Jiva Gosvami:
Satsamdarbha, part 5: Bhaktisamdarbha

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrī-bhakti-sandarbhaḥ

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena punar etad vivicyate ||o||
tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||
[1]

tatra pūrva-sandarbha-catuṣṭayena sambandho vyākhyātaḥ | tatra pūrṇa-
sanātana-paramānanda-lakṣaṇa-para-tattva-rūpaṃ sambandhi ca brahma
paramātmā bhagavān iti tridhāvirbhāvatayā śabditam iti nirūpitam | tatra ca
bhagavattvenaivāvirbhāvasya paramotkarṣaḥ pratipāditaḥ | prasaṅgena viṣṇv-
ādyāś catuḥ-sanādyāś ca tad-avatārā darśitāḥ | sa ca bhagavān svayaṃ śrī-
kṛṣṇa eva iti nirdhāritam |

paramātma-vaibhava-gaṇane ca taṭastha-śakti-rūpāṇāṃ cid-eka-rasānām api
anādi-para-tattva-jñāna-saṃsargābhāvamaya-tad-vaimukhya-labdha-cchidrayā
tan-māyayāvṛta-svarūpa-jñānānāṃ tayaiva sattva-rajas-tamo-maye jaḍe
pradhāne racitātma-bhāvānāṃ jīvānāṃ saṃsāra-duḥkhaṃ ca jñāpitam | tathā
coktam ekādaśe śrī-bhagavatā -

ātmā parijñānamayo vivādo
hy astīti nāstīti bhidātma-niṣṭhaḥ |
vyartho'pi naivoparameta puṃsāṃ
mattaḥ parāvṛtta-dhiyāṃ svalokāt || [BhP 11.22.34] iti |

atas tad-arthaṃ parama-kāruṇikaṃ śāstram upadiśati | tatra ye jīvā ye kecit
janmāntarāvṛtta-tad-arthānubhava-saṃskāravato ye ca tadaiva vā labdha-
mahat-kṛpātiśaya-dṛṣṭi-prabhṛtayas teṣāṃ tādṛśa-para-tattva-lakṣaṇa-
vastūpadeśa-śravaṇārambha-mātreṇaiva tat-kālam eva yugapad eva tat-
sāmmukhyaṃ tad-anubhavo'pi jñāyate | yathoktaṃ - kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt iti [BhP 1.1.1] |

atas teṣāṃ nopadeśāntarāpekṣā | yādṛcchikam upadeśāntara-śravaṇaṃ tu tat-
tal-līlā-śravaṇavat tadīya-rasasyaivoddīpakaṃ, yathā śrī-prahlādādīnām |
tathānyeṣāṃ tādṛśatvaṃ bījāyamānam api kāmādi-vaiguṇyena tad-itara-
doṣeṇaiva pratihataṃ tiṣṭhati |

[page 2]

naitan manas tava kathāsu vikuṇṭha-nātha
samprīyate durita-duṣṭam asādhu tīvram |
kāmāturaṃ harṣa-śoka-bhayaiṣaṇārtaṃ
tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ || [BhP 7.9.39]

iti dīnaṃ-manya-śrī-prahlāda-vacanānusāreṇānyeṣām eva tat-prāpteḥ |
ataevoktaṃ brahma-vaivarte -
yāvat pāpais tu malinaṃ hṛdayaṃ tāvad eva hi |
na śāstre satya-buddhiḥ syāt sad-buddhiḥ sad-gurau tathā ||
aneka-janma-janita-puṇya-rāśi-phalaṃ mahat |
sat-saṅga-śāstra-śravaṇād eva premādi jāyate || iti |

tato mukhyena tātparyeṇa para-tattve paryavasite'pi teṣāṃ para-tattvādy-
upadeśasya kim abhidheyaṃ prayojanaṃ cety apekṣāyāṃ tad-avāntara-
tātparyeṇa tad-dvayam upadeṣṭavyam | tatrābhidheyaṃ tad-vaimukhya-
virodhitvāt tat-sāmmukhyam eva | tac ca tad-upāsanā-lakṣaṇaṃ yata eva taj-
jñānam āvirbhavati | prayojanaṃ ca tad-anubhavaḥ | sa cāntar-bahiḥ-
sākṣātkāra-lakṣaṇaḥ yata eva svayaṃ kṛtsna-duḥkha-nivṛttir bhavati |

tad etad dvayaṃ yadyapi pūrvatra siddhopadeśa eva abhipretam asti, yathā tava
gṛhe nidhir asti iti śrutvā kaścid daridras tad-arthaṃ prayatate labhate ca tam
iti | tadvat tathāpi tac-chaithilya-nirāsāya punas tad-upadeśaḥ | tad evaṃ tān
prati anādi-siddha-taj-jñāna-saṃsargābhāva-maya-tad-vaimukhyādikaṃ
duḥkha-hetuṃ vadan vyādhi-nidāna-vaiparītya-maya-cikitsā-nibhaṃ tat-
sāmmukhyādikam upadiśati |

bhayaṃ dvitīyābhiniveśataḥ syād
īśād apetasya viparyayo'smrtiḥ |
tan-māyayāto budha ābhajet tam
bhaktyaikayeśa gurudevatātmā || [BhP 11.2.37]

ṭīkā ca - nanu kim evaṃ parameśvara-bhajanenājñāna-kalpita-bhayasya
jñānaika-nivartakatvādityāśaṅkyāha bhayam iti | yato bhayaṃ tan-māyayā
bhavet tato buddhimān tam eva ābhajed upāsīta | nanu bhayaṃ
dvitīyābhiniveśata`y syāt | sa ca dehādy-ahaṅkārataḥ | sa ca
svarūpāsphuraṇāt kim atra tasya māyā karoti | ata āha īśād apetasyeti | īśa-
vimukhasya tan-māyayā asmṛtiḥ svarūpa-sphūrtir bhavati tato viparyayo
deho'smīti | tato dvitīyābhiniveśād bhayaṃ bhavati | evaṃ hi prasiddhaṃ
laukikīṣv api māyāsu | uktaṃ ca bhagavatā --

daivī hy eṣā guṇamayī mama māyā duratyayā |
mām eva ye prapadyante māyām etāṃ taranti te || [Gītā 7.14] iti | [page 3]

ekayā avyabhicāriṇyā bhajet | kiṃ ca guru-devatātmā gurur eva devatā īśvara
ātmā preṣṭhaś ca yasya tathādṛṣṭiḥ sann ity arthaḥ | ity eṣā ||

||11.2|| kavir videham ||1||

[2]

kiṃ ca -

evaṃ sva-citte svata eva siddha
ātmā priyo'rtho bhagavān anantaḥ |
taṃ nirvṛto niyatārtho bhajeta
saṃsāra-hetūparamaś ca yatra || [BhP 2.2.6]

ṭīkā ca - tadā anena kiṃ kartavyaṃ, haris tu sevya ity āha | evaṃ viraktaḥ san
taṃ bhajeta | bhajanīyatve hetavaḥ - svacitte svata eva siddhaḥ | yata ātmā
ataeva priyaḥ | priyasya ca sevā sukharūpaiva | arthaḥ satyaḥ | na tu anātmavat
mithyā | bhagavān bhajanīya-guṇaś ca anantaś ca nityaḥ | yata evambhūtas
taṃ bhajeta | niyatārthaś niścita-svarūpaḥ | bhagavad-anubhavānandena
nirvṛtaḥ san, iti svataḥ sukhātmakatvaṃ darśitam | kiṃ yatra yasmin bhajane
sati saṃsāra-hetor avidyāyā uparamo nāśo bhavati ity eṣā | atra ca-kārāt tat-
prāptir jñeyā ||

||2.2|| śrī-śukaḥ ||2||

[3]

tatra yadyapi śravaṇa-mananādikaṃ jñāna-sādhanam api tat-sāmmukhyam
eva | brahmākārasyānubhava-hetutvāt, ataeva tat-paramparopayogitvāt
sāṅkhyāṣṭāṅgayoga-karmāṇy api tat-sāmmukhyāny eva | tathā teṣāṃ
kathañcid bhaktitvam api jāyate | karmaṇas tad-ājñā-pālana-rūpatvena tad-
arpitatvādinā ca karaṇāt | jñānādīnāṃ cānyatrānāsakti-hetutvādi-dvārā
bhakti-sacivatayā vidhānāt tathāpi pūrvaṃ bhaktyā bhajetety anena karma-
jñānādikaṃ nādṛtaṃ kintu sākṣād-bhaktyā śravaṇa-kīrtanādi-lakṣaṇayaiva
bhajeta ity uktam | tathaiva sahetukaṃ śrī-sūtopadeśopakramata eva dṛśyate |

yathāha dvāviṃśatyā - sa vai ity-ādinā ato vai kavaya ity antena granthena -

sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje |
ahaituky apratihatā yayātmā suprasīdati ||3|| [BhP 1.2.6]

yat khalu mahā-purāṇārambhe pṛṣṭaṃ sarva-śāstra-sāram aikāntikaṃ śreyo
brūhīti tatrottaraṃ sa vai ity-ādi | yato dharmād adhokṣaje bhaktis tat-kathā-
śravaṇādiṣu rucir bhavati | dharmaḥ svanuṣṭhita ity-ādau [BhP 1.2.8]
vyatirekeṇa darśyaiṣyamāṇatvāt | sa vai sa eva svanuṣṭhitasya dharmasya
saṃsiddhir hari-toṣaṇam iti [BhP 1.2.13] vakṣyamāṇa-rītyā tat-santoṣārtham
eva kṛto dharmaḥ paraḥ sarvataḥ śreṣṭhaḥ na nivṛtti-mātra-lakṣaṇo'pi,
vaimukhyāviśeṣāt | tathā ca śrī-nārada-vākyam - naiṣkarmyam apy acyuta-
bhāva-varjitam ity-ādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ
karma yad apy akāraṇam iti [BhP 1.5.12] | ato vakṣyate ataḥ pumbhir ity [BhP
1.2.13] ādi | tataḥ sa evaikāntikaṃ śreyaḥ ity arthaḥ | anena bhaktes tādṛśa-
dharmato'pi atiriktatvam | tasyāḥ bhakteḥ svarūpa-guṇam āha, svata eva
sukha-rūpatvād ahaitukī phalāntarānusandhāna-rahitā | apratihatā tad-upari-
sukhada-padārthāntarābhāvāt kenāpi vyavadhātum aśakyā ca | jātāyāṃ ca
tasyāṃ ruci-lakṣaṇāyāṃ bhaktyā tayaiva śravaṇādi-lakṣaṇo bhaki-yogaḥ
pravartitaḥ syāt |
[4]

tataś ca yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate
surāḥ [BhP 5.18.12] ity-ādy-anusāreṇa bhagavat-svarūpādi-jñānaṃ tato'nyatra
vairāgyaṃ ca tad-anugāmyeva syād ity āha --

vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam || [BhP 1.2.7]

ahaitukaṃ śuṣka-tarkādy-agocaram aupaniṣadaṃ jñānam āśu īṣat-śravaṇa-
mātreṇa janayatīty arthaḥ | vyatirekeṇāha -

dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksena-kathāsu yaḥ |
notpādayed yadi ratiṃ śrama eva hi kevalam || [BhP 1.2.8]

vāsudevālambanābhāvena yadi tat-kathāsu tal-līlā-varṇaneṣu ratiṃ ruciṃ
notpādayet tadā śramaḥ syān na tu phalam | kathā-ruceḥ sarvatraivādyatvāt
śreṣṭhatvāc ca saivoktā | tad-upalakṣaṇatvena bhajanāntara-rucir apy
upadiṣṭhā | eva-śabdena pravṛtti-lakṣaṇa-karma-phalasya svargādeḥ
kṣayiṣṇutvaṃ, hi-śabdena tatraiva ca tad yatheha karma-jito lokaḥ kṣīyate
[Chā 8.1.6] iti sopapattika-śruti-pramāṇatvam | kevala-śabdena nivṛtti-mātra-
lakṣaṇa-dharma-phalasyāsādhyatvaṃ, siddhasyāpi naśvaratvam | tatrāpi
tenaiva hi-śabdena yasya deve parā bhaktir [Śvet 6.23] ity-ādi, śreyaḥ-sṛtiṃ
bhaktim udasya te vibho kliśyanti ye kevala-bodha-labdhaye ity-ādi [BhP
10.14.4], āruhya kṛcchreṇa paraṃ padaṃ tataḥ patanty adho'nādṛta-yuṣmad-
aṅghrayaḥ [BhP 10.2.32] ity-ādi vacana-pramāṇatvaṃ ca sūcitam | śloka-
dvayena bhakir nirapekṣā, jñāna-vairāgye tu tat-sāpekṣe iti labhyate | tad
evaṃ bhakti-phalatvenaiva dharmasya sāphalyam uktam |
[5-6]

tatra yad anye manyante dharmasyārthaḥ phalaṃ, tasya kāmas tasya cendriya-
prīts tat-prīteś ca punar api dharmādi-parampareti tac cānyathaivety āha
dvābhyāṃ --

dharmasya hy āpavargyasya nārtho'rthāyopakalpate |
nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ ||
kāmasya nendriya-prītir lābho jīveta yāvatā |
jīvasya tattva-jijñāsā nārtho yaś ceha karmabhiḥ || [BhP 1.2.9-10]

āpavargasya -- yathā-varṇa-vidhāna apavargaś ca bhavati | yo'sau bhagavati
sarvātmany anātmye'nirukte'nilayane paramātmani vāsudeve'nanya-nimitta-
bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-bandhana-dvāreṇa yadā
hi mahā-puruṣa-puruṣa-prasaṅga iti [BhP 5.19.19-20] pañcama-skandha-
gadyānusāreṇa apavargo bhakti-yogaḥ | tathā ca skānde revā-khaṇḍe -

niścalā tvayi bhaktir yā saiva muktir janārdana |
muktā eva hi bhaktās te tava viṣṇo yato hare || iti |

ata ukta-rītyā bhakti-sampādakasyety arthaḥ | arthāya phalatvāya |
tathārthasyāpy evambhūta-dharmāvyabhicāriṇaḥ kāmo lābhāya phalatvāya
na hi smṛtas tattva-vidbhiḥ | kāmasya viṣaya-bhogasyendriya-prīti-lābhaḥ
phalaṃ na bhavati kintu yāvatā jīveta tāvān eva kāmasya lābhaḥ | tādṛśa-
jīvana-paryanta eva kāmaḥ sevya ity arthaḥ | jīvasya jīvanasya ca punar
dharmānuṣṭhāna-dvārā karmabhir ya iha prasiddhaḥ svargādiḥ so'rtho na
bhavati, kintu tattva-jijñāsaiveti | tad evaṃ tattva-jñānaṃ yasyā bhakter
avāntara-phalam uktaṃ saiva paramaṃ phalam iti bhāvaḥ |

[7]

kiṃ tattvam ity apekṣāyāṃ padyam ekaṃ tūdāhṛtam --

vadanti tat tattva-vidas tattvaṃ yaj jñānam advayam |
brahmeti paramātmeti bhagavān iti śabdyate || [BhP 1.2.11] iti |

advayam iti tasyākhaṇḍatvaṃ nirdiśyānyasya tad-ananyatva-vivakṣayā tac-
chaktitvam evāṅgīkaroti | tatra śakti-varga-lakṣaṇa-tad-dharmātiriktaṃ
kevalaṃ jñānaṃ brahmeti śabdyate | antaryāmitvamaya-māyā-śakti-pracura-
cic-chakty-aṃśa-viśiṣṭaṃ paramātmeti | paripūrṇa-sarva-śakti-viśiṣṭaṃ
bhagavān iti | vivṛtaṃ caitat prāktana-sandarbha-trayeṇa | tac ca
tridhāvirbhāva-yuktam eva tattvaṃ bhaktyaiva sākṣāt kriyata ity āha --

tac chraddadhānā munayo jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ bhaktyā śruta-gṛhītayā || [BhP 1.2.12]

bhaktyā tat-kathā-rucer eva parāvasthā-rūpayā prema-lakṣaṇayā tat
pūrvokta-tattvam ātmani śuddhe cetasi paśyanti ca | jñāna-mātrasya kā
vārtā | sākṣād api kurvantīty arthaḥ | kīdṛśaṃ tad-ātmānam | svarūpākhya-
jīvākhya-māyā-śaktīnām āśrayam | jñāna-vairāgya-yuktayā jñānaṃ ca
vairāgyaṃ ca, tābhyāṃ yuktayā svātmajābhyāṃ tābhyāṃ sevitayā | ataeva te
munayaḥ pṛthak ca viśiṣṭaṃ ca svecchayā paśyantīty āyāti | tad evaṃ śruta-
gṛhītayā munayaḥ śraddadhānā iti pada-trayeṇa tasyā eva bhakter
daurlabhyaṃ darśitam | sad-guroḥ sakāśād vedāntādy-akhila-śāstrārtha-
vicāra-śravaṇa-dvārā yadi svāvaśyaka-parama-kartavyatvena jñāyate | punaś
ca --

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā
tad adhyavasyat kūṭa-stho ratir ātman yato bhavet || [BhP 2.2.34]

itivad yadi viparīta-bhāvanātyājakau manana-yogyatā-mananābhiniveśau
syātāṃ, tataḥ ^craddadhānaiś ca sā bhaktir upāsanā-dvārā labhyate iti |
[8]

ataḥ śrutir api tad-artham āgṛhṇāti | ātmā vāre draṣṭavyaḥ śrotavyo
mantavyo nididhyāsitavya iti [BṛhadU 2.4.4.6] iti | atra nididhyāsanam
upāsanam | darśanaṃ sākṣātkāra ucyate | sā caivaṃ durlabhā bhaktiḥ hari-
toṣaṇe prayuktāt svābhāvika-dharmād api labhyate iti | tasmād dhari-
toṣaṇam eva tasya parama-phalam ity āha -

[page 6]
ataḥ pumbhir dvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ |
svanuṣṭhitasya dharmasya saṃsiddhir hari-toṣaṇam || [BhP 1.2.13]

svanuṣṭhitasya bahu-prayatnenācchidram upārjitasya iti tucche svargādi-phale
tat-prayogo'tīvāyukta iti bhāvaḥ | yady evaṃ śrī-hari-santoṣakasyāpi
dharmasya phalaṃ śravaṇādiruci-lakṣaṇā bhaktir eva tat-pravartitāyā bhakteś
cānugatā jñāna-vairāgyādi-guṇā ity āyātaṃ tadā sākṣāc-chravaṇādi-rūpā
bhaktir eva kartavyā |

[9]

kiṃ tat tad-āgraheṇety āha --

tasmād ekena manasā bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14]

ekena karmādyāgraha-śūnyena | śravaṇam atra nāma-guṇādīnāṃ tathā
kīrtanaṃ ca |
[10]

tatraivāntima-bhūmikā-paryantāṃ sugamāṃ śailīṃ vaktuṃ dharmādi-kaṣṭa-
nirapekṣeṇa yukti-mātreṇa tat-prathama-bhūmikāṃ śrī-hari-kathā-rucim
utpādayan tasya guṇaṃ smārayati -

yad-anudhyāsinā yuktāḥ karma-granthi-nibandhanam |
chindanti kovidās tasya ko na kuryāt kathā-ratim || [BhP 1.2.15]

kovidā vivekino yuvatāḥ saṃyata-cittā yasya harer anudhyā anudhyānaṃ
cintana-mātram evāsiḥ khaḍgas tena granthiṃ nānā-deheṣv ahaṅkāraṃ
nibadhnāti yat-tat-karma chindanti | tasyaivambhūtasya parama-duḥkhād
udvartuḥ kathāyāṃ ratiṃ ko nu kuryāt |

[11]

nanv evam api tasya kathā-rucir manda-bhāgyānāṃ na jāyata ity āśaṅkya
tatropāyān vadan tām ārabhya naiṣṭhika-bhakti-paryantāṃ bhaktim upadiśati
pañcabhiḥ |

śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt || [BhP 1.2.16]

bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadāḥ ity-ādy-anusāreṇa [BhP
10.87.35] prāyas tatra mahat-saṅgo bhavatīti tadīya-ṭīkānumatyā ca puṇya-
tīrtha-niṣevaṇād dhetor labdhā yadṛcchayā yā mahat-sevā tayā vāsudeva-
kathā-ruciḥ syāt | kāryāntareṇāpi tīrthe bhramato mahatāṃ prāyas tatra
bhramatāṃ tiṣṭhatāṃ vā darśana-sparśana-sambhāṣaṇādi-lakṣaṇā sevā svata
eva sampadyate | tat-prabhāveṇa ca tadīyācaraṇe śraddhā bhavati | tadīya-
svābhāvika-paraspara-bhagavat-kathāyāṃ kim ete saṅkathayanti tat śṛṇomīti
tac-icchā jāyate | tac-chravaṇena ca tasyāṃ rucir jāyate iti | tathā ca
mahadbhya eva śrutā jhaṭiti kārya-karīti bhāvaḥ | tathā ca kapila-deva-
vākyam -- satāṃ prasaṅgān mama vīrya-saṃvido bhavanti hṛt-karṇa-
rasāyanāḥ kathāḥ [BhP 3.25.22] ity-ādi |

[12]

tataś ca,

śṛṇvatāṃ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛt-satām || [BhP 1.2.17]

kathā-dvārā antaḥstho bhāvanā-padavīṃ gataḥ san harir abhadrāṇi vāsanāḥ |
[page 7]

[13]

tataś ca,

naṣṭa-prāyeṣv abhadreṣu nityaṃ bhāgavata-sevayā |
bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī || [BhP 1.2.18]

naṣṭa-prāyeṣu na taj-jñānam iva samyaṅ-naṣṭeṣv eveti bhakter nirargala-
svabhāvatvam uktam | bhāgavatānāṃ bhāgavata-śāstrasya vā sevayā bhaktir
anudhyāna-rūpā naiṣṭhikī santatā eva bhavati |

[14]

tadaiva tri-bhuvana-vibhava-hetave'py akuṇṭha-smṛtir [BhP 11.2.53] ity-ādy-
ukta-rītyā sarva-vāsanā-nāśāt cittaṃ śuddha-sattvam agraṃ sat bhagavat-
tattva-sākṣātkāra-yogyaṃ bhavatīty āha --

tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye |
ceta etair anāviddhaṃ sthitaṃ sattve prasīdati || [BhP 1.2.19]

rajas tamaś ca ye ca tat-prabhāvā bhāvāḥ kāmādaya etair ity anvayaḥ |

[15]

evaṃ prasanna-manaso bhagavad-bhakti-yogataḥ |
bhagavat-tattva-vijñānaṃ mukta-saṅgasya jāyate || [BhP 1.2.20]

evaṃ pūrvokta-prakāreṇa prasanna-manasas tato mukta-saṅgasya tyakta-
kāmādi-vāsanasya bhakti-yogataḥ punar api kriyamāṇāt tasmād vijñānaṃ
sākṣātkāro manasi bahir vā bhāvanāṃ vinaivānubhavo yaḥ sa jāyate |

[16]
tasya ca paramānandaika-rūpatvena svataḥ-phala-rūpasya sākṣāt-
kārasyānuṣaṅgikaṃ phalam āha --

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || [BhP 1.2.21]

hṛdaya-granthi-rūpo'haṅkāraḥ | sarva-saṃśayāś chidynate iti śravaṇa-
mananādi-pradhānānām api tasmin dṛṣṭa eva sarve saṃśayāḥ samāpyante ity
arthaḥ | tatra śravaṇena tāvaj-jñeya-gatāsambhāvanāś chidyante iti |
mananena tad-gata-viparīta-bhāvanāḥ | sākṣātkāreṇa
tvātmayogyatāgatāsambhāvanā-viparīta-bhāvane iti jñeyam | kṣīyante tad-
icchā-mātreṇa tad-ābhāsaḥ kiñcid eva teṣv avaśiṣyata ity arthaḥ |
[17]

atra prakaraṇārthe sad-ācāraṃ darśayann upasaṃharati |

ato vai kavayo nityaṃ bhaktiṃ paramayā mudā |
vāsudeve bhagavati kurvanty ātma-prasādanīm || [BhP 1.2.22]

ātma-prasādanīṃ manasaḥ śodhanīm | na kevalam etāvad-guṇatvaṃ tasyāḥ |
kiṃ ca paramayā mudeti karmānuṣṭhānavan na sādhana-kāle sādhya-kāle
vā bhakty-anuṣṭhānaṃ duḥkha-rūpaṃ pratyuta sukha-rūpam evety arthaḥ |
ataeva nityaṃ sādhaka-daśāyāṃ siddha-daśāyāṃ ca tāvat kurvantīty uktam ||

||1.2|| śrī-sūtaḥ || 3-17 ||

[18]

tad evaṃ karma-jñāna-vairāgya-yatna-parityāgena bhagavad-bhaktir eva
kartavyeti matam | karma-viśeṣa-rūpaṃ devatāntara-bhajanam api na
kartavyam ity āha saptabhiḥ | tatrānyeṣāṃ kā vārtā | saty api śrī-bhagavata
(page 8) eva guṇāvatāratve śrī-viṣṇuvat sākṣāt-para-brahmatvābhāvāt
sattva-mātropakārakatvābhāvāc ca pratyuta rajas-tamo-bṛṃhaṇatvāc ca
brahma-śivāv api śreyo'rthibhir nopāsyāv ity atra dvau ślokau paramātma-
sandarbhe evodāhṛtau --

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23]

pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ |
tamasas tu rajas tasmāt sattvaṃ yad brahma-darśanam || [BhP 1.2.24] iti |

sattva-tanoḥ sattva-śakteḥ | trayīmayas trayy ukta-karma-pracuraḥ |
dārusthānīyaṃ tamaḥ | dhūma-sthānīyaṃ rajaḥ | agni-sthānīyaṃ sattvaṃ |
trayy ukta-karma-sthānīyaṃ brahma | tataś ca trayy-ukta-karma yathāgnāv
eva sākṣāt pravartate nānyayos tadvat para-brahma-bhūto bhagavān api sattva
evety arthaḥ |

devatāntara-parityāgenāpi bhagavad-bhaktau sad-ācāraṃ pramāṇayati --

bhejire munayo'thāgre bhagavantam adhokṣajam |
sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tān iha || [BhP 1.2.25]

atha ato hetoḥ | agre purā | sattvaṃ viśuddhaṃ viśuddha-sattvātmaka-mūrtiṃ
bhagavantam | prakṛta-sattvātītatvaṃ ca tasya vivṛtaṃ bhagavat-sandarbhe | ato
ye tām anuvartante ta iha saṃsāre kṣemāya kalpante |

[19]

nanv anyān bhairavādīn devān api kecid bhajanto dṛśyante | satyaṃ yatas te
sakāmāḥ | kintu mumukṣavo'py anyān na bhajante | kim uta tad-bhaktiyika-
puruṣārthā ity āha -

mumukṣavo ghora-rūpān hitvā bhūta-patīn atha |
nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ || [BhP 1.2.26]

bhūta-patīn iti pitṛ-prajeśādīnām upalakṣaṇam | anasūyavo devatāntara-
nindakāḥ santaḥ |

[20]

nanu kāma-lobho'pi lakṣmī-pati-bhajane bhavaty eva tarhi katham anyāṃs te
bhajante ?

rajas-tamaḥ-prakṛtayaḥ sama-śīlā bhajanti vai |
pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ || [BhP 1.2.27]

tatrāha, rajas-tamaḥ-prakṛtitvenaiva pitrādibhiḥ samaṃ śīlaṃ yeṣāṃ, sama-
śīlatvād evaṃ tad-bhajane pravṛttir ity arthaḥ |

[21]

tato vāsudeva eva bhajanīya ity uktam | sarva-śāstra-tātparyaṃ ca tatraivety
āha dvābhyām |

vāsudeva-parā vedā vāsudeva-parā makhāḥ |
vāsudeva-parā yoga vāsudeva-parāḥ kriyāḥ ||
vāsudeva-paraṃ jñānaṃ vāsudeva-paraṃ tapaḥ |
vāsudeva-paro dharmo vāsudeva-parā gatiḥ || [BhP 1.2.28-9]

(page 9)
ṭīkā ca - vāsudeva-paras tātparya-gocaro yeṣāṃ te | nanu vedā makha-parā
dṛśyante ity āśaṅkya te'pi tad-ārādhanārthatvāt tat-parā evety uktam | yogā
yoga-śāstrāṇi | teṣām apy āsana-prāṇāyāmādi-kriyā-paratvam āśaṅkya
tāsām api tat-prāpty-upāyatvāt tat-paratvam uktam | jñānaṃ jñāna-śāstram |

nanu taj-jñāna-param evety āśaṅkya jñānasyāpi tat-paratvam uktam | tapo'tra
jñānam | dharmo dharma-śāstraṃ dāna-vratādi-viṣayam |

nanu tat-svargādi-param ity āśaṅkya gamyate iti gatiḥ svargādi-phalam | sāpi
tadānandāṃśa-rūpatvāt tat-paraivety uktam | yad vā vedā ity anenaiva tan-
mūlatvāt sarva-śāstrāṇi vāsudeva-parāṇīty uktam |

nanu teṣāṃ makha-yoga-kriyādi-nānārtha-paratvān na tad-eka-paratvam ity
āśaṅkya makhādīnām api tat-paratvam uktam iti draṣṭavyam ity eṣā |

atra yogādīnāṃ kathañcid bhakti-sacivatvenaiva tat-paratvaṃ mukhyaṃ
draṣṭavyam |
[22]

vedāś ca karma-kāṇḍa-parā eva jñeyāḥ keṣāñcit sākṣād-bhakti-paratvam api
dṛśyata iti -

yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] ity-ādeḥ |

tad evaṃ dvātriṃśyā tad-bhajanasyaivābhidheyatvaṃ darśayitvā pūrvoktaṃ
sarva-śāstra-samanvayam eva sthāpayati -

sa evedaṃ sasarjāgre bhagavān ātma-māyayā |
sad-asad-rūpayā cāsau guṇa-mayy aguṇo vibhuḥ || [BhP 1.2.30]
ṭīkā ca - nanu jagat-sarga-praveśa-niyamanādi-līlā-yukte vastuni sarva-
śāstra-samanvayo dṛśyate, kathaṃ vāsudeva-paratvaṃ sarvasya | tatrāha sa eveti
caturbhir ity eṣā | idaṃ mahad-ādi-viriñci-paryantam | evaṃ praveśādikāpy
uttara-ślokeṣu draṣṭavyā ||

||1.2|| śrī-sutaḥ śrī-śaunakam ||19-22||

[23]

śrī-bhāgavatādir bhāva-kāraṇe śrī-nārada-vyāsa-saṃvāde'pi --

naiṣkarmyam apy acyuta-bhāva-varjitaṃ
na śobhate jñānam alaṃ nirañjanam
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12]

ity-ādy udāhṛtam | ṭīkā ca - niṣkarma brahma tad-ekākāratvān niṣkarmatā-
rūpaṃ naiṣkarmyam | ajyate anenety añjanam upādhis tan nivartakaṃ
nirañjanam evambhūtam api jñānam ucyate bhāvo bhaktis tad-varjitaṃ ced
alam atyarthaṃ na śobhate samyag aparokṣāya na kalpate ity arthaḥ | tadā
śaśvat sādhana-kāle phala-kāle ca abhadraṃ duḥkha-rūpaṃ yat kāmyaṃ karma
yad apy akāraṇam akāmyaṃ tac ceti cakārasyānvayaḥ | tad api karma īśvare
nārpitaṃ cet kutaḥ punaḥ śobhate, bahir-mukhatvena sattva-
śodhakatvābhāvād ity eṣā |

tad evaṃ jñānasya bhakti-saṃsargaṃ vinā karmaṇaś tad-upapādakatvaṃ vinā
vyarthatvaṃ vyaktam | (page 10) kiṃ ca -

jugupsitaṃ dharma-kṛte'nuśāsataḥ
svabhāva-raktasya mahān vyatikramaḥ || [BhP 1.5.15]

ity-ādikam uktvāha -

tyaktvā sva-dharmaṃ caraṇāmbujaṃ harer
bhajann apakvo'tha patet tato yadi |
yatra kva vābhadram abhūd amuṣya kiṃ
ko vārtha āpto'bhajatāṃ sva-dharmataḥ || [BhP 1.5.17]

ṭīkā ca - idānīṃ tu nitya-naimittika-svadharma-niṣṭhām apy anādṛtya
kevalaṃ hari-bhaktir evopadeṣṭavyā ity āśayenāha tyaktveti | nanu
svadharma-tyāgena bhajan bhakti-paripākena yadi kṛtārtho bhavet tadā na
kācic cintā | yadi punar apakva eva mriyeta bhraśyed vā tadā tu svadharma-
tyāga-nimitto'narthaḥ syād ity āśaṅkyāha, tato bhajanāt patet kathañcid
bhraśyen mriyeta vā yadi tadāpi bhakti-rasikasya karmānadhikārān
nānartha-śaṅkā | aṅgīkṛtyāpy āha, vā-śabdaḥ kaṭākṣe, yatra kva vā
nīcayonāv api amuṣya bhakti-rasikasya abhadram abhūt kim? nābhūd evety
arthaḥ | bhakti-vāsanā-sad-bhāvād iti bhāvaḥ | abhajatām abhajadbhis tu
kevalaṃ svadharmataḥ ko vārtha āptaḥ | abhajatām iti ṣaṣṭhī sambadna-
mātra-vivakṣayety eṣā |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam ||23||

[24]

tad evaṃ bhaktir evābhidheyaṃ vas tv ity uktam | tathaiva śrī-śuka-parīkṣit-
saṃvādopakrame'pi -

śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ |
apaśyatām ātma-tattvaṃ gṛheṣu gṛha-medhinām || [BhP 2.1.2] ity-ādi |

gṛheṣv ity-ādikam upalakṣaṇaṃ bahirmukhānām | ātma-tattvaṃ bhagavat-
tattvaṃ, tathā nigamayiṣyamānatvāt |

[25]

nigamayati -

tasmād bhārata sarvātmā bhagavān īśvaro hariḥ |
śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam || [BhP 2.1.5]

ṭīkā ca - sarvātmeti preṣṭhatvam āha, bhagavān iti saundaryam | īśvara ity
āvaśyakatvaṃ harir iti bandha-hāritvam abhayaṃ mokṣam icchatety eṣā |
mokṣas tu sarva-kleśa-śānti-pūrvaka-bhagavat-prāptir eveti jñeyam |

[26]

etad-anantaraṃ virāḍ-dhāraṇām uktvā tad-apavādenāpi bhaktiṃ tām āha -

sa sarva-dhī-vṛtty-anubhūta-sarva
ātmā yathā svapna-janekṣitaikaḥ |
taṃ satyam ānanda-nidhiṃ bhajeta
nānyatra sajjed yata ātma-pātaḥ || [BhP 2.1.39]

ṭīkā ca -sarveṣāṃ śrī-vṛttibhir anubhūtaṃ sarvaṃ yena sa eka eva
sarvāntarātmā | tam eva satyaṃ bhajeta | anyatropalakṣaṇe na sajjeta | yata
āsaṅgād ātmanaḥ pātaḥ saṃsāro bhavati | ekasya tat-tad-indriyaiḥ
sarvānubhūtau dṛṣṭāntaḥ svapna-janānām īkṣitā yatheti | svapne'pi kadācid
bahūn dehān prakalpya jīvas tat-tad-indriyaiḥ sarvaṃ paśyati tadvad īśvarasya
tu vidyā-śaktitvān na bandha ity eṣā |

atra svadhī-vṛttibhiḥ paśyann eva sarveṣāṃ dhī-vṛttibhir api sarvaṃ paśyatīty
evaṃ tathoktam | sa aikṣata ity atra sarva-dhī-vṛtti-sṛṣṭeḥ pūrvam api tac-
chravaṇāt | tathā svapna-dehānām īśvara-kartṛkatve'pi jīva-kartṛka-
prakalpana-kathanaṃ tat-saṅkalpa-dvāraiveśvaraḥ karotīty apekṣāyām
uktam | yaḥ sarva-dhīty anuktatvāt satyaṃ bhajeteti yojayitavyasya kartur
vidyamānatvād ayam evārthaḥ | sa tathābhūto dṛṣṭāntaḥ ātmā svapna-
draṣṭā jīvo yathā svapna-gatānāṃ sarveṣāṃ janānāṃ tad-upalakṣitānāṃ
vastūnāṃ ca eka eva īkṣitā bhavatīti tadvat | atra tam ity anena sa aikṣateti
[AitU 1.1.2] svābhāvikī jñāna-bala-kriyā ca iti [ŚvetU 6.8], śruti-prasiddha-
parānapekṣa-jñānādi-siddhes tathā sandhye sṛṣṭir āha hi [Vs 3.2.1],
māyāmātraṃ tu kārtsnyenānabhivyakta-svarūpatvād [Vs 3.2.3] iti nyāya-
prāptena svapnasyāpi kartṛtvena jāgrad-ādimaya-jagat-kartṛtvasya pūrṇatva-
prāpte vailakṣaṇyaṃ darśitaṃ satyādi-dvayena parama-puruṣārthatvaṃ ceti
jñeyam |

||2.1|| śrī-śukaḥ || 24-26 ||
[27]

etad-anantarādhyāye'pi tathaivāha -

yāvan na jāyeta parāvare'smin
viśveśvare draṣṭari bhakti-yogaḥ |
tāvat sthavīyaḥ puruṣasya rūpaṃ
kriyāvasāne prayataḥ smareta || [BhP 2.2.14]

pare brahmādayo'vare yasmāt | viśveśvare draṣṭari na tu dṛśye caitanya-
ghanatvāt | bhakti-yogaḥ kecit svadehāntar-hṛdayāvakāśe prādeśa-mātraṃ
puruṣaṃ vasantaṃ caturbhujam ity-ādi nokt-sādhana-lakṣaṇābhiniveśaḥ |
kriyāvasāne āvaśyaka-karmānuṣṭhānānantaram | anena karmāpi bhakti-
yoga-paryantam ity uktam |

[28]

anantaraṃ ca sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsur [BhP 2.2.15]
ity-ādinā, yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yad
vihāram ity [BhP 2.2.22] ādinā ca, krameṇa sadyomukti-krama-mukty-upāyau
jñāna-yogāv uktvā tato'pi śreṣṭhatvaṃ bhakti-yoga-hetu-bhagavad-arpita-
karmaṇaḥ evoktvā sākṣād bhakti-yogasya kaimutyam evānītam | yathā --

na hy ato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati bhakti-yogo yato bhavet || [BhP 2.2.33]

ṭīkā ca - santi saṃsarataḥ puṃso bahavo moka-mārgās tapo-yogādayaḥ |
samīcīnas tv ayam evety āha na hīti | yato'nuṣṭhitād bhakti-yogo bhaved
ato'nyaḥ śivaḥ sukha-rūpo nirvighnaś ca nāsty eva ity eṣā | yac-chabdenātra
bhagavat-santoṣārthakaṃ karmocyate sa vai puṃsāṃ paro dharma ity ukteḥ |

[29]

sa ca bhakti-yogaḥ sarva-veda-siddha ity āha --

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭa-stho ratir ātmany ato bhavet || [BhP 2.2.34]

bhagavān brahmā | kūṭasthaḥ nirvikāra ekāgra-cittaḥ sann ity arthaḥ | tris
trīn vārān kārtsnyena sākalyena brahma vedam anvīkṣya vicārya yata
ātmani harau ratir bhavet tad eva bhakti-yogākhyaṃ vastu
manīṣayādhyavasyat niścitavān | atrāpy upasaṃhārānurodhena ātma-
śabdasya hari-vācakatā | niruktaṃ ca - ātatvāc ca mātṛtvād ātmā hi paramo
harir iti | athavā bhagavān sva-prakāśa-sārvajñyādi-guṇaḥ parameśvaro'pi
sarvavedābhidheya-sārākarṣaṇa-līlārtham anvīkṣya tatra śāstra-
vidantarāṇām īkṣaṇam anukṛtya ananta-vaikuṇṭha-vaibhavādimayānām
ananta-viriñca-pāṭhya-bhedānāṃ vedānāṃ tathekṣaṇaṃ ca tenaiva
sambhavatīty āha kūṭastha eka-rūpatayaiva kālavyāpīti | ataevoktaṃ svayam
eva

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet |
ity asyā hṛdayaṃ loke nānyo mad veda kaścana || [BhP 11.21.42] iti |
[30]

tathaiva yac chrotavyam [BhP 1.19.38] ity-ādinā praśnasyottaratvenopasaṃharati
-

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām || [BhP 2.2.36]

ca-kārāt pāda-sevādayo'pi gṛhyante | anantaraṃ ca śravaṇādi-phalaṃ yad
darśitaṃ tat tūdāhṛtam -

pibanti ye bhagavata ātmanaḥ satāṃ
kathāmṛtaṃ śravaṇa-puṭeṣu sambhṛtam
punanti te viṣaya-vidūṣitāśayaṃ
vrajanti tac-caraṇa-saroruhāntikam || [BhP 2.2.37] iti |

atra pūnantīy anena pūrvoktaḥ sthūla-dhāraṇa-mārgaḥ parihṛtaḥ | bhakti-
yogasyaiva svataḥ pāvanatvād alaṃ tat-prayāseneti ||

|| 2.2 || śrī-śukaḥ || 28-30 ||

[31]

evaṃ prāktanādhyāyābhyāṃ karma-yoga-jñānebhyaḥ śreṣṭhatvam uktvā tad-
uttarādhyāye'pi sarva-devatopāsanebhyaḥ śreṣṭhatva-pravacanena bhagavad-
bhakti-yogasyaivābhidheyatvam āha brahma-varcasa-kāmas tu yajeta
brahmaṇaḥ patim [BhP 2.3.2] ity-ādy-anantaram --

akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param || [BhP 2.3.10]

ṭīkā ca - akāma ekānta-bhaktaḥ uktānukta-kāmo vā sarva-kāmo vā |
puruṣaṃ pūrṇaṃ nirupādhim ity eṣā | tīvreṇa dṛḍhena svabhāvata eva
anupaghātyeneti vighnānavakāśatoktā | kāmanā tu yathā kathañcit kṛtenāpi
syāt | yathoktaṃ bhārate -

bhakta-kṣaṇaḥ kṣaṇo viṣṭoḥ smṛtiḥ sevā sva-veśmani |
sva-bhogyasyārpaṇaṃ dānaṃ phalam indrādi-durlabham ||[*ENDNOTE #1]

(page 13)

tad uktaṃ śrī-kapilena śrī-kardamaṃ prati | na vai jātu mṛṣaiva syāt
prajādhyakṣa mad-arhaṇam iti [BhP 6.21.24] |

athavā yat tat-kāmas tīvreṇaiva yajeta tataś ca śuddha-bhakti-
sampādanāyaivānte paryavasiṣyatīty abhiprāyeṇa saviśeṣaṇam upadiṣṭam |
tad anena ekānta-bhakteṣu mumukṣau vā tad-bhakti-yogasyaivābhidheyatvaṃ
kiṃ vaktavyam api tu sarva-kāmeṣv apīti tad eva sarvathāpi nirṇītam |
[32]
kiṃ ca --

etāvān eva yajatām iha niḥśreyasodayaḥ |
bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ || [BhP 2.3.11]
ṭīkā ca - pūrvokta-nānādevatā-yajanasyāpi saṃhyoga-pṛthaktvena
bhaktiyoga-phalatvam āha etāvān iti | indrādīn api yajatām iha tat-tad-yajane
bhāgavatānāṃ saṅgato bhāvo bhaktir bhavatīti yad etāvān eva niḥśreyasasya
parama-puruṣārthasodayaḥ lābhaḥ anyat tu sarvaṃ tuccham ity artham ity
eṣā |

atra indram indriya-kāmas tv ity-ādy uktam | indriya-pāṭavādikaṃ
pṛthaktvena phalam | bhāgavatena saṃyoge tu bhāvaḥ phalaṃ
khādirayūpasaṃyoge yāgasya phala-vaiśiṣṭyavad iti jñeyam ||

||2.3|| śrī-śukaḥ || 31-32 ||
[33]

anantaraṃ śrī-śaunakenāpi vyatirekoktyā tasyaivābhidheyatvaṃ dṛḍhīkṛtam |
yathāha --

āyur harati vai puṃsām udyann astaṃ ca yann asau |
tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā || [BhP 2.3.17]

asau sūryaḥ yan udgacchan astaṃ ca yan gacchan harati vṛthāgāmitvād
ācchinattīva | yat-kṣaṇo'pi yena nītaḥ uttamaḥ śloka-vārtayā tasyāyuḥ ṛte
varjayitvā | tāvataiva sarva-sāphalyād iti bhāvaḥ |
[34]

nanu jīvanādikam eva teṣām āyuṣaḥ phalam astu | tatrāha -

taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasanty uta |
na khādanti na mehanti kiṃ grāme paśavo'pare || [BhP 2.3.18]

na mehanti na maithunaṃ kurvanti | tam api narākāraṃ paśuṃ matvāha apare
iti |
[35]

tad evāha -

śva-viḍ-varāhoṣṭra-kharaiḥ saṃstutaḥ puruṣaḥ paśuḥ |
na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ || [BhP 2.3.19]

śvādi-tulyais tat-parikaraiḥ samyak-stuto'py asau puruṣaḥ paśuḥ | teṣām eva
madhye śreṣṭhaś cet tarhi mahā-paśur evety arthaḥ |
[36-40]

tasyāṅgāni niṣphalānīty āha pañcabhiḥ -

bile batorukrama-vikramān ye
na śṛṇvataḥ karṇa-puṭe narasya |
jihvāsatī dārdurikeva sūta
na copagāyaty urugāya-gāthāḥ || [BhP 2.3.20]
na śṛṇvataḥ aśṛṇvato narasya ye karṇa-puṭe te bile te vṛthārandhre ity
arthaḥ | asatī duṣṭā |

bhāraḥ paraṃ paṭṭa-kirīṭa-juṣṭam
apy uttamāṅgaṃ na namen mukundam |
śāvau karau no kurute saparyāṃ
harer lasat-kāñcana-kaṅkaṇau vā || [BhP 2.3.21]

paṭṭa-vastrauṣṇīṣeṇa kirīṭena vā juṣṭam api | apy arthe vā śabdaḥ |

barhāyite te nayane narāṇāṃ
liṅgāni viṣṇor na nirīkṣato ye |
pādau nṛṇāṃ tau druma-janma-bhājau
kṣetrāṇi nānuvrajato harer yau || [BhP 2.3.22]

drumavaj-janma-bhājāv iti tathā vṛkṣa-mūla-tulyāv ity arthaḥ |

jīvañ chavo bhāgavatāṅghri-reṇuṃ
na jātu martyo'bhilabheta yas tu |
śrī-viṣṇu-padyā manujas tulasyāḥ
śvasañ chavo yas tu na veda gandham || [BhP 2.3.23]

jātv api śrī-viṣṇupadyās tat-pāda-lagnāyāḥ |

tad aśma-sāraṃ hṛdayaṃ batedaṃ
yad gṛhyamāṇair hari-nāma-dheyaiḥ
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24]

aśmavat sāro balaṃ kāṭhinyaṃ yasya | vikriyālakṣaṇam atheti | yadā tad-
vikāro bhavet tadā netrādau jalādikaṃ bhavatīty arthaḥ | idam evānvayena
śrīmatā rājñā dṛḍhīkariṣyate | sā vāg yayā tasya guṇān gṛṇīte ity-
ādibhyām [BhP 10.80.3-4] | tad evaṃ śrī-śuka-vākyārambhādhyāya
evābhidheyatvena śrī-bhaktir eva labdhā |

ṭīkā ca -
tatr atu prathame'dhyāye kīrtaṇa-śravaṇādibhiḥ |
sthaviṣṭhe bhagavad-rūpe manaso dhāraṇocyate ||
dvitīye tu tataḥ sthūla-dhāraṇāto jitaṃ manaḥ |
sarva-sākṣiṇi savaśe viṣṇau dhāryam itīryate ||
tṛtīye viṣṇu-bhaktes tu vaiśiṣṭyaṃ śṛṇvato muneḥ |
bhaty-udrekeṇa tat-karma-śravaṇādara īryate || ity eṣā ||

|| 2.3 || śrī-śaunakaḥ || 33-40 ||

[41]

śrī-brahma-nārada-saṃvāde'pi -
samyak kāruṇikasyedaṃ vatsa te vicikitsitam |
yad ahaṃ coditaḥ saumya bhagavad-vīrya-darśane || [BhP 2.5.9]

agre ca sarva-śāstra-samanvayena - nārāyaṇa-parā vedā ity-ādi [BhP 2.5.15]

śrī-nārāyaṇa evopāsyatvena paraḥ tātparya-viṣayo yeṣāṃ te vedāḥ | nanv
anye'pi devās tatropāsyatvenābhidhīyante | satyaṃ te'pi nārāyaṇāṅga-
prabhavatvenaiva tathā varṇyanta ity arthaḥ | ye'pi tad-āśrayāḥ [page 15] lokās
tat-pada-prāpti-hetavo'nye makhāś ca te tat-parā eva | tad-ānandāṃśābhāsa-
rūpatvāt tat-sādhanatvāc ceti bhāvaḥ |

tathā yogo'ṣṭāṅgaḥ sāṅkhyaṃ ca | tat sādhyaṃ tapaś cittaikāgryam | tat-
sādhyaṃ brahma-jñānaṃ ca tat-paraṃ | tadīya-sāmānyākāra-prakāśatvāt taj-
jñānasya |

yoga-tapasos tat-sādhanatvāc ceti bhāvaḥ | kiṃ bahunā | gatis tat-prāpyaṃ
brahmāpi tat-parā tadīya-sāmānyākāra-prakāśatvena tad-
adhīnāvirbhāvatvāt | tad uktaṃ śrī-matsya-devena satyavrataṃ prati --

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || iti [BhP 8.24.38]

|| 2.5 || śrī-brahmā nāradam || 41-42 ||
[43]

śrī-vidura-maitreya-saṃvāde'pi | tatra praśno yathā -

tat sādhu-varyādiśa vartma śaṃ naḥ
saṃrādhito bhagavān yena puṃsām |
hṛdi sthito yacchati bhakti-pūte
jñānaṃ sa-tattvādhigamaṃ purāṇam || [BhP 3.5.4]

atra śaṃ sukha-rūpaṃ vartmeti | ṭīkā ca - bhakti-pūte prema-vimale | sa-
tattvaṃ tattvaṃ tac ca brahma-bhagavat-paramātmety-ādy-āvirbhāvaḥ ||

|| 3.5 || śrī-viduraḥ śrī-maitreyam || 43 ||
[44]

tatrājānaja-deva-stuti-dvāraivottaram -

pānena te deva kathā-sudhāyāḥ
pravṛddha-bhaktyā viśadāśayā ye |
vairāgya-sāraṃ pratilabhya bodhaṃ
yathāñjasānvīyur akuṇṭha-dhiṣṇyam ||

tathāpare cātma-samādhi-yoga-
balena jitvā prakṛtiṃ baliṣṭhām |
tvām eva dhīrāḥ puruṣaṃ viśanti
teṣāṃ śramaḥ syān na tu sevayā te || [BhP 3.5.45-46]

akuṇṭha-dhiṣṇyaṃ vaikuṇṭha-lokam iti | ṭīkā - viśadāśayāḥ projjhita-
kaitavāḥ sevaika-puruṣārthāḥ | apare mokṣa-mātra-kāmāḥ | tan-mātra-
puruṣārthe'pi teṣāṃ śramaḥ syāt | ye tu sevaika-puruṣārthās teṣāṃ sevayā
śramo na syāt | sadaiva sevayā paramānandam anubhavatām ānuṣaṅgikatyā
mokṣaś ca syād ity arthaḥ |

|| 3.5 || ajānaja-devāḥ śrī-paramātmānam || 44 ||
[45]

ataeva svayaṃ tat ślāghyate --

sat-sevanīyo bata pūru-vaṃśo
yal loka-pālo bhagavat-pradhānaḥ |
babhūvithehājita-kīrti-mālāṃ
pade pade nūtanayasy abhīkṣṇam || [BhP 3.8.1]

tasmāt kathopalakṣitā bhaktir eva paraṃ śreya iti bhāvaḥ |

|| 3.8 || śrī-maitreyaḥ || 45 ||
[46-47]

śrī-kāpileye'pi yathāha --

na yujyamānayā bhaktyā bhagavaty akhilātmani |
sadṛśo'sti śivaḥ panthā yogināṃ brahma-siddhaye || [BhP 3.25.19]

brahma-siddhiḥ para-tattvāvirbhāvaḥ | yathā -

etāvān eva loke'smin puṃsāṃ niḥśreyasodayaḥ |
tīvreṇa bhakti-yogena mano mayy arpitaṃ sthiram || [BhP 3.25.41]

bhakti-yogena śravaṇādinā mayy arpitaṃ sat manaḥ sthiraṃ bhavatīti yad
etāvān eva | atrāsmin ity anenānyasmiṃs tu etāvato'py adhiko nāstīti
vyajyate ||

||3.25|| śrī-kapila-devaḥ ||46-47||
[48]

śrī-kumāropadeśe'pi jñānopadeśānantaram -

yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
karmāśayaṃ grathitam udgrathayanti santaḥ |
tadvan na rikta-matayo yatayo'pi ruddha-
sroto-gaṇās tam araṇaṃ bhaja vāsudevam ||

kṛcchro mahān iha bhavārṇavam aplaveśāṃ
ṣaḍ-varga-nakram asukhena titīrṣanti |
tat tvaṃ harer bhagavato bhajanīyam aṅghriṃ
kṛtvoḍupaṃ vyasanam uttara dustarārṇam || [BhP 4.22.37-38}

ṭīkā ca - tam avehīti jñānam upadiṣṭam | tasya tu duṣkaratvena bhaktim
upadiśati dvābhyāṃ yat-pāda-paṅkajety-ādikam ārabhya | nanu brahmavid
āpnoti param iti śruteḥ [TaittU 2.1.1] | kathaṃ yatayo nodgrathayantīty ucyate
tatrāha kṛcchra iti | aplaveśāṃ na plavas taraṇa-hetur īḍa, īśo yeṣāṃ, teṣām
iha taraṇe mahān kṛcchraḥ kleśaḥ | te hi asukhena indriya-ṣaḍ-varga-grāhaṃ
bhavārṇavaṃ titīrṣanti |tasmād uḍupaṃ plavaṃ dustarārṇaṃ dustarārṇavam ity
eṣā |

samāna-prāpyayor api pathorekasya durgamatva-
kathanenānyasyābhidheyatvaṃ svata eva sidhyati | atra titīrṣanti mātraṃ na tu
tarantīty artho jñeyaḥ |

||4.22|| śrī-sanat-kumāraḥ śrī-pṛthum ||48||
[49]

ato yac ca jñānam upadiṣṭaṃ tad api tad-upadeśāvyarthatā-sampādanecchā-
mātreṇānuṣṭhīyamānaṃ tena bhakti-rasād eva kṛtam ity āha --

sanat-kumāro bhagavān yad āhādhyātmikaṃ param
yogaṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ |
bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā
bhaktir bhagavati brahmaṇy ananya-viṣayābhavat || [BhP 4.23.7-8]

tenaiva dvārīkṛtena ||

||4.23|| śrī-maitreyaḥ ||49||
[50]

śrī-rudra-gīte'pi -

idaṃ japata bhadraṃ vo viśuddhā nṛpa-nandanāḥ |
sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ ||
tam evātmānam ātma-sthaṃ sarva-bhūteṣv avasthitam |
pūjayadhvaṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim || [BhP 4.24.64-65]

atha tam eva pūjayadhvaṃ na tu svadharmānuṣñhānāgrahādikam api
kurudhvam ity eva-kārārthaḥ | ātmasthaṃ svāntaryāmitvena sthitam | tadvad
apareṣv api bhūteṣv avasthitam ātmānaṃ paramātmānaṃ gṛṇantaḥ kīrtayanto
dhyāyantaś cety anyatra manovaco vyāpāro'pi niṣiddhaḥ | asakṛd iti ekasyāṃ
pūjāyāṃ samāpyamānāyām evānyārabhdyavyā na tu karmādyāgraheṇa
vicchedaḥ kartavya ity arthaḥ ||

|| 4.24 || śrī-rudraḥ pracetasaḥ || 50 ||
(page 17) [51]
etad eva śrī-nāradenāpi sphuṭīkariṣyate anvaya-vyatirekābhyāṃ | yathāha -


taj janma tāni karmāṇi tad āyus tan mano vacaḥ |
nṝṇāṃ yena hi viśvātmā sevyate harir īśvaraḥ ||
kiṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ |
karmabhir vā trayī-proktaiḥ puṃso'pi vibudhāyuṣā ||
śrutena tapasā vā kiṃ vacobhiś citta-vṛttibhiḥ |
buddhyā vā kiṃ nipuṇayā balenendriya-rādhasā ||
kiṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api |
kiṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ ||
śreyasām api sarveṣām ātmā hy avadhir arthataḥ |
sarveṣām api bhūtānāṃ harir ātmātmadaḥ priyaḥ || [BhP 4.31.9-13]
śaukraṃ śukra-sambandhi janma viśuddha-mātā-pitṛbhyām utpattiḥ |
sāvitram upanayanena | yājñikaṃ dīkṣayā | indriya-rādhasā tat-pāṭavena |
atra sāṅkhyena dehādi-vyatiriktātma-jñāna-mātreṇeti ṭīkā |

atha śreyasām ity-ādi-ṭīkā ca - nanv eṣāṃ nānā-phala-sādhanānāṃ hari-
sevanābhāva-mātreṇa kuto vaiyarthyam | tatrāha, śreyasāṃ phalānām
ātmaivāvadhiḥ parākāṣṭhā | arthataḥ paramārthataḥ
ātmārthatvenaivānyeṣāṃ priyatvād ity arthaḥ | bhavatv ātmāvadhiḥ | hareḥ
kim āyātam | tatrāha sarveṣām apīti | ātmadaś ca avidyānirāsena
svarūpābhivyañjakaḥ | aiśvareṇāpi rūpeṇa bali-prabhṛtibhya iva ātmapradaḥ |
priyaś ca paramānanda-rūpatvād ity eṣā |

atra sarveṣāṃ bhūtānāṃ śuddha-jīvānām api ātmā paramātmeti jñeyam |
raśmi-sthānīyānāṃ jīvānāṃ sūrya-sthānīyatvāt tasya | tad uktam --

tasmāt priyatamaḥ svātmā sarveṣām eva dehinām |
tad artham eva sakalaṃ jagac caitac carācaram |
kṛṣṇam enam avehi tvam ātmānam akhilātmanām || [BhP 10.14.54] iti |

ātmānau jīva-tādātmyāpanna-brahmeśvarākhyau dadāti yathāyathaṃ
sphorayati vaśīkārayati ca yaḥ sa ātmada iti svāmy-abhiprāyaḥ ||

[52]

kiṃ ca -

yathā taror mūla-niṣecanena
tṛpyanti tat-skandha-bhujopaśākhāḥ |
prāṇopahārāc ca yathendriyāṇāṃ
tathaiva sarvārhaṇam acyutejyā || [BhP 4.31.12]

ṭīkā ca - kiṃ ca nānā-karmabhis tat-tad-devatā-prīti-nimittāny api phalāni
hari-prītyā bhavanti | kevala-tat-tad-devatārādhanena tu na kiñcid iti
sadṛṣṭāntam āha yathety-ādinā ||
|| 4.31 || śrī-nāradaḥ pracetasaḥ ||52||

[53]

śrī-ṛṣabha-deva-kṛta-sva-putra-śikṣaṇe'pi ye vā mayīśe [BhP 5.5.3] ity-
ādikaṃ, matto'py anantād ity-ādikaṃ [BhP 5.5.25] cāgre darśanīyam |
brāhmaṇa-rahūgaṇa-saṃvādānte'pīdam asti --

rahūgaṇa tvam api hy adhvano'sya;
sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ |
asaj-jitātmā hari-sevayā śitaṃ;
jñānāsim ādāya tarāti-pāram || [BhP 5.13.20] (page 18)

jñānam atra bhavaty āśrayam eva | tathoktam etad-anantaraṃ śrī-
rahūgaṇenaiva --

aho nṛ-janmākhila-janma-śobhanaṃ
kiṃ janmabhis tv aparair apy amuṣmin
na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ
mahātmanāṃ vaḥ pracuraḥ samāgamaḥ || [BhP 5.13.21]

na hy adbhutaṃ tvac-caraṇābja-reṇubhir
hatāṃhaso bhaktir adhokṣaje'malā |
mauhūrtikād yasya samāgamāc ca me
dustarka-mūlo'pahato'vivekaḥ || [BhP 5.13.21]

spaṣṭam |

||5.13|| śrī-brāhmaṇo rahūgaṇam ||53||
[54]

tathā citraketuṃ prati śrī-saṅkarṣaṇopadeśānte'pi dṛṣṭa-śrutābhir mātrābhir
ity [BhP 6.16.62] ādau mad-bhaktaḥ puruṣo bhaved ity agrata udāhāryam |

asura-bālānuśāsane'pi --
kaumāra ācaret prājño dharmān bhāgavatān iha |
durlabhaṃ mānuṣaṃ janma tad apy adhruvam arthadam ||
yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam |
yad eṣa sarva-bhūtānāṃ priya ātmeśvaraḥ suhṛt || [BhP 7.6.1-2]

ihaiva mānuṣa-janmani bhāgavatān dharmān ācaret yato'rthadam etaj-
janma | devādi-janmani mahā-viṣayāveśāt paśv-ādi-janmani vivekābhāvāc
ca, mānuṣaṃ janma ca prāpya na vilambetetyāha kaumāre, kaumāram
ārabhya ity arthaḥ | yatas tad api janma dhruvaṃ punar durlabhaṃ ca |
śāstrasya ca prādhānyena manuṣyam adhikṛtya pravṛttatvāt tad-
anuvādenoktir iyam | tad-buddhy-ādi-sāmyena mānuṣatvam āropyaiveti
jñeyam | tatra bhāgavata-dharmācaraṇasyaiva yuktatvaṃ darśayati yathā hīty-
ādi | iha puruṣasya ca viṣṇoḥ pādopasarpaṇam eva yathānurūpaṃ yogyam ity
arthaḥ | yad yasmād eva bhūtānāṃ svabhāvata eva priyaḥ prīti-viṣayaḥ prema-
kartā | tatra hetuḥ ātmā paramātmā | pādopasarpaṇe hetv-antaraṃ yasmāc
caiṣa īśvaraḥ kartum akartum anyathā-kartuṃ samarthaḥ | suhṛt sarveṣāṃ
hitaṃ cikīrṣuś ceti |
[55]
tad etad upakramyopasaṃharati |

dharmārtha-kāma iti yo'bhihitas tri-varga
īkṣā trayī naya-damau vividhā ca vārtā |
manye tad etad akhilaṃ nigamasya satyaṃ
svātmārpaṇaṃ sva-suhṛdaḥ paramasya puṃsaḥ || [BhP 7.6.24]

īkṣā ātma-vidyā | tad etat sarvaṃ nigamasyārtha-jātaṃ sva-suhṛdaḥ
svāntaryāminaḥ paramasya puṃsas tasmai svātmārpaṇa-sādhanaṃ cet tarhi
satyaṃ manye satya-phalatvāt | yad vā, satyam artha-kriyā-kārakaṃ saphalam
iti yāvat | anyathā dharmādīnāṃ niṣphalatvam eveti bhāvaḥ ||

|| 7.6 || śrī-prahlādo'surabālakān ||54-55||
[56]

agre ca -

tatropāya-sahasrāṇām ayaṃ bhagavatoditaḥ |
yad īśvare bhagavati yathā yair añjasā ratiḥ || [BhP 7.7.24]

tatra pūrvokte triguṇātmaka-karmaṇāṃ bīja-nirharaṇe'pi upāya-sahasrāṇāṃ
madhye ayam eva upāyaḥ bhagavatā śrī-nāradena māṃ pratyupadiṣṭaḥ | yair
upāya-sahasraiḥ siddhād yad yasmād upāyād yathā yathāvad īśvare
bhagavati añjasā vyavadhānānantaraṃ vinaiva ratiḥ prītir bhavati | ataḥ
karma-bīja-nirharaṇam api tasyānuṣaṅgikam eva phalam iti bhāvaḥ | (page
19)
[57]

agre ca guru-śuśrūṣayā bhaktyā [BhP 7.7.30] ity-ādibhis
tasyaivopāyasyāṅgāny uktvāha -

evaṃ nirjita-ṣaḍ-vargaiḥ kriyate bhaktir īśvare |
vāsudeve bhagavati yayā saṃlabhyate ratiḥ || [BhP 7.7.33]

evaṃ pūrvokta-guru-śuśrūṣādi-prakāreṇaiva, na tu tad-arthe pṛthak-
prayatnena | nirjita-karma-bīja-lakṣaṇa-kāma-krodha-lobha-moha-mada-
mātsaryair janaiḥ punar api bhaktiḥ kriyata eva | yathā vāsudeve ratir api
saṃlabhyata ity arthaḥ ||

|| 7.7 || prahlādas tān ||56-57||
[58]

varṇāśramācāra-kathanārambhe naramātra-dharma-kathane'pi -
dharma-mūlaṃ hi bhagavān sarva-vedamayo hariḥ |
smṛtaṃ ca tad-vidāṃ rājan yena cātmā prasīdati || [BhP 7.11.7]

dharmasya mūlaṃ pramāṇaṃ bhagavān | yataḥ sarva-vedamayaḥ | smṛtaṃ
smṛtiś ca, tad-vidāṃ vedamaya-bhagavad-vidāṃ, tasya pramāṇam | ābhyāṃ
tad-bahirmukha-dharmasyāpārthatvaṃ bhagavad-dharmasyaivāvaśyakatvaṃ
coktam | ataeva -

vedo'khilo dharma-mūlaṃ smṛti-śīle ca tad-vidām |
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca || [Manu 2.6]

iti manusmṛti-vākyād apy atra viśiṣṭatayopadiṣṭaṃ, tac ca yuktam --
dharmaḥ projjhita-kaitavo'tra paramo nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ tāpa-trayonmūlanam | [BhP 1.1.2] ity
uktatvāt |

yenaiva dharmeṇa manaḥ prasīdatīty anena yenātmā suprasīdatītivat su-
śabda-viśiṣṭatayānuktatvāt tac-chravaṇādi-lakṣaṇa-sākṣād-bhakter eva
praśastatvaṃ ca bodhitam | tat-tat-sarva-dharma-kathanānte tu svayam eva
svasya tṛtīye gandharva-jātau janmānuṣaṅgikaṃ bhagavat-tattva-jñāna-
mātraṃ sat-karmoktvā dvitīye ca śūdra-jātau janmani sat-saṅgaja-śravaṇādi-
mātraṃ tad uktvā, svasya tādṛśa-bhagavat-pārṣadatva-paryanta-phala-prāptau
tathāvidham api sva-dharma-lakṣaṇaṃ kāraṇāntaraṃ nādṛtavān |

tathā hi tatraiva yūyam ity [BhP 7.10.48] asya ṭīkā ca - etac ca sarva-
sādhāraṇam uktaṃ bhaktasya tu bhaktir eva sarva-puruṣārthatve hetur iti
pāṇḍavān eva lakṣyīkṛtyāha yathā hīty eṣā | tasmād atrāpi sākṣāt bhaktāv
eva tātparyam | athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann
apakvo'tha patet tato yadi [BhP 1.5.17] ity-ādau bhakter dharmātiriktatve'pi
śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gatā [BhP 7.11.10] ity-ādinottara-
granthe dharmatva-vidhānaṃ sarveṣv appi prāṇiṣv āvaśyakatvāpekṣayā
parama-śreyo-rūpatvāpekṣayā ca lākṣaṇikam eva | vastutas tu pañcame
tatrāpītyādi-gadye [BhP 5.9.3] bhagavataḥ karma-bandha-vidhvaṃsana-
śravaṇa-smaraṇetyādinā śrī-jaḍabharatasya yā bhakti-niṣṭhoktā tasyā pitary
uparata ity-ādi-gadye [BhP 5.9.7] trayyāṃ vidyāyām eva paryavasita-matayo na
para-vidyāyām ity-ādinā tad-avajñātṝṇāṃ tad-bhrātṝṇām ajñatva-bodhanena
dharmātiriktatvaṃ para-vidyātvaṃ ca bodhitam | ataevoktaṃ śrī-nārasiṃhe -
(page 20)
sanakādayo nivṛttākhye te ca dharme niyojitāḥ |
pravṛttākhye marīcādyām uktvaikaṃ nāradaṃ munim || iti | [NārP 4.4]

tena brahmaṇeti prākaraṇikam | tathā lakṣaṇāmaya-kaṣṭha-kalpanayā
śravaṇādīnāṃ svadharmāntargaṇanā ca bahirmukhānām api sākṣād-bhakti-
pravartanāyaiva | evam anyatrāpy anya-miśra-bhakty-udeśa-vākyeṣu jñeyam |
tasmād api bhaktāv eva tātparyam iti ||

|| 7.11 || śrī-nārado yudhiṣṭhiram ||58||
[59-60]

jāyanteyopākhyāne'pi ata ātyantikaṃ kṣemaṃ pṛcchāma [BhP 11.2.28] ity
asyottaram -

manye'kutaścid bhayam acyutasya
pādāmbujopāsanam atra nityam |
udvigna-buddhe rasadātma-bhāvād
viśātmanā yatra nivartate bhīḥ || [BhP 11.2.33]

ṭīkā ca - prathamam ātyantikaṃ kṣemaṃ kathayati manye ity-ādikā | punaś
ca dharmān bhāgavatān brūte [BhP 11.2.31] ityuttaratvena ye vai bhagavatā
proktā upāyā hy ātma-labdhaye [BhP 11.2.34] ity-ādi-padya-trayam uktvā
bhayaṃ dvitīyābhiniveśataḥ syād ity-ādi-padye budha ābhajet tam
bhaktyaikayeśam [BhP 11.2.37] ity atra bhaktyety anena tasyā jñānādy-amiśra-
śravaṇa-kīrtanādi-lakṣaṇatvam | ekayety anena nairantarya-lakṣaṇam
avyabhicāritvaṃ copadiṣṭam | tatra yadyapi kāyena vācā manasendriyair vety-
ādi-prāktana-vākye [BhP 11.2.36] laukikasyāpi karmaṇo bhagavad-arpaṇād
bhāgavata-dharmatvaṃ sidhyatīti yathoktaṃ tasya nairantaryam api
sambhavati | tathāpi śravaṇa-kīrtanādi-lakṣaṇa-mātratvaṃ vyāhanyeta, tasmāt
tatrāvyabhicāritvaṃ, tanmātratvaṃ ca yathā bhavet tathopāyaṃ tad-anantaram
āha dvābhyām | tatra prathamam avyabhicāritvopāyam āha prathamena --

avidyamāne'py avabhāti hi dvayo
dhyātur dhiyā svapna-manorathau yathā |
tat-karma-saṃkalpa-vikalpakaṃ mano
budho nirundhyād abhayaṃ tataḥ syāt || [BhP 11.2.38]

dvayaḥ pradhānādi-dvaita-pañcaḥ | yadyapy avidyamāna ātmani śuddhe na
vidyata evety arthas tathāpi dhyātur avidyāmaya-dhyāna-yuktasya satas tasya
dhiyāvabhāti, tasmin śuddhe'pi kalpata evety arthaḥ | yathā svapno
manorathaś ca tathety arthaḥ | tat tasmāt karmāṇi saṅkalpayati vikalpayati ca
yan manas tan niyacchet | tataś cāvyabhicāriṇyā bhaktyā bhajanād abhayaṃ
syād iti bhāvaḥ |
[61]

nanu tathāpi mano-nirodha-rūpeṇa yogābhyāsena bhakti-kaivalya-vyabhicāraḥ
syād ity āśaṅkya bhaktyaiva kriyamāṇayā tad-āsaktatvena svata eva mano-
nirodho'pi syād iti | tan-mātratvopāyam āha dvitīyena --

śṛṇvan subhadrāṇi rathāṅga-pāṇer
janmāni karmāṇi ca yāni loke |
gītāni nāmāni tad-arthakāni
gāyan vilajjo vicared asaṅgaḥ || [BhP 11.2.39]

tad-arthakāṇi tāni janmāni karmāṇi cārtho yeṣāṃ tāni nāmāni | etāny api
sākalyena jñātum aśakyānīty āśaṅkyāha yāni loke gītāni prasiddhāni, tāni
śṛṇvan gāyaṃś ca vicaret | asaṅgo niḥspṛhaḥ ||

|| 11.2 || śrī-kavir videham || 59-61 ||
[62]

agre ca karmādīn pariharan sākṣād bhaktim eva vidhatte -

parokṣa-vādo vedo'yaṃ bālānām anuśāsanam |
karma-mokṣāya karmāṇi vidhatte hy agadaṃ yathā ||
nācared yas tu vedoktaṃ svayam ajño'jitendriyaḥ |
vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ ||
vedoktam eva kurvāṇo niḥsaṅgo'rpitam īśvare |
naiṣkarmyaṃ labhate siddhiṃ rocanārthā phala-śrutiḥ ||
ya āśu hṛdaya-granthiṃ nirijihīrṣuḥ parātmanaḥ |
vidhinā ca yajed devaṃ tantroktena ca keśavam || [BhP 11.3.44-47] ity ādi |

parokṣeti ṭīkā ca - yatrānyathā sthito'rthaḥ saṅgopayitum anyathā kṛtvocyate
sa parokṣa-vādaḥ | tathā ca śrutiḥ - taṃ vā etaṃ caturchutaṃ (?) santaṃ
caturhotety ācakṣate parokṣeṇa parokṣa-priyā eva hi vedā iti | parokṣa-
vādam evāha karma-mokṣāyeti | nanu svargādy-arthaṃ karmāṇi vidhatte na
karma-mokṣārthaṃ tatrāha bālānām anuśāsanaṃ yathā tathā | atra
dṛṣṭāntaḥ agadam auṣadhaṃ yathā pitā bālam agadaṃ pāyayan khaṇḍa-
laḍḍukādibhiḥ pralobhyan pāyayati dadāti ca tāni khaṇḍa-laḍḍukādīni |
naitāvatā agadasya tal-lābhaḥ prayojanam apitvārogyam | tathā vedo'py
avāntara-phalaiḥ pralobhayan karma-mokṣāyaiva karmāṇi vidhatta ity eṣā |

ajño na vidyate jñā śrī-bhagavataḥ kathā-śravaṇādau śraddhā-lakṣaṇā dhī-
vṛttir yasya saḥ | ataeva tasmin na pravartata ity arthaḥ | tathaivājitendriyo
brahma-jijñāsuḥ san pārameṣṭhya-paryanta-bhoge virakto vā na bhavatīty
arthaḥ | tāvat karmāṇi kurvīta ity-ādau [BhP 11.2.9] parasapara-nirapekṣayoḥ
śraddhā-viraktayor dvayor eva tat-tan-maryādātvenokteḥ | vikarmaṇā
vihitākaraṇa-rūpeṇa mṛtyor anantaraṃ mṛtyuṃ maraṇa-tulyāṃ yātanām
upaiti | punaḥ punar maraṇam upait yātanān copaitīty arthaḥ | atas teṣāṃ
vihita-karma-tyāge kathañcin na nistāraḥ | īśvara-prayojaka-kartṛkasya
karmaṇaḥ īśvarārpaṇa-lakṣaṇa-yathārthānuṣṭhānena tat-prasāde tv asau
sutarām evaṃ syād ity āha vedoktam iti | tasmād vedoktam eva kurvāṇo na
tu niṣiddham | naiṣkarmyāṃ karma-bandhāgocaratā-rūpāṃ siddhiṃ labhate |

nanu karmaṇi kriyamāṇe tasminn āsaktis tat-phalaṃ ca syān na tu naiṣkarma-
rūpā siddhir ata āha niḥsaṅgo'nabhiniveśavān | īśvare tan-nimittam eva
tatrārpitaṃ na tu phaloddeśena |

nanu phalasya śrutatvāt karmaṇi kṛte phalaṃ bhaved eva | na, rocanārtheti
karmaṇi rucy-utpādanārthā agada-pāne khaṇḍalaḍḍukādivat | tataś ca (page
22) karmābhirucyā vedārthaṃ samyag vicārayati | atha ca -- yo vā etad
akṣaram aviditvā gārgy asmāl lokāt praiti sa kṛpaṇa [Bṛhad 3.8.10] ity
anenābrahmajñasya kṛpaṇatāṃ, tam etaṃ vedānuvacanena bāhmaṇā
vividiṣanti brahmacaryeṇa [Bṛhad 4.4.22] ity ādinā yajñādīnāṃ jñāna-śeṣatāṃ
cāvadhārya niṣkāmeṣu karmasu pravartate | tataḥ svarga-kāmo yajeta ity
ādibhiḥ kāmitasyaiva svargādeḥ phalatvenāvagamād akāmito'sau na bhavatīti
naiṣkarmya-siddhiḥ svata eva bhavatīti sthite kim uta śrīmad-īśvarārpaṇena
tat-prasāde satīty arthaḥ |

tad evaṃ vilambenaiva naiṣkarmya-siddher hetum uktvā yathā taror mūla-
niṣecanena [BhP 4.31.14] iti nyāyena sarva-dharma-paryāpti-hetuṃnaiṣkarma-
siddhi-sādhya-hṛdaya-granthi-bhedasyāpi śīghropāyaṃ svātantryenāha ya āśv
iti | ya āśu śīghram eva deha-dvayāt parasya ātmano jīvasya hṛdaya-granthiṃ
dehāhaṅkāraṃ nirahrtum icchur bhavati sa tv anyat karmādikṃ svarūpata eva
tyaktvā tantroktenāgama-mārgeṇa cakārāt vedoktena ca vidhinā prakāreṇa
keśavaṃ devam arcayet |
[63]

anya-deva-dṛṣṭi-parityāgārthas tathopasahāraś ca |

evam agny-arka-toyād atithau hṛdaye ca yaḥ |
yajatīśvaram ātmānam acirān mucyate hi saḥ || [BhP 11.3.55]

ātmānaṃ paramātmānam ||

||11.3|| śrīmad-āvirhotro videham ||63||
[64]

agre ca vyatirekamukhena -

bhagavantaṃ hariṃ prāyo na bhajanty ātma-vittamāḥ |
teṣām aśānta-kāmānāṃ kā niṣṭhā vijitātmanām || [BhP 11.5.1]

ity-etat-praśnottaram -

mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak ||
ya evaṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ || [BhP 11.5.2-3]

pūrvaṃ śrī-draviḍopadeśe'pi deva-kṛta-śrī-nārāyaṇa-stutau --

tvāṃ sevatāṃ sura-kṛtā bahavo'ntarāyāḥ
svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te |
nānyasya barhiṣi balīn dadataḥ sva-bhāgān
dhatte padaṃ tvam avitā yadi vighna-mūrdhni || [BhP 11.4.10] ity uktam |

tatra ca yajñe sva-bhāgān dadataḥ sura-kṛtā vighnā na bhavanti | tvāṃ
sevamānānāṃ tu mātsaryeṇa tat-kṛtās te bhavanti kintu yadīti niścaye yadi
vedāḥ pramāṇam itivan niścitam eva tvaṃ teṣām aviteti | tvāṃ sevamāno
vighna-mūrdhni padaṃ ca dhatte pratuta tam eva sopānam iva kṛtvā vrajatīty
arthaḥ | tad evaṃ śrutvā saṃsāra eva tiṣṭhatāṃ yat paryavasānaṃ bhavet tat
pṛṣṭhaṃ bhagavantam ity ādinā tatrottarayan prathamaṃ teṣāṃ
pratyavāyitvam āha mukheti pādona-dvayena | paryavasānam āha sthānād
iti pādena ||

|| 11.5 || śrī-camaso videham ||64||
[65]

agre ca pūrvokta-prakāreṇa bhakter evābhihitatve bhavet tasya tad-viśeṣa-
praśno'pi yuktaḥ | kasmin kāla ity ādinā [BhP 11.5.18] tathaivottaritam |

kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ |
nānā-varṇābhidhākāro nānaiva vidhinejyate || [BhP 11.5.20]

nānaiva vidhinā vividhena mārgena ||

|| 11.5 || śrī-karabhājano videham ||65||
[66]

śrī-bhagavad-uddhava-saṃvāde'pi -

tvaṃ tu sarvaṃ parityajya snehaṃ sva-jana-bandhuṣu
mayy āveśya manaḥ samyak sama-dṛg vicarasva gām || [BhP 11.7.6]

noddhavo'ṇv api man-nyūna [BhP 3.4.31] ity-ādibhiḥ śrīmad-uddhvasya
siddhatvenaiva prasiddhatvāt taṃ lakṣyīkṛtya tad-dvārānyebhya
evopadeśo'yam | evam anyatra jñeyam | tataś ca jahal-lakṣaṇayā tvaṃ tvadīya-
mārgānugato bhakto vicarasva vicaratv ity evārthaḥ | samadṛktvaṃ ca māṃ
vinānyatra heyopādeyatvābhāvāt | tu-śabdo bahirmukha-nivṛtty-arthaḥ |
tenāpi pūrvam idam abhipretam |

tvayopayukta-srag-gandha-vāso'laṅkāra-carcitāḥ |
ucchiṣṭa-bhojino dāsās tava māyāṃ jayemahi ||
munayo vāta-vāsanāḥ[*ENDNOTE #2] śramaṇā ūrdhva-manthinaḥ |
brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsino'malāḥ ||
vayaṃ tv iha mahāyogin bhramantaḥ karma-vartmasu |
tvad-vārtayā tariṣyāmas tāvakair dustaraṃ tamaḥ ||
smarantaḥ kīrtayantaś ca kṛtāni gaditāni te |
gaty-utsmitekṣita-kṣveli yan nṛloka-viḍambanam || [BhP 11.6.46-50] iti |

|| 11.7 || śrī-bhagavān ||66||
[67]
agre ca jñāna-yogasya kevalayāsādhyatvaṃ bhakti-yogasya tu sukha-
sādhyatvam ānuṣāṅgikatayā jñāna-janakatvaṃ svayam api puruṣārthatvaṃ
ceti | yathā -
na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā |
ātmārāmo'nayā vṛttyā vicarej jaḍavan muniḥ || [BhP 11.11.17]
ity antena jñāna-yogam uktvā bhakti-yogam uddbhāvayitum āha --

śabda-brahmaṇi niṣṇāto niṣṇāyāt pare yadi |
śrutas tasya śrama-phalo hy adhenum iva rakṣata || [BhP 11.11.18]

atra para-brahma-padena para-tattva-mātram ucyate |na tu brahmatva-
bhagavattvādi-vivekeneti jñeyam, sarvatra tat-sāmyāt | tad evaṃ śabda-
brahmābhyāsasya para-brahmābhyāsaḥ prayojanam ity uktam | tatra sarveṣv
evāṃśeṣu viśeṣataḥ upaniṣad-bhāgeṣu śabda-brahmaṇas tat-pratipādakatve
sthite'pi tad-vicāra-koṭibhir api para-brahma-niṣṭhā na jāyate, kintu tasmin
yasminn aṃśe śrī-bhagavad-ākāra-para-brahma-līlādikaṃ pratipādyate tad-
abhyāsenaiva bhagavad-ākāre ca niṣṭhā jāyate | tad uktam --

saṃsāra-sindhum atidustaram uttitīrṣor
nānyaḥ plavo bhagavataḥ puruṣottamasya |
līlā-kathā-rasa-niṣevaṇam antareṇa
puṃso bhaved vividha-duḥkha-davārditasya ||[BhP 12.4.40] (page24)

