Jiva Gosvami:
Satsamdarbha, part 4: Krsnasamdarbha

Input by ...





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrī-kṛṣṇa-sandarbha

[There are several different editions of the Kṛṣṇa-sandarbha. The Bengali
edition appears to be earlier than the Vrindavan edition published by Haridas
Shastri in 1983. The additions found in the Vṛ edition are probably authentic,
as there is clear evidence Jiva Goswami made extensive corrections and
emendations in some of his books after they were sent to Bengal with Srinivas
Thakur in the 1570's.]

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena punar etad vivicyate ||o||
tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||
[1]

atha pūrva-sandarbha-trayeṇa yasya sarva-paratvaṃ sādhitaṃ tasya śrī-
bhagavato nirdhāraṇāya sandarbho'yam ārabhyate | tatra prathamasya dvitīye
vadanti [BhP 1.2.11] ity ādinā [Vṛ. adds: nānāvirbhāvatvāt tāni vacanāni
tattva-nirdhāraṇārtham uddhriyante | end Vṛ.] tad ekam eva tattvaṃ
brahmāditayā śabdyata ity uktam | tad eva brahmādi-trayaṃ tṛtīyaṃ vivicyate |
brahma tv iha -

yatreme sad-asad-rūpe pratiṣiddhe sva-saṃvidā |
avidyayātmani kṛte iti tad brahma-darśanam || [BhP 1.3.33]

ity ādinā tatra viviktam api | ekākārāvirbhāvatayā saṃśayābhāvān
nopayuktam iti tad-vacanaṃ nodāharaṇīyam | śrī-bhagavat-paramātmanos tu
udāhriyate | tatra īśvaro nāma nirākāro nāstīti pūrvaṃ nirṇītaṃ,
paramātma-śabdena ca sarvāntaryāmi-puruṣaḥ pratipāditaḥ teṣv eva
sandarbheṣu | tathā ca sati tasmiṃs tṛtīyādhyāyārabhya evam ābhāsyam |

nanu pūrvaṃ brahmāditayā tridhaiva tattvam ekam uktam | tatra brahmaṇaḥ
kiṃ lakṣaṇaṃ bhagavat-paramātmanor vā tatra viśeṣaḥ kaścid vā kim astīti
śrīmad-īśvarākārādiṣu bahuṣu ca satsu śrī-bhagavan-nāma katamākāraḥ
paramātmā vā tayoś ca kiṃ svarūpādikam iti śrī-śaunakādi-praśnam
āśaṅkya prathamaṃ śrī-bhagavat-paramātmanau nirdhārayan śrī-sūta uvāca
--

jagṛhe pauruṣaṃ rūpaṃ bhagavān mahad-ādibhiḥ |
sambhūtaṃ ṣoḍaśa-kalam ādau loka-sisṛkṣayā || [BhP 1.3.1]

[page 2]
ādau jīvāvirbhāva-mahad-ādi-sṛṣṭitaḥ pūrvaṃ pauruṣaṃ rūpaṃ jagṛhe
prakaṭitavān | kena hetunā ? loka-sisṛkṣayā | lokānāṃ samaṣṭi-vyaṣṭi-
jīvānāṃ tad-adhiṣṭhānānāṃ ca prādurbhāvārtham ity arthaḥ | tasmin hi tāni
līnāny āsann iti |

atas tat-prādurbhāvas tṛtīye tad-dvāraiva uktaḥ | bhagavān eka āsedam [BhP
3.5.23] ity-ādi-prakaraṇe --

kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena vīryam ādhatta vīryavān || [BhP 3.5.26] iti |

tatra teṣāṃ sad-bhāvaṃ vivṛṇoti mahad-ādibhiḥ sambhūtaṃ militam |
antarbhūta-mahad-ādi-tattvam ity arthaḥ | so'ntaḥ-śarīre'rpita-bhūta-sūkṣmā
[BhP 3.8.11] iti tṛtīyād eva | sam-pūrvo bhavatiḥ saṅgamārthe prasiddha eva,
sambhūyāmbhodhim abhyeti mahān adyā nagāpāgeti [ŚiśV 2.100] ity ādau |

tad evaṃ viṣṇos tu trīṇi rūpāṇi ity ādau mahat-sraṣṭṛtvena prathamaṃ
puruṣākhyaṃ rūpaṃ yac chrūyate yac ca brahma-saṃhitādau kāraṇārṇava-
śāyi-saṅkarṣaṇatvena śrūyate | tad eva jagṛhe iti pratipāditam tasya jagat-
sṛṣṭy-ādi-kartṛtvena | tato'pi paratraiśvarya-sambhāvanārtham āha ṣoḍaśa-
kalaṃ sampūrṇa-sarva-śakti-yuktam ity arthaḥ | pūrṇatvaṃ cātrāpekṣikaṃ
svarūpa-śakti-nidhir api svasānnidhyena māyā-vṛttibhir jagat-sṛṣṭy-ādi-kartā
bhagavad-aṃśī svarūpa-śakty-eka-vilāsavān ity abhihitam |

[2]

tad evaṃ sāmānyato bhagavat-paramātmānau nirūpya paramātmānaṃ tāvad
anekaiḥ sthāna-karma-svarūpākāra-viśeṣair nirdhārayati tribhiḥ -

yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ |
nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ || [BhP 1.3.2]

yasya pauruṣa-rūpasyāmbhasi pralaya-kālīna-garbhodake śayānasya sataḥ |

[The Vṛ. edition differs between ādau and śayānasya sataḥ: yaḥ śrī-bhagavān
pūrṇa-ṣaḍ-aiśvaryatvena pūrvaṃ nirdiṣṭaḥ | sa eva pauruṣaṃ rūpaṃ
puruṣatvenāmnyāyate | yad rūpaṃ tad evādau sargārambhe jagṛhe | prākṛta-
pralayeṣv asmin līnaṃ sat prakaṭatayā svīkṛtavān | kim artham ? tatrāha -
loka-sisṛkṣayā | tasminn eva līnānāṃ lokānāṃ samaṣṭi-vyaṣṭi-jīvānāṃ
sisṛkṣayā prādurbhāvanārtham ity arthaḥ |

kīdṛśaṃ sat ? tad-rūpaṃ līnam āsīt tatrāha - mahad-ādibhiḥ sambhūtaṃ
militam antarbhūta-mahad-ādi-tattvam ity arthaḥ | sambhūyāmbhodhim
abhyeti mahān adyā nagāpāgeti [ŚiśV 2.100] iti sambhavatir milanārthaḥ |
tatra hi mahad-ādīni līnāny āsann iti |

tad evaṃ viṣṇos tu trīṇi rūpāṇi ity ādau mahat-sraṣṭṛtvena prathamaṃ
puruṣākhyaṃ rūpaṃ yac chrūyate yac ca brahma-saṃhitādau kāraṇārṇava-
śāyi-saṅkarṣaṇatvena śrūyate | tad eva jagṛhe iti pratipāditam | punaḥ
kīdṛśaṃ tad rūpam ? tatrāha ṣoḍaśa-kalaṃ tat-sṛṣṭy-upayogi-pūrṇa-śaktīty
arthaḥ | tad evaṃ yas tad-rūpaṃ jagṛhe sa bhagavān | yat tu tena gṛhītaṃ tat tu
sva-sṛjyānām āśrayatvāt paramātmeti paryavasitam | tasya puruṣa-rūpasya
visarga-nidānatvam api pratipādayitum āha sārdhena --

yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ |
nābhi-hradāmbujād āsīd brahmā viśva-sṛjāṃ patiḥ |
yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ || [BhP 1.3.3]

yasya pauruṣa-rūpasya dvitīyena vyūhena brahmāṇḍaṃ praviśya ambhasi
garbhodake śayānasyety ādi yojyam | yasya ca tādṛśatvena tatra śayānasya
avayava-saṃsthānaiḥ sākṣāc-chrī-caraṇādi-sanniveśe lokasya vistāro virāḍ-
ākāraḥ prapañcaḥ kalpitaḥ | yathā tad-avayava-sanniveśās tathaiva pātālam
etasya hi pāda-mūlam [BhP 2.1.26] ity ādinā navīnopāsakān prati manaḥ-
sthairyāya prakhyāpitaḥ | na tu vastutas tad eva yasya rūpam ity arthaḥ | yad
vā candramā manaso jātaḥ ity ārabhya padbhyāṃ bhūmir diśaḥ śrotrāt tathā
lokān akalpayat iti śrutes [Ṛk 10.90.13-14] tair hetu-bhūtair loka-vistāro racita
ity arthaḥ | [end Vṛ. reading.]

tathā ca bhārate mokṣa-dharma-nārāyaṇīye -

asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam |
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat ||
pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ |
aniruddhāt tathā brahmā tatrādi kamalodbhavaḥ ||
brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca || [Mbh 12.326.68-70]

tatraiva vyāsaḥ --
paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ |
mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā ||
tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ |
avyaktād vyaktam utpannaṃ lokasṛṣṭy artham īśvarāt ||
aniruddho hi lokeṣu mahān ātmeti kathyate |
yo 'sau vyaktatvam āpanno nirmame ca pitāmaham || [Mbh 12.327.24-26] iti |

[Vṛ. adds here:] tad evaṃ saṅkarṣaṇasya vaibhavam uktvāniruddhasyāpy āha
aniruddho hīti | lokeṣu pratyekaṃ brahmāṇḍeṣu mahān ātmā paramātmā |
vyaktatvaṃ prākaṭyaṃ pradyumnād iti śeṣaḥ | sutena tv abheda-vivakṣayā
pradyumnaḥ pṛthaṅ noktaḥ viṣṇos tu trīṇi rūpāṇi itivat | seyaṃ prakriyā
dvitīyasya saṣṭhe dṛśyate yathā sa eṣa ādyaḥ puruṣaḥ [BhP 2.9.39] ity ādi-
padye ṭīkā - sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭy-ādikaṃ
karoti ity eṣā | evam ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.42] ity atra ṭīkā
parasya bhūmnaḥ puruṣaḥ prakṛti-pravartako yasya sahasra-śīrṣā [Ṛk 10.90.1]
ity ādy-ukto līlā-vigrahaḥ sa ādyo'vatāraḥ ity eṣā | tathā tṛtīyasya viṃśe
devena [BhP 3.20.12] ity ādikaṃ so'nu ity antaṃ sa-ṭīkam eva prakaraṇam
atrānusandheyam | tasmād virāṭtvena tad-rūpaṃ na vyākhyātam | tasmāc ca
vāsudeva-sthānīyo bhagavān puruṣād anya evety āyātam |

atha yasya rūpa-dvayasya sāmānyata aikavidhyena svarūpam āha tad vai
bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam [BhP 1.3.3] iti | tat śrī-bhagavataḥ
pauruṣaṃ rūpaṃ vai prasiddhau viśuddho'rjita-sattvābhivyaktatvāc chakti-
svarūpayor abhedāc ca tad-rūpam evety arthaḥ | uktaṃ ca dvitīyaṃ puruṣa-
vyūham adhikṛtya svarūpatvaṃ tad-rūpasya - nātaḥ paraṃ parama yad bhavataḥ
svarūpam [BhP 3.9.3] ity atra | viśuddhaṃ jāḍyāṃśenāpi rahitam, svarūpa-
śakti-vṛttitvāt | ūrjitaṃ sarvato balavat paramānanda-rūpatvāt - ko hy evānyāt
kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt [TaittU 2.7.1] iti śruteḥ | tasmāc
chākṣād bhagavad-rūpe tu kaimutyam evāyātam | tad evaṃ puruṣasya dvidhā
sthāna-karmaṇī uktvā svarūpavad ākāraṃ tv eka-prakāram āha paśyanty ado
[See para. 4] [End of Vṛ. addition.]

tato'trāvāntara-bhede'py abheda-svīkāreṇa dvi-vyūhoktir ity eva viśeṣa iti
vāsudeva-sthānīyo bhagavāṃs tasmād anya evety āyātam | evam ekādaśe ca -
- [page 4]

bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ
puraṃ virājaṃ viracayya tasmin |
svāṃśena viṣṭaḥ puruṣābhidhānam
avāpa nārāyaṇa ādi-devaḥ || [BhP 11.4.3]

ity atra tair eva vyākhyātam | ādau puruṣāvatāram āha - bhūtair iti | yadā
sva-sṛṣṭaiḥ bhūtaiḥ virājaṃ brahmāṇḍaṃ puraṃ nirmāya tasmin līlayā
praviṣṭaḥ, na tu bhoktṛtvena | prabhūta-puṇyasya jīvasya tatra bhoktṛtvād ity
evam asyottaratra śloka-dvaye'py evam evārtho dṛśyate | tathā dvitīyasya
ṣaṣṭhe sa eṣa ādyaḥ puruṣaḥ [BhP 2.6.39] ity ādi-padye ca ṭīkā - sa eṣa ādyo
bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭy-ādikaṃ karoti ity eṣā | evam
ādyo'vatāraḥ puruṣaḥ parasya [BhP 2.6.42] ity asya ṭīkā ca darśitaiva | tathā
tṛtīyasya viṃśe daivena [BhP 3.20.12] ity ādikaṃ so'nu [BhP 3.20.17] ity antam
sa-ṭīkam eva prakaraṇam atrānusandheyam | tasmād virāṭtvena tad-rūpaṃ
na vyākhyātam | atra mahat-sraṣṭṛ-brahmāṇḍa-praviṣṭa-puruṣayor
abhedenaivoktiḥ |

[3]

atha taṭastha-svarūpa-lakṣaṇābhyāṃ tad eva viśinaṣṭi -

yasyāvayava-saṃsthānaiḥ kalpito loka-vistaraḥ |
tad vai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam || [BhP 1.3.3]

avayava-saṃsthānaiḥ sākṣāc-chrī-caraṇādi-sanniveśair loka-vistaro virāḍ-
ākāraḥ prapañcaḥ kalpitaḥ | yathā tad-avayava-sanniveśās tathaiva pātālam
etasya hi pāda-mūlam [BhP 2.1.26] ity ādinā navīnopāsakān prati manaḥ-
sthairyāya prakhyāpitaḥ | na tu vastutas tad eva tasyāṅgam ity arthaḥ | tac
chrī-bhagavataḥ pauruṣaṃ rūpaṃ | vai prasiddhau | viśuddhorjjita-
sattvābhivyaktatvāc chakti-svarūpayor abhedāc ca tad-rūpam evety arthaḥ |
uktaṃ ca svarūpatvaṃ tad-rūpasya nātaḥ paraṃ parama yad bhavataḥ svarūpam
[BhP 3.9.3] ity atra | viśuddhaṃ jāḍyāṃśenāpi rahitaṃ svarūpa-śakti-vṛttitvāt |
ūrjitaṃ sarvato balavat paramānanda-rūpatvāt | ko hy evānyāt kaḥ prāṇyāt
yad eṣa ākāśa ānando na syād [TaittU 2.7.1] iti śruteḥ |

[4]

tad evaṃ sthāna-karma-svarūpāṇy abhidhāya ākāram apy āha --

paśyanty ado rūpam adabhra-cakṣuṣā
sahasra-pādoru-bhujānanādbhutam |
sahasra-mūrdha-śravaṇākṣi-nāsikaṃ
sahasra-mauly-ambara-kuṇḍalollasat || [BhP 1.3.4]
(page 5)
adaḥ pauruṣa-rūpam adabhra-cakṣuṣā bhakty-ākhyena | puruṣaḥ sa paraḥ
pārtha bhaktyā labhyas tv ananyayā [Gītā 8.22] ity ukteḥ | asya sahasra-
pādāditvaṃ ca vyañjitaṃ tṛtīyasyāṣṭame śrī-maitreyeṇa - veṇu-
bhujāṅghripāṅgheḥ [BhP 3.8.24] iti, dor-daṇḍa-sahasra-śākham [BhP 3.8.29]
iti, kirīṭa-sāhasra-hiraṇya-śṛṅgam [BhP 3.8.30] iti ca | tathā navamasya
caturdaśe śrī-śukena -

sahasra-śirasaḥ puṃso nābhi-hrada-saroruhāt |
jātasyāsīt suto dhātur atriḥ pitṛ-samo guṇaiḥ || [BhP 9.14.2] iti |

[5]

tasya pūrṇatvam eva vivṛṇoti -

[B. reads here: tatra śrī-bhagavantaṃ suṣṭhu spaṣṭīkartuṃ garbhodaka-
sthasya dvitīyasya puruṣasya vyūhasya nānāvatāritvaṃ vivṛṇoti -- [end Vṛ.
reading.]

etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam |
yasyāṃśāṃśena sṛjyante deva-tiryaṅ-narādayaḥ || [BhP 1.3.5]

etad iti brahmāṇḍastham | nidhānaṃ sarovarāṇāṃ samudra iva sva-rāśmīn
sūrya iva sadaivāśrayaḥ | ataevāvyayam anapakṣayam | bījam udgama-
sthānam | na kevalam avatārāṇāṃ bījaṃ jagato'pīty āha yasyeti |

[6]

atha prācuryeṇa tad-avatārān kathayaṃs tad-aikya-vivakṣayā tad-aṃśāṃśinor
apy avirbhāva-mātraṃ gaṇayati viṃśatyā -

sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ |
cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam || [BhP 1.3.6]

yo'mbhasi śayāno yaś ca sahasra-pādādi-rūpaḥ sa eva puruṣākhyo devaḥ | ete
cāṃśa-kalāḥ puṃsaḥ [BhP 1.3.28] ity upasaṃhārasyāpi saṃvādāt | kaumāraṃ
catuḥsana-rūpam | brahmā brahmaṇo bhūtvā |
[7]

dvitīyaṃ tu bhavāyāsya rasātala-gatāṃ mahīm |
uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ || [BhP 1.3.7]

asya viśvasya udbhavāya |

[8]

tṛtīyam ṛṣi-sargaṃ vai devarṣitvam upetya saḥ |
tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ || [BhP 1.3.8]

ṛṣi-sargam upetya tatrāpi devarṣitvaṃ nāradatvam upetya | sātvataṃ
vaiṣṇavam | tantraṃ pañcarātrāgamam | karmaṇā karmākāreṇāpi satāṃ śrī-
bhagavad-dharmāṇāṃ yatas tantrān naiṣkarmyaṃ karma-bandha-mocakatvena
karmabhyo nirgatatvaṃ tebhyo bhinnatvaṃ pratīyate iti śeṣaḥ |

[9]

turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī |
bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ || [BhP 1.3.9]

spaṣṭam |

[10]

pañcamaḥ kapilo nāma siddheśaḥ kāla-viplutam |
provācāsuraye sāṅkhyaṃ tattva-grāma-vinirṇayam || [BhP 1.3.10]

āsuri-nāmne viprāya |

[11]

ṣaṣṭham atrer apatyatvaṃ vṛtaḥ prāpto 'nasūyayā |
ānvīkṣikīm alarkāya prahlādādibhya ūcivān || [BhP 1.3.11]

atriṇā tat-sadṛśa-putrotpatti-mātraṃ prakaṭaṃ yācitam iti caturthādy-
abhiprāyaḥ | etad-vākyenānasūyayā tu kadācit sākṣād eva śrīmad-
īśvarasyaiva putra-bhāvo vṛto'stīti labhyate | uktaṃ ca brahmāṇḍa-purāṇe
pativratopākhyāne -

anasūyābravīn natvā devān brahmeśa-keśavān | (page 6)
yūyaṃ yadi prasannā me varārhā yadi vāpy aham |
prasādābhimukho bhūtvā mama putratvam eṣyatha || iti |

ānvīkṣikīm ātma-vidyām | śrī-viṣṇor evāvatāro'yam |

[12]
tataḥ saptama ākūtyāṃ rucer yajño 'bhyajāyata |
sa yāmādyaiḥ sura-gaṇair apāt svāyambhuvāntaram || [BhP 1.3.12]

sa yajñas tadā svayam indro'bhūd ity arthaḥ |

[13]

aṣṭame merudevyāṃ tu nābher jāta urukramaḥ |
darśayan vartma dhīrāṇāṃ sarvāśrama-namaskṛtam || [BhP 1.3.13]

urukrama ṛṣabho jātaḥ |

[14]

ṛṣibhir yācito bheje navamaṃ pārthivaṃ vapuḥ |
dugdhemām oṣadhīr viprās tenāyaṃ sa uśattamaḥ || [BhP 1.3.14]

pārthivaṃ rāja-dehaṃ pṛthu-rūpam | uśattamaḥ kamanīyatamaḥ ||

[15]

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhi-samplave |
nāvy āropya mahī-mayyām apād vaivasvataṃ manum || [BhP 1.3.15]

cākṣuṣa-manvantare ya udadhi-samplavas tasmin | vaivasvatam iti bhāvinī
saṃjñā satyavratasya | pratimanvantarāvasāne'pi pralayaḥ śrūyate | śrī-viṣṇu-
dharmottare prathama-kāṇḍe - manvantare parikṣīṇe kīdṛśī dvija jāyate
[1.75.1] iti śrī-vajra-praśnasya manvantare parikṣīṇe ity ādi mārkaṇḍeya-
dattottare -

ūrmi-mālī mahā-vegaḥ sarvam āvṛtya tiṣṭhati |
bhūrlokam āśritaṃ sarvaṃ tadā naśyati yādava ||
na vinaśyanti rājendra viśrutāḥ kula-parvatāḥ |
naur bhūtvā tu mahā-devī ity ādi ca | [1.75.5-6, 9]

evam eva manvantareṣu saṃhāra ity ādi prakaraṇaṃ śrī-hari-vaṃśe tadīya-
ṭīkāsu ca spaṣṭam eva | ataś cākṣuṣe vaivasvatam ity upalakṣaṇam |

[16]

surāsurāṇām udadhiṃ mathnatāṃ mandarācalam |
dadhre kamaṭha-rūpeṇa pṛṣṭha ekādaśe vibhuḥ || [BhP 1.3.16]

spaṣṭam |

[17]

dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca |
apāyayat surān anyān mohinyā mohayan striyā || [BhP 1.3.17]

bibhrad ity uttareṇānvayaḥ | dvādaśamaṃ dhānvantaraṃ rūpaṃ bibhrat |
trayodaśaṃ mohinī-rūpaṃ bibhrat | surān apāyayat sudhām iti śeṣaḥ | kena
rūpeṇa ? mohinyā striyā tad-rūpeṇety arthaḥ | kiṃ kurvan ? anyān surān
mohayan, dhanvantari-rūpeṇa sudhāṃ copaharann iti śeṣaḥ | ajitasyāvatārā
ete trayaḥ |

[18]

caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam |
dadāra karajair ūrāv erakāṃ kaṭa-kṛd yathā || [BhP 1.3.18]

nārasiṃhaṃ rūpaṃ bibhrat |

[19]

pañcadaśaṃ vāmanakaṃ kṛtvāgād adhvaraṃ baleḥ |
pada-trayaṃ yācamānaḥ pratyāditsus tri-piṣṭapam || [BhP 1.3.19]

kṛtvā prakaṭayya |

[20]

avatāre ṣoḍaśame paśyan brahma-druho nṛpān |
triḥ-sapta-kṛtvaḥ kupito niḥ-kṣatrām akaron mahīm || [BhP 1.3.20]

avatāre śrī-paraśurāmābhidhe | spaṣṭam |

[21]

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt |
cakre veda-taroḥ śākhā dṛṣṭvā puṃso 'lpa-medhasaḥ || [BhP 1.3.21]

[22]

nara-devatvam āpannaḥ sura-kārya-cikīrṣayā |
samudra-nigrahādīni cakre vīryāṇy ataḥ param || [BhP 1.3.22]

naradevatvaṃ śrī-rāghava-rūpeṇa | ataḥ param aṣṭādaśe | ayaṃ sākṣāt
puruṣa eva | skānde śrī-rāma-gītāyāṃ viśva-rūpaṃ darśayatas tasya brahma-
viṣṇu-rudra-kṛta-stuteḥ śravaṇāt | (page 7)

[23]

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī |
rāma-kṛṣṇāv iti bhuvo bhagavān aharad bharam || [BhP 1.3.23]

bhagavān iti sākṣād bhagavata evāvirbhāvo'yaṃ na tu puruṣa-
saṃjñasyāniruddhasyeti viśeṣa-pratipatty-artham | tatra tasya sākṣād-rūpatvāt
śrī-kṛṣṇa-rūpeṇa nijāṃśa-rūpatvād rāma-rūpeṇāpi bhārahāritvaṃ bhagavata
evety ubhayatrāpi bhagavān aharad bharam iti śliṣṭam eva | ato rāmasyāpy
aniruddhāvatāratvaṃ svayaṃ pratyākhyātam | śrī-kṛṣṇasya vāsudevatvāc
chrī-rāmasya ca saṅkarṣaṇatvād yuktam eva ca tad iti |

[24]

tataḥ kalau sampravṛtte sammohāya sura-dviṣām |
buddho nāmnāñjana-sutaḥ kīkaṭeṣu bhaviṣyati || [BhP 1.3.24]

kīkaṭeṣu gayā-pradeśeṣu |

[25]

athāsau yuga-sandhyāyāṃ dasyu-prāyeṣu rājasu |
janitā viṣṇu-yaśaso nāmnā kalkir jagat-patiḥ || [BhP 1.3.25]

yuga-sandhyāyāṃ kaler ante |

[26]

atha śrī-hayagrīva-hari-haṃsa-pṛśnigarbha-vibhu-satyasena-vaikuṇṭhājita-
sārvabhauma-viśvaksena-dharmasetu-sudhāma-yogeśvara-bṛhadbhānv-
ādīnāṃ śuklādīnāṃ cānuktānāṃ saṅgrahārtham āha -

avatārā hy asaṅkhyeyā hareḥ sattva-nidher dvijāḥ |
yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ || [BhP 1.3.26]

asaṅkhyeyatve hetuḥ sattva-nidheḥ sattvasya tat-prādurbhāva-śakteḥ sevadhi-
rūpasya | tatraiva dṛṣṭāntaḥ yatheti | avidāsina upakṣaya-śūnyāt sarasaḥ
sakāśāt | [Vṛ. adds: kulyās tat-svabhāva-kṛtā nirjharā avidāsinyaḥ sahasraśaḥ
sambhavantīti | Vṛ. addition ends.] atra ye'ṃśāvatārās teṣu caiṣa viśeṣo
jñeyaḥ | śrī-kumāra-nāradādiṣv ādhikārikeṣu jñāna-bhakti-
śaktyāṃśāveśaḥ | śrī-pṛthv-ādiṣu kriyā-śakty-aṃśāveśaḥ | kvacit svayam
āveśas teṣāṃ bhagavān evāham iti vacanāt | atha śrī-matsya-devādiṣu
sākṣād-aṃśatvam eva | tatra cāṃśatvaṃ nāma sākṣād-bhagavattve'py
avyabhicāri-tādṛśa-tad-icchā-vaśāt sarvadaika-deśatayaivābhivyakta-śakty-
ādikatvam iti jñeyam | tahtaivodāhariṣyate rāmādi-mūrtiṣu kalā-niyamena
tiṣṭhan [BrahmaS 5.50] iti |

[27]

atha vibhūtīr āha -

ṛṣayo manavo devā manu-putrā mahaujasaḥ |
kalāḥ sarve harer eva saprajāpatayaḥ smṛtāḥ || [BhP 1.3.27]
kalā vibhūtayaḥ | alpa-śakteḥ prakāśād vibhūtitvaṃ mahā-śaktes tv
āveśatvam iti bhedaḥ |

[28]

tad evaṃ paramātmānaṃ sāṅgam eva nirdhāryaṃ proktānuvāda-pūrvakaṃ
śrī-bhagavantam apy ākāreṇa nirdhārayati -

ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam | iti [BhP 1.3.28]
(page 8)
ete pūrvoktāḥ | ca-śabdād anuktāś ca prathamam uddiṣṭasya puṃsaḥ
puruṣasyāṃśa-kalāḥ | kecid aṃśāḥ svayam evāṃśāḥ sākṣād-
aṃśatvenāṃśāṃśatvena ca dvividhāḥ | kecid aṃśāviṣṭatvād aṃśāḥ, kecit tu
kalā-vibhūtayaḥ | iha yo viṃśatitamāvatāratvena kathitaḥ sa kṛṣṇas tu
bhagavān | puruṣasyāpy avatārī yo bhagavān sa eṣa evety arthaḥ | atra
anuvādam anuktvaiva na vidheyam udīrayed iti vacanāt kṛṣṇasyaiva
bhagavattva-lakṣaṇa-dharmitve siddhe mūlāvatāritvam eva sidhyati na tu tataḥ
prādurbhūtatvam | etad eva vyanakti svayam iti | tatra ca svayam eva
bhagavān, na tu bhagavataḥ prādurbhūtatayā na tu vā bhagavattvādhyāsenety
arthaḥ | na cāvatāra-prakaraṇe'pi paṭhita iti saṃśayaḥ | paurvāparye pūrva-
daurbalyaṃ prakṛtivad iti nyāyāt | yathāgniṣṭome yady udgātā vicchidyād
adakṣiṇena yajeta yadi pratihartā sarvasva-dakṣiṇeneti śruteḥ | tayoś ca
kadācid dvayor api vicchede prāpte viruddhayoḥ prāyaścittayoḥ
samuccayāsambhave ca param eva prāyaścittaṃ siddhāntitaṃ tadvad ihāpi iti |

athavā kṛṣṇas tv iti śrutyā prakaraṇasya bādhāt | yathā śaṅkara-śārīrike
bhāṣye śruty-ādi-balīyastvāc ca na bādhaḥ [Vs 3.3.50] iti sūtre, te haite
vidyācita eva iti śrutir manaś cid-ādīnām agnīnāṃ prakaraṇa-prāptaṃ
kriyānupraveśa-prakaraṇe'py anyatra kvacid api bhagavac-chabdam akṛtvā
tatraiva bhagavān aharad bharam [BhP 1.3.23] ity anena kṛtavān |

tataś cāsyāvatāreṣu gaṇanāt tu svayaṃ bhagavān apy asau svarūpa-stha eva
nija-parijana-vṛndānām ānanda-viśeṣa-camatkārāya kim api mādhuryaṃ
nija-janmādi-līlayā puṣṇan kadācit sakala-loka-dṛśyo bhavatīty
apekṣayaivety āyātam | yathoktaṃ brahma-saṃhitāyām -

rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu |
kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yo
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BS 5.39]

avatārāś ca prākṛta-vaibhave'vataraṇam iti | śrī-kṛṣṇa-sāhacaryeṇa śrī-
rāmasyāpi puruṣāṃśatvātyayo jñeyaḥ | atra tu-śabdo'ṃśa-kalābhyaḥ puṃsaś
ca sakāśād bhagavato vailakṣaṇyaṃ bodhayati | yad vānena tu-śabdena
sāvadhāraṇā śrutir iyaṃ pratīyate | tataḥ sāvadhāraṇā śrutir balavatīti
nyāyena śrutyaiva śrutam apy anyeṣāṃ mahā-nārāyaṇādīnāṃ svayaṃ
bhagavattvaṃ guṇībhūtam āpadyate |

evaṃ puṃsa iti bhagavān iti ca prathamam upakramoddiṣṭasya śabda-dvayasya
tat-sahodareṇa tenaiva śabdena ca pratinirdeśāt tāv eva khalv etāv iti
smārayati | uddeśa-pratinirdeśayoḥ pratīti-(page 9)-sthagitatā-nirasanāya
vidvadbhir eka eva śabdaḥ prayujyate tat-sama-varṇo vā | yathā
jyotiṣṭomādhikaraṇe vasante vasante ca jyotiṣā yajeta ity atra jyotiḥ-śabdo
jyotiṣṭhoma-viṣayo bhavatīti |

atra tattva-vāda-guravas tu ca-śabda-sthāne sva-śabdaṃ paṭhitvaivam ācakṣate
- ete proktā avatārāḥ | mūla-rūpī svayam eva | kiṃ-svarūpā ? svāṃśa-kalā na
tu jīvavad bhinnāṃśāḥ | yathā vārāhe -

svāṃśaś cātha vibhinnāṃśa iti dvedhāṃśa iṣyate |
aṃśino yat tu sāmarthyaṃ yat svarūpaṃ yathā sthitiḥ ||
tad eva nāṇumātro'pi bhedaḥ svāṃśāṃśinoḥ kvacit |
vibhinnāṃśo'lpa-śaktiḥ syāt kiñcit sāmarthya-mātra-yuk || iti |

atrocyate - aṃśānām aṃśi-sāmarthyādikaṃ tad-aikyenaiva mantavyam | tatra
yathāvidāsina ity ādau tasyākṣayatvena tāsām akṣayatvaṃ yathā tadvat
aṃśāṃśitvānupapatter eva | tathā ca śrī-vāsudevāniruddhayoḥ sarvathā
sāmye prasakte kadācid aniruddhenāpi śrī-vāsudevasyāvirbhāvanā
prasajyate | tac ca śruti-viparītam ity asad eva | tasmād asty evāvatāry-
avatārayos tāratamyam | ataeva tṛtīyāṣṭame -

āsīnam urvyāṃ bhagavantam ādyaṃ
saṅkarṣaṇaṃ devam akuṇṭha-sattvam |
vivitsavas tattvam ataḥ parasya
kumāra-mukhyā munayo 'nvapṛcchan ||

svam eva dhiṣṇyaṃ bahu mānayantaṃ |
yad vāsudevābhidham āmananti | [BhP 3.8.3-4]

ity ādau vāsudevasya saṅkarṣaṇād api paratvaṃ śrūyate | yat tu teṣāṃ tathā
vyākhyānam atra kṛṣṇas tv ity anarthakaṃ syāt | bhagavān svayam ity
anenaivābhipreta-siddheḥ | kiṃ ca taiḥ svayam eva prakāśādivan naiva paraḥ
[Vs 2.3.45] iti sūtre sphuṭam aṃśāṃśi-bhedo darśitaḥ | aṃśatve'pi na matsyādi-
rūpī para evaṃvidho jīva-sadṛśaḥ | yathā tejo'ṃśasyaiva sūryasya khadyotasya
ca naika-prakāratety ādinā | tasmāt sthite bhede sādhv eva vyākhyātaṃ
kṛṣṇas tu bhagavān svayam iti |

indrārīti padyārdhaṃ tatra nānveti | tu-śabdena vākyasya bhedanāt | tac ca
tāvataivākāṅkṣā-paripūrteḥ | eka-vākyatve tu ca-śabda evākariṣyat | tataś
cendrārīty atrārthāt ta eva pūrvoktā eva mṛḍayantīty āyāti |

|| 1.3 || śrī-sūtaḥ || 2-28 ||

[29]

tad evaṃ śrī-kṛṣṇo bhagavān puruṣas tu sarvāntaryāmitvāt paramātmeti
nirdhāritam | tatrāśaṅkyate - nanv idam ekam aṃśitva-pratipādakaṃ vākyam
aṃśatva-pratipādaka-bahu-vākya-virodhe guṇa-vādaḥ syāt | atrocyate tāni kiṃ
śrī-bhāgavatīyāni parakīyāṇi vā | ādye janma-guhyādhyāyo hy ayaṃ sarva-
bhagavad-avatāra-vākyānāṃ sūtraṃ sūcakatvāt prāthamika-pāṭhāt tair
uttaratra tasyaiva vivaraṇāc ca | tatra caite cāṃśa-kalāḥ puṃsa iti paribhāṣeti |
avatāra-vākyeṣu anyān puruṣāṃśatvena jānīyāt | kṛṣṇas tu svayaṃ
bhagavattveneti pratijñākāreṇa granthārtha-nirṇāyakatvāt | tad uktaṃ -
aniyame niyama-kāriṇī paribhāṣā iti |

atha paribhāṣā ca sakṛd eva paṭhyate śāstre na tv abhyāsena | [Vṛ. adds:
yathā pratiṣedhe paraṃ kāryam iti |] tataś ca vākyānāṃ koṭir apy
ekenaivāmunā śāsanīyā bhaved iti nāsya guṇavādatvaṃ pratyutaitad
viruddhāyamānānām etad anuguṇārtham eva vaiduṣī | na ca
paribhāṣikatvāt tac-chāstra eva sa vyavahāro jñeyaḥ | na sarvatreti gauṇatvam
āśaṅkyam | paramārtha-vastu-paratvāc chrī-bhāgavatasya (page 10) tatrāpy
ārthikatvāc ca tasyāḥ paribhāṣāyāḥ |

kiṃ ca - pratijñā-vākya-mātrasya ca dṛśyate paratrāpi nānā-
vākyāntaropamardakatvam | yathākāśasyānutpatti-śrutiḥ prāṇānāṃ ca tac-
chrutiḥ sva-virodhinī nānyā śrutiś ca ātmani vijñāte sarvam idaṃ vijñātaṃ
bhavati [BAU 4.5.6] idaṃ sarvaṃ yad ayam ātmā [BAU 2.4.6] ity
ādinopamardyate | ataeva svāmi-prabhṛtibhir apy etad eva vākyaṃ tat-tad-
virodha-nirāsāya bhūyo bhūya eva darśitam |

tad evaṃ śrī-bhāgavata-mate siddhe ca tasya vākyasya balavattamatve śrī-
bhāgavatasya sarva-śāstropamardakatvena prathame sandarbhe pratipannatvāt
asminn eva pratipatsyamānatvāc ca parakīyāṇām apy etad ānuguṇyam eva
vidvaj-jana-dṛṣṭam | yathā rājñaḥ śāsanaṃ tathaiva hi tad-anucarāṇām apīti |
tatra śrī-bhāgavatīyāni vākyāni tad-anugatārthatayā darśyante |
tatrāṃśenāvatīrṇasya [BhP 10.1.2] ity aṃśena baladevena saha ity arthaḥ |
kalābhyāṃ nitarāṃ hareḥ [BhP 10.20.48] iti hareḥ kalā pṛthvī, ābhyāṃ rāma-
kṛṣṇābhyām iti |

diṣṭyāmba te kukṣi-gataḥ paraḥ pumān
aṃśena sākṣād bhagavān bhavāya naḥ || [BhP 10.2.41]

ity atra yo matsyādi-rūpeṇāṃśenaiva pūrvaṃ no'smākaṃ bhavāyābhūt he amba
sa tu sākṣāt svayam eva tava kukṣi-gato'stīti | tato jagan-maṅgalam
acyutāṃśam [BhP 10.2.18] iti tu saptamy-anya-padārtho bahuvrīhiḥ | tasminn
aṃśiny avatarati teṣām aṃśānām apy atra praveśasya vyākhyāsyamānatvāt |
pūrṇatvenaiva tatra sarvātmakam ātma-bhūtam ity uktam | tathā ca
nātividvaj-jana-vākye -

etau bhagavataḥ sākṣād dharer nārāyaṇasya hi |
avatīrṇāv ihāṃśena vasudevasya veśmani || [BhP 10.43.23]

ity atrāpi sarasvatī-preritatayā aṃśena sarvāṃśena sahaivety arthaḥ | evam eva
--

tāv imau vai bhagavato harer aṃśāv ihāgatau |
bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau || [BhP 4.1.59]

ity atra āgatāv iti kartari niṣṭhā | kṛṣṇāv iti karmaṇi dvitīyā | tataś ca
bhagavato nānāvatāra-bījasya hareḥ puruṣasya tāv imau nara-nārāyaṇākhyau
aṃśau kartṛ-bhūtau kṛṣṇau kṛṣṇārjunau karma-bhūtāv āgatavantau tayoḥ
praviṣṭavantāv ity arthaḥ | kīdṛśau kṛṣṇau ? bhuvo bhāra-vyayāya | ca-
kārād bhakta-sukhada-nānā-līlāntarāya ca | yadu-kurūdvahau yadu-kuru-
vaṃśayor avatīrṇāv ity arthaḥ | arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam
ity āgama-vākyaṃ śrīmad-arjune nara-praveśāpekṣayā | yas tu svayam
ananya-siddho nārāyaṇo nārāyaṇas tvaṃ na hi sarva-dehinām [BhP 10.14.14]
ity ādinā darśitaḥ | sa punaḥ kṛṣṇa ity arthāntarāpekṣayā mantavyam | yayor
eva samaṃ vīparyam [BhP 10.60.15] ity ādi nyāyāt | tathā viṣṇu-dharme --

yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu |
abhedenātmano vedmi tvām ahaṃ pāṇḍu-nandana || iti |

taṃ prati śrī-bhagavad-vākyāc cārjunasyāpi śrī-kṛṣṇa-sakhatvena nārāyaṇa-
sakhān narāt pūrṇatvāt tatra praveśaḥ samucita eva | kutracic cāṃśādi-śabda-
prayogaḥ - nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā 7.15] iti śrī-
gītopaniṣad-diśā pūrṇasyāpi sādhāraṇa-jane khaṇḍāṃśa-prakāśāt (Page 11)
tat-pratītāv evāṃśa ivāṃśa iti jñeyam | nārāyaṇa-samo guṇaiḥ [BhP 10.8.19]
ity atrāpi nārāyaṇaḥ paravyomādhipa eva guṇaiḥ samo yasyety eva
gargābhiprāyaḥ | tad evaṃ mahā-kāla-purākhyāne'pi pratijñā-vākyam idam
adhikuryāt | kiṃ ca śāstraṃ hi śāsanātmakam | śāsanaṃ copadeśaḥ | sa ca
dvidhā sākṣād arthāntara-dvārā ca | sākṣād-upadeśas tu śrutir iti
paribhāṣyate | sākṣāttvaṃ cātra nirapekṣatvam ucyate | tad uktaṃ nirapekṣa-
ravā śrutir iti | tathā ca sati śruti-liṅga-vākya-prakaraṇa-sthāna-
samākhyānāṃ samavāye pāradaurbalyam artha-viprakarṣāt [Jaiminī-sūtra
3.3.14] ity uktānusāreṇa caramasya pūrvāpekṣayā dūra-pratīty-arthatve kṛṣṇas
tu bhagavān svayam iti śrī-śaunakaṃ prati śrī-sūtasya sākṣād-upadeśena
itihāsa-dvāropadeśo bādhyate | na ca me kalāvatīrṇau [BhP 10.89.58] iti ca
mahākāla-purādhipa eva śrī-kṛṣṇaṃ sākṣād evopadiṣṭavān iti vācyam | śrī-
kṛṣṇasya sārvajñyāvyabhicāreṇa vaktṛ-śrotṛ-bhāva-pūrvaka-
saṅgamāprastāvena dvijātmajā me yuvayor didṛkṣuṇā [BhP 10.89.58] iti
kāryāntara-tātparya-darśanena ca | tasyaitan mahā-purāṇasya ca
tattvopadeṣṭṛ-sūtādivat tad-upadeśe tātparyābhāvād vakṣyamāṇārthāntara
eva naikaṭyena pada-sambandhāc ca |

kiṃ ca bhavatu vā tuṣyatu nyāyena śrī-kṛṣṇasya tam apekṣyāpūrṇatvam,
tathāpi sarveṣām apy avatārāṇāṃ nityam eva svasthatvena
darśayiṣyamāṇatvāt keṣāṃcin mate tu svayaṃ puruṣatve'pi svatantra-
sthititvāt | yuvāṃ nara-nārāyaṇāv ṛṣī [BhP 10.89.59] iti, tvarayetām anti me
[BhP 10.89.59] iti ca tat-tad-arthatve virudhyeta | astu tāvad asmākam anyā
vārtā, na ca kutrāpi mahākālo'yam aṃśena tat-tad-rūpeṇāvatīrṇa ity
upakhyāyate vā | tataś cāprasiddha-kalpanā prasajjate | tatraiva ca tvarayetam
anti me iti yuvāṃ nara-nārāyaṇāv ṛṣī dharmam ācaratām ity ādeśa-dvayasya
pārasparika-virodhaḥ sphuṭa eva |

kiṃ ca, yadi tasya tāv aṃśāv abhaviṣyatāṃ tarhi kara-tala-maṇivat sadā sarvam
eva paśyann asau tāv api dūrato'pi paśyann evābhaviṣyat | tac ca yuvayor
didṛkṣuṇeti tad-vākyena vyabhicāritam | yadi svayam eva śrī-kṛṣṇas tat-tad-
rūpāv ātmānau darśayati tadaiva tena tau dṛśyeyātām ity ānītaṃ ca | tathā
ca sati, tayor dṛśyatvābhāvād aṃśatvaṃ nopapadyate | tasmād apy adhika-
śaktitvena pratyuta pūrṇatvam evopapadyate |

evam api yat tv arjunasya taj-jyotiḥ-pratāḍitākṣatvaṃ tad-darśana-jāta-
sādhvasatvaṃ ca jātaṃ tatra svayam eva bhagavatā tat-tal-līlā-rasaupayika-
mātra-śakteḥ prakāśanād anyasyāḥ sthitāyā api kuṇṭhanān na viruddham |
dṛśyate ca svasyāpi kvacid yuddhe prākṛtād api parābhavādikam | yathātraiva
tāvat svayam eva vaikuṇṭhād āgatānām apy aśvānāṃ prākṛta-tamasā
bhraṣṭa-gatitvam | tad evam eva śrī-kṛṣṇasya tasmin bhakti-bhara-
darśanenāpy anyathā na mantavyam | śrī-rudrādau śrī-nāradādau ca tathā
darśanāt |

evam atra paratra vā tadīya-līlāyāṃ tu pūrva-pakṣo nāsti tasya
svarācaraṇatvāt | atas tadīya-tātparya-(page 12)-śabdotthāv arthāv evam eva
dṛśyete | tat-tātparyottho yathāsau śrī-kṛṣṇaḥ svayaṃ bhagavān api yathā
govardhana-makha-līlāyāṃ śrī-gopa-gaṇa-vismāpana-kautukāya kāñcin nijāṃ
divya-mūrtiṃ pradarśayan taiḥ samam ātmanaivātmānaṃ namaścakre |
tathaivārjuna-vismāpana-kautukāya mahākāla-rūpeṇaivātmanā dvija-
bālakān hārayitvā pathi ca taṃ taṃ camatkāram anubhāvya mahākāla-pure
ca tāṃ kām api nijāṃ mahākālākhyaṃ divya-mūrtiṃ darśayitvā tena samaṃ
tad-rūpam ātmānaṃ namaścakre | tad-rūpeṇaiva sārjunam ātmānaṃ tathā
babhāṣe ca | tad uktaṃ - tasmai namo vraja-janaiḥ saha-cakre'tmanātmanai
[BhP 10.24.36] itivat | atrāpi babandha ātmānam anantam acyutaḥ [BhP
10.89.31] iti | ataeva harivaṃśe tat-samīpa-jyotir uddiśya cārjunaṃ prati śrī-
kṛṣṇenoktaṃ mat-tejas tat sanātanam [HV 2.114.9] iti |

atha śabdottho'py artho yathā tatra śrī-mahākālam uddiśya
puruṣottamottamam [BhP 10.89.54] iti viśeṣaṇasyārthaḥ | puruṣo jīvas tasmād
uttamas tad-antaryāmī tasmād uttamaṃ bhagavat-prabhāva-rūpa-mahākāla-
śakti-mayaṃ tam iti |

atha śrī-mahākāla-vākyasya -

dvijātmajā me yuvayor didṛkṣuṇā
mayopanītā bhuvi dharma-guptaye |
kalāvatīrṇāv avaner bharāsurān
hatveha bhūyas tvarayetam anti me || [BhP 10.89.59]

ity asya yuvayor yuvāṃ didṛkṣuṇā mayā dvija-putrā me mama bhuvi dhāmni
upanītā ānītā ity ekaṃ vākyam | vākyāntaram āha he dharma-guptaye
kalāvatīrṇau kalā aṃśās tad-yuktāv avatīrṇau madhyama-pada-lopī
samāsaḥ | kalāyām aṃśa-lakṣaṇe māyika-prapañce'vatīrṇau vā pādo'sya
viśvā bhūtāni [Rv 10.90.3] iti śruteḥ | bhūyaḥ punar api avaiśiṣṭān avaner
bharāsurān hatvā me mama anti samīpāya samīpam āgamayituṃ yuvāṃ
tvarayetaṃ tvaratam | atra prasthāpya tān mocayatam ity arthaḥ | tad-dhatānāṃ
mukti-prasiddheḥ | mahākāla-jyotir eva muktāḥ praviśantīti brahma-
tejomayaṃ divyaṃ mahad yad dṛṣṭavān asi [HV 2.114.9] iti śrī-harivaṃśokteś
ca | tvarayetam iti prārthanāyāṃ hetu-ṇij-antasya liṅi rūpaṃ antīty-avyayāc
caturthyāṃ luk, caturthī ca edhobhyo vrajatītivat kriyārthopapasya ca karmaṇi
sthāninaḥ [Pāṇ 2.3.14] iti smaraṇāt | kaṭaṃ kṛtvā prasthāpayatītivad ubhayor
ekenaiva karmaṇānvayaḥ | tasmād eka evārthaḥ spaṣṭam akaṣṭo bhavati |
arthāntare tu sambhavaty eka-padatve pada-cchedaḥ kaṣṭāya kalpyate |

tathā --
pūrṇa-kāmāv api yuvāṃ nara-nārāyaṇāv ṛṣī |
dharmam ācaratāṃ sthityai ṛṣabhau loka-saṅgraham || [BhP 10.89.60]

ity asya na kevalam etad-rūpeṇaiva yuvāṃ loka-hitāya pravṛttau | api
vaibhavāntareṇāpīti stauti pūrṇeti | svayaṃ bhagavattvena tat-sakhatvena ca
ṛṣabhau sarvāvatārāvatāri-śreṣṭhāv api (page 13) pūrṇa-kāmāv api sthityai
loka-rakṣaṇāya loka-saṅgrahaṃ lokeṣu tat-tad-dharma-pracāra-hetukaṃ
dharmam ācaratāṃ kurvatāṃ madhye yuvāṃ nara-nārāyaṇāv ṛṣī ity anayor
alpāṃśatvena vibhūtivan nirdeśaḥ | uktaṃ caikādaśe śrī-bhagavatā vibhūti-
kathana eva nārāyaṇo munīnāṃ ca [BhP 11.16.25] iti | dhārmika-maulitvād
dvija-putrārtham avaśyam eṣyatha ity ata eva mayā tathā vyavasitam iti
bhāvaḥ | tathā ca harivaṃśe śrī-kṛṣṇa-vākyam --

mad-darśanārthaṃ te bālā hṛtās tena mahātmanā |
viprārtham eṣyate kṛṣṇo nāgacched anyathā tv iha || [HV 2.114.8]

atrācaratam ity arthe ācaratām iti prasiddham ity ataś ca tathā na
vyākhyātam | tasmān mahākālato'pi śrī-kṛṣṇasyaivādhikyaṃ siddham | tad
etan mahimānurūpam evoktaṃ -

niśāmya vaiṣṇavaṃ dhāma pārthaḥ parama-vismitaḥ |
yat kiñcit pauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam || [BhP 10.89.63]

atra mahākālānubhāvitam iti tu noktam | evam eva sa cetikṣaṇo bhagavān
śrī-kṛṣṇa eveti darśayitum ākhyānāntaram āha ekadā [BhP 10.89.21] iti | śrī-
svāmi-likhitaitat-prakaraṇa-cūrṇikāpi susaṅgatā bhavati |

atha parakīyāṇy api viruddhāyamānāni vākyāni tad-anugatārthatayā
dṛśyante | tatra śrī-viṣṇu-purāṇe ujjahārātmanaḥ keśau sita-kṛṣṇau mahā-
mune [ViP 5.1.59] iti | mahābhārate [1.189.31-32] -

sa cāpi keśau harir udbabarha
śuklam ekam aparaṃ cāpi kṛṣṇam |
tau cāpi keśau viśatāṃ yadūnāṃ
kule striyo rohiṇīṃ devakīṃ ca |

tayor eko balabhadro babhūva
yo'sau śvetas tasya devasya keśaḥ |
kṛṣṇo dvitīyaḥ keśavaḥ sambabhūva
keśo yo'sau varṇataḥ kṛṣṇa uktaḥ || iti ||[*ENDNOTE #1]

atra tātparyaṃ svāmibhir itthaṃ vivṛtaṃ -- bhūmeḥ suretara-varūtha [BhP
2.7.26] ity ādi-padye | sita-kṛṣṇa-keśa ity atra sita-kṛṣṇa-keśatvaṃ śobhaiva na
tu vayaḥ-pariṇāma-kṛtam avikāritvāt | yac ca ujjahārātmanaḥ keśāv ity ādi
tat tu na keśa-mātrāvatārābhiprāyaṃ kintu bhū-bhārāvatāraṇa-rūpaṃ kāryaṃ
kiyad etad ātma-keśau eva tat kartuṃ śaktāv iti dyotanārthaṃ rāma-kṛṣṇayor
varṇa-sūcanārthaṃ ca keśoddharaṇam iti gamyate | kṛṣṇas tu bhagavān
svayam ity etad virodhanāc ceti | idam apy atra tātparyaṃ sambhavati |

nanu devāḥ kimarthaṃ mām evātārayituṃ bhavadbhir āgṛhyate
aniruddhākhya-puruṣa-prakāśa-viśeṣasya kṣīroda-śvetadvīpa-dhāmno
mama yau keśāv iva sva-sva-śirodhārya-bhūtau tāv eva śrī-vāsudeva-
saṅkarṣaṇau svayam evāvatariṣyataḥ | tataś ca bhū-bhāra-haraṇaṃ tābhyām
īṣatkaram eveti | atha ujjahārātmanaḥ keśāv ity asyaiva śabdo'rtho'pi
muktāphala-ṭīkāyāṃ keśau sukha-svāminau sito rāmaḥ ātmanaḥ sakāśād
ujjahāra uddhṛtavān |

harivaṃśe hi kasyāṃcid giri-guhāyāṃ bhagavān sva-mūrtiṃ nikṣipya garuḍaṃ
ca tatrāvasthāpya svayam atrāgata ity uktam | tad uktam sa devān
abhyanujñāya [HV 1.55.50] ity ādi | yais tu yathā-śrutam evedaṃ vyākhyātaṃ
te na samyak parāmṛṣṭavantaḥ yataḥ suramātrasyāpi nijraratva-prasiddhiḥ |
akāla-kalite bhagavati jarānudayena keśa-śauklyānupapattiḥ | na cāsya
keśasya naisargika-sita-kṛṣṇateti pramāṇam asti | ataeva nṛsiṃha-purāṇe
kṛṣṇāvatāra-prasaṅge śakti-śabda eva prayujyate na tu keśa-śabdaḥ | tathā
hi -

vasudevāc ca devakyām avatīrya yadoḥ kule |
sita-kṛṣṇe ca mac-chaktī kaṃsādyān ghātayiṣyataḥ || (NṛsiṃhaP 53.30-31)

ity ādinā | astu tarhi aṃśopalakṣakaḥ keśa-śabdaḥ | (page 14) na, avipluta-
sarva-śaktitvena sākṣād-ādi-puruṣatvena niścettuṃ śakyatvāt | kṛṣṇa-viṣṇv-
ādi-śabdānām aviśeṣataḥ paryāya-pratīteś ca | naivam avatārāntarasya kasya
vānyasya janma-dinaṃ jayantyākhyayātiprasiddham | ataevoktaṃ bhārate
(1.1.193?)[*ENDNOTE #2] -

bhagavān vāsudevaś ca kīrtyate'tra sanātanaḥ |
śāśvataṃ brahma paramaṃ yogi-dhyeyaṃ nirañjanam || iti |

tasyākāla-kalitatvaṃ yo'yaṃ kālas tasya te'vyakta-bandho ceṣṭām āhuḥ [BhP
10.3.26] ity ādau śrī-devakī-devī-vākye,

natāḥ sma te nātha sadāṅghri-paṅkajaṃ
viriñci-vairiñcya-surendra-vanditam |
parāyaṇaṃ kṣemam ihecchatāṃ paraṃ
na yatra kālaḥ prabhavet paraḥ prabhuḥ || [BhP 1.11.6]

ity ādau śrī-dvārakā-vāsi-vākye ca prasiddham |

ato yat prabhāsa-khaṇḍe keśasya bālatvam eva tat sitimnaḥ kāla-kṛta-palita-
lakṣaṇatvam eva ca darśitam, tasya śarīriṇāṃ śukla-vairāgya-pratipādana-
prakaraṇa-patitatvena sura-mātra-nirjaratā-prasiddhatvena cāmukhyārthatvān
na svārtha-prāmāṇyam | brahmā yena ity ārabhya,

viṣṇur yena daśāvatāra-grahaṇe kṣipto mahā-saṅkaṭe |
rudro yena kapāla-pāṇir abhito bhikṣāṭanaṃ kāritam || [GarP 1.113.15]

ity ādau tasmai namaḥ karmaṇe iti garuḍa-vacanāt | kintu tat-pratipādanāya
śabda-sāmyena chaloktir eveyam | yathā -

aho kanaka-daurātmyaṃ nirvaktuṃ kena yujyate |
nāma-sāmyād asau yasya dhūstaro'pi mada-pradaḥ || iti |

