादीनां च गतिस् तथैव सङ्गमितास्ति । एते हि यादवाः सर्वे मद्-गणा एव भामिनि इत्य् आदि, रेमे रमाभिर् निज-काम-सम्प्लुत [BhP 10.59.43] इत्य् आदि-वचन-बलेन । जयति जननिवासः [BhP 10.90.48] इत्य्-आदि-स्फुटार्थ-दर्शनेन लीलान्तरस्यैन्द्र- जालिकत्वात् । कूर्म-पुराण-गत-साक्षात्-सीता-हरण-प्रत्याख्यायि-मायिक- सीता-हरणाख्यान-तुल्यत्व-स्थापनाय च । तथैव तदीय-नित्य-गण- विशेषाणां श्रीमत्-पाण्डवानाम् अपि गतिर् व्याख्येया । तत्र श्रीमद्- अर्जुनस्य, यथा- एवं चिन्तयतो जिष्णोः कृष्ण-पाद-सरोरुहम् । सौहार्देनातिगाढेन शान्तासीद् विमला मतिः ॥ वासुदेवाङ्घ्र्य्-अनुध्यान- परिबृंहित-रंहसा । भक्त्या निर्मथिताशेष- कषाय-धिषणो ऽर्जुनः ॥ गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम-मूर्धनि । काल-कर्म-तमो-रुद्धं पुनर् अध्यगमत् प्रभुः ॥ विशोको ब्रह्म-सम्पत्त्या सञ्छिन्न-द्वैत-संशयः । लीन-प्रकृति-नैर्गुण्याद् अलिङ्गत्वाद् असम्भवः ॥ [BhP 1.15.28-31} शान्ता चेतसि चक्षुषीव भगवद्-आविर्भावेन दुःख-रहिता । अतएव विमला तद्-वृत्ति-भूता ये कालुष-विशेषास् तैर् अपि रहिता । वासुदेवेत्य् आदिनोत्तर- पद्य-द्वयेन तस्यैव विवरणम् । तत्रानुध्यानं पूर्वोक्ता चिन्तैव । कषायः पूर्वोक्तं मलम् एव । माम् एवैष्यसि [Gãtà 18.65] इत्य् अन्तम् । कालो भगवल्-लीलेच्छा-मयः । कर्म तल्-लीला । तमस् तल्-लीलावेशेन तद्- अनुसन्धानम् । अध्यगमत् तन्-महा-विच्छेदस्य तस्यान्तेऽपि तथा तत्- प्राप्तः पुनर् माम् एवैष्यसि इत्य् एतद्-वाक्यं यथार्थत्वेनानुभूतवान् । ततश् च कृतार्थोऽभवद् इत्य् आह विशोक इत्य् आदि । ब्रह्म-सम्पत्त्या श्रीमन्- नराकार-पर-ब्रह्म-साक्षात्कारेण । संछिन्न इयं (page 33) mama cetasi स्फूर्तिर् एव । साक्षात्कारस् त्व् अन्य इति द्वैते संशयो येन सः । तदा भगवत्- प्राप्तौ नान्यवज्-जन्मान्तर-प्राप्ति-काल-सन्धिर् अप्य् अन्तरायोऽभवद् इत्य् आह लीनेति । लीना पलायिता प्रकृतिर् गुण-कारणं यस्माद् एवम्भूतं यन् नैर्गुण्यं तस्माद् धेतोः । गुण-तत्-कारणातीतत्वाद् इत्य् अर्थः । तथैव अलिङ्गत्वात् प्राकृत-शरीर-रहितत्वाच् च । असम्भवो जन्मान्तर-रहितः । तस्माद् अनन्तरं चक्षुष्य्-आविर्भवतीत्य् एव विशेष इति भावः । अतः कलिं प्रति श्री-परीक्षिद्-वचनं चाग्रे यस् त्वं दूरं गते कृष्णे सह गाण्डीव- धन्वना [BhP 1.17.6] इति, एवं येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [BhP 1.19.20] इति श्री-मुनि-वृन्द-वाक्यं च । तस्मात् सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया । श्री-विदुरादीनां यम् अलोकादि-गतिश् च तत्-तद्-अंशेनैव स्व-स्वाधिकार-पालनार्थं लीलया काय-व्यूहेनेति ज्ञेयम् । तद् इत्थम् एव श्री-भागवत-भारतयोर् अविरोधः स्याद् इति ॥ ॥ 1.15 ॥ श्री-सुतः ॥ 52 ॥ [53] अथ श्री-परीक्षितो गतिश् च - स वै महा-भागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्र-बुद्धिः । ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥ [BhP 1.18.16] इत्य् अनेन दर्शिता । एवम् एवाहुः - सर्वे वयं तावद् इहास्महे ऽथ कलेवरं यावद् असौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्य् अयं भागवत-प्रधानः ॥ [BhP 1.19.21] लोक-शब्देन चात्र नान्यल् लक्ष्यते । भगवत्-पार्श्व-कामा इति तेषाम् एवोक्ति- स्वारस्यात् । श्री-भागवत-प्रधान इति च । तस्माद् अन्ते चेद् ब्रह्म-कैवल्यं मन्यते, तथापि क्रम-भगवत्-प्राप्ति-रीत्या तद्-अनन्तरं भगवत्-प्राप्तिस् त्व् अवश्यं मन्येतैव । यथाजामिलस्य दर्शितम् । ॥ 1.19 ॥ श्री-मुनयः ॥ 53 ॥ [54] अथ सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले [BhP 1.9.44] इत्य् अत्रापि पूर्ववद् एव समाधानम् । किं वा निष्कल-ब्रह्म-शब्देन मायातीतो नराकृति-पर-ब्रह्म-भूतः श्री-कृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता तत्-सङ्गतिर् एव । तथाह - अधोक्षजालम्भम् इहाशुभात्मनः शरीरिणः संसृति-चक्र-शातनम् । तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास् ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ [BhP 7.7.37] हृदये वर्तमानं हृदि भजध्वम् । ॥ 7.7 ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥ 54 ॥ [55] सा च कृत-सङ्गतिस् तस्य प्रापञ्चिकागोचरतयापि कृष्ण-रूपेणैवानन्तधा- प्रकाशमानस्य श्री-कृष्णस्यैव प्रकाशान्तरे सम्भवेत् । अन्यथा विजय- सखे रतिर् अस्तु मेऽनवद्या [BhP 1.9.33] इति सङ्कल्पानुरूपा फल-प्राप्तिर् विरुध्येत । अथ श्री-पृथोर् गतिर् अपि श्री-परीक्षिद्वद् एव व्याख्येया । तस्यापि ब्रह्म- धारणान्तरं ब्रह्म-कैवल्य-विलक्षणां श्री-कृष्ण-लोक-प्राप्तिम् एव तद्- भार्याया अर्चिषो गति-दर्शनया सूचयन्ति - अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥ सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती । पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ [BhP 4.23.25-26] (page 34) टीका च - त्रयोविंशे सभार्यस्य वने नित्य-समाधितः । विमानम् अधिरुह्याथ वैकुण्ठ-गतिर् ईर्यते ॥ इत्य् एषा ॥ ॥ 4.2 ॥ देव्यः परस्परम् ॥ 55 ॥ [56] श्री-भागवतस्यान्ते भक्ति-निष्ठाया एव सूचितत्वात् नान्या गतिश् चिन्त्या । यथा तम् उद्दिश्य तत्रापि इत्य् आदि गद्ये -- भगवतः कर्म-बन्ध- विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् [BhP 5.9.1] इत्य् आदि । स्पष्टम् ॥ ॥ 5.9 ॥ श्री-शुकः ॥ 56 ॥ [57] रहूगण-महिमानम् उद्दिश्य च - एवं हि नृप भगवद्- आश्रिताश्रितानुभावः [BhP 5.13.25] इति स्पष्टम् । ॥ 5.13 ॥ श्री-शुकः ॥ 57 ॥ [58] यो दुस्त्यज [BhP 5.14.44] इत्य् आदौ मधुद्विट्- सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः इति च । स्पष्टम् । ॥ 5.14 ॥ श्री-शुकः ॥ 58 ॥ [59] अतो विष्णु-पुराणाद्य्-उक्ता ज्ञानि-भरताद्याः कल्प-भेदेनान्ये एव ज्ञेया । अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् । इति कारुणिको नूनं धनं मे ऽभूरि नाददात् ॥ [BhP 10.81.20] अभूर्य् अपि । यथा च - नूनं b1अतैतन्-मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धि-हेतुः महा-विभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ [BhP 10.81.33] इत्य् अनन्तरम्, नन्व् अब्रुवाणो दिशते समक्षम् [BhP 10.81.34] इत्य् आदिकं, किञ्चित् करोत्य् उर्व् अपि यत् स्वदत्तम् [BhP 10.81.35] इत्य् आदिकं चोक्त्वा तद्-गुणोद्दीपित-प्रीतिर् आह - तस्यैव मे सौहृद-सख्य-मैत्री- दास्यं पुनर् जन्मनि जन्मनि स्यात् महानुभावेन गुणालयेन विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥ [BhP 10.81.36] निरुपाधिकोपकार-मयं सौहृदम् । सह-विहारितामयं तद् एव सख्यम् । मैत्री स्निग्धत्वम् । दास्यं सेवकत्व-मात्रम् अपि स्यात् । द्वन्द्वैक्यम् । महानुभावेन तेनैव । अतएव सा सम्पत्तिर् अपि भगवत्-सेवार्थम् एव तेन नियुक्तेत्य् आयातम् । ॥ 10.81 ॥ श्रीदाम-विप्रः ॥ 59-60 ॥ [61] तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थता स्थापिता । अथ तस्याः स्वरूप-लक्षणं श्री-विष्णु-पुराणे प्रह्लादेनातिदेश-द्वारा दर्शितम् - या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [ViP 1.20.19] इति । या यल्-लक्षणा सा तल्-लक्षणा इत्य् अर्थः । न तु या सैवेति वक्ष्यमाण- लक्षणैक्यात् । तथापि - पूर्वस्या माया-शक्ति-वृत्तिमयत्वेन उत्तरस्याः स्वरूप-शक्ति-मयत्वेन भेदात् । एतद् उक्तं भवति - प्रीति-शब्देन खलु मृत्-प्रमोद-हर्सानन्दादि-पर्यायं सुखम् उच्यते । भाव-हार्द- सौहृदादि-पर्याया प्रियता चोच्यते । तत्र उल्लासात्मको ज्ञान-विशेषः सुखम् । तथा विषयानुकूल्यात्मकस् तद्-आनुकूल्यानुगत-तत्-स्पृहा-तद्- अनुभव-हेतुकोल्लास-मय-ज्ञान-विशेषः प्रियता । अतएवास्यां सुखत्वेऽपि पूर्वतो वैशिष्ट्यम् । तयोः प्रतियोगिणौ च क्रमेण दुःख-द्वेषौ । अतः सुखस्य उल्लास-मात्रात्मकत्वाद् आश्रय eva (page 35) vidyate, na tu विषयः । एवं तत्-प्रतियोगिनो दुःखस्य च प्रियतायास् त्व् आनुकूल्य-स्पृहात्मकत्वाद् विषयश् च विद्यते । एवं प्रातिकूल्यात्मकस्य तत्-प्रतियोगिनो द्वेषस्य च । तत्र सुख-दुःखयोर् आश्रयौ सुष्ठु-दुष्ट-कर्माणौ जीवौ । प्रियता-द्वेषयोर् आश्रयौ प्रीयमाण-द्विषन्तौ विषयौ च तत्-प्रिय-द्वेष्यौ । तत्र प्रीत्य्- अर्थानां क्रियाणां विषयस्याधिकरणत्वम् एव दीप्त्य्-अर्थवत् । द्वेषार्थानां तु विषयस्य कर्मत्वं हन्त्य् अर्थवत् । एतद् उक्तं भवति कर्तुर् ईप्सिततमं खलु कर्म । ईप्सिततमत्वं च या क्रियारभ्यते साक्षात् तयैव साधयितुम् इष्टतमत्वम् । साधनं चोत्पाद्यत्वेन विकार्यत्वेन संस्कार्यत्वेन प्राप्यत्वेन च सम्पादनम् इति चतुर्विधम् । तस्माद् अन्तर्भूतण्य् अर्थो घो धातुः स एव स-कर्मकः स्यात्, नान्यः । यथा घटं करोतीत्य् उक्ते घटे उत्पद्यते तम् उत्पादयतीति गम्यते । तण्डुलं पचतीति तण्डुलो विक्लिद्यति तं विक्लेदयतीत्य् आदि । सत्ता-दीप्त्य्-आदीनां तु न तादृशत्वं गम्यत इत्य् अकर्मकत्वम् एवेति । न च प्रीतेर् ज्ञान-रूपत्वेन सकर्मकत्वम् आशङ्क्यम् । चेतति-प्रभृतीनां तद्-विनाभाव-दर्शनात् । अतो ब्रह्म-ज्ञानवद् भूत-रूपोऽयम् अर्थो, न च यज्ञादि-ज्ञानवद् भव्य-रूपो विधि-सापेक्ष इति सिद्धम् । तद् एवं प्रीति-शब्दस्य सुख-पर्यायत्वे प्रियता-पर्यार्थत्वे च स्थिते या प्रीतिर् अविवेकानाम् इत्य् अत्र तूत्तरत्रत्वम् एव स्पष्टम् । न पूर्वत्वम् । पूर्वत्वे सति विषयेष्व् अनुभूयमानेषु या प्रीतिः सुखम् इत्य् अर्थः । उत्तरत्वे तु विषयेषु या प्रीतिः प्रियतेत्य् अर्थः । ततश् चानुभूयमानेष्व् इत्य् अध्याहार-कल्पनया क्लिष्टा प्रतिपत्तिर् इति । तद् एवं पुत्रादि-विषयक-प्रीतेस् तद्-आनुकूल्याद्य्-आत्मकत्वेन भगवत्- प्रीतेर् अपि तथाभूतत्वेन समान-लक्षणत्वम् एव । तत्र पूर्वस्या माया- शक्ति-वृत्तिमयत्वम् इच्छा द्वेषः सुखं दुःखम् [Gãtà 13.6] इत्य् आदिना श्री- गीतोपनिषद्-आदौ व्यक्तम् अस्ति । उत्तरस्यास् तु स्वरूप-शक्ति-वृत्तिमयत्वम् अन्तिके दर्शयिष्यामः । तस्मात् साधु व्याख्यातं या यल्-लक्षणा सा तल्- लक्षणा इति । इयम् एव भगवत्-प्रीतिर् भक्ति-शब्देनाप्य् उच्यते परमेश्वर- निष्ठत्वात् पित्रादि-गुरु-विषयक-प्रीतिवत् । अतएव तद्-अव्यवहित-पूर्व-पद्ये भक्ति-शब्देनैविपादाय प्रार्थितासौ नाथ योनि-सहस्रेष्व् [ViP 1.20.18] इत्य् आदौ । अत्र या प्रार्थिता, सैव हि स्वरूप-निर्देश-पूर्वकम् उत्तर-श्लोकेन या प्रीतिर् इत्य् आदिना विविच्य प्रार्थिता । अतएव न पौनरुक्त्यम् अपि । अतो द्वयोर् ऐक्याद् एव श्रीमत्- परमेश्वरेणाप्य् अनुगृह्णता तयोर् एकयोक्त्यैवानुभाषितम् भक्तिर् मयि तवास्त्य् एव भूयोऽप्य् एवं भविष्यति [ViP 1.20.20] इति । तयोर् भेदे तु तद्वत् प्रीतिर् अप्य् अनुभाष्येत । अतएव हे माप लक्ष्मीपते सा विषय-प्रीतिर् मम हृदयात् सर्पतु पलायताम् इति विरक्ति-प्रार्थना- मयोऽर्थोऽपि न सङ्गच्छते । तस्या अप्य् अनुभाषणाभावात् नापसर्पत्व् इति प्रसिद्ध-पाठान्तर्-विरोधाच् च । ततस् तद्-भक्तेर् अपि तत्-प्रीति-पर्यायत्वे स्थितेऽपि प्रीणातिवन् न भजतिः सर्व-प्रत्ययान्त एव प्रीतिं [दृष्ट्वा] वदति प्र्योगादर्शनात् [प्रयोग-दर्शनात्] | प्रयोगस् तु क्तिन्-क्त-प्रत्ययान्त एव दृश्यते । यदा च प्रीत्य्-अर्थ-वृत्तिस् तदा प्रीणातिवद् अकर्मक एव भवतीति । तद् एवं विषय-प्रीति- (page 36) दृष्टान्तेन श्री-भगवद्- विषयानुकूल्यात्मकस् तद्-अनुगत-स्पृहादिमयो ज्ञान-विशेषस् तत्-प्रीतिर् इति लक्षितम् । विषय-माधुर्यानुभववत् भगवन्-माधुर्यानुभवस् तु ततोऽन्यः । अतएव भक्तिर् विरक्तिर् भगवत्-प्रबोधः [BhP 11.2.43] इति भेदेनाम्नातम् । भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [Gãta 11.54] अथैनं भगवत्-प्रीतिं साक्षाद् एव लक्षयति सार्धेन - देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥ [BhP 3.25.32] पूर्वं श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [BhP 3.25.25] इत्य् उक्तम् । अत्र यद्यपि रति-भक्त्योर् द्वयोर् अपि तारतम्य-मात्र-भेदयोः प्रीतित्वम् एव तथापि प्रीत्य्-अतिशय-लक्षणायां प्रेमाख्यायां भक्तौ तद् अतिस्फुटं स्याद् इति कृत्वा भक्ति-पदेन ताम् उपादाय लक्षयति । अर्थश् चायम् - गुण- लिङ्गानां गुण-त्रयोपाधीनाम् । आनुश्रविकं श्रुति-पुराणादिगम्यं कर्माचरितं येषां ते तथोक्ताः । तेषां देवानां श्री-विष्णु-ब्रह्म-शिवानां मध्ये सत्त्वे सान्निध्य-मात्रेण सत्त्व-गुणोपकारके स्वरूप-शक्ति-वृत्ति- भूत-शुद्ध-सत्त्वात्मके वा श्री-विष्णौ । एतच् चोपलक्षणम् । श्री-भगवद्- आद्य्-अनन्ताविर्भावेष्व् एकस्मिन्न् अपीत्य् अर्थः । एव-कारेण नेतरत्र न च तत्रापि चेतरत्रापि च । एक-मनसः पुरुषस्य या वृत्तिस् तद्-आनुकूल्यात्मको ज्ञान-विशेषः । अनिमित्ता फलाभिसन्धि-शून्या । स्वाभाविकी स्वरसत एव विषय-सौन्दर्याद् अयत्नेनैव जायमाना न च बलाद् आपाद्यमाना । सा भाग-घती भक्तिः प्रीतिर् इत्य् अर्थः । प्रीति-सम्बन्धाद् एवान्यस्या भक्तेः स्वाभाविकत्वं स्यात् । तस्माद् वृत्ति-शब्देन प्रीतिर् एवात्र मुख्यत्वेन ग्राह्येति । सा च सिद्धेर् मोक्षाद् गरीयसी इति । सालोक्य-सार्ष्टि इत्य् आदि श्रवणात् । अतएव ज्ञान-साध्यस्यापि तिरस्कार-प्रसिद्धेर् ज्ञान-मात्र- तिरस्कारार्थ-सिद्धेर् ज्ञानाद् इति व्याख्यानम् असदृशम् । अत्र मोक्षाद् गरीयस्त्वत्वेन तस्या वृत्तेर् गुणातीतत्वं ततोऽपि घन-परमानन्दत्वं च दर्शितम् । ॥ 3.25 ॥ श्री-कपिल-देवः ॥ 61 ॥ [62] अथ तद् एव गुणातीतत्वादिकं दर्शयितुं पुनः प्रक्रिया । तत्र तस्यां भगवत्-सम्बन्धि-ज्ञान-रूपत्वेन तत्-सम्बन्धि-सुख-रूपत्वेन च गुणातीतत्वं श्री-भगवतैव दर्शितम् -- कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ [BhP 11.25.24] इति । सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [BhP 11.25.29] इति च । एवम् एव च श्री-प्रह्लादस्य सर्वाध-धूनन-ब्रह्मानुभवानन्तरं परम-प्रेमोदयो दर्शितः । तथास्याः स्वाभाविकानिमित्त-तद्-भक्ति- रूपत्वेन च निर्गुणत्वं सिद्धम् अस्ति । मद्-गुण-श्रुति-मात्रेण [BhP 3.29.11] इत्य् आदि श्री-कपिल-देव-वाक्येन । एतद्-अनन्तरं च सालोक्य इत्य्-आदि-पद्ये सर्वाभ्योऽपि मुक्तिभ्यः परमानन्द-रूपत्वं दर्शितम् । अन्येषु च तस्याः परम-पुरुषार्थता-निर्णय-वाक्येषु परितस् तद् एव व्यक्तम् । तत्र यथा वर्ण-विधानम् [BhP 5.19.18] इत्य् आदि-गद्ये तस्या अपवर्गत्व-निर्देशेन गुणातीतत्वं नियत्वं च दर्शितम् । मुक्तिं ददाति कर्हिचिद् इत्य् आदौ मुक्ति- दानम् अतिक्रम्यापि भगवत्-प्रसाद-विशेषमयत्वेन tat trayam । (page 37) वरान् विभो [BhP 4.20.23] इत्य् आदि-द्वयेऽपि कथं वृणीते गुण-विक्रियात्मनाम् इत्य् अत्रागुण-विकारत्वं तत एव नित्यत्वम् । न कामये नाथ [BhP 4.20.24] इत्य् आदौ ततोऽप्य् आनन्दातिशयो दर्शितः । यस्यां वै श्रूयमानायाम् [BhP 1.7.7] इत्य् आदौ परमार्थ-वस्तु-पर्तिपादक-श्री-भागवतस्य फलत्वेनापि तत् त्रयम् । तत्रैवात्मारामाणाम् अपि तत्-सुख-श्रवणेन ताद्-दार्ढ्यम् । मायातीत-वैकुण्ठादि-वैभव-गतानां तत्-पार्षदानां तच्-छ्रवणेन तु किम् उत । तथैव तुष्टे च तत्र [BhP 7.8.42] इत्य् आदौ, किं तैर् गुण-व्यतिकराद् इह ये स्वसिद्धाः धर्मादयः इत्य् उक्त्वा गुणातीतत्वं, किम् अगुणेन च काङ्क्षितेन इत्य् उक्त्वा मोक्षाद् अपि परमानन्द-रूपत्वं दर्शितम् । प्रत्यानीता [BhP 7.8.42] इत्य् अत्रान्यस्य काल-ग्रस्तत्वम् उक्त्वा मुक्तेस् तस्याश् चाकाक-ग्रस्तत्वेन साम्येऽपि तस्या आनन्दाधिक्यम् उक्तम् । एवं नात्यन्तिकं विगणयन्ति [BhP 3.15.48] इत्य् आदौ, मत्-सेवया प्रतीतं ते [BhP 9.4.67] इत्य् आदौ, या निर्वृतिस् तनु-भृताम् [BhP 4.9.10] इत्य् आदि श्री-ध्रुव-वाक्येऽपि योज्यम् । सर्वम् एतत् यस्याम् एव कवयः [BhP 5.6.17] इत्य् आदि-गद्ये व्यक्तम् अस्ति । तत्रैव तया परया निर्वृत्या इत्य् अनेन साक्षाद् एव तस्या मोक्षाद् अपि परमत्वम् आनन्दैक-रूपत्वं च निगदेनैवोक्तम् अस्ति । किं बहुना परमानन्दैक-रूपस्य सर्वानन्द-कदम्बावलम्बस्य श्री-भगवतोऽप्य् आनन्द-चमत्कारिता तस्याः प्रीतेः श्रूयते । यथोक्तं -प्रीतः स्वयं प्रीतिम् अगाद् गायस्य [BhP 5.15.13] इति । अथा चाह- अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः यथा ह्य् अस्वतन्त्रो जीवः पराधीनो भवति तथैवाहं स्वतन्त्रोऽपि भक्त- पराधीन इत्य् अर्थः । तत्र हेतुः भक्त-ज्नेषु प्रियः तत्-प्रीति- लाभेनातिप्रीतिमान् । [63] भगवद्-आनन्दः खलु द्विधा -- स्वरूपानन्दः स्वरूप-शक्त्य्-आनन्दश् च । अन्तिमश् च द्विधा - मानसानन्द ऐश्वर्यानन्दश् च । तत्रानेन तदीयेषु मानसानन्देषु भक्त्य्-आनन्दस्य साम्राज्यं दर्शितम् । स्वरूपानन्देषु ऐश्वर्यानन्देषु चाह पद्याभ्याम् - नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ [BhP 9.4.64] नाशासे न स्पृहयामि ॥ ॥ 9.4 | श्री-विष्णुर् दुर्वाससम् ॥ 62-63 ॥ [64] तथैव भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह - न तथा मे प्रियतम आत्म-योनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [BhP 11.14.15] यथा भक्तत्वातिशय-द्वारा भवान् मे प्रियतमः तथात्म-योनिर् ब्रह्मा पुत्रत्व-द्वारा न प्रियतमः । न च शङ्करो गुणावतारत्व-द्वारा, न च सङ्कर्षणो भ्रातृत्व-द्वारा । न च श्रीर् जायात्व-व्यवहार-द्वारा । न चात्मा परमानन्द-घन-स्वरूपता-द्वारेत्य् अर्थः । ॥ 11.14 ॥ श्री-भगवान् ॥ 64 ॥ [65] अथ श्रुतौ -- भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति भक्ति-वशः पुरुषो भक्तिर् एव भूयसी इति श्रूयते । तस्माद् एवं विविच्यते । या चैवं भगवन्तं स्वानन्देन madayati sà (page 38) किं लक्षणा स्याद् इति । न तावत् साङ्ख्यानाम् इव प्राकृत-सत्त्व-मय-मायिकानन्द-रूपा । भगवतो मायानभिभाव्यत्व-श्रुतेः स्वतस्-तृप्तत्वाच् च । न च निर्विशेष-वादिनाम् इव भगवत्-स्वरूपानन्द-रूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य स्वरूपानन्द-रूपा, अत्यन्त-क्षुद्रत्वात् तस्य । ततो -- ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ इति [ViP 1.12.69] इति विष्णु-पुराणानुसारेण ह्लादिन्य्-आख्य-तदीय-स्वरूप-शक्त्य्-आनन्द-रूपर् वेत्य् अवशिष्यते । यया खलु भगवान् स्वरूपानन्दम् अनुभवति । यद् आनन्देनानन्द-विशेषी-भवति । ययैवं तं तम् आनन्दम् अन्यान् अप्य् अनुभावयतीति । अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस् त्व् एवं विवेचनीयम् । श्रुतार्थान्यथानुपपत्त्य्-अर्थापत्ति-प्रमाण-सिद्धत्वात् तस्या ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर् नित्यं भक्त-वृन्देष्व् एव निक्षिप्यमाणा भगवत्-प्रीत्य्-आख्यया वर्तते । अतस् तद्-अनुभवेन श्री- भगवान् अपि श्रीमद्-भक्तेषु प्रीत्य्-अतिशयं भजत इति । अतएव तत्-सुखेन भक्त-भगवतोः परस्परम् आवेशम् आह - साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [BhP 9.4.68] मह्यं मम । हृदयेन स्वस्य सामानाधिकरण्ये बीजम् आह मद्-अन्यद् इति । अत्यन्तावशेनैकतापत्त्या ज्वलल्-लोहादाव् अग्नि-व्यपदेशवद् अत्राप्य् अभेद-निर्देश इत्य् अर्थः । ॥ 9.4 ॥ श्री-विष्णुर् दुर्वाससम् ॥ 65 ॥ [66] तेनैव परस्परं वशवर्तित्वम् आह- अजित जितः सम-मतिभिः; साधुभिर् भवान् जितात्मभिर् भवता । विजितास् ते ऽपि च भजताम्; अकामात्मनां य आत्मदो ऽति-करुणः ॥ [BhP 6.16.34] टीका च-हे अजित अन्यैर् अजितोऽपि भवान् साधुभिर् भक्तैर् जितः । स्वाधीन एव कृतः । यतो भवान् अतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो भवान् अकामात्मनाम् आत्मानम् एव ददाति इत्य् एषा । हरि-भक्ति-सुधोदये च प्रह्लादं प्रति श्री-मुख-वाक्यम् - स-भयं सम्भ्रमं वत्स मद्-गौरव-कृतं त्यज । नैष प्रियो मे भक्तेषु स्वाधीन-प्रणयी भव ॥ अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् । निःशङ्क-प्रणयाद् भक्तो यन् मां पश्यति भाषते ॥ सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेह-रज्जुभिः । अजितोऽपि जितोऽहन्तैर् अवश्योऽपि वशीकृतः ॥ त्यक्त-बन्धु-जन-स्नेहो मयि यं कुरुते रतिम् । एकस् तस्यास्मि स च मे न चान्योऽस्त्य् आवयोः सुहृत् ॥ तस्मात् साधु व्याख्यातम् भगवत्-प्रतीति-रूपा वृत्तिर् मायादिमयी न भवति । किं तर्हि स्वरूप-शक्त्य्-आनन्द-रूपा यदानन्द-पराधीनः श्री- भगवान् अपीति । यथा च श्रीमती गोपालोत्तर-तापनी श्रुतिः - विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [GTU 2.79] इति । ॥ 6.16 ॥ चित्रकेतुः श्री-सङ्कर्षणम् ॥ 66 ॥ (page 39) [67] tad एवं तस्याः स्वरूप-लक्षणम् उक्तम् । तटस्थ-लक्षणम् अप्य् आह -- स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ [BhP 11.3.31] स्पष्टम् । ॥ 11.3 ॥ श्री-प्रबुद्धो निमिम् ॥ 67 ॥ [68] तथा - कथं विना रोम-हर्षं द्रवता चेतसा विना । विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ [BhP 11.14.23] टीका च - रोमहर्षादिकं विना कथं भक्तिर् गम्यते भक्त्या च विना कथम् आशयः शुद्धेद् इत्य् एषा । ॥ 11.14 ॥ श्री-भगवान् ॥ 68 ॥ [69] तद् एवं प्रीतेर् लक्षणं चित्त-द्रवस् तस्य च श्री-रोमहर्षादिकम् । कथञ्चिज्-जातेऽपि चित्त-द्रवे रोमहर्षादिके वा न चेद् आशय-शुद्धिस् तदापि न भक्तेः सम्यग्-आविर्भाव इति ज्ञापितम् । आशय-शुद्धिर् नाम चान्य- तात्पर्य-परित्यागः प्रीति-तात्पर्यं च । अतएव अनिम्त्ता स्वाभाविकी [BhP 3.25.23] च इति तद्-विशेषणम् । यथाहाक्रूरम् उद्दिश्य- देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः ॥ [BhP 10.38.27] टीका च-ननु किम् अर्थम् एवं व्यलुठत् । नास्ति प्रेम-संरम्भे फ्लोद्देश इत्य् आह देहंभृताम् इति । देह-भाजाम् एतावान् एव पुरुषार्थः । कंसस्य सन्देशम् आरभ्य हरेः लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णितः इत्य् एषा । अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते । यथाक्रूरस्य तत्र दम्भो नासीत् । न मय्य् उपैष्यन्य् अरि-बुद्धिम् अच्युत [BhP 10.38.18] इत्य्-आदि-चिन्तनात् । तथान्तः-सुखान्तर-तात्पर्य-लक्षणो यदि दम्भो न स्यात्, यथा च कंस-प्रतापितो यो बन्धु-वर्गः, तत् प्रतापयितव्यश् च यः तस्य तस्य हेतोर् निज-कुल-रक्षावतीर्ण-श्री-कृष्ण- पुरतो व्यञ्जितः शोको भीश् च तादृशावेशे हेतुर् नासीत् । तद्-दर्शनाह्लाद [BhP 10.38.26] इत्य् आद्य्-उक्तेः । प्रेम-विभिन्न-धैर्यः ॥ 10.38 ॥ श्री-शुकः ॥ 69 ॥ [70] लौकिक-शुद्ध-प्रीति-निदर्शनेनापि स्वयं तथैव द्रढयति- मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्द् हि नान्यथा ॥ भजन्त्य् अभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादो ऽत्र सौह्र्दं च सुमध्यमाः ॥ [BhP 10.32.17-18] स्पष्टम् । [71] ततोऽपि स्व-प्रीतेर् वैशिष्ट्यम् आह- नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्तिवृत्तये । यथाधनो लब्ध-धने विनष्टे तच् चिन्तयान्यन् निभृतो न वेद ॥ [BhP 10.32.20] भजन्त्य् अभजत इत्य् अत्र न करुणादीनां दयनीयादि-कर्तृक- प्रीत्यास्वाकापेक्षा । तथा दयनीयादीनां करुणादि-विषया या प्रीतिः सा करुणादि-भजन-जीवना स्याद् इत्य् आयाति । अत्र तु श्री-कृष्णस्य स्व-भक्तेषु स्व-प्रेमातिशयोदये प्रयत्नः । तद्-उदये च सति तद्-आस्वादाद् भक्त- विषयक-प्रेम-चमत्कारोऽतिशयेन स्याद् इति तद्-भक्तानां च तत्- कृतौदासीन्येऽपि प्रेम्नोर् एव वृद्धिः स्याद् इति वैशिष्ट्यम् आगतम् । ॥ 10.32 ॥ श्री-भगवान् व्रज-देवीः ॥ 70-71 ॥ (page 40) [72] sà ca शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथा - अहं हरे तव पादैक-मूल- दासानुदासो भवितास्मि भूयः । मनः स्मरेतासु-पतेर् गुणांस् ते गृणीत वाक् कर्म करोतु कायः ॥ [BhP 6.11.24] न नाक-पृष्ठम् [BhP 6.11.25] इत्य् आदि । अजात-पक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुध्-आर्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ ममोत्तमश्लोक-जनेषु सख्यं संसार-चक्रे भ्रमतः स्व-कर्मभिः । त्वन्-माययात्मात्मज-दार-गेहेष्व् आसक्त-चित्तस्य न नाथ भूयात् ॥ [BhP 6.11.26-27] अजातेति अत्राजात-पक्षा इत्य् अनेनानन्याश्रयत्वं तद्-अनुगमनासमर्थत्वं च । तथा तत्-सहितेन मातरम् इत्य् अनेन अनन्य-स्वाभाविक-दयालुत्वं तदीय-दयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषाम् अपि प्रीत्य्- अतिशयो दर्शितः । ततस् तत्-साम्येन तद्वद् आत्मनोऽपि भगवति प्रीत्याधिक्य- हेतुका दिदृक्षा व्यञ्जिता । तथापि तन्-मात्रा यद् वस्त्व्-अन्तरम् उपक्रियते तद् एव तेषाम् उपजीव्यम् आस्वाद्यं चेति केवल-तन्-निष्ठत्वाभावाद् अपरितोषेण दृष्टान्तरम् आह स्तन्यम् इति । अत्र दिदृक्षा-योजनार्थं मातरम् इत्य् एवानुवर्तयितव्ये स्तन्यम् इत्य् उक्तिस् तस्यास् तैस् तद्-अंशतया च तद्-अभेद- विवक्षार्था । ततः स्तन्यं स्तन्य-रूप-तद्-अंशमयीं मातरम् इत्य् एव लब्धे तादृशी मातैव तैर् उपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं दर्शितम् । तथा वत्सतरा अत्यन्त-बाल-वत्सास् तत एव स्वामि-बद्धतया तद्- अनुगतावसमर्था इति साधारण्येऽपि बहु-समयातिक्रमात् क्षुधार्ताइत्य् अनेन पूर्वतो वैशिष्ट्यम् । तथा गो-जातेः स्नेहातिशय-स्वाभाव्येन च तद्- अनुसन्धेयम् । अथ तथाप्य् उत्तर-दृष्टान्ते स्तन्य-गवोः कार्य-कारण-भावेन भेदं वितर्क्य-दृष्टान्त-द्वयेऽप्य् अजात-पक्षत्वादि-विशेषणैर् आयत्यां तादृश- प्रीतेर् अस्थिरतां चालोक्य दृष्टान्तान्तरम् आह प्रियम् इति । सत्स्व् अपि वाचकान्तरेषु तयोः प्रिय-शब्देनैव निर्देशात् स्वाभाविकाव्यभिचारि- प्रीतिमन्ताव् एव तौ गृहीतौ । यत्र वार्धक्ये बाल्येऽपि सह-मरणादिकं दृश्यते ततस् तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूर-प्रोषितं सन्तम् अनन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचन-द्वारा तद् आस्वादाय भृशम् उत्कण्ठते, तथा मम मनोऽपि त्वाम् इत्य् अर्थः । अत्र दार्ष्टान्तिकेऽपि स्व-कर्तृत्वम् अनुक्त्वा मनः-कर्तृत्वोल्लेखेनाबुद्धि- पूर्वक-प्रवृत्ति-प्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् । तथारविन्दाक्षेति मनसो भ्रमर-तुल्यासूचनेन भगवतः परम- मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वम् आस्वाद्यत्वं च दर्शितम् । अथ तद्-दर्शन-भाग्यं स्वस्यासम्भवयन्न् इदम् अपि मम स्याद् इति स- बाष्पम् आह ममोत्तमेति । तद् एतच् छुद्ध-प्रेमोद्गारमयत्वेनैव श्रीमद्-वृत्र-वधोऽसौ विलक्षणत्वाच् छ्री-भागवत-लक्षणेषु पुराणान्तरेषु गण्यते । वृत्रासुर-वधोपेतं तद् भागवतम् इष्यते [अग्निप्] इति । ॥ 6.11 ॥ श्री-वृत्रः ॥ 72 ॥ [73] तस्मात् केवल-तन्-माधुर्य-तात्पर्यत्वेनैव प्रीतित्वे सिद्धे तात्पर्यान्तरादौ सति प्रीतेर् अस्मयग्-आविर्भाव इति सिद्धम् । स च द्विविधः । तद्-आभासस्यैवोदयः ईषद्-उद्गमश् च । अन्त्यश् च द्विविधः । कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वं तस्या एवोदयावस्था च । तत्र यत्रान्य- तात्पर्यं तत्र तद्-आभासत्वम् । यत्र प्रीति-तात्पर्याभावस् तत्र कदाचिद् udbhavat-tac- (page 41) -chavi-मात्रत्वम् । यत्र तत्-तात्पर्यम् अन्यासङ्गस् तु दैवात् तत्र तस्या उदयावस्था च । अन्यासङ्गस्य गौणत्वम् । तच् च द्विविधम् । नष्ट-प्रायत्वम् आभास-मात्रत्वं च । तयोः पूर्वत्र तस्याः प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात् प्रथमोदय- पर्यन्त एवासम्यग्-आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वम् एव । यत्र त्व् अन्यासङ्ग एव न विद्यते तत्र दर्शित-प्रभाव-नामान आविर्भावा ज्ञेयाः । तत्र प्रकटोदयम् आरभ्यैव भक्त्य्-आरब्धेऽपवर्गे जीवन्- मुक्ताः । प्राप्तायां भगवत्-पार्षदतायां परमम् उक्ताः । नित्य-पार्षदास् तु नित्य-मुक्ता ज्ञेयाः । तत्राभासम् आह- एवं हरौ भगवति प्रतिलब्ध-भावो भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ [BhP 3.28.34] एवं पूर्वोक्त-योग-मिश्र-भक्त्य्-अनुष्ठानेन हरौ प्रतिलब्ध-भावो भवति । तत्र लिङ्गं भक्तेत्यादि । भक्त्या स्मरणादिना अपि एवम् अपि लब्ध- ध्येय-मधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर् वियुङ्क्ते विमुक्तम् अपि भवति । येन योगाङ्गतया भक्तिर् अनुष्ठिता, तस्मात् कैवल्येच्छा-कैतव्-दोषाद् एवेति भावः । यथोक्तं -धर्मः प्रोज्झितः कैतवोऽत्र परमः [BhP 1.1.2] इत्य् अत्र प्र-शब्देन मोक्षाभिसन्धिर् अपि कैतवम् इति । अतएव बडिश-शब्देन काठिन्यम् अरसवित्त्वं दाम्भिकत्वं स्वार्थ-मात्र-साधनत्वं च व्यञ्जितम् । शुद्ध-भक्तास् तु न कदाचित् तया तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा - धौतात्मा पुरुषः कृष्ण- पाद-मूलं न मुञ्चति । मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [BhP 2.8.6] इति । श्री-नारदेन च- न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [BhP 1.5.19] इति । यो रस-ग्रहः स तु न त्यजतीत्य् अनेनान्येषां लौह-पाषाणादि-तुल्यत्वं सूचितम् । न तु भगवान् अपि ततोऽन्यथा कुर्यात् । यद् उक्तं श्री-ब्रह्मणा - भक्त्या गृहीत-चरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [BhP 3.9.5] इति । अतएव पूर्वत्र स्व-पुंसाम् इत्य् अत्र स्वेति विशेषणम् । तद् एवम् आभासोदाहरणे श्री-कपिल-देवस्यैव वाक्यं भक्त्या पुमान् जात-विरागः [BhP 3.25.26] इत्य् आदिकम् अपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [BhP 3.25.25] इति भक्ति-मात्रं दर्शितम् । उत्तरत्र तस्या लक्षणे पृष्टे तल्-लक्षणं वदतानेन भक्तिर् सिद्धेर् गरीयसी [BhP 3.25.32] इति । नैकात्मतां मे स्पृहयन्ति केचिद् [BhP 3.25.34] इति च मोक्ष- निरपेक्षतयैव तस्य मुख्याभिधेयत्वम् उक्तम् । जरयत्य् आशु या कोषम् [BhP 3.35.33] इति च माया-कोष-ध्वंसनस्य तु तद्-आनुषङ्गिक-गुणत्वम् उक्तम् । अत्र भक्त्या पुमान् इत्य् आदौ तु तादृश्या अपि तस्या भक्तेर् ज्ञानादि- साहाय्येनैव मोक्ष-मात्र-साधकत्वम् उक्त्वा गौणाभिधेयत्वम् उक्तम् । तस्माद् अत्रापि तस्याः (page 42) bhakter आभास एव प्रथमतो दर्शितः । एवं - दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः । दण्डवत् पतिता राज‘ छनैर् उत्थाय तुष्टुवुः ॥ [BhP 6.9.3] इत्य् अत्रापि वृत्राख्य-शत्रु-नाश-स्वाराज्य-प्राप्ति-तात्पर्यवतां देवानां भक्त्य्-आभासत्वम् उदाहार्यम् । ॥ 6.9 ॥ श्री-कपिल-देवः ॥ 73 ॥ [74] अथ कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् आह- सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह । न ते यमं पाश-भृतश् च तद्-भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ [BhP 6.1.19] रागो रञ्जन-मात्रम्, न तु तद्-गुण-माधुरी-याथार्थ्य-ज्ञानेन साक्षात् प्रीतिः । अतएव तत्र तात्पर्याभावात् सकृद् अपीत्य् उक्तम् । तथाप्य् अस्त्य् अजामिलादिभ्यो विशेष इत्य् आह न ते यमम् इत्य् आदि । ॥ 6.1 ॥ श्री-शुकः ॥ 74 ॥ [75] अथ प्रथ्मोदयावस्थाम् आह- यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् ऊढम् । व्रजन्ति तत् पारम-हंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्व-धर्मः ॥ [BhP 1.18.22] अन्त्यं पारमहंस्यं भागवत-परमहंसत्वम् । तस्यानुषङ्गिको गुणः यस्मिन्न् इति । ॥ 1.18 ॥ श्री-सूतः ॥ 75 ॥ [76] प्रकटोदयावस्थां श्री-प्रियव्रतम् अधिकृत्याह - प्रियव्रतो भागवतआत्मारामः कथं मुने । गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥ [BhP 5.1.1] इत्य् आदेः । संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु । सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ [BhP 5.1.4] इत्य् अन्त्यस्य राज-प्रश्नस्यानन्तरेण गद्येन - बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द- रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय- विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति [BhP 5.1.5] इति । टीका च-अङ्गीकृत्य परिहरति बाढम् इति । बाढम् अभिनिवेशादिकं नास्तीति सत्यम् एव तथापि विघ्न-वशेन तेषां प्रवृत्तिः पूर्वाभ्यास-बलेन पुनर् निवृत्तिश् च सङ्गच्छत इत्य् आह भगवत इत्य् आदिका । अतएवोक्तं पृथुं प्रति श्री-विष्णुना । दृष्टासु सम्पत्सु विपत्सु सूरयो; न विक्रियन्ते मयि बद्ध-सौहृदाः [BhP 4.20.21] इति । अगस्त्यस्य चेन्द्रद्युम्ने स्वावमाननया न कोपः । किन्तु वैष्णवोचित-महद्-आदर-चर्यायाः परित्यागे शिक्षार्थम् एव मन्तव्यः । तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ [BhP 10.10.7] इतिवत् । अथ परीक्षितो ब्राह्मणावमानना तु श्री-कृष्णस्य तद्-व्याजेन स्व-पार्श्व- नयनेच्छात् एव । तस्यैव मे ऽघस्य परावरेशो व्यासक्त-चित्तस्य गृहेष्व् अभीक्ष्णम् । निर्वेद-मूलो द्विज-शाप-रूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥ [BhP 1.19.14] इति तद्-उक्तेः । एवम् अन्यत्रापि योजनीयम् । तस्माच् छ्री-प्रियव्रतस्यापि अभिनिवेशाद्य्- आसङ्गाभासत्वम् एवायातम् । तद् अपि दुःखदम् एव तद्-विधानाम् इति चाग्रे तन्-निर्वेदेन दर्शयिष्यते अहो असाध्व् अनुष्ठितम् [BhP 5.1.37] इत्य् आदिना । ॥ 5.1 ॥ श्री-शुकः ॥ 76 ॥ [77] प्रकटोदयावस्थायाश् चिह्नान्तरम् आह- स उत्तम-श्लोक-पदारविन्दयोर् निषेवयाकिञ्चन-सङ्ग-लब्धया । तन्वन् परां निर्वृतिम् आत्मनो मुहुर् दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ [BhP 7.4.42] (page 43) टीका च-आत्मनः परा निर्वृतिं तन्वन् दुःसङ्ग-दीनस्य अपि मनः शमं शान्तं व्यधायि इत्य् एषा । शमं स्व-मनसस् तुल्यम् इति वा व्याख्येयम् । ॥ 7.4 ॥ श्री-नारदो युधिष्ठिरं प्रति ॥ 77 ॥ [78] अथ दर्शित-प्रभावास् तद्-आविर्भावास् तु श्री-शुक-देवादिषु द्रष्टव्याः । यथा च श्री-नारद-पञ्चरात्रे - भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः । दुःखं चेति महेशानि परमानन्द आप्लुतः ॥ इति । तद् एवं सभेदा प्रीत्याख्या भक्तिर् दर्शिता । एषा श्री-गीतोपनिषत्सु च स्वरूप-द्वारा गुण-द्वारा च कथिता- अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥ मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ [Gãtà 10.8-9] इति । अथ श्री-भगवत्-प्रीति-लक्षण-वाक्यानां निष्कर्षः । निखिल-परमानन्द- चन्द्रिका-चन्द्रमसि सकल-भुवन-सौभाग्य-सार-सर्वस्व-सत्त्व- गुणोपजीव्यानन्त-विलास-मयामायिक-विशुद्ध-सत्त्वानवरतोल्लासाद् असमोर्ध्व-मधुरे श्री-भगवति कथम् अपि चित्तावताराद् अनपेक्षित- विधिः स्वरसत एव समुल्लसन्ती विषयान्तरैर् अनवच्छेद्या तात्पर्यान्तरम् असहमाना ह्लादिनी-सार-वृत्ति-विशेष-स्वरूप भगवद्-आनुकूल्यात्मक-तद्- अनुगत-तत्-स्पृहादि-मय-ज्ञान-विशेषाकारा तादृश-भक्त-मनो-वृत्ति-विशेष- देहा पीयूष-पूरतोऽपि सरसेन स्वेनैव स्व-देहं सरसयन्ती भक्त- कृतात्म-रहस्य-सङ्गोपनन-गुण-मय-रसना-बाष्प-मुक्तादि-व्यक्त- परिष्कारा सर्व-गुणैक-निधान-स्वभावा दासीकृताशेष-पुरुषार्थ- सम्पत्तिका भगवत्-पातिव्रत्य-व्रत-वर्या-पर्याकुला भगवन्- मनोहरणैकोपाय-हारि-रूपा भगवति भागवती प्रीतिस् तम् उपसेवमाना विराजत इति । सेयम् अखण्डापि निजालम्बनस्य भगवत आविर्भाव- तारतम्येन स्वयं तारतम्येनैवाविर्भवति । तद् एवं सति श्री-कृष्णस्यैव स्वयं-भगवत्त्वेन तत्-सन्दर्भे दर्शितत्वात् तत्रैव तस्या परा प्रतिष्ठिता । अतएव बाहुल्येन तत्-प्रीति-परिपाटीम् एवाधिकृत्य प्रक्रिया दर्शयितव्या । या च क्वचिद् अन्याधिकर्तव्या सा खलु कैमुत्येन तस्या एव पोषणार्थं ज्ञेया । अथ श्री-कृष्णे स्वयं भगवत्य् एवाविर्भाव-पूर्णत्व-दर्शनेन तस्याः पूर्णत्वं दर्शयति- अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः । त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ [BhP 10.84.21] सतां त्वद्-एक-निष्ठानां तद्-विशेषाणां गत्या त्वया श्री-कृष्णआख्येन सङ्गम्य नोऽस्माकं वशिष्ठ-चतुः-सन-वामदेव-मार्कण्डेय-नारद- कृष्ण-द्वैपायनादीनां ब्रह्मानुभवतां भगवदीय-नाना-भक्ति-रस- विदां दृष्ट-नाना-भगवद्-आविर्भावानाम् अपि अद्य ईदृश- प्राकट्यावच्छिन्नेऽस्मिन्न् एवावसरे जन्मनः साफल्यं जातम् । यद् एव साफल्यं पूर्व-लब्धानां तत्-तद्-आविर्भाव-जात-तत्-तत्-साफल्य-रूपाणां श्रेयसां परम-पुरुषार्थानां परोऽन्तरः परमोऽवधिर् इति । ॥ 10.84 ॥ महा-मुनयः श्री-bhagavantam ॥ 78 || (page 44) [79] evam अन्यत्रापि - अथ ब्रह्मात्म-जैर् देवैः प्रजेशैर् आवृतो ऽभ्यगात् । भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥ [BhP 11.6.1] इत्य्-आदिकम् उपक्रम्याह -- व्यचक्षतावितृप्ताक्षः कृष्णम् अद्भुत-दर्शनम् । [BhP 11.6.5] इति । अत्राप्य् अद्भुतत्वं प्राकट्यान्तरापेक्षयैव ॥ ॥ 11.6 ॥ श्री-शुकः ॥ 79 ॥ [80] किं च--- यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ [BhP 3.2.12] स्वयोग-माया-बलं स्व-चिच्-छक्तेर् वीर्यम् । एतादृश-सौभाग्यस्यापि प्रकाशिकेयं भगवतीत्य् एवंविधं दर्शयताविष्कृतम् । सकल-स्व- वैभव-विद्वद्-गण-विस्मापनायेति भावः । न केवलम् एतावत् स्वस्यैव रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणम् अप्य् अपूर्व-प्रकाशात् स्वस्यापि विस्मापनम् । यतः सौभगर्द्धेः परं पदं परा प्रतिष्ठा । ननु तस्य भूषणं त्व् अस्ति सौभग-हेतुर् इत्य् आह भूषणेति । कीदृशं मर्त्य-लीलौपायिकं नराकृतीत्य् अर्थः । तस्मात् सुतरां युक्तम् उक्तं श्री- महा-काल-पुराधिपेनापि द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीताः [BhP 10.89.58] इत्य् आदि । श्री-हरि-वंशे श्री-कृष्ण-वचनेन च मद्- दर्शनार्थं ते बाला हृतास् तेन महात्मना [HV 2.114.8] इति । ॥ 3.2 ॥ श्रीमान् उद्धवो विदुरम् ॥ 80 ॥ [81] अतएव परीक्षिद्-गुण-वर्णने तद्-गुणोपमात्वेनैकम् एकं गुणं श्री-राम- रमेशयोर् दर्शयित्वा सर्व-साद्गुण्योपमात्वेन श्री-कृष्णं दर्शयितुम् अत्यन्तोत्कर्ष-दृष्ट्याशङ्कमानैर् ब्राह्मणैः एष कृष्णम् अनुव्रतः [BhP 1.12.24] इत्य् एवोक्तम् । न तु स इवेति । अतएव परम-प्रेम-जनक- स्वभावत्वम् अपि तस्य दृश्यते । विजय-रथ-कुटुम्बः [BhP 1.9.39] इत्य् आदौ, यम् इह निरीक्ष्य हता गताः स्वरूपम् इत्य् अनन्तरं, ललित-गति-विलास-वल्गुहास- प्रणय-निरीक्षण-कल्पितोरुमानाः । कृत-मनु-कृत-वत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥ [BhP 1.9.40] तत्-स्वभाव-महिम्नः स्वारूप्य-प्रापणत्वं नाम क्रियानुत्कर्षः । यत एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्य् आह ललितेति । अत्र कृतानुकरणं नाम लीलाख्यो नायिकानुभावः । तद् उक्तं क्रियानुकरणं लीला [UN 10.28] इति । प्रकृतिं स्वभावम् । तादृश-प्रेमावेशो जातः । येन तत्-स्वभाव-निज- स्वभावयोर् ऐक्यम् एव तासु जातम् इत्य् अर्थः । यथा श्रीमद्-उज्ज्वल- नीलमणौ महा-भावोदाहरणम्- राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात् युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् । चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥ [UN 15.155] इति । ॥ 1.9 ॥ भीष्मः श्री-भगवन्तम् ॥ 81 ॥ [82] तथा- यस्याननं मकर-कुण्डल-चारु-कर्ण- भ्राजत्-कपोल-सुभगं सविलास-हासम् । नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो नार्यो नराश् च मुदिताः कुपिता निमेश् ca ॥ [BhP 9.24.65] (page 45) टीका च-तत्र प्रदर्शनार्थं मुख-शोभाम् आह इत्य् आदिका । तद्- दर्शनेऽपि निमेष-कर्तृत्वेन निमेर् नियमे कुपिता बभूवुः । इयं खलु महाभावस्य गतिः । सा च तत्-स्वभावतः सिद्धेत्य् अभिधानाद् युक्तम् अत्रास्योदाहरणम् । ॥ 9.24 ॥ श्री-शुकः ॥ 82 ॥ [83] किं ca kà stry अङ्ग ते कलपदायत इत्य् आदौ यद् गो-दिव्ज-द्रुम-मृगाः पुलकान्य् अभिभ्रन्न् [BhP 10.29.40] इति । अन्यत्र च अस्पन्दनं गतिमतां पुलकस् तरूणाम् [BhP 10.29.40] इत्य् आदि । अतएवोक्तं श्री-बिल्वमङ्गलेन - सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतो-भद्राः । कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥ [KKA 2.85] इति । ॥ 10.29 ॥ श्री-व्रज-देव्यः श्री-भगवन्तम् ॥ 83 ॥ [84] तद् एवं श्री-भगवद्-आविर्भाव-तारतम्येन तत्-प्रीतेर् आविर्भाव- तारतम्यं दर्शितम् । अथ तस्या एव गुणान्तरोत्कर्ष-तारतम्येन तारतम्यान्तरं भेदाश् च दर्श्यन्ते । तत्र गुणाः द्विविधाः । भक्त-चित्त- संस्क्रिया-विशेषस्य हेतव एके, तद्-अभिमान-विशेषस्य हेतवश् चान्ये । तत्र पूर्वेषां गुणानां स्वरूपाणि तैस् तस्यास् तारतम्यं भेदाश् च यथा प्रीतिः खलु भक्त-चित्तम् उल्लासयति, ममतया योजयति, विस्रम्भयति, प्रियत्वातिशयेनाभिमानयति, द्रावयति, स्व-विषयं प्रत्य् अभिलाषातिशयेन योजयति, प्रतिक्षणम् एव स्व-विषयं नव-नवत्वेनानुभावयति, असमोर्ध्व-चमत्कारेणोन्मादयति च । तत्रोल्लास-मात्राधिक्य-व्यञ्जिका प्रीतिः रतिः यस्यां जातायां तद्-एक- तात्पर्यम् अन्यत्र तुच्छत्व-बुद्धिश् च जायते । ममतातिशयाविर्भावेन समृद्धा प्रीतिः प्रेमा । यस्मिन् जाते तत्-प्रीति-समृद्धिश् चान्यत्रापि दृश्यते । यथोक्तं मार्कडेये - मार्जार-भक्षिते दुःखं यादृशं गृह-कुक्कुटे । न तादृङ्-ममता-शून्ये कलविङ्केऽथ मूषिके ॥ इति । अतएव प्रेम-लक्षणायां भक्तौ प्रचुर-हेतुत्व-ज्ञापनार्थं ममताया एव भक्तित्व-निर्देशः पञ्चरात्रे - अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता । भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ इति । अन्य-ममता-वर्जिता ममेत्य् अन्वयः । तद् उक्तं सत्त्व एवैक-मनसः [BhP 3.25.32] इत्य् एव-कारेण । अथ विस्रम्भातिशयात्मकः प्रेमा प्रणयः, यस्मिन् जाते सम्भ्रमादि- योग्यतायाम् अपि तद्-अभावः । प्रियत्वातिशयाभिमानेन कौटिल्याभास- पूर्वक-भाव-वैचित्रीं दधत् प्रणयो मानः । यस्मिन् जाते श्री-भगवान् अपि तत्-प्रणय-कोपात् प्रेम-मयं भयं भजते । चेतो-द्रवातिशयात्मकः प्रेमैव स्नेहः । यस्मिन् जाते तत्-सम्बन्धाभासेनापि महा-बाष्पादि- विकारः प्रिय-दर्शनाद्य्-अतृप्तिस् तस्य परम-सामर्थ्यादौ सत्य् अपि केषांचिद् अनिष्टाशङ्का च जायते । स्नेह एवाभिलाषातिशआत्मको रागः । यस्मिन् जाते क्षणिकस्यापि विरहस्यात्यन्तैवासहिष्णुता । तत्-संयोगे परं दुःखम् अपि सुखत्वेन भाति, तद्-वियोगे तद्-विपरीतम् । स एव रागोऽनुक्षणं स्व-विषयं नव-नवत्वेनानुभावयन् स्वयं च नव-नवीभवन्न् अनुरागः । यस्मिन् जाते परस्पर-वशीभावातिशयः । प्रेम-वैचित्त्यं तत्-सम्बन्धिन्य् अप्राणिन्य् अपि जन्म-लालसा । विप्रलम्भे विस्फूर्तिश् च जायते । अनुराग एवासमोर्ध्व- चमत्कारेणोन्मादको महा-भावः । yasmin (page 46) जाते योगे निमेषासहता कल्प-क्षणत्वम् इत्य् आदिकम् । वियोगे क्षण-कल्पत्वम् इत्य् आदिकम् । उभयत्र महोद्दीप्ताशेष-सात्त्विक-विकारादिकं जायते इति संस्कार- हेतवो गुणा दर्शिताः । अथ भक्ताभिमान-विशेष-हेतवो गुणास् तत्-कृताः प्रीतेर् भक्तानां च भेदास् तारतम्यं च यथा-सैव खलु प्रीतिर् भगवत्-स्वभाव- विशेषाविर्भाव-योगम् उपलभ्य कञ्चिद् अनुग्राह्यत्वेनाभिमानयति कञ्चिद् अनुकम्पित्वेन कञ्चिन् मित्रत्वेन, कञ्चित् प्रियात्वेन च । भगवत्-स्वभाव- विशेषाविर्भाव-हेतुश् च यस्य भगवत्-प्रिय-विशेषस्य सङ्गादिना लब्धा प्रीतिस् तस्य प्रीतेर् एव गुण-विशेषो बोद्धव्यः । नित्य-परिकराणां नित्यम् एव तद् द्वयम् । तत्रानुग्राह्यताभिमान-मयी प्रीतिर् भक्ति-शब्देन प्रसिद्धा । आराध्यत्वेन ज्ञानं भक्तिर् इति हि तद्-अनुगतम् । यथैवोक्तं माया-वैभवे - स्नेहानुबन्धो यस् तस्मिन् बहु-मान-पुरः-सरः । भक्तिर् इत्य् उच्यते सैव कारणं परमेशितुः ॥ इति । स्नेहोऽत्र प्रीति-मात्रम् । एवं पाद्मे - महित्व-बुद्धिर् भक्तिस् तु स्नेह- पूर्वाभिधीयते इति । तथापि भक्तेर् भगवति प्रीति-सामान्य-पर्यायता मुनिभिर् भक्त्या प्रयुज्यत इति पूर्वम् उक्तम् । क्वचिद् विशेष-वाचका अपि सामान्ये प्रयुज्यन्ते । जीव-सामान्ये नृप-भृति-शब्दवत् । क्वचिद् भक्त्य्-अतिशय- लक्षण-प्रेमण्य् अपि भक्ति-शब्द-प्र्योगो ब्राह्मण-गोष्ठीषु ब्राह्मण्यातिशयवति अयं ब्राह्मण इतिवत् । यथोक्तं पाञ्चरात्रे - माहात्म्य-ज्ञान-पूर्वस् तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्य्-आदि नान्यथा ॥ इति । मनो-गति-गमनादीनां तु तत्-सम्बन्धेनैव क्वचिद् भक्ति-शब्द- वाच्यतोक्ता । तद्-अनुग्राह्यताभिमान-मयी प्रीतिर् एव भक्ति-शब्दस्य मुख्योऽर्थः । ते चानुग्राह्याभिमानिनो द्विविधाः । पोषणम् अनुकम्पा चेत्य् अनुग्रहस्य द्वैविध्यात् । पोषणम् अत्र भगवता स्वरूप-द्वारा स्व- गुण-द्वारा चानन्दनम् । अनुकम्पा च पूर्णेऽपि स्वस्मिन् निज-सेवाद्य्- अभिलाषं सम्पाद्य सेवकादिषु सेवादि-सौभाग्य-सम्पादिका भगवदश् चित्तार्द्रतामयी तद्-उपकारेच्छा । तेषु द्विविधेषु केषुचिद् भगवति निर्ममाः केषुचित् सममाश् च । तत्र भगवति परमात्म-पर-ब्रह्म- भावेनानन्दनीयाभिमानिनो निर्ममा ज्ञानि-भक्ताः श्री-सनकादयः । तेषां तद्-अभिमानित्वेऽपि तत्र निर्ममत्वम् - सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ इतिवत् । तव चन्द्र-दर्शनवन् ममतां विनापि तेषां भगवद्-दर्शनं प्रीतिदं स्यात् । आनुकूल्यं चात्र तत्-प्रवणत्व-तत्-स्तुत्य्-आदिना ज्ञेयम् । एषां प्रीतिश् च ज्ञान-भक्त्य्-आख्या । ज्ञानत्वं ब्रह्म-घनत्वेनैवानुभवात् । एषैव शान्त्य्-आख्ययोच्यते । शम-प्रधानत्वात् । शमो मन्-निष्ठता बुद्धेर् [BhP 11.19.36] इति भगवद्-वाक्यम् । अथानुकम्प्याः सममा भक्ताः । एषां हि अस्माकं प्रभुर् अयम् इति भावेन ममतोद्भूता । एतद् अभिप्रेत्यैवानन्य-ममतेत्य् आदि-वक्तृत्वं केवल-भक्तानां श्री-भीष्मोद्धव-प्रह्लाद-नारदादीनाम् एवोक्तं न तु सनकादीनाम् अपि । अतो ममतोद्भवाद् एवानुकम्प्यास् तद्-अभिमानिनश् च ते । अनुकम्प्यत्वं त्रिविधं । पाल्यत्वं भृत्यत्वं लाल्यत्वं च । तत्-त्रैविध्येन क्रमात् ते श्री-भगवति पालक इति भावा द्वारका-प्रजादयः । सेव्य इति भावाः श्री-दारुकादि-सेवकाः गुरुर् इति भावाः श्री-प्रद्युम्न-गद- प्रभृति-पुत्रा नृजादय इति । एषां त्रिविधानाम् अपि प्रीतिर् भक्तिरे एव । पूर्वापेक्षया चैषां प्रीतेर् आनुकूल्यात्मताधिक्यादाव् ऋतज्ञानांशत्वेनास्याम् एव श्री-रसामृत-सिन्धौ प्रीतिर् ity (page 47) एवाख्या कृता । सा च भक्तिः क्रमेण पाल्यानाम् आश्रयात्मिका, भृत्यानां दास्यात्मिका, लाल्यानां प्रश्रयात्मिका ज्ञेया । या तु महद्-बुद्ध्या चित्तादर-लक्षण-भक्तिर् नमस्कारादि-कार्य-व्यङ्ग्या सा खलु प्रीतिर् न भवतीति नात्र गण्यते । तत्-तद्-भावं विनैव केवलादर-मयी प्रीतिश् चेद् भक्ति-सामान्यत्वेन ज्ञेया । अथ पुत्रोऽयम् इत्य् आदिभावेनानुकम्पित्वाभिमान-मयी प्रीइत्र् वात्सल्यम् । वत्सं वक्षो लातीति निरुक्तिर् हि तत्रैव झटिति प्रतीतिं गमयति । प्रीति-मात्रे तु तद्-उपलक्षणत्वेनैव प्रयोगः । लौकिक-रसज्ञाश् च केचिद् अत्रैव वत्सलाख्यं रसं मन्यन्ते । तथोदाहृतं श्री-देवहूत्याः पुत्र-वियोगे वत्से गौर् इव वत्सला [BhP 3.33.21] इति । तस्माद् वात्सल्यं श्री-व्रजेश्वरीणाम् । अथ मत्-सम-मधुर-शील-वचनयं निरुपाधिमत्-प्रणयाश्रय्-विशेष इति भावेन मित्रत्वाभिमान-मयी प्रीतिः मैत्र्य्-आख्या द्विविधाः । परस्पर- निरुपाधिकोपकार-रसिकता-मयी सौहृदाख्या । सह-विहार-शालि- प्रणयमयी सख्याख्या चेति । ततो मित्राणि च द्विविधानि । सुहृदः सखायश् चेति । तत्र सौहृदं श्री-युधिष्ठिर-भीष्म-द्रौपदी-पद्यादिष्व् अंशेन दृश्यते । सख्यं श्रीमद्-अर्जुन-श्रीदामादिषु । अथ कान्तोऽयम् इति प्रीतिः कान्त-भावः । एष एव प्रियता-शब्देन श्री- रसामृत-सिन्धौ परिभाषिता । प्रियाया भावः प्रियतेति । लौकिक-रसिकैर् अत्रैव रति-संज्ञा स्वीक्रियते । एष एव काम-तुल्यत्वात् श्री-गोपिकासु कामादि- शब्देनाप्य् अभिहितः । स्मराख्यकाम-विशेषस् त्व् अन्यः वैलक्षण्यात् । काम- सामान्यं खलु स्पृहा-सामान्यात्मकम् । प्रीति-सामान्यं तु विषयानुकूल्यात्मकस् तद्-अनुगत-विषय-स्पृहादिमयो ज्ञान-विशेष इति लक्षितम् । ततो द्वयोः सामान्य-प्राय-चेष्टत्वेऽपि काम-सामान्यस्य चेष्टा स्वीयानुकूल्य-तात्पर्या । तत्र कुत्रचिद् विषयानुकूल्यं च स्व-सुख-कार्य- भूतम् एवेति तत्र गौण-वृत्तिर् एव प्रीति-शब्दः । शुद्ध-प्रीति-मात्रस्य चेष्टा तु प्रियानुकूल्य-तात्पर्यैव । तत्र तद्-अनुगतम् एव चात्म-सुखम् इति मुख्य-वृत्तिर् एव प्रीति-शब्दः । अतएव यथा-पूर्वं सुख-प्रीति-सामान्ययोर् उल्लासात्मकतया साम्येऽप्य् आनुकूल्यांशेन प्रीति-सामान्यस्य वैशिष्ट्यं दर्शितम् । तथा काम-प्रीति- सामान्ययोर् अपि स्पृहा-विशेषात्मकतया साम्येऽपि तेनैव वैशिष्ट्यं सिद्धम् । अत्र तु - यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [BhP 10.31.19] इत्य् आदिभिर् अतिक्रम्यापि स्वानुकूल्यं प्रियानु (page 48) कूल्य-तात्पर्यस्यैव दर्शितत्वात् शुद्ध-प्रीति-विशेष- रूपत्वम् एव लभ्यते । अतस् तद्-विशेषत्वं च स्पृहा-विशेषात्मकत्वात् सिद्धम् । ततोऽत्र श्री-कृष्ण-विषयत्वेन कुब्जादि-सम्बन्धि-कामवद् अप्राकृत-कामत्वस्याप्य् अनभ्युपगमे सति प्राकृत-कामत्वं तु सुतराम् असिद्धम् । तथा दर्शितं च - विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा । भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [BhP 10.33.40] इत्य् अनेन । यद् विक्रीडितं खलु निज-श्रवण-द्वाराप्य् अन्येषां दूर-देश-काल- स्थितानाम् अपि शीघ्रम् एव यं कामम् अपनयत् परमं प्रेमाणं वितनोति । तत् पुनस् तत् काम-मयं न स्यात् । अपि तु परम-प्रेम-विशेष- मयम् एव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयम् अस्नेहः स्नेहयति । अतएव तस्य भावस्य शुद्ध-प्रेम-मयत्वं निगदेनैवोक्त्वा शुद्धत्वे हेतुतया पुनस् तेन भगवत्-प्रसादश् च दर्शितः । भगवान् आह ता वीक्ष्य शुद्ध-भाव-प्रसादितः [BhP 10.22.1] इति । तस्यात्मराम-शिरोमणेस् तेन रमणं च दर्शितम्-कृत्वा तावन्तम् आत्मानम् [BhP 10.33.19] इत्य्-आदिभिः । वशीकृतत्वं च स्वयं दर्शितं-न पारयेऽहं निरवद्य-संयुजाम् [BhP 10.32.22] इत्य् आदिना । तत्र निरवद्येति प्रीतेः शुद्धत्वम् । स्व-साधुकृत्यम् इति परमोत्तमोत्कृष्टत्वम् । न पारय इति स्ववशीकारत्वम् । अतः शुद्ध- प्रेम-जातिषु तस्य परम्त्वाद् एव श्रीमद्-उद्धवेनाप्य् एवम् उक्तम्- वाञ्छन्ति यद् भव-भियो मुनयो वयं च [BhP 10.47.58] इति । तस्मात् सर्वतः परमैव कान्त-भाव-रूपा प्रीतिर् इति स्थितम् । तद् एवं ज्ञान-भक्तिर् भक्तिर् वात्सल्यं मैत्री कान्त-भाव इति तद्- भावाभिमानयोर् भेदेन पञ्च-विधा प्रीतिः । एताश् च ज्ञान-भक्त्य्-आदयः क्वचित् मिश्रतयापि वर्तन्ते । तत्र श्री-भीष्मादौ ज्ञान-भक्त्य्-आश्रय- भक्ती । श्री-युधिष्ठिरे सौहृद्यान्तर्भूते आश्रय-भक्ति-वात्सल्ये । श्री- भीमस्य सख्यम् अपि । श्री-कुन्त्याम् आश्रय-भक्त्य्-अन्तर्भूतं वात्सल्यम् । श्री-वसुदेव-देवक्योर् भक्ति-सामान्य-वात्सल्ये । तथा तथा दर्शनात् । श्रीमद्-उद्धवस्य दास्यान्तर्भूतं सख्यं-त्वं मे भृत्यः सुहृत् सखा [BhP 11.11.48] इति श्री-भगवद्-उक्तेः । श्री-बलदेवस्य सख्य-वात्सल्य- भक्तयः । तत्र वात्सल्य-सख्ये-- क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥ नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [BhP 10.15.14-15] इत्य् आदिषु । भक्तिश् च प्रायो मायास्तु मे भर्तुः [BhP 10.13.37] इत्य्-आदि-तद्-उक्तिषु । अत्र च तस्य व्रजे सख्यान्तर्भूते वात्सल्य-सख्ये ऐश्वर्य-प्रकाश-मय- लीलाविष्कारात् । व्रजे तस्याग्रजत्वं श्री-वसुदेव-नन्दनयोर् भ्रातृत्व- प्रसिद्धेः । श्रीमन्-नन्देन पुत्रतया पालनाच् च । यथोक्तं-- भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे । तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ [BhP 10.5.27] इति । वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्ययम् [BhP 10.8.34] इति च । एवं श्री-पट्ट-महिषीषु दास्य-मिश्रः कान्त-भावः । श्रीमद्-व्रज-देवीषु सख्य-मिश्र इत्य् आदिकं ज्ञेयम् । (page 49) atha tat-tad-भावाभिमानो विनां तु या प्रीतिः सा सामान्या तादृशत्वायोग्यानां भवति । यथा मिथिला-प्रयाण -- आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः । अन्ये च तन्-मुख-सरोजम् उदार-हास- स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥ [BhP 10.86.20] इत्य् अत्र केषांचित् । एते च निर्ममा ज्ञेयाः । किं च तेष्व् एतेषु भगवत्-प्रियेषु सामान्य-शान्तौ तटस्थाख्यौ । अनयोः प्रीतिश् च तटस्थाख्या । तेषु च पाल्य-भृत्यौ अनुगतौ । तयोर् भक्तिश् च सम्भ्रम-प्रीत्य्-आख्या । लाल्यादयस् तु बान्धवाः । तेषां प्रीतिश् च बान्धवताख्या ज्ञेया । तैर् एतैः प्रीति-भेदैः प्रिय-भेदान् प्रति स्वस्य भजनीयता-भेदा उक्ताः - येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [BhP 3.25.38] इति । प्रियः कान्तः । आत्मा परमात्मा । सुतः पुत्र-भ्रातृजादि-रूपः अनुज-रूपश् च । सखा प्रणय-पूर्वकः सह खेलति यः । गुरु-पित्रादि-रूपः । सुहृदो द्विविधाः सम्बन्धिनो निरुपाधि-हित-कारिणश् च । तत्र पूर्वेषां प्रियत्वादौ प्रवेशाद् उत्तरे गृह्यन्ते । दैवम् इष्टम् आश्रयणीयः सेव्यश् चेत्य् अर्थः । एतान् भावांश् च विना सामान्य-प्रीति-विषय इति भावः । अथ पूर्वोक्ता रत्य्-आदि-भावा उदाह्रियन्ते । तत्र रतिम् आह- तत्रान्वहं कृष्ण-कथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ तस्मिंस् तदा लब्ध-रुचेर् महा-मते प्रियश्रवस्य् अस्खलिता मतिर् मम । ययाहम् एतत् सद्-असत् स्व-मायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ [BhP 1.5.26-27] मयि शुद्ध-जीवे व्यष्टि-रूपं परे ब्रह्मणि च समष्टि-रूपम् अध्यारोपितम् । ॥ 1.5 ॥ श्री-नारदः श्री-व्यासम् ॥ 84 ॥ [85] प्रेमाणम् आह - उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे । यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ [BhP 10.60.51] || 10.60 || श्री-भगवान् रुक्मिणी-देवीम् ॥ 85 ॥ [86] प्रणयम् आह - उवाह कृष्णो भगवान् श्रीदामानं पराजितः [BhP 10.18.24] इति । स्पष्टम् ॥ ॥ 10.18 ॥ श्री-शुकः ॥ 86 ॥ [87] मानम् आह -- एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला [BhP 10.32.6] इति । स्पष्टम् ॥ ॥ 10.32 ॥ श्री-शुकः ॥ 87 ॥ [88] स्नेहम् आह - सत्-सङ्गान् मुक्त-दुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥ तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् । दर्शन-स्पर्श-संलाप- शयनासन-भोजनैः ॥ सर्वे ते ऽनिमिषैर् अक्षैस् तम् अनु द्रुत-चेतसः । वीक्षन्तः स्नेह-सम्बद्धा विचेलुस् तत्र तत्र ह ॥ न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते । निर्यात्य् अगारान् नो ऽभद्रम् इति स्याद् बान्धव-स्त्रियः ॥ [BhP 1.10.11-14] (page 50) विचेलुः अर्हणाद्यानयनार्थम् इतस्ततश् चलन्ति स्म । अभद्रं यात्रा-समये दुःशकुनं प्राभूद् इति न्यरुन्धन् आछादिअवत्यः । ॥ 1.10 ॥ श्री-सूतः ॥ 88 ॥ [89] रागम् आह - विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्-गुरो । भवतो दर्शनं यत् स्याद् अपुनर् भव-दर्शनम् ॥ [BhP 1.8.25] भवतः कर्म-भूतस्य दर्शनम् अवलोकनम् । यत् यासु । अपुनर्भवम् अन्यत्र कुत्रापि तादृश-माधुर्याभावात् पुनर् न जातं दर्शनं साम्य- प्रतीतिर् यस्य तद् अपूर्वम् इत्य् अर्थः । ॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ 89 ॥ [90] अनुरागम् आह - यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् । पदे पदे का विरमेत तत्-पदाच् चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥ [BhP 1.11.34] असौ श्री-कृष्णः । तासां श्री-महिषीणां पार्श्व-गतः समीपस्थः । तत्रापि रहो-गतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । तच् च तासां स्वाभाविकानुरागवतीनां नाश्चर्यम् । यतः का वा अन्यापि तत्-पदाद् विरमेत तत्-पदास्वादेन तृप्ता भवेत् । तत्र कैमुत्येनोदाहरणं चलापीति । जगति चञ्चल-स्वभावत्वेन दृष्टापि । अत्रोदाहरण-पोषार्थं प्राकृताप्राकृत-श्रियोर् अभेद-विवक्षा । ॥ 1.11 ॥ श्री-सूतः ॥ 90 ॥ [91] महाभावम् आह - गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [BhP 10.19.16] स्पष्टम् । ॥ 10.19 ॥ श्री-शुकः ॥ 91 ॥ [92] एषा प्रीति-जाती रति-मात्रात्मा ज्ञानि-भक्तेषु परमानन्द-घन- मात्रतयानुभव-सुखस्य ममत्वाभावेनातिशय-कारणत्वायोगात् । एवं समान्येष्व् अपि । कामं भवः स्व-वृजिनैर् निरयेषु नस् तात् [BhP 3.15.49] इत्य् आदौ तु सनकादीनां तादृश-राग-प्रार्थनैव, न तु साक्षाद् एव राग इति समाधेयम् । अथ पाल्येषु प्रेम-पर्यन्तैव । ममतायाः स्पष्टत्वात् । न तु स्नेहादि- पर्यन्ता । विदूर-सम्बन्धेन तस्या अनौचित्यात् । यत् तु यर्ह्य् अम्बुजाक्षापससार भो भवान् [BhP 1.11.9] इत्य् आदौ तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् इति द्वारका-प्रजा-वाक्ये तद्-अतिशयः प्रतीयते । तत् खलु तत्रैव केषांचिन् नापितमालाकारादीनां साक्षात् तत्-सेवा-भाग्यवतां भाव- विशेष-धारिणम् उक्तित्वेन सङ्गतम् । अथ श्रीमद्-भृत्येषु राग-पर्यन्तापि सम्भाव्यते । तेषां ममताधिक्येन सन्तत-तत्-सेवालम्पटत्वेन तद्-एक-जीवनत्वात् । लाल्येषु साक्षाच्-छ्री- विग्रह-सम्बन्धेन ततोऽपि ममता-विशेषोर्जितत्वात् रागातिशयो मन्तव्यः । तेभ्यः सखिभ्योऽपि ममताधिक्याद् वत्सल-मुख्ययोः पित्रोः सर्वतस् तद्- अतिशयः । अन्यत्राषि प्रायः विपदः सन्तु ताः शश्वत् [BhP 1.8.25] इत्य् आदि श्री- कुन्ती-वाक्यात् सखिषु प्रणयोत्कर्षांशेन तु तद्-आधिक्यम् अस्ति । सुहृत्सु नातिसन्निकर्षात् प्रेमातिशय एव । प्रणय-मानौ तु सखि-प्रेयस्योर् एव सम्भवतः । अथ श्री-प्रेयसीषु श्रीमत्-पट्ट-महिषीणां महा-भावतोन्मुखानुराग- पर्यन्तैव । यद्-विवर्त-विशेषः प्रेम-वैचित्त्याख्यो विप्रलम्भ-शृङ्गारस् तासां ऊचुर् मुकुन्दैक-धियः [BhP 10.90.14] इत्य् आदिना (page 51) इतीदृशेन भावेन इत्य् अन्तेन वर्णितः । ततोऽधिकं न च श्रूयते । ताभ्योऽन्यत्र त्व् अनुरागोऽपि न श्रूयते । ननु सताम् अयं सार-भृतां निसर्गः [BhP 10.13.2] इत्य् आदौ अन्यत्राप्य् अनुरागो वर्ण्यते । प्रतिक्षणं नव्यत्व-स्फुरणात् । नैवं अनुरागस्यन तादृश-स्फुरण-मात्र-लक्षणत्वं किन्तूल्लासादि- दुःख-सुखत्व-भान-पर्यन्त-रत्य्-आदि-गुण-क्षणत्वम् अपि । अत्र तु सर्वत्र तत्-तल्-लक्षणोदयासम्भावनया नानुरागो निर्णीयते इति । तथा नव्यवद् इत्य् उक्तं न च नव्यम् इति । श्री-व्रज-देवीनां तु महा- भाव-पर्यन्तता । तास् ताः क्षपाः प्रेष्ठ-तमेन नीता मयैव वृन्दावन-गोचरेण । क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥ [BhP 11.12.11] इत्य् आदि-प्रसिद्धेः । निमेषासहत्वं तासाम् एव -- कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृत् दृशाम् [BhP 10.31.15] इति । यस्याननम् [BhP 9.24.35] इत्य्-आदिकस्य नार्यो नराश् च मुदिताः कुपिता निमेश् च इत्य् अत्र सामान्यतो नरा नार्यश् च तावन् मुदिता बभूवुः । च-कारात् तत्रैव काश्चिच् छ्री-गोप्यो निमेर्नियमे निमेष-कर्त्रे कुपिता बभूवुर् इत्य् अर्थः । अन्यत्र तद्-अश्रवणाद् एव । अन्यथा कुरुक्षेत्र-यात्रायां । गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति । दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [BhP 10.82.39] इत्य् अत्र यत्-प्रेक्षण इत्य् आदौ वैशिष्ट्यानापत्तिश् च स्यात् । यद्यपि श्री- कृष्णस्य तादृश-भाव-जनकत्वं स्वभाव एव तथाप्य् आधार-गुणम् अप्य् अपेक्षते स्वात्य्-अम्बुनो मुक्तादि-जनकत्वम् इव । अत्र च तद्-भावम् आपुर् इति श्री-कृष्ण-विषयक-महा-भाव-विशेषाभिव्यक्तिं दधुर् इय् अर्थः । अतएव नित्य-युजां दुरापम् इत्य् उक्तम् । नित्य-युक्-शब्देनाप्य् अत्र तत्-स- लक्षणाः पट्ट-महिष्य एव लभ्यन्ते । न तद्-विलक्षणा अन्ये दूर- प्रतीतत्वात् । ततश् च नित्य-युजाम् एता विरहिण्यो वयं तु प्रिय-संयोगं दिनन्दिनम् एव प्राप्नुम इति प्रेष्ठन्-मन्यानाम् अपीत्य् अर्थः । अतएव -- श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः । कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ [BhP 10.84.1] इत्य् अत्र क्वचिद् अन्यत्रादृष्ट-चरेण व्रज-स्त्रियो यद् वाञ्छन्ति [BhP 10.83.43] इत्य् आदि-तदीय-पूर्वोक्त-रीत्या स्वीय-भाव-तुल्यता-स्पर्शिना प्रणयानुबन्धेन विस्मितानाम् अपि श्री-गोपीनां विशेषणत्वेन स्व-शब्दः पठितः परमान्तरङ्गताविबोधिषया । तथा अहो अलं श्लाघ्यतमं यदोः कुलम् [BhP 1.10.26] इत्य् आदि-पद्य-त्रयात्मके प्रथम-स्कन्ध-सम्बन्धिनि पुर-स्त्री-वाक्येऽपि, तेषु प्रथम-द्वयं सर्वस्य मथुरा-व्रज-द्वारका- वासिनो जनस्य भाग्य-महिमा-प्रतिपादकम् । (page 52) तृतीयं खलु- नूनं व्रत-स्नान-हुतादिनेश्वरः समर्चितो ह्य् अस्य गृहीत-पाणिभिः । पिबन्ति याः सख्य् अधरामृतं मुहुर् व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [BhP 1.10.28] इत्य् एतत् । अत्र पट्ट-महिषीणां भाग्य-श्लाघायाम् अपि श्री-व्रज-देवीनाम् एव हि पर्मोत्कृष्टत्वम् आस्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य- स्मरणे देवा अपि मुह्यन्ति तन्-मनुष्येणाप्य् अनेनास्वाद्यत इतिवत् । तस्मात् तासाम् एव सर्वोत्तम-भावना । अयम् अत्र सन्दर्भः - श्री-भगवतः स्वभावस् तावद् उभय-विधः । ब्रह्मत्व-लक्षणो भगवत्त्व-लक्षणश् चेति । भक्ताश् च सामान्यतो द्विविधा उक्ताः तटस्थाः परिकराश् चेति । तत्रैके तटस्था ब्रह्मता-पुरस्कारेण तत्-स्वभावेन प्रीयमाणाः शान्ताख्याः । अन्ये च तटस्थाः परिकरवद् भगवत्ता-विशेषेणापि प्रीयमाणाः परिकरत्वाभिमानम् अप्राप्ताः । ततः स्फुटम् एवैते परिकरात् प्रीति-विहीनाः । अथाद्या अपि प्रीति-कारणस्य प्रीति-कार्यस्य च निर्हीनत्वात् परिकरात् प्रीति- निर्हीनाः । कारणं चात्र साहाय्यम् । सहायो द्विविधाः । ममता- लक्षणोऽर्थस् तद्-अङ्गं ब्रह्मत्वानुभवादयस् तद्-उपाङ्गानीति । अत्र तेषां ममत्वं नास्तीति दर्शितम् एव । तच् च युक्तं सम्बन्ध-विशेषास्फुरणात् । ततोऽङ्ग-निर्हीणत्वम् । उपाङ्गेषु च तेषां ब्रह्म-ज्ञानम् एव मुख्यम् । तद्-अनुशीलन-स्वाभाव्यात् । भगवत्ता-ज्ञानं तु तद्-अनुगतम् । तस्या एव तादृश-भावेन तेषाम् आकर्षणात् । यद् उक्तम्-आत्मारामाश् च इत्य् आदौ इत्थम्भूत-गुणो हरिः [BhP 1.7.11] इति । वस्तुतस् तु प्रीति-साहाय्ये भगवत्ताया एव मुख्यत्वं तैर् अनुभूतम् । तस्यारविन्द-नयनस्य पदारविन्द- [BhP 3.15.43] इत्य् आदौ चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इति । तथापि तादृश- स्वभावत्वापरित्यागाद् उपाङ्ग-निर्हीनत्वम् । अथ प्रीति-कार्यम् अपि तेषां निर्हीनत्वम् । यतः प्रायशो भगवत्-स्मरणम् एव तत्-कार्यम् । तद्-दर्शनं तु कादाचित्कम् एव । परिकराणां पुनः साक्षात् तद्-अङ्गसेवादिकम् अपि सन्ततम् एव । अतएव तेषाम् एव सौभाग्यातिशय- वर्णनम् । श्री-जय-विजय-शाप-प्रस्तावे- तस्मिन् ययौ परमहंस-महा-मुनीनाम् । अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ [BhP 3.15.37] इत्य् उक्त्वा, तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् । [BhP 3.15.38] इति । तथा-- विनता-सुतांसे विन्यस्त-हस्तम् [BhP 3.15.40] इति । तथा तदा jaya-vijayayor eva (page 53) bhagavata आत्मीयत्वं स्पष्टम् अस्ति । मुनिषु तु गौरवम् । तत्र श्री-ब्रह्म-वाक्ये -- एवं तदैव भगवान् अरविन्द-नाभः । स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः ॥ [BhP 3.15.37] इति । श्री-वैकुण्ठ-नाथ-वाक्ये च -- तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे । तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥ [BhP 3.16.4] तच् च परिकराणां सौभाग्यं स्वयम् अपि दृष्ट्वा ते मुनयश् च तयोः स्व- कृत-शापाद् अलज्जन्त -- यं वानयोर् दमम् अधीश भवान् विधत्ते वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ [BhP 3.16.25] तथा तयोस् तस्यात्मीयत्वेनैव सह-कारुण्यम् अपि मुनिषु निर्गतेषु व्यक्तम् अस्ति -- भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् । ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ [BhP 3.16.29] इति । तस्मात् कार्य-निर्हीनत्वम् अपि । तेभ्यश् च सर्व-निर्हीनत्वेभ्यस् तटस्थान् अतिक्रम्य परिकराणां प्रीत्य्-उत्कर्षो दर्शितः । ननु निरुपाधिप्रेमास्पदस्य प्रीतौ परिकरत्वाभिमान उपाधिः स्यात् । ततो ज्ञानात्मिकां सामान्यां च प्रीतिम् अपेक्ष्य तद्-अभिमानि-प्रीतयो गौण्य एव स्युः । किं च ममतायाः प्रीति-हेतुत्वे जाते च यस्यात्मनः सम्बन्धात् प्रीतिर् भवेत् तस्मिन्न् एव तद्-आधिक्यं स्यात् । नैवं श्रीभगवतो येन स्वभावेनैवानुभूतेनाभिमान-विशेषं विनापि तेषां प्रीतिर् उदयते तेनापि परिकराणाम् उदयते । तथा निज-स्वभाव-सिद्धो वा तात्कालिको वा योऽभिमान-विशेषस् तेनाप्य् उदयते । समुच्चये को विरोधः । प्रत्युतोल्लास एव । तत्र भगवत्-स्वभावमयत्वं भक्त-तात्कालिकाभिमान- विशेषमयत्वं चाह- गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना । पुरोवद् [BhP 10.13.25] इति । स्पष्टम् । ॥ 10.13 ॥ श्री-शुकः ॥ 92 ॥ [93] उभय-स्वभावमयत्वम् आह - यथा भ्राम्यत्य् अयो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ । तथा मे भिद्यते चेतश् चक्र-पाणेर् यदृच्छया ॥ [BhP 7.5.14] स्पष्टम् । ॥ 7.5 ॥ श्री-प्रह्लादः ॥ 93 ॥ [94] किं च भक्ताभिमान-विशेषमयश् च प्रेमा भगवत्-स्वभावाविर्भूत एवेति ब्रूमः । भगवति हि स्वरूप-सिद्धाः सर्वे प्रकाशा नित्यम् एव वर्तन्ते इति श्री-भगवत्-सन्दर्भादौ दर्शितम् अस्ति । आगमादाव् अपि नानोपासनाः श्रूयन्ते । तत्र यथा यत्र प्रकाशस् तथा तत्राभिमान- विशेषमयी प्रीतिर् उदयते । प्रकाश-वैशिष्ट्य-हेतुश् च भक्त-विशेष-सङ्ग एव नित्य-सिद्धेषु तु नित्य-सिद्ध एव तथा-प्रकाशः प्रीतिर् अभिमानश् च । अथ प्रीत्यैव सहोदयात् तादृशोऽभिमानोऽपि प्रीति-वृत्ति-विशेष इत्य् उक्तम् । तस्माद् अपि न तत्-समवायेन प्रीति-हानिः प्रत्युतात्यन्त-सन्निकर्ष- व्यञ्जकेन तत्-तद्-अभिमानेन तस्या उल्लास एव । किं च लौकिकोऽपि ममता- विशेष आत्मनोऽप्य् आधिक्येन स्वास्पदे प्रीतिं जनयति । पुत्राद्य्-अर्थम् आत्म- व्ययादिकं दृश्यते । तथैवोक्तं व्रजेश्वरं प्रति श्री-भगवतैव - पित्रोर् अप्य् अधिका प्रीतिर् आत्मजेष्वात्मनोऽपि हि [BhP 10.45.21] इति । भगवद्-विषया ममता तु स्वात्म-गत-तदीयाभिमान-विशेष-हेतुकैव । तद्-अभिमान- विशेषश् च तत्-स्वभाव-विशेष-हेतुक इत्य् उक्तम् । स च प्रथमम् आविर्भवति । तद्-अनन्तरम् एव ममता-विशेष आविर्भवतीति । तस्माद् यथा (page 54) तथा तत्-स्वभाव एव तत्-प्रीतेर् मूल-कारणम् - ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । योऽभूत-पूर्व-स्तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ [BhP 10.14.49] इति राज- प्रश्नोत्तरं श्री-शुकदेवेन श्री-कृष्ण-प्रीतौ तत्-स्वभाव-सिद्धत्वम् उक्तम् । तत्-स्वभावाविर्भाव-विशेषाविर्भूत-ममता-विशेषेण तु केवल- ममता-हेतुक-प्रीतिम् अतिक्रम्य वैशिष्ट्यं चाभिप्रेतम् । तस्मात् सर्वथा ममता-सम्बन्धेन प्रीते वैशिष्ट्यम् एव भवतीति सिद्धम् । भगवत्- सम्बन्धेनात्मन्य् अपि तेषां प्रीतिर् जायते । तथैवाहुः - सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥ [BhP 10.17.24] टीका च-न मृत्योर् विभीमः । किन्तु त्वच्-चरण-वियोगाद् इत्य् आहुः न शक्नुम इति इत्य् एषा । न च त्वच्-चरणं निज-वियोग-भयं न दूरीकर्तुम् अर्हतीत्य् आहुः । अकुतोभयम् इति । यद् वा तव चर्ण-सन्निधाने सत्य् अस्माकं सर्वम् एव सुखाय कल्पते अन्यदा तु दुःखायैवेत्य् आहुः । न विद्यते कुतश्चिद् भयं येनेति । ॥ 10.17 ॥ श्री-व्रजौकसः श्री-भगवन्तम् ॥ 94 ॥ [95] तथा तत्-प्रीतेर् एव तत्-तद्-अभिमानोल्लासित्वम् । ततः श्री-भगवतोऽपि तत्-तद्- अभिमानित्वम् आह - एष वै भगवान् साक्षाद् [BhP 1.9.18] इत्य् आदौ - यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदाद् अथ सारथिम् ॥ सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः । तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥ तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् । यन् मे ऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ [BhP 1.9.20-22] सौहृदात् तादृश-प्रेम्ण एव हेतोः । यं मातुलेयं मन्यसे प्रियं प्रीति- विषयं मित्रं प्रीति-कर्तारं सुहृत्तमम् उपकार्नानपेक्षोपकारकं च मन्यसे । अथ सारथिं सारथिम् अपीत्य् अर्थः । स एष साक्षाद्-भगवान् इत्य् आदिकः पूर्वेणान्वयः । ननु भवतु प्रीति-विशेषेणास्माकं तस्मिंस् तथा मतिस् तस्य सर्वेषां परमात्मनस् तस्माद् एव समदृशः परमात्मत्वाद् एव सर्वेषां तच्- छक्ति-वैभव-रूपाणाम् आत्मनां ततोऽनन्यत्वाद् अद्वयस्य तस्माद् एव मातुलेयोऽहम् इत्य् आद्य्-अभिमान-शून्यस्य, तथा निर्दोषस्य च कथम् अहम् अस्य मातुलेयः । न त्व् अमुषेत्वादि-रूपं मातुलेयत्वादि-कृतं मति- वैषम्यं स्याद् इत्य् आदि-पूर्व-पक्षोट्टङ्कन-पूर्वकं सिद्धान्तयति सर्वात्मन इत्य् आदि द्वाभ्याम् । यद्यपि तादृशस्य तन् न सम्भवति तथापि हे भूप एकान्त-भक्तेषु युष्मासु अनुकम्पां पश्य । येषां भक्ति-विशेषेण पर-वशः सन्न् असाव् अपि तथा तथात्मानं बाढम् एवाभिमन्यत इत्य् अर्थः । यः खलु शरीरस्यापि सम्बन्ध-हेतुः सोऽभिमान एव हि सम्बन्ध-हेतुर् मुख्यः, न शरीरम् । एवं सति, स्वाविर्भावादिना शरीर-सम्बन्धेऽपि तस्य मातुलेयत्वादिकं सुतराम् एव सिध्यतीति तात्पर्यम् । तत्र हेतु-गर्भो दृष्टान्तः यन् मेऽसून् इति । यस्मात् युष्मत्-सम्बन्धाद् एव हेतोः । तद् एवं परमोपादेयत्व-ज्ञानाद् एव तत्-सम्बन्धात्मक एव श्री- भगवानुत्क्रान्ताव् अपि मुहुर् एव निजालम्बनी-कृतः विजय-सखे रतिर् अस्तु मेऽनवद्या [BhP 1.9.33] इति, पार्थ-सखे रतिर् ममास्तु [BhP 1.9.35] इति, विजय- रथ-कुटुम्बः [BhP 1.9.39] इत्य् आरभ्य भगवति रतिर् अस्तु मे मुमूर्षोः इति च । ॥ 1.9 ॥ भीष्मः श्री-युधिष्ठिरम् ॥ 95 ॥ [96] तम् एवाभिमान-ममताभ्यां प्रीतेर् अतिशयं दर्शयति - (page 55) राजन् पतिर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [BhP 5.6.18] यस्याम् एव कवयः [BhP 5.6.17] इत्य् आदि प्राक्तन-गद्ये मुक्त्य्-अधिकतया सामान्या प्रीति-लक्षण-भक्तिर् उक्ता । अत्र तु हे राजन् भवतां यदूनाम् अपि पत्य्-आदि-रूपो भगवान् । एवं नाम दूरेऽस्तु श्री-भगवतस् तादृशत्व- प्रापकस्य प्रेम-विशेषस्यास्य वार्ता सर्वेषाम् अपि दूरे स्थितेत्य् अर्थः । यतोऽन्येषां नित्यं भजताम् अपि मुकुन्दोऽसौ मुक्तिम् एव ददाति, न तु भक्ति-योगं पूर्वोक्त-महिम-प्रीति-सामान्यम् अपीति पतित्वादि-भावमय्यां परम-वैशिष्ट्यम् उक्तम् । अतस् तेष्व् एव यत् किञ्चिद् रूपत्वम् अपि श्री- ब्रह्मणा प्रार्थितं तद् अस्तु मे नाथ स भूरि-भागः [BhP 10.14.30] इत्य् आदिना । ॥ 5.6 ॥ श्री-शुकः ॥ 96 ॥ [97] अथ परिकराणाम् अपि भावेषु तारतम्यं विवेचनीयं, येषां भगवत्तैवोपजीव्या । तत्र भगवत्ता तावत् सामान्यतो द्विविधैव । परमैश्वर्य-रूपा परम-माधुर्य-रूपा चेति । ऐश्वर्यं प्रभुता । माधुर्यं नाम च शील-गुण-रूप-वयो-लीलानां सम्बन्ध-विशेषाणां च मनोहरत्वं, परमत्वं च चासमोर्ध्वत्वम् । अथ भक्तादि-चतुर्-विधाः परिकराअपि द्विविधाः । परमैश्वर्यानुभव- प्रधानाः परम-माधुर्यानुभव-प्रधानाश् च । तत्रैश्वर्य-मात्रस्य साध्वस-सम्भ्रम-गौरव-बुद्धि-जनकत्वं माधुर्य-मात्रस्य प्रीति- जनकत्वम् इति सर्वानुभव-सिद्धम् एव । ततस् तत्रैश्वर्य-माधुर्ययोः परमत्वम् इति ताभ्यां यथासङ्ख्यं साध्वसादीनां प्रीतेश् च परमत्वम् एव स्यात् । अतएव - देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ । कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [BhP 10.44.51] पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥ उवाच पितराव् एत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ [BhP 10.45.1-2] इत्य् आद्य्- अनन्तरम्, इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा । मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥ सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ । न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ ॥ [BhP 10.45.10-11] उपलब्धो जातो जगदीश्वरत्व-लक्षणोऽर्थो याभ्यां तथाभूतौ ज्ञात्वा । माभूद् इति । समारूढ-पितृत्व-पदवीकत्वेन ज्ञानि-भक्त-जन-केवल- भक्त-जनादि-दुर्लभ-परम-प्रेमैक-योग्ययोस् तयोस् तद्-आच्छादकं तज्- ज्ञानं न भवत्व् इति निजां मायाम् आवरण-शक्तिं निज- जगदीश्वरत्वाच्छादनाय ततान विस्तारितवान् । तद्-अनन्तरं निज-तादृश- प्रेम-पोष्कं माधुर्यम् एव व्यञ्जितवान् इत्य् आह उवाचेत्य् आदि । अथवा माया दम्भे कृपायां च इति विश्व-प्रकोशात् निजां स्व-विषयां मायां कृपां तद्-आत्मिकां वात्सल्याख्यां प्रीतिं तयोस् ततान आविर्भावितवान् । कीदृशीं या निज-माधुर्येण सर्वम् एव जनं मोहयति ताम् । कथं ततानेत्य् आशङ्क्य निजैश्वर्याच्छादक-निज-माधुर्य- प्रकाशनेनेत्य् आह उवाचेति । अथवा माया वयुनं ज्ञानम् इति निघण्टु-दृष्ट्या निजां तादृश-प्रेम- जनकत्वेनान्तरङ्गां मायां निज-माधुर्य-ज्ञानं ततान । तत्-प्रकारम् आह उवाचेति । माया-मनुष्यस्याशेष-विद्या-प्रचुरस्य नराकृति-पर- ब्रह्मण इति । ॥ 10.45 ॥ श्री-शुकः ॥ 97 ॥ [98] तद् एवं पारमैश्वर्यस्य भक्तौ यत् क्वचिद् उद्दीपनत्वं, तत् तु सम्भ्रम-गौरवादि तद्-अवयवस्यैव । तत्राप्य् अवयविनि प्रीत्यंशे तु माधुर्यस्यैवोद्-दीपनत्वम् । उभय-समाहारस्य पुनः परमेश्वर- (page 56) bhakti-janakatvam iti vivektavyam | tad एवं माधुर्यस्यैव प्रीति-जनकत्वे स्थिते तद्-अनुभवश् च श्रीमद्- गोकुलस्य स्वभाव-सिद्धः । आगन्तुकः खल्व् ऐश्वर्यानुभवः । तथैव श्री-गोवर्धनोद्धरणानन्तरे- एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः ॥ [BhP 10.26.1] इत्य्-आद्य्- अध्याये, दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ [BhP 10.26.13] इति श्री-गोप-गण-प्रश्ने, श्री-व्रजेश्वरेण च तद्-ऐश्वर्यम् आप्त-वाक्य- द्वारैव तेषां समाधानायोक्तं, माधुर्यं तु स्वानुभव-सिद्धत्वेन व्यञ्जितम् । यथाह- श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके । एनं कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ [BhP 10.26.15] इत्य् आदि, इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते । मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् ॥ [BhP 10.26.23] इत्य् अन्तम् । अथ गर्गो मां यद् उवाच ह इति शब्द-द्वारा परोक्षं ज्ञानम् उक्तम् । तत्रापि मन्ये इति वितर्क एव । अर्भक-कुमार-शब्द-प्रयोगस् तु बाल-भाव- मय-माधुर्ये स्व-स्वभावानुभवस्य सूचक इत्य् अवगम्यते । ॥ 10.26 ॥ श्री-व्रजेश्वरः ॥ 98 ॥ [99] तथा मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः [BhP 11.12.13] इति श्री- भगवता चोक्तम् । न चैवं तेषाम् अज्ञानं च वक्तव्यम् । माधुर्य- ज्ञानेनैव परम-भगवत्ता-ज्ञान-सद्-भावात् । यत एव तेषाम् अन्यत्रानावेशः । यद् एव खल्व् आत्मारामाणाम् अपि मोदनम् । न च सर्वापि भगवत्ता सर्वेणोपास्यते अनुभूयते वा । अपि तु स्व-स्वाधिकार-प्राप्तैव अनन्तत्वाद् अनुपयुक्तत्वाच् च । अतएव वेदान्तेऽपि गुणोपासना-वाक्येषु तत्-तद्-विद्यायां गुण-समाहारः पृथक् पृथग् एव सूत्र-कारेण व्यवस्थापितः । तथैवोक्तं- यस्य यस्य हि यः कामस् तस्य तस्य ह्य् उपासनम् । तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति । तथा मल्लानाम् अशनिः [BhP 10.43.17] इत्य् आदौ च टीका चूर्णिका-तत्र च शृङ्गारादि-रस-कदम्ब-मूर्तिर् भगवांस् तत्-तद्-अभिप्रायानुसारेण बभौ, न साकल्येन सर्वेषाम् इत्य् आह इत्य् एषा । अत्र परम-तत्त्वतया जानताम् अपि न सम्यग्-ज्ञानम् इत्य् आयातम् । युक्तं चेदं तत्-तन्-माधुर्य- विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु - यस्यास्ति भक्ति भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [BhP 5.18.12] इत्य् आदि- न्यायेनानादृतम् अपि सर्वं ज्ञानं समय-प्रतीक्षकम् एव स्यात् । पूर्वत्रैव पद्ये तेषां परम-विद्वत्ताम् अभिप्रइति । यथा - मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः । मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ [BhP 10.43.17] अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूल-ज्ञानाः, मूढाः, विद्वांसश् च । तत्र निरुपाधि-परम-प्रेमास्पदता-स्वभावे तस्मिन् विरोध-लिङ्गेन मल्लानां कंस-पक्षीयासत्-क्षिति-भुजां कंसस्य च प्रतिकूल-ज्ञानत्वं बोध्यते । विराड् अविदुषाम् इति पृथग्-उपादानेन (page 57) विराट्त्व- ज्ञानिनाम् एव मूढत्वम् । पारिशेष्य-प्रमाणेनान्येषां तु विद्वत्तैव । तत्र विराट्त्वं नाम विराद्-अंशे-भौतिक-देहत्वं यत्-किञ्चिन्-नर-दारकत्वम् इत्य् अर्थः । अतस् तत्र मूढता । ते च भगवद्-याच्ञाम् अश्रद्दधानैर् याज्ञिक- विप्रैः सदृशाः । केचित् तद्-अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व- स्फूर्तौ भक्तानां जुगुप्सां जायत इति बीभत्स-रसश् च भगवता पोष्यते । नर-वरत्वे तु तन्-माधुर्य-प्रभावयोर् अंशेनैव नरेषु तस्य श्रेष्ठत्वम् अनुभूतम् इति तद्-अनुभव-सद्-भावात् साधारण-नॄणाम् अपि विद्वत्ता । अतएव च सामान्य-भक्ताः । यथैव तेषां प्रीतिर् वर्णिता । निरीक्ष्य ताव् उत्तम-पुरुषौ जना मञ्च-स्थिता नागर-राष्ट्रका नृप । प्रहर्ष-वेगोत्कलितेक्षणाननाः [BhP 10.43.20] इत्य् आदिना । एतेषां प्रजात्वेऽपि प्रायस् तदानीम् अजात-ममत्वान् न पाल्यान्तः-प्रवेशः । अथैवं तेषाम् अपि विद्वत्तायाम् अन्येषां सुतराम् एव सा । तत्रापि किम् उत श्री-गोपानां । तथा हि तत्र नॄणां सामान्य-भक्तानां योगिनां तल्-लीला- दिदृक्षा-गताकाशादि-स्थित-चतुःसन-प्रभृति-ज्ञानि-भक्तानां च ममत्व- सूचक-पद-विन्यासो न कृतः । तथा- तद् बलाबलवद् युद्धं समेताः सर्व-योषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [BhP 10.44.6] इत्य् आदौ । क्व व्रज-सार-सर्वाङ्गौ [BhP 10.44.8] इत्य् आदि-तद्- वाक्योदाहृतानुकम्पामय-परम-प्रीति-विकाराणां नाना-भाव-स्त्रीणां मध्ये स्मरत्वेन विदित-कृष्णानां गोप्यस् तपः किम् अचरन् [BhP 10.44.14] इत्य् आदिक-गिरां स्त्री-विशेषाणां कान्त-भावाख्य-प्रीतेर् लोक-प्रसिद्ध- स्मरेणापि मिश्रत्वेन श्री-व्रज-देवीवच् छुद्धत्वाभावः । तत्-काल- दृष्टत्वेन ममत्वाभावश् चागतश् च । वृष्णि-पितृ-गोपानां तु तत्-तच्- छब्दैर् ममता-विशेषः सूचितः । तस्माद् एतेष्व् एव परम-माधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च गोपानां स्वजनो वृष्णीनां पर-देवतेत्य् अनेन श्री-गोपानां बान्धव- भावापादक-माधुर्य-ज्ञानं स्वाभाविकं, वृष्णीनां तु पर- देवताभावापादकैश्वर्य-ज्ञानं स्वाभाविकम् इत्य् अङ्गीकृतम् । सम्बन्धाद् वृष्णयः [BhP 7.1.30] इति तु तथा गौणस्यापि बन्धु-भावस्य तद्-अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् । किं च, तेषु यथा कंसादयः प्रतिकूल-ज्ञाना वृष्ण्य्-अधमाः । तथैवाविद्वांसः शतधन्व-प्रभृतयः सन्ति । तद्-अपेक्षयैव न यं विदन्त्य् अमी भूपा एकारामाश् च सात्वताः [BhP 10.84.23] इत्य् आदिकं ज्ञेयम् । अत उत्तम-वृष्णितया सामान्यतो लब्धम् ऐश्वर्य-ज्ञानम् उत्तमम् एव श्री- वसुदेव-देवक्योः सम्मतम् । ततः तत्-संसृष्टत्वेऽपि लीला-विशेषाद् एव पित्रोः शिशुर् इत्य् अनेन माधुर्य-ज्ञानं व्यज्यते । अतो गौणत्वाद् एव - नातिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ [BhP 10.84.30] इत्य् आदौ श्री-नारदेन तन् नानुमोदितम् । राज्ञा तु स्वाभाविकत्वात् श्री-व्रजेश्वरयोस् तद्-अनुमोदितम् । नन्दः किम् अकरोद् ब्रह्मन् [BhP 10.8.46] इत्य् आदौ । तयोर् ऐश्वर्य-ज्ञानस्य स्वाभाविकत्वं च जन्म-क्षणम् आरभ्य तादृश-स्तुत्य्-आदौ प्रसिद्धम् । ataevaa पितराव् उपलब्धार्थो विदित्वा [BhP 10.45.1] इत्य् अत्र टीका-कारैर् अपि तयोर् ऐश्वर्य-ज्ञानं सिद्धम् एव । पुत्रतया प्रेम तु दुर्लभम् इत्य् उक्तम् । तथा श्री-गोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच् च वृष्णि- कंसादिवन् na vraje kvacid api (page 58) jane vyabhicarati- आबाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ [BhP 10.16.15] इत्य् आदि- दर्शनात् । तद् एवं सति स्वयम् एव गोप-राजे कदाप्य् अव्यभिचारि-वात्सल्ये वैशिष्ट्यम् आयातम् इति तस्यापि शिशुर् इति किं वक्तव्यम् इति भावः । ॥ 10.43 ॥ श्री-शुकः ॥ 99 ॥ [100] तद् एवं परम-माधुर्यातिशयानुभव-स्वभावत्वेन परम-ज्ञानित्वम् एव श्री-गोपालानाम् अङ्गीकृतम् । अतएव दृष्ट-चतुर्भुजाद्य्-अनन्त-तद्- आविर्भावेनापि ब्रह्मणा तेषाम् आलम्बनं रूपम् एव निजालम्बनीकृतम् नौमीड्य तेऽभ्र-वपुषे [BhP 10.14.1] इत्य् आदिना । तेषाम् अपि यत्- स्वभावत्वेनैव चागन्तुकाद् अन्य-ज्ञानात् नासौ प्रीतिर् व्यभिचरति । प्रत्युत तद् एव तिरस्करोति । तेनानतराय-प्राये वर्धते च विषयिणां विषय-प्रीतिर् इव । यतो विषयिणां विषयेषु स-दोषत्वे श्रुते दृष्टेऽपि राग-प्राप्त- गुणवत्त्व-बुद्धिः प्रबला दृश्यते । तथैवोक्तं - या प्रीतिर् अविवेकानां [ViP 1.20.19] इति । अत्र च श्री-सङ्कर्षणं प्रति श्रीमन्-नन्द-यशोदा- वचनम्- चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः । इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ [BhP 10.65.3] इत्य्-आदि । येन वसुदेव-पुत्रत्वे क्षत्रियत्वे परमेश्वरत्वे च व्यक्ते श्री- बलदेवस्यापि तत्-पुत्रोचित-भावो नान्यथा ज्ञातः । यथा तत्-पूर्वम् उक्तम्- बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च । रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ [BhP 10.65.1-2] इति । परमैश्वर्यादि-ज्ञान-स्वभावानाम् अपि प्रीति-प्राबल्य-मये तत्-तिरस्कारो दृश्यते । यथा श्री-देवहूत्याः- वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा । ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ [BhP 3.33.21] इति । श्री-देवकी-देव्याः-समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीरधीः [BhP 10.2.29] इति । श्री-युधिष्ठिरस्य- अजात-शत्रुः पृतनां गोपीयाय मधु-द्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्ते चतुरङ्गिणीम् ॥ [BhP 1.10.32] इयं च तस्य प्रशंसाम् अर्थम् एवोक्तम्- अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । संनिवर्त्य दृढ-स्निग्धान् प्रायाद् स्व-नगरीं प्रियैः ॥ [BhP 1.10.33] इत्य् उक्त-वाक्येऽपि तादृग्- अभिप्रायात् । तथा श्री-सङ्कर्षणस्य च- श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ [BhP 10.53.20-21] भगवान् सर्वज्ञोऽपीत्य् अर्थः । अतएव कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः [BhP 10.11.49] इत्य् आदिकम् अपि । तद् एवं माधुर्य-ज्ञानस्यैव बलवत्-सुखमयत्वे स्थिते तस्मिंश् च श्री- गोपानाम् एव स्वाभाविकतया लब्धे ब्रह्मत्वेश्वरत्वानुभवम् अतिक्रम्य तेषाम् एव भाग्येन श्री-शुकदेवोऽपि युक्तम् एव चमत्कृतिम् अवाप -इत्थं सतां ब्रह्म-सुखानुभूत्या [BhP 10.12.11] इत्य् आदौ, नेमं विरिञ्चो न भवः [BhP 10.9.20] इत्य् आदौ, नायं सुखाप इत्य् आदिकस्य गोपिका-सुत [BhP 10.9.21] अत्र, नायं श्रियोऽङ्ग [BhP 10.47.60] इत्य् आदौ च । क्वचिच् च तादृश- स्वभावेषु तेष्व् ऐश्वर्य-प्रकटनम् अपि विस्मय-द्वारा माधुर्य-ज्ञानम् एव पुष्णाति । अस्माकं पुत्रादि (page 59) रूपोऽयं कथम् ईदृश-क्रियावान् इति । तथा- नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [BhP 10.28.17] इत्य् आदि । तद् एवं शुद्धत्वाच् छ्री-गोकुल-बालिकानाम् एव प्रीतिः प्रशस्ता । यथोक्तं एषां घोष-निवासिनाम् उत भवान् [BhP 10.14.35] इति । यत्रैव पशूनाम् अपि परमः स्नेहो दृश्यते । यथा काली-ह्रदावगाहे- गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ [BhP 10.16.11] इति । तथा तत उत्थाने नरा गावो वृषा वत्सा लेभिरे परमां मुदाम् [BhP 10.17.16] इति । तथा स्थावराणाम् अपि तत्रैव कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [BhP 10.17.65] इति । अतएव श्री-ब्रह्मणापि प्रार्थितम्- तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । [BhP 10.14.34] इति । तद् एवं परम-माधुर्यैक-ज्ञान-निधौ श्रीमति गोकुलेऽपि अनुगता बान्धवाश् चेति द्विविधानां तत्-प्रियाणां मध्ये ममता-विशेष-धारित्वाद् अन्त्यानां महान् एवोत्कर्षः । यथोक्तं - अहो भाग्यम् अहो भाग्यम् [BhP 10.14.32] इत्य् आदिना । अत्र व्रजौकसां कनिष्ठेष्व् अपि तेन मित्रतया स्वीकार इति यद् उच्यते तत् खलु मित्रतायाः प्रशंसाम् एवावहतीति । अथ तेष्व् अपि सखीनां तावद् उत्कर्षम् आह- इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ [BhP 10.12.11] सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस् तावद् विरल-प्रचारः । दास्यं गतानां- मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [BhP 6.14.3-5] इत्य् अनुसारेण पर-दैवत्वेन स्फुरंस् ततोऽपि विरल-प्रचारः । मायाश्रितानां तु ज्ञान-भक्ति-मैत्री-हीनानां चिद्-एक-रूपत्वेन न स्फुरति । न च परमेश्वरत्वेन, न च प्रेमास्पदत्वेन । ततस् तदीयासाधारणता-स्फूर्तौ योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् [Gãtà 9.11] इति न्यायेन अलभ्य एवेति पाद-त्रयेण तस्योदय-मात्र- दौर्लभ्यं विवक्षितम् । ततश् चैवम्भूतो योऽसुलभ-स्फूर्तिः श्री-कृष्णस् तेन समं साक्षाद् एव प्रेम-भूमिकोत्कर्षम् अधिरूढेन परम-सख्येनापि विजह्रुर् इति श्री- शुकदेवस्य चमत्कारः । अथवा योऽयम् अहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण- जनानाम् अपि दर्शित-सर्वाकारातिक्रमित्-माहात्म्येन साक्षान् नराकृति-पर- ब्रह्मत्वेन स्फुरंस् ततोऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर् न लब्धः । सखायस् तु तथाभूतेन तेन सार्धं बन्धु-भावोत्कर्ष- रूपेण सख्येन विजह्रुर् इत्य् अतस् त एव कृत-पुण्य-पुञ्जाः श्री-भगवत्- पारितोषिकानेक-सत्-कर्म-कारि-वृन्देषु परम-श्रेष्ठा इत्य् अर्थः । अतएव बान्धवान्तरेषु नेदृशं सख्यम् अस्तीति तेभ्योऽपि माहात्म्यम् आयातम् । अतएव किम् एषां सखीनां साक्षात् तेन समं प्रणय-लक्षण-हार्द- विशेषेण विहरतां (page 60) भाग्यं वर्णनीयम् । ये साधारणा अपि व्रज- वासिनस् तेषाम् अप्य् आस्तां तत् तद् अन्यद् भाग्यम् । तद्-दर्शन-मात्र- भाग्यम् अपि परेषां महा-मुनीनां परम-दुर्लभम् एवेत्य् अभिप्रायेण यत्-पादांशुर् बहु-जन्म-कृच्छ्रत [BhP 10.12.12] इत्य् अनन्तर-पद्यम् अपि व्याकृत्यैतद् एव सखीनां महा-भाग्य-वर्णनं पोषणीयम् । अतएवाक्रूरेण अथावरूढ [BhP 10.38.15] इत्य् अत्र नमस्य आभ्यां च सखीन् वनौकस इति चोक्तम् । तद् एतत् तावद् अस्तु येषु सखिषु वत्सेष्व् अपि ब्रह्मणा हृतेषु अन्यान् सृज्यां तत् तुल्यान् दृष्ट्वा स्वयम् एवैतत् तया बभूव । तेष्व् अपि परितोषम् अप्राप्य तान् सखीन् एवानिनायेत्य् अप्य् अनुसन्धेयम् । ॥ 10.12 ॥ श्री-शुकः ॥ 100 ॥ [101] अथ तेभ्योऽपि श्री-पित्रोर् उक्तं - ततो भक्तिर् भगवति पुत्री-भूते जनार्दने । दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [BhP 10.8.51] इत्य् अनेन । भक्तिः प्रेम । नितरां स्नेह-राग-पराकाष्ठाध्यारूढत्वात् । गोपाः सर्वे । गोप्यस् तत्-प्रेयसी-वर्ग-वनिताः । वक्ष्यमाणानुरोधात् । अथ सर्वेभ्योऽपि मुनि-गण-प्रशस्तत्या सर्वतोऽपि प्रेम-प्रणय-मान-राग- वैशिष्ट्य-पुष्टया विशेषतोऽनुराग-महाभाव-सम्पत्ति-धारिण्या स्व- प्रीत्या वशीकृत-कृष्णानां श्री-व्रज-देवीनां त्व् असमोर्धम् एव तद्- वैभवम् । एतत्-क्रमेणैवोद्धवस्याप्य् अनुज्ञापन-क्रमो दृश्यते । यथा - - अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च । गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ [BhP 10.47.64] स्पष्टम् । ॥ 10.47 ॥ श्री-शुकः ॥ 101 ॥ [102] अतएव सर्वम् अपि श्री-गोकुलम् अतिक्रम्य - दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् । उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥ एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एव निखिलात्मनि रूढ-भावाः । वाञ्छन्ति यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ [BhP 10.47.57-58] परं केवलम् एतास् तनु-भृतः सफल-जन्मानः । अतोऽखिलम् आत्मनि परमात्मत्वेन सर्वेषाम् अपि दुर्लभ-स्फूर्ति-मात्रे स्व-सन्निधौ तु गोविन्दे साक्षात् श्री-गोकुलेन्द्रतया विराजमाने एवम् ईदृश-भाव-विशेष- माधुर्येण रूढ-भावाः उद्भूत-महा-भावा जाताः । यद् एव महाभाव-तात्पर्यान्त-गति-समर्थं भाव-विशेष-माधुर्यं यदि यदृच्छया वर्णन-द्वारा कर्ण-गोचरं स्यात्, तदा स्व-स्वभावं परित्यज्य यद् अयं भावं प्रेम्णः पराकाष्टेयम् इत्य् अनुभाव-महिम-द्वारा वितर्क्य भव-भियो मुमुक्षवो मुनयो प्राप्नुमः । एतासाम् इवास्माकं तन्-माधुर्य-विशेषास्वाद-योग्यत्वाभावाद् इति भावः । तत्र तद्-अवाञ्छकं निन्दति । अनन्तस्यानन्त-लीलस्य श्री-कृष्णस्य कथासु कथा-मात्रेषु किम् उत ईदृशीषु कथासु अरसो रसाभावो यस्य तस्य साङ्ख्यैर् विरिञ्च-जन्मभिर् अपि किं, न किञ्चिद् अपीत्य् अर्थः । [103] ननु ते मुक्ता मुमुक्षवश् च तत्-तद्-भावेन शास्त्र-प्रशस्ता एव । भक्तास् त्व् अतितमाम् । तर्हि तद्-विधानां कथम् अन्यत्र वाञ्छा । तत्राह - क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः कृष्णे क्व चैष परमात्मनि रूठ-भावः । नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ [BhP 10.47.59] तत्र तासु श्रीमद्-उद्धवस्योपक्रमोपसंहारादिषु महा-भक्तेर् एव स्पष्टत्वात्, तासां श्री-कृष्ण-भजने व्यभिचारित्वस्य सुतरां तद्-दोषस्य च रासान्ते - गोपीनां तत्-पतीनां च सर्वेषाम् अपि देहिनाम् । (page 61) yo ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [BhP 10.33.35] इत्य् आदिना निराकृतत्वात् । स्वयम् एवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते वा तासां व्यभिचार-शीलत्वस्य तु आर्य-पथं हित्वा [BhP 10.47.61] इति प्राप्यस्यैव परित्यागोपपत्तेः स्वयम् एव निराक्रियमाणत्वाद् अन्यथार्थस्याप्रस्ताव्यत्वम् इति वक्ष्यमाण एवार्थः समञ्जसः । यथा - इमा वनचर्यः वृन्दावन-विहारिण्यः स्त्रियः कृष्णे तद्-रूपे आश्रये क्व कां वा भूमिकाम् अधिकृत्य वर्तन्ते । तया व्यभिचार-दुष्टा एतादृश- भावोत्कर्षाभावेन यो व्यभिचारो गाढ-तद्-आसक्त्य्-अभावस् तेन दुष्टा अन्ये भव-भी-प्रभृतयो वयं वा तस्मिन् क्व कां भूमिकाम् अधिकृत्य वर्तामहे । ततो महद् एवान्तरम् इति भावः । कथम् ? एष श्री-गोप- वधूष्व् एतासु दृश्यमानः परमात्मनि सर्वेषाम् एव भजनीयत्वेन स्पृहास्पदे परमेश्वरे रूढ-भावः उद्भूत-महा-भावः समुज्जृम्भते । न त्व् अस्मास्व् इति । तर्हि ताभिर् अनुभूयमानस्य tàó÷a-भाव-जनकस्य श्री-कृष्ण-गुण- विशेषस्यानभिज्ञा यूयं कथं तद्-वाञ्छयापि तत् प्राप्स्यथ, तत्राह नन्व् इति । अविदुषोऽपि । तत्र ममैव अकस्मात् स्वयम् अत्र प्रस्थापितस्य दृष्टान्तत्वम् इति भावः । यथोक्तं स्वयम् एव - विरहेण महाभागा महान् मेऽनुग्रहः कृतः [BhP 10.47.27] इति । अथवा- पूर्वम् एवार्थं तद्-रस-विमुखीनां महा-पतिव्रतानाम् अपि निन्दया द्रढत्यति क्वेमा इति । इमाः श्री-वृन्दावन-विहारिण्यः श्री-कृष्ण- प्रेयस्यः स्त्रियः क्व । a-कार-प्रश्लेषेण याश् च वन-चर्यस् तद्-वन- विहारिणीभ्यस् ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतिअस् त्वाम् [BhP 5.18.19] इत्य् आदि केतुमाल-वर्ष-वर्णन-स्थित-लक्ष्मी-वचन-रीत्या परमात्मनि स्वतः सर्व-पतौ श्री-कृष्णे वैमुख्येन व्यभिचार-दुष्टाः स्त्रियः क्व । महद् एवान्तरम् इति भावः । यतश् चैतास्व् एष सर्व-पुरुषार्थ-शिरोमणि-रूपो रूढ-भावो दृश्यते न तु तास्व् इव तल्-लेशस्याप्य् अभाव इति । [104] एवं परम-प्रेमवतीष्व् आसुअ तस्य सौदृदम् अपि परम-काष्ठापन्नं भवेत् । यतो भक्त-मात्राणां स्वभावत एव सुहृद् असाव् इत्य् आह नन्व् इति । किं बहुना - नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः । रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [BhP 10.47.60] अङ्गे तदीये श्री-वैकुण्ठ-नाथाख्य-श्री-विग्रह-विशेषे परम-प्रेयसी- रूपायाः श्रियो या नितान्त-रतिः प्रगाढः कान्त-भावः तस्या अपि अयं एतावान् प्रसादः सौख्य-प्रकाशो नास्ति । यदि श्रियोऽपि नास्ति तदा नलिनस्य तत्रत्य-दिव्य-स्वर्ण-कमलस्येव गन्धो रूक् कान्तिश् च यासां तादृशीनाम् अपि स्वर्-योषितां वैकुण्ठ-पुराङ्गनानाम् अन्यासां सुतराम् एव नास्ति । ततः कुतोऽन्याः । अन्याः पुनर् दूरतोऽपि निरस्ता इत्य् अर्थः । कासाम् इव कियान् प्रसादो नास्ति, तत्राह रासेति । अस्य श्री-व्रजेन्द्र-नन्दन-रूपस्य । यद्- वाञ्छया श्रीर् ललनाचरत् तपः [BhP 10.16.36] इत्य् उक्त-दिशा तस्या अपि स्पृहणीयस्य इत्य् अर्थः । ततो न केवलं विप्रलम्भ एवासाम् ईदृशो भावोत्कर्षः परन्तु सम्भोगेऽपि लक्ष्या अपि स्पृहणीयः । तेन मद्- विधानां का वार्ता इति भावः । भुज-दण्ड-गृहीत-कण्ठ-लब्धाशिषां परमावेशेन गृहीत-कण्ठतया प्राप्त-परम-मनोरथानां रासोत्सवे वः यावान् उदगात् सततं निगूढमन्तः सन्न् अपि प्राकट्यं प्रापेति । अपि यत् स्पृहा श्रीः [BhP 10.15.8] ity atra (page 62) लक्ष्मी-स्पर्धामय-वाक्ये व्रज- सुन्दरीणाम् इति सुन्दरी-पद-विन्यासः सौन्दर्यादिकम् अपि तासां तद्वद् अधिकम् इति सूचयति । तच् च युक्तं यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [BhP 5.18.12] इति न्यायेन तद्-उत्कर्षत उत्कर्ष-प्राप्तेः । अत्र सर्व-भाव- शिरोमणिना कान्त-भावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु न च सङ्कर्षणो न श्रीः [BhP 11.14.15] इत्य् आदाव् इव भक्ति-जायात्वांशाभ्याम् । ततो नान्येन साधारण्यं मन्तव्यम् । श्री-कृष्ण-लक्षण-स्वयं-भगवद्- विषयतया विशेषान्तरं स्वस्त्य् एवेति ज्ञेयम् । [105] तस्माद् आस्तां तावद् आसां भाव-च्छवि-लाभाभिलाषः । मम त्व् इदम् एव प्रार्थनीयम् इथ् आह - आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ [BhP 10.47.61] अयम् अर्थः - मय्य् आसां श्री-कृष्ण-प्रेम-विशेष-च्छवि-स्पर्शोऽपि न सम्भवत्य् एव विजातीय-जन्म-वासनत्वात् । ततश् च साक्षाच् चरण-स्पर्शोऽपि नेति किं वक्तव्यम् । यद्य् एवं तद् आसां चरणस्य यो रेणुस् तस्य स्पर्श- भाग-धेयानां श्री-गुल्म-लतौषधीनां मध्ये किम् अपि यत् किञ्चिद् अनादृत-रूपम् इति स्याम् इति । अहो इत्य् अभिलाष-कृत-हृदयार्तौ । कथम्भूतानाम् इत्य् आह या इति । याः खलु कुल-वधूत्वाद् आपात-विचारेण स्वयं दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा रागातिशयेन लोक-वेद- मर्यादाम् उल्लङ्घ्येत्य् अर्थः । वस्तुतस् तु श्रुतिभिर् विमृग्यां सर्व-श्रुति- समन्वयेन परम-पुरुषार्थ-शिरोमणितया निर्णेयाम् ईदृश-परम- प्रेम-लक्षणां मुकुन्दस्य प्रस्तुतत्वात् श्री-व्रजेन्द्र-नन्दन-रूपस्य पदवीं तदीय-संयोगानन्द-पद्धतिं भेजुर् इति । [106] तद् एवम् आर्य-पथं त्यजाम इति तु तासां भ्रम एवेति भावः । य एव तत्- संयोगानन्दः श्री-प्रभृतीनां परम-दुर्लभ एवेति स्वयम् एव व्यनक्ति । या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् । कृष्णस्य तद् भगवतश् चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [BhP 10.47.62] या रास-गोष्ठ्यां विराजमानस्य श्री-कृष्णस्य भगवतः परम- माधुर्य-सार-भगवत्ताप्रकाशिनस् तद्-अनिर्वचनीय-माधुर्यक- प्रकृष्टं पदारविन्दं न्यस्तं, तेन स्वयम् अर्पितं परिरभ्य तापं साक्षात् तद्-अप्राप्ति-हेतुकम् आधिं जहुः । तत् तु योगेश्वरैर् भक्ति-योग- प्रवीणैः श्री-शुकादिभिर् अपि आत्मनि मनस्य् एवार्चितम् । यद् वाञ्छया श्रीर् ललनाचरत् तपः [BhP 10.16.36] इत्य् उक्त-दिशा श्रियापि यत् प्राप्तुं मनस्य् एवार्चितम् । तच् च सदैवानादित एव न तु कदाचिद् अपि साक्षात् प्राप्तम् । तद्- अश्रवणाद् इति भावः । [107] एवं तासाम् एव साक्षान् नमस्कारे कृत-चित्ततया तथाविधं गायन्न् एवासौ पुनर् अपि महा-महिम-स्फूर्तेर् अतिदैन्य-भर-सङ्कुचिततया तत्राप्य् आत्मनोऽनधिकारितां मन्यमानस् तत्-पाद-रेणुम् एव नमस्कुर्वन् तत्रापि दैन्येन तद्-एक-वर्ग-सम्बन्धात् साधारण-व्रज-स्त्रीणाम् एव नमस्करोति - वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः । यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥ [BhP 10.47.63] उत्तरार्धेन तादृशीनाम् अप्य् आसां साक्षाद् एव पाद-रेणुं वन्दे, तद् एतद् अप्य् अहो अस्माकं (page 63) भाग्यम् अस्तीत्य् एतद् अपि महद् अद्भुतम् इति भावः । अत्रैतद् उक्तं भवति - एते हि यादवाः सर्वे मद्-गणा एव भामिनि । [पद्मप् 6.89.22] सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ इति पाद्म-कार्तिक-माहात्म्य-दृष्ट-श्री-भगवद्-वाक्यानुसारेण शय्यासनाटनालापे [BhP 10.90.46] इत्य् आद्य्-अनुसारेण च यादवा एव तावत् स्वयं भगवतः श्री-कृष्ण-देवस्य परम-प्रेष्ठाः । अतः प्रादुर्भावान्तर-भक्तास् तु स्वतो दूरत एव स्थिता । अथ भक्तान्तरेषु यादवेष्व् अपि त्वं तु भागवतेष्व् अहम् [BhP 11.16.29], त्वं मे भृत्यः सुहृत् सखा [BhP 11.11.49], नोद्धवोऽण्व् अपि मन्-न्यूनः [BhP 3.4.31], न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [BhP 11.14.15] इत्य् आदि काम-कृच्-छ्री-कृष्ण-वाक्यानुसारात् भक्त्य्-अंशेन तु सर्वतोऽप्य् उद्धव एव श्रेयान्, तस्य तु श्री-व्रज-देवीष्व् एवैवं दैन्य- वचनं, न जातु महिषीस्व् अपीति जातान्धस्यापि चाक्ष्षम् एवेदं तासां यशो- राका-चन्द्रमः-सौन्दर्यम् इति ॥ ॥ 10.47 ॥ श्री-उद्धवः ॥ 102-107 ॥ [108] तत्र स्वेभ्यः षोडश-सहस्र-सङ्ख्याभ्यः श्री-यदु-देवस्य पत्नीभ्यस् तथाष्टभ्यः पट्ट-महीषिभ्यश् च तासां माहात्म्यं वदन्त्यः परमकाष्ठापन्नतया श्री-राधिका-देव्या आहुः -- न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥ व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [BhP 10.83.41-43] हे साध्वि, साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं पदम् । स्वाराज्यं ऐन्द्रं पदं भोज्यं तद्-उभय-भोग-भाक्त्वम् । भुनक्तीति भुक् तस्य भाव इति । विविधं राजत इति विराट् तस्य भावो वैराज्यम् । अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ट्यं ब्रह्म- पदम् । आनन्त्यं ये ते शतम् [तैत्तु 2.8.2] इत्य् आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तैत्तु 2.4.1] इत्य् अनेन यदानन्दस्यानन्त्यं दर्शितं तद् अपीत्य् अर्थः । किं बहुना, हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत् तद् एतद् अपि न कामयामहे । नाधीनं कर्तुम् इच्छाम इत्य् अर्थः । तर्हि किम् अधिकं लब्धं कामयध्वे ? न, तत्राहुः - एतस्यास्मत्-पतित्वेन सर्व-विज्ञातस्य गदा-भृतः श्रीमत्-पादरज एव तावन् मूर्ध्ना वोड्ध्रुं कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेनाढ्यं तद्- गन्धेन प्राप्त-सम्पद्-विशेषं तत् पुनर् अधिकं कामयामह इत्य् अर्थः । ननु, श्रीपतेर् एव पदं श्री-कुङ्कुम-गन्धाढ्यं [Vç. here adds: tat- सामीप्याद् इत्य् आगात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि च श्रीर् अत्र रुकुम्ण्य् अभिप्रेयते तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्- विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यम् । Vç. addition ends.] tat स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः व्रज- स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [Bhp 10.21.17] इत्य् आदि स्व-वाक्याद्य्- अनुसारेण vraja-stry-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान- प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो (page 64) दूर्वाद्याः । आसां तादृग्-अनुभवश् च तत्-कुच-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्- पादप-भावाद् एवेति भावः । गावो गाः । चारयतश् चारयन्तः । गोपा इत्य् अन्ते निर्देशस् तु केषांचित् प्रिय-नर्म-सखादीनां तद्-अनुमोदकारित्वेऽपि पुरुषत्वात् तत्रायोग्यता-विवक्षया । अयं भावः - श्रीत्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्-वाञ्छया श्रीर् [BhP 10.16.36] इति नाग-पत्नीनां, या वै श्रियार्चितम् [BhP 10.47.62] इत्य् उद्धवस्याप्य् उक्तेः । न च रुक्मिणीत्वेन प्रसिद्धाया श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता - नायं श्रियोऽङ्ग [BhP 10.47.60] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्यानुसारेण रुक्मिण्या सह पठिता । शास्त्र-दृष्ट्या तूपदेशो वाम-देवाद् [व्स्. 1.1.30] इति न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहंग्रहोपासना- शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्- लक्ष्मीः । तथा देवी कृष्णमयी प्रोक्ता राधिका इत्य् आदि बृहद्-गौतमीयानुसारेण, राधया माधवो देवो माधवेनैव राधिका इत्य् आदि ऋक्-परिशिष्टानुसारेण च तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्रीर् विराजते ताम् उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा च - अनयाराधितो नूनं भगवान् [BhP 10.30.28] इत्यादि । अप्य् एणपत्न्य्-उपगत [BhP 10.30.11] इत्य्-आदि-द्वयं च । ततश् च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति । तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अप्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव वाञ्छन्ति अपि तु तादृश-पाद-स्पर्शम् च । अतो वयम् अपि तं कामयामह इत्य् अर्थः । यद् वा तद्-रजस एव विशेषणं पाद-स्पर्शम् इति । तद्-अव्यभिचारि- फलत्वाद् अभिन्नम् एवेत्य् अर्थः । एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर् भगवान् [BhP 10.33.6] इति श्री-शुकोक्तेः ॥ ॥ 10.83 ॥ श्री-महिष्यो द्रौपदीम् ॥ 108 ॥ (page 65) [109] atha tatraiva श्री-राधा-देव्याः, आदि-पुराणे - त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः । तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति । पाद्मे कार्त्तिक-माहात्म्ये - यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति । अतएव तस्या एव प्रमाधिक्यं वर्णितम् आग्नेये वासना-भाष्योद्धृतं वचनम् - गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् । हरि-लीला-विहारांश् च तत्रैकां राधिकां विना । राधा तद्-भाव-संलीना वासनाया विरामिता ॥ इति । नवमावस्था-प्राप्तत्वेन प्रश्नादि-वासनाया विरामिता तस्याम् असमर्थ्येत्य् अर्थः । तस्माद् अनेन सर्व-व्रज-देवीष्व् अपि श्रैष्ठ्यादि-चिह्नेन श्री-रास- विहारे ताभिर् एव स्वयं कस्याः पदानि [BhP 10.30.27] इत्य् आदिना वर्णित- सौभाग्यातिशया श्री-राधिकैव भवेत् । अतस् तन्-नाम्नैव ताः सूचयामासुः - अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [BhP 10.30.28] अनया राधया भगवान् राधितः साधितो वशीकृत इत्य् अर्थः । नूनम् इति वितर्के । यतश् च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः । राधितत्वे हेतुः यन् न इति । गोविन्दः श्री-गोकुलेन्द्रः ॥ ॥ 10.30 ॥ श्री-व्रज-देव्यः ॥ 109 ॥ [110] तद् एवं तथाभूत-श्री-भगवत्-प्रीति-माधुरीषु श्री-राधायास् तन्- माधुरी-सर्वोर्ध्वम् अधिरूढेत्य् एतावत् तत्-परावस्था-स्थापना- पर्यन्तेन सन्दर्भेण तत्-प्रीति-जाति-तारतम्यं दर्शितम् । एषा च तत्-प्रीतिर् लौकिक-काव्य-विदां रत्य्-आदिवत् कारण-कार्य-सहायैर् मिलित्वा रसावस्थाम् आपुन्वती स्वयं स्थायी भाव उच्यते । कारणाद्याश् च क्रमेण विभावानुभाव-व्यभिचारिण उच्यन्ते । तत्र तस्या भावत्वं प्रीति- रूपत्वाद् एव । स्थायित्वं च - विरुद्धैर् अविरुद्धैर् वा भावैर् विच्छिद्यते न यः । आत्म-भावं नयत्य् अन्यान् स स्थायी लवणाकरः ॥ [दशरूपक 4.34] इति रस-शास्त्रीय-लक्षण-व्याप्तेः । अन्येषां विभावत्वादिकं च तद्-विभावनादि-गुणेन दर्शयिष्यमाणत्वात् । ततः कारणादि-स्फूर्ति-विशेष-व्यक्त-स्फूर्ति-विशेषा तन् मिलिता भगवत्-प्रीतिस् तदीय-प्रीतिमय-रस उच्यते । भक्तिमयो रसो भक्ति-रस इति च । यथाहुः - भावा एवाभिसम्पन्नाः प्रयान्ति रस-रूपताम् इति । यत् तु प्राकृत-रसिकै रस-सामग्री-विरहाद् भक्तौ रसत्वं नेष्टं, तत् खलु प्राकृत-देवादि-विषयम् एव सम्भवेत् । सामग्री हि रसत्वापत्तौ त्रिविधा । स्वरूप-योग्यता, परिकर-योग्यता, पुरुष-योग्यता च । तत्र लौकिकेऽपि रसे रत्य्-आदेः स्थायिनः स्वरूप-योग्यता । स्थायि-भाव-रूपत्वात् सुख-तादात्म्याङ्गीकाराद् एव च । भगवत्-प्रीतौ तु स्थायि-भावत्वं तद्- विधाशेष-सुख-तरङ्गार्णव-ब्रह्म-सुखाद् अधिकतमत्वं च प्रतिपादितम् एव । तथा तत्र कारणादयस् तत्-परिकराश् च लौकिकत्वाद् विभावनादिषु स्वतोऽक्षमाः । किन्तु सत्-कवि-निबन्ध-चातुर्याद् एवालौकिकत्वम् आपन्नास् तत्र योग्या भवन्ति । तत्र तु ते स्वत एवालौकिकाद्भुत-रूपत्वेन दर्शिता दर्शनीयाश् च । पुरुष-योग्यता च श्री-प्रह्लादादीनाम् इव तादृश-वासना । तां विना च लौकिक-काव्येनापि तन्-निष्पत्तिं न मन्यते । यथोक्तम् - पुण्यवन्तः प्रमिण्वन्ति योगिवद् रस-सन्ततिम् ॥ [साहित्य-दर्पण 3.2] इति । न जायते तद्- आस्वादो विना (page 66) raty-आदि-वासनाम् ॥ [साहित्य-दर्पण 3.8] इति च । लौकिक-रसस्योत्पत्तिः स्वरूपम् आस्वाद-प्रकारश् चैवम् एवोच्यते । यथा - सत्त्वोद्रेकाद् अखण्ड-स्वर्प्रकाशानन्द-चिन्-मयः । वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः ॥ लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः । स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥ [साहित्य-दर्पण 3.2] इति । अत्र तु अप्राकृत-विशुद्ध-सत्त्व-हेतुत्वं सत्त्वं विशुद्धं वसुदेव- शब्दितम् इत्य् आदेः । दर्शितं चास्य सत्त्वस्याप्राकृतत्वं भगवत्-सन्दर्भे । तथा ब्रह्मास्वादाद् अप्य् अधिकत्वं या निर्वृतिस् तनु-भृतां [BhP 4.9.10] इत्य् आदेः । नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [BhP 3.15.48] इत्य् आदेश् च । ततश् चमत्कारश् च सुतराम् एव । विस्मापनं स्वस्य च सौभगार्द्धेः [BhP 3.2.12] इत्य् आदेः । किं चालौकिक-रस-विदां प्राचीनानाम् अपि मतानुसारेण सिध्यत्य् असौ रसः । तत्र सामान्यतः श्री-भगवन्-नाम-कौमुदी-कारैर् दर्शितः । तस्य विशेषतस् तु शान्तादिषु पञ्चसु भेदेषु वक्तव्येषु श्री-स्वामि-चरणैर् मल्लानाम् अशनिर् [BhP 10.43.17] इत्य् आदौ ते पञ्चैव दर्शिताः । स्त्रीणां शृङ्गारः । समवयसां गोपानां हास्य-शब्द-सूचित-नर्म-मय-सख्य- स्थायी सख्य-मयः प्रेयान् । ततस् तन्-मते गोपानां श्रीदामादीनाम् इत्य् एवार्थः । पित्रोर् दयापर-पर्याय-वात्सल्य-स्थायी वत्सलः । योगिनां ज्ञान- भक्ति-मयः शान्तः । वृष्णीनां भक्तिमय इति । तथा सामान्य-प्रीति-मय- रसश् च नॄणां दर्शितः । तत्राद्भुतत्व-निर्देशश् च सर्वस्यैव रसस्य तत्- प्राणत्वात् शान्तत्वादि-वैशिष्ट्याभावे तद् एव निर्दिष्टम् इति । यथाह धर्म-दत्तः - रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते । तच्-चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः । तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥ [साहित्य-दर्पण 3.2] इति । ये तु मल्लादीनां रौद्रादि-रसास् तत्रैव स्वामिभिर् अङ्गीकृतास् ते खलु प्रीतिर्-विरोधित्वान् नात्रादृताः । तद् एतद् अलौकिक-रसविन्-मतम् । तथा कैश्चिल्-लौकिक-रसविद्भिर् भोज-राजादिभिः प्रेयान् वत्सलश् च रसः सम्मतोऽस्ति । तथा चोक्तम् - स्नेह-स्थायि-भावः प्रेयान् । यथा - यद् एव रोचते मह्यं तद् एव कुरुते प्रिया । इति वेत्ति न जानाति तत्-प्रियं यत् करोति सा ॥ [सरस्वती-कण्ठाभरणम् 5] इति । दम्पत्योर् अनयोः सख्य-विशेष-विवक्षया तद् इदम् उदाहृतम् । एवं - स्फुटं चमत्कारितया वत्सलं च रसं विदुः । (page 67) स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥ [साहित्य-दर्पण 3.201] इत्य् आदि । तथा सुदेवाद्यैर् भक्ति-मयश् चेति । किं च लौकिकस्य रत्यादेः सुख- रूपत्वं यथा-कथञ्चिद् एव वस्तु-विचारे दुःख-पर्यवसायित्वात् । तद् उक्तं स्वयं भगवता सुखं दुःख-सुखात्ययः दुःखं काम-सुखापेक्षा [BhP 11.19.41] इति । तदीयः शमोऽपि शमो मन्-निष्ठता बुद्धेः [BhP 11.19.36] इति वदता तेनैवानादृतः । जुगुप्सादीनां तु सुख-रूपता लौकिकैर् अपि द्वेष्या । तत्-तन्-निन्दा भागवत-रस-श्लाघा च श्री-नारद-वाक्ये - न यद् वचश् चित्र-पदं हरेर् यशो जगत्-पवित्रं प्रगृणीत कर्हिचित् । तद् वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः ॥ तद्-वाग्-विसर्गो जनताघ-विप्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि । नामान्य् अनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [BhP 1.5.10-11] इति । श्री-रुक्मिणी-वाक्येऽपि - त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । जीवच्-छवं भजति कान्त-मतिर् विमूठा या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [BhP 10.60.45] इति । तस्माल् लौकिकस्यैव विभावादेः रस-जनकत्वं न श्रद्धेयम् । तज्- जनकत्वे च सर्वत्र बीभत्स-जनकत्वम् एव सिध्यति । श्री-भागवत-रसस्य तु विष्यिणम् आरभ्य मुक्त-पर्यन्ते जने तद्वद् अहो अनिन्द्रिये चैतन्य- शून्येऽपि विकार-हेतुत्वात् कथं तत्रासम्भावनापि स्यात् । यथोक्तं - निवृत्त- तर्षैर् उपगीयमानात् [BhP 10.1.4] इत्य् आदि । अस्पन्दनं गतिमतां पुलकस् तरूणां [BhP 10.21.19] इति । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [BhP 10.17.15] इति । तद् एतद् अभिप्रेत्य श्री-भगवत्-प्रीत्य्-एक-व्यञ्जकस्य श्री- भागवत-पुराणस्य रसात्मकत्वं शब्देनैव निर्दिशति निगम-कल्प-तरोः [BhP 1.1.3] इत्य् आदि । हे भावुकाः परम-मङ्गलायनाः । ये रसिका भगवत्-प्रीति-रसज्ञा इत्य् अर्थः । ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं निगम-कल्प-तरोः सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम् अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं फलं तत् भुव्य् अपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्य् अलभ्य- लाभ-व्यञ्जना भागवताख्यं यच् छास्त्रं तत् खलु रसवद् अपि रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् । शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते । स च रसो भगवत्-प्रीति-मय एव । यस्यां वै श्रूयमाणायाम् [BhP 1.7.7] इत्य्- आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ प्रयुज्यते रसो वै सः [तैत्तु 2.7.1] इति । स एव च प्रशस्यते रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । तत्र रसिका इत्य् अनेन प्राचीनार्वाचीन- संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् । गलितम् इत्य् अनेन तस्य सुपाकिम्त्वेनाधिक-स्वादुमत्त्वम् उक्त्वा शास्त्र-पक्षे सुनिष्पन्नार्थत्वेनाधिक-स्वादुत्वं दर्शितम् । रसम् इत्य् अनेन फल-पक्षे त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्यात्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा भागवतम् इत्य् अनेन सत्स्व् अपि फलान्तरेषु निगमस्य परम- फलत्वेनोक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् । एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष- बोधनार्थं वैशिष्ट्यान्तरम् आह शुकेति । अत्र फल-पक्षे कल्प-तरु- वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-mukho'bhipreyate | (page 68) tatas tan- मुखं प्राप्य यथा तत् फलं विशेषतः स्वादु भवति तथा परम- भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम- भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति भावः । अतएव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च तृप्तिर् अपि न भविष्यतीत्य् आलयं मोक्षानन्दम् अप्य् अभिव्याप्य पिबतेत्य् उक्तम् । तथा च वक्ष्यते - परिनिष्ठितोऽपि [BhP 2.1.9] इत्य् आदि । अनेनास्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् । यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्-प्रीत्य्- उपयुक्तत्वं तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे -- कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ यत् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ [BhP 12.3.14-15] इति । ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह अमृतेति । अमृतं तल्-लीला- रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् [BhP 12.13.11] इति द्वादशे श्री-भागवत-विशेषणात् । लीला-कथा-रस-निषेवणम् [BhP 12.4.40] इति तस्यैव रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः । इत्थं सताम् [BhP 10.12.11] इत्य् आदिवत् । त एव सुराः । अमृत-मात्र-स्वादित्वात् । अत्र त्व् अमृत- द्रव-पदेन लीला-रसस्य सार एवोच्यते । तस्माद् एवं व्याख्येयम् । यद्यपि प्रीति-मय-रस एव श्रेयान् तथाप्य् अस्त्य् अत्र विवेकः । रसानुभविनो ह्य् अत्र द्विविधाः । पिबतेत्य् उपदेश्याः । स्वतस् तद्-अनुभविनो लीला-परिकराश् च । तत्र लीला-रसानुभविनो ह्य् अत्र परिकरा एव तस्य सारम् अनुभवन्ति अन्तरङ्गत्वात् । परे तु यत् किञ्चिद् एव बहिरङ्गत्वात् । यद्यप्य् एवं तथापि तद्-अनुभव-मयं रस-सारं स्वानुभव-मयेन रसेनैकतया विभाव्य पिबत । यतस् तादृशतया तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण वहन्तम् इत्य् अर्थः । तद् एवं भगवत्-प्रीतेः परम-रसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च सर्व-वेदान्त-सारं हि [BhP 12.13.15] इत्य् आदौ तद्-रसामृत-तृप्तस्य इत्य् आदि । एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका । तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस- ग्रहो जनः [BhP 1.5.19] इत्य् आदि । ॥ 1.1 ॥ श्री-वेद-व्यासः ॥ 110 ॥ [111] एवं विभावादि-संयोगेन भगवत्-प्रीति-मयो रसो व्यक्तीभवति । तत्र लौकिक-नाट्य-रस-विदाम् अपि पक्ष-चतुष्कम् । रसस्य मुख्यया वृत्त्यानुकार्ये प्राचीने नायक एव वृत्तिः । नटे तूपचाराद् इत्य् एकः पक्षः । पूर्वत्र लौकिकत्वात् पारिमित्याद् भयादि-सान्तरायत्वाच् चानुकर्तरि नट एव द्वितीयः । तस्य शिक्षा-मात्रेण शून्य-चित्ततयैव तद्-अनुकर्तृत्वात् सामाजिकेष्व् एवेति तृतीयः । यदि च द्वितीये सचेतस् त्वं तदोभयत्रापि कथं न स्याद् इति चतुर्थ इति । श्री-भागवतानां तु सर्वत्रैव तत्-प्रीतिमय-रस- स्वीकारः । लौकिकत्वादि-हेतोर् अभावात् । तत्रापि विशेषतोऽनुकार्येषु तत्- परिकरेषु येषां नित्यम् एव हृदयम् अध्यारूढः पूर्णो रसोऽनुकर्त्रादिषु सञ्चरति । तत्र भगवत्-प्रीतेर् अलौकिकत्वम् अपरिमितत्वं च स्वत एव सिद्धम् । न तु लौकिक-रत्य्-आदिवत् काव्य-k प्तम् । तच् च स्वरूप-निरूपणे स्थापितम् । भयाद्य्-अनवच्छेद्यत्वं श्री-प्रह्लादादौ श्री-व्रज-देवी-आदौ च व्यक्तम् । जन्मान्तराव्यवच्छेद्यत्वं श्री-वृत्र-गजेन्द्रादौ दृष्टम् । श्री-भरतादौ वा । किं बहुना, (page 69) ब्रह्मानन्दाद्य्- अनवच्छेद्यत्वम् अपि श्री-शुकादौ प्रसिद्धम् । एवं तत्-कारणादेश् चालौकिकत्वं ज्ञेयम् । तत्रालम्बन-कारणस्य श्री- भगवतोऽसमोर्ध्वातिशयि-भगवत्त्वाद् एव सिद्धम् । तत्-परिकरस्य च तत्- तुल्यत्वाद् एव । तच् च श्रुति-पुराणादि-दुन्दुभि-घोषितम् । अथोद्दीपन-कारणानां तदीयानां च तदीयत्वाद् एव । तच् च यथा दर्शितम् - तस्यारविन्द-नयनस्य [BhP 3.15.43] इत्य् आदौ चकार तेषां संक्षोभम् अक्षर-जुषाम् अथ चित्त-तन्वोः इति, गोप्यस् तपः किम् अचरन् [BhP 10.44.14] इत्य् आदि, kà stry अङ्ग [BhP 10.29.40] इत्य् आदौ यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् इति, विविध-गोप-चरणेषु विदग्ध [BhP 10.35.14] इत्य् आदि । वेणुवाद्य-वर्णने - सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ [BhP 10.35.15] इति । आगन्तुका अपि तच्-छक्त्य्-उपबृंहितत्वेन सादृश्यात् तत्-स्फूर्तिमयत्वेन चालौकिकीं दशाम् आप्नुवन्ति । यथोक्तं - प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥ [BhP 10.20.31] यथा मेघादयश् च, तथा कार्य-रूपाः पुलकादयोऽप्य् अलौकिकाः । ये खलु अस्पन्दनं गति-मतां पुलकस् तरूणाम् [BhP 10.21.19] इत्य् आदौ तर्व्-आदिष्व् अप्य् उद्भवन्तो मनुष्येषु स्वस्यात्यद्भुतोदयम् एव ज्ञापयन्ति । एवं निर्वेदाद्याः सहायाश् चालौकिका मन्तव्याः । यत्र लोक-विलक्षण- वैचित्त्य-विप्रलम्भादि-हेतव उन्मादादय उदाहरिष्यन्ते । क्वचित् तु सर्वेषाम् अपि स्वत एवालौकिकत्वम् । श्री-ब्रह्म-संहितायाम् - श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्रह्मस् 5.67-68] इति । गानं नाट्यम् इति तद्वद् रसाधायकम् इत्य् अर्थः । तद् एवम् अलौकिकत्वादिनानुकार्येऽपि रसे रसत्वापादान-शक्तौ सत्यां प्रीति- कारणादयस् ते तदापि विभावाद्याख्यां भजन्ते । तथैव हि तेषां तत्-तद्- आख्या । यथोक्तं - विभावनं रत्यादेर् विशेषेणास्वादाङ्कुर-योग्यतानयनम् । अनुभावनम् एवम्भूतस्य रत्यादेः समनन्तरम् एव रसादि-रूपतया भावनम् । सञ्चारणे तथाभूतस्य तस्यैव सम्यक् चारणम् [साहित्य-दर्पणम् 3.13] इति । किं च स्वाभाविकालौकिकत्वे सति यथा लौकिक-रस-विदां लौकिकेभ्योऽपि काव्य-संश्रयाद् अलौकिक-शक्तिं दधानेभ्यो विभावाद्य्-आख्याप्राप्त- कारणादिभ्यः शोकादाव् अपि सुखम् एव जायते इति रसत्वापत्तिस् तथैवास्माभिर् वियोगादाव् अपि मन्तव्यम् । तत्र बहिस् तदीय-वियोग-मय- दुःखेऽपि परमानन्द-घनस्य भगवतस् तद्-भावस्य च हृदि स्फूर्तिर् विद्यत एव । परमानन्द-घनत्वं च तयोस् त्यक्तुम् अशक्यत्वात् । ततः क्षुधातुराणाम् अत्युष्ण-मधुर-दुग्धवन् न तत्र रसत्व-व्याघातः । तदा तद्-भावस्य परमानन्द-रूपस्यापि वियोग-दुःख-निमित्तत्वं चन्द्रादीनां तापनत्वम् एव ज्ञेयम् । तथा तस्य दुःखस्य च भावाननन्द-जन्यत्वाद् आयत्यां संयोग-sukha- (page 70) पोषकत्वाच् च सुखान्तःपात एव । तथा तदीयस्य करुणस्यापि रसस्य सर्वज्ञ-वचनादि-रचित-प्राप्त्य्-आशामयत्वात् संयोगावशेषत्वात् तत्र तथैव गतिः सिद्धा । तद् एवम् अनुकार्ये रसोदयः सिद्धः । स एव च मुख्यः । श्रवणजानुरागाद् दर्शनजानुरागस्य श्रेष्ठत्वात् - श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [BhP 10.90.26] इति न्यायेन । अतस् तव विक्रीडितं ब्रह्मन् [BhP 11.6.44] इत्य् आदिकोद्भव-वचन-मयं पद्य-द्वयं चाहार्यम् । अथ अनुकर्ताप्य् अत्र भक्त एव सम्मतः । अन्येषां सम्यक् तद्- अनुकरणासामार्थ्यात् । ततस् तत्रापि तद्-रसोदयः स्याद् एव । किन्तु भक्तेर् भक्ति-विषयको भगवद्-रसः प्रायो नोदयते भक्ति-विरोधाद् एव । ततो नानुक्रियते च । तद्-अनुभवश् च भगवत्-सम्बन्धित्वेनैव भवति नात्मीयत्वेन । स च भक्ति-रसोद्दीपकत्वेनैव चरितार्थताम् आपद्यते । ततः क्वचिच् छ्रुद्ध-भक्तानाम् अपि यदि तद्-अनुभावानुकरणं स्यात् तदा तदीयत्वेनैव तैस् तद् भाव्यते न तु स्वीयत्वेनेति समाधेयम् । यत्र तु भक्त-विरोधः । यथा गदादि-तुल्य-भावानां वसुदेवादौ तत्रोदयतेऽपि । अथ सामाजिका अपि भक्ता एवेष्टा इति । तत्रापि सिद्धिः । इति दृश्य-काव्येषु रस- भावना-विधिः । श्रव्य-काव्येष्व् अपि वर्णनीय-वर्ण-श्रोतृ-भेदेन यथायथं बोधव्यः । किं चात्र प्रायस् तत्-तद्-अपेक्षा रत्य्-अङ्कुरवताम् एव । प्रेमादिमतां तु यथा-कथञ्चित् स्मरणम् अपि तत्र हेतुः येषां षड्जादिमय-स्वर-मात्रम् अपि तत्र हेतुर् भवति । यथोक्तं श्री-नारदम् उद्दिश्य षष्ठे - स्वर-ब्रह्मणि निर्भात- हृषीकेश-पदाम्बुजे । अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥ [BhP 6.5.22] इति । ततः प्रेमादि-भाव एव तेषु सर्वां सामग्रीम् उद्भावयति । यथोक्तं श्री- प्रह्लादम् उद्दिश्य - क्वचिद् रुदति वैकुण्ठ-चिन्ता-शवल-चेतनः [BhP 7.4.36] इत्य् आदिना - क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः । अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥ [BhP 7.4.41] इत्य् अन्तेन । लौकिक-रसज्ञैर् अपि हीनाङ्गत्वेऽपि तत्-तद्-अङ्ग-समाक्षेपाद् रस-निष्पत्तिर् अभिमता । किं च, भगवत्-प्रीति-रसिकाः द्विविधाः - तदीय-लीलान्तः-पातिनस् तद्-अन्तः- पातिताभिमानिनश् च । तत्र पूर्वेषां प्राक्तन-युक्त्या स्वत एव सिद्धो रसः । उत्तरेषां तु द्विविधा गतिः । तत्-तल्-लीलान्तः-पाति-सहित-भगवच्- चरित-श्रवणादिनैका । भगवन्-माधुर्यादि-श्रवणादिना चान्या । तत्र पूर्वत्र यदि समान-वासनस् तल्-लीलान्तः-पाती भवेत् तदा स्वयं सदृशो भाव एव तस्य तल्-लीलान्तः-पाति-विशेषस्य विभावादिकं तादृशत्वाभिमानिनि साधारणी करोति । यथा - parasya na parasyeti mameti na mameti ca | (page 71) tad-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [SàhD 3.12] इति । यदि तु विलक्ष्ण-वासनस् तदा विभावानां सञ्चारिणाम् अनुभावानां च प्रायश एव साधारण्यं भवति । तेन तद्-भाव-विशेषस्योद्दीपन-मात्रं स्यात्, न तु रसोद्बोधः । यदि तु विरुद्ध-वासनः स्यात्, यथा वत्सलेन प्रेयसी, तदापि तस्य प्रीति-सामान्यस्यैव वात्सल्यादि-दर्शनेनोद्दीपनं भवति । न भाव-विशेषस्य । न च रसोद्बोधो जायते । अथोत्तरत्र श्री-भगवन्-माधुर्यादि-श्रवणादौ तल्-लीलान्तः-पातिवत् स्वतन्त्र एव रसोद्बोध इति । तद् एवं भगवत्-प्रीते रसत्वापत्तौ सिद्धायाम् एवं विभाव्यते । विभावादिभिः संवलिता तत्-प्रीतिस् तत्-प्रीतिमयो रस इति । तद् उक्तं - यथा खण्ड-मरिचादीनां सम्मेलनाद् अपूर्व एव कश्चिद् आस्वादः प्रपानक-रसे जायते, विभावादि-सम्मेलनाद् इहापि तथा [SàhD 3.15] इति । स चायं रसो भगवन्-माधुर्यानुकूल्यानुभव-लक्षणास्वादेनोद्दीपन- विभाव-रूपेण स्वांशेनास्वाद-रूपः । भगवद्-आदि-लक्षणालम्बन- विभावादि-रूपेणास्वाद्य-रूपश् च । अत उभयथा व्यपदेशः । तत्र विभावा द्विविधाः । आलम्बनम् उद्दीपनश् च । यथोक्तम् अग्नि-पुराणे - विभाव्यते हि रत्यादिर् यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [AP 339-35-36] आलम्बनो द्विविधः । प्रीति-विषयत्वेन स्वयं भगवान् श्री-कृष्णः । तत्- प्रीत्य्-आधारत्वेन तत्-प्रिय-वर्गश् च । उभयत्रैव यत्रेति सप्तम्य्-अर्थत्व- व्याप्तेः । तत्र श्री-कृष्णो यथा पूर्वम् उदाहृतः यस्याननं मकर-कुण्डलं [BhP 9.24.65] इत्य् आदिना । गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम् [BhP 10.44.24] इत्य् आदिना च । तस्य तत्-तन्-माधुर्यानभिव्यक्ताव् अपि स्वभावत एव प्रियतमत्वं स्वयं दर्शयति - प्राण-बुद्धि-मनः-स्वात्म-दार-पत्य-धनादयः । यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥ [BhP 10.23.27] स्वः शुद्धो जीवः । आत्मा देहः । यस्य मम सम्पर्कात् परम्परासम्बन्धात् । अहं तावत् परमानन्द-घन-रूप इति स्वतः प्रियः । स्वस्य ममांशत्वाद् अन्तर्यामी पुरुषोऽपि प्रियः । तस्य च जीव- रूपोऽंश इति मत्-सम्बन्ध-परम्परया प्रियः । तद्-अध्यास-सम्बन्ध- परम्परया च प्राणादयः प्रिया इत्य् अर्थः । एवं व्यक्तीकृत-रूपान्तरेऽपि श्री-रामेणानुभूतम् -- किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि । व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ [BhP 10.13.36] इति । ततः - श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह- धातु-प्रवाल-नट-वेषम् अनुव्रतांसे । विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ [BhP 10.23.22] इत्य् एतल्-लक्षणेषु ममाविर्भावेषु युष्माकं प्रीत्य्-उत्कर्षोदयो नापूर्व इति भावः । ॥ 10.23 ॥ श्री-भगवान् यज्ञपत्नीः ॥ 111 ॥ [112-114] तथा तत्-प्रिय-वर्गश् च पूर्वं दर्शितः । तुलयाम लवेनापि [BhP 1.18.13] इत्य् आदिना । अस्य भगवद्-विषय-प्रीत्य्-आलम्बनत्वम् अपि युक्तम् । स्मरणादि- पथं गते ह्य् अस्मिंस् तद्-आधारा सा प्रीतिर् अनुभूयते । आलम्बन-शब्दश् च विषयाधारयोर् वर्तन इति । अतएवोक्तं - तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् । अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [BhP 1.16.6] इति । तद् एवम् अपि यम् आश्रित्य श्री-भगवति स प्रीति-विशेषः प्रवर्तते स एवालम्बनो ज्ञेयः । अन्ये तूद्दीपनाः । अथैवं स-वासन-भिन्न-वासनक- dvidha- (page 72) tat-priya-varga-विषया च या प्रीतिः सापि तत्-प्रीत्य्- आधारत्वेनैव न तु स्व-सम्बन्धादिना । अतएव तत्-प्रिय-वर्गेऽपि स्व- सम्बन्ध-हेतुकां प्रीतिं निषिध्य श्री-भगवत्य् एव ताम् अभ्यर्थ्य पुनस् तत्-प्रिय-वर्गे तद्-आधारत्वेनैव प्रीतिम् अङ्गीकरोति # अथ तत्र निषेधः - अथ विश्वेश विश्वात्मन् विश्व-मूर्ते स्वकेषु मे । स्नेह-पाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ [BhP 1.8.41] अथ अभ्यर्थना -- त्वयि मे ऽनन्य-विषया मतिर् मधु-पते ऽसकृत् । रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥ [BhP 1.8.42] अथ अङ्गीकारः -- श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- राजन्य-वंश-दहनानपवर्ग-वीर्य । गोविन्द गो-द्विज-सुरार्ति-हरावतार योगेश्वराखिल-गुरो भगवन् नमस् ते ॥ [BhP 1.8.43] || 1.8 || श्री-कुन्ती श्री-भगवन्तम् ॥ 112-114 ॥ [115] एवं वृक्नः इत्य् आदि-द्वयं श्रीमद्-उद्धव-वाक्यम् अपि सङ्गमनीयम् । यथा -- वृक्णश् च मे सु-दृठः स्नेह-पाशो दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु । प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥ नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ [BhP 11.29.39-40] सृष्टि-विवृद्धये त्वया स्वाधीनया मायया यो देहादि-सम्बन्धजः स्नेह- पाशः प्रसारितः स वृक्णश् छिन्नः । केन ? आत्म-सुबोध-हेतिना, त्वदीय- प्रीत्य्-उत्पादक-शोभन-ज्ञान-लक्षण-शस्त्रेण । अधुना त्वत्- सम्बन्धेनैव स भातीत्य् अर्थः । अतएवोत्तर-पद्यम् अपि तथैव । इयं चोक्तिः श्रीमद्-उद्धवस्य सिद्धत्वान् न सम्बहवतीति स्व-व्याजेनान्यान् उद्दिश्यैवेति ज्ञेयम् । अथ श्री-कुन्ती-वाक्यस्यान्यावतारिका, यथा गमने पाण्डवानाम् अकुशलं अगमने वृष्णीनाम् इत्य् उभयतो व्याकुल-चित्ता सती [Vç here adds: तेषु स्नेह- निवृत्तिः प्रार्थयते अथेति । एवम् अप्य् उभयेषां तादृश-तद्-एकालम्बनता- दर्शनेन तेष्व् अधिक-भगवत्-प्रीत्य्-आधारत्वं स्वस्याधिक-sneha-hetur iti | End Vç addition] तेषु स्नेह-च्छेद-व्याजेनोभयेषाम् अपि त्वद्-अविच्छेद एव क्रियताम् इति च व्यज्यते । ततश् चोत्तरत्र श्री-सुत-वाक्ये तां बाढम् इत्य् उपामन्त्र्ये [BhP 1.8.45] इत्य् अत्र भगवद्-अभ्युपगमोऽपि सर्वत्रैव सङ्गच्छते । तथाप्य् अस्य वृक्णश् चेत्य् आदि-वाक्यस्य सङ्गमनार्थं तत्- tathàvaatàritam | || 11.29 || श्रीमद्-उद्धवः ॥ 115 ॥ [116] एवं श्री-देवक्याः षड्-गर्भानयने तान् प्रति यः स्नेहो दृश्यते स खलु स्वपीत-शेष-स्तन्य-प्रसादेन तद्-उद्धरणार्थं श्री-भगवतैव प्रपञ्चितः । यथोक्तम्- अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् । मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥ पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः ॥ [BhP 1.85.54-55] इत्य् आदि । ययुर् विहायसा धाम [BhP 10.85.56] इत्य् अन्तम् । तथापि तन्-माया तत्- सहोदरता-स्फूर्तिम् एवावलम्ब्य तां मोहितवतीति मन्तव्यम् । अथ श्री-रुक्मिण्या रुक्मिण्यापि स्नेहस् तद्-दैन्यादि-कौतुकं दिदृक्षुणा श्री- bhagavataiva (page 73) và tad-अर्थं तल्-लीला-शक्त्यैव वा रक्षितोऽस्तीति लभ्यते । स च भक्ति-स्फोरणांशम् एवावलम्ब्य, तस्या ह्य् ऐश्वर्य-ज्ञान- संवलितत्वाद् अन्तःकरणम् एवं जातम् - अयं परमेश्वरः । अयं त्व् अतिनिकृष्टः । तस्माद् अस्मिन्न् अयं विप्रकुर्वन्न् अपि किञ्चित् कर्तुम् अशक्त एव । ततोऽतिदीनोऽयम् इति तथा श्री-भगवच्-चरणाश्रिताया मम देह- सम्बन्धवान् इति, दीन-दयालोर् भक्त-सम्बन्ध-परम्परा- मात्रेणाभयदाद् अस्मात् तन् नार्हतीति । एवं ह्य् ऐश्वर्य-दृष्ट्यैव तत्- प्रार्थनम् योगेश्वराप्रमेयात्मन् [BhP 10.54.33] इत्य् आदि । अथ श्री-बलदेवस्य स्व-शिष्यीभूत-दुर्योधन-पक्ष-पातोऽप्य् एवं मन्तव्यः । क्वचित् तत्र तत्-क्षय-करः क्रोधोऽपि दृश्यते । यथा लक्ष्मणा- हरणे । सर्वम् एतत् तु वैचित्री-पोषार्थं श्री-भगवल्-लीला-शक्त्यैव प्रपञ्च्यते इत्य् उक्तम् । अथ उद्दीपनाः । यद्-विशिष्टतया श्री-कृष्ण आलम्बनस् त एव भाव- विभावन-हेतुत्वेन पृथङ्-निर्दिष्टा उद्दीपनाः कथ्यन्ते । ते च तस्य गुण- जाति-क्रिया-द्रव्य-काल-रूपाः । गुणाश् त्रिविधाः काय-वाङ्-मानसाश्रयाः । सर्व एवैते न प्राकृता इत्य् उक्तम् -- मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः ॥ [BhP 11.13.40] इत्य् आदिना । तान् एव श्री-कृष्णम् आलम्बनी-कृत्य समुद्दिश्य - सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् । शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानो ऽनहङ्कृतिः ॥ एते चान्ये च भगवन् नित्या यत्र महा-गुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [BhP 1.16.28-31] सत्यं यथार्थ-भाषणम् । शौचं शुद्धत्वम् । दया पर-दुःखासहनम् अनेन शरणागत-पालकत्वम् भक्त-सुहृत्त्वं च । क्षान्तिः क्रोधापत्तौ चित्त-संयमः । त्यागो वदान्यता । सन्तोषः स्वतस् तृप्तिः । आर्जवम् अवक्रता । शमो मनो-नैश्चल्यम् अनेन सुदृढत्वं च । दमो बाह्येन्द्रिय- नैश्चल्यम् । तपः क्षत्रियत्वादि-लीलावतारानुरूपः स्व-धर्मः । साम्यं शत्रु-मित्रादि-बुद्ध्य्-अभावः । तितिक्षा स्वस्मिन् परापराध-सहनम् । उपरतिर् लाभ-प्राप्ताव् औदासीन्यम् । श्रुतम् शास्त्र-विचारः । ज्ञानं पञ्च-विधम् -- बुद्धिमत्त्वं कृतज्ञत्वं देश-काल-पात्रज्ञत्वं सर्वज्ञत्वम् आत्मज्ञत्वं च । विरक्तिर् असद्-विषय-वैतृष्ण्यम् । ऐश्वर्यं नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । अनेन प्रतापश् च । स च प्रभाव-विख्यातिः । बलं दक्षत्वम् । तच् च दुष्कर-क्षिप्र-कारित्वम् । धृतिर् इति पाठे क्षोभ-कारणे प्राप्तेऽव्याकुलत्वम् । स्मृतिः कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यम् अपराधीनता । कौशलं त्रिविधं - क्रिया-निपुणता युगपद्-भूरि-समाधान-कारिता- लक्षणा चातुरी कला-विलास-विद्वत्ता-लक्षणा वैदग्धी च । कान्तिः कमनीयता । एषा चतुर्विधा - अवयवस्य हस्ताद्य्-अङ्गादि-लक्षणस्य वर्ण- रस-गन्ध-स्पर्श-शब्दानाम् । तत्र रसश् चाधार-चरण-स्पृष्ट-वस्तु- निष्ठो ज्ञेयः । वयसश् चेति । एतया नारी-गण-मनोहारित्वम् अपि । धैर्यं अव्याकुलता । (page 74) मार्दवम् प्रेमार्द्र-चित्तत्वम् । अनेन प्रेम- वश्यत्वं च । प्रागल्भ्यं प्रतिभातिशयः । अनेन वावदूकत्वं च । प्रश्रयो विनयः । अनेन ह्रीमत्त्वम् । यथा-युक्त-सर्व-मान-दातृत्वम् । प्रियंवदत्वं च । शीलं सु-स्वभावः । अनेन साधु-समाश्रयत्वं च । सहो मनः-पाटवम् । ओजो ज्ञानेन्द्रिय-पाटवम् । बलं कर्मेन्द्रिय-पाटवम् । भगस् त्रिविधः - भोगास्पदत्वं सुखित्वं सर्व-समृद्धिमत्त्वं च । गाम्भीर्यं दुर्विबोधाशयत्वम् । स्थैर्यम् अचञ्चलता । आस्तिक्यं शास्त्र- चक्षुष्ट्वम् । कीर्तिः साद्गुण्य-ख्यातिः । अनेन रक्त-लोकत्वं च । मानः पूज्यत्वम् । अनहङ्कृतिस् तथापि गर्व-रहितत्वम् । च-काराद् ब्रह्मण्यत्वम् । सर्व-सिद्धि-निषेवितत्वम् । सच्-चिद्-आनन्द-घन-विग्रहत्वादयो ज्ञेयाः । महत्त्वम् इच्छद्भिः प्रार्थ्या इति महा-गुणा इति च । वरीयस्त्वम् अपि गुणान्तरम् । एतेन तेषां गुणानां अन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव पूर्णत्वम् अविनश्वरत्वं चोक्तम् । अतएव श्री-सूत-वाक्यम् - नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ [BhP 1.11.26] इति । तथा नित्या इति न वियन्तीति सदा स्वरूप-गुणान्तरम् । अन्ये च जीवालभ्या यथा तत्राविर्भाव-मात्रत्वेऽपि सत्य-सङ्कल्पत्वम् । वशीकृताचिन्त्यमायत्वम् । आविर्भाव-विशेषत्वेऽप्य् अखण्ड-सत्त्व-गुणस्य केवल-स्वयम्-अवलम्बनत्वम् । जगत्-पालकत्वम् । यथा तथा हतारि-स्वर्ग- दातृत्वम् । आत्माराम-गणाकर्षित्वम् । ब्रह्म-रुद्रादि-सेवितत्वम् । परमाचिन्त्य-शक्तित्वम् । आनन्त्येन नित्य-नूतन-सौन्दर्याद्य्- आविर्भावत्वम् । पुरुषावतारत्वेऽपि माया-नियन्तृत्वम् । जगत्-सृष्ट्य्-आदि- कर्तृत्वम् । गुणावतारादि-बीजत्वम् । अनन्त-ब्रह्माण्डाश्रय-रोम- विवरत्वम् । वासुदेवत्व-नारायणत्वादि-लक्षण-भगवत्त्वाविर्भावेऽपि स्वरूप-भूत-परमाचिन्त्याखिल-महा-शक्तिमत्त्वम् । स्वयं भगवल्- लक्ष्ण-कृष्णत्वे तु हतारि-मुक्ति-भक्ति-दायकत्वम् । स्वस्यापि विस्मापक- रूपादि-माधुर्यवत्त्वम् । अनिन्द्रियाचेतन-पर्यन्ताशेष-सुख-दातृ-स्व- सान्निध्यत्वम् इत्य् आदयः । ॥ 1.16 ॥ ॥ श्री-पृथिवी धर्मम् ॥ 116 ॥ [117] तद् एतद् दिङ्-मात्र-दर्शनम् । यत आह -- गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरे ऽस्य [BhP 10.14.7] इत्य् आदि । स्पष्टम् । ॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम् ॥ 117 ॥ [118] ते च तस्य गुणाः केचिन् मिथो विरुद्धा अपि अचिन्त्य-शक्तित्वेनैकाश्रयाः । श्रुतेस् तु शब्द-मूलत्वात् [Vs 2.1.27] इति न्यायेन । मल्लानाम् अशनिः [BhP 10.43.17] इत्य् आदि-दर्शनात् । शिशोर् अनोऽल्पक-प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तते [BhP 10.7.7] इत्य्-आदेश् च । तत्र केवल-कौमल्य-गुणाविष्कारे सति क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्षितः [BhP 10.15.16] इत्य् आदिकम् अपि यथार्थम् एव । एवम् एव श्रीदाम-विप्रानीत-कदन्न-भोजन-निवारणे लक्ष्म्या अपि प्रवृत्तिः । यथैव तच्-चरितेन व्यक्तम् - बाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् [BhP 10.60.7] इत्य् आदौ । ataeva iti (page 75) मुष्टिम् [BhP 10.81.10] इत्य् आदौ सा तत्-परा इत्य् उक्तम् । अत्र च एतेनैव मद्-अंश-लेश-रूपाया विभूतेर् अनुग्रह-भाजन-मयं जात इति कदन्न-भोजनेनालम् इति भावः । विरुद्धार्थ-सद्-भावेऽपि न तु दोषास् तत्र सम्भाव्याः अयम् आत्मापहत- पाप्मा [ChàU 8.15] इति श्रुतेः । यथा चोक्तं कौर्मे - ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधियते । तथापि दोषाः परमे नैवाहार्याः समन्ततः ॥ इति । ततस् तद्-गुणानाम् अन्यदीयानाम् इव दोष-मिश्रत्वं निषेधति - ततस् ततो नूपुर-वल्गु शिञ्जितैर् विसर्पती हेम-लतेव सा बभौ । विलोकयन्ती निरवद्यम् आत्मनः पदं ध्रुवं चाव्यभिचारि-सद्-गुणम् । गन्धर्व-सिद्धासुर-यक्ष-चारण- त्रैपिष्टपेयादिषु नान्वविन्दत ॥ [BhP 8.8.19-20] सा लक्ष्मीः । पदम् आश्रयं ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तश् च गुणा यस्मिन् । [119] तद् एव व्यनक्ति त्रिभिः - नूनं तपो यस्य न मन्यु-निर्जयो ज्ञानं क्वचित् तच् च न सङ्ग-वर्जितम् । कश्चिन् महांस् तस्य न काम-निर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ धर्मः क्वचित् तत्र न भूत-सौहृदं त्यागः क्वचित् तत्र न मुक्ति-कारणम् । वीर्यं न पुंसो ऽस्त्य् अज-वेग-निष्कृतं न हि द्वितीयो गुण-सङ्ग-वर्जितः ॥ क्वचिच् चिरायुर् न हि शील-मङ्गलं क्वचित् तद् अप्य् अस्ति न वेद्यम् आयुषः । यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ [BhP 8.8.21-23] अत्र तप-आदिभिर् अपि न साम्यं विवक्षितम् । असाम्य-प्रसिद्धेः । यथोक्तं इमे च [BhP 1.16.30] इत्य् आदौ प्रार्थ्या mahattvam icchadbhir iti | [Vç. additional reading: kintv अन्यदीय-तप-आदि-लेशानां सताम् अपि दोषान्तरोपरक्तत्वम् इत्य् एवम् अत्यन्तासाम्यम् एव विवक्षितम् । Vç. end] yasya दुर्वास-आदेः । क्वचिद् गुरु-शुक्रादौ । कश्चिद् ब्रह्म-सोमादिः । यः परतो व्यपाश्रयः परापेक्ष इन्द्रादिः । स किम् ईश्वरः । क्वचित् परशुरामादि-तुल्ये तदानीन्तने न भूत-सौहृदम् । शिविराज-तुल्ये न मुक्ति-कारणं त्यागः । पुंसः कार्तवीर्यादि-तुल्यस्य वीर्यम् अस्ति, किन्त्व् अज- वेग-निष्कृतं काल-वेग-परिहृतं न भवति । यतस् तेषां तत्-तद्-गुणत्वम् अपि माया-गुण-कृतम् एव न तु तद्-अतीत-तत्-तद्-गुणत्वम् इति परामृशति । न हीति । हि यस्मात् द्वितीयः श्री-मुकुन्दाद् अन्यः । अनेन सनकादय आत्मारामा अपि परिहृताः । तेषां शम-दमादि-गुणानां मायिकत्वात् । तथा शिवोऽपि परिहृत शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [BhP 10.88.3] इति । हरिर् हि निर्गुणः साक्षात् [BhP 10.88.5] इत्य् आद्य्-उक्तेः । अथ प्रकारान्तरेण शिवं परिहर्तुम् उपक्रमते । क्वचिन् मार्कण्डेयादौ चिरायुश् चिर-जीविता । शील-मङ्गल-शब्देनात्र भोग उच्यते । इन्द्रिय-दमन- शीलत्वाद् इति टीकायां हेतु-विन्यासात् । अभोगिनो ह्य् अमङ्ग-स्वभावत्वेन लोके नामाग्रहण-दर्शनाच् च । यद् वा क्वचिन्-मय-दानवादौ चिर-जीवितास्ति । शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्य् अर्थः । असुर-स्वभावत्वाद् एव । बलि-प्रभृतिषु शील-मङ्गलम् अप्य् अस्ति, किन्त्व् आयुषो वेद्यं वेदनं नास्ति (page 76) मरणानिश्चयात् । यत्र शिवे मङ्गलः स्वभावो नित्यत्वाच् चायुषो वैद्यत्वं चेत्य् उभयम् अप्य् अस्ति । सोऽप्य् अमङ्गलः बहिः श्मशान-वासाद्य्- अमङ्गल-चेष्टितः । श्री-मुकुन्दं लक्ष्यीकृत्याह कश् च कोऽपि तत्-तद्- गुणातिक्रम्यानन्त-गुणत्वात् तत्-तद्-दोष-हीनत्वाच् च सुमङ्गलः अतिशयेन सर्वेषां मङ्गल-निधान-रूपः । स तु मां स्वरूपेण परमानन्द-रूपां शक्त्या च सर्व-सम्पत्ति-दायिनीम् अपि न हि काङ्क्षति । स एव स्वरूप-गुण- सम्पत्तिभिः पूर्ण इत्य् अर्थः । अथ च प्रेम-वशोऽसौ प्रेमवतीं मां कथं नाकाङ्क्षेद् इत्य् अभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि निश्चितं मां काङ्क्षतीत्य् अपि भावितम् ॥ [120] इदम् अत्र तत्त्वम् । परमानन्द-रूपे तस्मिन् गुणादि-सम्पल्-लक्षणानन्त- शक्ति-वृत्तिका स्वरूप-शक्तिर् द्विधा विराजते । तद्-अन्तरेऽनभिव्यक्त-निज- मूर्तित्वेन तद्-बहिर् अप्य् अभिव्यक्त-लक्ष्म्य्-आख्य-मूर्तित्वेन । इयं च मूर्तिर् मती सती सर्व-गुण-सम्पद्-अधिष्ठात्री भवति । ततः स्वस्मिन् परमानन्दत्वस्य सर्व-गुण-सम्पत्तेश् च स्वरूप-सिद्ध-परम- पूर्णत्वाद् उभयथापि न तां पृथग्-भूय स्थितां मूर्तिमतीम् अपेक्षते । यथा खल्व् अन्यः । किन्तु भक्त-वश्यता-स्वभावेन तां प्रेमवतीम् अपेक्षत एवेति प्रकरणं निगमयति - एवं विमृश्याव्यभिचारि-सद्-गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्व-गुणैर् अपेक्षितं रमा मुकुन्दं निरपेक्षम् ईप्सितम् ॥ [BhP 8.8.24] मुकुन्दः वरं वव्र इत्य् अन्वयः । तं विशिनष्टि । अव्यभिचारिभिः सद्भिर् निर्दोषैश् च गुणैर् वरं सर्वोत्तमम् । निजैकाश्रयतया अन्य- निरपेक्षत्वेनैव च गुणाश्रयं स्वरूप-सिद्ध-तत्-तद्-गुणम् इत्य् अर्थः । अतएव तेषां गुणानां प्रकृति-सम्बन्धित्वम् अपि खण्डितम् । स्वतः परमानन्द-घन-रूपत्वात् सर्व-गुणैर् अपेक्षितं स्वयं निरपेक्षम् । अतएव निजाभीप्सितम् इति । ॥ 8.8 ॥ श्री-शुकः ॥ 118-120 ॥ [121] अथ पूर्वोक्त-गुण-विरोधित्वाद् दोष-मात्रं तस्मिन् नास्त्य् एव । तत्र सामान्यैश्वर्ये दया-विपरीतं परम-समर्थस्य तस्याभक्त-नरकादि- संसार-दुःखानुद्धारित्वं प्राकृत-दुःखास्पृष्ट-चित्तत्वेन परमात्म- सन्दर्भादौ परिहृतम् अस्ति । पाण्डवादिवत् क्वचित् प्राकृत-दुःखाभावात् तद्-वियोगाद् वा उत्थिते भक्ति-रस-सञ्चारि-लक्षण-भक्त-दैन्येऽपि कदाचित् तत्-प्रसाद-दर्शनाभावश् च, तेन पुष्टेन सञ्चारिणा भक्ति-रस- पोषणार्थ एव -- भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [BhP 1.8.20] इति तस्यैव मुख्य-प्रयोजनत्वात् । ब्रह्मन् यम् अनुगृह्णामि तद्-विशो विधुनोम्य् अहम् [BhP 8.22.24] इति । सुदुस्तरान् नः स्वान् पाहि [BhP 10.17.24] इत्य् आदौ । न शकुन्मस् त्वच्-चरणं सन्त्य् उक्तम् इति । विपदः सन्तु ताः शश्वत् [BhP 1.8.25] इति । नाहं तु सख्यो भजतोऽपि [BhP 10.32.20] इति च दैन्येन तत्-पोषण-श्रवणात् । एतम् एव श्रीमद्-व्रज-बालानां ब्रह्म- द्वारा मोहनम् अपि व्याख्येयम् । तस्मिन् बहिर् मोहेऽपि तेषां मनसि भोजन-मण्डलावस्थितम् आत्मानम् अनुसन्दधानानां वत्सान्वेषणार्थागत-श्री-कृष्ण-प्रत्यागमन-भावना सातत्येन प्रेम- रस-पोषणात् । यथोक्तम् - ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [BhP 10.14.45] इति । यज्ञ-पत्नीनाम् अस्वीकारस् तासां ब्राह्मणीत्वात् तादृश-लीलायां सर्वेषाम् (page 77) अनभिरूचेः भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [BhP 10.33.36] इति न्यायात् । नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे । यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥ [BhP 3.12.30] तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो इत्य् अत्र तेजीयसाम् अपि तद्- अनुचिन्तता श्रूयते इति । एवम् एवाह - न प्रीतये ऽनुरागाय ह्य् अन्गसन्गो नृणाम् इह । तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्य्स्यथ ॥ [BhP 10.23.32] इह ब्राह्मण-जन्मनि भवतीनाम् अङ्ग-सङ्गः साक्षान् मत्-परिचर्या- रूपोऽर्थो नृणाम् एतच्-चरित-द्रष्टृ-श्रोतॄणां प्रीतये रुचि-मात्राय न भविष्यति, किम् उत नानुरागायेति । तत् तस्माद् अचिराद् अनन्तर-जन्मनि इति । ॥ 10.23 ॥ श्री-भगवान् यज्ञपत्नीः ॥ 121 ॥ [122] अनेन क्वचित् भक्त-सुहृत्त्व-वैपरीत्याभासोऽपि व्याख्यातः । किं च भक्ता द्वि-विधाः दूरस्थाः परिकराश् च । तत्र दूरस्थ-भक्तार्थं क्वचिद् भक्त-सुहृत्त्व-लक्षणेन परम-प्रबलेन गुणेन ब्रह्मण्यत्वाद्य्- आवरणम् अपि प्रायो दृश्यते श्रीमद्-अम्बरीष-चरितादौ । पर्करार्थं तु न दृश्यते श्री-जय-विजय-शापादौ । स्कान्द-द्वारका-माहात्म्य-गत- दुर्वाससो दुर्वृत्त-विशेषे च उभयम् अपि तत्र तत्र सुहृत्त्वस्यैव चिह्नम् । तथैव हि पूर्वत्रात्मीयत्वम् उत्तरत्र चात्मैकत्वं प्रसिध्यति । तथोक्तं अहं भक्त-पराधीनः [BhP 9.4.63] इत्य् आदिना । तद् धि ह्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृता [BhP 3.16.4] इत्य् आदिना च । तद् एवं भक्त-महत्त्व-मात्रस्य तादृशत्वे स्थिते प्रेमार्द्रत्वं तद्- वश्यत्वं च सुतराम् एव सर्वाच्छादकम् । तच् च प्रेम्णः स्वरूप-निरूपणे दर्शितम् । अतएव सर्वोद्दीपन-गुण-मुख्यत्वेन तत्र तत्र स-चमत्कारम् अनुस्मृतम् । तत्रोद्भास्वराख्येनानुभावेन व्यञ्जितं तस्य प्रेमार्द्रत्वं, यथा -- भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥ प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः । पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ [BhP 4.20.19-20] स आदिराजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रु-लोचनः इत्य् आदि । स्पष्टम् । ॥ 4.20 ॥ श्री-शुकः ॥ 122 ॥ [123] अथ सात्त्विकेनापि व्यञ्जितं यथा । तत्र भक्त्य्-आर्द्रत्वम् आह - यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः । कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् ॥ तद् वै बिन्दुसरो नाम [BhP 3.21.38-39] इत्य् आदि । भगवतः श्री-शुबलाख्यस्य । प्रपन्ने भक्ते श्री-कर्दमाख्ये ॥ ॥ 3.12 ॥ श्री-मैत्रेयः ॥123॥ [124] वात्सल्यार्द्रत्वम् आह- कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥ [BhP 10.82.33] पितरौ कुरुक्षेत्र-मिलितौ श्री-यशोदानन्दाख्यौ माता-पितरौ । ॥ 10.82 ॥ श्री-शुकः ॥ 124 ॥ (page 78) [125] मैत्र्यार्द्रत्वम् आह- तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥ सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः । प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ [BhP 10.80.18-19] तं श्रीदाम-विप्रम् ॥ ॥ 10.80 ॥ श्री-शुकः ॥ 125 ॥ [126] कान्ताभावार्द्रत्वम् आह- तासाम् अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [BhP 10.33.21] तासां श्री-गोपीनाम् । प्रेम्णा करुणः साश्रु-णेत्र इत्य् अर्थः । सात्त्विकान्तरं चोक्तं वैष्णवे - गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ । पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ [ViP 5.13.55] || 10.33 || श्री-शुकः ॥ 126 ॥ [127] अथ प्रेम-वश्यत्वं, यथा तत्र श्री-भक्ति-वश्यत्वम् आह गद्येन-- यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयः [BhP 5.24.27] इति । यस्य श्री-बलेः । ॥ 5.24 ॥ श्री-शुकः ॥ 127 ॥ [128] वात्सल्य-वश्यत्वम् आह- गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥ [BhP 10.11.7] इत्य् आदि । स्पष्टम् । ॥ 10.11 ॥ श्री-शुकः ॥ 128 ॥ [129] मैत्री-वश्यत्वम् आह- सारथ्य-पारषद-सेवन-सख्य-दौत्य- वीरासनानुगमन-स्तवन-प्रणामान् । स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर् भक्तिं करोति नृ-पतिश् चरणारविन्दे ॥ [BhP 1.16.18] स्निग्धेषु पाण्डुषु विष्णोर् यानि सारथ्यादीनि कर्माणि तानि शृण्वंस् तथा विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन् नृपतिः परीक्षिद् विष्णोश् चरणारविन्दे भक्तिं करोति । पारषदं पार्षदत्वं सभा-पतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् । ॥ 1.16 ॥ श्री-सूतः ॥ 129 ॥ [130] कान्त-भाव-वश्यत्वम् आह- न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । याम् आभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ [BhP 10.32.22] निरवद्या परम-शुद्ध-भाव-विशेष-मात्रेण प्रवृत्तत्वात् परम-शुद्धा संयुक्-संयोगे यासां तासां वः स्व-साधु-कृत्यं तद्-अनुरूप-मदीय- परम-सुखद-सेवां न पारये । न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य् अर्थः । केनापि न पारये । विगतो बुधो गणना-विज्ञो यस्मात् तेन स्वभाव- नित्येनाप्य् आयुषेत्य् अर्थः । तासाम् अनुरागस्य साधिष्ठत्वं लोक- धर्मातिक्रान्तत्वाद् आह या इति । तस्माद् वः साधुना सौशील्येनैव तत् प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनां ऋणी एवेति भावः । ॥ 