śreyaḥ-sṛtiṃ bhaktim udasya te vibho
kliśyanti ye kevela-bodha-labdhaye |
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4] ity-ādi ca |
[68-69]

ataeva madīya-līlā-śūnyāṃ vaidikīm api vācaṃ nābhased ity āha dvābhyām -


gāṃ dugdha-dohām asatīṃ ca bhāryāṃ
dehaṃ parādhīnam asat-prajāṃ ca |
vittaṃ tvat-tīrthīkṛtam aṅga vācaṃ
hīnāṃ mayā rakṣati duḥkha-duḥkhī || [BhP 11.11.19]

mayā śrī-bhagavatā hīnāṃ mama līlādi-śūnyām | mayā hīnāṃ vācam ity
uktaṃ vivṛṇoti -

yasyāṃ na me pāvanam aṅga karma
sthitudbhava-prāṇa-nirodham asya |
līlāvatārepsita-janma- vā syād
bandhyāṃ giraṃ tāṃ vibhṛyān na dhīraḥ || [BhP 11.11.20]

yasyāṃ me jagataḥ śodhakaṃ caritaṃ na syāt kiṃ tad asya viśvasya sthity-ādi-
rūpaṃ tad-dhetur ity arthas tato'py utkṛṣṭatamatvena vimṛṣyāha līlāvatāreṣu
īpsitaṃ jagataḥ premāspadaṃ śrī-kṛṣṇa-rāmādi-janma vā na syāt, tāṃ
niṣphalāṃ giraṃ veda-lakṣaṇām api dhīro dhīmān na dhārayet | tad uktaṃ
śrī-nāradena - idaṃ hi puṃsas tapamaḥ śrutasya vā [BhyP 1.5.22] ity ādi |
ataeva gītaṃ kali-yuga-pāvanāvatāreṇa śrī-bhagavatā -

śrutam apy aupaniṣadaṃ dūre hari-kathāmṛtam |
yan na santi dravac-citta-kampāśru-pulakādayam || [Padyāvalī, 39] iti |
[70]

tad evaṃ bhaktyaiva jñānaṃ sidhyatīty uktvā taṃ ca jñāna-mārgam
upasaṃharati -

evaṃ jijñāsayāpohya nānātva-bhramam ātmani |
upārameta virajaṃ mano mayy arpya sarvage || [BhP 11.11.21]

jijñāsayā baddho mukta iti vyākhyā guṇato me na vastutaḥ [BhP 11.11.1] ity-
ādi-pūrvokta-prakāraka-vicāreṇa | ātmani śuddha-jīve | nānātvaṃ devatva-
manuṣyatvādi-bhedam apohya | evaṃ mal-līlādi-śravaṇena mano mayi
brahmākāre sarvage arpya dhārayitvā upārameta |
[71]

tad evaṃ jñāna-miśrāṃ bhaktim upadiśya tad-anādareṇānuṣaṅga-siddha-
jñāna-guṇāṃ śuddhām eva bhaktim upadiśati caturbhiḥ -

yady anīśo dhārayituṃ mano brahmaṇi niścalam |
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara || [BhP 11.11.22]

yadīti niścaye | ṭīkāyāṃ dhatte padaṃ tvam avitā yadi vighna-mūrdhni [BhP
11.4.10] ity-ādivat | atra jñānecchur eva prakṛteḥ | śrīmad-uddhavaṃ prati ca
tādṛśatvam āropyaivedam ucyate | tataś ca śreyaḥ-sṛtiṃ bhaktim udasya te
vibho kliśyanti [BhP 10.14.4] ity-ādi-pramāṇena bhaktiṃ vinā kevala-jñāna-
mārgeṇa mano brahmaṇi dhārayituṃ niścitam evānīśo bhavasi | tato'pi svato
jñānādi-sarva-guṇa-sevitaṃ bhakti-yogam evāśrayeti tat-sopānam upadiśati
mayīty-ādinā |
[72]

athavā prāktana-bhakti-(page 25) balābhāvād brahma-jñānecchur yadi tatra
mano dhārayitum anīśaḥ syāt, tadādhunāpy evaṃ kurvīteti yojyam |
samācara arpaya | nirapekṣo vāñchāntara-rahitaḥ |

śraddhālur mat-kathāḥ śṛṇvan subhadrā loka-pāvanīḥ |
gāyann anusmaran karma janma cābhinayan muhuḥ ||
mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ |
labhate niścalāṃ bhaktiṃ mayy uddhava sanātane || [BhP 11.11.23-4]

ṭīkā ca - mad-arpaṇaḥ karmabhir viśuddha-sattvasyāntaraṅgāṃ bhaktim āha
śraddhālur itīty eṣā |

abhinayan janma-karma-līlayor madhye ye'ṃśā nijābhīṣṭa-bhāva-bhakti-
gatās tān svayam anukurvan bhagavad-gatāṃ bhaktāntara-gatāṃś ca tān anya-
dvārānukurvann ity arthaḥ | kiṃ ca, yo dharmo godānādi-lakṣaṇas tam api
mad-arthe madīya-janmādi-mahotsavāṅgatvenaiva | yaś ca kāmo mahā-
prāsāda-vāsādi-lakṣaṇas tam api mad-arthe madīya-sevādy-arthe man-
mandira-vāsādi-laksaṇatvenaiva | yaś cārtho dhana-saṅgrahas tam api mad-
arthe mat-sevā-mātropayogitvenaivācaran sevamānaḥ | mad-apāśrayaḥ mad-
arthe āśrayāntara-śūnya-cetāś ca san tām eva kathā-śravaṇādi-lakṣaṇāṃ
bhaktiṃ mayi niścalāṃ kāla-traye'py avyabhicāriṇīṃ labhate, tat-sukhena
kaivalyādāv apy anādarāt | na ca bhajanīyasya calatayā vā sā caliṣyatīti
mantavyam ity āha sanātana iti |
[73-74]

nanv evambhūta-bhakti-mārga-pravṛttir niṣṭhā vā kathaṃ syād ity āśaṅkya
tatra hetum āha -

sat-saṅga-labdhayā bhaktyā mayi māṃ sa upāsitā |

iti bhaktyā bhakti-rucyā sa bhakto mām upāsitā bhajamāno bhavati | tasya
ca bhaktasya madīyaṃ brahmākāraṃ bhagavad-ākāraṃ ca sarvam api svarūpa-
vijñānam anāyāsenaiva bhavatīty āha --

sa vai me darśitaṃ sadbhir añjasā vindate padam || [BhP 11.11.25] iti |

añjasā bhakty-anuṣaṅgenaiva | padaṃ svarūpam ||

|| 11.11 || śrī-bhagavān || 67-75 ||
[75]

agre ca bhakti-yogasyaiva prāk-siddhatā, sākṣāt śrī-bhagavat-pravartitatā
svayam eva mukhyatā | pareṣām arvācīnatā yathā-rucinānaājana-pravartitatā
tucchatā ceti | yathā, śrīmad-uddhava uvāca --

vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ |
teṣāṃ vikalpa-prādhānyam utāho eka-mukhyayā ||
bhavatodāhṛtaḥ svāmin bhaktiyogo'napekṣitaḥ |
nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ || [BhP 11.14.1-2]

ṭīkā ca - śreyāṃsi śreyaḥ-sādhanāni | kiṃ vikalpena prādhānyam utāho kiṃ
vā ekasyaiva mukhyatā, eka-mukhyatāpekṣotthāpane kāraṇaṃ bhavateti | na
apekṣitam anapekṣā yasmin sa ahaitukaḥ | ayam artho - bhavatā yo bhakti-
yoga uktaḥ, anye ca yāni niḥśreyasa-sādhanāni vadanti tteṣāṃ kiṃ phala-
sādhanatvena prādhānyam eva sarveṣām utāṅgāṅgitvam | prādhānyenāpi
sarveṣāṃ kiṃ vikalpena tulya-phalatvaṃ yad vā kaścid viśeṣa ity eṣā |
[76]

atrottaraṃ śrī-bhagavān uvāca --

kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]
(page 26)

ṭīkā ca - tatra bhaktir eva mahā-phalatvena mukhyā, anyāni tu svasva-
prakṛty-anusāreṇa kha-puṣpa-sthānīya-svargādi-phala-buddhibhiḥ prāṇibhiḥ
prādhānyena parikalpitāni kṣullaka-phalānīti vivektuṃ prakṛty-anusāreṇa
bahudhā pratipattim āha kāleneti saptabhiḥ | mad-atmako mayy evātmā cittaṃ
yena sa ity eṣā |

yad vā madātmako mat-svarūpa-bhūto nirguṇatvāsmat-svarūpa-bhūto bhakti-
lakṣaṇo dharmaḥ proktaḥ sarva-samanvaye pratipāditam ity arthaḥ |
[77-80]

tad evaṃ sati tasyām evāneka-vidha-śreyo-vadane hetum āha --

man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha |
śreyo vadanty anekāntaṃ yathā-karma yatha-ruci || [BhP 11.14.9]

tat-prakṛtīnāṃ māyā-guṇa-mūlatvād manmāyāmohitadhiyaḥ | anekāntaṃ
nānā-vidham | śreyaḥ puruṣārthaṃ tat-sādhanaṃ ca | yataḥ -

na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava |
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā || [BhP 11.14.20]

na sādhayati na vaśīkaroti | tapo jñānam | tyāgaḥ sannyāsaḥ |

dharmaḥ satya-dayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi || [BhP 11.14.22]

dharmo niṣkāmaḥ | vidyā śāstrīyaṃ brahma-jñānam | tapas tad-īkṣaṇam |
bhakti-lakṣaṇais tu --

yathā yathātmā parimṛjyate'sau
mat-puṇya-gāthā-śravaṇābhidhānaiḥ |
tathā tathā paśyati vastu sūkṣmaṃ
cakṣur yathaivāñjana-samprayuktam || [BhP 11.14.26]

ṭīkā ca - nanu brahma-vid āpnoti param [TaittU 2.1.1] tam eva
viditvātimṛtyum eti [ŚvetU 6.15] ity ādi-śrutibhyo jñānād evāvidyā-nivṛttyā
tvat-prāptir avagamyate kuto bhakti-yogenety ucyate | atrāha yathā yateti |
ātmā cittaṃ parimṛjyate śodyate mat-puṇya-gāthānāṃ śravaṇair abhidhānaiś
ca | bhakta-revāvāntara-vyāpāro jñānaṃ na pṛthag ity artham | ity eṣā |

|| 11.14 || śrī-bhagavān ||77-80||
[81-83]

agre ca karma-jñāna-bhakti-yogān tat-tad-adhikāritāyāṃ pṛthag hetūṃś
coktvā jñāna-karmānādareṇa (page 27) bhakter evābhidheyatvam āha
pañcabhiḥ | tatra jñānābhyāsānādaraṃ vaktuṃ tad-adhikāra-hetu-
vairāgyābhyāsānādaraṃ vidhatte --

proktena bhakti-yogena bhajato māsakṛn muneḥ |
kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite || [BhP 11.20.29]
jñānābhyāsānādaraṃ vidhatte --

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani || [BhP 11.20.30]

bhaktyaiva dṛṣṭe sākṣāt-kṛte | tathaivāha -

tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha || [BhP 11.20.31]

ṭīkā ca - tad evaṃ vyavashtayādhikāri-trayam uktam | tatra bhakter anya-
nirapekṣatvād anyasya ca tat-sāpekṣatvād bhakti-yoga eva śreṣṭha ity
upasaṃharati tasmād iti tribhiḥ |mad-ātmano mayi ātmā cittaṃ yasya tasya
śreyaḥ-sādhanam ity eṣā |

atra prāyo-grahaṇasyāyaṃ bhāvaḥ | bhajatāṃ jñāna-vairāgyābhyāsena
prayojanaṃ nāsty eva | tatra yathā-sthite'pi sadyo mukti-mārge keṣāṃcit
krama-mukti-mārge pravṛttir jāyate | tathā brahma-bhūtaḥ prasannātmā
[Gītā 18.54] ity ādi śrī-gītānusāreṇa yadi krama-bhakti-mārge pravṛttiḥ syāt
tadā bhavatv iti | tad evaṃ bhakteḥ prema-lakṣaṇe sarva-phala-rāje sva-phale
nāsty eva jñānādy-apekṣā |

[84]

pṛthak pṛthak jñānādi-phale'pi sādhye nāstīty āha --

yat karmabhir yat tapasā jñāna-vairāgyataś ca yat |
yogena dāma-dharmeṇa śreyobhir itarair api ||
sarvaṃ mad-bhakti-yogena mad-bhakto labhate'ñjasā |
svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.32-33]

itarais tīrtha-yātrā-vratādibhir api yad bhāvyaṃ tat sarvaṃ mad-bhakti-yogena
mad-bhaktau labhate | tatrāpy añjasā anāyāsenaiva kiṃ tat sarvam | tad āha -
svargāvargam iti | svargaḥ prāpañcika-sukhaṃ sattva-śuddhy-ādi-
krameṇāpavargo mokṣa-sukhaṃ ca | tad-atikrami-sukhaṃ ca bhavatīty āha -
mad-dhāma vaikuṇṭhaṃ ceti | kathañcid bhakty-upakaraṇatvenaiva yadi
vāñchati kaścit, tatra śrī-citraketv-ādivat svarga-vāñchā | tasya bhakty-
upakaraṇatvaṃ coktaṃ - reme vidyādhara-strībhir gāpayan harim īśvaram
[BhP 6.17.3] iti | śrī-śukādivad-apavarga-vāñchā | tat-prārthanayā go-
śṛṅgopari-sarṣapa-sthiti-kālaṃ vyāpya śrī-kṛṣṇena dūrīkṛtāyāṃ māyāyāṃ
satyāṃ mātṛ-garbhād bahirbabhūva iti brahma-vaivarta-kathā | tatra ca
bhakty-upakaraṇatvaṃ brahma-bhūtaḥ prasannātmā ity-ādi-gītā-vacanāt |
tathā prāpta-bhagavat-pārṣada-tadīya-vṛnda-viśeṣavad vaikuṇṭhecchā | te
hi premṇā sākṣāt śrī-bhagavac-caraṇāravinda-sevecchayaiva tat-prārthyaṃ
(page 28) prāptavantaḥ | yac ca vrajanty animiṣāmṛṣabhānu-vṛttyā [BhP
3.15.25]

|| 11.20 || śrī-bhagavān || 81-84||
[85]
ante ca -

eṣā buddhimatāṃ buddhir manīṣā ca manīṣiṇām |
yat satyam anṛteneha martyenāpnoti māmṛtam || [BhP 11.29.22]

ṭīkā ca - ato mad-bhajanam eva buddher vivekasya manīṣāyāś cāturyasya
ca phalam ity āha eṣeti | tām eva darśayati satyam amṛtaṃ ca mā mām
anṛtenāsatyena martyena vināśinā manuṣya-dehena iha asminn eva janmani
prāpnotīti yat saiva buddhir manīṣā ceti | buddhir viveko manīṣā cāturyam
ity eṣā |

pūrvaṃ bhakti-prakaraṇasya gatatvād ity ato hetūpanyāsaḥ kṛtaḥ -

hariścandro rantideva uñcha-vṛttiḥ śivir baliḥ |
vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ || [BhP 10.72.19] iti |

|| 11.29 || 85 ||
[86]

śrī-śukopadeśopasaṃhāre ca śravaṇam upalakṣya -

saṃsāra-sindhum atidustaram uttitīrṣor
nānyaḥ plavo bhagavataḥ puruṣottamasya |
līlā-kathā-rasa-niṣevaṇam antareṇa
puṃso bhaved vividha-duḥkha-davārditasya || [BhP 12.4.40]

ṭīkā ca - anyaḥ plava uttaraṇa-sādhanaṃ na bhaved upāyāntarābhāvād ity
eṣā | anyāsām api bhaktīnāṃ tat-pūrvakatvenaiva pravṛtter
upāyāntarāsambhavatvam uktam | etad-anantarādhyāyaś ca
tādṛśopakramopasaṃhāra-maya eva |

atrānugīyate'bhīkṣṇaṃ bhagavān harir īśvaraḥ |
yasya prasādajo brahmā rudraḥ krodha-samudbhavaḥ || [BhP 12.5.1]

ity upakramya, etat kathitaṃ tāta yad ātmā pṛṣṭavān nṛpaḥ [BhP 1.19.5] harer
viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi [BhP 12.5.14] ity
upasaṃhāre'pi | tādṛśa-mahimatvena pūrvokta-līlā-kathā-śravaṇasyaiva
prādhānyāt ata upakramopasaṃhāra-nirdiṣṭatvāt śravaṇopalakṣita-bhakter
evātrāpi prādhānyam | yas tu tan-madhye tvaṃ tu rājan mariṣyati [BhP 12.5.2]
ity ādinā jñānopadeśaḥ sa ca tasya yā prāg avagatā bhakti-niṣṭhāyā eva
svayaṃ darśayiṣyamāṇatvāt | tatra prācīnā tan-niṣṭhā yathā prathame
kṛṣṇāṅghri-sevām adhimanyamānaḥ [BhP 1.19.5] iti | dadhyau
mukundāṅghrim ananya-bhāvaḥ [BhP 1.19.7] ity ādi tan-niṣṭhataiva | tad-
bhaya-parityāgo yathā tad-vākye - (page 29)

dvijopasṛṣṭaḥ kuhakas takṣako vā
daśatv alaṃ gāyata viṣṇu-gāthāḥ || [BhP 1.19.15] iti |
taj-jñānopadeśam abahu matvā śravaṇa-lakṣaṇayā bhaktyaiva sva-
kṛtārthatvam uktam |

siddho'smy anugṛhīto'smi bhavatā karuṇātmanā |
śrāvito yac ca me sākṣād anādi-nidhano hariḥ ||
nātyadbhutam ahaṃ manye mahatām acyutātmanām |
ajñeṣu tāpa-tapteṣu bhūteṣu yad-anugrahaḥ ||
purāṇa-saṃhitām etām aśrauṣma bhavato vayam |
yasyāṃ khalūttamaḥśloko bhagavān anuvarṇyate || [BhP 12.6.2-4] iti |

punaś caikena padyena tad-vākya-gaurava-mātreṇāṅgīkṛtasya brahma-
jñānasya takṣakādi-bhaya-nivṛtti-hetutvam uktvāpy anyena tad-ūrdhvam
adhokṣaja eva vāk-cetasos tan-nāma-kīrtana-dhyānāveśānujñā prārthitā |

bhagavaṃs takṣakādibhyo mṛtyuṃ yo na bibhemy aham |
praviṣṭo bhrama-nirvāṇam abhayaṃ darśitaṃ tvayā ||
anujānīhi māṃ brahman vācaṃ yacchāmy adhokṣaje |
mukta-kāmāśayaṃ cetaḥ praveśya visṛjāmy asūn || [BhP 12.6.5-6] iti |

atha punar anyena padyenājñāna-nirāsaka-jñāna-vijñāna-siddhiś ca bhagavat-
padāravinda-darśanānandāntarbhūtaiva mama sphuratīti vijñāpitam | yathā -
-

ajñānaṃ ca nirastaṃ me jñā-vijñāna-niṣṭhayā |
bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam || [BhP 12.6.7] iti |

atra pada-śabdasya caraṇāravindābhidhāyakatve jñānena vaiyāsaki-śabditena
bheje khagendra-dhvaja-pāda-mūlam [BhP 1.18.16] ity evāsti prathame
sādhakam | tad etat prakaraṇārthas tatra śrī-sūtenaiva spaṣṭīkṛtaḥ |

brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt |
na sammumohoru-bhayād bhagavaty arpitāśayaḥ || [BhP 1.18.2]
nottamaśloka-vārtānāṃ juṣatāṃ tat-kathāmṛtam |
syāt sambhramo'nta-kāle'pi smaratāṃ tat-padāmbujam || [BhP 1.18.4] iti |

tathā pūrvaṃ dvādaśasyaiva tṛtīye prathama-skandhāntaḥsthasya -

ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum |
puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā || [BhP 1.19.34]

ity asya rāja-praśnasyottaratvena bhagavad-dhyāna-kīrtane eva svayaṃ śrī-
śukadevenāpy upadiṣṭe --
tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam |
mriyamāṇo hy avahitas tato yāti parāṃ gatim ||
mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ |
ātma-bhāvaṃ nayaty aṅga sarvātmā sarva-sambhavaḥ ||
kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ
kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet || [BhP 12.3.48-50]

ity ādinā tatas tatra keśava avahitaḥ kṛtāvadhāna ātma-bhāvam ātmano
bhaktim | astu tāvad āyāsa-(page 30) sādhyaṃ jñānam | hi yasmād anāyāsa-
sādhyāt kīrtanād evety arthaḥ | dvitīya-skandhe'pi na hy ato'nyaḥ śivaḥ
panthā [BhP 2.2.33] ity ādinā evam etan nigaditam [BhP 2.3.1] ity antena
granthena nānāṅgavān śuddha-bhakti-yoga eva tatrottaratvena paryavasitaḥ |
tatrāpi pibanti ye bhagavataḥ [BhP 2.2.37] ity ādinā līlā-kathā-śravaṇa eva
parama-paryavasānaṃ dṛśyate | tasmāt sādhūktaṃ tvaṃ tu rājan mariṣyeti ity
ādikaṃ tad-bhakti-niṣṭhā-prakaṭanārtham eveti | yatho bhaktāv eva tad-
upadeśasya tātparyam |

ataeva dvitīyasyāṣṭame rāja-prārthanā ca nānyathā syāt | kṛṣṇe niveśya
niḥsaṅgaṃ manas tyakṣye kalevaram [BhP 2.8.2] ity ādi |

|| 12.4 || śrī-śukaḥ || 86 ||

[87-91]

śrī-sūtopadeśānte'pi pañcabhiḥ -

naiṣkarmyam apy acyuta-bhāva-varjitaṃ
na śobhate jñānam alaṃ nirañjanam |
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 12.12.52]

ṭīkā ca - idānīṃ jñāna-karmādarād api bhagavat-kīrtanādiṣv evādaraḥ
kartavya ity āha naiṣkarmyaṃ tat-prakāśakaṃ yaj jñānaṃ yato nirañjanam
upādhi-nivartakaṃ, tad api acyuta-bhakti-varjitaṃ cen na śobhate nāparokṣa-
paryantaṃ bhavatīty artha ity ādikā |

yaśaḥ-śriyām eva pariśramaḥ paro
varṇāśramācāra-tapaḥ-śrutādiṣu |
avismṛtiḥ śrīdhara-pāda-padmayor
guṇānuvāda-śravaṇādibhir hareḥ || [BhP 12.12.53]

ṭīkā ca -kiṃ ca varṇāśramācārādiṣu yaḥ paro mahān pariśramaḥ sa yaśo-
yuktāyāṃ śriyām eva kīrto sampadi vā kevalaṃ na parama-puruṣārthaḥ |
guṇānuvādādibhis tu śrīdhara-pāda-padmayor avismṛtir bhavati ity eṣā |
tathā --

avismṛtiḥ kṛṣṇa-padāravindayoḥ
kṣiṇoty abhadrāṇi ca śaṃ tanoti ca |
sattvasya śuddhiṃ paramāṃ ca bhaktiṃ
jñānaṃ ca vijñāna-virāga-yuktam || [BhP 12.12.54]

spaṣṭam | tathā -

yūyaṃ dvijāgryā bata bhūri-bhāgā
yac-chaśvad-ātmany-akhilātma-bhūtam |
nārāyaṇaṃ devam adevam īśam
ajasra-bhāvā bhajatāviveśya || [BhP 12.12.55]

ṭīkā ca - tad evaṃ śrotṝṇ ātmānaṃ cābhinandayann āha | tathā yūyam iti
dvābhyām | tthā hi dvjāgryā yad yasmād ātmany antaḥkaraṇe śrī-
nārāyaṇam āviveśya śaśvad bhajata | sambhāvanāyāṃ loṭ | ato bhūri-bhāgā
bahu-puṇyavantaḥ kathambhūtam akhilātma-bhūtaṃ sarvānaryāmiṇam ata eva
devaṃ sarvopāsyam | adevaṃ na devo'nyo yasya tam | kuta īśam | yad vā
yasmād yūyaṃ bhūri-bhāgās tapa ādinā sampannās tato nārāyaṇaṃ bhajateti
vidhiḥ ity eṣā | (page 31)

atra tapa-ādi-sampatteḥ sārthakatvaṃ nārāyaṇa-bhajanena bhavatīti svāmy-
abhiprāyaḥ | tathā -

ahaṃ ca saṃsārita ātma-tattvaṃ
śrutaṃ purāṇe paramarṣi-vaktrāt |
prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy
ṛṣīṇāṃ mahatāṃ ca śṛṇvatām || [BhP 12.12.56]

etat-prasaṅgenāhaṃ cātma-tattvam akhilātma-bhūtaṃ nārāyaṇaṃ smāritaḥ |
taṃ prati paramotkaṇṭhitīkṛto'smīty arthaḥ | yad ātma-tattvaṃ me mayā
maharṣi-vaktrāc chrutam ||

|| 12.12 || śrī-sūtaḥ || 87-91 ||
[92]

tad evam asmin śrīmati mahā-purāṇe guru-śiṣya-bhāvena pravṛttānām
upadeśa-śikṣā-vākyeṣu hakter evābhidheyatvaṃ sādhitam | tathā -

tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam |
athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6]

ity anusāreṇa sarveṣām itihāsānām api tan-mātra-tātparyatvaṃ jñeyam |
vistara-bhiyā tu na vivriyate | anyatra ca tad eva dṛśyate | tatrānvayena yathā -


etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ |
bhakti-yogo bhagavati tan-nāma-grahaṇādibhiḥ || [BhP 6.3.22]

puṃsāṃ jīva-mātrāṇāṃ paraḥ dharmaḥ sārvabhaumo dharma etāvān eva
smṛto naitad adhikaḥ | etāvat tvam evāha - tan-nāma-grahaṇādibhir yo
bhakti-yogaḥ sākṣād bhaktir iti | eva-kāreṇānya-vyāvṛttatvaṃ spaṣṭayati
bhavatīti | nāma-grahaṇādīny api yadi karmādau tat-sādguṇyādy-arthaṃ
prayujyante | tadā tasya paratvaṃ nāsti | tuccha-phalārtha-prayojyatvena tad-
aparādhād ity arthaḥ | tathaiva kṣayiṣṇu-phala-dātṛtvaṃ ca bhavatīti bhāvaḥ |
|| 6.3 || śrī-yamaḥ sva-bhaṭān || 92 ||

[93]
tathā ca --

sadhrīcīno hy ayaṃ loke panthāḥ kṣemo'kuto-bhayaḥ |
suśīlāḥ sādhavo yatra nārāyaṇa-parāyaṇāḥ || [BhP 6.10.17]

ayaṃ panthāḥ śrī-nārāyaṇa-bhakti-mārgaḥ ||

|| 6.1 || śrī-śukaḥ || 93 ||
[94]

tatraivānvayena sarva-śāstra-phalatvaṃ sa-kaimutyam āha -

śrutasya puṃsāṃ sucira-śramasya
nanv añjasā sūribhir īḍito'rthaḥ |
tat-tad-guṇānuśravaṇaṃ mukunda-
pādāravindaṃ hṛdayeṣu yeṣām || [BhP 3.13.4] (page 32)

puṃsāṃ śrutasya vedārthāvagater ayam evārthaḥ prayojanam īḍitaḥ
ślāghitaḥ | ko'sau ? mukundasya pādāravindaṃ yeṣāṃ hṛdayeṣu vartate teṣāṃ
tad-guṇānāṃ bhagavad-bhakty-ātmakānām anusmaraṇaṃ tat so'yam iti | tataḥ
sutarām eva śrī-mukundasyety arthaḥ | evam evoktaṃ vāsudeva-parā vedāḥ
[BhP 2.2.28] ity ādi |

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭa-stho ratir ātman yato bhavet || [BhP 2.2.34]

tathā ca pādme bṛhat-sahasra-nāmni -
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit |
sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ ||

skānde prabhāsa-khaṇḍe, liṅga-purāṇe ca -
āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ |
idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || [LiP 2.7.11]

ata eva vedādy-arpaṇa-mantra iti -
vidyā-tapo-dhyāna-yonir ayonir viṣṇur īḍitaḥ |
brahma-yajñas tato devaḥ prīyatāṃ me janārdanaḥ ||

|| 3.13 || śrī-viduraḥ ||94||
[95]

yato yaś ca śāstre varṇāśramācāro vidhīyate tasyāpy anupama-caritaṃ phalaṃ
bhaktir eva | yathā -

dāna-vrāta-tapo-homa- japa-svādhyāya-saṃyamaiḥ |
śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate || [BhP 10.47.21]

dānādibhiḥ śrī-kṛṣṇa-santoṣārther iti jñeyam | taj janma tāni karmāṇi tad-
āyus tan-manaḥ [BhP 4.31.7] ity ādi | bṛhan-nāradīye (1.39.51) -

janma-koṭi-sahasreṣu puṇyaṃ yaiḥ samupārjitam |
teṣāṃ bhaktir bhavec chuddhā deva-deve janārdane || iti |
agastya-saṃhitāyām -

vratopavāsa-niyama-janma-koṭyāpy anuṣṭhitaiḥ |
yajñaiś ca vividhaiḥ samyag bhaktir bhavati mādhave || iti |

etad eva vyatirekeṇoktaṃ dharmaḥ svanuṣṭhitaḥ puṃsām [BhP 1.2.8] ity ādau |
yaśaḥ śriyām eva [BhP 12.12.4] ity ādau ca |

|| 10.47 || uddhavaḥ śrī-vraja-devīm ||95||

[96]

yac ca yatra jñānam abhidhīyate tad api bhakty-antar-bhūtatayiava labhyam |
yathā -

pureha bhūman bahavo'pi yoginas
tvad-arpitehā nija-karma-labdhayā |
vibudhya bhaktyaiva kathopanītayā
prapedire'ñjo'cyuta te gatiṃ parām || [BhP 10.14.5]

he bhūman, iha loke pūrvaṃ bahavo yogino'pi santo yogair jñānam aprāpya
paścāt tvayi arpitehā laukiky appi ceṣṭā | tathārpitāni yāni nijāni karmāṇi
tair labdhayā kathā-rucir-rūpayā, punaś ca (page 33) kathopanītayā tvat-
samīpaṃ prāpitayā bhaktyaivāñjasā sukhena vibhudhyātma-tattvam ārabhya
śrī-bhagavat-tattva-paryantam anubhūya tava parāmantaraṅgāṃ gatiṃ
prāptāḥ | śrī-gītopaniṣatsu ca ahaṃ sarvasya prabhavo mattaḥ [Gītā 10.8] ity
ādibhiḥ śuddhāṃ bhaktim upadiśyāha --

teṣām evānukampārtham aham ajñānajaṃ tamaḥ |
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā || [Gītā 10.11] iti |

|| 10.14 || brahmā śrī-bhagavantam || 96 ||

[97]

yāny anyāni sarvāṇi tatra puruṣārtha-sādhanāny ucyante tāny api tathaiva
bhakti-mūlāny eva | yathā -

svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām |
sarvāsām api siddhīnāṃ mūlaṃ tac-caraṇārcanam || [BhP 10.81.19]

mantratas tantrataś chidram [BhP 8.23.16] ity ādi-nyāyena mukha-bāhūru-
pādebhyaḥ [BhP 11.5.2] ity ādy-ukta-nityatvena ca sarvathā tad-
bahirmukhānāṃ tu tat-tad-alābha eva syād ity arthaḥ | yathā skānde --

viṣṇu-bhakti-vihīnānāṃ śrautāḥ smārtāś ca yāḥ kriyāḥ |
kāya-kleśaḥ phalaṃ tāsāṃ svairiṇī-vyabhicāravat || iti |

tad uktaṃ śrī-yudhiṣṭhireṇa -

tvat-pāduke avirataṃ pari ye caranti
dhyāyanty abhadra-naśane śucayo gṛṇanti |
vindanti te kamala-nābha bhavāpavargam
āśāsate yadi ta āśiṣa īśa nānye || [BhP 10.72.4] iti |

ata uktaṃ bṛhan-nāradīye (1.4.4) -

yathā samasta-lokānāṃ jīvanaṃ salilaṃ smṛtam |
tathā samasta-siddhīnāṃ jīvanaṃ bhaktir iṣyate ||

|| 10.82 || śrīdāma-vipraḥ ||97||

[98]

tad evaṃ tāni sādhanāni bhakti-jīvanāny eveti bhakter eva
sarvatrābhidheyatvam | tāni vināpi bhakter eva

śrī-viṣṇu-purāṇe (1.11.48) pulaha-vākyam -
yo yajña-puruṣo yajñe yoge ca paramaḥ pumān |
tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane ||

ataeva mokṣa-dharme -
yā vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye |
tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti |

tasmāt sādhūktaṃ sarva-śāstra-śravaṇa-phalatvena tad-abhidheyatvam | ataeva
prathamaṃ svayaṃ bhagavatā saiva pravartitety uktaṃ kālena naṣṭā pralaye
vāṇīyaṃ veda-saṃjñitā mayā [BhP 11.14.3] ity-ādinā |


tad evaṃ sati ye tu nātikovidās te tat-tad-arthaṃ karmādy-aṅgatvenaiva śrī-
viṣṇūpāsanaṃ kurvate | (page 34) tatas tad-aparādhena nija-kāmanā-mātra-
phala-pradatvam | na ca tat-tan-mātra-dānena paryāptiḥ kintu paryāvasāne
parama-phala-pradatvam eveti | tatas tasyā eva parama-hitatvenābhidheyatvam
āha --

satyaṃ diśaty arthitam arthito nṛṇāṃ
naivārthado yat punar arthitā yataḥ |
svayaṃ vidhatte bhajatām anicchatām
icchāpidhānaṃ nija-pāda-pallavam || [BhP 5.19.28]

arthitaḥ prārthitaḥ san nṝṇām arthitaṃ satyam eva dadāti | na tatra kadācid
vyabhicāra ity arthaḥ | kintu tathāpi tan-mantreṇārthado na bhavati, tan-
mātraṃ dattvā nivṛtto na bhavatīty arthaḥ | yata upāsakas tatrāpūrṇatvād
bhoga-kṣaye sati tadaiva punar arthitā bhavati | na jātu kāmaḥ kāmānāṃ
[ManuS 2.94] ity ādeḥ | tad evam abhipretya sa tu parama-kāruṇikas tat-pāda-
pallavam eva vidhatte tebhyo dadātīty arthaḥ | yathā mātā carvyamāṇāṃ
mṛttikāṃ bālaka-mukhād apasārya tatra khaṇḍaṃ dadāti tadvad iti bhāvaḥ |
evam apy uktaṃ akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau tīvratvaṃ
bhakteḥ | tathoktaṃ gāruḍe -

yad durlabhaṃ yad aprāptaṃ manaso yan na gocaram |
tad apy aprārthitaṃ dhyāto dadāti madhusūdanaḥ || [GarP 2.234.12] iti |

evaṃ śrī-sanakādīnām api brahma-jñānināṃ bhakty-anuvṛttyā tat-pāda-
pallava-prāptir jñeyā ||

|| 5.19 || devāḥ parasparam ||98||

[99]

atha vyatireke karmānādareṇāha | tatra karmaṇaḥ phala-prāptāv
aniścayavattvaṃ duḥkha-rūpatvaṃ ca bhaktes tu tasyām āvaśyakatvaṃ,
sādhaka-daśāyām api sukha-rūpatvaṃ cety āhuḥ -

karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṃ bhavān |
āpāyayati govinda- pāda-padmāsavaṃ madhu || [BhP 1.18.12]

asmin karmaṇi satra anāśvāsa aviśvasanīye vaiguṇya-bāhulyena kṛṣivat
phala-niścayābhāvād anena bhakter viśvasanīyatvam dhvanitam | dhūmena
dhūmro virañjitau ātmānau śarīra-citte yeṣāṃ, karmaṇi ṣaṣṭhī, tān asmān
ity arthaḥ | pāda-padmasya yaśo-rūpam āsavaṃ makarandaṃ madhu
madhuram | atra satravat karmāntaram, yaśaḥ-śravaṇavad bhakty-antaraṃ ceti
jñeyam |

tad evaṃ bhaktiṃ vinā karmādibhir asmākaṃ duḥkham evāsīd iti
vyatirekatvam atra gamyate | tad uktaṃ - yaśaḥ-śriyām eva pariśramaḥ paraḥ
[BhP 12.12.40] ity ādi | ato vai kavayo nityam [BhP 1.2.22] ity ādi ca | brahma-
vaivarte ca śivaṃ prati śrī-viṣṇu-vākyam -

yadi māṃ prāptum icchanti prāpunvanty eva nānyathā |
kalau kaluṣa-cittānāṃ vṛthāyuḥ-prabhṛtīni ca |
bhavanti varṇāśramiṇāṃ na tu mac-charaṇārthinām || iti |

|| 1.18 || śrī-ṛṣayaḥ sūtam || 99 ||

[100]
tathā tyaktā svadharmaṃ [BhP 1.5.17] ity ādikam anusandheyam | evaṃ mahā-
vitta-mahāyāsādi-sādhyena karmādinā tucchaṃ svargādi-phalaṃ svalpāyāsa-
svalpa-vittādi-sādhyayā bhaktyā (page 35) tad-ābhāsena ca parama-mahat-
phalaṃ tatra tatrānusandhāya bhaktāv eva śāstra-tātparyaṃ paryālocanīyam |
tasmāt tat-tac-chāstrāṇām api bhakti-vidheya-tad-anuvādena pravṛttatvān na
vaiphalyam ity api jñeyam | kiṃ ca --

viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-
pādāravinda-vimukhāt śvapacaṃ variṣṭham |
manye tad-arpita-mano-vacanehitārtha-
prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ || [BhP 7.9.10]

ṭīkā ca - bhaktyaiva kevalayā hares toṣaḥ sambhavatīty uktam | idānīṃ
bhaktiṃ vinā nānyat kiñcit tat-toṣa-hetur ity āha viprād iti |

manye dhanābhijana-rūpa-tapaḥ-śrutaujas-
tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ || [BhP 7.9.9]

ity ādau pūrvoktā ye dhanādayo dviṣaḍ dvādaśa-guṇās tair yuktād viprād
api śvapacaṃ variṣṭhaṃ manye | yad vā sanat-sujātoktā dvādaśa dharmādayo
guṇā draṣṭavyāḥ -

dharmaṃ ca satyaṃ ca damas tapaś ca
vimatsaraṃ hrīs titikṣānasūyā |
yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca
vratāni vai dvādaśa brāhmaṇasya || iti |

kathambhūtaṃ śvapacaṃ, tasminn aravinda-nābhe'rpitā mana ādāya yena tam |
īhitaṃ karma | variṣṭhatve hetuḥ - sa evambhūtaḥ śvapacaḥ sarva-kulaṃ
punāti | bhūri-māno garvo yasya sa tu vipra ātmānam api na punāti, kutaḥ
kulam | yato bhakti-hīnasyaite guṇā garvāyaiva bhavanti, na tu śuddhaye | ato
hīna iti bhāvaḥ | ity eṣā ||

muktā-phala-ṭīkā - dviṣaṭ dvādaśa-guṇā dhanābhijanādayaḥ | yad vā -

śamo damas tapaḥ śaucaṃ kṣānty-ārjava-viraktayaḥ |
jñāna-vijñāna-santoṣaḥ satyāstikyaṃ dviṣaḍ-guṇāḥ || ity atroktā ity eṣā |

skānde śrī-nārada-vākyam -
kulācāra-vihīno'pi dṛḍha-bhaktir jitendriyaḥ |
praśastaṃ sarva-lokānāṃ na tv aṣṭādaśa-vidyakaḥ |
bhakti-hīno dvijaḥ śāntaḥ saj-jāti-dharmikas tathā ||

kāśī-khaṇḍe ca -
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇu-bhakti-samāyukto jñeyaḥ sarvottamottamaḥ ||

bṛhan-nāradīye --
viṣṇu-bhakti-vihīnā ye caṇḍālāḥ parikīrtitāḥ |
caṇḍālā api vai śreṣṭhā hari-bhakti-parāyaṇāḥ || [NārP 1.37.12]

nāradīye ca -
śvapaco'pi mahī-pāla viṣṇor bhakto dvijādhikaḥ |
viṣṇu-bhakti-vihīno yo dvijātiḥ śvapacādhamaḥ || [NārP 1.33.41] iti |

atra mūla-padye sa kulaṃ punātīty ukte svaṃ punātīti sutarām eva siddham |
yathoktaṃ -

kirāta-hūṇāndhra-pulinda-pulkaśā
ābhīra-śumbhā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yad-apāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

|| 7.9 || prahlādaḥ śrī-nṛsiṃham ||

[101]

ataevāhuḥ - (page 36)

dhig janma nas trivṛd-vidyāṃ dhig vrataṃ dhig bahujñatām |
dhik kulaṃ dhik kriyā-dīkṣāṃ vimukhā ye tv adhokṣaje || [BhP 10.23.40]

ṭīkā ca - trivṛt śaukraṃ sāvitraṃ daikṣam iti triguṇitaṃ janma | vrataṃ
brahmacaryam | kriyāḥ karmāṇi dākṣyaṃ cety ādikā | tathoktaṃ kiṃ
janmabhis tribhiḥ [BhP 4.31.8] ity ādi ||

|| 10.13 || yājñika-viprāḥ || 101 ||

[102]

mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
abhyāsayogena tato mām icchāptuṃ dhanaṃjaya
abhyāse'py asamartho'si matkarmaparamo bhava
madartham api karmāṇi kurvan siddhim avāpsyasi
athaitad apy aśakto'si kartuṃ madyogam āśritaḥ
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān || [Gītā 12.8-11]

atra pādme kārttika-māhātmyetihāso'nusandheyaḥ | yathā cola-deśa-rājasya
kasyacid viṣṇu-dāsa-nāmnā vipreṇa śuddham arcanam eva kurvatā saha
kasya pūrvaṃ bhagavat-prāptiḥ syād iti spardhayā bahūn yajñān bhagavad-
arpitān api suṣṭhu vidadhato na bhagavat-prāptir abhūt | kintu viprasya
bhagavat-prāptau dṛṣṭāyāṃ tān parityajya -

yat spardhayā mayā caitad yajña-dānādikaṃ kṛtam |
sa viṣṇu-rūpa-dhṛg vipro yāti vaikuṇṭha-mandiram ||[PadmaP 6.109.22]
tasmād dānaiś ca yajñaiś ca naiva viṣṇuḥ prasīdati |
bhaktir eva paraṃ tasya nidānaṃ darśane vibhoḥ ||[PadmaP 6.109.25]
iti mudgalaṃ praty uktā |

viṣṇo bhaktiṃ sthirāṃ dehi mano-vāk-kāya-karmabhiḥ |
ity uktvā so'patad vahnau sarveṣām eva paśyatām ||[PadmaP 6.109.29]

ity uktā śuddha-bhakti-śaraṇatām eva muhur dainyenāṅgīkṛtya homa-kuṇḍe
dehaṃ tyejataḥ paścād eva tat-prāptir iti |

yogānādareṇāha --

yuñjānānām abhaktānāṃ prāṇāyāmādibhir manaḥ
akṣīṇa-vāsanaṃ rājan dṛśyate punar utthitam || [BhP 10.51.60]

utthitaṃ viṣayābhimukham ||

|| 10.51 || śrī-bhagavān mucukundam ||102||
[103]

tathā -
yamādibhir yoga-pathaiḥ kāma-lobha-hato muhuḥ |
mukunda-sevayā yadvat tathātmāddhā na śāmyati || [BhP 1.6.36]

(page 37) ataḥ sutarām eva na sādhayati māṃ yogaḥ [BhP 11.14.20] ity-ādikam
iti bhāvaḥ |

|| 1.6 || śrī-nārado vyāsam ||103||

[104]

atha jñānānādareṇodāhriyate | tatra tasya kṛcchra-sādhanatvenānādaro
darśita eva pānena te deva-kathā-sudhāyāḥ [BhP 3.5.44] ity-ādibhyām | śrī-
gītāsu ca -

śrī arjuna uvāca --
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ ||
śrī-bhagavān uvāca --
mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ ||
ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam ||
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ ||
kleśo'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.1-5]
bhakti-mārge tu śramo na syāt | tad-vaśīkāritā-rūpaṃ phalaṃ cāpūrvam ity
āha -

jñāne prayāsam udapāsya namanta eva
jīvanti san-mukharitāṃ bhavadīya-vārtām |
sthāne sthitāḥ śruti-gatāṃ tanu-vāṅ-manobhir
ye prāyaśo ñjita jito'py asi tais tri-lokyām || [BhP 10.14.3]

udapāsya iṣad apy akṛtvā sthāne nivāsa eva sthitā api yadṛcchayā saṅgataiḥ
sadbhir mukharitāṃ svata eva nityaṃ prakaṭitāṃ bhavadīya-vārtāṃ tat svata
eva śruti-gatāṃ śravaṇaṃ prāptāṃ tanuvāṅ-manobhir namantaḥ sannidhi-
mātreṇa kurvanto ye jīvanti kevalaṃ yadyapi nānyat kurvanti taiḥ prāyaśas
tri-lokyām anyair ajito'pi tvaṃ jito'si vaśīkṛto'si | ataevoktaṃ śrī-nṛsiṃha-
purāṇe -

patreṣu puṣpeṣu phaleṣu toyeṣv
akrīta-labhyeṣu sadaiva satsu |
bhaktyā sulabhye puruṣe purāṇe
muktau kimarthaṃ kriyate prayatnaḥ || iti |

vastutas tu -

śreyaḥ-sṛtiṃ bhaktim udasya te vibho
kliśyanti ye kevela-bodha-labdhaye |
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4]

ṭīkā ca - bhaktiṃ vinā naiva jñānaṃ sidhyatīty āha śreya iti | śreyasām
abhyudayāpavarga-lakṣaṇānāṃ sṛtir yasyāḥ sarasa iva nirjharāṇāṃ tāṃ te tava
bhaktim udasya tyaktvā teṣāṃ kleśala evāvaśiṣyate | ayaṃ bhāvaḥ | yathālpa-
pramāṇaṃ dhānyaṃ parityajyāntaḥ-kaṇa-hīnān sthūla-dhānyābhāsān
ye'vaghnanti teṣāṃ na kiñcit phalam | evaṃ bhaktiṃ tucchikṛtya ye kevala-
bodhāya prayatante
(page 38) teṣām api | ity eṣā |

atra vibho itivat kevala-śuddha ity api sambodhanam | asau dṛśyamānaḥ
kleśalaḥ sannyāsādīny eveti ca jñeyam | śrī-gītāsu ca śrī-bhagavān uvāca
amānitvam adambhitvam [Gītā 13.7] ity-ādikaṃ jñāna-yoga-mārgam
upakramya, madhye tattva-jñānārtha-darśanam [Gītā 13.11] iti samāpyāha --
etaj jñānam iti proktam ajñānaṃ yad ato'nyathā [Gītā 13.11] iti | tato bhakti-
yogaṃ vinā jñānaṃ na bhavatīty arthaḥ | tato'net'py uktaṃ mad-bhakta etad
vijñāya mad-bhāvāyopapadyate [Gītā 13.18] iti | anyatra ca -

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani || [Gītā 9.3] iti |

asya satataṃ kīrtayanto māṃ [Gītā 9.14] ity-ādi-pūrvokta-lakṣaṇasyety arthaḥ |
ata evāsphuṭa-bhaktīnāṃ mudgalādīnām api kṛtacarī sādhana-bhaktir
anusandheyā ||

|| 10.14 || brahmā śrī-bhagavantam || 105 ||

[106]

āśrayāntara-svātantryānādareṇāha -

avismitaṃ taṃ paripūrṇa-kāmaṃ
svenaiva lābhena samaṃ praśāntam |
vinopasarpaty aparaṃ hi bāliśaḥ
śva-lāṅgulenātititarti sindhum || [BhP 6.9.22]

avismitaṃ tato'nyasyāpūrva-vastuno'sad-bhāvād vismaya-rahitam | ataḥ
svenaiva svīyenaiva svasyaiva karma-bhūtasya kriyā-bhūtena lābhena
paripūrṇa-kāmaṃ nānyasyety arthaḥ | ataḥ sarvatra samaṃ praśāntaṃ citta-
doṣa-rahitam | atititarti atitartum icchatīty arthaḥ | tathoktaṃ - rajas-tamaḥ-
prakṛtayaḥ [BhP 1.2.27] ity ādi |

skānde śrī-brahma-nārada-saṃvāde -
vāsudevaṃ parityajya yo'nyaṃ devam upāsate |
sva-mātaraṃ parityajya śvapacīṃ vandate hi saḥ ||

tathaivānyatra ca -
vāsudevaṃ parityajya yo'nyaṃ devam upāsate |
tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam ||

mahābhārate -
yas tu viṣṇuṃ parityajya mohād anyam upāsate |
sa hema-rāśim utsṛjya pāṃśu-rāśiṃ jighṛkṣati || iti |

(page 39)

ataevoktaṃ śrī-satyavratena -
na yat-prasādāyuta-bhāga-leśam
anye na devā guravo janāḥ svayam |
kartuṃ sametāḥ prabhavanti puṃsas
tam īśvaraṃ vai śaraṇaṃ prapadye || iti |

śrī-brahma-śivāv api vaiṣṇavatvenaiva bhajeta | sa ādi-devo jagatāṃ paro
guruḥ [BhP 2.9.5] vaiṣṇavānāṃ yathā śambhuḥ [BhP 12.13.16] ity-ādy-
aṅgīkārāt | ataeva dvādaśe śrī-śivaṃ prati mārkaṇḍeya-vacanam -

varam ekaṃ vṛṇe'thāpi pūrṇāt kāmābhivarṣaṇāt |
bhagavaty acyutāṃ bhaktiṃ tat-pareṣu tathā tvayi || [BhP 12.10.34]

tvayy api tva-para ity arthaḥ | ataevāṣṭame prajāpati-kṛta-śrī-śiva-stutau - ye
tv ātmarāma-gurubhir hṛdi cintitāṅghri-dvandvam [BhP 8.7.26] iti | caturthe
śrīmad-aṣṭa-bhujaṃ prati śrī-pracetobhir api -

vayaṃ tu sākṣād bhagavan bhavasya
priyasya sakhyuḥ kṣaṇa-saṅgamena | [BhP 4.30.38] iti |

vaiṣṇavasya sataḥ sama-darśinas tu na bhakti-lābhaḥ pratyavāyaś ca | yathā
vaiṣṇava-tantre --

na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaḍāḥ |
ekāgra-manasaś cāpi viṣṇu-sāmānya-darśinaḥ ||
yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ |
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti |

ataevābheda-dṛṣṭi-vacanaṃ sama-bhakta-jñāny-ādi-param eva | yathā śrī-
mārkaṇḍeyopākhyāne dvādaśa eva śrī-śiva-vākyam -

brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūta-vatsalāḥ |
ekānta-bhaktā asmāsu nirvairāḥ sama-darśinaḥ ||
sa-lokā loka-pālās tān vandanty arcanty upāsate |
ahaṃ ca bhagavān brahmā svayaṃ ca harir īśvaraḥ ||
na te mayy acyute'je ca bhidām aṇv api cakṣate |
nātmanaś ca janasyāpi tad yuṣmān vayam īmahi || [BhP 12.10.20-22] iti |

tat tato'pi tān apy atikramya yuṣmān mārkaṇḍeyādīn śuddha-vaiṣṇavān
vayam īmahi bhajām ity arthaḥ | tad uktaṃ śrī-śivenaiva pracetasaṃ prati -

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā |
na mad-bhāgavatānāṃ ca preyān anyo'sti karhicit || [BhP 4.24.26] iti |

anyatra ca prīte harau bhagavati prīye'haṃ sa-carācaraḥ iti ca | tasya śuddha-
vaiṣṇavatvaṃ coktam eva tat-pūrvaṃ -

naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta |
bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye || [BhP 12.10.6] iti |

śrī-mārkaṇḍeyam uddiśya śrī-śivena | tathā śrī-śivasya tac-cetasy
āvirbhāvāt samādhi-virāmeṇa tad eva vyañjitam | yathā - kim idaṃ kuta eveti
samādher virato muniḥ [BhP 12.101.6] iti | (page 40) kiṃ ca brāhmaṇāḥ
sādhavaḥ [BhP 12.10.16] ity ādāv abhedād adṛṣṭi-vacane'pi svayaṃ ca hari
īśvaraḥ [BhP 12.10.16] ity anena tasyaiva prādhānyam uktam | tasyaiva svayaṃ
ceśvaratvam uktaṃ pārthivād dāruṇaḥ [BhP 1.2.24] ity ādinā | brahma-purāṇe
śrī-śiva-vākyam api tathaiva -

yo hi māṃ draṣṭum iccheta brahmāṇaṃ vā pitāmaham |
draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān || [BrahmaP 226.46] iti |

tad-vijñānena sarva-vijñānād iti bhāvaḥ | tad evaṃ vaiṣṇavatvenaiva śiva-
bhajanaṃ yuktam | kecit tu vaiṣṇavās tat-pūjanam āvaśyakatvenopasthitaṃ cet
tarhi tasminn adhiṣṭhāne śrī-bhagavantam eva pūjayanti | yathā śrī-viṣṇu-
dharmāntimo'yam itihāsaḥ - viṣvaksena-nāmā kaścid vipra ekānta-
bhāgavataḥ pṛthivīṃ vicarann āsīt | sa kadācid eka eva vanānta upaviṣṭaḥ |
tathārtha grāmādhyakṣa-sutaḥ kaścid āgatas tam uvāca ko'sīti | tataḥ kṛta-
svākhyānaṃ tam uvāca - mama śiraḥ-pīḍādyā jāteti nijeṣṭa-devaṃ śivaṃ
pūjayituṃ na śaknomi, tato mama pratinidhitvena tvam eva taṃ pūjayeti | etad-
anantaraṃ ca tatratyaṃ sārdhaṃ padyam -

etad uktaṃ pratyuvāca vayam ekāntinaḥ śrutāḥ |
caturātmā hariḥ pūjyaḥ prādurbhāva-gato'thavā |
pūjayāmaś ca naivānyaṃ tasmāt tvaṃ gaccha mā ciram || [ViDhP 3.354.12-13]
iti |

tatas tasmiṃs tad-aṅgīkṛtavati sa khaḍgam unnamitavān śiraś chettum | tataś
cāsau vipras tad-dhastena mṛtyum anabhīpsan vicāryoktavān bhadraṃ tatra
gacchāma iti | gatvā cedaṃ manasi cintitam - ayaṃ rudraḥ pralaya-hetutayā
tamo-vardhanatvāt tamo-bhāvaḥ | śrī-nṛsiṃha-devaś ca tāmasa-daitya-gaṇa-
vidārakatayā tamo-bhañjana-kartṛtvāt tad-bhañjanārtham eva tatrodayeta
sūrya iva tamo-rāśeḥ | ato rudrākārādhiṣṭhāne'pi tad-upāsakānām eṣāṃ
tad-bhajana-kṛte śrī-nṛsiṃha-pūjām evāsmin kariṣyāmīti |

atha śrī-nṛsiṃhāya nama iti gṛhīta-puṣpāñjalau tasmin punaḥ krodhāviṣṭena
grāmādhyakṣa-putreṇa khaḍgaḥ samudyamitaḥ | tataś cākasmāt tad eva
liṅgaṃ sphoṭayitvā śrī-nṛsiṃha-devaḥ svayam āvirbhūya taṃ grāmādhyakṣa-
putraṃ sa-parikaraṃ jaghāna | dakṣiṇasyāṃ diśi liṅga-sphoṭa-nāmā svayaṃ ca
tatra sthitavān iti | kecit kadācit tad-adhiṣṭhānatvenaiva vā | ataevoktam ādi-
vārāhe --

janmāntara-sahasreṣu samārādhya vṛṣa-dhvajam |
vaiṣṇavatvaṃ labhed dhīmān sarva-pāpa-kṣaye sati || iti |

ataeva śrī-nṛsiṃha-śiva-bhaktyor anantaraṃ bṛhad eva śrī-nṛsiṃha-tāpanyāṃ
śrutau --

anupanīta-śatam ekam ekenopanītena tat-samam | upanīta-śatam ekam ekena
gṛhasthena tat-samam | gṛhastha-śatam ekam ekena vānaprasthena tat samaṃ |
vānaprastha-śatam ekam ekena yatinā tat samaṃ | yatīnāṃ tu śataṃ pūrṇam
ekam ekena rudra-jāpakena tat-samam | rudra-jāpaka-śatam ekam ekena
atharva-śiraḥ-śikhādhyāpakena[*ENDNOTE #3] tat-samam | atharvaśiraḥ-
śikhādhyāpaka-śatam ekam ekena tāpanīyopaniṣad-adhyāpakena tat-samam |
tāpanīyopaniṣad-adhyāpaka-śatam ekam ekena mantra-rājādhyāpakena tat-
samam | [NTU 5.8] iti | (page 41)

mantra-rājaś ca tatra śrī-nṛsiṃha-mantra eveti | svatantratvena bhajane tu
bhṛgu-śāpo duratyayaḥ | yathā caturthe -
bhṛguḥ pratyasṛjac chāpaṃ brahma-daṇḍaṃ duratyayam |
bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ |
pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ || [BhP 4.2.27-28] ity-ādi |

veda-vihitam evātra bhava-vratam anūdyate anya-vihitatve pāṣaṇḍinatva-
vidhānāyogaḥ syāt | pūrvata eva pāṣaṇḍitva-siddheḥ | atha tat-paripanthināṃ
śrī-bhāgavatādīnāṃ sac-chāstratvam āyātam | tat-puraskṛtānāṃ sūta-
saṃhitādīnām asac-chāstratvaṃ spaṣṭam eva | tasmāt
svatantratvenaivopāsanāyām ayaṃ doṣaḥ | yataś ca tatraiva tena śrī-
janārdanasyaiva veda-mūlatvam uktam -

eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ |
yaṃ pūrve cānusantasthur yat-pramāṇaṃ janārdanaḥ || [BhP 4.2.31] iti |

eṣa veda-lakṣaṇo yat-pramāṇaṃ yatra mūlam iy arthaḥ | ata evānvayenāpi
śrī-viṣṇu-bhaktir dṛḍhī-kṛtā sattvaṃ rajas tamaḥ [BhP 1.2.23] ity ādinā | tathā
śrī-hari-vaṃśe śiva-vākyam -

harir eva sadā dhyeyo bhavadbhiḥ sattva-saṃsthitaiḥ |
viṣṇu-mantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam || iti |

tasmāt śrī-śiva-bhakter apy evambhūte sthite parāṇām api devatānāṃ
vaiṣṇavāgamādau tad-bahiraṅgāvaraṇa-sevakatvenāprākṛtānām eva pūjā-
vidhānaṃ śrī-bhagaval-loka-saṅgraha-parāṇāṃ tal-līlaupāyika-nara-līlā-
pārṣadānāṃ vā śrī-bhagavat-prīṇana-yajñādau tu yudhiṣṭhira-rājasūyavad
anyāsām api tad-vibhūtitvenaiveti jñeyam |

tataḥ sampūjya śirasā vavande parameṣṭhinam |
bhavaṃ prajāpatīn devān prahrādo bhagavat-kalāḥ || [BhP 7.10.32] iti |

tad uktaṃ śrī-yudhiṣṭhireṇaiva -
kratu-rājena govinda rājasūyena pāvanīḥ
yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho || [BhP 10.72.31]

vibhūtitvenaivam uktaṃ pādme kārttika-māhātmye śrī-satyabhāmāṃ prati
śrī-bhagavatā --

śaivāḥ saurāś ca gāṇeśā vaiṣṇavāḥ śakti-pūjakāḥ |
mām eva prāpnuvantīha varṣāmbhaḥ sāgaraṃ yathā ||
eko'haṃ pañcadhā jātaḥ krīḍayan nāmabhiḥ kila |
deva-datto yathā kaścit putrādy-āhvāna-nāmabhiḥ || [PadmaP 6.88.43-44] iti |

vastutas tu sarvāpekṣayā śrī-vaiṣṇavā eva śreṣṭhāḥ | tad uktaṃ skānde
brahma-nārada-saṃvāde tathaivānyatra prahlāda-saṃhitāyām ekādaśī-
jāgaraṇa-prasaṅge ca -

na sauro na ca śaivo vā na brāhmo na ca śāktikaḥ |
na cānya-devatā-bhakteḥ bhaved bhāgavatopamaḥ || iti |
tādṛśa-saurādīnāṃ tat-prāptiś ca na kevalaṃ tad-dhetutvena kintu bhagavat-
prīty-artha-kṛta-japa-tapas-taj-jāta-(page 42) -śuddha-bhakti-dvārā śrī-
visṇu-kṣetra-maraṇādi-prabhāveṇa vā | yathā tatraiva varṇitayor devaśarma-
candraśarma-nāmnoḥ sūryam ārādhayatoḥ | tad uktaṃ śrī-bhagavatā -

tat-kṣetrasya prabhāveṇa dharma-śīlatayā punaḥ |
vaikuṇṭha-bhavanaṃ nītau mat-parau mat-samīpagaiḥ ||
yāvaj jīvantu yat tābhyāṃ sūrya-pūjādikaṃ kṛtam |
tenāhaṃ karmaṇā tābhyāṃ suprīto hy abhavaṃ kila || iti |

tat-kṣetraṃ māyāpurī | tau ca śrī-kṛṣṇāvatāre satrājid-akrūrākhyau jātāv
iti ca tatra prasiddhiḥ | evaṃ puṇḍarīkasyāpi pitṛ-sevayā tat-prāptiś ca
yojanīyā |

svatantropāsanāyāṃ tat-prāptiḥ śrī-gītopaniṣadi niṣiddhaḥ --

ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam ||
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te ||
yānti devavratā devān pitṝn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino'pi mām || [Gītā 9.23-25]

tasmāt tadīyatvenopāsanāyāṃ kaścid guṇo'pi bhavati |

avajñādau tu doṣaḥ - śraddhāṃ bhāgavate śāstre'nindām anyatra cāpi hi
[BhP 11.3.26] itivat | yathā pādme -

harir eva sadārādhyaḥ sarva-deveśvareśvaraḥ |
itare brahma-rudrādyā nāvajñeyāḥ kadācana || iti |

gautamīye ca -
gopālaṃ pūjayed yas tu nindayed anya-devatām |
astu tāvat paro dharmaḥ pūrva-dharmo'pi naśyati || [GautamīyaT 33.84] iti |

ataeva hayaśīrṣā māṃ pathi deva-helanāt [BhP 6.8.15] iti śrī-nārāyaṇa-
varmaṇi tad-āgaḥ-prāyaścittam |

viṣṇu-dharme cāyam itihāsaḥ - pūrvaṃ śrmad-ambarīṣo bahu-dinaṃ śrī-
bhagavad-ārādhanaṃ taop'nuṣṭhitavān | tad-ante ca bhagavān evednra-
rūpeṇairāvatī-kṛtaṃ garuḍam āruhya taṃ vareṇa chandayāmāsa | sa cendra-
rūpaṃ dṛṣṭvā taṃ namaskārādibhir ādṛtyāpi tasmād varaṃ neṣṭavān |
uktavāṃś ca - mamārādhyākāro yaḥ sa eva mama vara-dātā bhaven nānya
iti | atha tad-deya-varam aham eva dāsyāmīti punar uktyvaty apīndre taṃ
neṣṭavantaṃ taṃ prati vajraṃ samudyatavān | tadāpi taṃ varaṃ nāṅgīkṛtavati
tasmin suprasanno bhūvā tad-rūpam antardhāpya svarūpam āvirbhāvayann
anujagrāheti |
tatra ca śivāvajñādau mahān eva doṣaḥ | yathā caturthe eva nandīśvara-
śāpaḥ | saṃsarantv iha ye cāmum anu śarvāvamāninam [BhP 4.2.24] iti | idam
api yat kiñcid eva, śrī-śivasya mahābhāgavatatvena doṣasya svayam eva
siddhatvāt | helanaṃ giriśa-bhrātur dhanadasya tvayā kṛtam [BhP 4.11.32] ity
ukta-rītyā nūnaṃ tat-sakhyam anusmṛtyaiva kuberād api śrī-dhruveṇa
bhagavad-bhakti-svabhāva-kṛta-sarva-viṣayaka-vinaya-punaḥ-punar-bhbhakty-
abhilāṣābhyāṃ yuktena satā kṛtaṃ bhagavad-bhakti-vara-prārthanam iti
caturthābhiprāyaḥ | ataevoktaṃ --(page 43)

yo māṃ samarcayen nityam ekāntaṃ bhāvam āśritaḥ |
vinindan devam īśānaṃ sa yāti narakaṃ dhruvam || iti |

dṛṣṭaṃ ca yathā citraketu-carite | śrī-kapila-devena sādhāraṇānām api
prāinām avamānādikaṃ ninditaṃ kim uta tad-vidhānām | tathā hi -

ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā
tam avajñāya māṃ martyaḥ kurute'rcā-viḍambanam || [BhP 3.29.21]

bhūteṣu vakṣyamāṇa-rītyā prāṇa-bhṛj-jīvam ārabhya bhagavad-arpitātma-
jīva-paryanteṣu bhūtātmā tad-antaryāmī | taṃ mām avajñāya teṣām
avajñayā tad-adhiṣṭhānakasya mamaivāvajñāṃ kṛtvety arthaḥ | tatas tāṃ
kṛtvā yo'rcāṃ mat-pratimāṃ kurute sa tad-viḍambanaṃ tasyā avajñām eva
kuruta ity arthaḥ | yataḥ -

yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram |
hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ || [BhP 3.29.22]

mauḍhyāt śailī dārumayo vā kācit pratimeyam iti mūḍha-buddhitvād yaṃ
sarveṣu bhūteṣu vartamānaṃ paramātmānam īśvaraṃ māṃ hitvā tasyā
mayaikyaṃ avibhāvyārcāṃ madīyāṃ pratimāṃ bhajate kevala-loka-rīti-dṛṣṭyā
tasyai jalādikam arpayati | yathāgni-purāṇe daśaratha-mārita-putrasya
tapasvino vilāpe -

śilā-buddhiḥ kṛtā kiṃ vā pratimāyāṃ harer mayā |
kiṃ mayā pathi dṛṣṭasya viṣṇu-bhaktasya karhicit ||
tan-mudrāṅkita-dehasya cetasānādaraḥ kṛtaḥ |
yena karma-vipākena putra-śoko mamedṛśaḥ || iti |

yathā coktaṃ -
viṣṇv-arcāyāṃ śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir
viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe'mbu-buddhiḥ |
śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir
viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ || [Pv 114] iti |

tasya ca mūḍhasya mad-dṛṣṭy-abhāvāt sarva-bhūtāvajñāpi bhavati | tatas tad-
doṣeṇa bhasmani yathā juhoti kaścit tathā tasyāśraddadhānasya phalābhāva
ity arthaḥ | ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ [Gītā 17.1] ity-
ādy-ukta-rītyā loka-paramparā-mātra-jāte yat-kiñcic-chraddhā-sad-bhāve tu
kaniṣṭha-bhāgavatatvam eva |

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || [BhP 11.2.47] ity
ukteḥ |

yadyapi yathā-kathañcid bhajanasyaivāvaśyaka-phalāvasānatāsty eva tathāpi
jhaṭiti na bhavatīty eva tathoktam | vakṣyate ca sāphalyam arcādāv arcayet
tāvad [BhP 3.29.20] ity ādinā | avajñā-mātrasya tādṛśatve sutarāṃ tu -

dviṣataḥ para-kāye māṃ mānino bhinna-darśinaḥ |
bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati || [BhP 3.29.18] ity ukteḥ |

(page 44)

bhinna-darśinaḥ sarvatrāntaryāmy-eka-dṛṣṭi-rahitasya ataeva mānina ataeva
tad-dhavairasya ca | tathā ca mahābhārate -

piteva putraṃ karuṇo nodvejayati yo janaḥ |
viśuddhasya hṛṣīkeśas tasya tūrṇaṃ prasīdati ||

kiṃ ca -
aham uccāvacair dravyaiḥ kriyayotpannayānaghe |
naiva tuṣye'rcito'rcāyāṃ bhūta-grāmāvamāninaḥ || [BhP 3.29.24]

avamānino nindā-kartuḥ | nindāpi dveṣa-samā | kiṃ vā -

na tathā tapyate viddhaḥ pumān bāṇair hi marmagaiḥ |
yathā tudanti marmasthā asatāṃ puruṣeṣavaḥ ||

ity-ādy-ukta-rītyā tato'dhikā iti nāyaṃ vyutkramya ity abhipretya na dveṣāt
pūrvam asau paṭhitā |

tad evaṃ īśvara-jñānābhāvād bhaktāv aśraddadhānasya doṣa uktaḥ | atha
tac-chraddhā-hetu-taj-jñānasya sva-dharma-saṃyuktaṃ tad-arcanam eva
kāraṇam upadiśan tādṛśārcanasyāpy avyarthatām aṅgīkaroti -

arcādāv arcayet tāvad īśvaraṃ māṃ sva-karma-kṛt |
yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam || [BhP 3.29.25]

tāvad eva sva-karma-kṛt san arcādāv arcayed yāvat sarva-bhūteṣv avasthitam
īśvaraṃ māṃ na veda na jānāti | atra sva-karma-sahāyatvam ajāta-śraddhasya
śuddha-bhaktāv anadhikārāt tat pratipādayiṣyate jāta-śraddho mat-kathāsu
[BhP 11.20.27] ity ādinā | ato bhagavaj-jñānād ūrdhvaṃ jāta-śraddhas tu sva-
karma-kṛt san nārcayet kintu śuddham arcādikam eva kurvītety āyātam | tac
ca pratipādayiṣyate tāvat karmāṇi kurvīta [BhP 11.20.9] ity ādinā, na tv arcāṃ
parityajed ity arthaḥ |
pratiṣṭhitārcā na tyājyā
yāvaj-jīvaṃ samarcayet |
varaṃ prāṇa-parityāgaḥ
śiraso vāpi kartanam || iti śrī-hayaśīrṣa-pañcarātra-virodhāt |

atha sva-dharma-pūrvakam arcanaṃ kurvaṃś ca bhūta-dayāṃ vinā na
siddhyatīty āha --

ātmanaś ca parasyāpi yaḥ karoty antarodaram |
tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam || [BhP 3.29.26]

antarodaram udara-bhedena bhedaṃ karoti na tu mad-adhiṣṭhānatvenātma-
samaṃ paśyati | tataś ca kṣudhitādikam api dṛṣṭvā svodarādikam eva kevalaṃ
bibhartīty arthaḥ | tasya bhinna-dṛśo mṛtyu-rūpo'ham ulbaṇaṃ bhayaṃ
saṃsāram | nigamayati -

atha māṃ sarva-bhūteṣu bhūtātmānaṃ kṛtālayam |
arhayed dāna-mānābhyāṃ maitryābhinnena cakṣuṣā || [BhP 3.29.27]

atha ato hetoḥ yathā-yuktaṃ yathā-śakti dānena tad-abhāve mānena
cābhinnena cakṣuṣeti pūrvavat | tathoktaṃ sanakādīn prati śrī-vaikuṇṭha-
devena -

ye me tanūr dvija-varān duhatīr madīyā
bhūtāny alabdha-śaraṇāni ca bheda-buddhyā || [BhP 3.16.10] ity ādi |

yad vābhinnena cakṣṣānyatra yā dṛṣṭis tato'tivilakṣaṇayā dṛṣṭyā
sarvotkṛṣṭa-dṛṣṭyety arthaḥ | tatra sarveṣāṃ sādhāraṇyenevārhaṇe prāpte
viśeṣayati - (page 45)

jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇa-bhṛtaḥ śubhe |
tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ ||
tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ |
tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ ||
rūpa-bheda-vidas tatra tataś cobhayato-dataḥ |
teṣāṃ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt ||
tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ |
brāhmaṇeṣv api veda-jño hy artha-jño'bhyadhikas tataḥ ||
artha-jñāt saṃśaya-cchettā tataḥ śreyān sva-karma-kṛt |
mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ ||
tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ |
mayy arpitātmanaḥ puṃso mayi sannyasta-karmaṇaḥ |
na paśyāmi paraṃ bhūtam akartuḥ sama-darśanāt || [BhP 3.29.28-33]

purvasmād uttarottarasmin ekaika-guṇādhikyenādhikyam | dharmam
adogdhā niṣkāma-karmā | nirantaro jñānādy-avyavahita-bhaktiḥ | akartur
arpitātmatvena svabharaṇādikarmānapekṣamāṇāt | yad bhagavati bhaktiḥ
kriyate tatrāpi svasya bhagavd adhīnatvaṃ jñātvā tad-abhimāna-śūnyāc ca |
sama-darśanād bhagavad-adhiṣṭhātṛtva-sāmyenātmavat pareṣv api hitam
āśaṃsanena śravaṇādi-karmāpekṣamāṇāt jīvāḥ śreṣṭhā hy ajīvānām ity
ādinā bhedo hi vivakṣitaḥ | tato mad-bhakteṣv evādara-bāhulyaṃ kartavyam
anyatra ca yathā-prāptaṃ yathā-śakti ceti bhāvaḥ | tathaivoktam -

manasaitāni bhūtāni praṇamed bahu-mānayan |
īśvaro jīva-kalayā praviṣṭo bhagavān iti || [BhP 3.29.34]

jīva-kalayā tat-kalanayā tad-antaryāmitayety arthaḥ | tad evaṃ
prathamopāsakānāṃ sarva-bhūtādaro vihitaḥ | sa-śraddha-sādhakānāṃ tu
bhagavad-vaibhavasa sārvatrikatā-sphūrtyā bhavaty evāsau | yathoktaṃ skānde
-

etena hy adbhutā vyādha tavāhiṃsādayo guṇāḥ |
hari-bhaktau pravṛttā ye na te syuḥ para-tāpinaḥ || iti |

vakṣyamāṇa-rītyā śuddha-bandhutvādi-bhāva-sādhakānām api śuddha-
bandhu-bhāva-siddha-śrī-gokula-vāsy-anuśīlanānusāreṇa tādṛśa-bhagavad-
guṇānusmaraṇena cāsau jāyate | jāta-bhāvānāṃ tv ahiṃsoparamaś ca svīya
eva svabhāvaḥ | yathā -

yatrānurakātḥ sahasaiva dhīrā
vyapohya dehādiṣu saṅga-mūḍham |
vrajanti tat pāramahaṃsyam antyaṃ
yasmin na hiṃsā paramaḥ sva-dharmaḥ ||

ity anusāreṇa siddha eva saḥ | tatra parama-siddhānāṃ ca sarva-bhūteṣu yaḥ
paśyed bhagavad-bhāvam ātmanaḥ [BhP 11.2.45] ity-ādy-anusāreṇa siddha eva
saḥ | tatra sādhakānāṃ yat tu yathā taror mūla-niṣecanena [BhP 4.31.12] ity
ādau tad-anyopāsanānāṃ punaruktatvam upalabhyate, tat punaḥ kevala-
svatantra-tat-tad-dṛṣṭyopāsanānām eva | atra tu tat-tad-adhiṣṭhānaka-
bhagavad-upāsanam eva vidhīyate | tad-ādarāvaśyakatvaṃ ca tat-
sambandhenaiva sampādyata iti bhedaḥ | tac cānyatra jhaṭiti rāga-dveṣa-
viśleṣārtham iti jñeyam | ataeva kevala-bhūtānukampayā bhagavad-arcanaṃ
tyaktavato bharatasyāntarāyaḥ | tasmād bhūta-dayaiva bhagavad-bhaktir
mukhyā nārcanam iti nirastam | tathā vaitad avyavahita-pūrvaṃ nirguṇa-
bhakty-apāyatvena (page 46) kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ ity
atra ati-śabdena pāñcarātrikārcana-lakṣaṇa-kriyā-yogārthā patra-
puṣpāvacayādi-lakṣāṇā kiñcid dhiṃsāpi vihitā | tasmād anādaro na kartavyas
tat-sambandhenādarādikaṃ ca kartavyam | svātantryeṇopāsanaṃ tu dhik-kṛtam
iti sādhv evoktam avismitaṃ taṃ paripūrṇa-kāmam ity ādi |

|| 6.9 || devāḥ śrīmad-ādi-puruṣam || 106 ||

[107]

tathā --
kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād
bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt |
sarvān dadāti suhṛdo bhajato'bhikāmān
ātmanam apy upacayāpacayau na yasya || [BhP 10.48.26]

suhṛdo hitakāri-svabhāvāt tatrāpi kṛtajñād upakārābhāse'pi bahu-mānanāt |
yo bhajato bhajamānāya sarvān kāmān abhīṣṭān abhi sarvato-bhāvena
dadāti | atra suhṛdaḥ suhṛde prītaye tv ātmānam api dadāti | na ca sarvato-
bhāvena dāne tādṛśebhyo bahubhyo dāne vā samāveśābhāvaḥ syād ity āha
upacayeti ||

|| 10.48 || akrūraḥ śrī-bhagavantam || 107 ||

[108]

tad-abhakta-mātrānādareṇāha -

ye'bhyarthitām api ca no nṛ-gatiṃ prapannā
jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra |
nārādhanaṃ bhagavato vitaranty amuṣya
sammohitā vitatayā bata māyayā te || [BhP 3.15.24]

yatra yasyāṃ bhagavad-dharma-paryanto dharmo bhavati bhagavat-paryantasya
tattvasya jñānaṃ ca bhavatīty arthaḥ | tāṃ prāptā api sarveṣāṃ dharmāṇāṃ
jñānānāṃ ca mūlaṃ ye bhagavad-ārādhanaṃ na vitaranti na kurvanti | tad
uktaṃ - bile batorukrama-vikramān ye [BhP 2.3.20] ity ādi | tathā ca brahma-
vaivarte -

prāpyāpi durlabhataraṃ mānuṣyaṃ vibudhepsitam |
yair āśrito na govindas tair ātmā vañcitaś ciram ||
aśīti-caturaś caiva lakṣāṃs tān jīva-jātiṣu |
bhramadbhiḥ puruṣaiḥ prāpya mānuṣyaṃ janma-paryayāt ||
tad apy aphalatāṃ jātaṃ teṣām ātmābhimāninām |
varākānām anāśritya govinda-caraṇa-dvayam || iti |

|| 3.15 || śrī-brahmā devān || 108 ||

[109]

tathā --
yasyāsti bhaktir bhagavaty akiñcanā
sarvair guṇais tatra samāsate surāḥ |
harāv abhaktasya kuto mahad-guṇā
manorathenāsati dhāvato bahiḥ || [BhP 5.18.12]

akiñcanā niṣkāmā | guṇair jñāna-vairāgyādibhiḥ saha sarve brahmādayo
devāḥ samyag āsate |

|| 5.18 || bhadraśravaḥ śrī-hayaśīrṣam || 109 ||
[110]

ataeva tat-tan-mārga-siddha-munīnām apy anādaraḥ -

ahny āpṛtārta-karaṇā niśi niḥśayānā
nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ |
daivāhatārtha-racanā ṛṣayo'pi deva
yuṣmat-prasaṅga-vimukhā iha saṃsaranti || [BhP 3.9.10]
(page 47)

ahnyāpṛtārta ity ādi-svabhāvā yuṣmad-bhajana-vimukhāḥ saṃsāriṇo
bhavanti | kiṃ bahunā, tat-tan-mārga-siddhā munayo'pi yuṣmat-prasaṅga-
vimukhāś ced iha jagati tadvad eva saṃsaranti | athavā munayo'pi tvad-
vimukhāś cet tarhi saṃsaranty eva | kathambhūtāḥ santaḥ saṃsaranti ity atrāha
ahnyāpṛtety ādi | āruhya kṛcchreṇa paraṃ padam [BhP 10.28.32] ity ādeḥ | ata
uktaṃ śrī-dharmeṇa -

dharmaṃ tu sākṣād bhagavat-praṇītaṃ
na vai vidur ṛṣayo nāpi devāḥ |
na siddha-mukhyā asurā manuṣyāḥ
kuto nu vidyādhara-cāraṇādayaḥ ||

svayambhūr nāradaḥ śambhuḥ kumāraḥ kapilo manuḥ |
prahlādo janako bhīṣmo balir vaiyāsakir vayam ||
dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ |
guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtam aśnute ||
etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ | [BhP 6.3.19-22]

ete dharma-pravartakā vijānīma eva na tu sva-smṛty-ādiṣu prāyeṇopadiśāma
ity arthaḥ | yato guhyam aprakāśyaṃ durbodham anyais tathā grahītum
aśakyaṃ ca | gṛhyatve hetur yaj jñātveti | ataeva vakṣyate prāyeṇa veda tad
idaṃ na mahājano'yam [BhP 6.3.25] ity ādi | mahājano dvādaśabhyas tad-
anugṛhīta-sampradāyibhyaś cānyo mahāguṇa-yukto'pīty arthaḥ | tasmāt
sādhūktam ahnyāpṛcchatārtety ādi |

|| 3.9 || brahmā garbhodaśāyinam ||110||

[111]

tad evaṃ śrī-bhagavad-ukter eva sarvordhvam abhidheyatvaṃ sthitam -

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||
yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.46-47] iti |

atra yoginām api sarveṣām iti ca pañcamy artha eva ṣaṣṭhī, tapasvibhya ity
ādinā tathaivopakramād bhajataḥ sarvādhikya eva vikhyātasya | sarva-
śabdo'tra devam evāpare yajñaṃ yoginaḥ paryupāsate [Gītā 4.25] ity ādinā
pūrva-pūrvoktaṃ na sarvān upāyino gṛhṇātīti jñeyam |

tad evam abhakta-nindā-śravaṇāt śrīmad-bhagavad-bhakteḥ sarveṣu
nityatvam api siddham | uktaṃ ca śrī-bhagavatā uddhavaṃ prati bhikṣor
dharmaḥ śamo'hiṃsā tapa īkṣā vanaukasaḥ [BhP 11.18.44] ity ādau sarveṣāṃ
mad-upāsanam [BhP 11.18.43] iti | tathā nāradena ca sārvavarṇika-svadharma-
kathane, śravaṇaṃ kīrtanaṃ cāsya [BhP 7.11.10] ity ādi |

tathā ca mahābhārate --
mātṛvat parirakṣantaṃ sṛṣṭi-saṃhāra-kārakam |
yo nārcayati deveśaṃ ptaṃ vidyād brahma-ghātakam || ity ādi |

śrī-gītopaniṣatsu -
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || [Gītā 7.15] (page 48)
ity ādi |