śiva-śāstrīyatvāc ca nātra vaiṣṇava-siddhānta-viruddhasya tasyopayogaḥ | yata
uktaṃ skānda eva ṣaṇmukhaṃ prati śrī-śivena - śiva-śāstre'pi tad grāhyaṃ
bhagavac-chāstra-yogi yat iti | anya-tātparyakatvena svatas tatrāprāmāṇyād
yuktaṃ caitat yathā paṅkena paṅkāmbha [BhP 1.8.52] ity ādivat |

pādmottara-khaṇḍe ca śiva-pratipādakānāṃ purāṇānām api tāmasatvam eva
darśitam | mātsye'pi tāmasa-kalpa-kathāmayatvam iti yuktaṃ ca tasya vṛddha-
sūtasya śrī-bhāgavatam apaṭhitavataḥ śrī-baladevāvajñātuḥ śrī-bhagavat-
tattvāsamyak-jñāna-jaṃ vacanaṃ evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ
[BhP 10.77.30] itivat | etādṛśa śrī-bhāgavata-vākyena sva-viruddha-
purāṇāntara-vacana-bādhanaṃ ca | yatheha karmajito lokaḥ kṣīyata [ChāU
8.1.6] ity ādi vākyena upāma somam amṛtā abhūma [Rk 8.48.3] ity ādi-vacana-
bādhanavaj jñeyam | atrāpi yat sva-vaco viruddheta nūnaṃ te na smaranty
amum [BhP 10.77.30] iti yukti-sad-bhāvao dṛśyate | tatraivātmanaḥ
sandighdatvam eva tena sūtena vyañjitam | acintyā khalu ye bhāvā na tāṃs
tarkeṇa yojayed ity ādinā |

kiṃ ca tatraivottara-granthe kalaṅkāpatti-kāraṇa-kathane śrī-kṛṣṇāvatāra-
prasaṅge svayaṃ viṣṇur evety uktatvāt svenaiva virodhaś ca | tasmān na
keśāvatāratve'pi tātparyaṃ keśa-śabdasya bālatva-vācanaṃ ca | chalato
bhagavat-tattvājñānato veti | ato vaiṣṇavādi-padyānāṃ śabdottam artham evaṃ
paśyāmaḥ -

aṃśavo ye prakāśante mama te keśa-saṃjñitāḥ |
sarvajñāḥ keśavaṃ tasmān mām āhur muni-sattama || [MBh 12.328.43]

iti sahasra-nāma-bhāṣyotthāpita-bhārata-vacanāt keśa-śabdenāṃśur ucyate |
tatra ca sarvatra keśetara-śabdāprayogāt nānāvarṇāṃśūnāṃ śrī-nārada-(page
15)-dṛṣṭatayā mokṣa-dharma-prasiddheś ca | tathā cāṃśutve labdhe tau
cāṃśū vāsudeva-saṅkarṣaṇāvatāra-sūcakatayā nirdiṣṭāv iti tayor eva syātām
iti gamyate | tadīyayor api tayor aniruddhe'bhivyaktiś ca yujyata eva |
avatāritojo'ntarbhūtatvād avatārasya | evam eva sattvaṃ rajas tama [BhP 1.2.23]
ity ādi-prathama-skandha-padya-prāptam aniruddhākhya-puruṣāvatāratvaṃ
bhavānī-nāthair [BhP 5.17.16] ity-ādi-pañcama-skandha-gadya-prāptaṃ
saṅkarṣaṇāvatāratvaṃ ca bhavasya saṃgacchate | tataś cojjahārety asyāyam
arthaḥ - ātmanaḥ sakāśāt śrī-vāsudeva-saṅkarṣaṇāṃśa-bhūtau keśāv aṃśū
ujjahāra uddhṛtavān prakaṭīkṛtya darśitavān ity arthaḥ | atrāyaṃ sumerur
ity ekadeśa-darśanenaivākhaṇḍa-meru-nirdeśavat tad-darśanenāpi
pūrṇasyaivāvirbhāva-nirdeśo jñeyaḥ |

atha ca sāpi keśāv ity ādika-vyākhyā | udvadarhe yogabalenātmanaḥ sakāśād
vicchidya darśayāmāsa | sa cāpīti ca-śabdaḥ pūrvam uktaṃ deva-kartṛkaṃ
nivedana-rūpam arthaṃ samuccinoti | api-śabdas tad-udbarhaṇe śrī-bhagavat-
saṅkarṣaṇau svayam hetu-kartṛtvaṃ sūcayati | tau cāpīti ca-śabdo'nukta-
samuccayārthatvena bhagavat-saṅkarṣaṇau svayam āviviśatuḥ | paścāt tau ca
tat-tādātmyenāviviśatur iti bodhayati | api-śabdo yatrānusyūtāv amū so'pi
tad-aṃśā apīti gamayati | tayor eko balabhadro babhūvety-ādikaṃ tu naro
nārāyaṇo bhavet | harir eva bhaven nara ity ādivat tad-aikyāvāpty-apekṣayā |

keśavaḥ śrī-mathurāyāṃ keśava-sthānākhya-mahāyoga-pīṭhādhipatvena
prasiddhaḥ | sa eva kṛṣṇa iti | ata evodāhariṣyate bhūmeḥ suretara [BhP 2.7.26]
ity ādi | śrī-nṛsiṃha-purāṇe sitāsite ca mac-chaktī iti tac-chakti-dvāraiva śrī-
kṛṣṇena tādghātanāpekṣayā | arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam
ity āgama-vākyaṃ tu śrīmad-arjune nara-praveśāpekṣayā | yas tu svayam
anyathā siddho nārāyaṇaḥ nārāyaṇas tvaṃ na hi sarve-dehinām ity ādau
darśitaḥ | sa punaḥ kṛṣṇa ity arthāntar-apekṣayā ca mantavyam | ataeva
puruṣa-nārāyaṇasya tathāgamana-pratipādaka-śrī-hari-vaṃśa-vākyam api tat-
tejaḥ-samākarṣaṇa-vivakṣayaivoktam | sarveṣāṃ praveśaś ca tasmin sa-
yuktikam evodāraṇīyaḥ |

ataḥ pādmottara-khaṇḍe nṛsiṃha-rāma-kṛṣṇeṣu ṣāḍguṇyaṃ paripūraṇam ity
āvatārāntara-sādhāraṇyam api na mantavyam | kintv avatārāṇāṃ prasaṅge
teṣu śreṣṭhe vividiṣite sāmānyatas tāvat sarva-śreṣṭhās traya uktās teṣv apy
uttarottaratrādhikya-kramābhiprāyeṇa śrī-kṛṣṇa-śraiṣṭhyaṃ vivakṣitam |

ataeva śrī-viṣṇu-purāṇe maitreyeṇa hiraṇyakaśiputvādiṣu tayor amukti-
mukti-kāraṇe pṛṣṭe śrī-parāśaro'pi (page 16) śrī-
kṛṣṇasyaivātyudbhaṭaiśvaryam āha | kiṃ ca śrī-kṛṣṇam aprāpyāny atra tv
asurāṇāṃ muktir na sambhavati | eva-kāra-dvayena svayam eva śrī-gītāsu
tathā sūcanāt -

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||
āsurīṃ yonim āpannā mūḍhā janmani janmani |
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim || [Gītā 16.19-20] iti |

kutracid bhagavad-dveṣiṇāṃ tat-smaraṇādi-prabhāvena śrūyatāṃ vā muktiḥ |
sarveṣām api tad-dveṣiṇāṃ tu mukti-pradatvam anyatrāvatāre'vatāriṇi vā na
kvacit śrūyate | tasmāt teṣām api mukti-dātṛtvāya śrī-kṛṣṇa
evaiśvaryādhikyaṃ yuktam eva varṇāyāmāsa śrī-parāśaraḥ | ataeva pūrvam
aiśvarya-sākṣātkārasya mukti-hetutvam uktvā punaḥ pūtanādi-mokṣaṃ
vicintya kālanemy-ādīnāṃ ca tad-abhāvam āśaṅkya tad apy asahamānas
tasya tu śrī-kṛṣṇākhyasya bhagavataḥ paramādbhuta-svabhāva evāyam ity
uvāca sarvāntima-gadyena -- ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca
dveṣānubandhenāpy akhila-surāsurādi-durlabhaṃ phalaṃ prayacchati kim uta
samyak bhaktimatām [ViP 4.15.17] ity anena |

ataḥ śrī-bhāgavata-mate tayor janma-traya-niyamaś ca śrī-kṛṣṇād eva
mokṣaḥ sambhaved ity apekṣayaiveti jñeyam | ataeva śrī-nāradenāpi tam
uddiśyaivoktam vaireṇa yaṃ nṛpatayaḥ [BhP 11.5.48] ity ādi | sarveṣāṃ
muktidatvaṃ ca tasya kṛṣṇasya nija-prabhāvātiśayena yathā kathañcit smartṛ-
cittākarṣaṇātiśaya-svabhāvāt | anyatra tu tathā svabhāvo nāstīti nāsti
muktidatvam | ataeva veṇasyāpi viṣṇu-dveṣiṇas tadvad āveśābhāvāt mukty-
abhāva iti | ataevoktaṃ - tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet [BhP
7.1.31] iti |

tasmād asty eva sarvato'py āścaryatamā śaktiḥ śrī-kṛṣṇasya iti siddham | tad
evaṃ virodha-parihāreṇa viruddhārthānām apy arthānukūlyena śrī-kṛṣṇasya
svayaṃ bhagavattvam eva dṛḍhīkṛtam | tatra ca vedānta-sūtrādāv apy ekasya
mahā-vākyasya nānā-vākya-virodha-parihāreṇaiva sthāpanīyā darśanān
nāpy atraivedṛśam ity aśraddheyam | vākyānāṃ durbala-balitvam eva
vicāraṇīyam, na tu bahv-alpatā | dṛśyate ca loke ekenāpi yuddhe sahasra-
parājaya iti | evaṃ ca bahuv-virodha-parihāreṇaiva svasmin śrī-kṛṣṇākhye
para-brahmaṇi sarva-vedābhidheyatvam āha --

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet |
ity asyā hṛdayaṃ loke nānyo mad veda kaścana ||
māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham |
etāvān sarva-vedārthaḥ śabda āsthāya māṃ bhidām || [BhP 11.21.42-43] iti |

vikalpya vividhaṃ kalpayitvā apohyate, tat-tan-niṣedhena siddhāntyate yat tad
ahaṃ śrī-kṛṣṇa-lakṣaṇaṃ vastv iti ||

|| 11.12 || śrī-bhagavān || 29 ||

[30]
tad evaṃ kṛṣṇas tu bhagavān svayam ity etat pratijñā-vākyāya mahāvīra-
rājāyevātmanaiva nirjityātma-sātkṛta-virodhi-śatārthāyāpi śobhā-viśeṣeṇa
prekṣāvatām ānandanārthaṃ caturaṅginīṃ senām ivānyām api vacana-
śreṇīm upaharāmi | tatra tasya līlāvatāra-kartṛtvam āha -

matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa-
rājanya-vipra-vibudheṣu kṛtāvatāraḥ
tvaṃ pāsi ity-ādi [10.2.40] | spaṣṭam ||

|| 10.2 || devāḥ śrī-bhagavantam || 30 ||
(page 17)

[31]

tathā, sureṣv ṛṣiṣv īśa tathaiva [BhP 10.14.2] ityādi | spaṣṭam ||

|| 10.14 || brahmā tam || 31 ||

[32]

tathā, bahūni santi nāmāni rūpāṇi ca sutasya te [BhP 10.8.15] ity ādi |
spaṣṭam ||
|| 10.8 || gargaḥ śrī-vrajeśvaram || 32 ||
[33]

evaṃ, yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ [BhP 10.10.34] ity ādi |
śarīreṣv aśarīriṇa ity api jñāne hetu-garbha-viśeṣaṇam |

śarīriṣu madhye'py avatīrṇasya yataḥ sataḥ svayam aśarīriṇaḥ | nātaḥ paraṃ
parama yad bhavataḥ svarūpam [BhP 3.9.3] ity ādi dvitīya-sandarbhodāharaṇa-
praghaṭṭaka-dṛṣṭyā jīvavad deha-dehi-pārthakyābhāvena
mukhyamatvārthābhāvāt |

|| 10.10 || yamalārjunau śrī-bhagavantam || 33 ||

[34]

aparaṃ ca -

yat-pāda-paṅkaja-rajaḥ śirasā bibharti
śrīr abja-jaḥ sa-giriśaḥ saha loka-pālaiḥ
līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ
kāle 'dadhat sa bhagavān mama kena tuṣyet || [BhP 10.58.37]

|| spaṣṭam || 10.58 || nagnajic chrī-bhagavantam || 34 ||

[35]
paraṃ ca -

namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase |
yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ || [BhP 10.87.46]

ṭīkā ca - nama iti śrī-kṛṣṇāvatāratayā nārāyaṇaṃ stauti | ete cāṃśa-kalāḥ
puṃsaḥ kṛṣṇas tu bhagavān svayam ity ukter ity eṣā | ataeva tac-
chravaṇānantaraṃ tasmā eva namaskārāt śruti-stutāv api śrī-kṛṣṇa eva stutya
ity āyātam | tathaiva śrutibhir api nibhṛta-marun-mano'kṣa [BhP 10.87.23] ity-
ādi-padye nijāri-mokṣa-pradatvādy-asādhāraṇa-liṅgena sa eva vyañjitaḥ |
spaṣṭam |

|| 10.87 || śrī-nāradaḥ || 35 ||

[36]

tathā guṇāvatāra-kartṛtvam āha -

ity uddhavenāty-anurakta-cetasā
pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ |
gṛhīta-mūrti-traya īśvareśvaro
jagāda sa-prema-manohara-smitaḥ || [BhP 11.29.7]

spaṣṭam | atra ajānatāṃ tvat-padavīm [BhP 10.14.29] ity udāhṛtaṃ vacanam
apy anusandheyam ||

|| 11.29 || śrī-śukaḥ || 36 ||

[37]

atha puruṣāvatāra-kartṛtvam āha -

iti matir upakalpitā vitṛṣṇā
bhagavati sātvata-puṅgave vibhūmni |
sva-sukham upagate kvacid vihartuṃ
prakṛtim upeyuṣi yad-bhava-pravāhaḥ || [BhP 1.9.32]

ṭīkā ca - parama-phala-rūpāṃ śrī-kṛṣṇa-ratiṃ prārthayituṃ prathamaṃ sva-
kṛtam arpayati itīti | vigato bhūmā yasmāt tasmin | yam apekṣyānyasya
mahattvaṃ nāstīty arthaḥ | tad eva pāramaiśvaryam āha sva-sukhaṃ svarūpa-
bhūtaṃ paramānandam upagate prāptavaty eva | kvacit kadācid vihartuṃ
krīḍituṃ prakṛtim upeyuṣi svīkṛtavati, na tu svarūpa-tirodhānena jīvavat
pāratantryam ity arthaḥ | vihartum ity uktaṃ prapañcayati yad yato bhava-
pravāhaḥ sṛṣṭi-paramparā bhavati ity eṣā ||

[B reads here: evam eva taṃ pratyuktaṃ devair apy ekādaśe -- tattvaḥ pumān
samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amogha-vīryaḥ
[BhP 11.6.16] iti | ṭīkā ca - tattvaḥ puruṣo vīryaṃ śaktiṃ samadhigamya
prāpya yayā māyayā saha mahāntaṃ dhatte | kam iva ? asya viśvasya garbham
iva ity eṣā ||[B ends.]

|| 1.9 || bhīṣmaḥ śrī-bhagavantam || 37 ||

[38]
(page 18)
ataeva bhava-bhayam apahartuṃ [BhP 11.29.49] ity ādau tasyādi-puruṣatvaṃ
śreṣṭhatvam apy āha - puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato'smi iti |

kṛṣṇeti saṃjñāṃ yasyeti mūrty-antaraṃ niṣidhyate | tan-mūrter
namaskriyamāṇatvena ca nitya-siddhatvaṃ darśyate | atraiva ṭīkākṛdbhir api -
taṃ vande paramānandaṃ nanda-nandana-rūpiṇam ity uktam ||

|| 11.29 || śrī-śukaḥ || 38 ||

[39]

tad evaṃ jagṛhe ity ādi-prakaraṇe yat svayam utpekṣitaṃ tac-chrī-svāmi-
sammatyā dṛḍhīkṛtam | punar api tat-sammatir abhyasyate yathā -

śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ |
āhopāyaṃ tam evādya uddhavo yam uvāca ha || [BhP 10.72.15]

ṭīkā ca - ādyo hariḥ śrī-kṛṣṇa ity eṣā ||

|| 10.72 || śrī-śukaḥ || 39 ||

[40]

kiṃ ca -
athāham aṃśa-bhāgena devakyāḥ putratāṃ śubhe |
prāpsyāmi [BhP 10.2.9] ity ādi |

aṃśa-bhāgenety atra pūrṇocitam evārthaṃ bahudhā yojayadbhir madhye
aṃśena uruṣa-rūpeṇa māyayā bhāgo bhajanam īkṣaṇaṃ yasya teneti ca
vyācakṣāṇair ante sarvathā paripūrṇa-rūpeṇeti vivakṣitam | kṛṣṇas tu
bhagavān svayam ity uktatvāt | ity evaṃ hi tair vyākhyātam |

|| 10.2 || śrī-bhagavān yogamāyām || 40||

[41]

evam --
yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ |
bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā || [BhP 10.85.31]

ṭīkā ca - yasyāṃśaḥ puruṣas tasyāṃśo māyā tasyā aṃśā guṇās teṣāṃ
bhāgena paramāṇu-mātra-leśena viśvotpatty-ādayo bhavanti | taṃ tvā tvāṃ
gatiṃ śaraṇaṃ gatāsmi ity eṣā ||

|| 10.85 || śrī-devakī bhagavantam || 41 ||

[42]

yathā ca -- nārāyaṇas tvaṃ na hi sarva-dehinām ity ādau nārāyaṇo'ṅgaṃ
nara-bhū-jalāyanāt iti | [BhP 10.14.14]

ṭīkā ca - narād udbhūtā ye'rthāḥ tathā narāj jātaṃ yaj jalaṃ tad-ayanād yo
nārāyaṇaḥ prasiddhaḥ so'pi tavāṅgaṃ mūrtir ity eṣā | atra sa tavāṅgaṃ tvaṃ
punar aṅgīty asau tu viśado'rthaḥ | na tu stuti-mātram idam |
dṛṣṭvāghāsura-mokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam [BhP 10.13.15]
ity ukta-rītyā kvacid apy avatāry-avatārāntareṣu tādṛśasyāpi mokṣam
adṛṣṭa-gocaraṃ dṛṣṭvā vismayaṃ prāptavān brahmā | draṣṭuṃ mañjum
ahitvam anya api tad-vatsān ito vatsapān nītvānyatra kurudvahāntar adhād
ity ukta-rītyā tasyāparam api māhātmyaṃ didṛkṣus tathā māhātmyaṃ
dadarśeti prakaraṇa-sārasyenāpi labdham | na cāpara-māhātmya-darśanaṃ
sambhāvanā-mātram |

tāvat sarve vatsa-pālāḥ paśyato ñjasya tat-kṣaṇāt |
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [BhP 10.13.46]

ity ādinā śaktibhir ajādyābhir aiśvaryair aṇimādyaiś caturviṃśati-saṅkhya-
tattvair mahad-ādibhiḥ tat-saha-kāribhiḥ kāla-svabhāvādyais tat-sambhūtair
brahmāṇḍaiḥ tad-antarbhūta-sraṣṭṛbhir brahmādibhir jīvaiś ca stamba-
paryantaḥ pṛthak pṛthag upāsitās tādṛśa-brahmāṇḍeśvara-koṭayaḥ śrī-
kṛṣṇenaiva tat-tad-aṃśāṃśenāvirbhāvya brahmāṇaṃ prati sākṣād eva darśitā
iti hy uktaṃ tadīdṛśam eva kṛṣṇas tu bhagavān svayam ity atrāviṣkṛta-sarva-
śaktitvād ity etat-(page 19)-svāmi-vyākhyānasyāsādhāraṇaṃ bījaṃ bhavet |
viśva-rūpa-darśanādīnāṃ tat-tad-brahmāṇḍāntaryāmi-puruṣāṇām
ekatareṇāpi śakyatvāt | tasmād virāṭ-puruṣayor iva puruṣa-bhagavator api
jagṛhe pauruṣaṃ rūpam ity ādāv upāsanārtham eva tair abheda-vyākhyā
kṛteti gamyate | vastutas tu paramāśrayatvena śrī-kṛṣṇa eva tair aṅgīkṛto'sti |
yathā --

viśva-sarga-visargādi-nava-lakṣaṇa-lakṣitam |
śrī-kṛṣṇākhyaṃ paraṃ dhāma jagad-dhāma namāmi tat ||
daśame daśamaṃ lakṣyam āśritāśraya-vigraham |
krīḍad yadu-kulāmbhodhau parānandam udīryate || iti [Bhāvārtha-dīpikā,
10.2.1]|

yady anyeṣām api paramāśrayatvaṃ tan mataṃ tadā daśama ity anarthakaṃ
syāt | tasmān nārāyaṇo'ṅgam iti yuktam uktam ||

|| 10.14 || brahmā śrī-kṛṣṇam || 42 ||
[43]

avatāra-prasaṅge'pi tathaiva spaṣṭam -

giraṃ samādhau gagane samīritāṃ
niśamya vedhās tridaśān uvāca ha |
gāṃ pauruṣīṃ me śṛṇutāmarāḥ punar
vidhīyatām āśu tathaiva mā ciram ||

puraiva puṃsāvadhṛto dharā-jvaro
bhavadbhir aṃśair yaduṣūpajanyatām |
sa yāvad urvyā bharam īśvareśvaraḥ
sva-kāla-śaktyā kṣapayaṃś cared bhuvi ||

vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ |
janiṣyate tat-priyārthaṃ sambhavantu sura-striyaḥ || [BhP 10.1.21-23]

pauruṣīṃ puruṣeṇa sṛjāmi tan-niyukto'ham [BhP 2.6.30] ity-ādy-anusārāt
puruṣābhinnena viṣṇu-rūpeṇa kṣīrodaśāyinā svayam evoktāṃ gāṃ vācam |
puruṣasyaiva vācam anuvadati puraiveti | puṃsā ādi-puruṣeṇa kṛṣṇaḥ svayaṃ
samabhavat paramaḥ pumān yaḥ [BrahmaS 5.49] ity anusārāt | svayaṃ
bhagavattā śrī-kṛṣṇasyety arthaḥ | aṃśaiḥ śrī-kṛṣṇasyāṃśa-bhūtais tat-
pārṣadaiḥ śrīmad-uddhavādibhiḥ saha | ittham eva prācuryeṇoktam --

nandādyā ye vraje gopā yāś cāmīṣāṃ ca yoṣitaḥ |
vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ ||
sarve vai devatā-prāyā ubhayor api bhārata |
jñātayo bandhu-suhṛdo ye ca kaṃsam anuvratāḥ || [BhP 10.1.62-63] iti |

tasmād ādi-puruṣatvam eva vyanakti sa iti sarvāntaryāmitvāt | puruṣas tāvad
īśvaraḥ | tasyāpy aṃśitvāt sa ādi-puruṣaḥ śrī-kṛṣṇaḥ punar īśvareśvaraḥ
try-adhīśa-śabdavat | tathā ca daśamasya pañcāśītitame śrīmad-
ānakadundubhinoktam - yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau
[BhP 10.85.18] iti | sva-kāla-śaktyā sva-śaktyā kāla-śaktyā ca | īśvareśvaratve
hetuḥ sākṣāt svayam eva bhagavān iti | tad alaṃ mayi tat-prārthanayeti
bhāvaḥ | tat-priyārthaṃ tat-prītyai | amara-striyaḥ śrīmad-upendra-preyasy-
ādi-rūpāḥ kāścit sambhavantu militā bhavantu | sākṣād avatarataḥ śrī-
bhagavato nityānapāyi-mahā-śakti-rūpāsu tat-preyasīṣv avatarantīṣu śrī-
bhagavati tad-aṃśāntaravat tā api praviśantv ity arthaḥ | tat-priyāṇāṃ tāsām
eva dāsy-ādi-prayojanāya jāyantām iti vā | anena tair apārthitasyāpy
asyārthasyādeśena parama-bhaktābhis tābhir līlā-viśeṣa eva bhagavataḥ
svayam avatitīrṣāyāṃ kāraṇam | bhārāvataraṇaṃ cānuṣaṅgikam (page 20)
eva bhavatīti vyañjitam |

tad evaṃ śrutīnāṃ ca daṇḍakāraṇya-vāsināṃ munīnāṃ cāgni-putrāṇāṃ ca
śrī-gopikāditva-prāptir yat śrūyate tad api pūrvavad eva mantavyam | atra
prasiddhārthe nāyaṃ śriyo'ṅga u nitānta-rateḥ prasādaḥ svar-yoṣitāṃ nalina-
gandha-rucāṃ kuto'nyāḥ [BhP 10.47.60] iti virudhyeta | na ca sura-strīṇāṃ
sambhava-vākyaṃ śrī-mahiṣī-vṛnda-paraṃ, tāsām api tan-nija-śakti-
rūpatvena darśayiṣyamāṇatvāt |

|| 10.1 || śrī-śukaḥ || 43 ||

[44]

tad evam avatāra-prasaṅge'pi śrī-kṛṣṇasya svayaṃ bhagavattvam evāyātam |
yasmād evaṃ tasmād eva śrī-bhāgavate mahā-śrotṛ-vaktṝṇām api śrī-kṛṣṇa
eva tātparyaṃ lakṣyate | tatra śrī-vidurasya --

yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ |
śravaḥ suśravasaḥ puṇyaṃ pūrva-deha-kathāśrayam ||
bhaktāya me 'nuraktāya tava cādhokṣajasya ca |
vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām || [BhP 4.17.6-7]

pūrva-dehaḥ pṛthv-avatāraḥ | loka-dṛṣṭāv abhivyakti-rītyā pūrvatvam | tat-
kathaivāśrayo yasya tat ||

||4.17|| viduraḥ ||44||

[45]

atha śrī-maitreyasya tad-anantaram eva --

codito vidureṇaivaṃ vāsudeva-kathāṃ prati |
praśasya taṃ prīta-manā maitreyaḥ pratyabhāṣata || [BhP 4.17.8]

tat-praśaṃsayā prīta-manastvena cāsyāpi tathaiva tātparyaṃ labhyate |
ataevātra vasudeva-nandanatvenaiva vāsudeva-śabdaḥ prayuktaḥ |

||4.17|| śrī-sutaḥ ||45||

[46]

atha śrī-parīkṣitaḥ --

atho vihāyemam amuṃ ca lokaṃ
vimarśitau heyatayā purastāt |
kṛṣṇāṅghri-sevām adhimanyamāna
upāviśat prāyam amartya-nadyām || [BhP 1.19.5]

ṭīkā ca -śrī-kṛṣṇāṅghri-sevām adhimanyamānaḥ sarva-puruṣārthādhikāṃ
jānan ity eṣā |

|| 1.19 || śrī-sutaḥ ||46||

[47]
na vā idaṃ rājarṣi-varya citraṃ
bhavatsu kṛṣṇaṃ samanuvrateṣu |
ye 'dhyāsanaṃ rāja-kirīṭa-juṣṭaṃ
sadyo jahur bhagavat-pārśva-kāmāḥ || [BhP 1.19.20]

bhavatsu pāṇḍor vaśyeṣu ye jahur iti śrī-yudhiṣṭhirādy-abhiprāyeṇa | ataeva
tatra sthitānāṃ sarva-śrotṝṇām api śrī-kṛṣṇa eva tātparyam āyāti |

|| 1.19 || śrī-maharṣayaḥ parīkṣitam ||47||

[48]

api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ |
paitṛ-ṣvaseya-prīty-arthaṃ tad-gotrasyātta-bāndhavaḥ ||
anyathā te 'vyakta-gater darśanaṃ naḥ kathaṃ nṛṇām |
nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ || [BhP 1.19.35-36]

teṣāṃ paitṛ-ṣvaseyāṇāṃ pāṇḍu-sutānāṃ gotrasya me āttaṃ svīkṛtaṃ
bāndhavaṃ bandhu-kṛtyaṃ yena te tava śrī-kṛṣṇasyaika-rasikasya vanīyasaḥ
atyudāratayā māṃ yācethā iti pravartakasyety arthaḥ |

|| 1.19 || rājā śrī-śukam || 48 ||

[49]

sa vai bhāgavato rājā pāṇḍaveyo mahā-rathaḥ |
bāla-krīḍanakaiḥ krīḍan kṛṣṇa-krīḍāṃ ya ādade || [BhP 2.3.15]

yā yā śrī-kṛṣṇasya vṛndāvanādau bāla-krīḍā śrutāsti tat-premāveśena tat-
sakhyādi-bhāvavān tāṃ tām eva krīḍāṃ yaḥ kṛtavān ity arthaḥ ||

|| 2.3 || śrī-śaunakaḥ || 49 ||

[50]

evaṃ jātīyāni bahūny eva vacanāni virājante - tathā kathito vaṃśa-vistāraḥ
[BhP 10.1.1] ity ārabhya, naiṣāti-duḥsahā kṣun mām [BhP 10.1.13] ity antaṃ
daśama-skandha-prakaraṇam (page 21) apy anusandheyam |

kiṃ ca itthaṃ dvijā yādava-devadattaḥ [BhP 10.12.40] ity ādi | yena śravaṇena
nitarāṃ gṛhītaṃ vaśīkṛtaṃ ceto yasya saḥ |

|| 10.12 || śrī-sutaḥ || 50 ||

[51]

tathā, yena yenāvatāreṇa ity ādi yat śṛṇvato'paity aratiḥ [BhP 10.7.1-2] ity ādi
ca | ṭīkā ca -
kṛṣṇārbhaka-sudhā-sindhu-samplavānanda-nirbharaḥ |
bhūyas tad eva sampraṣṭuṃ rājānyad abhinandati ||

yena yena matsyādyavatāreṇāpi yāni karmāṇi karoti tāni naḥ karṇa-
sukhāvahāni manaḥ prīti-karāṇi ca bhavanty eva | tathāpi yac chṛṇvataḥ
puṃsaḥ puṃ-mātrasyāratir mano-glānis tan-mūla-bhūtā vividhā tṛṣṇā
cāpagacchati, tathā sattva-śuddhi-hari-bhakti-hari-dāsya-sakhyāni ca bhavanty
acireṇaiva tad evaṃ hāraṃ hareś caritaṃ manoharaṃ vā vada anugrahaṃ yadi
karoṣi ity eṣā |

|| 10.7 || rājā || 51 ||

[52]

atha śrī-śukadevasya api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ [BhP
1.19.35] ity ādinā śrī-kṛṣṇa eva sva-ratiṃ vyajya mriyamāṇānāṃ śrotavyādi-
praśnenaivānta-kāle śrī-kṛṣṇa eva mayy upadiśyatām iti
rājābhiprāyānantaraṃ -

varīyān eṣa te praśnaḥ kṛto loka-hitaṃ nṛpa |
ātmavit sammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ || [BhP 2.1.1]

te tvayā puṃsāṃ śrotavyādiṣu madhye yaḥ paraḥ śrī-kṛṣṇa-
śravaṇābhiprāyeṇa paramaḥ praśnaḥ kṛta eṣa varīyān sarvāvatārāvatāri-
praśnebhyaḥ parama-mahān | loka-hitaṃ yathā syāt tathaiva kṛtaḥ | tvaṃ tu
tathābhūta-śrī-kṛṣṇaika-nibaddha-prematvāt kṛtārtah eveti bhāvaḥ | tad
uktam -

vaiyāsaker iti vacas-tattva-niścayam ātmanaḥ |
upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt || [BhP 2.4.1]

satī vidyamānā kṛṣṇe yā matis tām eva viśeṣeṇa dhṛtavān ity arthaḥ | etad
eva vyaktīkariṣyate rājñā -

harer adbhuta-vīryasya kathā loka-sumaṅgalā |
kathayasva mahābhāga yathāham akhilātmani |
kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram || iti [BhP 2.8.2]

|| 2.1 || śrī-śukaḥ || 52 ||

[53]

evam eva kathito vaṃśa-vistāram [BhP 10.1.1] ity ādy-anantaraṃ samyag-
vyavasitā buddhiḥ [BhP 10.1.15] ity ādi |

pūrvaṃ mayā nānāvatārādi-kathābhir abhinanditasyāpi yat śrī-vasudeva-
nandanasyaiva kathāyāṃ naiṣṭhikī sthāyi-rūpā ratir jātā eṣā buddhis tu
samyag-vyavasitā parama-vidagdhety arthaḥ ||
|| 10.1 || śrī-śukaḥ || 53 ||

[54]

tathā, itthaṃ dvijā yādava-deva-dattaḥ śrutvā sva-rātuś caritaṃ vicitram [BhP
10.12.40] ity anantaraṃ -

itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis
tat-smāritānanta-hṛtākhilendriyaḥ |
kṛcchrāt punar lab dha-bahir-dṛśiḥ śanaiḥ
pratyāha taṃ bhāgavatottamottama || [BhP 10.12.44]

anantaḥ prakaṭita-pūrṇaiśvaryaḥ śrī-kṛṣṇaḥ | sarvadā tena smaryamāṇe'pi
tasmin pratikṣaṇaṃ navyatvena tat-smāritety uktam ||

|| 10.12 || śrī-sutaḥ || 54 ||

[55]

ataeva sa vai bhāgavato rājā [BhP 2.3.15] ityādy-anantaraṃ rājñā samāna-
vāsanātvenaiva tam āha -

vaiyāsakiś ca bhagavān vāsudeva-parāyaṇaḥ |
urugāya-guṇodārāḥ satāṃ syur hi samāgame || [BhP 2.3.16] (page 22)

ca-śabdaḥ prāg-varṇitena samāna-vāsanatvaṃ bodhayati | tasmāt śrī-
vasudeva-nandanatvenaivātrāpi vāsudeva-śabdo vyākhyeyaḥ | anyeṣām api
satāṃ samāgame tāvad urugāyasya guṇodārāḥ kathā bhavanti | tayos tu śrī-
kṛṣṇa-carita-pradhānā eva tā bhaveyur iti bhāvaḥ ||

|| 2.3 || śrī-śukaḥ || 55 ||

[56]

kiṃ bahunā, śrī-śukadevasya śrī-kṛṣṇa eva tāt-parye tad-eka-caritamayau
granthārdhāyamānau daśamaikādaśa-skandhāv eva pramāṇam |
skandhāntareṣv anyeṣām caritaṃ saṃkṣepeṇaiva samāpya tābhyāṃ tac-
caritasyaiva vistāritatvāt | ata ārabhya eva tat-prasādaṃ prārthayate śriyaḥ
patiḥ ity ādau --

patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavān satāṃ gatiḥ || [BhP 2.4.20] ||

spasṭam || 2.4 || śrī-śukaḥ || 56 ||

[57]

atha śrī-vyāsa-devasya -
anarthopaśamaṃ sākṣād bhakti-yogam adhokṣaje |
lokasyājānato vidvāṃś cakre sātvata-saṃhitām ||
yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe parama-pūruṣe |
bhaktir utpadyate puṃsaḥ śoka-moha-bhayāpahā || [BhP 1.7.6-7]

adhokṣaje śrī-kṛṣṇe |

adho'nena śayānena śakaṭāntara-cāriṇā |
rākṣasī nihatā raudrā śakunī-veśa-dhāriṇī ||
pūtanā nāma ghorā sā mahā-kāyā mahā-balā |
viṣa-digdha-stanaṃ kṣudrā prayacchantī janārdane ||
dadṛśur nihatāṃ tatra rākṣasīṃ vana-gocarāḥ |
punar jāto'yam ity āhur uktas tasmād adhokṣajaḥ || [HV 2.101.30-32]

iti harivaṃśe śrī-vāsudeva-māhātmye tan-nāmnaḥ śrī-kṛṣṇa-viṣayatāyā
prasiddheḥ | ataevottaratra-padye sākṣāt kṛṣṇa ity evoktam | śrī-bhagavan-
nāma-kaumudī-kārāś ca kṛṣṇa-śabdasya tamāla-śyāmala-tviṣi yaśodā-
stanandhaye para-brahmaṇi rūḍhiḥ iti prayoga-prācuryāt tatraiva prathamataḥ
pratīter udaya iti coktavantaḥ | sāmopaniṣadi ca kṛṣṇāya devakī-nandanāya
iti | atra grantha-phalatvaṃ tasyaiva vyaktam iti caikenaivānena vacanena tat-
paripūrṇatā sidhyati ||

|| 1.7 || śrī-sūtaḥ || 57 ||

[58]

atha śrī-nāradasya -

tatrānvahaṃ kṛṣṇa-kathāḥ pragāyatām
anugraheṇāśṛṇavaṃ manoharāḥ |
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ
priyaśravasy aṅga mamābhavad ruciḥ || [BhP 1.5.26]

yena yenāvatāreṇa [BhP 10.7.1] ity etac-chrī-parīkṣid-vacana-padya-dvayam
apy atra śrī-yaśodā-stanandhayatve sādhakaṃ śruti-sāmānya-nyāyena ||

|| 1.5 || śrī-nāradaḥ śrī-veda-vyāsam || 58 ||

[59]

tac-chabdasyaivābhyāso dṛśyate - evaṃ kṛṣṇa-mateḥ [BhP 1.6.28] ity ādau |
anyatra ca --

yūyaṃ nṛ-loke bata bhūri-bhāgā
lokaṃ punānā munayo 'bhiyanti |
yeṣāṃ gṛhān āvasatīti sākṣād
gūḍhaṃ paraṃ brahma manuṣya-liṅgam ||

sa vā ayaṃ brahma mahad-vimṛgya-
kaivalya-nirvāṇa-sukhānubhūtiḥ |
priyaḥ suhṛd vaḥ khalu mātuleya
ātmārhaṇīyo vidhi-kṛd guruś ca ||

na yasya sākṣād bhava-padmajādibhī
rūpaṃ dhiyā vastutayopavarṇitam |
maunena bhaktyopaśamena pūjitaḥ
prasīdatām eṣa sa sātvatāṃ patiḥ || [BhP 7.10.48-50]
(page 23)
ṭīkā ca - aho prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ | vayaṃ tu manda-
bhāgyā iti viṣīdantaṃ rājānaṃ praty āha yūyam iti tribhir ity eṣā |
manuṣyasya dṛśyamāna-manuṣyasyeva liṅgaṃ kara-caraṇādi-sanniveśo yasya
taṃ rūpaṃ śrī-vigrahaḥ | vastutayā nopavarṇitaṃ tad-rūpasyaiva para-
brahmatvena kim idaṃ vastv iti nirdeṣṭum aśakyatvāt | yathoktaṃ sahasra-
nāma-stotre anirdeśya-vapur iti | eṣām eva padyānāṃ saptamānte'pi
paramāmodakatvāt punar āvṛttir dṛśyate ||

|| 7.10 || sa śrī-yudhiṣṭhiram || 59 ||

[60]

atra ca spaṣṭam -

deva-dattām imāṃ vīṇāṃ svara-brahma-vibhūṣitām |
mūrcchayitvā hari-kathāṃ gāyamānaś carāmy aham ||
pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ |
āhūta iva me śīghraṃ darśanaṃ yāti cetasi || [BhP 1.6.33-34]

devaḥ śrī-kṛṣṇa eva | liṅga-purāṇe upari-bhāge tenaiva svayaṃ tasya vīṇā-
grahaṇaṃ hi prasiddham | atra yad-rūpeṇa vīṇā grāhitā tad-rūpeṇaiva cetasi
darśanaṃ svārasya-labdham | deva-dattām iti kṛtopakāratāyāḥ
smaryamāṇatvena tam anusandhāyaiva tad-ukteḥ |

|| 1.6 || śrī-nāradaḥ śrī-veda-vyāsam || 60 ||

[61]

ata etad evam eva vyākhyeyam |

tvam ātmanātmānam avehy amogha-dṛk
parasya puṃsaḥ paramātmanaḥ kalām |
ajaṃ prajātaṃ jagataḥ śivāya tan
mahānubhāvābhyudayo 'dhigaṇyatām || [BhP 1.5.21]

he amogha-dṛk tvam ātmanā svayam ātmānaṃ svaṃ parasya puṃsaḥ kalām
aṃśa-bhūtam avehi anusandhehi | punaś ca jagataḥ śivāyādhunaiva śrī-
kṛṣṇa-rūpeṇa yaś cājo'pi prajātas tam avehi | tad etad dvayaṃ jñātvā
mahānubhāvasya sarvāvatārāvatāri-vṛndebhyo'pi darśita-prabhāvasya tasya
śrī-kṛṣṇasyaivābhyudayo līlā adhi adhikaṃ gaṇyatāṃ nirūpyatām | svayam
īśvaro'pi bhavān nijājñāna-rūpāṃ māyāṃ na prakaṭayatv iti bhāvaḥ ||

|| 1.5 || sa tam ||61 ||

[62]

ataeva purāṇa-prādurbhāvāya śrī-vyāsaṃ śrī-nāradena caturvyūhātmaka-
śrī-kṛṣṇa-mantra evopadiṣṭas tad-upāyakasya sarvottamatvaṃ ca | yathā -
namo bhagavate tubhyam [BhP 1.5.37] ity ādi sa samyag-darśanaḥ pumān [BhP
1.5.38] ity antam | spaṣṭam |

|| 1.5 || sa tam || 62 ||

atha śrī-brahmaṇaḥ -

bhūmeḥ suretara-varūtha-vimarditāyāḥ
kleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥ |
jātaḥ kariṣyati janānupalakṣya-mārgaḥ
karmāṇi cātma-mahimopanibandhanāni || [BhP 2.7.26]

asura-senā-nipīḍitāyāḥ bhūmeḥ kleśam apahartuṃ paramātmano'pi paratvāj
janair asmābhir anupalakṣya-mārgo'pi prādurbhūtaḥ san karmāṇi ca
kariṣyati | ko'sau kalayā aṃśena sita-kṛṣṇa-keśo yaḥ | yatra sita-kṛṣṇa-keśau
devair dṛṣṭāv iti śāstrāntara-prasiddhiḥ | so'pi yasyāṃśena sa eva bhagavān
svayam ity arthaḥ | tad-avinābhāvitvāc chrī-baladevasyāpi grahaṇaṃ
dyotitam |

nanu puruṣād api paro'sau bhagavān kathaṃ bhū-bhārāvatāraṇa-mātrārthaṃ
(page 24) svayam avatāriṣyatīty āśaṅkyāha - ātmano mahimānaḥ parama-
mādhurī-sampada upanibadhyante nija-bhaktair adhikaṃ varṇyante yeṣu tāni
karmāṇi ca kariṣyati | yadyapi nijāṃśenaiva vā nijecchābhāsenaiva vā bhū-
bhāra-haraṇam īṣat-karaṃ tathāpi nija-caraṇāravinda-jīvātu-vṛndam
ānandayann eva līlā-kādambinīr nija-mādhurī-varṣaṇāya
vitariṣamāṇo'vatariṣyatīty arthaḥ | etad eva vyaktīkṛtaṃ tokena jīva-haraṇam
[BhP 2.7.27] ity ādau | itarathā sva-mādhurī-sampat-prakāśanecchām
antareṇa madhurataraṃ tokādi-bhāvaṃ dadhatā tena pūtanādīnāṃ jīvana-
haraṇādikaṃ karma na bhāvyaṃ na sambhāvanīyam |

tathā ca tathāyaṃ cāvatāras te [BhP 1.7.25] ity ādau tair eva vyākhyātam | kiṃ
bhū-bhāra-haraṇaṃ mad-icchā-mātreṇa na bhavati tatrāha svānām itīti |
jayati jananivāsa [BhP 10.90.48] ity atra ca icchā-mātreṇa nirasana-samartho'pi
krīḍārthaṃ dorbhir adharmam asyann iti tad evam ādibhiḥ śrī-kṛṣṇasyaiva
sarvādbhutatā-varṇanābhiniveśa-prapañco brahmaṇi spaṣṭa eva | astu tāvat
tad bhūri bhāgyam iha janma kim apy aṭavyām [BhP 10.14.34] ity ādi ||

|| 2.7 || brahmā śrī-nāradam || 63 ||

[64]

evaṃ catuḥ-ślokī-vaktuḥ śrī-bhagavato'pi

[Vṛ. inserts] śrī-kṛṣṇatvam eva | tathā hi -

dadarśa tatrākhila-sātvatāṃ patiṃ
śriyaḥ patiṃ yajña-patiṃ jagat-patim |
sunanda-nanda-prabalārhaṇādibhiḥ
sva-pārṣadāgraiḥ parisevitaṃ vibhum || [BhP 2.9.14] iti |

vyākhyā ca - akhila-sātvatāṃ sarveṣāṃ sātvatānāṃ yādava-vīrāṇāṃ patim |

śriyaḥ patir yajña-patiḥ prajā-patir
dhiyāṃ patir loka-patir dharā-patiḥ |
patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavān satāṃ patiḥ || [BhP 2.4.20]

ity etad-vākya-saṃvādi-tattvāt |

purā mayā proktam ajāya nābhye
padme niṣaṇṇāya mamādi-sarge |
jñānaṃ paraṃ man-mahimāvabhāsaṃ
yat sūrayo bhāgavataṃ vadanti || [BhP 3.4.13]

iti tṛtīye uddhavaṃ prati śrī-kṛṣṇa-vākyānusāreṇa ca -

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyāstasmai gopāyati sma kṛṣṇaḥ |
taṃ ha daivamātmabuddhiprakāśaṃ
mumukṣurvai śaraṇamanuvrajeta || [GTU 1.22]

iti śrī-gopāla-tāpany-anusāreṇa ca tasyaivopadeṣṭṛtva-śruteḥ - tad u hovāca
brāhmaṇo'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so'budhyata | gopa-
veśo me puruṣaḥ purastād āvirbabhūva || [GTU 1.25] iti śrī-gopāla-tāpany-
anusāreṇa kvacit kalpe śrī-gopāla-rūpeṇa sṛṣṭy-ādāv ittham eva brahmaṇe
darśita-nija-rūpatvād dhāmnā mahā-vaikuṇṭhatvena sādhayiṣyamāṇatvāc
ca | tathā ca brahma-saṃhitāyām --

sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtaḥ |
dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||
uvāca puratas tasmai tasya divya sarasvatī |
kāmaḥ kṛṣṇāya govinda he gopī-jana ity api |
vallabhāya priyā vahner mantram te dāsyati priyam ||
tapas tvaṃ tapa etena tava siddhir bhaviṣyati |
atha tepe sa suciraṃ prīṇan govindam avyayam || [BrahmaS 5.22-25] ity ādi |
sunanda prabalārhaṇādhibhiḥ [BhP 2.9.14] ity atra tu dvārakāyāṃ
prākaṭyāvasare śruta-sunanda-nandādi-sāhacaryeṇa prabalādayo'pi jñeyāḥ |
yathoktaṃ prathame sunadananda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ [BhP
1.14.32] iti | [end Vṛ. addition]

[A reads instead of above] śrī-kṛṣṇatvenaiva darśitatvāt tasya ca aham evāsam
evāgre [BhP 2.9.32] ity uktes tasminn eva tātparyaṃ spaṣṭam [end A] |

(page 25)
kiṃ bahunā, nānāvatārāvatāriṣv api satsu mahā-purāṇa-prārambha eva śrī-
śaunakādīnāṃ śrī-kṛṣṇe tātparyam | atra pūrve sāmānyato'smābhir ekānta-
śreyastvena sarva-śāstra-sāratvena ātmasu prasāda-hetutvena ca yat pṛṣṭaṃ
tad etad evāsmākaṃ bhāti yat śrī-kṛṣṇasya līlā-varṇanam ity abhipretyāhuḥ |

sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ |
devakyāṃ vasudevasya jāto yasya cikīrṣayā || [BhP 1.1.12]

bhadraṃ ta iti śrī-kṛṣṇa-līlā-praśna-sahodarautsukyenāśīrvādaḥ | bhagavān
svayam evāvatārī | sātvatāṃ yādavānām |

[Vṛ. adds: sampūrṇaiśvarādi-yuktaḥ | sātvatāṃ sātvatānāṃ patiḥ | nuḍ-abhāve
ārṣaḥ | yādavānām ity arthaḥ | jāto jagad-dṛśyo babhūva | [end Vṛ.]

[65]

tan naḥ śuṣrūṣamāṇānām arhasy aṅgānuvarṇitum |
yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca || [BhP 1.1.13]

aṅge he sūta sāmānyatas tāvad yasyāvatāra-mātraṃ kṣemāya pālanāya
bhavāya samṛddhaye ca | tat-prabhāvam anuvarṇayantas tad-yaśaḥ-
śravaṇautsukyam āviṣkurvanti |

[66]

āpannaḥ saṃsṛtiṃ ghorāṃ yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || [BhP 1.1.14]

vivaśo'pi yasya śrī-kṛṣṇasya nāma tasyāvatāritvād avatāra-nāmnām api
tatraiva paryavasānāt | ataeva sākṣāt śrī-kṛṣṇād api tat-tan-nāma-pravṛtti-
prakārāntareṇa śrūyate śrī-viṣṇu-purāṇe | tatra tv akhilānām eva bhagavan-
nāmnāṃ kāraṇāny abhavann iti his tadīyaṃ gadyam | tataḥ saṃsṛteḥ | yad yato
bhayam api svayaṃ bibheti |
[67]

kiṃ ca --

yat-pāda-saṃśrayāḥ sūta munayaḥ praśamāyanāḥ
sadyaḥ punanty upaspṛṣṭāḥ svardhuny-āpo 'nusevayā || [BhP 1.1.15]

yasya śrī-kṛṣṇasya pādau saṃśrayau yeṣām | ataeva praśamāyanāḥ śamo
bhagavan-niṣṭha-buddhitā | śamo man-niṣṭhatā buddher iti [BhP 11.19.36]
svayaṃ śrī-bhagavad-vākyāt sa eva prakṛṣṭaḥ śamaḥ praśamaḥ | sākṣāt-
pūrṇa-bhagavat-śrī-kṛṣṇa-sambandhitvāt | praśama evāyanaṃ vartma āśrayo
vā yeṣāṃ te śrī-kṛṣṇa-līlā-rasākṛṣṭa-cittā munayaḥ śrī-śukadevādayaḥ |
upaspṛṣṭāḥ sannidhi-mātreṇa sevitāḥ sadyaḥ punanti sa-vāsana-pāpebhyaḥ
śodhayanti | svardhunī gaṅgā tasyā āpas tu - yo'sau nirañjano devaś cit-
svarūpā api sākṣāc chrī-vāmana-deva-caraṇān niḥsṛtā api, anusevayā sākṣāt
sevābhyāsenaiva tathā śodhayanti na sannidhi-mātreṇa sevayā | sākṣāt
sevayāpi na sadya iti tasyā api śrī-kṛṣṇāśritānām utkarṣāt tasyotkarṣaḥ |
evam eva tatas tad-yaśaso'py ādhikyaṃ varṇyate | tīrthaṃ cakre nṛponaṃ yad
ajani yaduṣu svaḥ-sarit-pāda-śaucam iti [BhP 10.90.47] |

(page 26)
ṭīkā ca - itaḥ pūrvaṃ svaḥ-sarid eva sarvato'dhikaṃ tīrtham ity āsīd idānīṃ
yaduṣu yad ajani jātaṃ tīrthaṃ śrī-kṛṣṇa-kīrti-rūpaṃ etat svaḥ-sarid-rūpaṃ
pāda-śaucaṃ tīrtham ūnam alpaṃ cakre ity eṣā |

[68]

etasya daśama-skandha-padyasyaiva saṃvāditāṃ vyanakti |

ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ |
śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham || [BhP 1.1.16]

spaṣṭam ||

[69]

yasmād eva tasmāt |

tasya karmāṇy udārāṇi parigītāni sūribhiḥ |
brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ || [BhP 1.1.17]

udārāṇi paramānanda-dātṝṇi janmādīni svayaṃ paripūrṇasya līlayā anyā api
kalāḥ puruṣādi-lakṣaṇā dadhatas tat-tad-aṃśān apy ādāya tasyāvatīrṇasya
sata ity arthaḥ |

[70]

athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ |
īlā vidadhataḥ svairam īśvarasyātma-māyayā || [BhP 1.1.18]

śrī kṛṣṇasya tāvan-mukhyatvena kathaya atha tad-anantaram
ānuṣaṅgikatayaivety arthaḥ | hareḥ śrī-kṛṣṇasya prakaraṇa-balāt | avatārāḥ
puruṣasya guṇāvatārā līlāvatārāś ca | teṣāṃ kathā līlāḥ sṛṣṭy-ādi-karma-
rūpā bhū-bhāra-haraṇādi-rūpāś ca |
[71]

autsukyena punar api tac-caritāny eva śrotum icchantas tatrātmanas tṛpty-
abhāvam āvedayanti |

vayaṃ tu na vitṛpyāma uttama-śloka-vikrame |
yac-chṛṇvatāṃ rasa-jñānāṃ svādu svādu pade pade || [BhP 1.1.19]

yoga-yāgādiṣu tṛptāḥ smaḥ | bhagavad-vikrama-mātre tu na tṛpyāma eva
tatrāpi tīrthaṃ cakre nṛponam ity ādy-ukta-lakṣaṇasya sarvato'py
uttamaślokasya vikrame viśeṣeṇa na tṛpyāmaḥ | alam iti na manyāmahe |
tatra hetuḥ | yad vikramaṃ śṛṇvatām | yad vā anye tṛpyantu nāma vayaṃ tu
neti tu-śabdasyānvayaḥ |

[72]

kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ |
atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ || [BhP 1.1.20]

ṭīkā ca - ataḥ śrī-kṛṣṇa-caritāni kathayety āśayenāhuḥ kṛtavān iti |
atimartyāni martyān atikrāntāni govardhanoddharaṇādīni | manuṣyeṣv
asambhāvitānīty arthaḥ ity eṣā |
nanu kathaṃ mānuṣaḥ sann atimartyāni kṛtavān ? tatrāha kapaṭa-mānuṣaḥ |
pārthiva-deha-viśeṣa eva mānuṣa-śabdaḥ pratītaḥ tasmāt kapaṭenaivāsau
tathā bhātīty arthaḥ | vastutas tu narākṛter eva para-brahmatvenāsaty api
prasiddha-mānuṣatve narākṛti-nara-līlātvena labdham aprasiddha-
mānuṣatvam asty eva |
(page 27)
tat punar aiśvaryāvyāghātakatvān na pratyākhyāyata iti bhāvaḥ | ataeva
syamantakāharaṇe puruṣaṃ prākṛtaṃ matvā [BhP 10.53.22] ity anena
jāmbavato'nyathā-jñāna-vyañjakena tasya prākṛtatvaṃ niṣidhya puruṣatvaṃ
sthāpyate | evaṃ māyā-manuṣyasya vadasva vidvann [BhP 10.1.7] ity ādiṣv api
jñeyam | yasmāt kapaṭa-mānuṣas tasmād eva gūḍhaḥ svatas tu tad-
rūpatayaiva bhagavān iti ||

|| 1.1 || śrī-śaunakaḥ || 64-72 ||

[73]

atha śrī-sūtasyāpi iti sampraśna-saṃhṛṣṭaḥ [BhP 1.2.1] ity ādy-anantaraṃ
nārāyaṇaṃ namaskṛtya [BhP 1.2.2] ity-ādy-ante purāṇam upakramyaivāha --

munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhir loka-maṅgalam |
yat kṛtaḥ kṛṣṇa-sampraśno yenātmā suprasīdati || [BhP 1.2.5]

ṭīkā ca - teṣāṃ vacaḥ pratipūjyeti yad uktaṃ tat pratipūjanaṃ karoti | he
munayaḥ sādhu yathā bhavati tathāhaṃ pṛṣṭaḥ | yato lokānāṃ maṅgalam
etat | yataḥ kṛṣṇa-viṣayaḥ saṃpraśnaḥ kṛtaḥ | sarva-śāstrārtha-sāroddhāra-
praśnasyāpi kṛṣṇe paryavasānād evam uktam | ity eṣā |

ity evottareṣv api padyeṣu adhokṣaja-vāsudeva-sātvatāṃ-pati-kṛṣṇa-śabdās
tat-prādhānya-vivakṣayaiva paṭhitā | atra śreyaḥ-praśnasyāpy uttaraṃ loka-
maṅgalam ity anenaiva dattaṃ bhavati | tathātma-suprasāda-hetoś ca yenātmā
suprasīdati ity anena |

|| 1.2 || śrī-sūtaḥ || 73 ||

[74]

tad evaṃ śrotṛ-vaktṝṇām aikamatyena ca tātparyaṃ siddham |

[Vṛ. adds here: atha śruti-liṅgādibhiḥ ṣaḍbhir api pramāṇaiḥ sa eva
pramīyate | tatra nirapekṣa-ravā śrutir darśitaiva kṛṣṇas tu bhagavān svayam
ity atra | atha śruti-sāmarthya-rūpaṃ liṅgaṃ ca |

tāvat sarve vatsa-pālāḥ paśyato'jasya tat-kṣaṇāt |
vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [BhP 10.13.46] ity ādau
jñeyam |

kintv anyatra barhir deva-sadanaṃ dāmi ity asya mantra-rūpasya liṅgasya balāt
śrutiḥ kalpyate | atra tu kṛṣṇas tu bhagavān svayam iti sākṣād eva tad-
rūpo'stīti viśeṣo'py asti | athākāṅkṣā-yogyatāsatti-mad-aneka-pada-
viśiṣṭaikārthya-pratipādaka-śabda-rūpaṃ vākyaṃ ca yasyāṃ vai
śrūyamānāyāṃ [BhP 1.7.7] iti aśvābhidhānīm ādatte iti brāhmaṇa-vākyād
aśva-rasanā-dāne viniyogaḥ pratīyate | tathātrāpi bhakti-yogena manasi
samyak praṇihite'male | apaśyat puruṣaṃ pūrṇaṃ [BhP 1.7.6] ity atra pūrṇa-
puruṣatvenoktasya kṛṣṇatvam | yasyāṃ vai śrūyamānāyāṃ kṛṣṇe parama-
pūruṣe [BhP 1.7.7] iti vākyād vyajyate iti | tathārabhyādhīta-rūpaṃ
prakaraṇaṃ cātra sūta jānāsi bhadraṃ te [BhP 1.10.12] ity ādi-rūpam | yathā
darśa-pūrṇamāsābhyāṃ yajeta ity atra tṛtīyayā śrutyā darśa-pūrṇamāsayoḥ
prakaraṇatvena prāpte karaṇasya ceti kartavyatākāṅkṣāyāṃ agniṣṭomena
svarga-kāmo yajeta iti tad ārabhya prakaraṇārthārabdhena svarga-kāma ity
anena yojanā | tathā sūta jānāsi bhadra te ity atra śravaṇārambha eva śrī-
kṛṣṇasyāvatāre hetuṃ vijñātum icchadbhiḥ śaunakādibhis tatra
paramādbhutatāṃ vyajya śrī-kṛṣṇasyaiva sarvatra jñeyatvena yojanā gamyeti
tasyaiva svayaṃ bhagavattvaṃ vyaktam | darśitaṃ tac ca sarva-śrotṛ-vaktṝṇāṃ
tad aikamatya-prakaraṇeneti |

atha krama-vartināṃ padārthānāṃ krama-vartibhiḥ padārthaiḥ yathā-krama-
sambandha-rūpaṃ sthānaṃ cātra sūta jānāsi bhadraṃ te ity ādāv eva jñeyam |
yathā darśa-paurṇamāsa-prakaraṇe kānicit karmāṇi upāṃśu-yāga-prabhṛtīni
darvir asi ity ādayaḥ kecana mantrāś ca samāmnāyante | tatra yasya krameṇa
yo mantraḥ samāsnātas tenaiva tasya ca sambandhas tathā munayaḥ sādhu
pṛṣṭo'haṃ bhavadbhir loka-maṅgalam | yat-kṛtaṃ kṛṣṇa-sampraśnaḥ ity atra
kṛṣṇa-śabdasya prathama-praśnottara-gatatvena paṭhitasya devakī-jāta-
vācakatvam eva labhyate | atha nāmādinā tulyatākhyāna-rūpā samākhyā ca
jagṛhe pauruṣaṃ rūpaṃ bhagavān ity asya ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu
bhagavān svayam ity atra paryavasānam ity evaṃ jñeyam | yathādhvara-
saṃjñānāṃ mantrāṇām agnir yajñaṃ nayatu prajānan ity ādīnāṃ ādhvarya-
saṃjñake karmaṇi niyoga iti | [end Vṛ. addition.]

kiṃ ca etasyām aṣṭādaśa-sāhasryāṃ saṃhitāyāṃ śrī-kṛṣṇasyaivābhyāsa-
bāhulyaṃ dṛśyate | tatra prathama-daśamaikādaśeṣv ativistareṇaiva | dvitīye
śrī-brahma-(page 28)-nārada-saṃvāde | tṛtīye śrī-viduroddhava-saṃvāde |
caturthe tāv imau vai bhagavato harer aṃśāv ihāgatāv [BhP 4.1.57] ity ādau,
yac cānyad api kṛṣṇasya [BhP 4.17.6] ity ādau ca | pañcame rājan patir gurur
alam [BhP 5.6.18] ity ādau | ṣaṣṭhe māṃ keśavo gadayā prātar avyād govinda
āsaṅgavam ātta-veṇuḥ [BhP 6.8.20] ity atra | saptame nārada-yudhiṣṭhira-
saṃvāde | aṣṭame tan-mahima-viśeṣa-bījāropa-rūpe kālanemi-vadhe tādṛśa-
śrīmad-ajita-dvārāpi tasya muktir nābhavat kintu punaḥ kaṃsatve tad-
dvāraiveti tat-tan-mahima-viśeṣa-kathana-prathamāṅgatvāt | navame
sarvānte | dvādaśe ca śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavargya-vīrya [BhP 12.11.25] ity ādau |