10.32 ॥ श्री-शुकः ॥ 130 ॥ [131] तद् एवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्-आदिकस्य तस्मिन् परम-साधु- गणे च परम-हृद्य-सुखदत्वात् तद्-धेतुकं कादाचित्कं सत्यादि- वैपरीत्यम् अपि परम-गुण-शिरोमणि-शोभां भजते । तत्र सत्य-विरोध्य् अपि गुणो यथा- स्व-निगमम् अपहाय मत्-प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ॥ [BhP 1.9.37] स्पष्टम् । ॥ 1.9 ॥ श्री-भीष्मः ॥ 131 ॥ (page 79) [132] शौच-विरोधी यथा -- अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः [BhP 10.43.15] इत्य् आदि । स्पष्टम् ॥ ॥ 10.43 ॥ श्री-शुकः ॥ 132 ॥ [133] क्षान्ति-विरोधी च, यथा यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम् अनु इत्य्-आदि-महाभारत-स्थ-श्री-भगवद्-वाक्यात् । यथा धनं हरत गोपानाम् [BhP 10.44.32] इत्य् आद्य्-अनन्तरम् एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः [BhP 10.44.34] | स्पष्टम् । ॥ 10.44 ॥ श्री-शुकः ॥ 133 ॥ [134] सन्तोष-विरोधी च अपि मे पूर्ण-कामस्य इत्य् आदेः भक्ति-सुधोदय-स्थ- भगवद्-वाक्यात् [14.28] | यथा- तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य [BhP 10.9.5] इत्य् आदि । एवं जघास हैयङ्गवम् अन्तरं गतः [BhP 10.96] इत्य् आदौ रहोऽपि तत्-तल्- लीलावेशः । ॥ 10.9 ॥ श्री-शुकः ॥ 134 ॥ [135] एवं बालि-प्रभृतावार्जवादि-गुण-विरोधी च सुग्रीव-हनुमद्-आदि- पक्षपात-मयो ज्ञेयः । सर्व-शुभङ्करत्वं च क्रोधोऽपि देवस्य वरेण तुल्यः इति न्यायेन सिद्धम् । अथ शम-विरोधी कामश् च तस्य प्रेष्ठ-जन-विशेष-रूपासु तासु प्रेम- विशेष-रूप एव । तथा हि - स एष नर-लोके ऽस्मिन्न् अवतीर्णः स्व-मायया । रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा ॥ [BhP 1.11.36] स्वेषु निज-जनेषु या माया कृपा तत्-सुख-चिकीर्षा-मय-प्रेमा तया लोकेऽवतीर्ण इति तस्या एव सर्वावतार-प्रयोजन-निमित्तत्वात् स्त्री-रत्न- कूटस्थोऽपि तादृश-रमण-वश-कारि-प्रेम-विशेष-रूपया तयैव रेमे, न तु प्रसिद्ध-कामेनेत्य् अर्थः । अत्र रत्न-पदेन तासाम् अपि तद्-योग्यत्वं बोधयित्वा तादृश-प्रेम-विशेष-मयत्वं बोधितम् । एवं भाव- वैलक्षण्येऽपि क्रियया साम्यम् इत्य् आह प्राकृतो यथा इति । अत्र श्री- भगवतोऽप्य् अप्राकृतत्वं दर्शयित्वा तद्वत् काम-विषयत्वं निराकृतम् । [136] अथ पुनर् अपि तादृश-प्रेमवतीषु तास्व् अपि प्राकृत-कामाधिकारो नास्तीति दर्शनेन तस्यापि कामुक-वैलक्षण्येन तद् एव स्थापयति -- उद्दाम-भाव-पिशुनामल-वल्गु-हास- व्रीडावलोक-निहतो मदनो ऽपि यासाम् सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता; यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥ [BhP 1.11.37] मदनः प्राकृतः कामः । उद्भट-भाव-सूचक-निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां निहतस् तन्-महिम-दर्शनेन स्वयम् एवोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत । अतएव संमुह्य चापम् अजहात् भ्रू- पल्लवं धनुर् अपाङ्ग-तरङ्गितानि बाणा इत्य्-आदिवत् । तत्र निजास्त्र-प्रयोगं न कुरुत एवेत्य् अर्थः । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट- प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताः स्व-वृन्द एव याः स्वतोऽप्य् उत्कृष्ट-प्रेमवत्यस् तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन कपटांश-प्रयुक्तः सद्भिः कपटादिभिर् यस्येन्द्रियं विमथितुं (page 80) tadvad विशेषेण मथितुं न शेकुः किन्तु स्व-प्रेमानुरूपम् एव शेकुर् इति । तस्मात् प्रेम-मात्रोत्थायित्-विकारत्वात् तस्य कामुक-वैलक्षण्यम् इति भावः । [137] तस्माद् एतत् तत्त्वम् अविज्ञायैव -- तम् अयं मन्यते लोको ह्य् असङ्गम् अपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः ॥ [BhP 1.11.38] अयं साधारणो लोकः असक्तम् अपि प्राकृत-गुणेष्व् अनासक्तम् अपि । यतः आत्मौपम्येन मनुजं व्यापृण्वानं कामादि-व्यापार-युक्तं मन्यते । यथा आत्मनः प्राकृत-मनुष्यत्वादि तथैव मन्यत इत्य् अर्थः । अतएवाबुधः एवासौ लोक इति । [138] प्राकृत-गुणेष्व् असक्तत्वे हेतुः - एतद् ईशनम् ईशस्य प्रकृति-स्थो ऽपि तद्-गुणैः । न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ [BhP 1.11.39] अवतारादौ प्रकृति-गुण-मये प्रपञ्चे तिष्ठन्न् अपि सदैव तद्-गुणैर् न युज्यते इति यद् एतद् ईशस्येशनम् ऐश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः, यथेति । एवम् एवोक्तं श्रीमद्-उद्धवेन तृतीये -- भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः । कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ [BhP 3.3.19] [139] ननु तादृशम् ऐश्वर्यं तस्य ताः किं जानन्ति । यदि जानन्ति तदा रहो-लीलायां त्रुट्यत्य् एव तादृश-प्रेमेत्य् आशङ्क्याह - तं मेनिरे ऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाण-विदो भर्तुर् ईश्वरं मतयो यथा ॥ [BhP 1.11.40] ईश्वरम् अपि तं रह एकान्त-लीलायां मौढ्यात् तादृश-प्रेम-मोहाद् भर्तुर् अप्रमाण-विदस् tàdç÷ai÷varyaa-ज्ञान-रहिताः स्त्रैणम् आत्म-वश्यम् अनुव्रतम् अनुसृतं च मेनिरे । तच् च नायुक्तम् इत्य् आह, यथा तासां मतयः प्रेम-वासनास् तथैव स इति ये यथा माम् [Gãtà 4.11] इत्य् आदेः । स्वेच्छामयस्य [BhP 10.14.2] इत्य् आदेश् च प्रामाण्याद् इति भावः । ॥ 1.11 ॥ श्री-सूतः ॥ 135-139 ॥ [140] तथा चान्यत्र - गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः ॥ [BhP 10.61.2] आत्मानं प्रत्येकम् एव प्रेष्ठं सर्वतः प्रियतमम् अमंस्तेत्य् अर्थः । अतएवातत्त्व-विदः । ऊर्ध्वोर्ध्व-प्रेयसी-सद्-भावात् । [141] नन्व् आत्मारामस्य कथं पत्नीषु प्रेम, उच्यते । तासु रमणत्वेनैव लोकवन् न तस्य प्रेम, किन्तु शुद्ध-प्रेम-सम्बन्धेनैव । तथा हि - चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः । सम्मोहिता भगवतो न मनो विजेतुं स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ [BhP 10.61.3] अत्र स-प्रेमेति तासु श्री-कृष्ण-प्रेम दर्शितम् । अतएव वनिता-शब्द- प्रयोगः । वनिता-जनितात्यर्थानुरागायां च योषिति इति नानार्थ-वर्गात् । तेन तस्मिन् तासां ca (page 81) prema दर्शितम् । अतस् तत्-प्रेम-मात्र-विजितं यद् भगवतो मनस् तत् तु स्वैः केवल-स्त्री-जातीयैर् विभ्रमैर् विजेतुं न शेकुर् इत्य् अर्थः । [142] स्त्री-जातीय-विभ्रमानुवाद-पूर्वकं पूर्वार्थम् एव विशदयति --- स्मायावलोक-लव-दर्शित-भाव-हारि- भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः । पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् यस्येन्द्रियं विमथितुं करणैर् न शेकुः ॥ [BhP 10.61.4] स्वयम् एवानङ्ग-बाण-रूपैः करणैर् भाव-हावादिभिर् न शेकुः । तानि विशिनष्टि स्मायेति । स्मायः स्मितम् । भावोऽभिप्रायः । तादृश-भ्रू- मण्डलैः प्रहिता विक्षिप्ताश् च ते सौरत-मन्त्रैः सुरत-रूपार्थ-साधक- मन्त्रैः शौण्डाः प्रगल्भाश् च ते तादृशैः ॥ ॥ 10.61 ॥ श्री-शुकः ॥ 141-142 ॥ [143] अथ श्री-रघुनाथ-चरिते स्त्री-सङ्गिनां गतिम् इति प्रथयंश् चचार [BhP 9.10.11] इत्य् आदिक-वाक्येष्व् अन्तस् तत्-प्रेम-वश एव स्त्री-सङ्गिनां कामिनां गतिं प्रथयन् क्रिया-साम्येन बहिर् विख्यापयन् इत्य् एवाभिप्रायः । उक्तं च तद्-अध्यायान्ते- प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भाव-ज्ञा भर्तुः सीताहरन् मनः ॥ [BhP 9.10.56] इति । तद्-अनन्तराध्यायेऽपि--- तच् छ्रुत्वा भगवान् रामो रुन्धन्न् अपि धिया शुचः । स्मरंस् तस्या गुणांस् तांस् तान् नाशक्नोद् रोद्धुम् ईश्वरः ॥ [BhP 9.11.16] इत्य् अनेनान्तस्-तत्-प्रेम-वशतां भक्ति-विशेष-सौख्याय व्यज्य बहिः कामुक-क्रिया-साम्य-दर्शनया साधारण-जन-वैराग्य-जननायोक्तम्- स्त्री-पुं-प्रसङ्ग एतादृक् सर्वत्र त्रासम्-आवहः । [BhP 9.11.17] इत्य् आदि । युक्तं चोभय-विधत्वं भगवच्-चरितस्य चतुरस्र-हितत्वात् । तस्मात् तत्- कामस्य प्रेयसी-विषयक-प्रीति-विशेष-मात्र-शरीरत्वम् । अतो न दोषश् च । तन्-मात्र-शरीरत्वेनैवं विशिष्योक्तम् - रेमे रमाभिर् निज-काम-सम्प्लुतः [BhP 10.59.43] इति स सत्य-कामोऽनुरताबला-गणः [BhP 10.33.25] इति । अथ साम्यम् अपि भक्ताद् अन्यत्रैव । समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [Gãtà 9.29] इत्य् आदेः । अथ भक्त-प्रेम-विशेष-मय-नर-लीलावेश-मये क्वचित् तत्-प्रकाश-विशेषे कदाचित् सर्वज्ञत्वादि-विरोधि-मोहादिकोऽपि दृश्यते । सोऽपि गुण एव । तादृश- मोहादिकस्य तल्-लीला-माधुर्य-वाहित्वेन विदुषाम् अपि प्रीति-सुखदत्वात् न तु दोषः । स्वेच्छयाङ्गीकृतत्वात् । अतएवाह -- रक्षो विदित्वाखिल-भूत-हृत्-स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥ [BhP 10.12.25] तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः स-वत्साः ॥ [BhP 10.12.26] इति । तथा ततो वत्सान् अदृष्ट्वैत्य [BhP 10.13.16] इत्य् आदि । ॥ 10.12 ॥ श्री-शुकः ॥ 143 ॥ [144] यदा च तस्य स्वेच्छा न भवति प्रतिकुलैर् मोहादिना योजयितुम् इष्यते च सः । तदा सर्वथा तेन न युज्यते एव । यथा शाल्व-मायया तस्य मोहाभावं स्थापयन्न् आह-एवं वदन्ति राजर्षे ऋषयः केचनान्विताः [BhP 10.77.30] इत्य् आदौ । क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः । क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः ॥ [BhP 10.77.33] इत्य् आदि । पूर्वोक्त-रीत्यैवोक्तं ये त्व् अज्ञ-सम्भवाः परमायादि-पारवश्य-मात्र- कृताः शोकादयस् ते क्वेति । ॥ 10.77 ॥ श्री-शुकः ॥ 144 ॥ (page 82) [145] bhakta-prema-पारावश्य-सम्बन्धेन तु शोकादयोऽपि वर्णिता एव - श्रुत्वा तां भगवान् रामः [BhP 9.11.16] इत्य् आदौ श्री-राम-चरिते । सख्युः प्रियस्य विप्रर्षेः [BhP 10.80.19] इत्य् आदौ श्री-दामादि-विप्र-चरिते । तथाह- गोप्य् आददे त्वयि कृतागसि दाम तावद् या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् । वक्त्रं निनीय भय-भावनया स्थितस्य सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [BhP 1.8.31] तत्र भीर् अपि यद् बिभेति इत्य् उक्त्या तस्य ऐश्वर्य-ज्ञानं व्यक्तम् । ततो यदि सा भीः सत्या न भवति तदा तस्या मोहोऽपि न सम्भवेद् इति गम्यते । स्फुटम् एव चान्तर्भयम् उक्तं भय-भावनया स्थितस्येति । ॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ 145 ॥ [146] अथ स्वान्तन्त्र्यं भक्त-सम्बन्धं विनैव अहं भक्त-पराधीनः [BhP 9.4.63] इत्य् आदेः । अथ गोचारणादाव् अपि सुखित्व-गुणानुकूल्यम् एव मन्तव्यम् । तद्-व्याजेन नाना-क्रीडा-सुखम् एव ह्य् उपचीयते । यथाह- व्रज-विक्रीडतोर् एवं गोपाल-च्छद्म-मायया । ग्रीष्मो नामर्तुर् अभ्वन् नातिप्रेयान् शरीरिणाम् ॥ स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ॥ [BhP 10.18.2-3] क्रिया-कृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोर् इति । छद्म व्याजः । माया वञ्चनम् । गोपाल-व्याजेन यद् वञ्चनं तेन विक्रीडतोः । प्रातस् तद्- व्याजेन नाना-जनान् वञ्चयित्वा व्रजाद् वनं गत्वा स्वच्छन्दं निजाभीष्टाः क्रीडाः कुर्वतोर् इत्य् अर्थः । सायं व्रजावासागमने चान्या इति । काल-कृतस्य दुःखस्य निषेधः । स चेति । अनेन देश-कृतस्य च इति ज्ञेयः । ॥ 10.18 ॥ श्री-शुकः इति ॥ 146 ॥ [147] अथ पूर्ववत् स्थैर्य-विरोधी बाल्यादि-चाञ्चल्यम् अपि गुणत्वेनैव स्फुटं दृश्यते । यथा वत्सान् मुञ्चन् क्वचिद् असमये [BhP 10.8.29] इत्य् आदि । अथ रक्त-लोकत्वं च यथाह- स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥ इमं लोकम् अमुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः ॥ [BhP 3.3.20-21] रजन्या दत्तावसरः स्त्रीणां क्षणं उत्सव-रूपं सौहृदं यस्य ॥ ॥ 3.3 ॥ श्रीमान् उद्धवः ॥ 147 ॥ [148] अत्र एवं लीला-नर-वपुः [BhP 10.23.33] इत्य्-आदिकम् अपि उदाहार्यम् । एवम् अपि यद् असुराणाम् अपरक्तत्वम् । तत्र कारणम् आह- पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् । अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ [BhP 4.3.21] स्पष्टम् । ॥ 4.3 ॥ श्री-शिवः ॥ 148 ॥ [149] यद्यप्य् एषां गुणानां सर्वेषाम् अपि भगवति नित्यत्वम् एव तथापि तत्-तल्- लीला-सिद्ध्य्-अर्थं तेषां क्वचित् कस्यचित् प्रकाशः कस्यचिद् अप्रकाशश् च भवति । अतएवाह- अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः ॥ [BhP 1.11.19] निर्गुणस्य मध्य-पद-लोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत- गुणातीत-nitya- (page 83) गुणस्य नानुरूपाः नित्य-तत्-परिपूर्णत्वेन लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकार-द्वारा तत्-तद्-गुण- विशेष-प्रवर्तक-निवर्तकस्य अनुरूपाश् च । तद्-अङ्गीकारे हेतुः सत्या इति । तद् एवं प्रकाशनाप्रकाशन-हेतोर् एव श्री-भगवतश् चन्द्र-पर- परार्धोज्ज्वलतादिके सत्य् अपि तल्-लीला-माधुर्य-विस्तारकस् तमिस्रादि- व्यवहारः सिध्यति । ॥ 1.10 ॥ श्री-सूतः ॥ 149 ॥ [150] अतएवावसर-विशेषं प्राप्य तत्-तद्-गुण-समुदाय-विशेषाविर्भावाद् एक एवासौ तत्र तत्र पृथक् पृथग् इव धीरोदात्तादि-व्यवहार-चतुष्टयम् अपि प्रकाशयति । तत्र धीरोदात्तो यथा - गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ [BRS 2.1.226] इति । एते च गुणा गोवर्धनोद्धारणादि-शक्र-सम्भाषान्त-लीलायां व्यक्ताः सन्ति । अथ धीर-ललितः - विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [BRS 2.1.230] एते च श्रीमद्-व्रज-देवी-सहित-लीलायां सुष्ठु व्यक्ताः । अथ धीर-शान्तः - शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [BRS 2.1.233] एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्-पालन-लीलायाम् उज्जृम्भते । अथ धीरोद्धतः - मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [BRS 2.1.236] एते च तादृशान् असुरान् प्राप्य क्वचिद् उदयन्ते । अतएव दुष्ट-दण्डन- हेतुत्वाद् एषां गुणत्वं च । तद् एवम् उद्दीपनेषु गुणा व्याख्याताः । अथ तेषु जातिर् द्विविधाः । तस्य तत्-सम्बन्ध-सम्बन्धिनां चेति । तत्र तस्य जातिर् गोपत्व-क्षत्रियत्वादिका । श्यामत्व-किशोरत्वादिकम् अन्यत्र तद्-उपमा- बुद्धि-जनकत्वं च । तत्-सम्बन्धिनां जातिस् तु गोत्वादिका ज्ञेया । अथोद्दीपनेषु क्रिया लीला एव । ताश् च द्विविधाः । तत्र तत्-सान्निध्येन मायया दर्शिताः । सृष्ट्य्-आदयो मायिक्यः । तदीय-श्री-विग्रह-चेष्टास् तु स्मित-विलास-खेलानृत्य-युद्धादयः स्वरूप-शक्तिमय्यः । श्री-विग्रहस्य स्वरूपानन्दैक-रूपत्वात् । रमयात्म-शक्त्या यद् यत् करिष्यति [BhP 3.9.23] इति तृतीय-स्थ-ब्रह्म-स्तवाच् च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं तद्-इच्छा-कौतुकं लोकवत् तु लीला-कैवल्यम् [Vs 2.1.33] इति न्यायेन । यथाह- एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः । विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः ॥ [BhP 8.6.17] एक एवेश्वरः समर्थोऽपीति टीका च । अतएव तत्-तज्-जाति-लीलाभिनिवेशः श्रूयते, यथा विष्णु-धर्मोत्तरे- यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् । तद्-योनि-सदृशं वत्स तदा लोके विचेष्टते ॥ संहर्तुं जगदीशानः समर्थोऽपि तदा नृप । तद्-योनि-सदृशोपायैर् वध्यान् हिंसति यादव ॥ इत्य् आदि । ॥ 8.6 ॥ श्री-शुकः ॥ 150 ॥ [151] तत्र श्री-विग्रह-चेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्य-मय्यश् चेति । तत्र निज-जन-प्रेममयत्वान् माधुर्य-मय्य एव रमणाधिक्ये हेतवः । यथैव परम-विस्मय-हर्षाभ्याम् आह- (page 84) एवं निगूढात्म-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् । रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः ॥ [BhP 10.15.19] श्री-नारायणादि-रूपेषु स्वाविर्भावेषु रमा-लालित-पाद-पल्लवोऽपि स्वेषु अलौकिकेष्व् अपि व्रज-वासिषु निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् [BhP 10.18.27] इत्य् आदौ हलधर ईषद् अत्र सत् इति न्याय-लब्धेन तल्-लीला- माधुर्य-स्थितिः सन् लौकिकं यद् गोपात्मजत्वं तद् एव अलौकिक- गोपात्मजमयिश् चरितैर् विडम्बयन् अनुकुर्वन् रेमे स्वयम् अपि रतिम् उवाह । अतस् तादृश-रमणेषु यथा तद्-इच्छा । न तथा रमा-लालित-पाद- पल्लवत्वेऽपीति दर्शितम् । रमणम् एव दर्शयति । यथाधुनापि ग्राम्यैर् बालकैः समं कश्चिद् ग्रामाधिप-बालको रमते तद्वत् । तत्-तल्-लीला-प्रधान एव रमते न त्व् ऐश्वर्य-प्रधान इत्य् अर्थः । दृश्यते च तत्-तल्-लीलावेशः । स जात-कोप- स्फुरितारुणाधरः [BhP 10.9.6] इत्य् आदौ । रहोऽपि जात-तादृश-भावात् । तान् वीक्ष्य कृष्णः [BhP 10.12.27] इत्य् आदौ बालानां स्वकरापच्युतताजातानुतापाद् दिष्ट-कृतत्व-मननाच् च । अतएव तस्य तत्-तल्-लीलासु लोकानुसारि यद् यद् बुद्धि-कर्म-सौष्ठवं तत् तत् सुष्ठु मुनिभिर् अपि स-चमत्कारं वर्ण्यते । यथोक्तं श्री-शुकेन जरासन्ध-युद्धान्ते- स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः समीहिते ऽनन्त-गुणः स्व-लीलया । अन तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [BhP 10.50.30] इति । तेषु चरितेषु यद्-अलौकिकम् आसीत् तद् अपि तत्-तल्-लीला-रस-मात्रासक्तस्य तस्य स्वभाव-सिद्धैश्वर्यत्वेन लीलाख्या शक्तिर् एव स्वयं सम्पादितवतीत्य् आह ईशं तत्-तल्-लीलोचित-सुघट-दुर्घट-सर्वार्थ-साधकं चेष्टितं लीलैव यस्य स इति । यथोक्तम्- अथोवाच हृषीकेशं नारदः प्रहसन्न् इव । योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ [BhP 10.69.37] यथा च-- यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ [BhP 10.8.36] सा तत्र ददृशे विश्वम् [BhP 10.8.37] इति । अत्र यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् [BhP 10.8.35] इत्य् अन्ता तदीय-सरस-कृतैव लीला पूर्वम् उक्ता । अव्याहतैश्वर्य इत्य् आदिका तु तत्-तल्-लीला-शक्ति-कृतैव । सा च श्री- व्रजेश्वर्या वात्सल्य-पोषिके विस्मय-शङ्के पुष्णाति । नाहं bhakçitavàn अम्ब [BhP 10.8.35] इति सम्भ्रमेण मिथ्यैव कृष्ण-वाक्यं च सत्यापयति । एवं श्री-दामोदर-लीलायां यावत् तस्य बन्धनेच्छा न जातासीत् तावद्-रज्जु- परम्पराभ्यस् तस्मिन् द्व्य्-अङ्गुलाधिकत्व-प्रकाशः । तद् उक्तं तद्-दामा [BhP 10.8.15] इत्य् आदिना । यदा तु मातृ-श्रमेण तद्-इच्छा जाता तदा न तत्- प्रकाशः । तद् उक्तं - स्व-मातुः स्विन्न-गात्रायाः [BhP 10.9.18] इत्य् आदिना । एवं श्री-कृष्ण-कृपा-दृष्टि-प्रभावेणैव विषमय-मोहात् सखीनां समुद्धरणं तद्-आवेशेनैव दावाग्नि-पाने चिकीर्षित-मात्रे स्वयं तन्- नाश इत्य् आदिकं ज्ञेयम् । क्रीडा-मनुज-बालक इति क्रीडया लीलया मनुजा- बालक-स्थितिं प्राप्तोऽपीत्य् अर्थः । अन्यत्र च क्रीडा-मानुष-रूपिणः [BhP 10.16.68] इति । एवं कार्य-मानुषः [BhP 10.16.60] इत्य् अत्रापि कार्यं क्रीडैव । तस्मात् साधु व्याख्यातम् एवं निगूढात्म-गतिः इत्य् आदि । ॥ 10.15 ॥ श्री-शुकः ॥ 151 ॥ (page 85) [152] anyatra ca पूर्व-रीत्यैवाह- कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ [BhP 10.33.20] तादृशोऽपि ताभिः सह रेमे । तस्यारविन्द-नयनस्य [BhP 3.15.43] इत्य् आदौ चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इतिवत् । तत्र सर्वाभिर् एव युगपल्-लीलेच्छा यदा जाता तदैव तावत्-प्रकाशा अपि तथैव लीला-शक्त्या घटिता इत्य् आह कृत्वेति । लीलया लीला-शक्ति-द्वारैव, न तु स्व- द्वारा । तावन्तम् आत्मानम् आत्मनः प्रकाशं कृत्वा प्रकटय्य । ॥ 10.33 ॥ श्री-शुकः ॥ 152 ॥ [153] तद् एवं माधुर्य-मय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्य-मय्यां च युगपद् विचित्र-लीला-विधानस्य तस्यापि रमणाधिक्य-हेतुत्वेन पूर्व- दर्शित-विलास-मय्य् एव श्री-शुकदेवादीनाम् अपि श्री-शिव-ब्रह्मादीनाम् अपि परम-मधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म- सुखानुभूत्या [BhP 10.12.11] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्र-शर्व- परमेष्ठि-पुरोगाः [BhP 10.35.15], कश्मलं ययुर् इत्य् आदिषु तत्रैव मोह- श्रवणाच् च । अथ क्रीडा-मानुष-रूपिणस् तस्यान्या लोक-मर्यादा-मयी धर्मानुष्ठान- लीला तु धर्म-वीरादि-भक्तानाम् एव मधुरत्वेन भासते न तादृशानाम् । यथाह- ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्-अनुमोदिता । तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ [BhP 10.69.60] तत्र हि श्री-नारदो नाना-क्रीडान्तर-दर्शनेन सुखं लब्धवान् धर्मानुष्ठान-दर्शनेन तु खेदं तत्राह ब्रह्मन्न् इति । ॥ 10.69 ॥ श्री-भगवान् नारदम् ॥ 153 ॥ [154] अथ पूर्ववद् एव कनिष्ठ-ज्ञानि-भक्तानाम् एव मधुरत्वेन भासमानां तद्-औदासीन्य-लीलाम् अप्य् आह- तस्यैवं रममाणस्य संवत्सर-गणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ [BhP 3.3.22] गृह-मेधेषु गार्हस्थ्योचित-धर्मानुष्ठानेषु वैराग्यम् औदासीन्यम् । ॥ 3.3 ॥ श्रीमान् उद्धवो विदुरम् ॥ 154 ॥ [155] अथोद्दीपनेषु तदीय-द्रव्याणि च परिष्कारास्त्र-वादिक्र-स्थान-चिह्न- परिवार-भक्त-तुलसी-निर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार- पुष्पादयः । ते च तदीयास् तत्-स्वरूप-भूतत्वेनैव भगवत्-सन्दर्भे दर्शिताः । तथापि भूषण-भूषणाङ्गम् [BhP 3.2.11] इति न्यायेन तत्- सौन्दर्य-सौरभ्यादि-परिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवल-स्व- गुणेन । स च तत्-तद्-रूपान् तान् स्व-शक्ति-विलासान् प्राप्य स्वीय-तत्-तद्-गुणान् विशेषतः प्रकाशयतीति तस्य तत्-तद्-अपेक्षापि सिध्यति । अतएव पीताम्बर- धरः स्रग्वी साक्षान् मन्मथ-मन्मथः [BhP 10.32.2] इत्य् आदौ अभिव्यक्तासमोर्ध्व-सौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्- pãtàmbaayor अपि तादृशत्वं गम्यते । ईदृशान्य् एव वासांसि नित्यं गिरि- वनेचराः [BhP 10.41.35] इति रजक-वाक्यं त्व् आसुर-दृष्ट्या श्री-विष्णु-पुराणे लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [ViP 5.9.5] इत्य् उत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्य-परिधिम् [BhP 10.23.22] इत्य् आदि । आस्तां तद् अपि कालिय-वरुण-गोविन्दाभिषेक-कर्तृ- महेन्द्राद्य्-उपहृतासख्य-वस्त्रादीनां तद्-दिने चावश्यं विचित्र- परिहितानां तेनान्यथा प्रतीयमानत्वम् एव जायते । ततः (page 86) कंसाहृत-वाससां स्वीकारश् च तदीय-स्वरूप-शक्त्यैक-प्रादुर्भाव- रूपाणां नरकाहृत-कन्यानाम् इवेति ज्ञेयम् । अथास्त्राणि यष्टि-चक्रादीनि । वादित्राणि वेणु-शङ्खादीनि । स्थानानि वृन्दावन-मथुरादीनि । चिह्नानि पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपी-चन्दनादीनि यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश् च तदीय- जन्माष्टम्यादयः । तथा भक्तस्य स्व-योग्यता च तद्-उद्दीपनत्वेन दृश्यते । यथा- ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् । उत्तरीयान्तम् आकृष्य स्मयन्ती जात-हृच्-छया ॥ [BhP 10.42.9] स्पष्टम् । ॥ 10.42 ॥ श्री-शुकः ॥ 155 ॥ [156] तथा तद्-रस-विशेषेषु श्री-भगवद्-अङ्ग-विशेषा अपि उद्दीपन-वैशिष्ट्यं भजन्ते । यथा- श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् । बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥ [BhP 1.11.27] श्रियः प्रेयस्याः । याः सर्वेषाम् एव प्रिय-वर्गाणां दृशश् चक्षूंषि तासाम् । लोक-पालानां पाल्यानाम् । सारङ्गाणां सर्वेषाम् अपि भक्तानां निवास आश्रयः । यथास्वं भावोद्दीपनत्वात् । ॥ 1.11 ॥ श्री-सूतः ॥ 156 ॥ [157] क्वचिद् विरोधिनोऽपि प्रतियोगि-मुखेन तद्-उद्दीपना भवन्ति । सूर्यादि-तापा इव जलाभिलाषस्य । यथा- श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । [BhP 10.53.20-21] इत्य् आदि । एवं वात्सल्यादौ श्री-कृष्णस्य धूलि-पङ्क-क्रीडादि-कृत-मालिन्यादयोऽपि ज्ञेयाः । कान्त-भावादौ वृद्धादि-प्रातिकूल्यादयोऽपि यदा च ते भयानकादि-गौण-रस-सप्तकं जनयन्ति तदापि पञ्च-विध-मुख्य-प्रीति- रस-पोषकताम् एव प्रपद्यन्ते । यथोक्तं भक्ति-रसामृत-सिन्धौ- अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः । एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [BRS 4.7.14] इति । ॥ 10.53 ॥ श्री-शुकः ॥ 157 ॥ [158] तद् एवम् उद्दीपना उद्दिष्टाः । एषु च श्री-वृन्दावन-सम्बन्धिनस् तु प्रकृष्टाः । अहो यत्र सर्वेषाम् एव परम-प्रीत्य्-एकास्पदस्य श्री- कृष्णस्यापि परम-प्रीत्य्-आस्पदत्वं श्रूयते-वृन्दावनं गोवर्धनम् [BhP 10.11.16] इत्य् आदौ, श्लाघितं च स्वयम् एव अहो अमी देव-वरामरार्चितम् [BhP 10.15.5] इत्य् आदिभिः । तथा तदीय-परम-भक्तैश् च तद् भूरि-भाग्यम् इह जन्म [BhP 10.14.34] इत्य् आदिना, आसाम् अहो चरण-रेणु-जुषाम् [BhP 10.47.61] इत्य् आदिना, वृन्दावनं सखि भुवो वितनोति कीर्तिं [BhP 10.21.10] इत्य् आदिना च । अतएव श्री-कृष्णस्यापि तत्रस्थाः प्रकाशा लीलाश् च परम-वरीयांसः । यथा त्रैलोक्य-संमोहन- तन्त्रे तदीय-श्रीमद्-अष्टादशाक्षर-प्रस्तावे- सन्ति तस्य महा-भागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ॥ इति । बाल्यं च षोडश-वर्ष-पर्यन्तम् इति प्रसिद्धम् । तथा हरि-लीला-टीकायाम् उदाहृता स्मृतिः- गर्भस्थ-सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः । बालश् चाषोडशाद् वर्षात् पौगण्डश् चेति प्रोच्यते ॥ इति । अन्यत्र च श्लाघितम्- नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ (page 87) pitarau नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [BhP 10.8.46-47] अतएव एकादशे सर्व-श्री-कृष्ण-चरित-कथान्ते सामान्यतः श्री-कृष्ण- चरितस्य भक्त्य्-उद्दीपनत्वम् उक्त्वा वैशिष्ट्य-विवक्षया बाल्य-चरितस्य पृथग्-उक्तिः -- इत्थं हरेर् भगवतो रुचिरावतार- वीर्याणि बाल-चरितानि च शन्तमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंस-गतौ लभेत ॥ [BhP 11.31.28] इति । सोऽयं च तत्-प्रकाश-लीलानाम् उत्कर्षो बहु-विधः । ऐश्वर्य-गतस् तावत् सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-ब्रह्माण्ड-कोटीश्वर- दर्शनादौ । कारुण्य-गतश् च पूतनायाम् अपि साक्षान् मातृ-गति-दाने, माधुर्य-गतस् तु ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [BhP 10.8.22] इत्य् आदौ, वत्सान् मुञ्चन् क्वचिद् असमये [BhP 10.8.29] इत्य् आदौ, गोपीभिः स्तोभितोऽनृत्यत् [BhP 10.11.7] इत्य् आदौ, क्वचिद् वादयतो वेणुम् [BhP 10.11.39] इत्य् आदौ, क्वचिद् विनाशाय मनो दधद् व्रजात् [BhP 10.21.1] इत्य् आदौ, क्वचिद् गायति गायत्सु [BhP 10.15.10] इत्य् आदौ, तं गो-रजश् छुरित-कुन्तल-बद्ध- बर्ह- [BhP 10.15.42] इत्य् आदौ, कृष्णस्य नृत्यतः केचिद् [BhP 10.18.10] इत्य् आदौ, धेनवो मन्द-गामिन्यः [BhP 10.20.26] इत्य् आदौ, अक्षण्वतां फलम् [BhP 10.21.7] इत्य् आदौ, श्यामं हिरण्य-परिधिम् [BhP 10.23.22] इत्य् आदौ, भगवान् अपि ता रात्रीः [BhP 10.29.1] इत्य् आदौ, वाम-बाहु-कृत-वाम-कपोलः [BhP 10.35.2] इत्य् आदौ च । किं बहुना सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः । अथ अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः । [BRS 2.2.1] | ते द्विविधाः - उद्भास्वराख्याः सात्त्विकाख्याश् च । तत्र भावजा अपि बहिश्- चेष्टा-प्राय-साध्या उद्भास्वराः । ते चोक्ताः - नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् । हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता । लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥ [BRS 2.2.2] इति । अथ सात्त्विकाः अन्तर्-विकारैक-जन्याः । यत्रान्तर्-विकारोऽपि तद्-अंश इति भावत्वम् अपि तेषां मन्यन्ते । तत्र- ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः । वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥[BRS 2.3.16] एषु प्रलयो नष्ट-चेष्टता । भगवत्-प्रीति-हेतुक-प्रलये च बहिश्-चेष्टा- नाशः । naa त्व् अन्तर्-भगवत्-स्फूर्त्य्-आदेर् अपि । यथोक्तं श्रीमद्-उद्धवम् उद्दिश्य- स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [BhP 3.2.4] इत्य् आदिना । शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः ॥ [BhP 3.2.6] इत्य् अन्तेन । यथा गारुडे- जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः । या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ इति । अतएव तदानीं तत्-तद्-रसानाम् आस्वाद-भेद-स्फूर्तिर् अप्य् अवगन्तव्या । अथ सञ्चारिणः । ये व्यभिचारिणश् च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं [BRS 2.4.2] iti (page 88) विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [BRS 2.4.1] इति च निरुक्तेः । ते च त्रयस्त्रिंशत् - निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ । शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च । स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥ औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च । सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [BRS 2.4.4-6] एषां लक्षणम् उज्ज्वले दर्शनीयम् । एषु त्रासः कृष्ण-वत्सलादिषु भयानकादि-दर्शनात् । तद्-अर्थं तत्-सङ्गति-हानि-तर्केणात्मार्थं च भवति । निद्रा तच्-चिन्तया शून्य-चित्तत्वेन तत्-सङ्गत्य्-आनन्द-व्याप्त्या च भवति । श्रमः परमानन्द-मय-तद्-अर्थायास-तादात्म्यापत्तौ भवति । आलस्यं तादृश-श्रम-हेतुकं कृष्णेतर-सम्बन्धि-क्रिया-विषयकं भवति । बोधश् च तद्-दर्शनादि-वासनायाः स्वयम् उद्बोधेन भवतीत्य् आदिकं ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिक-गुण-मय- भावायमानानाम् अपि वस्तुतो गुणातीतत्वम् एव तादृश-भगवत्-प्रीत्य्- अधिष्ठानत्वात् । अथैतत्-संवलनात्मको भगवत्-प्रीतिमयो रसोऽपि व्यञ्जित एव- स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [BhP 11.3.31-32] इत्य् अनेन । अत्र हरिर् आलम्बनो विभावः । स्मरणम् उद्दीपनः । स्मारणादिक उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः । संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परम् एत्य निर्वृता इति तत्- संवलनम् । परं परम-रसात्मकं वस्त्व् इत्य् अर्थः । एष च भगवत्- प्रीति-मय-रसः पञ्चधा प्रीतेर् भेद-पञ्चकेन । ते च ज्ञान-भक्ति-मय- भक्ति-मय-वत्सल-मैत्री-मयोज्ज्वलाख्याः क्रमेण ज्ञेयाः । एतेषां च स्थायिनां भावान्तराश्रयत्वात् नियताधारत्वाच् च मुख्यत्वम् । तत्-प्रीति-सम्बन्धेनैव भागवत-रसान्तः-पातात् पञ्च-विधेषु प्रियेषु कादाचित्कोद्भवत्वेनानियताधारत्वाच् च गौणता । ततस् तदीय-रसानाम् अपि गौणता । तत्र मुख्याः मधुरेण समापयेत् इति न्यायेन गौण-रसानां रसाभासानाम् अप्य् उपरि विवरणीयाः । गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाव-वैशिष्ट्य-वशेन स्वयं तत्-प्रीत्य्-उत्था अपि तत्-प्रीतिम् आत्म-सात्कृत्य वर्धमानाः स्थायितां प्रपद्यन्ते । ते च- अद्भुतो हास्य-वीरौ च रौद्रो भीषण इत्य् अपि । बीभत्सः करुणश् चेति गौणाः सप्त रसाः स्मृताः ॥ तत्र तत्-प्रीतिमयोऽयम् अद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक- क्रियादिमत्त्वेन विस्मय-विषयः श्री-कृष्णः । तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तादृश-तच्-चेष्टाः । (page 89) अनुभावाः नेत्र-विस्ताराद्याः । व्यभिचारिणश् चावेग-हर्षजाद्य्-आद्याः । स्थायी तत्-प्रीतिमयो विस्मयः । तद्- उदाहरणं च- चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [BhP 10.69.2] इत्य् आदिकं ज्ञेयम् । अथ तन्-मयो हास्यो रसः । तत्रालम्बनश् चेष्टा-वाग्-वेष-वैकृत्य- विशेषवत्त्वेन तत्-प्रीति-मय-हास-विषयः श्री-कृष्णः । तद्-आधारस् तत्- प्रियश् च । तथा यदि तद्-विशेषवत्त्वेनैव तत्-प्रियाप्रियौ च तत्-प्रीतिमय- हास-विषयौ भवतस् तदापि तत्-कारणस्य प्रीतेर् विषयः श्री-कृष्ण इति स एव मूलम् आलम्बनम् । हास्यस्यापि तद्-विशिष्टत्वेनैव प्रवृत्तेस् तु सुतराम् एव । अतः केवलस्य हासांशस्य विषयत्वेन विकृत-तत्-प्रियाप्रियौ बहिरङ्गाव् एवावलम्बनाव् इति । एवं दान-युद्ध-वीर-रसादिष्व् अपि ज्ञेयम् । उद्दीपनास् तु तज्-जनकस्य चेष्टावाग्-वेष-वैकृतादयः । अनुभावाश् च नासौष्ठ- गण्डकि-स्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः । स्थायी च तत्-प्रीतिमयो हासः । स च स्व-विषयानुमोदनात्मकस् तद्-उत्प्रासात्मको वा चेतो-विकाशः । ततस् तद्-आत्मकत्वेन विषयोऽप्य् अस्यास्ति । तस्योदाहरणेऽनुमोदनात्मको यथा -- वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः [BhP 10.8.29] इत्य् आदि, हस्ताग्राह्ये रचयति विधिं [BhP 10.8.30] इति, एवं धार्ष्ट्यान्य् उशति कुरुते [BhP 10.8.31] इत्य् आदि इत्थं स्त्रीभिः सभन-नयन-श्री-मुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न ह्य् उपालब्धुम् ऐच्छत् इत्य् अन्तम् । व्याख्यातस् तदीय-चापल्य-लक्षणोऽर्थो यस्यै सा । ॥ 10.8 ॥ श्री-शुकः ॥ 158 ॥ [159] उत्प्रासात्मको यथा- तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [BhP 10.22.9] स्पष्टम् । ॥ 10.22 ॥ श्री-शुकः ॥ 159 ॥ [160] यथा च- कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः । उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ [BhP 10.66.7] स्पष्टम् । ॥ 10.66 ॥ श्री-शुकः ॥ 160 ॥ [161] अथ तत्-प्रीति-मयो वीर-रसः । तत्र वीर-रसश् चतुर्धा धर्म-दया-दान- युद्धात्मकत्वेनोत्साहस्य स्थायिनश् चातुर्विध्यात् । तत्र धर्म-वीर-रसः । तत्रालम्बनो धर्म-चिकीर्षातिशय-लक्षणस्य धर्मोत्साहस्य विषयाभावात् प्रीतिमयत्वेनैव लब्धो विषयः श्री-कृष्णः । तद्-आधारस् तद्-भक्तश् च । उद्दीपनाः सच्-छास्त्र-श्रवणादयः । अनुभावा विनय-श्रद्धादयः । व्यभिचारिणो मति-स्मृत्य्-आदयः । स्थायी तत्-प्रीतिमयो धर्मोत्साहः । तद्- उदाहरणं च- क्रतु-राजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [BhP 10.72.3] इत्य् आदिकम् । अथ तन्-मयो दया-वीर-रसः । अत्रालम्बनस् तत्-प्रीति-जातया तदीयतावगत- सर्व-भूत-विषयक-दययात्म-व्ययेनापि सन्तर्प्यमाण-दीन-वेषाच् छन्न-निज-रूपः श्री-कृष्णः । तादृश-दयाधारो भक्तः । पित्रादीनां तादृशी दया तु वत्सलादिकम् एव पुष्णाति करुणं वा । उद्दीपनास् तद्-आर्ति- व्यञ्जनादयः । अनुभावा आश्वासनोक्त्य्-आदयः । vyabhi-(page 90)-चारिणः औत्सुख्य-मति-हर्षादयः । स्थायी तत्-प्रीति-मयो दयोत्साहः । उदाहरणं च- कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः । अतिथिर् ब्राह्मणः काले भोक्तु-कामस्य चागमत् ॥ तस्मै संव्यभजत् सो ऽन्नम् आदृत्य श्रद्धयान्वितः । हरिं सर्वत्र सम्पश्यन् [BhP 9.21.5-6] इत्य् आरभ्य, एवं (इति) प्रभाष्य पानीयं म्रियमाणः पिपासया पुल्कसायाददाद् धीरो निसर्ग-करुणो नृपः । तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् आत्मानं दर्शयां चक्रुर् माया विष्णु-विनिर्मिताः ॥ [BhP 9.21.15] इत्य् अन्तम् । स्पष्टम् । ॥ 9.21 ॥ श्री-शुकः ॥ 161 ॥ [162] अथो तन्-मयो दान-वीर-रसः । द्विधा चायं सम्पद्यते । बहु-प्रदत्वेन समुपस्थित-दुरापार्थ-त्यागेन च । तत्र प्रथमस्यालम्बनम् अन्य- सम्प्रदानके च दाने दान-द्रव्येण तत्-तृप्तेर् एव मुख्योद्देशेन तद्- उद्देशे पर्यवसानात् । तत्-सम्प्रदानके तु स्पष्ट-तद्-उद्देशाद् दित्सातिशय- लक्षणस्य दानोत्साहस्य विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रियश् च । अन्यः सम्प्रदान-वीर-रसस् तु बहिरङ्गः । उद्दीपनाः सम्प्रदान-वीक्षाद्याः । अनुभावा वाञ्छाधिक-दान-स्मिताद्याः । व्यभिचारिणो वितर्कौत्सुक्य- हर्षाद्याः । स्थायी तत्-प्रीतिमयो दानोत्साहः । उदाहरणं च -- नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महामनाः [BhP 10.5.1] इत्य् आदि । स्पष्टम् । ॥ 10.5 ॥ श्री-शुकः ॥ 162 ॥ तथा, एवं शप्तः स्व-गुरुणा सत्यान् न चलितो महान् । वामनाय ददाव् एनाम् अर्चित्वोदक-पूर्वकम् ॥ [BhP 8.20.16] एतां पृथ्वीम् । ॥ 8.20 ॥ श्री-शुकः ॥ 163 ॥ [164] अथ द्वितीयस्यालम्बनः । उपस्थित-दुरापार्थ-त्यागेच्छातिशय-लक्षणस्य तद्-उत्साहस्य धर्मोत्साहवद् एव विषयः श्री-कृष्णस् तद्-आधारस् तद्- भक्तश् च । उद्दीपनाः कृष्णालाप-स्मितादयः । अनुभावास् तद्-उत्कर्ष- वर्णन-द्रढिमादयः । सञ्चारिणो धृति-प्रचुराः । स्थायी तत्-प्रीति-मयस् त्यागोत्साहः । तद्-उदाहरणम्-सालोक्य-सार्ष्टि-सारूप्य- [BhP 3.29.13] इत्य् आदिकम् एव । अथ तन्-मयो युद्ध-वीर-रसः । तत्र योद्धा तत्-प्रियतमः । तस्यैव तत्- प्रीति-मय-युद्धोत्साहात् । प्रतियोद्धा तु क्रीडा-युद्धे श्री-कृष्णो वा तत्- पुरस् तस्यैव मित्र-विशेषो वा । साक्षाद् युद्धे पुनस् तत्-प्रतिपक्षः । तत्र श्री-कृष्ण-प्रतियोद्धृकत्वे तत्-प्रीतिमय-युयुत्सातिशय-लक्षण-तद्-उत्साह- विषयतया तस्यैवालम्बनत्वं सर्वथा सिद्धम् । इतर-प्रतियोद्धृकत्वेऽपि हास्य-रसवत् तत्-प्रीतिमयत्वेन मूलम् आलम्बनत्वं तस्यैव । तत्- प्रतिपक्षस् तु युयुत्सांश-मात्रस्य बहिरङ्ग आलम्बनः । तत्र योद्धृ- प्रतियोद्धारौ मित्र-विशेषावाधारत्व-विषयत्वाभ्याम् आलम्बनाव् इति । उद्दीपनाः प्रतियोद्धृक-स्मितादयः । अनुभावाः योद्धृक-स्मितादयः । व्यभिचारिणो गर्वावेगादयः । स्थायी तत्-प्रीति-मयो योद्धोत्साहः । उदाहरणं च त्रिविध-प्रतियोद्धृ-क्रमेण- भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ [BhP 10.18.12] काक-पक्षश् चूडा-करणात् प्राक्तनाः केशाः । तद्-धारिणौ राम-कृष्णौ । नियुद्धेन बाहु-युद्धेन तद्-भेदैर् भ्रामणादिभिः । एवम् एव हरि- वंशे- तथा गाण्डीव-धन्वानं (page 91) विक्रीडन् मधुसूदनः । जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ इति । ॥ 10.18 ॥ श्री-शुकः ॥ 164 ॥ [165] तथा- राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ [BhP 10.18.12] अत्र तद्-अग्रे परेऽपि गोपास् तं सन्तोषयन्तो युयुधुर् इत्य् आगतम् । ॥ 10.18 ॥ श्री-शुकः ॥ 165 ॥ [166] तथा जरासन्ध-वधे- सञ्चिन्त्यारि-वधोपायं भीमस्यामोघ-दर्शनः । दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया ॥ तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले ॥ [BhP 10.72.41-42] स्पष्टम् । ॥ 10.72 ॥ श्री-शुकः ॥ 166 ॥ [167] अथ तत्-प्रीतिमयो रौद्र-रसः । तत्रालम्बनस् तत्-प्रीति-मय-क्रोधस्य विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रिय-जनश् च । तस्य विषयश् चेत् तद्-धितस् तद्-अहितः स्वाहितो वा भवति तद्-आदि पूर्ववत् तत्-प्रीतेर् विषयत्वेन तस्यैव मूलम् आलम्बनत्वम् । अन्ये तु क्रोधांश-मात्रस्य बहिरङ्गालम्बनाः । तत्र प्रमादादिना श्री-कृष्णात् सख्या अत्याहिते सख्याः क्रोध-विषयः श्री- कृष्णः । तेन बध्वादीनाम् अवगते सङ्गमे वृद्धादीनां च स एव । अथ तद्-धितश् च प्रमादेन तद्-अनवेक्षणाद् अन्यस्य क्रोध-विषयः स्यात् । तद्- अहितो दैत्यादिः । स्वाहितस् तु स्वस्य तत्-सम्बन्ध-बाधकः । अथोद्दीपनाः क्रोध-विषयस्यावज्ञादयः । अनुभावाः हस्त-निष्पेषादयः । व्यभिचारिण आवेगादयः । स्थायी तत्-प्रीतिमयः क्रोधः । वृद्धायास् तत्- प्रीतिमयः क्रोधः । वृद्धयास् तत्-प्रीतिमयत्वं व्रज-जनत्वात् तदापि स्वाभाविक्याः प्रीतेर् अन्तर्भाव-मात्रेण अन्वेषां तद्-विकारत्वेन । तच् च तस्यैव मङ्गल-कामना-प्रायतया । तत्र पूर्वेषां त्रयाणाम् उदाहरणम् अन्यत्रान्वेष्यम् । उत्तरयोर् द्वयोस् तु यथा- ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥ [BhP 10.74.41] स्पष्टम् । ॥ 10.74 ॥ श्री-शुकः ॥ 167 ॥ [168] तथा- मैतद्-विधस्याकरुणस्य नाम भूद्; अक्रूर इत्य् एतद् अतीव दारुणः । यो ऽसाव् अनाश्वास्य सु-दुःखितं जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ [BhP 10.39.26] स्पष्टम् । ॥ 10.39 ॥ श्री-गोप्यः ॥ 168 ॥ [169] अथ तत्-प्रीतिमयो भयानक-रसः । तत्रालम्बनश् चिकीर्षित-तत्-पीडनाद् दारुणात् यत् तदीय-प्रीति-मयं भयं तस्य विषयश् श्री-कृष्णः । तद्- आधारस् तत्-प्रिय-जनश् च । किं च स्वस्य तद्-विच्छेदं कुर्वाणाद् यत् तादृशं भयं यच् च स्वापराध-कदर्थितान् श्री-कृष्णाद् एव वा स्यात् तस्य तस्य स्व- विषयकत्वेऽपि पूर्ववत् प्रीइतेर् विषयत्वात् श्री-कृष्ण एव मूलालम्बनः । भय-हेतुस् तूद्दीपन एव भवेत् । विभाव्यते हिस् रत्यादिर् यत्र [BhP 2.1.10] इति सप्तम्य्-अर्थत्वस्य पूर्वत्रैव व्याप्तेः । येनेति तृतीयार्थस्य तूत्तरत्रैव व्याप्तेश् च । स्व-विषयत्वे तु य एव विषयः स एवाधार इति भयांश-मात्र- विषयत्वेन पूर्ववद् बहिरङ्ग एवालम्बनोऽसौ । तद्-आधारत्वेन त्व् अन्तरङ्गोऽपि । अथोद्दीपनाः भीषण-भ्रू-कुट्याद्याः । अनुभावा मुख-शोषाद्याः । व्यभिचारिणश् चापल्याद्याः । स्थायी तत्-प्रीतिमयं भयम् । तद्-उदाहरणं ca- (page 92) janma te mayy asau पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [BhP 10.3.29] अत्र विषयत्वेनैव हेतुत्वं न तु कारकान्तरत्वेन । ॥ 10.3 ॥ श्री-देवकी श्री-भगवन्तम् ॥ 169 ॥ [170] तथा शङ्खचूड-दौरात्म्ये- क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् ॥ [BhP 10.34.27] इति । स्पष्टम् । ॥ 10.34 ॥ श्री-शुकः ॥ 170 ॥ [171] अतः (अथ) क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथगीश-मानिनः । अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवान् इति ॥ [BhP 10.14.10] स्पष्टम् । ॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम् ॥ 171 ॥ [172] अथ तन्-मयो बीभत्स-रसः । अत्रापि अन्य-जुगुप्सायास् तत्-प्रीतिमयत्वेन पूर्ववत् तत्-प्रीति-विषयत्वाच् छ्री-कृष्ण एव मूलालम्बनः । तद्-आधारस् तत्- प्रिय-जनश् च । जुगुप्सा-मात्रांशस्य विषयोऽन्यस् तु बहिरङ्गालम्बनः । उद्दीपना अन्य-गतामेध्यतादयः । अनुभावाः निष्ठीवनादयः । व्यभिचारिणो विषादादयः । स्थायी च तत्-प्रीति-मयी जुगुप्सा । उदाहरणं च त्वक्-श्मश्रू-रोम-नख-केश-पिनद्धम् [BhP 10.60.45] इत्य् आदिकम् । श्री- रुक्मिणी-वाक्यम् एव । अथ तन्-प्रीति-मयः करुण-रसः । तत्रालम्बनः केवल-बन्धु-भाव- मय-प्रेम्णानिष्ठाप्तिपदतावेद्यत्वेन तत्-प्रीतिमय-करुणा-विषयः श्री- कृष्णस् तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तत्-कर्म-गुण-रूपाद्याः । अनुभावा मुख-शोष-विलापाद्याः । व्यभिचारिणो जाड्य-निर्वेदादयः । स्थायी च तत्-प्रीति-मयः शोकः । उदाहरणं च- अन्तर् ह्रदे भुजगभोगपरीतम् आरात् कृष्णं निरीहम् उपलभ्य जलाशयान्ते । गोपांश् च मूढधिषणान् परितः पशूंश् च सङ्क्रन्दतः परमकश्मलम् आपुर् आर्ताः ॥ [BhP 10.16.19] स्पष्टम् । ॥ 10.16 ॥ श्री-शुकः ॥ 172 ॥ [173] अथ कृष्ण-प्रीतिमतो जनस्य च यद्य् अन्योऽपि तत्-कृपा-हीनो जनः शोचनीयो भवति तदा तत्रापि तन्-मय एव करुणः स्यात् । यथा- न ते विदुः स्वार्थ-गतिं हि विष्णुं दुराशया ये बहिर्-अर्थ-मानिनः । अन्धा यथान्धैर् उपनीयमानास् ते ऽपीश-तन्त्र्याम् उरु-दाम्नि बद्धाः ॥ [BhP 7.5.31] स्पष्टम् । ॥ 7.5 ॥ श्री-प्रह्लादो गुरु-पुत्रम् ॥ 173 ॥ [174] किं च, त एव विस्मयादयो यदि श्री-कृष्णाधारा भवन्ति त एव तत्-प्रीति- मय-चित्तेषु सञ्चरन्ति, तदापि तत्-प्रीति-मयाद्भुत-रसादयो भवन्ति । यथा - अहो अमी देव-वरामरार्चितम् [BhP 1.15.5] इत्य् आदिषु अजात-प्रीतीनां तु तत्-सम्बन्धेन ये विस्मयादयो भावास् तदीय-रमाश् च दृश्यन्ते तेऽत्र तद्-अनुकारिण एव ज्ञेयाः । अथ रसानाम् आभास-तापत्यादि-ज्ञानायाश्रय-नियमः परस्परं व्यवहारोऽप्य् उद्दिश्यते । तत्र आश्रय-नियमः श्री-कृष्ण-सम्बन्धानुरूप एव । यथा पित्रादिषु प्राकृतस्य वात्सल्यस्याश्रयत्वं नियतम् । तथा मुख्यानां पञ्चानां मिथो व्यवहारस् तद्-आश्रयाणां जनानाम् इव स च कुलीन-लोकत एवावगन्तव्यः । ततो येषां यैर् मिलित्वा नर्म-विहारादौ यथा सङ्कोचार्हता । तदीयानां रसानां तदीयै रसैर् अपि मिलने तथा तद्- अर्हता । यथा न, तथा (page 94) na यथोल्लासस् तथोल्लास इति । यथा तत्- प्रेयस्यादीनां तद्-वत्सलादिभिस् तद्-आदिकम् । अथ गुणानां सप्तानाम् अपि रसानां तेषु मुख्येषु पञ्चसु प्रतीपत्वम् उदासीनत्वम् अनुगामित्वं च यथायुक्तम् अवगन्तव्यम् । यथा हास्यस्य वियोगात्मकेषु भक्तिमयादिषु चतुर्षु प्रतीपत्वम् । शान्त उदासीनत्वं, अन्यत्रानुगामित्वम् इत्य् आदि । अथ गौणानां गौणैर् अपि वैर-माध्यस्थ-मैत्राणि ज्ञेयानि । यथा हास्यस्य करुण-भयानकौ वैरिणौ । वीरादयो मध्यस्थाः । अद्भुतो मित्रम् इत्य् आदि । एवं तेषु द्वादशस्व् अपि स्थायिनां सञ्चारिणाम् अनुभावानां विभावानां विषयान्तर-गत-भावादीनाम् अपि प्रतीपत्वौदासीन्यानुगामित्वानि विवेचनीयानि । तद् एवं स्थिते श्री-कृष्ण- सम्बन्धिषु जनेषु काव्येषु च रसस्यायोग्य-रसान्तरादि-सङ्गत्या बाध्यमानास्वाद्यत्वम् आभासत्वम् । यत्र तु तत्-सङ्गतिर् भङ्गि-विशेषेण योग्यस्य स्थायिन उत्कर्षाय भवति तत्र रसोल्लास एव । केनाप्य् अयोग्यस्योत्कर्षे तु रसाभासस्यैवोल्लास इति । अथ तत्र मुख्यस्य मुख्य-सङ्गत्य्-आभासित्वं, यथा- स वै किलायं पुरुषः पुरातनो य एक आसीद् अविशेष आत्मनि । [BhP 1.10.21] इति । नूनं व्रत-स्नान-हुतादिनेश्वरः समर्चितो ह्य् अस्य गृहीत-पाणिभिः । पिबन्ति याः सख्य् अधरामृतं मुहुर् व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [BhP 1.10.28] इत्य् आद्य्-अन्तम् । ज्ञान-विवेकादि-प्रकाशेनात्र हि शान्त एवोपक्रान्तः । उपसंहृतश् चोज्ज्वलः । तेन चास्य वस्तलेनैव मिलने सङ्कोच एवेति परस्परम् अयोग्य- सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्य् आदिकम् अन्यासां वाक्यम् । नूनम् इत्य् आदिकं त्व् अन्यासाम् । एवंविधा वदन्तीनाम् [BhP 1.10.31] इत्य् आदि श्री-सूत-वाक्यं च सर्वानन्दन-परम् एवेति । ॥ 1.10 ॥ कौरवेन्द्र-पुर-स्त्रियः ॥ 174 ॥ [175] तथा- अथाभजे त्वाखिल-पूरुषोत्तमं गुणालयं पद्म-करेव लालसः । अप्य् आवयोर् एक-पति-स्पृधोः कलिर् न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥ जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ [BhP 4.20.27-28] इत्य् आदि । अत्र दास-भावाख्य-भक्ति-मयस्य प्रकृतत्वेन योग्यस्य तद्-अयोग्योज्ज्वल- सङ्गत्याभासितत्वम् । तत्र दास-भावस् तत्-प्रकरण-सिद्ध एव । उज्ज्वल- सङ्गतिश् च पद्म-करेव लालस इत्य् आदिनावगम्यते । अत्र समाधानं च । न खल्व् अस्य तद्वत् कान्त-भाव-वासना जाता किन्तु भक्ति-वासनैव । दृष्टान्तस् तत्र तस्या भक्त्य्-अंश एव । तया स्पर्धा तु तत्-परम- कृपोन्नद्धत्वेन वीराख्य-दासतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं मन्यन्ते । तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स्व-प्रेम-वचन- विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहम् । करोषि फल्ग्व् अप्य् उरु दीन- वत्सलः [BhP 4.20.28] इति स्वस्मिंस् तुच्छत्व-मननात् । एवं श्री-त्रिविक्रमेण बलि-शिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [BhP 8.23.6] इति श्री- प्रह्लाद-वाक्यम् अपि दृष्टम् । श्री-नृसिंह-कृपायां स्वानुकम्पायाम् अपि - क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन् जातः सुरेतर-कुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन् मे ऽर्पितः शिरसि पद्म-करः प्रसादः ॥ [BhP 7.9.26] अत्र ब्रह्मादेर् अधुना विद्यमानस्यापि ममैव शिरसीत्य् अर्थः । अत उभयत्रापि तत्-तद्-अवतार-समयापेक्षयैव तादृश-प्रसादाभावो विवक्षित इति ज्ञेयम् । ॥ 4.20 ॥ पृथुः श्री-विष्णुम् ॥ 175 ॥ (page 94) [176] तथा श्री-वसुदेवादीनाम् अपि पित्रादित्वेन वात्सल्यस्य तद्-अयोग्य-भक्ति- मय-सङ्गत्य्-आभासितत्वं तत्र तत्र दृश्यते । तत्र समाधानं चाग्रे । अथ बलदेवादाव् इत्य् आदौ चिन्त्यम् । मनसो वृत्तयो नःय् स्युः [BhP 10.47.66] इत्य् आदिकानि श्री-व्रजेश्वरादि-वाक्यानि तु न तादृशानि । अभिप्राय-विशेषेण वत्सल-रसस्यैव पुष्टतया स्थापयिष्यमाणत्वात् । तथा- किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो । भवता सत्य-कामेन येषां वासो गुरोर् अभूत् ॥ [BhP 10.80.44] इत्य् आदि । अथ सख्यमयस्यैश्वर्य-ज्ञान-संवलित-भक्ति-मय- सङ्गमेनाभासीकृतिः । अस्य श्रीदाम-विप्रस्य सख्यं हि कृष्णस्यासीत् सखा कश्चित् [BhP 10.80.6] इत्य् आदिना, कथयञ्चक्रतुः [BhP 10.80.27] इत्य् आदौ, करौ गृह्य परस्परम् इत्य् अनेन च प्रकृतं दृश्यते इति । अत्र च समाधानं श्री- बलदेवादिवद् एव चिन्त्यम् । ॥ 10.80 ॥ श्री-शुकः ॥ 176 ॥ [177] तथा -- त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि ॥ [BhP 10.60.39] इति । आत्मा परमात्मा । आत्मदो मोक्षेषु तत्-तद्-आत्माविर्भाव-प्रकाशकः । अत्र कान्तात्वेन योग्य उज्ज्वल आत्मादि-शब्द-व्यञ्जित-तद्-अयोग्य-शान्त- सङ्गमेनाभास्यते । अत्र समाधीयते च । अस्याः स्वीयात्वेन कान्त-भावे दासीत्वाभिमानमयी भक्तिर् अपि युज्यत एव पतिव्रता-शिरोमणित्वात् । यथोक्तं तद्-आद्या एवोद्दिश्य-दासी-शता अपि विभोर् विदधुः स्म दास्यम् [BhP 10.59.4] इति । श्री-रुक्मिण्यास् तु लक्ष्मी-रूपत्वेनैश्वर्य-स्वरूप-ज्ञान- मिश्र-तादृश-भक्ति-मिश्र-कान्त-भावत्वाद् अत्र तादृश-भक्ति-मात्र- पोषाय तादृग् अप्य् उक्तं युक्तम् इति । ॥ 10.60 ॥ श्री-रुक्मिणी ॥ 177 ॥ [178] अथ तन्-माधुर्य-मात्रानुभवमय-केवल-कान्त-भावानाम् अपि श्री- व्रज-देवीनां न खलु गोपिकानन्दनो भवान् [BhP 10.31.4] इत्य् आदिषु या शान्तादि-सङ्गतिर् दृश्यते, सा तु पुरतः सोपालम्भादि-श्लेष-वाग् भङ्गि- मयत्वेन व्याख्यास्यमानत्वात् । प्रत्युत रसोल्लासायैव स्यात् । तथा बद्धान्यथा स्रजा काचित् [BhP 10.30.23] इत्य् आदौ वात्सल्य-सङ्गतिः सङ्गत्य्- अन्तरेण व्याख्यास्यते । तथा प्रकृतोज्ज्वले रसे रास-वर्णने दुःसह- प्रेष्ठ-विरहः [BhP 10.29.10] इत्य् आदिकं श्री-मुनीन्द्र-वचनं, तथा तद्- अनन्तरं, कृष्णं विदुः परं कान्तम् [BhP 10.29.12] इत्य् आदिके राज- मुनीश्वर-प्रश्नोत्तरे च मोक्ष-प्रस्ताव-व्यञ्जित-शान्त-रस-सङ्गत्या रसाभासत्वम् अकुर्वन्न् इत्य् अत्र समाधानं च श्री-कृष्ण-सन्दर्भे तथैवाग्रे च तात्कालिक-श्री-कृष्ण-प्राप्त्य्-अन्तराय-निरास-मात्रम् एव तत्- प्रसङ्गे दर्शितं, न त्व् अन्यो मोक्ष (page 95) ity अतश् चिन्त्यम् । तथा तं काचिन् नेत्र-रन्ध्रेण [BhP 10.32.8] इत्य् आदौ योगीवानन्द-सम्प्लुता इति चैवं व्याख्यायते । योगीति क्लीबैक-वचनं, तच् च क्रिया-विशेषणम् । लज्जया yadyaî मनसि निधायैवोपगुह्यास् ते तथाप्य् अत्यन्ताभिनिवेशेन योगि संयोगि यथा स्यात् तद् इवोपगुह्यास् ते इत्य् अर्थः । एवम् अन्यत्रान्यत्रापि यथा-योगं समाधेयम् । अथ श्री-बलदेवादौ विरुद्ध-भावावस्थानं चैव चिन्त्यम् । यथैव श्री- कृष्णस् तद्-भक्त-सुख-व्यञ्जक-नाना-लीलार्थे विरुद्धान् अपि गुणान् धारयति न च तैर् विरुध्यते अचिन्त्य-शक्तित्वात्, तथा तल्-लीलाधिकारिणस् तेऽपि । अस्ति चैषां तद्-योग्यता । यथा श्री-बलदेवस्य ज्येष्ठत्वाद् वत्सलत्वम् । एकात्मत्वाद् बाल्यम् आरभ्य सह-विहारित्वाच् च सख्यम् । पारमैश्वर्य-ज्ञान-सद्-भावाद् भक्तित्वम् इति । ततः श्री-कृष्णस्य यादृश- लीला-समयस् तादृश एव भावस् तद्-विधस्याविर्भवति । ततो न विरोधोऽपि । ततः शङ्खचूड-वध-प्राक्तन-होरिका-लीलायां श्री-कृष्णेन समं युग्मीभूय गानादिकं तद्-द्वारा द्वारकातः श्री-व्रज-देवीषु सन्देशश् च नासमञ्जसः । एवं श्रीमद्-उद्भवादीनाम् अपि व्याख्येयम् । अथ मुख्यस्यायोग्य-गौण-सङ्गत्याभासत्वम्- देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ । कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [BhP 10.44.51] इत्य् आदिषु ज्ञेयम् । अत्र श्री-कृष्ण-विभावित-भयानक-सङ्गत्या तद्-विषयो वत्सल आभास्यते । अत्र समाधानं च प्राक्तनम् एव । अथ गौणस्यायोग्य-गौण-सङ्गत्य्- आभासत्वम् । यथा कालिय-हृदय-प्रवेश-लीलायाम्- तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किंचिन् नोवाच प्रभावज्ञोऽनुजस्य सः ॥ [BhP 10.16.16] अत्र श्री-बलदेवस्य ऐश्वर्य-ज्ञानवतोऽप्य् आधुनिक-सामाजिक-भक्तस्येव व्रज-जनाधारक-करुणानुभव-मयः करुणो योग्यः । स च हास- सङ्गत्याभास्यते । समाधानं च पूर्ववन् नाना-भावस्यापि तद्-विधस्य तल्-लीला-विशेष-रक्षा-समयानुरूप-भावोदयात् । तद्-विधा हि तस्य लीला- प्रवर्तक-परिकरा इति । हासस्य कारणं प्रभाव-ज्ञानं हि अत्र तेषां प्राण-रक्षार्थम् एव भावान्तराण्य् अतिक्रम्योदितम् । ततश् चैवं हि तेषां ज्ञानम् अभूत् । अयं चेतस्य परम-प्रेष्ठो मर्म-वेत्ता च हसति तदा नास्त्य् एव काचिच् चिन्तेति । पुनर् अपि तद्-अर्थैव तस्य चेष्टा दृष्टा - कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ [BhP 10.16.22] इत्य् अत्र लीलान्ते पुनः श्री-कृष्ण-लाभे रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् [BhP 10.17.16] इत्य् अत्र तु हासः श्री-कृष्णं प्रत्युपालम्भ-व्यञ्जक एव । श्री-रुक्मिणी-हरण-लीलादौ तु भ्रातृ-स्नेह- परिप्लुतत्वं वर्णितम् । तस्मात् तद्-इष्ट-लीलानुरूप्यान् न वैरूप्यम् इति तत्र हास्योऽपि नायोग्यः । ॥ 10.16 ॥ श्री-शुकः ॥ 178 ॥ [179] अथ स्थायि-भाव-योग्यत्वं प्रीति-लक्षणत एव प्रतिपन्नम् । ततः प्रीत्य्- आभासत्वेऽवगते रसाभासत्वम् अप्य् अवगम्यम् । अथायोग्य-सञ्चारि-सङ्गत्य्- आभासत्वं यथा- स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् । यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ [BhP 10.86.32] अथ भक्तिर् अनन्तादि-हेलन-लक्षण-गर्व-सङ्गत्याभास्यते । तत्- समाधानं च व्याख्यान्तरेण । (page 96) tad यथा एकान्त-भक्तान् मे मम अनन्तः सवधामत्वेनापि , श्रीर् जायात्वेनापि, अजः पुत्रत्वेनापि न प्रियः । किन्तु तेऽप्य् एकान्त-भक्त-श्रेष्ठत्वेनैव मम प्रेष्ठा इत्य् अर्थः । तद् एतद् यद् आत्थ तत् स्व-वचः ऋतं सत्यं कर्तृ दर्शयितुं भवान् अस्मद्- दृग्-गोचरोऽभूत् । तद्-अनुगामितांशेनैवास्मान् प्रत्य् अपि कृपां कृतवान् इत्य् अर्थः ॥ ॥ 10.86 ॥ मैथिलः श्री-भगवन्तम् ॥ 179 ॥ [180] तथा- तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः । वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ [BhP 10.46.29] इत्थं तद्-वियोगज-महा-दुःख-व्यञ्जनाप्रकारेण । अत्र श्री-व्रजेश्वरयोः श्री-कृष्ण-वियोग-दुःखानुभव-मयी श्रीमद्-उद्धवस्य भक्तिस् तद्- अयोग्येन हर्ष्येणाभास्यते । समाधानं च श्री-बलदेव-हासवद् एव कार्यम् । तेषां सान्त्वनार्थम् आगतस्य तसापि दुःखाभिव्यक्तिर् न योग्या । ततस् तद्-योग्यस् तदीयानुराग-महिम-चमत्कारजो हर्ष एव तद्-अर्थम् उदितः । अनन्तरं तथैव सान्त्विताश् च ते इति । ॥ 10.46 ॥ श्री-शुकः ॥ 180 ॥ [181] तथा- एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे । त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥ [BhP 10.42.10] अत्र नायिकायाः सर्वेषाम् अग्रत एतादृशं चापल्यम् अत्ययोग्यम् । तत्-सङ्गतिश् चोज्ज्वलम् आभासयति । समाधानं चास्याः सामान्यत्वाद् अदोष इति । ॥ 10.42 ॥ सैरिन्ध्री भगवन्तम् ॥ 181 ॥ [182] अत्र तव सुतः सति यदाधर-बिम्बे [BhP 10.35.14] इत्य् आदिके तु न तथा चापल्यं मन्तव्यम् । तेषां पद्यानां युगलेन युगलेन पृथक् पृथक् संवाद-सङ्ग्रह-रूपत्वा । श्री-व्रजेश्वई-सभा-स्थितायाश् चास्याः सामान्यतस् तन्-माधुर्य-वर्णनम् एव । तेन च सक्रादीनाम् एव मोह उक्तः । न तु व्रजति तेन वयम् [BhP 10.35.17] इत्य् आदिवत् । व्योमयान् अवनिता [BhP 10.35.3] इत्य् आदिवच् च स्वभावस्य सजातीय-भावस्य वा प्रकाशनम् इति । एवं कुन्द-दाम [BhP 10.35.20] इत्य् आदाव् अपि ज्ञेयम् । तथा मैवं विभोऽर्हति भवान् [BhP 10.29.31] इत्य् आदिषु प्रकट-तत्-सङ्ग-प्रार्थन- दैन्यादिकम् अयोग्यत्वेन प्रतीतम् अपि पुरतः श्लेषेण निषेधार्थादितया व्याख्यास्यमानत्वात् परम-रसावहत्वेनैव स्थापनीयम् । अथायोग्यानुभाव-सङ्गत्य्-आभासत्वं यथा- यद्यप्य् असाव् अधर्मेण मां बध्नीयाद् अनागसम् । तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्म-तनुं रिपुम् ॥ [BhP 8.20.12] इत्य् आदि-द्वयम् । अत्र शुक्रत्वं च नार्थ-प्रयुक्तस्यापि अधर्मादि-शब्द-प्रयोगस्य तत्रायोग्यत्वाद् आभास्यत एव भक्ति-मयः । समाधानं च तदानीं साक्षात् भक्तेर् अजातत्वात् श्री-त्रिविक्रम-पाद-स्पर्शानन्तरम् एव च जातत्वान् न विरोध इति । ॥ 8.20 ॥ श्री-बलिः शुक्रम् ॥ 182 ॥ [183] तथा जरासन्ध-वधः कृष्ण-भूर्य्-अर्थायोपकल्पते [BhP 10.71.10] iti | (page 97) अत्रायोग्येन साक्षान्-नाम्ना सम्बोधनेन दास्य-मय आभास्यते । वस्तुतस् तु तद्-आदि-नाम्नां तत्-परम-महिम-मयत्वात् तन्-मय-नाम्नां च दासादिभिर् अपि साक्षाद्-ग्रहण-दर्शनात् तद्-अदोष इति । यस्य नाम महद् यशः [श्वेतु 4.19] इति श्रुतेः । ॥ 10.71 ॥ उद्धवः श्री-भगवन्तम् ॥ 183 ॥ [184] तथा सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने [BhP 10.75.5] | पादवनेजने इति णिज्-अन्तम् । अत्र पाण्डव-राज-कृत-तादृश-श्री-कृष्ण- नियोगस्यायुक्तत्वात् तस्य भक्ति-मयस् तेनाभास्यते । वस्तुतस् तु बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धना [BhP 10.75.3] इत्य् उक्तत्वात् तेषु नियोज्येषु बान्धवाः स्वयम् एवावर्तन्ते, नेतरे इव तन्-नियुक्ता एव । ततः श्री-कृष्णस्य तु सुतराम् एव स्वेच्छा-प्रवृत्तिः । तेन च चिन्तितम् इदम् इति गम्यते । सर्वाणि कर्माण्य् अन्यैः सेत्स्यन्ते । पादावनेजनम् तु नान्यैः साभिमानत्वात् । ततश् च मम बन्धूनाम् एषां कर्म विगीताङ्गं स्याद् इति मयिवात्राग्रहीतव्यम् इति । तद् एवं तस्येच्छायास् तद्-आश्रितैर् दुर्लङ्घत्वात् तद्-बलाद् एव तत्र तस्य प्रवृत्तिः । एवं स्वयम् एव नारदादि-पाद-प्रक्षालनेऽपि दृष्टम् । तं प्रति च स्वेच्छयैव हि भगवान् ब्राह्मणत्वेन भक्तत्वेन च व्यवहरति । तत एव क्वचित् पुत्र मा खिदः [BhP 10.69.40] इत्य् अपि वदतीति । ॥ 10.75 ॥ श्री-शुकः ॥ 184 ॥ [185] तथा-- श्रीदामा नाम गोपालो राम-केशवयोः सखा । सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥ राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ [BhP 10.15.21-22] इत्य् आदि । अत्रायोग्येन भय-स्थान-गमन-नियोगेन सख्य-मय आभास्यते । वस्तुतस् तु समान-शीलत्वेन श्री-कृष्णस्य वीर्य-ज्ञानात् तैस् तन्-नियोगोऽपि नायोग्यः । प्रत्युत तेषां तद्वद् वीर-स्वभावानां तन्-मय-प्रीति-पोषायैव भवति- साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ [BhP 10.58.14] इत्य् अर्जुन-चरितवत् । अतएव प्रेम्णेति महा-सत्त्व-दुष्ट-निवर्हणेति चोक्तम् । अन्यत्र च अस्मान् किम् अत्र ग्रसिता निविष्टान्; अयं तथा चेद् बकवद् विनङ्क्ष्यति [BhP 10.12.14] इति । ॥ 10.15 ॥ श्री-शुकः ॥ 185 ॥ [186] एवं द्वारका-जल-विहारे न चलसि [BhP 10.90.22] इत्य् आदौ वसुदेव- नन्दनाङ्घ्रिम् इति । अत्रायोग्येन श्वशुर-नाम-ग्रहणेन स्वीयानां कान्ताभाव आभास्यते । वस्तुतस् तु देवस्य परमाराध्यस्य श्वशुरस्य यो नन्दनो मुख्यः पुत्रः । अस्मत्-पतिर् इत्य् अर्थः । तस्याङ्घ्रिं वसु परम-धन-स्वरूपम् इत्य् एव तन्-मनसि स्थितम् । तथापि दैवात् तन्-नामानुकरण-दोष-समाधानं चोन्मत्त-वचस्-त्वेनोपक्रान्तत्वात् । ॥ 10.90 ॥ श्री-पट्ट-महिष्यः ॥ 186 ॥ [187] तथा- तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना दुरन्त-भावाः परिरेभिरे पतिम् । निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर् विलज्जतीनां भृगु-वर्य वैक्लवात् ॥ [BhP 1.11.33] (page 98) duranta-भावा उद्भट-भावा, अतएव निरुद्धम् अप्य् आस्रवम् । अत्रात्मज- द्वारालिङ्गनेन कान्त-भाव आभास्यते । तद्-द्वारा तत्-सम्भोगायोग्यत्वात् । समाधानं च प्रीति-सामान्य-परिपोषायैव तथाचरितं न तु कान्त-भाव- पोषाय । तत्-पोषस् तु दृष्टादि-द्वारैव । तस्मान् न दोष इति । ॥ 1.11 ॥ श्री-सूतः ॥ 187 ॥ [188] अथायोग्य-विभाव-सङ्गत्याभासत्वम् उदाह्रियते । तत्रायोग्योद्दीपन- सङ्गत्या यथा यद्-अर्चितम् [BhP 10.38.8] इत्य् आदौ, यद् गोपिकानां कुच- कुङ्कुमाङ्कितम् इति । अत्रानेन रहस्य-लीला-चिह्नेन दासानुसन्धानायोग्येन दास्य-भाव-मय आभास्यते । समाधानं च । अत्रास्य भक्ति-मात्र-सुलभत्व- चिन्तनेऽभिनिवेशः । न तु तादृश-लीला-विशेषानुसन्धाने । यथोक्तं टीकायाम्-यद् गोपिकानाम् इति प्रेम-मात्र-सुलभत्वम् इत्य् एतत् । ततोऽननुसन्धायैव तद्-विशेषं भक्ति-मात्रोद्वलकत्वेन निर्दिष्टत्वान् न दोष इति । एवं समर्हणं यत्र [BhP 10.38.17] इत्य् आदिकं व्याख्येयम् । ॥ 10.38 ॥ अक्रूरः ॥ 188 ॥ [189] एवम् उज्ज्वलेऽपि पुत्र-रूपस्योद्दीपनत्वायोग्यता यं वै मुहुर् [BhP 10.55.40] इत्य् आदौ गम्या । तच् चाग्रे समाधानं व्याख्येयम् । अथाल्म्बनायोग्यतायां तादृश-प्रीत्य्-आधारायोग्यतयाभासत्वे यज्ञपत्नीनां पुलिन्दी- हरिण्य्-आदिन्यां तत्-तज्-जाति-रूपम् अयोग्यम् उदाहार्यम् । अथ तादृश-प्रीति-विषयायोग्यत्वं यथा-अक्षण्वताम् [BhP 10.21.7] इत्य् आदौ वक्त्रं व्रजेश-सुतयोः इत्य् आदि । अत्र यद्यपि श्री-रामोऽपि श्री-कृष्ण-व्यूहत्वात् स एव, तथापि श्री- कृष्णत्वाभावात् तत्-प्रेयसी-भाव-विशेषायोग्य एव । ततस् तेनात्रोज्ज्वलम् आभास्यते । वस्तुतस् त्व् अग्रेऽवहित्था-गर्भेण व्रजेश-सुतयोर् मध्ये अनु पश्चात् वेणु-जुष्टं यन्-मुखम् इत्य् आदि व्याख्यानेन रसोत्कर्ष एव साधयितव्यः । एवम् एव टीकायाम् अपि । रामः क्षपासु भगवान् गोपीनां रतिम् आवहत् [BhP 10.65.17] इत्य् अत्र व्याख्यातम्-गोपीनां रतिम् इति श्री-कृष्ण- क्रीडा-समयेऽनुत्पन्नान् नातिबालानां चान्यासाम् इत्य् अभियुक्त-प्रसिद्धिर् इति । ॥ 10.21 ॥ श्री-व्रज-देव्यः ॥ 189 ॥ [190] अथायोग्यस्य विषयान्तर-गत-भावादिकस्य सङ्गत्य्-आभासत्वं यथा देवहूति-वर्णने-कामः स भूयात् [BhP 3.22.16] इत्य् आदौ क्षिपतीम् इव श्रियम् इति । अत्र देवहूति-गतेनेदृश-वर्णन-रूपेणानुभावेन श्री-कर्दमस्य भक्तिर् आभास्यते । वस्तुतस् तु तेन जगत्-सम्पत्ति-रूपां प्राकृतीं श्रियम् एवोद्दिश्य तयोक्तम् इति न दोषः ॥ ॥ 3.22 ॥ श्री-कर्दमः ॥ 190 ॥ [191] तथा- उवास तस्यां कतिचिन् मिथिलायां समा विभुः । मानितः प्रीति-युक्तेन जनकेन महात्मना । ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥ [BhP 10.57.26] विभुः श्री-सङ्कर्षणः । मानित इत्य् आदिकं च तस्यैव विशेषणम् इति समाधानं च । ॥ 10.57 ॥ श्री-शुकः ॥ 191 ॥ [192] एवम् अग्रे च केचिद् अन्ये रसाभासाः परिहरिष्यन्ते । अथ यद् उक्तं अयोग्य- सङ्गतिर् अपि भङ्गी-विशेषेण योग्यस्य स्थायिन उत्कर्षाय चेत् तदा रसोल्लासः इति । तत्र मुख्य-सङ्गत्या (page 99) मुख्यस्योल्लासो, यथा-अहो भाग्यम् अहो भाग्यम् [BhP 10.14.32] इत्य् आदौ । अत्र ब्रह्मणा व्रज-वासि-प्रसङ्गे ज्ञान-भक्ति-बन्धु-भावौ भावितौ । योग्यश् चात्र बन्धु-भाव एव भावयितुम् । तदीय-स्वाभाविक-तद्-भावास्वादे सत्य् अन्यस्य विरसत्व- प्रतिभानात् । तथापि तत्र परम-ब्रह्म-पद-व्यञ्जिताया ज्ञान-भक्तेर् अयोग्याया भावना ज्ञान-भक्त्य्-अंश-वासित-सहृदय-चमत्काराय तदीय- भाग्य-प्रशंसा-वैशिष्ट्य-शंसन-भङ्ग्या तम् एवोत्कर्षयितुं प्रवर्तितेत्य् उल्लसत्य् एव रसः । एवम् इत्थं सतां ब्रह्म-सुखानुभूत्या [BhP 10.12.11] इत्य् आदिकम् अपि व्याख्येयम् । तथा- भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः । पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ [BhP 10.49.9] अत्र पितृष्वसुस् तस्या ऐश्वर्य-ज्ञान-मयी भक्तिर् अयोग्या, वात्सल्यं तु योग्यम् । तथापि भगवद्-आदि-पद-व्यञ्जित-तादृश-सङ्गतिर् यासीत् । ताम् अतिक्रम्य भ्रात्रेय इति पैतृष्वसेयान् इति । अम्बुरुहेक्षण इति चोक्ति-भङ्ग्या वात्सल्यस्योत्कर्षे सति रसोल्लासः । ॥ 10.49 ॥ श्री-कुन्ती ॥ 192 ॥ [193] एवं श्री-राघवेन्द्रस्य केवल-माधुर्यमय-लीलायां हनुमतः केवल- तन्-मय-दास-भावोऽपि स्वरूपैश्वर्यादि-ज्ञान-मय-तद्-भाव-सङ्गतिर् नातिर् योग्यापि पश्चान् माधुर्यमय एव पर्यवसायिताभङ्ग्या तस्यैवोकर्षाय जातेत् रसोल्लास एव योजनीयः । तत्रैश्वर्य-माधुर्ययोर् महिम-ज्ञानं तस्याह -- ओं नमो भगवते उत्तमश्लोकाय [BhP 5.19.3] इत्य् आदि । [194] अत्र भगवत इत्य् ऐश्वरम् उत्तमश्लोकायेति माधुर्यं दर्शितम् । स्वरूप- ज्ञानम् आह -- यत् तद् विशुद्धानुभव-मात्रम् एकम् [BhP 5.19.4] इत्य् आदि । यत् तत् प्रसिद्धं श्री-रामचन्द्रस्य दुर्वाद-श्यामल-रूपम् । अत्र प्रकाशैक-लक्षण-वस्तुनः सूर्यादि-ज्योतिषः प्रकाशत्वं शौक्लादिमत्त्वम् इत्य् आदि धर्मवत् गुण-रूपादि-लक्षण-तत्-स्वरूप-धर्मस्यापि तद्- आत्मकत्व-दृष्ट्या तन्-मात्रत्वम् उक्तम् । य एव धर्मः स्वरूप-शक्तिर् इति भगवत्-सन्दर्भादौ स्थापितम् । अतएवैकम् अपि । तस्याश् च शक्तेर् मायातिरिक्तत्वम् आह स्वतेजसा ध्वस्त-गुण-व्यक्वस्थम् इति । स्वरूप-शक्त्या दूरीभूता त्रैगुण्यात्मिका माया शक्तिर्यस्मात् यत् । अतः प्रशान्तं सर्वोपद्रव-रहितम् । अनुभाव-मात्रत्वे हेतुः प्रत्यग्-दृश्याद् अन्यत् । न चक्षुषा पश्यन्त रूपम् अस्य [KañhU 2.39], यम् एवैष वृणुते तेन लभ्यस् तस्यैषा आत्मा विवृणुते तनुं स्वाम् [KañhU 1.2.23] इति श्रुतेः । तत् कुतः । अनाम-रूपं एतास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणी [Chà 6.3.2] इति प्रसिद्ध-प्राकृत-नाम-रूप-रहितम् । तत्र हेतुः निरीहम् इति । आत्म-शब्देन हि श्रुताव् अस्यां परमात्मनो जीवाख्य- शक्ति-रूपोऽंश ucyate । aneneti (page 100) पृथक्त्व-निर्देशात् । तद्-रूपेण च प्रवेशो नाम देवता-शब्द-वाच्य-तेजो-वारि-मृल्-लक्षणोपाध्य्-अभिनिवेशः । स च तस्य जीवस्य तत्राहन्ताध्यासाद् एव भवति । ततोऽन्तर्यामि-रूपेण स्वयं तत्र स्थितस्यापि तद्-अध्यासाभावाद् उपाधिकृत-नाम-रूप-राहित्यं युक्तम् एवेत्य् अर्थः । सर्वथाहङ्कार-राहित्ये सति व्याकर-वाणीति- प्रयोगस्यानर्हत्वाद् इति भावः । [195] ननु, श्री-राम-रूपं न सर्वैर् एव प्रतीयते तत्राह सुधियोपलम्भनम् । शुद्ध-चित्तेन स्वरूपतयिवोपलभ्यत इत्य् अर्थः । नातः परं परम यद् भवतः स्वरूपम् [BhP 3.9.3] इत्य् आदि श्री-ब्रह्म-वाक्यात् । नन्व् एवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् । उच्यते । गौणे सत्य् अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीला-माधुर्याभिव्यञ्जनम् एवेत्य् आह- मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं रक्षो-वधायैव न केवलं विभोः । कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीता-कृतानि व्यसनानीश्वरस्य ॥ [BhP 5.19.5] तु-शब्द आशङ्का-निवृत्त्य्-अर्थः । मर्त्य-लोके योऽवतार आविर्भावः । स तु साधु-जनोद्वेज-कर-क्षोबधायैव केवलं न भवति किन्तु मर्त्य- शिक्षणम् अपि । मर्त्येषु शिक्षणं तद्-अर्थ-प्रकाशनं यत् तन्-मयम् अपि । तत्र बहिर्मुखेषु विषयासङ्ग-दुर्वारताप्रकाशनम् आनुषङ्गिकम् । उद्देश्यं तु स्वभक्ति-वासनेषु चित्तार्द्रता-कर-विरह-संयोगमय-निज- लीला-विशेष-माधुर्य-प्रकाशनम् । ततस् तद्-अर्थम् एवेत्य् अर्थः । अन्यथा यदि केवलं तद्-वधायैव स्यात् तदा आत्मनः परमात्मत्वेन परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्व-स्वरूपे तद्-एक-रूपे वैकुण्ठे च रममाणस्य सीता-कृत-व्यसनानीति कुतः स्यात् । मनसैव तद्- वधे शक्तत्वात् तद्-व्यसना-सम्भवाच् च । निज-माधुर्य-प्रकाशन-पक्षे तु तत् तत् सम्भवत्य् एवेति भावः । [196] अत्र कृपा-रूपं तादृश-लीला-रूपं च माधुर्यम् अधिकं श्लाघितम् । तत्र श्री-सीता-वियोग-दुःखं च लीला-माधुर्यान्तर्गतम् एवेति न दोष इत्य् अपि दर्शितम् । तादृश-लीला च न प्राकृतवत् कामादि-सक्ततया, किन्तु स्वजन- विशेष-विषयक-कृपा-विशेषेणैवेत्य् आह- न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रि-लोक्यां भगवान् वासुदेवः । न स्त्री-कृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति ॥ [BhP 5.19.6] स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः । आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश् चेति । किन्तु आत्मवताम् आत्मा स्वयम् एव नाथत्वेन विद्यते येषां तेषां स्व-विषयक-ममता-धारिणां भक्त-विशेषाणाम् इत्य् अर्थः । तेषाम् एव सुहृत्तमः । तस्माद् यथान्यो स्त्रीत्व-हेतुकं कश्मलश्नुवते तथा नासाव् अश्नुवीत । अतस् तस्या आत्मवत्त्वेनैव तादृश-कश्मल-हेतु-तत्-प्रीति-विषयतापीति भावः । तथा देवदूत-समयातिक्रमेण आत्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु नात्यन्तिक इत्य् आह, न लक्ष्मणम् इति । विहातुम् अपि नार्हति न शक्नोति । अनन्तरं झटित्य् एव स्वर्ग-स्थतया स्वागमनं प्रतीक्षमाणैस् तद्- आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश् च सहैवास्मिन् (page 101) किं-पुरुष-वर्षेऽप्य् अस्माभिर् दृश्यमानत्वात् । ततो मर्यादा- रक्षार्थम् एव किञ्चित् तत्-तद्-अनुकरणम् इति भावः । [197] पूर्वार्थम् एव स्थापयितुं भक्त्य्-एक-कारण-कारुण्य-प्रमुख-परम- माधुर्यं सर्वोर्ध्वम् आह द्वाभ्यां- न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः ॥ [BhP 5.19.7] महतः पुरुषाज् जन्म । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् । तैर् जन्मादिभिर् विसृष्टान् त्यक्तान् अस्मान् तदीय-परम-भक्त-श्री- सीतान्वेषणादि-भक्ति-तुष्टत्वेन बताहो लक्ष्मणस्य सर्व-सद्-गुण-लक्ष्म- लक्षितस्य सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान् दास्यायोग्यान् अपि सह- विहारादिना सखीन् इव कृतवान् इत्य् अर्थः । सुग्रीवम् उपलक्ष्य वा तथोक्तम् । [198] तस्मात्- सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ [BhP 5.19.8] पूर्वं स्वरूप-ज्ञान-मय-भक्त्या मनुज-कृताव् एव परम-स्वरूपत्वं दर्शितवान् । सम्प्रति माधुर्य-ज्ञान-मय-भक्त्यापि विशिष्य तम् एवाराधयति मनुजाकृतिं हरिम् इति । तत्रापि श्री-कपिलादिकं व्यावर्तयति रामम् इति । उत्तमम् असमोर्ध्व-गुणं सुकृतज्ञं स्वल्पयापि भक्त्या सन्तुष्यन्तम् इति । ॥ 5.19 ॥ श्री-हनूमान् ॥ 193-198 ॥ [199] तथा मैवं विभोऽर्हति [BhP 10.23.31] इत्य् आदौ प्रेष्ठो भवांस् तनुभृतां किल बन्धुर् आत्मा [BhP 10.29.32] इत्य् अत्रापि नर्मालाप-मय-श्लेषम् अङ्ग्या स्वीय-भावोत्कर्षेण रसोल्लासः पुरतो दर्शनीयः । अथायोग्य-गौण- सङ्गत्यापि मुख्यस्योल्लासो यथा त्वक्-श्मश्रु-रोम-नख-केश- [BhP 10.60.45] इत्य् आदिकं श्री-रुक्मिणी-वाक्यम् । अत्र प्रतीपत्वेनायोग्यस्यापि बीभत्स्यस्य सङ्गतिः प्रकृत-कृष्ण-विषयक-कान्त-भाव-प्रशंसा-कारि- वचन-भङ्ग्यैव कृतेति तद्-उत्कर्षायैव जाता । ततो रसोल्लास एवेति । तथान्यत्र- एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्त-शौचं बत साधु कुर्वते । यासां गृहात् पुष्कर-लोचनः पतिर् न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् ॥ [BhP 1.10.30] स्त्रीत्वं स्त्री-जातिः । सा च श्री-रुक्मिण्याद्य्-अवर-तज्-जाति-भेदत्वेनैवात्र गृहीता । अपास्त-पेशलत्वादिकं हि तज्-जात्य्-अन्तराश्रयं न तु रुक्मिण्याद्याश्रयम् । ताभिस् तासाम् अपि साधुत्व-करणात् । ततश् चान्यां तत्- तद्-दोष-युक्तां स्त्री-जातिम् अपि य निज-कीर्त्य्-आदिना शुद्धां कुर्वन्तीत्य् अर्थः । तासां तत्-तद्-दोष-रहित-सर्व-गुणालङ्कृतत्वे तद्-अवरासां साधुत्व-विधाने च हेतुम् आह यासाम् इति । स्वयं तथाविधोऽपि आहृतिभिः प्रेयसी-जनोचित-गुण (page 102) -समाहारैर् या एव हृदि स्पृशन् मनस्यासज्जन् यासां गृहाद् अपि न जात्व् अपैतीति । तस्माद् अत्रापि बीभत्स- सङ्गतिः पूर्ववद् व्याख्येया । ॥ 1.10 ॥ कौरवेन्द्र-पुर-स्त्रियः ॥ 199॥ [200] अथ गौणेष्व् अयोग्य-मुख्यानां सङ्गताव् अपि पूर्व-रीत्या रसोल्लासो, यथा- गोप्यो ऽनुरक्तमनसो भगवत्य् अनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्ते ऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस् त्रिलोकम् ॥ [BhP 10.16.20] अत्र गौणः करुण-रस एव योग्यः । तत्र स्व-प्रतीपे सम्भोगाख्य उज्ज्वलस् त्व् अयोग्यः । तथापि तत्र स्मित-विलोकादि-रूप-तत्-सङ्गतिः स्मर्यमाण- मात्रत्वेन तत्-तद्-भावाभिव्यञ्जन-भङ्ग्या शोकम् उत्कर्षयति । ततो रसोल्लास एवेति । ॥ 10.60 ॥ श्री-शुकः ॥ 200 ॥ [201] अथ मुख्येष्व् अयोग्य-सञ्चारि-सङ्गताव् अपि यथा ता वार्यमाना पतिभिः [BhP 10.29.8] इत्य् आदि । अथ च तेषाम् अग्रे तादृशं चापल्यम् अयोग्यम् अपि तदानीं मोहातिरेकाभिव्यञ्जना-भङ्ग्या महाभावाख्यं सर्वानुसन्धान-रहितं कान्त-भावस्य उत्कर्षम् एव गमयामास । तत उल्लसत्य् एव रस इति । ॥ 10.29 ॥ श्री-शुकः ॥ 201 ॥ [202] एवम् उदाहरणान्तराण्य् अप्य् उन्नेयानि । अथ यद् उक्तम् अयोग्यस्योत्कर्षे तु रसाभासत्वस्यैव उल्लास इति तत्रोदाहरणम् - युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [BhP 10.65.18] इति । अत्र पितृ-भावेनाभिव्यक्तस्य श्री-वसुदेवस्य एव योग्यं वात्सल्यम् अतिक्रम्य सङ्गता भक्तिर् न रसत्वायोपपद्यते इति । समाधानं च पूर्वानुसारेण श्री-बलदेव-वद् एव योजनीयम् । रसाभास-प्रसङ्गे समाधानानि चैतानि तेष्व् एव निर्दोषेषु क्रियन्ते । तद्-इतरेषु तु न तद्- अर्थम् अनुगृह्यते । तस्मात् सर्वथा परिहार्यस् तत्-प्रसङ्गः । योग्येन योग्य-सङ्गत्या रसोल्लासस्योदाहरणानि तु स्वयम् उह्यानि । ॥ 10.65 ॥ श्री-वसुदेवः ॥ 202 ॥ [203] अथ तत्-प्रीति-विशेष-मया रसाः प्रकर्तव्याः । तत्र शान्तापर-नामा ज्ञान- भक्ति-मयो रसः । तत्रालम्बनः पर-ब्रह्मत्वेन स्फुरन् ज्ञान-भक्ति- विषयश् चतुर्भुजादि-रूपः श्री-भगवान् । तद्-आधारा भगवल्-लीला-गत- महा-ज्ञानि-भक्ताश् च । तत्र भगवान् एवं तदैव भगवान् अरविन्द- नाभः [BhP 3.15.27] इत्य् आदिभिः श्री-सनकादीनां वैकुण्ठ-गमने दर्शितः । ज्ञानि-भक्ताश् च आत्मारामाश् च मुनयः [BhP 1.7.10] इत्य् आदिना वर्णिताः । तेषु च श्री-चतुःसनाद्या (page 103) eva तादृशाः । श्री- शुकदेवस्य तु लीला-रस-माधुर्याकृष्टतया श्री-भागवताभिनिवेशाद् यत्रैव श्रीमद्-भागवतं सर्वोत्तमत्वम् अभिप्रइति तत्रैव गृध्नुना भवेत् । अथोद्दीपनाश् च तस्य गुण-क्रिया-द्रव्य-प्रायाः तत्र गुणाः । सच्-चिद्- आनन्द-सान्द्राङ्गत्वं, सदा स्वरूप-सम्प्राप्तत्वं, भगवत्त्वं, परमात्मत्वं, विद्या-शक्ति-प्रधानत्वं, विभुत्वं, हतारि-मुक्ति- दायकत्वं, शान्त-भक्त-प्रियत्वं, समत्वं, दान्तत्वं, शान्तत्वं, शुचित्वं, अद्भुत-रूपवत्त्वम् इत्य् आदयः । क्रियाश् च भक्त-पालनाद्याः । द्रव्याणि च महोपनिषज्-ज्ञानि-भक्त-पाद-रजस्-तुलसी-तदीय-स्थानादीनि । अथानुभावाः । तत्-तद्-गुणादि-प्रशंसा पर-ब्रह्म-परमात्मादि- नामोच्चारणं ब्रह्म-सुखावधीरणा-पूर्वक-भगवद्-उन्मुखत्वम् इत्य् आदयः । नासाग्र-न्यस्त-दृष्टित्वावधूत-चेष्टा-ज्ञान-मुद्रादि-पूर्वक- जृम्भाङ्ग-मोटन-हरि-नति-स्तुति-प्रभृतयश् च । सात्त्विकाश् च प्रायः प्राकृता एव । अथ सञ्चारिणः । निर्वेद-धृति-हर्ष-मति-स्मृति-विषादोत्सुकतावेग- वितर्काद्याः । अथ स्थायी ज्ञान-भक्तिः । सा च- यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं । सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः ॥ [BhP 3.15.46] इत्य् आदिभिर् व्यञ्जिता । तन्-मय-रस-व्यञ्जकं च तत्रैव-- तस्यारविन्द-नयनस्य पदारविन्द- किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः । अन्तर्-गतः स्व-विवरेण चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [BhP 3.15.43] इत्य् आदिकम् । अत्रारविन्द-नयन आलम्बनः । वायुर् उद्दीपनः । तनु-सङ्क्षोभ-रूप उद्भास्वर-विशेषः सात्त्विक-विशेषश् चानुभावः । चित्त-सङ्क्षोभ-रूपो हर्षः सञ्चारी । अक्षर-जुषाम् अपीति निर्देश-विशिष्टेन तन्-निर्देशेन लब्धा ज्ञान-भक्तिः स्थायी । तत्-समूहस्यैकत्रानुभवेन समर्थनात् ज्ञान- भक्ति-मयो रस इति विवेचनीयम् । अथ भक्ति-मयेषु रसेषु आश्रय-भक्ति-मयो रस udàhçiyate । तत्रालम्बनः पालकत्वेन स्फुरन्न् आश्रय-भक्त्य्-आश्रयः श्री-कृष्णस् तदा धारास् तल्-लीला-गत-परम-पाल्याश् च । अत्र श्री-कृष्णोऽन्यत्रत्येषु श्रीमन्-नराकारता-प्रधानः परमेश्वराकारश् च । श्रीमद्-व्रज-वासिषु तु पर-मधुर-परम-प्रभाव-श्रीमन्- नराकार एव । अथ ते पाल्या द्विविधाः । साधारणाः प्रपञ्च-कार्याधिकृता बहिरङ्गाः तदीय-चरण-च्छायैक-जीवनाश् चान्तराङ्गाः । तत्र पूर्वेषां ब्रह्म- शिवादयस् तु भक्ति-विशेष-सद्-भावात् तद्-अन्तरङ्गा एव । अथोत्तरे त्रिविधाः । साधारणाः श्री-यदु-पुर-वासिनः । श्रीमद्-व्रज-पुर- वासिनश् च । तत्र प्रथमे जरासन्ध-बद्ध-राजादयो मुनि-विशेषादयश् च । उत्तर-वर्ग-द्वयं श्रेणी-जनादिकम् । अथोद्दीपनेषु गुणाः । तत्र परमेश्वराकारावलम्बनानां भगवत्त्वम् अवतारावई-बीजत्वम् आत्मारामाकर्षित्वं पुतनादीनाम् अपि तद्-वेशानुकरणेन महा-भक्त- भाव-दातृत्वं परमात्मत्वम् अनन्त-ब्रह्माण्डाश्रयैक-रोम- विवरांशत्वम् इत्य् आदयो वक्ष्यमाण-मिश्राः । श्रीमन्- नराकारावलम्बनानां कृपाम्बुधित्वम् आश्रित-पालकत्वम् अविचिन्त्य-महा- शक्तित्वं परमाराध्यत्वं सर्वज्ञत्वं सुदृढ-व्रतत्वं समृद्धिमत्त्वं क्षमा-शीलत्वं दाक्षिण्यं सत्यं दाक्ष्यं सर्व-शुभङ्करत्वं धार्मिकत्वं शास्त्र-चक्षुष्ट्वं भक्त-सुहृत्त्वं वदान्यत्वम् ओजः कीर्तिः तेजः सहो बलानि प्रेम-वश्यत्वादयश् च । अथ जातयः पूर्वेषां तत्-तद्-अनुकारितया प्रतीता गोपत्वादयः तत्- स्मारकाः श्यामत्वादयश् च । उत्तरेषां तत्-तच्-छ्रेष्ठत्वेनैव प्रतीतास् ते उभये । अथ क्रियाः । पूर्वेषां सृष्टि-स्थित्य्-आदिकृतो विश्वरूप-दर्शनाद्याः वक्ष्यमान-मिश्राः । उत्तरेषां पर-पक्ष-निबर्हण-स्व-पक्ष-पालन- सानुग्रहावलोकनाद्याः । अथ द्रव्याणि । तदीयास्त्र-वादित्र-भूषण-स्थान-पदाङ्क-भक्तादीनि । तानि ca (page 104) पूर्वेषाम् अलौकिकतयैव स्पष्टानि । उत्तरेषां चैतान्येवालौकिकत्वेऽपि लौकिकायमानतयैव दर्शित-प्रभावानि । अथ कालाश् चोभयत्र तज्-जन्म-तद्-विजयादिसम्बन्धित इति । अथानुभावाः । तत्-सम्बन्धेनैव वसतिस् तत्-प्रभावादि-मय-गुण-नाम-कीर्तनम् इत्य् आदयः । तथा पूर्वोक्ता अपि । अथ सञ्चारिणः । तत्र योगे हर्ष-गर्व- धृतयः । अयोगे क्लम-व्याधी । उभयत्र निर्वेद-शङ्का-विषाद-दैन्य- चिन्ता-स्मृति-व्रीडा-मत्य्-आदयो मृतिश् च । सा योगेऽपि यथा श्री-भीष्मान्तिम- चरिते - विशुद्धया धारणये [BhP 1.9.31] | एवं तत्र युधि तु गगरजः [BhP 1.9.34] इत्य् आदौ मम निशित-शरैर् विभिद्यमानत्वची इत्य् अनेनैव स्वापराध-द्योतक-वाक्ये दैन्यम् उदाहार्यम् । शित-विशिख-हतः [BhP 1.9.38] इत्य् आदिकेऽपि । ॥ 1.9 ॥ श्री-सूतः ॥ 203 ॥ [204] अथ स्थायी चाश्रय-भक्त्य्-आख्यः । यथा - भवाय नस् त्वं भव विश्व-भावन त्वम् एव माताथ सुहृत्-पतिः पिता । त्वं सद्-गुरुर् नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ [BhP 1.11.7] अत्र विभावोद्भास्वरानुभाव-वैशिष्ट्येनऐव सात्त्विकादीनाम् अपि लब्धत्वात् तत्-संवलन-चमत्कारात्म्क-रसोदाहरणम् अपि ज्ञेयम् । यथोक्तम् - सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत् । झटित्य् अन्य-समाक्षेपात् तदा दोषो न विद्यते ॥ [SàhD 3.17] अन्य-समाक्षेपश् च प्रकरण-वशाद् इति । ॥ 1.11 ॥ द्वारका-प्रजाः श्री-भगवन्तम् ॥ 204 ॥ [205] आश्रय-भक्ति-मयो रसो द्विविधः । अयोगात्मको योगात्मकश् च । अयोगो द्विविधः । प्रथमाप्राप्तिर् वियोगश् च । योगश् च द्विविधः । क्रमेण द्विविधायोगानन्तरजः सिद्धिस् तुष्टिश् चेति । तत्र प्रथमा प्रात्य्-आत्मकम् अयोगम् आह- इति मागध-संरुद्धा भवद्-दर्शन-काङ्क्षिणः । प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥ [BhP 10.70.31] अत्र भगवद्-दर्शन-काङ्क्षिण इत्य् अनेन तद्-दर्शनाथैव बन्ध- मुमुक्षापि विज्ञापिता । ततः स्थायी दर्शितः । पाद-मूलम् आलम्बनम् । संरोधी विरोध-मुखेनोद्दीपनः । प्रपत्तिर् उद्भास्वरः । औत्सुक्यं दैन्यं च सञ्चारिणौ । ताभ्यां सात्त्विकादयश् च ज्ञेयाः । ॥ 10.60 ॥ राज-दूतः श्री-भगवन्तम् ॥ 205 ॥ [206] एतद्-अनन्तरं सिद्ध्य्-आख्यं योगं तेषाम् एवाह- ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् । श्रीवत्साङ्कं चतुर्-बाहुं [BhP 10.73.2-3] इत्य् आरभ्य- पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ॥ कृष्ण-सन्दर्शनाह्लाद- ध्वस्त-संरोधन-क्लमाः । प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ [BhP 10.73.5-7] पिबन्त इत्य् आदाव् इव शब्द उत्प्रेक्षायाम् । तद्-अद्भुत-रूप-दर्शनेन चक्षुषोर् अत्यन्त-विस्फारणात् पिबन्त इवेत्य् उक्तम् । एवं तदीय-मधुर- गन्ध-जात-चरणारविन्द-लेहन-लोभात् पुनः पुनर् या जृम्भा जाता तल्- लिङ्गेन तच्-चरणारविन्दं लिहन्त इवेत्य् उक्तम् । अतएव जिघ्रन्त इव नासाभ्याम् इति । नासा-पुट-फुल्लतालिङ्गेन तस्य सर्वाङ्गम् एव युगपज् जिघ्रन्त इवेत्य् उक्तम् । तद्-अर्थम् इव तद्-विस्तारणं कृतम् इत्य् अर्थः । तथापि भक्तत्वात् तच्-चरणस्यैवावले (page 105) हेच्छा युक्तेति तथा व्याख्यातम् । एवम् उत्तरत्रापि । परमावेश-कृत-बाहु-चालन-लिङ्गेन तच्- चरणारविन्दं श्लिष्यन्त इवापीति सर्वथा तद्-आवेश एव तात्पर्यम् । ॥ 10.73 ॥ श्री-शुकः ॥ 206 ॥ [207] अथ वियोगः । यर्ह्य् अम्बुजाक्षापससार [BhP 1.11.9] इत्य् आदौ श्री-द्वारका- प्रजा-वाक्ये तासां प्रभावो व्यक्तः । श्री-व्रज-प्रजानां च यदुपतिर् द्विरद-राज-विहारः [BhP 10.35.25] इत्य् आदौ-मोचयन् व्रज-गवां दिन-तापम् इत्य् अनेन सूचितः । व्रज एव तिष्ठतां बुद्ध-बाल-गवाम् अपि किम् उत मनुष्याणाम् इत्य् अर्थः । अथ तद्-अनन्तरजं तुष्ट्य्-आख्यं योगं द्वारकआ-प्रजानाम् आह-- आनर्तान् स उपव्रज्य स्वृद्धा‘ जन-पदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ [BhP 1.11.1] इवेति वाक्यालङ्कारे । ॥ 1.11 ॥ श्री-सूतः ॥ 207 ॥ [208] श्री-व्रज-प्रजानाम् अपि मोचयन्न् इत्य् आदिनैव व्यक्तः । तथा व्रज-वन- स्थितानाम् अपि श्री-व्रज-देवी-वाक्यैः वृन्दावनं सखि भुवो वितनोति कीर्तिम् [BhP 10.21.10] इत्य् आदिभिः । हन्त चित्रम् अबला शृणुतेदम् [BhP 10.35.4] इत्य् आदिभिश् च ज्ञेयः । अथ दास्य-भक्ति-मयो रसः । तत्रालम्बनः प्रभुत्वेन स्फुरन् दास्य- भक्त्य्-आश्रयः श्री-कृष्णः । तद्-आधाराः श्री-कृष्ण-लीला-गत-स्वोत्कृष्ट- तदीय-भृत्याश् च । श्री-कृष्ण इह परमेश्वराकारः श्रीमन्-नराकारश् चेति द्विविधः पूर्वोक्ताविर्भाव एव । तद्-भृत्याश् च तत्-तद्-अनुशीलत्वेन द्विविधाः । पुनस् ते च त्रिविधाः । अङ्ग-सेवकाः पार्षदाः प्रेष्याश् च । तत्राङ्ग-सेवका अङ्गाभ्यञ्जक-ताम्बूल-वस्त्र-गन्ध-समर्पकादयः । पार्षदा मन्त्रि-सारथि-सेनाध्यक्ष-धर्माध्यक्ष-देशाध्यक्षादयः । विद्याधदि-चातुर्येण सभा-रञ्जकाश् च । पुरोहितस्य प्राधान्याद् गुरु- वर्गान्तः-पात एव । पार्षदत्वम् अप्य् अंशेन । प्रेष्याः सादिपदातिशिल्पि- प्रभृतयः । एते च यथा-पूर्वं प्रायः प्रियतराः । श्रीमद्-उद्धव- दारुक-प्रभृतीनां त्व् अङ्ग-सेवादि-वैशिष्ट्यम् अप्य् अस्तीति सर्वतोऽप्य् आधिक्यम् । तत्रापि श्रीमद्-उद्धवस्य बहुशोऽपि त्वं मे भृत्यः सुहृत् सखा [BhP 11.11.49] इत्य् आद्य् उक्तेः । अथोद्दीपनाः पूर्वोक्ता एव । तत्र विशेषतोऽङ्ग-सेवकेषु गुणाः सौन्दर्य- सौकुमार्यादयः । क्रिया शयन-भोजनादिकाः । द्रव्याणि तत्-सेवोपयोग्यानि तद्-उच्छिष्टानि च । पार्षदेषु गुणाः प्रभुत्वादयः । प्रेष्येषु प्रतापादय इत्य् आदि । अथानुभावाः प्रायः पूर्वोक्ता एव । तथा योगे स्व-स्व-कर्मणि तात्पर्यम् । यत् खलु सेवा-समये कम्प-स्तम्भाद्य्-उद्भवम् अपि विलापयति तत्-तत्- कर्म-तात्पर्यं हि तस्यासाधारणो धर्मः । कम्पादिस् तु सर्व-साधारणस् ततः पूर्वस्यैव बलवत्त्वम् इति । एवम् अन्यत्रापि रसे यथायथम् उन्नेयम् । अथायोगेऽपि स्व-स्व-कर्मानुसन्धानं तद्-अर्चास्व् अपि तत्-तत्-कृतिर् एव वा । अथ सञ्चारिणोऽपि प्राग्-उक्ता एव । अथ स्थायी च दास्य-भक्त्य्-आख्यः । स चाक्रूरादीनाम् ऐश्वर्य-ज्ञान-प्रधानः । श्रीमद्-उद्धवादीनां तत्-तत्- सद्-भावेऽपि माधुर्य-ज्ञान-प्रधानः । श्री-व्रज-स्थानं तु माधुर्येक- मय एव । अथाप्य् एषां प्रीतेर् भक्तित्वं श्री-गोप-राज-कुमारत्व-परम-गुण- प्रभावत्वादिनैवादर-सद्-भावात् । तत्राक्रूरस्य ददर्श रामं कृष्णं च व्रजे गो-दोहनं गतौ [BhP 10.28.28] इत्य् आदि लीलायाम् अनुभूत-तादृश- माधुर्यस्यापि यमुना-ह्रदे दृष्टेन तद्-ऐश्वर्य-विशेषेणैव चमत्कार- परिपोषात् तत्-प्रधानत्वं व्यक्तम् । श्रीमद्-उद्धवस्य माधुर्य- प्रधानत्वं (page 106) tu श्री-गोकुल-वासि-भाग्य-श्लाघायां स्फुटम् एव व्यक्तम् । अतएव तादृशस्यापि तस्यैवं स्वेच्छा-मय-नर-लीला- माधुर्यावेशः स्मर्यमाणो मम तद्-वियोग-खेदं वर्धयतीति भगवद्-अन्तर्धानानन्तरम् उद्धवः स्वयम् आह- मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे । व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥ [BhP 3.2.16] इति । [209] अतएव श्लाघितं यन्-मर्त्य-लीलौपायिकम् [BhP 3.2.12] इति । अग्रे परम- मधुरत्वेन तां लीलाम् अपि वर्णयति- वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने । चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥ ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता । एकादश समास् तत्र गूढार्चिः स-बलो ऽवसत् ॥ परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः । यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥ कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥ [BhP 3.2.25-28] इत्य् आदि । रुदन्न् इव हसन्न् इति जनन्य्-आद्य्-अग्रे कौमार-चेष्टा-विशेषः ॥ ॥ 3.2 ॥ श्रीमान् उद्धवः ॥ 208-209 ॥ [210] अथ श्री-व्रज-स्थानां माधुर्य-ज्ञानैक-मयत्वम् आह- पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः । अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥ [BhP 10.15.18] महात्मानो महा-गुण-गण-गुणितस्य हत-पाप्मानो न तु वयम् इव तादृश-भाग्यान्तराय-लक्षण-पाप-युक्ता इति श्री-शुकदेवस्य दैन्योक्तिस् तत्- स्पृहातिशयं व्यञ्जयति । ॥ 10.15 ॥ श्री-शुकः ॥ 210 ॥ [211] तथा हन्तायम् अद्रिर् अबला हरि-दास-वर्यः [BhP 10.21.18] इत्य् आदि । स्पष्टम् ॥ ॥ 10.21 ॥ श्री-गोप्यः ॥ 211 ॥ [212] तद् एतद्-विभावादि-स्थाय्य् अन्त-संवलन-चमत्कारात्मको रसो ज्ञेयः । स च पूर्ववत् प्रथ्माप्राप्त्य्-आत्मको यथा- अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया । लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ [BhP 10.38.10] स्पष्टम् । ॥ 10.38 ॥ श्री-अक्रूरः ॥ 212 ॥ [213] तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा- भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः । पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ [BhP 10.38.25] स्वाख्याने अक्रूरोऽहं नमस्करोमि इत्य् एतल्-लक्षणे । ॥ 10.38 ॥ श्री-शुकः ॥ 213 ॥ [214] अथ भगवद्-अन्तर्धानान्तरं वियोगात्मको यथा - इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ [BhP 3.2.1-3] भागवतः श्रीमान् उद्धवः । क्षात्रा विदुरेण । जरसं वर्षाणां पञ्चविंशत्य्-उत्तर-शतस्य तादृशानां प्राकट्य-मर्यादा-कालस्यान्तिमं भागम् इत्य् एव विवक्षितं न तु जीर्णत्वम् । (page 107) श्री-कृष्ण-सवयसस् तस्यापि तद्वन् नित्य-वयसत्वेन श्री-कृष्ण-सन्दर्भे स्थापितत्वात् नोद्धवोऽण्व् अपि मन्-न्यूनः [BhP 3.4.31] इति श्री-भगवद्-वाक्य- वैशिष्ठ्यात् । तत्र प्रवयसोऽप्य् आसन् युवानोऽतिमहौजस [BhP 10.45.19] इत्य् आदिना कैमुत्याच् च ॥ ॥ 3.2 ॥ श्री-शुकः ॥ 214 ॥ [215] अत्र कृष्ण-द्युमणि-निम्लोचे [BhP 3.2.7] इत्य् आदौ दुर्भगो बत लोकोऽयम् [BhP 3.2.8] इत्य् आदिषु चात्मात्मीय-विगर्हादि-लक्षणो विलापश् च ज्ञेयः । अथ वियोगानन्तर-योग-लक्षण-तुष्ट्य्-आत्मक उदाहार्यः । तत्र साक्षात्कार- तुल्य-स्फूर्तात्मको यथा तद्-अनन्तरम् एव श्रीमद्-उद्धवस्य- स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [BhP 3.2.4] इत्य् आदि । स्पष्टम् । ॥ 3.2 ॥ श्री-शुकः ॥ 215 ॥ [216] एवम् एव व्रजे तद्-विरह-दुःख-मग्ने कृपया व्यवहार-रक्षार्थं केषुचिद् अव्यवच्छेदेनैव स्फुरतीत्य् अत एव श्रीमद्-उद्धव-प्रवेशे केषांचित् सुखम् अपि वर्णितम् । वासितार्थेऽभियुद्धद्भिः [BhP 10.46.9] इत्य् आदिभिश् च । तां दीप-दीप्तैर् मणिभिर् विरेजुः [BhP 10.46.45] इत्य् आदिना च । अतएव श्री-भगवतापि प्रायः पितरौ प्रेयसीश् चैवोद्दिश्य सन्दिष्टम् गच्छोद्धव व्रजं सौम्य [BhP 10.46.3] इत्य् आदिना । पित्रादीनां तु सर्वत्र दुःख-मात्र-स्फुरणाद् अन्येषां सुखम् अपि नानुभव-पदवीम् आरोहति । अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ [BhP 10.46.18] इत्य् आदि श्री-व्रजेश्वर-वचनात् । तत्र श्रीमद्-उद्धव-वासे तु प्रायः सर्वेषाम् अपि तादृशीं स्फूर्तिं वर्णयति- उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः । कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् ॥ यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः । व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥ सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमुतान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥ [BhP 10.47.54-56] संसारयन् स्फोरयन्न् इत्य् अर्थः । अतएव विनुदन् शुच इत्य् आदिकम् उक्तम् । ॥ 10.47 ॥ श्री-शुकः ॥ 216 ॥ [217] अथ साक्षात्कार-लक्षण-तुष्ट्य्-आत्मकं श्रीमद्-उद्धवस्याह- ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महा-भागवतो विशालाम् । यथोपदिष्टां जगद्-एक-बन्धुना तपः समास्थाय हरेर् अगाद् gatim ॥ [BhP 11.29.47] (page 108) gamyate iti गतिः । यथोपदिष्टां गतिम् इत्य् अस्य तृतीयानुसारेणायम् अर्थः । पूर्वं तत्र तं प्रति श्री-भगवता वेदाहम् अन्त्रमनसीप्सितं ते ददामि यत् तद् दूर-वापम् अन्यैः [BhP 3.4.11] इत्य् अनेन तद्-अभीप्सितं दातुं प्रतिश्रुतम् । त्वद्-ईप्सित-पूर्त्य्-अर्थं यद्-अन्यैर् दुरवापं तद् ददामीत्य् अर्थः । तच् च देयं पुरा मया प्रोक्तम् अजाय नाभा [BhP 3.4.13] इत्य् आदिना सङ्क्षेप-भागवत-रूपम् इत्य् उद्दिष्टम् । अथ तादृश-तत्-प्रतिश्रुत-श्रवणेन परमोत्सुकतया परम-निजाभीप्सितम् असौ स्वयम् एव निवेदितवान्-- को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [BhP 3.4.15] इत्य् अनेन । अथागन्तुकं निज-मोह-विशेषं च निवेदितवान्-कर्माण्य् अनीहस्य भवोऽभवय [BhP 3.4.16] इत्य् आदिभ्याम् । तच् च साक्षात्-तद्-उपदेश-बलेन प्रायः पर-प्रत्यायनार्थम् एव ज्ञेयम् नोद्धवोऽण्व् अपि मन्-न्यूनः [BhP 3.4.31] इत्य् आदेः । अथ तत्-तद्-अर्थोपयुक्तत्या भगवद्-उद्दिष्टार्थम् अपि प्रार्थितवान् । ज्ञानं परं स्वात्म-रहः प्रकाशं प्रोवाच कस्मै [BhP 3.4.18] इत्य् आदिना । तत्र यद् वृजिनं तरेम इति वृजिनं तादृश-सेवा-विरह-दुःखम् । तादृश-लोक- मोह-दुःखं च । तत् तरणस्य तद्-रहस्य-ज्ञानाधीनत्वाद् इति भावः । ततश् च मद्-अभीष्टं श्री-भगवान् अपि सम्पादितवान् इति श्री-विदुरं प्रति कथितं श्रीमद्-उद्धवेन स्वयम् एव - इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः । आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [BhP 3.4.19] इति । द्वितीये ब्रह्मणेऽपि परम-वैकुण्ठं दर्शयता तेनात्मनः परम- भगवत्ता-रूपा स्थितिर् दर्शिता । सा च श्री-द्वारका-वैभव-रूपेति श्री- भगवत्-सन्दर्भे स्थापितम् अस्ति । सङ्क्षेप-श्री-भागवत-रूपया चतुः- श्लोक्या च । तस्य तादृशत्वेऽपि विचित्र-लीला-भक्त-परवशत्व-रूपासाव् इति तत्रैव बोधितम् |ततस् तद्-अनुभवेनोभयत्रापि श्रीमद्-उद्धवस्य धैर्यं जातम् इति तत्-तद्-उपयोगः । ततश् च ताम् एव तद्-उपदिष्टां गतिं जगामेत्य् अर्थः । तथैवोप्द्दिष्टम् अन्ते तं प्रत्य् एकादशे - ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे । यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः ॥ [BhP 11.29.33] इति । तस्य श्री-कृष्ण-रूपा गतिश् चेयं श्री-शुक-द्वारा श्री-भागवत-प्रचारात् पूर्वम् एव ज्ञेया । स्व-ज्ञान-प्रचारार्थम् एव हि सोऽयं पृथिव्यां रक्षितः । तद्-अनन्तरं चरितार्थत्वात् न प्रयोजनम् इति । किन्तु काम-व्यूहेन श्रीमद्- व्रजेऽप्य् अस्य तत्-प्राप्तिर् ज्ञेया । आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् [BhP 10.47.61] इति दृढ-मनोरथावगमात् । ॥ 11.29 ॥ श्री-शुकः ॥ 217 ॥ [218] अथ प्रश्रय-भक्ति-मयो रसः । तत्रालम्बनो लालकत्वेन स्फुरन् प्रश्रय- भक्ति-विषयः श्री-कृष्णश् च पूर्ववत् परमेश्वराकारः श्रीमन्-नराकारश् चेति द्विविधाविर्भावः । तत्-तद्-आश्रयत्वेन च लाल्याश् च त्रिविधाः । तत्र परमेश्वराकाराश्रया ब्रह्मादयः । श्रीमन्-नराकाराश्रयाः श्री- दशाक्षर-ध्यान-दर्शित-श्री-गोकुल-पृथुकाः । उभयाश्रयाः श्री- द्वारका-जन्मानः । te (page 109) ca sarve यथायथं पुत्रानुज- भ्रातुष्पुत्रादयः । तत्र पुत्राः केचिद् गुणतः केचिद् आकारतः केचिद् उभयतश् च तद्-अनुहारि-प्रायाः । तत्र गुणानुहारित्वम् आह-- एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबलाः । अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥ [BhP 10.61.1] [219] तत्र साम्बादीनां श्री-कृष्ण-श्लाघित-गुणत्वम् आह -- जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः [BhP 10.61.12] इति । [220] अतः श्री-साम्बस्यैकादशादो श्रुतम् अन्यथा-चेष्टितं श्री-कृष्णस्य मर्यादा-दर्शक-तत्-तल्-लीलेच्छयैव । तत्र श्री-रुक्मिणी-पुत्रास् तु तेष्व् अपि श्रेष्ठा इत्य् आह-प्रद्युम-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः [BhP 10.61.9] इति । अत्र पुनर् उक्तिर् एव श्रैष्ठ्य-बोधिका । ॥ 10.61 ॥ श्री-शुकः ॥ 218-220 ॥ [221] तत्र श्री-प्रद्युम्नस्यातिशयम् आह- कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः । आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥ [BhP 10.55.33] स्पष्टम् । ॥ 10.55 ॥ श्री-रुक्मिणी ॥ 221 ॥ [222] किं च- यं वै मुहुः पितृ-सरूप-निजेश-भावास् तन्-मातरो यद् अभजन् रह-रूठ-भावाः । चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः ॥ [BhP 10.55.40] यं प्रद्युम्नं तन्-मातरो मुहुर् अभजन् द्रष्टुम् आगताः पुनर् लज्जया रह एकान्त-देशं च अभजन् निलिल्युर् इत्य् अर्थः । तद् एवं यद् अभजन् तत् खलु रमास्पद-बिम्बस्य लक्ष्मी-विलास-bhumi-murter bimbe प्रतिमूर्तौ तस्मिन् न चित्रम् । बालकस्य पितृ-सादृश्ये मातॄणां वात्सल्योद्दीप्ति- सम्भवात् । तत्र यच् च रहः अभजन् तद् अपि न चित्रम् इत्य् आह पितृ-स्वरूप- निजेश-भावाः । तद्-अनन्तरं पितुः श्री-कृष्णस्य स-रूपेण सारूप्यातिशयेन निजेशस्य आत्मीय-प्रभु-मात्र-बुद्ध्यावगतस्य न तु रमण- बुद्ध्यावगतस्य श्री-कृष्णस्य भावः स्फूर्तिर् यासु ताः । ततो लज्जा-हेतुकं रहो-भजन-लक्षणं पलायनम् अप्य् उचितम् एवेति भावः । तथोक्तम् एतत् प्राग् एव - तं दृष्ट्वा जलद-श्यामम् [BhP 10.55.27] इत्य् आदौ कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [BhP 10.55.28] इति । तत्र प्रभुत्व-मात्र- स्फूर्तौ हेतुः रूढ-भावाः रूढः श्री-कृष्णे बद्ध-मूलः भावः कान्ताभावो यासां ताः । कदाचिद् अन्यत्र चेतने तत्-सादृश्यातिशयेनेश्वर- भावः स्फुरतु नाम रमण-भावस् तु न सर्वेथेत्य् अर्थः । श्री- रुक्मिण्यास् तत्-सदृश-वत्सलाया अन्यस्याश् चेश्वर-भावोऽपि नोदयते किन्तु सर्वथा पुत्र-भाव एव तत्-सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्री-रुक्मिणी- देव्यैव कथं त्व् अनेन सम्प्राप्तम् [BhP 10.55.33] इत्य् आद्य्-अनन्तरं - स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः । अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ [BhP 10.55.34] तद् एवं तासाम् अपि यत्र रमास्पद-बिम्ब-बिम्बत्वेन तादृशी भ्रान्तिस् तत्र परम-मोहने रमास्पद-बिम्बस्यैवाप्राकृत-काम-रूपांशे जगद्-गत- निजांशेन स्मरे स्मरण-पथं गत्वापि क्षोभके सम्प्रति तु स्वयम् एवाक्ष-विषयतां प्राप्ते सति अन्य-नार्यः किम् उत सृष्ट्वैव मोहं प्राप्तम् उइच्ता इत्य् अर्थः । ॥ 10.55 ॥ श्री-शुकः ॥ 222 ॥ (page 110) atha उद्दीपनाः । गुणाः स्व-विषयक-श्री-कृष्ण-वात्सल्य-स्मित-प्रेक्षादयः । तया तस्य कीर्ति-बुद्धि-बलादीनां परम-महत्त्वं च तथा जाति- क्रियादयोऽपि यथा-योगम् अगन्तव्याः । अथ अनुभावाः । बाल्ये मुहुस् तं प्रति मृदु-वाचा स्वैर-प्रश्न- प्रार्थनादिकम् । तद्-अङ्गुलि-बाह्व्-आद्य्-आलम्बनेन स्थितिः । तद्- उत्सङ्गोपवेशः । तत्-ताम्बुल-चर्वित-दानम् इत्य् आद्याः । अन्यदा तद्-आज्ञा- प्रतिपालन-तच्-चेष्टानुसरण-स्वैरता-विमोक्षादयः । उभयत्र तद्- अनुगतिः । सात्त्विकाश् च सर्वे । अथ व्यभिचारिणः पूर्वोक्ता एव । अथ स्थायी च प्रश्रय-भक्त्य्-आख्यः । तत्र बाल्येऽतिलाल्यताभिमानमयत्वेन प्रश्रय- बीजस्य दैन्यांशस्य सद्-भागात् तद्-आख्यत्वम् । तत्र बाल्योदाहरणम् अवगन्तव्यम् । अन्यदीयं यथा-निशम्य प्रेष्ठम् आयान्तम् [BhP 1.11.16] इत्य् आदौ । प्रद्युम्नश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः । प्रहर्ष-वेगोच्छशित-शयनासन-भोजनाः ॥ वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्ख-तूर्य-निनादेन ब्रह्म-घोषेण चादृताः । प्रत्युज्जग्मू रथैर् हृष्टाः प्रणयागत-साध्वसाः ॥ [BhP 1.11.19] प्रणयोऽत्र भक्ति-विशेषः । ॥ 1.11 ॥ श्री-सुतः ॥ 223 ॥ [224] एवम् अत्र विभावादि-संवलनात्मके प्रश्रय-भक्ति-मये रसे पूर्ववद् योगादयोऽपि भेदा ज्ञेयाः । इति भक्तिमयो रसः । अथ वात्सल्य-मयो वत्सलाख्यो रसः । तत्रालम्बनः लाल्यत्वेन स्फुरन् वात्सल्य-विषयः श्री-कृष्णस् तद्-आधारास् तत्-पित्रादि-रूपा गुरवश् च । तत्र श्री-कृष्णः श्रीमन्-नराकार एव । अथ गुरवः । तत्र भक्त्य्-आदि-मिश्राः श्री-वसुदेव-देवकी-कुन्ती-प्रभृतयः । शुद्धास् तु श्री-यशोदा-नन्द-तत्- सवयो-बल्लवी-बल्लव-प्रभृतयः । स्वाभाविकं चैषां वात्सल्योपयोगि वैदुष्यं -- गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥ [BhP 10.6.21] इत्य् आदिभिः स्पष्टम् । अथोद्दीपनेषु गुणाः । तत्र प्रथमतस् तस्य तदीय-लाल्य-भावम् आह- तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ [BhP 10.9.4] स्पष्टम् । ॥ 10.9 ॥ श्री-शुकः ॥ 224 ॥ [225] एवम्- उवाच पितराव् एत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ [BhP 10.45.2] इत्य् आदि । इति माया-मनुष्यस्य [BhP 10.45.10] इत्य् आद्य्-अन्तम् । पितरौ श्री-देवकी- वसुदेवौ । प्रीणन् प्रीणयन् । ॥ 10.45 ॥ श्री-शुकः ॥ 225 ॥ [226] अथ शैशव-चापल्यम् आह- शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् । गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ [BhP 10.8.25] [227] तथा - कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् । शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥ [BhP 10.8.28] वत्सान् मुञ्चन् क्वचिद् असमये [BhP 10.8.29] इत्य् आदि । [228] गोप्यश् चेमाः श्री-व्रजेश्वर्याः स्व-वयसः सम्बन्धिन्यः श्री-कृष्णस्यैव प्रौढ-भ्रातृजायाश् च । अन्यदा प्रश्रयो लज्जा प्रियंवदत्वं सारल्यं दातृत्वम् इत्य् आदयः । तत्राद्योदाहरणं कुरुक्षेत्र-यात्रायां कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च [BhP 10.82.34] इत्य् आदिकम् । (page 111) ato बालत्वेन मतत्वाद् इन्द्र-मख-प्रसङ्गे प्रागल्भ्यम् अपि तेषां सुखदम् । कान्त्वयव-वयसां सौन्दर्यं सर्व-सल्-लक्षणत्वं पूर्ण- कैशोर-पर्यन्तं वृद्धिर् इत्य् आदयस् तु सर्वदैव । तत्रान्त्या यथा- कालेन व्रजताल्पेन गोकुले राम-केशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ [BhP 10.8.21] इत्य् आदि । [229] तथा- कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [BhP 10.8.26] स्पष्टम् । ॥ 10.8 ॥ सः ॥ 226-229 ॥ [230] जातिस् तु पूर्वोक्ता । क्रियाश् च जन्म-बाल्य-क्रीडादयः । तत्र नन्दस् त्व् आत्मज उत्पन्नः [BhP 10.5.1] इत्य् आदिना जन्म दर्शितम् । बाल्य-क्रीडाम् आह- ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु । तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ [BhP 10.8.22] इत्य् आदि । यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः । वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ [BhP 10.8.24] स्पष्टम् । ॥ 10.8 ॥ सः ॥ 231 ॥ [232] आदि-ग्रहणात् पौगण्डादौ माल्यमाननादयो ज्ञेयाः । अथ द्रव्याणि च तत्- क्रीडा-भाण्ड-वसनादीनि । कालाश् च तज्-जन्म-दिनादयः । तत्र जन्म-दिनं यथा- कदाचिद् औत्थानिक-कौतुकाप्लवे जन्मर्क्ष-योगे समवेत-योषिताम् । वादित्र-गीत-द्विज-मन्त्र-वाचकैश् चकार सूनोर् अभिषेचनं सती ॥ [BhP 10.4.7] इत्य् आदि । स्पष्टम् । ॥ 10.8 ॥ सः ॥ 232 ॥ [233] अथानुभावेषूद्भास्वराः । तत्र लालनम्- तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले । यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥ गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥ जनन्य्-उपहृतं प्राश्य स्वाद्व् अन्नम् उपलालितौ । संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥ [BhP 10.15.44-46] स्पष्टम् । ॥ 10.8 ॥ सः ॥ 233 ॥ [234] शिरो-घ्राणम् । नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः । मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ [BhP 10.6.43] स्पष्टम् । ॥ 10.6 ॥ सः ॥ 234 ॥ [235] आशीर्वादः - ता आशिषः प्रयुञ्जानाश् चिरं जीवेति बालके । हरिद्राचूर्ण-तैलाद्भिः सिञ्चन्त्योऽजनम् उज्जगुः ॥ [BhP 10.52.15] स्पष्टम् । ॥ 10.15 ॥ सः ॥ 235 ॥ [236] हितोपदेश-दानम् । कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो ऽसि पुत्रक ॥ [BhP 10.11.15] इत्य् आदि । स्पष्टम् । ॥ 10.11 ॥ श्री-व्रजेश्वरी श्री-कृष्णम् ॥ 236 ॥ [237] इदम् अखिलं साधारण-वत्सलानाम् अपि स्यात् । पित्रोस् तु विशेषतः । तत्र हित- प्रवर्तनार्थ-तर्जनादिकं यथा- एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे nyavedayan ॥ (page 112) sà गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी । यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत ॥ कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् ॥ [BhP 10.8.32-34] स्पष्टम् । ॥ 10.8 ॥ सः ॥ 237 ॥ [238] यदा च दधि-मण्ड-भाजन-भेदनादि-चापल्यानन्तरं - कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना । उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥ त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला । इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥ [BhP 10.9.11-12] स्पष्टम् । ॥ 10.9 ॥ सः ॥ 238 ॥ [239] अथ तर्जन-विस्वादौषध-पायनादिवत्-तदात्व-भवं तत्-सुखम् अप्य् अतिक्रम्यायातिभद्रायैतत् समृद्धये चेष्टा यथा- तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ [BhP 10.9.5] यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [BhP 10.14.35] इत्य् अनेन कैमुत्य-प्राप्तेस् तद्-गृह-सम्पत्ति-सम्पादन-प्रयत्नस् तु सुतराम् एव तदायति-समृद्ध्य्-अर्थ एव । तत्र गोप-जातीनां सत्य् अपि महा-सम्पत्त्य्- अन्तरे तत्-कारणे च दुग्ध-हेतुक-सम्पत्त्य्-अर्थम् एव्व महान् आग्रहः स्वाभाविकः । तस्माद् आयतीयतत्-सम्पत्ति-वर्धनार्थं दुग्ध-रक्षायाम् औत्सुख्यम् इदं वात्सल्य-विलसितम् एव सत् वात्सल्यं पुष्णाति समुद्रम् इव तरङ्ग-सङ्घः । अत्र तस्या हृडयम् ईदृशम् अयं सम्पत्ति-रक्षां न जानाति । ततः सम्प्रति मद्-एक-कर्तव्यासाव् इति । अत्र च स्नेह-स्नुतम् इति स्वाभाविक-गाढ-स्नेहं दर्शयित्वा तथैव सूचितम् । एवं तत्-कृते दधि- मण्ड-भाण्ड-भङ्गेऽपि तस्या बहिर् एव कोपाभासो दर्शितः । मनसि तु प्रबल-चापल्य-दर्शनेन हर्ष एव । यथाह- उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्-अमत्रकम् । भग्नं विलोक्य स्व-सुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥ [BhP 10.9.7] स्पष्टम् । ॥ 10.9 ॥ सः ॥ 240 ॥ [241] अथ दुःखेऽपि तत्-प्रस्तोभनार्थं -- उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् । विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह ॥ [BhP 10.11.6] प्रहसद्-वदनम् इति तु पाठः क्वचित् । ॥ 10.11 ॥ सः ॥ 241 ॥ [242] अथ दुष्ट-जीवादिभ्योऽनिष्ट-शङ्खाम् आह-- जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [BhP 10.3.29] स्पष्टम् । ॥ 10.3 ॥ श्री-देवकी ॥ 242 ॥ [243] एवं ÷çïgy-agnir-daüùñry-ahi-jala-dvija [BhP 10.8.15] ity आदिकं दर्शितम् । अथ तच्-छ्रेयो-निबन्धना देवादि-पूजा- तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् । विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥ [BhP 10.5.16] अनेन विष्णुः प्रीणातु तेन च मत्-पुत्रस्योदयो भवत्व् इति सङ्कल्प्य सर्वा यथोचिताम् अपूजयद् इत्य् अर्थः । ॥ 10.5 ॥ सः ॥ 243 ॥ [244] तथान्येषां सम्यङ्-निर्णीत एव प्रभावे तत्-कार्यस्य प्रकारान्तर- कारणता-भावना सम्भवति । यथा- अहो बतात्य्-अद्भुतम् एष रक्षसा (page 113) बालो निवृत्तिं गमितो ऽभ्यगात् पुनः । हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ॥ [BhP 10.7.31] इति । श्रीमत्-पित्रोस् तु सम्यङ्-निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं स्वप्नः [BhP 10.8.40] इत्य् आदिना श्री-कृष्णस्य विश्वोदरादित्वं स्वभावं मत्वापि पुनस् तद् असम्भवं मन्वाना अथो यथावन् न वितर्क-गोचरम् [BhP 10.8.14] इत्य् आदिना । तच् च परमेश्वर-निर्मितम् इत्य् अङ्गीकृतवती । उत्पातवत् तन्-निवृत्त्य्-अर्थं तच्-चरणारविन्दम् एव शरणत्वेनाश्रतवती च । पुनश् च अहं ममासौ [BhP 10.8.41] इत्य् आदिना निज-भावम् एव दृढीकृत्य तच्-छरणत्वम् एवावधारितवती । अहं ममासौ पतिर् एष मे सुतः इत्य् आदिकम् इदन्ता-निर्दिष्टत्वेन प्रत्यक्ष-सिद्धम् एव । तथापि यन्- माययेत्थं [BhP 10.8.42] एतन्-नाना-प्रकारेण विश्वरूप-दर्शनाकारा कुमतिः । स एवेश्वरो मम गतिर् इत्य् अर्थः । यच् च इत्थं विदित-तत्त्वायां [BhP 10.8.43] इत्य् आदिकं तद्-अन्ते श्री-शुक- वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [BhP 10.8.43] श्री- कृष्णस्यैवेश्वर-रूपो य आविर्भाव-विशेषः । यत्रैव प्रणतास्मि तत्-पदम् [BhP 10.8.41] इति तद्-वाक्यानुसन्धानजम् अपि पर्यवसितं, स एव व्यज्यते । वैष्णवीम् इति विशेषएएन माया-शब्दस्य शक्ति-मात्र-वाचकत्वेन तस्यास् तत्- स्वरूप-शक्तित्वं बोध्यते । दया-मात्र-वाचकत्वेन वा । अतएव त्रय्या चोपनिषद्भिश् च [BhP 10.8.45] इत्य् आदिना, नायं सुखापो भगवान् [BhP 10.9.21] इत्य्-आद्य्-अन्तेन ग्रन्थेन तत्-प्रशंसापि कृता । एवम् अपि स्मरति नः कृष्णः [BhP 10.46.18] इत्य्-आदिकस्य, अप्य् आयास्यति गोविन्दः [BhP 10.46.19] इत्य्-आदिकस्य च स्वभावोचित-श्री-व्रजेश्वर-वाक्यस्यान्ते लोक- रीत्या तद्-दुःख-शान्त्य्-अर्थं श्रीमद्-उद्धवेन युवां श्लाघ्यतमौ नूनं [BhP 10.46.30] इत्य् आदिना तत्-स्तुति-गर्भ-तत्त्वोपदेशे कृतेऽपि तद्-भाव- नैश्चल्यं दर्शितम् । एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् [BhP 10.46.44] इति । एवं श्री-व्रजेश्वरस्य वियोग-दुःख-व्यञ्जना-प्रकारेण श्रीमद्- उद्धवस्य तत्-सान्त्वना-प्रकारेणेत्य् अर्थः । अतस् तद्-भाव-नैश्चल्यम् । तत्त्वोपदेशस्य वास्तवम् अर्थान्तरं तु श्री-कृष्ण-सन्दर्भे दर्शितम् अस्ति । एवं कुरुक्षेत्र-यात्रायां परितः स्तुवत्स्व् अपि तादृश-महा0मुनि-गोष्ठी- प्रभृतिषु विख्यायमानेऽपि श्री-वसुदेव-पुत्रत्वे श्री-व्रजेश्वरयोस् तद्- भाव-नैश्चल्यं, यथा- ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च । यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥ [BhP 10.82.35] इति । अतएव मनसो वृत्तयो नः स्युः [BhP 10.47.66] इत्य्-आदि-द्वये श्रीमद्-उद्धवं प्रति श्री-कृष्णैश्वर्य-प्रतिपादक-तद्-उपदेशाभ्युपगम-वादेनापि तथोक्तम् । तादृशेऽपि तस्मिन् प्रतिजन्मैव स्वीयां रतिम् एव प्रार्थयामह इत्य् अर्थः । एषा तेषां रति-प्रार्थना चानुराग-mayy eva na tu (page 114) tad- अभाव-मयी - तं निर्गतं समासाद्य नानोपायन-पाणयः । नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥ [BhP 10.47.65] इत्य् उक्तत्वात् । तस्मात् तदीयानुराग-योग्यम् एव व्याख्येयम्, न त्व् ऐश्वर्य-ज्ञान-कृत- भक्ति-योग्यम् । यथा यद्यपि तत्-प्राप्ति-भाग्यम् अस्माकं दूरे वर्तते तथापि तदीया रतिर् अस्तु मापयात्व् इति काकुः । तादृश-रागानुरूपम् एव जीवान्तर-साधारण्येनोक्तम् - कर्मभिर् भ्राम्यमाणानाम् [BhP 10.47.67] इति । तद् एवं केवल-वात्सल्यानुरूपम् अर्थान्तरं च सिध्यति, यतः पाद-शब्द- प्रयोगो वात्सल्येऽपि सम्प्रति प्राप्त्य्-असम्भावनामयात् दूर-देश-वियोगाद् दैन्येन युक्तः । तथैव हि चित्रेकेतोः करुण-रसे दृष्टम् अस्ति । तत्- प्रह्वणश् च तत्-कर्तृकं प्रह्वणं नमस्कार इत्य् अर्थः । पूर्ववद् ईश्वर- शब्दश् च लालनयैव प्रयुक्तः । लोकेऽपि तादृग्-उक्ति-दर्शनाद् इति । इत्य् आदयः उद्भास्वराः । अथ सात्त्विकाश् च पूर्ववद् अष्टौ । मातुस् तु नव, स्तन्य-स्रव-सहितत्वात् । अथ सञ्चारिणोऽप्य् अत्र प्रसिद्धा एव । ते च साक्षाच् छ्री-कृष्ण-कृत-लीला-जातास् तल्-लीला-शक्ति-कृतैश्वर्य-मय-लीला-जाताश् च ज्ञेयाः । क्रमेण यथा-- कस्मान् मृदम् अदान्तात्मन् [BhP 10.8.34] इत्य् आदाव् अमर्षः । सा तत्र ददृशे विश्वं [BhP 10.8.37] इत्य् आदौ विस्मयः शङ्का चेत्य् आदि । अथ वात्सल्याख्यः स्थायी । स यथा- तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ [BhP 10.8.23] तयोः श्री-कृष्ण-रामयोर् मातरौ । घृणया कृपया ॥ ॥ 10.8 ॥ श्री-शुकः ॥ 244 ॥ [245] तद् एवं विभावादि-संवलन-चमत्कारात्मको वत्सल-रसः । तस्य च प्रथम-प्राप्ति-मयो भेदो यथा- गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः ॥ [BhP 10.5.9] इत्य् आदि । स्पष्टम् । ॥ 10.5 ॥ सः ॥ 245 ॥ [246] अथ च तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा स आशिषः [BhP 10.5.12] इत्य् आदौ । अथ वियोगात्मको, यथा- इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः । अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥ यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ [BhP 10.46.27-28] स्पष्टम् । ॥ 10.46 ॥ सः ॥ 246 ॥ [247] अथ तद्-अनन्तर-तुष्ट्य्-आत्मको यथा ताव् आत्मासन्नम् आरोप्य [BhP 10.82.35] इत्य् आदौ । यथा च तत्रैव- नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः । अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् ॥ [BhP 10.84.66] गोविन्द-रामयोः प्रेम्णा हेतुना मांसांस् त्रीन् अवसत् । तच् च मास-त्रयम् अद्य श्व इति कृत्वा अवसद् इत्य् अर्थः । अत्यन्त-परमानन्देन तत्र दिन- द्वयम् इवावसद् इत्य् अर्थः । कथम्भूतः सन्न् अवसत् । सख्युः श्री- वसुदेवस्य प्रिय-कृद् एव सन् तद्-अग्रे श्री-कृष्णं प्रति स्व-पुत्र- भावाप्रकटनेन व्यवहरंस् तस्य व्रज-नयनाग्रहं साक्षान् न कुर्वन्न् इत्य् अर्थः । तथा यदुभिर् मानितश् चावसद् इति । [248] तद्-अनन्तरम् अपि पुनर् वियोगात्मको यथा- ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः । परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥ वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-(page 115) बलादिभिः । दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥ नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे । मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ [BhP 10.84.67-69] कामैः श्री-कृष्ण-व्रजागमनादि श्री-कृष्ण-व्रजागमनादि-रूपैर् अभिलाषैर् निभृतं श्री-कृष्णेन पूर्यमाणः तद्-अङ्गीकारेण सन्तोष्यमाण इत्य् अर्थः । श्री-राम-व्रजागमने तान् उद्दिश्य कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [BhP 10.65.6] इति श्री-शुकोक्तेः । तत्रैव कृष्णे कृष्ण- प्राप्त्य्-अर्थं कमल-पत्राक्षे सन्न्यस्ताखिल-राधसस् त्यक्त-सर्व-विषया इति टीकोक्तिः । ततः श्री-वसुदेवादिभिः कर्तृभिः परार्ध्याभरणादिभिः कृत्वा दत्तं यत् पारिबर्हं तत् तेषां प्रीतिमयत्वेनैवादायेत्य् अर्थः । यापितो महता सैन्येन प्रस्थापितः । तद्-अनन्तरं तेषां पुनर् अत्यन्त- प्रेमावेशं वर्णयति नन्द इत्य् आदि । माथुरान् इति तत्रैव तेन रूपेणैव केवल-स्व-सम्भन्धितया तेषां श्री-कृष्ण-प्राप्त्य्-आग्रहो दर्शितः । ॥ 10.84 ॥ सः ॥ 247-248 ॥ [249] एतद्-अनन्तरं यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [BhP 1.11.9] इति श्री-द्वारका-प्रजा-वाक्यानुसारेण श्री- कृष्ण-सन्दर्भोत्थापित-पाद्म-गद्यानुसारेण च नित्यैव तुष्टिर् अवगन्तव्या । इति वात्सल्याख्यो रसः । अथ मैत्रीमयः । तत्रालम्बनः मित्रत्वेन स्फुरन् मैत्री-विषयः श्री- कृष्णस् तद्-आश्रय-रूपाणि तल्-लीला-गतानि स्वोत्कृष्ट-सजातीय-भावानि तदीय- मित्राणि च । तत्र श्री-कृष्णः क्वचिच् चतुर्भुजोऽपि श्रीमन्-नराकारत्वेनैव प्रतीतः । यथा श्री-गीतासु श्रीमद्-अर्जुनेन - तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते [Gãtà 11.46] इति स्व-प्रार्थनानन्तरं तद्-रूपे प्रादुर्भूते, दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ [Gãtà 11.51] इत्य् उक्तम् । अतएव विश्व-रूपादीनां तद्-दर्शन-जात-साध्वसादि-भावानां च न कथम् अपि तद्-अभीष्टत्वम् । अथ तन्-मित्राणि । सुहृदः सखायश् च । तत्र पूर्वोक्त-लक्षणाः सुहृदः श्री-भीमसेन-द्रौपदी-प्रभृतयः । सखायः श्रीमद्-अर्जुन-श्रीदाम- विप्रादयः । श्रीमति गोकुले श्रीदामादयश् च । ते च श्री-भागवतादौ प्रसिद्धाः । तथागमे वसुदाम-किङ्किण्य्-आदयः । भविष्योत्तरे मल्ल- लीलायां सुभद्र-मण्डलीभद्र-भद्र-वर्धन-गोभटाः । यक्षेन्द्रभटः इत्य् आद्या गणिताः । गणानां तु तेनैव साकं पृथुकाः [BhP 10.12.2] इत्य् उक्त्या एषाम् अपि श्री-कृष्ण-साम्यम् एव । गोपैः समान-गुण-शील-वयो-विलास-वेषैश् च इत्य् आदौ दर्शितम् । गोपजाति- प्रतिच्छन्नाः [BhP 10.18.11] इत्य् आदि-पद्ये श्री-कृष्ण-सन्दर्भे तथैव व्याख्यातम् । एषां स्वाभाविक-वैदुष्य-लक्षकम् अपि दीक्षायाः पशु- संस्थायाः [BhP 10.23.8] इत्य् आदि-पद्यम् अस्ति । वैदग्ध्यम् अपि क्वचिन् नृत्यत्सु बालेषु [BhP 10.18.13] इत्य् आदौ श्री-भगवतापि श्लाघित-गुणत्वेन व्यञ्जयिष्यते । ते च त्रिविधाः - सखायः प्रियसखाः प्रिय-नर्म-सखाश् च तत्-तद्-भाव- वैशिष्ट्यात् । तत्र श्रीदामादयः परम-माधुर्यैक-मय-प्रणयातिशयि- विहार-लालित्येनाधिकाः इत्थं सताम् [BhP 10.12.11] इत्य्-आदिनोक्तेः । तत्र श्री- कृष्णस्यालम्बनत्वं च बर्हापीडं नट-वर-वपुः [BhP 10.21.5] इत्य् आदिना वर्णितम् । अथोद्दीपनेषु गुणाः अभिव्यक्त-मित्र-भावता आर्जवं कृतज्ञत्वं बुद्धिः पाण्डित्यं प्रतिभा दाक्ष्यं शौर्यं बलं क्षमा कारुण्यं रक्त-लोकत्वम् इत्य् आदयः । अवयव-वयः-सौन्दर्य-सर्व-सल्-लक्षणत्वम् इत्य् आदयश् च । तत्र सौहृद्य-मये आर्जवादीनां प्राधान्यम् (page 116) sakhyamaye tu vaidagdhya-सौन्दर्यादि-मिश्राणां तेषाम् । तद्-उभयाश-मिश्रायां मैत्र्यां तु यथा स्वम् अंश-द्वयम् । तत्राभिव्यक्त-तत्-तद्-भावता श्रीमद्- अर्जुनानुतापे यथा, सख्यं मैत्रीं सौहृदं च [BhP 1.15.4] इत्य् अग्रे वक्ष्यते । श्री-गोपेषु च तां व्यनक्ति- तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् । मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् ॥ [BhP 10.13.13] इत्य् आदि । ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [BhP 10.13.16] इत्य् अन्तम् । स्पस्टम् । ॥ 10.13 ॥ श्री-शुकः ॥ 249 ॥ [250] तथा - ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् । आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ [BhP 10.15.52] स्पस्टम् । ॥ 10.15 ॥ सः ॥ 250 ॥ [251] अहो ऽतिरम्यं पुलिनं वयस्याः [BhP 10.13.5] इत्य् आदि । स्पष्टम् । ॥ 10.13 ॥ श्री-भगवान् ॥ 251 ॥ [252] तथा- क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [BhP 10.15.17] स्पष्टम् । ॥ 10.15 ॥ श्री-शुकः ॥ 252 ॥ [253] तथा- कुन्द-दाम- [BhP 10.35.20] इत्य् आदौ नर्म-दः प्रणयिणां विजहार इति । [254] मणि-धरः [BhP 10.35.20] इत्य् आदौ प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र इति । स्पष्टम् । ॥ 10.35 ॥ श्री-गोप्यः ॥ 253-254 ॥ [255] अथ जातिश् च क्षत्रियत्वम् । यत्र सौहृदमयस्य प्राचुर्यम् । तथा गोपत्वं यत्र सख्यमयस्य प्राचुर्यम् । अथ क्रियाश् च सौहृदमये विक्रान्त्य्-आदि- प्रधानाः । सख्य-मये तु नर्म-गान-नाना-भाषांशन-गवाह्वान- वेणु-वाद्यादि-कला-बाल्याद्य्-उचित-क्रीडादयः । तत्र नर्म, यथा- बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे । वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ॥ [BhP 10.13.11] स्पष्टम् । ॥ 10.13 ॥ सः ॥ 255 ॥ [256] अन्याश् च, यथा- एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् । रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥ क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः । उपगीयमान-चरितः पथि सङ्कर्षणान्वितः ॥ [BhP 10.15.9-10] इत्य् आदि । [257] तथा- मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् । क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥ [BhP 10.15.13] चकोर-क्रौञ्च [BhP 10.15.14] इत्य् आदि । स्पष्टम् । ॥ 10.15 ॥ सः ॥ 257 ॥ [258] तथा- तत्रोपहूय गोपालान् कृष्णः प्राह विहार-वित् । हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥ [BhP 10.18.19] स्पष्टम् । ॥ 10.18 ॥ सः ॥ 258 ॥ [259] तथा- बर्ह-प्रसून-नव-धातु-विचित्रिताङ्गः प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः । वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ [BhP 10.14.47] इत्य् आदि । स्पष्टम् । ॥ 10.14 ॥ सः ॥ 259 ॥ (page 117) [260] anena gopa-वेषश् च दर्शितः । गा-गोपकैर् अनुवनं नयतोः [BhP 10.21.19] इत्य् आदौ निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् इत्य् अनेन च । विचित्रत्वं चात्र पट्ट-सूत्र-मुक्तादि-मयत्वेनावगन्तव्यम् । तथा बर्हिण-स्तवक-धातु- पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः । [BhP 10.35.6] इत्य् आदिषु मल्ल- वेषः । श्यामं हिरण्य-परिधिं इत्य् आदौ नट-वेषम् इत्य् अनेन नट-वेषः । महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः । गोपाः समाययू राजन् [BhP 10.5.8] इत्य् अनुसारेण राज-वेषश् च । एष तु द्वारकाद्दौ प्रचुरः । तथा तत्र गोकुले च परिधानीयोत्तरीयाभ्यां धार्मिक-गृहस्थ-वेषश् चावगन्तव्यः । एष एव नीविं वसित्वा रुचिराम् [BhP 10.15.45] इत्य् अनेन दर्शितः । तैस् तैर् एव हि तत्-तल्- लीलाः शोभन्त इति । अथ द्रव्याणि च वसन-भूषण-शङ्ख-चक्र-शृङ्ग-वेणु-यष्टि-प्रेष्ठ- जन-प्रभृतीनि । कालाश् च तत्-तत्-क्रीडोचिताः । ते तु, यथा- एवं वनं तद् वर्षिष्ठं पक्व-खर्जूर-जम्बुमत् । गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥ [BhP 10.20.25] धेनवो मन्द-गामिन्य [BhP 10.20.26] इत्य् आदि, वनौकसः प्रमुदिता [BhP 10.20.27] इत्य् आदि, क्वचिद् वनस्पति-क्रोडे [BhP 10.20.28] इत्य् आदि, दध्य्-ओदनं समानीतं [BhP 10.20.29] इत्य् आदि, शद्वलोपरि संविश्य [BhP 10.20.30] इत्य् आदि, प्रावृट्-श्रियं च तां वीक्ष्य [BhP 10.20.31] इत्य् आद्य्-अन्तम् । स्पष्टम् । ॥ 10.20 ॥ सः ॥ 260 ॥ [261] एवम् अन्येऽपि स्मर्तव्याः । अथानुभावेषूद्भास्वराः । तत्र सौहृद-मये निरुपाधि-तदीय-हितानुसन्धान-युक्तायुक्तादि-कथन-सस्मित-गोष्ठी- प्रभृतयः । सख्य-मये असङ्कुचित-प्रीति-मय-चेष्टाः । ताश् च सह नाना- क्रीडा-सङ्गीतादि-कलाभ्यास-भोजनोपवेश-शयनादयः । नर्म-रहो- लीलाकर्णन-कथादयश् च ज्ञेयाः । इत्थं [BhP 10.1211] इत्य् आदिना या एव प्रशस्ताः तथोदाह्रियन्ते- प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः । राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् । वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥ गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ । ईडिरे कृष्ण-रामौ च नटा इव नटं नृप ॥ भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महा-राज साधु साध्व् इति वादिनौ क्वचिद् बिल्वैः क्वचिद् कुम्भैः [BhP 10.18.9-14] इत्य् आदि । स्पष्टम् । ॥ 10.18 ॥ श्री-शुकः ॥ 261 ॥ [262] तथा- कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् अभ्याननाः फुल्ल-दृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुश् छदा यथाम्भोरुह-कर्णिकायाः ॥ [BhP 10.13.8] केचिद् पुष्प-दलैः केचिद् [BhP 10.13.9] इत्य् आदि । सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् । हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः ॥ [BhP 10.13.10] स्पष्टम् । ॥ 10.13 ॥ सः ॥ 262 ॥ [263] एवम् अन्या अपि । तथा सौहृद-सख्ययोः सात्त्विकाश् चोन्नेयाः । तत्र सौहृदेऽश्रुर् यथा- तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्ध-बाष्पाः parirebhire 'cyutam || [BhP 10.71.27] (page 118) atra saty apy अग्रजानुजत्व-व्यवहारे सुहृत्तमम् इत्य् अनेन तद्- अंशस्यैवोल्लासोऽभुपगतः । ॥ 10.71 ॥ सः ॥ 263 ॥ [264] सख्ये प्रलयोऽपि, यथा- तं नागभोगपरिवीतम् अदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णे ऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयम् ऊढधियो निपेतुः ॥ [BhP 10.16.10] स्पष्टम् । ॥ 10.16 ॥ सः ॥ 264 ॥ [265] एवं तत्र तत्र सञ्चारिणश् चोन्नेयाः । यथा सौहृदे तं मातुलेयम् [BhP 10.71.27] इत्य् आदौ हर्षः । यथा च सख्ये कृष्णं ह्रदाद् विनिष्क्रान्तम् [BhP 10.17.13] इत्य् आद्य्-अनन्तरम्- उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः । प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ [BhP 10.17.14] स्पष्टम् । ॥ 10.17 ॥ सः ॥ 265 ॥ [266] अथ स्थायी मैत्र्य्-आख्यः । स चैश्वर्य-ज्ञान-सङ्कुचितः श्रीदाम- विप्रादीनाम् । सङ्कोचितैश्वर्य-ज्ञानः श्रीमद्-अर्जुनादीनाम् । शुद्धः श्री- गोप-बालानाम् । अतएव कदाचिद् अपि न विकरोति । तथैव श्री-राम- व्रजागमने समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः [BhP 10.65.5] इत्य् आदिक-व्यवहारः । तत्र सौहृद्-आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [BhP 10.71.27] इत्य् आदौ ज्ञेयः । सख्यं, यथा- एकदा रथम् आरुह्य विजयो वानर-ध्वजम् । गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥ साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ [BhP 10.58.13-14] कृष्णेन साकं विहर्तुम् इत्य् अन्वयः । ॥ 10.58 ॥ सः ॥ 266 ॥ [267] यथा च- तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः । स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ [BhP 10.12.2] एव-कारेण तदासत्ति-रूपोऽनुभावो दर्शितः । यथा- यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ [BhP 10.12.6] स्पष्टम् ॥ ॥ 10.12 ॥ सः ॥ 268 ॥ [269] यथा च- ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [BhP 10.14.45] स्पष्टम् ॥ ॥ 10.14 ॥ सः ॥ 269 ॥ [270] श्री-कृष्ण एव तेषां जीवनम् इत्य् आह- कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ [BhP 10.11.49] मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ [BhP 10.11.53] स्पष्टम् ॥ ॥ 10.11 ॥ सः ॥ 270 ॥ [271] तद् एवं विभावादि-संवलनात्मको मैत्रीमयो रसः । अस्य च सौहृदमयः सख्यमय इति भेद-द्वयं तत्र तत्रावगन्तव्यम् । तस्य प्रथमाप्राप्त्य्- आत्मक-सिद्ध्य्-आत्मकौ भेदौ पूर्ववद् ऊह्यौ । वियोगात्मको भेदो यथा- एवं कृष्ण-सखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । (page 119) नाना-शङ्कास्पदं रूपं कृष्ण-विश्लेष-कर्शितः ॥ शोकेन शुष्यद्-वदन- हृत्-सरोजो हत-प्रभः । विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥ कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः । परोक्षेण समुन्नद्ध- प्रणयौत्कण्ठ्य-कातरः ॥ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपम् अग्रजम् इत्य् आह बाष्प-गद्गदया गिरा ॥ [BhP 1.15.1-4] कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नाना-शङ्कास्पदं रूपम् आलक्ष्य विकल्पित इत्य् अर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शआगोचरेण श्री-कृष्णेन हेतुना । अतएवानिष्ट-शङ्काया अभावात् नात्र करुण- रसावकाशः । तद्-अभावश् चैषाम् ऐश्वर्य-ज्ञान-समुध्भाविनां भवत्य् एव इति । वञ्चितोऽहम् [BhP 1.15.5] इत्य् आदिकं वक्ष्यमाणं विलापम् । [272] अथ तद्-अनन्तरं तुष्ट्य्-आत्मक-योगो यथा- ते साधु-कृत-सर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः । मनसा धारयाम् आसुर् वैकुण्ठ-चरणाम्बुजम् ॥ तद्-ध्यानोद्रिक्तया भक्त्या विशुद्ध-धिषणाः परे । तस्मिन् नारायण-पदे एकान्त-मतयो गतिम् ॥ अवापुर् दुरवापां ते असद्भिर् विषयात्मभिः । विधूत-कल्मषा स्थानं विरजेनात्मनैव हि ॥ [BhP 1.15.46-48] ते पाण्डवाः साधु यथा स्त्यात् तथा कृत-सर्वार्था वशीकृत-धर्मार्थ- काम-मोक्षा अपि वैकुण्ठस्य श्री-कृष्णस्य चरणाम्बुजम् एव आत्यन्तिकं परम-पुरुषार्थं ज्ञात्वा तद् एव मनसा धारयामासुः । नारायणः श्री- कृष्णः । पूर्ण-गतिम् एव विशिनष्टि । विधूत-कल्मसं यदास्थानं नित्य- श्री-कृष्ण-प्रकाशास्पदं तदीया सभा । आत्मना स्व-शरीरेणैव । तत्र हेतुः विरजेनाप्राकृतेन । हि-शब्दोऽसम्भावना-निवृत्त्य्-अर्थः । [273] तथा- द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् । वासुदेवे भगवति ह्य् एकान्त-मतिर् आप तम् ॥ [BhP 1.15.50] आत्म्नानं प्रति अनपेक्षमाणानाम् । तत् कृष्ण-सङ्गमनम् आज्ञाय सम्यग् ज्ञात्वा । वासुदेवे श्री-वसुदेव-नन्दने । हि प्रसिद्धौ । तस्मिन्न् एकान्त- मतिस् तम् एव प्राप्तवती । ॥ 1.15 ॥ श्री-सूतः ॥ 271-273 ॥ [274] श्री-व्रज-कुमाराणां देशान्तर-वियोगात्मओदाहरणं तद्-अनन्तर-तुष्ट्य्- आत्मोदाहरणं च वत्सलानुसारेणैव ज्ञेयम् । इति मईत्रीमयो रसः ॥ अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्त-भाव-विषयः श्री- कृष्णः । तद्-आधारआः सजातीय-भावास् तदीय-परम-वल्लभाश् च । तत्र श्री-कृष्णो यथा- श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् । रूपं दृशां दृशिमताम् अखिलार्थ-लाभं त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ [BhP 10.52.37] स्पष्टम् । ॥ श्री-रुक्मिणी ॥ 274 ॥ [275] यथा च- तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः । पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ [BhP 10.32.2] || 10.32 || श्री-शुकः ॥ 275 ॥ [276] अथ तद्-वल्लभासु सामान्या सैरिन्ध्री कूर्म-पुराणोक्ताः कैलास-वासिन्यश् च । तत्र पूर्वोक्ता (page 120) यथा- सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् । अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [BhP 10.48.8] इति दर्शिता । पूर्वं तादृश-दुर्भगापि अङ्ग-रागार्पण-मात्र-लक्षणेन भजनेन तं प्राप्य । अहो आश्चर्यम् । तेन हेतुना इदं सहोष्यताम् [BhP 10.48.9] इत्य् आदि- लक्षणम् अपि अयाचत याचितुं योग्याभूत् । तं कथम्भूतम् अपि । केवलः शुद्ध-प्रेमवांस् तस्य भावः कैवल्यं, तत्रैव नाथं वल्लभम् अपि । अतोऽस्या आत्म-तर्पणैक-तात्पर्यायाः सम्प्रत्य् अपि श्री-व्रज-देव्य्-आदि-वच् छुद्ध-प्रेमाभावो दर्शितः । स्वीयाः श्री-रुक्मिण्य्-आदयः । या एवोद्दिश्य स्तौति-- याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः । जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [BhP 10.90.27] स्पष्टम् । ॥ 10.90 ॥ श्री-शुकः ॥ 276 ॥ [277] तथा- इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् । भेजुर् मुदाविरतम् एधितयानुराग- हासावलोक-नव-सङ्गम-लालसाद्यम् ॥ प्रत्युद्गमासन-वरार्हण-पाद-शौच- ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः । केश-प्रसार-शयन-स्नपनोपहार्यैर् दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ [BhP 10.61.5-6] अतएव ये मां भजन्ति दाम्पत्या [BhP 10.60.52] इत्य् आदि निन्दा त्व् अन्य- परत्वेनैव निर्दिष्टा । दिष्ट्या गृहेश्वरी [BhP 10.60.54] इत्य् आद्य्-उत्तर- वाक्यात् । यथैव केतुमाल-वर्षे श्री-कामदेवाख्य-भगवद्-व्यूह-स्तुतौ लक्ष्मी-वाक्यम्-स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासतेऽन्यम् [BhP 5.18.19] इत्य् आदिकम् । ॥ 10.61 ॥ श्री-शुकः ॥ 277 ॥ [278] अथ वस्तुतः परम-स्वीया अपि प्रकट-लीलायां परकीयायमाणाः श्री-व्रज- देव्यः । या एवासमोर्ध्वं स्तुताः- नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः । रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [BhP 10.47.30] इत्य् आदिषु । गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं [BhP 10.44.14] इत्य् आदौ या एवासमोर्ध्वं रूपं पश्यन्तीत्य् अत्र । तथा चाह या दोहने ऽवहनने मथनोपलेप- [BhP 10.44.15] इत्य् आदौ धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः । उरुक्रम-चित्तम् एव यानं यासां ताः । यास् तच्-चित्तं यत्र यत्र गच्छति तत्र तत्रैव तद्-आरूढास् तिष्ठन्ति इत्य् अर्थः । चिन्ता-याना इति पाठे चिन्तश् चिन्ता भवनेति पूर्ववद् एवार्थः । ॥ 10.44 ॥ श्री-माथुर-स्त्रियः ॥ 278 ॥ [279} अतएवासाम् एव तत्र तत्र दर्शित उत्कर्षः । परकीयायमानत्वेन निवारणादि-मात्रांशे लौकिक-रस-विदाम् अपि मतेन सेवितः । यथाह भरतः- बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च । या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [UN 1.20] इति । रुद्रः- वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [UN 3.20] विष्णु-गुप्तः- यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् । तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ [UN 3.21] iti | (page 121) ataeva कासाञ्चिद् गोप-कुमारीणां कात्यायनी-जपानुसारेण पति-भावेऽप्य् आधिक्यम् अनुवर्तते इति । केचित् तु वारणादित एवासां प्रेमाधिक्यं मन्यन्ते । तन् न, जातितोऽप्य् आधिक्यात् । तच् च व्रज-स्त्रियो यद् वाञ्छन्ति [BhP 10.83.43] इति, वाञ्छन्ति यद् भव-भियः [BhP 10.47.58] इत्य् आदिना व्यक्तम् । न हि वारणाद्य्-अंशम् अङ्गीकृत्य तेषां लोभो जातः, अनभीष्टत्वात् । अतो जात्य्- अंशम् एवेति गम्यते । अतः प्रबल-जातित्वान् निवारणादिकम् अप्य् अयम् अतिक्रामतीत्य् एवम् एव श्लाघ्यते या दुस्त्यजम् [BhP 10.47.61] इत्य् आदिना । मत्त-हस्तिनां बलस्य दुर्गातिक्रमवन् निवारणाद्य्-अतिक्रमो हि तासां प्रेम-बलस्य व्यञ्जक एव न तूत्पादकः । जात्य्-अंशेनैव प्राबल्ये सति निवारणादि-साम्येऽपि तासां स्वेषु प्रेम-तारतम्यं सम्भवति । यथा ताभिर् अपि श्री-राधायाः प्रेम-वैशिष्ट्येन श्री-कृष्ण-वशीकारित्व-वैशिष्ट्यं दर्शितम् । अनयाराधितो नूनम् [BhP 10.30.28] इत्य् आदिना । या च तासां क्षोभे सति प्रेम्णः प्रफुल्लता सा खलु कृष्ण-सर्पस्येव स्वत एव सिद्धतया न त्व् अपरत आहार्यतया । केवलौपपत्यस्य प्रेम- वर्धनत्वं तु ताभिर् एव स्वयं निःस्वं त्यजन्ति गणिकाः [BhP 10.47.7], जारा भुक्त्वा रतां स्त्रियम् [BhP 10.47.8] इति निन्दितम् । यत् तु कश्चित् परकीयासु लघुत्वं वक्ति तत् खलु प्राकृत-नायकम् अवलम्बमानासु युक्तं, तत्रैव जुगुप्सितत्वात् । अत्र तु गोपीनां तत्-पतीनां च [BhP 10.33.35] इत्य् आदिना तत्-प्रत्याख्यानात् । अत्र च तत्-पतीनाम् इति तद्- व्यवहार-दृष्टि-मात्रेणोक्तं, न तु परमार्थ-दृष्ट्या । तद्-दृष्ट्या तु श्री- कृष्ण-सन्दर्भे तासां स्वरूप-शक्तित्वम् एवात्र परत्र स्थापितम् । तथास्य श्री-कृष्ण-लक्षणस्य नायकस्य तादृश-भावेनैव प्राप्तौ एताः परं तनु- भृतः [BhP 10.47.58] इत्यादिषु सर्वोर्ध्व-श्लाघाश्रवणात् परम- गरीयस्त्वम् एव । अतएवोक्तम्- नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [UN 5.3] इति । अथ तासां स्वपत्याभास-सम्बन्धम् अपि वारयितुं योजयति - नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [BhP 10.33.37] तद् एवं भावत उत्कर्षो दर्शितः । दैहिकं तम् आह-ताभिः समेताभिर् उदार-चेष्टितः [BhP 10.29.43] इत्य् आदौ व्यरोचतइणाङ्क इवोडुभिर् वृतः इति । स्पष्टम् । ॥ 10.29 ॥ सः ॥ 280 ॥ [281] किं च- तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः । (page 122) madhye मणीनां हैमानां महा-मरकतो यथा ॥ [BhP 10.33.7] स्पष्टम् । ॥ 10.33 ॥ सः ॥ 281 ॥ [282] गुण-वैभव-कृतम् अप्य् आह- ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः । व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [BhP 10.32.10] स्पष्टम् । ॥ 10.32 ॥ सः ॥ 282 ॥ [283] कला-वैदग्धीकृतम् आह पाद-न्यासैर् भुज-विधुतिभिः [BhP 10.33.7] इत्य् आदि । उच्चैर् जगुर् नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभि-मर्शमुदिता यद् गीतेनेदम् आवृतम् ॥ [BhP 10.33.9] इदं जगत् । अद्यापि यासां गीतांशा एव जगति प्रचरन्तीत्य् अर्थः । यद् उक्तं सङ्गीत-सारे- तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः । तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति । अन्ते च तेषाम् एव विभागश् च तत्र स्वर्गादिषु दर्शित इति । किं च- काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति । तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ [BhP 10.33.10] स्वराः षड्जादयः सप्त जातयस् तेषु रागोत्पत्ति-हेतवः । ता उभयोर् अपि परम-प्रवीणत्वात् स्वरान्तरेण जात्य्-अन्तरेण चामिश्रिताः शुद्धा एव उन्निन्ये उत्कर्षेण जगौ । तत्र शक्र-शर्वर-परमेष्टि-पुरोगा-निश्चित- तत्त्व-गानस्य श्री-मुकुन्दस्यापि सहार्थत्वेनाप्राधान्यं विवक्षितम् । तत्राप्य् उच्-छब्देन |अतएव तेन पूजिता । तदैव तालान्तरेण निबद्धं गीतं ध्रुवाख्यं ताल-विशेषं कृत्वा या ततोऽप्य् उत्कर्षेण जगौ तस्यै पूर्वस्या अप्य् अधिकं मानम् अदात् । ॥ 10.33 ॥ सः ॥ 284 ॥ [285] अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु पट्ट-महिषीषु श्री-रुक्मिणी-सत्यभामे मुख्ये । यथा श्री-हरि-वंशे- कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा । सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥ अथ श्री-व्रज-देवीषु मुख्या भविष्योत्तरोक्ताः - गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति । दशम्य् अपि तारका-नाम्नीत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां तु ललिता शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ- साम्यात् सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदा-शत-कोटिभिर् आकुलिता इत्य् आगमोपदेशः । एतास्व् अपि श्री-राधिकैव मुख्या । सैव रासोत्सवे श्री- कृष्णेन परम-प्रेम्णान्तर्धापितेति श्री-कृष्ण-सन्दर्भे सन्दर्शितम् अस्ति । प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्य-चिह्नेन गोपाल-तपन्य्- उक्ता गान्धर्विकैव सेत्य् अनुमेया । अथ ताः श्री-कृष्ण-वल्लभास् त्रिधा दृश्यन्ते मुग्धा मध्या प्रगल्भा इति । तादृश्यं च नव-यौवन-स्पष्ट-यौवन-सम्यग्-यौवनैर् वयो-भेदैस् तत्- तच्-चेष्टाभिश् च । सम्यग्-यौवनं च प्राप्त-षोडश-वर्षत्वम् एव नाधिकम् कन्याभिर् द्व्य्-अष्ट-वर्षाभिः इति गौतमीय-तन्त्रात् । तथा स्वभाव-भेदेन धीरा अधीरा मिश्र-गुणाश् चेति पुनस् त्रिधावगन्तव्याः । प्रेम-तारतम्येन श्रेष्ठाः समाः लघव इति च । अथ ता लीलावस्था-भेदेनैकैका । अभिसारिका वासक-सज्जोत्कण्ठिता खण्डिता विप्रलब्धा (page 123) कलहान्तरिता प्रोषित-भर्तृका स्वाधीन-भर्तृका इत्य् अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्य-किञ्चित्- सादृश्यास्फुट-सादृश्यानि । विरोधित्वं चैतद् भेद-चतुष्टयात् पुनश् चत्वारि सखी सुहृत् तटस्था प्रातिपक्षिकी चेति । भाव-भेदाश् च स्थायि- निरूपणे ज्ञेयाः । तत्र सखी यथा अप्य् एण-पत्नी [BhP 10.33.11] इत्य् आदि द्वये पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिम् इति स्वीय-तद्- दिदृक्षा-द्योतनात् । सखीति तद्-दर्शन-सुखोपभोग-सौभाग्य-भागिता- साम्येन तस्यां सख्यारोपणात् कान्तेति कृष्ण-सङ्गिन्याः सौभाग्यातिशयस्य चानुमोदनात् सख्यम् एव स्पष्टम् । अतएव तल्-लीलानुमोदनम् अपि बाहुं प्रियांसा- [BhP 10.30.12] इत्य् आदिना । सुहृद् यथा - अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [BhP 10.30.28] अस्याश् च तद्-भाग्य-मात्र-प्रशंसनात् व्यक्तं सौहृद्यम् । [286] तटस्था यथा - पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ [BhP 10.30.13] अत्र सखी-वचनं श्रुत्वापि ततौदासीन्यात् ताटस्थ्यम् एव व्यक्तम् । एवम् अनयाराधितो नूनम् इति सुहृद्-वाक्यानन्तरम् अपि धन्या अहो अमी आल्यः [BhP 10.30.29] इत्य्-आदि-वाक्ये च । [287] अथ प्रातिपक्षिका यथा- अस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ [BhP 10.30.30] अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री- हरिवंशादौ पारिजात-हरणे श्री-रुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् । ॥ 10.30 ॥ श्री-शुकः ॥ 285-287 ॥ [288] अत्र विचार्यते । ननु भगवद्-भक्तेषु परस्परं प्रतिपक्षित्वम् असम्भवम् अहृद्यं च । तथा तासां तत् सौभग-मदम् [BhP 10.29.48] इत्य् आदौ तद्-ईर्षामदमानादि-दूरीचिकीर्षां श्री-भगवतोऽपि दृश्यते । तथा श्रीमता मुनिना स्वयम् अपि ताभिस् तत्र दौरात्म्य-शब्दः प्रयुक्तोऽस्तीति । तत्रोच्यते सर्वैव हि श्री-भगवतः क्रीडा प्रीति-पोषायैव प्रवर्तते । भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [BhP 10.33.36] इत्य् आदि । श्रुत्वापीत्य् अर्थः । तत्र शृङ्गार-क्रीडायाश् चास्याः स्वभावोऽयं यत् खल्व् ईर्षा-मद-मानादि-लक्षण- (page 124) tat-tad-भाव-वैचित्री-परिकरतयैव रसं पुष्णाति । यत एव तादृशतयैव कविभिर् वर्ण्यते । श्री-भगवता च स्व=लीलायाम् अङ्गीक्रियते । स्वस्मिन्न् अपि दक्षिणानुकूल-शठ-धृष्टतेति चतुर्भेद-नायकत्वं यथा-स्थानं व्यज्यते । तस्मात् तल्-लीला-शक्तिर् एव तासु तत्-तद्-भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अतएव यदा सर्वासाम् एव तद्-विरहो भवति तदा दैन्यनैक-जातीय- भावत्वापत्त्या सर्वत्र सख्यम् एवाभिव्यज्यते । यथा- अन्विच्छन्त्यो भगवतो मार्गे गोप्यो ऽविदूरतः । ददृशुः प्रियविश्लेषान् मोहितां दुःखितां सखीम् ॥ [BhP 10.30.41] इत्य् अत्र तस्यां पूर्वासाम् एव सखीत्व-व्यञ्जना । विरह-लीला च तासां झटिति श्री-कृष्ण-विषयक-तृष्णातिशय-वर्धनार्थैव । नागर-चूडामणीन्द्राय श्री-कृष्णाय च तासां तद्-वृद्धिर् अथ्यर्थं रोचते । यथोक्तं नाहं तु सख्यो भजतोऽपि जन्तून् [BhP 10.32.10] इत्य् आदिना । तस्मान् मध्ये विरहोऽपि भवति । तदा श्री-कृष्णस्य मद-मानादि-विनोदम् अतिक्रम्यापि तद्- अध्यवसायः स्यात् । ततो मद-मानयोः प्रशमाय स्व-विषयक- तृष्णातिशय-रूप-प्रसादाय चेति तासां तत् सौभगेत्य् अत्रार्थः । सर्व- समुदित-रास-लीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय प्रसादनायेत्य् अर्थो वा । ततस् तद्-वर्धनेच्छाप्य् आनुषङ्गीति समानम् । अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्य-बुद्धिः । न तु वस्तुत एव तद्-दौरात्म्यं प्रेमैक-विलास-रूपत्वात् । श्री-मुनीन्द्रोऽपि तद्- भावानुसारित्वेनैव तद्-वाक्यम् अनुवदति तया कथित्म् आकर्ण्य [BhP 10.30.42] इत्य् आदि । स्वयं तु पूर्वं तस्मिंस् तदीये मदे दोषं प्रत्याख्यातवान् अस्ति । यथा- रेमे तया चात्मरत आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [BhP 10.30.35] स्वात्म-रतः स्वतस् तुष्टोऽपि आत्मरामः स्व-क्रीडोऽपि अखण्डितः । तस्यां सततासक्तः सन् रेमे । तादृशश् चेत् किम् इति तद्-आसक्तो बभूव, तथा रेमे च । अत आह तया इत्थम्भूत-गुणो हरिः [BhP 1.7.10] इतिवत् तथा-भूत-गुणतया तदीय-प्रेम-सर्वस्व-सार-रूपयेत्य् अर्थः । अतस् तस्यान्येन तादृशत्वासम्भवात् प्रेम-विशेष एवासौ स्फुरति न तु कामः । स च प्रेम-विशेष ईदृश-प्रबलः यत् कामिवद् एव दैन्यादिकं तयोः प्रकटीभवतीत्य् आह कामिताम् इति । मद-मानाद्य्-आत्मके कामिनीनां प्रेम्णि कामिनां यद् दैन्यं लोक-प्रसिद्धं तद् एव स्व-द्वारा तत्-प्रेम- विशेष-पारवेश्येन दर्शयन् प्रकटयन् रेमे । यद् वा ययैव लीलया स्वयम् एव तुच्छीभूताः सर्वेऽप्य् अन्ये नागरं-मन्या इत्य् आह कामिनाम् इति । स्व- लीला-महिम्ना कामिनां प्राकृतानां दैन्यं रस-सम्पत्ति-हीनत्वं स्त्रीणां च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्ट-भावतां दर्शयन्न् इति दर्शयद् विधु-पराजयं रसावक्तुं उल्लसति धूत-लाञ्छनम् इतिवत् । ॥ 10.30 ॥ श्री-शुकः ॥ 288 ॥ (page 125) [289] ity आलम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः । नारी-मोहन-शीलत्वम् । अवयव-वर्ण-रस-गन्ध-स्पर्श-शब्द-सल्-लक्षण-नव-यौवनानां कमनीयता । नित्य-नूतनत्वम् अभिव्यक्त-भावत्वं प्रेम-वश्यत्वं सौबुद्ध्य-सत्-प्रतिभादयश् च । तत्र नारी-मोहन-शीलत्वादिकं, यथा- कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [BhP 10.21.12] इति । स्पष्टम् । ॥ 10.21 ॥ श्री-व्रज-देव्यः ॥ 289 ॥ [290] नित्य-नूतनं च यद्यप्य् असौ पार्श्व-गतः [BhP 1.11.34] इत्य् आदौ दृष्टम् । अथाभिव्यक्त-भावत्वम् । तत्र पूर्व-रागे- शरद्-उदाशये साधु-जात-सत्-सरसिजोदरे श्री-मुषा दृषा । सुरत-नाथ ते ऽशुल्क-दासिका वरद निघ्नतो नेह किं वधः ॥ [BhP 10.31.2] हे दृशैव सुरत-याचक तत्रापि हे कात्यायन्य्-अर्चनान्ते वर-प्रद, तत्राइ भाव-विशेष-दर्शितया दृशा कृत्वैवाशुल्क-दासिका-तुल्यत्वं प्राप्तास् तयैव पुनर् निघ्नतस् तव न किं वधः स्त्री-हत्यापि न भवति । दृशस् तादृशत्वे महा-मोहन-चौरत्वं दर्शयति । शरद्-उदाशय इत्य् आदि । तत्र मोहनत्वं द्विविधं-स्वरूप-कृतं दुष्कर-क्रिया-कृतं च । तद् उभयम् अपि तत्-तद्-विशेषणैर् व्यक्तम् । तथा- मधुरया गिरा वल्गु-वाक्यया बुध-मनो-ज्ञया पुष्करेक्षण । विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः ॥ [BhP 10.31.8] मधुरयेति स्वरूप-माधुर्यं वल्गु-वाक्ययेत्य् अर्थ-माधुर्यं बुध- मनोज्ञयेति बुधानां तादृश-भावाभिज्ञानाम् एव मनोज्ञयेति भाव- विशेष-माधुर्यं व्यञ्जितम् । [292] तथा- प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि-स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [BhP 10.31.10] संविदाः सङ्केत-नर्माणि । [293] तथा- दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् । घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ [BhP 10.31.12] मुहुः पुनः पुनर् व्याजेन परावृत्येत्य् अर्थः । [294] तथा- पति-सुतान्वय-भार्तृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि ॥ रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् । बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अतिस्पृहा मुह्यते मनः ॥ [BhP 10.31.16-17] गति-विदस् तवोद्गीत-मोहिता इति अस्माकं मोहन-प्रकार-ज्ञानेनैव त्वं तथा वेणुना गीतवान् इत्य् अर्थः । ॥ 10.31 ॥ श्री-गोप्यः परोक्ष-स्थितं श्री-भगवन्तम् ॥ 292-294 ॥ [295] एवं- गवां हिताय तुलसि गोपीनां रति-हेतवे । वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥ इति स्कान्दे रेवा-खण्डीय-तुलसी-स्तव-वचनम् अपि तत्-पूर्व-रागे दर्शनीयम् । तथा सम्भोगेऽपि इति विक्लवितं तासाम् [BhP 10.29.42] इत्य् आदौ प्रहस्य इति ताभिः समेताभिर् उदार-चेष्टितः [BhP 10.29.43] इति, उदार-हास- द्विज-कुन्द-दीधिति [BhP 10.29.46] चाभिव्यक्त-भावत्वोदाहरणम् । अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसी-प्रेम्णा च । तत्र पूर्वेण नर्मदः प्रणयिनां (page 126) विजहार 10.35.20] इत्य् अत्र दर्शितम् । तथोत्तरेण । तत्र पूर्व-रागात्मकेन यथा - तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [BhP 10.53.2] इति । स्पष्टम् । ॥ 10.53 ॥ श्री-भगवान् रुक्मिणी-दूतम् ॥ 295 ॥ [296] तथा -- भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः ॥ [BhP 10.29.1] योग-मायां तासाम् असङ्ख्यानाम् असङ्ख्य-वाञ्छा-पूरिकां स्व-शक्तिं स्वभावत एवाश्रित्य इत्य् अर्थः । [297] सम्भोगात्मकेन यथा - इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ [BhP 10.29.42] अत्र विक्लवितम् इति तासां प्रेमातिशय-ज्ञापकं सदयम् इति तस्य तत्-प्रेम- वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेम-गुण-माहात्म्य- दर्शकम् । आत्मारामाश् च मुनयः [BhP 1.7.10] इत्य् आदौ इत्थम्भूत-गुणो हरिः इतिवत् । ॥ 10.29 ॥ श्री-शुकः ॥ 296-297 ॥ [298] एवं रेमे स्वयं स्वरतिर् अत्र गजेन्द्र-लीलः [BhP 10.33.23] इति । स्वासु तासु रतिर् यस्य सः । तथा तासां रति-विहारेण [BhP 10.33.20] इत्य् आदिकम् । गोपी-कपोल-संश्लेषः [ViP 5.13.54] इत्य् आदिकं विष्णु-पुराण-पद्यम् अप्य् उदाहृतम् । [299] किं च- एवं परिष्वाङ्गकराभिमर्श- स्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर् यथार्भकः स्वप्रतिबिम्बविभ्रमैः ॥ [BhP 10.33.17] अत्र रमेश इत्य् अनेन तस्य रमा-वशीकारित्वं दर्शितम् । परिष्वङ्गेत्य् आदिना तत्रापि स्निघेक्षणेत्वादिना रेम इत्य् अनेन च तासां प्रेम्णा तस्य वश्यत्वं व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां चार्भक-प्रतिबिम्बयोर् इव गान- नृत्यादि-विलासेषु एक-चेष्टतापत्ति-सूचनया मिथः परम-प्रेमासक्तिर् दर्शिता । [300] अपि च- एवं शशाङ्कांशु-विराजिता निशाः स सत्य-कामो ऽनुरताबला-गणः । सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥ [BhP 10.33.26] एवं पूर्वोक्त-प्रकारेण अनुरतो निरन्तरम् अनुरक्तोऽबला-गणो यत्र तादृशः स श्री-कृष्ण-चन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान् निगृह्य स्थापितं सौरतं सुरत-सम्बन्धि-भाव-हावादिकं येन तथाभूतः सन् । अतएव सत्य-कामः व्यभिचार-रहित-प्रेम-विशेषः सन् शरत्-सम्बन्धिन्यो यावत्यो रसाश्रयाः काव्य-कथाः सम्भवन्ति ताः सर्वा एव सिषेवे । शरच्- छब्दोऽत्राखण्डम् एव वा संवत्सरं वदति । ततः शशङ्कांशु-विराजितत्वम् उपलक्षणम् इति व्याख्येयम् । एवं सौरत-संलापैः [BhP 10.60.58] इति श्री- रुक्मिणी-परिहासेऽपि सौरत-शब्दस् तादृशत्वेन प्रयुक्तः । ॥ 10.33 ॥ श्री-शुकः ॥ 300 ॥ (page 127) [301] atraivam api svayam उक्तं न पारयेऽहम् [BhP 10.32.12] इत्य् आदि । अथ प्रवासात्मकेन, यथा- वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥ तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥ गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय । ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ॥ [BhP 10.46.1-4] इत्य् आदि । तथा च स्कान्द-प्रह्लाद-संहिता-द्वारका-माहात्म्ये ताः प्रति श्रीमद्- उद्धव-वाक्यम् - भगवान् अपि दाशार्हः कन्दर्प-शर-पीडितः । न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम् ॥ इति । एवं राज-कुमारीणां परिणयोऽपि ताभिर् गोप-कुमारीभिर् एकात्मत्वात् प्रायस् तद्-विरह-काल-क्षपणार्थ एव तासां प्राण-परित्याग-परिहारार्थम् एव च । यथोक्तं पाद्मे-कैशोरे गोप-कन्यास् ता यौवने राज-कन्यका इति । यथा च श्री-रुक्मिणी-वाक्यम्- यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ [BhP 10.52.43] इति । [302] अथोद्दीपनेषु जातिः । तत्र गोपत्व-रूपाम् आह - विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः ॥ [BhP 10.35.15] इत्य् आदिना । स्पष्टम् । ॥ 10.35 ॥ श्री-व्रज-देव्यः ॥ 301-302 ॥ [303] यादवत्व-रूपां सादृश्य-रूपां चाह - मेघः श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनम् [BhP 10.90.20] इत्य् आदिना ॥ स्पष्टम् । ॥ 10.90 ॥ श्री-पट्ट-महिष्यः ॥ 303 ॥ [304] अथ क्रियाः । ताश् च द्विविधाः । भाव-सम्बन्धिन्यः स्वाभाविक-विनोद- मय्यश् च । पूर्वा यथा - निशम्य गीतं तद्-अनङ्ग-वर्धनम् [BhP 10.29.4] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-शुकः ॥ 304 ॥ [305] उत्तराः- वाम-बाहु-कृत-वाम-कपोलो वल्गित-भ्रूर् अधरार्पित-वेणुम् ॥ [BhP 10.35.2] इत्य् आदि । स्पष्टम् । ॥ 10.35 ॥ श्री-व्रज-देव्यः ॥ 305 ॥ [306] विविध-गोप-चरणेषु [BhP 10.35.14] इत्य् आदौ च ता ज्ञेयाः । अथ द्रव्याणि । तत्र तस्य प्रेयस्यो यथा - उषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः । कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥ [BhP 10.22.6] गोत्रैर् वर्गैः । ॥ 10.22 ॥ श्री-शुकः ॥ 306 ॥ [307] तद्-व्रज-स्त्रिय आश्रुत्य [BhP 10.21.3] इत्य् आदौ च स्व-सखीभ्योऽन्ववर्णयन्न् इत्य् उदाहार्यम् । तत्-परिकराः - तं वीक्ष कृष्णानुचरं व्रज-स्त्रियः [BhP 10.47.1] इत्य् आदि । स्पष्टम् । ॥ 10.47 ॥ सः ॥ 307 ॥ [308] मण्डनम् - पूर्णाः पुलिन्द्य उरुगाय-पदाब्जेअ-राग-श्री-कुङ्कुमेन दयिता [BhP 10.21.17] इत्य् आदि । [309] वंशी-गोप्यः किम् आचरद् अयं कुशलं स्म वेणुः [BhP 10.21.17] इत्य् आदि । स्पष्टम् । ॥ 10.21 ॥ ताः ॥ 309 ॥ [310] पदाङ्कः - पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः [BhP 10.30.25] इत्य् आदि । [311] पद-धूलिः - धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः । यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् agha-nuttaye ॥ [BhP 10.30.29] (page 128) atra premaiva tad-उत्कर्षं गमयति न त्व् ऐश्वर्य-ज्ञानम् । स्वभावः खल्व् अयं प्रीति-परमोत्कर्षस्य यत् स्व-विषयं सर्वत उत्कर्षेणानुभावयति । यथादि-भरतेन मृग-प्रेम्णा तदीय-खुर-स्पर्शात् पृथिव्या अपि महा- भागधेयत्वं वर्णितम्-किं वा अरे आचरितं तपस् तपस्विन्या यद् इयम् अवनिः [BhP 5.8.23] इत्य् आदिना । एवम् एव- किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि । अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा आहो वराहवपुषः परिरम्भणेन ॥ [BhP 10.30.10] अत्र पूर्वार्धे प्रेम्णा श्री-कृष्ण-माधुर्य-महिमोक्तिः । उत्तरार्धे तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किम् अर्थे । ततश् च एषोऽङ्घ्रि- सम्भवो हर्ष-विकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद् वापि पाद- विक्षेपाद् वापि किं जातः । आहो इति पक्षान्तरे । वराह-वपुषः कान्त- भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रि-सम्भवः किं जातः । न हि न हीत्य् अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्याद् इतिवत् । ततश् च उरुक्रम-विक्रमाद् अपि एषोऽङ्घ्रि-सम्भवो विकारः स्यात् । किन्तु स्तोक एव स्याद् इत्य् अर्थः । ॥ 10.30 ॥ ताः ॥ 312 ॥ [313] नखाङ्कः - पृच्छतेमा लता बाहून् [BhP 10.30.31] इत्य् आदाव् एव ज्ञातः । एवं वृन्दावन-यमुनादीन्य् अप्य् उदाहार्याणि । अथ कालश् च रासोत्सवादि- सम्बन्धी । स यथा-ताः किं निशाः स्मरति यासु [BhP 10.47.43] इत्य् आदि । स्पष्टम् । ॥ 10.47 ॥ ताः ॥ 313 ॥ [314] तद् एवं यथा तदीय-गुणादयः उद्दीपनास् तथैव तादृश-सेवोपयोगित्वेन तत्-प्रेयसी-गुणा अपि ज्ञेयाः । ते च तासाम् आत्म-सम्बन्धिन आत्माभीष्ट- तद्-वल्लभासम्बन्धिनश् चेत्य् उभयेऽप्य् ऊह्याः । अथानुभावाः । तत्र सैरिन्ध्र्यादीनां, यथा - सा मज्जनालेप-दुकूल-भूषण- स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः । अप्रसाधितात्मोपससार माधवं [BhP 10.48.5] इत्य् आदि । स्पष्टम् । ॥ 10.15 ॥ श्री-शुकः ॥ 314 ॥ [315] श्री-पट्ट-महिषीणाम् इत्थं रमा-पतिम् अवाप्य [BhP 10.59.44] इत्य् आदि-द्वय एव विदितः । श्री-व्रज-देवीनां यथा, आसाम् अहो [BhP 10.47.61] इत्य् आदौ । या दुस्त्यजम् इत्य् आदि । तत्र च विवरणम्- तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् । वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः ॥ पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि । तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ [BhP 10.15.42-43} इत्य् आदि स्पष्टम् । ॥ 10.15 ॥ श्री-शुकः ॥ 315 ॥ [316] अथ प्रायः सर्वासां ते चतुर्विधाः उद्भास्वर-सात्त्विकालङ्कार- वाचिकाख्याः । तत्रोद्भास्वरा उक्ताः - नीव्य्-उत्तरीय-धम्मिल्ल-स्रंसनं गात्र-मोटनम् । जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मताः ॥[UN 10.70] इति । यथा- तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुच-पट्टिकां वा । नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो विस्रस्त-मालाभरणाः कुरूद्वह ॥ [BhP 10.33.17] इत्य् आदि । (page 129) [317] सात्त्विकाः - तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् । चन्दनालि-समाघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ [BhP 10.33.12] स्पष्टम् । ॥ 10.33 ॥ श्री-शुकः ॥ 317 ॥ [318] निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥ UN 11.6] | स यथा -- चित्तं सुखेन भवतापहृतं गृहेषु [BhP 10.29.34] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-गोप्यः ॥ 318 ॥ [319] ग्रीवारेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् । भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥ [UN 11.9] इति । स यथा श्री-लक्ष्मणा-स्वयंवरे - उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ [BhP 10.83.29] इति । ॥ 10.83 ॥ सैव ॥ 319 ॥ [320] एवं -- हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः [UN 11.11] इति लक्षणानुसारेण हेलाप्य् उदाहार्या । सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् [UN 11.13] | सा यथा - तासाम् अतिविहारेण [BhP 10.33.21] इत्य् आदि, गोप्यः स्फुरत्-पुरट-कुण्डल- कुन्तल-त्विड्-गुण-श्रिया सुधित-हास-निरीक्षणेन [BhP 10.33.22] [321] माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [UN 11.19] | तद् यथा - काचिद् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः । जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥ [BhP 10.33.11] स्पष्टम् ॥ ॥ 10.33 ॥ श्री-शुकः ॥ 321 ॥ [322] निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता ॥ [UN 11.21] सा च- तत्रैकांस-गतं बाहुम् [BhP 10.33.11] इत्य् आदौ दर्शिता । औदार्यं विनयं प्राहुः सर्वावस्था-गतं बुधाः । [UN 11.15] तद् यथा-मृगयुर् इव कपीन्द्रम् [BhP 10.47.17] इत्य् आदौ दुस्त्यजस् तत्- कथार्थः इति । स्पष्टम् । ॥ 10.47 ॥ सैव ॥ 323 ॥ [324] एवं- शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥ [UN 11.15] कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते ॥ [UN 11.17] इत्य् अनुसारेण कान्ति-दीप्ती अप्य् उदाहार्ये । प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः । [UN 11.28] तस्यां वेश- क्रियया तच्-चेष्टानुकरणं यथा - अन्तर्हिते भगवति [BhP 10.30.1] इत्य् आद्य् अनन्तरम् गत्यानुराग-स्मित- [BhP 10.30.2] इत्य् आदि ॥(page 130) [325] तास् ताः बाहु-प्रसारा [BhP 10.29.46] इत्य् आदिनोक्तास् तदीय-लीला इत्य् अर्थः । पश्चादावेशेन रूपं तद्-अभेद-भावना-रूपम् । गति-स्मित-प्रेक्षण- भाषणादिषु [BhP 10.30.3] इत्य् आदि । एवं स्व-विलास-रूपां लीलाम् उद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य् एव, यथा वक्ष्यते यतन्त्य् उन्निदधेऽबरम् [BhP 10.30.20] इत्य् अत्र यतन्तीति । अथैतद् अग्रेऽपि काल-क्षेपार्थं या लीला याभिर् गातुं प्रवर्तिताः प्रेमावेशेन ता लीला एव तास्व् आविष्ठा इति तत्-तद्-अनुकरण-विशेषे हेतुर् ज्ञेयः । एतद्-अनुकरणं च प्रायो न लीला-शब्द-वाच्यम् । बाल्यादि- रूपस्यानालम्बनत्वेनोज्ज्वल-रसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति- मात्र-विरोधि-भावानाम् अपि तथा श्री-कृष्ण-जनन्य्-आदीनां निज-प्रीति- विशेष-विरोधि-भावानाम् अपि चेष्टानुकरणं श्री-कृष्णानुकर्त्रीणां गोपिकानां सखीभिस् तासां विरह-काल-क्षेपाय तत्-तद्-भाव-पोषार्थं कृत्रिमतयिवाङ्गीकृतं, न तु तत्-तद्-भावेनेति समाधेयम् । केचिच् चैवं व्याचक्षते, पूतना-वध-लीला-स्मरणावेशे सति कासाञ्चित् पूतनानुकरणम् अपि श्री-कृष्णानिष्ठा-शङ्कया भयेनैव भवति । यथा लोकेऽपि आत्म- निष्ठा-शङ्कया भयोन्मत्तस्य तद्-भय-हेतु-व्याघ्राद्य्-अनुकरणं भवति । ततस् तद्-अनुकरणेऽपि आत्मनीव श्री-कृष्णे प्रीतिर् एवोल्लसति न तु द्वेषः । सा प्रीतिर् यथात्मनि तद्-रूपतयैव तिष्ठति तथैव तासां श्री- कृष्णेऽपि स्वभावोचितैवानुवर्तते । ततः बद्धान्यया स्रजा काचिद् [BhP 10.30.23] इत्य् आदौ श्री-यशोदानुकरणं च तथैव मन्तव्यम् । पूर्वं हि दामोदर-लीला-स्मरणावेशेन तस्याः श्री- कृष्ण-भावः । ततश् च वक्त्रं निनाय भय-भावनया स्थित्स्य [BhP 1.8.31] इत्य्-उक्त-रीत्या श्री-यशोदातो भयम् अपि जातम् । बाल्य-स्वभावानुस्मरणेन तद्-अनुकरणं च । ततश् च सैव स्वयम् अन्यां काञ्ची-तल्-लीलावेशेनैव कृष्णायमानां च बबन्ध । तथापि पूर्ववत् स्वभावोचितैव प्रीतिस् तस्याम् अन्तर्वर्तत एव । सा हि प्रीतिस् तत्-तद्-भावस्य परमाश्रय-रूपा । ततो बहिर् एव तत्-तद्-अनुकरणात् श्री-यशोदा-भावस्य च मध्ये श्री-कृष्ण-भाव- व्यवधानेन निज-भावास्पर्शान् न विरोध इति । ॥ 10.30 ॥ श्री-शुकः ॥ 325 ॥ [326] गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [UN 11.31] स यथा - तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः [BhP 10.32.3] इति स्पष्टम् । ॥ 10.32 ॥ सः ॥ 326 ॥ [327] गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् । सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥[UN 11.44] तद् यथा - तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेमपरिप्लुताः [BhP 10.22.12] इत्य् आदि, एवं ब्रुवति गोविन्दे [BhP 10.22.13] इत्यादि, मानयं भोः कृथा [BhP 10.22.14] इत्यादि, श्यामसुन्दर ते दास्यः [BhP 10.22.15] इत्य् आद्य् अन्तम् । स्पष्टम् । ॥ 10.22 ॥ सः ॥ 327 ॥ [328] वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् । विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [UN 11.39] स यथा -- व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः [BhP 10.29.7] iti | (page 131) इष्टेऽप्य् गर्व- मानाभ्यां बिब्बोकः स्याद् अनादरः [UN 11.52] | स च एका भ्रू-कुटिम् आबध्य [BhP 10.32.6] इत्य् आदाव् उदाहरिष्यते । विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः । सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् । [UN 11.56] | तच् च पूर्वत्रैव ज्ञेयम् । ॥ 10.32 ॥ सः ॥ 328 ॥ [329] कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः । प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते ॥ [UN 11.47] तच् च कृष्णं निरीक्ष्य वनितोत्सव [BhP 10.21.12] इत्य् आदाव् एव ज्ञेयम् । ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥ [UN 11.58] तद् यथा- परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः । गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ [BhP 10.22.23] स्पष्टम् । ॥ 10.22 ॥ सः ॥ 329 ॥ [330] आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥ [UN 11.34] स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् । बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ [UN 11.49] एवम् इत्य् अनुसारेण विच्छित्ति-कुट्टुमिते अपि ज्ञेये । अथ वाचिकाः । तत्र चाटु-प्रियोक्तिर् आलापः [UN 11.80] | स यथा -- kà stry अङ्ग ते कल-पदायत-मूर्च्छितेन [BhP 10.29.40] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-गोप्यः ॥ 330 ॥ [331] विलापो दुःखजं वचः [UN 11.83] | स यथा- परं सौख्यं हि नैराश्यं [BhP 10.47.47] इत्य् आदि । स्पष्टम् । ॥ 10.47 ॥ ताः ॥ 331 ॥ [332] उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते [UN 11.85] | स यथा-स्वागतं वो महाभागाः [BhP 10.29.18] इत्य् आदिकं । व्यक्तं भवान् व्रज-भयार्ति- हरोऽभिजातः [BhP 10.29.41] इत्य् आद्य्-अन्तम् । अत्र श्री-कृष्ण-वाक्येषु प्रथमोऽर्थस् तासु वेण्व्-आदि-मोहितास्व् अपि वाम्यम् आचरन्तीषु सङ्ग-प्रार्थना-रूपः । द्वितीयस् तु परिहासाय तद्-भाव- परीक्षणाय च तद्-आगमन-कारण-स्व-सङ्ग-प्रत्याख्यान-रूपः । तथैव तासां वाक्येष्व् अपि तत्-प्रार्थना-प्रत्याख्यान-रूपः । अतएव पारस्परिक- समान-वैदग्धी-मयत्वाद् अतितरां रसः पुष्यते । स्वागतं इति उभयत्र समानम् एव । रजन्य् एषा । यदि कथञ्चिद् आगता एव तदाधुना तु रजन्या घोर-रूपादित्वात् व्रजं प्रति न यात, यातुं नार्हथ । किन्तु स्त्रीभिर् युष्माभिर् इह मम वीरस्य सन्निधाव् एव स्थेयं स्थातुं योग्यम् इति । सुमध्यमा इति पुनर् गमने खेदम् अपि दर्शितवान् । न च मत्-सन्निधाव् अवस्थाने बन्धुभ्यो भेतव्यम् इत्य् आह मातरः [BhP 10.29.20] इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस् ते मात्रादयो बन्धवो रात्राव् अस्मिन् अपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम् अत्रागमन-सम्भावनेति भावः । पुत्रा देवरं-मन्यादि-पुत्राः सपत्न्यादि-पुत्रा वा । निजाराम-दर्शनया तासां भावम् उद्दीपयति दृष्टं वनं [BhP 10.29.21] इति । निगमयति तद् यात [BhP 10.29.22] इति यस्माद् रजन्य् एषा घोर-रूपा इत्य्- आदिको हेतुः, तत् तस्माच् चिर-कालं व्याप्य घोषं मा यात । अचिरम् अधुनैव मा यातेति वा । ततस् तत्र गत्वा पतीन् युष्मत्-पतित्वेन k प्तां तान् अपि मा शुश्रूषध्वम् । हे सतीः सत्यः परमोत्तमाः । ये च वत्सादयस् te ca mà krandanti (page 132) tatas तान् मा पाययत तद्-अर्थं मा दुह्यत चेति । यदि स्वयम् एव भवत्यो मद्-अनुरागेणैवागता न तत्र मत्- प्रार्थनापेक्षापि, तदा तद् अतीव युक्तम् आचरितम् इत्य् आह अथवा [BhP 10.29.23] इति । मम मयि । यदि जन्तु-मात्राण्य् एव मयि प्रीयन्ते तदा भवतीनां कामिनीनां कान्त-भावात्मक एव सः स्नेहो भवेद् इति भावः । ननु भर्तृ-शुश्रूषण-परित्यागे स्त्रीणां दोषस् तत्राह भर्तुः शुश्रूषणं [BhP 10.29.24] इति । अमायया यो भर्ता तस्यैव शुश्रूषणं परो धर्मः । तथा तद्-बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां दाम्पत्य-व्यवहाराभावात् केनापि माययैव तत् कल्पितम् इति लक्ष्यते । ततो न दोष इति भावः । अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्-सेवां स्मृति-वाक्य-द्वारापि परिहरति दुःशीलः [BhP 10.29.25] इति । अपातक्य् एव न हातव्यः । ते तु पातकिन एवेति सासूयो भावः । अपातकित्वाङ्गीकारम् आशङ्क्य छलेन स्मृति-वाक्यान्तरम् अन्यार्थतया व्यञ्जयन्न् अपि तत्-सेवां प्रत्याचष्टे अस्वर्ग्यम् [BhP 10.29.26] इति । उप समीपे पतिर् यस्याः सा उपपतिस् तस्या भाव औपपत्यं पति-सामीप्यम् इत्य् अर्थः । तत् खल्व् अस्वर्ग्याद् इति । अथ मय्य् अपि जातो भावः क्लेशायैव भवतीत्य् आशङ्क्यापि मा पराङ्मुखीभवतेत्य् आह श्रवणाद् [BhP 10.29.27] इति । यथा श्रवणादिना मद्-भावो मद्-अप्राप्त्या दुःख-मयस् तथा सन्निकर्षेण मत्-प्राप्त्या न भवति । ततस् तस्माद् गृहान् गृह-सदृशान् कुञ्जान् प्रति यात प्रविशत । पर्युदासोऽत्र नञ् इति । तद् एवं श्री-कृष्ण-वाक्यस्य प्रार्थना-रूपोऽर्थो व्याख्यातः । अर्थान्तरं तु प्रसिद्धम् । तत्र पुत्रा इति सपरिहास-दोषोद्गारेणापि प्रत्याख्यानम् । अथ तादृश-कृष्ण-वाक्य-श्रवणानन्तरं तासाम् अवस्था-वर्णनम् इति विप्रियम् आकर्ण्य [BhP 10.29.28] इत्य्-आदिभिस् त्रिभिः । अर्थ-द्वितयस्यैव तर्केण तद्-अभिप्राय-निश्चयाभावाद् उत्कण्ठास्व्याभाव्येन प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात् तद्-वाक्यस्य विप्रियत्वं तासां विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात् मुख-नमनादि-चेष्टास्व् अपि न रस-भङ्गः । पदा भ्रू-लेखनं चात्र नायिकया स्वयम् अभियोगेऽप्य् उक्तम् अस्ति । अथ तासाम् अपि तद्-अनुरूपं वाक्यं मैवं [BhP 10.29.31] इत्य् आदि । मेति तत्- प्रार्थना-निराकरणे सर्व-विषयान् पति-पुत्रादीन् सन्त्यज्य यास् तव पाद- मूलं भक्तास् ता एव दुरवग्रहं निरर्गलं यथा स्यात् तथा भजस्व । पाद-मूलम् इति तासु निजोत्कर्ष-ख्यापनम् । अस्मान् पुनर् अतथाभूतान् आ सम्यग् दर्शन-प्रसङ्गादिष्व् अपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे च सद्-आचारं दृष्टान्तयति देव इति । स हि त्यक्त-विषय-कर्मादितया स्वं भजतो मुमुक्षून् एव भजति नान्यान् इति । अथ शास्त्रार्थ-द्वारा तद्-उपदेशं निराकुर्वन्ति यत् पत्य्-अपत्य [BhP 10.29.32] इति । स्वधर्मः सुष्ठु अधर्मः । धर्म-विदेति सोपहासम् । उक्तं छलेन प्रतिपादितम् । भर्तुः शुश्रूषणम् इत्य् आदाव् अन्यथा- योजनाभिप्रायात् । एतद् अधर्म-निराकरणोपदेश-वाक्यम् । तत्-पदे उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्य् एवास्तु त्वम् एवाधर्मान् निवर्तस्व इत्य् अर्थः । ततो युष्माकं किम् इत्य् अत आहुः प्रेष्ठ इति । बन्धुर् आत्मा सुन्दर- स्वभावो भवान् प्राणि-मात्राणां किल प्रेष्ठः । ततस् तेनैव सर्वे वयः मङ्गलिनः स्यामेत्य् अर्थः । अथवा मद्-अभिस्नेहाद् इत्य् आदिकं निराकुर्वन्ति कुर्वन्ति हि [BhP 10.29.33] इति । आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्यादिभिर् हेतु-भूतैः sve (page 133) आत्मनि देहादौ नित्य-प्रिये सति याः कुशला भवन्ति ताः किं त्वयि रतिं कान्त-भावं कुर्वन्ति अपि तु नैवेत्य् अर्थः । तत् तस्मात् नोऽस्मभ्यं प्रसीद इमं दुराग्रहं त्यजेत्य् अर्थः । तत्र वरदेश्वरेति सोपलम्भं सम्बोधनम् । एष एव वरोऽस्मभ्यं दीयताम् इति बोधकम् । तद् एव व्यञ्जयन्ति त्वयि चिराद् धृता अवस्थिता या आशा तृष्णा तां व्याप्य वयं मा स्म मा भवाम । तस्यां त्वन्-मनः-स्थितायां तृष्णायां वयम् उदासीना एव भवाम इत्य् अर्थः । ततस् तां छिन्द्या इति । अरविन्द-नेत्रेति । एतादृशेऽपि नेत्रे कौटिल्यं न युक्तम् इति भावः । mà smety aster mà-yoge लङि रूपम् । आशायाः कर्मत्वं च गो-दोहम् अस्तीतिवत् । श्रवणाद् दर्शनाद् इत्य् आदि-सूचितं निज-भाव-जन्मापलपन्ति चित्तम् [BhP 10.29.34] इति । नोऽस्माकं चित्तं सुख एव वर्तते न तु भवता तस्माद् अपहृतम् । यस्माग् गृहेषु निर्विशति । तत्र चिह्नं कराव् अपि गृह-कृत्यार्थं निर्विशत इति । यद् उक्तं सुमध्यमा इति तत्राहुः पादौ कथं तव पाद-मूलात् पदम् अपि न चलतः । ततः कथं व्रजं न यामः, अपि तु याम एवेत्य् अर्थः । यत् तूक्तं व्रजं प्रति न यात किं त्व् इहैव स्थीयताम् इति तत्राहुः करवाम किं वेति । अगृहान् प्रतियातेति सतृष्णं यद् उक्तं तत्राहुः सिञ्च [BhP 10.29.35] इति । अङ्ग, हे कामुक, नोऽस्माकं स्वाभाविकात् हासावलोकक-सहितात् कल-गीताज् जातो यस् तव हृच्-छयाग्निस् तं त्वद्-अधरामृत-पूरकेणैव सिञ्च । अस्मदीयस्य तस्य कथञ्चिद् अप्राप्यत्वाद् इति । अन्योऽपि रस-लुब्धो लोभ्य-वस्तुनोऽप्राप्तौ निजौष्ठम् एव लेढीति नर्म च व्यञ्जितम् । तत्र हेतुम् आह नो इति । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [BhP 10.4.10] इत्य्-आदिवत् अत्र चेच् छब्दोऽपि निश्चये । ततश् च यस्मात् निश्चितम् एव वयं ते तव विरहजाग्न्य्-उपयुक्त-देहा नो भवामः । ततो ध्याने विषयेऽपि तव पदयोः पदवीम् अपि न यामः न स्पृशामः । सखे इति सम्बोध्य प्राचीन-मिथो-बाल्य-क्रीडा-गत-सौहृद्य-प्रकटनेन निज-वचस आर्जवं प्रकटितवत्यः । ननु सख्येन बाल्य-क्रीडायाम् अपि स्पर्शादिकं जातम् एवास्ति तर्हि कथम् अहो इदानीम् उदासीनाः स्थ । तत्राहुः यर्हि [BhP 10.29.36] इति । हे अम्बुजाक्ष अरण्य-जनाः पशु-पक्ष्य्-आदयस् तेषां प्रियस्य बाल्य-भावेन तैर् एव कृत- मैत्रस्य तव यर्हि यदा क्वचिद् अपि रमाया रमण्या दत्तावसरं पाद- तलं जातं, तद्-अनुगताव् उन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृत्य् एव वयं तद् अपि नास्प्राक्ष्म न स्पृष्टवत्यः । किम् उतान्यद् अङ्गम् । तद् एवं निज- दाढ्येनैव पूर्वं त्वयाभिरमिताः कारित-बाल्य-क्रीडा अपि वयम् अधुना अञ्जसः अनायासेन अन्येषां गुरु-जनादीनां समक्षं स्थातुं पारयामः । बतेति शङ्कायाम् । अन्यथा तैर् अपि त्यज्येमहीति भावः । अथ प्रीयन्ते मयि जन्तवः इत्य् अत्र कामिन्यो यूयं कान्त-भावात्मकम् एव स्नेहं कर्तुम् अर्हथेति यद् अभिप्रेतं तत्र लक्ष्म्य्-आदि-रूपम् उदाहरणम् आशङ्क्य परिहरन्ति श्रीर् [BhP 10.29.37] इति । श्रीर् अपि वक्षसि तथा प्रसिद्धेः श्री-विष्णोर् उरसि पदं लब्ध्वापि यस्य तव श्री-गोकुल-वृन्दावन-स्थितं पदाम्बुज-रजस् तुलस्या वृन्दया सह चकमे । त्वज्-जन्मत आरभ्य नन्दस्य व्रजो रमाक्रीडो बभूवेति तुलसी-लक्षण-रूपान्तरा वृन्दा-देवी वृन्दावने नित्य-वासम् अकरोद् इति च मुनि-जन-प्रसिद्धेः । कथम्भूतम् अपि रजश् चकमे । भृत्यैर् व्रज-सम्बन्धिभिर् जुष्टं शिरो- धारणादिनोपभुक्तम् अपि । सा तु कीदृङ्-महिमापि । यस्याः स्व-विषयक- (page 134) कृपा-वीक्षणे उत अपि । अन्य-सुराणां तत्-पार्षदादीनाम् अपि प्रयासस् तादृश-महिमापि । वयं चेति च-शब्दः काकु-सूचकस्यापि-शब्दस्य समानार्थः । ततो यथा श्रीर् यथा च वृन्दा तद्वद् वयम् अपि मुघ्दाः सत्यः तस्य तव पाद-रजः प्रपन्नाः अपि तु नैवेत्य् अर्थः । प्राक्तनं वाक्यं निगमयन्ति तन् नः [BhP 10.29.38] इति । वृजिनार्दनेति कर्मण्य् अन् एव । हे सर्व-दुःख-निवारक, ततस् तस्मात् नोऽस्मान् प्रति प्रसीद इमां दुर्दृष्टिं त्यजेत्य् अर्थः । ननु यूयम् अपि गृहादि- त्यागेनात्रागत्य तद्वद् एव मत्-पाद-रजः प्रपन्नाः तत्राहुः न ते ऽङ्घ्रि- मूलम् इति । तद्वद् असतोर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं न प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावन-दर्शनार्थम् आगता इत्य् अर्थः । अतस् त्वदीय-तादृश-निरीक्षण-जात-तीव्र-कामेन तप्तात्मानो यास् तासाम् एव दास्यं देहि न तु मादृशीनाम् । अत्र षष्ठी चात्यन्त-दानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस् तद् अपि दानं गोकुलेऽस्मिन् नातिस्थिरीभविष्यतीति भावः । पुरुष-भूषणेति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुल-गतान् सखि- जनान् एव भूषयति न त्व् अद्यापि गोकुल-रमणीं काञ्चिद् अपि । अतस् तादृश- तप्तात्मानोऽपि नायिकाः कल्पना-मात्र-मय्य इति भावः । अत्र भावान्तरेणागति-सूचनात् दृष्टं वनं कुसुमितम् [BhP 10.29.21] इत्य् अनेन तद्-भावोद्दीपनम् अपि नादृतम् । अथ श्रवणाद् [BhP 10.29.27] इत्य् आदौ दर्शनान् मयि भावः इत्य् अनेन यन्- निज-सौन्दर्य-बलं दर्शितं तत्राहुः वीक्ष्य [BhP 10.29.39] इति । अत्राप्य् अन्त्यश् च-शब्दः काक्वाम् । पूर्वस् तु तत्-तद्-उक्त-समुच्चये । एतद् अपि एतच् चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्य् अर्थः । ननु यद्य् एवं दृढ-व्रता भवत तर्हि कथम् इहैव सर्वां रात्रिं न तिष्ठथेत्य् आशङ्क्य पुनः स-शङ्कम् आहुः kà stry अङ्ग ते [BhP 10.29.40] इति । यद्यप्य् एव तथापि अङ्ग हे कल-पदायत-वेणु-गीत, हे सम्मोहित सम्मोहनाख्य-काम-बाण-मोहित, त्रिलोक्याम् एषा का स्त्री या ते त्वत्तः सकाशात् आर्य-चरितात् सद्-आचाराद् धेतोर् अपि न चलेत् । अस्त्व् अस्माकं परम- साधु-मर्यादा-व्रतानां दूरतो वार्ता । तद् एवं ततश् चलने हेतुं सम्बोधन-द्वयेन गुण-गतं भाव-गतं च तदीयं दोषम् उक्त्वा रूप-गतं चाहुः त्रैलोक्येति । तथा आर्य-चरिताद् एव हेतोर् इदं च रूपं विलोक्य का न चलेत् । यत् यस्मात् गो-द्विजेति । सुन्दरीणां सुन्दर-पर-पुरुष-निकट-स्थितिर् हि बाढं लोक-विगानाय स्याद् इति । रजन्य् एषा [BhP 10.29.19] इत्य् आदौ इह वीरस्य मम सन्निधौ स्थेयम् इत्य् अत्र बलाकारम् अप्य् आशङ्क्य सस्तुतिकम् इव प्रार्थयन्ते व्यक्तं भवान् [BhP 10.29.41] इति । यस्माद् ईदृशो जातस् तस्मात् हे आर्त-बन्धो धर्म-च्युति- भयतोऽपि व्रज-जनांस् त्रायमाण, किङ्करीणां गृह-दासीनाम् अपि भवद्- दर्शन-जातकाम् अतप्तेष्व् अपि स्तनेषु कर-पङ्कजं नो निधेहि नार्पय । अस्तु तावत् स्तनानां वार्ता तासां शिरःसु च मा निधेहि । तद् एवं सति मादृशीनां तु सत्-कुल-जातानां परम-सतीनां तत्-तद्-वार्तां मनसापि न निधेहीति भावः । तद् एवं श्री-कृष्ण-प्रार्थना-प्रत्याख्यान- रूपोऽर्थो व्याख्यातः । स्वयं दूत्य-विशेषेण प्रार्थना-रूपो व्यङ्गोऽर्थश् च प्रायः प्रसिद्ध एव । तत्र धर्म-शास्त्रोपदेश-बलेन यत् पत्य्-आदीनाम् अनुवृत्तेर् नित्यत्वं श्री-भगवता स्थापितं ज्ञान-शास्त्रम् आलम्ब्य तन् निराकर्तुं प्रतिभाव-चलनेनैव तस्य परमात्म-तत्त्वं कल्पयन्त्यः सर्वोपदेशानां तद्-अनुगताव् एव तात्पर्यं स्थापयन्ति यत्-पत्य्-अपत्य [BhP 10.29.32] इति । एतत् स्वधर्मोपदेश-वाक्यं सर्वोपदेश-(page 135)-वाक्यानां तात्पर्यास्पदे त्वय्य् एवास्तु । त्वद्-भजन एव पर्यवस्यत्व् इत्य् अर्थः । कथम् अहं तद्-आस्पदम् । तत्राहुः - त्वम् आत्मा परमात्मेति । ततः तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति [BAU 4.4.22] इत्य्-आदि-शास्त्र-बलेन त्वम् एव तद्-आस्पदम् इत्य् अर्थः । अथ मम परमात्मत्वम् अपि कुतः ? तत्र स-प्रतिभम् आहुः किल प्रसिद्धौ तनु-भृतां प्रेष्ठः निरुपाधि-प्रेमास्पदं बन्धुर् निरुपाधि-हित-कारी च भवान् इति । तच् च द्वयं परमात्म-लक्षणत्वेन आत्मनस् तु कामाय सर्वं प्रियं भवति [BAU 2.4.5] इत्य् आदि-ज्ञान-शास्त्रे प्रसिद्धम् । तस्मात् त्वम् एव परमात्मेति सिद्धम् । तस्मात् त्वद्- उपासनोन्मुखानाम् अस्माकं ब्राह्मणो निर्वेदम् आयात्, नास्त्य् अकृतः कृतेन [मुण्डकौ 1.2.12] इति बलवत्तर-ज्ञान-शास्त्रोपदेशेन स्वधर्म- परित्यागेऽपि न दोष इति भावः । तासां तद्-ऐश्वर्य-ज्ञानं च तन्- माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वम् एव दर्शितम् । तत्र च विशेषतः सद्-आचारं प्रमाणयन्ति कुर्वन्ति हि [BhP 10.29.33] इति । कुशलाः सारासार-विद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्य् अर्थः । स्व आत्मनि परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य- प्रियत्वेनानुभूयमानो यस् त्वं तस्मिंस् त्वयीत्य् अर्थः । इत्य् अभिप्रायेणवा । यस्मात् ते चैवम्भूते त्वय्य् एव रतिं कुर्वन्ति न तु धर्मादौ तद्-धेतौ गृहादौ वा । तस्माद् अस्माकं पत्य्-आदिभिः किम् ? यर्ह्य् अम्बुजाक्ष [BhP 10.29.36] इत्य् आदिषु रमादि-शब्दाः श्रीर् यत्-पदाम्बुजेत्य् आदिवद् एव व्याख्येयाः । इति वाचिकानुभावेषु संलाप-व्याख्या । ॥ 10.29 ॥ श्री-शुकः ॥ 332 ॥ [333] सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् [UN 11.93] | स यथा - हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन । मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ [BhP 10.47.52] [334] अन्यार्थ-कथनं यत् तु सोऽपदेश इतीरितः [UN 11.97] | स यथा-निःस्वं त्यजन्ति गणिकाः [BhP 10.47.78] इत्य् आदि जारा भुक्ता रतां स्त्रियम् इत्य् अन्तम् । स्पष्टम् । ॥ 10.47 ॥ श्री-गोप्य उद्धवम् ॥ 334 ॥ [335] यत् तु शिक्षार्थ-वचनम् उपदेशः स उच्यते [UN 11.99] | स यथा बलदेवागमने- किं नस् तत्-कथया गोप्यः कथाः कथयतापराः । यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥ [BhP 10.65.14] स्पष्टम् । ॥ 10.65 ॥ ताः ॥ 335 ॥ [336] व्याजेनात्माभिलाषोक्तिर् व्यपदेश इतीर्यते [UN 11.103] | स यथा---कृष्णं निरीक्ष्य [BhP 10.21.12] इत्य् आदौ देव्यो विमान-गतयः स्मर-नुन्न-साराः इत्य् आदि । स्पष्टम् । ॥ 10.21 ॥ ताः ॥ 336 ॥ [337] एवं प्रलापानुलापापलापादिदेश-निर्देशा अपि पञ्च वाचिकेषु ज्ञेयाः । इत्य् अनुभावाः । अथ व्यभिचारिणः । अत्र निर्वेदः सावमाने स्यात् चरण-रज उपास्ते यस्य भूतिर् वयं का [BhP 10.47.15] इति । स्पष्टम् । ॥ 10.47 ॥ ताः ॥ 337 ॥ [338] अनुतापो विषादकः - अक्षण्वतां फलम् [BhP 10.21.7] इत्य् आदौ दृश्यः । दैन्यम् और्जित्य-राहित्ये तन् नः प्रसीद वृजिनार्दन [BhP 10.29.38] इत्य् आदि । स्पष्टम् । ॥ 10.21 ॥ ताः ॥ 338 ॥ [339] ग्लानिर् निष्प्राणता मता [BRS 2.4.26] काचिद् रास-परिश्रान्ता [BhP 10.33.10] इत्य् आदौ दर्शिता । स्वेदात्मा श्रमः तासां रति-विहारेण [BhP 10.33.20] (page 136) ity आदि । [340] उल्लासे विवेक-शमने मदः - तद्-अङ्ग-सङ्ग-प्रमदाकुलेन्द्रियाः [BhP 10.33.18] इत्य् आदि । स्पष्टम् । ॥ 10.33 ॥ श्री-शुकः ॥ 340 ॥ [341] अन्यस्य हेलने गर्वः । तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः [BhP 10.60.44] इत्य् आदि । स्पष्टम् । ॥ 10.60 ॥ श्री-रुक्मिणी ॥ 341 ॥ [342] शङ्का स्वानिष्ठ-तर्किते । अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् [BhP 10.53.24] इत्य् आदि । स्पष्टम् । ॥ 10.53 ॥ सा ॥ 342 ॥ [343] त्रासो भिया मनः-क्षोभे -- क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् [BhP 10.34.27] इति । स्पष्टम् । ॥ 10.34 ॥ श्री-शुकः ॥ 343 ॥ [344] आवेगश् चित्त-सम्भ्रमे -- दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः [BhP 10.29.5] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ सः ॥ 344 ॥ [345] उन्मादो हृदय-भ्रान्तौ -- गायन्त्य उच्चैर् अमुम् एव संहता [BhP 10.30.4] इत्य् आदि । स्पष्टम् । ॥ 10.30 ॥ सः ॥ 345 ॥ [346] अपस्मारो मनो-लये - मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [BhP 10.46.5] [347] व्याधिस् तत्-प्रभवे भावे - धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन [BhP 10.46.6] इति । स्पष्टम् । ॥ 10.46 ॥ श्री-भगवान् उद्धवम् ॥ 346-347 ॥ [348] मोहो हृन्-मूढतात्मनि । निज-पदाब्ज-दलैः [BhP 10.35.17] इत्य् आदौ, कुज- गतिं गमिता इत्य् आदि । स्पष्टम् । ॥ 10.35 ॥ श्री-गोप्यः ॥ 348 ॥ [349] प्राण-त्यागे मृतिः सास्मिन्न् असिद्ध-वपुषां रतौ । अन्तर्-गृह-गताः काश्चित् [BhP 10.29.9] इत्य् आदौ श्री-कृष्ण-सन्दर्भे व्याख्याता । अन्यत्र कृष्ण-कृत्येभ्यो बलिनः क्लेश-शङ्कया । आलस्यम् अचिकीर्षायां कृत्रिमं तेषु चोज्ज्वले ॥ तत्र कृष्ण-कृत्येभ्योऽन्यत्र तद् यथा-तद्-अङ्ग-सङ्ग इत्य् आदौ केशान् दुकूलं कुच-पट्टिकां वा । नाञ्जः तु प्रतिव्योढुम् अलं व्रज-स्त्रियः [BhP 10.33.17] इति । ॥ 10.33 ॥ श्री-शुकः ॥ 349 ॥ [350] अथोज्ज्वले कृष्ण-सहित-विहार-कृत्येषु च कृत्रिमं तद् यथा - न पारयेऽहं चलितुम् [BhP 10.30.37] इत्य् आदि । स्पष्टम् । ॥ 10.30 ॥ श्री-राधा ॥ 350 ॥ [351] जाड्यम् अप्रतिपत्तौ स्यात् --- तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा । न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ [BhP 10.53.31] स्पष्टम् । ॥ 10.53 ॥ श्री-शुकः ॥ 351 ॥ [352] व्रीडेत्य् आहु अधृष्टताम् । पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा । स-व्रीडम् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ [BhP 10.54.4] इदं भाव-साङ्कार्येऽप्य् उदाहार्यम् । ॥ 10.54 ॥ सः ॥ 352 ॥ [353] अवहित्ताकार-गुप्तौ । सभाजयित्वा तम् अनङ्ग-दीपनम् [BhP 10.32.15] इत्य् आदि । अत्र सम्भाजनादिना कोपाच्छादनम् । ॥ 10.32 ॥ सः ॥ 353 ॥ (page 137) [354] स्मृतिः प्राग्-ज्ञात-चिन्तने - ताः किं निशाः स्मरति यासु तदा प्रियाभिर् वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये । [BhP 10.47.43] इत्य् आदौ दर्शिता । अहो वितर्क इत्य् उक्तः न लक्ष्यन्ते पदान्य् अत्र [BhP 10.30.31] इत्य् आदि । ॥ 10.30 ॥ श्री-गोप्यः ॥ 354 ॥ [355] ध्यानं चिन्तेति भण्यते कृत्वा मुखान्य् अवशुचः [BhP 10.29.29] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-शुकः ॥ 355 ॥ [356] मतिः स्याद् अर्थ-निर्धारे - त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि । [BhP 10.60.39] इति । स्पष्टम् । ॥ 10.60 ॥ श्री-रुक्मिणी ॥ 356 ॥ [357] औत्सुक्यं समयाक्षमा - निशम्य गीतं तद्-अनङ्ग-वर्धनम् [BhP 10.29.4] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-शुकः ॥ 357 ॥ [358] औग्र्यं चान्त्ये कृत्रिमं क्वापि । यथा क्रूरस् त्वम् अक्रूरः [BhP 10.39.21] इत्य् आदौ । तच् च क्वापि कृत्रिमं, यथा देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवामहे [BhP 10.22.15] इति । स्पष्टम् । ॥ 10.22 ॥ श्री-व्रज-कुमार्यः ॥ 358 ॥ [359] अमर्षस् त्व् असहिष्णुता । पति-सुतान्वय- [BhP 10.31.16] इत्य् आदौ कितव योषितः कस् त्यजेन् निशि ॥ इति । स्पष्टम् । ॥ 10.31 ॥ श्री-गोप्यः ॥ 359 ॥ [360] असूयान्योदय-द्वेषे - तस्या अमूनि नः क्षोभम् [BhP 10.30.30] इत्य् आदौ । चापल्यं चित्त-लाघवे - श्वो भाविनि त्वम् अजितोद्वहने [BhP 10.52.41] इत्य् आदौ मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् इति । स्पष्टम् । ॥ 10.52 ॥ श्री-रुक्मिणी ॥ 360 ॥ [361] चेतो-निमीलने निद्रा - एवं चिन्तयती बाला गोविन्द-हृत-मानसा । न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले ॥ [BhP 10.53.26] स्वप्नः सुप्तिर् इतीर्यते । एष च ऊषा-दृष्टान्तेनानुमेयः । बोधो निद्रादि- विच्छेद इति त्रिंशत्-त्रयाधिकाः-न्यमीलयत कालज्ञा नेत्रे इत्य् अनन्तरम् । [362] एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः ॥ [BhP 10.53.27] तेन स्फुरणेन जजागारेत्य् अर्थः । ॥ 10.53 ॥ श्री-शुकः ॥ 361-362 ॥ [363] अथ कान्ता-भावः स्थायी । तस्य च हेतु-द्वयम् । श्री-कृष्ण-स्वभावो वामा-विशेष-स्वभावश् चेति । प्रथमो, यथा - कान्यं श्रयीत तव पाद- सरोज-गन्धम् आघ्राय [BhP 10.60.42] इत्य् आदिषु । [364] उत्तरो, यथा- नैवालीकम् अहं मन्ये वचस् ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥ व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् । बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥ [BhP 10.60.47-48] इति । यद् भवतोक्तं अथात्मनोऽनुरूपम् [BhP 10.60.17] इत्य् आदिकं तत् तव वाक्यं स्त्री-जातौ प्रायो नानृतं मन्ये । यत अम्बाया यथा क्वचिद् एकत्र साल्व एव रतिर् जाता तथान्यस्याः कन्याया एकत्र रतिः प्रायः एव स्यात् । न तु नियमेन । किं च व्यूढाया अपि इति । यद् वा कन्याया अपि क्वचिद् एकत्र रतिः स्यात् । प्राय इति साध्व्या एवेत्य् अर्थः । तत्र दृष्टान्तः - अम्बाया (page 138) iveti | पुंश्चल्यास् तु व्यूढाया अपि मनो अवं नवम् अभ्येति । तस्मात् परम- पुण्य-शीलाया एव त्वयि स्वभावतो रतिर् भवेद् इति भावः । ॥ 10.60 ॥ श्री-रुक्मिणी ॥ 364 ॥ [365] एष च स्थायी साक्षाद्-उपभोगात्मकस् तद्-अनुमोदनात्मकश् चेति द्विविधः । पूर्वः साक्षान् नायिकानाम् । उत्तरः सखीनाम् । उभय-व्यपदेशानाम् उभाव् अपि । तत्रोपभोगात्मकः स सामान्यतो यथाव्-कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [BhP 10.21.12] इति । स्पष्टम् । ॥ 10.21 ॥ श्री-गोप्यः ॥ 365 ॥ [366] स एव पुनः सम्भोगेच्छा-निदानः सैरिन्ध्र्य्-आदौ यथा सहोष्यताम् इह प्रेष्ठ [BhP 10.48.9] इत्य् आदि । स्पष्टम् । ॥ 10.48 ॥ सैव ॥ 366 ॥ [367] क्वचिद् भेदित-सम्भोगेच्छः पट्ट-महिषीषु यथा, स्मायावलोक-लव- दर्शित- [BhP 10.61.4] इत्य् आदिषु । स्वरूपाभिन्न-सम्भोगेच्छः श्री-व्रज- देवीषु, यथा-- यत् ते सुजात-चरणाम्बु-रुहं [BhP 10.31.19] इत्य् आदिषु । आसां चैष स्वाभाविक एव । अतएव स्व-परित्याग-जातेर्षया दोषं कल्पयित्वापि तत्- परित्यागासामर्थ्योक्तिः । यथा मृगयुर् इव कपीन्द्रम् [BhP 10.47.17] इत्य् आदौ दुस्त्यजस् तत्-कथार्थः इति । एष चासु बहु-भेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर- विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति पारतन्त्र्य-विनय-स्तुति-दाक्षिण्य-प्राचुर्यम् । अन्यत्र मदीयत्वातिशयः । यत्र परतन्त्र-कान्ततयान्तर्-मर्मज्ञता-नर्म-कौटिल्याभास- प्राचुर्यम् । एतद् युगलस्य च भेदस्य बह्व्-अंश-स्वल्पांश-तत्-साङ्कर्य- भेदेनापरासु च बहुविध इति । एते च भावा यथोक्ताः - काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिनां मुदा । काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् ॥ काचिद् अञ्जलिनागृहात् तन्वी ताम्बूल-चर्वितम् । एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् ॥ एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला । घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा ॥ अपरानिमिषद्दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् । आपीतम् अपि नातृप्यत् सन्तस् तच्चरणं यथा ॥ तं काचिन् नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्दसम्प्लुता ॥ सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [BhP 10.32.4-9] अत्रादर-विशेष्-मय-प्राग्-उक्त-भावा काचित् कराम्बुजम् इत्य् अत्र प्रथमोक्ता । इयं च सर्वाग्र-स्थितत्वाद् आदौ वर्ण्यते । ततो ज्येष्ठेति गम्यते । ततश् च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्याम् एव श्री- कृष्णस्याप्य् आदरातिशयोऽवगम्यते । एवं तथाञ्जलिना कर-ग्रहणात् तस्या अपि तस्मिन्न् आदरो व्यक्तः । तत्-पारतन्त्र्यादिकम् अपि । मध्य-स्थितत्वं चास्याः । ततः साध्व् एवेदं प्रथमोदाहरणम् । अथ मदीयत्वातिशयमय-द्वितीयोदाहरणम् । एका भ्रू-कुटिम् आबध्य इत्यादि । एषा खलु मध्यतो वर्णनया मध्य-स्थितेत्य् अवगम्यते । मध्य- स्थितत्वं चास्याः परम-दुर्लभतां व्यनक्ति । ततो भाव-विशेष-धारिता चास्या गम्यते । तस्य साक्षात्-प्रत्यायकं च मदीयत्वातिशयादि-बोधक- भ्रू-भङ्ग्य्-आदिकम् एवास्ति । इयं च श्री-राधैव ज्ञेया । ईदृश एव भावोऽस्याः कार्त्तिक-प्रसङ्गे व्रत-रत्नाकर-धृत-भविष्य- वचने दृश्यते -- तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ । सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ॥ कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् । प्रियां प्रसादयामास ततः (page 139) sà tam avocayat || iti | ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्य् आदि पाद्मादि- वचनानुसारेण अनयाराधितो नूनं [BhP 10.30.28] इत्य् आद्य्-अनुसारेण च तन्- माहात्म्यात् तादृश-भाव-माहात्म्यम् एव स्फुटम् उपलभ्यते । द्वारकायाम् एतद्-अनुगत-भावत्वेनैव श्री-सत्यभामापि सर्वतः प्रशस्ता । तत्र भाव-सादृश्यं सर्वतः प्रशस्तत्वं च यथा श्री-विष्णु- पुराणे - यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे । मद्-गेह-निस्फुटार्थाय तदायं नीयतां तरुः ॥ [ViP 5.30.33] इति । पाद्म-कार्त्तिक-माहात्म्ये श्री-कृष्ण-वाक्यं च यथा - न मे त्वत्तः प्रियतमा इत्य् आदि । श्री-हरि-वंशे वैशम्पायन-वचनं च तन्-निर्धारकम् - सौभाग्ये चाधिकाभवद् इति । अथ या च पूर्व-भावोपलक्षिता सापि तद्-भाव-विरोधि-भावत्वेन तत्- प्रतिपक्ष-नायिका स्यात् । चन्द्रावल्य् एव सेति च प्रसिद्धम् । तथोक्तं श्री- बिल्वमङ्गलेन- राधा-मोहन-मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान् राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली । कंस क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ॥ इति । अत्र चन्द्रावल्याः सदृश-भावा काचिद् अञ्जलिनेत्य् आदिना वर्णिता । एका तद्- अङ्घ्रि-कमलम् इत्य् आदिना च । एते तत्-सख्यौ पद्मा-शैव्ये इत्य् अभियुक्त- सिद्धिः । श्री-राधायाः सदृश-भावा च । अपरिनिमिषद्-दृग्भ्याम् इत्य् आदिना वर्णिता । तं काचिद् [BhP 10.32.8] इत्य् आदिना च । मदीयोऽसौ स्वयम् एव माम् अनुभविष्यतीति स्वयं ग्राह-स्पर्शाद्य्-अभावेन वाम्य-स्पर्शात् । ततश् चैते तत्-सख्यौ । एते च प्रायस् तत्-स-नामत्वात् । तद्-अनुगततया पाठाच् चानुराधा-विशाखे भवेताम् । ये खलु विशाखा ध्यान-निष्ठिका इति, राधानुराधा इति भविष्योत्तर-पठिते तत्रानुराधैव ललितेत्य् अभियुक्त-प्रसिद्धिः । सङ्कर-भावा च काचिद् दधार [BhP 10.32.4] इत्य् आदिनोक्ता । तद् बाहोर् अंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् । उत्तरस्या एषा खलु श्यामलेत्य् अभियुक्त-प्रसिद्धिः । अत्राष्टमी च विष्णु- पुराणोक्ता यथा - काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [ViP 5.13.44] इति । अस्या नातिस्फुट-भावत्वात् ताटस्थ्यम् । एषा च भद्रेत्य् अभियुक्त- प्रसिद्धिः । तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति सर्वा [BhP 10.32.9] इति । ॥ 10.32 ॥ श्री-शुकः ॥ 367॥ [368] अथानुमोदनात्मके कान्त-भावे साध्ये तत्-सम्भावनार्थं तदीय- लेशानुमोदन-मात्रस्योदाहरणं यथा -- अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा । असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥ एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः । [BhP 10.53.37-39] अत्र नाना-वासन-जनानाम् एषां हृदि तत्-तन्-नाना-विलास-मयस्य कान्त- भावस्य पूर्ण-स्वरूप-स्पर्शायोग्यत्वात् कथञ्चित् तद्-दाम्पत्य-स्थिति- मात्र-लक्षणस्य तदीय-सामान्यांशस्यैवानुमोदन-मात्रं जातम् । अतएव प्रेम-कलाबद्धा इत्य् उक्तम् । प्रेम्नः कान्त-भावस्य या कला कोऽपि लेशस् तेन बद्धास् तद्-अनुमोदन-सुखानुकूला इत्य् अर्थः । तत एवं यस्य कलयापि विषम-भावानाम् (page 140) api सर्वेषां पुरौकसां तथा चित्त- वृन्दम् उल्लासितम्, यथा युगपद् ऐकमत्यम् एव सर्व-भावातिक्रमेण सर्वेषां जातम् । स एव यत्र भाव-राकाधीशः स्वयम् उदयते तच्-चित्तानां तादृश उल्लासस् तु परात्पर एव स्याद् इति भावः । [369] अथ साक्षात् तद्-अनुमोदनात्मक-पूर्ण-कान्त-भावस्योदाहरणम् आह -- अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥ बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस् तुलसिकालिकुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [BhP 10.30.11-12] एणपत्नि एणत्व-प्रयोगेण हे प्रशस्त-नेत्रे पत्नीत्व-प्रयोगेण बुद्ध्या तु हे मादृश-मानुषी-तुल्ये इत्य् अर्थः । तत्रापि हे सखि, वक्ष्यमाण- सौभाग्य-भरेण हे लब्ध-मद्-विध-सख्ये, प्रियया सह अच्युतः श्री- कृष्णः । श्लेषेण तस्याः सकाशाद् अविश्लिष्टः सन् गात्रैर् उभयोः परस्परम् आसङ्गेन शोभा-विशेषं प्राप्तैर् अङ्गैः कृत्वा वस् त्वादृशीनां दृशां नेत्राणां सुनिर्वृतिं केवल-श्री-कृष्ण-दर्शनजानन्दाद् अपि अतिशयितम् आनन्दं तन्वन् विस्तारयन् उत्तरोत्तरम् उत्कर्षयन् अपि किम् उपगतः युष्मत्- समीपं प्राप्तोऽभूत् । ननु कथम् इदं भवतीभिर् अनुमितम् इत्य् आशङ्क्यानुमान-लिङ्गं तन्- मिथुन-श्लाघा-गर्भ-वचनेनाहुः कान्तेति । कुल-पतेर् व्रज-नाथ-वंश- तिलकस्य या कुन्द-स्रक् तस्या गन्धः सौरभ्यम् इह वाति वायु-सङ्गेन प्रसरति । कथम्भूतायाः स्रजः । कान्ता सर्व-साद्गुण्येन तस्यापि लालसास्पद-रूपा या स्यात् तस्या अङ्ग-सङ्गे कुच-कुङ्कुमेन रञ्जितायाः । अतः सन्तत-परिचय-विशेषेण तत्-तत्-सौरभ्य-विशेषस्यात्रास्माभिर् अवधारितत्वात् भवतीनाम् अत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत इत्य् अर्थः । अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन दुःखेन च स्थगित-वचनम् आशङ्क्य तेन च तयोः सङ्गमम् एव निर्धार्य परमानन्देन तद्-अवसरोचितं तदीय-विलास-विशेषं वर्णयन्त्यस् तत्र पुष्पादि-भर-नम्राणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष- भावेन तन्-नमस्कारम् उत्प्रेक्ष्य पुनस् तेषाम् एव तत्-सन्निधि-जन्य- सौभाग्य-विशेषं तान् प्रत्य् एव पृच्छन्त्यस् तयोस् तादृश-विलासावेशातिशयम् आहुः बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं प्रणयावलोकैश् चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति सादरं गृह्णाति । अपि तु विलासाविष्टस्य तस्य तद्-अभिनन्दनं न सम्भावयाम इत्य् अर्थः । ॥ 10.30 ॥ श्री-राधा-सख्यः ॥ 369 ॥ [370] तद् एवम् आलम्बनादि-स्थाय्य्-अन्तर्-भाव-संवलनं चमत्कारावहतया उज्ज्वलाख्यो रसः स्यात् । तस्य च भवेद् द्वयं विप्रलम्भः सम्भोगश् चेति । तत्र विप्रलम्भो विप्रकर्षेण लम्भः प्राप्तिर् यस्य स तथा । यथोक्तम् - यूनोर् अयुक्तयोर् भावो युक्तयोर् वा तयोर् मिथः । अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नति-कारकः ॥ [UN 15.2] इति । तद् उन्नति-कारकत्वम् अन्यत्र चोक्तम् - न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते । काषायिते हि वस्त्रादौ भूयान् एवाभिवर्धते ॥ [UN 15.3] यद् उक्तं स्वयं कृष्णेन - नाहं तु सख्यो भजतोऽपि जन्तून् [BhP 10.33.20] इत्य् आदि । अन्यत्र च - यत् त्व् अहं भवतीनां वै दूरे (page 141) varte priyo दृशाम् । मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे ॥ [BhP 10.47.34-35] इति । तस्य विप्रलम्भस्य चत्वारो भेदाः - पूर्व-रागो मानः प्रेम-वैचित्त्यं प्रवासश् चेति । अथ सम्भोगश् च यूनोः सङ्गतयोः सम्बद्धतया भोगो यत्र स भाव उच्यते । यथोक्तम् - दर्शनालिङ्गनादीनां आनुकूल्यान् निषेवया । यूनोर् उल्लासम् आरोहन् भावः सम्भोग उच्यते ॥ [UN 15.188] इति । स च पूर्व-रागानन्तरज इत्य् आदि-संज्ञया चतुर्विधः । तत्र पूर्व-रागः । रतिर् या सङ्गमात् पूर्वं दर्शन-श्रवणादि-जा । तयोर् उन्मीलति प्राज्ञैः पूर्व-रागः स उच्यते ॥ [UN 15.5] स च पट्ट-महिषीषु श्री-रुक्मिण्या यथा - सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः । गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ [BhP 10.52.23] इत्य् आदि । स्पष्टम् । ॥ 