āgneye viṣṇu-dharme ca -
dvividho bhūta-sargo'yaṃ daiva āsura eva ca |
viṣṇu-bhakti-paro daiva āsuaras tad-viparyayaḥ ||

anyad apy udāhṛtam - viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-
pādāravinda-vimukhāt [BhP 7.9.10] iti śvapaco'pi mahīpālaḥ ity ādi ca |

tathā gāruḍe -
antaṃ gato'pi vedānāṃ sarva-śāstrārtha-vedy api |
yo na sarveśvare bhaktas taṃ vidyāt puruṣādhamam || [GarP 1.231.17]

bṛhan-nāradīye --
hari-pūjā-vihīnāś ca veda-vidveṣiṇas tathā |
go-dvija-dveṣa-niratā rākṣasāḥ parikīrtitā || [NārP 1.37.5] iti |

aparaṃ ca --
ye'nye'ravindākṣa vimukta-māninas
tvayy asta-bhāvād aviśuddha-buddhayaḥ |
āruhya kṛcchreṇa paraṃ padaṃ tataḥ
patanty adho'nādṛta-yuṣmad-aṅghrayaḥ || [BhP 10.2.32] iti |

prathamatas tāvat tvayy asta-bhāvād aviśuddha-buddhayaḥ |

dharmaḥ satya-dayopeto
vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ
na samyak prapunāti hi || [BhP 11.14.22] ity-ādy-ukteḥ |

tathā jñāna-mārgam āśritya vimukta-mānino deha-dvayātiriktatvenātmānaṃ
bhāvayantaḥ, tataḥ - kleśo'dhikataras teṣām avyaktāsakta-cetasām [Gītā 12.5]
ity-ādy-ukteḥ kṛcchreṇa jīvan-mukti-rūpām āruhya prāpyāpi tato'dhaḥ
patanti bhraśyanti | kadety apekṣāyām āha nādṛteti | yadīti śeṣaḥ | teṣāṃ
bhakti-prabhāvasyānanuvṛtter abuddhi-pūrvakasya tvad-anādarasya
nivartakābhāvāt | tathāpi dagdhānām api pāpa-karmaṇāṃ mahā-śakti-śrī-
bhagavat-pāda-padmāvajñayā punar virohāt | tathā ca vāsanā-
bhāṣyotthāpitaṃ bhagavat-pariśiṣṭa-vacanam -

jīvan-muktā api punar bandhanaṃ yānti karmabhiḥ |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ ||

ataeva tatraiva -
jīvan-muktāḥ prapadyante kvacit saṃsāra-vāsanām |
yogino vai no lipyante karmabhir bhagavat-parāḥ || iti |

tathā rathayātrā-prasaṅge viṣṇu-bhakti-candrodayādi-dhṛtaṃ purāṇāntara-
vacanam -

nānuvrajati yo mahād vrajantaṃ parameśvaram |
jñānāgni-dagdha-karmāpi sa bhaved brahma-rākṣasaḥ || iti |

evam uktaṃ yo nādṛtī naraka-bhāgbhir asat-prasaṅgaiḥ [BhP 3.9.4] iti |
ataevopadiṣṭam -

tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava |
jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvataḥ || [BhP 11.19.5]

tasmāt sutarām eva sarveṣāṃ śrī-hari-bhaktir nityety āyātam ||

|| 10.2 || devāḥ śrī-bhagavantam ||111||

[112]
(page 49)
prema-kṛta-karmāśaya-nidhūnanātaram api bhaktiḥ śrūyate -

yathāgninā hema malaṃ jahāti
dhmātaṃ punaḥ svaṃ bhajate ca rūpam |
ātmā ca karmānuśayaṃ vidhūya
mad-bhakti-yogena bhajaty atho mām || [BhP 11.14.25]

tathaivātmā jīvo mat-premṇā karmāśayaṃ vidhūya tataḥ śuddha-svarūpaṃ
ca prāpya māṃ bhajatīty arthaḥ | tad uktaṃ muktā api līlayā vigrahaṃ kṛtvā
bhagavantaṃ bhajante iti |

|| 11.14 || śrī-bhagavān ||112||

evam apy uktaṃ skānde revā-khaṇḍe -

indro maheśvaro brahmā paraṃ brahma tadaiva hi |
śvapaco'pi bhavaty eva yadā tuṣṭo'si keśava ||
śvapacād apakṛṣṭatvaṃ brahmeśānādayaḥ surāḥ |
tadaivācyuta yānty ete yadaiva tvaṃ parāṅmukhaḥ || iti |

tathaivāha -
yac-chauca-niḥsṛta-sarit-pravarodakena
tīrthena mūrdhny adhikṛtena śivaḥ śivo'bhūt | [BhP 3.28.22] iti | spaṣṭam |

tasmād bhakter mahān ity atvenāpy abhidheyatvam āyātam | agre sva-kṛta-
pureṣu [BhP 10.87.20] ity ādau jīvānāṃ sva-bhāva-siddhā seveti vyākhyeyam ||

|| 3.28 || śrī-kapila-devaḥ || 113 ||

[114]

tad evam avāntara-tātparyeṇa bhakter evābhidheyatvaṃ ṣaḍ-vidhair api liṅgair
avagamyate | tatropakramopasaṃhārayor ektavena yathā janmādy asya yataḥ
[BhP 1.1.1] ity ādāv upakrama-padye satyaṃ paraṃ dhīmahi iti | atra śrī-
gītāsu evaṃ satata-yuktā ye bhaktās tvāṃ paryupāsate [Gītā 12.1] ity ādau
śrī-bhagavaty eva dhyānasyākaṣṭārthatvena tad-dhyānino yuktatamatvena
coktatvāt | brahmaṇo hi pratiṣṭhāham [Gītā 14.7] ity ādau paratvasya śrī-
bhagavad-rūpa eva paryavasānāt | tasyaiva sarvajñatva-sarva-śaktitvābhyāṃ
jagaj-janmādi-hetutvāt tatra śrī-bhagavaty eva dhyānam abhidhīyate |
tathaiva hi tat padyaṃ paramātma-sandarbhe vivṛtam asti | kasmai yena
vibhāṣito'yam atulo jñāna-pradīpaḥ purā [BhP 12.13.14] ity ādāv upasaṃhāra-
padye'pi satyaṃ paraṃ dhīmahi [BhP 1.1.2] iti | ataeva spaṣṭam evāsya śrī-
bhagavattvaṃ śrī-bhāgavata-vaktṛtvāt | pūrvaṃ ca tene brahma hṛdā ya ādi-
kavaye ity uktam | abhyāsenodāharaṇaṃ pūrvaṃ darśitam adarśitaṃ cāneka-
vidham eva | apūrvatayā phalena ca darśitaṃ śrī-vyāsa-samādhau
anarthopaśamaṃ sākṣāt [BhP 1.7.6] ity ādi | praśaṃsā-lakṣaṇenārtha-vādena
cābhyāsavad bahu-vidham eva tatrāsti | upapattyā ca - bhayaṃ
dvitīyābhiniveśataḥ syāt [BhP 11.2.35] ity ādy anekam iti | atra gati-sāmānye
ca idaṃ hi puṃsas tapasaḥ śrutasya vā [BhP 1.5.22] ity ādi | tathāha --

munir vivakṣur bhagavad-guṇānāṃ
sakhāpi te bhāratam āha kṛṣṇaḥ || [BhP 3.5.12] ity ādi | spaṣṭam |

|| 3.5 || śrī-viduraḥ || 114 ||
(page 50)
[115]

iyam eva bhaktiḥ dharmaḥ projjhita-kaitavo'tra paramo nirmatsarāṇāṃ satām
[BhP 1.1.2] ity atroktā | atra sargo visargaś ca [BhP 2.10.1] ity ādau daśa-
lakṣaṇyām api sad-dharma ity eka-lakṣaṇatvenoktā | tasyā abhidheyatvaṃ śrī-
bhāgavata-bīja-rūpāyāṃ catuḥ-ślokyām apy udāhṛtam |

etāvad eva jijñāsyaṃ tattva-jijñāsunātmanaḥ |
anvaya-vyatirekābhyāṃ yat syāt sarvatra sarvadā || [BhP 2.9.35]
pūrvaṃ hi jñāna-vijñāna-rahasya-tad-aṅgāni vaktavyatvena catvāry eva
pratijñātāni | tatra catuḥ-ślokyāṃ prāktanās trayo'rthā api krameṇaiva
prāktana-śloka-traye vyākhyātāḥ | rahasya-śabdenātra prema-bhaktiḥ tad-
aṅga-śabdena sādhana-bhaktir ucyate | ṭīkā ca - rahasyaṃ bhaktis tad-aṅgaṃ
sādhanam ity eṣā |

tataḥ krama-prāptatvena -
kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]
iti bhagavad-vākyānusāreṇa ca caturthe'smin padye sādhana-bhaktir eva
vyākhyātā | atra ca punar vyākhyā-vivaraṇāyotthāpyate | tathā hi - ātmano
mama bhagavataḥ tattva-jijñāsunā prema-rūpaṃ rahasyam anubhavaitum
icchunā etāvan-mātraṃ jijñāsitavyaṃ, śrī-guru-caraṇebhyaḥ śikṣaṇīyam | kiṃ
tat ? yad ekam eva anvayena vidhi-mukhena vyatirekeṇa niṣedha-mukhena ca
syād upapadyate | tatrānvayena yathā etāvān eva loke'smin [BhP 6.3.22] ity
ādi, man-manā bhava mad-bhaktaḥ [Gītā 9.24] ity ādi ca | vyatirekeṇa yathā -


mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak ||
ya eṣāṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ || [BhP 11.5.2-3]

na māṃ duṣkṛtino mūḍhā [Gītā 7.15] ity ādi |

yāvaj jano bhajati no bhuvi viṣṇu-bhakti-
vārtā-sudhā-rasam aśeṣa-rasaika-sāram |
tāvaj jarā-maraṇa-janma-śatābhighāta-
duḥkhāni tāni labhate bahu-dehajāni || [PadmaP 5.85.33] iti padma-purāṇāt |

kutra kutropapadyate ? sarvatra śāstra-kartṛ-deśa-karaṇa-dravya-kriyā-kārya-
phaleṣu samasteṣv eva | tatra samasta-śāstreṣu yathā skānde brahma-nārada-
saṃvāde -

saṃsāre'smin mahā-ghore janma-mṛtyu-samākule |
pūjanaṃ vāsudevasya tārakaṃ vādibhiḥ smṛtam ||

tatrāpy anvayena yathā - bhagavan brahma kārtsnyena trir anvīkṣya
manīṣayā [BhP 2.2.34] ity ādi | tathā pādme skānde ca -

āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ |
idam ekaṃ saniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || (page 51) iti |

vyatirekeṇa yathā - pāraṅgato'pi vedānām ity ādikaṃ sarvam avagantavyam |
tac cānte darśayiṣyate | sarva-kartṛṣu, yathā -

te vai vidanty atitaranti ca deva-māyāṃ
strī-śūdra-hūṇa-śabarā api pāpa-jīvāḥ |
yady adbhuta-krama-parāyaṇa-śīla-śikṣās
tiryag-janā api kim u śruta-dhāraṇā ye || [BhP 2.7.46] iti |

gāruḍe --
kīṭa-pakṣi-mṛgāṇāṃ ca harau sannyasta-cetasām |
ūrdhvam eva gatiṃ manye kiṃ punar jñānināṃ nṝṇām || [GarP 1.234.31]

atraiva sācāre durācāre, jñāniny ajñānini, virakte rāgiṇi, mumukṣau mukte,
bhakty-asiddhe bhakti-siddhe, tasmin bhagavat-pārṣadatāṃ prāpte tasmin
nitya-pārṣade ca sāmānyena darśanād api sārvatrikatā |

tatra sācāre durācāre yathā -
api cet sudurācāro bhajate mām ananyabhāk |
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ || [Gītā 9.30] iti |

sad-ācāras tu kiṃ vaktavya ity aper arthaḥ |

jñāniny ajñānini ca - jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādi |
harir harati pāpāni duṣṭa-cittair api smṛtaḥ ity ādi |

virakte rāgiṇi ca -
bādhyamāno'pi mad-bhakto viṣayair ajitendriyaḥ |
prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate || [BhP 11.14.17] iti |

abādhyamānas tu sutarāṃ nābhibhūyata ity aper arthaḥ |

mumukṣau mukte ca mumukṣavo ghora-rūpān [BhP 1.2.26] ity ādi |
ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādi |

bhakty-asiddhe bhakti-siddhe ca -
kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ |
aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ || [BhP 6.10.15] iti |

na calati bhagavat-padāravindāl
lava-nimiṣārdham api sa vaiṣṇavāgryaḥ || [BhP 11.2.51] iti |

bhagavat-pārṣadatāṃ prāpte -
mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.4.67] iti |

nitya-pārṣade -
vāpīṣu vidruma-taṭāsv amalāmṛtāpsu
preṣyānvitā nija-vane tulasībhir īśam |
abhyarcatī svalakam unnasam īkṣya vaktram
uccheṣitaṃ bhagavatety amatāṅga yac-chrīḥ || [BhP 3.15.22]

sarveṣu varṣeṣu bhuvaneṣu brahmāṇḍeṣu teṣāṃ bahiś ca tais taiḥ śrī-
bhagavad-upāsanāyāḥ kriyamāṇāyāḥ śrī-bhāgavatādiṣu prasiddhiḥ
siddhaiveti sarva-deśodāharaṇaṃ jñeyam | sarveṣu karaṇeṣu yathā -

mānasenopacāreṇa paricarya hariṃ mudā |
pare'vāṅ-manasāgamyaṃ taṃ sākṣāt pratipedire || ity ādi |

evambhūta-vacane hy astu tāvad-bahir-indriyeṇa manasā vacasāpi tat-siddhir
iti prasiddhiḥ | sarva-dravyeṣu yathā -

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ || [Gītā 9.26, BhP 10.81.4]
iti |
(page 52)
sarva-kriyāsu yathā --
śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ |
sadyaḥ punāti sad-dharmo deva-viśva-druho'pi hi || [BhP 11.2.11]

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva madarpaṇam || [Gītā 9.27]

evaṃ bhakty-ābhāseṣu bhaktyābhāsāparādheṣv api ajāmila-mūṣikādayo
dṛṣṭāntā gamyāḥ |

sarveṣu kāryeṣu yathā -
yasya smṛtyā ca nāmoktyā tapo-yajña-kriyādiṣu |
nūnaṃ sampūrṇatāṃ yāti sadyo vande tam acyutam || iti |

sarva-phaleṣu yathā - akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ [BhP
2.3.10] ity ādi | yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādi-vākyena hari-
paricaryāyāṃ kriyamāṇāyāṃ sarveṣām anyeṣām api devādīnām upāsanā
svata eva sidhyatīty ato'pi sārvatrikatā | yathoktaṃ skānde brahma-nārada-
saṃvāde -

arcite deva-deveśa śaṅkha-cakra-gadādhare |
arcitāḥ sarva-devāḥ syur yataḥ sarva-gato hariḥ ||

evaṃ yo bhaktiṃ karoti yad gavādikaṃ bhagavate dīyate yena dvāra-bhūtena
bhaktiḥ kriyate, yasmai śrī-bhagavat-prīṇanārthaṃ dīyate, yasmād gavādikāt
paya-ādikam ādāya bhagavate nivedyate, yasmin deśādau kule vā kaścid
bhaktim anutiṣṭhati teṣām api kṛtārthatvaṃ purāṇeṣu dṛśyate iti kāraka-
gatā | evaṃ sārvatrikatvaṃ sādhitam |

sadātanatvam āha sarvadeti | tatra sargādau yathā -- kālena naṣṭā pralaye
vāṇīyaṃ veda-saṃjñitā [BhP 11.14.3] iti vidura-praśne |

sarveṣu yugeṣu --
kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ |
dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt || [BhP 12.3.52] iti |

kiṃ bahunā -
sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ |
yan-muhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate || iti vaiṣṇave |

sarvāvasthāsv api - garbhe śrī-nārada-kārita-śravaṇe prahlāde prasiddham |
bālye śrī-dhruvādiṣu | yauvane śrīmad-ambarīṣādiṣu | vārdhakye
dhṛtarāṣṭrādiṣu | maraṇe'jāmilādiṣu | svargitāyāṃ śrī-citraketv-ādiṣu |
nārakitāyām api -

yathā yathā harer nāma
kīrtayanti sma nārakāḥ |
tathā tathā harau bhaktim
udvahanto divaṃ yayuḥ || [NṛsiṃhaP 8.31] iti śrī-nṛsiṃha-purāṇāt |

ataevoktaṃ durvāsasā mucyeta yan-nāmny udite nārako'pi [BhP 9.4.45] iti |
yathā -

etan nirvidyamānānām icchatām akuto-bhayam |
yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam || [BhP 2.1.11] ity atrāpi |
(page 53)

tatra tatra vyatirekodāharaṇāni ca kiyanti darśyante -
kiṃ vedaiḥ kim u śāstrair vā kiṃ vā tīrtha-niṣevaṇaiḥ |
viṣṇu-bhakti-vihīnānāṃ kiṃ tapobhiḥ kim adhvaraiḥ || [NāradaP 1.30.111] iti |

kiṃ tasya bahubhiḥ śāstraiḥ kiṃ tapobhiḥ kim adhvaraiḥ |
vājapeya-sahasrair vā bhaktir yasya janārdane ||
iti bṛhan-nāradīya-pādmavacanādīni |

tapasvino dāna-parā yaśasvino
manasvino mantra-vidaḥ sumaṅgalāḥ |
kṣemaṃ na vindanti vinā yad-arpaṇaṃ
tasmai subhadra-śravase namo namaḥ || [BhP 2.4.17]

na yatra vaikuṇṭha-kathā-sudhāpagā
na sādhavo bhāgavatās tadāśrayāḥ |
na yatra yajñeśa-makhā mahotsavāḥ
sureśa-loko'pi na vai sa sevyatām || [BhP 5.19.24]

yayāca ānamya kirīṭa-koṭibhiḥ
pādau spṛśann acyutam artha-sādhanam |
siddhārtha etena vigṛhyate mahān
aho surāṇāṃ ca tamo dhig āṭhyatām || [BhP 10.59.41]

sālokya-sārṣṭi-sālokya- [BhP 3.29.11] ity ādi, no dānaṃ no tapo nejyā [BhP
7.7.44] ity ādi | naiṣkarmyam apy acyuta-bhāva-varjitam [BhP 1.5.12] ity ādi |
nātyantikaṃ vigaṇayanty api te [BhP 3.15.48] ity ādi ca |

atha sadā sarvatra yad upapadyate [BhP 2.9.35] ity ādi yojanikārtho yugapad
yathā tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā [BhP 2.2.36] ity ādi |
anvaya-vyatirekābhyāṃ sadā sarvatra yad upapadyate ity ādi | yathā --

smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit |
sarve vidhi-niṣedhāḥ syur etasyaiva vidhiṅkarāḥ || [PadmaP 6.71.100] iti |

anvaya-vyatirekābhyāṃ sadā sarvatra yad upapadyate iti sākalyena yathā na
hy ato'nyaḥ śivaḥ panthāḥ [BhP 2.2.33] ity upakramya, tad-upasaṃhāre -

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṝṇām || [BhP 2.2.36] iti |

nṝṇāṃ jīvānāṃ iti nṛgatiṃ vivicya kavayaḥ [BhP 10.87.16] itivat | etad uktaṃ
bhavati - yat karma tat sannyāsa-bhoga-śarīra-prāpty-avadhi yogaḥ siddhy-
avadhiḥ | sāṅkhyam ātma-jñānāvadhi | jñānaṃ mokṣāvadhi | tathā tathā tat-
tad-yogyatādikāni ca sarvāṇi | evaṃ teṣu karmādiṣu śāstrādi-vyabhicāritā
jñeyā | hari-bhaktes tu anvaya-vyaktirekābhyāṃ sadā sarvatra tat-tan-
mahimabhir upapannatvāt tathā-bhūtasya rahasyasyāṅgatvaṃ yuiktam | yato
rahasyāṅgatvena ca jñāna-rūpārthāntarācchannatayaivedam uktam iti |

tad evaṃ śrī-bhāgavataṃ saṅkṣepeṇopadekṣyantaṃ śrī-nāradaṃ śrī-brahmāpi
tathaiva saṅkalpaṃ kāritavān --

yathā harau bhagavati nṛṇāṃ bhaktir bhaviṣyati
sarvātmany akhilādhāre iti saṅkalpya varṇaya || [BhP 2.7.52] (page 54)

bhaviṣyati avaśyaṃ bhaved itīmaṃ prakāraṃ saṅkalpya niyamenāṅgīkṛtya |

|| 2.7 || śrī-brahmā nāradam || 115 ||

[116]

śrī-nāradenāpi tan mahā-purāṇāvirbhāvārthaṃ tathaivopadiṣṭam -

atho mahā-bhāga bhavān amogha-dṛk
śuci-śravāḥ satya-rato dhṛta-vrataḥ |
urukramasyākhila-bandha-muktaye
samādhinānusmara tad-viceṣṭitam || [BhP 1.5.13]

atho ato naiṣkarmyam apy acyuta-bhāva-varjitam [BhP 1.5.12] ity ādi-
kāraṇāt |

[117]
ante ca -

tvam apy adabhra-śruta viśrutaṃ vibhoḥ
samāpyate yena vidāṃ bubhutsitam |
prākhyāhi duḥkhair muhur arditātmanāṃ
saṅkleśa-nirvāṇam uśanti nānyathā || [BhP 1.5.40]

vidāṃ viduṣām |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 116-117 ||

[118]

śrī-vyāso'pi tan-mahā-purāṇa-pracāraṇārambhe bhaktim eva parama-śreyaḥ-
pradatvena samādhāv anubhūtavān iti prathama-sandarbhe darśitaṃ bhakti-
yogena manasi [BhP 1.7.4] ity-ādi-prakaraṇe | tathaiva ko lābha iti
praśnāntaraṃ 11.19.28] śrī-bhagavataiva sammatam | bhago me [BhP 11.19.37]
ity ādau lābho mad-bhaktir uttamaḥ [BhP 11.19.37] iti | spaṣṭam ||

|| 11.19 || śrī-bhagavān || 118 ||

[119]

ataeva svagataṃ vicārayati sma --

kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ |
priyāḥ paramahaṃsānāṃ ta eva hy acyuta-priyāḥ || [BhP 1.4.31]

spaṣṭam |

|| 1.4 || śrī-vyāsaḥ || 119 ||

[120]

aśeṣopadeṣṭur api tad-upadeśenaiva bhagavataḥ parama utkarṣa ucyate |
yathā -- jitam ajita tadā bhavatā yad āha bhāgavataṃ dharmam anavadyam
[BhP 6.16.40] iti | jitam ity atra bhavateti jñeyam | āhety atra bhagavān iti |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 120 ||

[121]

tad evaṃ bhakter evābhidheyatvaṃ sthitam | tatra yad bahutra karmādi-
miśratvena tad dharma upadiśyate, tat tu tat-tan-mārga-niṣṭhān bhakti-
sambandhena kṛtārthayituṃ tān eva kāṃścid bhakty-āsvādanena śuddhāyām
eva bhaktau pravartayituṃ ceti jñeyam | punaś ca sarvatra tasyā
evābhidheyatvaṃ vaktuṃ tadīyo mahimā pūrvatra vyākhyāto'pi krameṇa
vyākhyāyate sarvair eva | viśeṣato bhakter anyat tu na kartavyam ity
abhiprāyeṇa | tatra tasyāḥ parama-dharmatvaṃ sarva-kāma-pradatvaṃ ca
etāvān eva loke'smin [BhP 3.25.41] ity ādau | akāmaḥ sarva-kāmo vā [BhP
2.3.10] ity ādau, sarvāsām api siddhānāṃ [BhP 10.81.16] ity ādau ca darśitam
eva | skānde ca śrī-sanāt-kumāra-mārkaṇḍeya-saṃvāde -

viśiṣṭaḥ sarva-dharmāṇāṃ dharmo viṣṇv-arcanaṃ nṛṇām |
sarva-yajña-tapo-homa-tīrtha-snānaiś ca yat phalam || (page 55)
tat-phalaṃ koṭi-guṇitaṃ viṣṇuṃ sampūjya cāpnuyāt |
tasmāt sarva-prayatnena nārāyaṇam ihārcayet ||

bṛhan-nāradīye ca --
aśvamedha-sahasrāṇāṃ sahasraṃ yaḥ karoti vai |
na tat phalam avāpnoti mad-bhaktair yad avāpyate || iti |

aśubhaghnatvam api sadhrīcīno hy ayaṃ loke panthāḥ [BhP 6.1.15] ity ādau
darśitam | ṭīkā ca - ato na jñāna-mārga ivāsahāyatā-nimittaṃ bhayaṃ nāpi
karma-mārgavan-matsarādi-yuktebhyo bhayam iti bhāvaḥ ity eṣā |

tathā ca skānde dvārakā-māhātmye parameśvara-vākyam -
mad-bhaktiṃ vahatāṃ puṃsām iha loke pare'pi vā |
nāśubhaṃ vidyate loke kula-koṭiṃ nayed divam || iti |

śrī-viṣṇu-purāṇe -
smṛte sakala-kalyāṇa-bhājanaṃ yatra jāyate |
puruṣaṃ tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim || [ViP 5.17.17]

sarvāntarāya-nivārakatvam āhuḥ -

tathā na te mādhava tāvakāḥ kvacid
bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ |
tvayābhiguptā vicaranti nirbhayā
vināyakānīkapa-mūrdhasu prabho || [BhP 10.2.33]

pūrvaṃ ye'nye'ravindākṣa [BhP 10.2.26*] ity ādinā muktānām api bhagavad-
anādareṇa pāramārthiko bhraṃśa uktaḥ | bhaktānāṃ sa nāstīty āha tatheti |
tathā pūrvaṃ ārūḍha-parama-padatvāvasthāto'pi bhraśyanti tathā tāvakā
mārgāt sādhanāvasthāto'pi na bhraśyantīty arthaḥ | śrī-vṛtra-gajendra-
bharatādīnāṃ saj-janmato bhraṃśe'pi bhakti-vāsanānugati-darśanāt |

muktā api prapadyante punaḥ saṃsāra-vāsanām |
yady acintya-mahā-śaktau bhagavaty aparādhinaḥ ||

teṣāṃ tu punaḥ saṃsāravāsanānugateḥ | yatas tvayi baddha-sauhṛdāḥ |
sauhṛdam atra śraddhā | mārgād iti sādhakatva-pratīter eva | tvad-baddha-
sauhṛdatvād eva tvayety ādi | tathoktaṃ tvāṃ sevatāṃ sura-kṛtāḥ [BhP 11.4.10]
ity ādau | dhāvan nimīlya vā netre na skhalen na patet [BhP 11.2.33] ity ādau
ca |

|| 10.2 || śrī-brahmādayaḥ śrī-bhagavantam || 121 ||

[122]

na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam |
bhavad-vidheṣv atitarāṃ mayi saṅgṛbhitātmanām || [BhP 3.21.24]

mayi saṃgṛbhitaḥ saṃgṛhīto baddha ātmā yeṣām | tathā bādhyamāno'pi [BhP
11.14.17] ity ādikam atrodāharaṇīyam | atra prāyo bādhyamānatvaṃ kadācit
tad-dhyānādita ākṛṣyamāṇatvam eva gamyate | tathāpy anabhibhūtatvaṃ veda
duḥkhātmakān kāmān parityāge'py anīśvaraḥ [BhP 11.20.27] ity-ādi-
nyāyena | tatrāpi bhagavantaṃ prati nija-dainyādi-vedanādinā bhakter
evānuvṛttir iti jñeyam |

|| 3.21 || śrī-śukaḥ kardamam || 122 ||

[123]

duṣṭa-jīvādi-bhaya-nivārakatvam āha -

dig-gajair dandaśūkendrair abhicārāvapātanaiḥ |
māyābhiḥ sannirodhaiś ca gara-dānair abhojanaiḥ || (page 56)
hima-vāyv-agni-salilaiḥ parvatākramaṇair api |
na śaśāka yadā hantum apāpam asuraḥ sutam ||
cintāṃ dīrghatamāṃ prāptas tat-kartuṃ nābhyapadyata | [BhP 7.5.43-45]

atra dantā gajānāṃ kuliśāstra-niṣṭhurāḥ [ViP 1.17.44] ity ādikaṃ vaiṣṇava-
vacana-jātam anusandheyam | na yatra śravaṇādīni [BhP 10.6.3] ity ādikaṃ ca |
yathā bṛhan-nāradīye -

yatra pūjā-paro viṣṇor vahnis tatra na bādhate |
rājā vā taskaro vāpi vyādhayaś ca na santi hi ||
pretāḥ piśācāḥ kūṣmāṇḍa-grahā bāla-grahās tathā |
ḍākinyo rākṣasāś caiva na bādhante'cyutārcakam || [NārP 1.10.8-9]

|| 7.5 || śrī-nāradaḥ śrī-yudhiṣṭhiram || 123 ||

[124]

tathā -

śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ |
bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam || [BhP 3.22.37]

evam apy uktaṃ gāruḍe -
na ca durvāsasaḥ śāpo vajraṃ cāpi śacīpateḥ |
hantuṃ samarthaṃ puruṣaṃ hṛdisthe madhusūdane || [GarP 1.234.33] iti |

|| 3.22 || śrī-maitreyo viduram || 124 ||

[125]

atha pāpaghnatve tāvad aprārabdha-pāpaghnatvam āha -

yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt |
tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ || [BhP 11.14.19]

ṭīkā ca - pādādy-arthaṃ prajvālito'gnir yathā kāṣṭhāni bhasmīkaroti tathā
rāgādināpi kathañcin mad-viṣayā bhaktiḥ samasta-pāpānīti | bhagavān api
sva-bhakti-mahimāścaryeṇa sambodhayati - aho uddhava | vismayaṃ śṛṇu ity
eṣā |

pādma-pātāla-khaṇḍa-stha-vaiśākhya-māhātmye ca -

yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt |
pāpāni bhagavad-bhaktis tathā dahati tat-kṣaṇāt || [PadmaP 5.85.31] iti |

yadyaḸ harir ity avaśenāpi pumān nārhati yātanārtham [BhP 6.2.15] ity ādau
liṅgādi-pratyaya-virahe'pi pūṣāpraviṣṭa-bhāgo yad āgneyāṣṭāka-pālo
bhavati ity ādivad vidhitvam asti |

tasmād bhārata sarvātmā bhagavān īśvaro hariḥ |
śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam || [BhP 2.10.5]
ity ādau sākṣād vidhitva-śravaṇam apy asti | tasmād iti hetur-nirdeśaś
cākaraṇe doṣaṃ kroḍīkaroti | tathāpi vidhi-sāpekṣeyaṃ na bhavatīti
tathābhūta-svabhāvāgni-lakṣaṇa-vastu-dṛṣṭāntena sūcitam | ataeva yān
āsthāya naro rājan [BhP 11.2.33] ity ādikam api dṛśyate | susamiddhārcir ity
anena sādhanāntara-sāpekṣatvam aśakya-sādhyatvaṃ vilambitatvaṃ ca
nirākṛtam | tad eva vyaktaṃ pādmāt tat-kṣaṇād iti |

|| 11.14 || śrī-bhagavān || 125 ||
(page 57)

[126]

tathā ca --

kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ |
aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ || [BhP 6.1.15]

ṭīkā ca - kecid ity anenaivambhūtā bhakti-prādhānā viralā iti darśayati |
kevalayā tapa-ādi-nirapekṣayā vāsudeva-pārāyaṇā iti nādhikāri-viśeṣaṇam
etat kintu anyeṣām aśraddhayā tatra pravṛtter arthāt teṣv eva paryavasānād
anuvāda-mātram ity eṣā |

atra bhāskaro'pi kevalena svaraśminā sva-sv>avata eva nīhāraṃ niḥśeṣaṃ
dhunoti | na tad arthaṃ prayatnatas tathā vāsudeva-parāyaṇā api bhaktyeti
jñeyam |

[127]

kiṃ ca -

na tathā hy aghavān rājan pūyeta tapa-ādibhiḥ |
yathā kṛṣṇārpita-prāṇas tat-puruṣa-niṣevayā || [BhP 6.1.16]

ṭīkā ca - etac ca jñāna-mārgād api śreṣṭham ity āha na tathā pūyeta
śudhyet | tat-puruṣa-niṣedhayā kṛṣṇe arpitāḥ prāṇā yena ity eṣā |

atra prāyaścittaṃ vimarśanam [BhP 6.1.10] iti jñānasyāpi prāyaścittatvaṃ
pūrvam uktam | ataeva ṭīkoktam etac cety ādi | tad evaṃ ṛtambhara-dhyāna-
nivāritāghaḥ [BhP 6.13.13] ity ādy-uktyā bhagavad-dhyāna-nivārita-vṛtra-
hatyā-pāpasyendrasya taṃ ca [BhP 6.13.14] ity ādau punar aśvamedha-
vidhānaṃ sādhāraṇa-loke pāpa-prasiddher eva nivāraṇārtham iti jñeyam |
nanu kathaṃ tadānīm apy āvirbhūta-bhagavat-prematvāt parama-
bhāgavatasya vṛtrasya hatyā bhagavad-ārādhanenāpi gacchatu | mahad-
aparādha-mātram api bhogaika-nāśyaṃ tat-prasāda-nāśyaṃ veti matam |
ucyate, tathāpi bhagavat-preraṇayā tatra pravṛttasyendrasya na tādṛśo doṣa iti
tad-ārādhanam evātra prāyaścittaṃ vihitam | śrī-bhagavatāpi tad-āsura-
bhava-nivāraṇāyaiva tathopadiṣṭam ity anavadyam |

|| 6.1 || śrī-śukaḥ || 126-127 ||

[128]

kvacit prārabdha-pāpa-hārtvam apy āha dvābhyām -

yan-nāmadheya-śravaṇānukīrtanād
yat-prahvaṇād yat-smaraṇād api kvacit |
śvādo'pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt ||

aho bata śva-paco'to garīyān
yaj-jihvāgre vartate nāma tubhyam |
tepus tapas te juhuvuḥ sasnur āryā
brahmānūcur nāma gṛṇanti ye te || [BhP 3.33.6-7]

śvādatvam atra śva-bhakṣaka-jāti-viśeṣatvam eva śvānam attīti nirukter
vartamāna-prayogāt kravyādavat tac-chīlatva-prāpteḥ | kādācitka-bhakṣaṇ
prāyaścitta-vivakṣāyāṃ tv atītaḥ prayogaḥ kriyeta | rūḍhir yogam apaharatīti
nyāyena ca tad virudhyate | ataeva śvapaca iti tair vyākhyātam | savanaṃ cātra
soma-yāga ucyate | tataś cāsya bhagavan-nāma-śravaṇādy-ekatarāt sadya eva
savana-yogyatā-pratikūla-durjātitva-prārambhaka-prārabdha-pāpa-nāśaḥ
pratipadyate | uddhavaṃ prati bhagavatā ca - tasmāt bhaktiḥ (page 58) punāti
man-niṣṭhā śvapākān api sambhavāt [BhP 11.14.20] iti kaimutyārtham eva
proktam ity āyāti | kintu yogyatvam atra śvapacatva-prāpaka-prārabdha-pāpa-
vicchinnatva-mātram ucyate | savanārthaṃ tu guṇāntarādhānam apekṣata
eva | brāhmaṇa-kumārāṇāṃ śaukre janmani yogyatve saty api sāvitra-daiksya-
janmāpekṣāvat | sāvitrādi-janmani tu sad-ācāra-prāpter iti savane pravṛttir
na yujyate | tasmāt pūjyatva-mātre tātparyam ity abhipretya ṭīkā-kṛdbhir apy
uktam anena pūjyatvaṃ lakṣyata iti | tathāpi jāti-doṣa-haratvena prārabdha-
hāritvaṃ tu vyaktam evāyātam |

ṭīkā ca - tad upapādayati aho bata āścarye, yasya jihvāgre tava nāma vartate
śvapaco'pi | atas tasmād eva hetor garīyān yad yasmād vartata iti vā kuta ity
ata āha ta eva tapas tepur ity ādikā | tvan-nāma-kīrtane tapa-ādy-antar-
bhūtaṃ tatas te puṇyatamā ity antā |

uddhavaṃ prati śrī-bhagavatā coktaṃ bhaktiḥ punāti man-niṣṭhā śvapākān
api sambhavāt [BhP 11.14.20] iti | atra jāti-doṣa-haratvena prārabdha-hāritvaṃ
spaṣṭam | evaṃ prārabdha-hetu-vyādhy-ādi-haratvaṃ ca skānde -

ādhayo vyādhayo yasya smaraṇān nāma-kīrtanāt |
tad eva vilayaṃ yānti tam anantaṃ namāmy aham || iti |

uktaṃ ca nāma-kaumudyām - prārabdha-pāpa-haratvaṃ ca kvacid
upāsakecchā-vaśāt iti |

|| 3.33 || śrī-devahūtiḥ || 128 ||

[129]

tad-vāsanā-hāritvam āha -

tais tāny aghāni pūyante tapo-dāna-vratādibhiḥ |
nādharmajaṃ tad-dhṛdayaṃ tad apīśāṅghri-sevayā || [BhP 6.20.17]

adharmāj jātaṃ teṣām aghānāṃ hṛdayaṃ saṃskārākhyena śuddhyati tad
apīśāṅghri-sevayā śuddhyatīty arthaḥ | pādme ca -

aprārabdha-phalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham |
krameṇaiva pralīyeta viṣṇu-bhakti-ratātmanām || iti |

aprārabdha-phalaṃ vakṣyamāṇebhyo'nyat | kūṭaṃ bījatvonmukhaṃ bījaṃ
prārabdhonmukhaṃ phalonmukhaṃ prārabdham ity arthaḥ |

|| 6.2 || śrī-viṣṇu-dūtā yama-dūtān || 129 ||

[130]

avidyāharatvam āha -
tvaṃ pratyag-ātmani tadā bhagavaty ananta
ānanda-mātra upapanna-samasta-śaktau |
bhaktiṃ vidhāya paramāṃ śanakair avidyā-
granthiṃ vibhetsyasi mamāham iti prarūḍham || [BhP 4.11.30]

tathā ca pādme -

kṛtānuyātrā-vidyābhir hari-bhaktir anuttamā |
avidyāṃ nirdahaty āśu dāva-jvāleva pannagīm || iti |

|| 4.11 || śrī-manur dhruvam || 130 ||

[131]

sarva-prīṇana-hetutvam uktam - yathā taror mūla-niṣecanena [BhP 4.31.12] ity
ādinā | tathāha surucis taṃ samutthāpy apādāvanatam arbhakam |
pariṣvajyāha jīveti bāṣpa-gadgadayā girā | (page 59)

yasya prasanno bhagavān guṇair maitry-ādibhir hariḥ |
tasmai namanti bhūtāni nimnam āpa iva svayam || [BhP 4.9.47]

surucir nija-vidveṣiṇī mātuḥ sapatny api ta# bhagavad-ārādhanata āyātaṃ
śrī-dhruvam | yathā pādme -

yenārcito haris tena tarpitāni jaganty api |
rajyanti jantavas tatra jangamāḥ sthāvarā api || iti |

|| 4.9 || śrī-maitreyaḥ || 131 ||

[132]

jñāna-vairāgyādi-sad-guṇa-hetutvam uktaṃ -- yasyāsti bhaktir bhagavaty
akiñcanā [BhP 5.18.12] ity ādinā | svargāpavarga-bhagavad-dhāmādi-
sarvānanda-hetutvam apy uktaṃ yat karmabhir yat tapasā [BhP 11.20.32] ity
ādinā | svataḥ parama-sukha-dānena karmādi-jñānānanta-sādhana-sādhya-
vastūnāṃ heyatva-kāritām āha --

na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṃ vā
mayy arpitātmecchati mad vinānyat || [BhP 11.14.14]

rasādhipatyaṃ pātālādi-svāmyam | apunarbhavaṃ brahma-kaivalya-rūpaṃ
mokṣam | kiṃ bahunā yat kiñcid api sādhya-jātaṃ tat sarvaṃ necchaty eva,
kintu mad māṃ vinā tādṛśa-bhakti-sādhyaṃ mām eva sarva-
puruṣārthādhikam icchatīty arthaḥ | mayy arpitātmā kṛtātma-nivedanaḥ |

|| 11.14 || śrī-bhagavān || 132 ||
[133]

atha sākṣād bhakter nirguṇatvaṃ vaktuṃ bhagavad-arpita-karmārabhya
sarveṣāṃ karmaṇāṃ tāvat saguṇatvam āhaikena -

mad-arpaṇaṃ niṣphalaṃ vā sāttvikaṃ nija-karma tat |
rājasaṃ phala-saṅkalpaṃ hiṃsā-prāyādi tāmasam || [BhP 11.25.23]

mayi arpaṇaṃ yasya mad-arpitam ity arthaḥ | niṣphalaṃ niṣkāmam | phalaṃ
saṅkalpyate yasmin tat | ādi-śabdād dambha-mātsaryādibhiḥ kṛtam |

[134]

athānuṣṭhānāntarāṇāṃ triguṇāntargatatvaṃ vadan caturtha-kakṣāyāṃ
sākṣād-bhakter nirguṇatvam āha catuḥṣu --

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ tu yat |
prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam || [BhP 11.25.23]

prākṛtaṃ bāla-mūkādi-jñāna-tulyam | vaikalpikaṃ dehādi-viṣayaṃ yat tad rajo
rājasam | kevalasya nirviśeṣasya brahmaṇaḥ śuddha-jīva-bhedena jñānaṃ
kaivalyaṃ, tvat-padārtha-mātra-jñānasya kevalatvānupapattiḥ | tat-padārtha-
jñāna-sāpekṣatvāt | sattva-yukte hi citte prathamataḥ śuddhaṃ sūksmaṃ jīva-
caitanyaṃ prakāśate | tataś cid-ekākāratvābhedena tasmin śuddhaṃ pūrṇaṃ
brahma-caitanyam apy anubhūyate | tataḥ sattva-guṇasyaiva tatra kāraṇatā-
prācuryāt sāttvikatvam | tathā ca śrī-gītopaniṣadaḥ - sattvāt sañjāyate
jñānaṃ [Gītā 14.17] iti | bhagavaj-jñānasya tu -

devānāṃ śuddha-sattvānām ṛṣīṇāṃ cāmalātmanām |
bhaktir mukunda-caraṇe na prāyeṇopajāyate || [BhP 6.14.2]
muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.5]
(page 60)
ity ādy-uktyā sattvādi-sad-bhāve'py abhāvāt --

rajas-tamaḥ-svabhāvasya brahman vṛtrasya pāpmanaḥ |
nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ || [BhP 6.14.1]

ity-uktyā tad-abhāve'pi sad-bhāvān na tat-kāraṇatvam | kintu tad-uttaratvena
tasya pūrva-janmani nāradādi-saṅga-varṇanayā |

naiṣāṃ matis tāvad urukramāṅghriṃ
spṛśaty anarthāpagamo yad-arthaḥ |
mahīyasāṃ pāda-rajo-'bhiṣekaṃ
niṣkiñcanānāṃ na vṛṇīta yāvat || [BhP 7.5.32]

ity uktyā ca bhagavat-kṛpā-parimala-pātra-bhūtasya śrīmato mahataḥ saṅga
eva kāraṇam | tat-saṅgaś ca -
tulayāma lavenāpi na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 1.18.13, 4.30.33]

ity uktyā nirguṇāvasthāto'py adhikatvāt parama-nirguṇa eva | sa tam asya ca
prathame ca samaḥ priyaḥ suhṛd brahman [BhP 7.1.1] ity ādau sa-guṇe
devādau tasya kṛpā vāstavī na bhavati, kintu śrīmat-prahlādādiṣv eveti
pratipādanān mahatāṃ nirguṇatvābhivyaktyā sat-saṅgasyāpi nirguṇatvaṃ
vyaktam | tathā bhakter api guṇa-saṅga-nirdhūnanānantaraṃ cānuvṛttiḥ
śrūyate | yad uktam uddhavaṃ prati śrī-bhagavatā --

tasmād deham imaṃ labdhvā jñāna-vijñāna-sambhavam |
guṇa-saṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ || [BhP 11.25.33] iti |

parameśvara-jñānasya nairguṇya-hetutvena nirguṇatvoktis tu lakṣaṇā-maya-
kaṣṭa-kalpanā | tathā kaivalya-jñānasyāpi nairguṇya-hetutvād
avaiśiṣṭyenodāharaṇa-bhedāpravṛttiś ca syāt | tasmāt svata eva nirguṇaṃ
bhagavaj-jñānam | ataeva -

sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam |
tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam || [BhP 11.25.29]

ity atra tat-sukhasyāpi nirguṇatvaṃ vakṣyate | śravaṇādi-lakṣaṇa-kriyā-
rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ syān
mahat-sevayā [BhP 1.2.13] ity uktyā tad-eka-nidānatvena nirguṇatvam eva |

nanu -
madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |

śrī-matsya-deva-vacanena brahma-jñānam api śrī-bhagavat-prasādotthaṃ
śrūyate, tat kathaṃ tasya saguṇatvam ? ucyate - brahma-jñānaṃ dvividhānāṃ
jāyate | tatra bhagavad-upāsakānām ānuṣaṅgikatvena brahmopāsakānāṃ
svatantratvena | bhagavad-upāsakais tu bhagavac-chakti-rūpayā bhaktyā
kiñcid-bhedenaiva gṛhyate tac ca brahma-bhūtaḥ prasannātmā [Gītā 18.54] ity-
ādi-śrī-gītoktānusāreṇa ātmārāmāś ca (page 61) munayaḥ [BhP 1.7.10] ity
ādy-anusāreṇa ca bhagavataḥ parākhya-bhakti-parikaro bhavati |
brahmopāsakais tu pūrvavad abhedenaiva gṛhyate | tat-phalasya nātyantikaṃ
vigaṇayaty api te prasādam [BhP 6.15.48] ity-ukta-diśā parair ātyantikatvena
matasyāpi parama-vidvadbhir ādṛtatvāt | tathā bhakti-viruddhatvena
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ [BhP 6.17.23] ity uktyā
narakavad apavargasyāpi heyatvāt prasādābhāsa evāsau | sva-maty-anusāreṇa
prasādatayā gṛhyamāṇas tan-mati-kalpitatvāt sa-guṇa eva | tataḥ kaivalya-
jñānam api tathā | viśeṣatas tasya sa-guṇa-sambandhena janmāṅgīkṛtam asti |


nanu antar bahiś ca karaṇaṃ puruṣasya guṇamayam eva | tad-udbhavayor
bhakti-rūpayoḥ kathaṃ nirguṇatvam ? ucyate, jñāna-śaktiḥ kriyā-śaktir vā na
tāvaj jaḍasya traiguṇyasya dharme ghaṭasy eva | na ca cid-rūpasyāpi jīvasya
īśvarādhīna-śaktitvenāmukhyatvād devatāviṣṭa-puruṣasyevātaḥ
paramātma-caitanyasyeivety āyātam | tathoktaṃ --

dehendriya-prāṇa-mano-dhiyo'mī
yad-aṃśa-viddhāḥ pracaranti karmasu | [BhP 6.16.24] iti |

tathā ca śrutiḥ - prāṇasya prāṇa uta cakṣuṣaś cakṣur uta śrotrasya śrotraṃ
manaso mana iti na ṛte tat kriyate kiṃ ca nāre ity ādikā |

[śrotrasya śrotraṃ manaso mano yad
vāco ha vācaṃ sa u prāṇasya prāṇaḥ |
cakṣuṣaś cakṣur atimucya dhīrāḥ
pretyāsmāl lokād amṛtā bhavanti || KenaU 1.2||]

tad evaṃ sati traiguṇya-kārya-prādhānyena bhavantyau te
guṇamayatvenocyete | parameśvara-prādhānyena tu svato guṇātīte eva te | tad
uktaṃ devāmṛta-pānādhyāye śrī-śukena --

yad yujyate'su-vasu-karma-mano-vacobhir
dehātmajādiṣu nṛbhis tad asat pṛthaktvāt |
tair eva sad bhavati yat kriyate'pṛthaktvāt
sarvasya tad bhavati mūla-niṣecanaṃ yat || [BhP 8.9.29] iti |

pṛthaktvāt paramātmetarāśrayatvāt | apṛthaktvāt tad-ekāśrayatvād ity
arthaḥ | ato yuktam eva jñāna-kriyātmikāyā hari-bhakter nirguṇatvam |
viśeṣatas tasya bhakter guṇa-sambandhena janmābhāvaś cāṅgīkṛta iti na tu
brahma-jñānasyeva guṇa-sambandhena janma-bhāva iti | tato'sau bhaktis
tasyāpi prīṇanatvādi-guṇair udāhariṣyate | yat tu śrī-kapila-devena bhakter
api nirguṇa-saguṇāvasthāḥ kathitās tāḥ punaḥ puruṣāntaḥkaraṇa-guṇā eva
tasyām upacaryanta iti sthitam |

tad evam abhipretya jñāna-rūpāyā bhakter nirguṇatvam uktvā kriyā-rūpāyā
vyācaṣṭe | tatrāpy astu tāvat śravaṇa-kīrtanādi-rūpāyā bhagavat-
sambandhena vāsa-mātra-rūpāyā āha --

vanaṃ tu sāttviko vāso grāmo rājasa ucyate |
tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam || [BhP 11.15.24]

vanaṃ vāsa iti tat-sambandhinī vasana-kriyety artho vānaprasthānām iti
jñeyam | evaṃ grāmya iti gṛhasthānām | tāmasam iti durācārāṇām | dyūta-
sadanam ity upalakṣaṇam | man-niketam iti (page 62) mat-sevā-parāṇām iti
ca | vanādīnāṃ vāsena saha āyur ghṛtam itivad ekādhikaraṇatvam | vanasya
vṛkṣa-ṣaṇḍa-rūpasya rajas-tamaḥ-prādhānyāt | ataeva vivktatva-lakṣaṇa-
tadīya-sāttvika-guṇasyāpi tad-yugala-miśratvena gauṇatvam | vāsa-kriyāyās
tu sattvopapannatvāt tad-vardhanatvāc ca sāttvikatve mukhyatvam iti tasyā
evābhidheyatvam ucitam | ataeva grāmya iti taddhitānta eva paṭhitaḥ | evaṃ
dyūta-sadanam ity atra ca vāsa-kriyaiva vivakṣitā | man-niketam ity atrāpi |
kintu bhagavat-sambandha-māhātmyena niketasyāpi nirguṇatvaṃ bhavet
sparśa-maṇi-nyāyena tādṛśatvaṃ tu tādṛśa-bhakti-cakṣurbhir
evopalabdhavyam | diviṣṭhās tatra paśyanti sarvān eva caturbhujān itivat |
evam eva ṭīkā ca - bhagavan-niketaṃ tu sākṣāt tad-āvirbhāvān nirguṇaṃ
sthānam ity eṣā |

[136]

evaṃ vāsa-mātrasya tādṛśatvam uktvā sarvāsām eva tat-kriyāṇāṃ tādṛśatvam
āha --

sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ |
tāmasaḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ || [BhP 11.25.26]

atra ca kriyāyām eva tātparyaṃ na tad-āśrite dravye | sāttvika-kārakasya
śarīrādikaṃ hi guṇatraya-pariṇatam eva |

[137]

tad evaṃ kriyā-mātrasya tādṛśatvam uktvā tat-pravṛtti-hetu-bhūtāyāḥ
śraddhāyā apy āha -

sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī |
tāmasy adharme yā śraddhā mat-sevāyāṃ tu nirguṇā || [BhP 11.25.27]

adharmo'tra para-dharmaḥ | anyat pūrvavat |

|| 11.25 || śrī-bhagavān || 133-137 ||

[138]

ata āha dharmaṃ bhāgavataṃ śuddhaṃ traividyaṃ ca guṇāśrayam | [BhP 6.2.24]
śuddhaṃ nirguṇam iti | traividyaṃ veda-traya-pratipādyaṃ guṇāśrayam iti |

ṭīkā ca - veda-śabdenātra karma-kāṇḍam evocyate evaṃ trayī-dharmam
[Gītā 9.21] ity ādeḥ |

|| 6.2 || śrī-śukaḥ || 138 ||

[139]

ataeva bhakteḥ śrī-bhagavat-svarūpa-śakti-bodhakatvaṃ svayam-prakāśatvam
āha -

yajñāya dharma-pataye vidhi-naipuṇāya
yogāya sāṅkhya-śirase prakṛtīśvarāya |
nārāyaṇāya haraye nama ity udāraṃ
hāsyan mṛgatvam api yaḥ samudājahāra || [BhP 5.14.45]
ya ārṣabheyo bharato maraṇa-samaye tatrāpi mṛga-śarīre tad-vacana-
janmātyantāsambhāvāt sva-prakāśatvam eva tasyāḥ kīrtana-lakṣaṇāyā
bhakteḥ sidhyati | evaṃ gajendre'pi jñeyam ||

|| 5.14 || śrī-śukaḥ || 139 ||

[140]

parama-sukha-rūpatvaṃ ca dṛśyate | tatra sādhana-daśāyāṃ ato vai kavayo
nityam [BhP 1.2.12] ity ādau karmaṇy asminn anāśvāse [BhP 1.18.12] ity ādau
ca tad-rūpatvābhivyaktir darśitaiva siddha-daśāyāṃ tu sutarāṃ
prakaṭībhavati | yathā -

(page 63)

mat-sevayā pratītaṃ te sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ kuto'nyat kāla-viplutam || [BhP 9.4.67]

atrānyasya kāla-viplutatvam iti sevāyās tad-abhāve nirguṇitvaṃ siddham |
akāla-vipluta-sālokyādibhyo'tiśaye kim uteti |

|| 9.4 || śrī-viṣṇur durvāsasam || 140 ||

[141]

śrī-bhagavad-viṣayaka-rati-pradatvam uktam | evaṃ nirjita-ṣaḍ-vargaiḥ kriyate
bhaktir īśvare [BhP 7.7.33] ity ādinā | yat tu - astv evam aṅga bhagavān
bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18]
ity uktyāpi tad-ratir na prāpyata iti śaṅkyate tat khalv avivekād eva | karhicid
iti bhakti-yogākhya-tad-rati-puruṣārthatāyāṃ śaithilye saty evety artha-lābhāt
karhicid apy anuktatvāt asākalye tu cic-canau ity amara-koṣāc ca | tathā yady
aticiram āvṛttiḥ syāt tadā ratim api dadāti - satyaṃ diśaty arthitam arthito
nṝṇām [BhP 5.19.24] ity āder iti ca karhicit-padena gamyate | bhakti-viṣayaka-
bhagavat-prīty-eka-hetutvam apy udāhṛtam | nālaṃ dvijatvaṃ devatvam [BhP
7.7.43] ity ādi |

tathā cāha --

manye dhanābhijana-rūpa-tapaḥ-śrutaujas-
tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥ |
nārādhanāya hi bhavanti parasya puṃso
bhaktyā tutoṣa bhagavān gaja-yūtha-pāya || [BhP 7.9.9]

abhijanaḥ sat-kula-janma | buddhir jñāna-yogaḥ | yogo'ṣṭāṅgaḥ ||

|| 7.9 || śrī-prahlādaḥ śrī-nṛsiṃha-devam || 141 ||

[142]
nanu niratiśaya-nityānanda-rūpasya bhagavataḥ kathaṃ tayā sukham utpadyeta
niratiśayatva-nityatvayor virodhāt | ucyate - śāstre khalu niratiśayānandatvaṃ
nityatvaṃ ca bhagavataḥ śrūyate | bhakter api tathā tat-prīti-hetutvaṃ śrūyate |
tata evaṃ gamyate - tasya paramānandaika-rūpasya sva-parānandinī svarūpa-
śaktir yā hlādinī nāmnī vartate prakāśa-vastunaḥ sva-para-prakāśana-
śaktivat parama-vṛtti-rūpaivaiṣā | tāṃ ca bhagavān sva-vṛnde nikṣipann eva
nityaṃ vartate | tat-sambandhena ca svayam atitarāṃ prīṇātīti | ataeva tasya
prīti-rūpasyāpi bhakti-prīṇanīyatvam āha -

yat-prīṇanād barhiṣi deva-tiryaṅ-
manuṣya-vīrut-tṛṇam āviriñcāt |
prīyeta sadyaḥ sa ha viśva-jīvaḥ
prītaḥ svayaṃ prītim agād gayasya || [BhP 5.15.13]

viśva-bījaḥ sarva-jīvana-hetuḥ | devādīnāṃ dvandvaikyam | prītiḥ sukha-
rūpo'pi ||

|| 5.15 || śrī-śukaḥ || 141 ||

ataeva tathābhūtatvenātmārāmasya pūrṇa-kāmasyāpi tasya kṣudra-guṇa-vastv
api kalpata iti dṛṣṭānenāha --
(page 64)

tatropanīta-balayo raver dīpam ivādṛtāḥ
ātmārāmaṃ pūrṇa-kāmaṃ nija-lābhena nityadā |
prīty-utphulla-mukhāḥ procur harṣa-gadgadayā girā
pitaraṃ sarva-suhṛdam avitāram ivārbhakāḥ || [BhP 1.11.4-5]

atra śrī-dvārakāyāṃ raver upahāra-rūpaṃ dīpam ādṛtavanto janā ivety
arthaḥ | evaṃ stutyādikam api tat-prīṇanatām arhatīty āha prītyeti | pitaram
arbhakā iveti dṛṣṭāntaḥ | tasya prītāvasādhāraṇa-guṇa-viśeṣam apy āha
sarva-suhṛdam iti | sarva-suhṛttve liṅgam avitāram iti | tathā ātmārāma-
pūrṇa-kāmatve'pi tādṛśasya sva-sambandhābhimāni-prīti-mat-putrādiṣu
prīti-viśeṣodayo yathā dṛśyate teṣu taṃ prītimantam ity arthaḥ | evaṃ
kalpataru-dṛṣṭānte'pi bhagavato bhakti-viṣayikā kṛpā yathārtham
evopapadyate ye khalu shaja-tat-prītim evātmani prārthayamānā bhajante
tebhyas tad-dāna-yāthārthyaasyāvaśyakatvāt | tasmād asty evānanda-
rūpasyāpi bhaktāv ānandollāsa iti |

|| 1.11 || śrī-sūtaḥ || 143 ||

[144]

evaṃ bhakti-rūpāyās tac-chakter jīve'bhivyaktau bhagavān eva kāraṇam | tad-
indriyādi-pravṛttaau sa ca eveti | tasmiṃs tayā jīvasyopakārābhāsatvam eva |
tathāpi bhaktānurajyad ātmatve bhagavataḥ sva-kṛpā-prābalyam eva kāraṇam
iti vadan pūrvārtham eva sādhayati -

kiṃ varṇaye tava vibho yad-udīrito'suḥ
saṃspandate tam anu vāṅ-mana-indriyāṇi |
spandanti vai tanu-bhṛtām aja-śarvayoś ca
svasyāpy athāpi bhajatām asi bhāva-bandhuḥ || [BhP 12.8.40]

he vibho | tava kim ahaṃ varṇaye | tvat-kṛpālutāyāḥ kiyantam aṃśaṃ
varṇayeyam ity arthaḥ | yato yena tvayaiva udīritaḥ prerito'suḥ prāṇaḥ
saṃspandante pravartate, tam asum anu ca vāg-ādayaḥ spandanti tatra hetur
vai anvaya-vyatirekābhyāṃ śrotrasya śrotram [KenaU 1.2] ity-ādi-śrutibhyaś
ca tat-prasiddha ity arthaḥ | na kevalaṃ prākṛtānāṃ tanu-bhṛtāṃ kintu aja-
śarvayoś ca | ataḥ svasya mamāpi tathaiva | evaṃ saty api na kvacid api kasyāpi
svātantryam | tathāpi dāru-yantravat pravartitair api vāg-ādibhir bhajatāṃ
puṃsāṃ bhāvena svadattayaiva bhaktyā bandhur asīti |

|| 12.8 || mārkaṇḍeyaḥ śrī-nara-nārāyaṇau || 144 ||

[145]

śrī-bhagavad-anubhava-kartṛtve'nanya-hetutvam āha -

śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ
smaranti nandanti tavehitaṃ janāḥ |
ta eva paśyanty acireṇa tāvakaṃ
bhava-pravāhoparamaṃ padāmbujam || [BhP 1.8.36]

spaṣṭam || 1.8 || śrī-kuntī śrī-bhagavantam || 145 ||

[146]

śrī-bhagavat-prāpakatvam āha -

bhaktyoddhavānapāyinyā sarva-loka-maheśvaram |
sarvotpatty-apyayaṃ brahma kāraṇaṃ mopayāti saḥ || [BhP 11.18.45]

(page 65) ṭīkā ca - maheśvaratve hetuḥ sarvotpatty-apyayaṃ sarvasyotpatty-
apyayau yasmāt tam | ataeva tat-kāraṇaṃ māṃ brahma-svarūpaṃ vaikuṇṭha-
nivāsinam | yad vā brahmaṇo vedasya kāraṇaṃ mām upayāti sāmīpyena
prāpnoti ity eṣā | śrī-gītāsu ca puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv
ananyayā [Gītā 8.22] iti |

|| 11.18 || śrī-bhagavān || 146 ||

[147]

tathā manaso'py agocara-phala-dāne śrī-dhruva-caritaṃ pramāṇaṃ parama-
bhakti-saṃvalita-sva-loka-dānāt | tad-vaśīkāritvaṃ tūdāhṛtaṃ na sādhayati
māṃ yogo [BhP 11.14.20] ity ādi | tathā tat-padyānte bhaktyāham ekayā
grāhyaḥ śraddhayātmā priyaḥ satām [BhP 11.14.21] iti |
atraiva vivecanīyam | yadyapy asya vākyasyaikādaśa-caturdaśādhyāya-
prakaraṇe sādhya-sādhana-bhaktyor aviviktatayaiva mahima-nirūpaṇam iti
sādhana-paratvaṃ durnirṇeyaṃ, tathāpi phala-bhakti-mahima-dvārāpi
sādhana-mahima-paratvam eva yatredṛśam api phalaṃ bhavatīti | vadanti
kṛṣṇa śreyāṃsi [BhP 11.14.1] ity ādi-praśnam ārabhya
sādhanasyopakrāntatvāt | yathā yathātmā parimṛjyate'sau mat-puṇya-gāthā-
śravaṇābhidhānaiḥ | [BhP 11.14.26] ity ādinā tasyaivopasaṃhṛtatvāc ca |

viśeṣas tu tatra bādhyamāno'pi mad-bhakto [BhP 11.14.18] ity ādikaṃ dharmaḥ
satya-dayopetaḥ [BhP 11.14.22] ity-ādy-anta-tadīyam ukta-prakaraṇaṃ prāya-
sādhana-mahima-param eva | tatra bādhyamāno'pi iti padyaṃ sādhya-bhaktau
jātāyāṃ bādhyamānatvāyogāt -

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe
na punar upāsate puruṣa-sāra-harāvasathān || [BhP 10.87.35] ity ukteḥ |

viṣayāviṣṭa-cittānāṃ viṣṇv-āveśaḥ sudūrataḥ |
vāruṇī-dig-gataṃ vastu vrajann aindrīṃ kim āpnuyāt ||

iti viṣṇu-purāṇāc ca tan-mahima-paratvena gamyate | atraiva tad vakṣyate -

kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā |
vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ || [BhP 11.14.23] ity anena,

mad-bhakti-yukto bhuvanaṃ punāti [BhP 11.14.24] iti kaimutya-vākyena ca
sādhya-bhakteḥ saṃskāra-hāritvam | tato viṣayā eva bādhyamānā
bhavantīti |

atha yathāgniḥ susamṛddhārciḥ [BhP 11.14.19] iti padyaṃ nāmābhāsādeḥ
sarva-pāpa-kṣaya-kāritva-prasiddhes tat-param | atha na sādhayati māṃ yogaḥ
ity etat sārdha-padyaṃ yogādīnāṃ sādhana-rūpāṇāṃ pratiyogitvena
nirdiṣṭatvāt śraddhā-sahāyatvena vidhānāc ca tat-param | sādhyāyāṃ
śraddhollekhaḥ punar-ukta iti | yadyapi phala-bhakti-dvāraiva tad-
vaśīkāritvaṃ tasyās tathāpy atra sādhaka-rūpāyā mukhyatvena prātatvāt
tatraivodāhṛtam |

kiṃ vā - (page 66)

astv evam aṅga bhagavān bhajatāṃ mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18]

iti nyāyena nāvaśaḥ san premāṇaṃ dadātīti tasyā eva sākṣāt tad-guṇakatvaṃ
jñeyam | atha dharmaḥ satya-dayopetaḥ [BhP 11.14.21] iti padyaṃ ca dharmādi-
sādhana-pratiyogitvena nirdeśāt | sādhya-bhakter evānyatrāpi tat-
phalatayodāhṛtatvāc ca tat-param | yat tu kathaṃ vinā [BhP 11.14.22] ity ādikaṃ
tac ca sādhana-bhakti-phalasya śodhakatvātiśaya-pratipādanena tat-param iti |
tasmāt sādhv eva bādhyamāno'pi [BhP 11.14.17] ity ādi-padyāni tat-prasaṅge
darśitāni |
|| 11.14 || śrī-bhagavān || 147 ||

[148]

tathāstu tasyāḥ sākṣād bhakteḥ para-dharmatvādikam | bhagavad-arpaṇa-
siddha-tad-anugatikasya laukika-karmaṇo'pi para-dharmam udāhariṣyate yo
yo mayi pare dharmaḥ [BhP 11.29.21] ity ādau | tathā pāpa-ghnatvādikaṃ
tasyāḥ śravaṇādināpi bhavatīty uktaṃ śruto'nupaṭhito dhyātaḥ [BhP 11.2.3]
ity ādau | pādme māgha-māhātmye deva-dūta-vākyaṃ ca -

prāhāsmān yamunā-bhrātā sādaraṃ hi punaḥ punaḥ |
bhavadbhir vaiṣṇavas tyājyo viṣṇuṃ ced bhajate naraḥ ||
vaiṣṇavo yad-gṛhe bhuṅkte yeṣāṃ vaiṣṇava-saṅgatiḥ |
te'pi vaḥ parihāryāḥ syus tat-saṅga-hata-kilbiṣāḥ || iti |

bṛhan-nāradīye yajñamāly-upākhyānānte -

hari-bhakti-parāṇāṃ tu saṅgināṃ saṅga-mātrataḥ |
mucyate sarva-pāpebhyo mahā-pātakavān api || [NārP 1.36.61] iti |

tataḥ sutarām evedam ādideśa -

jihvā na vakti bhagavad-guṇa-nāmadheyaṃ
cetaś ca na smarati tac-caraṇāravindam |
kṛṣṇāya no namati yac-chira ekadāpi
tān ānayadhvam asato'kṛta-viṣṇu-kṛtyān || [BhP 6.3.29]

āstāṃ tāvat tān ānayadhvam ity ādikenaitat pūrva-dvitīya-padyenoktānāṃ
mukunda-pādāravinda-vimukhānām ānayana-vārtā | tathā te deva-siddhaḥ
[BhP 6.3.27] ity ādikena tat pūrva-tṛtīya-padyenoktānāṃ deva-siddha-parigīta-
pavitra-gāthānāṃ sādhūnāṃ samadṛśāṃ bhagavat-parāṇāṃ nikaṭa-gamana-
niṣedha-vārtāpi | yad yasya jihvāpi śrī-bhagavato guṇaṃ ca nāmadheyaṃ
caikadā janma-madhye yadā kadācid api na vakti | jihvāyā abhāve cetaś ca
tac-caraṇāravindam ekadāpi na smarati | cetaso vikṣiptatve śiraś ca kṛṣṇāya
kṛṣṇaṃ lakṣīkṛtya na namatīti | (page 67)

śaṭhenāpi namaskāraṃ kurvataḥ śārṅgadhanvine |
śata-janmārjitaṃ pāpaṃ tat-kṣaṇād eva naśyati ||

iti skāndokta-mahimānaṃ namaskāraṃ na karoti tān ānayadhvam | tatra hetur
asataḥ | asattve hetur akṛta-viṣṇu-kṛtyān | yathā skānde revā-khaṇḍe śrī-
brahmoktau -

sa kartā sarva-dharmāṇāṃ bhakto yas tava keśava |
sa kartā sarva-pāpānāṃ yo na bhaktas tavācyuta ||
pāpaṃ bhavati dharmo'pi tavābhaktaiḥ kṛto hare |
niḥśeṣa-dharma-kartā vāpy abhakto narake hare |
sadā tiṣṭhati bhaktas te brahmahāpi vimucyate ||
pādme (?) ca -
man-nimittaṃ kṛtaṃ pāpam api kṣemāya kalpate |
mām anādṛtya dharmo'pi pāpaṃ syān mat-prabhāvataḥ ||

yuktaṃ caitat śravaṇaṃ kīrtanaṃ cāsya [BhP 7.11.10] ity ādinā | mukha-
bāhūru-pādebhyaḥ [BhP 11.5.2] ity ādinā | sarva-vidhi-niṣedhāḥ syuḥ ity
ādinā ca parama-nityatvādi-pratipādanāt | eṣāṃ kīrtanādīnāṃ trayāṇām api
sukarāṇām abhāve pareṣāṃ sutarām evābhāvo bhaved iti sāmānyenaiva
viṣṇu-kṛtya-rahitatvam uktam | jihvādīnāṃ karaṇa-bhūtānām api kartṛtvena
nirdeśaḥ puruṣānicchayāpi yathā kathañcit kīrtanādikam ādatte |
caraṇāravindam iti viśeṣāṅga-nirdeśaḥ śrī-yamasya bhakti-khyāpaka eva na
tu tan-mātra-smaraṇa-niyāmakaḥ | atrābhaktānām ānayanena bhaktānām
ānayanam eva vidhīyate | ānayanasyotsarga-siddhatvāt vaivasvataṃ
saṃyamanaṃ prajānām iti śruteḥ |

sakṛn manaḥ kṛṣṇa-padāravindayor
niveśitaṃ tad-guṇa-rāgi yair iha |
na te yamaṃ pāśa-bhṛtaś ca tad-bhaṭān
svapne'pi paśyanti hi cīrṇa-niṣkṛtāḥ || [BhP 6.1.19]

ity atra tad-guṇa-rāgīti viśeṣaṇaṃ tu teṣāṃ tad-dṛṣṭi-patha-gamana-
sāmarthyasyāpi ghātakaṃ tādṛśa-tat-smaraṇasya prabhāva-viśeṣam eva
bodhayatīti jñeyam | yathaiva nārasiṃhe -

aham amara-gaṇārcitena dhātrā
yama iti loka-hitāhite niyuktaḥ |
hari-guru-vimukhān praśāsmi martyān
hari-caraṇa-praṇatān namaskaromi || [NṛsiṃhaP 9.2] iti |

tathaivāmṛta-sāroddhāre skānda-vacanam -
na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ |
śaktās tu nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām || iti ||

|| 6.3 || śrī-yamas tad-dūtān || 148 ||

[149]

tathā sakṛd-bhajanenaiva sarvam apy āyuḥ saphalam ity udāhṛtam eva śrī-
śaunaka-vākyena āyur harati vai puṃsām udyann astaṃ ca yann asau [BhP
2.3.17] ity ādi-granthena | evaṃ bhakty-ābhāsenāpy ajāmilādeḥ pāpaghnatvaṃ
ca dṛśyate | tathā sarva-karmādi-vidhvaṃsa-pūrvaka-parama-gati-prāptāv api
svalāyāsenaiva bhakteḥ kāraṇatvaṃ ca śrūyate | laghu-bhāgavate -

vartamānaṃ ca yat pāpaṃ yad bhūtaṃ yad bhaviṣyati |
tat sarvaṃ nirdayaty āśu govindānala-kīrtanāt || iti |

(page 68)

tathaiva ca tatra yathā kathañcit tad-bhakti-sambandhasya kāraṇatvaṃ dṛśyate |
brahma-vaivarte -

sa samārādhito devo muktikṛt syād yathā tathā |
anicchayāpi hṛtabhuk saṃspṛṣṭo dahati dvija || iti |

skānde umā-maheśvara-saṃvāde -
dīkṣā-mātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai |
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ narāḥ ||

bṛhan-nāradīye-
akāmād api ye viṣṇoḥ sakṛt pūjāṃ prakurvate |
na teṣāṃ bhava-bandhas tu kadācid api jāyate || [NārP 36.58]

pādme deva-dyuti-stutau -
sakṛd uccārayed yas tu nārāyaṇam atandritaḥ |
śuddhāntaḥkaraṇo bhūtvā nirvāṇam adhigacchati ||

tathānyatra -
samparkād yadi vā mohād yas tu pūjayate harim |
sarva-pāpa-vinirmuktaḥ prayāti paramaṃ padam ||

itihāsa-samuccaye śrī-nārada-puṇḍarīka-saṃvāde -
ye nṛśaṃsā durācārāḥ pāpācāra-ratāḥ sadā |
te'pi yānti paraṃ dhāma nārāyaṇa-padāśrayāḥ ||
lipyante na ca pāpena vaiṣṇavā vīta-kalmaṣāḥ |
punanti sakalān lokān sahasrāṃśur ivoditaḥ ||
janmāntara-sahasreṣu yasya syān matir īdṛśī |
dāso'haṃ vāsudevasya sarvān lokān samuddharet ||
sa yāti viṣṇu-sālokyaṃ puruṣo nātra saṃśayaḥ |
kiṃ punas tad-gata-prāṇāḥ puruṣāḥ saṃyatendriyāḥ ||

ataeva -
sakṛd eva prapanno yas tavāsmīti ca yācate |
abhayaṃ sarvadā tasmai dadāmy etad vrataṃ hareḥ ||

iti ca garuḍa-purāṇe | tathā cāha -

āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14] iti |

spaṣṭam || 1.1 || śrī-śaunakaḥ || 149 ||

[150]

tathā -

na hi bhagavann aghaṭitam idaṃ
tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ |
yan-nāma sakṛc chravaṇāt
pukkaśo'pi vimucyate saṃsārāt || [BhP 6.16.44]

spaṣṭam || 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 150 ||

[151]

ataevoktaṃ śrī-viṣṇu-dharmottare -
jīvitaṃ viṣṇu-bhaktasya varaṃ pañca dināni vai |
na tu kalpa-sahasrāṇi bhakti-hīnasya keśave || iti |

atra yat tṛtīye garbha-sthasya jīvasya stutiḥ śrūyate | tasyaiva saṃsāro'pi
varṇyate | tatrocyate jāty-ekatvenaika-varṇanam iti | vastutas tu kaścid eva jīvo
bhāgyavān bhagavantaṃ stauti | sa ca (page 69) nistaraty api | na tu sarvasyāpi
bhagavaj-jñānaṃ bhavati | tathā ca nairuktāḥ paṭhanti navame sarvāṅga-
sampūrṇo bhavatīti paṭhitvāmṛtaś cāhaṃ punar jāto jātaś cāhaṃ punar
mṛtaḥ ity ādi-tad-bhāvanā-pāṭhāntaraṃ -

avāṅ-mukhaḥ pīḍyamāno jantubhiś ca samanvitaḥ |
sāṅkhya-yogaṃ samabhyaset puruṣaṃ vā pañcaviṃśakam ||
tataś ca daśame māsi prajāyate ity ādi |

atra puruṣaṃ veti vāśabdāt kasyacid eva bhagavaj-jñānam iti gamyate | sarvāv
apy avasthāsu bhakteḥ samarthatvaṃ ca varṇitam | bhede'py ekavad-varṇanam
anyatrāpi dṛśyate | tṛtīye yathā pāda-kalpa-sṛṣṭi-kathane'pi śrī-sanakādīnāṃ
sṛṣṭiḥ kathyata iti | ṭīkāyāṃ ca - brahma-kṛta-sṛṣṭi-mātra-kathana-
sāmyenaikīkṛtyor iyam iti yojitaṃ śrī-varāhāvatāravac ca | tatra prathama-
manvantarasyādau pṛthivī-majjane brahma-nāsikāto'vatīrṇaḥ śrī-varāhas
tām uddharan hiraṇyākṣeṇa saṃgrāmaṃ kṛtavān iti varṇyate | hiraṇyākṣaś
ca ṣaṣṭha-manvantarāvasāna-jāta-prācetasa-dakṣa-kanyāyā diter jātaḥ |
tasmāt tathā varṇanaṃ tad-avatāra-mātratva-pṛthivī-majjana-mātratvaikya-
vivakṣayaiva ghaṭate tadvad atrāpīti |

kaścid evānyo jīvaḥ stauty anyaḥ saṃsaratīty eva mantavyam | atra pūrvavat
parama-gati-prāptau bhakteḥ paramparākāraṇatvaṃ ca dṛśyate | bṛhan-
nāradīye dhvajāropaṇa-māhātmye -

yatīnāṃ viṣṇu-bhaktānāṃ paricaryā-parāyaṇāḥ |
te dūtāḥ sahasā yānti pāpino'pi parāṃ gatim || [NāradaP 1.20.73]

śrī-viṣṇu-dharme -
kalānāṃ śatam āgāmi samatītaṃ tathā śatam |
kārayan bhagavad-dhāma nayaty acyuta-lokatām ||
ye bhaviṣyanti ye'tītā ākalpāt puruṣāḥ kule |
tāṃs tārayati saṃsthāpya devasya pratimāṃ hareḥ ||

dūtān prati yamājñā ceyam -
yenārcā bhagavad-bhaktyā vāsudevasya kāritā |
navāyutaṃ tat-kulajaṃ bhavatāṃ śāsanātigam || iti |

yathāha -
triḥ-saptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te'nagha |
yat sādho'sya kule jāto bhavān vai kula-pāvanaḥ || [BhP 7.10.18]
triḥ-saptabhiḥ prācīna-kalpāgata-tadīya-pūrva-janma-sambandhibhiḥ pitṛbhiḥ
saha asmin janmani hiraṇyakaśipu-marīci-brahmāṇa eva tat-pitara iti ||

|| 7.10 || śrī-nṛsiṃhaḥ prahlādam || 151 ||

[152]

tathā bhakty-ābhāsasyāpi sarva-pāpa-kṣaya-pūrvaka-śrī-viṣṇu-pada-
prāpakatvaṃ yathā bṛhan-nāradīye kokila-māninor madironmattayor dhṛta-
cīra-khaṇḍa-daṇḍayor jīrṇa-bhagavan-mandire nṛtyator dhvajāropaṇa-phala-
prāptyā tādṛśatvaṃ jātam | tathā vyāghatasya pakṣiṇaḥ kukkura-mukha-
gatasya tat-palāyana-vṛttyā bhagavan-mandira-parikramaṇa-phala-prāptyā
tādṛśatva-prāptir iti | kvacit tatra mahā-bhakti-prāptiś ca | yathā bṛhan-
nāradīya-purāṇa śrī-prahlādasya | tasya prāg-janmani veśyayā saha vivādena
śrī-nṛsiṃha-caturdaśyāṃ daivād upavāsaḥ sampanno jāgaraṇaṃ ceti | tathā
cāha -

yasyāvatāra-guṇa-karma-viḍambanāni
nāmāni ye'su-vigame vivaśā gṛṇanti |
te'naika-janma-śamalaṃ sahasaiva hitvā
saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye || [BhP 3.9.15]

(page 70) asuvagame'pīti tadānīntana-nāma-mātratvam aśuddha-varṇatvaṃ
ca vyañjitam | vivaśā iti tad-icchāṃ vināpi kenacit kāraṇāntareṇāpīty arthaḥ |
vaśakāntau ity amaraḥ | tādṛśa-śaktitve hetum āhāvatāreti | avatārādi-
sadṛśāni tat tulya-śaktīnīty arthaḥ | karma-viḍambanāni tad-viṣaya-
prayuktāni giridharety ādīni tāny api | kim uta sākṣāt tan-nāmāni kṛṣṇa-
govindety-ādīnīty arthaḥ |

|| 3.9 || brahmā śrī-garbhodaka-śāyinam || 152 ||

[153]

astu tāvat śuddha-bhakty-ābhāsasya vārtā | aparādhatvena dṛśyamāno'py
asau mahā-prabhāvo dṛśyate | yathā viṣṇu-dharme bhagavan-mantreṇa kṛta-
nija-rakṣaṃ vipraṃ prati rākṣasa-vākyaṃ -

tvām attum āgataḥ kṣiptau rakṣayā kṛtayā tvayā |
tat-saṃsparśāc ca me brahman sādhv etan manasi sthitam ||
kā sā rakṣā na tāṃ vedmi vedmi nāsyāḥ parāyaṇam |
kintv asyāḥ saṅgamāsādya nirvedaṃ prāpitaḥ param || iti |

yathā vā viṣṇu-dharmādy-udāhṛtāyāḥ śrī-bhagavad-gṛha-dīpa-tailaṃ
pibantyāḥ kasyāścin mūṣikāyā daivato mukhoddhṛta-vartau dīpe samujjvalite
sati mukha-dāhena maraṇāt rājītvaṃ prāpya dīpa-dānādi-lakṣaṇa-bhakti-
niṣṭhā-prāptir ante parama-pada-prāptiś ca | yathā brahmāṇḍa-purāṇe
janmāṣṭamī-māhātmye kṛta-janmāṣṭamīkāyā dāsyā duḥsaṅgenāpi
kasyacit tat-phala-prāptiḥ | tathā ca bṛhan-nāradīye tādṛśa-duṣṭakāryārtham
api bhagavan-mandiraṃ mārjayitvā kaścid uttamāṃ gatim avāpa | na tv
īdṛśatvaṃ brahma-jñānasyāpi |

yathoktaṃ brahma-vaivarte -
dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet |
arcitaś cārcayen nityaṃ sa devo dvija-puṅgava || iti |

yathā ca śrī-viṣṇu-dharme śrī-nārada-vākyam -
tulasī-dala-mātreṇa jalasya culukena ca |
vikrīṇīte svam ātmānaṃ bhaktebhyo bhakta-vatsalaḥ || iti |

tad īdṛśaṃ māhātmya-vṛndaṃ na praśaṃsā-mātram ajāmilādau
prasiddhatvāt | darśitāś ca nyāyāḥ śrī-bhagavan-nāma-kaumudy-ādau |

tathaiva nāmny arthavāda-kalpanāyāṃ doṣo'pi śrūyate tathārtha-vādo hari-
nāmni [HBV 11.284] iti nāmāparādha-gaṇane |

artha-vādaṃ harer nāmni
sambhāvayati yo naraḥ |
sa pāpiṣṭho manuṣyāṇāṃ
niraye patati sphuṭam || iti kātyāyana-saṃhitāyām | (page 71)

man-nāma-kīrtana-phalaṃ vividhaṃ niśamya
na śraddadhāti manute yad utārtha-vādam |
yo mānuṣas tam iha duḥkha-caye kṣipāmi
saṃsāra-ghora-vividhārti-nipīḍitāṅgam ||

iti brahma-saṃhitāyāṃ bodhāyanaṃ prati śrī-parameśvaroktau | tato'ntarbhūta-
nāmānusandhāneṣv anyeṣu tad-bhajaneṣu ca sutarām evārtha-vāde
doṣo'vagamyate tad evaṃ yathārtha eva tan-māhātmye saty api yatra samprati
tad-bhajane phalodayo na dṛśyate| kutracic chāstre ca purātanānām apy
anyathā śrūyate tatra nāmārtha-vāda-kalpanā vaiṣṇavānādarādayo durantā
aparādhā eva pratibandha-kāraṇaṃ vaktavyam | ataevoktaṃ śrī-śaunakena --

tad aśma-sāraṃ hṛdayaṃ batedaṃ
yad gṛhyamāṇair hari-nāma-dheyaiḥ |
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24] iti |

yathā prāyeṇādhunikānām -

brahmaṇyasya vadānyasya tava dāsasya keśava |
smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ || [BhP 10.64.25]

tad-ukta-rītyādhyavasita-bhakter api nṛgasya jihvā na vakti [BhP 6.3.29] ity
ādi-yama-vākya-viruddhaṃ yama-loka-gamanaṃ prāptavato vinā cārthavāda-
kalpanāmayaṃ bhāvaṃ śruta-śāstrasyāpi tasya satyāṃ tādṛśa-māhātmyāyāṃ
bhaktau śrīmad-ambarīṣādivat sevāgrahaṃ parityajya dāna-karmāgraho na
syāt | tādṛśāparādhe bhakti-stambhaś ca śrūyate | yathā pādme
nāmāparādha-bhañjana-stotre -

nāmaikaṃ yasya vāci smaraṇa-patha-gataṃ śrotra-mūlaṃ gataṃ vā
śuddhaṃ vāśuddha-varṇaṃ vyavahita-rahitaṃ tārayaty eva satyam |
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṃ syān na phala-janakaṃ śīghram evātra vipra ||

dehādi-lobhārthaṃ ye pāṣaṇḍā gurv-avajñādi-daśāparādha-yuktās tan-
madhya ity arthaḥ | skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye -

pūjito bhagavān viṣṇur janmāntara-śatair api |
prasīdati na viśvātmā haris tasya pūjāṃ dvādaśa-varṣikīm ||
dṛṣṭvā bhāgavataṃ vipraṃ namaskāreṇa nārcayet |
dehinas tasya pāpasya na ca vai kṣamate hariḥ || iti |

evaṃ bahūny evāparādhāntarāṇy api dṛśyate |

evam eva śrī-viṣṇu-purāṇe śata-dhanur nāmno rājño bhagavad-ārādhana-
tatparasyāpi veda-vaiṣṇava-nindakālpa-sambhāṣayaiva kukkurādi-yoni-
prāptir uktā | ataḥ śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādau āvṛttir
asakṛd-upadeśāt [Vs 4.1.1] ity ādau ca puruṣāṇāṃ prāyaḥ sāparādhatvābhi-
(page 72) prāyeṇaivāvṛti-vidhānam | sāparādhānām āvṛtty-apekṣā coktā
pādme nāmāparādha-bhañjana-stotre nāmopalakṣya -

nāmāparādha-yuktānāṃ nāmāny eva haranty agham |
aviśrānti-prayuktāni tāny evārtha-karāṇi ca || iti |

etad-apekṣayaiva trailokya-sammohana-tantrādāv aṣṭādaśākṣarāder āvṛtti-
vidhānam | yathā -

idānīṃ śṛṇu devi tvaṃ kevalasya manor vidhim |
daśa-kṛtvo japen mantram āpat-kalpena mucyate ||
sahasra-japtena yathā mucyate mahatainasā |
ayutasya japenaiva mahā-pātaka-nāśanam || ity ādi |

tathā brahma-vaivarte nāmopalakṣya -

hanan brāhmaṇam atyantaṃ kāmato vā surāṃ piban |
kṛṣṇa kṛṣṇety ahorātraṃ saṅkīrtya śucitām iyāt || ity ādi |

atrāparādhālambanatvenaiva vartamānānāṃ pāpa-vāsanānāṃ
sahaivāparādhena nāśa iti tātparyam | etādṛśa-pratibandhopekṣayaivoktaṃ
viṣṇu-dharme -

rāgādi-dūṣitaṃ cittaṃ nāspadaṃ madhusūdane |
badhnāti na ratiṃ haṃsaḥ kadācit kardamāmbuni ||
na yogyā keśavaṃ stotuṃ vāg duṣṭā cānṛtādinā |
tamaso nāśanāyālaṃ nendor lekhā ghanāvṛtā || iti |

siddhānām āvṛttis tu pratipadam eva sukha-viśeṣodayārthā | asiddhānām
āvṛtti-niyamaḥ phala-paryāpit-paryantaḥ | tad-antarāye'parādhāvasthiti-
vitarkāt | yataḥ kauṭilyam aśraddhā bhagavan-niṣṭhā-cyāvakas tv
antarābhiniveśo bhakti-śaithilyaṃ sva-bhakty-ādi-kṛta-mānitvam ity evam
ādīni mahat-saṅgādi-lakṣāṇa-bhaktyāpi nivartayituṃ duṣkarāṇi cet tarhi
tasyāparādhasyaiva kāryāṇi | tāny eva ca prācīnasya tasya liṅgāni | ataeva
kuṭilātmanām uttamam api nānopacārādikaṃ nāṅgīkaroti bhagavān yathā
dūtya-gato duryodhanasya | ādhunikānāṃ ca śruta-śāstrāṇām aparādha-
doṣena bhagavati śrī-gurau tad-bhaktādiṣu cāntarānādarādāv api sati bahis
tad-arcanādy-ārambhaḥ kauṭilyam | ataevākuṭila-mūḍhānāṃ
bhajanābhāsādināpi kṛtārthatvam uktam | kuṭilānāṃ tu bhakty-anuvṛttir api
na sambhavatīti | skānde śrī-parāśara-vākye dṛśyate -

apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām |
bhaktir bhavati govinde kīrtanaṃ smaraṇaṃ tathā || iti |

tad apekṣayaivoktaṃ viṣṇu-dharme -
satyaṃ śatena vighnānāṃ sahasreṇa tathā tapaḥ |
vighnāyutena govinde nṝṇāṃ bhaktir nivāryate || iti |

ataevāha -
taṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ |
kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ || [BhP 3.19.36]
(page 73)
spaṣṭam || 3.11 | śrī-sūtaḥ || 153 ||