śrī-bhāgavatānukramaṇikāyāṃ ca uttarottaratra sarvato'pi bhūyastvena
gīyate | tathā ca yasyābhyāsas tad eva śāstre pradhānam ity
ānandamayo'bhyāsād [Vs 4.1.12] ity atrāparair api samarthitatvād ihāpi śrī-
kṛṣṇa eva pradhānaṃ bhaved itīti tasyaiva mūla-bhagavattvaṃ sidhyati | yat-
pratipādakatvenāsya śāstrasya bhāgavatam ity ākhyā | api ca na kevalaṃ
bahutra sūcana-mātram atrābhyāsanam api tv ardhād apy adhiko granthas tat-
prastāvako dṛśyate | tatrāpi sarvāścaryatayā | tasmāt sādhūktam ete cāṃsa-
kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam [BhP 1.3.28] iti |

tad evam asya vacana-rājasya senā-saṅgraho nirūpitaḥ | tathā tasya pratinidhi-
rūpāṇi vākyāntarāṇi api dṛśyante | yathā -

aṣṭamas tu tayor āsīt svayam eva hariḥ kila || iti [BhP 9.24.55]

kila-śabdena kṛṣṇas tv iti prasiddhiḥ sūcyate | tato harir atra bhagavān eva |
yathoktam - vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ [BhP 10.1.23] iti
ca |

|| 9.24 || śrī-śukaḥ || 74 ||

[75]

yathā vā - aho bhāgyam aho bhāgyam ity ādi || [BhP 10.14.32]

brahmatvenaiva bṛhattamatve labdhe'pi pūrṇam ity adhikaṃ viśeṣaṇam
atropajīvyate ||

|| 10.14 || śrī-brahmā bhagavantam || 75 ||

[76]

ataeva -

svayaṃ tv asāmyātiśayas tryadhīśaḥ
svārājya-lakṣmy-āpta-samasta-kāmaḥ |
baliṃ haradbhiś cira-loka-pālaiḥ
kirīṭa-koṭīḍita-pāda-pīṭhaḥ || [BhP 3.2.21]

na sāmyātiśayau yasya yam apekṣyānyasya sāmyam atiśayaś ca nāstīty
arthaḥ | tatra hetavas try-adhīśas triṣu saṅkarṣaṇa-pradyumnāniruddheṣv apy
adhīśaḥ | sarvāṃśitvād ataeva svārājya-lakṣmyā sarvādhika-paramānanda-
svarūpa-sampattyaiva prāpta-samasta-bhogaḥ | baliṃ tad-icchānusaraṇa-rūpam
arhaṇaṃ haradbhiḥ samarpayadbhiś cirair loka-pālair bhagavad-dṛṣṭy-
apekṣayā brahmādayas tāvad acira-loka-pālāḥ anityatvāt tataś ca cira-
kālīnair loka-pālair ananta-brahmāṇḍāntaryāmi-puruṣaiḥ kirīṭa-koṭi-dvārā
īḍitaṃ stutaṃ pāda-pīṭhaṃ yasya saḥ | atyanta-tiraskṛta-vācya-dhvaninā
parama-śreṣṭha ity arthaḥ | samasta-pāda-pāṭhe'pi (page 29) sa evārthaḥ |
śrī-kṛṣṇa iti kṛṣṇas tu bhagavān svayam itivat svayaṃ bhagavattām eva
vyanakti |

|| 3.2 || śrīmad-uddhavo viduram || 76 ||

[77]

tad etat pūrṇatvaṃ dṛṣṭānta-dvārāpi darśitam asti |

devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhā-śayaḥ |
āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ || [BhP 10.3.8]

yathā yathāvat sva-svarūpeṇaivety arthaḥ ||

|| 10.3 || śrī-śukaḥ || 77 ||

[78]

yathā ca -

akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī |
yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi || [BhP 10.20.44]

spaṣṭam || 10.20 || śrī-śukaḥ || 78 ||

[79]

tathā śrī-kṛṣṇa-pratinidhi-rūpatvād asya mahā-purāṇasya śrī-kṛṣṇa eva
mukhyo'bhidheya ity apy āha |

kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha |
kalau naṣṭa-dṛśām eṣa purāṇārko 'dhunoditaḥ || [BhP 1.3.43]

spaṣṭam || 1.3 || śrī-sūtaḥ || 79 ||

[80]

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattvaṃ darśitam | tat tu gati-sāmānyenāpi
labhyate | yathā mahābhārate -

sarve vedāḥ sarva-vidyāḥ sarva-śāstrāḥ
sarve yajñāḥ sarva īḍyaś ca kṛṣṇaḥ |
viduḥ kṛṣṇaṃ brāhmaṇās tattvato
ye teṣāṃ rājan sarvājñāḥ samāptāḥ || iti |

atra sarva-samanvaya-siddheḥ pūrṇatvam eva labhyate | evaṃ śrī-bhagavad-
upaniṣatsu ca - vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva
cāham [Bg 15.15] iti, brahmaṇo hi pratiṣṭhāham [Bg 14.27] ity ādi ca |
brahma-saṃhitāyām [5.29] -- cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam ity ādikam upakramya -

yasyaika-niśvasita-kālam athāvalambya
jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ |
viṣṇur mahān sa iha yasya kalā-viśeṣo
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti [BrahmaS 5.30] |

nanu pādmottara-khaṇḍādau sarvāvatārī para-vyomādhipatir nārāyaṇa eveti
śrūyate | pañcarātrādau tu vāsudevaḥ, na ca sa kṛṣṇa eveti vaktavyam | tat tu
sthāna-parikara-nāma-rūpāṇāṃ bhedāt | tarhi kathaṃ śrī-kṛṣṇasyaiva
sarvāvatāritvaṃ svayaṃ-bhagavattvaṃ vā ? tatrocyate śrī-bhāgavatasya sarva-
śāstra-cakravartitvaṃ prathama-sandarbhe praghaṭṭakenaiva darśitam |
pūrṇa-jñāna-prādurbhāvānantaram eva śrī-veda-vyāsena tat prakāśitam iti
ca tatraiva prasiddham | sphuṭam eva dṛśyate cāsminn apara-
śāstropamardakatvam |

ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam |
muni-vāsa-nivāse kiṃ ghaṭetāriṣṭa-darśanam || [BhP 10.57.31] ity ādau |

evaṃ vadanti rājarṣe [BhP 10.77.30] ity ādau ca | ataeva navame'py uktam

hitvā sva-śiṣyān pailādīn bhagavān bādarāyaṇaḥ |
mahyaṃ putrāya śāntāya paraṃ guhyam idaṃ jagau || [BhP 9.22.22] iti |

tad evaṃ sarva-śāstropacaritatvaṃ siddham | tatra śrī-kṛṣṇasyaiva svayaṃ
bhagavattvaṃ nirūpitam | dṛśyate ca praśaṃsitur vaiśiṣṭyena praśaṃsyasyāpi
vaiśiṣṭyam | yathā grāmādhyakṣya-rāja-sabhayoḥ sarvottamatvena
praśasyamānau vastu-viśeṣau tāratamyam āpadyete | (page 30) tad evaṃ satsv
apy anyeṣu teṣv anyatra praśasteṣu śrī-bhāgavata-praśaṃsyamānasya śrī-
kṛṣṇasyaiva paramādhikyaṃ sidhyati | ataeva kṛṣṇas tu bhagavān svayam iti
sāvadhārāṇā śrutir anya-śruti-bādhiketi yuktam eva vyākhyātaṃ pūrvam
api |

tataś ca te tu para-vyomādhipa-nārāyaṇa-vāsudevādayaḥ śrī-kṛṣṇasyaiva
mūrti-viśeṣā bhaveyuḥ | svayaṃ śrī-kṛṣṇas tu nārāyaṇas tvam ity ādy ukto
mahā-nārāyaṇo dvārakādi-prasiddho mahā-vāsudevaś ca bhavet | tataś ca
nārāyaṇa-vāsudevopaniṣadoḥ sa eva vyaktaḥ | brahmaṇyo devakī-putra iti
[NāU 4], devakī-nandano nikhilam ānandayād iti ca | tad ittham eva taṃ
vāsudevam api vibhūti-nirviśeṣatayā svayam eva spaṣṭam āha - vāsudevo
bhagavatām [BhP 11.19.29] iti spaṣṭam |

[81]

tathā -

sātvatāṃ nava-mūrtīnām ādi-mūrtir ahaṃ parā || iti [BhP 11.19.32]

ṭīkā ca - sātvatāṃ bhāgavatānāṃ nava-vyūhārcane vāsudeva-saṅkarṣaṇa-
pradyumnāniruddha-nārāyaṇa-hayagrīva-varāha-nṛsiṃha-brahmāṇa iti yā
nava-mūrtayas tāsāṃ madhye vāsudevākhyā | ity eṣā |

ataeva dṛśyate cādvaita-vādinām api sannyāsināṃ vyāsa-pūjā-paddhatau śrī-
kṛṣṇasya madhya-siṃhāsanasthatvaṃ vāsudevādīnāṃ vyāsādīnāṃ cāvaraṇa-
devatātvam iti | ataeva krama-dīpikāyām aṣṭākṣara-paṭale vāsudevādayas
tad-āvaraṇatvena śrūyante | yat tu vṛṣṇīnāṃ vāsudevo'smi [Gītā 10.37] iti
bhagavad-upaniṣadaḥ | tatra vāsudeva-śabdena vasudevāpatyārthena śrī-
baladeva evocyate | vaktā hi tatra śrī-kṛṣṇa eva | tataś ca sva-vibhūtiṃ
kathayati tasminn api vibhūtitvāropo na yujyate | vaktur anyatraiva śrotṛbhis
tat-pratīteḥ | tato mukhyārtha-bādhe tathaiva vyākhyā samucitā | tasmāt
sādhu vyākhyātam - vāsudevo bhagavatām ity ādi [BhP 11.19.29] |

|| 11.19 || śrī-bhagavān || 80-81 ||

[82]

yasmād evaṃ sarvato'pi tasyotkarṣas tasmād evānyatas tadīya-nāmādīnām
api mahimādhikyam iti gati-sāmānyāntaraṃ ca labhyate | tatra nāmno yathā
brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāmāmṛta-stotre -

sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam |
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati || iti |

vyaktīkriyate cādhika-phalatvaṃ kṛṣṇa-nāmnaḥ pādme pātāla-khaṇḍe śrī-
mathurā-māhātmye śrī-mahādevasyaiva vākye - tārakāj jāyate muktiḥ
prema-bhaktis tu pārakād iti | pūrvam atra mocakatva-premadatvābhyāṃ
tāraka-pāraka-saṃjñe rāma-kṛṣṇa-nāmnor hi vihite | tatra ca rāma-nāmni
mocakatva-śaktir evādhikā śrī-kṛṣṇa-nāmni tu mokṣa-sukha-tiraskāri-
premānanda-dātṛtva-śaktiḥ samadhiketi bhāvaḥ | ittham evoktaṃ viṣṇu-
dharmottare -

yac chaktir nāma yat tasya tasminn eva ca vastuni |
sādhakaṃ puruṣa-vyāghra saumya-krūreṣu vastuṣu || iti |

kiṃ ca śrī-kṛṣṇa-nāmno māhātmyaṃ nigadenaiva śrūyate prabhāsa-purāṇe
śrī-nārada-kuśadhvaja-saṃvāde śrī-bhagavad-uktau - nāmnāṃ mukhyatamaṃ
nāma kṛṣṇākhyaṃ me parantapa iti | tad evaṃ gati-sāmānyena nāma-mahima-
dvārā tan-mahimātiśayaḥ sādhitaḥ | tathā tadīya-guṇa-rūpa-līlā-mathurādi-
sthānānām api tat-tac-chāstra-pratipādyamānaiḥ sarvādhika-mahimabhir apy
asāv anusandheyaḥ | vistara-bhiyā tu nodāhriyate |
(page 31)
[Sarva-saṃvādinī: etad anantaraṃ gati-sāmānya-prakaraṇ śrī-kṛṣṇa-nāma-
māhātmye sahasra-nāmnām ity ādi-brahmāṇḍa-vākyānantaram eva
vyākhyeyam | yathā

sarvārtha-śakti-yuktasya deva-devasya cakriṇaḥ |
yac cābhirucitaṃ nāma tat sarvārtheṣu yojayet ||

iti viṣṇu-dharma-dṛṣṭyā sarveṣām eva bhagavan-nāmnāṃ niraṅkuśa-
mahimatve sati samāhṛtānām uccāraṇam api nānārthakaṃ saṃskāra-pracaya-
hetutvād ekasyaivoccārāra-pracayavad iti nāma-kaumudī-kārair aṅgīkṛtam |
tathā samāhṛta-sahasra-nāma-trir-āvṛtti-śakteḥ kṛṣṇa-nāmoccāraṇa-vaśyaṃ
mantavyam | atra devadevasya yad abhirucitaṃ priyaṃ nāma tat sarvārtheṣu
yojayed ity api kecid vyācakṣate | yathā hareḥ priyeṇa govinda-nāmnā
nihatāni sadyaḥ iti |

nanu bṛhat-sahasra-nāma-stotraṃ nityam eva paṭhantīṃ devīṃ prati sahasra-
nāma-tat-tulyaṃ rāma-nāma varānane ity ādy-upapattyā rāma-nāmnaiva
sahasra-nāma-phalaṃ bhavatīti bodhayan śrī-mahādevas tat-sahasra-
nāmāntargata-kṛṣṇa-nāmnām api gauṇatvaṃ bodhayati | tarhi kathaṃ
brahmāṇḍa-vacanam aviruddhaṃ bhavati | ucyate prastutasya bṛhat-sahasra-
nāma-stotrasyaivaikayā vṛttyā yat phalaṃ tad bhavatīti rāma-nāmni
prauḍhiḥ | kṛṣṇa-nāmni tu dvigāva-sambhavāt sahasra-nāmnām iti bahu-
vacanāt tādṛśānāṃ bahūnāṃ sahasra-nāma-stotrāṇāṃ trir-āvṛttyā tu yat
phalaṃ tad bhavatīti tato'pi mahatī prauḍhiḥ | ataeva tatra

samasta-japa-yajñānāṃ phaladaṃ pāpa-nāśanam |
śṛṇu devi pravakṣyāmi nāmnām aṣṭottaraṃ śatam ||

ity uktvā anyeṣām api japānāṃ vedādy-uktānāṃ phalam antarbhāvitam |
tataś ca prauṅhyādhikyād uttarasya pūrvasmād balavattve sati pūrvasya
mahimāpi tad-aviruddha eva vyākhyeyaḥ | tadā hi yadyapy evam eva śrī-
kṛṣṇavat tan-nāmno'pi sarvataḥ śakti-pūrṇatayā sarveṣām api nāmnām
avayavitvam eva tathāpi avayava-sādhāraṇyena phalaṃ bhavet | yathā sākṣān-
mukter api dātuḥ śrī-viṣṇor ādhānasya yajñāṅgatvena kriyamāṇasya svarga-
mātra-pradatvam | yathā vā veda-japatas tad-antargata-bhagavan-mantreṇāpi
na brahma-lokādhika-phala-prāptiḥ | yathātraiva tāvat kevalaṃ rāma-nāmaiva
sakṛd vadato'pi bṛhat-sahasra-nāma-phalam antarbhūta-rāma-nāmaikona-
sahasra-nāmakaṃ sampūrṇam | bṛhat-sahasra-nāmāpi paṭhato bṛhat-sahasra-
nāma-phalaṃ na tv adhikam ekona-sahasra-nāma-phalam iti | ataeva
sādhāraṇānāṃ keśavādi-nāmnāpi tadīyatā-vailakṣaṇyenāgṛhyamāṇānām
avatārāntara-nāma-sādhāraṇa-phalam eva jñeyam | nāma-kaumudyāṃ tu
sarvānartha-kṣaya eva jñānājñāna-viśeṣo niṣiddhaḥ na tu premādi-phala-
tāratamye | tad evaṃ kṛṣṇa-nāmnaḥ sādhāraṇa-phala-dattve sati - sahasra-
nāmabhis tulyaṃ rāma-nāma varānana ity api yuktam uktam | vastutas tv evaṃ
sarvāvatārāvatāriṇām abhyaḥ śrī-kṛṣṇa-nāmno'bhyadhikaṃ phalaṃ svayaṃ
bhagavattvāt tasya |

nanu yathā darśa-paurṇamāsyādy-aṅga-bhūtayā pūrṇāhūtyā sarvān kāmān
avāpnoti ity ādāv arthavādatvaṃ tathaivātrobhayatrāpi bhaviṣyatīti cet, na |
bṛhat-sahasra-nāma-stotraṃ paṭhitvaiva bhojana-kāriṇīṃ devīṃ prati rāma-
nāmaiva sakṛt kīrtayitvā kṛta-kṛtyā satī mayā saha bhuṅkṣveti sākṣād-
bhojane śrī-mahādevena pravartanāt | kṛṣṇ-nāmni tu tathārtha-vādatvaṃ
dūrotsāritam eveti || [End Sarva-saṃvādinī]

ittham eva śrī-kṛṣṇasyaivāsamorddhva-mahimatvāt svayam eva tenāpi sakala-
bhakta-vṛnda-vandita-bhagavat-praṇayaṃ śrīmad-arjunaṃ prati sarva-
śāstrārtha-sāra-bhūta-śrī-gītopasaṃhāra-vākye nijākhila-prādurbhāvāntara-
bhajanam atikramya sva-bhajanam eva sarva-guhyatamatvenopadiṣṭam |
yathāha - kartuṃ necchasi yan mohāt kariṣyasy avaśo'pi tad [Gītā 18.60] ity
anantaram -

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe 'rjuna tiṣṭhati |
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā ||
tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata |
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||
iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā |
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ||
sarva-guhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam ||
man-manā bhava mad-bhakto mad-yājī māṃ namaskuru |
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me ||
sarva-dharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ || [Gītā 18.61-66]

eṣām arthaḥ - aśocyān anvaśocas tvam ity ādi [Gītā 2.11] grantho na
yuddhābhidhāyakaḥ, yataḥ kartum ityādi tataḥ paramārthābhidhāyaka
evāyaṃ tatrāpi guhyataraṃ sarva-guhyatamaṃ ca śṛṇu ity āha | īśvara ity ādi |
ya eka sarvāntaryāmī īśvaraḥ sa eva sarvāṇi saṃsāra-yantrāruḍhāni bhūtāni
māyayā bhrāmayan teṣām eva hṛd-deśe tiṣṭhati sarva-bhāvena puruṣa
evadaṃ sarvam [ŚvetU 3.15] iti bhāvanāyāḥ sarvendriya-pravaṇatayā vā parāṃ
śāntiṃ tadīyāṃ paramāṃ bhaktiṃ śamo man-niṣṭhatā buddher [BhP 11.19.36]
ity ukteḥ | sthānaṃ tadīyaṃ dhāma guhyād brahma-jñānād api guhyataraṃ
dvayoḥ prakarṣe tarap |

athedam api nijaikānta-bhakta-varāya tasmai na paryāptam iti avadhyāya
svayam eva mahā-kṛpā-bhareṇodghāṭita-parama-rahasyaḥ śrī-bhagavān
anyām api pradyumna-saṅkarṣaṇa-vāsudeva-parama-vyomādhipa-lakṣaṇa-
bhajanīya-tāratamya-gamyāṃ bhajana-krama-bhūmikām atikramyaiva
sarvato'py upādeyam eva sahasopadiśati sarva-guhyatamaṃ bhūyaḥ [18.64] iti |
yadyapi guhyatamatvokter eva guhya-guhyatarābhyām api prakṛṣṭam idam
ity āyāti tathāpi sarva-śabda-prayogo guhyatamam api parama-vyomādhipādi-
bhajanārtha-śāstrāntara-vākyam atyeti, tasya yāvad-artha-vṛttikatvāt |
bahūnāṃ prakarṣe tamap | ataeva paramam | sva-kṛta-tādṛśa-hitopadeśa-
śravaṇe hetum āha iṣṭo'si me dṛḍham itīti | paramāptasya mamaitādṛśaṃ
vākyaṃ tvayāvaśyaṃ śrotavyam iti bhāva ity arthaḥ |

svasya ca tādṛśa-rahasya-prakāśane hetum āha tata iti | tatas tādṛśeṣṭatvād
eva hetoḥ | tad evam autsukyam ucchalayya kiṃ tad ity apekṣāyāṃ
sapraṇayāśru-kṛtāñjalim etaṃ praty āha man-manā iti | mayi tvan-mitratayā
sākṣād asmin sthite śrī-kṛṣṇe mano yasya tathāvidho bhava | evaṃ mad-
bhakto mad-eka-tātparyako bhavety ādi | sarvatra mac-chabdāvṛttyā mad-
bhajanasyaiva nānā-prakāratayā āvṛttiḥ kartavyā | na tv īśvara-tattva-mātra-
bhajanasyeti bodhyate | sādhanānurūpam eva phalam āha mām evaiṣyasīti |
anenaiva-kāreṇāpy ātmanaḥ sarva-śreṣṭhatvaṃ sūcitam | anyasya (page 32)
kā vārtā mām eveti | etad eva phalaṃ śrī-parīkṣitāpi vyaktīkariṣyate kaliṃ
prati |

yas tvaṃ kṛṣṇe gate dūraṃ
saha gāṇḍīva-dhanvanā |
śocyo'sy aśocyān rahasi
praharan vadham arhasi || [BhP 1.17.6] iti |

satyaṃ te ity anenātrārthe tubhyam eva śape'ham iti praṇaya-viśeṣo darśitaḥ |
punar apy atikṛpayā sarva-guhyatamam ity ādi vākyārthānāṃ puṣṭy-artham
āha pratijāne iti |

nanu nānā-pratibandha-vikṣiptasya mama kathaṃ tvan-manastvādikam eva
sidhyet tatrāha sarveti | sarva-śabdena nitya-paryantā dharmāḥ vivakṣitāḥ |
pari-śabdena teṣāṃ svarūpato'pi tyāgaḥ samarthitaḥ | pāpāni pratibandhās
tad-ājñayā parityāge pāpānutpatteḥ | tad eva vyatirekena draḍhayati mā śuca
iti | tatra --

aśocyān anvaśocas tvaṃ
prajñā-vādāṃś ca bhāṣase |
gatāsūn agatāsūṃś ca
nānuśocanti paṇḍitāḥ || [Gītā 2.11]

ity upakrama-vākye tasyāpaṇḍitatvaṃ vyajya śoka-parityāgena mat-
kṛtopadeśam eva gṛhāṇeti vivakṣitam | tataś ca tāratamya-jñānārtham eva
bahudhopadiśyāpi mahopasaṃhāra-vākya-sthasya tv asyopadeśasya paramatvaṃ
nirdiśya śoka-parityāgena tam etam evopadeśaṃ tvaṃ gṛhāṇeti dvayor
vākyayor ekārtha-pravṛttatvam api spaṣṭam |

Sarva-saṃvādinī -- atha īśvaraḥ sarva-bhūtānām ity ādi-śrī-gītā-padya-
ṣaṭke vyākhyānāntaram eva vyākhyeyam | tathā hi - atra kaścid vadati
īśvaraḥ sarva-bhūtānām ity ādau sarva evedam īśvara iti bhāvena yad-
bhajanaṃ, tatra jñānāṃśa-sparśaḥ | iha tu manmanā bhavetyādi-śuddhaiva
bhaktir upadiṣṭety ata eva sarvaguhyatmatvam | kiṃ vā pūrveṇa vākyena
parokṣatayaiveśvaram uddiśyāpareṇa tam evāparokṣatayā nirdiṣṭavān ity ata
eva na ca vaktavayam | pūrvam api --

man-manā bhava mad-bhakto
mad-yājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam
ātmānaṃ matparāyaṇaḥ || [9.34]

ity ādibhiḥ śuddha-bhajanasyoktatvāt | tathāpi adhiyajño'ham evātra dehe
deha-bhṛtāṃ varaḥ [Gītā 8.4] ity ādau ca svasyāntaryāmitvena coktatvāt |
sarva-guhyatamatva-guhyataratvayor anupapattir iti | yad yad eva pūrvaṃ
sāmānyatayoktaṃ tasyaivānte vivicya nirdiṣṭatvāt | ucyate - na tāvad bhajana-
tāratamyam | atra bhajanīya-tāratamyasyāpi sambhave gauṇa-mukhya-
nyāyena bhajanīya evārtha-sampratīteḥ | mukhyatvaṃ ca tasya phalam ata
upapatter iti [Vs 3.2.29] nyāyena | viśeṣatas tu tac-chabdena na svayam eva tad-
rūpa iti mac-chabdena svayam evaitad-rūpa iti ca bhedasya vidyamānatvāt
upadeśa-dvaye nijenaudāsīnyenāveśena ca liṅgenāpūrṇatvopalambhanāt |
phala-bheda-vyapadeśenaiva-kāreṇa ca tad-arthasyaiva puṣṭatvāt | sākṣād eva
bhajanīya-tāratamyam upalabhyate | vastutas tu sarva-bhāvenety asya
sarvendriya-pravaṇatayety evārthaḥ | gauṇa-mukhya-nyāyenaiva jñāna-
miśrasya sarvātmatā-bhāvanā-lakṣaṇa-bhajana-rūpārthasya bādhitatvāt |

sthānaṃ prāpsyasi śāśvatam iti loka-viśeṣa-prāpter eva nirdiṣṭatvāt | tasmān
na ca bhajanāvṛtti-tāratamyāvakāśaḥ | na ca bhajanīyasyaiva
parokṣāparokṣatayā nirdeśayos tāratamyam | tadaiva tayā
prācīnayārvācīnayā cānayā gati-kriyayā saṅkoca-vṛttir iyaṃ kalpanīyā |
yady antaryāmiṇaḥ sakāśād anyā parāvasthā na śrūyate, śāstre śrūyate tu
tad-avasthātaḥ parā, tato'pi parā ca sarvatra | atraiva tāvat
sādhibhūtādhidaivaṃ māṃ cādhiyajñaṃ ca ye viduḥ [Gītā 7.30] ity ādau
bheda-vyapadeśāt | tatra saha-yukte'pradhāne [Pāṇ 2.3.17] iti
smaraṇenādhiyajñasyāntar-yāmiṇaḥ sahārtha-tṛtīyāntatayā labdha-samāsa-
padasya svasmād apradhānatvoktes tataḥ paratvaṃ śrī-kṛṣṇasya vyaktam eva |
adhiyajño'ham evātra [Gītā 8.4] ity ādau ca tad eva vyajyate | eṣa vai
bhagavān droṇaḥ prajā-rūpeṇa vartate [BhP 1.7.45] itivat | tasmād bhajanīya-
tāratamya-vivakṣayaivopadeśa-tāratamyaṃ siddham | eṣa tu vātivadati yaḥ
satyenātivadati [ChāU 7.16.1] itivat yaḥ satyena brahmaṇaiva pratipādya-
bhūtena sarvaṃ vādinam atikramya vadati eṣa eva sarvam atikramya vadatīty
arthaḥ | tad evam arthe sati yathā tatra vādasyātiśāyitā-liṅgena nāmādi-
prāṇa-paryantāni tat-prakaraṇa uttarottara-bhūmatayopadiṣṭāny api sarvāṇi
vastūny atikramya brahmaṇa eva bhūmatvaṃ sādhyate tadvad atrāpy
upadeśādhikyena pratipādyādhikyam iti | ataḥ śrī-kṛṣṇasyaivādhikyam ity
ante'py uktam iti dik | [end Sarva-saṃvādinī]

ataḥ śrī-kṛṣṇasyaivādhikyaṃ siddham | ataeva asad-vyapadeśān neti cen na
dharmāntareṇa vākya-śeṣād [Vs. 2.1.17] iti nyāyād
upasaṃhārasyaivopakramārthasya ca sarva-śāstrārthatvāt tatroktaṃ viśva-
rūpam abhi tad-adhīnām eva | tac ca yuktam | tenaiva darśitatvāt | tatra ca -


ity arjunaṃ vāsudevas tathoktvā
svakaṃ rūpaṃ darśayām āsa bhūyaḥ || [Gītā 11.50]

ity narākāra-caturbhuja-rūpasyaiva svakatva-nirdeśāt | tad viśva-rūpaṃ na
tasya sākṣāt svarūpam iti spaṣṭam | ataeva parama-bhaktasyārjunasyāpi na
tad-abhīṣṭam, kintu tadīyaṃ svayaṃ rūpam evābhīṣṭam | adṛṣṭa-pūrvaṃ
hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me [Gītā 11.45] | ity ādy
ukteḥ | tad-darśanārtham arjunaṃ prati divya-dṛṣṭi-dāna-liṅgena tasyaiva
māhātmyam iti tu bāla-kolāhalaḥ | narākṛti paraṃ brahma iti, tad amitaṃ
brahmādvayaṃ śiṣyate iti [BhP 10.14.18], yan-mitraṃ paramānandam [BhP
10.14.32] iti, sa eva nityātma-sukhānubhūty-abhi-vyudasta-māyaḥ [BhP 10.12.39]
iti, sa tvaṃ vibho katham ihākṣa-pathaḥ pratīta iti ca, tathā brahmaṇo hi
pratiṣṭhāham [Gītā 14.27] iti, nāhaṃ prakāśaḥ sarvasya [Gītā 7.25] iti ca
śravaṇena prakṛṣṭa-dṛṣṭes tatrāpy akaraṇatvād bhagavac-chakti-viśeṣa-
saṃvalita-dṛṣṭer eva tatra karaṇatvāt | tatas tasyā dṛṣṭer divyatvaṃ dānaṃ ca
narākāra-para-brahma-darśana-hetu-lakṣaṇāyās tat-svābhāvika-dṛṣṭer
anyāsau deva-vapur darśana-hetur ity apekṣayāiva | tac ca narākṛti-para-
brahma divya-dṛṣṭibhir api durdarśam ity uktam -

sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || [Gītā 11.52] ity ādinā |

kintu bhaktyaiva sudarśanam ity apy uktam |

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa || [Gītā 11.54] ity ādinā |

na ca sudurdarśam (page 33) ity ādikaṃ viśva-rūpa-param | dṛṣṭvedaṃ
mānuṣaṃ rūpam [Gītā 11.51] ity āder evāvyavahita-pūrvoktatvāt viśva-rūpa-
prakaraṇasya tad-vyavadhānāc ca | tathā caikādaśe sarveṣāṃ devādīnām
āgamane vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhuta-darśanam [BhP 11.6.5] iti |
tatraivānyatra govinda-bhuja-guptāyām [BhP 11.2.1] ity ādi | saptame yūyaṃ
nṛloke [7.10.48] ityādi ca | tṛtīye ca vismāpanaṃ svasya ca [3.2.12] |

ata upasaṃhārānurodhena sva-vākya-tātparyeṇa cāsyāpi prakaraṇasya śrī-
kṛṣṇa-paratvam eva | tasmāt śrī-kṛṣṇa-gītāsu ca śrī-kṛṣṇasyaiva svayaṃ
bhagavattvaṃ siddham | tad uktam --

ekaṃ śāstraṃ devakī-putra-gītam
eko devo devakī-putra eva |
karmāpy ekaṃ devakī-putra-sevā
mantro'py eko devakī-putra-nāma || iti |

tathā śrī-gopāla-pūrva-tāpanī-śrutāv api munayo ha vai brahmāṇam ūcuḥ,
kaḥ paramo devaḥ [GTU 1.2] ity ādy-anantaraṃ tad u hovāca brāhmaṇaḥ |
kṛṣṇo vai paramaṃ daivatam [GTU 1.3] ity ādi | upasaṃhāre ca - tasmāt kṛṣṇa
eva paro devas taṃ dhyāyet taṃ raset taṃ yajed ity oṃ tat sad [GTU 1.49] iti |

kiṃ bahunā sarvāvatārāvatāri-vilakṣaṇā mahā-bhagavattā-mudrāḥ sākṣād
eva tatra vartanta iti śrūyate pādmādhyāya-trayeṇa | yathā tadīyā kiyantaḥ
ślokāḥ |

brahmovāca -
śṛṇu nārada vakṣyāmi pādayoś cihna-lakṣaṇam |
bhagavat-kṛṣṇa-rūpasya hy ānandaika-ghanasya ca ||
avatārā hy asaṅkhyeyāḥ kathitā me tavānagha |
paraṃ samyak pravakṣyāmi kṛṣṇas tu bhagavān svayam ||
devānāṃ kārya-siddhy-artham ṛṣīṇāṃ ca tathaiva ca |
āvirbhūtas tu bhagavān svānāṃ priya-cikīrṣayā ||
yair eva jñāyate devo bhagavān bhakta-vatsalaḥ |
tāny ahaṃ veda nānyo'sti satyam etan mayoditam ||
ṣoḍaśaiva tu cihnāni mayā dṛṣṭāni tat-pade |
dakṣiṇenāṣṭa-cihnāni itare sapta eva ca ||
dhvajāḥ padmaṃ tathā vajram aṅkuśo yava eva ca |
svastikaṃ cordhva-rekhā ca aṣṭa-koṇas tathaiva ca ||
saptānyāni pravakṣyāmi sāmprataṃ vaiṣṇavottama |
indra-cāpaṃ trikoṇaṃ ca kalasaṃ cārdha-candrakam ||
ambaraṃ matsya-cihnaṃ ca goṣpadaṃ saptamaṃ smṛtam |
aṅkāny etāni bho vidvan dṛśyante tu yadā kadā ||
kṛṣṇākhyaṃ tu paraṃ brahma bhuvi jātaṃ na saṃśayaḥ |
dvayaṃ vātha trayaṃ vātha catvāraḥ pañca eva vā ||
dṛśyante vaiṣṇava-śreṣṭha avatāre kathañcana || ity ādi |
ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣi-saptam |
jambū-phala-samākāraṃ dṛśyate yatra kutracit || ity antam |

Sarva-saṃvādinī: atha śṛṇu nārada pravakṣyāmīty-ādi-caraṇa-cihna-
pratipādaka-pādma-vacanāntaṃ ādi-śabdād etāny api padyāni jñeyāni |

madhye dhvajā tu vijñeyā padmaṃ tryāṅgulam ānataḥ |
vajraṃ vai dakṣiṇe pārśve aṅkuśo vai tad-agrataḥ ||
yavo'py aṅguṣṭha-mūle syāt svastikaṃ yatra kutracit |
ādiṃ caraṇam ārabhya yāvad vai madhyamā sthitā ||
tāvad vai cordhva-rekhā ca kathitā pādma-saṃjñake |
aṣṭa-koṇaṃ tu bho vatsa mānaṃ cāṣṭāṅgulaiś ca tat ||
nirdiṣṭaṃ dakṣiṇe pāde ity āhur munayaḥ kila |
evaṃ pādasya cihnāni tāny eva vaiṣṇavottama ||
dakṣiṇetara-sthānāni saṃvadāmīha sāmpratam |
caturaṅgula-mānena tv aṅgulīnāṃ samīpataḥ ||
indra-cāpaṃ tato vidyād anyatra na bhavet kvacit |
trikoṇaṃ madhya-nirdiṣṭaṃ kalaso yatra kutracit ||
aṣṭāṅgula-pramāṇena tad bhaved ardha-candrakam |
ardha-candra-samākāraṃ nirdiṣṭaṃ tasya suvrata ||
bindur vai matsya-cihnaṃ ca ādyante vai nirūpitam |
goṣpadaṃ teṣu vijñeyam ādyāṅgula-pramāṇataḥ || ity ādi |

tad-agre ca -
ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣi-sattama |
jambū-phala-samākāraṃ dṛśyate yatra kutracit |
tac cihnaṃ ṣoḍaśaṃ proktam ity āhur munayo'naghāḥ || iti |

atra vaiṣṇavottamety-ādikaṃ śrī-nārada-sambodhanam | yadā kadeti yadā
kadācid evety arthaḥ | madhyamā-pārṣṇi-paryantayoḥ samadeśo madhyas
tatra dhvajā dhvajaḥ | try-aṅgula-mānataḥ | pādāgre try-aṅgula-pramāṇa-
deśaṃ parityajyety arthaḥ | padyasyādho dhvajaṃ dhatte sarvānartha-jaya-
dhvajam iti skānda-saṃvādāt |

atra kutracit parita ity arthaḥ ādim aṅguṣṭha tarjanī-sandhim ārabhya
madhyamā yāvat tāvad ūrdhva-rekhā vyavasthitā pādma-saṃjñake purāṇe
kathitety arthaḥ | aṣṭāṅgulair mānaṃ tad iti madhyamāṅguly-agrād
aṣṭāṅgula-mānaṃ parityajyety arthaḥ | tāvad vistāratvena vyākhyāyāṃ
sthānāsamāveśaḥ | ataeva pūrvam api tathā vyākhyātam | evam uttaratrāpi
jñeyam | indra-cāpaṃ trikoṇārdha-candrakāṇi kramād adho'adhobhāga-
sthānāni | anyatreti | śrī-kṛṣṇād anyatrety arthaḥ | bindur ambaraṃ | ādau
caraṇasyādideśa tad-aṅgula-samīpe binduḥ | ante pārṣṇi-deśe matsya-cihnaṃ
ṣoḍaśa-cihnam ubhayor api jñeyam | dakṣiṇādy-aniyamenoktatvāt | atra
dakṣiṇāṅguṣṭhādhaś cakraṃ vāmāṅguṣṭhādhas tan mukhaṃ daraṃ ca
skāndoktānusāreṇa | te hi śrī-kṛṣṇe'py anyatra śrūyate | yathā ādi-vārāhe
mathurā-maṇḍala-māhātmye -

yatra kṛṣṇena saṃkīrṇaṃ krīḍitaṃ ca yathā-sukham |
cakrāṅkita-padā tena sthāne brahma-maye śubhe || iti |

śrī-gopāla-tāpanyāṃ -- śaṅkha-dhvajātapatrais tu cihnitaṃ ca pada-dvayam
[GTU 2.62] iti | ātapatram idaṃ cakrādhastāj jñeyam | dakṣiṇasya prādhānyāt
tatraiva sthāna-samāveśāc ca | aṅguli-parimāṇa-mātra-dairghyāc
caturdaśāṃśena tad-vistārāt | ṣaṣṭhāṃśena jñeyam | anyatra dairghye
caturdaśāṅguli-parimāṇatvena vistāre ṣaḍ-aṅguli-parimāṇatvena prasiddher
iti | [end Sarva-saṃvādinī]

tasmād asty eva svayaṃ bhagavattvaṃ śrī-kṛṣṇasyaiva |

[Vṛ. here reads -- tathā ca brahma-vaivarte bhagavad-avatāra-prasaṅge sūta-
vākyam--

avatārā hy asaṅkhyeyā āsan sattva-svabhāvinaḥ |
viśatis teṣu mukhyān yān śrutvā mucyen mahāṃhasaḥ ||

ity ādinā prāyaśaḥ śrī-bhāgavatavat śrī-kṛṣṇa-saṃhitāṃs tān gaṇayitvā
punar āha -

nara-siṃhādayo'nye'pi sarva-pāpa-vināśanāḥ |
yad-vibhūti-viśeṣeṇālaṅkṛtaṃ bhuvi jāyate |
tat sarvam avagantavyaṃ kṛṣṇāṃśāṃśa-samudbhavam || [end Vṛ. section]

tad itthaṃ sarvam abhipretya mahopakramaṃ ślokam eva śrī-viṣṇu-purāṇīya-
bhagavac-chabda-niruktivat sākṣāt śrī-kṛṣṇābhidheyatvenāpi yojayati
janmādyasya [BhP 1.1.1] iti |

narākṛti (page 34) paraṃ brahma iti [Vṛ. reads here: purāṇa-vargāt, tasmāt
kṛṣṇa eva paro devaḥ [GTU 1.49] iti gopāla-tāpanī-śruteś ca | [end Vṛ.
addition] paraṃ śrī-kṛṣṇaṃ dhīmahi |

asya svarūpa-lakṣaṇam āha satyam iti | satya-vrataṃ satya-paraṃ tri-satyam
[BhP 10.2.26] ity ādau tathā-śrutatvāt |

[Vṛ. reads here: ô
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || [Mbh 5.68.12]
ity udyama-parvaṇi sañjaya-kṛta-śrī-kṛṣṇa-nāma-niruktau ca tathā śrutatvāt |
[end Vṛ. addition]

etena tad-ākārasyāvyabhicāritvaṃ darśitam | taṭastha-lakṣaṇam āha dhāmnā
svena ity āha | svena sva-svarūpeṇa dhāmnā śrī-mathurākhyena sadā nirastaṃ
kuhakaṃ māyā-kārya-lakṣaṇaṃ yena tam |

mathyate tu jagat sarvaṃ
brahma-jñānena yena vā |
tat-sāra-bhūtaṃ yad yasyāṃ
mathurā sā nigadyate || [GTU 2.66] iti gopālottara-tāpanī-prasiddheḥ |

līlām āha ādyasya nityam eva śrīmad-ānakadundubhi-vrajeśvara-
nandanatayā śrī-mathurā-dvārakā-gokuleṣu virājamānasyaiva tasya
kasmaicid arthāya loke prādurbhāvāpekṣayā | yataḥ śrīmad-ānakadundubhi-
gṛhāj janma tasmād ya itarataś ca itaratra śrī-vrajeśvara-gṛhe'pi anvayāt
putra-bhāvatas tad-anugatatvenāgacchat | uttareṇaiva ya iti padenānvayaḥ |
yata ity anena tasmād iti svayam eva labhyate |

katham anvayāt ? tatrāha - artheṣu kaṃsa-vañcanādiṣu tādṛśa-bhāvavadbhiḥ
śrī-gokula-vāsibhir eva sarvānanda-kadamba-kādambinī-rūpā sā sā kāpi
līlā sidhyatīti tal-lakṣaṇeṣu vā artheṣu abhijñaḥ | tataś ca svarāṭ svair
gokula-vāsibhir eva rājate iti | tatra teṣāṃ prema-vaśatām āpannasyāpy
avyāha | tad-aiśvaryam āha tena iti | ya ādi-kavaye brahmaṇe brahmāṇaṃ
vismāpayituṃ hṛdā saṅkalpa-mātreṇaiva brahma-satya-jñānānantānanda-
mātraika-rasa-mūrti-mayaṃ vaibhavaṃ tene vistāritavān | yad yatas tathāvidha-
laukikālaukikatā-samucita-līlā-hetoḥ sūrayas tad-bhaktā muhyanti
premātiśayodayena vaivaśyam āpnuvanti | yad ity uttareṇāpy anvayāt | yad
yata eva tadṛśa-līlātas tejo-vāri-mṛdām api yathā yathāvad vinimayo bhavati |
tatra tejasaś cāndrāder vinimayo nistejo-vastubhiḥ saha dharma-parivartaḥ |
tat śrī-mukhādi-rucā candrāder nistejastvāvidhānāt nikaṭa-stha-nistejo-
vastunaḥ svabhāsā tejasvitāpādanāc ca | tathā vāri dravaś ca kaṭhinaṃ
bhavati | veṇu-vādyena mṛt-pāṣāṇādiḥ dravatīti | yataḥ śrī-kṛṣṇe tri-sargaḥ
śrī-gokula-mathurā-dvārakā-vaibhava-prakāśaḥ amṛṣā satya eveti |

|| 1.1 || veda-vyāsaḥ || 82 ||

[83]

evaṃ sarvopasaṃhāra-vākyam api tatraiva saṃgacchate kasmai yena vibhāsita
ity ādi [BhP 12.13.19] |

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vidyās tasmai gāpayati sma kṛṣṇaḥ |
taṃ hi devam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam amuṃ vrajet || [GTU 1.26]

iti gopāla-pūrva-tāpanī-śruteḥ | vyākṛtaṃ ca dvitīya-sandarbhe tasyaiva catuḥ-
ślokī-vaktṛtvam api ||

|| 12.13 || śrī-sūtaḥ || 83 ||

[84]
tad evam abhyāsādīny api tasmin vispaṣṭāny eva pūrvodāhṛta-vākyeṣu | tad
etat śrīmad-gītā-gopāla-tāpanyādi-śāstra-gaṇa-sahāyasya nikhiletara-śāstra-
śata-praṇata-caraṇasya śrī-bhāgavatasyābhiprāyeṇa śrī-kṛṣṇasya svayaṃ
bhagavattvaṃ karatala iva darśitam | śrī-bhāgavatasya ca sa (page 35) eva
pratipādya iti purāṇāntareṇaiva ca svayaṃ vyākhyātam | yathā brahmāṇḍa-
purāṇe śrī-kṛṣṇāṣṭottara-śata-nāmāmṛta-stotre śrī-kṛṣṇasya nāma-viśeṣa
eva śuka-vāg-amṛtābdhīndur iti |

atha tasya mahā-vāsudevatve siddhe śrī-baladevādīnām api mahā-
saṃkarṣaṇāditvaṃ svata eva siddham | yad-rūpaḥ svayaṃ bhagavān tad-rūpā
eva te bhavitur mahantīti | ataḥ śrī-balarāmasya yat kaścid āveśāvatāratvaṃ
manyate tad asat | dṛśyate ca śrī-kṛṣṇa-rāmayor yugalatayā varṇanena sama-
prakāśatvam - tāv aṅghri-yugmam anukṛṣya sarīsṛpantau [BhP 10.8.22], yad
viśveśvarayor yācñāṃ [BhP 10.23.37], dadarśa rāmaṃ kṛṣṇaṃ ca [BhP 10.38.27],
tau rejatū raṅga-gatau mahā-bhujau [BhP 10.43.19] ity ādau |

loke'pi sūrya-candramasāv eva yugalatayā varṇyete | na tu sūrya-śukrau |
ataeva harivaṃśe'pi vāsudeva-māhātmye rāma-kṛṣṇayor dṛṣṭāntaḥ
sūryācandramasāv iti | tathā dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir
vrajam | śobhayantau mahātmānau [BhP 10.38.30] ity evaṃ bhagaval-lakṣaṇāny
api tatra śrūyante, na tv evaṃ pṛthv-ādiṣu | tasmād eṣa tan-mahimāpi
varṇyate --

naitac citraṃ bhagavati hy anante jagad-īśvare |
otaṃ protam idaṃ yasmiṃs tantuṣv aṅga yathā paṭaḥ || [BhP 10.15.35]

spaṣṭam || 10.15 || śrī-śukaḥ || 84 ||

[85]

kiṃ ca --

saptamo vaiṣṇavaṃ dhāma yam anantaṃ pracakṣate |
garbho babhūva devakyāṃ harṣa-śoka-vivardhanaḥ || [BhP 10.2.5]

garbho babhūva na tu garbhe babhūveti saptamy-antānuktyā sākṣād
evāvatāratvaṃ sūcitam ||

|| 10.2 || sa eva ||85||

[86]

ata idam apy evam eva vyākhyeyam --

vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ |
agrato bhavitā devo hareḥ priya-cikīrṣayā || [BhP 10.1.24]

śrī-vasudeva-nandanasya vāsudevasya kalā prathamo'ṃśaḥ śrī-saṃkarṣaṇaḥ |
tasya śrī-saṃkarṣaṇatvaṃ svayam eva na tu saṃkarṣaṇāvatāratvenety āha --
svarāṭ svenaiva rājate iti | ataevānantaḥ kāla-deśa-pariccheda-rahitaḥ | ataeva
māyayā tasya garbha-samaya ākarṣaṇaṃ ca yuktam | pūrṇasya
vāstavākarṣaṇāsambhavād iti kecit | etad-vidha-kārye ca tad-
akuṇṭhecchātmaka-cic-chakty-āviṣṭaiva sā prabhavet | uktaṃ ca tadānīṃ tad-
āviṣṭatvaṃ tasyāḥ -- ādiṣṭā prabhunāṃśena kāryārthe sambhaviṣyati [10.1.25]
iti | miliṣyatīti tatra hy arthaḥ | ataeva ekānaṃśeti | tasyā nāma | eko'naṃśo
yatreti niruktir iti kecit | ya eva śeṣākhyaḥ sahasra-vadano'pi bhavati | yato
devo nānākāratayā dīvyatīti | tad-uktaṃ śrī-yamunā-devyā --

rāma rāma mahā-bāho na jāne tava vikramam |
yasyaikāṃśena vidhṛtā jagatī jagataḥ pateḥ || [BhP 10.65.28] iti |

ekāṃśena śeṣākhyena iti ṭīkā ca | anyathā tad-ekāvayavaikadeśa-
rūpārthatve yenaikāṃśeneti yac-chabdasya karṛtva-nirdeśa eva yuktaḥ syāt |
tad-aṃśāvayavaika-deśa-rūpārthatve yenaikāṃśeneti yac-chabdasya kartṛtva-
nirdeśa eva yuktaḥ syāt | tad-aṃśāvatāra-lakṣaṇārthāntara-pratīti-nirasanāya
mahā-vidvad-vākyatvāt | sambandha-nirdeśena tu ṭīkā-vyākhyaiva
sphuṭatarā | ekāṃśe mukhyasyaiva (page 36) kartṛtvasya nirvāja-pratītir na
tv aupacārikasyeti |

evaṃ śrī-lakṣmaṇasyāpy antima-daśānukaraṇasyāpy antima-daśānukaraṇa-
līlāyāṃ śrūyate skāndīyāyodhyā-māhātmye --

tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satya-saṅgaram |
uvāca madhuraṃ śakraḥ sarvasya ca saḥ paśyataḥ ||
indra uvāca --
lakṣmaṇottiṣṭha śīghraṃ tvam ārohasva padaṃ svakam |
deva-kāryaṃ kṛtaṃ vīra tvayā ripu-nisūdana ||
vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi svaṃ sanātanam |
bhavan-mūrtiḥ samāyātā śeṣo'pi bila-sat-phaṇaḥ || ity ādi |

tataś ca --
ity uktvā sura-rājendro lakṣmaṇaṃ sura-saṅgataḥ |
śeṣaṃ prasthāpya pātāle bhū-bhāra-dharaṇa-kṣamam ||
lakṣmaṇaṃ yānam āropya pratasthe divam ādarāt || iti |

ato nārāyaṇa-varmaṇy api -- yajñaś ca lokād avatāt kṛtāntād balo gaṇāt
krodha-vaśād ahīndraḥ || iti baladevasya śeṣād anyatvaṃ śakty-atiśayaś ca
darśitaḥ | janāntād iti pāṭhe'pi janānāṃ nāśād iti sa evārthaḥ | ataḥ
śeṣākhyaṃ dhāma māmakam iti [BhP 10.2.8] ity atrāpi śiṣyate śeṣa-saṃjña
itivat avyabhicāryāṃśa evocyate | seṣasyākhyā khyātir yasmād iti vā |
śrīmad-ānakadundubhinā ca śrī-kṛṣṇa-sāmyenaiva nirdiṣṭam -- yuvāṃ na
naḥ sutau sākṣāt pradhāna-puruṣeśvarau [BhP 10.85.18] iti |

atra sākṣād eveti tv adhikam upajīvyam | atha yadi prāyo māyāṃ tu me
bhartur nānyā me'pi vimohinī [BhP 10.13.37] tad-
vākyānusāreṇāveśāvatāratvaṃ mantavyaṃ tadā pūrva-grantha-balāt śrī-
baladeve svāṃśatvam eveti, kintu śeṣākhya-tad-āviṣṭa-pārṣada-viśeṣasya tad-
antaḥ-pātāt tad-aṃśenaiva tad-vyavahāra ity api mantavyam ||

[Vṛ. reads here: tad evam eka-rūpatve'pi prāyo māyāṃ tu me bhartur nānyā
me'pi vimohinī ity ādau yat tasmiṃs tasya bhaktiḥ śrūyate tat tu lakṣmyā iva
draṣṭavyam | [end Vṛ. addition]

|| 10.2 || śrī-brahmā devān || 86 ||

[87]

atha śrī-pradyumnasyāpi śiva-netra-dagdhaḥ smaro jāto'yam iti yac chrūyate
tad apy eka-deśa-prastāva-mātram | tasya śrī-gopāla-tāpanī-śruty-ādau --
yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ |
rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36]

ity ādinā nitya-śrī-kṛṣṇa-catur-vyūhāntaḥ-pātitatayā prasiddhes tathā
sambhavābhāvāt | tasya smarasyāpi sādhāraṇa-devatā-viśeṣa-mātratvena
prasiddhatve caturvyūhāntaḥ-pātitāyām ayogyatamatvāt | tasmād
vakṣyamāṇābhiprāyeṇaivaitad āha --

kāmas tu vāsudevāṃśo dagdhaḥ prāg rudra-manyunā |
dehopapattaye bhūyas tam eva pratyapadyata || [BhP 10.55.1]

avedajñasyāpi brāhmaṇye saty eva brāhmaṇas tu vedajña itivat tu śabdo'tra
mukhyatāṃ sūcayati | tataḥ kāmas tu vāsudevāṃśa ity asya vāsudevāṃśo yaḥ
kāmaḥ sa eva mukhya ity arthaḥ | tu-śabdo'yaṃ bhinnopakrame vā | tato
vāsudevāṃśas tu kāma ity anvaye'pi pūrvavad evārthaḥ | tad evaṃ sati yaḥ
prāg rudrasya manyunā dagdho devatā-viśeṣaḥ kāmaḥ sa dehopapattaye tat-
kopa-dagdhatayā nityam evānaṅgatāṃ prāptasya svato dehāpatty-abhāvād
deha-prāpty-arthaṃ tam eva vāsudevāṃśaṃ pradyumnākhyaṃ kāmam eva
pratyapadyata praviṣṭavān | bhūyaḥ-śabdena pradyumnād eva pūrvam apy
udbhūto'sāv iti bodhyate | yad vā yas tu prāg rudra-kopenādagdho na
dagdhaḥ sa bhūyaḥ prakaṭa-līlāyāṃ dehopapattaye (page 37) sva-mūrti-
prakāśanārthaṃ, taṃ vāsudevam eva praviṣṭavān | adagdhatve hetur
vāsudevāṃśa iti ||

[88]

pūrvoktam eva vyanakti -

sa eva jāto vaidarbhyāṃ kṛṣṇa-vīrya-samudbhavaḥ |
pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ || [BhP 10.55.2]

yaḥ kṛṣṇa-vīrya-samudbhavo yaś ca pradyumna iti vikhyātaḥ, sa eva prakaṭa-
līlāvasare'po vaidarbhyāṃ jāta āvirbhūtaḥ | na tv anyaḥ prākṛta-kāma eva |
tatra hetuḥ sarvato guṇa-rūpādiṣv aśeṣeṣv eva dharmeṣu pituḥ śrī-kṛṣṇād
anavamaḥ tulya eveti | anyathā tādṛśānavamatvaṃ na kalpata iti bhāvaḥ |
tasmād yathā mahābhārate sarvatra śrīmad-arjunasya naratva-prasiddhāv api
pañcendropākhyāne indratva-prasiddhiḥ indrasyāpi tatra praveśa-vivakṣayā
ghaṭate tadvad atrāpi |

ataḥ śrī-nāradena ratyai tathopadeśas tathā tat-prāptiś ca na doṣāya | pūrva-
padyasya uttarasminn arthe śrī-nāradopadeśa-balenaiva dagdha-kāmasya
praveśas tatra gamyaḥ | tataḥ sākṣāt pradyumna-saṅgame yogyatā cāsyāḥ
sparśa-maṇivat tat-sāmīpya-guṇād eva mantavyā | śrī-pradyumnasya nija-
śaktis tu śrīmad-aniruddha-mātaiveti jñeyam | ataḥ tāpanī-śruti-labdho'rthaḥ
samañjasaḥ ||

|| 10.55 || śrī-śukaḥ || 87-88 ||

[89]

evam aniruddhasyāpi sākṣāc caturvyūhatve liṅgam āha -

api svid āste bhagavān sukhaṃ vo
yaḥ sātvatāṃ kāma-dugho 'niruddhaḥ |
yam āmananti sma hi śabda-yoniṃ
mano-mayaṃ sattva-turīya-tattvam || [BhP 3.1.34]

śabda-yoniṃ niśvāsa-vyañjita-veda-vṛndam | evaṃ vā are asya mahato bhūtasya
niśvasitam etad yad ṛg-vedaḥ [BAU 2.4.10] ity ādi-śruteḥ | manomayaṃ citte
vāsudevavan manasy upāsyam | sattvaṃ śuddha-sattvātmakaḥ śrī-vāsudevādi-
rūpo bhagavān tatra turīyaṃ rūpam | ato bāṇa-yuddhādau
bandhanānukaraṇādikam ātmecchāmayī līlaiva śrī-rāmacandrādivat | asya
pādma-bṛhat-sahasra-nāmni māhātmya-nāmāni caitāni -

aniruddho bṛhad-brahma prādyumnir viśva-mohanaḥ |
catur-ātmā catur-varṇaś catur-yuga-vidhāyakaḥ ||
catur-bhedaika-viśvātmā sarvotkṛṣṭāṃśa-koṭi-sūḥ |
āśrayātmā... || iti |

ataḥ śrī-kṛṣṇa-vyūhatvena mahāniruddhatvād asyaivāvirbhāva-viśeṣaḥ
pralayārṇavādi-dhāmā puruṣa iti jñeyam | ata evābhedena jagṛhe pauruṣaṃ
rūpaṃ bhagavān [BhP 1.3.1] ity-ādy-uktaṃ mūla-saṅkarṣaṇādy-aṃśair eva
hītara-saṅkarṣaṇādy-avasthā-trayaṃ puruṣaṃ prakāśayatīti | tathaivābhedena
viṣṇu-dharmottare'pīdam uktaṃ tatra | śrī-vajra-praśnaḥ -

kas tv asau bāla-rūpeṇa kalpānteṣu punaḥ punaḥ |
dṛṣṭo yo na tvayā jñātas tatra kautūhalaṃ mama ||

śrī-mārkaṇḍeyottaraṃ ca -
bhūyo bhūyas tv asau dṛṣṭo mayā devo jagat-patiḥ |
kalpa-kṣayeṇa vijñātaḥ sa māyā-mohitena vai ||
kalpa-kṣaye vyatīte tu taṃ devaṃ prapitāmahāt |
aniruddhaṃ vijānāmi pitaraṃ te jagat-patim || iti | [1.79.1-3]

[Vṛ. adds here: bhīṣma-parvaṇi duryodhanaṃ prati bhīṣma-śikṣāyāṃ śrī-
kṛṣṇasyāvatārārambhe gandha-mādanam āgatasya brahmaṇas tad-āvirbhāvaṃ
manasi paśyatas tu bālasya tad idaṃ vacanam --

sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā |
kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātma-saṃbhavam ||
pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam |
aniruddho 'sṛjan māṃ vai brahmāṇaṃ loka-dhāriṇam ||
vāsudeva-mayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ || [MBh 6.61.65-67] [Vṛ addition
ends]

ataeva ca pūrvam api ca jagṛhe pauruṣaṃ rūpam ity atra śrī-kṛṣṇasya
aniruddhāvatārāntaḥ-pātitvaṃ na vyākhyātam ||

|| 3.1 || viduraḥ śrīmad-uddhavam || 89 ||

[90]

tad etat tasya caturvyūhātmakasyaiva pūrṇatvaṃ vyākhyātam | śrī-
gopālottara-tāpanyām api (page 38) tathaivāyaṃ praṇavārthatvena darśitaḥ -


rohiṇī-tanayo rāmo a-kārākṣara-sambhavaḥ |
taijasātmakaḥ pradyumno u-kārākṣara-sambhavaḥ ||
prājñātmako'niruddho ma-kārākṣara-sambhavaḥ |
ardha-mātrātmakaḥ kṛṣṇo yasmin viśvaṃ pratiṣṭhitam || iti [GTU 2.55-56]

atha śrī-kṛṣṇe'vatarati tat-tad-aṃśāvatārāṇām api praveśa iti yad uddiṣṭaṃ
tad yathā atra kṛṣṇas tu bhagavān svayam ity ādikaṃ siddham eva tathā tasya
tad-rūpeṇaiva śrī-vṛndāvanādau sarvadāvasthāyitvaṃ pratipādayiṣyāmaḥ |

atha ca śrī-hari-vaṃśa-mate upendra evāvatatāreti | jaya-vijaya-śāpa-prastāve
ca - yāsyāmi bhavanaṃ brahmann etad-ante evānagha [BhP 11.3.31] ity atra ca
pāhi vaikuṇṭha-kiṅkarān [BhP 11.6.27] ity atra ca svāmi-vyākhyānusāreṇa
vikaṇṭhā-suta eveti kvacit kṣīrodaśāyya eveti kvacit puruṣa eveti, kvacin
nārāyaṇa-rṣir eveti bṛhat-sahasra-nāmni lakṣmaṇasyaiva balarāmatva-
kathanena śrī-rāghava eveti kvacin nārāyaṇa-keśa evety ādikaṃ nānā-
vidhatvaṃ śrūyate | evaṃ caikaṃ sandhitsato'nyat pracyavato'tra satyaṃ ca sarvaṃ
vākyam |
[Vṛ. adds: yathā sva-maty-anubhavānurūpāt nānā-vākyaika-vākyatā ca |
yathā krama-mukti-mārge'rcir-ādi-krama evāṅgī, nāḍī-raśmy-ādi-mārgās
tu tad-aṅgatvenaiva arcir-ādinā tat-prathiteḥ [Vs. 4.3.1] iti sūtre svīkriyante
tadvat | yataḥ svayaṃ bhagavaty avatarati sarve'pi te praviṣṭā iti yadā yat
kiñcid yenānubhūtam, tadā tena tad eva nirdiṣṭam iti | [Vṛ. ends here.]