10.52 ॥ श्री-शुकः ॥ 370 ॥ [371] अथ व्रज-देवीनाम् । तत्र यद् आसां क्वचिद् बाल्येऽपि सम्भोगो वर्ण्यते तत् खलु औपपतिक-भाववतीनां तासां मध्ये कासाञ्चिन् निमित्त-विशेषं प्राप्य कदाचित् कदाचित् तद्-भावाविर्भाव-प्रभावेण कैशोराविर्भावात् सङ्गच्छते । यथा भविष्ये कार्त्तिक-प्रसङ्गे - बाल्येऽपि भगवान् कृष्णः कैशोरं रूपम् आश्रितः इत्य् आदिनोक्तम् । अन्यदा तद्-आच्छादने सति तत् कैशोरादिकम् आच्चन्नम् एव तिष्ठति । तस्माद् भावादीनाम् अविच्छेदाभावान् नातिरसाधायकत्वम् इति नात्रोट्टङ्क्यते । अथ महा-तेजस्वितया ष्ष्ठ-वर्षम् एवारभ्य कैशोराविर्भाव-विच्छेदे सति तासाम् अपि पुनः पूर्व-रागो जायते । ततोऽन्यासां तु सुतरां स तूदाह्रियते । यथा- आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ [BhP 10.20.45] गोप्यस् तु न जहुः । तत्र हेतुः कृष्णेति । विरहे प्रत्युत ताप-करत्वाद् इति भावः । ॥ 10.20 ॥ श्री-शुकः ॥ 371 ॥ [372] तद्-विवरणं च- इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना । न्यविशद् वायुना वातं स-गो-गोपालकोऽच्युतः ॥ कुसुमित वन-राजि-शुष्मि-भृङ्ग- द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् । मधुपतिर् अवगाह्य चारयन् गाः सह-पशु-पाल-बलश् चुकूज वेणुम् ॥ तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् ॥ तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् । नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥ बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर् वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् । श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ अक्षण्वतां फलम् इदं न परं विदामः सख्यः पशून् अनुविवेशतयोर् वयस्यैः । वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ चूत-प्रवाल-बर्ह-स्तवकोत्पलाब्ज- मालानुपृक्त-परिधान-विचित्र-वेशौ । मध्ये विरेजतुर् अलं पशुपाल-गोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ ॥ गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधर-(page 142) सुधाम् अपि गोपिकानाम् । भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्याः ॥ [BhP 10.21.1-9] तथा वृन्दावनं सखि भुवो वितनोति कीर्तिम् [BhP 10.21.10] इत्य् आदि । धन्याः स्म मूढ-मतयो ऽपि हरिण्य एता [BhP 10.21.11] इत्य् आदि । कृष्णं निरीक्ष्य [BhP 10.21.12] इत्य् आदि । गावश् च कृष्ण-मुख- [BhP 10.21.13] इत्य् आदि । प्रायो बताम्ब मुनयः [BhP 10.21.14] इत्य् आदि । नद्यस् तदा तद् उपधार्य [BhP 10.21.15] इत्य् आदि । दृष्ट्वातपे व्रज-पशून् [BhP 10.21.16] इत्य् आदि । पूर्णाः पुलिन्द्य [BhP 10.21.17] इत्य् आदि । हन्तायम् अद्रिर् अबला [BhP 10.21.18] इत्य् आदि । गा गोपकैर् [BhP 10.21.19] इत्य् आदि च स्मर्तव्यम् । इत्थम् इति । इत्थं पूर्वाध्याय-वर्णित-प्रकारेण । कुसिमितेति पूर्वेणान्वयः । अत्रत्यं वनं तद्-अन्तर्-वनम् । शुष्मिणो मत्ताः । तद् व्रजेति कृष्णस्य वेणु- गीतम् आश्रुत्य । तथापि परोक्षं लज्जया निज-भावावरणाय तद्-अग्रजादि- वर्णन-सहयोगेनाच्छन्नं यथा स्यात् तथैवावर्णयन् । समुचित-वर्णनं हि प्रीति-मात्रं बोधयति न तु कान्त-भावम् इति । तद् वर्णयितुम् इति तथापि नाशकन् । परोक्ष-वर्णनायां न समर्था बभूवुः । तत्र हेतुः - स्मरन्त्य इति । तत्र च हेतुः स्मर-वेगेनेति । पूर्वोक्तं कृष्ण-चेष्टितं वर्णयन्ति बर्हापीडम् इति । अधर-सुधयेति फुत्कारस्य तत्-प्राचुर्यं विवक्षितम् । ततश् च युक्त एव तद्-अनुभवेन तासां तादृश-मोह इति भावः । नाशकन्न् इत्य् एतद् विवृणोति इतीति । अभिरेमिरे उन्मदा बभूवुः । अथ यथा नाशकंस् तथा तद्-वाक्य-द्वारैव दर्शयति श्री-गोप्य ऊचुर् इत्य् आदिना । तत्र द्विधा परोक्षी-करणा शक्तिः । एकत्राज्ञाननतोऽपि भाव- प्राबल्येनैवार्थान्तराविर्-भावेण अन्यत्र भाव-पारवश्येन ज्ञानत एव तद्-उद्घाटनेन । तत्र प्रथमेन यथा अक्षणवताम् इति । अर्थान्तरं चात्र व्रजेश-सुतयोर् मध्ये कनिष्ठत्वेन तद् अनु पश्चात् वेणु-जुष्टं मुखं तद् यैर् निपीतम् इति योज्यम् । अथोत्तरेण यथा - चूत-प्रवालेत्य् आदि- द्वयम् । तत्र प्रथमं परोक्षी-करणे । द्वितीयं तद्-अशक्ताव् इति ज्ञेयम् । एवम् अग्रे च गावश् च कृष्ण-मुख-निर्गत-वेणु-गीतेत्य् आदिषु विजातीय- भाव-वर्णनम् अपि परोक्ष-विधाने मन्तव्यम् । अथोपसंहारः- एवंविधा भगवतो या वृन्दावन-चारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां गताः ॥ हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः । चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [BhP 10.21.20] तन्-मयतां तद्-आविष्टताम् । स्त्री-मयः षिङ्ग इतिवत् । ॥ 10.21 ॥ श्री-शुकः ॥ 373 ॥ [374] तथा तासु कुमारीणाम् -- हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः । चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [BhP 10.22.1] इत्य् आदि । स्पष्टम् । ॥ 10.22 ॥ सः ॥ 374 ॥ [375] अत्र काम-लेखादि-प्रस्थापनं मतम् । तत्रोदाहरणं श्रुत्वा गुणान् भुवन-सुन्दर शृणवतां ते [BhP 10.52.37] इत्य् आदि श्री-रुक्मिणी- सन्देशादिकं ज्ञेयम् । अथ पूर्व-रागानन्तर-जः सम्भोगः । तत्र सम्भोगस्य सामान्याकारेण सन्दर्शन-संजल्प-संस्परश-संप्रयोग-लक्षण-भेद-चतुष्टय- भिन्नत्वं दृश्यते । सन्दर्शनं सम्यग्-दर्शनं यत्र स भावः इत्य् आदि । अथ श्री-रुक्मिण्याः सन्दर्शन-संस्पर्शनाख्यौ तद्-अनन्तर-जौ सम्भोगौ यथा -- सैवं शनैश् चलयती चल-पद्म-कोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा । उत्सार्य वाम-करजैर् अलकान् अपाङ्गैः (page 143) प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च ॥ तां राज-कन्यां रथम् आरुरुक्षतीं जहार कृष्णो द्विषतां समीक्षताम् । [BhP 10.53.54-55] भगवतः प्राप्तिं तत्रागमनं ह्रिया प्रसमीक्षमाणा स-लज्जं द्रष्टुम् आरभमाणा प्राप्तान् पुरतः स्थितान् नृपान् ऐक्षत । ततश् च व्यूकुल-चित्ता तत्रैव पुनर् अच्युतम् अपि ददृश इत्य् अर्थः । ॥ 10.53 ॥ श्री-शुकः ॥ 375॥ [376] अथ व्रज-कुमारीणां सन्दर्शन-संजल्पो, यथा-- तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [BhP 10.22.9] इत्य् आदि । अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्व-विषय-प्रेमोत्कर्षो जायत एव तथापि तद्-अभिव्यञ्जक-चेष्टा-विशेष-द्वारा साक्षात् तद्-आस्वादाय तादृशी लीला स-लज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा न तथा तत्-स्पर्शादाव् अपि । तत्र लज्जा-च्छेदो नाम पूर्वानुराग-व्यञ्जको दशा-विशेषो वर्तते । तथोक्तम् -- नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् तथा सङ्कल्पः । निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः । उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [UN 15.71] तेषु च व्यञ्जकेषु कुल-कुमारीणां लज्जा-च्छेद एव पराकाष्ठा । ता हि दशमीम् अप्य् अङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय- स्वादनार्थं तथा परिहसितम् । सखायश् च ते - न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः [BhP 10.22.11] सन्तत-तद्-अविनाभाव-व्यक्त्या हसद्भिः [BhP 10.22.9] इत्य् आदौ बाल-शब्द-प्रयुक्त्या च तदीय-सख्य-व्यतिरिक्त- भावान्तरास्पर्शिनस् तद्-अङ्ग-निर्विशेषा अत्र बाला एव च । ये चोक्ता गौतमीय-तन्त्रे प्रथमावरण-पूजायाम् - दाम-सुदाम-वसुदाम-किङ्किणीर् गन्ध-पुर्ष्पकैः । अन्तः-करण-रूपास् ते कृष्णस्य परिकीर्तिताः । आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति । ततो रहस्यत्वात् तादृशानुरागास्वाद-कौतुक-प्रयोजनक-नर्म- परिपाटीमयत्वात् तस्यां लीलायां न रसवत्त्व-व्याघातः प्रत्युत उल्लास एव । तथैव तस्यां लीलायां श्री-कृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे - भगवान् आहता वीक्ष्य शुद्धभावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ [BhP 10.22.18] आहता आगताः । लज्जा-त्यागेऽपि स्त्री-जाति-स्वभावेन लज्जांशावशेषात् नम्रतयेषद्-भग्न-देहा वा । एवम् उत्कण्ठाभिव्यक्त्या तद्-भाव- मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस् तेन तदास्वादनेन जनित-चित्त-प्रसक्तिः । अथ पुनर् अपि यूयं विवस्त्रा यद् अपि धृत-व्रता [BhP 10.22.19] इत्य् आदिकं तल्-लज्जांशावशेष-निःशेषता-दर्शन-कौतुकार्थं श्री-कृष्ण-नर्म- वाक्यम् । तद्-अनन्तरं इत्य् अच्युतेन [BhP 10.22.20] इत्य् आदिकं तासाम् अपि तथैव तद्-अनन्तरम् अपि स्वयं तथैव व्याचष्टे -- दृढं प्रलब्धास् त्रपया च हापिताः प्रस्तोभिताः kçãóanavac च कारिताः । वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ [BhP 10.22.22] (page 144) [379] 10220291 atha गोपैः परिवृतो भगवान् देवकी-सुतः 10220293 वृन्दावआद् गतो दूरं चारयन् गाः सहाग्रजः 10220363 तरूणां नम्रशाखानां मध्येन यमुनां गतः [380] 10220301 निदाघार्क-तपे तिग्मे छायाभिः स्वाभिर् आत्मनः 10220303 आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः इत्य् आदि । 10230211 यमुनोपवने ऽशोकनवपल्लवमण्डिते 10230213 विचरण्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः 10230221 श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह- 10230222 धातु-प्रवाल-नट-वेषम् अनुव्रतांसे 10230223 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं 10230224 कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् 10230231 प्रायः श्रुतप्रियतमोदयकर्णपूरैर् 10230232 यस्मिन् निमग्नमनसस् तम् अथाक्षिरन्ध्रैः 10230233 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं 10230234 प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ [BhP 10.23.21-23] 10230341 तत्रैका विधृता भर्ता भगवन्तं यथाश्रुतम् 10230343 हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् (page 145) एवं लीला-नर-वपुर् [BhP 10.23.37] || 10.22 || श्री-शुकः ॥ 378-382 ॥ [383] अथ तद्-अनन्तरम् एव शरदि सर्वासाम् एव श्री-व्रज-देवीनां सन्दर्शनादि- सर्वात्मक एव पूर्व-रागान्तरजः सम्भोगो वर्ण्यते । तत्र कुमारीणाम् अपि तादृश-प्राप्तावकृतार्थं-मन्यानां पूर्व-रागांशो नातिगतः । कस्याश्चित् पूर्णाः पुलिन्द्यः [BhP 10.21.17] इत्य् अनुसारेण कासाञ्चित् तु यर्ह्य् अम्बुजाक्ष [BhP 10.29.36] इत्य् आदाव् अस्प्राक्ष तत्-प्रभृतीः इत्य् अनेन श्रुतो यः स्पर्शः सोऽपि वेणु-गीत-कृत-तन्-मूर्च्छादि-शमनानुरोधेनैव न तु सम्भोग- रीत्येति मन्तव्यः । यत एव तस्य तासाम् अपि अपूर्ववत् प्रत्याख्यान- प्रार्थना-वाक्ये सङ्गच्छेते । अथ तासां स यथा - निशम्य गीतं तद्-अनङ्ग-वर्धनं व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः । आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जवलोल-कुण्डलाः ॥ [BhP 10.29.4] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ श्री-शुकः ॥ 383 ॥ [384] अथ तद्-अन्तराले मान-रूपो विप्रलम्भः । तत्र यथोक्तम्- अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् । अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [UN 15.102] तथा- अहेतोर् नेति नेत्य् उकेर् हेतोर् यन् मान उच्यते । अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम् ॥ [UN 15.76] इति । ततोऽस्य सहेतुर् निर्हेतुश् चेति भेद-द्वये च सति हेतुर् अपि यथोक्तः - हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते । भावः प्रणय-mukhyo'yam ãçùà-मानत्वम् ऋच्छति ॥ [UN 15.77] इति । यथा च- स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना । तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥ [UN 15.78] इति । अतएव हरिवंशे- रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव । भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः ॥ रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता । अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ इति । अतः प्रिय-कृत-स्नेह-भङ्गानुमानेन सहेतुर् ईर्ष्या-मानो भवति । एष च विलासः श्री-कृष्णस्यापि परम-सुखदः । यथा चोक्तं श्री-रुक्मिणीं प्रति स्वयम् एव - त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या-चरितम् अङ्गने [BhP 10.60.29] मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् [BhP 10.60.30] इत्य् आदि । श्री-रुक्मिण्याम् अपि तद्-अविक्षिप्तिवं व्यक्तं । जाड्यं वचस् तव गदाग्रज [BhP 10.60.40] इत्य् आदौ । युक्तं च तत् कान्ताभावाख्यायाः प्रीतेः पोषकत्वेन (page 146) tad- भावस्यावगमात् । प्राचीनार्वादीन-कवि-सम्प्रदाय-सम्मतत्वाच् च । तस्माद् आदरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्-त्यागेन सङ्ग-प्राथम्येन च तथानुदयान् निगूढस् तन्-मान-लेशो रासे श्री-व्रज- देवीनां जातः । स च परित्यागजेर्ष्या-हेतुक एव ज्ञेयः । यथा- सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे ॥ [BhP 10.32.15] इत्य् आदि । स्पष्टम् । ॥ 10.32 ॥ श्री-शुकः ॥ 384 ॥ [385] एष च स्तुत्य्-आदिभिः शाम्यति । यथैव तास् तुष्टाव - एवं मद्-अर्थोज्झित-लोक-वेद- स्वानां हि वो मय्य् अनुवृत्तये ऽबलाः । मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ [BhP 10.32.21] न पारये ऽहं निरवद्य-संयुजां [BhP 10.32.22] इत्य् आदि । स्पष्टम् । ॥ 10.32 ॥ श्री-भगवान् ॥ 385 ॥ अथ निर्हेतुः प्रणय-मानः । निर्हेतुत्वं च केवल-प्रणय-विलसित्वेन हेत्व्- अभावान् मन्यते । एष नायकस्यापि भवति । भगवत्-प्रीति-मये रसे स तूद्दीपनोऽपि प्रसङ्गाद् अत्रोदाहरणीयः । यथा तासां तत्-सौभाग्य-मदं वीक्ष्य मानं च केशव [BhP 10.29.48] इत्य् आदि-प्रकरणं योजनान्तरेण मन्यते । तत्र मानः प्रणय-मानः । तस्य हेतुः सौभग-मदः । ततो मानस्य प्रशम-रूपाय तासां प्रसादाय स्वयम् अपि प्रणय- मानेनैवान्तरधीयत । तथाग्रेऽपि यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने [BhP 10.30.36] इत्य् आदौ तस्याः प्रणय-मानः । येनैवोक्तं- न पारये ऽहं चलितुं नय मां यत्र ते मनः [BhP 10.30.38] इति । अथ पूर्ववत् तस्यापि प्रणय-मानः । प्रणय-कोपेनैव सोऽप्य् एतद्- अनन्तरम् एनां स्कन्ध आरुह्यताम् [BhP 10.30.39] इत्य् उक्तवान् ततोऽन्तर्हितवांश् च । अत्र श्री-व्रज-देवीनाम् अहेतुः श्री-कृष्णसय तु हेत्व्- आभासजोऽसौ । यासां खलु प्रणयः स्व-प्रवाहाद्य्-उद्रेकेन स्वरसावर्त- रूपं कौटिल्यं स्पृशन्-मानाख्य-प्रीति-विशेषतां प्राप्नोति । तासाम् एव मानाख्य-विप्रलम्भोऽपि शुद्धो जायते । ततोऽन्यासां पुनर्-हेतु-लाभेऽपि विषाद-भय-चिन्ता-प्राय एव जायते । यथा श्री-रुक्मिणीं प्रति श्री-कृष्णस्य स-प्रणय-परिहास-वचनमयेऽध्याये तद् वृत्तम् । तत्र श्री-कृष्णस्य स-कौतुकोऽयम् अभिप्रायः । इयं खलु सरसल- प्रेमवती परम-गाम्भीर्यवती च । ततो ममाभीष्टः प्रिया-कोप-विलासः प्रेम-निर्बन्ध-प्रकाशक-स-विकार-कण्ठोक्ति-विशेषो वा नास्यां स्फुटम् उपलभ्यते । तस्मात् कोप-विलासो वा तज्-जननाभावे तु तादृशोक्तिर् वा यथास्यां प्रकाशते तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप- जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत् । तस्यां तत्रान्यत् परमायोग्यम् एव किन्तु मद-विश्लेष-सुखम् एवास्याः सर्वस्वम् इति तद्- दर्प-न्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत् । तथापि मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहित- निगदेनैव प्रेम-निर्बन्धं प्रकाश्येतेति । तथा हि तत्र तां रूपिणीम् [BhP 10.60.10] इत्य् आदौ प्रीतः स्मयन् इत्य् अनेन व्यक्तम् । परिहासमयत्वं तु विशेषतोऽप्य् उक्तम् । प्रसङ्गेन तस्याः प्रेम-सारल्यादि-द्वयम् अपि--- तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् । हास्य-प्रौठिम् अजानन्त्याः करुणः सो ऽन्वकम्पत ॥ [BhP 10.60.25] इति । हास्यं परिहासः । तत्र प्रौढिः अवश्यम् एनां सरल-प्रेमाणम् अपि गम्भीराम् अपि क्षोभयिष्यामीति (page 147) गर्वः । तां प्रणय-रस- कौटिल्याभावेनाजानन्त्या इत्य् अर्थः । एव अग्रेऽपि हास्य-प्रौढि-भ्रमच्- चित्ताम् [BhP 10.60.28] इत्य् उक्तम् । तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम् एवोक्तम्- मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् । त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥ मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् । कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥ अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् । यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ [BhP 10.60.29-31] इति । अत्र यद्यपि तस्याः प्राग् भयम् एव वर्णितं तथापि तत्रासूया-प्रयोगः प्रोत्तम्भनार्थ एव । तत्-प्रयोगेण हि स्वस्य तद्-अधीनताक्षिप्यते । अतएव भामिनीत्य् अपि सम्बोधितम् । अथ तस्य प्रेम-निर्बन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनैव वाक्येन व्यक्ता । तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् [BhP 10.60.25] इत्य् अनेन । तथा निगदेनैव तद्-व्यक्ति-दर्शनेच्छा स्वयम् एव व्यञ्जिता -- साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता [BhP 10.60.49] इति । पूर्वं हि त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा [BhP 10.60.38] इत्य् आदिकम् । तयापि निगदितम् अस्ति । अत्र परिहास-ज्ञानानन्तरं तद्- दिदृक्षिता किञ्चित् कोप-व्यक्तिश् च जातास्ति - जाड्यं वचस् तव गदाग्रज [BhP 10.60.40] इत्य् आदिषु । जाड्यस्य प्राचुर्य-विवक्षया जाड्यम् एव वच इति सामानाधिकरण्येनोक्तम् माधुर्यम् एव नु मनो-नयनामृतं नु [कर्णामृत 68] इतिवत् । अथ तद्-अविश्लेष-दर्प-न्यक्-कार एव तत्-क्षोभे हेतुर् इत्य् अत्रापि श्री-शुक- वाक्यम् - एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव मन्यमानां अविश्लेषात् तद्-दर्पो-घ्न उपारमत् ॥ [BhP 10.60.21] इति । अन्यस्य च तत्र हेतुत्वं स्वयम् एव निराकृतम्- भ्रातुर् विरूप-करणं युधि निर्जितस्य प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् । दुःखं समुत्थम् असहो ऽस्मद्-वियोग-भीत्या नैवाब्रवीः किम् अपि तेन वयं जितस् ते ॥ [BhP 10.60.56] इति । अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात् मानायोग्यत्वम् अपि दर्शितम् । तस्मात् साधूक्तं - यासां खलु प्रणयः इत्य् आदि । अथ मानानन्तरजः सम्भोगो, यथा -- इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर् विरहजं तापं तदङ्गोपचिताशिषः ॥ [BhP 10.33.1] इत्य् आदि । स्पष्टम् । ॥ 10.33 ॥ श्री-शुकः ॥ 386 ॥ [387] अथ प्रेम-वैचित्त्यम् । तल्-लक्षणं च - प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् । या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ [UN 15.147] तद् यथा- कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः । नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् । चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु ॥ श्री-महिष्य ऊचुः-- कुररि विलपसि त्वं (page 148) वीत-निद्रा न शेषे स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः । वयम् इव सखि कच्चिद् गाठ-निर्विद्ध-चेता नलिन-नयन-हासोदार-लीलेक्षितेन ॥ [BhP 10.90.13-15] तथा- नेत्रे निमीलयसि [BhP 10.90.16] इत्यादि, भो भोः सदा निष्टनसे उदन्वन् [BhP 10.90.17] इत्यादि, त्वं यक्ष्मणा [BhP 10.90.18] इत्यादि, किं न्व् आचरितम् [BhP 10.90.19] इत्यादि, मेघ श्रीमन् [BhP 10.90.20] इत्यादि, प्रिय-राव- [BhP 10.90.21] न चलसि [BhP 10.90.22] इत्यादि, शुष्यद्-ध्रदाः [BhP 10.90.23] इत्यादि । हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा । किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ [BhP 10.90.24] एवं विहरतः कृष्णस्य गत्य्-आदिभिः स्त्रीणां धियो हृताः । ततश् च ता मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनर् अनुराग- विशेषेणोन्मत्ता इव विहरन्तम् अपि तम् अरविन्दाक्षं परोक्षवच् चिन्तयन्त्यो जडं विवेक-शून्यं यथा स्यात् तथा ऊचुः । तानि वचनानि मे मम गदतो वाक्यतः शृण्व् इति । अथ विरह-स्पर्शीनि तान्य् एवोन्माद-वाक्यान्य् आहुः कुररीत्य् आदि । हे कुररि जगति त्वम् एवैका रात्र्यां विलपसि अतएव न शेषे न निद्रासि । ईश्वरोऽस्मत्- स्वामी तु गुप्त-बोधः क्वचिद् आच्छन्नः स्वपिति । तस्माद् अस्माकं तव च विलापादि-साधर्म्याद् इदम् अनुमीयत इत्य् आहुः वयम् इवेति । एवम् अन्यत्रापि योजनीयम् । तदैव दैवाद् आगतं हंसं दूतं कल्पयित्वाहुः हंसेति । नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु माम् एवेत्य् आशयेनाहुः तम् इति । यदि च तद्-आग्रहस् तदा हे क्षौद्र सौहृद्य- चाञ्चल्येन क्षुद्रस्य तस्य दूत, तम् एव कामदं युवति-जन-क्षोभकम् अत्रालापय आह्वय । किन्तु यासाम् आद्य वयं त्यक्ताः तां श्रियम् ऋते । तां सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन् निष्ठा यस्यास् तादृशी । ततः कथं तस्यां नासज्येतेति व्यञ्जितम् । काक्वा स्वेषाम् अपि तन्-निष्ठत्वं व्यज्य सोल्लुण्ठत्वं दर्शितम् । अथ तासां तद्-विधाशेष-विप्रलम्भानन्तरजं नित्यम् एव सर्वात्मक- सम्भोगम् आह- इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ [BhP 10.90.25] विष्णोः श्री-कृष्णस्य एव सम्बन्धिनीं गतिं नित्य-संयोगं लेभिरे । अत्र हेतुः माधव्यः मधु-वंशोद्भवस्य श्री-कृष्णस्यैव नित्य-प्रेयस्यस् ताः । ॥ 10.90 ॥ श्री-शुकः ॥ 388 ॥ [389] अथ प्रवासः । नाना-विधश् चैष तद्-अनन्तर-सङ्गश् च श्री-व्रज-देवी- रेवाधिकृत्योदाहरणीयः । सङ्गत्य्-अर्थं तत्र प्रवास-लक्षणम्- पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः । व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते ॥ तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [UN 15.152-153] इत्य् अर्थः । अत्र- चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता । प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ [UN 15.167] अयं च किञ्चित् दूर-गमन-मयः सुदूर-गमन-मयश् च । तत्र पूर्वोऽपि द्विविधः । एक-लीला-गतः लीला-परम्परा (page 149) न्तराल-गतश् च । पूर्वो यथा -- अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ [BhP 10.30.1] इत्य् आदि । [390] तथा, ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत । [BhP 10.30.39] इति स्पष्टम् । ॥ 10.30 ॥ सः ॥ 389-390 ॥ [391] अत्र प्रलापाख्या दशा च-हा नाथ रमण प्रेष्ठ [BhP 10.30.40] इत्य् आदिः । स्पष्टम् । ॥ 10.30 ॥ श्री-राधा ॥ 391 ॥ [392] तथा- जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवास् त्वां विचिन्वते ॥ [BhP 10.31.1] तथा-- शरद्-उदाशये साधु-जात- [BhP 10.31.2] इत्य् आदि । विष-जलाप्ययाद् [BhP 10.31.3] इत्य् आदि । न खलु गोपिका-नन्दन [BhP 10.31.4] इत्य् आदि । मधुरया गिरा [BhP 10.31.8] इत्य् आदि । विरचिताभयं [BhP 10.31.5] इत्य् आदि । व्रज-जनार्तिहन् [BhP 10.31.3] इत्य् आदि । प्रणत-देहिनां [BhP 10.31.7] इत्य् आदि । तव कथामृतं [BhP 10.31.9] इत्य् आदि । प्रहसितं [BhP 10.31.10] इत्य् आदि । चलसि यद् व्रजाच् [BhP 10.31.11] इत्य् आदि । दिन- परिक्षये [BhP 10.31.12] इत्य् आदि । प्रणत-कामदं [BhP 10.31.13] इत्य् आदि । सुरत-वर्धनं [BhP 10.31.14] इत्य् आदि । अटति यद् भवान् [BhP 10.31.15] इत्य् आदि । पति-सुतान्वय- [BhP 10.31.16] इत्य् आदि । रहसि संविदं [BhP 10.31.17] इत्य् आदि । व्रज-वनौकसां [BhP 10.31.18] इत्य् आदि । यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीम् अटसि तद् व्यथते न किं स्वित् कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ [BhP 10.31.19] तत्र विष-जलाप्ययाद् इत्य् आदिकं सर्वस्यैव गोकुलस्य स्व-रक्षणीयता- दृष्ट्याप्य् अस्मान् अधुना रक्षेत्य् अभिप्रायम् । वृषात्मजाद् वत्सात् मयात्मजात् व्योमासुराद् इत्य् अर्थः । पुनश् च तत्-तद्-अलौकिक-कर्म लक्ष्यीकृत्य न खलु गोपिका-नन्दनो भवान् इत्य् आदि-द्वये याचक-रीत्या दैन्येन तत्र परमेश्वरत्त्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व- रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां वैष्णवानां श्रीमन्-नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्- सखित्वाप्तेर् वैशिष्ट्यम् एव युज्यते इत्य् अर्थः । वृष्णि-धुर्य इति तेषाम् अपि यदु-वंशोत्पन्नत्वात् । तथा च स्कान्दे मथुरा-माहात्म्ये - गोवर्धनश् च भगवान् यत्र गोवर्धनो धृतः । रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥ इति । तत्रैवान्यत्र अपि श्री-गोविन्द-कुण्ड-प्रस्तावे- यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति । अथवा विष-जलाप्ययाद् इत्य् आदिना स्तुत्वा पुनः स-प्रणयेर्ष्यम् आहुः, न खल्व् इत्य् अर्धेन । एवं दुरवस्थापन्नानाम् अस्माकम् उपेक्षया भवान् खलु निश्चयेन गोपिकायाः सर्वेषां व्रज-वासिनाम् अस्माकं रक्षा-कारिण्याः श्री-व्रजेश्वर्या नन्दनो नास्ति किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद् अखिल-देहिनाम् अन्तरात्म-दृक् शुद्ध-जीव-द्रष्टा परमात्मास्ति । एवम् अपि नूनं ब्राह्मणार्थि (page 150) -तत्वेनानासक्ततयैव सर्व- रक्षावतीर्णत्वान् नास्मान् उपेक्षितुम् अर्हति इति पुनः स-दैन्यम् आहुः विखनसेत्य् अर्धेन । पूर्ववत् तद्-अभिप्रायेणैव विरचिताभयम् इत्य् आदिकम् अप्य् उक्तम् । प्रणत-देहिनाम् इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप- कर्षणादि-रूपं । तत एव परम-करुणामयत्वेनावगतम् अस्माकं कुचेष्व् अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः । हृच्-छय-निदानं तद्- अनुरूपं प्रतीकारान्तरं चाहुः मधुरयेति । नूनं यत् सौरभ्य-दिग्धतयैव तव गीर् मधुरा मनो मोहयति तद् एवाधर-सीधु भवेद् अत्रौषधभित्य् अर्थः । अहो तवाधर-सीधु तादृश- पुण्य-हीनाभिः कथं सुलभं स्यात् । यतः सा मधुरा गीर् अप्य् अस्तु दूरे । गुरु-गोष्ठी-नियम-बन्दनकत्वम् आपन्नाभिर् अस्माभिः प्रसङ्गान्तरेणापि जन-परम्परा-प्रख्यायमानम् अपि तव चरितामृतम् अपि दुर्लभम् इत्य् आह, तव कथामृतम् इति । तद् ये गृणन्ति तेऽपि अस्मभ्यं भूरिदा जाताः । कुतः पुनर् युष्माकं मय्य् एतावान् अनुरागस् तत्राहुः प्रहसितम् इत्य् आदि । कथं मम प्रहसितादीनाम् एतादृशत्वं तत्राहुः-हे कुहकेति । तादृशी कापि कुहना या त्वयि विद्यते तां त्वम् एव वेत्सीत्य् अर्थः । एवम् अन्यान्य् अपि योजनीयानि । परम-प्रकर्षेणाहुः -- यत् ते सुजात इति । ॥ 10.31 ॥ श्री-गोप्यः ॥ 392 ॥ [393] एतद्-अनन्तरं सम्भोगोदाहरणं च दर्शितम् । तं विलोक्यागतं प्रेष्ठम् [BhP 10.32.3] इत्य् आदिभिः । अत्र च क्रमेण विरह-सन्ताप-धुतिः । तत्र प्रथमतो यथा - सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [BhP 10.32.9] द्वितीयो यथा -- तद्-दर्शनाह्लाद-विधूत-हृद्-रुजः [BhP 10.32.13] इत्य् आदि । तृतीयो यथा- इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर् विरहजं तापं तदङ्गोपचिताशिषः ॥ [BhP 10.33.1] स्पष्टम् । ॥ 10.33 ॥ श्री-शुकः ॥ 393 ॥ [394-397] अथ द्वितीयं किञ्चिद् दूर-प्रवासम् आह -- गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [BhP 10.35.1] तत्र च तासां प्रलापाख्याम् अवस्थाम् आह- श्री-गोप्य ऊचुः वाम-बाहु-कृत-वाम-कपोल- वल्गित-भ्रूर् अधरार्पित-वेनुम् । कोमलाङ्गुलीभिर् आश्रित-मार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ व्योम-यान-वनिताः सह सिद्धैर् विस्मितास् तद् उपधाय सलज्जाः । काम-मार्गन-समर्पित-चित्ताः कश्मलं ययुर् अपस्मृत-निव्यः ॥ [BhP 10.35.2-3] यथा- हन्त चित्रम् अबलाः शृणुतेदम् [BhP 10.35.4] इत्य् आदि वृन्दशो व्रज-वृषा [BhP 10.35.5] इत्य्-आद्य्-अन्तम् । बर्हिण-स्तबक- [BhP 10.35.6] इत्य् आदि तर्हि भग्न- गतयः [BhP 10.35.7] इत्य् आद्य्-अन्तम् । अनुचरैः [BhP 10.35.8] इत्य् आदि वन-लतास् [BhP 10.35.9] इत्य् आद्य्-अन्तम् । दर्शनीय-तिलकः [BhP 10.35.10] इत्य् आदि सरसि सारस- [BhP 10.35.11] इत्य् आद्य्-अन्तम् । सह-बलः [BhP 10.35.12] इत्य् आदि mahad-(page 151) अतिक्रमण- [BhP 10.35.13] इत्य् आदि विविध-गोप-चरणेषु [BhP 10.35.14] इत्य् आदि सवनशस् [BhP 10.35.15] इत्य् आद्य्-अन्तम् । निज-पदाब्ज-दलैर् [BhP 10.35.16] इत्य् आदि व्रजति तेन वयं [BhP 10.35.17] इत्य्-आद्य्-अन्तम् । मणि-धरः [BhP 10.35.18] इत्य् आदि क्वणित-वेणु-रव-[BhP 10.35.19] इत्य्-आद्य्-अन्तम् । कुन्द- दाम- [BhP 10.35.20] इत्य् आदि मन्द-वायुः [BhP 10.35.21] इत्य्-आद्य्-अन्तं च तत्- तद्-युगलं स्मर्तव्यम् । अत्र सह-सिद्धैर् इति तेषाम् अपि तादृश-वेणु-वाद्य-महिम्ना वैन्ता- भावापत्तिः सूचिता । अनुचरैर् इति । अत्रादि-पुरुष इवाचल-भूतिर् इत्य् अनेनैव बोध्यते । एवम् एव सर्वत्र तासां प्रेम-कृत-सर्वोत्तमता-स्फूर्त्या क्वचित् तद्-ऐश्वर्य-वर्णनम् उत्प्रेक्सैव यत्-पत्य्-अपत्येत्य्-आदिवद् इति । वनलता इति । अत्र विष्णुं सर्वत्रैव स्फुरन्तं श्री-कृष्णम् इत्य् अर्थः । निज- पदाब्जेति । अत्र व्रज-भू-शब्देन तत्-स्थानि तृणादीनि लक्ष्यन्ते । तेषां च खुरतोदशमनं स्पर्श-माहात्म्येन नित्यम् अङ्कुर-शालित्व-करणात् । अतएवापरिमित-चतुष्पद-विगाहेऽपि तच्-चारस्य समावेशः सिध्यतीति ज्ञेयम् । एतद्-अनन्तरं दर्शानात्मक-सम्भोगो यथा-- वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः । कृत्स्न-गो-धनम् उपोह्य दिनान्ते गीत-वेणुर् अनुगेडित-कीर्तिः ॥ उत्सवं श्रम-रुचापि दृशीनाम् उन्नयन् खुर-रजश्-छुरित-स्रक् । दित्सयैति सुहृद्-आशिष एष देवकी-जठर-भूर् उडु-राजः ॥ [BhP 10.35.22-23] अत्र देवकी-जठर-भूर् इति सङ्केत-नाम-ग्रहणम् । सङ्केत-मूलं तु प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [BhP 10.8.14] इति ज्ञेयम् । अथवा, अनेनैवाप्रसिद्धोऽपि देवकी-शब्दोऽत्र श्री-यशोदायाम् एव ज्ञेयः । तत्र तस्या एव तन्-मातृत्वेन प्रसिद्धत्वात्-नाभेर् असाव् ऋषभ आस सुदेवीसूनुः [BhP 2.7.10] इत्य् अत्र मेरु-देव्या एव सुदेवीति संज्ञावत् । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च इति पुराणान्तर-वचनं च तथा । एवं मद-विघूर्णित-लोचन ईषत् [BhP 10.35.24] इति यदु-पतिर् द्विरद-राज- विहारः [BhP 10.35.25] इति स्मर्तव्यम् । व्रज-गवाम् इति तत्र स्थिता बाल- वृद्धा गावस् तेषाम् अप्य् उपलक्षणत्वेनोक्ताः । तथैतद्-अग्रे-- एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः । रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ [BhP 10.35.26] एवम् अपराह्णेषु तदीयागमनानन्देन नित्यम् अहःस्व् अपि रेमिरे । ॥ 10.35 ॥ श्री-शुकः ॥ 394-397 ॥ [398] अथ दूर-प्रवासः । स च भावी भवन् भूतश् चेति त्रिविधः । तत्र भावी यथा- गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ [BhP 10.39.13] तासां विलापश् च-- अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं विक्रीडितं ते ऽर्भक-चेष्टितं यथा ॥ [BhP 10.39.19] तथा -- यस् त्वं प्रदर्श्यासित-कुन्तलावृतं [BhP 10.39.20] इत्य् आदि । क्रूरस् त्वम् अक्रूर- [BhP 10.39.21] इत्य् आदि । न नन्द-सूनुः क्षण-भङ्ग-सौहृदः [BhP 10.39.22] इत्य् आदि । सुखं प्रभाता रजनीयम् [BhP 10.39.23] इत्य् आदि । तासां मुकुन्दः [BhP 10.39.24] इत्य् आदि । अद्य ध्रुवं तत्र दृशो भविष्यते [BhP 10.39.25] इत्य् आदि । (page 152) maitad-विधस्याकरुणस्य [BhP 10.39.26] इत्य् आदि । अनार्द्र-धीर् एष [BhP 10.39.27] इत्य् आदि । निवारयामः [BhP 10.39.28] इत्य् आदि । यस्यानुराग- [BhP 10.39.29] इत्य् आदि । यो ऽह्नः क्षये व्रजम् अनन्त-सखः [BhP 10.39.30] इत्य् आदिकं च स्मर्तव्यम् । भवन् च, यथा-- गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ [BhP 10.39.34] इत्य् आदि । ता निराशा निववृतुर् गोविन्द-विनिवर्तने । विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥ [BhP 10.39.37] इत्य् अन्तम् । विशोका विविध-शोक-वृत्तयः सत्यः । तत्-तद्-गाने तत्-तल्-लालसायाः साक्षाद् इव स्फूर्तेर् वा विशोक-प्राया अहनी अहो-रात्रं निन्युर् यापयामासुः । ॥ 10.39 ॥ श्री-शुकः ॥ 400 ॥ [401] भूतो, यथा- ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः [BhP 10.46.4] इत्य् आदिना दर्शितः । अत्र दूत-मुखेन परस्पर-सन्देश् च दृश्यते । दूताः स्फुरित-सङ्ख्यांशा उद्ध्व-बलदेवादयः । तत्र तं प्रश्रयेणावनताः सु- सत्-कृतं a-व्रीड-हासेक्षण-सूनृतादिभिः [BhP 10.47.3] इत्य्-आदि-दिशा पूर्वं रचिताकार-गुप्तीनाम् अपि तासां महार्त्या महा-सङ्कोच-परित्यागम् अप्य् आह- इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः । कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥ [BhP 10.47.9] अपृच्छन्न् [BhP 10.47.3] इति प्राक्तन-क्रिययान्वयः । ॥ 10.47 ॥ श्री-शुकः ॥ 401 ॥ [402] अतएव- गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः । कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः ॥ [BhP 10.65.9] इत्य् आदि । हसन्त्यः प्रेमेर्ष्यया कृष्णम् उपहसन्त्य इत्य् अर्थः । ॥10.65 ॥ श्री-शुकः ॥ 402 ॥ [403] यथैव श्रीमद्-उद्धव-सन्निधाव् उन्माद-वचनम् अपि दर्शितम् । काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् । प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥ [BhP 10.47.11] काचिच् छ्री-राधा । तथैव आख्यातं वासना-भाष्ये । एतद्-विवरणं च श्री- दशम-टिप्पन्यां दृश्यम् इति । [404] तत्र उन्मादेनैव मानिनी-भङ्ग्याह अष्टभिः--मधुप कितव-बन्धो [BhP 10.47.12] इत्य् आदि । [405] माने कारणम् आह सकृद् अधर-सुधां [BhP 10.47.13] इत्य् आदि [406] अत्र किंवदन्तीम् आश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते । दूत- प्रस्तुति-प्रत्याख्यानम् किम् इह [BhP 10.47.14] इति । [407] विजयते सर्वं वशीकरोति इति विजयः श्री-कृष्णः स एव सखा त्वद्-बन्धुः । तस्य सखीनां सम्प्रति माथुरीणाम् एवाग्रतः तस्य विजयस्य तद्-वशीकार- पर्यन्तस्य प्रसङ्गः । तथापि तद्-आसक्तौ तद्-दोष एव कारणम् इति स्व- दोषं परिहरन्ती दैन्यम् आलम्ब्य तस्य निर्दयत्वं प्रतिपादयति दिवि भुवि च [BhP 10.47.15] इत्य् आदि । [408] अपि च । एवम् अपि अस्मद्-विध-कृपण-पक्ष-पाते सत्य् एव तत्र उत्तम-श्लोक- शब्दो भवितुम् अर्हति सम्प्रति तु तस्य तद्-अभाव-दर्शनान् न सदयत्वं तद्-अभावान्यतराम् उत्तमश्लोकत्वम् अपि इति भावः । (page 153) sva- kaumalya-मुद्रया जनितं तच्-चाटुकारोद्यम् अतिशयं मत्वाह विसृज शिरसि [BhP 10.47.16] इत्य् आदि । [409] ततः प्रणयेर्षया तस्मिन् दोषम् आरोप्यापि स्वस्व्यास् तदीयासक्ति- परित्यागासामार्थ्यं वर्णयन्ती तत्-तद्-दोषं परिहरति मृगयुर् [BhP 10.47.17] इत्य् आदि । [410] यतस् तेऽप्य् असिता एवंविधास् तस्माद् असितस्य श्याम-जाति-मात्रस्य सख्यैः प्रणय-बन्धैः । पुनः तत्-कथाया यद् दुस्त्यजत्वं तत् खलु तस्यापि दोषत्वेनैव स्थापयति यद् अनुचरित [BhP 10.47.18] इत्य् आदि । [411] कर्णस्यैव पीयूषं न तु मनस इत्य् आपात-मात्र-स्वाद्यत्वं बोधितम् । विधूत-द्वन्द्व-धर्मत्वाद् एव विनष्टा अचेतन-प्राया जाताः । इह वृन्दावने व्हङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश् चर्यां देहादिनैरपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्य् अर्थः । ततः सानुतापम् आह वयम् ऋतम् [BhP 10.47.19] इति । [412] तद् एवम् अष्टकेन मान-भङ्गीं व्यज्य स्वकाठिन्यातिशयेन दूतं निवर्तमानम् आशङ्क्य कलहान्तरिता-भङ्ग्या द्वयेनाह प्रिय-सखा [BhP 10.47.20] इति । [413] तत्रापि सकौटिल्यम् अर्धेनाह नयसीति । द्वन्द्वं मिथुनी-भावः । दुस्त्यज-द्वन्द्वत्वे हेतुः सततम् इति । अत्र तद्-वक्षसि स्थिता लक्ष्मी रेखैव प्रेमेर्ष्यया साक्षात् तद्-रूपत्वेनोत्प्रेक्षिता । अन्ते स-दैन्यम् आह अपि बत [BhP 10.47.21] इति । श्री-कृष्ण-सन्देशो यथोदाहृतः श्री-कृष्ण-सन्दर्भे भवतीनां वियोगो मे [BhP 10.47.29] इत्य् आदिकः । अत्र प्रकाशान्तरेण सर्व-व्रज-सहितस्य तस्य नित्य-वृन्दावन-विहार-रूपोऽर्थस् तत्रैव प्रतिपादितः । यस् तु व्यक्तो ज्ञान- योग-प्रतिपादकः स च दुःखादौ शमयितव्ये लोक-रीत्या सम्भवतीत्य् एके । तत्र ज्ञान-योगोपदेशेन तासां न शान्तिर् इति द्वितीय-सन्देशो यत् त्व् अहं भवतीनां वै [BhP 10.47.34] इत्य् आदिकः । या मया क्रीडता रात्र्याम् [BhP 10.47.37] इत्य् अन्तः । अत्र यत् त्व् अहम् इत्य् आदौ अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया गतान् [BhP 10.82.42] इत्य् आदि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भवत्- प्रेम-सुख-वृद्धि-फलत्वम् एवेत्य् अभिप्रायः । ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः । उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ [BhP 10.47.53] इत्य् अत्रापि व्यपेत-विरह-ज्वरत्वं तद्-आगमनादि-श्रवणेनापात-शान्ति- रूपम् एव क्वचिद् गदाग्रजः सौम्य [BhP 10.47.40] इत्य्-आद्य्-उक्तेः । आत्मानं तस्य तद्-दूततया तत्-प्रेर्यत्वेनान्तः-करणाधिष्ठातारम् अधोक्षजं श्री- कृष्णम् एव मत्वा तद्-आत्मकत्वेनोद्धवं पूजयाञ्चक्रुर् इत्य् अर्थः । यथा चोक्तम् - तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ [BhP 10.46.14] इति । ॥ 10.47 ॥ श्री-शुकः ॥ 403-413 ॥ [414] एवं श्री-बलदेव-द्वारक-सन्देशोऽप्य् अनुमेयः - सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः । सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥ [BhP 10.65.16] इत्य् अनुसारेण । अथ तद्-अनन्त-रजः सन्दर्शनादि-मयः सम्भोगः कुरुक्षेत्र प्रसिद्धः । यथा- गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं (page 154) yat-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति । दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [BhP 10.82.39] [415] तद् एवं तासाम् अवस्थाम् उक्त्वा श्री-भगवतोऽपि तद्-विषयक-स्नेह-मयीम् ईहाम् आह- भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ [BhP 10.82.40] [416] अन्तः-स-क्षोभेणापि रुक्ष एव प्रहासोऽयं स्वापराधं क्षमयता प्रपञ्चितः । तत्र स्व-व्यवहारोपपत्त्या सान्त्वयति -- अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायित्ठछत्रु- पक्ष-क्षपण-चेतसः ॥ [BhP 10.82.41] [417] किं वा रोषेण स्मरणम् अपि न कुरुथेति भावः । तत्र स्व-दोष-निवारणं स्वानाम् इति । स्वानां स्वेषाम् अस्मत्-पितुः श्री-व्रज-राजस्य बन्धु-वर्गाणां यादवानाम् । उभयेषाम् अपि यादवत्वेन ज्ञान्तीनाम् इति वा । तत्रातिविलम्बे कारणं शत्रु-पक्षेति । ततश् च भवतीनां निर्विघ्नः संयोगोऽप्य् अनेन भविष्यतीति भावः । आत्मनो वामान्तर-सङ्गम् आशङ्क्य परमेश्वर- पारतन्त्र्योपपादानेन सान्त्वयति- अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ [BhP 10.82.42] इत्य् आदि द्वयम् । [418] स्वस्य परमेश्वरत्व-प्रसिद्धिम् आशङ्क्य सङ्कुचन् तथापि विरह-जात- प्रेमातिशयोऽयं युष्मद्-अभीष्टाव्याघातायैव जात इत्य् आह -- मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [BhP 10.82.44] टीका च-मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय कल्पते । यत् तु भवतीनां मत्-स्नेह आसीत् तद्-दिष्ट्या अतिभद्रम् । कुतः मद्-आपनः मत्- प्रापणः इत्य् एषा । [419] तत्र स्व-प्राप्तौ विश्वासार्थं देशान्तर-स्थितस्यापि स्वस्य श्री-कृष्णाख्य- नराकृति-पर-ब्रह्मणः सर्वाश्रयत्वम् अनुभावयति - अहं हि सर्व- भूतानाम् [BhP 10.82.44] इत्य् आदि-द्वये । [420] उक्तं च दामोदर-लीलायां न चान्तर् न बहिर् यस्य [BhP 10.9.13] इत्य् आदि । अत्र च पद्य-द्वये प्रकाशान्तरेण वृन्दावन एव सर्व-व्रज-सहित-तदीय- नित्य-विहारः श्री-कृष्ण-सन्दर्भे दर्शितः । स एवात्रानुसन्धेयः । तत्र च तासां तथैवानुभवोदेयो जात इत्य् आह अध्यात्म-शिक्षये [BhP 10.82.45] इति । आत्मानं स्वं श्री-कृष्णम् अधिकृत्य या शिक्षा तया । विरहोद्भुत-तद्- अनुस्मरण-जीर्ण-देहास् तं श्री-कृष्णं तथैवान्वभवन्न् इति । एके त्व् आहुः - अहं हीत्यादिकं लोक-रीत्या दुःख-निवारणार्थम् एव ब्रह्म-ज्ञानम् उक्तम् । न तु तत्र तात्पर्यम् । यथा रुक्मि-वैरूप्य-कृतौ श्री-बलदेवेन वहति न तु तत्र तात्पर्यं, तद्वत् । तद् एवम् एव तादृशाध्यात्म-शिक्षयापि तास् तम् एवाध्यगान् न तु ब्रह्मेति । [421] तथापि तासां साक्षात्-प्राप्त्य्-उत्कण्ठाम् आह - आहुश् च ते नलिन-नाभ पदारविन्दम् [BhP 10.82.48] इत्य् आदि । तत्र हे नलिननाभ, नोऽस्माकं दुःखोद्रेकेण त्वच्-चिन्तनारम्भ- जायमान-मूर्छानां ते तव पदारविन्दं मनस्य् अप्य् उदियात् । यत् खलु यथा भवतोपदिस्टं तद्-अनुसारेणाक्षुभित-bodhair (page 155) योगेश्वरैर् हृदि विचिन्त्यम् इत्य् आदि श्री-कृष्ण-सन्दर्भ-व्याख्या द्रष्टव्या (कृष्णस् 170) ॥ ॥ 10.82 || श्री-शुकः ॥ 414-421 ॥ [422] तद् एवं सन्दर्शन-संस्पर्शन-संजल्पात्मक-सम्भोगोऽत्र दर्शितः । तस्मिन् मास-त्रय-संवासात्मके च वैशेष्ट्यान्तरम् अप्य् ऊह्यम् । अथ पुनस् तद्-अनन्तर-जात-विप्रलम्भानन्तरम् अपि भावी योऽपुनर्-विच्छेदः सम्भोगः स च तत्रैव सूचितोऽस्ति । यता तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः [BhP 10.83.1] इति । आहुश् चेत्य् आदिना यथा तासां साक्षात्-तत्-प्राप्ति-पर्यन्तम् अभीष्टं तथानुगृह्य गतिर् नित्यतया प्राप्तव्यः । ॥ 10.83 ॥ श्री-शुकः ॥ 422 ॥ [423] एवम् एव श्री-कृष्ण-saandarbhe पाद्मोत्तर-खण्डाद्य्-अनुसारेण दर्शितम् अस्ति । तत्र हि श्री-कृष्णस्य द्वारकातो वृन्दावने पुनर् आगमनम् । तदा प्रापञ्चिक-लोक-प्रकटतया मास-द्वयं ताभिः क्रीडा । तद्-अनन्तरं च तद्-अप्रकटतया ताभ्यो नित्य-संयोग-दानम् इति । एकादशेऽपि स्वयम् एवोद्धवं प्रति तद् एव स्पष्टम् उक्तम् । तत्र रामेण सार्धं मथुरां प्रणीत [BhP 11.12.10] इत्य्-आदि-द्वये वियोग-तीव्राधयस् ता मत्तोऽन्यं सुखाय न ददृशुर् इति । तास् ताः क्षपा मया हीनाः कल्प-समा बभूवुः [BhP 11.12.11] इति चातीत-प्रयोगेण तदानीं विरहस्य नास्तित्वं बोधितम् । तद्-अनन्तरं स्व-प्राप्ति-सुखोल्लासश् च वर्णितः । ता नाविदन् मय्य् अनुषङ्ग- बद्ध-धियः [BhP 11.12.12] इत्य्-आदि-द्वयेन । अनु महा-विरहस्य पश्चाद् यः सङ्गस् तेन बद्ध-धियः सत्यः परमानन्दावेशेन तदानीं किम् अपि नाविदन् । हर्ष-मोहं प्रापुर् इत्य् अर्थः । तत्र तज्-ज्ञानस्य कृष्णैकतानतायां दृष्टान्तः यथेति । अस्यार्थान्तरम् अपि श्री-कृष्ण-सन्दर्भे कृतम् अस्ति मत्-कामा रमणं जारम् [BhP 11.12.13] इत्य् आदौ तद्-अनन्तर-पद्ये तं च यादृशं प्रापुस् तथा विशिनष्टि । विवृतं च तत्रैव सङ्क्षेपतश् च । मां श्री-कृष्णाख्यं परमं ब्रह्म प्रापुः । तं च मन्-नित्य-प्रेयसी-लक्षणं स्व-स्वरूपम् अजानन्त्यो जार-रूपं पूर्वं प्रापुः । तथापि मयि कामः रमणत्वेनाभिलाषो यासां तादृश्यः सत्यो रमण-रूपं तु पश्चाद् इति । ततः परकीयाभासत्वं च तासां काल-कतिपयमयत्वेनैव व्याख्यातम् । एवम् एवाभिप्रेतम् अस्मद् उपजीव्य-श्रीमच्-चरणानाम् उज्ज्वल-नीलमणौ तत्रोपक्रमे -- नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [UN 5.3] इत्य् अत्रावतार-समय एव तथा व्यवहार-निगमनात् । उपसंहारे च ललित- माधवस्य [7.18] दग्धं हन्त दधानया वपुः इत्य् आदाव् औपपत्य- भ्रम-हानान्तर-लीलायां सर्व-फलस्य समृद्धिमद्-आख्यस्य सम्भोगस्य दर्शितत्वात् । तद् एवम् अस्य विप्रलम्भ-चतुष्टय-पुष्टस्य सम्भोग-चतुष्टयस्य सन्दर्शनादि-त्रयात्मकस्यावान्तर-भेदा अन्येऽपि ज्ञेयाः । यथा लीला- चौर्यं सङ्गानं रासः जल-क्रीडा वृन्दावन-विहार इत्य् आदयः । तत्र लीला- चौर्यं यथा तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः [BhP 10.22.9] इत्य् आदि । स्पष्टम् । ॥ 10.22 ॥ श्री-शुकः ॥ 423 ॥ [424] सङ्गानम् काचित् समं मुकुन्देन [BhP 10.33.9] इत्य् आदौ । एवं कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः । विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥ (page 156) उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-'म्बरौ ॥ [BhP 10.34.20-21] इत्य् आदि । प्रायो होरिकावसरोऽयम् । व्रज एव गानेन स-भ्रातृकस्यापि तस्य स्त्री-जनैर् विहारात् । तथा भविष्योत्तर-विधानात् । तथैवाद्याप्य् आर्यावर्तीय-प्रजानाम् आचारोऽपि दृश्यते । अत्र च निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् [BhP 10.34.13] इति तन्-मोहात् सवशालिन्यां फाल्गुन-पौर्णमास्यां हेमन्त-शिशिर- हिम-कुज्झटिकान्ते चन्द्राद्य्-उल्लासे तद्-उल्लासो वर्णितः । तस्मात् तदानीं सख्योल्लास-धारिणा श्री-रामेणापि युतिः सङ्गतैव । वने रात्र्याम् इति पाठस् तु क्वाचित्क एव । तत्र च व्रजान्तस्थम् एव वनं ज्ञेयम् । ॥ 10.34 ॥ श्री-शुकः ॥ 424 ॥ [425-427] रासः । तत्रारभत गोविन्दो रासक्रीडाम् अनुव्रतैः [BhP 10.33.2] इत्य् आदि । जल-क्रीडा-- सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः [BhP 10.33.23] इत्य् आदि । वृन्दावन-विहारः-- ततश् च कृष्णोपवने जल-स्थल-प्रसून-गन्धानिल- जुष्ट-दिक्-तटे [BhP 10.33.24] इत्य् आदि । स्पष्टम् । ॥ 10.33 ॥ सः ॥ 425-427॥ [428] अथ सम्प्रयोगो यथा-बाहु-प्रसार-परिरम्भ-करालकोरु-नीवी [BhP 10.29.46] इत्य् आदि । स्पष्टम् । ॥ 10.29 ॥ सः ॥ 428 ॥ [429] इयं च श्री-कृष्ण-चन्द्रस्योज्ज्वल-लीला रास-सम्बन्धिन्य् अप्य् अनन्तत्वेन सम्मता-- एवं शशाङ्कांशु-विराजिता निशाः [BhP 10.33.25] इत्य् आदौ । अथ सर्व-सौभाग्यवतीम् ऊर्ध्व-मणेः श्री-राधिकायाः सम्बन्धिनीं लीलां वर्णयन्ति - कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघनुत्तये ॥ तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्-सुजाताङ्घ्रितलाम् उन्निन्ये प्रेयसीं प्रियः ॥ इमान्य् अधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ 1त्रावरोपिता कान्ता पुष्पहेतोर् महात्मना । अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥ प्रपदाक्रमणे एते पश्यतासकले पदे । केशप्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् । तानि चूडतया कान्ताम् उपविष्टम् इह ध्रुवम् ॥ [BhP 10.30.27-34] अत्र कस्या इति सर्वासां वाक्यम् । अनया इति सुहृदाम् । धन्या इति तट्स्थानाम् । तस्या इति प्रतिपक्षाणाम् । न लक्ष्यन्त इति ताः खेदयन्तीनां सखीनाम् । इमानीति तद्-असहमानानां प्रतिपक्षाणाम् । अत्रावरोपितेति सार्धं पुनः सखीनाम् । केशेति पुनः प्रतिपक्षाणाम् अर्धम् । तानीति पुनः सखीनाम् इति ज्ञेयम् । तन्-मिथुन-विषयक-तत्-तच्-छब्द-प्रयोगेण सौहृदादिव्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [BhP 10.30.26] इति सर्वासाम् एवार्तिर् उक्ता सापि स्वस्योत्कण्ठाविशेषेण सर्वत्र सङ्गच्छत एव ॥ ॥ 10.30 ॥ श्री-व्रज-देव्यः ॥ 429 ॥ तत्र तस्याः श्री-वृन्दावनेश्वर्या लीलायां प्राक्-प्रदर्शितम् अप्य् एणपत्नी [BhP 10.30.11] इत्य्-आदि-द्वयं चानुसन्धेयम् ॥ तत्र विस्तर-शङ्कातो या या व्याख्या न विस्तृता । सा श्री-दशम-टिप्पन्यां दृश्या रसम् अभीप्सुभिः ॥ तद् एवम् अनेन सन्दर्भेण शास्त्र-प्रयोजनं व्याख्यातम् । तथा चैवम् अस्तु । आलीभिः परिपालितः प्रवलितः सानन्दम् आलोकितः प्रत्याशं सुमनः-फलोदय-विधौ सामोदम् आमोदितः । वृन्दारण्य-भुवि प्रकाश-मधुरः सर्वातिशायि-श्रिया राधा-माधवयोः प्रमोदयतु माम् उल्लास-कल्प-द्रुमः ॥ तादृश-भावं भावं प्रथयितुम् इह योऽवतारम् आयातः । आदुर्जन-गण-शरणं स जयति चैतन्य-विग्रहः कृष्णः ॥ इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री- भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन- भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे प्रीति-सन्दर्भो नाम षष्ठः सन्दर्भः ॥ श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भगे । प्रीत्याख्यः षष्ठः सन्दर्भः समाप्तिम् इह सङ्गतः ॥ समाप्तोऽयं षष्ठः सन्दर्भः । सम्पूर्णोऽयं ग्रन्थः । श्री-प्रीति-सन्दर्भः