[154]

yathaiva bhagavad-bhaktā apy akuṭilātmano'jñānanugṛhṇanti na tu
kuṭilātmano vijñān iti dṛśyate | yathā -

dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ
striyaḥ śūdrādayaś caiva te'nukampyā bhavādṛśām |
vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam
śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ || [BhP 11.5.5]

ṭīkā ca - tatra ye'jñās te bhavad-vidhānām anugrāhyā ity āha dūra iti |
jñāna-bala-durvidagdhās tv acikitsyatvād upekṣyā ity āśayetnāha vipra iti |
ity eṣā |
|| 11.5 || camaso nimim || 154 ||

[155]

athāśraddhā dṛṣṭe śrute'pi tan-mahimādau viparīta-bhāvanādinā
viśvāsābhāvaḥ | yathā duryodhanasyaiva viśvarūpa-darśanādāv api | ataeva
yathā -- āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan [BhP 1.1.14] ityādi
śaunakasya, dantā gajānāṃ kuliśāgra-niṣṭhurāḥ [ViP 1.17.44] iti śrī-
prahlādasyānubhava-siddhaṃ na tathā sarveṣām | īdṛśam ānuṣaṅgikaṃ
phalaṃ tu śuddha-bhaktair bhagavan-mahima-khyāpanecchā yadi syāt
tadaiveṣyate na tu sva-rakṣaṇāya sva-mahima-darśanāya vā | yathaivoktaṃ --

dantā gajānāṃ kuliśāgra-niṣṭhurāḥ
śīrṇā yad ete na balaṃ mamaitat |
mahā-vipat-pāta-vināśano'yaṃ
janārdanānusmaraṇānubhāvaḥ || [ViP 1.17.44]

śrī-parīkṣit-prabhṛtibhis tu tad api neṣṭaṃ, yathā -

dvijopasṛṣṭaḥ kuhakas takṣako vā
daśatv alaṃ gāyata viṣṇu-gāthāḥ || [BhP 1.19.15]

|| spaṣṭam | 1.19 || rājā || 155 ||

[156]

ataevādhunikeṣu mahānubhāva-lakṣaṇavatsu tad-adarśane'pi nāviśvāsaḥ
kartavyaḥ | kutracid bhagavad-upāsanā-viśeṣeṇaiva tādṛśam ānuṣaṅgikaṃ
phalam udayate | yathā -

yadaika-pādena sa pārthivārbhakas
tasthau tad-aṅguṣṭha-nipīḍitā mahī |
nanāma tatrārdham ibhendra-dhiṣṭhitā
tarīva savyetarataḥ pade pade || [BhP 4.8.79]

atra sarvātmakatayaiva viṣṇu-samāvdhinā tādṛk phalam uditam | etādṛśy
upāsanā cāsya bhāvi-jyotir-maṇḍalātmaka-viśva-cālana-padopayogitayoditeti
jñeyam ||

||| 4.9 || śrī-maitreyaḥ || 156 ||

[157]

atha bhagavan-niṣṭhā-cyāvaka-vastv-antarābhiniveśo yathā -

evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-
karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yoga-tāpaso bhagavad-ārādhana-
lakṣaṇāc ca | [BhP 5.8.26] iti | (page 74)

sa śrī-bharataḥ | atraivaṃ cintyaṃ bhagavad-bhakty-antarāyakaṃ sāmānyam
ārabdha-karma na bhavitum arhati durbalatvāt | tataḥ
^rācīnāparādhātmakam eva tal labhyata indradyumnādīnām iveti ||

|| 5.8 || śrī-śukaḥ || 157 ||

[158]

kecit tu sādhāraṇasyaiva prārabdhasya tādṛśeṣu bhakteṣu prābalyaṃ tad-
utkaṇṭhā-vardhanārthaṃ svayaṃ bhagavataiva kriyata iti manyante | sā ca
varṇitā mṛga-dehaṃ prāptasya tasya | tathaiva śrī-nāradasya pūrva-janmani
jāta-rater api kaṣāya-rakṣaṇam āha -

hantāsmin janmani bhavān mā māṃ draṣṭum ihārhati |
avipakva-kaṣāyāṇāṃ durdarśo'haṃ kuyoginām || [BhP 1.6.22]
spaṣṭam || 1.6 || śrī-bhagavān || 158 ||

[160]

tad evam aparādha-hetuka-tad-abhiniveśodāharaṇaṃ gajendrādīnāṃ
viṣayāvasthāyāṃ kāryam | atha bhakti-śaithilyaṃ yenādhyātmikādi-sukha-
duḥkha-niṣṭhaivollasati | bhakti-tat-parāṇāṃ tu tatrānādaro bhavati | yathā
sahasra-nāma-stotre -

na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit |
janma-mṛtyu-jarā-vyādhi-bhayaṃ cāpy upajāyate || iti |

yā tu sat-sādhakasya manuṣya-deha-rirakṣiṣā jāyate sāpy upāsanā-vṛddhi-
lobhena na tu deha-mātra-rirakṣiṣayeti | na tayā ca bhakti-tātparya-hāniḥ |
tad evaṃ viveka-sāmarthya-yuktasyāpi bhakti-tātparya-vyatireka-gamyaṃ tac-
chaithilyaṃ madhye madhye rucyamānayā bhaktyā yad dūrīkriyate tad-
aparādhālambaname eveti gamyate | ataevāparādhānumānāpravṛtter mūḍhe
cāsamarthe cālpena siddhiḥ samartheva | tatra dīna-dayāloḥ śrī-bhagavataḥ
kṛpā cādhikā pravartate |

kiṃ ca viveka-sāmarthya-yukte smapraty api yo'parādhāpāto bhavati so'tyanta-
daurātmyād eva tad-viparīte tu nātidaurātmyād iti viduṣaḥ samarthasya
śatadhanupo'ntarāyo'nanta-ravi-hita-bhagavad-upāsanasyāpi yukta eva |
mūḍhānāṃ tu mūṣikādīnām aparādhe'pi siddhis tathaiva yuktā |
daurātmyābhāvena bhajana-svarūpa-prabhāvasyāparādham atikramyodayāt |

atha bhaktyādi-kṛtābhimānatvaṃ cāparādha-kṛtam eva vaiṣṇavāvamānādi-
laksaṇāparādhāntara-janakatvāt | yathā dakṣasya prāktana-śrī-
śivāparādhena prācetasatvāvasthāyāṃ śrī-nāradāparādha-janmāpi dṛśyate |
tad evaṃ yaḥ sakṛd bhajanādinaiva phalodaya uktas tad yathāvad eva, yadi
prācīno'rvācīno vāparādho na syāt | maraṇe tu sarvathā sakṛd eva yathā
kathañcid api bhajanam apekṣate, tatra hi tasyaiva sakṛd api bhagavan-nāma-
grahaṇādikaṃ jāyate, yasya pūrvatra vātra vā janmani siddhena bhagavad-
ārādhanādinā tadānīṃ svīya-prabhāvaṃ prakaṭayatānantaram eva bhagavat-
sākṣātkāro gamyate |

yaṃ yaṃ vāpi smaran bhāvaṃ
tyajanty ante kalevaram |
taṃ tam evaiti kaunteya
sadā tad-bhāva-bhāvitaḥ || [Gītā 8.6] (page 75) iti śrī-gītopaniṣadbhyaḥ |

tato'parādhābhāvā tat-kṣayārthaṃ na tatrāvṛtty-apekṣayā | yathājāmilasya
na tathā kṛta-tan-nāma-śravaṇādīnām api yama-dūtānām | yathāha --

athāpi me durbhagasya vibudhottama-darśane |
bhavitavyaṃ maṅgalena yenātmā me prasīdati || [BhP 6.2.32]

pūrveṇa maṅgalena mahatā puṇyeneti ṭīkā ca |

[160]

vyatirekeṇāha --

anyathā mriyamāṇasya nāśucer vṛṣalī-pateḥ |
vaikuṇṭha-nāma-grahaṇaṃ jihvā vaktum ihārhati || [BhP 6.2.33]

spaṣṭam || 6.2 || śrīmān ajāmilaḥ || 159-160 ||

[161]

yat tu śrī-bharatasya mṛga-śarīraṃ tyajato nāmāni gṛhītvāpi śarīrāntara-
prāptis tatrāpi sākṣād-bhāva-prāptir eva tādṛśānāṃ hṛdi sadāvirbhāvāt |
evam ajāmilasya pūrva-śarīra-sthitāv api jñeyam | tato maraṇa-samaye sakṛd-
bhajanasyānantaram eva kṛtārthatva-prāpaṇe vyabhicāro na syāt | ataevāha -


etāvān sāṅkhya-yogābhyāṃ sva-dharma-pariniṣṭhayā |
bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ || [BhP 2.3.11]

ṭīkā ca - etāvān eva janmano lābhaḥ phalam | tam āha nārāyaṇa-smṛtir iti |
sāṅkhyādibhiḥ sādhya iti teṣāṃ svātantryeṇa lābhatvaṃ vārayati | ante ca
smṛtiḥ paro lābho na tan-mahimā vaktuṃ śakyate ity eṣā |

nāma-kaumudī-kāraiś cāntima-pratyayo'bhyarhita ity uktam ||

|| 2.1 || śrī-śukaḥ || 161 ||
[162]

ataevājāmilasyānyadāpi putropacāritaṃ nārāyaṇa-nāma gṛhṇataḥ -

prayāṇe cāprayāṇe ca yan nāma smaratāṃ nṝṇām |
sadyo naśyati pāpaugho namas tasmai cid-ātmane ||

iti pādma-deva-dyuti-stotrānusāreṇa jarā-maraṇa-daśāyām api sakala-
kaśmala-nirasanāni tava guṇa-kṛta-nāma-dheyāni [BhP 5.3.14] iti pañcamokta-
sthitāpi-śabdena ca prathama-nāma-grahaṇād eva kṣīṇa-sarva-pāpasyāpi
maraṇe yan-nāma-grahaṇaṃ tat-praśaṃsaiva śrūyate | tatrāpy āvṛttyā -

athainaṃ māpanayata kṛtāśeṣāgha-niṣkṛtam |
yad asau bhagavan-nāma mriyamāṇaḥ samagrahīt || [BhP 6.2.13]

ity ādi | aśeṣa-śabdo'tra vāsanā-paryantaḥ | agha-śabdaś cāparādha-paryanta
iti | atra maraṇe sarveṣāṃ dainyādayo'pi śrī-bhagavat-kṛpātiśaya-dvāram iti
draṣṭavyam |

|| 6.1 || śrī-viṣṇu-dūtāḥ yama-dūtān || 162 ||

[163]

tad evam adhikāri-viśeṣaṃ prāpyaiva tat-tat-phalodayo draṣṭavyaḥ | yathaiva
pūrvam udāhṛtam | yathā ca jāta-ruciṃ prāpya -- (page 76)

tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ parama-maṅgalam |
karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṃ janāḥ || [BhP 11.6.44]

ataevoktam -
na krodho na ca mātsaryaṃ na lobho na śubhā matiḥ |
bhavanti kṛta-puṇyānāṃ bhaktānāṃ puruṣottama || iti ||

|| 11.6 || śrīmad-uddhavaḥ || 163 ||

[164]

jāta-premāṇaṃ prāpya -

naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate |
pibantaṃ tvan-mukhāmbhoja- cyutaṃ hari-kathāmṛtam || [BhP 10.1.13]

spaṣṭam || 10.1 || śrī-rājā || 164 ||

[165]

vyākhyāte yathā kathañcid bhajana-samyag-bhajanāvṛttī | tad evaṃ bhagavad-
arpita-dharmādi-sādhyatvāt tāṃ vinānyeṣām akiñcitkaratvāt tasyāḥ svata eva
samarthatvāt sva-leśena svābhāsādināpi paramārtha-paryanta-prāpakatvāt
sarveṣāṃ varṇānāṃ nityatvāt sākṣād bhakti-rūpaṃ tat-sāmmukhyam
evātrābhidheyaṃ vastv iti sthitam | iyam eva kevalatvād ananyatākhyā |

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham ||
ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam || [Gītā 9.22-23]

iti vākya-dvaye'nvaya-vyatirekoktyā | ananyatvaṃ nāma hy anyopāsanā-
rāhityena tad-bhajanam ucyate | ittham evāṅgīkṛtam -- api cet sudurācāro
bhajate mām ananyabhāk [Gītā 9.30] ity ādau | tasyāś ca mahā-durbodhatvaṃ
mahā-durlabhatvaṃ coktam -- dharmaṃ tu sākṣād bhagavat-praṇītaṃ na vai
vidur ṛṣayo nāpi devāḥ [BhP 6.3.19] ity ādau, ye'bhyarthitām api ca no nṛ-
gatiṃ prapannā [BhP 3.15.24] ity ādau ca |

tad evaṃ tasyāḥ śravaṇādi-rūpāyāḥ sākṣād-bhakteḥ sarva-vighna-nivāraṇa-
pūrvaka-sākṣād-bhagavat-prema-phaladatve sthite parama-durlabhatve ca saty
anya-kāmanayā ca nābhidheyatvam | tathā caturthe --

taṃ durārādhyam ārādhya satām api durāpayā |
ekānta-bhaktyā ko vāñchet pāda-mūlaṃ vinā bahiḥ || [BhP 4.24.55] iti |

tan-mātrakām anāyāṃ ca bhakter evākiñcanatvam akāmatvaṃ ca
saṃjñāpitam |

matto'py anantāt parataḥ parasmāt
svargāpavargādhipater na kiñcit |
yeṣāṃ kim u syād itareṇa teṣām
akiñcanānāṃ mayi bhakti-bhājām || [BhP 5.5.25]

iti śrī-ṛṣabhadeva-vākyāt | akāmaḥ sarva-kāmo vā ity ādeś ca | tathā iyam
evaikāntitety ucyate -

ekāntino yasya na kañcanārthaṃ
vāñchanti ye vai bhagavat-prapannāḥ [BhP 8.3.20] iti gajendra-vākyam |

(page 77)
evaṃ pralobhyamāno'pi
varair loka-pralobhanaiḥ |
ekāntitvād bhagavati
naicchat tān asurottamaḥ || [BhP 7.9.55] iti nārada-vākyāc ca |

ataevoktaṃ gāruḍe -
ekāntena sadā viṣṇau yasmād eva parāyaṇāḥ |
tasmād ekāntinaḥ proktās tad-bhāgavata-cetasaḥ || [GarP 1.231.14] iti |

eṣaivopadiṣṭā śrī-gītopaniṣatsu -
bhaktyā tv ananyayā śakya aham evaṃvidho'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||
mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ |
nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava || [Gītā 11.54-55]

mat-karma śravaṇa-kīrtanādi | aham eva paramaḥ sādhanatvena sādhyatvena
ca yasya | ataeva sādhana-sādhyāntara-saṅga-vivarjita iti vyākhyeyam | imām
eva bhaktim āha -

tasmād arthāś ca kāmāś ca dharmāś ca yad-apāśrayāḥ |
bhajatānīhayātmānam anīhaṃ harim īśvaram || [BhP 7.7.48]

yad-apāśrayā yad-adhīnāḥ | taṃ harim ity anvayaḥ | anīhayā kāmanā-
tyāgena | anīhaṃ tathaiva kāmanā-śūnyam | icchākāṅkṣā-spṛhehātṛṅ ity
amaraḥ |

|| 7.7 || śrī-prahlādo'sura-bālakān || 165 ||

[166]

tathaivobhayoḥ kāmanā-śūnyatvaṃ svayam evāha -

āśāsāno na vai bhṛtyaḥ svāminy āśiṣa ātmanaḥ |
na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ ||
ahaṃ tv akāmas tvad-bhaktas tvaṃ ca svāmy anapāśrayaḥ |
nānyathehāvayor artho rāja-sevakayor iva || [BhP 7.10.5]

spaṣṭam || 7.10 || śrī-prahlādaḥ śrī-nṛsiṃhadevam || 166 ||

[167]

evam evāha -

naivātmanaḥ prabhur ayaṃ nija-lābha-pūrṇo
mānaṃ janād aviduṣaḥ karuṇo vṛṇīte |
yad yaj jano bhagavate vidadhīta mānaṃ
tac cātmane prati-mukhasya yathā mukha-śrīḥ || [BhP 7.9.11]

ayaṃ prabhur ātmano mānaṃ janān nija-bhaktān na vṛṇīte necchati | tatra
hetur nijasya bhaktasyaiva lābhena pūrṇaḥ parama-santuṣṭaḥ | hetv-antaraṃ
karuṇaḥ pūjārthaṃ tat-prayāsādāv asahiṣṇuḥ | kathambhūtāj janād
aviduṣaḥ | pitur agre bālakavat tasyāgre na kiñcid api jānataḥ | eṣā svasya
janaika-vargatvena dainyoktiḥ yad vā tad-āveśenānyat kiñcid api na jānata ity
arthaḥ | ubhayatra pakṣe'pi tac ca tasya kāruṇya-hetur iti bhāvaḥ | tarhi kiṃ
janas tasya pūjāṃ na kuruta ity āśaṅkyāha yad iti | sa ca (page 78) jano yaṃ
yaṃ mānaṃ bhagavate vidadhīta sampādayati sa sarvo'py ātmārtham eva | tat-
sambhāvanā-mātreṇaiva sva-sammānanābhimananāt sukhaṃ manyamānas
tan-mānaṃ karoty evety arthaḥ | tat-sammāna-mātreṇa sva-sammānaś ca |
tad-eka-jīvanasya taj-janasya yukta eveti dṛṣṭāntam āha - yathā mukhe yā
śobhā kriyate tan-mātram eva pratimukhasya śobhaiva bhavati nānyad iti ||

|| 7.9 || śrī-prahlādaḥ śrī-nṛsiṃham || 167 ||

[168]

ataevāha -

nālaṃ dvijatvaṃ devatvam ṛṣitvaṃ vāsurātmajāḥ |
prīṇanāya mukundasya na vṛttaṃ na bahu-jñatā ||
na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca |
prīyate'malayā bhaktyā harir anyad viḍambanam || [BhP 7.7.51-52]

amalayā niṣkāmayā viḍambanaṃ naṭana-mātram | ataḥ sakāma-bhaktasyāpi
bhakter naṭana-mātratvāt | yathā pareṣām api naṭānāṃ kvacit tad-
anukaraṇaṃ tathaiveti | tatra sakāmatvam aihikaṃ pāralaukikaṃ ceti dvividhaṃ
tat sarvam eva niṣidhyate | śrī-nāgapatnī-vacanādau na pārameṣṭhyaṃ na
mahendra-dhiṣṇyam ity ādinā | tasmād vaivasvata-manu-putrasya pṛṣadhrasya
tu mumukṣor api ekāntitva-vyapadeśo gauṇa eva boddhavyaḥ |

mā māṃ pralobhayotpattyā saktaṃkāmeṣu tair varaiḥ |
tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ || [BhP 7.10.2]

ity atra śrī-prahlāda-vākye mumukṣā tu kāma-tyāgecchaiva |

yadi dāsyasi me kāmān varāṃs tvaṃ varadarṣabha |
kāmānāṃ hṛdy asaṃrohaṃ bhavatas tu vṛṇe varam || [BhP 7.10.7] iti
vakṣamāṇāt |

bhakti-yogasya tat sarvam antarāyatayārbhakaḥ [BhP 7.10.1] iti śrī-nāradena
prāg uktatvāc ca | evaṃ śrīmad-ambarīṣasya yajña-vidhānam api loka-
saṅgrahārthakam eva jñeyam | tam uddiśyāpy ekānta-bhakti-bhāvenety
uktam asti | tatra caihikaṃ niṣkāmatvaṃ bhaktyā jīvikāpy upārjanaṃ yat tad
abhāva-mayam api boddhavyam | viṣṇuṃ yo nopajīvati it gāruḍe śuddha-
bhakta-lakṣaṇam |

mauna-vrata-śruta-tapo-'dhyayana-sva-dharma-
vyākhyā-raho-japa-samādhaya āpavargyāḥ |
prāyaḥ paraṃ puruṣa te tv ajitendriyāṇāṃ
vārtā bhavanty uta na vātra tu dāmbhikānām || [BhP 7.9.46]

iti śrī-prahlāda-vākyavat | maunādaya evājitendriyāṇāṃ vārtā jīvanopāyā
bhavanti | dāmbhikānāṃ tu vārtā api bhavanti na vā dambhasyāniyata-
phalatvād ity arthaḥ | ataevoktaṃ -

ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ |
ye tu necchanty api paraṃ te svārtha-kuśalāḥ smṛtāḥ || [BhP 6.18.74] iti |
(page 79)
paraṃ mokṣam apīti ṭīkā ca | tasmāt sādhūktaṃ nālaṃ dvijatvam ity ādi |

|| 7.7 || śrī-prahlādo'sura-bālakān || 168 ||

[169]

tato'syā eva bhakteḥ sarva-śāstra-sāratvam āha -

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pāda-sevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātma-nivedanam ||
iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā |
kriyeta bhagavaty addhā tan manye'dhītam uttamam || [BhP 7.5.23-24]

śravaṇa-kīrtane tadīya-nāmādīnāṃ smaraṇaṃ ca | pāda-sevanaṃ paricaryā |
arcanaṃ vidhy-ukta-pūjā | vandanaṃ namaskāraḥ | dāsyaṃ tad-dāso'smīty
abhimānam | sakhyaṃ bandhu-bhāvena tadīya-hitāśaṃsanam | ātma-
nivedanaṃ gavāśvādi-sthānīyasya sva-dehādi-saṅghātasya tad-eka-
bhajanārthaṃ vikraya-sthānīyaṃ tasminn arpaṇaṃ, yatra tad-bharaṇa-pālana-
cintāpi svayaṃ na kriyate | udāhṛtāni caitāni prācīnaiḥ |

śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane |
akrūras tv abhivandane kapi-patir dāsye'tha sakhye'rjunaḥ
sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā || [Padyāvalī 53]

iti nava-lakṣaṇāni yasyāḥ sā bhagavati tad-viṣayikā | addhā sākṣād-rūpāṃ
na tu karmādy-arpaṇa-rūpā pāramparikī bhaktir iyam | tatrāpi śrī-viṣṇāv
evārpitā tad-artham evedam iti bhāvitā | na tu dharmārthādiṣv arpitā |
evambhūtā cet kriyate tadā tena kartrā yad adhītaṃ tad uttamaṃ manya ity
artham | tathā ca śrī-gopāla-tāpanī-śrutiḥ -

bhaktir asya bhajanam | tad ihāmutropādhi-nairāsyenaivāmuṣmin manaḥ-
kalpanam | etad eva ca naiṣkarmyam || [GTU 1.14]

ataeva nava-lakṣaṇeti samuccayo nāvaśyakaḥ | ekenaivāṅgena
sādhyāvyabhicāra-śravaṇāt | kvacid anyāṅga-miśraṇaṃ tu tathāpi bhinna-
śraddhā-rucitvāt | tato nava-lakṣaṇa-śabdena bhakti-sāmānyoktyā tan-
mātrānuṣṭhānaṃ vidhīyata iti jñeyam | tato nava-lakṣaṇatvaṃ cāsyā anyeṣām
apy aṅgānāṃ tad-antarbhāvād uktam ||

|| 7.5 || śrī-prahlādaḥ sva-pitaram || 169 ||

[170]

athāsyā akiñcanākhyāyā bhakteḥ sarvordhva-bhūmikāvasthitiḥ | adhikāri-
viśeṣa-niṣṭhatvaṃ ca darśayituṃ prakriyāntaram | tatra para-tattvasya
vaimukhyasya parihārāya yathā-kathañcit sāmmukhya-mātraṃ kartavyatvena
labhyate | tac ca tridhā - nirviśeṣa-rūpasya tadīya-brahmākhyāvirbhāvasya
jñāna-rūpam | sa-viśeṣa-rūpasya ca tadīya-bhagavad-ākhyāvirbhāvasya
bhakti-rūpam iti dvayam | tṛtīyaṃ ca tasya dvayasyaiva dvāraṃ karmārpaṇa-
rūpam iti | tad etat trayaṃ puruṣa-yogyatā bhedena vyavasthāpayituṃ loke
jñāna-karma-bhaktīnām evopāyatvaṃ nānyeṣām ity anuvadati -- (page 80)

yogās trayo mayā proktā nṝṇāṃ śreyo-vidhitsayā |
jñānaṃ karma ca bhaktiś ca nopāyo'nyo'sti kutracit || [BhP 11.20.6]

yogāḥ upāyāḥ | mayā śāstra-yoninā śreyāṃsi mukti-tri-varga-premāṇi | anena
bhakteḥ karmatvaṃ ca vyāvṛttam |

[171]

teṣvadhikāri-hetūn āha dvābhyām -

nirviṇṇānāṃ jñāna-yogo nyāsinām iha karmasu |
teṣv anirviṇṇa-cittānāṃ karma-yogas tu kāminām ||
yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo'sya siddhi-daḥ || [BhP 11.20.7-8]

iha eṣāṃ madhye nirviṇṇām aihika-pāralaukika-viṣaya-pratiṣṭhā-sukheṣu
viraktānām ata eva tat-sādhana-bhūteṣu laukika-vaidika-karmasu nyāsināṃ
tāni tyaktavatām ity arthaḥ | pada-dvayena dṛḍha-jāta-mumukṣūṇām
atrābhipretam | eṣāṃ jñāna-yogaḥ siddhida ity uttareṇānvayaḥ | kāmināṃ tat-
tat-sukheṣu rāgiṇām ataeva teṣu karmasu anirviṇṇa-cittānāṃ tāni tyaktam
asamarthānāṃ karma-yogaḥ siddhidaḥ tat-saṅkalpānurūpa-phaladaḥ |

atha te vai vidanty atitaranti na deva-māyām [BhP 2.5.45] ity ādau tiryag-janā
api ity anena bhakty-adhikāre karmādivat jātyādi-kṛta-niyamātikramāt
śraddhā-mātraṃ hetur ity āha yadṛcchayeti | yadṛcchayā kenāpi parama-
svatantra-bhagavad-bhakta-saṅga-tat-kṛpā-jāta-maṅgalodayena | yad uktaṃ
śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādi | tad etat padyaṃ svayam evāgre
vyākhyāsyate dvābhyāṃ --

jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu
veda duḥkhātmakaṃ kāmān parityāge'py anīśvaraḥ
tato bhajeta māṃ prītaḥ śraddhālur dṛṭha-niścayaḥ
juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan || [BhP 11.20.27-28]

kathety upalakṣaṇaṃ mat-kathādiṣu etad eva kevalaṃ paramaṃ śreya iti jāta-
viśvāsaḥ | ataevānyeṣu karmasu udvignaḥ kintu vartamāneṣu prācīna-puṇya-
karma-phala-bhāgeṣu evambhūta ity āha vedeti |

tatas tān vedety-ādi-vyākhyā | tān na nirviṇṇo nātisakta ity evaṃ-lakṣaṇām
avasthāṃ ārabhyaivety arthaḥ | māṃ bhajeta madīyānanyākhya-bhakty-
adhikārī syāt, na tu jñānavaj jāte samyag vairāgya eva tasyāḥ svataḥ
śaktimattvenānya-nirapekṣatvād ity arthaḥ anantaraṃ ca vakṣyate --
tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha ||
yat karmabhir yat tapasā jñāna-vairāgyataś ca yat | [BhP 11.20.31-32] ity ādi |

na ca karma-nirveda sāpekṣatvam āpatitam | sa tu bhakteḥ sarvottamatva-
viśvāsena svata eva pravartate | nirviṇṇa ity anuvāda-mātram | ataeva yadyapi
jñāna-karmaṇor api śraddhāpekṣāsty eva (page 81) tāṃ vinā bahir antaḥ
samyak pravṛtty-anupapattes tathāpy atra śraddhā-mātrasya kāraṇatvena
viśeṣatas tad-aṅgīkāraḥ | atrāpi ca tad-apekṣā pūrvavat samyak-pravṛtty-
arthaiva, tāṃ vinā ananyatākhya-bhaktis tathā na pravartate | kadācit kiñcit
pravṛttyā ca naśyatīti | ataeva na nirviṇṇo nātisaktaḥ [BhP 11.20.8] ity
asyānantaram api mat-kathā-śravaṇādau vā [BhP 11.24.9] ity atra śraddhāyāṃ
jātāyām eva karma-parityāgo vihitaḥ | bhakti-mātraṃ tu tāṃ vinā siddhyati |

sakṛd api parigītaṃ śraddhayā helayā vā
bhṛguvara nara-mātraṃ tārayet kṛṣṇa-nāma | ity ādau |

satāṃ prasaṅgān mama vīrya-saṃvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ |
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati || [BhP 3.25.25]

ity ādau ca tat-pūrvato'pi tasyāḥ phala-dātṛtva-śravaṇāt |

mriyamāṇo harer nāma gṛṇan putropacāritam |
ajāmilo'py agād dhāma kim uta śraddhayā gṛṇan || [BhP 6.2.49}

ity ādau tathā phala-dātṛtva-sauṣṭhava-śravaṇāc ca | sā ca śraddhā
śāstrābhidheyāvadhāraṇasyaivāṅgaṃ tad-viśvāsa-rūpatvāt | tato
nānuṣṭhānāṅge praviśati | bhaktiś ca phalotpādane vidhi-sāpekṣāpi na syād
dāhādi-karmaṇi vahny-ādivat | bhagavac-chravaṇa-kīrtanādīnāṃ svarūpasya
tādṛśa-śaktitvāt | tatas tasyāḥ śraddhādy-apekṣā kutaḥ syāt | ataḥ śraddhāṃ
vinā ca kvacin-mūḍhādāv api siddhir dṛśyate śraddhayā helayā vā ity ādau |
helā tv aparādha-rūpādy-abuddhi-pūrvaka-kṛtā ced daurātmyābhāve na
bhaktyā bādhyata ity uktam eva | jñāna-bala-durvidagdhādau tu tad-
vaiparītyena bādhyate | yathā matsareṇa nāmādikaṃ gṛhṇāti veṇe | kvacid
vastu-śaktir bādhitā dṛśyate | ārdrendhanādau vahni-śaktir iva |

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api |
bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate || [BhP 11.27.18]

ity atra śraddhā-bhakti-śabdābhyām ādara evocyate | sa tu bhagavat-toṣa-
lakṣaṇa-phala-viśeṣasyotpattāvanādara-lakṣaṇa-tad-vighātakāparādhasya
nirasana-paraḥ | tasmāt śraddhā na bhakty-aṅgaṃ kintu karmaṇy arthi-
samartha-vidvat tāvad ananyatākhyāyāṃ bhaktau adhikāri-viśeṣaṇam evety
ataeva tad-viśeṣaṇatvenaivoktaṃ yadṛcchayā mat-kathādau jāta-śraddhas tu
yaḥ pumān [BhP 11.20.8] iti, jāta-śraddho mat-kathāsu [BhP 11.20.27] iti ca |

atra tām ārabhyety arthena lyab-lope pañcamy-antena tata iti
padenānavadhika-nirdeśenātmārāmatāvasthāyām api sā keṣāṃcit pravartata
iti tasyāḥ sāmrājyam abhipretam | anantaraṃ ca vakṣyate na kiñcit sādhavo
dhīrāḥ [BhP 11.20.34] iti | ataḥ sāmrājya-jñāpanayā tāṃ vinā karma-jñāne api
na sidhyata iti ca jñāpitam | tad evam ananya-bhakty-adhikāre hetuṃ śraddhā-
mātram uktvā sa yathā bhajet tathā śikṣayati sa śraddhālur viśvāsavān |
prīto jātāyāṃ rucāv āsaktaḥ | dṛḍha-niścayaḥ sādhanādhyavasāya-bhaṅga-
rahitaḥ san sahasā tyaktum (page 82) asamarthatvāt kāmān juṣamāṇaś ca
garhayaṃś ca | garhaṇe hetuḥ - duḥkhodarkān śokādi-kṛd-uttara-kālān iti |
atra kāmā apāpa-karā eva jñeyāḥ | śāstre kathañcid apy
anyānuvidhānāyogāt | pratyuta --

para-patnī-para-dravya-para-hiṃsāsu yo matim |
na karoti pumān bhūpa toṣyate ten keśavaḥ || [ViP 3.8.14]

iti viṣṇu-purāṇa-vākyādau karmārpaṇāt pūrvam eva tan-niṣedhāt | atraiva
ca niṣkāma-karmaṇy api yady anyan na samācaret [BhP 11.20.10] iti
vakṣyamāṇa-niṣedhāt | karma-parityāga-vidhānena sutarāṃ duṣkarma-
parityāga-pratyāsatteḥ | viṣṇu-dharme --

maryādāṃ ca kṛtāṃ tena yo bhinatti sa mānavaḥ |
na viṣṇu-bhakto vijñeyaḥ sādhu-dharmārcito hariḥ ||

iti vaiṣṇaveṣv api tan-niṣedhāt |

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit || [BhP 4.21.31]

ity atra sadyaḥ-śabda-prayogeṇa jāta-mātra-rucīnām --

yadā necchati pāpāni yadā puṇyāni vāñchati |
jñeyas tadā manuṣyeṇa hṛdi tasya hariḥ sthitaḥ || iti viṣṇu-dharme |

niyamena - vikarma ya cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ
[BhP 11.5.38] ity atrāpi kathañcit śabda-prayogeṇa labdha-bhaktīnāṃ ca svatas
tat-pravṛtty-ayogāt | nāmno balād yasya hi pāpa-buddhir na vidyate tasya
yamair hi śuddhiḥ iti pādme nāmāparādha-bhañjana-stotrādau hari-bhakti-
balenāpi tat-pravṛttāv aparādhāpātāc ca | api cet sudurācāraḥ [Gītā 9.30] iti
tu tad-anādara-doṣa-para eva, na tu durācāratā-vidhāna-paraḥ | kṣipraṃ
bhavati dharmātmā [Gītā 9.31] ity anantara-vākye durācāratāpagamasya
śreyas tv anirdeśād iti ||

|| 11.20 || śrī-bhagavān || 172 ||

[173]

nanv evaṃ kevalānāṃ karma-jñāna-bhaktīnāṃ vyvasthoktā | nitya-naimittikaṃ
karma tu sarveṣv āvaśyakaṃ, tarhi sāṅkarye kathaṃ śuddhe jñāna-bhaktī
pravarteyātāṃ tad etad āśaṅkya tayoḥ karmādhikāritāṃ vārayati |

tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate || [BhP 11.20.9]

karmāṇi nitya-naimittikādīnīti ṭīkā ca | ataeva -

śruti-smṛtī mamaivājñe yas te ullaṅghya vartate |
ājñā-cchedī mama dveṣī mad-bhakto'pi na vaiṣṇavaḥ ||

ity ukta-doṣo'py atra nāsti ājñā-karaṇāt | pratyuta tayor api nirveda-
śraddhayos tat-karaṇa evājñā-bhaṅgaḥ syāt | yathā ca vyākhyātam ājñāyaiva
guṇān doṣān [BhP 11.11.32] ity asya (page 83) ṭīkāyāṃ - bhakti-dārḍhyena
nivṛttādhikāratayā santyajyeti | nivṛttādhikāritvaṃ coktaṃ śrīkara-bhājanena
--

devarṣi-bhūtāpta-nṛṇāṃ pitṝṇāṃ
na kiṅkaro nāyam ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ
gato mukundaṃ parihṛtya kartam || [BhP 11.5.41]

iti teṣāṃ na kiṅkaraḥ kintu śrī-bhagavata eva ity anadhikāritvam | kartaṃ
kṛtyam | kartaṃ bhedam ity arthe tato devatādīnāṃ svātantryam iti yāvat |
evam evoktaṃ gāruḍe -

ayaṃ devo munir vandya eṣa brahmā bṛhaspatiḥ |
ity ākhyā jāyate tāvad yāvan nārcayate harim || [GarP 1.235.20]

na ca vikarma-prāyaścitta-rūpaṃ karmāntaraṃ kartavyaṃ tasya tac-charaṇasya
vikarma-pravṛtty-abhāvāt | kathañcid āpatite'pi vikarmaṇi tad-
anusmaraṇenaiva prāyaścittasyāpy ānuṣaṅgika-siddhir ity apy uktam
anantara-padyenaiva --

sva-pāda-mūlaṃ bhajataḥ priyasya
tyaktānya-bhāvasya hariḥ pareśaḥ |
vikarma yac cotpatitaṃ kathañcid
dhunoti sarvaṃ hṛdi sanniviṣṭaḥ || [BhP 11.5.42] iti |

tyakto'nyatra devatāntare bhagavatīva bhāvo bhaktir yeneti vyākhyeyam | atra
karma-parityāga-hetutvenābhidhānāt śraddhā-śaraṇāpattyor aikārthyaṃ
labhyate, tac ca yuktam | śraddhā hi śāstrārtha-viśvāsaḥ | śāstraṃ ca tad-
aśaraṇasya bhayaṃ tac-charaṇasyābhayaṃ vadati | tato jātāyāḥ śraddhāyāḥ
śaraṇāpattir eva liṅgam | na ca vedādīnāṃ tarpaṇa-mātra-tātparyeṇāpi
pṛthak-pṛthag-ārādhanaṃ kartavyam | yathā taror mūla-niṣecanena [BhP
4.31.12] ity ādau tat-paunaruktya-prāpteḥ | na ca tyakta-karmaṇo madhye
vighna-sthagitāyām api bhaktau tat-tyāgānutāpo yujyate - tyaktvā sva-
dharmaṃ [BhP 1.5.17] ity-ādy-ukteḥ | śrī-gītāsu -

sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.66]
ity asya devarṣi-bhūtāpta-nṝṇāṃ [BhP 11.5.37] ity ādi-dvayenaikārthyaṃ
dṛśyate | ato bhakty-ārambha eva tu svarūpata eva karma-tyāgaḥ kartavyaḥ |
parityajyety atra pariśabdasya hi tathaivārthaḥ | gautamīye ca -

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhi-kramaḥ |
kevalaṃ satataṃ kṛṣṇa-caraṇāmbhoja-bhāvinām || [GautamīyaT 33.57]

man-manā bhava mad-bhakto mad-yājī māṃ namaskuru | [Gītā 9.34] ity
ādinā cānanyām eva bhaktim upadideśa | yathā viṣṇu-purāṇe'pi bharatam
uddiśya -

yajñeśācyuta govinda mādhavānanta keśava |
kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam |
nānyaj jagāda maitreya kiñcit svapnāntareṣv api || [ViP ?]

atra vacanāntarasyānavakāśāt | sutarām eva tad-vacanamaya-karmāntara-
parityāgo'ṅgīkṛtaḥ | kathañcit (page 84) kriyamāṇam api tan-nāmnaiva
kṛtam ity avagateś ca sarvatra tad-īkṣaṇāc chuddha-bhaktitvam
evāṅgīkṛtam | yathoktaṃ pādme -

sarva-dharmojjhitā viṣṇor nāma-mātraika-jalpakaḥ |
sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dharmikāḥ || [PadmaP 6.71.99] iti |

tasmān matāntareṇāpy ucitaḥ śraddhāvato'nanya-bhakty-adhikāraḥ karmādy-
anadhikāraś ceti | kintu śraddhā-sad-bhāva eva kathaṃ jāyate iti vicāryam |
tatra ca liṅgatvena pūrvaṃ śaraṇāpattir upadiṣṭaiva | yasmāc ca śaraṇāpattau
vakṣyamāṇāni ānukūlyasya saṅkalpaḥ ity ādīni liṅgāni | tathā vyavahāra-
kārpaṇyādy-abhāvo'pi śraddhā-liṅgaṃ jñeyam | śāstraṃ hi tathaiva śraddhām
utpādayati |

ananyāś cintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham || [Gītā 9.22]

kiṃ ca śraddhāvataḥ puruṣasya bhagavat-sambandhi-dravya-jāti-guṇa-
kriyāṇāṃ śāstre śrūyamāṇeṣv aihika-vyavahārika-prabhāveṣv api na
kathañcid anāśvāso bhavati | tatas tāsu prākṛta-dravyādi-sādhāraṇa-dṛṣṭyā
doṣa-viśeṣānusandhānato na kadācid apravṛttiḥ syāt | te ca tādṛśa-
prabhāvāḥ --

akāla-mṛtyu-śamanaṃ sarva-vyādhi-vināśanam |
sarva-duḥkhopaśamanaṃ hari-pādodakaṃ smṛtam || [NārP 37.16] ity ādayaḥ |

kecit tu tatra śraddhāvanto'pi svāparādha-doṣeṇa samprati tat phalaṃ
nodeṣyatīti sthagitāyante | yat tu yaḥ smaret puṇḍarīkākṣaṃ sa
bāhyābhyantara-śuciḥ ity ādau śraddadhānā api snānādikam ācaranti | tat
khalu śrīman-nārada-vyāsādi-sat-paramparācāra-gauravād eva | anyathā tad-
atikrame'py aparādhaḥ syāt | te ca tathā maryādāṃ lokasya kadarya-vṛttyādi-
nirodhāyaiva sthāpitavanta iti jñeyam |

kiṃ ca, jātāyāṃ śraddhāyāṃ siddhe vāsiddhau ca svarṇa-siddhi-lipsor iva sadā
tad-anugati-ceṣṭaiva syāt | siddhiś cātrāntaḥkaraṇa-kāmādi-doṣa-kṣaya-kāri-
paramānanda-paramākāṣṭhā-gāmi-śrī-hari-sphuraṇa-rūpaiva jñeyā | tasyāṃ
svārtha-sādhanānupravṛttau ca dambha-pratiṣṭhādi-lipsādi-maya-ceṣṭā-
leśo'pi na bhavati | na teṣāṃ sutarāṃ jñāna-pūrvakaṃ mahad-
avajñādayo'parādhāś cāpatanti, virodhād eva | ataeva citraketoḥ śrī-
mahādevāparādhaḥ tasya sva-ceṣṭāntareṇācchanna-svabhāvasya bhāgavata-
tattva-jñānād eva mantavyaḥ | yadi vā śraddhāvato'pi prārabdhādi-vaśena
viṣaya-sambandhābhyāso bhavati | tathāpi tad-bādhayā viṣaya-sambandha-
samaye'pi dainyātmikā bhaktir evocchalitā syāt | yathoktaṃ - juṣamāṇaś ca
tān kāmān duḥkhodarkāṃś ca garhayet [BhP 11.14.17] ity atra bādhyamāno'pi
mad-bhaktaḥ [BhP 11.14.18] ity ādau ca |

api cet sudurācāraḥ [Gītā 9.30] ity-ādy-uktasyānanya-bhāktvena lakṣitā tu
yā śraddhā sā khalu ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ [Gītā
17.1] itival loka-paramparā-prāptā, na tu śāstrāvadhāraṇa-jātā | śāstrīya-
śraddhāyāṃ tu jātāyāṃ sudurācāratvāyogaḥ syāt | para-patnī-para-dravya-
[ViP 3.8.14] (page 85) ity-ādi-viṣṇu-toṣaṇa-śāstra-virodhāt | maryādāṃ kṛtāṃ
tena ity ādinā tad-bhaktatva-virodhāc ca | na tu sā durācāratā tad-bhakti-
mahima-śraddhākṛtaiva | api-śabdena durācāratvasya heyatva-vyañjanāt |
tathā kṣipraṃ bhavati dharmātmā ity-uttarāpratipatteḥ | nāmno balād yasya
hi pāpa-buddhiḥ ity ādināparādhāpātāc ca |

tataḥ sā śraddhā na śāstrīya-bhakty-adhikāriṇāṃ viśeṣaṇatve praveśanīyā,
kintu bhakti-praśaṃsāyām eva | tādṛśyāpi śraddhayā bhakteḥ sattva-hetutvaṃ
na tu devāntara-yajanavat | ye śāstra-vidhim utsṛjya [Gītā 17.1] ity-ādāv
evoktam anyādṛśatvam iti |

asyāḥ śraddhāyāḥ pūrṇatāvasthā tu brahma-vaivarte -

kiṃ satyam anṛtaṃ ceti vicāraḥ sampravartate |
vicāre'pi kṛte rājann asatya-parivarjanam |
siddhaṃ bhavati pūrṇā syāt tadā śraddhā mahā-phalā ||

tad evaṃ-laksaṇeṣu śraddhotpatti-lakṣaṇeṣu satsu vidhīyate | mat-kathā-
śravaṇādau vā [BhP 11.20.9] ity ādi ca | ataevānadhikāry-adhikāri-viṣayatva-
vivakṣayaiva śrī-bhagavan-nāradayor vākye vyavatiṣṭhate -

na buddhi-bhedaṃ janayed ajñānāṃ karma-saṅginām |
joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran || [Gītā 3.26] ity ādi |

jugupsitaṃ dharma-kṛte'nuśāsataḥ
svabhāva-raktasya mahān vyatikramaḥ |
yad-vākyato dharma itītaraḥ sthito
na manyate tasya nivāraṇaṃ janaḥ || [BhP 1.5.15] iti ca |

evam ajita-vākyaṃ ca tad-adhikāri-viṣayam eva -
svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi |
na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ || iti |

atra yadyapy adhikāritāyāṃ śraddhaiva hetuḥ sā cājñasya na sambhavatīti
naitat tad-viṣayaṃ syāt | tathāpi katham api prācīna-saṃskāra-vitarkeṇa tad-
adhikāritva-nirṇayān na doṣa iti jñeyam | anyathopadeṣṭur eva doṣāpātaḥ
syāt | aśraddadhāne vimukhe'py aśṛṇvati yaś copadeśaḥ iti
vakṣyamāṇāparādha-śravaṇāt |

atha prakṛtam anusarāmaḥ | tad evaṃ yoga-trayaṃ tad-adhikāra-hetuś coktvā
karmaṇo'pi yathā bhagavat-sammukhya-rūpatvaṃ syāt tathāha -

sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava |
na yāti svarga-narakau yady anyan na samācaret ||
asmiṟ loke vartamānaḥ sva-dharma-stho'naghaḥ śuciḥ |
jñānaṃ viśuddham āpnoti mad-bhaktiṃ vā yadṛcchayā || [BhP 11.20.12-13]

anāśīḥ kāmo'phala-kāmaḥ | anyan niṣiddh## | naraka-yānaṃ hi dvidhaiva
bhavati vihitāntikramān niṣiddhācaraṇād vā | ataḥ sva-dharma-sthatvān
niṣiddha-varjanāc ca narakaṃ na yāti | aphala-kāmatvān na svargam apīty
arthaḥ | kintv asmin loke asminn eva dehe anagho niṣiddha-parityāgī | ataḥ
śucir nivṛtta-rāgādi-malaḥ | yadṛcchayeti kevala-jñānād api bhakte
durlabhatāṃ dyotayatīty eṣā |(page 86)

atrāphala-kāmatvaṃ kevaleśvarājñā-buddhyā kurvāṇatvam | atra jñāni-saṅge
sati tan-mātratvam eva bhagavad-arpaṇaṃ bhavet | bhakta-saṅge tu
satoṣamayatvam ato yadṛcchayeti pūrvavad bhakta-saṅga-tat-kṛpā-lakṣaṇaṃ
bhāgyaṃ bodhitam | yad uktam etāvān eva yajatām [BhP 2.3.11] ity ādi | tad
evaṃ karmārpaṇa-kevala-jñāna-kevala-bhaktayo'dhikāri-bhedena
vyavasthāpitāḥ |

ataḥ svādhikārānusāreṇaiva sthātavyam ity āha --
sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ [BhP 11.21.2] spaṣṭam |

|| 11.21 || śrī-bhagavān || 175 ||

[176]

tatra sāmmukhya-dvāra-bhūtasya karmaṇaḥ sākṣāt-sāmmukhya-rūpa-jñāna-
bhakty-udaya-paryantatvāt svayam eva tābhyāṃ nyakkāraḥ | tatra sākṣāt-
sāmmukhye ca nirviśeṣa-sāmmukhyaṃ jñānam | sa-viśeṣasyāpi tattvasya
bhagavattvaṃ paramātmatvaṃ ceti mukhyam āvirbhāva-dvayam iti | sa-viśeṣa-
sāmmukhya-rūpāyā bhaktes tu mukhyaṃ bheda-dvayaṃ ca bhagavan-
niṣṭhatvaṃ paramātma-niṣṭhatvaṃ ca | tad etat trayaṃ tatra śrī-gītāsūktam |
tatra akṣaraṃ brahma paramam [Gītā 8.3] ity akṣara-śabdena pūrvoktaṃ
brahma | tat-sāmmukhya-rūpaṃ jñānātmakam upāsanaṃ cottaroktaṃ yathā -
yad akṣaraṃ veda-vido vadanti [Gītā 8.11] ity ādi | yathā paramātmānam api
puruṣaś cādhidaivatam [Gītā 8.4] iti, adhiyajño'ham evātra dehe dehabhṛtāṃ
vara [Gītā 8.4] iti ca, virāḍ vyaṣṭi-rūpādhiṣṭhāna-dvaya-bhedena bhinna-
prāyam uktvā bhakti-rīti-dvayī tayor eka-prāyā darśitā | abhyāsa-yoga-
yuktena [Gītā 8.8] ity-ādinaikā | kavi-purāṇam anuśāsitāram [Gītā 8.9] ity
ādinānyā | tathā mat-śabdokta-śrī-kṛṣṇākhyasya bhagavad-bhakti-prakāśaś
cāyam --

ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ || [Gītā 8.14]

tad etat sāmmukhya-trayaṃ śrī-kapila-devenāpy uktam |

jñāna-mātraṃ paraṃ brahma paramātmeśvaraḥ pumān |
dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate || [BhP 3.32.26] iti |

dṛśir jñānaṃ pṛthak paramparam anyādṛśo bhāvo bhāvanā | yeṣyu
tathāvidhair jñānādibhir eka eva paripūrṇa-svarūpa-guṇaḥ paraṃ brahmeyate
paramātmeyate bhagavāṃś ceyate | tatra jñānena para-brahmatayā jñāyate |
bhakti-viśeṣeṇa paramātmatayā pūrṇayā bhaktyā bhagavattayeti jñeyam |
para-brahmaṇaḥ svarūpa-lakṣaṇaṃ jñāna-mātram iti paramātmana īśvaraḥ
pumān iti | bhagavato bhagavān ity eva | vivṛtaṃ caitat sāmmukhya-trayaṃ
bhagavat-paramātma-sandarbhayoḥ | brahmaṇaḥ tathāpi bhūman [BhP 10.14.6]
ity ādinā | paramātmanaḥ kecit svadehāntar-hṛdayāvakāśe prādeśa-mātraṃ
puruṣaṃ vasantam [BhP 2.2.8] ity ādinā | bhagavato bhakti-yogena manasi
[BhP 1.7.4] ity ādinā ca |

tathā ca yadyapi sāmmukhyatvenāviśiṣṭaṃ jñānādi-trayam api tad
vaimukhya-pratiyogi bhavet | tathāpi (page 87) śreyaḥ-sṛtiṃ bhaktim udasya
te vibho [BhP 10.14.4] ity ādinā bhaktiṃ vinā kevala-jñānasyākiñcitkaratvāt
tatrāpi ca tasmān mad-bhakti-yuktasya [BhP 11.20.31] ity ādau bhaktes tan-
nirapekṣatvāt yat karmabhir yat tapasā [BhP 11.20.32] ity ādāv ānusaṅgika-
sarva-phalatvāc ca jñānam api nyakkṛtam |

tato'vaśiṣṭāyāṃ sa-viśeṣopāsana-rūpāyāṃ, bhaktau ca śrī-viṣṇu-rūpam
abahu-manyamānāḥ kecin nirākāreśvarasya vopāsanāṃ yāṃ manyante sāpi
nyakkṛtāsti | yato hiraṇyakaśipor api nitya ātmāvyayaḥ śuddhaḥ [BhP 7.2.18]
ity ādi-tad-vākyena yadṛcchayeśaḥ sṛjatīdam avyayaḥ [BhP 7.2.34] ity-ādi-tad-
udāhṛtetihāsa-vākyena tat-kṛta-brahma-stavena ca brahma-jñānaṃ
nirākāreśvara-jñānam anyākāreśvara-jñānaṃ tasyāstīti varṇyate | śrī-viṣṇau
devatā-sāmānya-dṛṣṭer nindyate ca sa iti | tathānyatrāhaṃgrahopāsanā ca
nyakkṛtā, pauṇḍraka-vāsudevādau yadubhir iva śuddha-bhaktair
upahāsyatvāt | sālokya-sārṣṭi-sārūpya- [BhP 3.29.11] ity-ādiṣu tat-phalasya
heyatayā nirdeśāt | tad uktaṃ śrī-hanumatā ko mūḍho dāsatāṃ prāpya
prābhavaṃ padam icchati iti | tad etat sarvam abhiprety niṣkiñcanāṃ bhaktim
eva tādṛśa-bhakta-praśaṃsā-dvāreṇa sarvordhvam upadiśati,

na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama |
vāñchanty api mayā dattaṃ kaivalyam apunar-bhavam || [BhP 11.20.34]

ṭīkā ca - dhīrā dhīmanto yato mamaikāntino mayy eva prīti-yuktāḥ | ato
mayā dattam api na gṛhṇanti, kiṃ punar vaktavyaṃ na vāñchantīty arthaḥ |
apunar-bhavam ātyantika-kaivalyam ity eṣā |

īdṛśām ekāntinām eva parama-mahimā gāruḍe --
brāhmaṇānāṃ sahasrebhyaḥ satra-yājī viśiṣyate |
satra-yāji-sahasrebhyaḥ sarva-vedānta-pāragaḥ ||
sarva-vedānta-vit-koṭyāṃ viṣṇu-bhakto viśiṣyate |
vaiṣṇavānāṃ sahasrebhyaḥ ekānty eko viśiṣyate || iti |

yasmād evaṃ sarvānandātikrama-liṅgena paramānanda-svarūpāsau bhaktis
tasmāt tatra svabhāvata eva pravṛttir guṇaḥ | tathābhūtām api tan-mādhurīṃ
svadoṣeṇānubhavitum asamarthānāṃ tu kevala-vidhi-niṣedha-sambhava-guṇa-
doṣa-dṛṣṭyaivapravṛttir api pūrvāpekṣayā doṣa eva | yathoktam etat
pūrvādhyāye śamo man-niṣṭhatā-buddhiḥ [BhP 11.19.33] ity ādau, sākṣād-
bhakter api vidhānāvidhānayor guṇa-doṣatāṃ kiṃ varṇitena bahunā [BhP
3.29.11] ity antena granthena pratipādya guṇa-doṣa-dṛśir doṣo guṇas tūbhaya-
varjitaḥ [BhP 11.19.43] iti | ataeva labdha-tan-mādhuryānubhāvanāṃ tad-vidhi-
niṣedha-kṛta-guṇa-doṣau nas ta evety āha na mayy ekānta-bhaktānāṃ guṇa-
doṣodbhavā guṇāḥ [BhP 11.20.36] |

ṭīkā ca -- guṇa-doṣair vihita-pratiṣiddhair udbhavā yeṣāṃ te guṇāḥ puṇya-
pāpādaya ity eṣā |

|| 11.20 || śrī-bhagavān || 177 ||

[178]
iyam akiñcanākhyā bhaktir eva jīvānāṃ svabhāvata ucitā | svābhāvika-tad-
āśrayā hi jīvāḥ | sa kāraṇaṃ kāraṇādhipādhipaḥ iti śruteḥ | aṃśatve'pi
bahiraṅgava-svīkārāt tad-āśrayatvaṃ sūrya-maṇḍala-bahir-ātapa-
paramāṇūnām iva | ataeva pādmottara-khaṇḍe praṇava-vyākhyāne - (page
88)

akāraś cāpy u-kāraś ca ma-kāraś ca tataḥ param |
veda-trayātmakaṃ proktaṃ praṇavaṃ brahmaṇaḥ padam ||22||
akāreṇocyate viṣṇuḥ śrīr ukāreṇa cocyate |
ma-kāras tv anayor dāsaḥ pañcaviṃśaḥ prakīrtitaḥ || [PadmaP 6.226.22-23]

ante ca-bahagavac-cheṣa-rūpo'sau ma-kārākhyaḥ sa-cetanaḥ iti | tathā --

avadhāraṇa-vācy evam u-kāraḥ kaiścid ucyate |
śrīś ca tat-pakṣa-pātitvād a-kāreṇaiva cocyate |
bhāskarasya prabhā yadvat tasya nityānapāyinī || [PadmaP 6.226.29-30] ity
ādi |

ataeva śrī-vaiṣṇavānāṃ praṇava eva mahā-vākyam iti sthitam |
tathāṣṭādaśākṣara-vyākhyāne -

śrīmate viṣṇave tasmai dāsyaṃ sarvaṃ karomy aham |
deśa-kālādy-avasthāsu sarvāsu kamalāpateḥ ||
iti svarūpa-saṃsiddhaṃ sukhaṃ dāsyam avāpnuyāt |
evaṃ viditvā mantrārthaṃ tad bhaktiṃ samyag ācaret ||
dāsa-bhūtam idaṃ tasya jagat sthāvara-jaṅgamam |
śrīman-nārāyaṇaḥ svāmī jagatāṃ prabhur īśvaraḥ || [PadmaP 6.226.36-38] iti |

tad etad āhuḥ -
sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ
tava puruṣaṃ vadanty akhila-śakti-dhṛto'ṃśa-kṛtam |
iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ
bhavata upāsate'ṅghrim abhavaṃ bhuvi viśvasitāḥ || [BhP 10.87.20]

svayena tvā kṛteṣu pareṣu deheṣu vartamānaṃ puruṣaṃ janaṃ tavaivāṃśa-
rūpeṇa kṛtaṃ nitya-siddhaṃ vadanti | tatrākhila-śakti-dhṛtas tava ity uktvā tad-
akhila-śakti-guṇāntaḥ-pāti-jīvākhya-taṭastha-śakti-viśiṣṭasyaiva tavāṃśo na
tu svarūpa-śakti-viśiṣṭasya kevala-svarūpasyety āyātam | tato mūla-maṇḍala-
sthānīya-tvad-āśrayakas tvadevajīvanaś cāsau jīva iti tattvaṃ vivicya jñātvā
kavayaḥ paṇḍitāḥ viśvasitāḥ śraddadhānā bhavata evāṅghrim upāsate |
viśvāse hetur nigamāvapanaṃ sakala-veda-bījojjīvanaikāśraya-ksetraṃ śāstra-
yonim ity arthaḥ | ato nityatvāśrayaika-jīvanānām api teṣāṃ tvad-
vaimukhyena yat saṃsāra-duḥkhaṃ bhavati tad api svayam eva palāyata ity
āhuḥ abhavam iti | na vidyate bhavaḥ saṃsāro yatreti | athavā bhajanīyasya
nityatvena bhakter apy anaśvaratvaṃ pratipādayanti abhavaṃ janma-rahitam
aṅghrim iti | tasmād akiñcānākhyā bhaktir eva sarvordhvam abhidheyā ||

|| 10.87 || śrutayaḥ śrī-bhagavantam || 178 ||

[179]

atha tasyā eva prakārāntareṇa sthāpanāya prakaraṇāntaraṃ yāvat-tal-lakṣaṇa-
prakaraṇam | tad evaṃ parama-durlabha-svarūpaṃ parama-durlabha-phalaṃ
cākiñcanākhya-sākṣād-bhakti-rūpaṃ sāmmukhyaṃ kathaṃ syād iti vaktuṃ
sāmmukhya-mātrasya nidānam upalakṣayati | (page 89)

bhavāpavargo bhramato yadā bhavej
janasya tarhy acuta sat-samāgamaḥ |
sat-saṅgamo yarhi tadaiva sad-gatau
parāvareśe tvayi jāyate matiḥ || [BhP 10.51.53]

yadā bhramataḥ saṃsarato bhavāpavargo bhavet samprāpta-kālaḥ syāt, tadā
sat-saṅgamo bhavet | tadā bhavāpavargo bhaved iti vaktavye vaiparītyena
nirdeśas tatra sat-saṅgamasya śrīghratayāvaśyakatayā ca hetutā-vivakṣayā
tathoktaṃ nalakūvara-maṇigrīvau prati śrī-bhagavatā --

sādhūnāṃ sama-cittānāṃ sutarāṃ mat-kṛtātmanām |
darśanān no bhaved bandhaḥ puṃso'kṣṇoḥ savitur yathā || [BhP 10.10.41] iti |

ataevātiśayokti-nāmālaṅkārasya caturtho bhedo'yam ity ālaṅkārikāḥ | tad
uktaṃ tad-vivṛttau -

caturthī sā kāraṇasya gadituṃ śīghra-kāritām |
yā hi kāryasya pūrvoktiḥ iti |

tatra hetur yarhi yadā sat-saṅgamasya daiva-parāvareśe tvayi matir bhavati
tad-vaimukhya-karān ādi-siddha-taj-jñāna-saṃsargābhāvānte tat-
sāmmukhyakaraṃ taj jñānaṃ jāyata ity arthaḥ | ataevoktaṃ śrī-vidureṇa -

janasya kṛṣṇād vimukhasya daivād
adharma-śīlasya suduḥkhitasya |
anugrahāyeha caranti nūnaṃ
bhūtāni bhavyāni janārdanasya || [BhP 3.5.3] iti |

atra daivāt prācīna-karmaṇo hetos tadāveśād adharma-śīlasya bhagavad-
dharma-rahitasyety arthaḥ | mūla-padye yarhi yadeti nirdeśān na kāla-
vilambena | tatra caivakārān nānyadā kadācid apīty arthaḥ | tena tan-matau
hetuḥ sad-gatau yatra yatrasantaḥ saṅgacchante tatra tatra gatiḥ sphuraṇaṃ
yasya tasmiṃs tvayīti | tathā ca itihāsa-samuccaye -

yatra rāgādi-rahitā vāsudeva-parāyaṇāḥ |
tatra sannihito viṣṇur nṛpater nātra saṃśayaḥ || iti |

satāṃ gatāv ity atra vyākhāne'pi asatāṃ tv asau na gatiḥ | atas tad-
dvāraivānyeṣāṃ tal-lābho yukta iti pūrvavad eva | piṅgalāyā api sat-saṅge
videhānāṃ pure hy asminn aham ekaiva mūḍha-dhīḥ [BhP 11.8.33] ity atra
vyakto'sti | ṭīkā ca - sat-saṅgatau satyām apy aho me moha ity āha
videhānām iti ity eṣā |

tad evaṃ yatra nopalabhyate sat-saṅgas tatrāpy ādhunikaḥ prāktano vā
pārampariko vānumeya eva | atra kṛta-śrī-nāradādi-darśanāder api
devatādeḥ śrī-nalakūvarādivattādṛśatva-prāptir na śrūyata ity ata evaṃ
vivecanīyam | yadyapy aparādha-sad-bhāvo vartate puruṣe tadā tad-doṣeṇa
satsu nirādarāṇāṃ sādhāraṇa-puṇyādi-dṛṣṭīnāṃ ca tad-doṣa-śānty-arthaṃ
sat-saṅgasya bhagavat-sāmmukhya-kāraṇatve'pi tat-kṛpā-sāhāyyam apekṣate |
niraparādhatve sati tat-saṅgenaiva jāta-paramottama-dṛṣṭīnāṃ teṣu
mano'vadhānābhāve'pi sat-saṅga-mātraṃ tat-kāraṇam iti | ataḥ sāparādhān
evādhikṛtyoktam ajān aja-devaiḥ --

(page 90)

tān vai hy asad-vṛttibhir akṣibhir ye
parāhṛtāntar-manasaḥ pareśa |
atho na paśyanty urugāya nūnaṃ
ye te padanyāsa-vilāsa-lakṣyāḥ || [BhP 3.5.44]

te tava pada-nyāsa-vilāsa-kṣaṇyāḥ sambandhio ye bhaktā ity arthaḥ | te tān
nūnaṃ prāyo na paśyanti na kṛpā-dṛṣṭi-viṣayīkurvantīty arthaḥ | kān ? ya
asad-vṛttibhiḥ sāparādha-ceṣṭair akṣibhir indriyaiḥ para-kṛtāntarmanaso
dūrīkṛtāntarmukha-citta-vṛttayo bahirmukhā ity evaṃ vyākhyānam atrāpy
anusandheyam | atra sādhāraṇāsad-vṛttitvaṃ na gṛhyate | sarvasya tat-kṛpāyāḥ
prāk tathābhūtatvāt | janasya kṛṣṇād vimukhasya daivād [BhP 3.5.3] ity
ādika-viṣayaṃ syād iti tasmād aparādhāsad-vṛttau teṣāṃ kṛpā pravartata eva |
kathañcid aparādhābhāvena tad-apravṛttāv api saṅga-mātreṇaiva teṣāṃ
sammatiḥ syāt | yatra tu sāparādhe'pi svairatayaiva kṛpāṃ kurvanti tasyaiva
tan-matiḥ syān nānyasya nalakūvaravat sādhāraṇa-devatāvac ceti | tathā śrī-
bharatasya rahūgaṇe yathā coparicara vasor vṛttaṃ viṣṇu-dharme-sa hi deva-
sāhāyyāyaiva daityān hatvā virajya ca bhagavad-anudhyānāya pātālaṃ ca
praviṣṭavān | taṃ ca nivṛttam api hantuṃ labdha-cchidrā daityāḥ samāgatya
tat-prabhāveṇodyata-śastrā evātiṣṭhan | tataś ca vyarthodyamāḥ punaḥ
śakropadeśena taṃ prati pāṣaṇḍa-mārgam upadiśanto'pi jātayā tat-kṛpayā
bhagavad-bhaktā babhūvuḥ [ViDhP 3.346] iti |

ata uktaṃ viṣṇu-dharma eva --

aneka-janma-saṃsāra-racite pāpa-samuccaye |
nākṣīṇe jāyate puṃsāṃ govindābhimukhī matiḥ || iti |

nanu, naitān vihāya kṛpaṇān vimumukṣa eko nānyaṃ tvad asya śaraṇaṃ
bhramato'nupaśye || [BhP 7.9.44] ity evaṃ śrī-prahlādasya sarvasminn api
saṃsāriṇi kṛpā jātā tarhi kathaṃ na sarva-muktiḥ syāt ? ucyate, jīvānām
anantatvān na te sarve manasi tasyārūḍhā yāvanto dṛṣṭvā śrutās tac-
cetasyārūḍhās tāvatāṃ tat-prasādād bhaviṣyaty eva mokṣaḥ | naitān ity etac-
chabda-prayogāt | ye cānye teṣām api tat-kīrtana-smaraṇa-mātreṇaiva
kṛtārthatāvaraṃ svayam eva kṛpayā dattavān śrī-nṛsiṃha-devaḥ --

ya etat kīrtayen mahyaṃ tvayā gītam idaṃ naraḥ |
tvāṃ ca māṃ ca smaran kāle karma-bandhāt pramucyate || [BhP 7.10.14] iti |

yas tvāṃ kīrtayed api kiṃ punas tvaṃ yān kṛpayā smarasīti bhāvaḥ | tasmāt
sādhūktaṃ bhavāpavargo bhramato yadā bhaved iti |

|| 10.51 || mucukundaḥ śrī-bhagavantam || 179 ||

[180]

tataḥ sat-saṅgasyaiva tatra nidānatvaṃ siddham | tac ca yuktam anādi-siddha-
taj-jñānamaya-tad-vaimukhyavatām | anyathā hi tad-asambhavaḥ | tad uktam
--

tarko'pratiṣṭhaḥ śrutayo vibhinnā
nāsāv ṛṣiḥ yasya mataṃ na bhinnam |
dharmasya tattvaṃ nihitaṃ guhāyāṃ
mahājano yena gataḥ sa panthāḥ || [Mbh 3.313.117]

(page 91)

tathaiva śrī-prahlāda-vākyam --
matir na kṛṣṇe parataḥ svato vā
mitho'bhipadyeta gṛha-vratānām | [BhP 7.5.30]

ity upakramya --
naiṣāṃ matis tāvad urukramāṅghriṃ
spṛśaty anarthāpagamo yad-arthaḥ |
mahīyasāṃ pāda-rajo-'bhiṣekaṃ
niṣkiñcanānāṃ na vṛṇīta yāvat || [BhP 7.5.32]

tathā tad-vimukha-karmādibhis tat-sāmmukhya-pratipatteś cātyāntāyogaḥ |
kṛtākṛtād anyatra bhūtāc ca bhavyāc ca iti śruty-ādeḥ | tam etam ātmānaṃ
vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānaśakena [BAU
4.4.2] iti śruty-ādikaṃ tu tat-sāmmukhenaiva prayuktāni karmāṇy
abhidadhāti | tarhi tad eva sāmmukhyaṃ kathaṃ syād iti punar api hetur eva
praṣṭavyaḥ syāt |

atha bhagavat-kṛpaiva tat-sāmmukhye prāthamikaṃ kāraṇam iti ca gauṇam |
sā hi saṃsāra-durantānanta-santāpa-santapteṣv api tad-vimukheṣu svatantrā
na pravartate tad-asambhavāt | kṛpā-rūpaś ceto-vikāro hi para-duḥkhasya sva-
cetasi parśa saty eva jāyate | tasya tu sadā paramānandaikarasatvenāpahata-
kalmaṣatvena ca śrutau jīva-vilakṣaṇatva-sādhanāt | tejomālinas
timirāyogavat tac-cetasy api tamomaya-duḥkha-sparśanāsambhavena | tatra
tasyā janmāsambhavaḥ ataeva sarvadā virājamāṇe'pi kartum akartum anyathā
kartuṃ samarthe tasmiṃs tad-vimukhānāṃ na saṃsāra-santāpāḥ santi | ataḥ sat-
kṛpaikāvaśiṣyate | santo'pi tadānīṃ yadyapi sāṃsārika-duḥkhair na spṛśyanta
eva tathāpi labdha-jāgarāḥ svapna-duḥkhavat te kadācit smareyur apīty atas
teṣāṃ saṃsārike'pi kṛpā bhavati | yathā śrī-nāradasya nalakūvara-
maṇigrīvayoḥ | tasmāt prastute'pi saṃsārika-duḥkhasya tad-dhetutvābhāvāt |
parameśvara-kṛpā tu sa evātra mama śaraṇam ity ādi-dainyātmikā bhakti-
sambandhenaiva jāyate, yathā gajendrādau vyatireke nārakyādau | bhaktir hi
bhakta-koṭi-praviṣṭa-tad-ārdrībhāvayitṛ-tac-chakti-viśeṣa iti vivṛtaṃ
vivariṣyate ca | dainya-sambandhena ca sādhv iyam ucchalitā bhavatīti tatra
tad-ādhikyam | tasmād yā kṛpā tasya satsu vartate sā sat-saṅga-vāhanaiva vā
sat-kṛpā-vāhanaiva vā satī jīvāntare saṅkramate na svatantreti sthitam |
tathaiva cāhuḥ -

svayaṃ samuttīrya sudustaraṃ dyuman
bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ |
bhavat-padāmbhoruha-nāvam atra te
nidhāya yātāḥ sad-anugraho bhavān || [BhP 10.2.31]

he dyuman sva-prakāśa bhavat-padāmbhoruha-lakṣaṇā yā naur bhavārṇava-
taraṇopāyas tām atra bhavārṇava-pāre nidhāya uttarottara-janeṣu prakāśyety
arthaḥ | nanu kathaṃ tāṃ na svayaṃ prakāśayāmi | katham iva teṣām apekṣā |
tatra sadbhir eva dvāra-bhūtair anyān anugṛhṇāti yaḥ sa sad-anugraho bhavān
iti | yad vā santa evānugraho yasya saḥ | tavānugraho yaḥ prāpañcike carati
sa tad-ākāratayaiva carati nānya-rūpatayety arthaḥ | tathoktaṃ śrī-rudra-gīte -
- (page 92)

athānaghāṅghres tava kīrti-tīrthayor
antar-bahiḥ-snāna-vidhūta-pāpmanām |
bhūteṣv anukrośa-susattva-śīlināṃ
syāt saṅgamo'nugraha eṣa nas tava || [BhP 4.24.58] iti |

satsv anugraho yasyeti vyākhyāne'pi tad-vimukheṣv asatsu tavānugraho
nāstīti prāpteḥ sad-dvāraiva tat prakāśanam ucitam ity evāyāti | tad evaṃ -

jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ |
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ || [Mbh 12.336.68]

iti mokṣa-dharma-vacanam api sat-saṅgānantara-janma-param eva
boddhavyam |

|| 10.2 || devāḥ bhagavantam || 180 ||

[181]

tataḥ sat-saṅga-hetuś ca satāṃ svaira-cāritaiva nānyaḥ | yathāha -

ta ekadā nimeḥ satram upajagmur yadṛcchayā | [BhP 11.2.24]

te nava-yogeśvarā yadṛcchayā svairatayā na tu hetv-antara-prayuktety arthaḥ |
yadṛcchā svairitā ity amaraḥ | satsu parameśvara-prayoktṛtvaṃ ca sad-
icchānusāreṇaiva | tad uktaṃ svecchāmayasya [BhP 10.14.2] iti | ahaṃ bhakta-
parādhīnaḥ [BhP 9.4.46] iti ca |

|| 11.2 || śrī-nāradaḥ || 181 ||

[182]

tathā -

tasyaikadā tu bhavanam aṅgirā bhagavān ṛṣiḥ |
lokān anucarann etān upāgacchad yadṛcchayā || [BhP 6.14.14]
tasya citraketoḥ | atrāpi tadaiva tasya sāmmukhyaṃ jāyam | kālāntare tu
prādurbhūtam iti mantavyam | ataeva tad-vilāpa-samaye śrīmatāṅgirasaiva -
brahmaṇyo bhagavad-bhakto nāvasīditum arhati [BhP 6.15.12] ity uktam |

|| 6.14 || śrī-śukaḥ || 182 ||

[183]

satāṃ kṛpā ca duravasthā-darśana-mātrodbhavā na svopāsanādy-apekṣā,
yathā śrī-nāradasya nalakūvara-maṇigrīvayoḥ | tad āha -

bhajanti ye yathā devān devā api tathaiva tān |
chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ || [BhP 11.2.6] iti |

spaṣṭam || 11.2 || śrīmān ānakadundubhiḥ || 183 ||

[184]

tad evaṃ sat-saṅgamātrasya tat-sāmmukhya-mātre nidānatvam uktam | etad
eva vyaktirekeṇāha -

na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ |
te punanty uru-kālena darśanād eva sādhavaḥ || [BhP 10.84.11]

te kathaṃ nādriyante gauṇatvād ity āha te punantīti |

|| 10.84 || śrī-bhagavān muni-vargam || 184 ||

[185]

tad evaṃ satsaṅgamātrasya tat-sāmmukhya-mātre nidānatvam uktam | etad
eva vyatirekeṇāha --

jñānaṃ viśuddhaṃ paramārtham ekam
anantaraṃ tv abahir brahma satyam |
pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ
yad vāsudevaṃ kavayo vadanti ||

rahūgaṇaitat tapasā na yāti
na cejyayā nirvapaṇād gṛhād vā | (page 93)
na cchandasā naiva jalāgni-sūryair
vinā mahat-pāda-rajo-'bhiṣekam || [BhP 5.12.12]

tarhi kiṃ satyam ? jñānaṃ satyam | vyāvahārika-satyatvaṃ vyāvartayati |
paramārtham | vṛtti-jñāna-vyavacchedārthāni ṣaḍ-viśeṣaṇāni | viśuddhaṃ tat
tu āvidyakam | ekaṃ tat tu nānā-rūpam | anantaraṃ tu bahir bāhyābhyantara-
śūnyaṃ tat tu viparītaṃ brahma paripūrṇaṃ tat tu paricchinnam | pratyak tat
tu viṣayākāram | praśāntaṃ nirvikāraṃ, tat tu sa-vikāram | tad evaṃ svarūpaṃ
jñānaṃ satyam ity uktam | kīdṛśaṃ tat ? aiśvaryādi-ṣaḍ-guṇatvena bhagavac-
chabdaḥ saṃjñā yasya | yac ca jñānaṃ vāsudevaṃ vadanti | tat-prāptiś ca
mahat-sevāṃ vinā na bhavatīty āha he rahūgaṇa | etaj jñānaṃ tapasā puruṣo
na yāti ijyayā vaidika-karmaṇā nirvapaṇād annādi-saṃvibhāgena gṛhād vā
tan-nimitta-paropakāreṇa chandasā vedābhyāsena jalāgny-ādibhir upāsitair
ity eṣā |

atra brahmatvādinā jīva-svarūpaṃ sūkṣmatvādi-dharmakaṃ jñānam api
nirastaṃ veditavyam ||

|| 5.12 || śrī-brāhmaṇo rahūgaṇam || 185 ||

[186]

tad evaṃ sat-saṅga eva tat-sāmmukhye dvāram ity uktam | te ca santas tat-
sammukhā evātra gṛhyante | na tu vaidikācāra-mātra-parā anupayogitvāt |
tatra yādṛśaḥ sat-saṅgas tādṛśam eva sāmmukhyaṃ bhavatīti vaktuṃ teṣu
satsu ye mahāntas teṣāṃ dvaividhyam āha sārdhena |

mahāntas te sama-cittāḥ praśāntā
vimanyavaḥ suhṛdaḥ sādhavo ye |
ye vā mayīśe kṛta-sauhṛdārthā
janeṣu dehambhara-vārtikeṣu ||
gṛheṣu jāyātmaja-rātimatsu
na prīti-yuktā yāvad-arthāś ca loke || [BhP 5.5.2-3]

ye sama-cittā nirviśeṣa-brahma-niṣṭhās te mahāntas teṣāṃ śīlam āha
praśāntā ity ādi | mahad-viśeṣam āha ye veti | vā-śabdaḥ pakṣāntare |
uttara-pakṣatvād asyaiva śreṣṭhatvaṃ mayi kṛtaṃ siddhaṃ yat sauhṛdaṃ prema
tad eva arthaḥ puruṣārtho yeṣāṃ yathā-bhūtā ye te mahānta iti
pūrveṇānvayaḥ | yato mayi sauhṛdārthās tata eva deambhaaravārtikeṣu
viṣaya-vārtā-niṣṭheṣu janeṣu tathā geheṣu jāyātmaja-bandhu-varga-yukteṣu
na prīti-yuktāḥ, kintu yāvad-arthaḥ yāvān arthaḥ śrī-bhagavad-
bhajanānurūpaṃ prayojanaṃ tāvān artho dhanaṃ yeṣāṃ tathābhūtā ity arthaḥ |
ubhayor mahattvaṃ ca mahā-jñānitvān mahā-bhāgavatatvāc ca, na tu dvayoḥ
sāmyābhiprāyeṇa | muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ [BhP
6.14.5] ity ādy-ukteḥ | atra jñāna-mārge brahmānubhavino mahānto bhakti-
mārge labdha-bhagavat-premāṇo mahānta iti lakṣaṇa-sāmānyam iti jñeyam |

|| 5.5 || śrī-ṛṣabhaḥ sva-putrān || 186 ||

[187]

atra caivaṃ vivecanīyam | tat-tan-mārge siddhā mahānto dvividhā darśitāḥ |
atra ca jñāna-siddhāḥ | dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na
paśyati yato'dhyagamat svarūpam [BhP 11.13.35] ity ādau varṇitāḥ | (page 94)

atra bhakta-siddhās trividhāḥ | prāpta-bhagavat-pārṣada-dehā nirdhūta-
kaṣāyā mūrcchita-kaṣāyāś ca | yathā śrī-nāradādayaḥ śrī-śukādayaḥ prāg-
janma-gata-nāradādayaḥ |