tasmād vidvadbhir evaṃ vicāryatām - svayaṃ bhagavati tasmin praveśaṃ vinā
kathaṃ tat sambhaved iti | dṛśyate ca tasmāt keṣāṃcid aṃśānāṃ punar
āvirbhāvaḥ yathā pradyumnādīnām | ataeva vikuṇṭhā-sutasya
praveśābhiprāyeṇaiva śiśupāla-dantavakrayoḥ śrī-kṛṣṇa-sāyujyam eva
tadānīṃ jātam - punar avatāra-līlām āptau śrī-vikuṇṭhā-sute sva-dhāma-
gate pārṣadatva-prāptiḥ | yathoktaṃ śrī-nāradena -

vairānubandha-tīvreṇa dhyānenācyuta-sātmatām |
nītau punar hareḥ pārśvaṃ jagmatur viṣṇu-pārṣadau || [BhP 7.1.46] iti |

tathā hari-vaṃśe ca kṣīroda-śāyino mukuṭe daityāpahṛte daitya-māraṇāya
garuḍo yāvat kṛta-vilambas tāvat śrī-kṛṣṇo'vatatāra | tataś cāsau mukuṭam
āhṛtya tatra cordhva-loke kutrāpi bhagavantam adṛṣṭvā gomanta-śirasi śrī-
kṛṣṇāyaiva samarpitavān iti prasiddhiḥ |

[Vṛ. adds: evam eva bali-sad-gatayoḥ śrī-kṛṣṇa-rāmayos tad-dvārastha-viṣṇu-
darśanam | kintu tat-tad-vākyārtha-paryālocanayā keṣāṃcin mūrty-ākarṣaṇaṃ
hari-vaṃśa-gata-giri-guhāśayana-paryālocanayā tu tac-chakty-ākarṣaṇam iti
labhyate | tac ca tadānīm ātmani sarveṣām eva bhaktānām ekatānatākṛti-
līlā-kautukārtham eveti ca gamyate | [Vṛ. addition ends here.]

ato yathā krama-mukti-mārge'rcir-ādi-krama evāṅgī nāḍī-raśmy-ādi-vidhi-
kramas tu tad-aṅgatvenaiva prastūyate tadvad ihāpīti | arcir-ādinā tat-
prathiteḥ [Vs. 4.3.1] ity eṣa nyāyo'tra dṛṣṭāntayitavyaḥ |

tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ |
avatīrṇo 'si bhagavan svecchopātta-pṛthag-vapuḥ || [BhP 11.11.28]
(page 39)
sākṣād bhagavān eva tvam avatīrṇo'si | bhagavata eva vaibhavam āha -
brahmatvaṃ parama-vyomākhyo vaikuṇṭhas tvaṃ prakṛteḥ paraḥ puruṣo'pi
tvam iti | bhagavān api kathambhūtaḥ sann avatīrṇaḥ |

[Vṛ. adds: svecchāmayasya ity anusāreṇa sveṣāṃ sarveṣām eva bhaktānāṃ yā
icchā tāṃ pūrayitum upāttāni tatas tataḥ svataḥ ākṛṣṭāni pṛthag-vapūṃṣi
nija-tat-tad-āvirbhāvā yena tathābhūtaḥ sann iti | taṃ prati yathāha jāmbavān
-

yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
vartmādiśat kṣubhita-nakra-timiṅgilo 'bdhiḥ |
setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
rakṣaḥ-śirāṃsi bhuvi petur iṣu-kṣatāni || [BhP 10.56.58]

yathā ca devāḥ -

ketus tri-vikrama-yutas tri-patat-patāko
yas te bhayābhaya-karo 'sura-deva-camvoḥ |
svargāya sādhuṣu khaleṣv itarāya bhūman
pādaḥ punātu bhagavan bhajatām aghaṃ naḥ || [BhP 11.6.13]

yathā vā brahmā nārāyaṇas tvam ity ādau nārāyaṇo'ṅga nara-bhū-jalāyanāt
[BhP 10.14.4] iti | ataevākrūraḥ -

adbhutānīha yāvanti bhūmau viyati vā jale |
tvayi viśvātmake tāni kiṃ me 'dṛṣṭaṃ vipaśyataḥ || [BhP 10.41.4]

ataeva -

govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsana-lālasaḥ || [BhP 11.2.1] [Vṛ. addition
ends here.]
svecchayopāttāni tatas tata ākṛṣṭāni pṛthag-vapūṃṣi nija-tat-tad-āvirbhāvā
yena tathābhūtaḥ sann iti |

|| 11.11 || uddhavaḥ śrī-bhagavantam || 90 ||

[91]

tad evaṃ pramāṇavattve prayojanavattve sthite tam eva praveśam āha -

sva-śānta-rūpeṣv itaraiḥ sva-rūpair
abhyardyamāneṣv anukampitātmā |
parāvareśo mahad-aṃśa-yukto
hy ajo 'pi jāto bhagavān yathāgniḥ || [BhP 3.2.15]

tac ca janma nija-tat-tad-aṃśāny ādāyaivety āha mahad-aṃśa-yuktaḥ |
mahataḥ svasyaivāṃśair yuktaḥ | mahāntaṃ vibhum ātmānam [KaṭhU 1.2.22]
ity ādi śruteḥ, mahac ceti [Vs 1.4.8] nyāya-prasiddheś ca | mahānto ye
puruṣādayo'ṃśās tair yukta iti vā | lokanāthaṃ mahad-bhūtam itivad
ātmatvāvyabhicāraḥ | mahadbhir aṃśibhir aṃśaiś ca yukta iti vā ||

|| 3.2 || viduraṃ śrīmad-uddhavaḥ || 91 ||

[92]

tathaivam athāham aṃśa-bhāgena [BhP 10.2.9] ity ādāv apy evaṃ
vyākhyeyam | aṃśānāṃ bhāgo bhajanaṃ praveśo yatra tena paripūrṇa-rūpeṇa |
aṃśānāṃ bhajanena lakṣito vā prāpsyāmīti prakaṭa-līlābhiprāyeṇa
bhaviṣyan-nirdeśaḥ | ataeva tad-avatāra-samaye yugāvatārāś ca sa evety
abhipretyāha -

āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ |
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ || [BhP 10.8.13]

asya tava putrasya prati-yugaṃ tanuḥ yugāvatāra-līlāvatārān gṛhṇataḥ
prakaṭayato yadyapi śuklādayas trayo'py anye varṇā āsan tathāpi idānīm
asya prādurbhāvavati asmin dvāpare tu sa śuklo yugāvatāras tathā raktaḥ
pīto'pi | etad apy upalakṣaṇam anya-dvāpara-yugāvatāraḥ (page 40) śuka-
pakṣa-varṇo'pi kṛṣṇatām eva gata etasminn antarbhūta ity arthaḥ | tasmāt
kṛṣṇī-kartṛtvāt svayaṃ kṛṣṇatvāt sarvākarṣakatvāc ca kṛṣṇa ity ekam asya
nāmeti prākaraṇiko'py arthaḥ śreyān | tadānīṃ śrī-kṛṣṇasyaiva dvāpara-
yugāvatāratvaṃ śrī-karabhājanena yugāvatāropāsanāyām uktam, na tu
dvāparāntaravac-chuka-pakṣa-varṇasyānyasya -

dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ |
śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ ||
taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam |
yajanti veda-tantrābhyāṃ paraṃ jijñāsavo nṛpa ||
namas te vāsudevāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ || [BhP 11.5.27-29] iti |
[Vṛ. adds here:] atra śrī-kṛṣṇatve liṅgaṃ mahārājopalakṣaṇam iti
vāsudevāyety ādi ca śrī-hari-vaṃśokta-rāja-rājābhiṣekād dvārakāyāṃ catur-
vyūhatva-prasiddheś ca | [end of Vṛ. addition.]

|| 10.8 || gargaḥ śrī-nandam || 92 ||

[93]

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattve suṣṭhu nirdhārite nityam eva tad-
rūpatvenāvasthitir api svayam eva siddhā | tathāpi manda-dhiyāṃ bhrānti-
hānārtham idaṃ viviriyate | tatra tāvad ārādhanā-vākyenaiva sā sidhyati |
ārādhyasyābhāve ārādhanānodanāyā vipralipsā-janyatvāpatteḥ | tac ca
paramāpte śāstre na sambhavati | sambhave ca puruṣārthābhāvāt
śāstrānarthakyam |

Sarva-saṃvādinī - atha dvi-navatitama-vākyānantaraṃ nityatva-prakaraṇe
ôśāstrānarthakyamö ity asyānantaram idaṃ vivecanīyam | nanu bālāturādy-
upacchandana-vākyavat taj-jñāna-mātreṇāpi puruṣārtha-siddhir dṛśyate | tato
nārthāntara-sad-bhāve tat-smāraka-vākyaṃ kāraṇam | kintu prathamatas tad-
abhirucite tadānīm asaty api vastu-viśeṣe tadīya-hita-vastv-antara-
cittāvatārāya bālādīn iva mātrādi-vākyaṃ sa-guṇa-viśeṣe sādhakān
pravartayati śāstram | paścād yathā sva-hite krameṇa svayam eva pravartante
bālādayas tathā balavac chāstrāntaraṃ dṛṣṭvā nirguṇe vā nitya-prākaṭya-
vaikuṇṭha-nātha-lakṣaṇa-guṇe vā pravartasyanta iti | tan na | ananta-guṇa-
rūpādi-vaibhava-nityāspadatvāt | tad-rūpeṇāvasthitir nāsambhaviteti | yad
gataṃ bhavac ca bhaviṣyac ca [BAU 3.8.3] iti śruteḥ |

sambhāvitāyāṃ tu tasyām avatāra-vākyaṃ cāvatārasya prapañca-gata-tadīya-
prakāśa-mātra-lakṣaṇatvāt | nārāyaṇādīnāṃ ca tatraivāvatāre praveśa-
mātra-vivakṣāto na virudhyate | kiṃ cottara-mīmāṃsāyāṃ tat-tad-upāsanā-
śāstroktā yā yā mūrtis tadvatī eva devatā iti siddhānta-grahaḥ | tataś ca taṃ
pīṭhagaṃ ye tu yajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām [GTU 1.20]
ity ādikā gopāla-tāpany-upaniṣadi yenāyathārthā manyate tasya tu mahad
eva sāhasam | atra ca śāśvata-sukha-phala-prāpti-śravaṇāt tat-pīṭhasya
yajanaṃ vinā jñānam ayaṃ jñānāt mokṣa iti śruteḥ | tatraiva ghorā iti
viśeṣaṇāt bālāturavad bhāvas teṣāṃ dūra evotsāritaḥ | netareṣām iti
nirdhāraṇe tad-yajanasya paramparā-hetutvam api niṣidhyate | ataeva nāma
brahmety upāsīta [ChāU 7.1.5] itivad atrāropo'pi na mantavyaḥ | tasmād
ārādhana-vākyena tasya nityatvaṃ sidhyaty eva svādhyāyādiṣṭa-devatā-
samprayoga iti smaraṇaṃ cātropaṣṭambhakam iti | [end Sarva-saṃvādinī]



āropaś ca paricchinna-guṇa-rūpa eva vastuni kalpyate nānanta-guṇa-rūpe |
śrī-svāmi-caraṇair apīdam eva puṣṭam ekādaśa-samāptau dhāraṇā-dhyāna-
maṅgalam [BhP 11.31.6] ity atra dhāraṇāyā dhyānasya ca maṅgalaṃ śobhanaṃ
viṣayam itarathā tayor nirviṣayatvam | dṛśyate cādyāpy upāsakānāṃ
sākṣātkāras tat-phalas-prāptiś ceti bhāvaḥ | śrūyate caivaṃ pañcame navasu
varṣeṣu tat-tad-avatāropāsanādi | yathoktaṃ - navasv api varṣeṣu bhagavān
nārāyaṇo mahā-puruṣaḥ puruṣāṇāṃ tad-anugrahāyātma-tattva-
vyūhenātmanādyāpi sannidhīyate | [BhP 5.17.14] iti |

sannidhānaṃ cedaṃ sākṣād-rūpeṇa śrī-pradyumnādau gati-vilāsāder
varṇitatvāt | tatra cātmanā svayam evety uktam | tathā nityatve eva
śālagrāma-śilādiṣu narasiṃhatvādi-bhedaś ca saṃgacchate | tat-tad-avatāra-
sānnidhyād eva hi tat-tad-bhedaḥ | tathā śrī-kṛṣṇam adhikṛtyāpi gītaṃ śrī-
kṛṣṇa-sahasra-nāma-prārambhe śrī-viṣṇu-dharmottare --

tasya hṛṣṭāśayaḥ stutyā viṣṇur gopāṅganāvṛtaḥ |
tāpiñcha-śyāmalaṃ rūpaṃ piñchottaṃsam adarśayat || iti |

agre ca tad-vākyam -
mām avehi mahābhāga kṛṣṇaṃ kṛtya-vidāṃ vara |
puraskṛto'smi tvad-bhaktyā pūrṇāḥ santu manorathāḥ || iti |

tathā pādme nirmāṇa-khaṇḍe - paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-
gopitam iti śrī-bhagavad-vākyānantaraṃ brahma-vākyam -

tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham |
gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ ||
kadamba-mūla āsīnaṃ pīta-vāsasam adbhutam |
vanaṃ vṛndāvanaṃ nāma nava-pallava-maṇḍitam || ity ādi |

trailokya-saṃmohana-tantre śrīmad-aṣṭādaśākṣara-japa-prasaṅge -

ahar-niśaṃ japed yas tu mantrī niyata-mānasaḥ |
sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti |

[Sarva-saṃvādinī: trailokya-saṃmohana-tantra-vacanānantaraṃ caivaṃ
vyākhyeyam | yadi vā śrī-kṛṣṇādīnāṃ svayaṃ-bhagavattvādikam
ananusandhāyaiva pralāpibhir upāsanānusāreṇānyadāpi kaścin mūla-bhūta-
bhagavān tad-rūpeṇopāsakebhyo darśanaṃ dadātīti mantavyam | tathāpi
śruty-ādi-prasiddhānāṃ tat-tad-upāsanā-pravāhāṇāṃ

svayaṃ samuttīrya sudustaraṃ dyuman
bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ |
bhavat-padāmbhoruha-nāvam atra te
nidhāya yātāḥ sad-anugraho bhavān || [BhP 10.2.31]

ity anusāreṇāvicchinna-sampradāyatvenādi-siddhatvāt anantatvāt keṣāṃcit
tac-caraṇāravindaika-sevā-mātra-puruṣārthānāṃ ye yathā māṃ prapadyante
[Gītā 4.11] iti nyāyena nitya-tad-ekopalabdhatvāt śrī-bhagavataḥ sarvadaiva
tat-tad-rūpeṇāvasthitir gamyate eva | ataeva bhagavat-padāmbhoruha-
nāvamātra te nidhāyety uktam | tad etām api paripāṭīṃ paścād vidhāyāha |
[end SS.]

gautamīye ca sad-ācāra-prasaṅge -
ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ |
sa paśyati (page 41) na sandeho gopa-veśa-dharaṃ harim || iti |

śrī-gopāla-tāpanī-śrutiś caivam - tadu hovāca brahmaṇo'sāv anvarataṃ me
dhyātaḥ stutaḥ parameśvaraḥ parārdhānte so'budhyata | gopaveśo me puruṣaḥ
purastādāvirbabhūva || [GTU 1.29] iti siddha-nirdeśo'pi śrūyate yathā vande
vṛndāvanāsīnam indirānanda-mandiram [NārP 1.1.1] iti bṛhan-
nāradīyārambhe maṅgalācaraṇam |

gṛhaṃ santiṣṭhate yasya māhātmyaṃ daitya-nāyaka |
dvārakāyāḥ samudbhūtaṃ sānnidhyaṃ keśavasya ca |
rukmiṇī-sahitaḥ kṛṣṇo nityaṃ nivasate gṛhe ||

iti skānde dvārakā-māhātmye baliṃ prati śrī-prahlāda-vākyam |

vratinaḥ kārttike māsi snātasya vidhivan mama |
gṛhāṇārghyaṃ mayā dattaṃ danujendra-niṣūdana || [PadmaP 6.93.24]

iti pādma-kārttika-māhātmye tat-prātaḥ-snānārghya-mantraḥ | evaṃ ca
śrīmad-aṣṭādaśākṣarādayo mantrās tat-tat-parikarādi-
viśiṣṭatayivārādhyatvena siddha-nirdeśam eva kurvanti | tad-āvaraṇādi-pūjā-
mantrāś ca | kiṃ bahunā karma-vipāka-prāyaścitta-śāstre'pi tayā śrūyate |
yad āha bodhāyanaḥ - homas tu pūrvavat kāryo govinda-prītaye tataḥ ity ādy
anantaraṃ ----

govinda gopījana-vallabheśa
kaṃsāsuraghna tridaśendra-vandya |
godāna-tṛptaḥ kuru me dayālo
aṃśo-vināśaṃ kṣapitāri-varga || iti |

anyatra ca yathā --
govinda gopījana-vallabheśa
vidhvasta-kaṃsa tridaśendra-vandya |
govardhanādi-pravaraika-hasta
saṃrakṣitāśeṣa-gava-pravīṇa ||
go-netra-veṇu-kṣapaṇa prabhūtam
āndhyaṃ tathograṃ timiraṃ kṣipāṃśu || iti |

spaṣṭaṃ ca tathātvaṃ śrī-gopāla-tāpanyāṃ - govindaṃ sac-cid-ānanda-
vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ sa-marud-gaṇo'haṃ
toṣayāmi [GTU 1.37] iti |

ataeva puraskṛto'smi tvad-bhaktyā ity evoktam iti | alaṃ caivāṃ-vidha-
pramāṇa-saṅgraha-prapañcena | yataś cic-chakty-eka-vyañjitānāṃ tat-
paricchadādīnāṃ api tathā nityāvasthititvenāvirbhāva-tirobhāvāv eva dvitīya-
sandarbhe sādhitau staḥ | sarvathotpatti-nāśau tu niṣiddhau | tatas tad-
avatārāṇāṃ kim uta svayaṃ bhagavato vā tasya kim utatarām iti | yathā ca
vyākhyātaṃ jagṛhe pauruṣaṃ rūpam ity atra tattva-vāda-gurubhiḥ | vyakty-
apekṣayā jagṛhe | tathā ca tantra-bhāgavate -

aheyam anupādeyaṃ yad rūpaṃ nityam avyayam |
sa evāpekṣya-rūpāṇāṃ vyaktim eva janārdanaḥ ||
agṛhṇād vyasṛjac ceti rāma-kṛṣṇādikāṃ tanum |
paṭhyate bhagavān īśo mūḍha-buddhi-vyapekṣayā ||
tamasā hy upagūḍhasya yat tamaḥ-pānam īśituḥ |
etat puruṣa-rūpasya grahaṇaṃ samudīryate ||
kṛṣṇa-rāmādi-rūpāṇāṃ loke vyakti-vyapekṣayā || iti |

evam eva prathame dvādaśādhyāye vidhūya [BhP 1.12.11] ity-ādi-padye
svāmibhir api vyākhyātam - yatra dṛṣṭas tatraivāntarhitaḥ na tv anyatra
gataḥ | yato vibhuḥ sarva-gata iti | tathā mādhva-bhāṣya-pramāṇitā śrutiś ca
-

vāsudevaḥ saṅkarṣaṇaḥ pradyumno'niruddho'haṃ matsyaḥ kūrmo varāho
narasiṃho vāmano rāmo rāmo rāmaḥ kṛṣṇo buddhaḥ kalkir ahaṃ śatadhāhaṃ
sahasradhāham ito'ham ananto'haṃ naivaite jāyante naite mriyante | naiṣām
ajñāna-bandho na muktiḥ sarva eva hy ete pūrṇā ajarā amṛtāḥ paramā
paramānandā iti caturveda-śikhāyām |

tathā ca śrī-nṛsiṃha-purāṇe - yuge yuge viṣṇur anādi-mūrtim āsthāya viśvaṃ
paripāti duṣṭahā iti |

tathā ca nṛsiṃha-tāpanyāṃ tad-bhāṣya-kṛdbhir vyākhyātam - etan nṛsiṃha-
vigrahaṃ nityam iti | śrutiś ca seyaṃ ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ nṛ-
keśari-vigraham iti | evaṃ ca brāhma-pādmottara-khaṇḍādāv api śrī-matsya-
devādīnāṃ ca pṛthak pṛthag vaikuṇṭhādi-lokāḥ śrūyante | evam eva jaleṣu
māṃ (page 42) rakṣatu matsya-mūrtir iti nārāyaṇa-varmādy-uktam api
saṅgacchate |

tasmāt svayaṃ bhagavati śrī-kṛṣṇe'py anyathāsambhāvanam anādi-pāpa-
vikṣepa eva hetuḥ | tad evam abhipretya tān durbuddhīn api bodhayituṃ tasya
svopāsyatvaṃ pratipādayann āha patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavān satāṃ patiḥ || [BhP 2.4.20] iti | spaṣṭam |

|| 2.4 || śrī-śukaḥ || 93 ||

[94]

tathā - deve varṣati yajña-viplava-ruṣā ity-ādau prīyān na indro gavām [BhP
10.26.25] iti | spaṣṭam |

|| 10.26 || śrī-śukaḥ || 94 ||

[95]

tathā -
śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
rājanya-vaṃśa-dahanānapavarga-vīrya |
govinda gopa-vanitā-vraja-bhṛtya-gīta-
tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān || [BhP 12.11.25]

spaṣṭam || 12.11 || śrī-sūtaḥ || 95 ||

[96]

api ca svayam eva sva-vigraham eva lakṣyīkṛtyāha --

tadā vāṃ parituṣṭo 'ham amunā vapuṣānaghe |
tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ ||
prādurāsaṃ varada-rāḍ yuvayoḥ kāma-ditsayā |
vriyatāṃ vara ity ukte mādṛśo vāṃ vṛtaḥ sutaḥ || [BhP 10.3.37-38]

ity upakramya -
adṛṣṭvānyatamaṃ loke śīlaudārya-guṇaiḥ samam |
ahaṃ suto vām abhavaṃ pṛśnigarbha iti śrutaḥ ||
tayor vāṃ punar evāham adityām āsa kaśyapāt |
upendra iti vikhyāto vāmanatvāc ca vāmanaḥ ||
tṛtīye 'smin bhave 'haṃ vai tenaiva vapuṣātha vām |
jāto bhūyas tayor eva satyaṃ me vyāhṛtaṃ sati || [BhP 10.3.41-43]

amunā śrī-kṛṣṇasya mama prādurbhāva-samaye'tra prakāśamānenaitena
śrī-kṛṣṇākhyenaiva | tṛtīya iti tenaiva pūrvaṃ varārthaṃ prādurbhāvitenaiva |
ataeva pṛśnigarbhāditve tenaiva vapuṣety uktatvān na tu tadānīm adhuneva
svayam eva babhūva kintv aṃśenaiveti gamyate | pṛśnigarbhas tu te buddhim
ātmānaṃ bhagavān paraḥ [BhP 10.6.12] ity atrāpy etad eva gīr-devyā sūcitam
asti | ataeva tṛtīya eva bhave tat-sadṛśa-suta-prāpti-lakṣaṇa-varasya parama-
pūrṇatvāpekṣayā tatraiva satyaṃ me vyāhṛtam ity uktaṃ caturbhujatvaṃ cedaṃ
rūpaṃ śrī-kṛṣṇa eva | kṛṣṇāvatārotsavaḥ [BhP 10.3.11] ity-ādibhis tasyātyanta-
prasiddheḥ ||

|| 10.3 || śrī-bhagavān devakī-devīm || 96 ||

[97]

evaṃ ca devakyāṃ deva-rūpiṇyām [BhP 10.3.8] ity ādi | spaṣṭam |

|| 10.3 || śrī-śukaḥ || 97 ||

[98]

nanu satyaṃ tasya caturbhujākāra-rūpasya tādṛśatvaṃ kintu rūpaṃ cedaṃ
pauruṣaṃ dhyāna-dhiṣṇyaṃ mā pratyakṣaṃ māṃsa-dṛśāṃ bho kṛṣīṣṭhāḥ
[BhP 10.3.28] iti mātṛ-vijñāpanānusāreṇa |
etad vāṃ darśitaṃ rūpaṃ prāg-janma-smaraṇāya me |
nānyathā mad-bhavaṃ jñānaṃ martya-liṅgena jāyate || [BhP 10.3.44]

iti pratyuttarayya -
ity uktvāsīd dharis tūṣṇīṃ bhagavān ātma-māyayā |
pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ || [BhP 10.3.46]

ity ukta-diśā yan-mānuṣākāra-rūpaṃ svīkṛtavān tatra sandigdham iva bhāti |
atra ca bhavatu vā harir api tatyāja ākṛtiṃ try-adhīśa iti [BhP 3.4.28] tyakṣan
deham iti [BhP 3.4.29] ca tantra-bhāgavatānusāreṇāntardhāpanārthatvād
asahāyam |

yayāharad bhuvo bhāraṃ tāṃ tanuṃ vijahāv ajaḥ |
kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam ||
yathā matsyādi-rūpāṇi dhatte jahyād yathā naṭaḥ | (page 43)
bhū-bhāraḥ kṣapito yena jahau tac ca kalevaram || [BhP 1.15.34-35]

iti tu paripoṣakam | etad eva śrī-vasudeva-vacane'pi labhyate -

sūtī-gṛhe nanu jagāda bhavān ajo nau
sañjajña ity anu-yugaṃ nija-dharma-guptyai |
nānā-tanūr gagana-vad vidadhaj jahāsi
ko veda bhūmna uru-gāya vibhūti-māyām || [BhP 10.85.20]

atrocyate tat-tad-vacanam anyārthatvena dṛśyam iti | ekasminn eva tasmin śrī-
vigrahe kadācit caturbhujatvasya kadācid dvibhujatvasya ca prakāśa-
śravaṇenāviśeṣāpātād bhū-bhāra-kṣapaṇe dvayor api sāmānyāt | sūtī-gṛhe
ity ādi-vākyasya caturbhuja-viṣayatvāc ca | kiṃ ca yair vidvad-anubhava-sevita-
śabda-siddhair nityatvādibhir dharmaiḥ śrī-vigrahasya parama-tattvākāratvaṃ
sādhitam | te prāyaśo narākāram adhikṛtyaiva hy udāhriyante sma dvitīya-
sandarbhe | tathātraiva copāsakeṣu sākṣātkārādi-liṅgena siddha-nirdeśena
ca tad-ākārasyāpi nitya-siddhatvaṃ dṛḍhīkṛtam | udāhariṣyate ca siddha-
nirdeśaḥ - māṃ keśavo gadayā prātar avyād govinda āsaṅgava mātta-veṇuḥ
[BhP 8.9.20] iti |

saṃpraty anyad api tatrodāhriyate | tatra nityatvaṃ yathā --

kaṃso batādyākṛta me 'ty-anugrahaṃ
drakṣye 'ṅghri-padmaṃ prahito 'munā hareḥ |
kṛtāvatārasya duratyayaṃ tamaḥ
pūrve 'taran yan-nakha-maṇḍala-tviṣā ||

yad arcitaṃ brahma-bhavādibhiḥ suraiḥ
śriyā ca devyā munibhiḥ sa-sātvataiḥ |
go-cāraṇāyānucaraiś carad vane
yad gopikānāṃ kuca-kuṅkumāṅkitam || [BhP 10.38.7-8]

atra pūrva ity ādi-dyotitaṃ go-cāraṇāya ity-ādi-labdhasya sphuṭaṃ śrī-
narākārasyaiva nityāvasthāyitvaṃ labhyate ||

|| 10.38 || śrīmad-akrūraḥ || 98 ||

[99]

tathā -

yā vai śriyārcitam ajādibhir āpta-kāmair
yogeśvarair api yad ātmani rāsa-goṣṭhyām |
kṛṣṇasya tad bhagavataś caraṇāravindaṃ
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [BhP 10.47.62]

sadā bhūta-vartamāna-bhaviṣyat-kāleṣu śry-ādīnāṃ sarvadāvasthāyitvena
prasiddheḥ | sadety asya tathaiva hy artha-pratītiḥ | saṅkoca-vṛttau
kaṣṭatāpatteḥ | śrī-bhagavati tādṛśatvāsambhavāc ca | tathā ca śrutau -
govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhū-ruha-talāsīnaṃ satataṃ
sa-marud-gaṇo'haṃ toṣayāmi [GTU 1.37] iti brahma-vākyam |

[Vṛ. reads here:| tad-uttara-tāpanī-śrutau śrī-gopīḥ prati durvāsaso vākyam -
janma-jarābhyāṃ bhinnaḥ sthānur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati |
yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati sa vo hi
svāmī bhavati || [GTU 2.23] iti | [end Vṛ. addition.]

|| 10.47 || śrīmad-uddhavaḥ || 99 ||

[100]

evaṃ ca --

yat-pāda-pāṃsur bahu-janma-kṛcchrato
dhṛtātmabhir yogibhir apy alabhyaḥ |
sa eva yad-dṛg-viṣayaḥ svayaṃ sthitaḥ
kiṃ varṇyate diṣṭam ato vrajaukasām || [BhP 10.12.12]

atra svayam ity anena tu bāḍham evānyathā-pratītir durdhiyāṃ nirastā ||

[Vṛ. reads here:| sthita iti vartamāne kta | yac ca kiñcij jagat sarvaṃ vyāpya
nārāyaṇa sthitaḥ [Mahānārāyaṇa Upaniṣad 9.5] itivat | [end Vṛ. addition.]

|| 10.12 || iti śukaḥ || 100 ||
(page 44)
[101]

ataeva svabhāva-siddhatvaṃ pūrṇaiśvaryādy-āśrayatvaṃ ca -

gopyas tapaḥ kim acaran yad amuṣya rūpaṃ
lāvaṇya-sāram asamordhvam ananya-siddham |
dṛgbhiḥ pibanty anusavābhinavaṃ durāpam
ekānta-dhāma yaśasaḥ śriya aiśvarasya || [BhP 10.44.14]

ananya-siddham anyena tat siddham iti na, kintu svābhāvikam evety arthaḥ |
anyatrāsiddham iti tu vyākhyāpi piṣṭa-peṣaṇam | asamordhvam iti hi yuktam
eva ||

[Vṛ. adds here: tad idaṃ ca tāsāṃ vākyaṃ śrī-śukadevādibhiḥ svayam
anumoditam iti nānyathā mantavyam | [Vṛ. addition ends.]

|| 10.44 || mathurā-pura-striyaḥ parasparam || 101 ||

[102]
atha vibhutvaṃ - na cāntar na bahir yasya [BhP 10.9.13] ity ādau | prākṛta-
vastv-atiriktatvam tvak-śmaśru-roma-nakha-keśa-pinaddham [BhP 10.60.45]
ity ādau spaṣṭam | sva-prakāśa-lakṣaṇatvam

asyāpi deva-vapuṣo mad-anugrahasya
svecchā-mayasya na tu bhūta-mayasya ko'pi |
neśe mahitva-vasituṃ manasāntareṇa
sākṣāt tavaiva kim utātma-sukhānubhūteḥ || [BhP 10.14.2]

asya naumīḍya te [BhP 10.14.1] ity ādinā varṇita-lakṣaṇasya śrīman-
narākarasya tava samprati bālaka-vatsādy-aṃśair darśiteṣu ekam api deva-
rūpaṃ caturbhujākāraṃ yad vapus tasyāpi | [Vṛ. adds: astu vā tāvat
samastānām ity arthaḥ | end Vṛ. addition.] evaṃ ca sati sākṣād etad-
rūpasyāṃśinas tava, kim uta deva-vapuṣo viśeṣaṇaṃ mad-anugrahasyetyādi |
mamānugraho yasmāt tasya tad-darśanenaiva bhavan-mahima-jñānāt |
kathambhūtasya tava ? ātma-sukhānubhūteḥ | ātmanā svenaiva na tv anyena
sukhasyānubhūtir anubhavo yasya tasyānanya-vedyānandasyety arthaḥ |

|| 10.14 || brahmā śrī-bhagavantam || 102 ||

[103]

kaimutyena svayaṃ-rūpatva-nirdeśaś ca -

sakṛd yad-aṅga-pratimāntar-āhitā
manomayī bhāgavatīṃ dadau gatim |
sa eva nityātma-sukhānubhūty-abhi-
vyudasta-māyo 'ntar-gato hi kiṃ punaḥ || [BhP 10.12.39]

spaṣṭam || || 10.12 || śrī-śukaḥ || 103 ||

[104]

ataeva sākṣāt para-brahmatvam eva darśitam - adyaiva tvad-ṛte'sya [BhP
10.14.18] ity ādau aho bhāgyam aho bhāgyam [BhP 10.14.32] ity ādau ca |
ataevoktaṃ gūḍhaṃ paraṃ brahma manuṣya-liṅgam [BhP 7.15.75] iti | vaiṣṇave
ca -

yador vaṃśaṃ naraḥ śrutvā sarva-pāpaiḥ pramucyate |
yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti || [ViP 4.11.2] iti |

narākṛti paraṃ brahmeti bṛhat-sahasra-nāma-stotre ca | etena śrī-kṛṣṇasya
narākṛtitvam eveti | dvibhujatva eva śrī-kṛṣṇatvaṃ narākṛti-kaivalyān
mukhyaṃ, caturbhujatve tu śrī-kṛṣṇatvaṃ narākṛti-bhūyiṣṭhatvāt tad-
anantaram eva | ataeva caturbhujatve'pi manuṣa-rūpatvaṃ varṇitaṃ śrīmad-
arjunena tenaiva rūpeṇa caturbhujena sahasra-bāho bhava viśva-mūrte [Gītā
11.51] ity uktvā, dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumya janārdana, idānīm
asmi saṃvṛttaḥ [Gītā 11.51] ity uktatvāt | evaṃ-jātīyakāni bahūni, tāni ca
draṣṭavyāni |

ataeva sā narākārā mūrtir eva parama-kāraṇaṃ vastu-tattvam ity āha -
nārāyaṇe kāraṇa-mārtya-mūrtau [BhP 10.46.33] sarva-kāraṇaṃ yat tattvaṃ tad
eva martyākārā mūrtir yasya | tad uktaṃ tattvaṃ paraṃ yoginām [BhP 10.43.17]
iti | tathā ca pādma-nirmāṇa-khaṇḍe śrī-veda-vyāsa-vākyam -

dṛṣṭātihṛṣṭo hy abhavaṃ sarva-bhūṣaṇa-bhūṣaṇam |
gopālam abalā-saṅge muditaṃ veṇu-vādinam ||
tato mām āha bhagavān vṛndāvana-caraḥ svayam | (page 45)
yad idaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam ||
niṣkalaṃ niṣkriyaṃ śāntaṃ sac-cid-ānanda-vigraham |
pūrṇaṃ padya-palāśākṣaṃ nātaḥ-parataraṃ mama ||
idam eva vadanty ete vedāḥ kāraṇa-kāraṇam || ity ādi |

|| 10.46 || uddhavaḥ śrī-vrajeśvaram || 104 ||

[105]

ataeva bahūṃś caturbhujān dṛṣṭavān api śrī-narākārasyaiva viśeṣataḥ
stutyatvaṃ pratijānīte | naumīḍya te'bhra-vapuṣe taḍid-ambarāya [BhP 10.14.1]
ity ādi |

idam eva tava paramaṃ tattvam ity ajñātvā pūrvam ahaṃ bhrāntavān | adhunā
tu adyaiva tvad-ṛte'sya kim [BhP 10.14.18] ity ādi-didarśitayā bhavataḥ kṛpayā
jñātavān ity atas tatra tad-ākāram eva tvāṃ labdhuṃ staumīti tātparyam |

|| 10.14 || brahmā śrī-bhagavantam || 105 ||
[106]

tad evaṃ sādhūktaṃ tat-tad-vacanam anyārthatvena dṛśyam iti | tathā hi
pūrva-rītyā caturbhujatva-dvibhujatvayor dvayor api dhyāna-dhiṣṇyatve sati,
yat pūrvasya jananyā nigūhana-prārthanaṃ tat tu tasya prasiddhatyaā sarva eva
jñāsyatīti janma te mayy asau pāpo mā vidyān madhusūdana [BhP 10.3.29] ity
ādy-ukta-lakṣaṇayā kaṃsa-bhiyā viśvaṃ yad etat sva-tanau niśānte [BhP
10.3.31] ity-ādy-ukta-lakṣaṇayā māṃsa-dṛk-śabdokta-bhagavat-svarūpa-śakti-
vilāsa-taj-janmādi-līlā-tattvānabhijña-prākṛta-dṛgbhyo lajjayā ca | na punar
aparasya gūḍhaṃ paraṃ brahma manuṣya-liṅgam [BhP 7.15.35] ity ādau
gūḍhatvena kathitasya dhyāna-dhiṣṇyatvābhāva-vivakṣayā | śrī-gopāla-
tāpanī-śrutāv apy ubhayor api dhyāna-dhiṣṇyatvaṃ śrūyate --

mathurāyāṃ viśeṣeṇa māṃ dhyāyan mokṣam aśnute |
aṣṭa-patraṃ vikasitaṃ hṛt-padmaṃ tatra saṃsthitam || [GTU 2.58-59]

ity ādiṣu madhye catur-bhujaṃ śaṅkha-cakra [GTU 2.60] ity ādikam uktvā
sarvānte -- śṛṅga-veṇu-dharaṃ tu vā [GTU 2.60] ity uktam | evam āgame'pi
dvibhuja-dhyānaṃ śrūyate - tasmān nigūḍhatva-vivakṣayaiva samīcīnā |
tathaiva tad-vivakṣayā nānyathā mad-bhāvaṃ martya-liṅgena jāyate [BhP
10.3.44] iti śrī-bhagavatoktam |

tathā ca pādma-nirmāṇa-khaṇḍe śrī-bhagavad-vākyaṃ vyāsa-vākye -

paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-gopitam |
tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham |
gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ || iti |

evam ity uktvāsīd dharis tūṣṇīm [BhP 10.3.46] ity ādau ca vyākhyeyam |
ātma-māyayā svecchayā ātma-māyā tad-icchā syād iti mahā-saṃhitokteḥ |
prakṛtyā svarūpeṇaiva vyaktaḥ prākṛtaḥ | na tv aupādhikatayā śaiṣiko'ṇ |
tatra hi bhagavad-vigrahe śiśutvādayo vicitrā eva dharmāḥ svābhāvikāḥ
santīti ko vetti bhūman [BhP 10.14.21] ity asya vyākhyāne dvitīya-sandarbhe
darśitam eva |

atra śrī-rāmānujācārya-sammatir api | śrī-gītāsu prakṛtiṃ svām avaṣṭabhya
sambhavāmy ātma-māyayā [Gītā 4.6] ity atra svam eva svbhāvam āsthāya
ātma-māyayā sva-saṅkalpa-rūpeṇa jñānenety arthaḥ | māyā vyūnaṃ jñānam
iti nairghaṇṭukāḥ | mahābhārate ca avatāra-rūpasyāpy aprākṛtatvam ucyate -
na bhūta-saṅgha-saṃsthāno deho'sya paramātmanaḥ iti |

atha bṛhad-vaiṣṇave'pi -
yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmād bahiṣkāryaḥ śrauta-smārta-vidhānataḥ |
mukhaṃ tasyāvalokyāpi sa-celaḥ snānam ācaret |
paśyet sūryaṃ spṛśed gāṃ ca dhṛtaṃ prāśya viśuddhyati || iti | [page 46]

atha yathāharad bhuvo bhāram [BhP 1.15.34] ity ādau caivaṃ mantavyam |
tanu-rūpa-kalevara-śabdair atra śrī-bhagavato bhū-bhāra-jihīrṣā-lakṣaṇo
devādi-pipālayiṣā-lakṣaṇaś ca bhāva evocyate | yathā tṛtīye viṃśatitame tat-
tac-chabdair brahmaṇo bhāva evoktaḥ | yadi tatraiva tahtā vyākhyeyaṃ tadā
sutarām eva śrī-bhagavatīti | tataś ca tasya bhāvasya bhagavati tad-ābhāsa-
rūpatvāt kaṇṭaka-dṛṣṭāntaḥ susaṅgata eva | tathā dvayam eveśituḥ sāmyam
api | tat tu tṛtīye sandarbha eva vivṛtaṃ matsyādi-rūpāṇi [BhP 1.15.35]
matsyādy-avatāreṣu tat-tad-bhāvān |

atha naṭa-dṛṣṭānte'pi naṭaḥ śrāvya-rūpakābhinetā | vyākhyātaṃ ca ṭīkā-
kṛdbhiḥ prathamasyaikādaśe naṭā nava-rasābhinaya-caturā [Bhāvārtha-
dīpikā 1.11.21] iti | tato yathā śravya-rūpakābhinetā naṭaḥ svarūpeṇa sva-
veśena ca sthita eva pūrva-vṛttam abhinayena gāyan nāyaka-nāyikādi-bhāvaṃ
dhatte jahāti ca tatheti | ataeva tṛtīye -

pradarśyātapta-tapasām avitṛpta-dṛśāṃ nṛṇām |
ādāyāntar adhād yas tu sva-bimbaṃ loka-locanam || [BhP 3.2.11]

ity atrāpi loka-locana-rūpaṃ sva-bimbaṃ nija-mūrtiṃ pradarśya punar ādāyaiva
ca antaradhāt | na tu tyaktvety uktaṃ śrī-sūtena yathā matsyādi-rūpāṇi [BhP
1.15.35] ity anantaram api tathoktaṃ - yadā mukundo bhagavān imāṃ mahīṃ
jahau sva-tanvā [BhP 1.15.36] iti | tyāgo'tra sva-tanu-karaṇaka iti na tu sva-
tanvā saheti vyākhyeyam | adhyāhāryāpekṣāgauravāt upapada-vibhakteḥ
kāraka-vibhaktir balīyasīti nyāyāc ca |

[Vṛ. reads here: athavā nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ [Gītā
7.25] iti śrī-gīta-vacanena |

yogibhir dṛśyate bhaktyā nābhaktyā dṛśyate kvacit |
draṣṭuṃ na śakyo roṣāc ca matsarāc ca janārdanaḥ ||

iti pādmottara-khaṇḍa-nirṇayena | mallānām aśaniḥ [BhP 10.43.17] iti śrī-
bhāgavata-darśanena | ātma-vināśāya bhagavad-dhasta-cakrāṃśu-
mālojjvalam akṣaya-tejaḥ-svarūpaṃ parama-brahma-bhūtam apagata-dveṣādi-
doṣo bhagavantam adrākṣīt [ViP 4.15.15] iti śiśupālam uddiśya viṣṇu-
purāṇa-gadyena cāsureṣu yad-rūpaṃ sphurati | tat tasya svarūpaṃ na bhavati
kintu māyā-kalpitam eva | svarūpe dṛṣṭe dveṣaś cāpayātīti tataś cāsureṣu
sphuratyā yayā tanvā bhuvo bhāra-rūpam asura-vṛndam aharat tāṃ tanuṃ
vijahau | punas tat-praty-āyanaṃ na cakārety arthaḥ | bhakti-dṛśyā tanus tu
tasya nitya-siddhavety āha aja [Gītā 4.6] iti, devakyāṃ deva-rūpiṇyām [BhP
10.3.8] ity ādeḥ, kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [BhP 10.28.17] ity atra
golokādhiṣṭhātṛtva-nirdeśāc ca |

tataś ca yathā matsyādi-rūpāṇi ity asyāpy ayam evārthaḥ | yathā naṭa
aindrajālikaḥ kaścit sva-bhakṣakānāṃ bakādīnāṃ nigrahāya mastyādy-
ākāān dhatte, svasmin pratyāyāti tan-nigrahe sati yathā ca tāni jahāti, tathā
so'yam ajo'pi yena māyitvena lakṣyatāṃ prāpitena rūpeṇa bhū-bhāra-
rūpāsura-vargaḥ kṣapita-tad-vargaṃ kṣapitavān ity arthaḥ | tac ca kalevaram
ajo jahau antardhāpitavān ity arthaḥ | kintu śrī-gītā-padye yoga-māyā-
samāvṛtaḥ [Gītā 7.25] sarpa-kañcukavan-māyā-racita-vapur-ābhāsa-samāvṛta
ity arthaḥ |

viṣṇu-purāṇa-gadye ātma-vināśāya iti ātmanaḥ svasya śiśupālasyety arthaḥ |
bhagavatā astaṃ kṣiptaṃ yac cakraṃ tasyāṃśu-mālayā ujjvalaṃ yathāsyāt
tathādrākṣīt | yataḥ upagata-dveṣādi-doṣa iti | tayā tasya dṛṣṭāv ujjvalāyāṃ
satyām apagata-dveṣādi-doṣaḥ san dūrīkṛta-māyika-nijāvaraṇaṃ
bhagavantam adrākṣīd ity arthaḥ | kiṃ ca, tan-mate kalpāntara-gata-tat-
kathāyāṃ śiśupālādi-dvaya-mukti-viṣayaka-maitreya-parāśara-praśnottara-
rītyā jaya-vijayayoḥ śāpa-saṅgatir nāstīty anyāv eva tāv asurau jñeyau |
yuktaṃ ca tat, pratikalpaṃ tayoḥ śāpa-kadarthanāyā ayuktatvāt || [end. Vṛ.
addition.]

[page 47]
atha sūtī-gṛhe [BhP 10.85.20] ity asyārthaḥ | etat prāktana-vākyeṣu śrī-
bhagavan-mahima-jñāna-bhakti-pradhāno'sau viśuddha-sattva-
prādurbhāvasyāpy ātmano manuṣya-līlām eva dainyātiśayataḥ prākṛta-
mānuṣatvena sthāpayitvā śrī-bhagavaty-apatya-buddhim ākṣiptavān |

tataś ca - nanu tarhi katham apatya-buddhiṃ kuruṣe iti śrī-bhagavat-praśnam
āśaṅkya tatra tad-vākya-gauravam eva mama pramāṇaṃ na tūpattir ity āha
sūtī-gṛha iti | nau āvayor anuyugam | ata eva bhavān saṃjajñe avatīrṇavān iti
sūtī-gṛhe bhagavān anujagāda |

nanu mayā tad api bhavad-ādi-tanu-praveśa-nirgamāpekṣayaiva jajñe ity
uktam, na tu mama pravśa-nirgama-liṅgenaiva janma vācyam | jīva-sakhena
vyaṣṭeḥ samaṣṭer vāntaryāmi-rūpeṇa -

taṃ durdaśaṃ gūḍham anupraviṣṭaṃ
guhāhitaṃ gahvareṣṭhaṃ purāṇam [KaṭhU 1.2.12]

tat sṛṣṭvā tad evānuprāviśat [TaittU 2.6.2] ity ādau ca tat tad anupraveśādi-
darśana-sāmānyāt | tatas tadvad idam upacaritam eveti manyatām |

tatrāha nāneti | sva-kṛta-vicitra-yoniṣu viśann iva hetutayā [BhP 10.87.19]
ityādi-śravaṇāt gaganavad asaṅga eva tvaṃ yaj-jīvānāṃ nānā-tanūr vidadhat
praviśan jahāsi | muhuḥ praviśasi jahāsi cety arthaḥ | tad-bhūmnas tava
vibhūti-viśeṣa-rūpāṃ māyāṃ ko veda bahu manyate, no ko'pīty arthaḥ | idaṃ
tv āvābhyāṃ janma sarvair eva stūyate iti bhāvaḥ | tato vidvad-ādaro'py
atrāstu pramāṇaṃ mama tu tat sarvathā na buddhi-gocara iti vyañjitam | atra
vid-dhātoḥ praveśārtho nānupapannaḥ | yathoktaṃ sahasra-nāma-bhāṣye -
śiṣṭān karoti pālayati iti | sāmānya-vacano dhātur viśeṣa-vacane dṛṣṭaḥ |
kuru kāṣṭhānīty āharaṇe yathā tadvad iti |

tad evaṃ śrī-kṛṣṇasya svayaṃ bahagavattvaṃ tasyaiva narākṛti-para-brahmaṇo
nityam eva tad-rūpeṇāvasthāyitvaṃ darśitam | tathā prathame pṛthivyāpi
satyaṃ śaucaṃ dayā śauciḥ [BhP 1.16.27] ity ādinā tadīyānāṃ kānti-saha-ojo-
balānāṃ svābhāvikatvam avyabhicāritvaṃ ca darśitam | ataeva brahmāṇḍe
cāṣṭottara-śata-nāma-stotre narākṛtitvaṃ prakṛtyaivoktam -

nanda-vraja-janānandī sac-cid-ānanda-vigrahaḥ |
nava-nīta-viliptāṅgī nava-nīta-naṭo'nagha || iti |

śrī-gopāla-pūrva-tāpanyām api tathaiva -
nityo nityānāṃ cetanaś cetanānām
eko bahūnāṃ yo vidadhāti kāmān |
taṃ pīṭhagaṃ ye'nubhajanti dhīrās
teṣāṃ siddhiḥ śāśvatī netareṣām || [GTU 1.20] iti |

tam ekaṃ govindaṃ sac-cid-ānanda-vigraham [GTU 1.33] ity ādi ca | tasmāc
catur-bhujatve dvibhujatve ca śrī-kṛṣṇatvasyāvyabhicāritvam eveti siddham |

atha katamat tat-padaṃ yatrāsau viharati | tatrocyate -

yā yathā bhuvi vartante puryo bhagavataḥ priyāḥ |
tās tathā santi vaikuṇṭhe tat-tal-līlārtham ādṛtāḥ ||

iti skānda-vacanānusāreṇa vaikuṇṭhe yad yat sthānaṃ vartate tat tad eveti
mantavyam | tac cākhila-vaikuṇṭhopari-bhāga eva | yataḥ pādmottara-khaṇḍe
daśāvatāra-gaṇane śrī-kṛṣṇam eva navamatvena varṇayitvā krameṇa
pūrvādiṣu tad-daśāvatāra-sthānānāṃ parama-vyomābhidha-
vaikuṇṭhasyāvaraṇatvena gaṇanayā śrī-kṛṣṇa-lokasya brahma-diśi prāpte
sarvopari-sthāyitvam eva paryavasitam | āgamādau hi dik-kramas tathaiva
dṛśyate | tatrāsmābhis tu tat-tac-chravaṇāt śrī-kṛṣṇa-lokasya svatantraiva
sthitiḥ | kintu parama-vyoma-pakṣa-pātitvenaiva [page 48] pādmottara-khaṇḍe
tad-āvaraṇeṣu praveśito'sāv iti mantavyam | pādmottara-khaṇḍa-
pratipādyasya gauṇatvaṃ tu śrī-bhāgavata-pratipādyāpekṣayā varṇitam eva |
svāyambhuvāgame ca svatantratayaiva sarvopari tat-sthānam uktam | yathā
īśvara-devī-saṃvāde caturdaśākṣara-dhyāna-prasaṅge pañcāśītitame paṭale
-

dhyāyet tatra viśuddhātmā idaṃ sarvaṃ krameṇa tu |
nānā-kalpa-latākīrṇaṃ vaikuṇṭhaṃ vyāpakaṃ smaret ||
adhaḥ-sāmyaṃ guṇānāṃ ca prakṛtiṃ sarva-kāraṇam |
prakṛteḥ kāraṇāny eva guṇāṃś ca kramaśaḥ pṛthak ||
tatas tu brahmaṇo lokaṃ brahma-cihnaṃ smaret sudhīḥ |
ūrdhvaṃ tu sīmni virajāṃ niḥsīmāṃ vara-varṇini ||
vedāṅga-sveda-janita-toyaiḥ prasrāvitāṃ śubhām |
imāś ca devatā dhyeyā virajāyāṃ yathā-kramam || ity ādy-anantaram -

tato nirvāṇa-padavīṃ munīnām ūrdhva-retasām |
smaret tu parama-vyoma yatra devāḥ sanātanāḥ ||
tato'niruddha-lokaṃ ca pradyumnasya yathā-kramam |
saṅkarṣaṇasya ca tathā vāsudevasya ca smaret ||
lokādhipān smaret... ity ādy-anantaraṃ ca -

pīyūṣa-latikākīrṇāṃ nānā-sattva-niṣevitām |
sarvartu-sukhadāṃ svacchāṃ sarva-jantu-sukhāvahām ||
nīlotpala-dala-śyāmāṃ vāyunā cālitāṃ mṛdu |
vṛndāvana-parāgais tu vāsitāṃ kṛṣṇa-vallabhām ||
sīmni kuñja-taṭāṃ yoṣit-krīḍā-maṇḍapa-madhyamām |
kālindīṃ saṃsmared dhīmān suvarṇa-taṭa-paṅkajām ||
nitya-nūtana-puṣpādi-rañjitaṃ sukha-saṅkulam |
svātmānanda-sukhotkarṣa-śabdādi-viṣayātmakam ||
nānā-citra-vihaṅgādi-dhvanibhiḥ parirambhitam |
nānā-ratna-latā-śobhi-mattāli-dhvani-mandritam ||
cintāmaṇi-paricchinnaṃ jyotsnā-jāla-samākulam |
sarvartu-phala-puṣpāḍhyaṃ pravālaiḥ śobhitaṃ pari ||
kālindī-jala-saṃsarga-vāyunā kampitaṃ muhuḥ |
vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaiḥ ||
saṃsmaret sādhako dhīmān vilāsaika-niketanam |
trilokī-sukha-sarvasvaṃ suyantraṃ keli-vallabham ||
tatra siṃhāsane ramye nānā-ratna-maye sukhe |
sumano'dhika-mādhurya-komale sukha-saṃstare ||
dharmārtha-kāma-mokṣākhya-catuṣpādair virājate |
brahma-viṣṇu-maheśānāṃ śiro-bhūṣaṇa-bhūṣite ||
tatra prema-bharākrāntaṃ kiśoraṃ pīta-vāsasam |
kalāya-kusuma-śyāmaṃ lāvaṇyaika-niketanam ||
līlā-rasa-sukhāmbhodhi-saṃmagnaṃ sukha-sāgaram |
navīna-nīradābhāsaṃ candrikāṅcita-kuntalam || ity ādi | (page 49)

[Vṛ. here adds. - mṛtyu-sañjaya-tantre ca -

brahmāṇḍasyordhvato devi brahmaṇaḥ sadanaṃ mahat |
tad-ūrdhvaṃ devi viṣṇūnāṃ tad-ūrdhvaṃ rudra-rūpiṇām ||
tad-ūrdhvaṃ ca mahā-viṣṇor mahā-devyās tad-ūrdhvagam |
kālātikālayoś cātha paramānandayos tataḥ |
pāre purī mahā-devyāḥ kālaḥ sarva-bhayāvahaḥ |
tataḥ śrī-ratna-pīyūṣa-vāridhir nitya-nūtanaḥ ||
tasya pāre mahā-kālaḥ sarva-grāhaka-rūpa-dhṛk |
tasyottare samudbhāsī ratna-dvīpaḥ śivāhvayaḥ ||
udyac-candrodayaḥ kṣubdha-ratna-pīyūṣa-vāridheḥ |
madhye hema-mayīṃ bhūmiṃ smaren māṇikya-maṇḍitām ||
ṣoḍaśa-dvīpa-saṃyuktāṃ kalā-kauśala-maṇḍitām |
vṛndāvana-samūhaiś ca maṇḍitāṃ paritaḥ śubhaiḥ ||
tan-madhye nandanodyānaṃ madanonmādanaṃ mahat |
analpa-koṭi-kalpa-dru-vāṭībhiḥ pariveṣṭitam || ity ādi -

tan-madhye vipulāṃ dhyāyed vedikāṃ śata-yojanām |
sahasrāditya-saṅkāśām... ity ādi -
tasyāntare mahā-pīṭhaṃ mahā-cakra-samanvitam |
tan-madhye maṇḍapaṃ dhyāyed vyāpta-brahmāṇḍa-maṇḍalam || ity ādi |
dhyāyet tatra mahā-devīṃ svayam eva tathā-vidhaḥ |
rakta-padma-nibhāṃ devīṃ bālārka-kiraṇopamām || ity ādi |
pīta-vastra-paridhānāṃ vaṃśa-yukta-karāmbujām |
kaustubhoddīpta-hṛdayāṃ vanamālā-vibhūṣitām ||
śrīmat-kṛṣṇāṅka-paryaṅka-nilayāṃ parameśvarīm || ity ādi |

iti dhyātvā tathā bhūtvā tasyā eva prasādataḥ |
tad-ājñayā parānandam etyānanda-kalāvṛtam ||
tad-ākarṇaya deveśi kathayāmi davānaghe |
etad-antar maheśāni śvetadvīpam anuttamam ||
kṣīrāmbhonidhi-madhyasthaṃ nirantara-sura-drumam |
udyad-ardhendu-kiraṇa-dūrīkṛta-tamo-bharam ||
kāla-megha-samāloka-nṛtyad-barhi-kadambaram |
kūjat-kokila-saṅghena vācālita-jagat-trayam ||
nānā-kusuma-saugandhya-vāhi-gandhavahānvitam |
kalpa-vallī-nikuñjeṣu guñjad-bhṛṅga-gaṇānvitam ||
ramyāvāsa-sahasreṇa virājita-nabhas-talam |
ramya-nārī-sahasraughair gāyadbhiḥ samalaṅkṛtam ||
govardhanena mahatā ramyāvāsa-vinodinā |
śobhitaṃ śubha-cihnena māna-daṇḍena cāparam ||
avācī-prācy-udīcy-āśāḥ kramāyata-vivṛddhayā |
vyāptā yamunayā devyā nīla-meghāmbu-śobhayā ||
tan-madhye sphaṭika-mayaṃ bhavanaṃ mahad adbhutam | ity ādi |

tat-tad-antar-mahā-kalpa-mandārādi-drumair vṛtam |
tat-tan-madhye samudbhāsi-vṛndāvana-kulākulam || ity ādi |

kutracid ratna-bhavanaṃ kutracit sphaṭikālayam || ityādi |
go-gopair asaṅkhyātaiḥ sarvataḥ samalaṅkṛtam |
vipāpaṃ vilayaṃ ramyaṃ sadā ṣaḍ-ūrmi-vivarjitam || ity ādi |
tasya madhye maṇimayaṃ maṇḍapaṃ toraṇānvitam |
tan-madhye garuḍodvāhi-mahā-maṇi-mayāsanam || ity ādi |
kalpa-vṛkṣa-samudbhāsi-ratna-bhūdhara-mastake |
dhyāyet tatra paramānandaṃ ramyopāsyaṃ paraṃ mahaḥ ||
smared vṛndāvane ramye mohayantam anāratam |
vallavī-vallabhaṃ kṛṣṇaṃ gopa-kanyāḥ sahasraśaḥ || ity ādi |

phullendīvara-kāntim indu-vadanam [Pv 46] ity ādi ca | etad anantaraṃ
nityānitya-loka-viveke devyā pṛṣṭe śrī-śiva āha -

brahmādīnāṃ ca sarveṣāṃ bhavanānāṃ ca pārvati |
vināśo'stīha sarveṣāṃ vinā tad-bhavanaṃ tayoḥ ||

iti pūrvoktayoḥ śrī-bhagavan-mahādevyor ity arthaḥ || [Vṛ. addition ends
here.]