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum |
ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ || [BhP 1.6.29] ity ādau |

sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo'py ajita-rucira-līlākṛṣṭa-sāraḥ
[BhP 12.12.52] ity ādau |

hantāsmin janmani bhavān
mā māṃ draṣṭum ihārhati |
avipakva-kaṣāyāṇāṃ
durdarśo'haṃ kuyoginām || [BhP 1.6.22] ity ādau ca prasiddheḥ |

śrī-nāradasya pūrva-janmani sthita-kaṣāyasya prema varṇitaṃ svayam eva |
premātibhara-nirbhinna- pulakāṅgo'tinirvṛtaḥ |
ānanda-samplave līno nāpaśyam ubhayaṃ mune || [BhP 1.6.18] ity ādau |

śrī-bharata evātrodāharaṇīyaḥ | tasya ca bhūta-pipālayiṣā-rūpaḥ
prārabdhālambanaḥ sāttvika-kaṣāyo nigūḍha āsīt premā ca varṇita iti | tad
evaṃ ā̆samāna-premṇi trividhe pūrva-pūrvādhikyaṃ jñeyam | kvacit sthtite'pi
prākṛta-dehāditve yadi premṇaḥ pariṇāmataḥ svarūpato vādhikyaṃ dṛśyate
tadā premādhikyenaivādhikyaṃ jñeyam | tac ca bhajanīyasya
bhagavato'ṃśāṃśitva-bhedena bhajataś ca dāsya-sakhyādi-bhedena
svarūpādhikyaṃ, premāṅkura-premādi-bhedena parimāṇādhikyaṃ ca prīti-
sandarbhe vivṛtya darśayiṣyāmaḥ | sākṣātkāra-mātrasyāpi yadyapi puruṣa-
prayojanatvaṃ tathāpi tasminn api sākṣātkāre yāvān yāvān śrī-bhagavataḥ
priyatva-darmānubhavas tāvāṃs tāvān utkarṣaḥ | nirupādhi-
prītyāspadatāsvabhāvasya priyatva-dharmānubhavaṃ vinā tu sākṣātkāro'py
asākṣātkāra eva mādhuryaṃ vinā duṣṭa-jihvayā khaṇḍasyeva | ataevoktaṃ
śrī-ṛṣabhadevena --

prītir na yāvan mayi vāsudeve; na mucyate deha-yogena tāvat | [BhP 5.5.6] iti |

tataḥ prema-tāratamyenaiva bhakta-mahattva-tāratamyaṃ mukhyam | ataeva
mayīśe kṛta-sauhṛdārthāḥ [BhP 5.5.3] ity eva tal-lakṣaṇatvenoktam | yatra tu
premādhikyaṃ sākṣātkāraḥ kaṣāyādi-rāhityādikam apy asti sa paramo
mukhyaḥ | tatraikaikāṅga-vaikalye nyūna iti jñeyam | tad evaṃ ye vā mayīśe
[BhP 5.5.3] ity ādinā ye uktās te tu prāpta-pārṣada-dehā na bhavanti, tathā
viṣaya-vairāgye'pi gūḍha-saṃskāravanto'pi sambhavanti | atas tad-vivecanāya
prakaraṇāntaram utthāpyate | yathā rājovāca --

atha bhāgavataṃ brūta yad-dharmo yādṛśo nṛṇām |
yathārcarati yad brūte yair liṅgair bhagavat-priyaḥ || [BhP 11.2.44]

athānantaraṃ bhāgavataṃ brūta taj-jñānārtham | sa ca brūṇāṃ madhye yad-
dharmo yat-svabhāvas taṃ svabhāvaṃ brūta | yathā ca sa ācarati anutiṣṭhati
tad-anuṣṭhānaṃ brūta | yad brūte tad-vacanaṃ ca brūteti mānasa-kāyika-
vācika-liṅga-pṛcchā |

[188]

nanu pūrvaṃ śṛṇvan subhadrāṇi rathāṅga-pāṇeḥ [BhP 11.2.37] ity ādinā
(page 95) granthena tat-tal-liṅgaṃ śrī-kavir naivoktam | satyam | tathāpi
punas tad-anuvādena teṣu liṅgeṣu yair liṅgair bhagavat-priyo yādṛśa uttama-
madhyamatādi-bheda-vivikto bhavati tāni liṅgāni vivicya brūtety arthaḥ |
tatrottaraṃ śrī-harir uvāca -

sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ || [BhP 11.2.45]

tatra tat-tad-anubhava-dvārāvagamyena mānasa-liṅgena mahā-bhāgavataṃ
lakṣayati sarva-bhūteṣv ity ādi | evaṃvratiḥ sva-priya-nāma-kīrtyā jātānurāgo
druta-citta uccaiḥ [BhP 11.2.38] iti śrī-kavi-vākyokta-rītyā yaś citta-drava-
hāsa-rodanādy-anubhāvakānurāga-vaśatvāt khaṃ vāyum agnim [BhP 11.2.39]
ity ādi-tad-ukta-prakāreṇaiva cetanā-cetaneṣu sarva-bhūteṣu ātmano
bhagavad-bhāvam ātmābhīṣṭo yo bhagavad-ādy-anubhavas tam evety arthaḥ
paśyed anubhavati | atas tāni ca bhūtāni ātmani sva-citte tathā sphurati yo
bhagavān tasminn eva tad-āśritatvenaiva anubhavati | eṣa bhāgavatottamo
bhavati | idam eva śrī-vrajadevībhir uktam - vana-latās tarava ātmani viṣṇuṃ
vyañjayantya iva puṣpa-phalāḍhyāḥ [BhP 10.35.5]

yad vā ātmano yo bhagavati bhāvaḥ premā, tam eva cetanācetaneṣu bhūteṣu
paśyati | śeṣaṃ pūrvavat | ataeva bhakta-rūpādhiṣṭhāna-buddhi-jāta-bhaktyā
tāni namaskarotīti khaṃ vāyum ity ādau pūrvam uktam iti bhāvaḥ | tathaiva
coktaṃ tābhir eva -

nadyas tadā tad upadhārya mukunda-gītam
āvarta-lakṣita-mano-bhava-bhagna-vegāḥ || [BhP 10.21.15] ity ādi |

śrī-paṭṭa-mahiṣībhir api kurari vilapasi tvam [BhP 10.90.7] ity ādi | atra na
brahma-jñānāny abhidhīyante bhāgavatais taj-jñānasya tat-phalasya ca
heyatvena jīva-bhagavad-vibhāgābhāvena ca bhāgavatva-virodhāt | ahaituky
avyavahitā [BhP 3.29.10] ity ādau hy aikāntika-bhakti-lakṣaṇānusāreṇa
sutarām uttamatva-virodhāc ca | na ca nirākāreśvara-jñānaṃ praṇaya-
raśanayā dhṛtāṅghri-padmaḥ [BhP 11.2.53] ity upasaṃhāra-gata-lakṣaṇa-
parama-kāṣṭhā-virodhād eveti vivecanīyam |

[189]

atha mānasa-liṅga-viśeṣaṇenaiva madhyama-bhāgavataṃ lakṣayati --

īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca |
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ || [BhP 11.2.46]

parameśvare prema karoti | tasmin bhakti-yukto bhavatīty arthaḥ | tathā tad-
adhīneṣu bhakteṣu ca maitrīṃ bandhu-bhāvam | bāliśeṣu tad-bhaktim
ajānatsu udāsīneṣu kṛpām | yathoktaṃ śrī-prahlādena -

śoce tato vimukha-cetasa indriyārthā
māyā-sukhāya bharam udvahato vimūḍhān | [BhP 7.9.42] iti |

ātmano dviṣatsu upekṣām | tadīya-dveṣe cittākṣobhenodāsīnyam ity arthaḥ |
teṣv api bāliśatvena kṛpāṃśa-sad-bhāvāt | yathaiva śrī-prahlādo
hiraṇyakaśipau | bhagavato bhāgavatasya vā dviṣatsu tu saty api citta-kṣobhe
tatrānabhiniveśa ity arthaḥ | asya bāliśeṣu kṛpāyāḥ sphuraṇaṃ
dviṣatsūpekṣāyā eva | na tu prāgvat sarvatra premṇā vā sphuraṇam | tato
madhyamatvam | athottamasyāpi (page 96) tad-adhīna-darśanena tat-
sphuraṇānandodayo viśeṣata eva | tataś ca tasminn adhikaiva matrī yad
bhavati tan na niṣidhyate kintu sarvatra tad-bhāvāvaśyakatā vidhīyate |
paramottame'pi tathā dṛṣṭam --

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57]

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā [BhP 4.25.30] iti ca rudra-
gītāt |

harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ |
adhyagān mahad ākhyānaṃ
nityaṃ viṣṇu-jana-priyaḥ || [BhP 1.7.11] iti sūta-vākyāc ca |

evaṃ bhojānāṃ kulapāṃsanāḥ [BhP 10.1.24] ity ādau tatra bādarāyaṇi-
prabhṛtīnāṃ dveṣo'pi dṛśyate | kintu madhyamānāṃ tatrānābhiniveśa eva
sphurati | teṣāṃ tu tatrāpi tad-vidha-śāstṛtvena nijābhīṣṭa-deva-parisphūrtir
na vyāhanyeta iti viśeṣaḥ | tad-dṛṣṭyaiva ca śrīmad-uddhavādīnām api śrī-
duryodhanādau namaskāraḥ |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ
yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.21] ity ādi śrī-śiva-vākyavat |

uktaṃ ca lakṣmaṇā-haraṇe - so'bhivandyāmbikā-putram [BhP 10.68.17] ity
ādau duryodhanaś ceti | yatra pakṣe ca svakīya-bhāvasyaiva sarvatra
parisphūrteḥ śrī-bhagavad-ādi-dviṣatsv api sā paryavasyati, tatra ca
nāyuktatā, yatas te nija-prāṇa-koṭi-nirmañchanīya-tac-caraṇa-paṅkaja-
parāga-leśās teṣāṃ durvyavahāra-dṛṣṭyā kṣubhyanti | svīya-bhāvānusāreṇa
tv evaṃ manyante - aho īdṛśaś cetano vā kaḥ syād yaḥ punar asmin
sarvānanda-kadambake nirupādhi-parama-premāspade sakala-loka-prasādaka-
sad-guṇa-maṇi-bhūṣite sarva-hita-paryavasāyi-caryāmṛte śrī-puruṣottame tat-
priya-jane vā prītiṃ na kurvīta | tad-dveṣa-kāraṇaṃ tu sutarām evāsmad-
buddhi-paddhatim atītam | tasmād brahmādi-sthāvara-paryantā aduṣṭā
duṣṭāś ca tasmin bāḍhaṃ rajyanta eveti | tad uktaṃ śrī-śukena --
govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīn nārado'bhīkṣṇaṃkṛṣṇopāsana-lālasaḥ ||
ko nu rājann indriya-vān mukunda-caraṇāmbujam |
na bhajet sarvato-mṛtyur upāsyan amarottamaiḥ || [BhP 11.2.1-2] iti |

[190]

atha bhagavad-dharmācaraṇa-rūpeṇa kāyikena kiñcin mānasena ca liṅgena
kaniṣṭhaṃ lakṣayati -

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || [BhP 11.2.47]

arcāyāṃ pratimāyām eva tad-bhakteṣu anyeṣu ca sutarāṃ na bhagavat-
premābhāvad bhakta-māhātmya-jñānābhāvāt sarvādara-lakṣaṇa-bhakta-
guṇānudayāc ca | sa prākṛtaḥ prakṛti-prārabdho'dhunaiva prārabdha-bhaktir
ity arthaḥ | iyaṃ ca śraddhā na śāstrārthāvadhāraṇa-jātā |

yasyātma-buddhiḥ kuṇape tri-dhātuke
sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ |
yat-tīrtha-buddhiḥ salile na karhicij [BhP 10.84.13] (page 97) ity ādi śāstra-
jñānāt |

tasmāl loka-paramparā-prāptaiveti pūrvavat | ataś cājāta-premāśāstrīya-
śraddhā-yuktaḥ sādhakas tu mukhyo kaniṣṭho jñeyaḥ |

[191]

atha ṭīkā - punar aṣṭabhiḥ ślokair abhyarhitatvād uttamasyaiva lakṣaṇāny
āha gṛhītvā ity eṣā | tathā hi -

gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati |
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ || [BhP 11.2.48]

pūrvokta-prakāreṇa tadāviṣṭa-citto na gṛhṇāti tāvad-indriyair arthān
gṛhītvāpīty api-śabdārthaḥ | idaṃ viśvaṃ māyāṃ bahiraṅga-śakti-vilāsatvād
dheyam ity arthaḥ | atrāpi kāyika-mānasayoḥ sāṅkaryam |

[192]

atha kevala-mānasa-liṅgenāha yāvat prakaraṇam -

dehendriya-prāṇa-mano-dhiyāṃ yo
janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ |
saṃsāra-dharmair avimuhyamānaḥ
smṛtyā harer bhāgavata-pradhānaḥ || [BhP 11.2.49]

yo hareḥ smṛtyā dehādīnāṃ saṃsāra-dharmair janmāpyayādibhir
avimuhyamāno bhavati sa bhāgavata-pradhānaḥ uktaṃ ca śrī-gītāsu -

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām |
te dvandva-moha-nirmuktā bhajante māṃ dṛḍha-vratāḥ || [Gītā 7.28]

[193]

tathā -

na kāma-karma-bījānāṃ yasya cetasi sambhavaḥ |
vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ || [BhP 11.2.50]

bījāni vāsanāḥ | vāsudevam atrāśrayaḥ |

[194]

tathā -

na yasya janma-karmabhyāṃ na varṇāśrama-jātibhiḥ |
sajjate'sminn aham-bhāvo dehe vai sa hareḥ priyaḥ || [BhP 11.2.51]

janma sat-kulam | karma tapa-ādi | jātayaḥ anulomajā mūrdhābhiṣiktādayaḥ |
etābhir yasyāsmin deha ahambhāvo na sajjate kintu bhagavat-sevaupayika-
sādhya-deha eva sajjata ity arthaḥ sa hareḥ priyo bhāgavatottama iti
pūrveṇānvayaḥ | prakaraṇārthatvād dhareḥ priya iti bhāgavata-mātra-vāci-
bhāgavatatvād eva |

[195]

tathā -

na yasya svaḥ para iti vitteṣv ātmani vā bhidā |
sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ || [BhP 11.2.52]

vitteṣu mamatāspada-mātreṣu svīyaṃ parakīyam iti ātmani svaḥ para iti | atra
vittavad ātmani ca sva-pakṣapāta-mātraṃ niṣidhyate na vyakti-bhedaḥ |
tathoktaṃ skānde mārkaṇḍeya-bhagīratha-saṃvāde -

para-duḥkhenātma-duḥkhaṃ manyante ye nṛpottama |
bhagavad-dharma-niratās te narā vaiṣṇavottamāḥ ||

[196]

kiṃ ca -

tri-bhuvana-vibhava-hetave'py akuṇṭha-
smṛtir ajitātma-surādibhir vimṛgyāt |
na calati bhagavat-padāravindāl
lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ || [BhP 11.2.53]

acalena hetus tribhuvaneti | tatra hetur ajite harāv eva ātmā yeṣāṃ tair
brahmeśa-prabhṛtibhiḥ surādibhir api vimṛgyād durlabhād ity arthaḥ | (page
98)

[197]

api ca viṣayābhisandhinā calanaṃ kāmenātisantāpe sati bhavet | sa tu
bhagavat-sevā-nirvṛtau na sambhavatīty āha -

bhagavata uru-vikramāṅghri-śākhā-
nakha-maṇi-candrikayā nirasta-tāpe |
hṛdi katham upasīdatāṃ punaḥ sa
prabhavati candra ivodite'rka-tāpaḥ || [BhP 11.2.54]

uru-vikramau ca tāv aṅghrī | tayoḥ śākhā aṅga layaḥ | candrikā tāpa-hāriṇī
dīptiḥ | tāpaḥ kāmādi-santāpaḥ |

[198]

tathā -

visṛjati hṛdayaṃ na yasya sākṣād
dharir avaśābhihito'py aghaugha-nāśaḥ || [BhP 11.2.55]

ṭīkā ca - ukta-samasta-lakṣaṇa-sāram āha - visṛjatīti | harir eva svayaṃ
sākṣād yasya hṛdayaṃ na visṛjati na muñcati | avaśenāpy abhihita-mātro'py
aghaughaṃ nāśayati yaḥ saḥ | tat kiṃ na visṛjati | yataḥ praṇaya-raśanayā
dhṛtaṃ hṛdaye baddham aṅghr-padmaṃ yasya sa bhāgavata-pradhāna ukto
bhavati ity eṣā |

atra kāmādīnām asambhave hetuḥ sākṣād iti padam uttara-kālatvāt
sāksātkārasya | tathā harir avaśābhihito'pīty ādinā yat tādṛśa-praṇayavāṃs
tenānena tu sarvadā parmāveśenaiva kīrtyamānaḥ sutarām evāghaugha-
nāśaḥ syād ity abhihitam | uktaṃ ca - etan nirvidyamānānām icchatām akuto-
bhayam [BhP 2.1.11] ity ādi | tata ubhayathaiva teṣām agha-saṃskāro'pi na
sthātum iṣṭa iti dhvanitam | anena vācika-liṅgam api nirdiśya yad brūte [BhP
11.2.42] ity asyottaram uktam | prakaraṇe'smin gṛhītvāpi [BhP 11.2.43] ity
ādīnām uttama-bhāgavata-lakṣaṇa-padyānām amīṣām apṛthak pṛthak ca
vākyatvaṃ jñeyam | tathābhūta-bhagavad-vaśīkāravati bhāgavatottame tat-tal-
lakṣaṇānām antarbhāvāt | kvacit dvitrādimātra-lakṣaṇa-darśanāc ca |
tatrāpṛthag-vākyatāyām ekaika-vākya-gatenaikaikenaiva lakṣaṇena ayam eva
sarva-bhūteṣu ity-ādy-ukto mahā-bhāgavato lakṣyate | tat-tad-dharma-
hetutvena tu visṛtatīty ādinā sarva-lakṣṇa-sāropanyāsaḥ | yā ca tatrāpi
smṛtyā harer ity ādinā hetutvena smṛtir uktā | tasyā eva vivaraṇam idam
antima-vākyam iti samarthanīyam | ataeva pṛthak pṛthag bhāgavatottama ity
ādy-anuvādo'pi saṅgacchate | pṛthag-vākyatāyāṃ yatra sākṣād-bhagavat-
sambandho na śrūyate | tatra bhāgavata-pada-balenaiva prakaraṇa-balenaiva
vā jñeyaḥ | pūrvottara-padya-stha-smṛtyetyādi-padaṃ vā yojanīyam | tathātra
pakṣe cāpekṣikam evānyatraa bhāgavatottamatvam | tatrottara-śraiṣṭhya-
kramo'yam | arcāyām eva iti | na yasya janma-karmābhyām iti | na yasya svaḥ
paraḥ iti | gṛhītvāpīndriyaiḥ iti | dehendriya-prāṇa iti | asya saṃskāro'sti |
kintu tena vimoho na syād iti mūrcchita-saṃskāro'yaṃ jāta-navīna-
premāṅkuraḥ syāt | tathā na kāma-karma-bījānām ity asyaiva vivaraṇaṃ
tribhuvana-vibhava-hetave'pi iti | iyam eva naiṣṭhikī (page 99) bhaktir
dhyānākhyā dhurvānusmṛtir ity ucyate | asya premāṅkuro'py
anācchādyatayā jāto'sti | anyathā tādṛśa-smaraṇa-sātatya-bhāvaḥ syāt | ayaṃ
hi nirdhūta-kaṣāyo nirūdḥa-premāṅkura iti labhyate | ata ūrdhvaṃ sākṣāt-
prema-janmataḥ īśvare tad-adhīneṣu iti | asya maitry-ādikaṃ trayam api
bhakti-hetukam eveti na kaṣāya-sthitir avagantavyā | nirdhūta-kaṣāya-mahā-
prema-sūcakasya sarva-bhūteṣu ity asya tu vivaraṇaṃ visṛjati iti |

tāpādi-pañca-saṃskāro
navejyā-karma-kārakaḥ |
artha-pañcaka-vid vipro
mahā-bhāgavataḥ smṛtaḥ || [PadmaP 6.253.27] iti pādmottara-khaṇḍa-
vacanam |

mahattvaṃ cārcana-mārga-parāṇāṃ madhya eva jñeyam asiddha-prematvāt |
atra tāpādi-pañca-saṃskārādi tāpaḥ puṇḍraṃ tathā nāma [PadmaP 6.226.6] ity
ādinā tatraiva darśitam | navejyā-karma-kārakatvaṃ cānena vacanena dṛśyate
-

arcanaṃ mantra-paṭhanaṃ yogo yāgo hi vandanam |
nāma-saṅkīrtanaṃ sevā tac-cihner aṅkanaṃ tathā ||
tadīyārādhanaṃ cejyā navadhā bhidyate śubhe |
nava-karma-vidhānejyā viprāṇāṃ satataṃ smṛtā || iti |

artha-pañcaka-vittvaṃ tu - śrī-bhagavān tat-paramaṃ-padaṃ tad-dravyaṃ tan-
mantro jīvātmā ceti pañca-tattva-jñātṛtvam | tac ca śrī-hāyaśīrṣe vivṛtaṃ
saṅkṣipya likhyate -

eka eveśvaraḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ |
puṇḍarīka-viśālākṣaḥ kṛṣṇa-cchurita-mūrdhajaḥ ||
vaikuṇṭhādhipatir devyā līlayā cit-svarūpayā |
svarṇa-kāntyā viśālākhyā svabhāvād gāḍham āśritaḥ ||
nityaḥ sarvagataḥ pūrṇo vyāpakaḥ sarva-kāraṇam |
veda-guhyo gabhīrātmā nānā-śaktyodayo naraḥ || ity ādi |

sthāna-tattvam ato vakṣye prakṛteḥ param avyayam |
śuddha-sattva-mayaṃ sūrya-candra-koṭi-sama-prabham ||
cintāmaṇimayaṃ sākṣāt sac-cid-ānanda-lakṣaṇam |
ādhāraṃ sarva-bhūtānāṃ sarva-pralaya-varjitam || ity ādi |

dravya-tattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ |
sarva-bhoga-pradā yatra pādapāḥ kalpa-pādapāḥ ||
bhavanti tādṛśā vallyas tad-bhavaṃ cāpi tādṛśam |
gandha-rūpaṃ svādu-rūpaṃ dravyaṃ puṣpādikaṃ ca yat ||
heyāṃśānām abhāvāc ca rasa-rūpaṃ bhaved dhi tat |
tvag-bījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yad bhavet ||
sarva tad bhautikaṃ viddhi na hy abhūtamayaṃ ca tat |
rasasya yogato brahman bhautikaṃ svāduvad bhavet ||
tasmāt sādhyo raso brahman rasaḥ syād vyāpakaḥ paraḥ |
rasavad bhautikaṃ dravyam atra syād rasa-rūpakam || iti |

vācyatvaṃ vācakatvaṃ ca deva-tan-mantrayor iha |
abhedenocyate brahmaṃs tattvavidbhir vicāritaḥ || ity ādi |

marut-sāgara-saṃyoge taraṅgāt kaṇikā yathā |
jāyante tat-svarūpāś ca tad-upādhi-samāvṛtāḥ ||
āśleṣād ubhayos tadvad ātmanaś ca sahasraśaḥ |
sañjātāḥ sarvato brahman mūrtāmūrta-svarūpataḥ || (page 100) ity ādy api |

kintu śrī-bhagavad-āvirbhāvādiṣu sva-svopāsanā-śāstrānusāreṇāparo'pi
bhedaḥ kaścij jñeyaḥ |

jīva-nirūpaṇaṃ cedam | na ghaṭata udbhavaḥ [BhP 10.87.31] ity ādy-
anusāreṇopādhi-sahitam eva kṛtam | nirupādhikaṃ tu -

viṣṇu-śaktiḥ parā proktā
kṣetrajñākhyā tathāparā |
avidyā-karma-saṃjñānyā
tṛtīyā śaktir iṣyate || [ViP 6.7.61] iti viṣṇu-purāṇānusāreṇa |

tathā -
apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || [Gītā 7.5] iti |

mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ [Gītā 15.7] iti ca gītānusāreṇa |
tathā -

yat taṭasthaṃ tu cid-rūpaṃ
sva-saṃvedyād vinirgatam |
rañjitaṃ guṇa-rāgeṇa
sa jīva iti kathyate || iti śrī-nārada-pañcarātrānusāreṇa jñeyam ||

|| 11.2 || hari-yogeśvaro nimim || 187-198 ||

[199]

tad evam upadiṣṭā bhāgavata-satsu mūrcchita-kaṣāyādayā mahad-bhedāṃ
bhāgavata-sanmātra-bhedāś ca tat-san-mātra-bhedeṣu arcāyām eva haraye
[BhP 11.2.45] ity ādinā tat-tad-guṇāvirbhāva-tāratamyāl labdha-tāratamyāḥ
katicid darśitāḥ |

atha sādhana-tāratamyenāpi teṣāṃ tāratamyam āha pañcabhiḥ | tatrāvaraṃ
miśra-bhakti-sādhakam āha tribhiḥ -

kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām |
satya-sāro'navadyātmā samaḥ sarvopakārakaḥ ||
kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ |
anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ ||
apramatto gabhīrātmā dhṛti-māñ jita-ṣaḍ-guṇaḥ |
amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ || [BhP 11.11.29-31]

ṭīkā ca - kṛpāluḥ para-duḥkhāsahiṣṇuḥ | sarva-dehināṃ keṣāñcid apy akṛta-
drohaḥ | titikṣuḥ kṣamāvān | satyaṃ sāraṃ sthiraṃ balaṃ vā yasya saḥ |
anavadyātmā asūyādi-rahitaḥ | sukha-duḥkhayoḥ samaḥ | yathā-śakti
sarveṣām apy akārakaḥ | kāmair akṣubhita-cittaḥ | dāntaḥ saṃyata-
bāhyendriyaḥ | mṛdur akaṭhina-cittaḥ | akiñcanaḥ aparigrahaḥ | anīho dṛṣṭa-
kriyā-śūnyaḥ | mitabhuk laghv-āhāraḥ | śānto niyatāntaḥ-karaṇaḥ sthiraḥ
sva-dharme | mac-charaṇo mad-ekāśrayaḥ | munir manana-śīlaḥ | apramattaḥ
sāvadhānaḥ | gabhīrātmā nirvikāraḥ | dhṛtimān vipady apy akṛpaṇaḥ | jita-
ṣaḍ-guṇaḥ śoka-mohau jarā-mṛtyū kṣt-pipāse ṣaḍ-ūrmaya ete jitā yena saḥ |
amānī na mānākāṅkṣī | anyebhyo mānadaḥ | kalyaḥ para-bodhane dakṣaḥ
maitraḥ avañcakaḥ | kāruṇikaḥ karuṇayaiva pravartamāno na tu dṛṣṭa-
lobhena | kaviḥ samyak jñānī ity eṣā |

atra mac-charaṇa iti viśeṣyam | uttaratra sa ca sattama (page 101) iti ca-kāreṇa
tu pūrvokto yathā sattamaḥ tathāyam api sattama iti vyaktir evam evambhūto
mac-charaṇaḥ sattama ity ākṣipyate |

[200]

madhyamam amiśra-sākṣād-bhakti-sādhakam āha --

ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ || [BhP 11.11.32]

ṭīkā ca - mayā veda-rūpeṇādiṣṭān api sva-dharmān santyajya yo māṃ
bhajat so'py evaṃ pūrvoktavat sattamaḥ | kim ajñānād nāstikyād vā ? na |
dharmācaraṇe sattva-śuddhy-ādīn guṇān vipakṣe santyajya | yad vā bhakti-
dārḍhyena nivṛttādhikāratayā santyajya ity eṣā | yathā hāyaśīrṣa-
pañcarātrokta-nārāyaṇa-vyūha-stave -

ye tyakta-loka-dharmārthā viṣṇu-bhakti-vaśaṃ gatāḥ |
dhyāyanti paramātmānaṃ tebhyo'pīha namo namaḥ || iti |

atra tv evaṃ vyākhyā - yadi ca svātmani tat-tad-guṇa-yogābhāvas tathāpy
evaṃ pūrvokta-prakāreṇa guṇān kṛpālatvādīn doṣāṃs tad-viparītāṃś
cājñāya heyopādeyatvena niśictyāpi yo mayā teṣu guṇeṣu madhye
tatrādiṣṭān api svakān nitya-naimittika-lakṣaṇān sarvān eva varṇāśrama-
vihitān dharmān tad-upalakṣaṇaṃ jñānam api mad-ananya-bhakti-
vighātakatayā santyajya māṃ bhajet sa ca sattamaḥ | ca-kārāt pūrvokto'pi
sattama ity uttarasya tat-tad-guṇābhāve'pi pūrva-sāmyaṃ bodhayati | tato yas
tu tat-tad-guṇān labdhvā dharma-jñāna-parityāgena māṃ bhajati kevalaṃ sa
tu parama-sattama eveti vyakty-ananya-bhaktasya pūrvata ādhikyaṃ darśitam |
atra adveṣṭā sarva-bhūtānāṃ [Gītā 12.12] ity ādi śrī-gītā-dvādaśādhyāya-
prakaraṇam apy anusandheyam | sattama ity anena tad avaratrāpi samatvam
apy astīti darśitam | astu tāvat sadācārasya tad-bhaktasya sattvam | ananya-
devatā-bhaktatva-mātreṇāpi durācārasyāpi sattānya-aryāyaṃ sādhutvaṃ
vidhīyate api cet sudurācāraḥ [Gītā 9.30] ity ādau | atra sādhu-saṅga-
prastāve yat tādṛśaṃ lakṣaṇaṃ notthāpitaṃ tat khalu tādṛśa-saṅgasya bhakty-
unmukhe'nupayuktatābhiprāyeṇa | yathoktaṃ śrī-prahlādena - saṅgena
sādhu-bhaktānām [BhP 7.7.25] iti | sādhur atra sad-ācāraḥ | tad evam īśvara-
buddhyā vidhi-mārga-bhaktayos tāratamyam uktam |
tatraivottarasyānanyatvena śreṣṭhatvaṃ darśitam | tatraivārcana-mārge
trividhatvaṃ labhyate pādmottara-khaṇḍāt | tatra mahattvaṃ tāpādi-pañca-
saṃskārī ity ādau |

madhyamatvam -

tāpaṃ puṇḍraṃ tathā nāma mantro yāgaś ca pañcamaḥ |
amī pañcaiva saṃskārāḥ paramaikānti-hetavaḥ || ity atra |

kaniṣṭhatvaṃ -

śaṅkha-cakrādy-ūrdhva-puṇḍra-dhāraṇādy-ātma-lakṣaṇam |
tan-namaskaraṇaṃ caiva vaiṣṇavatvam ihocyate || ity atra | (page 102)

[201]

atha śuddha-dāsya-sakhyādi-bhāva-mātreṇa yo'nanyaḥ sa tu sarvottama ity
āha -

jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananya-bhāvena te me bhaktatamā matāḥ || [BhP 11.11.33]

yāvān deśa-kālādy-aparicchinaḥ | yaś ca sarvātmā | yādṛśaḥ sac-cid-ānanda-
rūpaḥ | taṃ māṃ jñātvājñātvā vā ye kevalam ananya-bhāvena śrī-vrajendra-
nandana ālambano yaḥ svabhīpsito dāsyādīnām ekataro bhāvas tenaiva
bhajanti na kadācid anyena ity arthaḥ | te tu mayā bhaktatamā matāḥ | ataeva
caturthe śrī-yogeśvarair api prārthitam --

preyān na te'nyo'sty amutas tvayi prabho
viśvātmanīkṣen na pṛthag ya ātmanaḥ |
athāpi bhaktyeśa tayopadhāvatām
ananya-vṛttyānugṛhāṇa vatsala || [BhP 4.7.38] iti |
śrī-gītāsu -
jñānaṃ te'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo'nyaj jñātavyam avaśiṣyate || [Gītā 7.2] ity uktvāha --

bhūmir āpo'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā ||
apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||
etadyonīni bhūtāni sarvāṇīty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ||
mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya |
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva || [Gītā 7.4-7] iti |

pradhānākhya-jīvākya-nija-śakti-dvārā jagat-kāraṇatvam | tac-
chaktimayatvena jagatas tad-ananyatvam | svasya tu tayoḥ paratvaṃ tad-
āśrayatvaṃ ca vadan nija-jñānam upadiṣṭavān | prasaṅgena jīva-svarūpa-
jñānaṃ ca | sa caivambhūto jñānī-mat-svarūpa-man-
mahimānusandhānakṛttvād jñāni-bhaktārta-bhaktādīn atikramya mat-priyo
bhavatīty apy ante'bhihitavān --

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ||
teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate |
priyo hi jñānino'tyartham ahaṃ sa ca mama priyaḥ ||
udārāḥ sarva evaite jñānī tv ātmaiva me matam |
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim || [Gītā 7.16-18] iti |

tataś cāyam arthaḥ | yas tvayi viśvātmany ātmani jīvān īkṣet tvac-chakttvād
ananyatvenaiva jānāti na tu pṛthak svatantratvenekṣeta | mauta amuṣmād
yadyapi te preyān nāsti tathāpi he vatsala he bhṛtya-priya bhṛtyeśabhāvena ye
bhajanti teṣāṃ yānanyā vṛttir avyabhicāriṇī nijā bhaktis tayaivānugṛhāṇa |
prastutatvenāsmān jñāni-bhaktān iti labhyata iti |

atha mūla-padye jñātvājñātvety atra jñānājñānayor heyopādeyatvaṃ
niṣiddham | bhaktatamā ity atra pūrva-vākya-stha-sat-padam atikramya
viśeṣato (page 103) bhakta-pada-nirdeśād bhakteḥ svarūpādhikyam atraiva
vivakṣitam | te me matā ity atra mama tu viśiṣṭā sammatir atraiveti sūcitam
īdṛśānukta-caratvāt | ataeva prakaraṇa-prāptim eka-vacana-nirdeśam apy
atikramya gauraveṇaiva ye ta iti bahu-vacanaṃ nirdiṣṭam | tataḥ kim uta tad-
bhāva-siddha-premāṇa iti bhāvaḥ | eṣāṃ bhāva-bhajana-vivṛttir agre
rāgānugā-kathane jñeyā |

|| 11.11 || śrī-bhagavān || 200-201 ||

[202]

ete hi vaiṣṇavāḥ santo mahattvena san-mātratvena ca vibhidya nirdiṣṭāḥ |
san-mātra-bhede tāratamyaṃ cātra yad aviviktaṃ tad-bhakti-bheda-nirūpaṇe
purato vivecanīyam | anye tu sva-goṣṭhy-apekṣayā vaiṣṇavāḥ | tatra karmiṣu
tad-apekṣayā yathā skānde mārkaṇḍeya-bhagīratha-saṃvāde -

dharmārthaṃ jīvitaṃ yeṣāṃ santānārthaṃ ca maithunam |
pacanaṃ vipramukhyārthaṃ jñeyās te vaiṣṇavā narāḥ || ity ādi |

atra śrī-viṣṇor ājñā-buddhyaiva tat tat kriyata iti vaiṣṇava-padena gamyate |
śrī-visṇu-purāṇe ca -

na calati nija-varṇa-dharmato yaḥ
sama-matir ātma-suhṛd-vipakṣa-pakṣe |
na harati na hanti kiñcid uccaiḥ
sthita-manasaṃ tam avehi viṣṇu-bhaktam || [ViP 3.7.20] iti |

tad-arpaṇe tu sutarām eva vaiṣṇavatvam | yathā pātāla-khaṇḍe vaiśākha-
māhātmye-


jīvitaṃ yasya dharmārthaṃ dharmo hary-artham eva ca |
aho-rātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi || [PadmaP 5.94.8] iti |

tathaiva śaiveṣu tad-apekṣayā yathā bṛhan-nāradīye -

śive ca parameśāne viṣṇau ca paramātmani |
samabuddhyā pravarttante te vai bhāgavatottamāḥ || [NārP 1.5.72] iti |
śaiva-goṣṭhīṣu bhāgavatottamatvaṃ tatraiva prasiddham iti tathoktam |
vaiṣṇava-tantre tu tan-nindaiva -

yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ |
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti |

tad evaṃ teṣāṃ bahu-bhedeṣu satsu teṣām eva prabhāva-tāratamyena kṛpā-
tāratamyena bhakti-vāsanā-tāratamyena sat-saṅgāt kāla-śaighrya-svarūpa-
vaiśiṣṭyābhyāṃ bhaktir udayate | evaṃ jñāni-saṅgāc ca jñānaṃ jñeyam | atra
yadyapy akiñcanā bhaktir evābhidheyeti tat-kāraṇatvena tad-bhakta-saṅga
evābhidheye bhakto'pi sa eva lakṣayitavyas tathāpi tat-parīkṣārtham eva tat-
tad-anuvādaḥ kriyate | tatra prathamaṃ tāvat tat-tat-saṅgāj jātena tat-tac-
chraddhā-tat-tat-kathā-rucy-ādinā jāta-bhagavat-sāmmukhyasya tat-tad-
anuṣaṅgenaiva tat-tad-bhajanīye bhagavad-āvirbhāva-viśeṣe tat-tad-bhajana-
mārga-viśeṣe ca rucir jāyate | tataś ca viśeṣa-bubhutsāyāṃ satyānteṣv
ekato'nekato vā śrī-gurutvenāśritāc chravaṇaṃ kriyate | tac
copakramopasaṃhārādibhir arthāvadhāraṇaṃ punaś cāsambhāvanāviparīta-
bhāvanā-viśeṣevatā svayaṃ tad-vicāra-rūpaṃ mananam api kriyate | tato
bhagvataḥ sarvasminn evāvirbhāve tathāvidho'sau sadā sarvatra virājata ity
evaṃrūpā śraddhā jāyate | tatraikasmiṃs tv anayā prathama-jātayā rucyā saha
nijābhīṣṭa-dāna-sārthyādy-atiśayavatā-nirdhāra-rūpatvena saiva śraddhā
samullasati | tatra yadyapy ekatraivātiśayitā-paryavasānaṃ sambhavati na tu
sarvatra, tathāpi keṣāṃcit tato viśiṣṭasyājñānād anyatrāpi tathā-buddhi-rūpā
śraddhā sambhavaty evaṃ bhajana-mārga-viśeṣaś ca vyākhyātavyaḥ | tad evaṃ
siddhe jñāna-vijñānārthaṃ nididhyāsana-lakṣaṇa-tat-tad-upāsanā-mārga-
bhedo'nuṣṭhīyata ity evaṃ vicāra-pradhānānāṃ mārgo darśitaḥ |

ruci-pradhānāṃ tu na tādṛg vicārāpekṣā jāyate | kintu sādhu-saṅga-līlā-
kathana-śravaṇa-ruci- (page 104) śraddhā-śravaṇādy-āvṛtti-rūpa evāsau
mārgo yathā - śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādinā pūrvaṃ
darśitaḥ | satāṃ prasaṅgāt mama vīrya-saṃvidaḥ [BhP 3.25.22] ity ādau ca
draṣṭavyaḥ | prīti-lakṣaṇa-bhaktīcchānāṃ tu ruci-pradhāna-mārga eva
śreyān | nājāta-rucīnām iva vicāra-pradhānaḥ | yathoktaṃ prahlādena --

naite guṇā na guṇino mahad-ādayo ye
sarve manaḥ prabhṛtayaḥ sahadeva-martyāḥ |
ādy-antavanta urugāya vidanti hi tvām
evaṃ vimṛśya sudhiyo viramanti śabdāt ||

tat te'rhattama namaḥ stuti-karma-pūjāḥ
karma smṛtiś caraṇayoḥ śravaṇaṃ kathāyām |
saṃsevayā tvayi vineti ṣaḍ-aṅgayā kiṃ
bhaktiṃ janaḥ paramahaṃsa-gatau labheta || [BhP 7.9.49-50] iti |

karma paricaryā | karma-smṛtir līlā-smaraṇam | caraṇayor iti sarvatrānvitaṃ
bhakti-vyañjakam |

tad etad ubhayasminn api tad-bhajana-vidhi-śikṣā-guruḥ | prāktanaḥ śravaṇa-
gurur eva bhavati tathāvidasya prāptatvāt | prāktānāṃ bahutve'pi prāyas teṣv
evānyataro'bhirucitaḥ | pūrvasmād eva hetoḥ - śrī-mantra-gurus tv eka eva
niṣetsyamānatvād bahūnām | athātra pramāṇāni | tatra tadāvirbhāva-viśeṣe
ruciḥ - mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ [BhP 11.3.48] ity
ādau śrīmad-āvirhotrādinābhpretā | bhajana-viśeṣa-ruciś ca -

vaidikas tāntriko miśra iti me tri-vidho makhaḥ |
trayāṇām īpsitenaiva vidhinā māṃ samarcayet || [BhP 11.27.7]

ity ādau śrī-bhagavatābhipretā | atha śravaṇa-gurum āha --

tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam |
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam || [BhP 11.3.22]

śābde brahmaṇi vede vicāra-tātparyeṇa | pare brahmaṇi bhagavad-ādi-
rūpāvirbhāve'parokṣānubhavena niṣṇātaṃ tathaiva niṣṭhāṃ prāptam |
yathoktaṃ śrī-purañjanopākhyādy-upasaṃhāre śrī-nāradena --

sa vai priyatamaś cātmā yato na bhayam aṇv api |
iti veda sa vai vidvān yo vidvān sa gurur hariḥ || [BhP 4.29.51] iti |

|| 11.3 || śrī-prabuddho nimim || 202 ||
[203]

atra brahma-vaivarte viśeṣaḥ -

vaktā sa-rāgo nīrāgo dvividhaḥ parikīrtitaḥ |
sa-rāgo lolupaḥ kāmī tad uktaṃ hṛn na saṃspṛśet ||
upadeśaṃ karoty eva na parīkṣāṃ karoti ca |
aparīkṣyopadiṣṭaṃ yal loka-nāśāya tad bhavet ||

kiṃ ca -
kulaṃ śīlam athācāram avicārya paraṃ gurum |
bhajeta śravaṇādy-arthī sarasaṃ sāra-sāgaram ||

sarasatvādikaṃ ca vyañjitaṃ tatraivānyatra | (page 105)

kāma-krodhādi-yukto'pi kṛpaṇo'pi viṣādavān |
śrutvā vikāśam āyāti sa vaktā paramo guruḥ || iti |

evambhūta-guror abhāvād yukti-bheda-bubhutsayā bahūn apy āśrayante
kecit | yathā -

na hy ekasmād guror jñānaṃ su-sthiraṃ syāt su-puṣkalam |
brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ || [BhP 11.9.31]

spaṣṭam || 11.9 || śrī-dattātreyo yadum || 203 ||

[204]

tatra ruci-pradhānānāṃ śravaṇādikam -

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26] ity-ādy-ukta-prakāram |

vicāra-pradhānānāṃ śravaṇaṃ yathā catuḥślokyādīnām | mananaṃ yathā
bhagavān brahma kārtsnyena [BhP 2.2.34] ity ādau |

atha taj-jātā bhagavati śraddhā, yathā -

asti yajña-patir nāma keṣāñcid arha-sattamāḥ |
ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ ||
manor uttānapādasya dhruvasyāpi mahīpateḥ |
priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ ||
īdṛśānām athānyeṣām ajasya ca bhavasya ca |
prahlādasya baleś cāpi kṛtyam asti gadābhṛtā ||
dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān |
varga-svargāpavargāṇāṃ prāyeṇaikātmya-hetunā || [BhP 4.21.27-30]
he arha-sattamāḥ yajña-patir nāma sarva-karma-phala-dātṛtvena śruti-
pratipāditaḥ parameśvaraḥ keṣāṃcit śruty-artha-tattva-vijñānāṃ mate tāvad
asti tathāpi vipratipatter na tat-siddhir ity āśaṅkya tatra jagad-
vaicitryānyathānupapatti-pramāṇam apy upodvalakam ity āha | iha
pratyakṣeṇāmutra-śāstreṇa tadvad ity anumānena ca jyotsnāvatyaḥ
kāntamatyo bhuvo bhoga-bhūmayo dehāś ca kvacid evopalabhyante na
sarvatrety ayaṃ bhāvaḥ | na tāvaj jaḍasya karmaṇas tat-tat-phala-dātṛtvaṃ
ghañate phalam ata upapatteḥ [Vs 3.2.38] iti nyāyāt | na cārvāg-devatānāṃ
svātantryam antaryāmi-śrutiḥ | na ca karma-sāmye phala-tāratamyaṃ kvacic
ca tad-asiddhiḥ sambhavati | ataḥ svatantreṇa parameśvareṇa bhāvyam |

atra vidvad-anubhavo'pi pramāṇam ity āha manor iti tribhiḥ | asmat-
pitāmahasyāṅgasya | prahlāda-balī tadānīṃ śāstrād eva jñātvā gaṇitau |
gadābhṛtā parameśvareṇa kṛtyam asti hṛdaye bahir apy āvirbhūya teṣāṃ
muhuḥ kṛtya-sampādanāt tena yat kṛtyaṃ karaṇīyaṃ tat teṣām astīty arthaḥ |
teṣām eva tena saha kṛtyam asti nānyeṣām ity artho vā | tad-anyāṃs tu
ninditatvenāha mṛtyor dauhitrādīn veṇa-prabhṛtīn dharma-vimohitān | (page
106)

gadābhṛc-chabdena tan-nāmnā prasiddhāt śrī-viṣṇor anyatra
parameśvaratvaṃ vārayati | śruti-yukti-vidvad-anubhaveṣu taṃ gadābhṛtaṃ
viśinaṣṭi | vargeti vargo'tra trivargaḥ | svargo dhardharasya phalam | apavargo
mokṣaḥ | teṣām aikātmyenaika-rūpeṇa sarvāntargatena hetunā | tatrāpi
prāyeṇa pracareṇa hetunā | tad uktaṃ skānde -

bandhako bhava-pāśena bhava-pāśāc ca mocakaḥ |
kaivalyadaḥ paraṃ brahma viṣṇur eva sanātanaḥ || iti |

[205]

atha bhajana-śraddhā -

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit ||

vinirdhutāśeṣa-mano-malaḥ pumān
asaṅga-vijñāna-viśeṣa-vīryavān |
yad-aṅghri-mūle kṛta-ketanaḥ punar
na saṃsṛtiṃ kleśa-vahāṃ prapadyate || [BhP 4.21.31-32]

tapasvināṃ saṃsāra-taptānam | tat-pāda-sambandhasyaiveṣa mahimeti
dṛṣṭāntenāha yatheti | asaṅgas tato'nyatrānāsaktis tena vijñāna-viśeṣo
bhagavato nānāvirbhāvatvāt teṣāṃ madhye kasyāpy āvirbhāvasya
sākṣātkāras tad eva vīryaṃ vidyate yasya saḥ | yasyāṅkghri-mūle kṛtāśramaḥ
san |

|| 4.21 || śrī-pṛthu-rājaḥ sabhyān || 204-205 ||

[206]

atha śravaṇa-guru-bhajana-śikṣā-gurvoḥ prāyikam ekatvam iti tathaivety āha
-

tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ |
amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ || [BhP 11.3.22]

tasmād guruṃ prapadyeta iti pūrvoktes tatra śravaṇa-gurau | gurur evātmā
jīvanaṃ daivataṃ nijeṣṭa-devatatayābhimataś ca yasya tathābhūtaḥ san |
amāyayā nirdambhayānuvṛttyā tad-anugatyā śikṣet | yair dharmaiḥ | ātmā
paramātmā | bhaktebhyaḥ ātma-pradaḥ śrī-bali-prabhṛtibhya iva | asya śikṣā-
guror bahutvam api prāgvaj jñeyam |

|| 11.3 || śrī-prabuddho nimim || 206 ||

[207]

mantra-gurus tv eka evety āha -

labdhvānugraha ācāryāt tena sandarśitāgamaḥ |
mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ || [BhP 11.3.48]

anugraho mantra-dīkṣā-rūpaḥ | āgamo mantra-vidhi-śāstram | asyaikatvam
eka-vacanatvena bodhyate |

bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam |
gurur yena parityaktas tena tyaktaḥ purā hariḥ ||

iti brahma-vaivartādau tat-tyāga-niṣedhāt | tad-aparitoṣeṇāpy anyo guruḥ
kriyate tato'neka-guru-karaṇe pūrva-tyāga eva siddhaḥ | etac cāpavāda-vacana-
dvārāpi śrī-nārada-pañcarātre bodhitam --

avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet |
punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ || iti |[*ENDNOTE #4]

|| 11.3 || śrī-āvirhotro nimim || 207 ||

[208]

tatra śravaṇa-guru-saṃsargeṇaiva śāstrīya-vijñānotpattiḥ syāt nānyathety āha
-

ācāryo'raṇir ādyaḥ syād ante-vāsy uttarāraṇiḥ |
tat-sandhānaṃ pravacanaṃ vidyā-sandhiḥ sukhāvahaḥ || [BhP 11.10.12]
(page 107)
ādyo'dharaḥ | tat-sandhānaṃ tayor madhyamaṃ manthana-kāṣṭhaṃ
pravacanam upadeśaḥ | vidyā śāstrokta-jñānaṃ tu sandhau bhavo'gnir iva |
tathā ca śrutiḥ - ācāryaḥ pūrva-rūpam ity ādi | ataeva tad-vijñānārthaṃ sa
gurum evābhigacched [MuṇḍU 1.1.12] iti, ācāryavān puruṣo veda [ChāU
6.14.2] iti, naiṣā tarkeṇa matir apaneyā proktānyenaiva sujñānāya preṣṭhā
[KaṭhU 1.2.9] iti |

|| 11.10 || śrī-bhagavān || 208 ||

[209]

śikṣā-guror apy avaśyakatvam āhuḥ -
vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ
ya iha yatanti yantum ati-lolam upāya-khidaḥ |
vyasana-śatānvitāḥ samavahāya guroś caraṇaṃ
vaṇija ivāja santy akṛta-karṇa-dharā jaladhau || [BhP 10.87.33]

ye guroś caraṇaṃ samavahāya atilolam adāntam adamitaṃ mana eva turagaṃ
vijitair indriyaiḥ prāṇaiś ca kṛtvā yantuṃ bhagavad unmukhīkartuṃ
prayatante te upāya-khidaḥ | teṣu teṣu upāyeṣu khidyante | ato vyasana-
śatānvitā bhavanti | ataeva iha saṃsāre tiṣṭhanty eva | he aja akṛta-
karṇadharā asvīkṛta-nāvikā jaladhā yathā tadvat | śrī-guru-pada-darśita-
bhagavad-bhajana-prakāreṇa bhagavad-vartma-jñāne sati tat-kṛpayā
vyasanānabhibhūtau satyāṃ śīghram eva mano niścalaṃ bhavatīti bhāvaḥ | ato
brahma-vaivarte -

guru-bhaktyā sa milati smaraṇāt sevyate budhaiḥ |
milito'pi na labhyeta jīvair ahamikā-paraiḥ ||

śrutiś ca -
yasya deve parā bhaktir yathā deve tathā guruḥ |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23]

|| 10.87 || śrutayaḥ || 209 ||

[210]

ato mantra-guror āvaśyaktavaṃ sutarām eva | tad etat paramārtha-gurv-
āśrayo vyavahārika-gurv-ādi-tyāgenāpi kartavya ity āha -

gurur na sa syāt sva-jano na sa syāt
pitā na sa syāj jananī na sā syāt |
daivaṃ na tat syān na patiś ca sa syān
na mocayed yaḥ samupeta-mṛtyum || [BhP 5.5.18]

samupetaḥ samprāpto mṛtyuḥ saṃsāro yena tam | ata uktaṃ śrī-nāradena -

jugupsitaṃ dharma-kṛte'nuśāsataḥ
svabhāva-raktasya mahān vyatikramaḥ | [BhP 1.5.15] ity ādi |

tasmāt tāvad eva teṣāṃ gurv-ādi-vyavahāro yāvat mṛtyu-mocakaṃ śrī-guru-
caraṇaṃ nāśriyata ity arthaḥ |

|| 5.5 || śrī-ṛṣabhadevaḥ sva-putrān || 210 ||

[211]

anyadā sva-gurau karmibhir api bhagavad-dṛṣṭiḥ kartavyety āha -

ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |
na martya-buddhyāsūyeta sarva-deva-mayo guruḥ || [BhP 11.17.27]

brahmacāri-dharmāntaḥ-paṭhitam idam |

|| 11.17 || śrī-bhagavān || 211 ||

[212]

ataḥ sutarām eva paramārthibhis tādṛśe gurāv ity āha - (page 108)

yasya sākṣād bhagavati jñāna-dīpa-prade gurau |
martyāsad-dhīḥ śrutaṃ tasya sarvaṃ kuñjara-śaucavat ||
eṣa vai bhagavān sākṣāt pradhāna-puruṣeśvaraḥ |
yogeśvarair vimṛgyāṅghrir loko yaṃ manyate naram || [BhP 7.15.26-27]

eṣa śrī-kṛṣṇa-lakṣaṇo'pi | tataḥ prākṛta-dṛṣṭir na bhagavat-tattva-grahaṇe
pramāṇam iti bhāvaḥ |

|| 7.15 || śrī-nārado yudhiṣṭhiram || 212 ||

[213]

śuddha-bhaktās tv eke śrī-guroḥ śrī-śivasya ca bhagavatā sahābheda-dṛṣṭiṃ
tat-priyatamatvenaiva manyante | yathā -

vayaṃ tu sākṣād bhagavan bhavasya
priyasya sakhyuḥ kṣaṇa-saṅgamena |
suduścikitsyasya bhavasya mṛtyor
bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma || [BhP 4.30.38]

ṭīkā ca - tava yaḥ priyaḥ sakhā tasya bhavasya | atyantam acikitsasya bhavasya
janmano mṛtyoś ca bhiṣaktamaṃ sad vaidyaṃ tvāṃ gatiṃ prāptā ity eṣā | śrī-
śivo hy eṣāṃ vakṛṇāṃ guruḥ |

|| 4.30 || śrī-pracetasaḥ śrīad-aṣṭa-bhuja-puruṣam || 213 ||
[214]

tad evaṃ rucy-ādinā gurv-āśrayānte upāsanā-pūrvāṅga-rūpaḥ sāmmukhya-
bhedo bahu-vidho darśitaḥ | atha sākṣād upāsanā-lakṣaṇas tad-bhedo'pi
bahu-vidho darśyate | atra sāmmukhyaṃ dvividhaṃ nirviśeṣa-mayaṃ sa-viśeṣa-
mayaṃ ca | atra pūrvaṃ jñānam | uttaraṃ tu dvividham - ahaṅgrahopāsanā-
rūpaṃ bhakti-rūpaṃ ca | asya jñānasya lakṣaṇaṃ jñānaṃ caikātmya-darśanam
[BhP 11.19.25] iti | abhedopāsanaṃ jñānam ity arthaḥ |

|| 11.19 || śrī-bhagavān || 214 ||

[215]

tat-sādhana-prakāraṃ caivaṃ bahu-vidhas tatra tatroktiḥ | sa ca jñānam
evocyate | tatra śravaṇaṃ śrī-pṛthu-sanatkumāra-saṃvādādau draṣṭavyam |

tad-anusāreṇa mananaṃ ca jñeyam | prathamataḥ śrotṝṇāṃ hi vivekas tāvān
eva yāvatā jaḍātirikta-cin-mātraṃ vastūpasthitaṃ bhavati | tasmiṃś cin-
mātre'pi vastuni ye viśeṣāḥ svarūpa-bhūta-śakti-siddhā bhagavattādi-rūpā
vartante tāṃs tu te vivektuṃ na kṣamante, yathā divā-rajanī-khaṇḍini jyotiṣi
jyotir-mātratve'pi ye maṇḍalāntar-bahiś ca divya-vimānādi-paraspara-pṛthag-
bhūta-raśmi-paramāṇu-rūpā viśeṣās tāṃś carma-cakṣuṣo vivektuṃ na
kṣamante tadvat | pūrvavac ca yadi mahat-kṛpā-viśeṣaṇa-divya-dṛṣṭitā
bhavati tadā viśeṣopalabdhiś ca bhavet | na cen nirviśeṣa-cin-mātra-
brahmānubhavena tal-līnam eva bhavati | tathaiva nididhyāsanam api teṣām |
tad yathā --

sthiraṃ sukhaṃ cāsanam āsthito yatir
yadā jihāsur imam aṅga lokam |
kāle ca deśe ca mano na sajjayet
prāṇān niyacchen manasā jitāsuḥ ||

manaḥ sva-buddhyāmalayā niyamya
kṣetra-jña etāṃ ninayet tam ātmani |
ātmānam ātmany avarudhya dhīro
labdhopaśāntir virameta kṛtyāt || [BhP 2.2.15-16]

etāṃ buddhiṃ kṣetrajñe buddhyādi-draṣṭari nilayet pravilāpayet | taṃ ca
kṣetrajñaṃ svarūpa-bhūtayā buddhyā ātmani tad-draṣṭṛtvādi-rahite śuddhe
jīve, taṃ ca śuddham ātmānam ātmani brahmaṇy avarudhya tad-ekatvena
vicintya labdhopaśāntiḥ prāpta-nirvṛtiḥ san kṛtyād viramet, tasya tataḥ paraṃ
prāpyābhāvāt |

|| 2.2 || śrī-śukaḥ || 215 ||
(page 109)

tad evaṃ jñāna-muktim idam eva svābhāvo'dhyātmam ucyate ity anena śrī-
gītāsūktam | svasya śuddhasyātmano bhāvo bhāvanā ātmany adhikṛtya
vartamānatvād adhyātma-śabdenocyata ity arthaḥ |

athāhaṃgrahopāsanaṃ tac-chakti-viśiṣṭa īśvara evāham iti cintanam | asya
phalaṃ svasmiṃs tac-chakty-ādy-āvirbhāvaḥ yathā viṣṇu-purāṇe nāgapāśādi-
yantritaḥ śrī-prahlādas tādṛśam ātmānaṃ smaran nāgapāśādikam
utsāritavān | atrāntima-phalaṃ ca kīṭa-peśaskṛtn-nyāyena sārūpya-
sārṣṭyādikaṃ jñeyam |

atha bhaktiḥ | tasyās taṭastha-lakṣaṇaṃ svarūpa-lakṣaṇaṃ ca yathā garuḍa-
purāṇe --

viṣṇu-bhaktiṃ pravakṣyāmi yayā sarvam avāpyate |
yathā bhaktyā haris tuṣyeta tathā nānyena kenacit ||

ity uktvāha -
bhaja ity eṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ |
tasmāt sevā budhaiḥ proktā bhaktiḥ sādhana-bhūyasī || iti |

yayā sarvam avāpyate iti taṭastha-laksaṇam | atra ca akāmaḥ sarva-kāmo vā
ity ādi-siddhatvād avyāpty-abhāvaḥ | yathā bhaktyā ity-ādy-uktatvād
ativyāpty-abhāva | budhaiḥ proktatvād asambhavābhāvaś ca | sevā-śabdena
svarūpa-lakṣaṇam | sā ca sevā kāyika-vācika-māsaātmikā trividhaivānugatir
ucyate | ataeva bhaya-dveṣādīnām ahaṅgrahopāsanāyāś ca vyāvṛttiḥ |
sādhana-bhūyasī sādhaneṣu śreṣṭhety arthaḥ |

tad evaṃ lakṣaṇa-dvayaṃ prakārāntareṇāha --

ye vai bhagavatā proktā upāyā hy ātma-labdhaye |
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān || [BhP 11.2.34]

aviduṣāṃ puṃsāṃ tan-māhātmyam avidvadbhir api kartṛbhiḥ | ātmano brahma
paramātmā bhagavān ity āvirbhāva-bhedavataḥ svasya dharma-bhūtasya añjaḥ
anāyāsenaiva labdhaye lābhāya upāyāḥ sādhanāni svayaṃ bhagavatā --

kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā |
mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ || [BhP 11.14.3]

ity anusāreṇa proktāḥ | tān upāyān bhāgavatān dharmān viddhi bhāgavatīṃ
bhaktiṃ jānīhīty arthaḥ | hi prasiddhau | tatra sākṣād bhakter api bhāgavata-
dharmākhyatvaṃ etāvān eva loke'smin [BhP 11.3.23] ity atra parama-
dharmatva-khyāpanāya darśitam | atra ātma-labdhaye proktā iti taṭastha-
laksaṇam | anyena tad-alābhād avyabhicāri | ātma-labdhaya upāyā iti
svarūpa-lakṣaṇam | tal-lābhopāyo hi tad-anugatir eva |

|| 11.2 || śrī-kavir nimim || 216 ||

[217]

sā bhaktis trividhā | āropa-siddhā, saṅga-siddhā, svarūpa-siddhā ca |
tatrāropa-siddhā svato bhaktitvābhāve'pi bhagavad-arpaṇādinā bhaktitvaṃ
prāptā karmādi-rūpā | saṅga-siddhā svato bhaktitvābhāve'pi tat-parikaratayā
saṃsthāpanena tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ [BhP
11.3.24] ity ādi-prakaraṇeṣu sarvato manaso'saṅgam [BhP 7.5.18] ity ādinā
labdha-tad-antaḥ-pātā jñāna-karma-tad-aṅga-rūpā | svarūpa-siddhā
cājñānādināpi tat-prādurbhāve bhaktitvāvyabhicāriṇī sākṣāt tad-
anugatyātmā tadīya-śravaṇa-kīrtanādi-rūpā | śravaṇaṃ kīrtanaṃ viṣṇoḥ
(page 110) ity ādau viṣṇoḥ śravaṇaṃ viṣṇoḥ kīrtanam iti viśiṣṭasyaiva
vivakṣitatvat teṣām api nāropa-siddhatvaṃ pratyuta mūḍha-pronmmattādiṣu
tad-anukartṛṣv api kathañcit sambandhena phala-prāpakatvāt svarūpa-
siddhatvaṃ, yathā śrī-prahlādasya pūrva-janmani śrī-nṛsiṃha-caturdaśy-
upavāsaḥ | yathā kukkura-mukha-gatasya śyenasya bhagavan-mandira-
parikramaḥ | evam anya-dṛṣṭyādinā mūḍhādibhiḥ kṛtasya vandanasyāpi
jñeyam |

tad evaṃ trividhāpi sā punar akaitavā sakaitavā ceti dvividhā jñeyā |
tatrāropa-saṅga-siddhayor yasyā bhaktaḥ sambandhena bhakti-pada-prāptyāṃ
sāmarthyaṃ tan-mātrāpekṣatvaṃ ced akaitavatvaṃ svīyānyadīya-phalāpekṣa-
parikaratvaṃ ced akaitavatvaṃ prayojanāntarāpekṣayā karma-jñāna-
parikaratvaṃ cet sakaitavatvam | svarūpa-siddhāyāś ca yasya bhagavataḥ
sambandhena tādṛśaṃ māhātmyaṃ tan-mātrāpekṣa-parikaratvaṃ ced
akaitavatvaṃ prayojanāntarāpekṣayā karma-jñāna-parikaratvaṃ cet
sakaitavatvam | iyam evākaitavākiñcanākhyatvena pūrvam uktā | dharmaḥ
projjhita-kaitavo'tra paramaḥ [BhP 1.1.2] ity atra cāsyās tad-ubhaya-vidhatve
pramāṇaṃ jñeyam | tathoktaṃ - prīyate'malayā bhaktyā harir anyad-
viḍambanam [BhP 7.7.52] iti |

athāropa-siddhā - etad-artham eva naiṣkarmyam apy acyuta-bhāva-varjitam
[BhP 1.5.12] ity ādau sakāma-niṣkāmayor dvayor api karmaṇor nindā |
bhagavad-vaimukhyāviśeṣāt |

tatra yādṛcchika-ceṣṭāyā api bhagavad-arpitatve bhagavad-dharmatvaṃ
bhavati kim uta vaidika-karmaṇa iti vaktuṃ tasyā api tad-rūpatvam āha -

kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt |
karoti yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayet tat || [BhP 11.2.36]

pūrvaṃ hi dharmān bhāgavatān brūta [BhP 11.2.31] iti praśnānantaraṃ ye vai
bhagavatā proktā [BhP 11.2.34] ity ādinā mukhyatvena sākṣāt-tal-labdhaye
upāya-bhūtāḥ śravaṇa-kīrtanādayo bhāgavatā dharmā lakṣitāḥ te cātraiva
śṛṇvan su-bhadrāṇi rathāṅga-pāṇer [BhP 11.2.39] ity-ādinā katicid darśitāḥ |
uttarādhyāye ca -- tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ
[BhP 11.3.22] ity upakrama-vākyād anantaraṃ iti bhāgavatān dharmān
śikṣayan bhaktyā tad-utthayā [BhP 11.3.33] ity upasaṃhāra-vākyasya prāg
bhāgavata-dharmatvenānya-saṅga-tyāgādikam api vakṣyate | sarvato
manaso'saṅgam [BhP 11.3.23] ity ādinā | tasmāt laukika-karmādy-arpaṇam
idaṃ yathā kathañcit tad-dharma-siddhy-artham evocyate |

arthaś cāyaṃ ṭīkāyām - ātmanā cittenāhaṅkāreṇa vā anusṛto yaḥ svabhāvas
tasmāt | ayam arthaḥ - na kevalaṃ vidhitaḥ kṛtam eveti niyamaḥ
svabhāvānusāri laukikam apīti | śrī-gītāsu ca -

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |
yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam || [Gītā 9.27] iti |

itaḥ pūrvaṃ prāṇa-buddhi-dharmādhikārataḥ ity ādi-mantraś ca tathā | atra
svābhāvika-karmaṇo'rpaṇe duṣkarmaṇo dvividhā gatiḥ | jñānecchūnām
aviśeṣeṇa | bhaktīcchūnāṃ tu anena durvāsana-duḥkha-darśanena ca sa
karuṇāmayaḥ karuṇāṃ karotv iti vā (page 111)

yā prītir avivekānāṃ
viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me
hṛdayān nāpasarpatu || [ViP 1.20.19] iti viṣṇu-purāṇokta-prakāreṇa |

yuvatīnāṃ yathā yūni yūnāṃ ca yuvatau yathā |
mano'bhiramate tadvan mano'bhiramatāṃ tvayi || [PadmaP 6.128.258]

iti pādmokta-prakāreṇa ca mama sukarmaṇi duṣkarmaṇi yad-rāga-sāmānyaṃ
tat sarvato-bhāvena bhagavad-viṣayam eva bhavatv iti samādhyeyam |
kāmināṃ tu na sarvathaiva sarva-duṣkarmārpaṇam | vedoktam eva kurvāṇo
niḥsaṅgo'rpitam īśvare [BhP 11.3.4] ity atra punar vaidikam eveśvare'rpitaṃ
kurvāṇa ity uktam ||

|| 11.2 || śrī-kavir nimim || 217 ||

[218]

atha vaidika-karmārpaṇasya praśaṃsām āhuḥ -

kleśa-bhūry-alpa-sārāṇi karmāṇi viphalāni vā |
dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi || [BhP 8.5.47]

viṣayārtānāṃ karmāṇi kvacit kleśo bhūrir yeṣu tathāpy alpaṃ phalaṃ yeṣu
tathāpy abhūtāni bhavanti, kvacit kṛṣyādivad viphalāni vā bhavanti, tvayy
arpitaṃ karma tu na tathā | kintu kleśaṃ vinā yathā kathañcit kṛtasya
kāmanayāpy arpaṇe tat-kāmasyāvaśyaka-prāptiḥ | sā ca sarvata utkṛṣṭā
bhavati | tathā tan-mātra-phalena ca paryāptir na bhavati saṃsāra-vidhvaṃsādi-
phalatvād ity arthaḥ | tad uktam --

yān āsthāya naro rājan na pramādyeta karhicit |
dhāvan nimīlya vā netre na skhalen na pated iha || [BhP 11.2.35] iti |

satyaṃ diśaty arthitam arthito nṝṇām [BhP 5.19.28] ity ādi ca | yathaiva nābhiḥ
ṛṣabha-deva-rūpaṃ bhagavantaṃ putratvenāpi lebhe | śrī-gītāsu ca --

nehābhikramanāśo'sti pratyavāyo na vidyate |
svalpam apy asya dharmasya trāyate mahato bhayāt || [Gītā 2.40] iti |

|| 8.5 || devāḥ śrīmad-ajitam || 218 ||

[219]

tad eva karmārpaṇam upapādayati tribhiḥ -

etat saṃsūcitaṃ brahmaṃs tāpa-traya-cikitsitam |
yad īśvare bhagavati karma brahmaṇi bhāvitam || [BhP 1.5.32]

brahman he śrī-veda-vyāsa etat tāpa-trayasya cikitsitaṃ cikitsā taiś
cāturmāsya-vāsibhiḥ paramahaṃsaiḥ sūcitam | kiṃ tat ? bhagavati karma yat
samarpitaṃ bhavati | tatra karma samarpaṇam evety arthaḥ | kathambhūte ?
svayaṃ bhagavati pūrṇa-svarūpaikśvaryādi-mattayā sarvāṃśiny eva kenacid
aṃśena jīvādi-niyantṛtayā īśvare paramātma-śabda-vācye svarūpa-bhūta-
viśeṣaṇena vinā kevala-cin-mātratayā pratipādyatvena brahmani tac-chabda-
vācye |

[220]

nanu utpattyaiva tat-tat-saṅkalpena vihitatvāt saṃsāra-hetoḥ karmaṇaḥ kathaṃ
tāpa-traya-nivartakatvam | ucyate sāmagrī-bhedena ghaṭata iti yathā --
(page 112)

āmayo yaś ca bhūtānāṃ jāyate yena suvrata |
tad eva hy āmayaṃ dravyaṃ na punāti cikitsitam || [BhP 1.5.33]

āmayo rogo yena ghṛtādinā jāyate tad eva kevalam āmaya-kāraṇaṃ dravyaṃ
tam āmayaṃ na nivartayati kintu cikitsitaṃ dravyāntarair bhāvitaṃ sat
nivartayaty eva |

[221]

evaṃ nṛṇāṃ kriyā-yogāḥ sarve saṃsṛti-hetavaḥ |
ta evātma-vināśāya kalpante kalpitāḥ pare || [BhP 1.5.34]

pare bhagavati kalpitāḥ kāmanayāpy arpitāḥ santaḥ saṃsāra-dhvaṃsa-paryanta-
phalatvād ātma-vināśāya karma-nivṛttaye kalpante |

|| 1.5 || śrī-nārado vyāsam || 219-221 ||

[222]

kiṃ ca karma-phalaṃ vastuto bhagavad-āśrayam eva | tat tu durbuddher ātma-
sāt-kurvato yuktyavatucha-phala-prāptiḥ saṃsāraś ca | sudhiyas tu tat-sākṣāt-
kurvatas tad-vaiparītyam ity āha gadyābhyām --

sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṃ yat tat kriyā-phalaṃ
dharmākhyaṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṃ
mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṃ bhagavati
vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv
adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṃs tān
puruṣāvayaveṣv abhyadhyāyat | [BhP 5.7.6] iti |

ṭīkā ca - sampracaratsu pravartamāneṣu viracitā anuṣṭhitā aṅga-kriyā
yeṣāṃ teṣu yad apūrvaṃ tad vāsudeva eva bhāvayamānaś cintayan sa
yajamāno yajña-bhāga-bhājo ye devās tān puruṣasya vāsudevasya āvayaveṣu
caksur-ādiṣu abhyadhyāyat, na tu tat-pṛthaktvenety anvayaḥ |

apūrve pakṣa-dvayaṃ mīmāṃsakānām | tadānīm eva sūkṣmatvenotpannaṃ
phalam evāpūrvaṃ kālāntara-phalotpādikā karma-śaktir veti | tad uktam --

yāgād eva phalaṃ tad dhi śakti-dvāreṇa sidhyati |
sūkṣma-śakty-ātmakaṃ vāpi phalam evopajāyate || iti |

tad etad āha kriyā-phalaṃ dharmākhyam [BhP 5.7.6] iti ca |

nanu yady aṅgaṃ devatā karma pradhānam iti mataṃ tarhi kartṛ-niṣṭham
apūrvaṃ syāt | tad uktam -

karmabhyaḥ prāg ayogyasya karmaṇaḥ puruṣasya vā |
yogyatā śāstra-gamyā yā parā sāpūrvam iṣyate || iti |

atha devatā pradhānaṃ karma tu devatārādhanārthaṃ, tadā devatā-prasād-
rūpatvād apūrvasya devatāśratvam eva yuktaṃ prokṣaṇādy-apūrvasyeva
vrīhy-ādy-āśrayatvam | kuto vāsudevāśrayam apūrvaṃ bhāvayati ? ucyate |
yadi kartṛ-niṣṭham apūrvaṃ syāt tarhi vāsudevasyāntaryāmiṇaḥ
pravartakatvena mukhya-kartṛtvāt tad-āśrayam evāpūrvaṃ, na tu tat-prayojya-
yajamānāśrayaṃ, śāstra-phalaṃ prayoktarīti nyāyāt | anyathā ṛtvijām apy
apūrvāśrayatva-prasaṅgāt | tad evāha - sākṣāt-kartarīti | devatāśrayatve'pi
vāsudevāśrayatvam evety āha - para-devatāyām iti | paradevatātve hetuḥ
sarvadevatā-liṅgānāṃ tat-tad-devatā-prakāśakānāṃ mantrāṇāṃ ye'rthā
indrādi-devatās teṣāṃ niyāmakatayā tasyaiva prasādanīyatvāt phala-dātṛtvāc
ca yukta-sevāśrayatvam ity arthaḥ | evaṃ bhāvanam evātmano naipuṇyaṃ
kauśalaṃ tena mṛditāḥ kṣīṇāḥ kaṣāyā rāgādayo yasya | adhvaryubhir iti
bahu-vacanaṃ nānā-karmābhiprāyeṇa ity eṣā |

(page 116)
atra viṣṇor aṅgitvena tad-bhajanaṃ ca doṣa iti labhyate | atra pādmottara-
khaṇḍe yathā -

uddiśya devatā eva juhoti ca dadāti ca |
sa pāṣaṇḍīti vijñeyaḥ svatantro vāpi karmasu || [PadmaP 6.235.8] iti |

pāṣaṇḍatvam atra vaiṣṇava-mārgād bhraṣṭatvam ity arthaḥ | śrī-gītāsu -

ye'py anyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi mām eva kaunteya yajanty avidhipūrvakam ||
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca |
na tu mām abhijānanti tattvenātaś cyavanti te || [Gītā 9.23.-24]

ato vāstava-vicāre sarva eva veda-mārgāḥ śrī-bhagavaty eva paryavasyantīty
abhipretyoktaṃ śrīmad-akrūreṇa --

sarva eva yajanti tvāṃ sarva-deva-mayeśvaram |
ye'py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho ||
yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho |
viśanti sarvataḥ sindhuṃ tadvat tvāṃ gatayo'ntataḥ || [BhP 10.40.9-10] iti |

gatayo mārgāḥ | antato vicāra-paryavasānena | atha dvitīyaṃ gadyam -

evaṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi
bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-
mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-
rūpeṇa virocamāna uccaistarāṃ bhaktir anudinam edhamāna-rayājāyata [BhP
5.7.7] iti |

evaṃ pūrvokta-prakāreṇa karma-viśuddhyā viśuddha-sattvasya bhaktiḥ sa-
śraddha-śravaṇa-kīrtanādi-lakṣaṇā jāyatety anvayaḥ | kva ? bhagavati
vāsudeve pūrṇa-svarūpa-bhagābhyāṃ sarva-nivāsena ca tat-tan-nāmnā
prasiddho'ntar-hṛdaye ya ākāśaḥ sa eva śarīraṃ svasyaivāvirbhāva-
viśeṣādhiṣṭhānaṃ yasya tasmin antaryāmiṇi paramātmākhye brahmaṇi
nirviśeṣāvirbhāvāt tad-ākhye ca bhagavato nirākāratvaṃ vārayati mahā-
puruṣasya yad rūpaṃ śāstre śrūyate tad rūpaṃ lakṣyate dṛśyate yatra tasmin |
kiṃ ca śrīvatsādibhir api cihnite | edhamāna-rayā vardhamāna-prakarṣā |

|| 5.7 || śrī-śukaḥ || 223 ||

[224]

tad etat karmārpaṇaṃ dvividham | bhagavat-prīṇana-rūpaṃ, tasmiṃs tat-tyāga-
rūpaṃ ceti | yathoktaṃ kaurme -

prīṇātu bhagavān īśaḥ karmaṇānena śāśvataḥ |
karoti satataṃ buddhyā brahmārpaṇam idaṃ param ||
yad vā phalānāṃ sannyāsaṃ prakuryāt parameśvare |
karmaṇām etad apy āhur brahmārpaṇam anuttamam || iti |

atra nimittāni ca trīṇi - kāmanā naiṣkarmyaṃ bhakti-mātraṃ ceti | niṣkāmas
tu kevalaṃ na sambhavati | yad yad dhi kurute jantus tat tat kāmasya ceṣṭitam
ity ukteḥ | atra kāmanā-naiṣkarmyayoḥ prāyaḥ karma-tyāgaḥ | prīṇanaṃ tu
tad-ābhāsa eva svārtha-paratvāt | bhaktau punaḥ prīṇanam eva bhaktes tu
tad-eka-jīvanatvāt |

kāmanā-prāptir yathā - kleśa-bhūry-alpa-sārāṇi ity ādi | yathā cāṅgasya
rājñaḥ putrāthake (page 114) yajñe | naiṣkarmya-prāptiś ca -

vedoktam eva kurvāṇo niḥsaṅgo'rpitam īśvare |
naiṣkarmyāṃ labhate siddhiṃ [BhP 11.3.47] ity atra |

bhakti-prāptiś ca - evaṃ karma-viśuddhiṃ [BhP 5.7.7] ity-ādi-gadye darśitaiva |

yad atra kriyate karma bhagavat-paritoṣaṇam |
jñānaṃ yat tad adhīnaṃ hi bhakti-yoga-samanvitam || [BhP 1.5.35] ity atra ca |

bhakti-yogasayacaraatvād jñānam atra bhagavaj-jñānam | parama-bhaktās tu
bhagavat-paritoṣaṇaṃ prīṇanam eva prārthayante --

yan naḥ svadhītaṃ guravaḥ prasāditā
viprāś ca vṛddhāś ca sad-ānuvṛttyā |
āryā natāḥ suhṛdo bhrātaraś ca
sarvāṇi bhūtāny anasūyayaiva || [BhP 4.30.39]

te tava paritoṣaṇāya bhavatv iti vṛṇīmahe |

|| 4.30 || pracetasaḥ śrīmad-aṣṭabhujaṃ puruṣam || 224 ||

[225]

tad evam āropa-siddhā darśitā | atha saṅga-siddhodāharaṇa-prāptā miśrā
bhaktir darśyate | svarūpa-siddhāsaṅgena hy anyeṣām api bhaktitvaṃ
darśitam | tatra bhāgavatān dharmān ity ādi-śrī-prabuddha-vākya-prakaraṇe
sarvāsaṅga-dayā-maitrādīnām api bhāgavata-dharmatvābhidhānāt |

tatra karma-miśrā trividhā sambhavati - sa-kāmā kaivalya-kāmā, bhakti-
mātra-kāmā ca | yadyapi kāma-vaikalye api -

yā vai sādhana-sampattiḥ purṣārtha-catuṣṭaye |
tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ ||

ity ukteḥ kevalayaiva bhaktyā sambhavatas tathāpi tat-tad-vāsanānusāreṇa
tatra tatra rucir jāyate ity evaṃ tat-tad-arthaṃ tan-miśratā jāyata ity
avagantavyam | tataḥ sakāmā prāyaḥ karma-miśraiva | tatra karma-śabdena
dharma eva gṛhyate | tal-lakṣaṇaṃ ca yama-dūtaiḥ sāmānyata uktaṃ veda-
praṇihito dharmaḥ [BhP 6.2.36] iti | vedo'tra traiguṇya-viṣayaḥ traiguṇya-
viṣayā vedāḥ [Gītā 2.45] iti śrī-gītokteḥ | tat-pravartana-mātratvena siddhaḥ
na tu bhaktivad ajñānenāpīty arthaḥ | śrī-gītāsv evānyatra tasya karma-
saṃjñitatvaṃ coktaṃ bhūta-bhāvodbhava-karo visargaḥ karma-saṃjñitaḥ [Gītā
8.3] iti | visargo devatoddeśena dravya-tyāgaḥ | tad-upalakṣitaḥ sarvo'pi
dharmaḥ karma-saṃjñita ity arthaḥ | sa ca bhūtānāṃ prāṇināṃ ye bhāvā
vāsanās teṣām udbhava-kara iti viśeṣaṇād bhagavad-bhaktir vyāvṛttā |

atha bhakti-saṅgāya dharmasya vaiśeṣṭyaṃ caikādaśe | śrī-bhagavatoktaṃ -
dharmo mad-bhakti-kṛt proktaḥ [BhP 11.19.25] iti | bhagavad-arpaṇena bhakti-
parikarīkṛtatvena ca bhaktikṛttvam ucyate | tad evam īdṛśena karmaṇā miśrā
sa-kāmā bhaktir yathā --
(page 115)

prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ |
sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa ||
tataḥ samādhi-yuktena kriyā-yogena kardamaḥ |
samprapede hariṃ bhaktyā prapanna-varadāśuṣam || [BhP 3.21.6-7]

atra tad-darśana-jāta-bhagavad-aśru-pāta-liṅgena niṣkāmasyāpy asya |
brahmādeśa-gauraveṇaiva kāmanā jñeyā |

|| 3.21 || śrī-maitreyaḥ || 225 ||

[226]

atha kaivalya-kāmā kvacit karma-jñāna-miśrā kvacid jñāna-miśrā ca | tatra
jñānaṃ jñānaṃ caikātmya-darśanam iti darśitam | tadīya-śravaṇādīnāṃ
vairāgya-yoga-sāṅkhyānāṃ ca tad-aṅgatvāt tad-antaḥ-pātaḥ | atha karma-
jñāna-miśrā | yathā --

animitta-nimittena sva-dharmeṇāmalātmanā |
tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram ||
jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā |
tapo-yuktena yogena tīvreṇātma-samādhinā ||
prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam |
tiro-bhavitrī śanakair agner yonir ivāraṇiḥ || [BhP 3.27.21-23]

nimittaṃ phalaṃ na tan-nimittaṃ pravartakaṃ yasmin tena niṣkāmena |
amalātmanā nirmalena manasā | jñānena śāstrotthena | yogo jīvātma-
paramātmano dhyānaṃ yogaḥ sannahanopāya-dhyāna-saṅgati-yuktiṣu iti
nānārtha-vargāt | dhyānam eva dhyātṛ-dhyeya-viveka-rahitaṃ samādhiḥ | atra
sarvāsām eva siddhīnāṃ mūlaṃ tac-caraṇārcanam [BhP 10.81.16] ity uktyā
bhakter aṅgitve'pi aṅgavan nirdeśas teṣāṃ tatra sādhanāntara-sāmānya-
dṛṣṭir ity abhiprāyeṇa | ataeva teṣāṃ mokṣa-mātra-phalam iti |

|| 3.27 || śrī-kapila-devaḥ || 226 ||
[227]

jñāna-miśrām āha -

vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ |
ātmānaṃ cintayed ekam abhedena mayā muniḥ || [BhP 11.18.21]

bhāvo bhāvanā |

|| 11.18 || śrī-bhagavān || 227 ||

[228]

tad evaṃ kaivalya-kāmāyāṃ jñāna-miśroktā | atha bhakti-mātra-kāmāyāṃ
karma-miśrā yathā -

śraddhāmṛta-kathāyāṃ me śaśvan mad-anukīrtanam |
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama || [BhP 11.19.20] iti |

mad-arthe'rtha-parityāgo bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ mad-arthaṃ yad vrataṃ tapaḥ ||
evaṃ dharmair manuṣyāṇām uddhavātma-nivedinām |
mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate || [BhP 11.19.23-24] (page 116)
ity antam |

mad-arthe mad-bhajanārthaṃ tad-virodhito'rthasya parityāgaḥ | bhogasya tat-
sādhanasya candanādeḥ | sukhasya putropalālanādeḥ | iṣṭādi-vaidikaṃ yat
karma tad api mad-arthaṃ kṛtaṃ bhakteḥ kāraṇam ity arthaḥ | dharmair
bhāgavatābhidhaiḥ | evaṃ kāya-vāṅ-manobhis tad-artha-mātra-
ceṣṭāvattvenānuṣṭhitair bhagavad-dharmair ātma-nivedinām | yasyāsti
bhaktir bhagavaty akiñcanā [BhP 5.18.12] ity ādi-nyāyenāsya bhakti-mātra-
kāmasya anyaḥ ko'rthaḥ sādhana-rūpaḥ sādhya-rūpo vāvaśiṣyate |
sarvo'syānādṛto'pi tad-āśrito bhavatīty arthaḥ |

|| 11.19 || śrī-bhagavān || 228 ||

[229]
karma-jñāna-miśrā yathā -

niṣevitenānimittena sva-dharmeṇa mahīyasā |
kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ ||
mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ |
bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca ||
mahatāṃ bahu-mānena dīnānām anukampayā |
maitryā caivātma-tulyeṣu yamena niyamena ca ||
ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me |
ārjavenārya-saṅgena nirahaṅkriyayā tathā ||
mad-dharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ |
puruṣasyāñjasābhyeti śruta-mātra-guṇaṃ hi mām || [BhP 3.29.15-19]

niṣevitena samyag anuṣṭhitena animittena ca niṣāmena sva-dharmeṇa |
mahīyasā śraddhādi-yuktena | kriyā-yogena pañcarātrādy-ukta-
vaiṣṇavānuṣṭhānena | śastena uttama-deśa-kālādimatā niṣkāmena ca |
nātihiṃsreṇa atihiṃsā-rahitena | ati-śabdaḥ prāṇādi-pīḍā-parityāga-phala-
patrādi-jīvāvayava-svīkārārthaḥ | mad-dhiṣṇyaṃ mad-arcādi | bhūteṣv
antaryāmitvena mad-bhāvanayā | sattvena dhairyeṇa | asaṅgamena vairāgyeṇa
ca | ahiṃsāsteya-brahmacarya-parigrahā yamāḥ | śauca-santoṣa-tapaḥ-
svādhyāeśvara-praṇidhānāni niyamāḥ | ādhyātmikam ātmānam ātma-
viveka-śāstram | nirahaṅkriyayā garva-rāhityena | mad-dharmaṇaḥ mad-
dharmānuṣṭhātuḥ puruṣasyāśayaḥ | śruta-mātra-guṇaṃ mām añjasābhyeti
mad-guṇa-śruti-mātreṇa mayi [BhP 3.29.11] ity-ādy-ukta-lakṣaṇāṃ
dhruvānusmṛtiṃ prāpnotīty arthaḥ | atrādhyātmika-śravaṇādinā jñāna-
miśratvam api |

|| 3.29 || śrī-kapila-devaḥ || 229 ||

[230]

atha jñāna-miśrā -

dṛṣṭa-śrutābhir mātrābhir nirmuktaḥ svena tejasā |
jñāna-vijñāna-santṛpto mad-bhaktaḥ puruṣo bhavet || [BhP 6.16.62]

dṛṣṭeti aihikāmuṣmika-viṣayaiḥ | svena tejasā viveka-balena |

|| 6.16 || śrī-saṅkarṣaṇaś citraketum || 230 ||

[231]

atha kevala-svarūpa-siddhodāhriyate | tatra sakāmā kaivalya-kāmā copāsaka-
saṅkalpa-guṇais tat-tad-guṇatvenopacaryate | tataḥ sakāmā dvividhā tāmasī
rājasī ca | pūrvā yathā -

abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā |
saṃrambhī bhinna-dṛg bhāvaṃ mayi kuryāt sa tāmasaḥ || [BhP 3.29.8]

abhisandhāya saṅkalpya | saṃrambhī sa-krodhaḥ | bhinna-dṛk svasminn iva
sarvatra yatra sukhaṃ duḥkhaṃ ca tat-tad-devatā niranukampa ity arthaḥ |

[232]

uttarā yathā - (page 117)

viṣayān abhisandhāya yaśa aiśvaryam eva vā |
arcādāv arcayed yo māṃ pṛthag-bhāvaḥ sa rājasaḥ || [BhP 3.29.9]

pṛthak matto'nyatra viṣayādiṣv eva bhāvaḥ spṛhā yasya na tu mayīti
rājasatva-hetutā darśitā |

[233]

atha kaivalya-kāmā sāttviky eva | sā yathā --

karma-nirhāram uddiśya parasmin vā tad-arpaṇam |
yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ || [BhP 3.29.10]

[234]

atha yasyā evotkarṣa-jñānārtham ete bhakti-bhedā nirūpitāḥ sā bhakti-
mātra-kāmatvān niṣkāmā nirguṇā kevalā svarūpa-siddhā nirūpyate | iyam
evākiñcanākhyatvena sarvordhvaṃ pūrvam apy abhihitā | tām āha --

mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye |
mano-gatir avicchinnā yathā gaṅgāmbhaso'mbudhau ||
lakṣaṇaṃ bhakti-yogasya nirguṇasya hy udāhṛtam |
ahaituky avyavahitā yā bhaktiḥ puruṣottame ||
sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta |
dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ ||
sa eva bhakti-yogākhya ātyantika udāhṛtaḥ |
yenātivrajya tri-guṇaṃ mad-bhāvāyopapadyate || [BhP 3.29.11-15]

mad-guṇa-śruti-mātreṇa na tu tatroddeśāntara-siddhy-abhiprāyeṇa | prākṛta-
guṇa-maya-karaṇānāṃ sarveṣāṃ guhā karaṇāgocara-padavī tasyāṃ śete
guhyatayā niścalatayā ca tiṣṭhati yas tasmin mayi avicchinnā viṣayāntareṇa
vccettum aśakyā yā manogatiḥ sā | avicchinnatve dṛṣṭānto yatheti | gatir iti
pūrvasmād ākṛṣyate nityāpekṣātvāt | lakṣaṇaṃ svarūpam |

nanu tasyā guṇa-śruteḥ kā vārtā uddeśyāntarābhāvena manogatitvābhāvena
ca dvidhāpi nirdeṣṭum aśaktyatvāt | tatrāha - ahaitukī phalānusandhāna-
rahitā | avyavahitā svarūpa-siddhatvena sākṣād-rūpā na tv āropa-siddhatvena
vyavadhānātmikā | tādṛśī yā bhaktiḥ śrotrādinā sevana-mātraṃ sā ca tasya
svarūpam ity arthaḥ | mātra-padenāvicchinnety anena ca mano-gater
ahaitukītvādi-siddheḥ pṛthag-yojanānarhattvāt | sāttvikaḥ kārako'saṅgī [BhP
11.25.25] ity ādiṣu nirguṇo mad-apāśrayaḥ [BhP 11.25.25] ity ādibhis tad-
āśraya-kriyādīnāṃ nirguṇatva-sthāpanāt --
(page 118)

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo'guṇāḥ || [BhP 11.13.40]

ity atra tad-guṇānām apy aprākṛtatva-śravaṇād ahaitukītvam eva viśeṣato
darśayati | janā madīyāḥ | sālokyādikam api uta api dīyamānam api na
gṛhṇāti | mat-sevanaṃ vineti gṛhṇanti cet tarhi mat-sevārtham eva gṛhṇanti na
tu tad-artham evety arthaḥ | sārṣṭiḥ samānaiśvaryam | ekatvaṃ bhagavat-
sāyujyaṃ brahma-sāyujyaṃ ca | anayos tal-līnātmakatvena tat-
sevanārthatvābhāvād agrahaṇāvaśyakatvam eveti bhāvaḥ | tasmāt sa eva
cātyantika-phalatayā bhavatīty apavarga ity arthaḥ | nātyantikaṃ vigaṇayanti
[BhP 3.15.48] ity āder ātyantika-pralayatayā tat-prasiddheś ca |

nanu guṇa-trayātyaya-pūrvaka-bhagavat-sākṣātkāra evāpavarga iti cet tasyāpi
tādṛśa-dharmatvaṃ svataḥ siddham evety āha yeneti | yena kadācid apy
aparityājyena mama bhāvāya vidyamānatāyai sākṣātkārāyety arthaḥ |
upapadyate samartho bhavati | yathoktaṃ pañcame yathā varṇa-vidhānam
apavargaś ca bhavati [BhP 5.19.19] yo'sau bhagavati [BhP 5.19.20] ity ādikam
ananya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthir andhana-
dvāreṇa [BhP 5.19.20] ity antam |

ato nirguṇāpi bahudhaivāvagantavyā | evam uktam etat-prakaraṇārambhe -

bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate |
svabhāva-guṇa-mārgeṇa puṃsāṃ bhāvo vibhidyate || [BhP 3.29.7] iti |

mārgaḥ prakāra-viśeṣaiḥ | ataḥ svasya bhakti-yogasyaiva mārgeṇa vṛtti-
bhedena śravaṇādinā bhāvayābhimānasya tad-bhedena dāsyādinā guṇānāṃ
tama-ādīnāṃ ca tad-bhedena hiṃsādinā puṃsāṃ bhāvo'bhiprāyo vibhidyata ity
arthaḥ |

atra muktā-phala-ṭīkā ca - ayam ātyantikas tataḥ paraṃ
prakārāntarābhāvāt | asyaiva bhakti-yoga ity ākhyā | anvarthena bhakti-
śabdasyātraiva mukhyatvāt | itareṣu phala evānurāgo na tu viṣṇau phala-
lābhena bhakti-tyāgāt ity eṣā |

śrī-gopāla-tāpanī-śrutau ca -- bhaktir asya bhajanam | tad ihāmutropādhi-
nairāsyenaivāmuṣmin manaḥ-kalpanam | etad eva ca naiṣkarmyam [GTU 1.14]
iti | śatapatha-śrutau - sa hovāca yājñavalkyas tat pumān ātma-hitāya
premṇā hariṃ bhajet iti | premṇā prīti-mātra-kāmanayā yad-ātma-hitaṃ
tasmai ity arthaḥ |

|| 3.29 || śrī-kapila-devaḥ || 231-234 ||

(page 119)

[235]

tad evaṃ bahudhā sādhitaiṣākiñcanātyantikīty ādi-saṃjñā bhaktir dvividhā
vaidhī rāgānugā ca iti | tatra vaidhī śāstrokta-vidhinā pravartitā | sa ca
vidhir dvividhaḥ | tatra prathamaḥ pravṛtti-heturḥ | tad-anukrama-
kartavyākartavyānāṃ jñāna-hetuś ca | prathamas tūdāhṛtaḥ --

tasmād ekena manasā bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaś ca nityadā || [BhP 1.2.14] ity ādinā |

dvitīyaś cārcana-vratādi-gataḥ | tam āha -
mām eva nairapekṣyeṇa bhakti-yogena vindati |
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām || [BhP 11.27.53]

nairapekṣyeṇa ahaitukena | ahaituka-bhakti-yoga eva kathaṃ syāt tatrāha
bhakti-yogam iti | evaṃ -

yadā sva-nigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ |
yathā yajeta māṃ bhaktyā śraddhayā tan nibodha me || [BhP 11.27.8]

ity ādy ukta-vidhinā |

|| 11.27 || śrī-bhagavān || 235 ||

[236]

evam ekādaśī-janmāṣṭamyādigato'pi jñeyaḥ | atha vaidhī-bhedāḥ
śaraṇāpatti-śrī-gurv-ādi-sat-sevā-śravaṇa-kīrtanādayaḥ | ete ca pratyekam
api dvitrādayaḥ samutyāpi kāraṇāni bhavanti | tathā śravaṇāt | tatra
prathamataḥ śaraṇāpattiḥ | ṣaḍ-vargādy-avikṛta-saṃsāra-bhaya-bādhyamāna
eva hi śaraṇaṃ praviśaty ananya-gatiḥ | bhakti-mātra-kāmo'pi tat-kṛta-
bhagavad-vaimukhya-bādhyamānaḥ |

ananya-gatitvaṃ ca dvidhā darśyate | āśrayāntrasyābhāva-kathanena ati-
prajñayā kathañcid āśritasyānyasya tyājanenaa ca | pūrveṇa yathā -

martyo mṛtyu-vyāla-bhītaḥ palāyan
lokān sarvān nirbhayaṃ nādhyagacchat |
tvat pādābjaṃ prāpya yadṛcchayādya
susthaḥ śete mṛtyur asmād apaiti || [BhP 10.3.27]

uttareṇa yathā -

tasmāt tvam uddhavotsṛjya codanāṃ praticodanām |
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca ||
mām ekam eva śaraṇam ātmānaṃ sarva-dehinām |
yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ || [BhP 11.12.14-15] iti |

codanāṃ śrutiṃ praticodanāṃ smṛtim iti ṭīkā ca |

śrī-gītāsu ca - sarva-dharmān parityajya [Gītā 18.66] ity ādi | tasyā
śaraṇāpatter lakṣaṇaṃ vaiṣṇava-tantre -

ānukūlyasya saṅkalpaḥ pratikūlya-vivarjanam |
rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā |
ātma-nikṣepa-kārpaṇye ṣaḍ-vidhā śaraṇāgatiḥ || iti |

aṅgāṅgi-bhedena ṣaḍ-vidhā | tatra goptṛtve varaṇam evāṅgi śaraṇāgati-
śabdenaikārthyāt | (page 120) anyāni tv aṅgāni tat-parikaratvāt | ānukūlya-
prātikūlye tad-bhaktādīnāṃ śaraṇāgatasya bhāvasya vā | rakṣiṣyatīti
viśvāsaḥ | kṣemaṃ vidhāsyati sa no bhagavāṃs try-adhīśas tatrāsmadīya-
vimṛśe na kiyān ihārthaḥ [BhP 3.16.35] ity ādi-prakāraḥ |

ātma-nikṣepaḥ kenāpi devena ṛdi sthitena yathā niyukto'smi tathā karomi iti
gautamīya-tantrokta-prakāraḥ | yathoktaṃ pādmottara-khaṇḍe cāṣṭākṣarasya
namaḥ-śabda-vyākhyāne -

ahaṅkṛtir ma-kāraḥ syān na-kāras tan-niṣedhakaḥ |
tasmāt tu namasā cātra svātantryaṃ pratiṣidhyate ||
bhagavat-para-tantro'sau tadā yattaś ca jīvati |
tasmāt sva-sāmarthya-vidhiṃ tyajet sarvam aśeṣataḥ ||
īśvarasya tu sāmarthyān nālabhyaṃ tasya vidyate |
tasmin nyasta-bhavaḥ śete tat-karmaiva samācaret || [PadmaP 6.226.41-46]

ataeva brahma-vaivarte -
ahaikāra-nivṛttānāṃ keśavo na hi dūragaḥ |
ahaṅkāra-yutānāṃ hi madhye parvata-rāśayaḥ || [BhP 3.9.9] iti |

kārpaṇyaṃ - parama-kāruṇiko na bhavet paraḥ parama-śocyatamo na ca mat-
para ity ādi-prakāram | goptṛtve varaṇaṃ ca yathā nārasiṃhe -

tvāṃ prapanno'smi śaraṇaṃ deva-devaṃ janārdanam |
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham || iti prakāram |

tad api tri-prakāraṃ kāyikatvādi-bhedena yathoktaṃ brahma-purāṇe -

karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ |
na samartho yamas teṣāṃ te mukti-phala-bhāginaḥ || iti |

vyākhyātaṃ śrī-hari-bhakti-vilāse -
tavāsmīti vadan vācā tathaiva manasā vidan |
tat-sthānam āśritas tanvā modate śaraṇāgataḥ || [HBV 11.677] iti |

tad evaṃ yasya sarvāṅga-sampannā śaraṇāpattis tasya jhaṭity eva sampūrṇa-
phalā anyeṣāṃ tu yathā-sampatti yathā-kramaṃ ceti jñeyam | tām etāṃ
śaraṇāpattiṃ ślāghate -

tāpa-trayeṇābhihatasya ghore
santapyamānasya bhavādhvanīśa |
paśyāmi nānyac charaṇaṃ tavāṅghri-
dvandvātapatrād amṛtābhivarṣāt || [BhP 11.19.9]

śaraṇāgatānāṃ sarva-duḥkha-dūrīkaraṇaṃ nija-mādhurīṇāṃ sarvato-varṣaṃ
cātrābhihitam |

|| 11.19 || uddhavaḥ śrī-bhagavantam || 236 ||

[237]

tad evaṃ śaraṇāpattir vivṛtā | asyāś ca pūrvatvaṃ tāṃ vinā tadīyatvāsiddhiḥ |
tatra śaraṇāpattyaiva yadyapi sarvaṃ sidhyati |

śaraṇaṃ taṃ prapannā ye dhyāna-yoga-vivarjitāḥ |
te vai mṛtyum atikramya yānti tad vaiṣṇavaṃ padam || (page 121) iti gāruḍāt |

tathāpi vaiśiṣṭhya-lipsuḥ śaktaś cet tato bhagavac-chāstropadeṣṭṝṇāṃ
bhagavan-mantropadeṣṭṝṇāṃ vā śrī-guru-caraṇānāṃ nityam eva viśeṣataḥ
sevāṃ kuryāt | tat-prasādaḥ sva-sva-nānā-pratīkāra-dustyajān artha-hānau
parama-bhagavat-prasāda-siddhau ca mūlam | pūrvatra yathā saptame śrī-
nārada-vākyam -

asaṅkalpāj jayet kāmaṃ krodhaṃ kāma-vivarjanāt |
arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt ||
ānvīkṣikyā śoka-mohau dambhaṃ mahad-upāsayā |
yogāntarāyān maunena hiṃsāṃ kāmādy-anīhayā ||
kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyāt samādhinā |
ātmajaṃ yoga-vīryeṇa nidrāṃ sattva-niṣevayā ||
rajas tamaś ca sattvena sattvaṃ copaśamena ca |
etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet || [BhP 7.15.22-25] iti |

uttaratra vāmana-kalpe brahma-vākyam -
yo mantraḥ sa guruḥ sākṣād yo guruḥ sa hariḥ svayam |
gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam || iti |

anyatra -
harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana |
tasmāt sarva-prayatnena gurum eva prasādayet || iti |

ataeva sevā-mātraṃ tu nityam eva | yathā cānyatra parameśvara-vākyam -

prathamaṃ tu guruḥ pūjyaḥ tataś caiva mamārcanam |
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet || iti |

ataeva nārada-pañcarātre -
vaiṣṇavaṃ jñāna-vaktāraṃ yo vidyād viṣṇuvad gurum |
pūjayed vāṅ-manaḥ-kāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ ||
śloka-pādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi |
kiṃ punar bhagavad-viṣṇoḥ svarūpaṃ vitanoti yaḥ || ity ādi |

pādme devahūti-stutau -
bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi |
mamāsti tena satyena svaṃ darśayatu hariḥ || iti |

tasmād anyad-bhagavaj-janam api nāpekṣate | yathoktam āgame puraścaraṇa-
phala-prasaṅge -

yathā siddha-rasa-sparśāt tāmraṃ bhavati kāñcanam |
sannidhānād guror evaṃ śiṣyo viṣṇumayo bhavet || iti |

tad etad āha -
nāham ijyā-prajātibhyāṃ tapasopaśamena vā |
tuṣyeyaṃ sarva-bhūtātmā guru-śuśrūṣayā yathā || [BhP 10.80.34]

ṭīkā ca -- jñāna-pradād guror adhikaḥ sevyo nāstīty uktam | ataeva tad-
bhajanād adhiko dharmaś ca nāstīty āha nāham iti | ijyā gṛhastha-dharmaḥ |
prajātiḥ prakṛṣṭaṃ janma upanayanaṃ tena brahmacāri-dharma upalakṣyate
tābhyām | tathā tapasā vanastha-dharmeṇa | upaśamena yati-dharmeṇa vā |
ahaṃ parameśvaras tathā na tuṣyeya yathā sarva-bhūtātmāpi guru-
śuśrūṣayā | ity eṣā |

atra jñānaṃ brahma-niṣṭhaṃ bhagavan-niṣṭhaṃ ceti dvividham | tatra pūrvatra
tathaiva vyākhyā | uktaṃ tv evam -- (page 122) ijyā pūjā | prajāti vaiṣṇava-
dīkṣā | tapaḥ samādhiḥ | upaśamo bhagavan-niṣṭheti ||

|| 10.80 || śrī-bhagavān śrīdāma-vipram || 237 ||

[238]

śrī-gurv-ājñayā tat-sevanāvirodhena cānyeṣām api vaiṣṇavānāṃ sevanaṃ
śreyaḥ | anyathā doṣaḥ syāt | yathā śrī-nāradoktau -

gurau sannihite yas tu pūjayed anyam agrataḥ |
sa durgatim avāpnoti pūjanaṃ tasya niṣphalam || iti |

yaḥ prathamaṃ śābde pare ca niṣṇātaṃ [BhP 11.3.21] ity ādy ukta-lakṣaṇaṃ
guruṃ nāśritavān tādṛśa-guroś ca matsarādito mahābhāgavata-satkārādāv
anumatiṃ na labhate sa prathamata eva tyakta-śāstro na vicāryate | ubhaya-
saṅkaṭa-pāto hi tasmin bhavaty eva |

evam-ādikābhiprāyeṇaiva -

yo vakti nyāya-rahitam anyāyena śṛṇoti yaḥ |
tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam || iti nārada-pañcarātre |

ata eva dūrata evārādhyas tādṛśo guruḥ | vaiṣṇava-vidveṣī cet parityājya eva |


guror apy avaliptasya kāryākāryam ajānataḥ |
utpathapratipannasya kāryaṃ bhavati śāsanam || [Mbh 5.178.24] iti smaraṇāt |

tasya vaiṣṇava-bhāva-rāhityeṇāvaiṣṇavatayā avaiṣṇavopadiṣṭenety ādi-
vacana-viṣayatvāc ca | yathokta-lakṣaṇasya guror avidyamānāyāṃ tu tasyaiva
mahā-bhāgavatasyaikasya nitya-sevanaṃ parama-śreyaḥ | sa ca śrī-guruvat
samavāsanaḥ svasmin kṛpālu-cittaś ca grāhyaḥ |

yasya yat-saṅgatiḥ puṃso maṇivat syāt sa tad-guṇaḥ |
sva-kularddhyai tato dhīmān sva-yūthāny eva saṃśrayet ||

iti śrī-hari-bhakti-sudhodaya-dṛṣṭyā kṛpāṃ vinā tasmin cittāratyā ca | atha
sarvasyaiva bhāgavata-cihna-dhāri-mātrasya tu yathā-yogyaṃ sevā-vidhānam |

tatra mahā-bhāgavata-sevā dvividhaḥ - prasaṅga-rūpā paricaryā-rūpā ca |
tatra prasaṅga-rūpā yathā -

no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca |
na svādhyāyas tapas tyāgo neṣṭā-pūrtaṃ na dakṣiṇā ||
vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ |
yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām || [BhP 11.12.1-2]

pūrvādhyāye -

iṣṭā-pūrtena mām evaṃ yo yajeta samāhitaḥ |
labhate mayi sad-bhaktiṃ mat-smṛtiḥ sādhu-sevayā || [BhP 11.11.47]

ity anena sādhu-sevayā bhakti-niṣṭhā-janane sādhanānantara-sevy
apekṣatvam ivoktam |

atreṣṭa-śabdena saptama-skandhokta-rītyāgnihotra-darśa-paurṇamāsa-
cāturmāsyayāgapaśu-yāga-vaiśvadeva-bali-haraṇāny ucyante [BhP 7.15.48-49] |
pūrta-śabdena surāla-yārāma-kūpa-vāpī-taḍāga-prapā | satrāṇy ucyante [BhP
7.15.49]

atra tu iṣṭaṃ haviṣāgnau yajeta mām [BhP 11.11.42] (page 123) | ity ādau
agnihotrādy upalakṣitaṃ pūrtam udyānopavanākrīḍety ādy upalakṣitaṃ
jñeyam | evaṃ pūrvokta-prakāreṇeṣṭā-pūrtena yo māṃ yajeta sa mat-smṛtis
tatra sādhu-sevayā satāṃ prasaṅgena sa-bhaktim | antaraṅgabhakti-niṣṭhāṃ
prāpnotīty arthaḥ | tatrāgni-hotrādīnāṃ bhaktau praveśo'gny-antaryāmi-
rūpa-bhagavad-adhiṣṭhānatvenāgnyādi-santarpaṇāt | kūpārāmādīnāṃ ca tat-
paricaryārthaṃ kriyamāṇatvāt tatra praveśaḥ | tad evaṃ sat-saṅgasya
sarvāpekṣatvam uktam | punaś ca tatra ca tasya svātantryeṇa yatheṣṭa-phala-
dātṛtvaṃ sarvāpekṣayā parama-sāmarthyaṃ ca vaktuṃ parama-guhyam
upadiṣṭam |

athaitat paramaṃ guhyaṃ śṛṇvato yadu-nandana |
su-gopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā || [BhP 11.11.49] iti |

etādṛśa-mahimatvenānūktatvāt tad etat parama-guhyatvam āha na
rodhyatīti | tyāgaḥ sannyāsaḥ | dakṣiṇā dāna-mātram | yajño deva-pūjā |
chandāṃsi rahasya-mantrāḥ | yathā satsaṅgo mām avarundhe vaśīkarotīti
tathā yogo na vaśīkaroti na ca sāṅkhyam ity ādiko'nvayaḥ | tatas te'pi kiñcid
vaśīkurvantīty artha-labdher bhagavat-parā eva jñeyā na ca sādhāraṇāḥ |
ataeva ca vratāny ekādaśyādīnīti ṭīkā-kārāḥ | na caitāvataiṣāṃ nityānāṃ
vaiṣṇava-vratānām akartavyatvaṃ prāptam ekasya phalātiśaya-sāmarthya-
praśaṃsayetarasya nityatva-nirākaraṇāyogāt | yathā karmādhikāriṇaḥ --

na hy agni-mukhato'yaṃ vai bhagavān sarva-yajña-bhuk |
ijyeta haviṣā rājan yathā vipra-mukhe hutaiḥ || [BhP 7.14.17]

iti śrutvāpi pūrvoktam agnihotrādinā yajeta iti vidhiṃ na parityaktuṃ
śaknuvanti tadvat bhakty-adhikāriṇaś ca yathā mad-bhakta-pūjābhyadhikā
[BhP 11.19.29] ity śrutvāpi dīkṣānantaraṃ nityatayā prāptāṃ bhagavat-pūjāṃ
tyaktuṃ na śaknuvanti tadvad iti | ata eva -

ṣaḍbhir māsopavāsais tu yat phalaṃ parikīrtitam |
viṣṇor naivedya-sikthena tat phalaṃ bhuñjatāṃ kalau || ity api na bādhakam |

ekādaśy-ādau hi nityatve'py ānuṣaṅgikam eva mahāphalakatvaṃ tatra tatra
matam | ataeva nityatva-rakṣaṇārtham api tādṛśaṃ vaiṣṇavaṃ vratam avaśyam
eva kartavyam ity āgatam | nitya-vaiṣṇava-vratatvādikaṃ caikādaśyāder
arcana-prasaṅgaṃ kiñcid darśayiṣyāmaḥ | ataeva pūrvādhyāye ṭīkākārair api
ājñāyaiva guṇān doṣān [BhP 11.11.32] ity atra biddhaikādaśī-kṛṣṇaikādaśy-
upavāsānupavāsānivedya-śrāddhādayo ye bhakti-viruddhā dharmās tān
santyajya ity artha ity uktam | prathame ca śrī-bhīṣma-yudhiṣṭhira-saṃvāde
bhagavad-dharmān [BhP 1.9.24] ity atra hari-toṣaṇād dvādaśy-ādi-niyama-
rūpān ity vyākhyātam | vratāni cere hari-toṣaṇāni [BhP 3.1.19] ity atra tṛtīya
ekādaśyādīnīti | ataeva bhagavan-mahā-prasādaika-vratasya śrīmad-
ambarīṣasya sac-chiromaṇe`r ācāra-darśanāya tad eva niścīyata iti |

atha prastutam anusarāmaḥ | vaśīkaraṇam atra dvividham - mukhyaṃ gauṇaṃ
ca | tatra mukhyena prema labhyate | (page 124)

astv evam aṅga bhagavān bhajatāṃ mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] iti nyāyena |

ataeva gauṇenānyat phalam | atra mukhyaṃ śrī-gopyādau | gauṇaṃ bāṇādau |
uttaratra vaśīkaraṇatvaṃ phala-dānonmukhīkaraṇatayopacaryate | tad etad
vaśīkaraṇe dṛṣṭāntam āha --

sat-saṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ |
gandharvāpsaraso nāgāḥ siddhāś cāraṇa-guhyakāḥ ||
vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ |
rajas-tamaḥ-prakṛtaya tasmiṃs tasmin yuge yuge ||
bahavo mat-padaṃ prāptās tvāṣṭra-kāyādhavādayaḥ |
vṛṣa-parvā balir bāṇo mayaś cātha vibhīṣaṇaḥ ||
sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇik-pathaḥ |
vyādhaḥ kubjā vraje gopyo yajña-patnyas tathāpare || [BhP 11.12.3-6]

daiteyās tad-upalakṣitāsura-dānavāś ca | yātudhānā rākṣasāḥ | taj-jātiṣu
dig-darśanaṃ tvāṣṭrety ādi | tvāṣṭrā vṛtrāsuraḥ | vṛtāsurasya sat-saṅgaḥ
prāg-janmani śrī-nāradāṅgirasoḥ saṅgaḥ śrī-saṅkarṣaṇa-saṅgaś ca
prasiddhaḥ |

kāyādhavaḥ kayādhu-putraḥ prahlādaḥ | asya garbhe śrī-nārada-saṅgaḥ |
ādi-śabda-gṛhītān pūrvokta-jāti-krameṇa katicid gaṇayati vṛṣeti | vṛṣa-parvā
dānavaḥ | ayaṃ hi jāta-mātra-mātṛ-parityakto muni-pālitā viṣṇu-bhakto
babhūveti purāṇāntara-prasiddhiḥ |

baleḥ śrī-prahlāda-saṅgaḥ śrī-vāmana-saṅgaś ca | tad-anantaram eva bhakty-
udbodha-darśanāt | bāṇasya bali-maheśa-bhagavat-saṅgaḥ | asya bhuja-
kartanānantaraṃ jñāta-viṣṇu-mahimno mahā-bhāgavata-maheśa-prāptir eva
sva-prāptir ity ucyate | mayo dānavaḥ | asya sabhā-nirmāṇādau pāṇḍava-
saṅgo bhagavat-saṅgaś ca | ante tat-prāptis tu jñeyā | vibhīṣaṇo yātudhānaḥ |
asya hanūma-saṅgo bhagavat-saṅgaś ca |

sugrīvādyā gajāntā mṛgāḥ | tatra ṛkṣo jāmbavān | asya bhagavat-saṅgaḥ |
gajo gajendraḥ | asya pūrva-janmani sat-saṅga unneyaḥ | uttara-janmānte
bhagavat-saṅgaś ca | gṛdhro jaṭāyu-nāmā khagaḥ | asya śrī-garuḍa-
daśarathādi-saṅgaḥ | śrī-sītā-darśanaṃ śrī-bhagavad-darśanaṃ ca |

gandharvādīs tv anati-prasiddhatvenānudāhṛtya manuṣyeṣu vaiśyādīn
udāharati | vaṇik-pathas tulādhāraḥ | asya bhārate jājali-muni-gandharva-
prasaṅge prokta-mahimnaḥ sat-saṅgo'nveṣaṇīyaḥ |

vyādho dharma-vyādhaḥ śūdro'ntyajo'pi | atra ādivārāhe katheyam - kvacit
prācīna-kali-yuge vasu-nāmnā vaiṣṇavena rājñā prāg-janmani mṛga-
bhrāntyā nihato brāhmaṇo brahma-rākṣasatāṃ prāptas tasya rājñaḥ
prāpañcika-viṣṇu-loka-gamana-samaye tac-charīraṃ praviṣṭaḥ | punaś ca
tasya tad-bhogānte rājatāṃ prāptasya dehāt tat-kartṛka-brahma-
pārākhyastava-pāṭha-tejasā nirgatas tat-kṛta-dharma-vyādha-saṃjño
hiṃsātiśaya-vimukhaḥ paryavasāne dṛṣṭa-nīlādri-nāthas taṃ ca stutavān |
prāpta-tad-āliṅganas tat-sāyujyam avāpeti |

kubjāyā bhagavat-saṅgaḥ pūrva-janmani ca nārada-saṅga iti māthura-hari-
vaṃśa-prasiddham | gopyo'tra sādhāraṇyaḥ śrī-kṛṣṇa-vraje tadānīṃ
vivāhādinā samāgatāḥ | āsāṃ tan-nitya-preyasī-vṛnda-saṅgaḥ śrī-kṛṣṇa-
darśanādi-rūpo bhagavat-saṅgaś ca | yajña-patnīnāṃ śrī-kṛṣṇa-guṇa-
kathaka-loka-saṅgas tat-saṅgaś ca | apare daiteyādayo'ney ca |

[240]

teṣāṃ sat-saṅga-vyatirikta-sādhanābhāvam āha --


te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ |
avratātapta-tapaso mat-saṅgān mām upāgatāḥ || [BhP 11.12.7] (page 125)

nādhītāḥ śruti-gaṇāḥ yaiḥ | tad-arthaṃ ca nopāsitā mahattamā yaiḥ | kiṃ ca
akṛta-vratā akṛta-tapaskāś ca | pūrvavad adhyayanādikaṃ bhagavat-prīṇanam
eva grāhyam | atraikeṣāṃ vṛtrādīnāṃ prāg-janmādau sādhanānantaraṃ yat
tad api sat-saṅgānuṣaṅga-siddham ity abhipretya sat-saṅgasyaiva tat tat
phalam uktam | dharma-vyādhādīnāṃ tu kevalasyaiva tasyeti jñeyam |

sat-saṅga-śabdenātra mama saṅgo madīyādīnāṃ ca saṅga ity abhidhāpyate |
ubhayatāpi mat-sambandhitvādity abhiprāyeṇa | tatra svasyāpi sattvāt sat-
saṅgo'py antrabhāvitaḥ | yat tu purā bhāgavata-saṅgenaiva bhagavat-kṛpā
bhavatīty uktaṃ tat tu tat-sāmmukhya-janmany eva | atra tu sa eva bhāgavata-
saṅgaḥ sādhana-viśeṣatvenocyata iti na doṣaḥ | yadi vātra kutracit
sāmmukhya-janma-kāraṇam api bhagavat-saṅgo bhavet tadāpy evam
ācakṣmahe | sac-chabdārtham avatāra-saṅgī-kṛtya yat kadācit sarvatra kṛpāṃ
vitanoti bhagavān tac ca sat-sambandhenaivety ato nābhyupagama-hānir iti |

[241]

atha mukhyaṃ vaśīkaraṇam asambhāvita-sādhanāntareṇa sat-saṅga-mātreṇa
śrī-gopy-ādīnāṃ darśayati --

kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ |
ye'nye mūṭha-dhiyo nāgāḥ siddhā mām īyur añjasā || [BhP 11.12.8]

bhāvena prakaraṇa-prāpta-mat-saṅgamātra-janmanā prītyā | bhāvo'tra
vaśīkāra-mukhyatve cihnam | vaśe kurvanti māṃ bhaktyā sat-striyaḥ sat-patiṃ
yathā [BhP 9.4.48] ity ādeḥ | bhaktyāham ekayā grāhyaḥ [BhP 11.14.20] ity
ādeś ca | gāvo'pi gopīvad āgantukya eva jñeyāḥ | nagā yamalārjunādayaḥ |
mṛgā api pūrvavat | nāgāḥ kāliyādayaḥ | yamalārjuna-kāliyayoḥ prāptis
tadānīntana-tat-kṣaṇika-bhagavat-prāpty-āvaśyambhāvi-nitya-prāptim
apekṣyoktā | siddhāḥ pūrvavad dvividhāt sat-saṅgāt | sa tu teṣāṃ bhāvo
yogādibhir aprāpya eveti | yathāvarundhe [BhP 11.12.2] ity atra yathā-
śabdārthasya parākāṣṭhā |

[242]

tām eva vyanakti -

yaṃ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ |
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api || [BhP 11.12.9]

yaṃ bhāvam | atrāpi yogādayo bhagavat-parā eva | yogādibhir yatnavān apīty
anena tat-prāpty-arthaṃ prayujyamānatvāvagamāt | eṣv api śrī-gopīnāṃ
paramakāṣṭhā-prāptiṃ darśayitum - asyaitat paramaṃ guhyaṃ śṛṇvato
yadunandana ity etat-pūrvokta-parama-guhyatvasya [BhP 11.11.48] parama-
kāṣṭhāṃ darśayituṃ rāmeṇa sārdhaṃ [BhP 11.12.9]ity-ādi-prakaraṇam
anusandheyam |

|| 11.12 || śrī-bhagavān || 238-242 ||

[243]

eṣa ca sat-saṅgo jñānaṃ vināpi kṛto'rthada eva syād ity āha -

saṅgo yaḥ saṃsṛter hetur asatsu vihito'dhiyā |
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate || [BhP 3.23.55]

adhiyā ajñānena | yat tu pūrvaṃ śrī-nāradādau munyantara-sādhāraṇa-
dṛṣṭir ninditā tad ihāsnigdhe jñāna-lava-durvidagdhe ca jñeyam |

|| 3.23 || śrī-devahūtiḥ || 243 ||

[244]

tad evaṃ mahā-bhāgavata-prasaṅga-phalam uktam | tat-paricaryā-phalam āha
-

yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ |
rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ || [BhP 3.7.19] (page 126)

yeṣāṃ yuṣmākaṃ mahā-bhāgavatānāṃ sevayā paricaryayā kūṭasthasya
nityasya bhagavataḥ pādayo rati-rāsaḥ premotsavo bhavet | tīvra iti viśeṣaṇaṃ
prasaṅga-mātrāt paricaryāyāṃ viśiṣṭaṃ phalaṃ dyotayati | ānuṣaṅgikaṃ
phalam āha vyasanārdana iti | vyasanaṃ saṃsāraḥ | yata evoktaṃ mad-bhakta-
pūjābhyadhikā [BhP 11.19.19] iti | mama pūjāto'py abhi sarvato-bhāvenādhikā
adhika-mat-prīti-akarīty arthaḥ |

evaṃ pādmottara-khaṇḍe --
ārādhanānāṃ sarveṣāṃ viṣṇor ārādhanaṃ param |
tasmāt parataraṃ devi tadīyānāṃ samarcanam || [PadmaP 6.253.176] iti |

|| 3.7 || viduraḥ śrī-maitreyam || 244 ||

[245]

vyatirekeṇāha -
yasyātma-buddhiḥ kuṇape tri-dhātuke
sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ |
yat-tīrtha-buddhiḥ salile na karhicij
janeṣv abhijñeṣu sa eva go-kharaḥ || [BhP 10.84.13]

jaḍatvāt kuṇape svayaṃ mṛta-tulye śarīre | cid-yoge'pi tribhir vāta-pittādibhir
dūṣita ity arthaḥ | bhaume devatā-pratimādau | yat yasya | abhijñeṣu
tattvavitsu tā buddhayo na santi | tatrātma-buddhiḥ parama-prītyāspadatvam |
sa eva gokharo go-nikṛṣṭa ucyate | yad vā sindhu-sauvīra-prasiddho vanya-
gardabha-jāti-viśeṣo mlecca-jāti-viśeṣo vā sa na tv anyaḥ prasiddhaḥ |
vivekitvābhimānitāyāṃ satyām apy avivekitvāt tato'pi nikṛṣṭatvaṃ tasyeti |
bhauma ijya-dhīr iti sādhāraṇa-devatā-viṣayakam eva pūrvaṃ
tathaivopakrāntatvāt | arcāyām eva haraye [BhP 11.2.45] ity ādi-virodhāc ca |
tad evaṃ yathā taror mūla-niṣecanena [BhP 4.31.12] ity ādi-vākyam atra
nāvatāryitavam ||

|| 10.84 || bhagavān muni-vṛndam || 245 ||

[246]

atha mahābhāgavata-sevā-siddha-lakṣaṇam -

te na smaranty atitarāṃ priyam īśa martyaṃ
ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ |
ye tv abja-nābha bhavadīya-padāravinda-
saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ || [BhP 4.9.12]

parama-priyam api martyaṃ vapuḥ | ye cādo vapur anulakṣīkṛtya sutādayo
vartante tān api na smaranti | ke ta ity apekṣāyām āha - ye tv iti |

|| 4.9 || dhruvaḥ śrī-dhruva-priyam || 246 ||

[247]

vaiṣṇava-mātrāṇāṃ ca yathāyogyam ārādhanaṃ yathā itihāsa-samuccaye -

tasmād viṣṇu-prasādāya vaiṣṇavān paritoṣayet |
prasāda-sumukho viṣṇus tenaiva syān na saṃśayaḥ || iti |

tatra -
sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk |
anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ || [BhP 4.21.12]

iti śrī-pṛthu-caritānusāreṇa yat kiñcij jātāv apy uttamatvam eva mantavyam |

yasya yal lakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam |
yad anyatrāpi dṛśyeta tat tenaiva vinirdiśet || [BhP 7.11.35]

(page 127) iti nāradokti-dṛṣṭāntena vā | yathoktaṃ pādma-māgha-māhātmye
-

śvapākam iva nekṣeta loke vipram avaiṣṇavam |
vaiṣṇavo varṇa-bāhyo'pi punāti bhuvana-trayam ||
na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdane ||

itihāsa-samuccaye -
smṛtaḥ sambhāṣito vāpi pūjito vā dvijottama |
punāti bhagavad-bhaktaś cāṇḍālo'pi yadṛcchayā ||

anyathā doṣa-śravaṇaṃ ca tatraiva -
śūdraṃ vā bhagavad-bhaktaṃ niṣādaṃ śvapacaṃ tathā |
vīkṣate jāti-sāmānyāt sa yāti narakaṃ dhruvam || iti |

bhakti-vaiśiṣṭyena tu vaiśiṣṭyam api dṛśyate | yathā gāruḍe-
mad-bhakta-jana-vātsalyaṃ pūjāyāṃ cānumodanam |
mat-kathā-śravaṇe prītiḥ svara-netrādi-vikriyā ||
viṣṇoś ca kāraṇaṃ nṛtyaṃ tad-arthe dambha-varjanam |
svayam abhyarcanaṃ caiva yo viṣṇuṃ nopajīvati ||
bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate |
sa viprendro muni-śreṣṭhaḥ sa jñānī sa ca paṇḍitaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ || iti |

ata evāha bhagavān -
na me bhaktaś catur-vedī mad-bhaktaḥ śvapacaḥ priyaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hy aham || iti |

ataeva bhakti-mahimnā satā durvāsasāpi śrīmad-ambarīṣasya tatraiva
vandanāc ca pāda-grahaṇam apy ācaritam | kintu ambarīṣasyānabhīṣṭam
eva tad iti tatraiva vyaktatvāt śrī-bhagavatā śrīmad-uddhavādibhiś ca
brāhmaṇa-mātrasya vandanāc ca itara-vaiṣṇavais tu tat sarvathā na
mantavyam |

vipraṃ kṛtāgasam api naiva druhyata māmakāḥ |
ghnantaṃ bahu śapantaṃ vā namas-kuruta nityaśaḥ || [BhP 10.64.41]

iti bhagavad-ādeśa-bhaṅga-prasaṅgāc ca | śvapākam iva nekṣeta ity ādikaṃ
tu tad-darśanāsakti-niṣedha-paratvena samādheyam | dṛśyate yudhiṣṭhira-
draupady-ādīnām aśvatthāmni tathā vyavahāraḥ | vaiṣṇava-pūjakais tu
vaiṣṇavānām ācāro'pi na vicāraṇīyaḥ | api cet sudurācāraḥ [Gītā 9.30] ity
ādeḥ | yathoktaṃ gāruḍe -

viṣṇu-bhakti-samāyukto mithyācāro'py anāśramī |
punāti sakalān lokān sahasrāṃśur ivoditaḥ || iti |

tad etad udāhṛtam eva - aho bata śvapaco'to garīyān yaj jihvāgre vartate
nāma tubhyam [BhP 3.33.7] ity ādau | atra śvapaca-śabdo yaugikārtha-
puraskāreṇaiva vartate | tato durjātitvena durācāratvenāpi nāvamantavyas
tad-bhakta-janaḥ | svavamantṛtve tu sutarām | ataevoktaṃ gāruḍe -

rukṣākṣaraṃ tu śṛṇvan vai tathā bhāgavateritam |
praṇāma-parvaṃ taṃ kṣāntyā yo vaded vaiṣṇavo his saḥ || iti | (page 128)
tad evaṃ mahad-ādi-sevā darśitā | asyāś ca śravaṇāditaḥ pūrvatvaṃ mahat-
sevāṃ dvāram āhur vimuktes tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam [BhP 5.5.2]
ity ukteḥ tebhyo mahadbhyas tv anyad api kim api parama-maṅgalāyanaṃ
jāyate | yathā --

teṣu nityaṃ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ |
sambhavanti hi tā n.ṇāṃ juṣatāṃ prapunanty agham ||
tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ |
mat-parāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi ||
bhaktiṃ labdhavataḥ sādhoḥ kim anyad avaśiṣyate |
mayy ananta-guṇe brahmaṇy ānandānubhavātmani ||
yathopaśrayamāṇasya bhagavantaṃ vibhāvasum |
śītaṃ bhayaṃ tamo'pyeti sādhūn saṃsevatas tathā || [BhP 11.26.28-31]

teṣu santo'napekṣā mac-cittāḥ [BhP 11.26.27] ity-ādy-ukta-lakṣaṇeṣu | bhaktiṃ
prema | ataevoktaṃ śrī-rudreṇa --

kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam |
bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ || [BhP 4.24.57] iti |

śrī-śaunakenāpi tulayāma lavenāpi na svargam ity ādi pūrvavat |
tatānuṣaṅgikaṃ phalaṃ sa-dṛṣṭāntam āha yatheti | vibhāvasum agnim |
upāsya-buddhyā śrayamānasya homādy-arthaṃ jvālayata ity arthaḥ | tasya
tathā śītādikam apaiti | bhayaṃ duṣṭa-jīvādi-kṛtam | tathā sādhūn
sevamānasya karmādi-jāḍyam | āgāmi saṃsāra-bhayaṃ tan-mūlam ajñānaṃ
ca naśyatīty arthaḥ |

|| 11.26 || śrī-bhagavān || 247 ||

[248]

atha krama-prāptaṃ śravaṇam | tac ca nāma-rūpa-guṇa-līlāmaya-śabdānāṃ
śrotra-sparśaḥ | tatra nāma-śravaṇaṃ yathā -

na hi bhagavann aghaṭitam idaṃ
tvad-darśanān nṛṇām akhila-pāpa-kṣayaḥ |
yan-nāma sakṛc chravaṇāt
pukkaśo'pi vimucyate saṃsārāt || [BhP 6.16.44]

tādṛśasyāpi sakṛc-chravaṇe'pi mukti-phala-prāpter uttamasya tac-chravaṇe tu
parama-bhaktir eva phalam ity abhipretam |

|| 6.16 || citraketuḥ śrī-saṅkarṣaṇam || 248 ||

[249]

atha rūpa-śravaṇam -

ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ
jighranti karṇa-vivaraiḥ śruti-vāta-nītam |
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām || [BhP 3.9.5]

tu-śabdo yo nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ [BhP 3.9.4] iti pūrvokta-
ninditānāṃ bhagavad-rūpānādaravatāṃ pratiyogy-artha-nirdeśe nirdiṣṭaḥ |
anena ye'tra etad-virodhino bhavanti ta eva (page 129) pūrvoktā asat-prasaṅgā
iti gamyate | caraṇa-mātra-nirdeśo bhakty-atiśayena | gandhaṃ varṇākārādi-
mādhuryaṃ karṇa-vivarair jighranti nāsā-vivaraiḥ paramāmodam iva tair
āsvādayantīty arthaḥ | śrutir vedas tad-anugāmi-śabdāntaraṃ ca saiva vātas
tena prāpitam | tataḥ parayā ca bhaktyā prema-lakṣaṇayā gṛhīta-caraṇas tvaṃ
nāpayātuṃ śaknoṣi |

|| 3.9 || brahmā śrī-garbhodaśāyinam || 249 ||

[250]

atha guṇa-śravaṇam --

kathā imās te kathitā mahīyasāṃ
vitāya lokeṣu yaśaḥ pareyuṣām |
vijñāna-vairāgya-vivakṣayā vibho
vaco-vibhūtīr na tu pāramārthyam ||

yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate'bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ
kṛṣṇe'malāṃ bhaktim abhīpsamānaḥ || [BhP 12.3.14-15]

ṭīkā ca - rāja-vaṃśānukīrtanasya tātparyam āha kathā imā iti | vijñānaṃ
viṣayāsāratā-jñānam | tato vairāgyam | tayor vivakṣayā | pareyuṣāṃ mṛtānāṃ
vaco-vibhūtīr vāg-vilāsa-mātra-rūpī̀aḥ | pāramārthyaṃ paramārtha-yuktaṃ
kathanaṃ na bhavatīty artha | kas tarhi puruṣāṇām upādeyaḥ paramārthas
tam āha yas tv iti | nityaṃ pratyaham | tatrā̆ā̆apy abhīkṣṇam ity eṣā |

atra yata kvacic chrī-rāma-lakṣmaṇādayo'pi teṣāṃ rājñāṃ madhye
vairāgyārthaa chatri-nyāyena paṭhyante tan nirasyate | ato yadyapi nigama-
kalpa-taror ity ādy-anusāreṇa sarvasyaiva prasaṅgasya rasa-rūpatvaṃ tathāpi
kvacit sākṣād-bhakti-maya-śāntādi-rasa-rūpatvaṃ kvacit tad-upakaraṇa-
śāntādi-rasa-rūpatvaṃ ca samarthanīyam | asti hi tatra tatra bhakti-raseṣv api
tāratamyam iti | guṇāḥ kāruṇyādayaḥ | tad-guṇa-kīrtiḥ svabhāva evāsāv iti
śrī-gītāsv api dṛṣṭam - sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty
anurajyate ca [Gītā 11.36] ity ādau |

atra mahābhāgavatānām api bhagavata iva guṇa-śravaṇaṃ matam --
tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam |
athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6]

iti śaunakokteḥ | yadyapy atra guṇa-śabdena rūpa-līlayor api sauṣṭhavaṃ
gṛhyate tathāpi tat-prādhānya-nirdeśāt pṛthag-grahaṇam | evam uttaratrāpi
jñeyam | bhaktiṃ premāṇam | amalāṃ kaivalyādīcchā-rahitām |

|| 12.3 || śrī-śukaḥ || 250 ||

[251]

kiṃ ca --

yatrottamaśloka-guṇānuvādaḥ
prastūyate grāmya-kathā-vighātaḥ |
niṣevyamāṇo'nudinaṃ mumukṣor
matiṃ satīṃ yacchati vāsudeve || [BhP 5.12.13]

mumukṣor api kiṃ punar bhakti-mātrecchoḥ | satīṃ mumukṣādy-anya-
kāmanā-rahitām | tad anyā tu vyabhicāriṇīti bhāvaḥ |

|| 3.9 || śrī-brāhmaṇo rahūgaṇam || 251 || (page 130)

[252]

vyatirekeṇa ca -

nivṛtta-tarṣair upagīyamānād
bhavauṣadhāc chrotra-mano-'bhirāmāt |
ka uttamaśloka-guṇānuvādāt
pumān virajyeta vinā paśughnāt || [BhP 10.1.4]

nivṛtty-ādi-viśeṣaṇa-trayeṇa mukta-mumukṣu-viṣayi-janānāṃ grahaṇam |
paśughno vyādhaḥ | tasya hi -

rāja-putra ciraṃ jīva
mā jīva muni-putraka |
jīva vā mara vā sādho
vyādho mā jīva mā mara || iti nyāyena viṣaya-sukhe'pi tātparyaṃ nāsti |

na ca tad-abhijñatvam asti viśeṣatas tu kathā-rasa-jñāne | parama-mūḍhatvāt
sāmarthyaṃ nāsty eva | yad vā daitya-svabhāvasya yasya nindā-mātra-
tātparyaṃ sa eva hiṃsakatvena paśyaghna-śabdenocyate | paśughno vyādhaḥ |
so'pi mṛgādīnāṃ saundaryādika-guṇam agaṇayann eva hiṃsā-mātra-tatpara
iti | tato rasa-grahaṇābhāvād yuktam uktaṃ vinā paśughnād iti | ubhayathāpi
tad-bahirmukhebhyo gāli-pradāna eva tātparyam | yathā tṛtīye śrī-
maitreyasya --

ko nāma loke puruṣārtha-sāravit
purā-kathānāṃ bhagavat-kathā-sudhām |
āpīya karṇāñjalibhir bhavāpahām
aho virajyeta vinā naretaram || [BhP 3.13.51] iti |

|| 10.1 || śrī-rājā śrī-śukam || 252 ||

[253]
atha līlā-śravaṇam --

jñānaṃ yad āpratinivṛtta-guṇormi-cakram
ātma-prasāda uta yatra guṇeṣv asaṅgaḥ |
kaivalya-sammata-pathas tv atha bhakti-yogaḥ
ko nirvṛto hari-kathāsu ratiṃ na kuryāt || [BhP 2.3.12]

yat yāsu kathāsu jñānaṃ bhavati | kīdṛśaṃ ? ā sarvataḥ pratinivṛttaṃ uparataṃ
guṇormīāṃ rāgādīnāṃ cakraṃ samūho yasmāt | yato yatra yāsu kathāsu tad-
dhetur ātma-prasādaś ca tat-prasāda-hetur viṣayānāsaktiś ca | kiṃ bahunā ?
tat-phalaṃ yat kaivalyaṃ tad api | brahma-bhūtaḥ prasannātmā ity ādy-
uktānusāreṇa | sammataḥ panthāḥ prāpti-dvāraṃ yatra sa premākhyo bhakti-
yogo'pi | yāsa śruta-mātrāsu tat-tad-anapekṣyaiva bhavati tāsu hari-kathāsu
tac-cariteṣu kaṃ śravaṇa-sukhena nirvṛtaḥ san anyatrānirvṛto vā ratiṃ rāgaṃ
na kuryāt |

|| 2.3 || śrī-śukaḥ || 253 ||

[254]

kiṃ bahunā, etad-artham evāsya mahā-purāṇāvirbhāva iti bhavatānudita-
prāyaṃ yaśo bhagavato'malam [BhP 1.5.8] ity ādau samādhinānusmara tad-
viceṣṭitam [BhP 1.5.16] ity ādau ca varṇitam |

sā ca līlā dvividhā - sṛṣṭy-ādi-rūpā līlāvatāra-vinoda-rūpā ca | tayor uttarā
tu praśastatarety āśayenāha -

prādhānyato yān ṛṣa āmananti
līlāvatārān puruṣasya bhūmnaḥ |
āpīyatāṃ karṇa-kaṣāya-śoṣān
anukramiṣye ta imān supeśān || [BhP 2.6.46]

yadyapi pūrvam ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.40] ity ādi-granthena
puruṣaṃ kālādi- (page 131) tac-chaktiṃ mana ādi-tat-kāryaṃ brahmādi-tad-
guṇāvatārān dakṣādi-tat-tad-vibhūtīṃś coktavān asmi, tena ca sṛṣṭy-ādi-
līlāḥ, tathāpi yān he ṛṣe puruṣasya bhūmno līlāvatārān prādhānyena
āmananti tān eva imān mama hṛdayādhirūḍhān karṇakaṣāya-śoṣān tad-
itara-śravaṇa-rāga-hantṝn kiṃ ca supeśām | parama-manoharān
anukramiṣye | tad-anukrameṇa ā samyak pīyatām |

|| 2.6 || śrī-brahmā nāradena || 254||
[255]

evaṃ duravagamātma-tattva-nigamāya [BhP 10.87.17] ity ādau veda-stutāv api
tac-chlāghā draṣṭavyā | ataeva prathame bhāvayaty eṣaḥ [BhP 1.2.33] ity
ādau, līlāvatārānurata [BhP 1.2.33] iti tad-viśeṣaṇaṃ dattam | tathā ca śrī-
bhagavad-gītāsu -

janma karma ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti mām eti so'rjuna || [Gītā 4.9] iti |

eṣā khalu martya-śarīram api pārṣada-bhāvena jita-mṛtyakaṃ vidadhāti | yad
āha -

sādhu vīra tvayā pṛṣṭam avatāra-kathāṃ hareḥ |
yat tvaṃ pṛcchasi martyānāṃ mṛtyu-pāśa-viśātanīm ||
yayottānapadaḥ putro muninā gītayārbhakaḥ |
mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam || [BhP 3.14.5-6]

muninā śrī-nāradena | atas tena bhagavad-avatāra-kathāpi taṃ prati
śrāvitāstīti gamyate | tena śarīreṇaiva mṛtyu-jayaḥ pārṣadatvaṃ coktam --

parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāv abhivandya ca |
iyeṣa tad adhiṣṭhātuṃ bibhrad rūpaṃ hiraṇmayam || [BhP 4.12.29] iti |

|| 3.14 || śrī-maitreyaḥ || 255 ||

[256]

tad evaṃ nāmādi-śravaṇam uktam atra tat-parikara-śravaṇam api jñeyam -

śrutasya puṃsāṃ sucira-śramasya
nanv añjasā sūribhir īḍito'rthaḥ |
tat-tad-guṇānuśravaṇaṃ mukunda-
pādāravindaṃ hṛdayeṣu yeṣām || [BhP 3.13.4] ity ādau |

tatra yadyapy ekatareṇāpi vyutkrameṇāpi siddhir bhavaty eva tathāpi
prathamaṃ nāmnaḥ śravaṇam antaḥkaraṇa-śuddhy-artham apekṣyam |
śuddhe cāntaḥkaraṇe rūpa-śravaṇena tad-udaya-yogyatā bhavati | samyag-
udite ca rūpe guṇānāṃ sphuraṇaṃ sampadyate | tatas teṣu nāma-rūpa-guṇeṣu
tat-parikareṣu ca samyak sphuriteṣv eva līlānāṃ sphuraṇaṃ suṣṭhu bhavatīty
abhipretya sādhana-kramo likhitaḥ | evaṃ kīrtana-smaraṇayor jñeyam |

idaṃ ca śravaṇaṃ śrīman-mahan-mukharitaṃ cen mahā-māhātmyaṃ jāta-
rucīnāṃ parama-sukhadaṃ ca | tac ca dvividhaṃ - mahad-āvirbhāvitaṃ mahat-
kīrtyamānaṃ ceti | tatra śrī-bhāgavatam upalakṣya pūrvaṃ yathā --

idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam |
uttama-śloka-caritaṃ cakāra bhagavān ṛṣiḥ || [BhP 1.3.40]

atra tan-māhātmya-sūcanārtham eva tat-kartṛkatva-vacanam |

|| 1.3 || śrī-sūtaḥ || 256 ||

[257]

yathā vā nigama-kalpa-taror galitaṃ phalaṃ śuka-mukhād amṛta-drava-
saṃyutam [BhP 1.1.3] (page 132) ity ādau | atra śrī-śuka-mukhād amṛta-
drava-saṃyutatvena parama-sukhadatvam uktam | etad-upalakṣaṇatvena śrī-
līlā-śukādyārbhāvita-karṇāmṛtādi-granthā api kroḍīkartavyāḥ |

atha mahat-kīrtyamānaṃ yathā --

sa uttamaśloka mahan-mukha-cyuto
bhavat-padāmbhoja-sudhā kaṇānilaḥ |
smṛtiṃ punar vismṛta-tattva-vartmanāṃ
kuyogināṃ no vitaraty alaṃ varaiḥ || [BhP 4.20.25]

na kāmaye nātha tad api [BhP 4.20.21] ity ādi pūrvoktānusārāt sva-
sukhātiśayena kaivalya-sukha-tiraskārī mahatāṃ mukhād vigalito bhavat-
pādāmbhoja-mādhurya-leśasyāpi sambandhī śabdātmako'nilo | vismṛta-
parama-tattvātmaka-tvadīya-jñānānām asmākaṃ tvadīyāṃ smṛtim api yac
ceti | tsmāt tathāvidhasya tasya parama-sādhya-sādhanātmakatvād alam
anyair varair ity arthaḥ |

|| 4.20 || pṛthuḥ śrī-viṣṇum || 257 ||

[258-259 ]

tad eva mahā-māhātmyaṃ mahā-sukha-pradatvaṃ coktam | tad etad ubhayam
apy atrāha dvābhyām -

tasmin mahan-mukharitā madhubhic-
caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti |
tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais
tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ || [BhP 4.29.40]

asmin sādhu-saṅge | mahadbhir mukharitāḥ kīrtitāḥ | śeṣaḥ sāraḥ |
avitṛṣo'laṃ-buddhi-śūnyāḥ | gāḍhatvaṃ sāvadhānatvam | aśanaṃ kṣut |

etair upadruto nityaṃ jīva-lokaḥ svabhāvajaiḥ |
na karoti harer nūnaṃ kathāmṛta-nidhau ratim || [BhP 4.29.41]

yair etair aśanādibhir upadrutaiḥ san kathāmṛta-nidhau ratiṃ na karoti tān
etān mahat-kīrtyamānāni bhagavad-yaśāṃsi sva-māhātmyena dūrīkṛtya sva-
sukham anubhāvayantīti padya-dvaya-yojanārthaḥ ||
|| 3.29 || śrī-nāradaḥ prācīnabarhiṣam || 258-259 ||

[260]

tatrāpi śravaṇe śrī-bhāgavata-śravaṇaṃ tu parama-śreṣṭham | tasya tādṛśa-
prabhāvamaya-śabdātmakatvāt parama-rasamayatvāc ca | tatra pūrvasmād
yathā -

śrīmad-bhāgavate mahā-muni-kṛte kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt || [BhP 1.1.2] iti |

mahāmuniḥ sarva-mahan-mahanīya-caraṇa-paṅkajaḥ śrī-bhagavān | atra kiṃ
vā parair ity ādinā śabda-svābhāvika-māhātmyaṃ darśitam |

|| 1.1 || śrī-vyāsaḥ || 260 ||

[261]

uttarasmād yathā -

sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate |
tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit || [BhP 12.13.12]

tad-rasa evāmṛtaṃ tena tṛptasya |

|| 12.13 || śrī-sūtaḥ || 261 ||

[262]

atraiva vivecanīyam - śrī-bhagavan-nāmādeḥ śravaṇaṃ tāvat paramaṃ
śreyaḥ | tatrāpi mahad-āvirbhāvit prabandhādeḥ | tatra mahat-kīrtyamānasya
tato'pi śrī-bhāgavatasya | tatrāpi ca mahat-kīrtyamānasyeti | atra
mūrtyābhimatayātmanaḥ itivat nijābhīsṭa-nāmādi-śravaṇaṃ tu muhur
āvartayitavyam | (page 133) tatrāpi savāsana-mahānubhava-mukhāt sarvasya
śrī-kṛṣṇa-nāmādi-śravaṇaṃ tu parama-bhāgyād eva sampadyate tasya pūrṇa-
bhagavattvād iti | evaṃ kīrtanādiṣv apy anusandheyam | tatra yat svayaṃ
samprati kīrtyate tad api śrī-śukadevādi mahat kīrtita-caratvenānusandhāya
kīrtanīyam iti |

tad eva śravaṇaṃ darśitam | asya ca kīrtanāditaḥ pūrvatvaṃ tad vinā tat-tad-
ajñānāt | viśeṣataś ca yadi sākṣād eva mahat-kṛtasya śravaṇa-bhāgyaṃ na
sampadyate tadaivaṃ svayaṃ pṛthak-kīrtanīyam iti tat-prādhānyāt | ataevoktaṃ
tad-vāg-visargo janatāgha-viplavaḥ [BhP 1.5.11, 12.12.52] ity ādau |
ṭīkākṛdbhiḥ yad yāni nāmāni vaktari sati śṛṇvanti śrotari sati gṛṇanti
anyadā tu svayam eva gāyanti iti |

athātaḥ kīrtanam | tatra pūrvavan nāmādikramo jñeyaḥ | nāmno yathā -

sarveṣām apy aghavatām idam eva suniṣkṛtam |
nāma-vyāharaṇaṃ viṣṇor yatas tad-viṣayā matiḥ || [BhP 6.2.10]

ṭīkā ca - suniṣkṛtaṃ śreṣṭhaṃ prāyaścittam idam eva | tatra hetuḥ - yato
nāma-vyāharaṇāt tad-viṣayā nāmoccāraka-puruṣa-viṣayā madīyo'yaṃ mayā
sarvato rakṣaṇīya iti viṣṇor matir bhavati ity eṣā |

ataḥ svābhāvika-tadīyāveśa-hetutvena tadīya-svarūpa-bhūtatvāt parama-
bhāgavatānāṃ tad-eka-deśa-śravaṇam api prītikaram | yathā pādmottara-
khaṇḍe śrī-rāmāṣṭottara-śata-nāma-stotre śrī-śiva-vākyam -

rakārādīni nāmāni śṛṇvato devi jāyate |
prītir me manaso nityaṃ rāma-nāma-viśaṅkayā || [PadmaP 6.254.21*] iti |

tad evaṃ sati pāpa-kṣaya-mātra-phalaṃ kiyad iti bhāvaḥ |

|| 6.2 || śrī-viṣṇudūtā yama-dūtān || 262 ||

[263]

phalaṃ tv idam eva, yad āha --

evaṃ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ |
hasaty atho roditi rauti gāyaty
unmāda-van nṛtyati loka-bāhyaḥ || [BhP 11.2.40]

evaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [BhP 11.2.38] ity-ādy-ukta-prakāraṃ
vrataṃ vṛttaṃ yasya tathābhūto'pi sva-priyāṇi svābhīṣṭāni yāni nāmāni teṣāṃ
kīrtanena jātānurāgas tata eva citta-dravād druta-cittaḥ | tatrocita-bhāva-
vaicitrībhir hasatīty ādi | atra tṛtīyāśrutyā nāma-kīrtanasyaiva
sādhakatvamatvaṃ labdham | tad evaṃ vrata ity atrāpi śabdo'py adhyāhṛtaḥ |
ataeva bhaktiḥ pareśānubhavo viraktiḥ [BhP 11.2.40] ity ādy-uttara-padye
ṭīkā-cūrṇikā - nanv iyam ārūḍha-yoginām api bahu-janmabhir durlabhā
gatiḥ kathaṃ nāma-kīrtana-mātreṇaikāsmin janmani bhaved ity āśaṅkya sa-
dṛṣṭāntam āha bhaktir iti ity eṣā |

ittham utthāpitaṃ ca śrī-bhagavan-nāma-kaumudyāṃ sahasra-nāma-bhāṣye
ca purāṇāntara-vacanam -

naktaṃ divā ca gata-bhīr jita-nidra eko
nirviṇṇa īkṣita-patho mita-bhuk praśāntaḥ |
yady acyute bhagavati sa mano na sajjen
nāmāni tad-rati-karāṇi paṭhed vilajjaḥ || iti |

atra gata-bhītyādayo guṇā nāmaika-tatparatā-sampādanārthā na tu
kīrtanāṅga-bhūtā | bhakti- (page 134) mātrasya nirapekṣatvaṃ tasya tu
sutarāṃ tādṛśatvam iti | yathā viṣṇudharma-sarva-pātakātipātaka-
mahāpātaka-kāri-dvitīya-kṣatra-bandhūpākhyāne brāhmaṇa uvāca -

yady etad akhilaṃ kartuṃ na śaknoṣi bravīmi te |
svalpam ananyan mayoktaṃ bho kariṣyati bhavān yadi ||

kṣatra-bandhur uvāca -
aśakyam uktaṃ bhavatā cañcalatvād dhi cetasaḥ |
vāk-śarīra-viniṣpādyaṃ yac chakyaṃ tad udīraya ||

brāhmaṇa uvāca -
uttiṣṭhatā prasvapatā prasthitena gamiṣyatā |
govindeti sadā vācyaṃ kṣut-tṛṭ-praskhalitādiṣu || iti |

|| 11.3 || śrī-kavir videham || 263 ||

[264]
anyatra ca -

na niṣkṛtair uditair brahma-vādibhis
tathā viśuddhyaty aghavān vratādibhiḥ |
yathā harer nāma-padair udāhṛtais
tad uttamaśloka-guṇopalambhakam || [BhP 6.2.11]

[265]

ataeva prathama-skandhānta-sthitānāṃ rājñaḥ śreyo-vividiṣā-vākyānām
anantaraṃ dvitīya-skandhārambhe sarvottamam uttaraṃ vaktum --

idaṃ bhāgavataṃ nāma purāṇaṃ brahma-sammitam |
adhītavān dvāparādau pitur dvaipāyanād aham ||
pariniṣṭhito'pi nairguṇya uttama-śloka-līlayā |
gṛhīta-cetā rājarṣe ākhyānaṃ yad adhītavān ||
tad ahaṃ te'bhidhāsyāmi mahā-pauruṣiko bhavān |
yasya śraddadhatām āśu syān mukunde matiḥ satī || [BhP 2.1.8-10]

iti śrī-bhāgavatasya parama-mahimānam uktvā tad-anantaraṃ śrī-
bhāgavatam upakramamāṇa eva tasya nānāṅgavataḥ śrī-bhagavad-
unmukhatayā tan-nāma-kīrtanam evopadiśati | tatrāpi sarveṣām eva parama-
sādhanatvena parama-sādhyatvena copadiśati --

etan nirvidyamānānām icchatām akuto-bhayam |
yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam || [BhP 2.1.11]

ṭīkā ca - sādhakānāṃ siddhānāṃ ca nātaḥ param anyac-chreyo'stīty āha etad
iti | icchatāṃ kāmināṃ tat-tat-phala-sādhanam etad eva | nirvidyamānānāṃ
mumukṣūṇāṃ mokṣa-sādhanam etad eva | yogināṃ jñānināṃ phalaṃ caitad
eva nirṇītam | nātra pramāṇaṃ vaktavyam ity arthaḥ | ity eṣā |

nāma-kīrtanaṃ cedam uccair eva praśastam - nāmāny anantasya hata-trapaḥ
paṭhan [BhP 1.5.11] ity ādau |

atha pādmoktā daśāpy aparādhāḥ parityājyāḥ | yathā sanat-kumāra-vākyam
-

sarvāparādha-kṛd api mucyate hari-saṃśrayāt |
harer apy aparādhān yaḥ kuryād dvipada-pāṃsavaḥ ||
nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ |
nāmno'pi sarva-suhṛdo hy aparādhāt pataty adhaḥ || iti |

aparādhāś caite --
satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute
yataḥ khyātiṃ yātaṃ katham u sahate tad-vigarhām |
śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṃ
dhiyā bhinnaṃ paśyet sa khalu hari-nāmāhita-karaḥ ||
(page 135)
guror avajñā śruti-śāstra-nindanam
tathārtha-vādo hari-nāmni kalpanam |
nāmno balād yasya hi pāpa-buddhir
na vidyate tasya yamair hi śuddhiḥ ||

dharma-vrata-tyāga-hutādi-sarva-
śubha-kriyā-sāmyam api pramādaḥ |
aśraddadhāne vimukhe'py aśṛṇvati
yaś copadeśaḥ śiva-nāmāparādhaḥ ||

śrutvāpi nāma-māhātmye
yaḥ prīti-rahito'dhamaḥ |
ahaṃ-mamādi-paramo
nāmni so'py aparādha-kṛt || iti |

atra sarvāparādha-kṛd api ityādau śrī-viṣṇu-yāmala-vākyam apy
anusandheyam -

mama nāmāni loke'smin śraddhayā yas tu kīrtayet |
tasyāparādha-koṭīs tu kṣamāmy eva na saṃśayaḥ || iti |

satāṃ nindā ity anena hiṃsādīnāṃ vacanāgocaratvaṃ darśitam | nindādayas
tu yathā skānde śrī-mārkaṇḍeya-bhagīratha-saṃvāde -

nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām |
patanti pitṛbhiḥ sārdhaṃ mahāraurava-saṃjñite ||
hanti nindanti vai dveṣṭi vaiṣṇavān nābhinandati |
krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ || iti |
tan-nindā-śravaṇe'pi doṣa uktaḥ -
nindāṃ bhagavataḥ śṛṇvan tat-parasya janasya vā |
tato nāpaiti yaḥ so'pi yāty adhaḥ sukṛtāc cyutaḥ || [BhP 10.76.26] iti |

tato'pagamaś cāsamarthasyaiva | samarthena tu nindaka-jihvā chettavyā |
tatrāpy asamarthana-svaprāṇa-parityāgo'pi kartavyaḥ | yathoktaṃ devyā -

karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne |
chindyāt prasahya ruśatīm asatīṃ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ || [BhP 4.4.17] iti |

śivasya śrī-viṣṇor ity atraivam anusandheyam | śrūyate'pi -

yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā |
tat tad evāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam || [Gītā 10.41] iti |

brahmā bhavo'ham api yasya kalāḥ kalāyāḥ [BhP 10.68.26] iti |

yat-pāda-niḥsṛta-sarit-pravarodakena
tīrthena mūrdhnādhikṛtena śivaḥ śivo'bhūt [BhP 3.28.22] iti |

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti triśakti-dhṛk || [BhP 2.6.30]

tathā mādhva-bhāṣya-darśitāni vacanāni brahmāṇḍe -
rujaṃ drāvayate yasmād rudras tasmāj janārdanaḥ |
īśanād eva ceśāno mahā-devo mahattvataḥ ||
pibanti ye narā nākaṃ muktāḥ saṃsāra-sāgarāt |
tad-ādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ ||
śivaḥ sukhātmakatvena sarva-sarodhanād dharaḥ |
kṛtyātmakam imaṃ dehaṃ yato vaste pravartayan ||
kṛttivāsās tato devo viriñciś ca virecanāt |
bṛṃhaṇād brahma-nāmāsau aiśvaryād indra ucyate ||
evaṃ nānā-vidhaiḥ śabdair eka eva trivikramaḥ |
vedeṣu ca purāṇeṣu gīyate puruṣottamaḥ || iti |

vāmane -
na tu nārāyaṇādīnāṃ nāmnām anyatra saṃśayaḥ |
anya-nāmnāṃ gatir viṣṇur eka eva prakīrtitaḥ || iti |

skānde -
ṛte nārāyaṇādīni nāmāni puruṣottamaḥ |
adād anyatra bhagavān rājevarte svakaṃ puram || iti |

brāhme -
caturmukhaḥ śatānando brahmaṇaḥ padmabhūr iti|
ugro bhasmadharo nagnaḥ kapālīti śivasya ca |
viśeṣ-nāmāni dadau svakīyāny api keśavaḥ || iti |

tad evaṃ śrī-viṣṇoḥ sarvātmakatvena prasiddhatvāt tasmāt sakāśāt śivasya
guṇa-nāmādikaṃ bhinnaṃ śakty-antara-siddham iti yo dhiyāpi paśyed ity
arthaḥ | dvayor abheda-tātparyeṇa ṣaṣṭhy-antatve sati śrī-viṣṇoś cety
apekṣya ca-śabdaḥ kriyeta | tat-prādhānya-vivakṣayaiva śrī-śabdaś ca tatraiva
dattaḥ | ataeva śiva-nāmāparādha iti śiva-śabdena mukhyatayā śrī-viṣṇur
eva pratipādita ity abhipretam | sahasra-nāmādau ca shtāṇu-śivādi-śabdās
tathaiva |

atha śruti-śāstra-nindanam - yathā pāṣaṇḍa-mārgeṇa dattātreya-rṣabha-
devopāsakānāṃ pāṣaṇḍinām |

tathārtha-vādaḥ stuti-mātram idam iti mananam | kalpanaṃ tan-māhātmya-
gauṇatākaraṇāya gaty-antara-cintanam | yathoktaṃ kaurme vyāsa-gītāyāṃ -

deva-drohād guru-drohaḥ koṭi-koṭi-guṇādhikaḥ |
jñānāpavādo nāstikyaṃ tasmāt koṭi-guṇādhikam || iti |

yat tu śruta-nām-māhātmyasyāpy ajāmilasya so'haṃ vyaktaṃ patiṣyāmi
narake bhṛśa-dāruṇe [BhP 6.2.27] ity etad vākyaṃ tat khalu sva-daurātmya-
mātra-dṛṣṭyā | nāma-māhātmya-dṛṣṭyā tv agre vakṣyate tathāpi me
durbhagasya [BhP 6.2.30] ity ādi dvayam |

nāmno balād iti | yadyaḸ bhaven nāmno balenāpi kṛtasya pāpasya tena
nāmnā kṣayaḥ | tathāpi yena nāmno balena parama-puruṣārtha-svarūpaṃ sac-
cid-ānanda-sāndraṃ sākṣāc-chrī-bhagavac-caraṇāravindaṃ sādhayituṃ
pravṛttas tenaiva parama-ghṛṇāspadaṃ pāpa-viṣayaṃ sādhayatīti parama-
daurātmyam | tataḥ kadarthayaty eva taṃ tan nāma ceti tat-pāpa-koṭi-
mahattamasyāparādhasyāpāto bāḍham eva | tato yamair bahubhir yama-
niyamādibhiḥ kṛta-prāyaścittasya krameṇa pātpādhikārair anekair api daṇḍa-
dharair vā kṛta-daṇḍasya tasya śuddhy-abhāvo yukta eva | nāmāparādha-
yuktānām ity ādi vakṣyamāṇānusāreṇa punar api satata-nāma-kīrtana-
mātrasya tatra prāyaścittatvāt | sarvāparādha-kṛd api ity ādy ukty-anusāreṇa
nāmāparādha-yuktasya bhagavad-bhaktimato'py adhaḥpāta-lakṣaṇa-bhoga-
niyamāc ca | tata indrasyāśvamedhākhya-bhagavad-yajana-balena vṛtra-hatyā-
pravṛttis tu lokopadrava-śāntiṃ tadīyāsura-bhāva-khaṇḍanaṃ cecchūām
ṛṣīṇām aṅgīkṛtatvān na doṣa iti mantavyam | (p137)

atha dharma-vrata-tyāgeti dharmādibhiḥ sāmya-mananam api pramādaḥ |
aparādho bhavatīty arthaḥ | ata eva ca -

vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ |
tāvanti hari-nāmāni kīrtitāni na saṃśayaḥ ||

ity atideśenāpi nāmna eva māhātmyam āyāti | uktaṃ hi madhura-madhuram
etan maṅgalaṃ maṅgalānāṃ sakala-nigama-vallī-sat-phalaṃ cit-svarūpam iti |

tathā śrī-viṣṇu-dharme -
ṛg-vedo hi yajur-vedaḥ sāma-vedo'py atharvaṇaḥ |
adhītās tena yenoktaṃ harir ity akṣara-dvayam ||

skānde pārvaty-uktau -
mā ṛco mā yajus tāta mā sāma paṭha kiñcana |
govindeti harer nāma geyaṃ gāyasva nityaśaḥ ||

pādme śrī-rāmāṣṭottara-śata-nāma-stotre -
viṣṇor ekaika-nāmaiva sarva-vedādhikaṃ matam [PadmaP 6.254.27] iti |

atha aśraddadhāne ity ādinopadeṣṭur aparādhaṃ darśayitvopadeśasyāha -
śrutveti | yataḥ ahaṃ-mamādi-paramaḥ ahantā-mamatādy-eka-tātparyeṇa
tasminn anādaravān ity arthaḥ | nāmaikaṃ yasya vāci smaraṇa-patha-gatam
ity ādau deha-draviṇādi-nimittaka-pāṣaṇḍa-śabdenan ca daśāparādhā
lakṣyante pāṣaṇḍa-mayatvāt teṣām | tathā tad-vidhānām evāparādhāntaram
uktaṃ pādma-vaiśākha-māhātmye -

avamanya ca ye yānti bhagavat-kīrtanaṃ narāḥ |
te yānti narakaṃ ghoraṃ tena pāpena karmaṇā || [PadmaP 5.96.63] iti |

eṣāṃ cāparādhānām ananya-prāyaścittatvam evoktaṃ tatraiva -
nāmāparādha-yuktānāṃ nāmāny eva haranty agham |
aviśrānta-prayuktāni tāny evārtha-karāṇi ca || iti |

atra sta-prabhṛtiṣv aparādhe tu tat-santoṣārtham eva santata-nāma-
kīrtanādikaṃ samucitam | ambarīṣa-caritādau tad-eka-
kṣamyatvenāparādhānāṃ darśanāt | uktaṃ ca nāma-kaumudyām -- mahad-
aparādhasya bhoga eva nivartakaḥ tad-anugraho vā iti | tasmād agaty-
antarābhāvāt sādhūktaṃ etan-nirvidyamānānām [BhP 2.1.11] iti |

|| 2.1 || śrī-śukaḥ || 265 ||

[266]

evaṃ śrī-nāradenoktaṃ bṛhan-nāradīye -
mahimnām api yan-nāmnaḥ pāraṃ gantum anīśvaraḥ |
manavo'pi munīndrāś ca kathaṃ taṃ kṣuṇṇa-dhīr bhaje || iti |

atha śrī-rūpa-kīrtanam | pratyākraṣṭuṃ nayanam abalā ity ādau -
yac chrīr vācāṃ janayati ratiṃ kīrtyamānā kavīnām || [BhP 11.30.3] iti |

yasya śrī-kṛṣṇa-rūpasya śobhā-sampattiḥ kīrtyamānā satī kavīnāṃ tat-
kīrtakānāṃ vācāṃ tat-kīrtaneṣv eva rāgaṃ janayati | athoktaṃ śrī-
catuḥsanena kāmaṃ bhavaḥ savṛjinair nirayeṣu nastāt [BhP 3.15.49] ity ādau |
vācaś ca nas tulasivad yadi te'ṅghri-śobhāḥ iti |

|| 11.30 || rājā śrī-śukam || 266 ||
[267]

atha guṇa-kīrtanam --

idaṃ hi puṃsas tapasaḥ śrutasya vā
sviṣṭasya sūktasya ca buddhi-dattayoḥ |
avicyuto'rthaḥ kavibhir nirūpito
yad uttamaḥśloka-guṇānuvarṇanam || 267 || [BhP 1.5.22]