[page 49]

tasmād yā yathā bhuvi vartante iti nyāyāc ca svatantra eva dvārakā-mathurā-
gokulātmakaḥ śrī-kṛṣṇa-lokaḥ svayaṃ bhagavato vihārāspadatvena bhavati
sarvoparīti siddham | ataeva vṛndāvanaṃ gokulam eva sarvopari-virājamānaṃ
golokatvena prasiddham | brahma-saṃhitāyāṃ -- īśvaraḥ paramaḥ kṛṣṇaḥ ity
upakramya --

sahasra-patra-kamalaṃ gokulākhyaṃ mahat padam |
tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam ||
karṇikāraṃ mahad yantraṃ ṣaṭ-koṇaṃ vajra-kīlakam
ṣaḍ-aṅga-ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca ||
premānanda-mahānanda-rasenāvasthitaṃ hi yat
jyotī-rūpeṇa manunā kāma-bījena saṅgatam ||
tat-kiñjalkaṃ tad-aṃśānāṃ tat-patrāṇi śriyām api ||
catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam
catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam ||
caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam
śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api ||
aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā
manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam ||
śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ
śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ || iti |
(page 50)
tathāgre brahma-stave --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhir abhipālayantam |
lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti |

vyākhyām āha - sahasrāṇi patrāṇi yatra tat kamalaṃ cintāmaṇi-mayaṃ
padmaṃ tad-rūpam | tac ca mahat sarvotkṛṣṭaṃ padaṃ mahato mahābhagavato
vā padaṃ śrī-mahā-vaikuṇṭham ity arthaḥ | tat tu nānā-prakāram ity
āśaṅkya prakāra-viśeṣatveṇa niścinoti gokulākhyam iti | gokulam ity ākhyā
prasiddhir yasya tat go-gopāla-sarūpam ity arthaḥ | rūḍhir yogam apaharati iti
nyāyena tasyaiva pratīteḥ | tata etad anuguṇatvenaivottara-grantho'pi
vyākhyeyaḥ | tasya śrī-kṛṣṇasya dhāma nanda-yaśodādibhiḥ saha vāsa-
yogyaṃ mahāntaḥpuram | tasya svarūpam āha tad iti | anantasya śrī-
baladevasyāṃśāt | sambhavo nityāvirbhāvo yasya tat | tathā tantreṇaitad api
bodhyate | ananto'ṃśo yasya tasya śrī-baladevasyāpi sambhavo nivāso yatra tad
iti |

sarva-mantra-gaṇa-sevitasya śrīmad-aṣṭādaśākṣara-mahā-mantra-rājasya
bahu-pīṭhasya mukhyaṃ pīṭham ity āha karṇikāram iti dvayena | mahad
yantram iti | yat pratikṛtir eva sarvatra yantratvena pūjārthaṃ likhyate ity
arthaḥ | yantratvam eva darśayati | ṣaṭkoṇā abhyantare yasya tad vajra-
kīlakaṃ karṇikāre (bīja-rūpa-)hīraka-kīlaka-śobhitam | ṣaṭ-koṇatve
prayojanam āha | ṣaṭ aṅgāni yasyāḥ sā yā ṣaṭ-padī śrīmad-aṣṭādaśākṣarī
tasyāḥ sthānaṃ prakṛtir mantrasya svarūpaṃ svayam eva śrī-kṛṣṇaḥ kāraṇa-
svarūpatvāt | puruṣaś ca sa eva tad-devatā-rūpaḥ | tābhyām avasthitam
adhiṣṭhitam | dvayor api viśeṣaṇaṃ premeti | prema-rūpā ye ānanda-
mahānanda-rasās tat-paripāka-bhedās tad-ātmakena, tathā jyotī-rūpeṇa sva-
prakāśena manunā mantra-rūpeṇa ca kāma-bījena avasthitam iti mūla-
mantrāntargatatve'pi pṛthag-uktiḥ kutracid vaiśiṣṭyāpekṣayā |

tad evaṃ tad-dhāmoktvā tad-āvaraṇāny āha tad iti | tasya karṇikārasya
kiñjalkās tal-lagnābhyantara-valaya ity arthaḥ | tad-aṃśānāṃ tasminn aṃśo
dāyo vidyate yeṣāṃ teṣāṃ sajātīyānāṃ dhāmety arthaḥ | gokulākhyam ity
ukter eva | teṣāṃ taj-jātīyatvaṃ śrī-śukadevena ca uktam --

evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ |
viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ || [BhP 10.36.15] iti |

tasya kamalasya patrāṇi śriyāṃ tat-preyasīnāṃ śrī-rādhādīnām upavana-
rūpāṇi dhāmānīty-arthaḥ | atra patrāṇām ucchrita-prāntānāṃ mūla-
sandhiṣu vartmāni agrima-sandhiṣugoṣṭhāni jñeyāni | akhaṇḍa-kamalasya
gokulākhyatvāt tathaiva samāveśāc ca |

atha gokulāvaraṇāny āha caturasram iti | tad bahiś caturasraṃ tasya gokulasya
bahiḥ sarvataś caturasraṃ catuṣkoṇātmakaṃ sthalaṃ śvetadvīpākhyam iti tad-
aṃśe gokulam iti nāma-viśeṣābhāvāt | kintu caturasrābhyantara-maṇḍalaṃ
vṛndāvanākhyaṃ bahir-maṇḍalaṃ kevalaṃ śvetadvīpākhyaṃ jñeyaṃ, goloka iti
yat-paryāyaḥ | tad iha kroḍīkṛta-gokulaṃ vṛndāvanākhyayātiprasiddham iti
na nirdiṣṭam | kroḍīkṛta-tat-sarvam asya tu bahir-maṇḍalaṃ goloka-
śvetadvīpākhyaṃ jñeyam |

[Vṛ. reads in the place of the last two sentences: tad etad upalakṣaṇaṃ
gokokākhyaṃ cety arthaḥ | yadyaḸ gokule'pi śvetadvīpatvam asty eva, tad
avāntara-bhūmi-mayatvāt tathāpi viśeṣa-nāmnāmnātatvāt enaiva tat
pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ śrī-
vṛndāvanākhyaṃ jñeyaṃ bṛhad-vāmana-svāyambhuvāgamayos tathā
dṛṣṭatvāt | end Vṛ.]

catur-mūrteś caturvyūhasya śrī-vāsudevādi-catuṣṭayasya catuṣkṛtaṃ caturdhā
vibhaktaṃ catur dhāma | kintu deva-līlatvāt tad-upari vyoma-yāna-sthā eva
te jñeyā | hetubhiḥ puruṣārtha-sādhanair manu-rūpaiḥ sva-sva-mantrātmakair
indrādibhiḥ | śyāmair ity ādibhir iti caturbhir vedair ity arthaḥ | kṛṣṇaṃ ca
tatra chandobhiḥ stūyamānam suvismitāḥ [BhP 10.28.18] iti śrī-daśamokteḥ |

śaktibhir iti śrī-vimalādibhir ity arthaḥ | iyaṃ ca bṛhad-vāmana-purāṇa-
prasiddhiḥ | yathā śrī-bhagavati śruti-prārthanā-pūrvakāṇi padyāni -

ānanda-rūpam iti yad vidanti hi purāvidaḥ |
tad-rūpaṃ darśyāsmākaṃ yadi deyo varo hi naḥ ||
śrutvaitad darśayāmāsa sva-lokaṃ prakṛteḥ param |
kevalānubhavānanda-mātram akṣaram avyayam ||
yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ |
manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam ||
yatra govardhano nāma sunirjhara-darī-yutaḥ |
ratna-dhātu-mayaḥ śrīmān supakṣi-gaṇa-saṅkulaḥ ||
yatra nirmala-pānīyā kālindī saritā varā |
ratna-baddhobhaya-taṭā haṃsa-padmādi-saṅkulā ||
śaśvad-rāsa-rasonmattaṃ yatra gopī-kadambakam |
tat-kadambaka-madhyasthaḥ kiśorākṛtir acyutaḥ || iti |
etad-anusāreṇa śrī-hari-vaṃśa-vacanam apy eva vyākhyeyam | tad yad āha
śakraḥ -

svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ |
tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām ||
tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |
sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||
upary upari tatrāpi gatis tava tapomayī |
yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham |
gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām ||
brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ |
gavām eva tu yo loko durāroho hi sā gatiḥ ||
sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā |
dhṛto dhṛtimatā vīra nighnatopadravān gavām || [HV 2.19.29-35] iti |

asyārthaḥ | svarga-śabdena -
bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ |
svar-lokaḥ kalpito mūrdhnā iti vā loka-kalpanā || [BhP 2.5.42]

iti dvitīyoktānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka-
pañcakam ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako
vaikuṇṭhākhyaḥ sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā
dadṛśur brahma-lokaṃ te yatrākrūro'dhyagāt purā [BhP 10.28.17] iti daśamāt |
evaṃ dvitīye mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaḥ [BhP 2.5.38]
iti | ṭīkā ca -brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na
sṛjyāntarvartīty arthaḥ | ity eṣā |

brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca śrī-nāradādayaḥ | gaṇāś ca śrī-
garuḍa-viṣvaksenādayaḥ | tair niṣevitaḥ | evaṃ nityāśritān uktvā tad-
gamanādhikāriṇa āha | tatra brahma-loke umayā saha vartata iti somaḥ śrī-
śivas tasya gatiḥ |

[Vṛ. inserts:
sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || [BhP 4.24.29] iti caturthe śrī-rudra-
gītam |
[end Vṛ. addition.]

someti supāṃ sulug ity ādinā (page 52) ṣaṣṭhyā luk chāndasaḥ | tata
uttaratrāpi gati-padānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ
muktānām ity arthaḥ | na tu tādṛśānām api sarveṣām ity āha mahātmanāṃ
mahāśayānāṃ mokṣa-nirādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity
arthaḥ --

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ
sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || [BhP 6.14.5] ity ādau,
yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

ity ādāv api teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari
sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca śrī-golokaṃ
sādhyā asmākaṃ prāpañcika-devānāṃ prasādanīyā mūla-rūpā nitya-tadīya-
deva-gaṇāḥ pālayanti | tatra tatra dik-pālatvenāvaraṇa-rūpā vartante, te ha
nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [Rk 10.90.16] iti
śruteḥ |

tatra pūrve ye ca sādhyā
viśve devāḥ sanātanāḥ |
te ha nākaṃ mahimānaḥ
sacante śubha-darśanāḥ || [PadmaP 6.227.76] iti pādmottara-khaṇḍāc ca |

yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi [BhP
10.14.34] ity ādy-uktyānusāreṇa tad-vidha-parama-bhaktānām api sādhyās
tādṛśa-siddhi-prāptaye prāsādanīyāḥ śrī-gopa-gopī-prabhṛtayaḥ | taṃ
pālayanti adhikṛtya bhuñjanti | hi prasiddhau | sa golokaḥ sarva-gataḥ śrī-
kṛṣṇavat sarva-prāpañcikāprāpañcika-vastu-vyāpakaḥ | ataeva mahān
bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam [KaṭhU 2.22] iti śruteḥ |
tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ brahma-viśeṣaṇa-lābhād
ākāśas tal-liṅgād [Vs 1.1.22] iti nyāya-prasiddheś ca | tad-gataḥ |
brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ | yathā śrī-gopānāṃ
vaikuṇṭha-darśane tair eva vyākhyātam | yathā vā śrīmad-ajāmilasya
vaikuṇṭha-gamanam | yad vā mahākāśaḥ parama-vyomākhyo mahā-
vaikuṇṭhas tad-gatas tad-ūrdhva-bhāga-sthitaḥ | evam upary upari sarvopary
api virājamāne tatra śrī-goloke'pi tava gatiḥ | nānā-rūpeṇa vaikuṇṭhādau
krīḍatas tava tatrāpi śrī-govinda-rūpeṇa krīḍā vidyata ity arthaḥ |

ataeva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī
anavacchinnaiśvaryamayī paramaṃ yo mahat tapaḥ ity atra sahara-nāma-
bhāṣye'pi tapaḥ-śabdena tathaiva vyākhyātam | ataeva brahmādi-
durvitarkyatvam apy āha yām iti | adhunā tasya śrī-golokety ākhyā bījam
abhivyañjayati gatir iti | brāhme brahmaṇo loka-prāpake tapasi viṣṇu-
viṣayaka-manaḥ-praṇidhāne yuktānāṃ rata-cittānāṃ prema-bhaktānām ity
arthaḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ mocayan
vraja-gavāṃ dina-tāpam [BhP 10.35.25] ity-uktānusāreṇa atraiva
nighnatopadravān gavām ity uktyā ca goloka-vāsi-mātrāṇāṃ svatas tad-
bhāva-bhāvitānāṃ ca sādhana-vaśenety arthaḥ | ataeva tad-
bhāvasyāsulabhatvād durārohā |

tad evaṃ golokaṃ varṇayitvā tasya gokulena sahābhedam āha sa tv iti | sa eva
tu sa loko dhṛto rakṣitaḥ | śrī-govardhanoddharaṇeneti | yathā mṛtyu-sañjaya-
tantre |

ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi |
gokulatvena saṃsthāpya (page 53) gopīmaya-mahotsavā |
bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti |

atra śabda-sāmya-bhrama-pratītārthāntare svargād ūrdhvaṃ, brahma-loka ity
ayuktaṃ loka-trayam atikramyokteḥ | tathā somagatir ity ādikaṃ na
sambhavati | yato dhruva-lokād adhastād eva candra-sūryādīnāṃ gatir
maharloke'pi na vartate | tathāvara-sādhya-gaṇānāṃ tucchatvāt satya-
lokasyāpi pālanaṃ na yujyate kutas tad-upari-lokasya śrī-golokākhyasya |
tathā sarvagatatvaṃ cāsambhāvyaṃ syāt | ataeva tatrāpi eva gatir ity āpi śabdo
vismaye prayuktaḥ | yāṃ na vidma ity ādikaṃ ca | anyathā yathoktir na
sambhavati sveṣāṃ brahmaṇaś ca tad-ajñāna-jñāpanāt | tasmāt prākṛta-
golokād anya evāsau sanātano goloko brahma-saṃhitāvat śrī-harivaṃśe'pi
parokṣa-vādena nirūpitaḥ |

evaṃ ca nārada-pañcarātre vijayākhyāne -

tat sarvopari goloke śrī-govindaḥ sadā svayam |
viharet paramānandī gopī-gokula-nāyakaḥ || iti |

evaṃ coktaṃ mokṣa-dharme nārāyaṇīye tathā skānde ca -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām |
brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [Mbh 12.330.68] iti |

tad evaṃ sarvopari śrī-kṛṣṇa-loko'stīti siddham | sa ca lokas tat-tal-līlā-
parikara-bhedenāṃśa-bhedāt dvārakā-mathurā-gokulākhya-sthāna-
trayātmaka iti nirṇītam | anyatra tu bhuvi prasiddhāny eva tat-tad-ākhyāni
sthānāni tad-rūpatvena śrūyante teṣām api vaikuṇṭhāntaravat
prapañcātītatva-nityatvālaukika-rūpatva-bhagavan-nityāspadatva-kathanāt |
tatra dvārakāyās tattaraṃ skānda-prahlāda-saṃhitādāv anveṣṭavyam | iyaṃ ca
śrutir udāharaṇīyā -

antaḥ-samudre manasā carantaṃ
brāhmānvavindan daśahotāram arṇe |
samudre'ntaḥ kavayo vicakṣate
marīcīnāṃ padam anvicchanti vedhasaḥ || ity ādyā |

śrī-mathurāyāḥ prapañcātītatvaṃ yathā vārāhe anyaiva kācit sā sṛṣṭir
vidhātur vyatirekiṇī iti | nityatvam api yathā pādme pātāla-khaṇḍe - ṛṣir
māthura-nāmātra tapaḥ kurvati śāśvate iti | atra mathurā-maṇḍale śāśvate
nitye kurvati karoti |

alaukika-rūpatvaṃ yathā ādivārāhe -

bhūr bhuvaḥ svas talenāpi na pātāla-tale'malam |
nordhva-loke mayā dṛṣṭaṃ tādṛk kṣetraṃ vasundhare || iti |

śrī-bhagavan-nityāspadatvaṃ yathā -
aho'tidhanyā mathurā yatra sannihito hariḥ || iti |
na ca vaktavyam upāsanā-sthānam evedam, yato ādivārāhe -
mathurāyāḥ paraṃ kṣetraṃ trailokye na hi vidyate |
tasyāṃ vasāmy ahaṃ devi mathurāyāṃ tu sarvadā || iti |

tatra vāsasyaiva kaṇṭhoktiḥ | atredṛśaṃ śrī-varāha-deva-vākyam aṃśāṃśinor
aikya-vivakṣayaiva na tu tasyaivāsau nivāsaḥ śrī-kṛṣṇa-kṣetratvenaiva
prasiddheḥ | tathaiva pātāla-khaṇḍe aho madhu-purī dhanyā yatra tiṣṭhati
kaṃsahā iti |

vāyu-purāṇe tu svayaṃ sākṣād evety uktam -
catvāriṃśad yojanānāṃ tatas tu mathurā smṛtā |
yatra devo hariḥ sākṣāt svayaṃ tiṣṭhati kaṃsahā || iti |

atra sākṣāc-chabdena sūkṣma-rūpatā | svayaṃ-śabdena śrīmat-pratimā-
rūpatā ca niṣiddhā | tata iti pūrvoktāt puṣkarākhya-tīrthāt ity arthaḥ |
mathurāyāḥ paraṃ kṣetram ity anena varāha-vacanena pūryām eva tiṣṭhatīti
nirastam |

[page 54]
atra śrī-gopāla-tāpanī-śrutiś ca -- sa hovāca taṃ hi nārāyaṇo devaḥ sakāmyā
meroḥ śṛṅge yathā sapta-pūryo bhavanti tathā niṣkāmyāḥ sakāmyāś ca
bhūgola-cakre sapta-pūryo bhavanti | tāsāṃ madhye sākṣād brahma gopāla-
purī hīti || sakāmyā niṣkāmyā devānāṃ sarveṣāṃ bhūtānāṃ bhavati yathā
hi vai sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhatīti cakreṇa rakṣitā hi
mathurā tasmāt gopāla-purī bhavati | bṛhad bṛhad-vanaṃ madhor madhu-
vanam [GTU 2.26-28] ity ādikā |

punaś ca etair āvṛtā purī bhavati tatra teṣv eva gahaneṣv evam ity ādikā |
tathā -- dve vane staḥ kṛṣṇa-vanaṃ bhadra-vanaṃ tayor antar dvādaśa-vanāni
puṇyāni puṇyatamāni teṣv eva devās tiṣṭhanti siddhāḥ siddhiṃ prāptāḥ |
tatra hi rāmasya rāma-mūrtiḥ [GTU 2.31-32] ity ādikā | tad apy ete ślokā
bhavanti |

prāpya mathurāṃ purīṃ ramyāṃ sadā brahmādi-sevitam |
śaṅkha-cakra-gadā-śārṅga-rakṣitāṃ muṣalādibhiḥ ||
yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ |
rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.35-36] iti |

kiṃ tasya sthānam iti śrī-gāndharvyāḥ praśnasyottaram idam | evam eva śrī-
raghunāthasyāpy ayodhyāyāṃ śrūyate, yathā skāndāyodhyā-māhātmye
svarga-dvāram uddiśya -

caturdhā ca tanuṃ kṛtvā devadevo hariḥ svayam |
atraiva ramate nityaṃ bhrātṛbhiḥ saha rāghavaḥ || iti |

ataeva, yatra yatra hareḥ sthānaṃ vaikuṇṭhaṃ tad vidur budhā ity anusāreṇa
mahā-bhagavataḥ sthānatvāt mahā-vaikuṇṭha evāsau | yato vaikuṇṭhāt tasya
garīyastvaṃ śrūyate | yathā pātāla-khaṇḍe -
evaṃ sapta-purīṇāṃ tu sarvotkṛṣṭaṃ ca māthuram |
śrūyatāṃ mahimā devi vaikuṇṭho bhuvanottamaḥ || iti |

ataeva tatraiva -
aho madhupurī dhanyā vaikuṇṭhāc ca garīyasī | iti |

[B reads here] ādi-vārāhe -
mathurāyāṃ ye vasanti viṣṇu-rūpā hi te khalu |
ajñānās tān na paśyanti paśyanti jñāna-cakṣuṣā || iti | [end Vṛ.]

atha śrī-vṛndāvanasya prapañcātītatvādikaṃ mathurā-maṇḍalasyaiva tattvena
siddham | yathā ca śrī-govinda-vṛndāvanākhya-bṛhad-gautamīye tantre
nārada-praśnasyottaraṃ śrī-kṛṣṇasyottaram | tatra praśnaḥ -

kim idaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate |
śrotum icchāmi bhagavan yadi yogo'smi me vada ||

athottaram --
idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam |
atra ye paśavaḥ pakṣi-vṛkṣā kīṭā narāmarāḥ |
ye vasanti mamādhiṣṇye mṛtā yānti mamālayam ||
atra yā gopa-kanyāś ca nivasanti mamālaye |
yoginyas tā mayā nityaṃ mama sevā-parāyaṇāḥ ||
pañca-yojanam evāsti vanaṃ me deha-rūpakam |
kālindīyaṃ suṣumnākhyā paramāmṛta-vāhinī ||
atra devāś ca bhūtāni vartante sūkṣma-rūpataḥ |
sarva-deva-mayaś cāhaṃ na tyajāmi vanaṃ kvacit ||
āvirbhāvas tirobhāvo bhaven me 'tra yuge yuge |
tejo-mayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā || iti

viśeṣatas tādṛg-alaukika-rūpatva-bhagavan-nitya-dhāmatve tu divya-
kadambāśokādi-vṛkṣādayo'py adyāpi mahā-bhāgavataiḥ sākṣāt kriyante iti
prasiddhāvagateḥ | yathā vārāhe kālīya-hrada-māhātmye -

atrāpi mahad āścaryaṃ paśyanti paṇḍitā narāḥ |
kālīya-hrada-pūrveṇa kadambo mahito drumaḥ |
śata-śākhaṃ viśālākṣi puṇyaṃ surabhi-gandhi ca |
sa ca dvādaśa-māsāni manojñaḥ śubha-śītalaḥ |
puṣpāyati viśālākṣi prabhāsanto diśo daśa || iti |
śatānāṃ śākhānāṃ samāhāraḥ śata-śākhaṃ tad yatra pravartat ity arthaḥ |
prabhāsantaḥ prabhāsayann ity arthaḥ | tatraiva tadīya-brahma-kuṇḍa-
māhātmye

tatrāścaryaṃ pravakṣyāmi tac chṛṇu tvaṃ vasundhare |
labhante manujāḥ siddhiṃ mama karma-parāyaṇāḥ ||
tasya tatrottare pārśve'śoka-vṛkṣaḥ sita-prabhaḥ |
vaiśākhasya tu māsasya śukla-pakṣasya dvādaśī ||
sa puṣpati ca madhyāṅge mama bhakta-sukhāvahaḥ |
na kaścid api jānāti vinā bhāgavataṃ śucim || ity ādi |

dvādaśīti dvādaśyām ity arthaḥ | supāṃ sulug ity ādinaiva pūrva-savarṇaḥ |
śucitvam atra tad-ananya-vṛttitvam | anena pṛthivyāpi tasya tasya tādṛśa-rūpaṃ
na jñāyate ity āyātam | ataeva tadīya-tīrthāntaram uddiśya yathā cādivārāhe
-

kṛṣṇa-krīḍā-setu-bandhaṃ mahā-pātaka-nāśanam |
valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ ||
gopakaiḥ sahitas tatra kṣaṇam ekaṃ dine dine |
tatraive ramaṇārthaṃ hi nitya-kālaṃ sa gacchati || iti |

evaṃ skānde -
tato vṛndāvanaṃ puṇyaṃ vṛndā-devī-samāśritam |
hariṇādhiṣṭhitaṃ tac ca brahma-rudrādi-sevitam || iti |

śrutiś ca darśitā -
govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ
sa-marud-gaṇo'haṃ paritoṣayāmi | [GTU 1.37] iti |

evaṃ pātāla-khaṇḍe yamunā-jala-kallole sadā krīḍati mādhavaḥ | iti |
yamunāyā jala-kallolā yatra evaṃbhūte vṛndāvane iti prakaraṇāl labdham |
tatrājahal-lakṣaṇayā tīra-hradāv eva gṛhyete | tīraṃ ca vṛndāvana-lakṣaṇaṃ
tatra prastutam | ataevāsya śrī-vṛndāvanasya vaikuṇṭhatvam eva kaṇṭhoktyā
kṛṣṇa-tāpanyāṃ śrutau darśitaṃ gokulaṃ vana-vaikuṇṭham [Kṛṣṇopaniṣat 7]
iti | tasmān nitya-dhāmatva-śravaṇāt śrī-mathurādīnāṃ tat-svarūpa-
vibhūtitvam eva sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni [ChāU 1.24.1]
iti śruteḥ |

ataeva tāpanī-śrutiḥ - sākṣād brahma gopāla-purī hi [GTU 2.26] iti | bṛhad-
gautamīya-tantre ca - tejomayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā iti |
tad-īdṛśa-rūpatā kāśīm uddiśya brahma-vaivarte tv itthaṃ samādhīyate |
yathā śrī-viṣṇuṃ prati munīnāṃ praśnaḥ --

chatrākāraṃ tu kiṃ jyotir jalād ūrdhvaṃ prakāśate |
nimagnāyāṃ dharāyāṃ tu na vai majjati tat katham ||
kim etac chāśvataṃ brahma vedānta-śata-rūpitam |
tāpa-trayārti-dagdhānāṃ jīvanaṃ chatratāṃ gatam ||
darśanād eva cāsyātha kṛtārthāḥ smo jagad-guro |
vāraṃ vāraṃ tavāpy atra dṛṣṭir lagnā janārdana ||
paramāścarya-rūpo'pi sāścarya iva paśyasi ||

atha śrī-viṣṇūttaram -
chatrākāraṃ paraṃ jyotir dṛśyate gaganecaram |
tat-paraṃ paramaṃ jyotiḥ kāśīti prathitaṃ kṣitau ||
ratnaṃ suvarṇe khacitaṃ yathā bhavet
tathā pṛthivyāṃ khacitā hi kāśikā |
na kāśikā bhūmi-mayī kadācit
tato na majjen mama sadgatir yataḥ ||
jaḍeṣu sarveṣv api majjamāneṣv
iyaṃ cid-ānanda-mayī na majjet || ity ādi |

[page 56]

tathāgre ca -
cetanā-jaḍayor aikyaṃ yadvan naikasthayor api |
tathā kāśī brahma-rūpā jaḍā pṛthvī ca saṅgatā ||
nirmāṇaṃ tu jaḍasyātra kriyate na parātmanaḥ |
uddhariṣyāmi ca mahīṃ vārāhaṃ rūpam āsthitaḥ ||
tadā punaḥ pṛthivyāṃ hi kāśī sthāsyāmi mat-priyā || iti |

cetanā-śabdenātrāntaryāmī upalakṣyate | jaḍa-śabdena tu dehaḥ
paramātmana ity uktatvāt | tataś ca kecit svadehāntar-hṛdayāvakāśe prādeśa-
mātraṃ puruṣaṃ vasantam [BhP 2.2.8] ity ādinā caturbhujatvena
varṇito'ntaryāmī dehe sthito'pi yathā deha-vedanādinā na spṛśyate tadvad iti
jñeyam |

tad evaṃ tad-dhāmnām upary-adhaḥ prakāśa-mātratvenobhaya-vidhatvaṃ
prasaktam | vastutas tu śrī-bhagavan-nityādhiṣṭhānatvena tac-chrī-
vigrahavad ubhayatra prakāśāvirodhāt samāna-guṇa-nāma-
rūpatvenāmnātatvāl lāghavāc caika-vidhatvam eva mantavyam | ekasyaiva
śrī-vigrahasya bahutra prakāśaś ca dvitīya-sandarbhe darśitaḥ |

citraṃ bataitad ekena vapuṣā yugapat pṛthak
gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.1] ity ādinā |

evaṃvidhatvaṃ ca tasyācintya-śakti-svīkāreṇa sambhāvitam eva | svīkṛtaṃ
cācintya-śaktitvam śrutes tu śabda-mūlatvāt [Vs 2.1.27] ity ādau | tad evam
ubhayābhedābhiprāyeṇaiva śrī-hari-vaṃśe'pi golokam uddiśya sa hi sarva-
gato mahān [HV 2.19.30] ity uktam | bhede tu brahma-saṃhitāyām api goloka
eva nivasaty akhilātma-bhūtaḥ [BrahmaS 5.48] ity eva-kāro'tra svakīya-nitya-
vihāra-pratipādaka-vārāhādi-vacanair virudhyeta | avirodhas tūbhayeṣām
aikyenaiva bhavatīti taṃ nyāya-siddham evārthaṃ brahma-saṃhitā tu gṛhṇāti |
ataeva śrī-hari-vaṃśe'pi śakreṇa -

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā |
dhṛto dhṛtimatā vīra nighnatopadravān gavām || [HV 2.19.35] iti |

goloka-gokulayor abhedenaivoktam | tasmād abhedena ca bhedena
copakrāntatvād eka-vidhāny eva śrī-mathurādīni prakāśa-bhedenaiva
tūbhaya-vidhatvenāmnātānīti sthitam | darśayiṣyate cāgre | kṣauṇi-
prakāśamāna eva śrī-vṛndāvane śrī-goloka-darśanam |
tato'syaivāparicchinnasya golokākhya-vṛndāvanīya-prakāśa-viśeṣasya
vaikuṇṭhopary api sthitir māhātmyāvalambanena bhajatāṃ sphuratīti
jñeyam | ayam eva mathurā-dvārakā-gokula-prakāśa-viśeṣātmakaḥ śrī-
kṛṣṇa-lokas tad-virahiṇā śrīmad-uddhavenāpi samādhāv anubhūta ity āha -
-

śanakair bhagaval-lokān nṛ-lokaṃ punar āgataḥ |
vimṛjya netre viduraṃ prītyāhoddhava utsmayan || [BhP 3.2.6]

spaṣṭam || 3.2 || śrī-śukaḥ || 106 ||

[107]

imam eva lokaṃ dyu-śabdenāpy āha -

viṣṇor bhagavato bhānuḥ kṛṣṇākhyo 'sau divaṃ gataḥ |
tadāviśat kalir lokaṃ pāpe yad ramate janaḥ ||
yāvat sa pāda-padmābhyāṃ spṛśan āste ramā-patiḥ |
tāvat kalir vai pṛthivīṃ parākrantuṃ na cāśakat || [BhP 12.2.29-30]

yadā guṇāvatārasya bhagavato viṣṇos tad-aṃśatvād raśmi-sthānīyasya
kṛṣṇākhyo bhānuḥ sūrya-maṇḍala-sthānīyo divaṃ prāpañcika-lokāgocaraṃ
mathurādīnām eva prakāśa-viśeṣa-rūpaṃ vaikuṇṭha-lokaṃ gatas tadā kalir
lokam āviśat | eṣāṃ sa ca prakāśaḥ pṛthivīstho'py antardhāna-śaktyā tām
apṛśann eva virājate | atas tayā na spṛśyate pṛthivy-ādi-bhūtamayair asmābhir
vārāhokta-mahā-kadambādir iva | yas tu prāpañcika-loka-gocaro mathurādi-
prakāśaḥ so'yaṃ kṛpayā pṛthivīṃ spṛśann evāvatīrṇaḥ | atas tayā ca spṛśyate
tādṛśair asmābhir dṛśyamāna-kadambādir iva | asmiṃś ca (page 57) prakāśe
yadāvatīrṇo bhagavāṃs tadā tat-sparśenāpi tat-sparśāt tāṃ spṛśann evāste
sma | samprati tad-aspṛṣṭa-prakāśe virahamāṇaḥ punar aspṛśann eva
bhavati | [Vṛ. adds. yadyapy evaṃ tathāpi kvacid dvayor bhedena kvacid
abhedena ca vivakṣā tatrāvagantavyā | end Vṛ.] tad etad abhipretyāha yāvad
iti | parākrantum ity anena tat-pūrvam api kaṃcit kālaṃ prāpya praviṣṭo'sāv
iti jñāpitam ||

|| 12.2 || śrī-śukaḥ || 107 ||

[108]

tene dhīrā api yanti brahma-vida utkramya svarga-lokam ito vimuktāḥ [BAU
4.4.8] iti śruty-anusāreṇa svarga-śabdenāpy āha - yātu-dhāny api sā svargam
āpa jananī-gatim [BhP 10.6.38] iti |

atra jananī-gatim iti viśeṣaṇena lokāntaraṃ nirastam | tat-prakaraṇa eva
tadādīnāṃ bahuśo gaty-antara-niṣedhāt | sad-veṣād iva pūtanāpi sakulā
tvām eva devāpitā [BhP 10.14.35] ity atra sākṣāt tat-prāpti-nirdhāraṇāc ca |

tathā ca kenopaniṣadi dṛśyate - keneṣitaṃ manaḥ patati prāṇasya prāṇam uta
cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti [KenaU
1.1-2] ity upakramya, tad eva brahma tvaṃ viddhi [KenaU 1.4] iti madhye
procya, amṛtatvaṃ hi vidante [KenaU 2.4], satyam āyatanaṃ [KenaU 4.8] yo vā
etām evam upaniṣadaṃ vedāpahatya pāpmānam anante svarge loke
pratiṣṭhati [KenaU 4.9] iti upasaṃhṛtam | tataḥ ko vāsudevaḥ kiṃ tad vanaṃ ko
vā svargaḥ kiṃ tad brahma ity apekṣāyām puruṣo ha vai nārāyaṇaḥ ity
upakramya, punaś cābhyāsena nityo deva eko nārāyaṇaḥ ity uktvā
nārāyaṇopāsakasya ca stutiṃ kṛtvā tad brahma nārāyaṇa eveti vyajya svargaṃ
pratipādayituṃ vaikuṇṭhaṃ vana-lokaṃ gamiṣyati tad idaṃ puram idaṃ
puṇḍarīkaṃ vijñāna-ghanaṃ tasmāt tad ihāvabhāsam iti vana-lokākārasya
vaikuṇṭhasyānandātmakatvaṃ pratipādya sa ca tad-adhiṣṭhātā nārāyaṇaḥ
kṛṣṇa evety upasaṃharati brahmaṇyo devakī-putraḥ iti |

|| 10.6 || śrī-śukaḥ || 108 ||

[109]

kāṣṭhā-śabdenāpi tam evoddiśati -

brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi |
svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ || [BhP 1.1.23]

svāṃ kāṣṭhāṃ diśam | yatra svayaṃ nityaṃ tiṣṭhati tatraiva prāpañcika-loka-
sambandhaṃ tyaktvā gate satītyarthaḥ |

|| 1.1 || śrī-śaunakaḥ || 109 ||

[110]

tad evam abhipretya dvārakāyās tāvan nitya-śrī-kṛṣṇa-dhāmatvam āha -

satyaṃ bhayād iva guṇebhya urukramāntaḥ
śete samudra upalambhana-mātra ātmā |
nityaṃ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṃ
tvat-sevakair nṛpa-padaṃ vidhutaṃ tamo 'ndham || [BhP 10.60.35]

ayam arthaḥ | pūrvaṃ śrī-kṛṣṇa-devena śrī-rukmiṇī-devyai --

rājabhyo bibhyataḥ su-bhru samudraṃ śaraṇaṃ gatān |
bala-vadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān || [BhP 10.60.12]

kasmān no vavṛṣe iti parihasitam | atrottaram āha satyam iti | atrātmā tvam
ity etayoḥ padayor yugapac chetu iti kriyānvayāyogāt viśeṣaṇa-viśeṣya-
bhāvaḥ pratihanyeta | vākya-cchede tu kaṣṭatāpatet | tataś copamānopameya-
bhāvenaiva te upatiṣṭhataḥ | iyaṃ ca luptopamā | tathā ca ātmā sākṣī yathā
guṇebhyaḥ sattvādi-vikārebhyas tad-asparśāliṅgād bhayād iva samudre
tadvad agādhe viṣayākārair aparicchinne upalambhana-mātre jñāna-mātra-
sva-śaktyākāre'ntar-hṛdaye nityaṃ śete, akṣubdhatayā prakāśate | he
urukrama tathā tvam api tebhyaḥ samprati tad-vikāramayebhyo rājabhyo
bhayād iva upalambhana-mātre vaikuṇṭhāntaravat cid-eka-vilāse antaḥ-
samudre dvārakākhye dhāmni nityam eva śeṣe svarūpānanda-vilāsair gūḍhaṃ
viharasi | artha-vaśād vibhakti-vipariṇāmaḥ prasiddha eva | udāhariṣyate ca
nitya-sthāyitvaṃ dvārakāṃ hariṇā tyaktām [BhP 11.31.23] (page 58) ity ādau
nityaṃ sannihitas tatra bhagavān madhusūdanaḥ [BhP 11.31.24] iti |

ato vastutas tasya tadāśrayakasya jīva-caitanyasya yadi tebhyo bhayaṃ nāsti
tadā sutarām eva tava nāsti kintūbhayatrāpi sva-dhāmaikya-vilāsitvāt
tatraudāsīnyam eva bhayatvenotprekṣata iti bhāvaḥ | evaṃ tasya eva ca
samañjasatā | teṣāṃ tu daurātmyam evety āha | tathāpy ātmā kutsitānām
indriyāṇāṃ gaṇais tadīya-nānā-vṛtti-rūpaiḥ kṛto vigraho yatra tathāvidhas
tvam api kutsita indriya-gaṇo yeṣāṃ tathābhūtaiḥ rājabhiḥ kṛta-vigrahaḥ |
ubhayatrāpyāvaraṇa-dhārṣṭyam | yady evambhūtas tvaṃ tarhi kā tava
nṛpāsana-parityāge hāniḥ | tat tu tvat-sevakaiḥ prāthamikatvad-
bhajanonmukhair eva vidhutaṃ tyaktam | tac coktaṃ tayaiva yad-vāñchayā
nṛpa-śikhāmaṇayaḥ [BhP 10.60.41] ity ādinā | yato'ndhaṃ tama eva tat prākṛta-
sukha-mayatvāt | ataḥ śrī-dvārakāyā nityatvam api dhvanitam |

|| 10.60 || śrī-rukmiṇī śrī-bhagavantam || 110 ||

[111]

atha śrī-mathurāyāḥ | mathurā bhagavān yatra nityaṃ sannihito hariḥ || [BhP
10.1.28] arthāt tatratyānām |

|| 10.1 || śrī-śukaḥ || 111 ||

[112]

tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci |
puṇyaṃ madhu-vanaṃ yatra sānnidhyaṃ nityadā hareḥ || [BhP 4.8.42]

spaṣṭam || 4.8 || śrī-nārado dhruvam || 112 ||

[113]

tasya hareḥ śrī-kṛṣṇatvam eva vyanakti -

ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ |
yayau madhu-vanaṃ puṇyaṃ hareś caraṇa-carcitam || [BhP 4.8.62]

[Vṛ. here reads: pādma-kalpārambha-kathane prathama-svāyambhuva-
manvantare tasmin hareś caraṇa-carcitavaṃ śrī-mathurāyās tan-nityatvāt śrī-
kṛṣṇāvatārasya | tathā hari-śabdenāpy atra śrī-kṛṣṇa eva vivakṣitaḥ śruty-
ādau tad-avasthiti-prasiddheḥ | End addition.]

pratikalpam āvirbhāvāt tasyaiva caraṇābhyāṃ carcitam iti śrī-kṛṣṇasyaiva
nitya-sānnidhyatvaṃ gamyate | ataeva dvādaśākṣara-vidyā-daivatasya śrī-
dhruvārādhyasya tv anyata eva tatrāgamanam abhihitam iti madhor vanaṃ
bhṛtya-didṛkṣayā gataḥ [BhP 4.9.1] ity aneneti |

|| 4.8 || śrī-maitreyaḥ || 113 ||

[114]

atha śrī-vṛndāvanasya -

puṇyā bata vraja-bhuvo yad ayaṃ nṛ-liṅga-
gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ |
gāḥ pālayan saha-balaḥ kvaṇayaṃś ca veṇuṃ
vikrīḍayāñcati giritra-ramārcitāṅghriḥ || [BhP 10.44.12]

atra pūrvodāhṛta-śruty-ādy-avaṣṭambhena tiṣṭhanti parvatā itivad añcati
sadaiva viharatīti mathurā-strīṇāṃ śrī-bhagavat-prasādajā yathāvad bhāratī-
niḥsṛtir iyam iti vyākhyeyam | (page 59)

|| 10.44 || pura-striyaḥ parasparam || 114 ||

[Vṛ. reads for this section:
sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ |
yatrāste bhagavān sākṣād rāmeṇa saha keśavaḥ || [BhP 10.18.3]
atra yatrāsīd ity aprocya yatrāste ity uktyā nitya-sthititvam eva vyaktīkṛtam ||

|| 10.18 || śrī-śukaḥ || 114 ||
End alternative reading.]

[115]

athavā triṣv apy etad evodhāraṇīyam -

jayati jana-nivāso devakī-janma-vādo
yadu-vara-pariṣat svair dorbhir asyann adharmam |
sthira-cara-vṛjina-ghnaḥ su-smita- śrī-mukhena
vraja-pura-vanitānāṃ vardhayan kāma-devam || [BhP 10.90.48]

yadu-varāḥ pariṣat sabhya-rūpā yasya saḥ | devakī-janma-vādas taj-
janmatvena labdha-khyātiḥ | devakyāṃ janmeti vādas tattva-bubhutsu-kathā
yasya sa iti vā | śrī-kṛṣṇo jayati parmotkarṣeṇa sadaiva virājate |
lohitoṣṇīṣāḥ pracarantītivat yadu-vara-sabhya-viśiṣṭatayaiva
jayābhidhānam | atra yaduvara-śabdena śrī-vrajeśvara-tad-bhrātaro'pi
gṛhyante teṣām api yadu-vaṃśotpannatvena prasiddhatvāt | tathā ca bhārata-
tātparye śrī-madhvācāryair evaṃ brahma-vākyatvena likhitam -

tasmai varaḥ sa mayā sannisṛṣṭaḥ
sa cāsa nāndākhya utāsya bhāryā |
nāmnā yaśodā sa ca śūra-tāta-
sutasya vaiśyā-prabhavasya gopaḥ || iti |

śūra-tāta-sutasya śūra-sapatnī-mātṛjasya vaiśyāyāṃ tṛtīya-varṇāyāṃ jātasya
sakāśāt āsa babhūva ity arthaḥ | ataeva śrīmad-ānakadundubhinā tasmin
bhrātar iti muhuḥ sambodhanam akliṣṭārthaṃ bhavati bhrātaraṃ nandam
āgatam [BhP 10.5.20] iti śrīman-munīndra-vacanaṃ ca | tad etad apy
upalakṣaṇaṃ tad-bhrātṝṇām |

[Vṛ. adds here : yathā skānde mathurā-khaṇḍe - rakṣitā yādavāḥ sarve indra-
vṛṣṭi-nivāraṇāt iti | yatrābhiṣikto bhagavān maghonā yadu-vairiṇā iti ca,
yādavānāṃ hitārthāya dhṛto giri-varo mayā iti cānyatra | Vṛ. addition ends.]

yathā ca yādava-madhya-pātitatvenaiva teṣu nirdhāraṇa-mayaṃ śrī-rāma-
vacanaṃ śrī-harivaṃśe yādaveṣv api sarveṣu bhavanto mama bāndhavāḥ [HV
83.15] iti | saptamyā hy asya jātāv eva nirdhāraṇam ucyate puruṣeṣu kṣatriyaḥ
śūra itivat | vijātīyatve tu śroghnebhyo mathurā hy āḍhyatamā itivat
yādavebhyo'pi sarvebhyo ity evocyateti jñeyam | atra jayatīty atra loḍ-arthatvaṃ
na saṅgacchate sadaivotkarṣānantyam iti tasminn āsīrvādānavakāśāt | tad-
avakāśo vā āśīrvāda-viṣayasya tadānīm āśīrvādaka-kṛtānuvāda-viśeṣa-
viśiṣṭatayaiva sthiter avagamāt pratipipādayiṣitaṃ tādṛśatvenaiva
tātkālikatvam āgacchaty eva | yathā dhārmika-sabhyo'yaṃ rājā vardhatām
iti | tad evaṃ patir gatiś cāndhaka-vṛṣṇi-sātvatām [BhP 2.4.20] ity atrāpy
anusandheyam | anena yadu-varāṇām api tathaiva jayo vivakṣitaḥ |

nanv evaṃ tathā viharaṇa-śīlaś cet punaḥ katham iva devakī-janma-
vādo'bhūt | tatrāha svair dorbhir dorbhyāṃ caturbhiś caturbhujair adharmaṃ
tad-bahulam asura-rāja-vṛndam asyan nihantum | tad artham eva loke'pi tathā
prakaṭībhūta ity arthaḥ |

kiṃ vā kiṃ kurvan jayati ? svaiḥ kāla-traya-gatair api [page 60] bhaktair eva
dorbhis tad-dvārā adharmaṃ jagad-gata-pāpmānam asyan nāśayann eva | tad
uktam - mad-bhakti-yukto bhuvanaṃ punāti [BhP 10.14.24] iti |

punaḥ kim arthaṃ devakī-janma-vādaḥ ? tatrāha -- sthira-cara-vṛjina-ghnaḥ
nijābhivyaktyā nikhila-jīvānāṃ saṃsāra-hantā tad-artham evety arthaḥ | tad
uktaṃ yata etad vimucyate [BhP 10.29.16] iti |

kiṃ vā kathambhūto jayati ? vraja-yadu-pura-vāsināṃ sthāvara-jaṅgamānāṃ
nija-caraṇa-viyoga-duḥkha-hantā san | nitya-vihāre pramāṇam āha jana-
nivāsaḥ | jana-śabdo'tra svajana-vācakaḥ | sālokyety [BhP 3.29.13] ādi-padye
janā itivat | svajana-hṛdaye tat-tad-vihāratvena sarva-devāvabhāsamāna ity
arthaḥ | sarva-pramāṇa-caya-cūḍāmaṇi-bhūto vidvad-anubhava evātra
pramāṇam iti bhāvaḥ |

svayaṃ tu kiṃ kurvan jayati ? vraja-vanitānāṃ mathurā-dvārakā-pura-
vanitānāṃ ca kāma-lakṣaṇo yo devaḥ svayam eva tad-rūpas taṃ vardhayan
sadaivoddīpayan | atra tadīya-hṛdaya-stha-kāma-tad-adhidevayor abheda-
vivakṣā tādṛśa-tad-bhāvasya tadvad eva paramārthatā-bodhanāya śrī-kṛṣṇa-
sphūrti-mayasya tādṛśa-bhāvasyāprākṛtatvāt paramānanda-parākāṣṭhā-
rūpatvāc ca | śrī-kṛṣṇasya kāma-rūpopāsanā cāgame vyaktāsti | vanitā
janitātyarthānurāgāyāṃ ca yoṣiti iti nāma-liṅgānuśāsanam | vrajeti
śraiṣṭhyena pūrva-nipātaḥ | ataeva pūrvaṃ meru-devyāṃ sudevīti saṃjñāvat
devakī-śabdena śrī-yaśodā ca vyākhyeyā -

dve nāmnī nanda-bhāryāyā yaśodā devakīti ca |
ataḥ sakhyam abhūt tasyā devakyā śauri-jāyayā || iti purāṇāntara-vacanam |

tad evaṃ triṣv api nitya-vihāritvaṃ siddham |

|| 10.90 || śrī-śukaḥ || 115 ||

[116]

atha yad uktaṃ śrī-vṛndāvanasyaiva prakāśa-viśeṣe golokatvaṃ | tatra
prāpañcika-loka-prakaṭa-līlāvakāśatvenāvabhāsamāna-prakāśo goloka iti
samarthanīyam | prakaṭa-līlāyāṃ tasmiṃs tac-chabda-prayogādarśanāt
bhedāṃśa-śravaṇāc ca | prakaṭāprakaṭatayā līlā-bhedaś cāgre
darśayitavyaḥ | tad evaṃ vṛndāvana eva tasya golokākhya-prakāśasya
darśanenābhivyanakti -

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt ||
te cautsukya-dhiyo rājan matvā gopās tam īśvaram |
api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||
iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||
jano vai loka etasminn avidyā-kāma-karmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||
iti sañcintya bhagavān mahā-kāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||
satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||
te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā ||
nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ |
kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [BhP 10.28.10-17]

atīndriyam adṛṣṭa-pūrvam | loka-pālaḥ varuṇaḥ | sva-gatiṃ sva-dhāma | (page
61) sūkṣmāṃ durjñeyām | upādhāsyan upadhāsyati no'smān prati
prāpayiṣyatīti saṅkalpitavanta ity arthaḥ | jana iti |

[Vṛ. reads here:] jana-śabdena tadīya-svajana evocyate | sālokya-sārṣṭi ity ādi
padye janā itivat | atraite mat-sevanaṃ vinā prāpyamāṇā sālokyādi-
parityāgena tat-sevaika-vāñchā-vratāḥ sādhakā eveti labhyate | na veda svāṃ
gatiṃ ity atra tu śrī-bhagavatā tasmin loke svīyatva-tadīyatvayor ekatvam
anena svābheda eva pratipādita iti parama evāsau tadīya-svajanaḥ | ataeva

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || [BhP 10.25.18]

iti svayam eva bhagavatā mat-parigraham ity anena svasmiṃs tat-parikaratā-
mac-charaṇam ity ādi-krama-prāpta-bahuvrīhiṇā darśitā | so'yaṃ me vrataḥ
ity anena svasya tad-gopana-vratatā ca tad evaṃ vrajavāsi-jana eva labdhe taṃ
praty eva karuṇayā darśitavān | na tv anyān svāṃ gatim iti
sāmānādhikaraṇye eva vyakte | na tu tābhyāṃ padābhyāṃ vastu-dvayam
ucyate | sva-gatiṃ sūkṣmām iti pūrvoktam api tathā | tasmāt tal-loka-
darśanam evobhayatra vivakṣitam | vivakṣite ca tal-loke sa tu jana-mātrasya
sva-gatir na bhavatīti ca jana-śabdena tad-viśeṣa eva vyākhyātaḥ | tad evaṃ
saty ayam arthaḥ | [Vṛ. addition ends.]

[jano'sau vraja-vāsī mama svajanaḥ |] etasmin prāpañcika-loke | avidyādibhiḥ
kṛtā yā uccāvacā gatayo deva-tiryag-ādayaḥ | tāsu svāṃ gatiṃ bhraman tābhyo
nirviśeṣatayā jānan tām eva svāṃ gatiṃ na vedety arthaḥ |

[The Vṛ. edition adds here: tato mām api sarvottamatayā prema-bhaktyā
sarvottamatayā draṣṭur etasya yadyapi tat-tal-līlā-rasa-poṣāya madīya-līlā-
śaktyaiva bhramādikaṃ kalpitam | na punar avidyādibhiḥ |

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |
kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.58] iti |

yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte [BhP 10.14.25] ity
ādi | tathāpy etasyecchānusāreṇa kṣaṇa-katipayam etadīyām | [End Vṛ. ed.]

tato'yaṃ bhramo yadyapi tat-tal-līlā-poṣāyaiva madīya-līlā-śaktyā kalpitas
tathāpi tad-icchānusāreṇa kṣaṇa-katipayaṃ tadīyāṃ sarva-vilakṣaṇāṃ svāṃ
gatiṃ darśayan tam apaneṣyāmīti bhāvaḥ | vailakṣaṇyaṃ cāgre vyañjanīyam |
gopānāṃ svaṃ lokaṃ śrī-golokaṃ | yaḥ khalu [Vṛ. edition only:] gopī-gopair
asaṅkhyātaiḥ sarvataḥ samalaṅkṛtam iti mṛtyu-sañjaya-tantre varṇitaḥ | tathā
-

padmākṛti-purodvāri lakṣa-maṇḍala-nāyikāḥ |
rāmādayas tu gopālāś catur-dikṣu maheśvarāḥ ||

iti nārada-pañcarātre vijayākhyāne varṇitaḥ | [end Vṛ. addition] cintāmaṇi-
prakara-sadmasu ity ādibhir bahu-varṇita-vyakta-vaibhavātikrānta-prapañca-
loka-mahodayas tam |

tamasaḥ prakṛteḥ paraṃ prapañcānabhivyaktatvena tadīyenāpy asaṅkaram |
ataeva saccidānanda-rūpa evāsau loka ity āha satyam iti | satyādi-rūpaṃ yad
brahma yac ca guṇātyaye paśyanti tad eva svarūpa-śakti-vṛtti-viśeṣa-
prākaṭyena satyādi-rūpāvyabhicāriṇaṃ golokaṃ santaṃ darśayāmāseti
pūrvenānvayaḥ | yathānyatrāpi vaikuṇṭhe bhagavat-sandarbhodāhṛtaṃ
pādmādi-vacanaṃ brahmābhinnatā-vācitvena darśitaṃ tadvat |

atha śrī-vṛndāvane ca tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣāṃ jātam
ity apekṣāyām āha brahma-hradam akrūra-tīrthaṃ kṛṣṇena nītāḥ punaś ca
tad-ājñayaiva magnāḥ, punaś ca tasmāt tīrthāt śrī-kṛṣṇenaivoddhṛtāḥ |
uddhṛtya vṛndāvana-madhya-deśam ānītās tasminn eva narākṛti-para-
brahmaṇaḥ śrī-kṛṣṇasya lokaṃ golokākhyaṃ dadṛśuḥ |

[V edition adds:] ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat-
prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta-
bhāviṣu iti koṣa-kārāḥ | [end V. addition]

yatra ca brahma-hrade'dhyagād (page 62) astauta adhigatavān iti vā |
sarvatraiva śrī-vṛndāvane yadyapi tat-prakāśa-viśeṣo'sau golokaḥ darśayituṃ
śakyaḥ syāt tathāpi tat-tīrtha-māhātmya-jñāpanārtham eva vā vinodārtham
eva vā tasmin majjanam iti jñeyam |

[The Vṛ. edition here reads: nandādaya iti kartr-antarā-nirdeśāc chandobhir
eva mūrtaiḥ kartṛbhiḥ | tad-abhijñāpanārthaṃ taj-janmādi-līlayā
stūyamānam | antaraṅgāḥ parikarās tu pūrva-darśita-rītyā go-gopādaya eva |
ataeva kṛṣṇaṃ yathā dadṛśus tathā tat-parikarāntarāṇāṃ darśanānuktes tatra
ka eva tatra parikarā ity abhivyajyate | ta eva ca pūrva-darśita-mṛtyu-
sañjayādi-tantra-hari-vaṃśādi-vacanānusāreṇa prakaṭāprakaṭa-prakāśa-
gatatayā dvidhā-bhūtāḥ sampraty aprakaṭa-prakāśa-praveśe saty eka-rūpā
eva jātā iti pṛthag-dṛṣṭāḥ |

yadā tat-prakāśa-bhedo bhavati, tadā tat-tal-līlā-rasa-poṣāya teṣu prakāśeṣu
tat-tal-līlā-śaktir evābhimāna-bhedaṃ parasparam anusandhānaṃ ca prāyaḥ
sampādayatīti gamyate | udāhariṣyate cāgre | ataevoktaṃ na veda svāṃ gatiṃ
bhraman iti | tathā ca satīdānīṃ śrī-vraja-vāsināṃ kathañcij jātayā
tādṛśecchayā tebhyas teṣām eva tādṛśa-loka-prakāśa-viśeṣādikaṃ darśitam
iti gamyate | na ca prakāśāntara-sambhāvanīyam | parameśvaratvena tac ca
śrī-vigraha-parikara-dhāma-līlādīnāṃ yugapad ekatrāpy ananta-vidha-
vaibhava-prakāśa-śīlatvāt | End of Vṛ. addition.]

atra svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva-
śabdayor nirdeśaḥ | kṛṣṇam iti sākṣāt tan-nirdeśaś ca vaikuṇṭhāntaraṃ
vyavacchidya śrī-golokam eva pratipādayati | ataeva teṣāṃ tad-darśanāt
paramānanda-nirvṛtatvaṃ suvismitatvam api yuktam uktam | tasyaiva
pūrṇatvāt | tathāpi teṣāṃ putrādi-rūpeṇaivodayāc ca |[*ENDNOTE #3] tathā
tatra kṛṣṇaṃ yathā dadṛśus tathā tat-parikarāṇām anyeṣāṃ darśanānuktes ta
eka eva tatra parikarā ity abhivyajyate | tataś ca līlā-dvaye kṛṣṇavat teṣām
eva prakāśa-bhedaḥ | yadā ca prakāśa-bhedo bhavati tadā tat-tal-līlā-rasa-
poṣāya teṣu prakāśeṣu tat-tal-līlā-śaktir evābhimāna-bhedaṃ parasparam
ananusandhānaṃ ca prāyaḥ sampādayatīti gamyate | udāhariṣyate cāgre |

ataevoktaṃ na veda svāṃ gatiṃ bhraman iti | tathā ca satīdānīṃ śrī-vraja-
vāsināṃ kathañcij jātayā tādṛśecchayā tebhyas teṣām eva tādṛśaṃ prakāśa-
viśeṣādikaṃ darśitam iti gamyate | na ca prakāśāntaram asambhāvanīyam |
parameśvaratvena tat śrī-vigraha-parikara-dhāma-līlādīnāṃ yugapad
ekatrāpy ananta-vidha-vaibhava-prakāśa-śīlatvāt | tad evam ukto'rthaḥ
samañjasa eva |

|| 10.28 || śrī-śukaḥ || 116 ||

[117]

evaṃ dvārakādīnāṃ tasya nitya-dhāmatvaṃ siddham | atha tatra ke tāvad asya
parikarāḥ | ucyate - pūryor yādavādayo vane śrī-gopādayaś ceti | śrī-
kṛṣṇasya dvārakādi-nitya-dhāmatvena teṣāṃ svataḥ-siddheḥ | tad-rūpatve
parikarāntarāṇām ayuktatvād aśravaṇatvāc ca | tat-
parikaratvenaivārādhanādi-vākyāni darśitāni darśayitavyāni ca | ataevoktaṃ
pādme kārtika-māhātmye śrī-kṛṣṇa-satyabhāmā-saṃvāde -

ete hi yādavāḥ sarve mad-gaṇā eva bhāmini |
sarvadā mat-priyā deva mat-tulya-guṇa-śālinaḥ || [PadmaP
6.89.22[*ENDNOTE #4]]

eva-kārān na devādayaḥ | śrī-hari-vaṃśe'py aniruddhānveṣaṇe tādṛśatvam
evoktam akrūreṇa - devānāṃ ca hitārthāya vayaṃ yātā manuṣyatām [HV
2.121.57][*ENDNOTE #5] iti | śrī-mathurāyāṃ tv avatārāvasareṇābhivyaktā
api nigūḍhatayā kecit tasyām eva vartamānāḥ śrūyante | yathā śrī-
gopālottara-tāpanyām -

yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ |
rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36] iti |

śrī-vṛndāvane (page 63) taiḥ sadā vihārāś ca | yathā pādma-pātāla-khaṇḍe
śrī-yamunām uddiśya -

aho abhāgyaṃ lokasya na pītaṃ yamunā-jalam |
go-vṛnda-gopikā-saṅge yatra krīḍati kaṃsa-hā || iti |

skānde ca -
vatsair vatsatarībhiś ca sadā krīḍati mādhavaḥ |
vṛndāvanāntara-gataḥ sa-rāmo bālakair vṛtaḥ || iti |

na tu prakaṭa-līlā-gatebhya ete bhinnāḥ, ete hi yādavāḥ sarve ity anusārāt |
tathā hi pādma-nirmāṇa-khaṇḍe ca śrī-bhagavad-vākyam -

nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā |
yamunāṃ gopa-kanyāś ca tathā gopāla-bālakān ||
mamāvatāro nityo'yam atra mā saṃśayaṃ kṛthāḥ || iti |

atas tān evoddiśya śrutau ca tatra ṛkṣu -
tāṃ vāṃ vāstūny uśmasi gamadhyai
yatra gāvo bhūri-śṛṅgā ayāsaḥ |
atrāha tad urugāyasya vṛṣṇaḥ
paramaṃ padam avabhāti bhūri || iti |

vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni
gamadhyai gantuṃ prāptuṃ uśmasi kāmayāmahe | tāni kiṃ-viśiṣṭāni ? yatra
yeṣu bhūri-śṛṅgā mahā-śṛṅgyo gāvo vasanti | yathopaniṣadi bhūma-vākye
dharmi-pareṇa bhūma-śabdena mahiṣṭham evocyate na tu bahutaram iti |
yūtha-dṛṣṭyaiva vā bhūri-śṛṅgā bahu-śṛṅgyo bahu-śubha-lakṣaṇā iti vā |
ayāsaḥ śubhāḥ | atra bhūmau tal-loka-veda-prasiddhaṃ śrī-golokākhyaṃ
urugāyasya svayaṃ bhagavato vṛṣṇaḥ sarva-kāma-dugha-caraṇāravindasya
paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātīty āha veda
iti |

yajuḥsu -- mādhyandinīyās tu yā te dhāmany uśmasi ity ādau | [yāti
dhāmany uśmasi iti vā pāṭhaḥ]

pādmottara-khaṇḍe tu yat tv iyaṃ śrutiḥ parama-vyoma-prastāva udāhṛtā tat
parama-vyoma-golokayor ekatāpatty-apekṣayeti mantavyam | go-śabdasya
sāsnādi-maty eva pracura-prayogeṇa jhaṭity artha-pratīteḥ | śrī-golokasya
brahma-saṃhitā-harivaṃśa-mokṣadharmādiṣu prasiddhatvāc ca | atharvaṇi ca
śrī-gopāla-tāpanyāṃ - janma-jarābhyāṃ bhinnaḥ sthāṇur ayam acchedyo'yaṃ
yo'sau saurye tiṣṭhati yo'sau goṣu tiṣṭhati yo'sau gāḥ pālayati | yo'sau gopeṣu
tiṣṭhati [GTU 2.22] ity ādi |

tad evam ubhayeṣām api nitya-pārṣadatve siddhe yat tu śastrāghāta-kṣata-
viṣa-pāna-mūrcchā-tattva-bubhutsā-saṃsāra-sāra-nistāropadeśāspadatvādikaṃ
śrūyate, tad bhagavata iva nara-līlaupāyikatayā prapañcitam iti mantavyam |
yathā taveyaṃ viṣamā buddhir [BhP 10.54.42] ity ādikaṃ sākṣāt śrī-rukmiṇīṃ
prati śrī-baladeva-vākye | yac ca śrīmad-uddhavam uddiśya - sa kathaṃ
sevayā tasya kālena jarasaṃ gataḥ [BhP 3.2.3] ity uktam | tad api cira-kāla-sevā-
tātparyakam eva | tatra pravayaso'py āsan yuvāno' tibalaujasaḥ [BhP 10.45.19]
iti virodhāt |

kvacic ca prakaṭa-līlāyāḥ prāpañcika-loka-miśratvāt yathārtham eva tad-
ādikam | yathā śatadhanva-vadhādau | antaraṅgānāṃ bhagavat-sādhāraṇyaṃ
tu yādavān uddiśyoktam - mat-tulya-guṇa-śālinaḥ iti | gopān uddiśya ca
gopaiḥ samāna-guṇa-śīla-vayo-vilāsa-veśyaiś ca iti | pādma-nirmāṇa-khaṇḍe
- gopālā munayaḥ sarve vaikuṇṭhānanda-mūrtayaḥ iti | yato yo vaikuṇṭhaḥ
śrī-bhagavān sa ivānanda-mūrtayas te tatas tat-parama-bhaktatvād eva
munaya ity ucyate | na tu muny-avatāratvād iti jñeyam | naite sureśā ṛṣayo
na vaite ity ādikaṃ śrī-baladeva-vākyaṃ ca bhagavad-āvirbhāva-lakṣaṇa-
gopādīnāṃ keyaṃ vā kuta āyātā daivī vā nāry utāsurī [BhP 10.13.37] ity ādi-
prāptam anyatvam eva niṣedhati, na tu pūrveṣāṃ ca tad vidadhāti kalpanā-
gauravād iti jñeyam | [B addition: itthaṃ satāṃ brahma-sukhānubhūtyā ity
ādeḥ tad bhūri-bhāgyam ity ādeś ca | end Vṛ.]
yuktaṃ caiṣāṃ tat-sādṛśyaṃ --

tasyātma-tantrasya harer adhīśituḥ (page 64)
parasya māyādhipater mahātmanaḥ |
prāyeṇa dūtā iha vai manoharāś
caranti tad-rūpa-guṇa-svabhāvāḥ || [BhP 6.3.18] iti śrī-yama-
vākyānugatatvāt |

dṛṣṭaṃ ca prathame - prāviśat puram [BhP 1.11.11] ity ārabhya madhu-bhoja-
daśārhārha-kukurāndhaka-vṛṣṇibhiḥ ātma-tulya-balair guptām [BhP 1.11.12]
ity ādi | ataeva -

gopa-jāti-praticchannā devā gopāla-rūpiṇam |
īḍire kṛṣṇaṃ rāmaṃ ca naṭā iva naṭaṃ nṛpaḥ || [BhP 10.18.11]

ity atra sāmyam eva sūcitam | arthaś ca devāḥ śrī-kṛṣṇāvaraṇe mad-bhakta-
pūjābhyadhikā iti nyāyena tadvad evopāsyā api śrīdāmādayo gopa-jātyā
praticchannā anya-gopa-sāmānya-bhāvena prāyas tādṛśāv api tau tad-rūpiṇau
tathā te'pīty arthaḥ (?) | atra devā ity anena guṇa-sāmyaṃ cābhipretam iti |

[118]

tatra yādavādīnāṃ tat-pārṣadatvaṃ yojayati -

ahaṃ yūyam asāv ārya ime ca dvārakaukasaḥ |
sarve 'py evaṃ yadu-śreṣṭha vimṛgyāḥ sa-carācaram || [BhP 10.85.23]

yūyaṃ śrīmad-ānakadundubhy-ādayo vimṛgyāḥ paramārtha-rūpatvād
anveṣaṇīyāḥ | tathānyad api dvārakauko jaṅgama-sthāvara-sahitaṃ yat kiñcit
tad-anveṣyam | ahaṃ śrī-kṛṣṇa iti dṛṣṭāntatvenopanyastam | tataś ca
narākāra-brahmaṇi svasminn iva tan nitya-parikare sarvatraiva parama-
puruṣārthatvam iti bhāvaḥ | tasmād yathā pūrvaṃ sattvaṃ rajas tamaḥ ity
ādinā sattvādi-guṇānāṃ tad-vṛttīnāṃ ca brahmaṇi traikālika-sparśa-
sambhavān māyayaiva tad-adhyāso bhavatā varṇitas tathā dṛṣṭir atra tu
nakāryeti tātparyam | laukikādhyātma-goṣṭhīty evam evety āha dvayena -

ātmā hy ekaḥ svayaṃ-jyotir nityo 'nyo nirguṇo guṇaiḥ |
ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate || [BhP 10.85.24]

atrānugatārthāntaraṃ ca dṛśyate | dvārakāyām iti prakaraṇena labhyate | hi
yasmād eka evātmā bhagavattvam ātma-sṛṣṭaiḥ svarūpād evollasitair guṇaiḥ
svarūpa-śakti-vṛtti-viśeṣaiḥ kartṛbhis tat-kṛteṣu tasmin svarūpe eva
prādurbhāviteṣu bhūteṣu paramārtha-satyeṣu dvārakāntarvarti-vastuṣu
bahudhā tat-tad-rūpeṇa īyate prakāśate | sahasra-nāma-bhāṣye lokanāthaṃ
mahad-bhūtam ity atra ca bhūtaṃ paramārtha-satyam iti vyākhyātam | tathā
tathā ca prakāśaḥ svarūpa-guṇāparityāgenaivety āha svayaṃ jyotiḥ sva-
prakāśa eva san, nitya eva san, anyaḥ prapañce'bhivyakto'pi tad-vilakṣaṇa eva
san, nirguṇaḥ prākṛta-guṇa-rahita eva ca sann iti |
[119]

atra cārthāntaraṃ yathā tarhi kathaṃ bhavata ātyantikaṃ samam evātra sarvam
ity āśaṅkya tathāpi mayy asti vaiśiṣṭyam ity āha -

khaṃ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam |
āvis-tiro-'lpa-bhūry eko nānātvaṃ yāty asāv api || [BhP 10.85.25]

sat-kārya-vādābhyupagamāt tasya kāraṇānanyatvābhyupagamāc ca | yathā
khādīni bhūtāni tat-kṛteṣu tat-svarūpeṇaiva vikāsiteṣu vāyv-ādi-ghaṭānteṣu
yathāśayaṃ vāyv-ādy-āvirbhāvādy-anurūpam evāvirbhāvādikaṃ yānti na tu
teṣv adhikam | atra yāvān vāyur gṛhyate tāvān eva tatrākāśa-dharmaḥ
śabdo'pi gṛhyate | yāvaj jyotis tāvān eva vāyu-dharmaḥ sparśo'pīty ādikaṃ
jñeyam | tathā svarūpeṇaiva vikāsiteṣu dvārakā-vastuṣu asau bhagavad-ākhya
ātmāpi | tasmād ahaṃ tu tat-sarva-mayaḥ sarvasmāt pṛthak paripūrṇaś cety
asti vaiśiṣṭyam iti bhāvaḥ | anena dṛṣṭāntena (page 65) matta evollasitā
mad-dharmā eva te bhavitum arhanti na tv ākāśe dhūsaratvādivan mayi
kevala-madhya-sthā iti ca jñāpitam | atra yathā tatheti vyākhyānam api
śabdena dyotyate |

|| 10.85 || śrī-bhagavān śrī-vasudevam || 119 ||

[120]

ataevāha -

tad-darśana-sparśanānupatha-prajalpa-
śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ |
yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ
svargāpavarga-viramaḥ svayam āsa viṣṇuḥ || [BhP 10.82.20]

yeṣāṃ vo yuṣmākaṃ vṛṣṇīnāṃ gṛhe viṣṇuḥ śrī-kṛṣṇākhyo bhagavān svayam
ātmanā svabhāvata eva āsa nivāsaṃ cakre na tv anyena hetunety arthaḥ |
kathambhūte'niraya-vartmani nirayaḥ saṃsāras tad-vartma prapañcaḥ
tato'nyasmin, prapañcātīta ity arthaḥ | kīdṛśānāṃ vas tasminn eva
vartamānānām | svayaṃ kathambhūtaḥ svargāpavarga-viramaḥ
svargasyāpavargasya ca viramo yena | yo nija-bhaktebhyas tad-
bahirmukhatākaraṃ svargaṃ na dadāti tad-bhakty-udāsīnaṃ kevalaṃ mokṣaṃ
ca na dadāti kintu tān sva-caraṇāravinda-tala eva rakṣatīty arthaḥ | yeṣāṃ
yuṣmākaṃ tu gṛhe sa evambhūta evāsety āha tad-darśaneti | tasya yuṣmat-
kartṛkaṃ darśanaṃ ca anupatho'nugatiś ca prajalpo goṣṭhī ca, tathā yuṣmat-
saṃvalitā śayyā śayanaṃ ca āsanaṃ ca aśanaṃ bhojanaṃ ca tair viśiṣṭaiś cāsau
sa-yauna-sa-piṇḍa-bandhaś ceti śāka-pārthivādivan madhya-pada-lopī karma-
dhārayaḥ | tatra vṛṣṇibhiḥ saha yauna-bandho vivāha-sambandhaḥ, sa-piṇḍa-
bandho daihika-sambandhas tābhyāṃ saha vartamāno'sāv iti bahuvrīhi-
garbhatā |

|| 10.82 || rājānaṃ śrīmad-ugrasenam || 120 ||
[121]

kiṃ ca -

saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām |
yatrāyutānām ayuta- lakṣeṇāste sadāhukaḥ || [BhP 10.90.42]

āhukaḥ ugrasenaḥ | yatrāsta iti vartamāna-prayogeṇa tatrāpi sadeti nityatā-
vācakāvyayena teṣāṃ nitya-pārṣadatvaṃ suvyaktam ||

|| 10.90 || śrī-śukaḥ || 121 ||

[122]

atas teṣāṃ śrī-bhagavat-pārṣadatve yogyatām avyabhicāritvam api
dṛṣṭāntena spaṣṭayati --

tatropaviṣṭaḥ paramāsane vibhur
babhau sva-bhāsā kakubho 'vabhāsayan
vṛto nṛ-siṃhair yadubhir yadūttamo
yathoḍu-rājo divi tārakā-gaṇaiḥ || [BhP 10.70.18]
spaṣṭam | evam eva duryodhanaṃ prati svayaṃ viśva-rūpaṃ darśayatā śrī-
bhagavatā teṣāṃ yādavādīnāṃ nijāvaraṇa-rūpatvaṃ darśitam ity udyama-
parvaṇi prasiddhiḥ ||

|| 10.70 || śrī-śukaḥ || 122 ||

[123]

yaś caiṣām ekādaśa-skandhānte tad-anyathā-bhāvaḥ śrūyate, sa tu śrīmad-
arjuna-parājaya-vimoha-paryanto māyika eva | tathā-vacanaṃ ca brahma-
śāpānivartyatā-khyāpanāyaiva go-brāhmaṇa-hitāvatāriṇā bhagavatā vihitam
iti jñeyam | dṛśyate ca bṛhad-agni-purāṇādau rāvaṇa-hṛtāyāḥ (page 66)
sītāyā māyikatvaṃ yathā tadvat[*ENDNOTE #6] | tathā hi tadānīm evāha -
-

tvaṃ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ |
man-māyā-racitām etāṃ vijñāyopaśamaṃ vraja || [BhP 11.30.49]

tvaṃ tu dāruko jñāna-niṣṭho madīya-līlā-tattvajñaḥ, mad-dharmaṃ mama
svabhakta-pratipālayitṛtva-rūpaṃ sva-tulya-parikara-saṅgitva-rūpaṃ ca
svabhāvam āsthāya viśrabhya etām adhunā prakāśitāṃ sarvām eva
mauṣalādi-līlāṃ mama indra-jālavad racitāṃ vijñāya upekṣako bahir dṛṣṭyā
jātaṃ śokam upekṣamāṇa upaśamaṃ citta-kṣobhāt nivṛttiṃ vraja prāpnuhi |
tu-śabdenānye tāvan muhyantu tava tu tathā moho na yukta eveti dhvanitam |
atra śrī-dārukasya svayaṃ vaikuṇṭhāvatīrṇatvena siddhatvād etām ity
atrātisannihitārtha-lābhāc cānyathāvyākhyānam eva prathama-pratītya-
viṣaya iti vivektavyam |

|| 11.30 || śrī-bhagavān dārukam || 123 ||

[124]

tathā ca padya-trayam -

rājan parasya tanu-bhṛj-jananāpyayehā
māyā-viḍambanam avehi yathā naṭasya |
sṛṣṭvātmanedam anuviśya vihṛtya cānte
saṃhṛtya cātma-mahinoparataḥ sa āste || [BhP 11.31.11]

parasya śrī-kṛṣṇasya ye tanu-bhṛtaḥ prayujyamāne mayi tāṃ śuddhāṃ
bhāgavatīṃ tanum [BhP 1.6.29] iti śrī-nāradokty-anusāreṇa tadīyāṃ tanum
eva dhārayantas tat-pārṣadā yādavādayas teṣāṃ jananāpyaya-rūpā īhāś
ceṣṭāḥ kevalaṃ parasyaiva māyayā anukaraṇam avehi yathā indrajāla-vettā
naṭaḥ kaścij jīvata eva mārayitveva dagdhveva punaś ca tad-dehaṃ
janayitveva darśayati tasyeva | viśva-sargādi-hetv-acintya-śaktes tasya tādṛśa-
śaktitvaṃ na ca citram ity āha sṛṣṭveti | evaṃ sati śrī-saṅkarṣaṇādau
mugdhānām anyathābhāna-hetūdāharaṇābhāsaḥ sutarām eva māyika-līlā-
varṇane praveśito bhavati | skānde śrī-lakṣmaṇasyāpy anyādṛśatvaṃ na
sampratipannam | nārāyaṇa-varmaṇi ca śeṣād vilakṣaṇa-śaktitvena nityam
evopāsaka-pālakatvena tathaivānumatam iti darśitam | ataeva jarāsandha-
vākye tava rāma yadi śraddhā [BhP 10.50.18] ity atra śrī-svāmibhir apītthaṃ
vāstavārtho vyañjitaḥ |

acchedya-deho'sāv iti svayam eva matvā aparitoṣāt pakṣāntaram āha yad vā
māṃ jahīti | tad evaṃ cānena vyākhyānena lokābhirāmāṃ sva-tanuṃ [BhP
11.31.6] ity ādi-padyeṣu yogi-jana-śakti-vilakṣaṇa-bhagavac-chakti-vyañjakaka-
śrī-svāmi-caraṇānām adagdhvety ādi-pada-cchedādi-maya-vyākhyā-
sauṣṭhavaṃ kaimutyātiśayena suṣṭhv eva sthāpitam | yata eva dṛśyate
cādyāpy upāsakānām ity ādikaṃ ca tad-uktaṃ susaṅgataṃ bhavati | tat-tat-
parikareṇaiva sārdhaṃ teṣu tat-sākṣātkāra iti | aprākṛta-dehānāṃ teṣāṃ tan
na sambhavatīy āstām |

[125]

śrī-kṛṣṇa-pālyatvenaiva na sambhavatīty āha --

martyena yo guru-sutaṃ yama-loka-nītaṃ
tvāṃ cānayac charaṇa-daḥ paramāstra-dagdham |
jigye 'ntakāntakam apīśam asāv anīśaḥ
kiṃ svānane svar anayan mṛgayāṃ sa-deham || [BhP 11.31.12]

yaḥ śrī-kṛṣṇaḥ yama-lokaṃ gatam api guru-sutaṃ guror jātena pañcajana-
bhakṣitena tena martyena dehenaivānayat | na ca brahma-tejaso balavattvaṃ
mantavyam | tvāṃ ca brahmāstra-dagdhaṃ yas tasmād brahmāstrād ānayad
rakṣitavān ity arthaḥ | kim anyad vaktavyam ? yaś cāntakānām antakam
īśaṃ śrī-rudram api bāṇa-saṅgrāme jitavān | aho yaś ca taṃ jarākhyaṃ
mṛgayum api svaḥ svargaṃ vaikuṇṭha-viśeṣaṃ sa-śarīram eva prāpitavān | sa
kathaṃ svānāṃ yadūnām (page 67) avane īśo na bhavati ? tasmāt teṣv
anyathā-darśanaṃ na tāttvika-līlānugatam | sa-śarīraṃ tu teṣāṃ sva-loka-
gamanam atīva yuktam ity arthaḥ |

[126]

nanu gacchantu te sa-śarīrā eva svaṃ dhāma tatrāpi svayaṃ bhagavān virājata
eveti na teṣāṃ tad-viraha-duḥkham api | śrī-bhagavāṃs tu tathā-samarthaś cet
tarhi katham anyāṃs tādṛśān āvirbhāvya taiḥ saha martya-lokānugrahārtham
aparam api kiyantaṃ kālaṃ martya-loke'pi prakaṭo nāsīd ity atra siddhāntayan
teṣāṃ śrī-bhagavataś ca sauhārda-bhareṇāpi parasparam avyabhicāritvam āha
--

tathāpy aśeṣa-sthiti-sambhavāpyayeṣv
ananya-hetur yad aśeṣa-śakti-dhṛk |
naicchat praṇetuṃ vapur atra śeṣitaṃ
martyena kiṃ sva-stha-gatiṃ pradarśayan || [BhP 11.31.13]

yadyapy ukta-prakāreṇa aśeṣa-sthiti-sambhavāpyayeṣu ananya-hetuḥ yat
yasmāt tad-ūrdhvam apy ananta-tādṛśa-śakti-dhṛk, tathāpi yādavān
antardhāpya nijaṃ vapur atra śeṣitaṃ praṇetuṃ kiñcit kālaṃ sthāpayituṃ
naicchat, kintu svam eva lokam anayat | tatra hetuḥ | tān vinā martyena lokena
kiṃ mama prayojanam iti sva-sthānāṃ tad-dhāma-gatānāṃ teṣāṃ gatim eva
svasyābhimatatvena prakṛṣṭāṃ darśayann iti |

|| 11.31 || śrī-śukaḥ || 124-126 ||

[127]

atas teṣāṃ śrī-bhagavadvad antardhānam eva na tv anyad astīti śrī-
bhagavad-abhiprāya-kathanenāpy āha -

mitho yadaiṣāṃ bhavitā vivādo
madhv-āmadātāmra-vilocanānām |
naiṣāṃ vadhopāya iyān ato 'nyo
mayy udyate 'ntardadhate svayaṃ sma || [BhP 3.3.15]

eṣāṃ yadūnāṃ yadā mitho vivādas tadāpy eṣāṃ pṛthivī-parityājane vadha-
rūpa upāyo na vidyate kim utānyena vivāde sa na syād iti | tarhi teṣāṃ
mamābhilaṣite pṛthivī-parityājane katama upāyo bhavet | tatra punaḥ
parāmṛśati | ato vadhād anya eva iyān etāvān eva upāyo vartate | ko'sau mayi
udyate mamecchayā ete svayam antardadhata iti yaḥ | smeti niścaye | yad vā
vadhasyopāyo na vidyata ity evaṃ vyākhyāya ato vadhopāyād anya iyān
vadhopāya-tulya upāyo vidyate iti vyākhyeyam | anyat samānam |
|| 3.3 || śrīmad uddhavo viduram || 127 ||

[128]

ataevāntarhite bhagavati śrīmad-uddhavasya vidur iti vartamāna-pratyaya-
nirdeśa-vākyena tadānīm antarhitasyāpi tad-vargasya iva śrī-bhagavataiva
saha saṃvāso vyajyate yathā -

durbhago bata loko 'yaṃ yadavo nitarām api |
ye saṃvasanto na vidur hariṃ mīnā ivoḍupam || [BhP 3.2.8]

ayaṃ mama hṛdaye sphuran dvārakā-vāsī lokaḥ | ye saṃvasantaḥ saha
vasanto'pi na vidur na jānanti | ahaṃ tu saṃvāsa-bhāgya-hīno na jānāmīti
nāścaryam iti bhāvaḥ | atra tadānīṃ yadi saṃvāso nābhaviṣyat tadā nāvediṣur
ity evāvakṣyad iti jñeyam |

[129]

nanv adhunāpi na jānantīti kathaṃ jānāsīty āśaṅkya hetuṃ prācīna-
nijānubhavam āha -

iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ |
sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata || [BhP 3.2.9]

yaṃ sātvatāṃ sveṣām eva ṛṣabhaṃ nitya-kula-patitvena vartamānaṃ svayaṃ
bhagavantam api bhūtāvāsaṃ tad-aṃśa-rūpaṃ bhūtāntaryāminam
evāmaṃsateti | me eko deva (page 68) ity ādau sarva-bhūtādhivāsa [ŚvetU 6.18]
ity antaryāmi-śruteḥ | uktaṃ ca vṛṣṇīnāṃ para-daivatā [BhP 10.43.27] iti |

|| 3.2 || śrīmad-uddhavo śrī-viduram || 128-129 ||

[130]

yam eva saṃvāsaṃ pūrvam api prārthayāmāsa -

nāhaṃ tavāṅghri-kamalaṃ kṣaṇārdham api keśava |
tyaktuṃ samutsahe nātha sva-dhāma naya mām api || [BhP 11.6.43]

sva-dhāma-dvārakāyā eva prāpañcikā-prakaṭa-prakāśa-viśeṣam apīti |
yathā yādavān anyān nayasi tathā mām api nayety arthaḥ | arthāntare tv api-
śabda-vaiyarthyaṃ syāt |

|| 11.6 || śrīmān uddhavaḥ || 130 ||

[131]

pādmottara-khaṇḍe kārttika-māhātmye ca yādavānāṃ tadṛśatvaṃ -

yathā saumitri-bharatau yathā saṅkarṣaṇādayaḥ |
tathā tenaiva jāyante nija-lokād yadṛcchayā ||
punas tenaiva gacchanti tat-padaṃ śāśvataṃ param |
na karma-bandhanaṃ janma vaiṣṇavānāṃ ca vidyate || [PadmaP 6.229.57-58] iti |

atra nija-lokād iti tat-padam iti ca rāma-kṛṣṇādi-vaikuṇṭhaṃ pādmottara-
khaṇḍa-matam | śrī-matsyādy-avatārāṇāṃ pṛthak pṛthak vaikuṇṭhāvasthites
tatra sākṣād uktatvāt | tādṛśānāṃ bhagavata iva bhagavad-icchayaiva
janmādi-kāraṇaṃ coktaṃ śrī-vidureṇa -

ajasya janmotpatha-nāśanāya
karmāṇy akartur grahaṇāya puṃsām
nanv anyathā ko 'rhati deha-yogaṃ
paro guṇānām uta karma-tantram || [BhP 3.1.44] iti |

ko vānyo'pīti ṭīkā ca | tad evaṃ teṣāṃ śrī-kṛṣṇa-nitya-parikaratve siddhe
sādhite śrī-vasudevādīnāṃ prāg-janmani sādhakatvādi-kathanaṃ ca
bhagavata iva bhagavad-icchayaiva loka-saṅgrahādy-artham aṃśenaivāvatārāt
kvacij-jīvāntarāveśāt sambhavati | punaś ca svayam avataratsu teṣu tad-aṃśa-
praveśa-kathā-rītyā tv ekatvena kathanam iti jñeyam | yathā pradyumnasya
vyākhyātam | evaṃ tṛtīye vedāham ity ādi bhagavad-vākye uddhavaṃ prati
vasv-aṃśatvāpekṣayaiva vaso iti sambodhanaṃ tādṛśāṃśa-
paryavasānāspadāṃśi-rūpatvena carama-janmatoktiś ca jñeyā | ataevāha --

tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati |
tadāyaṃ sutapā nāma prajāpatir akalmaṣaḥ || [BhP 10.3.32]

tvaṃ śrī-devakī-devy eva pṛśnir abhūḥ na tu pṛśnis tvam abhūd iti | evaṃ
tadāyam apīti |

|| 10.3 || śrī-bhagavān || 131 ||

[132]

evam evāha -- vasudevaṃ hareḥ sthānaṃ vadanty ānakadundubhim [BhP
9.24.30] iti | sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān
apāvṛtaḥ [BhP 4.3.23] ity ādau prasiddhaṃ vasudevākhyaṃ hareḥ sthānam
atrānakadundubhiṃ vadanti munaya iti ||

|| 9.24 || śrī-śukaḥ || 132 ||

[133]

tathātrāpy evaṃ vyākhyeyaṃ devakyāṃ deva-rūpiṇyām [BhP 10.3.8] vasudevas
tad-rūpiṇyāṃ śuddha-sattva-vṛtti-rūpāyām eveti | ataeva viṣṇu-purāṇe tāṃ
prati deva-stutau - tvaṃ parā prakṛtiḥ sūkṣmā [BhP 5.2.7] ity-ādi bahutaram ||

|| 10.3 || śrī-śukaḥ || 133 ||

[134]

ataevāham iva nityam eva mat-pitṛ-rūpeṇāprakaṭa-līlāyāṃ vartamānau
yuvām adhunā (page 69) prakaṭa-līlām anugatau punar aprakaṭa-līlā-
praveśaṃ yadṛcchayaivāpsyatha ity āha --

yuvāṃ māṃ putra-bhāvena brahma-bhāvena cāsakṛt |
cintayantau kṛta-snehau yāsyethe mad-gatiṃ parām || [BhP 10.3.45]

brahma-bhāvena narākṛti-para-brahma-buddhyā | parāṃ prakaṭa-līlāto'nyāṃ
mad-gatiṃ līlām |

[135]

yuvayoḥ prāg aṃśenāvirbhūtayor api mad-eka-niṣṭhāsīd ity āha -

ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī |
na vavrāthe 'pavargaṃ me mohitau deva-māyayā || [BhP 10.3.39]

mama māyayā mad-viṣaya-sneha-mayyā śaktyety arthaḥ | vaiṣṇavīṃ vyatanon
māyāṃ putra-sneha-mayīṃ vibhur [BhP 10.8.47] iti vraja-rājñīṃ prati ca
darśanāt | tādṛśa-sneha-janikayā mama kṛpayeti vā | māyā dambhe kṛpāyāṃ
ca iti viśva-prakāśāt | tat-premṇaiva hy apavargasya tiraskāraḥ sarvatra
śrūyate, yadyapi mokṣa-varaṇe hetur astīty āha ajuṣṭeti | viṣayāveśābhāvād
vairāgyotpatter iti bhāvaḥ ||

|| 10.3 || śrī-bhagavān pitarau || 134-135 ||

[136]

atha śrī-gopādīnām api tan-nitya-parikaratvam | jayati jananivāsa ity ādāv
eva vyaktam | ataevāha -

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham |
gopāye svātma-yogena so 'yaṃ me vrata āhitaḥ || [BhP 10.25.18]

spaṣṭam || 10.25 || śrī-bhagavān || 136 ||

[137]

tathā -

tata ārabhya nandasya vrajaḥ sarva-samṛddhimān |
harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa || [BhP 10.5.18]

harer nivāsa-bhūto ya ātmā tasya ye guṇās tair eva sarva-samṛddhimān, nitya-
yoge matvarthīyena nityam eva sarva-samṛddhi-yuktaḥ | śrī-nandasya vrajaḥ
tatas taṃ śrī-kṛṣṇa-prādurbhāvaṃ ārabhya tu ramākrīḍāṃ --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhir abhipālayantam |
lakṣmī-sahasra-śata-sambhrama-sevyamānam ity atra prasiddhyā |

ramāṇāṃ mahā-lakṣmīṇāṃ śrī-vrajadevīnām api sākṣād vihārāspadaṃ
babhūva | hari-nivāsātmani tatra śrī-kṛṣṇo yāvan nigūḍhatayā viharati sma
tāvat tā api tathaiva viharanti sma | vyaktatayā tu tā api vyaktatayety arthaḥ |

|| 10.5 || śrī-śukaḥ || 137 ||

[138]

etad eva prapañcayati ṣaḍbhiḥ --

aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām |
yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || [BhP 10.14.32]

bhāgyam anirvacanīyā kāpi śrī-kṛṣṇasya kṛpā | tasya punar-ukty-ādareṇa
sarvathaivāparicchedyatvam uktam | pūrṇa-paramānanda-brahmatvenaiva
sanātanatve siddhe yat punas tad-upādānaṃ tan-mitra-padasyaiva
viśeṣaṇatvena labhyam | athavā vidheyasya viśeṣa-pratipatty-artham anūdyaṃ
viśiṣyate | yathā manoramaṃ suvarṇam idaṃ kuṇḍalaṃ jātam iti kuṇḍalasyaiva
manoramatvaṃ sādhyam | tasmād atrāpy anūdyasya śrī-kṛṣṇākhyasya para-
brahmaṇaḥ paramānanda-pūrṇatva-lakṣaṇaṃ viśeṣaṇa-dvayaṃ vidheyāyā
mitratāyā eva tat-tad-bhāvaṃ sādhayatīti tad-ekārtha-pravṛttaṃ sanātanatvaṃ
tasyās tad-bhāvaṃ sādhayet |

kiṃ cātra mitram iti kāla-viśeṣayoga-nirdeśābhāvāt kāla-sāmānyam eva
bhajate | tataś ca tasya mitratā-lakṣaṇasya vidheyasya kāla-trayāvasthitatvam
eva spaṣṭam | kālāntarāsaṃjananaṃ tu kaṣṭam | atra cottarayor arthayoḥ śrī-
kṛṣṇasya sanātanatve śabda-labdhe sati tadīya-maitrīmatāṃ parikarāṇām api
sanātanatvaṃ nāsambhavam api śrī-rukmiṇī-prabhṛtīnām tathā darśanāt |
(page 70)

[139]

aho astu tāvad eṣāṃ nityam eva śrī-kṛṣṇa-maitrī-paramānandam
anubhavatāṃ bhāvyaṃ, samprati asmākam api tat kim api jātam ity āha -

eṣāṃ tu bhāgya-mahimācyuta tāvad āstām
ekādaśaiva hi vayaṃ bata bhūri-bhāgāḥ |
etad dhṛṣīka-caṣakair asakṛt pibāmaḥ
śarvādayo'ṅghry-udaja-madhv-amṛtāsavaṃ te || [BhP 10.14.33]

ekā akhaṇḍitā nityeti yāvat | sā bhāgya-mahimā bhāgya-māhātmyam eṣāṃ
tāvad āstāṃ samprati śarvādayo daśa-dik-pāla-devā eva vayaṃ bhūri-bhāgāḥ |
parama-bhaktatvāt teṣu mukhyatvāc ca śarvādaya ity uktam | bhūri-
bhāgatvam eva darśayati hṛṣīka-caṣakaiś cakṣur-ādi-lakṣaṇa-pāna-pātraiḥ
kṛtvā vayam apy etat sākṣād eva yathā syāt tathā te tava aṅghry-udaja-
madhv-amṛtāsavam asakṛt punaḥ punar ihāgatya pibāma iti | caraṇa-
saundaryādikam evātimanoharatvāt madhv-āditayā tridhāpi rūpitaṃ
samāhāra-dvandvena | etad iti cāsyaiva vā viśeṣaṇasya | atra tuṣyatu durjanaḥ
iti nyāyena śrī-vraja-vāsināṃ prākṛta-dehitva-mate'pi teṣāṃ karaṇair devatā-
kartṛka-bhogo na yujyeta tasya ca nityatvāt [Vs 2.4.17] ity atra śrī-
śaṅkarācāryeṇa ca karaṇa-pakṣasyaiva hi devatā na bhoktṛ-pakṣasya ity
ātmanaḥ eva bhoktṛtva-nirdhāraṇāt |


[140]

ataḥ pūrvam api tad astu me nātha sa bhūri-bhāgaḥ [BhP 10.14.30] ity ādi yat
prārthitaṃ tad etad evety āha --

tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ
yad gokule'pi katamāṅghri-rajo'bhiṣekam |
yaj jīvitaṃ tu nikhilaṃ bhagavān mukundas
tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva || [BhP 10.14.34]

anena śrī-gokula-janma-lābhād eva tava pāda-niṣevā-lakṣaṇo yācito bhūri-
bhāgaḥ sadaiva setsyatīti sūcitam |

[Sarva-saṃvādinī: tatrāvatīrṇaḥ śrī-bhagavān tatra iha śrī-mathurā-
maṇḍale | tatrāpi aṭavyāṃ śrī-vṛndāvane tatrāpi śrī-gokule | kathambhūtaṃ
janma ? gokula-vāsināṃ madhye api katamasya yasya kasyāpi aṅghr-
rajasābhiṣeko yasmin tat | End SS.]

[141]

tasmāt teṣāṃ bhāga-dheyaṃ kiṃ varṇanīyam | aho yeṣāṃ bhaktyā bhavān api
nitya-mṛṇitām āpanno yeṣu ruddha evāste ity āha --

eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś
ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati |
sad-veṣād api pūtanāpi sakulā tvām eva devāpitā
yad dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte || [BhP 10.14.35]

satāṃ śuddha-cittānāṃ dhātry-ādi-janānām iva veṣāt | [Vṛ. adds - lebhe gatiṃ
dhātry-ucitām [BhP 3.2.23] iti tṛtīyokteḥ [end Vr.] | tasmād anādi-kalpa-
paramparā-gatatvād avatārata evaivaṃ prāptatvena tair ekair eva bhakti-
ruddhatvāt sanātanaṃ mitram ity evaṃ sādhūktam | tataś ca tad-bhūri-
bhāgyam ity ādikam api sādhv eva prārthitam iti bhāvaḥ |

[Sarva-saṃvādinī: ity atra rātā dātā tva tvattaḥ | ayat itas tato gacchat | End
SS.]

[142]

nanv eṣāṃ manuṣyāntaravat rāgādikaṃ dṛśyate | kathaṃ tarhi svayaṃ
bhagavato nitya-parikaratvaṃ tatra kaimutyam āha --

tāvad rāgādayaḥ stenāḥ tāvat kārāgṛhaṃ gṛham |
tāvan moho'ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ || [BhP 10.14.36]

stenāḥ puruṣa-sāra-harāḥ | anyeṣāṃ prākṛta-janānām api tāvad eva
rāgādayaś caurādayo bhavanti yāvat te janās te tava na bhavanti sarvato-
bhāvena tvayy ātmānaṃ na samarpayanti | samarpite cātmani teṣāṃ
rāgādayo'pi tvan-niṣṭhā eveti rāgādīnāṃ prākṛtatvābhāvān na caurāditvaṃ
pratyuta paramānanda-rūpatvam (page 71) evety arthaḥ | tathaiva prārthitaṃ
śrī-prahlādena -

yā prītir avivekānāṃ viṣayeṣv anapāyinī |
tvām anusmarataḥ sā me hṛdayān nāpasarpatu || [ViP 1.20.19] iti |

ato yadi sādhakānām evaṃ vārtā tadā kiṃ vaktavyaṃ, nityam eva tādṛśa-
priyatvena satāṃ śrī-gokula-vāsinām evam iti | ittham evoktam -

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |
kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [BhP 10.11.58] iti |

bhavanty asminn iti bhavaḥ prapañcaḥ | yadyapi prapañca-janeṣv abhivyaktās
te tathāpi tat-sambandhinī yā vedanā viṣaya-duḥkhādi-jñānaṃ tāṃ nāvindann
ity arthaḥ | vedanā jñāna-pīḍayoḥ iti koṣajñāḥ |

[143]

tarhi kathaṃ gokule prapañcavad bhānaṃ lokānāṃ bhavati tatrāha -

prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale |
prapanna-janatānanda- sandohaṃ prathituṃ prabho || [BhP 10.14.37]

prapañcād atīto'pi tvaṃ bhūtale sthitaṃ prapañcaṃ viḍambayasi (janmādi-
līlayā mamāyaṃ pitā mameyaṃ mātā ity ādi bhāva-liṅgataḥ) svayam anena
prastutena gokula-rūpeṇānukaroṣi | vastutas tu śrī-gokula-rūpam idaṃ tava
svarūpaṃ prapañcavad eva bhāti na tu prapañca-rūpam eveti tātparyam |
tadvac ca bhānaṃ kim arthaṃ tatrāha prapanneti | etādṛśa-laukikākāra-
līlayaiva hi prapanna-jana-vṛndasya paramānando bhavatīty etad artham |
tasmāt sādhūktam aho bhāgyam ity ādi |

|| 10.14 || brahmā śrī-bhagavantam || 138-143 ||

[144]

ataevāha -

tāsām avirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam |
na punaḥ kalpate rājan saṃsāro'jñāna-sambhavaḥ || [BhP 10.6.40]

tāsāṃ śrī-gopa-pura-strīṇāṃ saṃsāraḥ saṃsāritvaṃ prāpañcikatvaṃ na punaḥ
kalpyate na tu ghaṭate, kintu aprāpañcikatvam eva ghaṭata ity arthaḥ |
yato'sāv ajñāna-sambhavaḥ | tāsāṃ tu kathambhūtānāṃ ? ajñāna-tamaḥ-
sūryasya jñānasyopari-virājamāno yaḥ premā tasyāpy upari vartamānaṃ yat
sutekṣaṇaṃ putra-bhāvo vātsalyābhidhaḥ premā tad eva tatrāpy avirataṃ
nityam anādita eva śrī-kṛṣṇe kurvatīnām iti ||

[Vr. here adds: iti sthite tan-nāma-siddha-śrī-kṛṣṇa-nāma-viśeṣāṅkita-
viditānāṃ śrī-kṛṣṇena sahāntaraṅgatayā tan-mahā-yoga-pīṭha-dhyeyānāṃ
tadvad anyāsv api līlāsu tādṛśatayā darśayitavyānāṃ tāsāṃ śrī-kṛṣṇa-
preyasīnāṃ tu kiṃ vaktavyam | Vṛ. section ends.]

|| 10.6 || śrī-śukaḥ || 144 ||

[145]

yasmād evaṃ śrī-gopādīnāṃ tadīya-nitya-parikaratvaṃ (page 72) tasmād etat
prakaraṇatva-siddha-dehānāṃ sādhaka-carīṇāṃ kāsāṃcid apekṣayā | yad vā
etad abhiprāyaṃ tac ca antar-gṛha-gatā [BhP 10.29.9] ity ādikaṃ, na caivaṃ
vismayaḥ kāryaḥ [BhP 10.29.16] ity ādy-antam |

[Sarva-saṃvādinī: --
antar-gṛha-gatāḥ kāścid gopyo 'labdha-vinirgamāḥ |
kṛṣṇaṃ tad-bhāvanāyuktā dadhyur mīlita-locanāḥ ||
duḥsaha-preṣṭha-viraha-tīvratāpa-dhutāśubhāḥ |
dhyānaprāptācyutāśleṣa-nirvṛtyā kṣīṇamaṅgalāḥ ||
tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ |
jahur guṇamayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ ||
rājovāca --
kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune |
guṇa-pravāhoparamas tāsāṃ guṇa-dhiyāṃ katham ||
śrī-śuka uvāca --
uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ |
dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ ||
nṝṇāṃ niḥśreyasārthāya vyaktir bhagavato nṛpa |
avyayasyāprameyasya nirguṇasya guṇātmanaḥ ||
kāmaṃ krodhaṃ bhayaṃ sneham aikyaṃ sauhṛdam eva ca |
nityaṃ harau vidadhato yānti tan-mayatāṃ hi te ||
na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje |
yogeśvareśvare kṛṣṇe yata etad vimucyate || [BhP 10.29.9-16] End SS addition.]

[Vr. replaces above paragraph with the following: tad evam eva tāsāṃ śrī-
kṛṣṇavad ānanda-vigrahāṇāṃ tair eva vigrahaiḥ śrī-kṛṣṇa-saṅgaḥ proktaḥ |
uktaṃ ca tāsāṃ vigraha-māhātmyaṃ tatrātiśuśubhe tābhir bhagavān devakī-
sutaḥ [BhP 10.33.6] ity ādibhiḥ | śrīmad-uddhavena ca tān namasyatā
prathamaṃ etāḥ paraṃ tanu-bhṛtaḥ [BhP 10.47.58] ity anena tāsām eva parama-
tanu-bhṛtatvaṃ pradarśya madhye kvemāḥ striyaḥ [BhP 10.47.59] ity anena
paramatam anūdya tat khaṇḍayatā nāyaṃ śriyo'ṅga [BhP 10.47.60] ity anena
lakṣmīto'pi vilakṣaṇaṃ tāsu tat-preyasī-rūpatvaṃ pradarśya parama-nityatvaṃ
sthāpayitvā tatra ca yaḥ prasāda udagāt ity anena tat-prasādasya
sadāntarbhūya sthāyitvaṃ sūcayitvā punaḥ āsām aho caraṇa [BhP 10.47.61] ity
ādinā svīya-parama-puruṣārtha-caraṇa-reṇutvaṃ darśitam | yatra bhejur
mukunda-padavīṃ śrutibhir vimṛgyām [BhP 10.47.61] ity anena yad eva
puruṣārthatayā sthāpitam | yatra vṛndāvane ity ādinā vṛndāvanasya ca
tādṛśatvaṃ sthāpitam | tad etad vyatirekeṇa draḍhayitum anyāsām
āgantukānām asiddha-dehānāṃ vigraha-tyāgenaiva tat-saṅga-prāptir ity āha
antar-gṛha-gatā [BhP 10.29.9] ity ādikena, na caivaṃ vismayaḥ kāryaḥ [BhP
10.29.16] ity ādy-antena | antar-gṛha-gatāḥ śuśrūṣantyaḥ patīn kāścit ity
atroktā ity arthaḥ | viśeṣa-vyākhyā ca krama-sandarbhe darśayiṣyate | Vṛ.
section ends.]

atra antar iti sphuṭam eva | aśubhaṃ [BhP 10.29.10] śrī-kṛṣṇa-prāptāv
antarāya-rūpaṃ guru-bhayādikam | maṅgalaṃ śrī-kṛṣṇa-prāptau sādhanaṃ
sakhyādi-sāhāyya-cintanam | na karma-bandhanaṃ janma vaiṣṇavānāṃ ca
vidyate [PadmaP 6.229.58] iti hy uktam eva | dṛśyate cānyatrāpi tad-
asambhava-sthale tac-chabda-prayogaḥ vatsyaty urasi me bhūtir bhavat-pāda-
hatāṃhasaḥ [BhP 10.89.11] ity ādau | tatra yathā śrī-bhagavad-vākya-
yāthārthyāyārthāntaram anusandheyaṃ tadvad ihāpīti |

paramātmānam [BhP 10.29.11] iti brahma-stambānta-nirdiṣṭa-siddhānta-rītyā
śrī-kṛṣṇasya svabhāvata eva parama-premāspadatvaṃ darśitam | jāra iti yā
buddhis tayāpi tan-mātreṇāpi saṅgatāḥ na tu sākṣād eva jāra-rūpeṇa prāptir
iti | tad-bhāva-puraskāreṇa bhajanasya prābalyaṃ vyañjitam | jāra-śabdena
nirdeśāt loka-dharma-maryādātikramaṃ darśayitvā tathāvidha-
bhāvasyātinirargalatvaṃ darśitam | bandhanaṃ śrī-kṛṣṇa-prāpti-virodhi-guru-
jana-madhya-vāsādi-rūpam |

atra guṇa-mayaṃ dehaṃ jahur ity atra rājñaḥ sandehaḥ kṛṣṇaṃ vidur [BhP
10.29.12] iti | he mune, tāḥ śrī-kṛṣṇaṃ paraṃ kevalaṃ kāntaṃ nigūḍha-
vallabhaṃ vidur na tu brahmeti | tarhi kathaṃ tāsāṃ guṇa-pravāhasyoparamaḥ
sambhavati ? yasya brahma-bhāvanā syāt tatra tasya nirguṇasyaivodayād
bhavet prācīna-māyika-guṇa-pravāhoparamaḥ | tāsu tu kāntatayaiva
bhāvayantīṣu prākṛta-guṇātīta-guṇasyaiva tasyodayāt prākṛta-guṇābhāve'pi
tad-guṇānubandha-guṇatvāt parama-puruṣārthānugatānāṃ teṣāṃ guṇānāṃ
katham uparama ity arthaḥ | yad vā tāsāṃ guṇa-pravāhaḥ katham uparamaḥ
pāramarthiko na bhavati, yena tato muktiṃ kathayasīti bhāvaḥ | brahmatayā
vedanā-vailakṣaṇyaṃ pratipādayati guṇa-dhiyāṃ brahma-niṣṭhāyā api tyājake
tasya parama-saundaryādi-guṇe dhīś ceto yāsām | tatrottara-muktim iti |
purañjaneti-hāsādivad durūhatvāt svayam uktasya vyākhyānam idam |
evaṃ hi dṛṣṭānta-balena labhyate | yathā caidya-śabdenātra kāruṣo'pi gṛhītaḥ
tau ca jaya-vijayau tayoś ca -

dehendriyāsu-hīnānāṃ vaikuṇṭha-pura-vāsinām |
deha-sambandha-sambaddham etad ākhyātum arhasi || [BhP 7.13.34]

iti śrī-yudhiṣṭhira-praśna-dṛśā tv aprākṛta-vigrahatvenānaśvara-vigrahayor
eva satoḥ --

bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam |
brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me || [BhP 3.16.29]

iti bhagavad-ukty-anusāreṇa | itthaṃ jaya-vijayau sanakādi-śāpa-vyājena
kevalaṃ bhagavato līlārthaṃ saṃsṛtāv avatīrya iti pādmottara-khaṇḍa-
gadyānusāreṇa ca sva-bhakta-cittākarṣa-vinodāya yuddhādi-krīḍā-
nimittatayā tasya durghaṭa-ghaṭanā-kāriṇyecchayā eva vāra-trayaṃ svīyasya
aṇimādi-siddhi-maya-parama-jyotir-dehasya guṇamaya-pārthiva-dehāntara-
praveśaḥ |

ataeva saptame kṛṣṇa-cakra-hatāṃhasau [BhP 7.1.45] ity atra ṭīkā ca - kṛṣṇa-
cakreṇa (page 73) hatam aṃho yayos tau | tayoḥ pāpam eva hataṃ na tu tau ity
eṣā |

tathā tad-artham eva śrī-kṛṣṇecchayaivātrāpi tāsām aprākṛta-vigrahāṇām
eva tad-abhisāra-pratirodha-samaye -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ || [BhP 10.33.37]
itivat |

tātkālika-kalpito yo guṇamayo dehas tatra praveśaḥ | imam evāpekṣya
dārṣṭāntike'py uktam jahur guṇamayaṃ deham [BhP 10.29.11] iti, viśeṣaṇa-
vaiyarthyān na tu svam ity arthaḥ | tatra ca yathā tayoḥ saha dveṣābhāsas
tasyāpy anusmaraṇasya (sad-veṣasyāpy anusmaraṇasya) prabhāvena
tādṛśopādhi-parityāgāt tato'ntardhāya bhagavat-prāptis tathā sutarām eva
saprītes tasya prabhāvena tat-prāptiḥ | atra ca bhakta-cittākarṣaṇam evaṃ
sambhavati - aho tādṛśo'sau śrī-kṛṣṇe madhurimā yena tāḥ sva-
sākṣātkārāya prāṇān api tyājyante smeti |

nṝṇām [BhP 10.29.14] iti sāmānyato jīvānām eva niḥśreyasāya vyaktau
satyāṃ bhaktānāṃ tu sutarām evety āyātam | anyathā tasya vyaktir eva na
sambhaved ity āha | avyayasyeti | nirguṇasya prākṛta-guṇa-rahitasya
guṇātmanaḥ | tatra ye caiśvaryādayo guṇās te ātmanaḥ svarūpāṇy eva yasya
tasya |

tarhy etādṛśa-līlayā kathaṃ nṝṇāṃ niḥśreyasaṃ bhavati | ucyate | etad-
bodhanena bhavatīty āha kāmam [BhP 10.29.15] iti | atra tan-mayatā-śabdena
tat-pracuratocyate | tatra kāma-snehādiṣu tad-anuraktātmateti paryavasānaṃ
strīmayo jālma itivat | krodha-bhayaikyeṣu te prāyas tat-pralīnateti dugdha-
mayaṃ jalam itivat | ekasyaiva śabdasya viśeṣaṇa-vaśād artha-bhedaś ca
yujyate syāc caikasya brahma śabdavad [Vs. 2.3.4] iti nyāyena | krodha-
bhayayor atra paṭhanam anyeṣu kaimutyāpādanāyaiva na tu tad-upadeśa-
vivakṣayā | na ca śrī-gopikādīnāṃ ye kāmādayo bhāvās tad-anusaraṇenānye
kṛtārthā bhavantīti citram ity āha | na ceti | kiṃ vaktavyam ekeṣāṃ vimuktir
jagato'pi sambhavatīty āha yata iti |

[Vṛ. adds: eke tu prakaṭa-līlāyām ārādhana-pākād āgantukasya evaitā na
tu nitya-siddhavat sac-cid-ānanda-dehaṃ prāptāḥ | tato na doṣa iti varṇayanti |
[end Vṛ. addition.]

|| 10.29 || śrī-śukaḥ || 145 ||

[146-150]

atha pūrvavad ihāpi śrī-vrajeśvarādīnāṃ prācīna-janmādikaṃ vyākhyeyam |
tathā hi -

trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ |
upagīyamāna-māhātmyaṃ hariṃ sāmanyatātmajam || [BhP 10.8.45] ity etat,

nemaṃ viriñco na bhavaḥ [BhP 10.9.20] iti vakṣyamāṇānusāri-mahā-
māhātmyaṃ śrutvā vismita-manāḥ śrī-rājovāca -

nandaḥ kim akarod brahman śreya evaṃ mahodayam |
yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ ||
pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam |
gāyanty adyāpi kavayo yal loka-śamalāpaham || [BhP 10.8.46-7]

yayoḥ prasanno'vatīrṇas tau pitarāv api | tad evaṃ praśnam avadhārya śrī-
śuka uvāca -

droṇo vasūnāṃ pravaro dharayā bhāryayā saha |
kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha || [BhP 10.8.48]

ādeśān go-pālanādi-lakṣaṇān | kim uvāca tad āha --

jātayor nau mahādeve bhuvi viśveśvare harau |
bhaktiḥ syāt paramā loke yayāñjo durgatiṃ taret || [BhP 10.8.49]
(page 74)
spaṣṭam | tataś ca --

astv ity uktaḥ sa eveha vraje droṇo mahā-yaśāḥ |
jajñe nanda iti khyāto yaśodā sā dharābhavat ||
tato bhaktir bhagavati putrī-bhūte janārdane |
dampatyor nitarām āsīd gopa-gopīṣu bhārata || [BhP 10.8.50-51]

anyeṣāṃ yaḥ putro nāsīt tasmiṃs tu tayoḥ putratāṃ prāpta iti cvi-
pratyayārthaḥ | bhakti-viśeṣa-mātreṇaivodaya-viśeṣa-niyamāt |
vātsalyābhidha-prema-viśeṣeṇaiva śrī-kṛṣṇaḥ putratayodeti, na tu sva-
dehādāv āvirbhāvena, hiraṇyakaśipu-sabhā-stambhe śrī-nṛsiṃhasya brahmaṇi
śrī-varāhasya ca pitṛtvāprayogāt | na ca garbha-praveśena parīkṣid-
rakṣaṇārthaṃ tat-praviṣṭasyāpi tasyottarā-mātṛtvāśravaṇāt | tādṛśa-premā
tu śuddhaḥ samudriktaś ca śrī-vrajeśvarayor eva | ataeva garbha-
praveśādikaṃ vināpi tayoḥ putratayā tasya prasiddhiḥ | yathā nandas tv
ātmaja utpanna [BhP 10.5.1] ity ādau, tathopāsanā ca yathā - sakala-loka-
maṅgalo nanda-gopa-tanayaḥ ity ādau | na tv evaṃ stambhādeḥ |

kiṃ ca - śrīmad ānakadundubhi-prabhṛtiṣv āvirbhāvo'pi na prākṛtavat
tadīya-carama-dhātv-ādau praveśaḥ | kiṃ tarhi, sac-cid-ānanda-vigrahasya
tasya tan-manasy āveśa eva | tad uktam --

tato jagan-maṅgalam acyutāṃśaṃ
samāhitaṃ śūra-sutena devī |
dadhāra sarvātmakam ātma-bhūtaṃ
kāṣṭhā yathānanda-karaṃ manastaḥ || [BhP 10.2.18] iti |

tataḥ śrī-nārada-prahlāda-dhruvādiṣu darśanāt sarva-sammatatvāt tādṛśa-
prema-viṣayatvena sākṣāt śrī-bhagavad-āvirbhāvāvyavahita-pūrva-pracura-
kālaṃ vyāpya santatas tad-āveśaḥ śrī-vrajeśvarayor apy avaśyam eva
kalpyate | brahma-vara-prārthanayāpi tad eva labhyata iti samāna eva
panthāḥ | vātsalyaṃ tv atrādhikaṃ, yena vinā tasya putra-bhāvo na
sambhavatīty atraiva putratāṃ manyāmaha iti putrībhūta ity asya bhāvaḥ |
idaṃ prakaṭāyām eva līlāyāṃ samāhitam, aprakaṭāyāṃ tu tayor nitya-
siddhatve eva purato'vadhārayiṣyamāṇe lakṣmī-viṣṇor anāditayā ādi-rasa-
siddha-dāmpatyavat śrī-vrajeśvarayos tasya cānādito vatsala-rasa-siddha-pitṛ-
putra-bhāvo vidyata eva | ataḥ putra-bhūta iti ca kvacit pāṭhaḥ |

[Vṛ. adds here: prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ [BhP 10.8.14] ity
atra satya-vacasaḥ śrī-gargasyāpy ayam abhiprāyaḥ | śrī-devakyāṃ upasaṃhara
viśvātmann ado rūpam alaukikam [BhP 10.3.30] iti prārthitavatyāṃ śrī-
bhagavān śrī-devakī-manasi sphurita-caraṃ samprati bahiś cāvirbhūtaṃ
caturbhujatvam antarbhāvya śrī-vrajeśvarī-manasi sphuritaṃ dvibhujatvaṃ
tatrāvirbhāvitavān | tasyās tvarayā manasi sphūrti-bhedaś ca tathā
tathāvirbhāva-bhedād gamyate | phalena phala-kāraṇam anumīyate iti | End
Vṛ. addition.]

ataeva - na hy asyāsti priyaḥ kaścid [BhP 10.46.37] ity ādi prakaraṇe, --

yuvayor eva naivāyam ātmajo bhagavān hariḥ |
sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ || [BhP 10.46.42]

ity etat śrī-vrajeśvarau prati śrīmad-uddhava-vākyaṃ tad-audāsīnya-
prakaṭanenāpāta-sāntvana-mātra-tātparyaka-bāhyārtham api vāstavam
arthaṃ tv evaṃ vahati | pūrvokta-prakāreṇāyaṃ priyāpriyādi-mātāpitrādi-
(page 75)-rahito'pi bhagavān hariḥ yaḥ so'yaṃ kṛṣṇa-rūpatvena viśeṣākāraḥ
san yuvayor evātmajo naiva sarveṣām | sa eveśvara-rūpatvena sāmānyākāras
tu sarveṣām ātmajādi-sarva-rūpaḥ syāt | kintu paratra māyāmayatvāt
nāsmākam ādaraḥ | pūrvatra tu mumukṣu-mukta-bhakta-ślāghya-
premamayatvād atyādara iti bhāvaḥ | tathoktaṃ prāg eva --

tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ |
vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā ||
yuvāṃ ślāghyatamau nūnaṃ dehinām iha māna-da |
nārāyaṇe 'khila-gurau yat kṛtā matir īdṛśī || [BhP 10.46.29-30] iti |

tathā --

sa pitā sā ca jananī yau puṣṇītāṃ sva-putra-vat |
śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe || [BhP 10.45.22]

iti śrī-vrajeśvaraṃ prati śrī-kṛṣṇa-rāmābhyāṃ sāntvanaṃ ca | śrī-rāmasyaiva
para-putram apekṣyeti jñeyam | yathoktaṃ tatraiva tena -

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān |
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [BhP 10.45.23] iti |

draṣṭum eṣyāmaḥ | mama tatrāgamanasya bhavad-darśanam eva puruṣārtha
ity anena yuṣmān apaśyanta eva sthāsyāma ity arthaḥ |
[Vṛ. addition: yad vā tathāpi bhūman mahimā-guṇasya te viboddhum arhati
[BhP 10.14.6] ity atra viboddhuṃ bodha-gocarī-bhavitum itivad draṣṭuṃ
darśana-gocarī-bhavitum ity arthaḥ | tatra hetuḥ - jñātīn iti | End Vṛ.
addition.]