(p138) śrutaṃ vedādhyayanam | sviṣṭaṃ yāgādi | sūktaṃ mantrādi-jayaḥ |
buddha`aśāstrīya-bodhaḥ | dattaṃ dānam | eteṣāṃ bhagavad-arpitānāṃ satām
evāvicyuto'rthaḥ nityaṃ phalam | kiṃ tat ? uttamaḥślokasya guṇānukīrtanaṃ
yat | jātāyām api guṇānuvarṇana-sādhyāyāṃ parama-puruṣārtha-rūpāyāṃ
ratau guṇānuvarṇanasya pratyuta nitya-nityollāsād avicyutatvam uktam |
tasmād avicyutatvena ratim evāsya phalaṃ sūcayati |

|| 1.5 || śrī-nāradaḥ śrī-vyāsam || 267 ||

[268]

atha līlā-kīrtanam -

śṛṇvataḥ śraddhayā nityaṃ gṛṇataś ca sva-ceṣṭitam |
kālena nāti-dīrghena bhagavān viśate hṛdi || [BhP 2.8.3]

nātidīrghena svalpenaiva | viśate sphurati |

|| 2.8 || śrī-parīkṣit || 268 ||

[269]

tathā -

mṛṣā giras tā hy asatīr asat-kathā
na kathyate yad bhagavān adhokṣajaḥ |
tad eva satyaṃ tad u haiva maṅgalaṃ
tad eva puṇyaṃ bhagavad-guṇodayam || [BhP 12.12.49] ity ādi |

yad uttamaḥśloka-yaśo'nugīyate [BhP 12.12.50]

asatīr asatyaḥ | asatāṃ bhagavatas tad-bhaktebhyaś cānyeṣāṃ kathā yāsu tāḥ |
yad yāsu gīrṣu na kathyate | uttamaḥślokasya yaśo'nugīyaa iti tu yat tat
tadīya-līlāmayānugānam eva | satyam ity ādi | kathaṃ satyatvaṃ maṅgalatvaṃ
ca | tatrāha bhagavad-guṇānām udayo gāyaka-hṛdi sphūrtir yasmāt tat |
tadīya-rati-pradam ity arthaḥ | skānde -
yatra yatra mahīpāla vaiṣṇavī vartate kathā |
tatra tatra harir yāti gaur yathā suta-vatsalā ||

viṣṇudharme skānde ca bhagavad-uktau -
mat-kathā-vācakaṃ nityaṃ mat-kathā-śravaṇe ratam |
mat-kathā-prīti-manasaṃ nāhaṃ tyakṣyāmi taṃnaram || iti |

atra cānugīyata ity anena sukaṇṭhatā ced gānam eva kartavyaṃ tac ca
praśastam ity āyātam | evaṃ nāmādīnām api | uktaṃ ca -

gītāni nāmāni tad-arthakāni
gāyan vilajjo vicared asaṅgaḥ |
evaṃ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ || [BhP 12.2.37] iti |

anyatra ca -
yānīha viśva-vilayodbhava-vṛtti-hetuḥ
karmāṇy ananya-viṣayāṇi hariś cakāra |
yas tv aṅga gāyati śṛṇoty anumodate vā
bhaktir bhaved bhagavati hy apavarga-mārge || [BhP 10.69.29] iti |

gāna-śakty-abhāve svasmād utkṛṣṭatarasya prāptau vā tac chṛṇoti | tadā
śakty-abhāve tad anumodate'pīty arthaḥ | śrī-viṣṇu-dharme śrī-viṣṇūktau -


rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi |
mayi buddhiṃ samāsthāya gāyethā mama sat-kathāḥ || iti |

pādme ca kārttika-māhātmye śrī-bhagavad-uktau -
nāhaṃ vasāmi vaikuṇṭhe yogināṃ hṛdaye na ca |
mad-bhaktā yatra gāyanti tatra tiṣṭhāmi nārada ||
teṣāṃ pūjādikaṃ gandha-dhūpādyaiḥ kriyate naraiḥ |
tena prītiṃ parāṃ yāmi na tathā mama pūjanāt || iti |

te ca prāṇi-mātrāṇām eva paramopakartāraḥ kim uta sveṣām | yathoktaṃ
nārasiṃhe śrī-prahlādena - (page 139)

te santaḥ sarva-bhūtānāṃ nirupādhika-bāndhavāḥ |
ye nṛsiṃha bhavan-nāma gāyanty uccair mudānvitāḥ || iti |

atra ca bahubhir militvā kīrtanaṃ saṅkīrtanam ity ucyate | tt tu camatkāra-
viśeṣa-poṣāt pūrvato'py adhikam iti jñeyam | astra ca nāma-saṅkīrtane
yathopadiṣṭaṃ kali-yuga-pāvanāvatāreṇa śrī-bhagavatā -

tṛṇād api sunīcena taror api sahiṣṇunā |
amāninā mānadena kīrtanīyaḥ sadā hariḥ || [Padyāvalī 32] iti |

|| 12.12 || śrī-sūtaḥ || 269 ||

[270}

iyaṃ ca kīrtanākhyā bhaktir bhagavato dravya-jāti-guṇa-kriyābhir dīna-
janaika-viṣayāpāra-karuṇāmayīti śruti-purāṇādi-viśrutiḥ | kalau ca dīnatvaṃ
yathā brahma-vaivarte -

ataḥ kalau tapo-yoga-vidyā-yājñādikāḥ kriyāḥ |
sāṅgāḥ bhavanti na kṛtāḥ kuśalair api dehibhiḥ || iti |

ataeva kalau svabhāvata evātidīneṣu lokeṣv āvirbhūya tān anāyāsenaiva tat-
tad-yuga-gata-mahāsādhnānāṃ sarvam eva phalaṃ dadānā sā kṛtārthayati |
ataeva tayaiva kalau bhagavato viśeṣataś ca santoṣo bhavati |

tathā caivottamaṃ loke tapaḥ śrī-hari-kīrtanam |
kalau yuge viśeṣeṇa viṣṇu-prītyai samācaret ||

iti skānda-cāturmāsya-māhātmya-vacanānusāreṇa | tad evam āha -

kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ |
dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt || [BhP 12.3.52]

yad yat kṛtādiṣu tena tena sādhanena syāt tat sarvaṃ kalau hari-kīrtanād
bhavatīti | anyatra ca [ViP 6.2.17] -

dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare'rcayan |
yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || iti |

||12.3|| śrī-śukaḥ || 270 ||

[271]

ataeva -
kaliṃ sabhājayanty āryā guṇa-jñāḥ sāra-bhāginaḥ |
yatra saṅkīrtanenaiva sarva-svārtho'bhilabhyate || [BhP 11.5.36]

guṇa-jñāḥ kīrtana-pracāra-rūpaṃ tad-guṇaṃ jānantaḥ | ataeva tad-doṣa-
grahaṇāt sāra-bhāginaḥ sāra-mātra-grahaṇāḥ kaliṃ sabhājayanti | guṇam eva
darśayati yatra pracāritena saṅkīrtanenaiva sādhanāntara-nirapekṣeṇa tenety
arthaḥ | sarvo dhyānādibhiḥ kṛtādiṣu sādhana-sahasraiḥ sādhyaḥ |
[272]

kīrtanasyaiva mahimānam āha -

na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha |
yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ || [BhP 11.5.37]

ataḥ kīrtanāt | yato yasmāt kīrtanāt | paramāṃ śāntiṃ śamo man-niṣṭhatā
buddhiḥ iti bhagavad-vākyānusāreṇa dhyānādibhir apy asādhyāṃ
sarvotkṛṣṭāṃ bhagavan-niṣṭhāṃ prāpnoti | anuṣaṅgeṇa (page 140) saṃsāraś
ca naśyati | ata eva dhyāna-niṣṭhā api kṛtādi-prajā etādṛśīṃ bhagavan-
niṣṭhāṃ na prāptavatyaḥ | mahā-bhāgavatā nityaṃ kalau kurvanti kīrtanam
iti skāndādy-anusāreṇa kṛtādiṣu prajā rājan kalāv icchanti sambhavam
tādṛśa-niṣṭhā-kāraṇaṃ kīrtana-māhātmyaṃ ca | dīnaika-kṛpātiśaya-śālinā
bhagavatā tadānīṃ tat-tat-sāmarthyāvasare yasmāt na prakāśitaṃ tasmāt
dhyānādi-samarthās tāḥ prajā jihvauṣṭha-spandana-mātrasya
nātisādhanatvaṃ bhaved iti matvā tan na śraddhitavatyaś ca |

[273]

tataḥ kali-prajānāṃ parama-bhagavan-niṣṭhatāṃ śrutvā tad-arthaṃ kalāv eva
kevalaṃ nija-janma prārthayanta ity āha -

kṛtādiṣu prajā rājan kalāv icchanti sambhavam |
kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ || [BhP 11.5.35]

tat-parāyaṇatvam atra tadīya-premātiśayavattvam | etad eva paramāṃ śāntim
ity anena kārya-dvārā vyañjitaṃ muktānām api siddhānāṃ nārāyaṇa-
parāyaṇaḥ sudurlabhaḥ praśāntātmā [BhP 6.14.5] ity atra yadvat |

atra kali-saṅgena kīrtanasya guṇotkarṣa iti na vaktavyaṃ bhakti-mātre kāla-
deśa-niyamasya niṣiddhatvāt | viśeṣato nāmopalakṣya ca viṣṇu-dharme ca
cakrāyudhasya nāmāni sadā sarvatra kīrtayet iti | skānda eva ca -

na deśa-kālāvasthātma-śuddhy-ādikam apekṣate |
kintu svatantram evaidaṃ tan nāma kāmita-kāmadam || iti |

viṣṇu-dharme ca -
kalau kṛta-yugaṃ tasya kalis tasya kṛte yuge |
yasya cetasi govindo hṛdaye yasya nācyuta || iti |

na ca kalāv anya-sādhana-samarthatvād eva tenālpenāpi mahat phalaṃ bhavati
na tu tasya garīyastveneti mantavyam |

yasmin nyasta-matir na yāti narakaṃ svargo'pi yac-cintane
vighno yatra niveśitātma-manasāṃ brāhmo'pi loko'lpakaḥ |
muktiṃ cetasi yaḥ sthito'mala-dhiyāṃ puṃsāṃ dadāty avyayaḥ
kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite || [ViP 6.8.57}

iti samādhi-paryantād api smaraṇāt kaumutyena kīrtanasyaiva garīyastvaṃ
śrī-viṣṇu-purāṇe darśitam | ataevoktam etan-nirvidyamānānāṃ [BhP 2.1.11]
ity ādi | tathā ca -

aghacchit-smaraṇaṃ viṣṇor
bahv-āyāsena sādhyate |
oṣṭha-spandana-mātreṇa
kīrtanaṃ tu tato varam || iti vaiṣṇava-cintāmaṇau |

yena janma-śataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ |
tan-mukhe hari-nāmāni sadā tiṣṭhanti bhārata || ity anyatra |

sarvāparādha-kṛd api ity ādi-nāmāparādha-bhajana-stotre ca | tasmāt
sarvatraiva yuge śrīmat-kīrtanasya samānam eva sāmarthyam | kalau ca śrī-
bhagavatā kṛpayā tad grāhyata ity apekṣayaiva tatra ta-praśaṃseti sthitam |

ataeva yadyapi anya-bhaktiḥ kalau kartavyā tadā tat-saṃyogenaivety uktam --
yajñaiḥ saṅkīrtana-(page 141) prāyair yajanti hi su-medhasaḥ [BhP 11.5.29] iti |


atra ca svatantram eva nāma-kīrtanam atyanta-praśastam -
harer nāma harer nāma harer nāmaiva kevalam |
kalau nāsty eva nāsty eva nāsty eva gatir anyathā || ity ādau |

tasmāt sādhūktaṃ kaliṃ sabhājayanty āryāḥ [BhP 11.5.3] ity ādi-trayam ||

||11.5|| śrī-karabhājano nimim || 271-273 ||

[274]

tad evaṃ kalau nāma-kīrtana-pracāra-prabhāveṇaiva parama-bhagavat-
parāyaṇatva-siddhir darśitā | tatra pāṣaṇḍa-praveśena nāmāparādhino ye
teṣāṃ tu tad-bahirmukhatvam eva syād iti vyatirekeṇa tad draḍhayati -

kalau na rājan jagatāṃ paraṃ guruṃ
tri-loka-nāthānata-pāda-paṅkajam |
prāyeṇa martyā bhagavantam acyutaṃ
yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ ||

yan-nāmadheyaṃ mriyamāṇa āturaḥ
patan skhalan vā vivaśo gṛṇan pumān |
vimukta-karmārgala uttamāṃ gatiṃ
prāpnoti yakṣyanti na taṃ kalau janāḥ || [BhP 12.3.37-38]

spaṣṭam ||

|| 12.3 || śrī-śukaḥ || 274 ||

[275]

tad evaṃ kīrtanaṃ vyākhyātam | tatrāsmin kīrtane nija-dainya-nijābhīṣṭa-
vijñapti-stava-pāṭhāv apy antarbhāvyau | tathā tatra śrī-bhāgavata-sthita-
nāmādi-kīrtanaṃ tu pūrvavad anyadīyā nāmādi-kīrtanād adhikaṃ jñeyam |
kalau tu praśastaṃ tat |

kṛṣṇe svadhāmopagate dharma-jñānādibhiḥ saha |
kalau naṣṭa-dṛśām eṣa purāṇārko'dhunoditaḥ || [BhP 1.3.42] iti |

atha śaraṇāpatty-ādibhiḥ śuddhāntaḥ-karaṇaś cet etan-nirvidhyamānānām
icchatām akutobhayam [BhP 2.1.11] ity ādy-uktatvān nāma-
kīrtanāparityāgena smaraṇaṃ kuryāt | tac ca manasānusandhānam | yad eva
nāmādi-sambandhitvena bahu-vidhaṃ bhavati | tatra smaraṇa-sāmānyam -

etāvān yoga ādiṣṭo mac-chiṣyaiḥ sanakādibhiḥ |
sarvatomana ākṛṣya mayy addhāveśyate yathā || [BhP 11.13.14]

yathā yathāvat mayy āveśyata ity etāvān ity arthaḥ | tathā ca skānde
brahmoktau - āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ ityādi ||

|| 11.13 || śrī-bhagavān || 275 ||

[276]

tatra nāma-smaraṇam -

harer nāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram |
kīrtanīyaṃ ca bahudhā nirvṛtīr bahudheycchatā ||

iti jābāli-saṃhitādy-anusāreṇa jñeyam | nāma-smaraṇaṃ tu śuddhāntaḥ-
karaṇatām apekṣate | tat kīrtanāc cāvaram iti mūle tu nodāraraṇa-spaṣṭatā |
rūpa-smaraṇam āha -

avismṛtiḥ kṛṣṇa-padāravindayoḥ
kṣiṇoty abhadrāṇi ca śaṃ tanoti |
sattvasya śuddhiṃ paramātma-bhaktiṃ
jñānaṃ ca vijñāna-virāga-yuktam || [BhP 12.12.50]

(page 142) paramātmani śrī-kṛṣṇe prema-lakṣaṇāṃ bhaktim iti mukhyaṃ
phalam anyāni tv ānuṣaṅgikāṇi |

|| 12.12 || śrī-sūtaḥ || 276 ||

[277]

kiṃ ca -
smarataḥ pāda-kamalam ātmānam api yacchati |
kiṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ || [BhP 10.80.11]

smarataḥ smarate | sākṣāt prādurbhūya ātmānaṃ smartur vaśīkarotīty
arthaḥ | arthakāmān iti bahuvacanaṃ mokṣam apy antarbhāvayait liṅga-
samavāya-nyāyena | yasmād evaṃ tan-māhātmyaṃ tasmād eva gāruḍe'pīdam
uktam |

ekasminn apy atikrānte muhūrte dhyāna-varjite |
dasyubhir muṣitenaiva yuktam ākrandituṃ bhṛśam || iti |

|| 10.80 || śrīdāma-vipra-bhāryā tam || 277 ||

[278]

atha pūrvavat krama-sopāna-rītyā sukha-labhyaṃ guṇa-parikara-sevā-līlā-
smaraṇaṃ cānusandheyam | tad idaṃ smaraṇaṃ pañca-vidham | yat kiñcid
anusandhānaṃ smaraṇam | sarvataś cittam ākṛṣya sāmānyākāreṇa mano-
dhāraṇaṃ dhāraṇā | viśeṣato rūpādi-vicintanaṃ dhyānam | amṛta-dhārāvad
avicchinnaṃ tad dhruvānusmṛtiḥ | dhyeya-mātra-sphuraṇaṃ samādhir iti |

tatra smaraṇam -
yena kenāpy upāyena
smṛto nārāyaṇo'vyayaḥ |
api pātaka-yuktasya
prasannaḥ syān na saṃśayaḥ || [NārP 1.1.77] iti bṛhan-nāradīyādau |

dhāraṇā -
viṣayān dhyāyataś cittaṃ viṣayeṣu visajjate |
mām anusmarataś cittaṃ mayy eva pravilīyate || [BhP 11.14.27] ity ādau |

dhyānam --
bhagavac-caraṇa-dvandva-dhyānaṃ nirdvandvam īritam |
pāpino'pi prasaṅgena vihitaṃ suhitaṃ param || iti nārasiṃhādau |

tatra nirdvandavaṃ śītoṣṇādimaya-duḥkha-paramparātītam | īritaṃ śāstra-
vihitam | tac ca pāpino'pi prasaṅgenāpi param utkṛṣṭaṃ suhitaṃ vihitaṃ
tatraivety arthaḥ |

dhruvānusmṛtiś ca mad-guṇa-smṛti-mātreṇa [BhP 3.29.10] ity ādau
tribhuvana-vibhava-hetave'py akuṇṭha-smṛtiḥ [BhP 11.2.51] ity ādau ca | eṣaiva
śrī-rāmānuja-bhagavat-pādaiḥ prathama-sūtre darśitāsti |

samādhim āha -
tayor āgamanaṃ sākṣād īśayor jagad-ātmanoḥ |
na veda ruddha-dhī-vṛttir ātmānaṃ viśvam eva ca || [BhP 12.10.9]

tayo rudra-tat-patnyoḥ | bhagavad-aṃśa-tac-chaktitvāt jagad-ātmanoḥ tat-
pravartakayor api | tatra hetuḥ ruddha-dhī-vṛttir bhagavad-āviṣṭa-cittaḥ
bhaktiṃ parāṃ bhagavati labdhavān [BhP 12.10.6] iti pūrvokteḥ | tasmād
asamprajñāta-nāmno brahma-samādhito bhinna evāsau |

|| 12.10 || śrī-sūtaḥ || 278 ||

[279]

kvacil līlādi-yukte ca tasminn ananyā sphūrtiḥ samādhiḥ syāt | yathāha -

urukramasyākhila-bandha-muktaye
samādhinānusmara tad-viceṣṭitam || [BhP 1.5.13] (page 143)

iti spaṣṭam | etad-rūpo dāsādi-bhaktānām | pūrvaṃ tu prāyaḥ śānta-
bhaktānām | sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo'py ajita-rucira-
līlākṛṣṭa-sāraḥ [BhP 12.12.69] ity ādy-uktibhyaḥ |

|| 1.5 || śrī-nārado vyāsam || 279 ||

[280]

atha ruciḥ śaktiś ca cet tad-aparityāgena pāda-sevā ca kartavyā | sevā
smaraṇa-siddhy-arthaṃ ca sā kaiścit kriyate | tathā ca viṣṇu-rahasye
parameśvara-vākyam --

na me dhyāna-ratāḥ samyag yoginaḥ parituṣṭaye |
tathā bhaktiś ca devarṣe kriyā-yoga-ratā yathā |
kriyākrameṇa yogo'pi dhyāninaḥ sampravartate || iti |

yogo'tra samādhiḥ | pāda-sevāyāṃ pāda-śabdo bhaktyaiva nirdiṣṭaḥ | tataḥ
sevāyāḥ sādaratvaṃ vidhīyate | sevā ca kāla-deśādy-ucitā paricaryādi-
paryāyā | sā yathā -

yat-pāda-sevābhirucis tapasvinām
aśeṣa-janmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī
yathā padāṅguṣṭha-viniḥsṛtā sarit || [BhP 4.21.31]

tapasvināṃ saṃsāra-taptānām alaṃ tat-tad-vāsanām | tat-pādasyaivaiṣa
mahimeti dṛṣṭāntenāha yatheti |

|| 4.21 || pṛthuḥ śrī-viṣṇum || 280 ||

[281]

tathā -
na kāmaye'nyaṃ tava pāda-sevanād
akiñcana-prārthyatamād varaṃ vibho |
ārādhya kas tvāṃ hy apavarga-daṃ hare
vṛṇīta āryo varam ātma-bandhanam || [BhP 10.51.55]

akiñcanā mokṣa-paryanta-kāmanā-rahitāḥ | tatra hetuḥ tvām ārādhya kas
tvām apavargadaṃ santaṃ apavargadatayāvirbhavantaṃ vṛṇīta samāśrayetety
arthaḥ | varam ity avyayam īṣat priye | varam ātmano bandhanam eva vṛṇīta |
anantaraṃ cāsya tasmād visṛjyāśiṣaḥ [BhP 10.51.56] ity ādi-vākye nirañjanam
ity ādi |

atra sevya-pādatvenaiva prāptasya tasya puruṣottamasya sac-cid-ānandatvam
evābhipretam |
|| 10.51 || mucukundaḥ śrī-bhagavantam || 282 ||

[283]

atra pāda-sevāyāṃ śrī-mūrti-darśana-sparśa-parikramānuvrajana-bhagavan-
mandira-gaṅgā-puruṣottama-dvārakā-mathurādi-tadīya-tīrtha-snāna-
gamanādayo'py antarbhāvyāḥ | tat-parikara-prāyatvāt | yāvaj-jīvaṃ tan-
mandirādi-nivāsas tu śaraṇāpattāv antarbhavati | gaṅgādīnāṃ tat-stha-prāṇi-
vṛndānāṃ ca parama-bhāgavatatvam eveti | pakṣe tu tat-sevādikaṃ mahat-
sevādāv eva paryavasyati | tato gaṅgādiṣv api bhakti-nidānatvaṃ bhavet |
ataeva -

śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt || [BhP 1.2.16] (page 144)

ity atra puṇya-tīrtha-śabdoktasya gaṅgādeḥ pṛthak-kāraṇatvaṃ vyākhyeyam |
yathā tṛtīye -- yat-pāda-niḥsṛta-sarit-pravarodakena tīrthena mūrdhny
adhikṛtena śivaḥ śivo'bhūt [BhP 3.28.22] iti | śivatvaṃ nāma hy atra parama-
sukha-prāptir iti ṭīkā-kṛn-matam | tādṛśa-sukhatvaṃ ca bhaktāv eva
paryavasitam | tata ūrdhvaṃ sukhāntarābhāvāt | brāhme puruṣottamam
uddiśya -

aho kṣetrasya māhātmyaṃ samantād daśa-yojanam |
diviṣṭhā yatra paśyanti sarvān eva caturbhujān ||

skānde -
saṃvatsaraṃ vā ṣaṇ-māsān māsaṃ māsārdham eva vā |
dvārakā-vāsinaḥ sarva-narā nāryaś caturbhujāḥ ||

pādma-pātāla-khaṇḍe -
aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī |
dinam ekaṃ nivāsena harau bhaktiḥ prajāyate ||

ādi-vārāhe tām uddiśya janma-bhūmiḥ priyā mama iti | eṣu ca svopāsanā-
sthānam adhikaṃ sevyam | śrī-kṛṣṇasya pūrṇa-bhagavattvāt tat-sthānaṃ tu
sarveṣām eva pūrṇa-puruṣārthadaṃ bhavet | ataeva ādivārāhe -

mathurāṃ ca parityajya yo'nyatra kurute ratim |
mūḍho bhramati saṃsāre mohito mama māyayā || iti |

tad evaṃ tulasī-sevā ca sat-sevāyām antarbhāvyā parama-bhagavat-priyatvāt
tasyāḥ | yathā agastya-saṃhitāyāṃ gāruḍa-saṃhitāyāṃ ca -

viṣṇos trailokya-nāthasya rāmasya janakātmajā |
priyā tathaiva tulasī sarva-lokaika-pāvanī || iti |

skānde -
ratiṃ badhnāti nānyatra tulasī-kānanaṃ vinā |
deva-devo jagat-svāmī kali-kāle viśeṣataḥ ||
nirīkṣitā narair yais tu tulasī-vana-vāṭikā |
ropitā yais tu vidhinā samprāptaṃ paramaṃ padam ||

skānda eva tulasī-stave - tulasī-nāma-mātreṇa prīṇāty asura-darpa-hā iti |
tad evaṃ pāda-sevā vyākhyātā | prasaṅga-saṅgatyā gaṅgādi-sevā ca |

tac cāgamoktāvāhanādi-kramakam | tan-mārge śraddhā ced āśrita-mantra-
gurus taṃ viśeṣataḥ pṛcchet | tathodāhṛtam - labdhvānugraha ācāryāt tena
sandarśitāgamaḥ [BhP 11.3.48] ity ādinā |

yadyapi śrī-bhāgavata-mate pañcarātrādivad arcana-mārgasyāvaśyakatvaṃ
nāsti, tad vināpi śaraṇāpatty-ādīnām ekatareṇāpi puruṣārtha-siddher
abhihitatvāt, tathāpi śrī-nāradādi-vartmānusaradbhiḥ śrī-bhagavatā saha
sambandha-viśeṣaṃ dīkṣā-vidhānena śrī-guru-caraṇa-sampāditaṃ
cikīrṣadbhiḥ kṛtāyāṃ dīkṣāyām arcanam avaśyaṃ kriyetaiva |

divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam |
tasmād dīkṣeti sā proktā deśikais tattva-kovidaiḥ ||
ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca |
gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣā-pūrvaṃ vidhānataḥ || [HBV 2.9-10] (page
145) ity āgamāt |

divyaṃ jñānaṃ hy atra śrīmati mantre bhagavat-svarūpa-jñānaṃ, tena
bhagavatā sambandha-viśeṣa-jñānaṃ ca | yathā pādmottara-khaṇḍādāv
aṣṭākṣarādikam adhikṛtya vivṛtam asti ye tu sampattimanto gṛhasthās teṣāṃ
tv arcana-mārga eva mukhyaḥ | yathoktaṃ śrī-vāsudevaṃ prati munibhiḥ -

ayaṃ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ |
yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ || [BhP 10.84.37] iti |

tad akṛtvā hi niṣkiñcanavat kevala-smaraṇādi-niṣṭhatve vitta-śāṭhya-
vipratipattiḥ syāt | para-dvārā tat-sampādanaṃ vyavahāra-
niṣṭhatvasyālasatvasya vā pratipādakam | tato'śraddhāmayatvād dhinam eva
tat | tataś ca yo'māyayā satatayānuvṛttyā ity ādy-upadeśād bhraśyet |

kiṃ ca gṛhasthānāṃ paricaryā-mārge dravya-sādhyatayārcana-mārgād
aviśeṣeṇa prāpte'py arcana-mārgasyaiva prādhānyam atyanta-vidhi-
sāpekṣatvāt teṣām | tathā gārhasthya-dharmasya devatā-yāgasya śākhā-
pallavādi-seka-sthānīyasya mūla-seka-rūpaṃ tad-arcanam ity api tad-akaraṇe
mahān doṣaḥ | ataḥ skānde śrī-prahlāda-vākyam -

keśavārcā gṛhe yasya na tiṣṭhati mahīpate |
tasyānnaṃ naiva bhoktavyam abhakṣyeṇa samaṃ smṛtam || iti |

dīkṣitānāṃ tu sarveṣāṃ tad-akaraṇe naraka-pātaḥ śrūyate | yathā viṣṇu-
dharmottare -

eka-kālaṃ dvi-kālaṃ vā tri-kālaṃ pūjayed dharim |
apūjya-bhojanaṃ kurvan narakāṇi vrajen naraḥ || ity ādi |

aśaktam ayogyaṃ prati ca āgneye -
pūjitaṃ pūjyamānaṃ vā yaḥ paśyed bhaktimato harim |
śraddhayā modayed yas tu so'pi yoga-phalaṃ labhet || iti |

yogo'tra pañcarātrādy-uktaḥ kriyā-yogaḥ | kvacid atra mānasa-pūjā ca
vihitāsti | tathā ca pādmottara-khaṇḍe - sādhāraṇaṃ hi sarveṣāṃ mānasejyā
nṝṇāṃ priyā iti |

kiṃ cāsminn arcana-mārge'vaśyaṃ vidhir apekṣaṇīyaḥ | tataḥ pūrvaṃ dīkṣā
kartavyā | atha śāstrīyaṃ vidhānaṃ ca śikṣaṇīyam |

dīkṣā yathāgame --
dvijānām anupetānāṃ sva-karmādhyayanādiṣu |
yathādhikāro nāstīha syāc copanayanād anu ||
tathātrādīkṣitānāṃ tu mantra-devārcanādiṣu |
nādhikāro'sty ataḥ kuryād ātmānaṃ śiva-saṃstutam || [HBV 2.3-4] iti |

śāstrīya-vidhānaṃ ca yathā viṣṇu-rahasye -
avijñāya vidhānoktaṃ hari-pūjā-vidhi-kriyām |
kurvan bhaktyā samāpnoti śata-bhāgaṃ vidhānataḥ || iti |

bhaktyā paramādareṇaiva śata-bhāgavaṃ prāpnoti | anyathā tāv antam api
nety arthaḥ | vidhau tu vaiṣṇava-sampradāyānusāra eva pramāṇam | yato
viṣṇu-rahasye -

arcayanti sadā viṣṇuṃ mano-vāk-kāya-karmabhiḥ |
teṣāṃ hi vacanaṃ grāhyaṃ te hi viṣṇu-samā matāḥ ||

kaurme -
saṃspṛṣṭvā vaiṣṇavān viprān viṣṇu-śāstra-viśāradān |
cīrṇa-vratān sadācārān tad uktaṃ yatnataś caret || (page 146)

vaiṣṇava-tantre -
yeṣāṃ gurau ca japye ca viṣṇau ca paramātmani |
nāsti bhaktiḥ sadā teṣāṃ vacanaṃ parivarjayet || iti |

tathāha evaṃ sadā ity ādau tan-niṣṭha-viprābhihitaḥ śaśāsa ha [BhP 3.4.18]
iti | ambarīṣa iti prakaraṇa-labdham ||

|| 9.4 || śrī-śukaḥ || 286 ||

[287]

nanu bhagavan-nāmātmakā eva mantrāḥ | tatra viśeṣeṇa namaḥ-śabdādy-
alaṃkṛtāḥ śrībhagavatā śrīmad-ṛṣibhiś cāhita-śakti-viśeṣāḥ śrībhagavatā
samam ātma-sambandha-viśeṣa-pratipādakāś ca | tatra kevalāni śrībhagavan-
nāmāny api nirapekṣāṇy eva parama-puruṣārtha-phala-paryanta-dāna-
samarthāni | tato mantreṣu nāmato'py adhika-sāmarthye labdhe kathaṃ
dīkṣādy-apekṣā | ucyate | yadyapi svarūpato nāsti tathāpi prāyaḥ svabhāvato
dehādi-sambandhena kadartha-śīlānāṃ vikṣipta-cittānāṃ janānāṃ tat-tat-
saṃkocīkaraṇāya śrīmad-ṛṣi-prabhṛtibhir atrārcana-mārge kvacit kvacit kācit
kācin maryādā sthāpitāsti | tatas tad-ullaṅghane śāstraṃ prāyaścittam
udbhāvayati |

tata ubhayam api nāsamañjasam iti tatra tat-tad-apekṣā nāsti | yathā śrī-
rāmacandram uddiśya rāmārcana-candrikāyāṃ -

vaiṣṇaveṣv api mantreṣu rāma-mantrāḥ phalādhikāḥ |
gāṇapaty-ādi-mantrebhyaḥ koṭi-koṭi-guṇādhikāḥ ||
vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi |
vinaiva nyāsa-vidhinā japa-mātreṇa siddhidāḥ || iti |

evaṃ sādhyatvādi-parīkṣānapekṣā ca kvacit śrūyate | yathoktaṃ mantra-deva-
prakāśikāyām -

saura-mantrāś ca ye'pi syur vaiṣṇavā nārasiṃhakāḥ |
sādhya-siddha-susiddhāri-vicāra-parivarjitāḥ || iti |

tantrāntare -
nṛsiṃhārka-varāhāṇāṃ prasāda-pravaṇasya ca |
vaidikasya ca mantrasya siddhādīn naiva śodhayet || iti |

sanat-kumāra-saṃhitāyām -
sādhyaḥ siddhaḥ susiddhaś ca ariś caiva ca nārada |
gopāleṣu na boddhavyaḥ sva-prakāśo yataḥ smṛtaḥ ||

anyatra -
sarveṣu varṇeṣu tathāśrameṣu
nārīṣu nānāhvaya-janmabheṣu |
dātā phalānām abhivāñchitānāṃ
prāg eva gopālaka-mantra eṣaḥ || ity ādi |

maryādā yathā brahma-yāmale -
śruti-smṛti-purāṇādi-pa carātra-vidhiṃ vinā |
aikāntikī harer bhaktir utpātāyaiva kalpate ||

ittham abhipretaṃ śrī-pṛthivyā caturthe -
asmin loke'thavāmuṣmin munibhis tattva-darśibhiḥ |
dṛṣṭā yogāḥ prayuktāś ca puṃsāṃ śreyaḥ-prasiddhaye ||
tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān |
avaraḥ śraddhayopeta upeyān vindate'ñjasā ||
tān anādṛtya yo'vidvān arthān ārabhate svayam |
tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ || [BhP 4.18.3-5]
ataevoktaṃ pādme śrī-nārāyaṇa-nārada-saṃvāde - (page 147)
mad-bhakto yo mad-arcāṃ ca karoti vidhivad ṛṣe |
tasyāntarāyāḥ svapne'pi na bhavanty abhayo hi saḥ || iti |

tad etad-arcanaṃ dvividhaṃ kevalaṃ karma-miśraṃ ca | tayoḥ pūrvaṃ
nirapekṣāṇāṃ śraddhāvatāṃ darśitam āvirhotreṇa ya āśu hṛdaya-granthim
ity ādau | uktaṃ ca śrī-nāradena -

yadā yasyānugṛhṇāti bhagavān atma-bhāvitaḥ |
na jahāti matiṃ loke vede ca pariniṣṭhitām || [BhP 4.29.47] iti |

atra śrīmad-agastya-saṃhitā ca --
yathā vidhi-niṣedhau ca muktaṃ naivopasarpataḥ |
tathā na spṛśato rāmopāsakaṃ vidhi-pūrvakam || iti |

uttaraṃ vyavahāra-ceṣṭātiśayavattāyādṛcchika-bhakty-
anuṣṭhānavatādilakṣaṇa-lakṣita-śraddhānāṃ tathā tad-vaiparītya-lakṣita-
śraddhānām ai pratiṣṭhitānāṃ bhakti-vārtānabhijña-buddhiṣu sādhāraṇa-
vaidika-karmānuṣṭhāna-lopo'pi mābhūd iti loka-saṅgraha-parāṇāṃ
gṛhasthānāṃ darśitam | yathā na hy anto'nanta-pārasya [BhP 11.27.6] ity ādau
-
sandhyopāstyādi-karmāṇi vedenācoditāni me |
pūjāṃ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm || [BhP 11.27.11] ity
ādi |

spaṣṭam |

|| 11.27 || śrī-bhagavān || 284 ||

[285]

śrī-nārada-pañcarātre caivam eva śrī-nārāyaṇa-vākyaṃ śrāddha-
kathanārambhe -

nācared yas tu siddho'pi laukikaṃ dharmam agrataḥ |
upaplavāc ca dharmasya glānir bhavati nāradaḥ ||
vivekajñair ataḥ sarvair lokācāro yathā-sthitaḥ |
ādeha-pātād yatnena rakṣaṇīyaḥ prayatnataḥ || iti |

eteṣāṃ ca dvividhā karma-vyavasthā śrī-nārada-pañcarātrādau antaryāmi-
śrī-bhagavad-dṛṣṭyaiva sarvārādhānaṃ vihitaṃ viṣṇu-yāmalādau tu -

viṣṇu-pādodakenaiva pitṝṇāṃ tarpaṇa-kriyā |
viṣṇor niveditānnena yaṣṭavyaṃ devatāntaram || ity ādi-prakāreṇa vihitam
iti |

ye tu tatra śrī-bhagavat-pīṭhāvaraṇa-pūjāyāṃ gaṇeśa-durgādyā vartante te
hi viṣvaksenādivad bhagavato nitya-vaikuṇṭha-sevakāḥ | tataś ca te gaṇeśa-
durgādyā, ye pare māyā-śaktyātmakā gaṇeśa-durgādyās te tu na bhavanti |
na yatra māyā kim utāpare hareḥ [BhP 2.9.10] iti dvitīyokteḥ | tato bhagavat-
svarūpa-bhūta-śaktyātmakā eva te | yata eva ca śrī-kṛṣṇa-svarūpa-bhūta-
śakti-vṛtti-viśeṣasyādhiṣṭhātṛtvaṃ śrūti-tantrādiṣv ādiṣv api dṛśyate | yathā
nārada-pañcarātre śruti-vidyā-saṃvāde -

bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam |
jñāyate'tyanta-duḥkhena seyaṃ prakṛtir ātmanaḥ ||
durgeti gīyate sadbhir akhaṇḍa-rasa-vallabhā || iti |

ataeva śrī-bhagavad-abhedenoktaṃ gautamīya-kalpe - yaḥ kṛṣṇaḥ saiva durgā
syād yā durgā kṛṣṇa eva saḥ iti | tvam eva parameśāni asyādhiṣṭhātṛ-devatā
ity ādikaṃ tu virāṭ-puruṣa-mahā-puruṣayor iva (page 148) keṣāṃcid
abhedopāsanā-vivakṣayaivoktam | sā hi māyāṃśa-rūpā tad-adhīne
prākṛte'smin loke mantra-rakṣā-lakṣaṇa-sevārthaṃ niyuktā cic-chaktyātmaka-
durgāyā dāsīyate na tu sevādhiṣṭhātrī | māyātīta-vaikuṇṭhāvaraṇa-
kathane pādmottara-khaṇḍe --

satyācyutānanta-durgā-viṣvaksena-gajānanāḥ |
śaṅkha-padma-nidhī lokāś caturthāvaraṇaṃ śubham ||
aindra-pāvaka-yāmyāni nairṛtaṃ vāruṇaṃ tathā |
vāyavyaṃ saumyam aiśānaṃ saptamaṃ munibhiḥ smṛtam ||
sādhyā marud-gaṇāś caiva viśvedevās tathaiva ca |
nityāḥ sarve pare dhāmni ye cānye ca divaukasaḥ ||
te vai prākṛta-loke'sminn anityās tridaśeśvarāḥ |
te ha nākaṃ mahimānaḥ sacanta iti vai śrutiḥ || [PadmaP 6.228.60, 64-66] iti |

kiṃ ca bhagavat-svarūpā eva te | yathoktaṃ trailokya-sammohana-tantre
aṣṭādaśākṣara-ṣaḍ-aṅgādi-devatābheda-kathanārambhe -

sarvatra deva-devo'sau gopa-veśa-dharo hariḥ |
kevalaṃ rūpa-bhedena nāma-bhedaḥ prakīrtitaḥ || iti |

ato nāma-mātra-sādhāraṇyenānanya-bhaktair na bhetavyam | kintu bhagavato
nitya-vaikuṇṭha-sevakatvād viṣvaksenādivat sat-kāryā eva te | yasyātma-
buddhiḥ kuṇape tri-dhātuke [BhP 10.84.8] ity ādau, arcayitvā tu govindaṃ
tadīyān nārcayet tu yaḥ [PadmaP 6.253.177] ity ādi-pādmottara-khaṇḍa-
vacanena tad-asatkāre doṣa-śravaṇāt | atas tān evoddhiśyāha --

durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān |
sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ || [BhP 11.27.29]

pādmottara-khaṇḍa eva ca -
tasmād avaidikānāṃ ca devānām arcanaṃ tyajet |
svatantra-pūjanaṃ yatra vaidikānām api tyajet ||
arcayitvā jagad-vandyaṃ devaṃ nārāyaṇaṃ harim |
tad-āvaraṇa-saṃsthānaṃ devasya parito'rcayet ||
harer bhuktāvaśeṣeṇa baliṃ tebhyo viniḥkṣipet |
homaṃ caiva prakurvīta tac-cheṣeṇaiva vaiṣṇavaḥ || [PadmaP 6.253.103-6] ity
ādi |

|| 11.27 || śrī-bhagavān || 285 ||

[286]

bhūtādi-pūjā tu tat-pūjāṅgatve vihitāpi na kartavyā | tad-āvaraṇa-
devatātvābhāvāt | niṣiddhaṃ ca tatraiva -

yakṣāṇāṃ ca piśācānāṃ madya-māṃsa-bhujāṃ tathā |
divaukasāṃ tu bhajanaṃ surāpāna-samaṃ smṛtam || [PadmaP 6.253.95] iti |

ataevāvaśyaka-pūjyānām anyeṣāṃ tat-svīkṛtair api madyādibhiḥ pūjā
niṣiddhā | yathā saṅkarṣaṇādīnām |

atha pīṭha-pūjāyāṃ ye'py adharmādyā vartante guṇa-trayaṃ ca | tāni tu
pādmottara-khaṇḍe spaṣṭāny api na santi | tathā svāyambhuvāgame'pi |
tasmān nādaraṇīyāni | kecit tu nārada-pañcarātra-dṛṣṭyā tāny anyathaiva
vyācakṣate | yathoktaṃ tatraiva - adharmādy-ādya-catuṣkaṃ tu aśreyasi
niyojanam iti adhārmikādiṣu tat-tad-antaryāmi-śaktir adharmādyam ity
arthaḥ | tathā pīṭha-pūjāyāṃ bhagavad-dhāme śrī-guru-pādukā-pūjanam
evaṃ saṅgacchate | yathā ya eva bhagavān atra vyaṣṭi-rūpatayā
bhaktāvatāratvena śrī-guru-rūpo vartate, sa eva tatra samaṣṭi-rūpatayā sva-
vāma-pradeśe sākṣād-avatāratvenāpi tad-rūpo vartata iti |

tathā -- (page 149) ye cātra śrī-rāmādy-upāsanāyāṃ aindra-dvividādaya
āvaraṇa-devatās te tu tadīya-nitya-dhāma-gatā nityāḥ śuddhāś ca jñeyāḥ |
yathākrūrāghamarṣaṇe tena śrī-prahlādādayo dṛṣṭāḥ | ya eva śrī-prahlādaḥ
pṛthvī-dohane'pi vatso'bhūt, tadānīṃ taj-janmābhāvāt | cākṣuṣa-manvantara
eva hiraṇya-kaśipor jātatvāt |

anye tu sva-sva-dhāmni nitya-prākaṭyasyaiva śrī-rāmādeḥ prapañca-
prākāṭyāvasaraṃ prāpya tat-sāhāyyārthaṃ nitya-pārṣadam aindra-dvividādi-
śaktyāveśino jīvāḥ sugrīvādi-bhāgavata-dveṣi-bāli-prabhṛti=sambandhād
uttara-kāle bhagavad-vidveṣi-narakāsurādi-saṅgāc ca duṣṭa-bhāvā
bhavantīty avadheyam | prapañca-loka-miśratvenaiva prākaṭya-sambhavāt |

atha śrī-kṛṣṇa-gokulopāsanāyām api yat śrī-rukmiṇy-ādīnām āvaraṇatvaṃ
tat tu tac-chakti-viśeṣa-rūpāṇāṃ tāsāṃ vimalādīnām ivāntardhāna-
gatatvenaiva | na tu tat-tal-līlā-gata-prākaṭyeneti jñeyam | ataeva dhyāne tā
noktāḥ | kecit tu rukmiṇy-ādi-nāmāni śrī-rādhādi-nāmāntaratvenaiva
manyante | yathā te śaṅkha-cakra-gadā-mudrādi-dhāraṇaṃ śrī-kṛṣṇa-caraṇa-
cihnatvenaiva svīkurvanti, yathā ca dvārāntaḥ-pārśvayor gaṅgā-yamunayoḥ
pūjyamānayor gaṅgā śrī-govardhane prasiddhā mānasa-gaṅgeti manyante |
tathā ca viṣvaksenādayo bhadrasenādaya iti | śrī-kṛṣṇa-pīṭha-pūjāyāṃ
śvetadvīpa-kṣīra-samudra-pūjā ca golokākhyasya tad-dhāmno'pi
śvetadvīpeti-nāmatvāt | kāmadhenu-koṭi-niḥsṛta-dugdha-para-viśeṣasya ca
tatra sthitatvāt | yathoktaṃ brahma-saṃhitāyāṃ tad-varṇanānte --

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || iti |

evam anyatrāpi jñeyam | tathā soma-sūryāgni-maṇḍalāny aprākṛtāny
atiśaitya-tāpa-guṇa-parityāgenaiva vartante | tatra sarva-kalyāṇa-guṇa-
vastūnām evābhidhānāya prākṛta-niṣedhāt | yathā nṛsiṃha-tāpanyām - tad
vā etat paramaṃ dhāma mantra-rājādhyāpakasya yatra na duḥkhādi yatra na
sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi
bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na doṣaḥ |
[NṛsiṃhaTāp 5.9] ity ādi |

tad evaṃ karma-miśratvādi-nirasana-prasaṅga-saṅgatyā tat-parikarā
vyākhyātāḥ |

atha teṣāṃ śuddha-bhaktānāṃ bhūta-śuddhy-ādikaṃ yathāmati vyākhyāyate |
tatra bhūta-śuddhir nijābhilaṣita-bhagavat-sevaupayika-tat-pārṣada-deha-
bhāvanā-paryantaiva tat-sevaika-puruṣārthibhiḥ kāryā nijanukulyat | evaṃ
yatra yatrātmano nijābhīṣṭa-devatā-rūpatvena cintanaṃ vidhīyate tatra
tatraiva pārṣadatve grahaṇaṃ bhāvyam | ahaṅgrahopāsanāyāḥ śuddha-
bhaktair dviṣṭatvāt | aikyaṃ ca tatra sādhāraṇya-prāyam eva | tadīya-cic-
chakti-vṛtti-viśuddha-sattvāṃśa-vigrahatvāt pārṣadānām | (page 150)

atha keśavādi-nyāsādīnāṃ yatrādhamāṅga-viṣayatvaṃ tatra tan-mūrtiṃ
dhyātvā tat-tan-mantrāṃś ca japtvaiva tat-tad-aṅga-sparśa-mātraṃ kuryāt |
na tu tat-tan-mantra-devatās tatra tatra nyastā dhyāyet | bhaktānāṃ tad-
anaucityāt |

atha mukhyaṃ dhyānaṃ śrī-bhagavad-dhāma-gatam eva | hṛdaya-kamala-
gataṃ tu yogi-matam | smared vṛndāvane ramye ity ādy-uktatvāt | ataeva
mānasa-pūjā ca tatraiva cintanīyā | kāma-gāyatrī-dhyānaṃ ca yat sūrya-
maṇḍale śrūyate tatraiva cintyam | goloka eva nivasaty akhilātma-bhūtaḥ ity
atraiva-kārāt | tatra śrī-vṛndāvana-nāthaḥ sākṣān na tiṣṭhati kintu
tejomaya-pratimākāreṇaiveti |

atha bahir upacārair antaḥ-pūjāyāṃ veṇv-ādi-pūjā tad-aṅga-jyotir-
vilīnāṅgasya svasyāṅge tāni bhāvyanta iti pūrva-hetor eva | tathā mānasādi-
pūjāyāṃ bhūta-pūrva-tat-parikara-līlā-saṃvalitatvam api na kalpanāmayaṃ
kintu yathārtham eva | yatas tasya prākaṭya-samaye līlās tat-parikarāś ca ye
prādurbabhūvus tādṛśāś cāprakaṭam api nityaṃ tadīye dhāmni saṅkhyātītā
eva vartante | asurās tu na tatra cetanā kintu mantramaya-tat-pratimā-nibhā
jñeyāḥ | evaṃ vihāraiḥ [BhP 10.14.57] ity ādau, nilāyanaiḥ setu-bandhair
markaṭa-plavanādibhiḥ [BhP 10.14.57] itivat tat-tal-līlānāṃ nānā-prakāśaiḥ
kautukenānukriyamāṇatvād bhagavat-sandarbhādau hi tathā sa-nyāyaṃ
darśitāsti |

atha mānasa-pūjā-māhātmyaṃ yathā nārada-pañcarātre śrī-nārāyaṇa-
vākyam - ayaṃ yo mānaso yogo jarā-vyādhi-bhayāpahaḥ ity ādau -

yaś caitat parayā bhaktyā sakṛt kuryān mahāmate |
kramoditena vidhinā tasya tuṣyāmy ahaṃ mune || iti |

eṣā kvacit svatantrāpi bhavati | manomayyāṃ mūrter aṣṭamatayā
svātantryeṇa vidhānāt - arcādau hṛdaye vāpi yathopalabdhopacārakaiḥ [BhP
11.3.51] ity āvirhotra-vacanena vā-śabdāt |

atha pūjā-sthānāni vicāryante | tāni ca vividhāni | tatra śālagrāmādikaṃ tat-
tad-bhagavad-ākārādhiṣṭhānam iti cintyam | ākāra-vailakṣaṇyāt |
śālagrāma-śilā yatra tatra sannihito hariḥ ity ādy-ukteḥ | tatra ca
sveṣṭākārasyaiva bhagavato'dhiṣṭhānaṃ suṣṭhu siddhi-karam | tasminn
evāyatnatas tadīya-prākaṭyāt | mūrtyābhimatayātmanaḥ [BhP 11.3.49] ity
ukteḥ | śrī-kṛṣṇādīnāṃ tu mathurādi-kṣetraṃ mahādhiṣṭhānam | mathurā
bhagavān yatra nityaṃ sannihito hariḥ [BhP 1.10.28] ity-ādy-ukteḥ | tathā tat-
tan-mantra-dhyeya-vaibhavatvena mathurā-vṛndāvanādīnāṃ śrī-gopāla-
tāpanyādau prakhyātatvāt | mathurādi-kṣetrāṇy evānyatrādhiṣṭhāne
dhyānena prakāśya teṣu bhagavāṃś cintyate |

atha śrīmat-pratimāyāṃ tu tad-ākāraka-rūpatayaiva cintayanti ākāraikyāt |
śilā-buddhiḥ (page 151) kṛtā kiṃ vā pratimāyāṃ harer mayā iti bhāvanāntare
doṣa-śravaṇāc ca | evam eva śrī-bhagavatā calācaleti dvividhā pratiṣṭhā
jīva-mandiram [BhP 11.27.13] ity uktam | pratiṣṭhā pratimā jīvasya jīvayituḥ
paramātmano mama mandiraṃ mad-aṅga-pratyaṅgair ekākāratāspadam ity
arthaḥ | yad vā pratiṣṭhā-lakṣaṇena karmaṇā pūrvoktā pratimā mama tad-
āspadaṃ bhavatīty arthaḥ | tathā ca śrī-hayaśīrṣa-pañcarātre śrī-mūrti-
pratiṣṭhā-prasaṅge viṣṇo sannihito bhava iti sānnidhya-karaṇa-mantra-
viśeṣānantaraṃ mantrāntaram --

yac ca te paramaṃ tattvaṃ yac ca jñāna-mayaṃ vapuḥ |
tat sarvam ekato līnam asmin dehe vibudhyatām || iti |

athavā jīva-mandiraṃ sarva-jīvānāṃ paramāśrayaḥ sākṣād bhagavān eva
pratiṣṭhety arthaḥ | paramopāsakāś ca sākṣāt parameśvaratvenaiva tāṃ
paśyanti | bheda-sphūrter bhakti-vicchedakatvāt tathaiva hy ucitam | ittham
evoktaṃ bhagavatā -

vastropavītābharaṇa- patra-srag-gandha-lepanaiḥ |
alaṅkurvīta sa-prema mad-bhakto māṃ yathocitam || [BhP 11.27.28]

ity atra mām iti sa-premeti ca | ataeva viṣṇudharme tām adhikṛtya ambarīṣaṃ
prati śrī-viṣṇu-vākyam -

tasyāṃ cittaṃ samāveśya tyaja cānyān vyāpāśrayān |
pūjitā saiva te bhaktyā dhyātā caivopakāriṇī ||
gacchaṃs tiṣṭhan svapan bhuñjaṃs tām evāgre ca pṛṣṭhataḥ |
upary-adhas tathā pārśve citnayaṃs tām athātmanaḥ || ity ādi |

ataeva tat-pūjāyām āvāhanādikam itthaṃ vyākhyātam āgame -
āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ |
bhaktyā niveśanaṃ tasya saṃsthāpanam udāhṛtam ||
tavāsmīti tadīyatva-darśanaṃ sannidhāpanam |
kriyā-samāpti-paryanta-sthāpanaṃ sannibodhanam ||
sakalīkaraṇaṃ proktaṃ tat-sarvāṅga-prakāśanam || iti |

atra śūdrādi-pūjitārcā-pūjā-niṣedha-vacanam avaiṣṇava-śūdrādi-param eva -

na śūdrā bhagavad-bhaktās te tu bhāgavatā narāḥ |
sarva-varṇeṣu te śūdrā ye na bhaktā janārdane || ity ukteḥ |

atha saptame pātram [BhP 7.14.28] ity ādau śrī-nāradoktau adhiṣṭhāna-
vicāre śrīmad-arcāto'pi yaḥ pūruṣa-mātrātiśayas tatrāpi jñāninaḥ, sa ca
kaivalya-kāmo bhakty-āśrayaḥ, tasmin prakaraṇe jñāna-niṣṭhāya deyāni
[BhP 7.25.1] ity upasaṃhāre jñānina eva dāna-pātratvena parmotkarṣokteḥ |
anyatra tu na me bhaktaś caturvedī, nāyaṃ sukhāpo bhagavān ity ādau,
muktānām api siddhānām [BhP 6.14.4] ity ādau ca bhaktasyaiva tato'py
utkarṣaḥ | kim uta tad-upāsyāyāḥ śrīmad-arcāyāḥ | ataeva tām uddiśyoktaṃ
- nānuvrajati yo mohāt [BhP 6.14.4] ity ādi | tathāpi pātram ity ādīnām
artho'pi krameṇa darśyate - (page 152)

pātraṃ tv atra niruktaṃ vai kavibhiḥ pātra-vittamaiḥ |
harir evaika urvīśa yan-mayaṃ vai carācaram ||
devarṣy-arhatsu vai satsu tatra brahmātmajādiṣu |
rājan yad agra-pūjāyāṃ mataḥ pātratayācyutaḥ || [BhP 7.14.34-35]

[287]

tatra rājasūye -- jīva-rāśibhir ākīrṇa [BhP 7.14.36] ity ādi |

[288]

sarveṣām jīvānām ātmanaś ca tarpaṇa-rūpā saiva bhavatīty arthaḥ -- purāṇy
anena [BhP 7.14.37] ity ādi |

[289]

jīvena jīvayitvā jīvāntaryāmi-rūpeṇety arthaḥ -- teṣv eva bhagavān [BhP
7.14.38] ity ādi | tasmāt tāratamya-vartanāt puruṣaḥ prāyo manuṣyaḥ pātram |
tatra jñānādikaṃ viśiṣṭam iti bhagavad-vartanasyātiśayāt | tatrāpi ātmā
yāvān yathā jñānādi-parimāṇādikas tathāsau pātram ity arthaḥ |

[290]

evaṃ sthite'pi kālenopāsaka-doṣotpattau satyāṃ bheda-dṛṣṭyā viśiṣṭam
adhiṣṭhānāntaraṃ prakāśitam ity āha -

dṛṣṭvā teṣāṃ mitho nṛṇām avajñānātmatāṃ nṛpa |
tretādiṣu harer arcā kriyāyai kavibhiḥ kṛtā || [BhP 7.14.38]

mitho'vajñānam asammānaṃs tasminn ātmā buddhir yeṣāṃ bhāvaṃ dṛṣṭvā
kriyāyai pūjādy-artham arcā kṛtā tat-paricaryā-mārga-darśanāya sā
prakāśitety arthaḥ | etena tādṛśa-doṣa-yukteṣv api kārya-sādhakatvāt
śrīmad-arcāyā ādhikyam eva vyañjitam | pratimā svalpa-buddhīnām ity atra
ca alpa-buddhīnām apīty arthaḥ | nṛsiṃha-purānādau
brahmāmbarīṣādīnām api tat-pūjā-śravaṇāt |

[291]

tato'rcāyāṃ [BhP 7.14.40] | tata evaṃ prabhāvāt | kecid ity adhiṣṭhāna-
vaiśiṣṭyena pūrvato'py uttama-sādhana-tat-parā ity arthaḥ | nanv avajñāvad
dveṣe'pi siddhiḥ syād ity āśaṅkyātiprasaṅga-vāraṇecchayā prastuta-puruṣa-
rūpādhiṣṭhānādara-rakṣecchayā ca taṃ vārayati upāstāpi iti |

[292]

atha puruṣeṣu pūrvokta-viśeṣaṃ jāty-ādinā vivṛṇoti -- puruṣeṣv api [BhP
7.14.41] iti | yo dhatte taṃ supātraṃ viduḥ |

[293]

pūrvoktaṃ brāhmaṇa-rūpaṃ pātram eva stauti -- nanv asya [BhP 7.14.42] ity
ādinā | jagad-ātmano jagati loka-saṅgraha-dharmādhi-pravartanena tan-
niyantur ity arthaḥ | daivataṃ pūjyatvena darśitam |

|| 7.14 || śrī-nārado yudhiṣṭhiram || 286-293 ||
[294]

atha tad-anantarādhyāyasyādāv eva teṣu sarvotkṛṣṭam āha dvābhyām --
karma-niṣṭhāḥ [BhP 7.15.1] ity ādi |

anena yathātra mumukṣu-prabhṛtīnāṃ jñāni-pūjaiva mukhyā, puruṣāntara-
pūjā tu tad-abhāva eva tathā prema-bhakti-kāmānāṃ prema-bhakta-pūjā
jñeyā | tataḥ prema-bhaktānām api yac cittasya paramāśraya-rūpaṃ (page 153)
tad abhivyakteḥ sutarām evārcāyā ādhikyam api | evaṃ tad-āśraya-rūpasya
vilakṣaṇa-prakāśa-sthānatvād eva śrī-viṣṇor vyāpakatve'pi śālagrāmādiṣu
nirdhāraṇam | tac ca puruṣavan nāntaryāmi-dṛṣṭy-apekṣam | kintu
svabhāva-nirdeśa-param eva | tan-nivāsa-kṣetrādīnāṃ mahā-
tīrthatvāpādanādinā kīkaṭādīnām api kṛtārtahtva-kathanāt | tathā ca
skānde -
śālagrāma-śilā yatra tat-tīrthaṃ yojana-trayam |
tatra dānaṃ japo homaḥ sarvaṃ koṭi-guṇaṃ bhavet ||

pādme -
śālagrāma-samīpe tu krośa-mātraṃ samantataḥ |
kīkaṭe'pi mṛto yāti vaikuṇṭha-bhuvanaṃ naraḥ || iti |

tasmād arcāyā ādhikyam eva hi sthitam |

|| 7.15 || śrī-nārado yudhiṣṭhiram || 294 ||

[295]

athādhiṣṭhānantarāṇi caivam | yathā -

sūryo'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam |
bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me ||
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |
ātithyena tu viprāgrye goṣv aṅga yavasādinā ||
vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā |
vāyau mukhya-dhiyā toye dravyais toya-puraḥ-saraiḥ ||
sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani |
kṣetra-jñaṃ sarva-bhūteṣu samatvena yajeta mām ||
dhiṣṇyeṣv ity eṣu mad-rūpaṃ śaṅkha-cakra-gadāmbujaiḥ |
yuktaṃ catur-bhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ || [BhP 11.11.42-46]

ṭīkā ca - idānīm ekādaśa pūjādhiṣṭhānāny āha sūrya iti | he bhadra !
adhiṣṭhāna-bhedena pūjā-sādhana-bhedam āha sūrya iti tribhiḥ | trayyā
vidyayā sūktair upasthānādinā | aṅga he uddhava ! mukhya-dhiyā prāṇa-
dṛṣṭyā | toye toyādibhir dravyais tarpaṇādinā | sthaṇḍile bhuvi | mantra-
hṛdayai rahasya-mantra-nyāsaiḥ | sarvādhiṣṭhāneṣu dhyeyam āha dhiṣṇeṣv
eteṣv iti | iti anena prakāreṇa eṣa dhisṇyeṣu | ity eṣā |

atra sarvatra caturbhujasyaivānusandhāne saty api dvidhā gatiḥ |
ekādhiṣṭhāna-paricaryaivādhiṣṭhātur upāsanā-lakṣaṇā | mandira-
lepanādinā tad-adhiṣṭhātṛ-pratiṣṭhāyā iva | yathā vaiṣṇave bandhu-sat-
kṛtyā goṣv aṅga yavasādinety ādi | yato bandhu-satkāro vaiṣṇava-viṣayaka
īśvare tu prabhu-bhāva upadiśyate | īśvare tad-adhīneṣu [BhP 11.2.44] ity
ādau | tathā go-sampradānakam eva yavasādi-bhojana-dānaṃ yujyate | na tu
śrī-caturbhuja-sama-pradānakam abhakṣyatvāt |

yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate || [BhP 11.11.41]

iti tatra ca pūrvam uktam | anyā tu sākṣād adhiṣṭhātur upāsanā-lakṣaṇā |
yathā hṛdi khe dhyāna-niṣṭhayā toye dravyais toya-puraskṛtair ity ādi |
atrāgny-ādau tad-antaryāmi-rūpasyaiva cintanaṃ kāryam |

na jātu nija-prema-sevā-viśeṣāśraya-svābhīṣṭa-rūpa-viśeṣasya | sa tu
sarvathā parama-sukumāratvādi-buddhi-janitayā prītyaiva sevanīyaḥ |
yathoktaṃ śrī-bhagavataiva - vastropavītābharaṇaiḥ [BhP 11.27.29] (page 154)
ity ādi | teṣāṃ yathā-bhakti-rītyā parameśvarasyāpi tathā-bhāvaḥ śrūyate |
yathā nāradīye -

bhakti-grāhyo hṛṣīkeśo na dhanair dharaṇī-dhara |
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham ||
tasmād viprāḥ sadā bhaktiḥ kartavyā cakra-pāṇinaḥ |
janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet || [NārP 2.3.3-4] iti |

atra dṛṣṭānta upajīvyaḥ | vaiparītye doṣaś ca | yathā grīṣme jalasya pūjā
praśastā varṣāsu ninditā | yad uktaṃ gāruḍe -

śuci-śukra-gate kāle ye'rcayiṣyanti keśavam |
jalasthaṃ vividhaiḥ puṣpair mucyante yama-tāḍanāt ||
dhanāgame prakurvanti jalasthaṃ vai janārdanam |
ye janā nṛpati-śreṣṭha teṣāṃ vai narakaṃ dhruvam || iti |

evam anyatrāpi paricaryā-vidhau tad-deśa-kāla-sukhadāni śataśo vihitāni |
tad-viparītāni niṣiddhāni ca | viṣṇu-yāmale - viṣṇoḥ sarva-rtu-caryām iti |
ataevoktaṃ yad yad iṣṭatamo loke [BhP 11.11.40] ity ādi | tatra tatreṣṭa-
mantra-dhyāna-sthalaṃ ca sarvartu-mukha-maya-manohara-rūpa-rasa-gandha-
sparśa-śabda-mayatvenaiva dhyātuṃ vihitam asti | anyathā tat-tad-āgrahasya
vaiyarthyaṃ syāt | tasmād agny-ādau tat-tad-antaryāmi-rūpa eva bhāvya iti
sthitam |

|| 11.11 || śrī-bhagavān || 295 ||

[296-297]

atha naivedyārpaṇa-prasaṅge yaḥ krama-dīpikā-darśito niruddha-
nāmātmako mantras tasya sthāne śrī-kṛṣṇaikāntika-bhaktās tu tan-mūla-
mantram evecchanti | tathā yac ca tan-mukha-jyotir-anugatatvena dhyātuṃ
vidhīyate, tat tu bhojana-samaye tan-mukha-prasādam eva manyante |
bhojanaṃ tu yathā loka-siddham eva nara-līlātvāt śrī-kṛṣṇasya |

atha jape mantrārthasya nānātve'pi puruṣārthānukūla evāsau cintyaḥ | yathā
śrīmad-aṣṭākṣarādāv ātmanivedana-lakṣaṇa-caturthyādya-bhāvavati mantre
tad-anusandhānenaeti | evam anye'pi pūjā-vidhayo yathāyathaṃ yojanīyāḥ |

śuddha-bhakti-siddhy-arthaṃ sarvāsāṃ bhaktīnām eva śuddhatvāśuddhatva-
rūpeṇa dvividho hi bhedaḥ sammata iti | tad etad-arcanaṃ phalenāha -

evaṃ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ |
arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām || [BhP 11.27.49]

ubhayata ihāmutra ca | yathā --

mām eva nairapekṣyeṇa bhakti-yogena vindati |
bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām || [BhP 11.27.53]

nairapekṣyeṇa nirupādhinā bhakti-yogena premṇā | sa ca bhakti-yoga evaṃ
pūjāyāḥ syād ity āha bhaktīti |

|| 11.27 || śrī-bhagavān || 296-297 ||

[298]

yāni cātra vaiṣṇava-cihnāna nirmālya-dhāraṇa-caraṇāmṛta-pānādīny aṅgāni
teṣāṃ ca pṛthak pṛthak māhātmya-vṛndaṃ śāstra-sahasreṣv anusandheyam |

athārcanādhikāri-nirṇayaḥ |

etad vai sarva-varṇānām āśramāṇāṃ ca sammatam |
śreyasām uttamaṃ manye strī-śūdrāṇāṃ ca māna-da || [BhP 11.27.4] (page
155)

sarva-varṇānāṃ traivarṇikānām | tathā ca smṛty-artha-sāre pādme ca
vaiśākha-māhātmye -

āgamoktena mārgeṇa strī-śūdrair api pūjanam |
kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi ||
śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam |
sarve'py āgama-mārgeṇa kuryur vedānukāriṇā ||
strīṇām apy adhikāro'sti viṣṇor ārādhanādiṣu |
pati-priya-ratānāṃ ca śrutir eṣā sanātanī || [PadmaP 6.84.48, 52-4] iti |

viṣṇu-dharme[*ENDNOTE #5] -
devatāyāṃ ca mantre ca tathā mantra-prade gurau |
bhaktir aṣṭa-vidhā yasya tasya kṛṣṇaḥ prasīdati ||
tad-bhakta-jana-vātsalyaṃ pūjāyāṃ cānumodanam |
sumanā arcayen nityaṃ tad-arthe dambha-varjanam ||
tat-kathā-śravaṇe rāgas tad-arthe cāṅga-vikriyā |
tad-anusmaraṇaṃ nityaṃ yas tan-nāmopajīvati ||
bhaktir aṣṭa-vidhā hy eṣā yasmin mlecche'pi vartate |
sa muniḥ satya-vādī ca kīrtimān sa bhaven naraḥ || iti |

kiṃ ca tattva-sāgare -
yathā kāñcanatāṃ yāti kāṃsyaṃ rasa-vidhānataḥ |
tathā dīkṣā-vidhānena dvijatvaṃ jāyate nṝṇām || iti |

atha kṛte śuklaś catur-bāhuḥ [BhP 11.5.19] ity ādinā yuga-bhede yaś
copāsanāyām āvirbhāva-bheda ucyate, sa ca prāyika eva | tebhyaś
caturbhyo'nyeṣām upāsanā śāstrād eva | anyathetaropāsanāyāḥ
kālāsamāveśaḥ syāt | śrūyante ca sarvatra yuge sarvopāsakāḥ | tasmāt sarvair
api sarvadāpi yathecchaṃ sarva evāvirbhāvāḥ pūjyā iti sthtiam | ata etad vai
sarva-varṇānāṃ [BhP 11.27.4] ity ādikaṃ sarva-sammatam eva ||

|| 11.27 || uddhavaḥ śrī-bhagavantam || 298 ||

[299]

tad etad-arcanaṃ vyākhyātam | asyāṅgāni cāgamādau jñeyāni | tathā śrī-
kṛṣṇa-janmāṣṭamī-kārttika-vrataikādaśī-māgha-snānādikam atraivāntara-
bhāvyam | tatra janmāṣṭamī yathā viṣṇu-rahasye brahma-nārada-saṃvāde -


tuṣṭy-arthaṃ devakī-sūnor jayantī-sambhavaṃ vratam |
kartavyaṃ vittā-śāṭhyena bhaktyā bhakta-janair api |
akurvan yāti nirayaṃ yāvad indrāś caturdaśa || iti |

tathā -
kṛṣṇa-janmāṣṭamīṃ tyaktvā yo'nyad vratam upāsate |
nāpnoti sukṛtaṃ kiñcid dṛṣṭaṃ śrutam athāpi vā || iti |

vittā-śāṭhyaṃ coktam aṣṭame -
dharmāya yaśase'rthāya kāmāya sva-janāya ca |
pañcadhā vibhajan vittam ihāmutra ca modate || [BhP 8.19.37] iti |

atha kārttiko yathā skānde ekataḥ sarva-tīrthāni ity ādikam uktvā -
ekataḥ kārttiko vatsa sarvadā keśava-priyaḥ |
yat kiñcit kriyate puṇyaṃ viṣṇum uddiśya kārttike |
tad-akṣayaṃ bhavet sarvaṃ satyoktaṃ tava nārada || iti |

avratena kṣiped yas tu māsaṃ dāmodara-priyam |
tiryag yonim avāpnoti sarva-dharma-bahiṣkṛtaḥ || iti |

athaikādaśī - tatra tāvad asyā avaiṣṇave'pi nityatvam | tatra sāmānyataḥ
viṣṇu-dharme - vaiṣṇavo vātha sauro vā kuryād ekādaśī-vratam iti |

saura-purāṇe -
vaiṣṇavo vātha śaivo vā sauro' (page 156) py etat samācaret iti | viśeṣataś ca
nārada-pañcarātre dīkṣānantarāvaśya-kṛtya-kathane samayāś ca
pravakṣyāmi ity ādau |

ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api |
jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum || iti |

viṣṇu-yāmale'pi tat-kathane dig | biddhaikādaśī-vratam -
śuklākṛṣṇāvibhedaś cāsad-vyāpāro vrate tathā |
śaktau phalādi-bhuktiś ca śrāddhaṃ caikādaśī-dine ||
dvādaśyāṃ ca divā-svāpas tulasyāvacayas tathā ||

tatra viṣṇor divā snānam api niṣiddhatvenoktam | pādmottara-khaṇḍe ca
vaiṣṇava-dharma-kathane dvādaśī-vrata-niṣṭhatā iti | tathā skānde kāśī-
khaṇḍe sauparṇa-dvārakā-māhātmye cacandra-śarmaṇo bhagavad-dharma-
pratijñā -

adya-prabhṛti kartavyaṃ yan mayā kṛṣṇa tac chṛṇu |
ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā ||
mahā-bhaktyātra kartavyaṃ pratyahaṃ pūjanaṃ tava |
palārdhenāpi biddhaṃ tu moktavyaṃ vāsaraṃ tava ||
tvat-prītyāṣṭau mayā kāryā dvādaśyāṃ vrata-saṃyutāḥ || ity ādikāḥ |

ata uktam āgneye ekādaśyāṃ na bhoktavyaṃ tad vrataṃ vaiṣṇavaṃ mahat | iti |

gautamīye -
vaiṣṇavo yadi bhuñjīta ekādaśyāṃ pramādataḥ |
viṣṇv-arcanaṃ vṛthā tasya narakaṃ ghoram āpnuyāt ||

matsya-bhaviṣya-purāṇayoḥ -
ekādaśyāṃ nirāhāro yo bhuṅkte dvādaśī-dine |
śuklā vā yadi vā kṛṣṇā tad vrataṃ vaiṣṇavaṃ mahat || iti |

skānde -
mātṛhā pitṛhā caiva bhrātṛhā guruhā tathā |
ekādaśyāṃ tu yo bhuṅkte viṣṇu-loka-cyuto bhavet || iti |

atra vaiṣṇavānāṃ nirāhāratvaṃ nāma mahā-prasādānna-parityāga eva |
teṣām anya-bhojanasya nityam eva niṣiddhatvāt | yathoktaṃ nārada-
pañcarātre -

prasādānnaṃ sadā grāhyam ekādaśyāṃ na nārada |
ramādi-sarva-bhaktānām itareṣāṃ ca kā kathā || iti |

brahmāṇḍa-purāṇe -
patraṃ puṣpaṃ phalaṃ toyam anna-pānādyam auṣadham |
anivedya ca bhuñjīta yad āhārāya kalpitam ||
anivedyaṃ tu bhuñjānaḥ prāyaścittī bhaven naraḥ |
tasmāt sarvaṃ nivedyaiva viṣṇor bhuñjīta sarvadā || iti |

jāgarasyāpi nityatvaṃ yathā skānde umā-maheśvara-saṃvāde -
samprāpte vāsare viṣṇor ye na kurvanti jāgaram |
bhraśyate sukṛtaṃ teṣāṃ vaiṣṇavānāṃ ca nindayā ||
matir na jāyate yasya dvādaśyāṃ jāgaraṃ prati |
na hi tasyādhikāro'sti pūjane keśavasya hi || iti |

tadvat tasya viṣṇu-prītidatvaṃ ca śrūyate pādmottara-khaṇḍe - (page 157)
śṛṇu devi pravakṣyāmi dvādaśyāś ca vidhānakam |
tasyāḥ smaraṇa-mātreṇa santuṣṭaḥ syāj janārdanaḥ || [PadmaP 6.234.3]

bhaviṣye -
ekādaśī mahā-puṇyā sarva-pāpa-vināśinī |
bhaktes tu dīpanī viṣṇoḥ paramārtha-gati-pradā || iti |

ataeva śrīmad-ambarīṣādīnāṃ bhakty-eka-niṣṭhānāṃ mahā-prasāda-bhujāṃ
tad-vrataṃ darśayatā śrī-bhāgavatenāpi tad-antaraṅga-vaiṣṇava-dharmatvena
sammatam iti dik | pādme kārttika-māhātmye ca brāhmaṇa-kanyāyāḥ
kārttika-vrataikādaśī-vrata-prabhāvāt śrīmat-satyabhāmākhya-bhagavat-
prayasī-pada-prāptir api śrūyate | kiṃ bahunā | atha māghaḥ sauparṇe -

durlabho māgha-māsas tu vaiṣṇavānām ati-priyaḥ |
devatānām ṛṣīṇāṃ ca munīnāṃ sura-nāyaka |
viśeṣeṇa śacīnātha māghavasyātivallabhaḥ || iti |

skānde brahma-nārada-saṃvāde -
sarva-pāpa-vināśāya kṛṣṇa-santoṣaṇāya ca |
māgha-snānaṃ sadā kāryaṃ varṣe varṣe ca nārada || iti |

bhaviṣyottare -
ekaviṃśa-gaṇaiḥ sārdhaṃ bhogān tyaktvā yathepsitam |
māgha-māsy uṣasi snātvā viṣṇu-lokaṃ sa gacchati || iti |
evaṃ śrī-rāma-navamī-vaiśākha-vratādayaś cātra jñeyāḥ | etat sarvam api
sad-ācāra-kathana-dvārā vidhatte - gāṃ paryaṭan [BhP 3.1.18] ity ādau
vratāni cere hara-toṣaṇāni iti ||

vratāni ekādaśyādīnīti | vidura iti prakaraṇa-labdham |

|| 3.1 || śrī-śukaḥ || 299 ||

[300]

evaṃ tādṛśa-vrateṣv api tat-tad-upāsakānāṃ sva-sveṣṭa-daivata-vrataṃ suṣṭhv
eva vidheyam ity āgatam | tathāsmin pāda-sevārcana-mārge yānair vā
pādukair vāpi gamanaṃ bhagavad-gṛhe ity ādinā āgamoktā ye dvātriṃśad-
aparādhās tathā rājann abhakṣaṇaṃ caivam ity ādinā tad-uktā ye cānye
bahavas te sarve -

mamārcanāparādhā ye kīrtyante vasudhe mayā |
vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ || iti vārāhānusāreṇa |

parityājyā ity āśayenāha --

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api |
bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate || [BhP 11.27.18]
śraddhā-bhakti-śabdābhyām atrādara eva vidhīyate | aparādhās tu
sarve'nādarātmakā eva | prabhutvavamānataś ca ājñāvamānataś ca | tasmād
aparādha-nidānam atrānādara eva parityājya ity arthaḥ |

|| 11.27 || śrī-bhagavān || 300 ||

[301]

mahatām anādaras tu sarva-nāśaka ity āha -

na bhajati kumanīṣiṇāṃ sa ijyāṃ
harir adhanātma-dhana-priyo rasa-jñaḥ |
śruta-dhana-kula-karmaṇāṃ madair ye
vidadhati pāpam akiñcaneṣu satsu || [BhP 4.31.21] (page 158)

adhanāś ca te ātma-dhanāś ca te priyā yasya saḥ | rasajño bhakti-rasiko
hariḥ | ke kumanīṣiṇa ity apekṣāyām āha - śruteti | pāpam aparādham ||

|| 4.31 || śrī-nāradaḥ pracetasaḥ || 301 ||

[302]

kiṃ ca -

na vikriyā viśva-suhṛt-sakhasya
sāmyena vītābhimates tavāpi |
mahad-vimānāt sva-kṛtād dhi mādṛṅ
naṅkṣyaty adūrād api śūlapāṇiḥ || [BhP 5.10.25]

spaṣṭam || 5.10 || rahūganaḥ śrī-bharatam || 302 ||

[303]

atha tathāpi prāmādike bhagavad-aparādhe punar bhagavat-prasādanāni
kartavyāni | yathā skānde avantī-khaṇḍe śrī-vyāsoktau -

ahany ahani yo martyo gītādhyāyaṃ paṭhet tu vai |
dvātriṃśad-aparādhāṃs tu kṣamate tasya keśavaḥ || iti |

tatraiva dvārakā-māhātmye -
sahasra-nāma-māhātmyaṃ yaḥ paṭhec chṛṇuyād api |
aparādha-sahasreṇa na sa lipyet kadācana || iti |

tatraiva revā-khaṇḍe -
dvādaśyāṃ jāgare viṣṇor yaḥ paṭhet tulasī-stavam |
dvātriṃśad-aparādhāni kṣamate tasya keśavaḥ || iti |

tatraivānyatra -
tulasyā ropaṇaṃ kāryaṃ śrāvaṇeṣu viśeṣataḥ |
aparādha-sahasrāṇi kṣamate puruṣottamaḥ || iti |

tatra vānyatra kārttika-māhātmye -
tulasyā kurute yas tu śāgrāma-śilārcanam |
dvātriṃśad-aparādhāṃś ca kṣamate tasya keśavaḥ || iti |

anyatra -
yaḥ karoti hareḥ pūjāṃ kṛṣṇa-śatrāṅkito naraḥ |
aparādha-sahasrāṇi nityaṃ harati keśavaḥ || iti |

ādi-vārāhe -
saṃvatsarasya madhye tu tīrthe śaukarake mama |
kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhim āpnuyāt ||
mathurāyāṃ tathāpy evaṃ sāparādhaḥ śuci bhavet |
anayos tīrthayor ekaṃ yaḥ seveta sukṛtī naraḥ ||
sahasra-janma-janitān aparādhān jahāti saḥ || iti |