tasmād anayor eva mukhyaṃ putratvaṃ śrī-kṛṣṇe virājate iti siddham |
prakṛtam anusarāmaḥ | gopa-gopīnām api tasmin premāsīd eva | dampatyos
tayos tu tāsv api nitarām āsīd iti | upasaṃharati --

kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ |
saha-rāmo vasaṃś cakre teṣāṃ prītiṃ sva-līlayā || [BhP 10.8.52]

sveṣu bhakta-jana-viśeṣeṣu yā līlā tad-bhakti-viśeṣa-vaśa-līlā-viśeṣas tayaiva
teṣāṃ sarveṣām api prītiṃ cakre | dvāv api tau prati tena vara-dānād iti
bhāvaḥ | yadyapy evaṃ tathāpi brahmaṇa ādeśaṃ satyaṃ kartṛ mahad-āśīr
anyathā na syād iti darśayitum apīty arthaḥ | yad vā sva-līlayā teṣāṃ prītiṃ
kartuṃ vraje vasan brahmaṇa ādeśaṃ satyaṃ cakre | tad anuṣaṅgataḥ svayam
ādṛtya sarvatrāvyabhicāriṇaṃ cakāreti |

|| 10.8 || śrī-śukaḥ || 146-150 ||

[151-152]

tad etat kāraṇaṃ tad-ābhāsam eva manyamānas tayor brahmādibhyo'pi
saubhāgyātiśayasya khyāpanārtham anantaram eva ekadā gṛha-dāsīṣu [BhP
10.9.1] ity ādy-adhyāyam ārabdhavān | tatraiva ca sākṣāc chrī-bhagavad-
bandhana-rūpa-mahā-vaśīkaraṇa-kāraṇa-vātsalyam api viditaṃ, tena
brahmaṇo'pi śiva-lakṣmībhyām api durlabhaṃ bhagavat-prasāda-bharam āha
--

nemaṃ viriñco na bhavo na śrīr apy aṅga-saṃśrayā |
prasādaṃ lebhire gopī yat tat prāpa vimuktidāt || [BhP 10.9.20]

sa ādidevo jagatāṃ puro gurur [BhP 2.9.5] ity ukteḥ viriñcis tāvad bhaktādi-
guruḥ | (page 76) sa ca bhavas tu vaiṣṇavānāṃ yathā śambhuḥ [BhP 12.13.16]
ity ādi-darśanāt tato'py utkarṣavān | sā ca śrīs tu tayor api bhagavad-bhakti-
śikṣā-nidarśana-prathama-rūpatvāt paramotkarṣavatī | tad evam uttarottara-
vinyāsena yathottara-mahimānaṃ sūcayitvā śrīs tu na kevalaṃ bhakti-mātreṇa
tādṛśy eva | kiṃ tarhi parama-sakhyena tato'py anirvacanīya-māhātmyety
āha | aṅga-saṃśrayeti | evaṃbhūtāpi sā ca prasādaṃ lebhire eva | kasmāt ?
vimuktidāt -

astv evam aṅga bhajatāṃ bhagavān mukundo
muktiṃ dadāti karhicit sma na bhakti-yogam | [BhP 5.6.18]

ity ukta-rītyā prāyo vimuktim eva dadāti na tu tathābhūtaṃ prasādaṃ, tasmāt
śrī-bhagavata eva kintu gopī śrī-gopeśvarī yat tad anirvacanīyaṃ prasāda-
śabdenāpi vaktuṃ śaṅkanīyaṃ, tasmāt prāpa, tad-rūpa-prasādaṃ viriñciś ca
bhavaś ca śrīś ca na lebhire na lebhire ne lebhire ity arthaḥ | lebhire ity asya
pratyekaṃ nañ-trayeṇānvayaḥ | nañas trir-āvṛttiś ca niṣedhasyātiśayārthā |
pūrvottarādhyāya-dvaye śr-bādarāyaṇer vivakṣitam idam | droṇa-dharayos
tāvat sādhāraṇa-devatātvaṃ cet tarhi tayoḥ śrī-śivādi-durlabha-
caraṇāravinda-sphūrti-leśasya śrī-kṛṣṇasya tathā prāptau svataḥ sambhāvanā
nāsti | na ca tayos tādṛśa-gāḍha-bhajanādikaṃ kutracid varṇyate | anyathā tad
evāham ākhyāsyam | na ca tābhyāṃ yad īdṛśaṃ phalaṃ labdhaṃ tad brahmaṇi
pūrvaṃ prārthitaṃ, kintu durgati-taraṇa-hetutvenottama-bhakti-mātram | na
ca brahmāpi śrī-kṛṣṇasya mahā-bhaktair api durlabha-putratvādikaṃ viśiṣya
tābhyāṃ varaṃ dattavān | na ca nemaṃ viriñciḥ ity ādinocyamāna-tādṛśa-
prasādāpti-rāhityasya brahmaṇo varas tādṛśa-phala-dāne bhavati samarthaḥ |
vakṣyate ca tat-prasādāpti-rāhityātiśayaḥ | tad bhūri-bhāgyam iha janma kim
apy aṭavyāṃ yad gokule'pi katamāṅghri-rajo'bhiṣekam [BhP 10.14.34] ity
ādinā | tasmāt tayos tādṛśa-mahodaye kāraṇaṃ nāsti kintu niṣkāraṇatvena
tayor nityām eva tādṛśīṃ sthitiṃ vijñāya mayā śrī-bhagaval-līlayaiva [Vṛ.
adds: sva-bhakti-viśeṣa-pracāra-kāraṇaka-śrī-bhagavad-icchayaiva end
addition.] droṇa-dharā-rūpeṇāṃśenaivāvatīrṇayor aikya-vivakṣayā yathā
kathañcit kāraṇābhāsa evopanyasta iti | kiṃ ca śrīmad-bhāgavate'smin śrī-
bhagavat-premaiva sarva-puruṣārtha-śiromaṇitvenodghuṣyate | tasya ca
paramāśraya-rūpaṃ śrī-gokulam eva | tatrāpi śrī-vrajeśvarau | tatas tat
paramāśraya-nityatve siddha eva tādṛśa-grantha-prayatnaḥ sakalaḥ syāt | yata
eva śrī-brahmādibhis tatra yat kiñcij janma prārthyate iti | tasmāt svābhāviky
eva tayos tādṛśī sthitir iti pratipādayaṃs tat-sambandhenaiva bhajatāṃ
sukhāpo nānyeṣām ity āha --

nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ |
jñānināṃ cātma-bhūtānāṃ yathā bhaktimatām iha || [BhP 10.9.21]

sukhenāpyata iti sukhāpaḥ | ayaṃ śrī-gopikā-sutaḥ bhagavān dehināṃ
dehābhimānināṃ tapa-ādinā na sukhāpaḥ na sulabhaḥ kintu tair aticireṇaiva
tena śuddhe'ntaḥkaraṇe kathañcid (page 77) bhaktāvalokana-leśena jāta-sad-
buddhibhis tad eva tapa-ādikaṃ tasminn arpayadbhiḥ kathañcid evāsau
labhyate | tathā ātma-bhūtānām āvirbhūtādvaita-vṛttīnāṃ nivṛtta-
dehābhimānānāṃ jñāninām api tādṛśena jñānena na sukhāpaḥ kintu
pūrveṇaiva karaṇena jāta-tad-āsattibhis tena jñānena yad brahma sphurati tad
evāyam iti cintayadbhis taiḥ kathañcid evāsau labhyate | tataś ca dvayor api
tayoḥ sādhanayor hīnatvāt tal-lābhaś ca na sākṣāt kintu kenacid aṃśena
vyañjitam te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ [Gītā 12.4],
kleśo'dhikataras teṣām avyaktāsakta-cetasām [Gītā 12.5] iti śrī-bhagavad-
ukteḥ | śābde pare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ
vicakṣva [BhP 1.5.7] iti śrī-vyāsa-praśnānantarāt |

bhavatānudita-prāyaṃ yaśo bhagavato 'malam |
yenaivāsau na tuṣyeta manye tad darśanaṃ khilam || [BhP 1.5.8]

iti śrī-nārada-prativacanāc ca | sukhāpas tu keṣām ity apekṣāyāṃ
nidarśanam āha - iha gopikā-sute bhaktimatāṃ yathā [Vṛ edition here adds:
tathā ca śrī-brahmoktiḥ - jñāne prayāsam udapāsya [BhP 10.14.3] ity ādi, śrī-
nāradoktiś ca yajate yajña-puruṣaṃ sa samyag-darśanaḥ pumān [BhP 1.5.38]
iti | Vṛ addition ends.] sukhāpa iti śrī-gopikāyās tu sukhāpa iti kiṃ
vaktavyam | tasyāḥ suta evāyaṃ bhagavān ity ato gopikā-suta iti viśeṣaṇaṃ
dattam |

sukham āpayatīti vā sukhāpaḥ | yataś cāyaṃ na dehābhimānināṃ sukhāpaḥ
yato gopikāsutas tat-sutatva-līlāyāḥ sva-sādhāraṇa-dṛṣṭyānādarāt | tathā
jñāninām api na sukhāpaḥ yato gopikāsutaḥ sarvātmaika-vṛtty-udayena
bhagavat-svarūpānanda-vaicitrī-sāroparicara-tal-līlā-tattvānubhavāt | yatheha
śrī-gopikā-sute bhaktimatām iti nidarśanam |

sukhenāpyate jñāyate iti vā sukhāpaḥ subodhaḥ | tataś cāyaṃ
dehābhimānibhis [Vṛ. addition] tarkādinā na subodhaḥ | tathā jñānibhir api
jñānena na subodhaḥ | tatra pūrvavad dhetur gopikā-suta iti | dehebhiḥ
dehābhimānibhir api | [end Vṛ. addition] tat-tad-alaukika-karma-liṅgakāt
tarkāt jñānibhir apy anāvṛta-brahmatvāvagamāt subodha eva | satyaṃ tathāpi
yatheha śrī-gopikā-sute bhaktimadbhiḥ subodhas tathā na | te hi śrī-kṛṣṇa-
bhaktāḥ sva-sukha-nibhṛta-cetās tad-vyudastāny abhāvo'py ajita-rucira-
līlākṛṣṭa-sāraḥ [BhP 12.12.69] ity ādi-darśanāt tādṛśa-līlānubhavasyaiva
parama-puruṣārthatvam avagacchantīti bhāvaḥ | atrārtha-trayo'pīha-padena
śrī-paravyoma-nāthādi-bhaktimanto'pi vyāvṛttāḥ | gopikā-suta iti viśeṣaṇena
ca traikālika-tad-bhaktānāṃ tat-sambandhi-sukhāpatvaṃ prati tat-sutatvāyoga-
tad-anyatva-yogau vyavacchidyete | ity ato vidvad-anubhava-yāthārthyena nitya
eva tat-sambandho vivakṣitaḥ | (page 78)

ataevāyaṃ gopikā-suta iti svayam api sākṣād aṅgulyā nirdiśyate | tasmād api
sādhūktaṃ nitya eva śrī-vrajeśvarayos tat-sambandha iti | atra ekadā gṛha-
dāsīṣu [BhP 10.9.1] ity ādikam, nemaṃ viriñcaḥ [BhP 10.9.20] ity ādi padya-
dvayāntam idam uttara-vākyaṃ, droṇo vasūnāṃ pravaraḥ [BhP 10.8.48] ity
ādikasya pūrva-vākyasya bādhakatvenaivoktaṃ, pūrva-virodha-dharmāntara-
pratipādanād ayuktatvāc ca pūrvasya asad-vyapadeśān neti cen na
dharmāntareṇa vākya-śeṣād [Vs 2.1.17] itivat | tatra ca yathivāsac-chabdasya
gaty-antaraṃ cintyate tathātrāpi | tac ca pūrvam eva darśitaṃ
pūrvottarādhyāya-dvaye bādarāyaṇe vivakṣitam idam ārabhya prakaraṇena |

|| 10.8 || śrī-śukaḥ || 151-152 ||

[153]

tad evaṃ śruti-purāṇādi-nigamokty-anusāreṇa śrī-kṛṣṇasya
nityābhivyaktitvaṃ dvārakādiṣu nitya-vihāritvaṃ nitya-yādavādi-parikaratvaṃ
ca darśitam | ittham eva ca kṛṣṇas tu bhagavān svayam iti susiddham |
athāśaṅkate - yadi nityam eva tathāvidhaḥ śrī-kṛṣṇākhyaḥ svayaṃ bhagavān
tatra tatra etair nija-parikaraiḥ sārdhaṃ viharati tarhi brahmādi-prārthanayā
śrī-nārāyaṇa etāvatatāreti śrūyate | tasya yadi śrī-kṛṣṇe praveśaḥ tarhi ca
kathaṃ nityam eva dvārakādiṣu virājamānaṃ svayaṃ bhagavantaṃ parityajya
te tasmai nivedayituṃ gatāḥ | kathaṃ vā janmādi-līlayā krameṇa mathurāṃ
gokulaṃ punar mathurāṃ dvārakāṃ ca tyaktvā vaikuṇṭham ārūḍhavān iti |

atredam ucyate -- yo dvārakādau nityaṃ viharati sa śrī-kṛṣṇākhyaḥ svayaṃ
bhagavān parātparo brahmādiṣv aprakaṭa eva prāyaśaḥ | yas tu kṣīrodādi-
līlā-dhāmā nārāyaṇādi-nāmā puruṣaḥ sa eva viṣṇu-rūpaḥ sākṣād vā
nijāṃśena vā teṣu prakaṭaḥ san brahmāṇḍa-pālanādi-kartety uktam eva |
tatra brahmāṇḍādhikāriṇo brahmādayo'pi brahmāṇḍa-kāryaṃ tasmā eva
nivedayitum arhanti | tatas tadāpi tasmā eva pṛthivī-bhārāvatārāya
niveditavantaḥ | anantaraṃ so'pi puruṣas tān prati keśa-darśanena sa yāvad
urvyāṃ bharam īśvareśvaraḥ [BhP 10.1.22] ity ādi-vākyena ca svayaṃ
bhagavata evāvatāra-samayo'yam iti sūcayitvā svayam apy avatitīrṣāṃ cakāra |
sā cāvatitīrṣā pūrva-yuktyā prakaṭībhavati svayaṃ bhagavati praveśāyaiva |
tadedaṃ vaikuṇṭhādy-ārohaṇam api tat-tad-aṃśenaiva | svayaṃ tu tatra tatraiva
punar nigūḍhaṃ līlāyate | atrodāhṛtaṃ tantra-bhāgavatādi-vākyaṃ vārāhādi-
vākyaṃ cānusandheyam | udāhariṣyate ca nityaṃ sannihitas tatra bhagavān
madhusūdanaḥ [BhP 11.31.24] ity ādikam | eṣa cābhisandhir na sarvair
evāvabudhyateti |

yatha sva-sva-dṛṣṭam eva munibhis tādṛg varṇyate | yathā samudra-tīra-stha-
dṛṣṭyaiva adbhuto vā eṣa prātar udety apaḥ sāyaṃ praviśati iti śrutiḥ |
pravartate na tu vastuta iti prāñcaḥ | yadi tatra sumeru-parikramādi-
vākyenānyathā gatiḥ kriyate tadātrāpi svayaṃ bhagavattā-nitya-vihāritādi-
pratipādaka-vākyena kathaṃ nāma na kriyatām | tathā mathurādi-
parityāgādy-uktir avatāre prāpañcika-jana-prakaṭa-līlāpekṣayaiva | tad-
aprakaṭā tu līlā nityam eva vidyate eva | tasmān nityatvena
janmādimayatvena ca līlā-pratipādakānāṃ vākyānāṃ samanvaya-svārasyād
idaṃ labhyate | yathā ya eva śrī-kṛṣṇas tatra tatra nityam aprakaṭo viharati
sa eva svayaṃ janmādi-līlayā prakaṭo bhavati | tatra nārāyaṇādayo'pi
praviśantīti sarvaṃ śāntam |

tad evaṃ tatra śrī-kṛṣṇa-līlā dvividhā aprakaṭa-rūpā prakaṭa-rūpā ca |
prāpañcika-lokāprakaṭatvāt tat-prakaṭatvāc ca | tatrāprakaṭā -

(page 79)
yatrāsau saṃsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ |
rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ || [GTU 2.36] iti |

mathurā-tattva-pratipādaka-śrī-gopāla-tāpany-ādau - cintāmaṇi-prakara-
sadmasu-kalpa-vṛkṣa [BhP 5.40] ity ādi vṛndāvana-tattva-pratipādaka-brahma-
saṃhitādau ca prakaṭa-līlātaḥ kiñcid vilakṣaṇatvena dṛṣṭā, prāpañcika-lokais
tad-vastubhiś cāmiśrā, kālavad-ādi-madhyāvasāna-pariccheda-rahita-sva-
pravāhā, yādavendratva-vraja-yuvarājatvādy-ucitāharahar-mahā-
sabhopaveśa-gocāraṇa-vinodādi-lakṣaṇā | prakaṭa-rūpā tu śrī-vigrahavat
kālādibhir aparicchedyaiva satī bhagavad-icchātmaka-svarūpa-śaktyaiva
labdhārambha-samāpanā prāpañcikāprāpañcika-loka-vastu-saṃvalitā tadīya-
janmādi-lakṣaṇā |

tatrāprakaṭā dvividhā | mantropāsanāmayī svārasikī ca | prathamā yathā
tat-tad-ekatara-sthānādi-niyata-sthitikā tat-tan-mantra-dhyāna-mayī | yathā
bṛhad-dhyāna-ratnābhiṣekādi-prastāvaḥ krama-dīpikāyām | yathā vā --

atha dhyānaṃ pravakṣyāmi sarva-pāpa-praṇāśanam |
pītāmbara-dharaṃ kṛṣṇaṃ puṇḍarīka-nibhekṣaṇam || ity ādi gautamīya-
tantre |

yathā vā -

veṇuṃ kvaṇantam aravinda-dalāyatākṣam-
barhāvataṃsam asitāmbuda-sundarāṅgam |
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||

ālola-candraka-lasad-vanamālya-vaṃśī-
ratnāṅgadaṃ praṇaya-keli-kalā-vilāsam |
śyāmaṃ tri-bhaṅga-lalitaṃ niyata-prakāśaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti brahma-saṃhitāyām [5.39-40] |

homas tu pūrvavat kāryo govinda-prītaye tataḥ ity-ādy-anantaraṃ -

govindaṃ manasā dhyāyet gavāṃ madhye sthitaṃ śubham |
barhāpīḍaka-saṃyuktaṃ veṇu-vādana-tat-param ||
gopī-janaiḥ parivṛtaṃ vanya-puṣpāvataṃsakam || iti bodhāyana-karma-vipāka-
prāyaścitta-smṛtau |

tad u hovāca hairaṇyo gopa-veśam abhrābhaṃ taruṇaṃ kalpa-drumāśritam |
tadiha ślokā bhavanti --

sat-puṇḍarīka-nayanaṃ meghābhaṃ vaidyutāmbaram |
dvi-bhujaṃ mauna-mudrāḍhyaṃ vanamālinamīśvaram ||
gopa-gopī-gavāvītaṃ sura-druma-talāśritam |
divyālaṅkaraṇopetaṃ rakta-paṅkaja-madhyagam ||
kālindī-jala-kallola-saṅgi-māruta-sevitam |
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ ||

iti śrī-gopāla-tāpanyām [1.11-15] - govindaṃ gokulānandaṃ sac-cid-ānanda-
vigraham [GTU 1.37] ity ādi ca |

yā tu tat-tat-kāmanātmaka-prayoga-mayī pūtanā-vadhādi-rūpā yad-yad-
dhiyā ta urugāya vibhāvayanti tat-tad-vapuḥ praṇayase sad-anugrahāya [BhP
3.9.11] ity uktānusāreṇādyāpi sādhaka-hṛdi kadācit sāmpratīva sphurati sā
khalu mantropāsanāmayītve'pi svārasikyām eva paryavasyati atītatvena
sarvatra nirdiṣṭatvāt |

atha svārasikī ca yathodāhṛtam eva skānde --

vatsair vatsatarībhiś ca sadā krīḍati mādhavaḥ |
vṛndāvanāntaragataḥ sa-rāmo bālakaiḥ saha || ity ādi |

tatra ca-kārāt śrī-gopendrādayo gṛhyante | rāma- (page 80) -śabdena rohiṇy
api | tathā tenaiva krīḍatīty ādinā vrajāgamana-śayanādi-līlāpi | krīḍā-
śabdasya vihārārthatvād vihārasya nānā-sthānānusāraṇa-rūpatvād eka-
sthāna-niṣṭhāyā mantropāsanāmayyā bhidyate'sau | yathāvasara-vividha-
svecchāmayī svārasikī | evaṃ brahma-saṃhitāyām --

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhir abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.28] iti |

atra kathā gānaṃ nātyaṃ gamanam api vaṃśī [BrahmaS 5.52] ity
atrānusandheyam | tatra nānā-līlā-pravāha-rūpatayā svārasikī gaṅgeva |
ekaika-līlātmatayā mantropāsanāmayī tu labdha-tat-sambhava-hrada-śreṇir
iva jñeyā | kiṃ ca mantropāsanāmayyām api vraja-rājādi-sambandhaḥ śrūyate
kim uta svārasikyām iti na kutrāpi tad-rahitatā kalpanīyā | tad etat sarvaṃ
mūla-pramāṇe'pi dṛśyate | tatra prakaṭa-rūpā vispaṣṭaiva |

athāprakaṭāyāṃ mantropāsanā-mayīm āha --

māṃ keśavo gadayā prātar avyād
govinda āsaṅgavam ātta-veṇuḥ | [BhP 6.8.2] iti |

ātta-veṇur iti viśeṣeṇa govindaḥ śrī-vṛndāvana-mathurā-prasiddha-mahā-
yoga-pīṭhayos tan-nāmnaiva sahitau prasiddhau | tau ca tatra tatra
prāpañcika-loka-dṛṣṭyāṃ śrīmat-pratimākāreṇābhātaḥ svajana-dṛṣṭyāṃ
sākṣād-rūpa-vṛnda-prakaraṇa eva etau paṭhitau | tataś ca nārāyaṇa-
varmākhya-mantropāsya-devatātvena (śrī-gopāla-tāpanyādi-prasiddha-
svatantra-mantrāntaropāsya-devatātvena) ca mantropāsanā-mayyām idam
udāhṛtam ||

|| 6.8 || viśvarūpa indram || 153 ||

[154]

vakṣyamāṇa-bhagavad-abhiprāyānusāreṇa spaṣṭārthatvena ca vastutaḥ
svārasikīm āha -

mā khidyataṃ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike |
antar hṛdi sa bhūtānām āste jyotir ivaidhasi || [BhP 10.46.36]

he mahā-bhāgau śrī-vrajeśvarau mā khidyataṃ yataḥ śrī-kṛṣṇaṃ
drakṣyathaḥ | kathaṃ yataḥ so'ntika evāste | tasyāntika-sthiter avyabhicāre
dṛṣṭāntaḥ | bhūtānām antar-hṛdi paramātma-lakṣaṇaṃ jyotir iva edhasi
cāgni-lakṣaṇaṃ jyotir iveti | tatra nirantaras tat-sphūrtir eva bhavatāṃ
pramāṇam iti bhāvaḥ | arthāntare tūttarārdhasya hetutvāspaṣṭatvāt
paramātma-rūpeṇāntarhṛdi-sthitasyāpi darśanāniyamāt |

|| 10.46 || uddhavaḥ śrī-vrajeśvarīm || 154 ||

[155]

evaṃ śrī-bhagavān uvāca - bhavatīnāṃ viyogo me na hi sarvātmanā kvacit ||
[BhP 10.47.29]

ye mayā saha bhavatīnāṃ yo'yaṃ viyogaḥ sa sarvātmanā sarveṇāpi prakāśena
na vidyate | kiṃ tarhy ekena prakaṭa-līlāyāṃ virājamānena prakāśena
viyogaḥ | aprakaṭa-līlāyāṃ tv anyena (page 81) prakāśena saṃyoga evety
arthaḥ | atraitad uktaṃ bhavati na cāntar na bahir yasya ity ādi dāmodara-līlā-
praghaṭṭaka-dṛṣṭyā mṛd-bhakṣaṇa-līlādau śrī-vrajeśvary-ādīnāṃ
tathānubhūtyā ca śrī-vigrahasya madhyamatva eva vibhutvaṃ dṛśyate | tac ca
paraspara-virodhi-dharma-dvayam ekatrācintya-vibhutva-śaktimati tasminn
āsambhavaṃ śrutes tu śabda-mūlatvād ity etan nyāyena ity evaṃ bhagavat-
sandarbhe praghaṭṭakena vivṛtam asti |

tad evaṃ vibhutve sati yugapad aneka-sthānādy-adhiṣṭhānārthaṃ rūpāntara-
sṛṣṭiḥ piṣṭa-peṣitā | kintu yugapan-madhyamatva-vibhutva-prakāśikayā
tathaivācintya-śaktyā tad-icchānusāreṇaika eva śrī-vigraho'nekadhā
prakāśate | bimba iva svacchopādhibhiḥ | kintu atropādhi-mātra-jīvanatvena
sākṣāt sparśādy-abhāvena vaiparītyodaya-niyamena bimbasya
paricchinnatvena ca pratibimbatvam | atra tu svābhāvaika-śakti-sphuritatvena
sākṣāt-sparśādi-bhāvena yatheccham udayena śrī-vigrahasya vibhutvena ca
bimbatvam eveti viśeṣaḥ | evam eva sarveṣām api prakāśānāṃ pūrṇatvam
āha śrutiḥ -

pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate |
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate || [BAU 6.5.4] iti |

tatra ca teṣāṃ prakāśānāṃ tathaivācintya-śaktyā pṛthak pṛthag eva kriyādīni
bhavanti | ataeva yugapad āvirbhūtānāṃ prakāśa-bhedāvalambinīnāṃ
nimeṣonmeṣaṇādi-kriyāṇām avirodhaḥ | ataeva vibhor api paraspara-
viruddha-kriyā-gaṇāśrayasyāpi tat-tat-kriyā-kartṛtvaṃ yathārtham eva | tad-
yathārthatve bahuśaḥ śrī-bhāgavatādi-varṇitaṃ viduṣāṃ tu tad-udbhavaṃ
sukhaṃ nopapadyata iti tad-anyathānupapattiś cātra pramāṇam | ittham
evābhipretya śrī-nāradena citraṃ bataitad ekena vapuṣā yugapat pṛthak [BhP
10.69.1] ity ādau vapuṣā ekatve'pi pṛthak-prakāśatvaṃ teṣu prakāśeṣu pṛthak
pṛthak kriyādhiṣṭhānāditvaṃ tādṛśa-śaktis tv anyatra muni-janādau na
sambhavatīti svayaṃ citratvaṃ coktam | eṣa eva prakāśaḥ kvacid ātma-
śabdenocyate kvacid rūpādi-śabdena ca | yathā tatraiva na hi sarvātmanā
kvacid iti, anyatra kṛtvā tāvantam ātmānam [BhP 10.33.19] iti, tāvad-rūpa-
dharo'vyayaḥ [BhP 10.59.42] iti, kṛṣṇenecchā-śarīriṇā [BhP 10.30.40] iti ca |

tatra nānā-kriyādy-adhiṣṭhānatvād eva līlā-rasa-poṣāya teṣu prakāśeṣv
abhimāna-bhedaṃ parasparam ananusandhānaṃ ca prāyaḥ svecchayorīkarotīty
api gamyate | evaṃ tac-chaktimayatvāt tat-parikareṣv api jñeyam | tatra teṣv
api prakāśa-bhedaḥ, yathā kanyāṣoḍaśa-sahasra-vivāhe śrī-devaky-ādiṣu |
uktaṃ hi ṭīkā-kṛdbhiḥ - anena devakyādi-bandhu-jana-samāgamo'pi prati-
gṛhaṃ yaugapadyena sūcita iti | teṣu śrī-kṛṣṇe ca prakāśa-bhedād abhimāna-
kriyā-bhedo yathā śrī-nārada-dṛṣṭa-yogamāyā-vaibhave tatra hy ekatra --

dīvyantam akṣais tatrāpi priyayā coddhavena ca |
pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ || [BhP 10.69.20] iti |

mantrayantaṃ ca kasmiṃścin mantribhiś coddhavādibhiḥ | [BhP 10.69.27]
tatrānyatra iti bhāva-bhedād abhimāna-bhedo lakṣyate | ayam eva tad-
avastho'ham atrāsmīti | evaṃ ṣoḍaśa-sahasra-vivāhe kutracit śrī-kṛṣṇa-
samakṣaṃ māṅgalikaṃ karma kurvatyā devakyās tad-darśana-sukhaṃ bhavati |
tat-parokṣaṃ tu tad-darśanotkaṇṭheti | tathā yoga-māyā-vaibhava-darśana eva
kvacid (page 82) uddhavena saṃyogaḥ kvacid viyoga iti vicitratā |

tad evaṃ tatra prakāśa-bhede sati tad-bhāvenābhimāna-kriyā-bhede ca sthite
tadānīṃ vṛndāvana-prakāśa-viśeṣe sthitena śrī-kṛṣṇasyāprakaṭa-prakāśena
tāsām aprakaṭa-prakāśātmikānāṃ saṃyogas tat-prakāśa-viśeṣe prāk-sthitena
samprati mathurāṃ gatena tat-prakaṭa-prakāśenaiva svīkṛtena sthāna-traye'pi
saparikara-śrī-kṛṣṇa-nityāvasthāyitā-vākyam anupahataṃ syāt | prakaṭa-
līlāyām anyatra sa-parikarasya tasya kadācid gamane'pi
prakāśāntareṇāvasthānād iti | tasmāt sādhūktaṃ bhavatīnāṃ viyogo me [BhP
10.47.29] ity ādi |

seyaṃ ca nitya-saṃyogitā parama-rahasyeti brahma-jñāna-sādṛśya-bhaṅgyā
samācchādyaivopadiṣṭā | dṛśyate cānyatrāpi rahasyopadeśe'rthāntara-
samācchannoktiḥ | yathā mahābhārate jatu-gṛhe gacchataḥ pāṇḍavān prati
vidurasya | yathā vā ṣaṣṭhe haryāśvādīn prati śrī-nāradasya |

[156]

tad evaṃ punar api tathaivopadiśati --

yathā bhūtāni bhūteṣu khaṃ vāyv-agnir jalaṃ mahī |
tathāhaṃ ca manaḥ-prāṇa- bhūtendriya-guṇāśrayaḥ || [BhP 10.47.29]
yathā khādīni kāraṇa-rūpāṇi bhūtāni vāyv-ādiṣu sva-sva-kārya-rūpeṣu
bhūteṣv avasthitāni, tatrākāśasya sthitir vāyau vāyor agnāv ity ādi | tathā
bhavatīṣv ahaṃ bahir-anupalabhyamāno'pi nityaṃ tiṣṭhāmy evety arthaḥ |
kathambhūto'ham ? bhavatīnāṃ mad-eka-jīvātūnāṃ mana-ādy-āśrayaḥ |
anyathā nimeṣam api mad-viyogena tāny api na tiṣṭheyur iti bhāvaḥ |

yad vā, kiṃ-rūpas tiṣṭhasīty ākāṅkṣāyām āha, bhavatīnāṃ mana-ādy-
āśraya-bhūto yo dvibhuja-śyāmasundara-veṇu-vinodi-rūpas tad-rūpa eveti |

[157]

nanv itthaṃ prakāśa-vaicitrī kathaṃ syāt yayā viraha-saṃyogayor yugapad eva
sthitir ity āśaṅkyāha -

ātmany evātmanātmānaṃ sṛje hanmy anupālaye |
ātma-māyānubhāvena bhūtendriya-guṇātmanā || [BhP 10.47.30]

ātmani ananta-prakāśa-maye śrī-vigraha-lakṣaṇe svasmin ātmanā svayam
ātmānaṃ prakāśa-viśeṣaṃ sṛje abhivyañjayāmi | kena ? nimitta-bhūtena
ātmā-māyānubhāvena acintyāyāḥ svarūpa-śakteḥ prabhāvena | svarūpa-
bhūtayā nitya-śaktyā māyākhyayā yuta iti madhva-bhāṣya-dhṛta-caturveda-
śikhātaḥ | kīdṛśena ? bhūtendriya-guṇātmanā bhūtāni paramārtha-satyāni
yāni mamendriyāṇi ye ca guṇā rūpa-rasādayas teṣām ātmanā prakāśakenety
arthaḥ | buddhīndriyeti pāṭhe ātmanety asya viśeṣaṇam | buddhayo'ntaḥ-
karaṇāni, indriyāṇi bahiḥ-karaṇāni, guṇā rūpādayaḥ, tāni sarvāṇy api ātmā
svarūpaṃ yatra, teneti |

tad evam āvirbhūya anu paścāt kadāpi hanmi, tato'nyatra gacchāmi | han
hiṃsā-gatayoḥ | kadāpy anu paścāt punaḥ pālaye svayam āgatya pālayāmi
nija-viraha-dūnān iti śeṣaḥ | etat-kāraṇaṃ tu yat tv ahaṃ bhavatīnāṃ vai [BhP
10.47.34] ity ādau vakṣyate | hanter arthāntare trayāṇām eka-karma-kartṛtve'pi
tam ātmānaṃ prakāśaṃ kadācit tirodhāpayāmi | tasmāt taṃ prakāśam ākṛṣya
prakāśa-vaividhyam ekīkaromīty arthaḥ |

evam eva daśama-saptatimamādhyāye svāmibhir api vyākhyātam - evaṃ
sarva-gṛhebhyaḥ pṛthak pṛthaṅ nirgatyānantaram eka eva sudharmāṃ prāviśat
[10.70.17] iti | yathā ca mādhva-bhāṣya-dhṛta-(page 83) -svāmi(?)-vacanam -


sa devo bahudhā nirguṇaḥ puruṣottamaḥ |
ekībhūyaḥ punaḥ śete nirdoṣo harir ādikṛt || iti |

śrutiś ca śaṅkara-bhāṣya-dhṛtā - sa ekadhā bhavati, dvidhā bhavati ity
ādyā | tad-anantaraṃ punar api tam ātmānaṃ pālaye punar abhivyajya nija-
śreṣṭha-janaiḥ saha krīḍayā sambhūtānandaṃ karomīty arthaḥ | evaṃ hantir
aślīlo'pi sva-viyogi-jana-viṣaya-kāruṇya-kṛta-bhāvāntareṇa svayam eva
prayukta iti na doṣa āśaṅkyaḥ - chindyāṃ sva-bāhum api vaḥ pratikūla-vṛttim
[BhP 3.16.6] itivat |

[158]

nanu prakaṭam eva mathurāyāṃ vikrīḍasi tarhy atrāpy adhunā virkīḍasīty
atrāsmākaṃ sambhāvanā kathaṃ jāyatām ity āśaṅkya tāsām evānubhavaṃ
pramāṇayati -

ātmā jñāna-mayaḥ śuddho vyatirikto 'guṇānvayaḥ |
suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate || [BhP 10.47.31]

yad vā āstāṃ tāvad aprakaṭa-līlāyāṃ mad-viyogābhāva-vārtā | prakaṭa-
līlāyām api tayānusandhīyatām ity āha ātmā jñāna-maya ity ādi | arthaś
cāyam - ātma-śabdo'sminn asmac-chabda-paraḥ | tataś ca ātmāhaṃ śrī-
kṛṣṇa-lakṣaṇo bhavatīnāṃ suṣupty-ādi-lakṣaṇābhir mano-vṛttibhir īyate
anubhūyata eva | kīdṛśaḥ ? jñāna-mayo nānā-vidyā-vidagdhaḥ | śuddho
doṣa-rahitaḥ | vigato'tirikto yasmād iti vā viśeṣeṇātirikta iti vā vyatiriktaḥ
sarvottamo guṇānvayaḥ sarva-guṇa-śālī |

ataeva sa ca sphūrti-rūpo'yam anubhavaḥ kadācit sākṣātkāra-dvārāpi kalpyate
iti cira-kāla-virahe'pi tāsāṃ sandhukṣaṇa-kāraṇaṃ jñeyam | atra suṣupte'pi tat-
sphūrti-nirdeśaḥ sarvadaiva sphurāmīti-mātra-tātparyakaḥ | yad vā tatra
tāsāṃ svapna-jāgrator ananya-vṛttitvaṃ siddham eva | vṛtty-antarāsambhavāt
tu śrī-kṛṣṇa-samādhi-lakṣaṇe suṣupte'pi tasminn eva svapna-jāgrad-gatānāṃ
vṛtti-vaicitrīṇāṃ tad-anubhāvitā-mātrāvaśeṣatayā praveśo bhavati | tad
uttara-kāle prākṛtaiḥ sukham aham asvāpsam itivat tābhiḥ sa iti
evānusandhīyate iti tathoktam |

tathā hi gāruḍe -
jāgrat-svapna-susuptiṣu yogasthasya ca yoginaḥ |
yā kācin manaso vṛttiḥ sa bhavaty acyutāśrayaḥ || iti |

[159]

nanu tathāpy asmākaṃ viraha eva sarvopamardakaḥ sphurati | kiṃ kurma ity
āśaṅkya, hanta yadi mad-viyogitābhimāni-mano-vṛttiṃ katham api roddhuṃ
śaknutha tadā svata eva nitya-saṃyogitvam uddeṣyatīty evam upadeśena
vaktuṃ yoga-śāstra-prakriyām āha dvābhyāṃ -

yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ |
tan nirundhyād indriyāṇi vinidraḥ pratyapadyata || [BhP 10.47.32]

utthitaḥ pumān yathā mithyābhūtam eva svapnaṃ dhyāyati evaṃ bādhitān api
indriyārthān śabdādīn yena manasā dhyāyeta cintayet, dhyāyaṃś ca
yenedriyāni pratyapadyata prāpa, tan mano vinidro'nalasaḥ san nirundhyān
niyacched iti | yadyapi svapnādivat tad-virahas tāsu nājñānādhyastaḥ,
prakaṭa-līlāyāṃ tasyāprāptes tāsām evānubhava-siddhatvāt tathāpy
aprakaṭa-līlāyāṃ nitya-saṃyogam anusandhāpayituṃ tasya
tādṛśatvenaivopadeśo bhagavatā yogya iti tathoktam | ekāṃśe'pi saṃyoge
viyogo nāsty eveti vā |

[160]

taṃ mano-nirodham eva stauti -

etad-antaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām |
tyāgas tapo damaḥ satyaṃ samudrāntā ivāpagāḥ || [BhP 10.47.33] (page 84)

eṣa mano-nirodho'ntaḥ samāptiḥ phalaṃ yasya saḥ | samāmnāyo vedaḥ | sa
tatra paryavasyatīty arthaḥ | mārga-bhede'py ekatra prayavasāne dṛṣṭāntaḥ |
samudrāntā āpagatā nadya iva iti | yasmāt sarvair eva vedādividbhiḥ
praśasyate mano-nirodhas tasmād yūyam api mad-viyogābhimāni-mano-vṛttiṃ
niyacchatheti padya-dvayena dhvanitam |

[161]

nanu, aho yadi tad-viraheṇa vayam atiduḥkhitā ity ataḥ kṛpālu-citta eva tvam
asmabhyaṃ nija-prāpti-sādhanam upadiśasi | tarhi svayaṃ kim u prakaṭam eva
nāyāsi, tasmāt kaitavam evedaṃ tava kṛpālutvam ity āśaṅkyāha -

yat tv ahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām |
manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā || [BhP 10.47.34]

sāmprataṃ bhavatīnāṃ dṛśāṃ priyo'py ahaṃ yad dūre varte, tad-bhavatīnāṃ
mad-anudhyānecchayā yo manasaḥ sannikarṣas tad-arthaṃ mama bhavan-
nikaṭa-shtitau mad-arthaṃ bhavatīnāṃ dṛśye vāveśaḥ syād, bhavad-dūre tu
manasy eveti tatra mama sannikarṣaḥ syād ity etad-arthaḥ |

[162]

tad eva nidarśayati --

yathā dūra-care preṣṭhe mana āviśya vartate |
strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare || [BhP 10.47.35]

ca-kārāt strīṣu preṣṭhasya ca |

[163]

manaḥ-sannikarṣe kiṃ syāt śrīghram eva labdho bhavṣyāmīti jñāyatām ity
āha --

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛtti yat |
anusmarantyo māṃ nityam acirān mām upaiṣyatha || [BhP 10.47.36]

vimuktā aśeṣā viraha-tat-kāraṇa-bhāvanā-rūpā vṛttayo yena tan-mano mayi
kṛṣṇa-rūpe āveśya māṃ kṛṣṇa-rūpam evānusmarantyo māṃ kṛṣṇa-rūpam
evācirād eva samīpa evaiṣyatha, ananya-vedyatayā prāpsyatha |

[164]

tarhi kathaṃ prakaṭaṃ nāgacchasi tatrāha - tasya jhaṭiti prāpter vṛndāvana
eva līlāntara-nityāstitāyāś ca pratīty-arthaṃ nidarśanam apy āha --

yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ |
alabdha-rāsāḥ kalyāṇyo māpur mad-vīrya-cintayā || [BhP 10.47.37]

tad bahir-vighna-vañcanārtham ity arthaḥ | tā hi tad-rātri-prakaṭa-rāsa-
mātram alabdhavatyo'py asmin vṛndāvana eva sarva-vighnāspṛṣṭāḥ prakaṭa-
vicitra-krīḍā-nidhānaṃ mām āpur eveti | tathā ca vāsanā-bhāṣya-dhṛtaṃ
mārkaṇḍeya-vacanam -

tadānīm eva taṃ prāptāḥ śrīmantaṃ bhakta-vatsalam |
dhyānataḥ paramānandaṃ kṛṣṇaṃ gopāla-nāyikāḥ || iti |

tatrāpi he kalyāṇyaḥ sarva-vighna-rahitāḥ | arthāntare sa-śarīrā eva ca | [Vṛ.
adds: sa-śarīrā iti tat-tad-deha-tyāgena bhavatīnāṃ mat-prāptir na syāt, kintv
anenaiva dehena mat-prāptiḥ syād iti bhāvaḥ | [end. Vṛ. addition]

tāsāṃ śarīra-parityāgādikaṃ tu māyikam eveti bhāvaḥ | tasmāt tāsāṃ vraje
prākaṭyenānupalambhāt tathā mayi bhaktir hi bhūtānām [BhP 10.82.44] ity
ādi vakṣyamāṇānusāreṇa mārkaṇḍeya-vacanānusāreṇa ca tadīyābhīpsita-
rūpa-vilāsasyaiva mama prāpteḥ siddhatvāc ca vidyata eva prakaṭāyā asyā
līlāyā pṛthak tasminn anyā līlā, tasyāṃ ca mameva yuṣmākam api sthitir
adhyavasīyatām | yām eva līlāṃ madīya-vrajāgamanāsakṛt-pratijñānusāreṇa
(page 85) śīghram eva yadu-puryāḥ sakāśād-bhavat-prema-yantritatayā
samāgatyāhaṃ (sarva-samañjasatayā bhavatīnāṃ tat-tad-vighna-nivāraṇa-
pūrvakaṃ) sarvebhya eva vraja-vāsibhyaḥ santataṃ darśayiṣyāmīti bhāvaḥ |
asminn iti nirdeśāt tadānīm api svasya vṛndāvana-sthatvaṃ sūcayati |
prakaraṇe'sminn idam uktaṃ bhavati | na hy atra tāsām adhyātma-vidyā
śreyaskarī bhavati |
tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ |
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha || [BhP 11.20.31]

iti śrī-bhagavatā | jñāne prayāsam udapāsya namanta eva jīvanti [BhP 10.14.3]
iti brahmaṇā ca sādhāraṇa-bhaktānām apy anupādeyatvenoktatvāt | na ca
tac-chravaṇena tāsāṃ viraha-jvālā śāmyati | taṃ śyāmaṃ manoharaṃ vinā
sādhāraṇa-bhaktānām api svargāpavarga-narakeṣv api tulyārtha-darśinaḥ
[BhP 6.17.18] ity ukta-diśā, nātyantikaṃ vigaṇayanty api te prasādam [BhP
3.15.48] ity-ādy-ukta-diśā vā heya-rūpatvenaivānubhavāt | tāsāṃ tu sva-rasasya
parama-virodhy eva tat | pūrvaṃ ca śrūyatāṃ priya-sandeśo bhavatīnāṃ
sukhāvahaḥ [BhP 10.47y.28] ity evoktam |

ata uktaṃ tāsām evābhiprāya-kathane śrī-svāmibhir api - nanu kim
anyānivāsmān ātma-vidyayā lobhayasi ? vayaṃ tu sarva-sundara-
sarvālaṅkaraṇena tvayā virahaṃ naiva sahāmahe [Bhāvārtha-dīpikā to
10.47.34] iti | tasmād vidurasyeva kūṭoktir iyam ity ukta evārthī bhavaty
antaraṅgaḥ | sa ca yudhiṣṭhirasyeva tāsām eva gamya iti |

|| 10.47 || śrī-bhagavān śrī-vraja-devīḥ || 155-164 ||

[165]

pūrva-vyākhyānusāreṇaivāha -

evaṃ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ |
tā ūcur uddhavaṃ prītās tat-sandeśāgata-smṛtīḥ || [BhP 10.47.38]

tat-sandeśenāgatā smṛtir nitya-saṃyogānusandhāna-rūpā yāsāṃ tādṛśyaḥ |
ataeva prītāḥ | itaḥ paraṃ kadācit prakaṭa-līlānubhave sati tāsāṃ santoṣaḥ
prakaṭa-līlā-darśanatas tu viraha eveti bhāva-dvaitaṃ lakṣyate |

[166]

tac ca santoṣam āha -

tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ |
uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam || [BhP 10.47.53]

tathā tena sandiṣṭaṃ tathaivātmānam anubhūyādhokṣajaṃ cānubhūyety
arthaḥ |

|| 10.47 || śrī-śukaḥ || 165-166 ||

[167]

sva-virahaṃ vyañjayanti --
apy eṣyatīha dāśārhas taptāḥ sva-kṛtayā śucā |
sañjīvayan nu no gātrair yathendro vanam ambudaiḥ || [BhP 10.47.44]
sva-nimittena śokena taptāḥ no'smān gātraiḥ kara-sparśādibhiḥ sañjīvayan
kiṃ nu ihaiṣyatīti ||

|| 10.47 || śrī-vraja-devya uddhavam || 167 ||

[168]

evaṃ tathā śrīmad-uddhava-dvāropadiṣṭaṃ tathā kurukṣetre sākṣād api
svayam upadiṣṭam | (page 86)

[Vṛ. adds:] kurukṣetra-yātrāyām api --
api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]
ity anena svāgamana-vilambe kāraṇaṃ vijñāpya punaś ca | [Vṛ. ends.]

mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44]

ity atra tādṛśīnāṃ sākṣād eva tat-prāptiḥ phalaṃ nānyeṣām ivāmṛtatva-
mātram ity etat tāsām āśvāsana-rūpa-bhagavad-vacanānantaram | nanu tvaṃ
dvārakāyām eva sadā krīḍasi vayaṃ tu vṛndāvana-vāsinyaḥ kathaṃ
prāpsyāma ity āśaṅkya yuṣmābhir nitya-saṃyukta evāham asmīti
tathāvidham ātmānam upadiśati dvābhyāṃ -

[Vṛ. reads instead of the above paragraph: ity anena tāsāṃ sva-prāptim
avaśyambhāvinīṃ procya tatrāpi tāsāṃ kāla-vilambākṣamatvaṃ vilokya jhaṭiti
sāntvanārtham uddhava-dvārā prahita-cara-sandeśavad eva svena nitya-
saṃyogam upadiśati - End Vṛ. reading.]

ahaṃ hi sarva-bhūtānām ādir anto 'ntaraṃ bahiḥ |
bhautikānāṃ yathā khaṃ vār bhūr vāyur jyotir aṅganāḥ ||
evaṃ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ |
ubhayaṃ mayy atha pare paśyatābhātam akṣare || [BhP 10.82.45-46]

yathāham ahaṅkāro bhūtādiḥ sarveṣāṃ bhūtānāṃ khādīnām ādyantādi-
rūpaḥ | ahaṅkārāntargatāny eva khādīnīty arthaḥ | yathā ca khādīni
bhūtāni bhautikānāṃ śarāva-saindhavādīnām ādy-antādi-rūpāṇi,
khādīnām antargatāny eva tānīty arthaḥ | evam etāni prakaṭa-līlāyām
anubhūyamānāni yuṣmākaṃ mamatāspadāni bhūtāni paramārtha-satya-
vastūni śrī-vṛndāvanādīni bhūteṣv aprakaṭa-līlā-gateṣu paramārtha-satya-
vastuṣu teṣu vartante | yuṣmākaṃ prakaṭa-līlābhimāny-ahantāspadam ātmā
cāprakaṭa-līlābhimāny ahantāspadenātmanā tato vyāptaḥ | evam
idantāhantāspadaṃ yad ubhayaṃ tac ca punaḥ pare prakaṭam atra
dṛśyamāne'pi tasyāṃ vṛndāṭavyāṃ viharamāṇe'kṣare nityam eva yuṣmat-
saṅgini mayy āśraya-rūpe ābhātaṃ virājamānaṃ paśyateti | tasmāt prakāśa-
bhedād eva tat-tad-vastv-ādi-bheda-vyapadeśo viraha-saṃyoga-vyavasthā
cetīdam atrāpi vyaktam |

[169]

śrī-bhagavac-chikṣānurūpam eva śrī-ṛṣir uvāca --

adhyātma-śikṣayā gopya evaṃ kṛṣṇena śikṣitāḥ |
tad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan || [BhP 10.82.47]

adhyātma-śikṣayā tad-upadeśena ātmānaṃ śrī-kṛṣṇam adhikṛtya yā śikṣā
tayā vā | tathāvidhaṃ yad upadiṣṭaṃ tad-anusmaraṇena nitya-siddhāprakaṭa-
līlāyāḥ punar anusandhānena dhvastas tyakta-prāyo jīva-koṣaḥ prapañcas
tatra prākaṭyābhiniveśo yābhis tāḥ | taṃ svayam upadiṣṭaṃ nitya-saṃyukta-
rūpaṃ śrī-kṛṣṇam adhyagan praṇihitavatyaḥ | tatrāpi pūrva-darśita-śruti-
purāṇādi-gata-nityatā-vākyaṃ mayi bhaktir hi [BhP 10.82.44] iti | phala-bheda-
vākyaṃ ca na jñānaṃ na ca vairāgyam [BhP 11.20.31] ity ādy-ayuktatā-vyañji-
vākyaṃ cānusandhāya parokṣa-vādārtha-prayuktam arthāntaraṃ na
prameyam |

[170]
atha jñāna-rūpaṃ prakaṭārtham asvīkuṛvāṇā nitya-līlā-rūpaṃ rahasyārthaṃ
svīkurvāṇā api pūrvavat punaś ca prakaṭa-līlābhiniveśena viraha-bhītāḥ
parama-dainyottaram evaṃ prārthayāmāsur ity āha -

āhuś ca te nalina-nābha padāravindaṃ
yogeśvarair hṛdi vicintyam agādha-bodhaiḥ
saṃsāra-kūpa-patitottaraṇāvalambaṃ
gehaṃ juṣām api manasy udiyāt sadā naḥ || [BhP 10.82.48]

āstāṃ tāvad durvidhi-hatānām asmākaṃ tvad-darśana-gandha-vārtāpi | he
nalina-nābha tava padāravindaṃ tvad-upadeśānusāreṇāsmākaṃ manasy
udiyāt |

nanu (page 87) kim ivātrāsambhāvyam ? tatrāhuḥ - yogeśvarair eva hṛdi
vicintyaṃ na tv asmābhis tvat-smaraṇārambha eva mūrcchā-gāminībhiḥ | tad
uktam uddhavaṃ prati svayaṃ bhagavatā -

mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ || [BhP 10.46.5] iti |

tad evopapādayanti agādha-bodhaiḥ sākṣād-darśane'py akṣubhita-
buddhibhiḥ | na tv asmābhir iva tvad-darśanecchayā kṣubhita-buddhibhiḥ |
caraṇasyāravindatā-rūpakaṃ ca tvat-sparśenaiva dāha-śāntir bhavati na tu
tathā tvat-smaraṇeneti jñāpanāya |

nanu tathā nididhyāsanam eva yogeśvarāṇāṃ saṃsāra-duḥkham iva
bhavatīnāṃ viraha-duḥkhaṃ dūrīkṛtya tad-udayaṃ kariṣyatīti āśaṅkyāha
saṃsāra-kūpa-patitānām evottaraṇāvalambaṃ na tv asmākaṃ viraha-sindhu-
nimagnānām | tvac-cintanārambhe duḥkha-vṛddher evānubhūyamānatvād
iti bhāvaḥ |
nanv adhunaivāgatya muhur māṃ sākṣād evānubhavata, tatrāha - gehaṃ
juṣāṃ para-gṛhiṇīnām asvādhīnānām ity arthaḥ | yad vā gehaṃ juṣām iti
tava saṅgatiś ca tvat-pūrva-saṅgama-vilāsa-dhāmni tat-tad-asmat-kāma-dughe
svābhāvikāsmat-prīti-nilaye nija-gehe gokula eva bhavatu, na tu dvārakādāv
iti sva-manoratha-viśeṣeṇa tasminn eva prītimatīnām ity arthaḥ | yaḥ
kaumāra-haraḥ sa eva hi varaḥ ityādivat | tasmād asmākaṃ manasi bhavac-
caraṇa-cintana-sāmarthyābhāvāt svayam āgamanasyāsāmarthyād anabhirucer
vā sākṣād eva śrī-vṛndāvana eva yady āgacchasi tadaiva nistāra iti bhāvaḥ |

[Vṛ edition adds here:
tam etam eva bhāvaṃ śrī-bhagavān aṅgīcakāra | yathoktam etad-anantaram -

ta evaṃ loka-nāthena paripṛṣṭāḥ su-sat-kṛtāḥ |
pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṃhasaḥ || [BhP 10.83.2] [end Vṛ
addition]

|| 10.82 || śrī-śukaḥ || 168-170 ||

[171]

tad evaṃ svārasikya-prakaṭa-līlā darśitā | athāprakaṭa-līle dve apy artha-
viśeṣeṇāha -

gopīnāṃ tat-patīnāṃ ca sarveṣām eva dehinām |
yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk || [BhP 10.33.35]

antar-antaḥ-sthitam aprakaṭaṃ yathā syāt tathā gopīnāṃ tat-patīnāṃ ca tat-
patiṃ-manyānāṃ krīḍana-deha-bhāk san teṣām eva gokula-yuvarājatayā
adhyakṣaś ca san yaś carati krīḍati sa eva prakaṭa-līlā-gato'pi bhūtvā
sarveṣāṃ viśva-vartināṃ dehinām api krīḍana-deha-bhāk san teṣāṃ
pālakatvenādhyakṣo'pi san carati | tasmād anādita eva tābhiḥ krīḍā-śālitvena
svīkṛtatvāt tac-chakti-rūpāṇāṃ tāsāṃ saṅgame vastuta eva para-dāratā-
doṣo'pi nāsti |

tatas teṣāṃ tat-patitvaṃ ca | nāsūyan khalu kṛṣṇāya [BhP 10.33.37] ityādi-
vakṣyamāṇa-diśā, teṣāṃ tāsāṃ ca prātītika-mātraṃ na tu daihikam | tādṛśa-
pratīti-sampādanaṃ ca tāsām utkaṇṭhāpoṣārtham iti tat-prakaraṇa-
siddhāntasya parākāṣṭhā darśitā ||

|| 10.33 || śrī-śukaḥ || 171 ||
(page 88)
[172]

evaṃ tat-tal-līlā-bhedenaikasyāpi tat-tat-sthānasya prakāśa-bhedaḥ śrī-
vigrahavat | tad uktam - vṛṣṇaḥ paramaṃ padam avabhāti bhūri iti śrutyā |
tatra tv itara-līlāntaḥ-pātibhiḥ prāyaśa itara-līlāvakāśa-viśeṣo nopalabhyate |
dṛśyate ca prakaṭa-līlāyām apy asaṅkarībhāvenaiva vicitrāvakāśatvam |
yathā dvādaśa-yojana-mātra-pramitāyām eva dvārakāntaḥ-puryāṃ krośa-
dvaya-pramita-gṛha-koṭi-prabhṛti-vastūni | yathā svalpe govardhana-garte tad-
asaṅkhya-gokula-praveśaḥ | yathā brahmaṇā dṛṣṭyā vṛndāvanasya sa-vṛkṣa-
tṛṇa-pakṣyādy-avakāśatā brahmāṇḍādy-ananta-vastv-avakāśatā ca | yathā
ca śrī-nārada-dṛṣṭa-yoga-māyā-vaibhave sama-kālam eva dvārakāyāṃ
prātastya-mādhyāhnika-sāyantana-līlā ity ādi | tad evaṃ vṛndāvanasya tāvat
prakāśa-bhedā udāhriyante | tatrāprakaṭa-līlānugato yathā yāmale rudra-
gaurī-saṃvāde -

vīthyāṃ vīthyāṃ nivāso'dhara-madhu-suvacas tatra santānakānām
eke rākendu-koṭy-ātapa-viśada-karās teṣu caike kamante |
rāme rātrer virāme samudita-tapana-dyoti-sindhūpameyā
ratnāṅgānāṃ suvarṇācita-mukura-rucas tebhya eke drumendrāḥ ||

yat kusumaṃ yadā mṛgyaṃ yat phalaṃ ca varānane |
tat tadaiva prasūyante vṛndāvana-sura-drumāḥ ||

arthaś ca - he adhara-madhu-suvacaḥ adhara-madhu-tulyāni suvacāṃsi yasyāḥ
tathābhūte he gauri ! tatra śrī-vṛndāvane rathāṅgānāṃ santānakānāṃ
madhye eke drumendrā rākendu-koṭy-ātapa-viśada-karāḥ | he rāme, teṣu
santānakeṣu ca eke rātrer virāme samudita-tapana-dyoti-sindhūpameyāḥ
kamante virājante | tebhyas tān atikramya eke kamante | kathambhūtāḥ
suvarṇācita-mukura-ruca iti | tatra ca yadā yat kusumaṃ mṛgyaṃ bhavati yadā
ca yat phalaṃ mṛgyaṃ bhavati tadaiva tad vṛndāvana-sura-drumāḥ prasūyanta
iti |

evaṃ brahma-saṃhitāyām api ādi-puruṣa-govinda-stotra eva --

śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam |
kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi
cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca ||

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye || [BrahmaS 5.56] iti |

jyotir laukika-līlā-mādhuryāya mahā-pralaye'py anaśvara-sūryādi-rūpaṃ yat
tatra vartate tathā teṣām āsādyam api yat kiñcit tat cidānanda-rūpaṃ param
api parama-tattvam eva na tu prākṛtam | candrārkayoḥ sthitiś ca tatra
vilakṣaṇatvenaiva gautamīya-tantre kathitā samānodita-candrārkam iti hi
vṛndāvana-viśeṣaṇam | samānatvaṃ ca rātro rātrau rākā-candra-mayatvād
iti | api ceti pareṇānvayaḥ | (page 89) rasāveśena tad-ajñānād eva samayo na
vrajatīty uktam | anyathā paurvāparyābhāve sati ceṣṭātmikāyā līlāyāḥ
svarūpa-hāniḥ syāt | śvetaṃ śubhraṃ doṣa-rahitam ity arthaḥ | dvīpaṃ tad
ivānyāsaṅga-śūnyaṃ sarvataḥ param ity arthaḥ | tad uktaṃ śrutyā -yathā hi
sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhati [GTU 2.30] iti | kiṃ ca brahma-
saṃhitāyām eva tat-stavādau - cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu [BrahmaS 5.29] ity ādi |

evaṃ nārada-pañcarātre ca śruti-vidyā-saṃvāde -

tataḥ śveta-mahā-dvīpaś catur-dikṣu vidikṣu ca |
adhaś cordhvaṃ ca diṅ-nāthās toyaṃ kṣīrāmṛtārṇavaḥ ||
mahā-vṛndāvanaṃ tatra keli-vṛndāvanāni ca |
vṛkṣāḥ sura-drumāś caiva cintāmaṇi-mayī sthalī ||
krīḍā-vihaṅga-lakṣaṃ ca surabhīnām anekaśaḥ |
nānā-citra-vicitra-śrī-rāsa-maṇḍala-bhūmayaḥ ||
keli-kuñja-nikuñjāni nānā-saukhya-sthalāni ca |
prācīna-cchatra-ratnāni phaṇāḥ śeṣasya bhānty aho ||
yac-chiro-ratna-vṛndānām atula-dyuti-vaibhavam |
brahmaiva rājate tatra rūpaṃ ko vaktum arhati || iti |

itthaṃ śrī-vṛndāvanasyāprakaṭa-līlānugata-prakāśa eva goloka iti
vyākhyātam | tatrāprakaṭa-līlāyā dvaividhye mantropāsanāmayyāṃ kiñcid
vilakṣaṇaḥ | sa ca tat-tan-mantreṣu yathādarśita-pratiniyata-līlā-sthāna-
sanniveśaḥ | yathā pūrva-tāpanyāṃ, yathā ca skānde śrī-nārada-vākyam -

yasmin vṛndāvane puṇyaṃ govindasya niketanam |
tat-sevaka-samākīrṇaṃ tatraiva sthīyate mayā ||
bhuvi govinda-vaikuṇṭhaṃ tasmin vṛndāvane nṛpa |
yatra vṛndādayo bhṛtyāḥ santi govinda-lālasāḥ || iti |

atha prakaṭa-līlānugata-prakāśaḥ śrī-viṣṇu-purāṇa-harivaṃśādau
prasiddhaḥ | sa eṣa eva prakāśas tadānīṃ prākṛtair api kaiścid bhāgya-
viśeṣodayavadbhir dadṛśe sampraty asmābhir api tad-aṃśo dṛśyate | atra tu
yat prākṛta-pradeśa iva rītayo'valokyante tat tu śrī-bhagavatīva svecchayā
laukika-līlā-viśeṣāṅgīkāra-nibandhanam iti jñeyam | śrī-bhagavad-
dhāmnāṃ teṣāṃ sarvathā prapañcātītatvādi-guṇaiḥ śruti-smṛtibhyāṃ kṛta-
pramāṇatvāt | ataevoktam ādivārāhe -

vasanti ye mathurāyāṃ viṣṇu-rūpā hi te khalu |
ajñānās tān na paśyanti paśyanti jñāna-cakṣuṣaḥ || iti |

tad etan-mūla-pramāṇe'py aprakaṭa-līlānugataḥ prakāśaḥ śrī-vṛndāvanasya
- te cautsukya-dhiyo rājan matvā gopās tam īśvaraḥ [BhP 10.28.11] ity ādau
darśita eva | prakaṭa-līlānugato yathā -

aho amī deva-varāmarārcitaṃ
pādāmbujaṃ te sumanaḥ-phalārhaṇam |
namanty upādāya śikhābhir ātmanas
tamo'pahatyai taru-janma yat-kṛtam || [BhP 10.15.5] ity ādi |