śaukarake śūkara-kṣetrākhye | mahad-aparādhas tu cāṭukārādinā vā tat-
prīty-artha-kṛtena nirantara=dīrgha-kālīna-bhagavan-nāma-kīrtanena vā taṃ
prasādya kṣamāpanīya ity avocāmaiva | tat-prasādaṃ vinā tad-asiddheḥ |
ataevoktaṃ śrī-śivaṃ dakṣeṇa -

yo'sau mayāvidita-tattva-dṛśā sabhāyāṃ
kṣipto durukti-viśikhair vigaṇayya tan mām |
arvāk patantam arhattama-nindayāpād
dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet || [BhP 4.7.15] iti |

evam uttaratrāpi jñeyam |

atha vandanam | tac ca yadyapy arcanāṅgatvenāpi vartate tathāpi kīrtana-
smaraṇavat svātantryeṇādīty abhipretya pṛthag vidhīyate | evam anyatrāpi
jñeyam | vandanasya pṛthag-vidhānaṃ cānanta-guṇaiśvarya-śravaṇāt tad-
guṇānusandhāna-pāda-sevādau vidhṛta-dainyānāṃ namaskāra-mātre
kṛtādhyavasāyānām arthe | sa eva namaskāras tasyārcanatvenāpy atidiṣṭaḥ |
yathā nārasiṃhe - (page 159)

namaskāraḥ smṛto yajñaḥ sarva-yajñeṣu cottamaḥ |
namaskāreṇa cakena sāṣṭāṅgena hariṃ vrajet || iti |

tad etad-vandanaṃ yathā -

tat te'nukampāṃ su-samīkṣamāṇo
bhuñjāna evātma-kṛtaṃ vipākam |
hṛd-vāg-vapurbhir vidadhan namas te
jīveta yo mukti-pade sa dāya-bhāk || [BhP 10.14.8]

yasmād guṇātmanas te'pi guṇān vimātum [BhP 10.14.7] ity ādinā tādṛśatvam
ucyate tat tasmāt | namo namaskāram | mukti-pade navama-padārthasya
mukter apy āśraye paripūrṇa-daśama-padārthe | yad vā muktir iha pañcama-
stha-gadyānusāreṇa premaiva tat-pade tad-viṣaye paripūrṇa-bhagaval-lakṣaṇe
tvayi dāya-bhāg bhavati | bhrātṛ-vaṇṭana iva tvaṃ tasya dāyatvena vartasa ity
arthaḥ | mukti-mātraṃ tu sakṛn namaskāreṇaivāsannaṃ syāt | yathā viṣṇu-
dharme -

durga-saṃsāra-kāntāram apāram abhidhāvatām |
ekaḥ kṛṣṇe namaskāro mukti-tīrasya deśikaḥ || iti |

tat te ity atra susamīkṣamāṇaḥ iti ṭīkā | yad vā pratikṣaṇaṃ nirupādhi-
kṛpayaiva prabhuṇā tathā tathā kriyamāṇām anukampāṃ suṣṭhu-rūpām
īkṣamāṇas tatrānandībhavan tāṃ samyak paśyan vibhāvayan tathā hṛdā yad
vā vācā yad vā vapuṣā namo vidadhaj jana ity ādi vyākhyā jñeyā |
namaskāre'py aparādhāś caite parihartavyāḥ viṣṇu-smṛty-ādi-dṛṣṭyā | ye
khalu eka-hasta-kṛtatva-vastrāvṛta-dehatva-bhagavad-agra-pṛṣṭha-vāma-
bhāgātyanta-nikaṭa-garbha-mandira-gatatvādi-mayāḥ |

|| 10.14 || śrī-brahmā bhagavantam || 303 ||

[304]

atha dāsyam | tac ca śrī-viṣṇor dāsaṃ-manyatvam |

janmāntara-sahasreṣu yasya syān matir īdṛśī |
dāso'haṃ vāsudevasya sarvān lokān samuddharet || ity ukta-lakṣaṇam |

astu tāvad-bhajana-prayāsaḥ kevala-tādṛśatvābhimānenāpi siddhir bhavatīty
abhipretyaivottaratra nirdeśaś ca tasya | yathoktaṃ janmāntara- ity etat-
padyasyaivānte kiṃ punas tad-gata-prāṇāḥ puruṣāḥ saṃyatendriyāḥ iti | śrī-
prahlāda-stutau tat te'rhattama [BhP 7.9.49] ity ādi-padye tu nama-stuti-sarva-
karmārpaṇa-paricaryā-caraṇa-smṛti-kathā-śravaṇātmakaṃ dāsyaṃ ṭīkāyāṃ
sammatam | śrīmad-uddhava-vākye ca -

tvayopabhukta-srag-gandha- vāso-'laṅkāra-carcitāḥ |
ucchiṣṭa-bhojino dāsās tava māyāṃ jayema hi || [BhP 11.6.46] iti |

tatra tatra ca kārya-dvāraiva nirdiṣṭam | udāharaṇaṃ tu - sa vai manaḥ
kṛṣṇa-padāravindayoḥ [BhP 9.4.15] ity ādau | kāmaṃ ca dāsye na tu kāma-
kāmyayā [BhP 9.4.17] bhogecchayā taṃ cakāra iti vāsanāntara-vyavacchedaḥ ||

|| 9.4 || śrī-śukaḥ || 304 ||

[305]

tad etad-dāsya-sambandhenaiva sarvam api bhajanaṃ mahattaraṃ bhavatīty
āha -
yan-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ |
tasya tīrtha-padaḥ kiṃ vā dāsānām avaśiṣyate || [BhP 9.5.16]

yasya bhagavato nāma-śravaṇa-mātreṇa yathā kathañcit tac-chravaṇena kiṃ
punaḥ samyak tat-tad-bhajanenety arthaḥ | (page 160) tarhi dāso'smīty
abhimānena samyag eva bhajatāṃ sarvatra sādhane sādhye ca kim avaśiṣyate |
tad-adhikam anyat kim api nāstīty arthaḥ ||

|| 9.5 || durvāsā śrīmad-ambarīṣam || 305 ||

[306]

atha sakhyam | tac ca hitāśaṃsana-mayaṃ bandhu-bhāva-lakṣaṇam | yan-
mitraṃ paramānandam [BhP 10.14.30] ity atra tathaiva mitra-pada-nyāsāt |
yathā rāmārcana-candrikāyām -

paricaryā-parāḥ kecit prāsādādiṣu śerate |
manuṣyam iva taṃ draṣṭuṃ vyavahartuṃ ca bandhuvat || iti |

asya cottaratra pāṭhaḥ prema-viśrambhavad bhāvanāmayatvena dāsyād apy
uttamatvāpekṣayā | kiṃ ca parameśvare'pi yat sakhyaṃ śāstre vidhīyate tan
nāścaryam | na devo devam arcayet iti tad-bhāvasyāpi vidhāna-śravaṇāt |
kintu tad-bhāvas tat-sevāviruddha iti śuddha-bhaktair upekṣyate | sakhyaṃ tu
parama-sevānukūlam ity upādīyata iti | tad etat sākṣād bhajanātmakaṃ
dāsyaṃ sakhyaṃ ca ṭīkāyām api darśitam asti -

tasyaiva me sauhṛda-sakhya-maitrī-
dāsyaṃ punar janmani janmani syāt | [BhP 10.81.29] ity atra śrīdāma-vipra-
vākye |

yathā śrī-kṛṣṇasya bhakta-vātsalyaṃ dṛṣṭvā tad-bhaktiṃ prārthayate tasyeti |
sauhṛdaṃ prema ca sakhyaṃ hitāśaṃsanaṃ ca maitrī upakāritvaṃ ca dāsyaṃ
sevakatvaṃ ca | tat-samāhāra eka-vacanam | tasya sambandhi me mama syāt,
na tu vibhūtir ity etat | tatra nava-vidhāyāṃ sādhyatvāt premā
nāntarbhāvyate | maitrī tu sakhya evāntarbhāvyeti dāsya-sakhye dve eva
gṛhīte | atra ca tābhyāṃ karmārpaṇa-viśvāsau na vyākhyātau sāksād-
bhaktitvābhāvāt | karmārpaṇasya phalaṃ bhaktir viśvāsaś ca bhakty-
abhiniveśa-hetur itīha pūrvam uktam | tac ca bhagavad-viṣaya-hitāśaṃsana-
mayaṃ sakhyam | bhagavat-kṛta-hitāśaṃsanasya nityatvāt, tena saha tasya nitya-
sahavāsāc ca | bhajana-viśeṣeṇāpi viśiṣṭaṃ sampādayituṃ nātiduṣkaraṃ syād
ity āha -

ko'ti-prayāso'sura-bālakā harer
upāsane sve hṛdi chidravat sataḥ |
svasyātmanaḥ sakhyur aśeṣa-dehināṃ
sāmānyataḥ kiṃ viṣayopapādanaiḥ || [BhP 7.7.38]

chidravad ākāśavad aliptatvena sadā vartamānasya | nātiprayāse hetuḥ -
sarveṣāṃ dehināṃ ya ātmā śuddhaṃ svarūpaṃ tasya | sāmānyataḥ sarvatra
nirviśeṣatayaiva sakhā | yathāvasaraṃ bahir-antaḥkaraṇa-viṣayādi-lakṣaṇa-
māyikyā nija-premādi-lakṣaṇā-māyikyāś ca sampatter dānena hitāśaṃsī yas
tasya hareḥ | tasmād āropitānāṃ naśvarāṇāṃ viṣayāṇāṃ jāyāpatyādīnām
upārjanaiḥ kim iti |

|| 7.7 || śrī-prahlādo'sura-bālakān || 306 ||

[307]

tad yathā -

mayi nirbaddha-hṛdayāḥ sādhavaḥ sama-darśanāḥ |
vaśe kurvanti māṃ bhaktyā sat-striyaḥ sat-patiṃ yathā || [BhP 9.4.66]

atra dṛṣṭāntenāṃśataḥ sakhyātmakā bhaktir lakṣyate |

|| 9.4 || śrī-vaikuṇṭho durvāsasam || 307 ||
[308]

evaṃ ca -

śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ |
yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ || [BhP 4.12.37] (page 161)

acyuta eva priya-bāndhavo yeṣām | acyutasya padaṃ tat-sanāthaṃ lokam |
acyuta-śabdāvṛttyā phalasya kenāpy aṃśena vyabhicāritvaṃ neti dṛśyate ||

|| 4.12 || śrī-maitreyaḥ || 308 ||

[309]

atha ātma-nivedanam | tac ca dehādi-śuddhātma-paryantasya sarvato-bhāvena
tasminn evārpaṇam | tat-kāryaṃ cātmārtha-ceṣṭā-śūnyatvaṃ tan-nyastātma-
sādhana-sādhyatvaṃ tad-arthaika-ceṣṭāmayatvaṃ ca | idaṃ hy ātmārpaṇaṃ go-
vikrayavata vikrītasya gor vartanārthaṃ virkītavatā ceṣṭā na kriyate | tasya
ca śreyaḥ-sādhakas tat-krītavān eva syāt | sa ca gaus tasyaiva karma kuryāt |
na punar vikrītavato'pīti | idam evātmārpaṇaṃ śrī-rukmiṇī-vākye -

tan me bhavān khalu vṛtaḥ patir aṅga jāyām
ātmārpitaś ca bhavato'tra vibho vidhehi | [BhP 10.52.39] iti |

atha kecid dehārpaṇam evātmārpaṇam iti manyante | yathā bhakti-viveke -

cintāṃ kuryān na rakṣāyai vikrītasya yathā paśoḥ |
tathārpayan harau dehaṃ viramed asya rakṣaṇāt || iti |
kecic chuddha-kṣetrajñārpaṇam eva | yathā śrīmad-ālabandāru-stotre -

vapur-ādiṣu yo'pi ko'pi vā
guṇato'māni yathā-tathā-vidhaḥ |
tad ayaṃ tava pāda-padmayor
aham adyaiva mayā samarpitaḥ || [Stotra-ratnam 49] iti |

kecic ca dakṣiṇa-hastādikam apy arpayantas tena tat-karma-mātraṃ kurvate,
na tu dehādikarmety adyāpi dṛśyate | tad etat sarvātmakaṃ sakāryam ātma-
nivedanaṃ yathā --

sa vai manaḥ kṛṣṇa-padāravindayor
vacāṃsi vaikuṇṭha-guṇānuvarṇane
karau harer mandira-mārjanādiṣu
śrutiṃ cakārācyuta-sat-kathodaye ||

mukunda-liṅgālaya-darśane dṛśau
tad-bhṛtya-gātra-sparśe'ṅga-saṅgamam |
ghrāṇaṃ ca tat-pāda-saroja-saurabhe
śrīmat-tulasyā rasanāṃ tad-arpite ||

pādau hareḥ kṣetra-padānusarpaṇe
śiro hṛṣīkeśa-padābhivandane |
kāmaṃ ca dāsye na tu kāma-kāmyayā
yathottamaśloka-janāśrayā ratiḥ || [BhP 9.4.18-20]

cakāra arpayāmāsa | kṛṣṇa-padāravindayor ity ādikam upalakṣaṇaṃ tat-
sevādīnām | liṅgaṃ śrī-mūrtiḥ | ālayas tad-bhaktas tan-mandirādiḥ | śrīmat-
tulasyās tat-pāda-saroja-sambandhi yat saurabhaṃ tasmin | tad-arpite mahā-
prasādān nādau | kāmaṃ saṅkalpaṃ ca dāsye nimitte kathaṃ cakāra | yathā
yena prakāreṇa uttamaḥ-śloka-janāśrayā ratiḥ sā bhaved iti | atra sarvathā
tatraiva saṅkhyātātma-nikṣepaḥ kṛta iti vaiśiṣṭyāpattyā
smaraṇādimayopāsanasyaivātmārpaṇatvam | evam evoktam --śraddhāmṛta-
kathāyāṃ me śaśvan mad-anukīrtanam [BhP 11.19.19] ity ārabhya evaṃ
dharme manuṣyāṇāṃ [BhP 11.19.22] iti | yathā smaraṇa-kīrtana-pāda-sevana-
mayam upāsanam eva āgamokta-vidhimayatva-vaiśiṣṭyāpattyārcanam ity
abhidhīyate | tato nāviviktatvam | snāna-paridhānādi-kriyā cāsya bhagavat-
sevā-yogyatvāyaiveti tatrāpi nātmārpaṇa-bhakti-hānir ity anusandheyam |
(page 162)

etad ātmārpaṇaṃ śrī-balāv api sphuṭaṃ dṛśyate | udāhṛtaṃ cedam
ātmārpaṇaṃ dharmārtha-kāmaḥ [BhP 7.6.24] ity ādinā śrī-prahlāda-mate |
martyo yadā tyakta-samasta-karmā niveditātmā [BhP 11.29.32] ity ādinā śrī-
bhagavan-mate'pi |

tad etad ātma-nivedanaṃ bhāvaṃ vinā bhāva-vaiśiṣṭyena ca dṛśyate | pūrvaṃ
yathā martyo yadā ity ādi | uttaraṃ yathaikādaśa eva dāsyenātma-nivedanam
[BhP 11.11.35] iti | yathā ca rukmiṇī-vākye mātmārpitaś ca bhavataḥ [BhP
10.52.1] iti |

|| 9.4 || śrī-śukaḥ || 309 ||

[310]

tad evaṃ vaidhī bhaktir darśitā | asyāś coktānām aṅgānām anuktānāṃ ca
kutracit kasyāpy aṅgasyāny atra tu tad-itarasya yan-mahimādhikyaṃ varṇyate |
tat-tac-chraddhā-bhedena tat-tat-prabhāvollāsāpekṣayeti na paraspara-
viruddhatvam | adhikāra-bhedena hy auṣadhādīnām api tādṛśatvaṃ dṛśyate |

atha rāgānugā | tatra viṣayiṇaḥ svābhāviko viṣaya-saṃsargecchātiśayamayaḥ
premā rāgaḥ | yathā cakṣur-ādīnāṃ saundaryādau | tādṛśa evātra bhaktasya
śrī-bhagavaty api rāga ity ucyate | sa rāgo viśeṣaṇa-bhedena bahudhā dṛśyate
-- yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam [BhP
3.25.35] ity ādau | tatra priyo yathā tadīya-preyasīnām | ātmā para-brahma-
rūpaḥ śrī-sanakādīnām | sutaḥ śrī-vrajeśvarādīnām | sakhā śrī-
śrīdāmādīnām | guruḥ śrī-pradyumnādīnām | kasyāpi bhrātā kasyāpi
mātuleyaḥ kasyāpi vaivāhika ity-ādi-rūpaḥ sa eka eva teṣu bahu-prakāratvena
suhṛdaḥ sambandhinām | daivam iṣṭaṃ tadīya-sevakānāṃ śrī-dāruka-
prabhṛtīnām iti prasiddham |

atra śrīmatyāṃ mohinyāṃ yaḥ khalu rudrasya bhāvo jātaḥ sa tu nāṅgīkṛtaḥ,
anuktatvāt | tasya māyā-mohitatayaiva tādṛśa-bhāvābhyupagamāc ca |

tad evaṃ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣaṇena svābhāvika-rāgasya
vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-
vandanātma-nivedana-prāyā bhaktis teṣāṃ rāgātmikā bhaktir ity ucyate |
tasyāś ca sādhyāyāṃ rāga-lakṣaṇāyāṃ bhakti-gaṅgāyāṃ taraṅga-rūpatvāt
sādhyatvam eveti na tu sādhana-prakaraṇe'smin praveśaḥ |

ato rāgānuga kathyate | yasya pūrvoktaṃ rāga-viśeṣe rucir eva jātāsti na tu
rāga-viśeṣa eva svayaṃ, tasya tādṛśa-rāga-sudhākara-karābhāsa-samullasita-
hṛdaya-sphaṭika-maṇeḥ śāstrādi-śrutāsu tādṛśyā rāgātmikāyā bhakteḥ
paripāṭīṣv api rucir jāyate | tatas tadīyaṃ rāgaṃ rucy-anugacchantī sā
rāgānugā tasyaiva pravartate | eṣaivāvihiteti keṣāñcit saṃjñā | ruci-mātra-
pravṛttyā vidhi-prayuktatvenāpravṛttatvāt | na ca vaktavyaṃ vidhy-
anadhīnasya na sambhavati bhaktir iti |

prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ |
nairguṇya-sthā ramante sma guṇānukathane hareḥ || [BhP 2.1.7] iti śrūyate |

tato vidhi-mārga-bhaktir vidhi-sāpekṣeti sā durbalā | iyaṃ tu svatantraiva
pravartate iti prabalā ca jñeyā | ataevāsyā janma-lakṣaṇaṃ bhakti-
vyatirekeṇānya-trānabhirucim upalakṣya -

sā śraddadhānasya vivardhamānā
viraktim anyatra karoti puṃsaḥ |
hareḥ padānusmṛti-nirvṛtasya
samasta-duḥkhāpyayam āśu dhatte || [BhP 3.5.13] iti | (page 163)

sā pūrvoktā kathā gṛhītā matis tad-rucir ity arthaḥ | vidhi-nirapekṣatvād eva
pūrvābhyāṃ dāsya-sakhyābhyām etadīyayos tayor bhedaś ca jñeyaḥ | evam
evoktaṃ tan manye'dhītam uttamam iti | ataeva vidhy-ukta-kramo'pi nāsyām
atyādṛtaḥ | kintu rāgātmikāśruta-krama eva |

tatra rāgātmikāyāṃ rucir yathā -

suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām |
taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā || [BhP 11.8.35]

atra svābhāvika-sauhṛdyādi-dharmais tasminn eva svābhāvaika-patitvaṃ
sthāpayitvā parasyaupādhika-patitvam ity abhipretam | anyatra patyāv ekatvaṃ
sā gatā yasmāc caru-mantrāhuti-vratā iti chāndogya-pariśiṣṭānusāreṇa
kṛtrimam evātmatvam | tasmin paramātmani tu svabhāvata evety ātma-
śabdasyāpy abhiprāyaḥ | idaṃ yadyapi tasmin patitvam anāhāryam evāsti
tathāpi ātmanaiva mūla-bhūtenaiva taṃ viśeṣataḥ krītvā yathānyāpi kanyā
vivāhātmakena svātma-samarpaṇena kañcit patitvenopādatte |
tathābhāvenāśrityānena paramam anāhara-rūpeṇa tena saha rame ramā
lakṣmīr yathā |

[311]

tad evaṃ tasyāḥ piṅgalāyā rāge sva-rucir dyotitā | rāgānugāyāṃ pravṛttir
apīdṛśī |

santuṣṭā śraddadhaty etad yathā-lābhena jīvatī |
viharāmy amunaivāham ātmanā ramaṇena vai || [BhP 11.8.40]

amuneti bhāva-garbha-ramaṇena saha | ātmanā manasaiva tāvad viharāmi |
ruci-pradhānasya mārgasyāsya manaḥ-pradhānatvam | tat preyasī-
rūpeṇāsiddhāyās tādṛśa-bhajane prāyo manasaiva yuktatvāt | anena śrīmat-
pratimādau tādṛśīnām apy auddhatyaṃ parihṛtam | evaṃ pitṛtvādi-bhāveṣv
apy anusandheyam ||

|| 11.8 || śrī-piṅgalā || 311 ||

[312-314]

evaṃ preyasītvābhimāna-mayī darśitā | eṣā brahma-vaivarte kāma-kalāyām
api dṛṣṭā | sevakatvādyābhimānamayyāṃ ruci-bhaktiś cānyatra jñeyā | tasmā
amūs tanu-bhṛtām [BhP 7.9.24] ity ādau upanaya māṃ nija-bhṛtya-pārśvam
iti śrī-prahlāda-vacanam | yathā śrī-nārada-pañcarātre -

kadā gambhīrayā vācā śriyā yukto jagat-pate |
cāmara-vyagra-hastaṃ mām evaṃ kurv iti vakṣyasi || iti |

yathā skānde sanatkumāra-prokta-saṃhitāyāṃ prābhākara-rājopākhyāne -
aputro'pi sa vai naicchat putraṃ karmānucintayan |
vāsudevaṃ jagannāthaṃ sarvātmānaṃ sanātanam ||
aśeṣopaniṣad-vedyaṃ putrīkṛtya vidhānataḥ |
abhiṣecayituṃ rājā svarāja upacakrame ||
na putram abhyarthitavān sākṣād bhūtāj janārdanāt |
agre bhagavad-varaś ca ahaṃ te bhavitā putraḥ || ity ādi |

ataevoktaṃ śrī-nārāyaṇa-vyūha-stavaḥ -
pati-putra-suhṛd-bhrātṛ-pitṛvan maitravad dharim |
ye dhyāyanti sadodyuktās tebhyo'pīha namo namaḥ || iti |

atra paty-ādivad iti dhyeyasya pitṛvad iti dhyātur viśeṣaṇaṃ jñeyam | tathā
mātṛvad iti vatipratyayena prasiddha-tan-mātṛ-janābheda-bhāvanā
naivāṅgīkriyate | kintu tad-anugata-bhāvanaiva | evaṃ pitṛ-bhāvādāv api
jñeyam | anyathā bhagavaty ahaṅgrahopāsanāvat teṣv api doṣaḥ syāt | tathā
(page 164) dhyāyantīti pūrvoktaṃ manaḥ-pradhānatvam evorīkṛtam | api-
śabdena tat-tad-rāga-siddhānāṃ kaimutyam ākṣipyate |

nanu, codanā-lakṣaṇo'rtho dharmaḥ [Pūrva-mīmāṃsā 1.1.2] ity anena pūrva-
mīmāṃsāyāṃ vidhinaivāpūrvaṃ jāyata iti śrūyate | tathā śruti-smṛti-
purāṇādi-pañcarātra-vidhiṃ vinā ity ādinā yāmale śruty-ādy-ekatarokta-
krama-niyamaṃ vinā doṣaḥ śrūyate | tathā -

śruti-smṛtī mamaivājñe yas te ullaṅghya vartate |
ājñā-cchedī mama dveṣī mad-bhakto'pi na vaiṣṇavaḥ || iti |

atra śruty-ādy-uktāvaśyaka-kriyā-niṣedhayor ullaṅghanaṃ vaiṣṇavatva-
vyāghātakaṃ śrūyate | kathaṃ tarhi vidhi-nirapekṣayā tayā siddhiḥ | ucyate -
śrī-bhagavan-nāma-guṇādiṣu vastu-śakteḥ siddhatvān na dharmavad bhakteś
codanā-sāpekṣatvam | ato jñānādikaṃ vināpi phala-lābho bahutra śruto'sti |
codanā tu yasya svataḥ-pravṛttir nāsti tad-viṣayaiva | tathā kramā-vidhiś ca
tad-viṣayaḥ | tasminn eva nānā-vikṣepavati rucy-abhāvena rāgātmika-bhakti-
śailīm anabhijānāti | satyām api dhāvan nimīlya vā netre [BhP 11.2.35] ity
ādi-nyāyena yathā kathañcid anuṣṭhānataḥ siddhau suṣṭhu vartma-
praveśāya kramaśaś cittābhiniveśāya ca maryādā-rūpaḥ sa nirmīyate |
anyathā santata-tad-bhakty-unmukhatā-karatādṛśa-rucy-abhāvān
maryādānabhipatteś cādhyātmikādibhir utpātair vihanyate ca sa iti | na tu
svayaṃ pravṛttimaty api maryādā-nirmāṇam | tasya rucyaiva bhagavan-
manorama-rāgātmikā-krama-viśeṣābhiniveśāt | tad uktaṃ svayam eva -
jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādinā |

rāgātmika-bhaktimatāṃ durabhisandhitāpy anukaraṇa-mātreṇa tādṛśatva-
prāptiḥ śrūyate | yathā dhātrītvānukaraṇena pūtanāyāḥ | tad uktam - sad-
veśād iva pūtanāpi sakulā [BhP 10.14.35] iti | kim uta tadīya-rucimadbhis
tādṛśa-nirantara-samyag-bhakty-anuṣṭhānena | tad uktam -
pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā |
jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim ||
kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane |
yacchan priyatamaṃ kiṃ nu raktās tan-mātaro yathā || [BhP 10.6.26-27] iti |

ata uktaṃ - na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ [BhP 10.20.4]
iti | ekāntitvaṃ khalu bhakti-niṣṭhā | sā rucyaiva vā śāstra-vidhy-ādareṇaiva
vā jāyate | tato rucer viralatvād uttarābhāvenāpi yad aikāntikītvaṃ tat-
tasyaikāntika-mānino dambha-mātram ity arthaḥ | tatas tad-anadyaiva nindā
śruti-smṛti-purāṇa ity ādinā, na tu ruci-bhāve'pi tan-nindā yuktā pūtanā ity
ādeḥ | tathā coktaṃ pādmottara-khaṇḍe -

svātantryāt kriyate karma na ca vedoditaṃ mahat |
vinaiva bhagavat-prītyā te vai pāṣaṇḍinaḥ smṛtāḥ || iti |

prītir atra tādṛśa-ruciḥ | tad evam atra śātrānādarasyaiva nindā | na tu tad-
ajñānasya dhāvan nimīlya vai ity ādeḥ | gautamīya-tantre tv idam apy uktam
- (page 165)

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhi-kramaḥ |
kevalaṃ santataṃ kṛṣṇa-caraṇāmbhoja-bhāvinām ||

ajāta-tādṛśa-rucinā tu sad-viśeṣādara-mātrādṛtā rāgānugāpi vaidhī-
saṃvalitaivānuṣṭheyā | tathā loka-saṃgrahārthaṃ pratiṣṭhitena jāta-tādṛśa-
rucinā ca | atra miśratve ca yathā-yogyaṃ rāgānugayaikīkṛtyaiva vaidhī
kartavyā | kecid aṣṭādaśākṣara-dhyānaṃ go-dohana-samaya-vaṃśī-vādya-
samākṛṣṭa-tat-tat-sarvamayatvena bhāvayanti | yathā caike tādṛśam upāsanaṃ
sākṣād vraja-jana-viśeṣāyaiva mahyaṃ śrī-guru-caraṇair mad-abhīṣṭa-
viśeṣa-siddhy-artham upadiṣṭaṃ bhāvayāmi | sākṣāt tu śrī-vrajendra-
nandanaṃ sevyamāna evāsā iti bhāvayanti |

atha śruti-smṛtī mamaivājñe ity-ādi-nindita-mātra-svāvaśyaka-kriyā-
niṣedhayor ullaṅghanaṃ dvividham | tau hi dharma-śāstroktau bhakti-
śāstroktau cetai | bhagavad-bhakti-viśvāsena dauḥśīlyena vā
pūrvayorakaraṇa-karaṇa-pratyāsattau na vaiṣṇava-bhāvād bhraṃśaḥ | devarṣi-
bhūtāpta-nṝṇāṃ [BhP 11.5.37] ity ādy-ukteḥ, api cet sudurācāraḥ [Gītā 9.30]
ity-ādy-ukteś ca | tādṛśa-rucimati tu tayaiva rucyā dviṣṭatvād
apunarbhavādy-ānandasyāpi vāñchā nāsti kim uta parama-ghṛṇāspadasya |
atas tatra svata eva na pravṛttiḥ | pramādādinā kadācij jātaṃ ced vikarma tat-
kṣaṇād eva naśyaty api | uktaṃ ca-vikarma yac cotpatitaṃ kathaṃcid dhunoti
sarvaṃ hṛdi sanniviṣṭaḥ [BhP 11.5.38] iti |

atha vaiṣṇava-śāstroktau | tau tarhi viṣṇu-santoṣaika-prayojanāv eva
bhavataḥ | tayoś ca tādṛśatve śrute sati tadīya-rāga-rucimataḥ svata eva
pravṛtty-apravṛttau syātām | tat-santoṣaika-jīvanatvāt prīti-jāteḥ | ataeva na
tatra svānugamyamāna-rāgātmaka-siddha-bhakta-viśeṣeṇa kṛtatvākṛtatvayor
anusandhānaṃ cāpekṣyaṃ syāt | kintu tat-kṛtatve sati viśeṣaṇāgraho bhavatīty
eva viśeṣaḥ |
atra kvacic chāstrokta-krama-vidhy-apekṣā ca rāga-rucyaiva pravartiteti
rāgānugāntaḥpāta eva | ye ca śrī-gokulādi-virāji-rāgātmikānugās tat-parās
te tu śrī-kṛṣṇa-kṣema-tat-saṃsargāntarāyābhāvādi-kāmyātmaka-tad-
abhiprāya-rītyaiva viaṣṇava-laukika-dharmānuṣṭhānaṃ kurvanti | ataeva
rāgānugāyāṃ rucer eva sad-dharma-pravartakatvāt śruti-smṛtī mamaivājñe
ity etad-vākyasya na tad-vartma-bhakti-viṣayatvam | kintu bāhya-śāstra-
nirmita-buddha-rṣabha-dattātreyādi-bhajana-vartma-viṣayatvam eva |
tathoktam -

veda-dharma-viruddhātmā yadi deva prapūjayet |
sa yāti narakaṃ ghoraṃ yāvad āhūta-samplavam ||

iti rāgānugāyāṃ vidhy-apravartitāyām api na veda-bāhyatvam | veda-vaidika-
prasiddhaiva sā tatra tatra rucitvāt | vedeṣu buddhādīnāṃ tu varṇanaṃ veda-
bāhyaṃ viruddhatvenaiva yathā --

tataḥ kalau sampravṛtte sammohāya sura-dviṣām |
buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24] ity ādi |

tasmād bhavaty eva rāgānugā samīcīnā | tathā vaidhīto'py atiśayavatī ca |
maryādā-vacanaṃ hy āveśārtham eveti darśitam | sa punar āveśo yathā ruci-
viśeṣa-lakṣaṇa-mānasa-bhāvena syān na tathā (page 166) vidhi-preraṇayā |
svārasika-mano-dharmatvāt tasya | tatra cāstāṃ tāvad-anukūla-bhāvaḥ |
parama-niṣiddhena pratikūla-bhāvenāpy āveśo jhaṭiti syāt | tad-āveśa-
sāmarthyena pratikūla-doṣa-hāniḥ syāt | sarvānartha-nivṛttiś ca syād iti
bhāva-mārgasya balavattve dṛṣṭānto'pi dṛśyate | tatra yady anukūla-bhāvaḥ
syāt tadā paramaikānti-sādhya evāptau |

atha bhāva-mārga-sāmānyasya balavattvaṃ prakaraṇam utthāpyate | śrī-
yudhiṣṭhira uvāca --

aho aty-adbhutaṃ hy etad durlabhaikāntinām api |
vāsudeve pare tattve prāptiś caidyasya vidviṣaḥ || [BhP 7.1.15]

ekāntināṃ parama-jñāninām api yatas tasya sā na sambhavati |

etad veditum icchāmaḥ sarva eva vayaṃ mune |
bhagavan-nindayā veno dvijais tamasi pātitaḥ || [BhP 7.1.16]

tamasi narake | bahu-narakādi-bhogānantaram eva pṛthu-janma-
prabhāvodayena tasya sad-gati-śravaṇāt | eṣaḥ --

damaghoṣa-sutaḥ pāpa ārabhya kala-bhāṣaṇāt |
sampraty amarṣī govinde dantavakraś ca durmatiḥ || [BhP 7.1.17] ity ādi |

spaṣṭaṃ |

|| 7.1 || yudhiṣṭhiro nāradam || 312-314 ||
[315-320]

tatrottaram śrī-nārada uvāca - aho bhagavan-nindakasya naraka-pātena
bhāvyam iti vadatas tava ko'bhiprāyaḥ ? bhagavat-pīḍā-karatvād vā tad-
abhāve'pi surāpānādivan niṣiddha-nindā-śravaṇād vā | tatra tāvad
vimūḍhair janair nindādikaṃ prākṛtān tama ādei-guṇān uddhiśyaiva
pravartate | tataḥ prakṛti-paryantāśrayasya tat-kṛta-nindāder aprākṛta-guṇa-
vigrahādau tasmin pravṛttir nāsty eva | na ca jīvavat prakṛti-paryante vastu-
jāte bhagavad-abhimāno'sti | tataś ca tena tasya pīḍāpi nāsty eva | tad etad
āha sārdhais tribhiḥ --

nindana-stava-satkāra- nyakkārārthaṃ kalevaram |
pradhāna-parayo rājann avivekena kalpitam || [BhP 7.1.22]

nindanaṃ doṣa-kīrtanam | nyak-kāras tiraskāraḥ | nindana-stuty-ādi-
jñānārthaṃ pradhāna-puruṣayor avivekena jīvānāṃ kalevaraṃ kalpitaṃ
racitam | tataś ca -

hiṃsā tad-abhimānena daṇḍa-pāruṣyayor yathā |
vaiṣamyam iha bhūtānāṃ mamāham iti pārthiva ||
yan-nibaddho'bhimāno'yaṃ tad-vadhāt prāṇināṃ vadhaḥ |
tathā na yasya kaivalyād abhimāno'khilātmanaḥ ||
parasya dama-kartur hi hiṃsā kenāsya kalpyate || [BhP 7.1.23-25]

iha prākṛte loke | yathā tat-kalevarābhimānena bhūtānāṃ mamāham iti
vaiṣamyaṃ bhavati, yathā tat-kṛtābhyāṃ daṇḍa-pāruṣyābhyāṃ tāḍana-
nindābhyāṃ nimitta-bhūtābhyāṃ hiṃsā ca bhavati, yathā yasmin
nibaddho'bhimānas tasya dehasya vadhāt prāṇināṃ vadhaś ca bhavati, yathā
yasyābhimāno nāstīty arthaḥ | asya parameśvarasya hiṃsā kena hetunā
kalpyate | api tu na kenāpīty arthaḥ | tathābhimābhāve hetuḥ kaivalyāt |
dehendriyāsuhīnānāṃ vaikuṇṭha-pura-vāsinām [BhP 7.1.35] iti kaimutyādi-
prāpta-śuddhatvāt | tādṛśa-nindādy-agamya-śuddha-sac-cidānanda-
vigrahāditvād ity arthaḥ | tasya tad-agamyatvaṃ ca (page 167) nāhaṃ prakāśaḥ
sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.25] iti śrī-bhagavad-gītātaḥ |

tādṛśa-vailakṣaṇyena hetuḥ akhilānām ātmabhūtasya | tatra hetuḥ parasya
prakṛti-vaibhava-saṅga-rahitasya | hiṃsāyā aviṣayatve hetv-antaraṃ damakatuḥ
paramāśaryānanta-śaktitvāt sarveṣām eva śikṣā-kartur iti | tad evaṃ yasmād
bhagavato nindādi-kṛtam vaiṣamyaṃ nāsti tasmād yena kenāpy upāyena sakṛd
yad-aṅga-pratimānta-rāhitā [BhP 10.12.39] ity ādivat tad-ābhāsam api
dhyāyatas tad-āveśāt tatra vaireṇāpi dhyāyatas tad-āveśenaiva nindādi-kṛta-
pāpasyāpi nāśāt tat-sāyujyādikaṃ yuktam ity āśayenāha tasmād ity ādibhiḥ |
tathā hi -

tasmād vairānubandhena nirvaireṇa bhayena vā |
snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak || [BhP 7.1.26]

yuñjyād iti sneha-kāmādīnāṃ vidhātum aśakyatvāt sambhāvanāyām eva
liṅ | vairānubandhādīnām ekatareṇāpi yuñjyād dhyāyec cet tadā bhagavataḥ
pṛthag nekṣate tad-āviṣṭo bhavatīty arthaḥ | vairānubandho vaira-
bhāvāvicchedaḥ | nirvairo vairābhāva-mātram audāsīnyam ucyate | tena
kāmādi-rāhityam apy āyāti | vairādi-bhāva-rāhityam ity arthaḥ | tena vā
vairād-bhāva-rāhityena yuñjyāt | vihitatva-mātra-buddhyā dhyāyeta |
dhyānopalakṣitaṃ bhakti-yogaṃ kuryād ity arthaḥ | snehaḥ kāmātiraktaḥ
parasparam akṛtrimaḥ prema-viśeṣaḥ | sa tu sādhake tad-abhirucir eva | tad
evaṃ sarveṣāṃ tad-āveśa eva phalam iti sthite jhaṭiti tad-āvaśa-siddhaye teṣu
bhāva-maya-mārgeṣu ninditenāpi vaireṇa vidhi-mayyā bhakter na sāmyam
ity āha --

yathā vairānubandhena martyas tan-mayatām iyāt |
na tathā bhakti-yogena iti me niścitā matiḥ || [BhP 7.1.27]

vairānubandheneti bhayasyāpy upalakṣaṇam | yathā-śaighryeṇa tan-mayatāṃ
tad-āviṣṭatā bhakti-yogena vihitatva-mātra-buddhyā kriyamāṇena tu na
tathā | āstāṃ tādṛśa-vastu-śakti-yuktasya teṣu prakāśamānasya bhagavato
bhagavad-vigrahābhāsasya vā vārtā | prākṛte'pi tad-bhāva-mātrasya
bhāvyāveśa-phalaṃ mahad dṛśyata iti sa-dṛṣṭāntaṃ tad eva pratipādayati -

kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tam anusmaran |
saṃrambha-bhaya-yogena vindate tat-svarūpatām ||
evaṃ kṛṣṇe bhagavati māyā-manuja īśvare |
vaireṇa pūta-pāpmānas tam āpur anucintayā || [BhP 7.1.28-29]

saṃrambho dveṣo bhayaṃ ca tābhyāṃ yogas tad-āveśas tena | tat-svarūpatāṃ
tasya svam ātmīya-rūpam ākṛtir yatra tat tām tat sārūpyam ity arthaḥ | evam
iti eva apīyarthaḥ | narākṛti-para-brahmatvād māyayaiva prākṛta-manujatayā
pratīyamāne |

nanu kīṭasya preśaskṛd-dveṣe pāpaṃ na bhavati | tatra tu tat syād ity
āśaṅkyāha - vaireṇa yānucintā tad-āveśas tayaiva pūta-pāpmānas tad-
dhyānāveśasya tādṛk-śaktitvād iti bhāvaḥ |

na ca śāstra-vihitenaiva bhagavad-dharmeṇa siddhiḥ syān na ca tad-vihitena
kāmādineti vācyam | (page 168)

kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ |
āveśya tad-aghaṃ hitvā bahavas tad-gatiṃ gatāḥ || [BhP 7.1.29]

yathā vihitayā bhaktya īśvare mana āviśya tad-gatiṃ gacchanti
tathiavāvihitenāpi kāmādinā bahavo gatā ity arthaḥ | tad-aghaṃ teṣu
kāmādiṣu madhye yad-dveṣa-bhayayor aghaṃ bhavati tad dhitvaiva |
bhayasyāpi dveṣa-saṃvalitatvād aghotpādakatvaṃ jñeyam |

atra kecit kāmam apy aghaṃ manyante | tatredaṃ vicāryate bhagavati kevalaṃ
kāma eva kevala-pāpāvahaḥ kiṃ vā pati-bhāva-yuktaḥ | athavā upapati-
bhāva-yukta iti | sa eva kevala iti cet sa kiṃ dveṣādi-gaṇapatitvāt tadvat
svarūpeṇaiva vā | parama-śuddhe bhagavati yad-adhara-pānādikaṃ yac ca
kāmukādy-āropaṇaṃ tenātikrameṇa vā pāpa-śravaṇena vā | nādyena --

uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ |
dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ || [BhP 10.29.13]

ity atra dveṣāder nyakkṛtatvāt tasya tu stutatvāt | ataś ca priyā iti snehavat
kāmasyāpi prītyātmakatvena tadvad eva na doṣaḥ | tādṛśīnāṃ kāmo hi
premaika-rūpaḥ | yat te sujāta-caraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya
dadhīmahi karkaśeṣu [BhP 10.31.19] ity ādāv atikramyāpi sva-sukhaṃ
tadānukūlya eva tātparya-darśanāt sairindhryās tu bhāvo riraṃsā-prāyatvena
śrī-gopikānām iva kevala-tat-tātparyābhāvāt tad-apekṣayaiva nindyate na tu
svarūpataḥ | sānaṅga-tapta-kucayoḥ [BhP 10.48.6] ity ādau ananta-caraṇena
rujo mṛjanti iti parirabhya kāntam ānanda-mūrtim iti kārya-dvārā tat-
stutaiḥ | tatrāpi sahoṣyatām iha preṣṭha [BhP 10.48.8] ity atra prīty-
abhivyaktaś ca |

ataeva -
saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram |
aṅga-rāgārpaṇenāho durbhagedam ayācata || [BhP 10.48.8]
durārādhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram |
yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau || [BhP 10.48.11]

iti caivaṃ yojayanti | kaivalyam ekāntitvam | tena yo nāthaḥ sevanīyas tam |
purā tādṛśa-trivakratvādi-lakṣaṇa-daurbhāgyavaty api | aho āścaryam aṅga-
rāgārpaṇa-lakṣaṇena bhagavad-dharmāṃśena kāraṇena sampratīdaṃ
sahoṣyatām iha preṣṭha dināni katicin mayā ramasva [BhP 10.48.8] ity ādi-
lakṣaṇaṃ saubhāgyam ayācata iti | ataḥ -

kim anena kṛtaṃ puṇyam avadhūtena bhikṣuṇā |
śriyā hīnena loke'smin garhitenādhamena ca || [BhP 10.80.25]

iti śrīdāma-vipram uddiśya purajana-vacanavad eva tathoktiḥ | nanu kāmukī
sā kim iti ślāghyate | tatrāha durārādhyam iti | yo mano-grāhyaṃ prākṛtam
eva viṣayaṃ vṛṇīte kāmayata asāv eva kumanīṣī | sā tu bhagavantakeva
kāmayata iti parama-sumanīṣiṇyeveti bhāvaḥ | tad evaṃ tasya (page 169)
kāmasya dveṣādi-gaṇāntaḥpātitvaṃ parihṛtya tena pāpāvahatvaṃ parihṛtam |

atha kāmukatvādy-āropaṇādy-adhara-pānādi-rūpas tatra vyavahāro'pi
nātikrama-hetuḥ | yato lokavat tu līlā-kaivalyam iti nyāyena līlā tatra
svabhāvata eva siddhā | atra ca śrī-bhūr-līlādībhis tasya tādṛśa-līlāyāḥ śrī-
vaikuṇṭhādiṣu nitya-siddhatvena svatantra-līlā-vinodasya tasyābhiruci-
tattvenaivāvagamyate | tathā tat-preyasī-janānām api tat-svarūpa-śakti-
vigrahatvena param-śuddha-rūpatvāt tato nyānatābhāvāc ca tad-adhara-
pānādikam api nānurūpaṃ pūrva-yuktyā tad-abhirucitam eva ca | na ca
prākṛta-vāmā-janena doṣaḥ prasañjanīyaḥ | tad-yogyaṃ tādṛśaṃ bhāvaṃ
svarūpa-śakti-vigrahatvaṃ ca prāpyaiva tad-icchayaiva tat-prāpteḥ |

atha pāpa-śravaṇena ca na pāpāvaho'sau kāmaḥ | tad-aśravaṇād eva | atataḥ
pati-bhāva-yukte ca tatra sutarāṃ na doṣaḥ, pratyuta stutiḥ śrūyate |

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ |
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.9.27] iti |
mahānubhāva-munīnām api tad-bhāvaḥ śrūyate | yathā śrī-mādhvācārya-
dhṛtaṃ kaurma-vacanam -

agni-putrā mahātmānas tapasā strītvam āpire |
bhartāraṃ ca jagad-yoniṃ vāsudevam ajaṃ vibhum || iti |

ataeva vanditaṃ pati-putra-suhṛd-bhrātṛ ity ādinā |

athopapati-bhāvena na ca pāpāvaho'sau yat paty-apatya-suhṛdām anuvṛttir
aṅga [BhP 10.29.19] ity ādinā tābhir evottaritatvāt | gopīnāṃ tat-patīnāṃ ca
[BhP 10.33.35] ity ādinā śrī-śuka-vacanena ca |

na pāraye'haṃ niravadya-saṃyujāṃ
sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ [BhP 10.32.22]

ity atra niravadya-saṃyujām ity anena svayaṃ śrī-bhagavatā ca | tādṛśānām
anyeṣām api tad-bhāvo dṛśyate | yathā pādmottara-khaṇḍa-vacanam -

purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ |
dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchat suvigraham ||
te sarve strītvam āpannāḥ samudbhūtās tu gokule |
hariṃ samprāpya kāmena tato muktā bhavārṇavāt || [PadmaP 6.245.164] iti |

ataḥ puruṣeṣv api strī-bhāvenodbhavād bhagavad-viṣayatvān na prākṛta-
kāma-devodbhāvitaḥ prākṛtaḥ kāmo'sau kintu sākṣān manmatha-manmathaḥ
[BhP 10.32.2] iti śravaṇāt | āgamādau tasya kāmatvenopāsanāc ca
bhagavataivodbhāvito'prākṛta evāsau kāma iti jñeyam | śrīmad-
uddhavādīnāṃ parama-bhaktānām api ca tac-chlāghā śrūyate - etāḥ paraṃ
tanu-bhṛto bhuvi gopa-vadhvaḥ [BhP 10.47.51] ity ādau | kiṃ bahunā śrutīnām
api tad-bhāvo bṛhad-vāmane prasiddhaḥ | yatas tatra śrutayo'pi nitya- (page
170) siddha-gopikā-bhāvābhilāṣiṇyas tad-rūpeṇaiva tad-gaṇāntaḥpātinyo
babhūvur iti prasiddhiḥ | etat prasiddhi-sūcakam evaitad ukta tābhir eva --

nibhṛta-marun-mano-'kṣa-dṛṭha-yoga-yujo hṛdi yan
munaya upāsate tad arayo'pi yayuḥ smaraṇāt |
striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
vayam api te samāḥ sama-dṛśo'ṅghri-saroja-sudhāḥ || [BhP 10.87.23] iti |

vispaṣṭaś cāyam arthaḥ | yad brahmākhyaṃ tattvaṃ śāstra-dṛṣṭyā prayāsa-
bāhulyena munaya upāsate tad arayo'pi yasya smaraṇāt tad-upāsanaṃ vinaiva
yayuḥ | tathā striyaḥ śrī-gopa-subhruvas te tava śrī-nandanandana-rūpasya
urugendra-dehat-tulyau yau bhuja-daṇḍau tava viṣakta-dhiyaḥ satyas
tavaivāṅghri-saroja-sudhās tadīya-sparśa-viśeṣa-jāti-prema-mādhuryāṇi
yayuḥ | vayaṃ śrutayo'pi samadṛśas tat-tulya-bhāvāḥ satyaḥ samās tādṛśa-
gopikātva-prāptyā tat-sāmyam āptās tā evāṅghri-rajo-sudhāṃ yātavatya ity
arthaḥ |

artha-vaśād vibhakti-pariṇāmaḥ |aṅghrīti sādaroktiḥ | atra tad arayo'pi yayuḥ
smaraṇād ity anena bhāva-mārgasya jhaṭity artha-sādhanatvaṃ darśitam |
sama-dṛśa ity anena rāgānugāyā eva tatra sādhakatamatvaṃ vyañjitam |
anyathā sarva-sādhana-sādhya-viduṣyaḥ śrutayo'nyatraiva pravarteran | tathā
smaraṇa-para-yugma-dvaye'smin sva-sva-yugme prathamasya mukhyatvaṃ
dvitīyasya gauṇatvaṃ darśitam | ubhayatrāpy api-śabda-sāhityenottaratra
pāṭhād ekārthatā-prāpteḥ | ataḥ striya iti nityāḥ śrī-gopikā eva tā jñeyāḥ |
tathaiva śrutibhir iti śrī-kṛṣṇa-nitya-dhāmni tā dṛṣṭā iti bṛhad-vāmana eva
prasiddham | tad evaṃ sādhu vyākhyātam kāmād dveṣāt ity ādau tad-aghaṃ
hitvā ity atra teṣu madhye dveṣa-bhayayor yad-agham ity ādi |

[321]

atha bahavas tad-gatiṃ gatā ity atra nidarśayam āha --

gopyaḥ kāmād bhayāt kaṃso dveṣāc caidyādayo nṛpāḥ |
sambandhād vṛṣṇayaḥ snehād yūyaṃ bhaktyā vayaṃ vibho || [BhP 7.10.30]

gopya iti sādhaka-carīṇāṃ gopī-viśeṣāṇāṃ pūrvāvasthām evāvalambyocyate |
vayam iti yathā śrī-nāradasya hi pryujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ
tanum [BhP 1.6.28] ity-ādy-ukta-rītyā pārṣada-dehatve siddhe tena svayaṃ
vayam iti pūrvāvasthām avalambyocyate | tatraiva vaidhī bhaktiḥ | adhunā
labdha-rāgasya tasya na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ
[BhP 11.20.36] iti nyāyena vidhy-anadhīnā rāgātmikaiva virājata iti | ataeva
tad-gatiṃ gatāḥ iti teṣāṃ phala-prāpter apy atītatva-nirdeśaḥ | atra tā gopya
ivādhunkyaś ca tad-guṇādi-śravaṇenaiva tad-bhāvā bhaveyuḥ | yathoktam --

śruta-mātro'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ |
uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ || [BhP 10.90.17] iti |

athavā pārṣada-carasyāpi caidyasyāgantukopadravābhāsa-nāśa-darśanenaiva
sādhakatva-nirdeśaḥ | sambandhād yaḥ sneho rāgas tasmād vṛṣṇayo yūyaṃ
ca ity ekam | tasmād vairānubandhena ity ādau kāmāt ity ādau
coktasyaivārthasyo-dāharaṇa-vākye'smin tad-aikārtyākaśyamatvāt |
pañcānām (page 171) iti vakṣyamāṇānurodhāt | ubhayatrāpi sambandha-
snehayor dvayor api vidyamānatvāc ca sambandha-grahaṇaṃ rāgasyaiva
viśeṣatva-jñāpanārtham | gopīvad atrāpi sādhaka-carā vṛṣṇi-viśeṣāḥ
pāṇḍava-sambandhi-viśeṣāś ca pūrvāvasthām avalambya sādhakatvena
nirdiṣṭāḥ | ataḥ sambandhaja-snehe'pi tad-abhiruci-mātraṃ jñeyam | bhaktyā
vihitayā | asyā eva pratilabdhatvena bhāva-mārgaṃ nirdeṣṭum
upakrāntatvāt |

[322]

yadi dveṣeṇāpi siddhis tarhi veṇaḥ kim iti narake pātita ity āśaṅkyāha --
katamo'pi na venaḥ syāt pañcānāṃ puruṣaṃ prati [BhP 7.1.31]

puruṣaṃ bhagavantaṃ prati lakṣyīkṛtya pañcānāṃ vairānubandhādīnāṃ
madhye veṇaḥ katamo'pi na syāt | tasya taṃ prati prāsaṅgika-nindā-
mātrātmakaṃ vairaṃ na tu vairānubandhaḥ | tatas tīvra-dhyānābhāvāt
pāpam eva tatra pratiphalitam iti bhāvaḥ | tato'sura-tulya-svabhāvair api
tasmin sva-mokṣārthaṃ vaira-bhāvānuṣṭhāna-sāhasaṃ na kartavyam ity
abhipretam | ataeva ye vai bhagavatā proktāḥ [BhP 11.2.32] ity āder apy
ativyāptir vyāhanyate anabhipretatvenā-proktatvāt |

[323]

yasmād evaṃ -

tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet || [BhP 7.1.31] iti |

atrāpi pūrvavan niveśayed iti sammati-mātraṃ na vidhiḥ | kenāpi teṣv apy
upāyeṣu yuktatamenaikenety arthaḥ | ajp uas t>adṛ vaidhī-bhakti-mārgeṇa cirāt sādhyate sa evācirād bhāva-viśeṣa-mātreṇa tatra
ca dveṣādināpi | tasmād evaṃbhūte parama-sad-guṇa-svabhāve tasmin
dūre'stu pāmara-jana-bhāvyasya vairasya vārtā ko vādhama audāsyam
avalambya prītim api na kuryād iti rāgānugāyām eva tac ca yuktatamatvam
aṅgīkṛtaṃ bhavati |

|| 7.1 || śrī-nāradaḥ yudhiṣṭhiram || 312-323 ||

[324]

tad evaṃ bhāva-mārga-sāmānyasyaiva balavattve'pi kaimutyena rāgānugāyām
evābhidheyatvam āha -

vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ |
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim || [BhP 11.5.48]

ākṛti-dhiyas tat-tad-ākārā dhīr yeṣām | evam evoktaṃ gāruḍe -

ajñāninaḥ sura-varaṃ samadhikṣipanto
yaṃ pāpino'pi śiśupāla-suyodhanādyāḥ |
muktiṃ gatāḥ smaraṇa-mātra-vidhūta-pāpāḥ
kaḥ saṃśayaḥ parama-bhakti-matāṃ janānām || iti |

atp yathā vairānubandhena [BhP 7.1.26] ity atra vairānubandhasya sarvata
ādhikyaṃ na yojanīyam | yac ca -
mayi saṃrambha-yogena nistīrya brahma-helanam |
pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ || [BhP 3.16.30] iti |

iti jaya-vijayau prati vaikuṇṭha-vacanam | tad api tad-aparādhābhāsa-
bhogārtham eva saṃrambha-yogābhāsaṃ vidhatte tat-prāptes tayoḥ
svābhāvaika-siddhatvāt | yuddha-līlārtham eva tat-prapañcanāt |

atra dveṣādāv api kecid bhaktitvaṃ manyante | tad asat | bhakti-sevādi-
śabdānām ānukūlya eva (page 172) prasiddher vaire tad-virodhatvena tad-
asiddheś ca | pādmottara-khaṇḍe ca bhakti-dveṣādīnāṃ ca bhedo'vagamyate -


yogibhir dṛśyate bhaktyā nābhaktyā dṛśyate kvacit |
draṣṭuṃ na śakyo roṣāc ca matsarād vā janārdanaḥ | [PadmaP 6.238.83] ity
atra ca |

nanu manye'surān bhāgavatān [BhP 3.2.24] ity ādau śrīmad-uddhava-vākye
teṣām api bhāgavatatvaṃ nirdiśyate | maivaṃ | yato manya ity
anenotprekṣāvagamān na svayaṃ bhāgavatatvaṃ tatrāstīy evaṃ sidhyatīti | sā
cotprekṣā tena tac-chokautkaṇṭhyavatā kevala-darśana-bhāgyāṃśenaiva
racitā yuktaiva | yathā hanta vayam eva bahirmukhāḥ | yeṣām anti-samaye
tan-mukha-candramaso darśana-sambhāvanāpi na vidyate | yebhyaś cāsurā
api bhāgavatāḥ | ye khalu tadānīṃ tan-mukha-candramaso darśana-
saubhāgyaṃ prāpur iti | tasmān na dveṣādau kathañcid api bhaktitvam |

|| 11.5 || śrī-nāradaḥ śrī-vasudevam || 324 ||

[325]

tad evaṃ rāgānugā sādhitā | sā ca śrī-kṛṣṇa eva mukhyā | gopyaḥ kāmāt
[BhP 7.1.29] ity ādinā tasminn eva darśitatvāt | daityānām api dveṣeṇāpi
tasminn evāveśa-lābha-darśanāt | siddhi-prāpteś ca | nānyatra tu kutrāpy
aṃśiny aṃśe vā | ataevoktam tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet
ity ādi | atas tādṛśa-jhaṭity-āveśa-hetūpāsanā-lābhād eva svayam ekādaśe
vaidhopāsanā svasmin noktā | kintv anyatra caturbhujākāra eva | tatra ca
śuddhasya rāgasya śrī-gokula eva darśanāt tatra tu rāgānugā mukhyatamā
yatra khalu svayaṃ bhagavān api teṣāṃ putrādi-bhāvenaiva vilasati | ye yathā
māṃ prapadyante [Gītā 4.11] ity ādeḥ | mallānām aśanir [BhP 10.43.14]
ityādeḥ | svecchāmayasya [BhP 10.14.2] ity asmāc ca | tataś ca bhakta-kartṛka-
bhojana-pāna-snapana-bījanādi-lakṣaṇa-lālanecchāpi tasyākṛtrimaiva jāyate |
sādhāraṇa-bhakti-sad-bhāvenaiva hi -

patraṃ puṣpaṃ phalaṃtoyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ || [BhP 10.81.3] ity uktam |

śrī-śukadevena ca tad etad evākāṅkṣayā ślāghitam |

pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ |
apare hata-pāpmāno vyajanaiḥ samabījayat || [BhP 10.15.15] ity ādinā |

nānena caiśvaryasya hāniḥ | tadānīm api tasyaiśvaryasyānyatra sphurad-
rūpatvāt | bhaktecchāmayatvasya ceśitari praśaṃsanīya-svabhāvatvād eva |
yathā śrī-vrajeśvarī-baddha eva yamalārjuna-mokṣaṃ kṛtavān
tādṛśaiśvarye'pi tasmin śrī-vrajeśvarī-vaśyataiva śrī-śukadevena vanditā
evaṃ sandarśitā hy aṅga [BhP 10.9.19] ity ādinā | tasmād ye cādyāpi tadīya-
rāgānugā-parās teṣām api śrī-vrajendra-nandanatvādi-mātra-dharmair
upāsanā yuktā | yathā śrī-govardhanoddharaṇa-labdha-vismayān śrī-gopān
pratyuktaṃ svayaṃ bhagavataiva viṣṇu-purāṇe --

yadi vo'sti mayi prītiḥ ślāghyo'haṃ bhavatāṃ yadi |
tad-ātma-bandhu-sadṛśī buddhir vaḥ kriyatāṃ mayi || [ViP 5.13.11] iti | (page
173)

tadārcā bandhu-sadṛśīṃ bāndhavāḥ kriyatāṃ mayi iti vā pāṭhaḥ | tathā -

nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ |
ahaṃ vo bāndhavo jāto nātaś cintyam ato'nyathā || [ViP 5.13.12] iti |

yuvāṃ māṃ putra-bhāvena vāsakṛt [BhP 10.3.36] ity atra tu śrī-
vasudevādīnām aiśvarya-jñāna-pradhānatvād dvyatmikaiva bhagavad-
anumatir jñeyā | prāg-janmany api tayos tapa-ādi-pradhānaiva bhaktir uktā |

ataḥ śrī-vrajeśvaryāḥ punas tan-mukha-dṛṣṭa-vaibhavatvam aślāghitvā
putra-sneha-mayīṃ māyādy-eka-paryāyāṃ tat-kṛpām eva bahu-manyamānas
tādṛśa-bhāgyaṃ ca śrī-vrajeśvarasya ca bhāgyaṃ tādṛśa-bālya-
līlocchalyamāna-putra-bhāvena rājamāna-mati-ślāghitavān rājā nandaḥ kim
akarod brahman [BhP 10.8.36] ity ādi-dvayena | śrī-munirājaś ca tādṛśa-tat-
premaiva ślāghitavān - evaṃ sandarśitā hy aṅga hariṇā [BhP 10.9.29] ity
ādinā |

tad evaṃ śrī-vasudeva-devakyāv upalakṣya śrī-nārado sādhakān prati
darśanāliṅganālāpaiḥ [BhP 11.5.43] ity ādinā yad upadiṣṭavān | tatra ṭīkā
ca - yathā putropalālanenaiva bhāgavata-dharma-sarvasva-niṣpatteḥ ity eṣā |

tathā māpatya-buddhim akṛthāḥ kṛṣṇe sarveśvareśvare [BhP 11.5.45] iti | etad
api tad-avirodhena ṭīkāyām evam avatāritam | yathā nanu, putra-snehaś cen
mokṣa-hetus tarhi sarve'pi mucyeran tatrāha māpatya-buddhim iti ity etat |

tasminn apatyatvaṃ prāpte'pi tasmiṃs tādṛśa-bhāvanā-vaśaṃ gate'pi asti
svābhāvikaṃ pāramaiśvaryam adhikam iti bhāvaḥ | yad vā pūrvavann
ārṣo'ḍāgamaḥ kintv a-kāro niṣedhe abhāve na hy ano na ity śabda-koṣāt |
tato niṣedha-dvayād apatya-buddhim eva kuru ity arthaḥ |

ataeva jñānājñānayor anādareṇa kevala-rāgānugāyā evānuṣṭhitiḥ praśastā |
jñātvājñātvātha ye vai mām [BhP 11.11.33] ity ādinā | tasmāt śrī-gokula eva
rāgātmikāyāḥ śuddhatvāt tad-anugā bhaktir eva mukhyatamā iti sādv
evoktam |

tad evam anyatrāsambhavatayā rāgānugām ātma-dṛṣṭyā pūrṇa-bhagavattā-
dṛṣṭyā ca śrī-kṛṣṇa-bhajanasya māhātmyaṃ mahad eva siddham | tatrāpi
gokula-līlātmakasya | atha tad-bhajana-mātrasya māhātmyam upakramata eva
yathā --

munayaḥ sādhu pṛṣṭo'haṃ bhavadbhir loka-maṅgala |
yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati || [BhP 1.2.5] iti |

tatraitad vaktavyaṃ pūrvaṃ manasaḥ prasāda-hetuḥ pṛṣṭaḥ | anena tu śrī-
kṛṣṇa-praśna-mātrasya tad-dhetunoktā | na tu sa vai puṃsāṃ paro dharmaḥ
[BhP 1.2.6] ity ādinā tadīyānantara-prakaraṇe yathā mahatā prayatnena
karmārpaṇam ārabhya bhakti-niṣṭhā-paryanta eva jāte prādurbhāvānantara-
bhajanasya tad-dhetunoktā tatheti | ataevāvatārāntara-kathāyā api tad-
abhiniveśa eva phalam ity āha --

harer adbhuta-vīryasya kathā loka-sumaṅgalāḥ |
kathayasva mahābhāga yathāham akhilātmani ||
kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram | [BhP 2.8.3-4] iti |

hares tad-avatāra-rūpasya | akhilātmani sarvāṃśini kṛṣṇe śrīmad-arjuna-
sakhe ||

|| 2.8 || rājā || 325 ||
(page 174)

[326]

tathā śrīmad-uddhava-saṃvādānte ca yathā | tatra yadyapi pūrvādhyāya-
samāptau uktāyā jñāna-yoga-caryāyā bhakti-saha-bhāvenaiva svaphala-
janakatvaṃ śrī-bhagavatoktaṃ tathāpi tāṃ jñāna-yoga-caryām aṃśato'py
anaṅgīkurvatā paramaikāntinā śrīmad-uddhavena -

su-dustarām imāṃ manye yoga-caryām anātmanaḥ |
yathāñjasā pumān sidhyet tan me brūhy añjasācyuta ||
prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ |
viṣīdanty asamādhānān mano-nigraha-karśitāḥ || [BhP 11.29.1-2] iti |

atra sva-vākye tasyā duṣkaratvena prāyaḥ phala-paryavasāyitvābhāvena
coktatvāt | śuśrūṣyamāṇāyā bhaktes tu sukaratvenāvaśyaka-phala-
paryavasāyitvena cābhipretatvāt | tad-bhaktir eva kartavyeti svābhiprāyo
darśitaḥ | tad evaṃ tāṃ jñāna-yoga-caryām anādṛtya bhaktim evāpi kurvāṇās
tava śrī-kṛṣṇa-rūpasyaiva bhaktiṃ tādṛśās tu jñāna-yogādi-phalānādareṇaiva
kurvantīti punar āha caturbhiḥ

athāta ānanda-dughaṃ padāmbujaṃ
haṃsāḥ śrayerann aravinda-locana |
sukhaṃ nu viśveśvara yoga-karmabhis
tvan-māyayāmī vihatā na māninaḥ || [BhP 11.29.3]

yasmād evaṃ kecana viṣīdanti - athānta ata eva ye haṃsā sārāsāra-viveka-
caturāḥ te tu samastānanda-pūrakaṃ padāmbujam eva tu niśictaṃ sukhaṃ
yathā syāt tathā śrayeran sevante | padāmbujasya sambandhi-padānuraktiḥ
sākṣād dṛśyamāna-tvadīya-padāmbujābhivyañjanārthā | amī ca śuddha-
bhaktā yoga-karmābhis tvan-māyayā ca vihatā kṛta-bhaktānuṣṭhānāntarāyā
na bhavanti | yato na ca māninas te mānino'pi na bhavanti | puruṣārtha-
sādhane bhagavato nirupādhi-dīna-jana-kṛpāyā eva sādhakatamatvaṃ
manyante na yogi-prabhṛtivat sva-prayatnasyety arthaḥ |

[327]

evambhūtasya bhaktasya jñāna-yogādīnāṃ yat phalaṃ tan-mātraṃ na kintv
anyan mahad evety āha -

kiṃ citram acyuta tavaitad aśeṣa-bandho
dāseṣv ananya-śaraṇeṣu yad ātma-sāttvam |
yo'rocayat saha mṛgaiḥ svayam īśvarāṇāṃ
śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ || [BhP 11.29.4]

aśeṣa-bandho dāseṣv ananya-śaraṇeṣu, yad vā aśeṣāṇām asura-paryantānāṃ
yo bandhur mokṣādi-dānair nirupādhi-hita-kārī he tathābhūta tavaitat kiṃ
citraṃ yad-ananya-śaraṇeṣu jñāna-yoga-karmādy-anuṣṭhāna-vimukheṣu
dāseṣu śuddha-bhakteṣu bali-prabhṛtiṣu ātma-sattvaṃ teṣāṃ ya ātmā tad-
adhīnatvam ity arthaḥ | tad uktam - na sādhayati māṃ yogaḥ [BhP 11.12.1] ity
ādi | tasya tava tathā-bhūteṣu na jāti-guṇādy-apekṣā cety antaraṅga-līlāyām
api dṛśyata ity āha yaḥ iti | saheti saha-bhāvaṃ sakhyam ity arthaḥ | mṛgair
vṛndāvana-cāribhiḥ | svayaṃ tu kathambhūto'pi īśvarāṇām ity ādi-
lakṣaṇo'pi | īśvarāḥ śrī-śiva-brahmādayaḥ | jñāna-yogādi-parama-phala-
rūpāṇi yā muktis tāṃ daityebhyo dadāsi | pāṇḍavādi-sakhya-dautya-
vīrāsanādi-sthitivad dāsānāṃ tu svayam adhīno bhavasi | ataevambhūtasya
śrī-kṛṣṇasyaiva tava bhaktir mukhyeti bhāvaḥ |

[328]

phalitam āha --(page 175)

taṃ tvākhilātma-dayiteśvaram āśritānāṃ
sarvārtha-daṃ sva-kṛta-vid visṛjeta ko nu |
ko vā bhajet kim api vismṛtaye'nu bhūtyai
kiṃ vā bhaven na tava pāda-rajo-juṣāṃ naḥ || [BhP 11.29.5]

tam evambhūtaṃ tvāṃ sva-kṛta-vit prasanna-vadanāmbhojaṃ padma-
garbhāruṇekṣaṇam [BhP 7.28.13] ity ādi-śrī-kapila-devopadeśataḥ sva-
saundaryādi-sphūrti-lakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu
visṛjet tac cāpi citta-baḍiśaṃ śanakair viyuṅkte [BhP 7.28.34] iti tad-
upadiṣī̀oādhikāri-viśeṣavat parityajyate ? na ko'pīty arthaḥ | tasmād yas
tyajati sa kṛtaghna eveti bhāvaḥ | kathambhūtaṃ tvām ? svarūpata
evākhilānām ātmanā dayitaṃ prāṇa-koṭi-preṣṭham īśvaraṃ cety ādi | tathā
nu vitarke, tvad-vyatiriktaṃ kim api devatāntaraṃ dharma-jñānādi-sādhanaṃ
bhūtyai aiśvaryāya saṃsārasya vismṛtaye mokṣāya vā ko bhajeta | na ko'pīty
arthaḥ | asmākaṃ tu tat tat phalam api tva-bhakter evāntarbhūtam ity āha kiṃ
ceti | vāśabdena tatrāpy anādaraḥ sūcitaḥ | tad uktaṃ yat karmabhir yat tapasā
[BhP 11.20.32] ity ādi |

naivopayanty apacitiṃ kavayas taveśa
brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ |
yo'ntar bahis tanu-bhṛtām aśubhaṃ vidhunvann
ācārya-caittya-vapuṣā sva-gatiṃ vyanakti || [BhP 11.29.6]

he īśa ! kavayaḥ sarvajñāḥ brahma-tulyāyuṣo'pi tat-kāla-paryantaṃ
bhajanto'pīty arthaḥ | tava kṛtam upakāram ṛddha-muda upacita-tvad-bhakti-
paramānandāḥ santaḥ smaranto'pacitiṃ pratyupakāram ānṛṇyam iti yāvat |
tāṃ na upayanti paśyanti | tasmān na visṛjed ity uktam | kṛtam āha - yo
bhavān tanu-bhṛtāṃ tvat-kṛpā-bhājanatvena keṣāṃcit sakala-tanu-dhāriṇāṃ
bahir ācārya-vapuṣā guru-rūpeṇa, antaś caittya-vapuṣā citta-sphurita-
dhyeyākāreṇāśubhaṃ tvad-bhakti-pratiyogi sarvaṃ vidhunvan sva-gatiṃ
svānubhavaṃ vyanakti iti |

|| 11.29 || śrīmad-uddhavaḥ || 326-329 ||

[330]

tathaiva sva-bhakter atiśayitvaṃ śrī-bhagavān api tad-anantaram uvāca | tatra
ca tādṛśān prati śuddhāṃ sva-bhaktiṃ hanta te kathayiṣyāmi [BhP 11.29.8] ity
ādi-caturbhir uktvāpy etādṛśān prati ca karuṇayā sva-bhajana-
pravartanārtham anyad-vicāritavān caturbhiḥ | yataḥ prāyaśo lokāḥ
spardhādi-parāḥ kathañcid antarmukhatve'pi sarvāntaryāmi-rūpa-tvad-
bhajana-mātra-jñānina ity ālocya kṛpayā teṣāṃ spardhādīn jhaṭiti
dūrīkartuṃ svasminn evāntar-mukhī-kartuṃ ca viṣṭabhyāham idaṃ kṛtsnam
ekāṃśena sthito jagat [Gītā 10.42] ity ādy-ukta-tad-antaryāmi-rūpa-svāṃśasya
bhajana-sthāne sva-bhajanam upadiṣṭavān | yathā --

mām eva sarva-bhūteṣu bahir antar apāvṛtam |
īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ || [BhP 11.29.12]

ṭīkā ca - antaraṅgāṃ bhaktim āha mām iti tribhiḥ | sarva-bhūteṣv ātmani
cātmānam īśvara-sthitaṃ mām eva īkṣeta ity eṣā | (page 176)

kathambhūtam īśvaram ? bahir antaḥ pūrṇam ity arthaḥ | tat kutaḥ ?
apāvṛtam anāvaraṇam | tad api kutaḥ ? yathā kham anaṅgatvād vibhutvāc
cety arthaḥ | atra mām eveti śrī-kṛṣṇa-rūpam evekṣata, na tu
kevalāntaryāmi-rūpam ity abhiprāyeṇaivāntaraṅgāṃ bhaktim āheti
vyākhyātam |

[331]

tataś ca -

iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute |
sabhājayan manyamāno jñānaṃ kevalam āśritaḥ ||
brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake |
akrūre krūrake caiva sama-dṛk paṇḍito mataḥ || [BhP 11.29.13-14]

kevalaṃ jñānam antaryāmi-dṛṣṭim āśrito'pīti pūrvokta-prakāreṇa sarvāṇi
bhūtāni mad-bhāvena teṣu mama śrī-kṛṣṇa-rūpasya yo bhāvo'stitvaṃ tad-
viśiṣṭatayā manyamānaḥ sabhājayan paṇḍito mataḥ | mad-dṛṣṭyā
brāhmaṇādiṣu sama-dṛk samaṃ mām eva paśyatīti |

[332]
tataś ca nareṣv abhīkṣṇam [BhP 11.29.15] ity ādinā tādṛśa-svopāsanā-
viśeṣasya jhaṭiti spardhādi-ksaya-lakṣaṇaṃ phalam uktvā visṛjya [BhP
11.29.16] ityādinā tathā-dṛṣṭa-sādhanaṃ sarva-namaskāram upadiśya yāvat
[BhP 11.29.17] ity ādinā tādṛśopāsanāyā avadhiṃ ca sarvatra svataḥ sva-
sphūrtim uktvā sarvaṃ [BhP 11.29.18] ity ādinā --

navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ |
na muhyanti na śocanti na hṛṣyanti yato gatāḥ || [BhP 4.30.20]

iti pracetasaḥ prati śrī-bhagavad-vākye taṭ-ṭīkāyāṃ ca tasya bhagavataḥ
pratipada-navya-sphūrtir eva brahmetīti yad uktaṃ tad eva tat phalam ity
uktvā, yad vā katham anyāvatārasya brahmatā bhavatīti gopāla-tāpanī-
prasiddha-brahmety-abhidhāna-narākṛti-para-brahma-rūpa-sphūrtis tat-
phalam ity uktvā tenaiva tādṛśopāsanāṃ sarvordhvam api praśaṃsati -

ayaṃ hi sarva-kalpānāṃ sadhrīcīno mato mama |
mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ || [BhP 11.29.19]

sarva-kalpānāṃ sarvopāyānāṃ sadhrīcīnaḥ samīcīnaḥ | mad-bhāvo mama
śrī-kṛṣṇa-rūpasya bhāvanā |

[333]

etac ca śrī-kṛṣṇa-bhajanasyāntaryāmi-bhajanād apy ādhikyaṃ śrī-
gītopasaṃhārānusāreṇaivoktam --

īśvaraḥ sarva-bhūtānāṃ hṛddeśe'rjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ||
tam eva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||
iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā |
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ||
page 177)
sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo'si me dṛḍham iti tato vakṣyāmi te hitam ||
man-manā bhava mad-bhakto mad-yājī māṃ namaskuru |
mām evaiṣyasi satyaṃ te pratijāne priyo'si me ||
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.61-66] iti |

atra ca guhyaṃ pūrvādhyāyoktaṃ jñānam | guyataram antaryāmi-jñānam |
sarva-guhyatamaṃ tan-manastvādi-lakṣaṇaṃ tad-eka-śaraṇatva-lakṣaṇaṃ ca
tad-upāsanam iti samānam | evaṃ śrī-gītāsv eva navamādhyāye'pi --

idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave |
jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣyase'śubhāt || [Gītā 9.1]

rāja-vidyā rāja-guhyam [Gītā 9.2] ity ādinā vakṣyamānārthaṃ praśasya śrī-
kṛṣṇa-rūpa-sva-bhajana-śraddhā-hīnān nindaṃs tac-chraddhāvataḥ
praśastavān svayam eva | yathā -

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūta-maheśvaram ||
moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||
mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananya-manaso jñātvā bhūtādim avyayam || [Gītā 9.11-13] iti |

mām eva anādareṇa mānuṣīṃ tanum āśritaṃ jānantīty arthaḥ | tasmāt
sarvāntaryāmi-bhajanād apy uttamatvena tad-anantaraṃ ca sarva-guhyatamam
ity atra sarva-grahaṇāt sarvata uttamatvena śrī-kṛṣṇa-bhajane siddhe tad-
avatārāntara-bhajanāt sutarām evottamatā sidhyati | atha tām eva
kaimutyenāpy āha --

yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet |
tad-āyāso nirarthaḥ syād bhayāder iva sattama || [BhP 11.29.21]

mayi mad-arpitatvena kṛto yo you dharmo veda-vihitaḥ sa sa yadi niṣphalāya
phalābhāvāya kalpyate phala-kāmanayā nārpyata ity arthaḥ | tadā tatra
tatrāyāsaḥ śrāntir anirarthaḥ syād vyartho na bhavati | niṣphalāyeti viśeṣaṇaṃ
phala-bhogādi-rūpa-tad-bhakty-antarāyābhāvenānirarthatātiśaya-tātparyam |
tatrānirarthatve kaimutyena śrī-kṛṣṇa-lakṣaṇasya svasyāsādhāraṇa-
bhajanīyatā-vyañjako dṛṣṭānto bhayāder iveti | yathā kaṃsādau mat-
sambandha-mātreṇa bhayāder apy āyāso nirartho na bhavati mokṣa-
sampādakatvād ity arthaḥ |

[334]

atha śrīmad-uddhavavat śrī-kṛṣṇaikānugatānāṃ sādhanatve sādhyatve ca
svayaṃ śrī-kṛṣṇa-rūpa eva paramopādeya ity āha -- (page 178)

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe
yāvān artho nṛṇāṃ tāta tāvāṃs te'haṃ catur-vidhaḥ || [BhP 11.29.33]

jñānādau yāvān dharmādi-lakṣaṇaś caturvidho'rthas tāvān sarvo'py aham
eva | tatra jñāne mokṣaḥ | karmaṇi dharmaḥ kāmaś ca | yoge nānā-vidha-
siddhi-lakṣaṇo laukiko vārtāyāṃ daṇḍa-dhāraṇe ca nānā-vidha-laukikaś
cārtha iti caturvidhatvaṃ jñeyam |

|| 11.29 || śrī-bhagavān || 330-334 ||

[335]

punar evam eva śrīmad-uddhavo'pi prārthitavān -

namo'stu te mahā-yogin prapannam anuśādhi mām
yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī || [BhP 11.29.40]

ṭīkā ca - evaṃ yadyapi tvayā bahu kṛtaṃ tathāpy etāvat prārthaya ity āha
namo'stv iti | anuśādhi anuśikṣaya | anuśāsanīyatvam evāha yatheti | muktāv
apy anapāyinī ity eṣā |

|| 11.29 || śrīmān uddhavaḥ || 335 ||

[336]

ataevānyatrāy abhiprāyāya -

yathā tvām aravindākṣa yādṛśaṃ vā yad-ātmakam |
dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi || [BhP 11.14.31]
ṭīkā ca - mumukṣus tvāṃ yathā dhyāyet tan me vakutm arhasi jijñāsoḥ
kathanāya me | punar etat tvad-dāsyam eva puruṣārthaḥ | na tu dhyānena
kṛtyam astīti | tad uktam tvayopabhukta-srag-gandha [BhP 11.6.31] ity-ādi ity
eṣā |

|| 11.14 || śrīmān uddhavaḥ || 336 ||

[337]

tasya sarvāvatārāvatāriṣv aprakaṭitaṃ parama-śubha-svabhāvatvaṃ ca
smṛtvāha --

aho bakī yaṃ stana-kāla-kūṭaṃ
jighāṃsayāpāyayad apy asādhvī |
lebhe gatiṃ dhātry-ucitāṃ tato'nyaṃ
kaṃ vā dayāluṃ śaraṇaṃ vrajema || [BhP 3.2.23]
dhātryā yā ucitā gatis tām eva ||

|| 3.2 || sa eva || 337 ||

[338]

atha gokule'pi śrīmad-vraja-vadhū-sahita-rāsādi-līlātmakasya parama-
vaiśiṣṭyam āha -

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā |
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || [BhP 10.33.39]

ca-kārād anyac ca | atheti vātha | śṛṇuyād vā varṇayed vā | upalakṣaṇaṃ
caitad dhyānādeḥ | parāṃ yataḥ parā nānyā kutracid vidyate tādṛśīm | hṛd-
rogaṃ kāmādikam api śīghram eva tyajati | atra sāmānyato'pi paramatva-
siddhes tatrāpi parama-śreṣṭha-śrī-rādhā-saṃvalita-līlā-maya-tad-bhajanaṃ
tu paramatamam eveti svataḥ sidhyati | kintu rahasya-līlā tu pauruṣa-
vikāravad indriyaiḥ pitṛ-putra-dāsa-bhāvaiś ca nopāsyā (page 179) svīya-
bhāva-virodhāt | rahasyatvaṃ ca tasyāḥ kvacid alpāṃśena kvacit tu
sarvāṃśeneti jñeyam |

|| 10.33 || śrī-śukaḥ || 338 ||

[339]

tatra te bhakti-mārgāḥ darśitāḥ | atra ca śrī-guroḥ śrī-bhagavato vā prasāda-
labdhaṃ sādhana-sādhya-gataṃ svīya-sarvasva-bhūtaṃ yat kim api rahasyaṃ tat
tu na kasmaicit prakāśanīyam | yathāha -

naitat parasmā ākhyeyaṃ pṛṣṭayāpi kathañcana |
sarvaṃ sampadyate devi deva-guhyaṃ susaṃvṛtam || [BhP 8.17.20]

sampadyate phaladaṃ bhavati |

|| 8.17 || śrī-viṣṇur aditim || 339 ||

[340]

tad evaṃ sādhanātmikā bhaktir darśitā | tatra siddhi-kramaś ca śrī-
sūtopadeśārambhe śuśrūṣoḥ śraddadhānasya [BhP 1.2.16] ity ādinā darśitaḥ |
yathā ca śrī-nārada-vākye ahaṃ purātīta-bhave'bhavam [BhP 1.5.23] ity
ādau | yathā ca śrī-kapila-deva-vākye satāṃ prasaṅgān mama vīrya-saṃvidaḥ
[BhP 3.25.22] ity ādau | atra kaivalya-kāmāyāṃ bhaktyā pumān jāta-virāgaḥ
[BhP 3.25.23] ity ādinā | śuddhāyāṃ naikātmatāṃ me spṛhayanti kecit [BhP
3.25.31] ity ādinā kramo jñeyaḥ | tathā śuddhāyām eva śrī-prahlāda-kṛta-
daitya-bālānuśāsane guru-śuśrūṣayā [BhP 7.7.25] ity ādinā | tam evaṃ
kramam eva saṅkṣipya sa-dṛṣṭāntam āha --

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo'nu-ghāsam ||

ity acyutāṅghriṃ bhajato'nuvṛttyā
bhaktir viraktir bhagavat-prabodhaḥ |
bhavanti vai bhāgavatasya rājaṃs
tataḥ parāṃ śāntim upaiti sākṣāt || [BhP 11.2.42-43]

ṭīkā ca - prapadyamānasya hariṃ bhajataḥ puṃso bhaktiḥ prema-lakṣaṇā
pareśānubhavaḥ premāspada-bhagavad-rūpa-sphūrtis tayā nirvṛtasya
tato'nyatra gṛhādiṣu viraktir ity eṣā | trika eka-kālo bhajana-sama-kāla eva
syāt | yathāśnato bhuñjānasya tuṣṭiḥ sukhaṃ puṣṭir udara-bharaṇaṃ kṣn-
nivṛttiś ca pratigrāsaṃ syuḥ | upalakṣaṇam etat pratisiktham api yathā syus
tadvat | evam evaikasmin bhajane kiñcit premādi-trike jāyamāna anuvṛttyā
bhajataḥ parama-premādi jāyate bahu-grāsa-bhojina iva parama-tuṣṭy-ādi |
tataś ca bhagavat-prasādena kṛtārtho bhavatīty āha - ity acyutāṅghrim ity
eṣā |

śāntiṃ kṛtārthatvam | sākṣād antar bahiś ca prakaṭita-parama-
puruṣārthatvād avyavadhānenaivety arthaḥ | pūrva-padya-bhakty-ādīnāṃ
tuṣṭy-ādayaḥ krameṇaiva dṛṣṭāntā jñeyāḥ | uttaratrāpy etat-krameṇa
bhakti-tuṣṭyoḥ sukhaika-rūpatvāt puṣṭy-anubhavayor ātma-bharaṇaika-
rūpatvāt | kṣud-apāya-viraktyoḥ śānty-eka-rūpatvāt | yadyapi
bhuktavato'nne'pi vaitṛṣṇyaṃ jāyate bhagavad-anubhavinas tu viṣayāntara eveti
vaidharmyam | tathāpi vastv-antara-vaitṛṣṇyāṃśa eva dṛṣṭānto gamyata iti ||

|| 11.2 || śrī-kavir nimim || 340 ||

tad etad vyākhyātam abhidheyam | atrānyo'pi viśeṣaḥ śāstra-mahājana-
dṛṣṭy-anusandheyaḥ |

(page 180)

guruḥ śāstraṃ śraddhā rucir anugatiḥ siddhir iti me
yad etat tat sarvaṃ caraṇa-kamalaṃ rājati yayoḥ |
kṛpā-mādhvīkena snapita-nayanāmbhoja-yugalau
sadā rādhā-kṛṣṇāv śaraṇa-gatī tau mama gatiḥ ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-
bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe śrī-
bhakti-sandarbho nāma pañcamaḥ sandarbhaḥ ||
samāptaś cāyaṃ śrī-bhakti-sandarbhaḥ ||

[*ENDNOTE #1] Not found.
[*ENDNOTE #2] vāta-vāsanā ye munayo or ṛṣayaḥ |
[*ENDNOTE #3] Jīva's reading has aṅgirasa-śākhādhyāpakena. He also
skips mention of the tāpanīyopaniṣad-adhyāpaka.
[*ENDNOTE #4] avaiṣṇavopadiṣṭena mantreṇa na parā gatiḥ ||
avaiṣṇavopadiṣṭaṃ cet pūrva-mantra-varaṃ dvayam |
punaś ca vidhinā samyak vaiṣṇavād grāhayed guroḥ || [PadmaP 6.226.1-2]
[*ENDNOTE #5] In HBV 11.615, these verses are attributed to the Gautamīya-
tantraī