ātmanaḥ sumanaḥ phala-rūpam arhaṇam upādāyātmana eva śikhābhir
namanti | yad yaiḥ | śṛṇvatāṃ paśyatāṃ ca saṃsāriṇāṃ tamo'pahatyai taru-
janmaitat-kṛtam iti | yat-kṛtam iti tṛtīyā-tat-puruṣo vā ||

|| 10.15 || śrī-bhagavān śrī-baladevam || 172 ||

[173]

yathā ca -

sapady evābhitaḥ paśyan diśo 'paśyat puraḥ-sthitam |
vṛndāvanaṃ janājīvya- drumākīrṇaṃ samā-priyam ||
yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ |
mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam || [BhP 10.13.59-60] ity ādi |

(page 90)
samānām ātmārāmāṇām api samasya sahacarasya śrī-bhagavato'pi vā | ā
sarvatobhāvena sarvāṃśenaiva priyam iti | tatrāsad-aṃśatvaṃ niṣidhya
sarvato'py ānandātiśaya-pradatvaṃ pradarśitam ||

|| 10.13 || śrī-śukaḥ || 173 ||

[174]

tad evaṃ śrī-kṛṣṇa-līlāspadatvena tāny eva sthānāni darśitāni | tac
cāvadhāraṇaṃ śrī-kṛṣṇasya vibhutve sati vyabhicāri syāt | tatra samādhīyate
teṣāṃ sthānānāṃ nitya-tal-līlāspadatvena śrūyamānatvāt tad-ādhāra-śakti-
lakṣaṇa-svarūpa-vibhūtitvam avagamyate - sa bhagavaḥ kasmin pratiṣṭhita iti
sve mahimni [ChāU 7.24.1] iti śruteḥ | sākṣād brahma-gopāla-purī [GTU
2.26] ity ādeś ca |

tatas tatraivāvyavadhānena tasya līlā | anyeṣāṃ prākṛtatvāt na sākṣāt tat-
sparśo'pi sambhavati dhāraṇa-śaktis tu natarām | yatra kvacid vā prakaṭa-
līlāyāṃ tad-gamanādikaṃ śrūyate | tad api teṣām ādhāra-śakti-rūpāṇāṃ
sthānānām āveśād eva mantavyam | vaikuṇṭhāntarasya tv aprākṛtatve'pi
śrī-kṛṣṇa-vilāsāspadatākara-nija-yogyatā-viśeṣābhāvān na tādṛśatvam iti
jñeyam |

athāprakaṭa-prakaṭa-līlayoḥ samanvayas tv evaṃ vivecanīyaḥ | tatra yadyapi
tasya (mantropāsanāmayy)-aprakaṭa-līlāyāṃ bālyādikam api vartate tathāpi
(svārasika-līlāmaya-)kiśorākārasyaiva mukhyatvāt | tam āśrityaiva sarvaṃ
pravartate iti prakaṭa-līlāpi tam āśrityaiva vaktavyā | yad vā dvārakāyām
api mathurāyām api vṛndāvane'pi yugapad eka eva kiśorākṛtiḥ śrī-
kṛṣṇākhyo bhagavān śrīmad-ānakadundubhi-vraja-rāja-nandana-rūpeṇa
prāpañcika-lokāprakaṭaṃ nityam eva līlāyamāna āste |

atha kadācit bhakti-yoga-vidhānārthaṃ kathaṃ paśyema hi striyaḥ [BhP 1.8.20]
ity ādy-ukta-diśā saty apy ānusaṅgike bhū-bhāra-haraṇādike kārye, sveṣām
ānanda-camatkāra-poṣāyaiva loke'smiṃs tad-rīti-sahayoga-camatkṛta-nija-
janma-bālya-paugaṇḍa-kaiśorātmaka-laukika-līlāḥ prakaṭayan tad-arthaṃ
prathamata evāvatārita-śrīmad-ānakadundubhi-gṛhe tad-vidha-yadu-vṛnda-
saṃvalite svayam eva bāla-rūpeṇa prakaṭībhavati |

atha ca tatra tatra sthāne vacana-jāta-siddha-nija-nityāvasthita-kaiśoraādi-
vilāsa-sampādanāya tair eva prakāśāntareṇāprakaṭam api sthitaiḥ parikaraiḥ
sākaṃ nija-prakāśāntareṇāprakaṭam api viharaty eva |

atha śrīmad-ānakadundubhi-gṛhe'vatīrya ca tadvad eva
prakāśāntareṇāprakaṭam api sthityaiva svayaṃ prakaṭībhūtasya sa-vraja-śrī-
vraja-rājasya gṛhe'pi tadīyām anādita eva siddhāṃ sva-vātsalya-mādhurīṃ
jāto'yaṃ nandayati | bālo'yaṃ riṅgati | paugaṇḍo'yaṃ vikrīḍatīty-ādi-sva-
vilāsa-viśeṣaiḥ punaḥ punar navīkartuṃ samāyāti | tatra ca sakala-mādhurī-
śiromaṇi-mañjarīm ākaiśora-bālya-keli-lakṣmīm ullāsya gokula-janān
nitarām ātma-vaśīkṛtāntar-bahir-indriyāṇy āpadya punar api teṣāṃ
samadhikām api prema-rddhiṃ saṃvardhayan | śrīmad ānakadundubhi-
prabhṛtīn api nandayan bhūbhāra-rājanya-saṅgham api saṃharan mathurāyāṃ
prayāti | tataś ca dvārakākhyaṃ sva-dhāma-viśeṣaṃ prakāśayituṃ samudraṃ
gatvā tat-tal-līlā-mādhurīṃ pariveśayati |

atha siddhāsu nijāpekṣitāsu tat-tal-līlāsu ca tatra tatra nitya- (page 91)
siddham aprakaṭatvam evorīkṛtya tāv aprakaṭa-līlā-prakāśau prakaṭa-līlā-
prakāśābhyām ekīkṛtya tathāvidha-tat-tan-nija-vṛndam apratyūham
evānandayatīti | tatra pūrṇa-kaiśora-vyāpiny eva vraje prakaṭa-līlā jñeyā -
kva cātisukumārāṅgau kiśorau nāpta-yauvanau [BhP 10.44.8] iti |

nāsmatto yuvayos tāta nityotkaṇṭhitayor api |
bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit || [BhP 10.45.3] iti |

manāṃsi tāsām aravinda-locanaḥ
pragalbha-līlā-hasitāvalokaiḥ |
jahāra matta-dviradendra-vikramo
dṛśāṃ dadac chrī-ramaṇātmanotsavam || [BhP 10.41.27] ity api hi śrūyate |

ataeva ekādaśa-samās tatra gūḍhārciḥ sabalo'vasad [BhP 3.2.26] ity
atraikādaśa-samā vyāpya gūḍhārcir ity eṣa evārthaḥ | athavā ekādaśabhir eva
samābhis tasya pūrṇa-kaiśoratvaṃ jñeyam |

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule |
aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā || [BhP 10.8.26]

[Vṛ. reads here: gūḍhārcir iti | yathā gūḍhārciḥ kutrāpy agniḥ prāptaṃ
prāptam indhanaṃ dahati, tathā gopa-līlāyā gūḍha-prabhāva eva san prāptaṃ
prāptam asuraṃ dahann ity arthaḥ | ekādaśa-paryantaṃ gūḍhārciḥ | tataḥ paraṃ
pañcadaśa-paryantaṃ prakaṭārcir iti sādhyāhāraṃ vyākhyānaṃ tv
aghaṭamānaṃ ca | ekādaśābhyantare tat-tat-prabhāvasya madhye madhye
prasṛtatvāt | [Vṛ. addition ends.]
tad evaṃ sthite līlā-dvaya-samanvaye tv aprakaṭa-līlaikānubhāva-samanvayaś
caivam anusandheyaḥ | prathamaṃ śrī-vṛndāvane tato dvārakā-mathurayor
iti | sarva-prakaṭa-līlā-paryavasāne yugapad eva hi dvārakā-mathurayor līlā-
dvayaikyaṃ mathurā-prakaṭa-līlāyā eva dvārakāyām anugamanāt | ataeva
rukmiṇī-prabhṛtīnāṃ mathurāyām aprakaṭa-prakāśaḥ śrūyate | vṛndāvane
tv iyaṃ prakriyāṃ viśiṣya likhyate | tatra prathamaṃ śrī-vṛndāvana-vāsināṃ
tasya prāṇa-koṭi-nirmañchanīya-darśana-leśasya virahas tataḥ śrīmad-
uddhava-dvārā sāntvanam | punaś ca pūrvavad eva teṣāṃ mahā-vyākulatāyā
mudritāyāṃ śrī-baladeva-dvārāpi tathaiva samādhānam |

atha punar api paramotkaṇṭhā-koṭi-visphuṭa-hṛdayānāṃ sūryoparāga-
vrajyā-vyājayā tad-avalokana-kāmyayā kurukṣetra-gatānāṃ teṣāṃ gharmānte
cātakānām iva nijāṅga-nava-ghana-saṅghāvaloka-dānena tādṛśa-saṃlāpa-
mantra-garjitena ca punar jīvana-sañcāraṇam |

atha dina-katipaya-sahavāsādinā ca tān atikṣīṇatarān annena durbhikṣa-
duḥkhitān iva saṃtarpya taiḥ saha nija-vihāra-viśeṣaṇām ekam eva ramyam
āspadaṃ śrī-vṛndāvanaṃ praty eva pūrvavat sambhāvitayā nijāgamanāśvāsa-
vacana-racanayā prasthāpanam | sūryoparāga-yātrā tv iyaṃ dūrataḥ prastutāpi
kaṃsa-vadhān nātibahusaṃvatsarān antarā śiśupāla-śālva-dantavaktra-vadhāt
prāg eva jñeyā | śrī-baladeva-tīrtha-yātrā hi duryodhana-vadhaika-kālīnā |
tasmin tasyāṃ kurukṣetram āgate khalu duryodhana-vadhaḥ | sā ca
sūryoparāga-yātrāyāḥ pūrvaṃ paṭhitā | sūryoparāga-yātrā ca śrī-bhīṣma-
droṇa-duryodhanādy-āgamana-mayīti |

tatrāyaṃ kramaḥ - prathamaṃ sūryoparāga-yātrā | tataḥ śrī-yudhiṣṭhira-
sabhā | tasyāṃ śiśupāla-vadhaḥ, tataḥ kuru-pāṇḍava-dyūtaṃ, tadaiva śālva-
vadho vana-parvaṇi prasiddhaḥ | dantavaktra-vadhaś ca tataḥ | tataḥ
pāṇḍavānāṃ vana-gamanaṃ, tataḥ śrī-baladevasya tīrtha-yātrā, tato
duryodhana-vadha iti | tasmād uparāga-yātrā kaṃsa-vadhān nātikāla-
vilambenābhavad iti lakṣyate | yat tu tasyām eva āste'niruddho rakṣāyāṃ
(page 92) kṛtavarmā ca yūthapaḥ [BhP 10.82.6] iti | tad api śrī-
pradyumnāniruddhayor alpa-kālād eva yauvana-prāptyā sambhavati |
yathoktaṃ - nātidīrghena kālena sa kārṣṇo rūḍha-yauvanaḥ [BhP 10.55.9] iti |

athavā aniruddha-nāmā kaścit kṛṣṇa-nandana eva yo daśamānte'ṣṭādaśa-
mahāratha-madhye gaṇitaḥ | tathaiva ca vyākhyātaṃ tatra tair iti | ataḥ
kurukṣetra-yātrāyām eva śrīmad-ānakadundubhinā śrī-kuntī-devīṃ praty
uktaṃ --

kaṃsa-pratāpitāḥ sarve vayaṃ yātā diśaṃ diśam |
etarhy eva punaḥ sthānaṃ daivenāsāditāḥ svasaḥ || [BhP 10.82.21] iti |

ataḥ prathama-darśanād eva draupadī-śrī-kṛṣṇa-mahiṣīṇāṃ paraspara-
vivāha-praśno'pi saṅgacchate | atra āgamiṣyaty atidīrgheṇa kālena vrajam
acyutaḥ [BhP 10.46.34] ity ādikam api padyaṃ sahāyaṃ bhavet |

prakṛtam anusarāmaḥ | atha vṛndāvanaṃ prasthāpitānām api teṣāṃ punar api
nijādarśanena mahā-santāpa-vṛddhim atīvotkaṇṭhābhiḥ śrī-govindaḥ
sasmāra | yām eva sākṣād dṛṣṭavān paramotkaṇṭhaḥ śrīmad uddhavaḥ |
tam avasaraṃ labdhā prasāvāntare gāyanti --

gāyanti te viśada-karma gṛheṣu devyo
rājñāṃ sva-śatru-vadham ātma-vimokṣaṇaṃ ca |
gopyaś ca kuñjara-pater janakātmajāyāḥ
pitroś ca labdha-śaraṇo munayo vayaṃ ca || [BhP 10.71.9] iti vyañjayāmāsa |

tataś ca rājasūya-samāpty-anantaraṃ śālva-dantavaktra-vadhānte jhaṭiti
svayaṃ gokulam eva jagāma | tathā ca pādmottara-khaṇḍe gadya-padyāni -

atha śiśupālaṃ nihataṃ śrutvā dantavaktraḥ kṛṣṇena yoddhuṃ mathurām
ājagāma | kṛṣṇas tu tac chrutvā ratham āruhya tena yoddhuṃ mathurām
āyayau | dantavaktra-vāsudevayor ahorātraṃ mathurā-pura-dvāri yamunā-tīre
saṅgrāmaḥ samavartata kṛṣṇas tu gadayā taṃ jaghāna | sa tu cūrṇita-sarvāṅgo
vajra-nirbhinna-mahīdhara iva gatāsur avani-tale papāta | so'pi hareḥ sāyujyaṃ
yogi-gamyaṃ nityānandasukhaṃ śāśvataṃ paramaṃ padam avāpa | itthaṃ jaya-
vijayau sanakādi-śāpa-vyājena kevalaṃ bhagavato līlārthaṃ saṃsṛtāv avatīrya
janma-traye 'pi tenaiva nihatau janma-trayāvasāne muktim avāptau |

kṛṣṇo'pi taṃ hatvā yamunām uttīrya nanda-vrajaṃ gatvā prāktanau pitarāv
abhivādya āśvāsya tābhyāṃ sāśrukaṇṭham āliṅgitaḥ sakala-gopa-vṛddhān
praṇamyāśvāsya ratnābharaṇādibhis tatrasthān santarpayāmāsa |

kālindyāḥ puline ramye puṇya-vṛkṣa-samāvṛte |
gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ ||
ramya-keli-sukhenaiva gopa-veṣa-dharo hariḥ |
baddha-prema-rasenātra māsa-dvayam uvāsa ha || [PadmaP 6.252.19-27]

ity atredaṃ jñeyam | dantavaktrasya mathurāyām āgamanaṃ rājasūyānantaram
indraprasthe śrī-kṛṣṇāvasthānaṃ jñātvā jarāsandha-vadhārthaṃ śrīmad-
uddhava-yukti-cchāyām avalambya gadā-kuśalaṃmanyatvenaikākinaṃ
dvandva-yuddhāya tam āhvayituṃ tad artham eva tad-rāṣṭraṃ tad
upadrāvayituṃ ca | punaś ca dvārakā-gataṃ taṃ śrutvā prasthitasya tasya
mathurā-dvāra-gatena saṅgamaḥ | yat-sthānam adyāpi dvārakā-dig-gataṃ
datiheti prasiddhaṃ vartate | sarvam etat śrī-nāradasya śrī-bhagavad-rathasya
ca manomayatvāt sambhavati | ataḥ śrī-bhāgavatenāpi virodho nāstīti alaṃ
kalpa-bheda-kalpanayā | ataeva jhaṭiti tasya śālva-vadha-śravaṇam api
tatroktaṃ sampadyate | tathā śrī-kṛṣṇasya (page 93) gokula-gamanaṃ ca śrī-
bhāgavata-saṃmatam eva -

tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ |
sāntvayām āsa sa-premair āyāsya iti dautyakaiḥ || [BhP 10.39.35] iti |

yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān |
jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham || [BhP 10.45.23] iti |
hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām |
yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat || [BhP 10.46.35] iti |

āgamiṣyaty atidīrgheṇa kālena vrajam acyutaḥ |
priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ || [BhP 10.46.34] iti ca |

tasya śrī-mukhena bhakta-jana-mukhena ca bahuśaḥ saṅkalpānām
anyathānupapatteḥ satya-saṅkalpaḥ [MaitrU 1.1] iti hi śrutiḥ | īśvarāṇāṃ
vacaḥ satyam [BhP 10.33.31] iti svayaṃ śrī-bhāgavataṃ ca |

na kevalam etāvad eva kāraṇaṃ, tasya vrajāgamanam api sphuṭam evety āhuḥ
-- yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-
didṛkṣayā [BhP 1.11.9] iti | atra madhūn mathurāṃ veti vyākhyāya tadānīṃ
tan-maṇḍale suhṛdo vrajasthā eva prakaṭā iti tair apy abhimatam | tatra yoga-
prabhāvena nītvā sarva-janaṃ hariḥ [BhP 10.50.51] ity atra sarva-śabdāt |

[The Vṛ edition here adds:
balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ |
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam || [BhP 10.65.1] ity atra
prasiddhatvāt |
Vṛ addition ends.]

|| 1.11 || dvārakā-vāsinaḥ śrī-bhagavantam || 174 ||

[175]

tad etad-āgamanaṃ dantavaktra-vadhānantaram eva śrī-bhāgavata-sammataṃ,
yataḥ jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham [BhP 10.45.23] iti
kaṃsa-vadhānte -

api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā |
gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ || [BhP 10.82.41]

iti kurukṣetra-yātrāyāṃ ca śrī-bhagavad-vākyena tad-āgamane dantavaktra-
vadhāntaṃ tac-chatru-pakṣa-kṣapaṇa-lakṣaṇaṃ sukhādānam evāpekṣitam
āsīt | tad evaṃ māsa-dvayaṃ prakaṭaṃ krīḍitvā śrī-kṛṣṇo'pi tān ātma-
virahārti-bhaya-pīḍitān avadhāya punar eva mābhūd iti bhū-bhāra-haraṇādi-
prayojana-rūpeṇa nija-priya-jana-saṅgamāntarāyeṇa saṃvalita-prāyāṃ
prakaṭa-līlāṃ tal-līlā-bahiraṅgeṇāpareṇa janena durvedyatayā tad-antarāya-
sambhāvanā-leśa-rahitayā tayā nija-santatā-prakaṭa-līlayaikīkṛtya
pūrvoktāprakaṭa-līlāvakāśa-rūpaṃ śrī-vṛndāvanasyaiva prakāśa-viśeṣaṃ,
tebhyaḥ kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [BhP 10.28.18] ity ādy-ukta-
diśā svena nāthena sa-nāthaṃ śrī-gokulākhyaṃ padam āvirbhāvayāmāsa |
ekena prakāśena ca dvāravatīṃ ca jagāmeti | tathā pādmottara-khaṇḍa eva
tad-anantaraṃ gadyam -

atha tatrasthā nandādayaḥ sarve janāḥ putra-dāra-sahitāḥ paśu-pakṣi-
mṛgādayaś ca vāsudeva-prasādena divya-rūpa-dharā vimānam ārūḍhā
parama-vaikuṇṭha-lokam avāpur iti | kṛṣṇas tu nanda-gopa-vrajaukasāṃ
sarveṣāṃ paramaṃ nirāmayaṃ sva-padaṃ dattvā divi deva-gaṇaiḥ saṃstūyamāno
dvāravatīṃ viveśa || [PadmaP 6.252.28-29] iti ca |

itthaṃ māthura-hari-vaṃśe'pi prasiddhir astīti śrūyate | tatra nandādayaḥ
putra-dāra-sahitāḥ ity anena putrāḥ śrī-kṛṣṇādayaḥ | dārāḥ śrī-yaśodādaya
iti labdhe putrādi-rūpair eva śrī-kṛṣṇādibhiḥ saha tat-prāpteḥ kathanāt |
prakāśāntareṇa tatra teṣāṃ sthitiś ca tair api nāvagateti (page 94) labhyate |
vāsudeva-prasādenākasmāt āgamana-rūpeṇa parama-prasādena divya-rūpa-
dharās tadānandotphullatayā pūrvato'py āścarya-rūpāvirbhāvaṃ gatā ity
arthaḥ | vimānam ārūḍhā iti golokasya sarvopari-sthiti-dṛṣṭy-apekṣayā
vastutas tv ayam abhisandhiḥ | kṛṣṇo'pi taṃ hatvā yamunām uttīrya iti
gadyānusāreṇa yamunāyā uttara-pāre eva vraja-vāsas tadānīm ity
avagamyate | sa ca teṣāṃ vṛndāvana-darśanākṣamatayā eva tat-parityāgena
tatra gatatvāt | tataś ca vimāna-śiromaṇinā svenaiva rathena punaḥ tasyāḥ
dakṣiṇa-pāra-prāpaṇa-pūrvakaṃ śrīmad-gopebhyaḥ śrī-vṛndāvana eva
pūrvaṃ golokatayā darśite tat-prakāśa-viśeṣa eva nigūḍhaṃ niveśanaṃ
vaikuṇṭhāvāptir iti | akke cen madhu vindeta kim arthaṃ parvataṃ vrajed iti
nyāyena | samīpārthe'vyayam akke-śabdaḥ | na veda svāṃ gatiṃ bhramann
[BhP 10.28.14] iti vadatā śrī-bhagavatā teṣāṃ gatitvenāpi vibhāvito'sau lokaḥ |
tasmād vṛndāvane nigūḍha-praveśa eva samañjasaḥ | atra vṛndāvana-nitya-
līlā-vākya-vṛndaṃ cādhikam apy asti pramāṇam |

[Vṛ adds] evam eva śrī-garga-vākyaṃ kṛtārthaṃ syāt -
eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ |
anena sarva-durgāṇi yūyam añjas tariṣyatha || [BhP 10.8.16] iti | [Vṛ addition
ends.]

atha gadyānte dvāravatīṃ viveśa iti ca śālva-vadhārthaṃ nirgataiḥ śrī-
bhagavat-pratyāgamanaṃ pratīkṣamāṇaiḥ yādavaiḥ sahaiveti śrī-
bhāgavatavad eva labhyate | taṃ vinā svayaṃ gṛha-praveśānaucityāt |
kṣaṇārdhaṃ menire'rbhakāḥ [BhP 10.14.43] itivad alpa-kāla-bhāvanena vā |
tad evaṃ punaḥ śrī-gokulāgamanābhi-prāyeṇaiva śrī-vṛndāvana-
nāthopasanā-mantre nihata-kaṃsatvena tad-viśeṣaṇaṃ dattam | yathā
bodhāyanokteḥ -govindaṃ manasā dhyāyed gavāṃ madhye sthitaṃ śubham iti
dhyānānantaraṃ, govindaṃ gopī-jana-vallabheśa kaṃsāsura-ghna tridaśendra-
vandya ity ādi | anyatra ca govinda gopī-jana-vallabheśa vidhvasta-kaṃsa ity
ādi |

[Vṛ adds] evam eva gautamīye śrīmad-daśākṣaropāsanāyāṃ vaiśya-viśesa-
gopāla-līlāya tasmai yajña-sūtra-samarpaṇaṃ vihitaṃ - yajña-sūtraṃ tato
dadyād athavā svarṇa-nirmitam | [Vṛ addition ends.]

ittham eva punaḥ prāpty-abhiprāyeṇoktam - anusmarantyo māṃ nityam acirān
mām upaiṣyatha [BhP 10.47.36] iti, diṣṭyā yad āsīn mat-sneho bhavatīnāṃ
mad-āpanaḥ [BhP 10.82.44] iti | athānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ
[BhP 10.83.1] iti ca | tathaiva kevalena hi bhāvena [BhP 11.12.8] ity-ādi-padya-
dvaya-kṛtena sādhaka-carīṇāṃ gopīnāṃ prathamaṃ tat-prāpti-prastāvena
nitya-preyasīnām api tan-mahā-viyogānantara-prāptiṃ tasya viyogasyātītatva-
nirdeśād draḍhayati dvābhyām --

rāmeṇa sārdhaṃ mathurāṃ praṇīte
śvāphalkinā mayy anurakta-cittāḥ |
vigāḍha-bhāvena na me viyoga-
tīvrādhayo 'nyaṃ dadṛśuḥ sukhāya ||

tās tāḥ kṣapāḥ preṣṭhatamena nītā
mayaiva vṛndāvana-gocareṇa |
kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ
hīnā mayā kalpa-samā babhūvuḥ || [BhP 11.12.10-11]

atra vigāḍha-bhāvena viyoga-tīvrādhayaḥ satyo matto'nyaṃ nija-sakhy-ādikam
api na sukhāya dadṛśuḥ | tataś cādhunā tu sukhāya paśyantīti viyogo nāstīty
arthaḥ | evaṃ tās tāḥ (page 95) kṣapāḥ mayā hīnāḥ satyaḥ kalpa-samā
babhūvur adhunā tu tādṛśyo na bhavantīti nāsty eva viyoga ity arthaḥ |

[Vṛ adds] pūrvaṃ tv etam evoddhavaṃ prati -
mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ |
smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ ||
dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana |
pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ || [BhP 10.46.5-6]
ity atra vartamāna-prayoga eva kṛta iti so'yam arthaḥ spaṣṭa eva
pratipattavyaḥ | [Vṛ addition ends.]

[176]

tataś ca prakaṭāprakaṭa-līlayoḥ pṛthaktvāpratipattyaivāprakaṭa-bhāvam
āpadya sva-nāma-rūpayor eva tāḥ sthitā ity āha -

tā nāvidan mayy anuṣaṅga-baddha-
dhiyaḥ svam ātmānam adas tathedam |
yathā samādhau munayo 'bdhi-toye
nadyaḥ praviṣṭā iva nāma-rūpe || [BhP 11.12.12]

tās tathābhūta-virahautkaṇṭhyātiśayenābhivyakta-durdhara-mahā-bhāvāḥ
satyaḥ, (tathā āgamiṣyaty atidīrghena kālena vrajam acyutaḥ [BhP 10.46.34]
iti bhagavad-ukty-anusāreṇa yarhy ambujākṣāpasasāra bho bhavān kurūn
madhūn vā [BhP 1.11.9] iti dvārakā-vāsi-prajā-vacanānusāreṇa ca,) kadācit
tāsāṃ darśanārthaṃ gate mayi labdho yo'nuṣaṅgo mahā-modana-
bhāvābhivyakti-kārī punaś ca saṃyogas tena baddhā dhīr yāsāṃ tathābhūtāḥ
satyaḥ svaṃ mamatāspadam ātmānam ahaṅkārāspadaṃ cādaḥ aprakaṭa-
līlānugatatvenābhimataṃ vā tathedaṃ prakaṭa-līlānugatatvenābhimataṃ vā
yathā syāt tathā nāvidan, kintu dvayor aikyenaivāvidur ity arthaḥ |

prakaṭāprakaṭatayā bhinnaṃ prakāśa-dvayam abhimāna-dvayaṃ līlā-dvayaṃ
cabhedenaivājānann iti vivakṣitam | tataś ca nāma ca rūpaṃ ca tasmin tat-tan-
nāma-rūpātmani aprakaṭa-prakāśa-viśeṣe praviṣṭā iva, na tu praviṣṭā vas
tv abhedād ity arthaḥ | nāma-rūpa iti samāhāraḥ |

tatra prakaṭāprakaṭa-līlā-gatayor nāma-rūpayor abhede dṛṣṭāntaḥ - yathā
samādhau munayaḥ iti | samādhir atra śuddha-jīvasyeti gamyam | tayor
līlayor bhedāvedane dṛṣṭāntas tv ayaṃ līlābdhe āvedanāṃśa eva, na tu
sarvāvedanāṃśe lokavat tu līlā-kaivalyam [Vs. 2.1.33] itivat |

[177]

tad evaṃ prakaṭāprakaṭa-līlayor dvayor api tāsāṃ sva-prāptau bhāva eva
kāraṇaṃ darśitam | tataś cāprakaṭa-līlāyāṃ praviṣṭā api yādṛśaṃ tasya
svarūpaṃ prāptās tad-darśayann anyad apy anuvadati -

mat-kāmā ramaṇaṃ jāram asvarūpa-vido 'balāḥ |
brahma māṃ paramaṃ prāpuḥ saṅgāc chata-sahasraśaḥ || [BhP 11.12.13]
[B reads here: ayam arthaḥ - yathā bhīṣmam udāraṃ darśanīyaṃ kaṭaṃ karoti
ity atra kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānām api
pratyāyayati | kaṭaṃ karoti taṃ ca bhīṣmam ity ādi-rītyā | tathātrāpi
pratīyate viśeṣyaṃ cātra brahmaiva | sarva-viśeṣaṇāśrayaṇīya-parama-
vastutayā teṣu viśeṣaṇeṣu tasyābhedenānugamāt ekam evādvitīyaṃ brahma
[ChāU 6.1.1] iti śruteḥ | param ity ādīni tu viśeṣaṇāni tad-abhinnatve'pi
pratisvaṃ bhedakatvāt sa ekadhā bhavati dvidhā bhavati ity ādi śruteḥ | tad
evaṃ sthite kramo'py atrārthika eva gṛhyate pacyantāṃ vividhāḥ pākāḥ [BhP
10.24.26] ity ādau, sarva-dohaś ca gṛhyatām itivat agni-hotraṃ juhoti yavāgaṃ
pacati ity ādivac ca | tataś ca [end Vṛ. addition]

(page 96)
evaṃ pūrvokta-rītyā tā abalā brahma prāpus tac ca paramaṃ bhagavad-rūpaṃ
prāpuḥ | brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity ādeḥ | tad evaṃ sthite
tāsāṃ mad-aṃśa-bhūtānāṃ nitya-priyāṇāṃ saṅgād anyā api tadānīm eva
gokula-bhājaḥ śata-sahasraśaḥ prāpuḥ | saṅgasya tat-prāpakatvaṃ ca jhaṭiti
samāna-bhāva-janakatvāt | yathoktam etat pūrvam eva kevalena hi bhāvena
gopyo gāvaḥ [BhP 11.12.8-9] ity ādi | evaṃ gavādiṣv api dvividhatvaṃ gamyam |
kim ākhyaṃ prāpus tatrāha - māṃ kṛṣṇākhyam eva narākṛti paraṃ brahmeti
purāṇa-vargāt | yo'vatārāṇāṃ madhye śreṣṭho'vatāraḥ ko bhavitā katham
asyāvatārasya brahmatā bhavati [GTU 2.13] tāpanībhyaś ca |

kīdṛśa-sambandhaṃ tvāṃ prāpus tatrāha ramaṇaṃ jāram iti | ramaṇaḥ patir
nandana-śabdavad yaugikatva-bādhāt | yathā mitrā-putro mitrā-nandana
evocyate, na tu mitrā-patiḥ | mitrā-patir api mitrā-ramaṇa evocyate, na tu
mitrā-putra iti |

tataś cāyam arthaḥ | yathā bhīṣmam udāraṃ darśanīyaṃ kaṭaṃ karoti ity atra
kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānām api pratyāyayati |
kaṭaṃ karoti taṃ ca bhīṣmam ity ādi-rītyā | tathātrāpi prāptaṃ brahma
prāpus tac ca paramaṃ bhagavad-rūpaṃ tac ca māṃ śrī-kṛṣṇākhyaṃ svayaṃ
bhagavad-rūpam ity ādi-rītyā | kintu jāram ity ukter eva ramaṇa-viśeṣatve
labdhe ramaṇa-padam adhikaṃ syād ity akṣarādhikyenārthādhikyam iti
nyāyād adhikārtham eva bodhayati | tatra cādhika-padasyaivārthaḥ
paryavasyatīti prayatne nopādānāj jāratvaṃ ca prātītika-mātram | gopīnāṃ
tat-patīnāṃ cety ādeḥ | kintu sādhāraṇīṣv api para-brahmaṇaḥ sarvāṃśitvāt
sarva-pātṛtvāc patitvam eva | yathoktaṃ piṅgalayā ātmanā ramaṇena vai [BhP
11.8.39] iti, reme'nena yathā ramā [BhP 11.8.34] iti | lakṣmī-devyā ca, sa vai
patiḥ syād akutobhayaḥ (page 97) svayaṃ samantataḥ pāti bhayāturaṃ janam
[BhP 5.18.20] iti | tasmāt pūrvaṃ yaṃ jāratvena pratītaṃ prāpuḥ paścān nija-
rūpam eva taṃ prāpur iti | tathā jāram ity evokte paryavasitaṃ na siddhyed iti
(page 98) ramaṇam ity ucyate | ramaṇam ity evokte bhagavattvaṃ śrī-kṛṣṇa-
rūpatvaṃ ca na siddhyati, mām ity evokte brahmatvaṃ bhagavattvaṃ ca
pramāṇāntara-sākāṅkṣaṃ bhavati iti sākṣād eva tat tad ucyate | pūrva-
pratītatvād ramaṇa-padenāpi jāratvam eva pratīyeteti tan-nirāsārthaṃ tat-tad-
anuvādaś cāvaśyaṃ kāryaḥ | (page 99) brahma māṃ paramam ity eṣu padeṣu
pāṭha-kramasyāvivakṣitatvāj jāra-bhāvasya ca pūrvatvād ārthika eva kramo
labhyate | eṣa eva ca sarvatra balīyān | tato na viparyayeṇārthaś ca kāryaḥ |
kiṃ cāprāpte hi śāstram arthavad iti nyāyena | dadhnā juhotīty ādivad
aprāpte ramaṇa-pade eva tātparyaṃ na tu pūrva-pūrva-prāpte brahmādi-jāra-
paryante | nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ [BhP 10.22.4] iti kṛta-
japānāṃ kumārīṇāṃ tu pati-bhāvanā-pūrteti cet tarhi tāsām anavadya-
bhāvānāṃ saṅkalpa-siddhir eva śrī-bhagavatā sutarāṃ kāryā | tatraiva ca
svayam aṅgīkṛtaṃ yātābalā [BhP 10.22.21] ity ādau siddhā iti mayā iti ca |

[The above section starting with ôbrahmaṇo hi pratiṣṭhāhamö up to ôiti
mayeti caö is not found in Vṛ. It reads as follows:

paramaṃ yo mahad brahma iti sahasra-nāma-stotrāt | śubhāśrayaḥ sva-cittasya
sarvagasya tathātmanaḥ [ViP 6.7.75] iti viṣṇu-purāṇāc ca | tādṛśaṃ taṃ ca māṃ
kṛṣṇākhyam eva prāpuḥ kṛṣṇākṛti paraṃ brahma iti purāṇa-vargāt |
brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti śrī-gītopaniṣadbhyaḥ | tad-
rūpasyaiva svasya prāptis tāsu svayam eva śrī-bhagavatā proktā [BhP 10.4.36] |

mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛttir yat |
anusmarantyo māṃ nityam acirān mām upaiṣyatha || [BhP 10.47.36] iti |

mayi bhaktir hi bhūtānām amṛtatvāya kalpate |
diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ || [BhP 10.82.44] iti ca |

atha tādṛśaṃ ca māṃ bhāva-viśeṣa-saṃvalitam eva prāpur ity āha, mat-kāmā
ramaṇaṃ jāram asvarūpa-vidaḥ iti, ramaṇa-śabdena patir evocyate, nandana-
śabdena putra iva rūḍhyā yaukitatva-bādhāt | yathā mitrā-nandana-
śabdenātra mitrā-putra evocyate na tu mitrā-patiḥ | mitrā-ramaṇa-śabdena
ca mitrā-patiḥ | na tu mitrā-putraḥ tadvad atrāpi | koṣa-mate ca ramaṇa-
śabdaḥ patyāv eva rūḍhaḥ | paṭola-mūle ramaṇaṃ syāt tathā ramaṇaḥ priye
śrī-strī-jāti-sambandhe sati ramaṇa-śabdavat priya-śabdena patir evocyate
tathaiva prasiddheḥ | dhavaḥ priyaḥ patir bhartā ity amara-koṣāc ca | patitvaṃ
tūdvāhena kanyāyāḥ svīkāritvam iti loka eva bhagavati tu sva-bhāvenāpi
dṛśyate parama-vyomādhipasya mahā-lakṣmī-patitvaṃ hy anādi-siddham iti |

jāra-śabdena sarvatropapatir evocyate jāras tūpapatiḥ samau ity amara-koṣāt |
upapatitvaṃ cādharmeṇa pratīyamānatvam | yathopadharmatvam adharme
dharmīyamānatvam iti | ubhayatrāpi (page 97) veda-viruddhatvāt | tad eva
jāraḥ pāpa-patiḥ samau iti trikāṇḍa-śeṣaḥ | tataś ca jāratvaṃ ramaṇe nāsti,
ramaṇatvaṃ jāre nāsti | dharmopadharmayor iva dravyasya svāmi-caurayor iva
ca viruddha-vastutvād iti sthite brahma māṃ paramam itivan
naikādhikaraṇatvaṃ jāratva-ramaṇatvayoḥ sambhavati | tasmād
adhikāriṇīnāṃ tāsāṃ viśeṣaṇa-bhedena tad-dvayaṃ samādadhat tad-arthaṃ
caikasya vāstavatvam anyasya tv avāstavatvaṃ darśayati mat-kāmā ramaṇam
iti jāram asvarūpavidaḥ ity ābhyāṃ tatra jāratvasyaiva prātītika-mātratvād
avāstavatvaṃ svāmibhir aṅgīkṛtaṃ nānyasya | jāra-buddhi-vedyam api ity
uktatvāt | sthāpayiṣyate ca tad idam asmābhir uttaratra |

tataś cāyam arthaḥ | svarūpaṃ man-nitya-preyasī-rūpatvam ajānantyo
janmādi-līlā-śaktyā vismarantyo māṃ jāraṃ prāpuḥ dharma-viruddhatayā
pratītāv api rāgātiśayena jāratayāpi svīkṛtaṃ prāpur ity arthaḥ | tathā tat-
prāptāv api mat-kāmāḥ iti yat paty-apaty-suhṛdām anuvṛttir aṅga [BhP
10.29.32] ity-ādi-rītyā mayi kāmo'bhilāṣa-viśeṣaḥ katham anyatra patitvaṃ
svapnavad vilīyate | śrī-kṛṣṇa eva patitvaṃ jāgradvad āvirbhaved ity evaṃrūpo
yāsāṃ tādṛśyaḥ satyo ramaṇa-rūpam eva māṃ prāpur iti | etad artham eva
pṛthak-kṛtya tāsāṃ viśeṣaṇābhyāṃ saha sva-viśeṣaṇa-dvayaṃ mat-kāmā
ramaṇam iti |

jāra-svarūpa-vidaḥ iti yathā-yogaṃ ca paṭhitam | na tu brahma māṃ paramam
ity ebhiḥ saha kṛtam | tad idaṃ sveṣu tadīya-svīyātvaṃ prakaṭayitum api
tāsāṃ prārthanāpi dṛśyate | yasmāt api bata madhu-puryām ārya-
putro'dhunāste [BhP 10.47.21] ity atra tadīyātva eva svāmi-matiṃ vyajya tatra
ca kiṅkarīṇām ity anena dainyāt punas tad apalāpya punar utkaṇṭhayā
bhujam aguru-sugandham [BhP 10.47.21] ity ādinā spaṣṭatayaiva svīyātvena
sveṣu tadīya-svīkārasyābhikāṅkṣā-vyañjanā śrī-rādhā-devyā kṛteti hi
gamyate | dainyaṃ cātra patitva-kāmanāyām api śyāmasundara te dāsyaḥ
[BhP 10.22.15] itivad gamyam | spaṣṭaṃ ca tat-svīkaraṇa-prārthanā ca |

yadyapi mām eva dayitaṃ preṣṭham ātmnānaṃ manasā gatāḥ [BhP 10.46.4]
ity anena ballavyo me mad-ātmikāḥ ity anena cāsmāsu svīyātva-bhāvas
tasyāpi manasi vartate eva, tathāpi dhārayanty atikṛcchreṇa ityādi
svābhiprāyeṇa yady āgatya spaṣṭam eva svīkriyāmahe tadaivāsmākaṃ
nistāraḥ syād iti tasyābhiprāyaḥ | tasmāt sādhv eva tathā vyākhyātaṃ mat-
kāmā ramaṇam iti |

atha prastutam evānusarāmaḥ | jāratayā pratītatvena ramaṇatvena ca prāptau
hetuḥ abalā iti | etat-padena hi tāsu nija-kāruṇyaṃ vyañjitam | tena ca tasya
kāraṇaṃ rāmeṇa sārdhaṃ ity ādy uktaṃ tāsāṃ mahā-prema smāritam | tasmāt
tathā mat-prāptau tādṛśa-mahā-premaiva hetur ity arthaḥ | tad evam
ubhayathā-prāptāv api mat-kāmā ity anena ramaṇatayā prāptāv eva
paryāptiḥ darśitā | tad yathā tu ahaṃ bhakta-parādhīnaḥ [BhP 9.4.63] iti,
svecchāmayasya [BhP 10.14.2] iti, ye yathā māṃ prapadyante [Gītā 4.11] iti ca
pratijñā-hāniḥ syāt | tatra ye yathā iti yena kāmanā-prakāreṇety arthaḥ tat-
kratu-nyāyāt |

tad evaṃ tāsām abhīṣṭa-pūraṇaṃ kaimutyenaivāyātam | tataś cāstāṃ tāsāṃ
tadīya-parama-lakṣmī-rūpāṇāṃ vārtā | tat-saṅgād anyā api śata-sahasraśas
tathā māṃ prāpur ity āha saṅgād iti | atraivaṃ vivecanīyaṃ tāsāṃ nitya-
preyasīnāṃ tasmin jāratvaṃ na sambhavaty eva | śrīmad-daśārṇādau hi tan-
nāmnā tāsāṃ patitvenaivāsāv abhidhīyate vallabho dayite'dhyakṣe iti viśva-
prakāśādi-gata-vallabha-śabdasya dvy-arthatve'pi dayitatvasya tāsv arhatvāt |
gautamīya-tantre ca tan-mantra-vyākhyāyāṃ patitvenaiva tad-vyākhyā
dṛśyate | tan-nāmnaḥ khalu brahmatveśvaratva-yogena vyākhyā-dvayaṃ
vidhāyottara-pakṣatvenābhīṣṭaṃ vyākhyānam āha gautamīya-tantre
dvitīyādhyāye daśārṇa-vyākhyāyāṃ -

aneka-janma-siddhānāṃ gopīnāṃ patir eva vā |
nanda-nandana ity uktas trailokyānanda-vardhanaḥ || iti |

atrāneka-janma-siddhatvam anādi-kalpa-paramparā-prādurbhūtatvam
evocyate bahūni me vyatītāni janmāni tava cārjuna [Gītā 4.5] itivat |
vaivasvata-manvantarāntargatāvaśyambhāvaṃ tat-prādurbhāvaṃ vinā
kalpābhāvāt | anādi-siddha-veda-prāpta-tad-upāsanā-siddhānāditvāt | tad-
eka-patitvaṃ ca tat-tan-mantropāsanā-śāstre (page 98) tāsāṃ
kālānavacchedena tad-ārādhana-tat-paratayā sthitānāṃ dhyātuṃ
vidhīyamānatvāt, paty-antara-sambandha-gandhasyāpy aśravaṇāt | tathā ca
brahma-saṃhitāyāṃ -

ānanda-cin-maya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātmabhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.48] iti |

lakṣmī-sahasra-śata-sambhrama-sevyamānam ity ukta-rītyāmantratas tac-
chabda-prāptyā ca gopī-rūpābhiḥ saha goloka eva nivasati iti prakaṭa-
līlāyām iva parakīyātva-prapañcaṃ niṣiddham | kalātvenaiva nija-rūpatve
prāpte nija-rūpatayety asya tathaiva sārthakatvāt |

tathaivoktaṃ - śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ [BrahmaS 5.56] iti | atra
śrī-parama-puruṣayor aupapatyaṃ na sambhavatīti yuktaṃ ca darśitavān |
tapanyāṃ tāḥ prati durvāsaso vacanaṃ, sa vo hi svāmī [GTU 2.27] iti | pati-
ramaṇa-vallabha-śabdavat svāmi-śabdaś ca tathā prasiddhaḥ svāmino devṛ-
devarau ity amara-koṣāt | te ca śabdā eka-niṣṭhatvena prayogād anyonyam
anyārthatāṃ nirasyanti kṛṣṇāya vāsudevāya devakī-nandanāya ca [BhP 1.8.21]
ity ādivat | āstām aprakaṭa-līlāyā vārtā gupta-tādṛśatāyāṃ prakaṭa-
līlāyām api rasa-prasaṅge śrī-śukenāpi sukhāveśād aguptam eva kṛṣṇa-
vadhvaḥ [BhP 10.33.7] ity uktam | ṛṣabhasya jaguḥ kṛtāni ityatra svāmināpi
ṛṣabhasya patyuḥ iti vyākhyātam | gopī-patir ananto 'pi vaṃśa-dhvani-vaśaṃ
gataḥ iti saṅgīta-śāstre | śrī-yamunā-stave śrī-śaṅkarācārya-vacanair apy
uktam, vidhehi tasya rādhikā-dhavāṅghri-paṅkaje ratim iti | śrī-gīta-govinde
śrī-jayadeva-caraṇaiś ca patyur manaḥ kīlitam iti |

tasmāt svayaṃ bhagavatā sādhv eva darśitam - jāram asvarūpa-vidaḥ iti mat-
kāmā ramaṇam iti ca | pūrvaṃ yayaiva līlā-śaktyā tāsām uktaṇṭhātiśaya-
prakaṭanārthaṃ tan-nitya-preyasītva-svarūpānusandhānāvaraṇa-pūrvakaṃ
śrī-kṛṣṇe jāratvaṃ pratyāyitam āyatyām api tathaiva punas tasmin
svābhāvika-patitva-prakāśamaya-sukha-camatkāra-kara-tādṛśa-
svarūpānusandhānaṃ kriyate iti bhāvaḥ | āstāṃ nitya-preyasīnāṃ tāsāṃ
vārtā | tat-saṅgāt prāptavatīnām anyāsām api tasmin ramaṇatvam eva
sidhyati, na tu jāratvam |

tad eva vyañjitam - mat-kāmā ity anena brahma māṃ paramaṃ prāpuḥ ity
anena ca parama-brahmaṇaḥ sarvāṃśitvāt sarva-pātṛtvāc ca sarvādhipatyam
eva sidhyati na tu paratvam | tatra ca sati tāsu tādṛśa-mat-kāmāsu patitvam
eva syān na jāratvam ity abhiprāyāt | tad uktaṃ dattātrayeṇāpi pāramārthika-
tad-viveka-ślāghā-garbha-gurutvena matayā piṅgalayā ātmanā ramaṇena vai
[BhP 11.8.40] iti, reme'nena yathā ramā [BhP 11.8.35] iti | ramā-devyā ca sa vai
patiḥ syād akutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam [BhP
5.18.20] iti | tasmād vāstava-vastuna eva phalatva-paryavasānāj jāra-buddhyāpi
prāpte tasmin ramaṇatayā prāpter eva lālasā-viṣayatvāc ca patitvam eva
paryavasyati |

tad evam evoktaṃ -

tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ
jahur guṇamayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ || [BhP 10.29.11]

atra jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim [BhP 10.6.35] iti yathā
vigītārthena jighāṃsayā-padena saṃsajann api-śabdo jighāṃsāyās
tatrāpravartanīyatvaṃ vyanakti, tathāpi puruṣārthaḥ siddha iti viṣayasya
śaktim eva sthāpayati, tathā vigītārthena jāra-padena saṃsajana-jāratvasya
tathātvaṃ viṣayasya ca tāṃ gamayati ramaṇatvaṃ tu na tathā vigītam, pratyuta
-

yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ |
jagad-guruṃ bhartṛ-buddhyā tāsāṃ kiṃ varṇyate tapaḥ || [BhP 10.90.27]

ity ādinā suṣṭhu stutam eva na ca āsām aho caraṇa-reṇu-juṣām [BhP
10.47.61] ity ādinā jāratvam api stutaṃ, kintu tāsāṃ rāga eva stutaḥ | yena
jāratvenāpy asau svīkṛta iti | jāra-buddhyā saheti yā jāra-vādinaḥ kalpanā
sā (page 99) tv asatyaiva | anarhatvāj jāra-pada-saṃsaktasyāpi-śabdasyānyathā
pratyāyakatvena darśitatvāt | saha-pada-sāpekṣatvena kaṣṭatvāt | upapada-
vibhakteḥ kāraka-vibhaktir balīyasī iti nyāyāt | sādhakatamasyānyasya
kalpanīyatvāc ca |

te sarve strītvam āpannāḥ samudbhūtāś ca gokule |
hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||

iti pādmottara-khaṇḍa-śravaṇād etāḥ khalu tadāpi na siddha-dehā iti
paryavasīyate | tataś ca tasya dehasya patyuś ca tyāgena śrī-kṛṣṇa-prāptau
parakīyātvānupapattiḥ | kim uta māyā-mātreṇa parakīyātvena
pratīyamānānāṃ nitya-preyasīnām | evam eva ca svayaṃ bhagavatāpi darśitaṃ
- yā mayā krīḍatā rātryāṃ [BhP 10.47.30] ity ādinā | kintu jāra-padam etādṛg
aślīlam | yat khalu jāratayā bhajantībhir api na jāraṃ prativacana-
viṣayīkriyate | kintu ramaṇādi-padam eveti tad abhidheyaṃ katham iva
phalāya kalpate |
tad evaṃ jāram iti brahmety-ādy anūdya-vargāntaḥ-pāty eva | kintu
bhramamayatvān ninditatvāc ca jāratvasya heyatvam | ramaṇam iti tu
vidheyam iti yad uktam | tat khalu prakaṭa-līlāyāṃ pūrvasya spaṣṭatayā
varṇitatvena śrotari prasiddhatvād uttarasya tadvad avarṇitatvenāpi
prasiddhatvād api sidhyati | prasiddhatvāprasiddhatve eva tayoḥ pravṛtti-hetuḥ
brāhmaṇyo'yaṃ paṇḍitaḥ itivat | na ca anuvādam anuktvā tu na vidheyam
udīrayet iti sarvatropalabhyate | yasya parṇamayī juhur bhavati ity atra
vaiparītya-darśanāt, aprāpte hi śāstram arthavat iti nyāyena ca dadhnā juhoti
ity ādivad aprāpte ramaṇatva eva tātparyam | na ca pūrva-pūrva-prasiddhe
brahmatvādi-jāratva-paryante anadhigatārtha-gantṛ-pramāṇam iti ca
vṛddhāḥ |

kiṃ ca jāratvasya vāstavatve'ślīlatā durnivārā | avāstavatve vyabhicāritvam
eveti | sarvathā tad-vidheyaṃ na bhavaty eva vety alam ativistareṇa | atra
brahmety evokte bhagavantaṃ, śruta-nirviśeṣa-brahma-vādasya kasyacit
sandeha-viṣayo bhavatīti paramam ity uktam | paramam ity ukte śrī-kṛṣṇa-
rūpatvaṃ na pratīyate iti mām ity uktam | mām ity evokte brahmatvaṃ
paramatvaṃ ca pramāṇāntara-sāpekṣaṃ bhavatīti tat tad ucyate | tathā jāram
ity evokte paryavasitaṃ na sidhyatiīti ramaṇam ity uktam | ramaṇam ity evokte
pūrva-pratītatvād ramaṇa-padenāpi kathañcij jāratvam eva lakṣyeteti tan-
nirāsārthaṃ jāram iti cānūdyate | paramābhīṣṭatvād api ramaṇatvasyaiva
vidheyatvaṃ, na tu jāratvasya | [end Vṛ. reading.]

tathāpi sarvatra paryavasāna-nirupadraveṣṭa-prāptir eva khalu siddhānta-
rasa-śāstrayoḥ sammatīḥ | prācīnair ādhunikaiś ca laukikālaukia-varṇakaiḥ
kavibhis tathaivopākhyāyate | śrīmad-asmad-upajīvya-caraṇair api lalita-
mādhave-pūrṇa-manoratha-nāmany aṅke tathaiva samārpitam tad evojjvala-
nīlamaṇau pramāṇīkṛtya sarva-rasa-pūrakaḥ samṛddhimayaḥ sambhoga
udāhṛtaḥ | śrī-bhagavatā ca yat tv ahaṃ bhavatīnāṃ vai [BhP 10.47.34] ity
ādinā, yā mayā krīḍatā rātryām [BhP 10.47.37] ity ādy-antena
tathaivābhipretam | jāra-bhāva-mayaḥ saṅgamaś ca sadaiva sopadravas
tasmād asau paryavasāna-puruṣārthatve tat-tac-chāstra- (page 100) -sammato
na syāt | tathā para-koṭi-saṅkhyānāṃ nija-padābja-dalaiḥ [BhP 10.35.16] ity-
ādi-yugale, kuja-gatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā
[BhP 10.35.17] iti cetyādi-rītīnām udbhaṭa-mahā-bhāvānāṃ tāsāṃ vraje
bhāva-saṃgopanaṃ pūrvam api duṣkaram āsīt |

mahā-virahe tu jāte nivārayāmaḥ samupetya mādhavaṃ kiṃ no'kariṣyan kula-
vṛddha-bāndhavāḥ [BhP 10.39.28] iti, visṛjya lajjāṃ ruruduḥ sma susvaraṃ
govinda dāmodara mādhaveti [BhP 10.39.31] ceti, tā man-manaskā mat-prāṇā
mad-arthe tyakta-daihikāḥ [BhP 10.46.4] iti, kṛṣṇa-dūte vrajāyāte uddhave
tyakta-laukikāḥ [BhP 10.47.9] iti, gata-hriyaḥ [BhP 10.47.10] iti, kācin
madhukaraṃ dṛṣṭvā [BhP 10.47.11] iti, yā dustyajaṃ svajanam ārya-pathaṃ ca
hitvā [BhP 10.47.61] iti, gopyo hasantyaḥ papracchū rāma-darśanādṛtāḥ [BhP
10.65.9] iti,

mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝn api |
yad-arthe jahima dāśārha dustyajān sva-janān prabho || [BhP 10.65.11] iti ca
śrūyate |

atra nivārayāma ity ādikaṃ yathā saṅk pte tathaiva visṛjya lajjām ity
ādinācaritam | tāsāṃ lajjā-tyāgaḥ khalu bhāva-vyaktyaiva syāt, sarveṣāṃ
goikula-vāsināṃ rodanādi-sāmyāt | tatas tad-vyakti-pūrvaika-rodana-dvāreṇa
tābhir nivāraṇam api yogyam iti |

evaṃ tyakta-laukikā ity-ādiṣu ca suṣṭhv eva bhāva-vyaktir gamyate | kiṃ
bahunā, mātaram ity ādau mātrādīn jahima ity uktaṃ na tu pūrva-rāgavat
pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya [BhP 10.31.16] ity mātram
uktam | gopyo hasantya iti tūnmāda-lakṣaṇam | tadānīṃ hāsāyogyatvāt,
yathaiva kācin madhukaraṃ dṛṣṭvā ity ādāv unmāda eva dṛśyate |

tad evaṃ tadānīṃ tu durdhara-mahā-bhāvenonmatta-ceṣṭānāṃ nirapatrapa-
vyañjita-bhāvānāṃ tyakta-mātrādīnāṃ tāsām asaṅkhyānāṃ bhāvasya
saṃgopanaṃ nopapadyata eva | kintu jñāto'py asau mahā-viraha-pīḍayā sa-
vaira-jñāta iva āsīt | anantaraṃ tv anusandadha eva | sa tu bhāva-
saṅgopanayaiva kāla-katipayaṃ svasya rasatām āvahati | vyaktatve tu svasya
pareṣām api sarvatra vastuto dharma-mayatva-pratītau jātāyām eveti rasa-
vidāṃ matam | adharma-mayatva-pratīta tv aślīlatayā vyāhanyata eva rasaḥ |
adharma-mayatvaṃ ca dvidhāṃ parakīyātvena para-sparśena ca | tasmād
yathaiśvarya-jñāna-mayyāṃ śrī-parīkṣit-sabhāyām aiśvarya-jñāna-rītyaiva
tat parihṛtya rasāvahatvaṃ samāhitam | tathā lokaval-līlā-kaivalyāvalambane
prema-mayyāṃ śrī-gokula-sabhāyāṃ loka-rītyaiva samādheyam | tathā hi -

nāsūyan khalu kṛṣṇāya mohitās tasya māyayā |
manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ | [BhP 10.33.37]

iti yat śrūyate (page 101) tac cātrāpy avaśyam eva saṅgamanīyam tasyāpy
asamarthaḥ | tasya māyayā mohitāḥ santo nāsūyan tasya sva-nitya-preyasī-
svīkāra-lakṣaṇe katham asāv asmad-dhāmārtha-suhṛta-priyātma-tanaya-
prāṇāśaya-jīvātutamaḥ para-dāra-svīkārāmaṅgalam aṅgīkarotīti
doṣāropaṃ nākurvann ity arthaḥ | māyā-mohitatvam evāha manyeti | svarūpa-
siddhānāṃ bhagavad-dārāṇām apara-kartṛka-balātkāra-parihārārthaṃ tat-
tad-ākāratayā māyā-kalpitā ye sve sve dārās tān sva-pārśva-sthān
manyamānāḥ svamatyā niścinvānā ity arthaḥ |

tad evaṃ antar-gṛha-gatāḥ kāścit [BhP 10.29.9] ity atroktānām api
samādhānaṃ jñeyam | parama-samarthāyās tasyāḥ māyāyā nija-prabhu-
preyasīnāṃ tad-ekānurāga-svabhāvānāṃ maryādā-rakṣaṇārthaṃ pariṇayam
ārabhya sadaiva sāvadhānatāyāḥ yogyatvāt tad-dinam upalakṣaṇam eveti |

[Vṛ. adds] śrūyate ca kūrma-purāṇe dvātriṃśādhyāyasyānte pati-
vratāmātrasya parāt paribhavo na sambhavatīti kaimutyena śrī-sītā-devy-
udāhṛtā -

pati-vratādharma-parā rudrāṇy eva na saṃśayaḥ |
nāsyāṃ parābhāvaṃ kartuṃ śaknotīha janaḥ kvacit ||
yathā rāmasya subhagā sītā trailoka-viśrutā |
patnī dāśarather devī vijigye rākṣaseśvaram ||
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ |
sītāṃ viśāla-nayanāṃ cakame kāla-coditaḥ ||
gṛhītvā māyayā veśaṃ carantīṃ vijane vane |
samāhartuṃ matiṃ cakre tāpasaḥ kila bhāvinīm ||
vijñāyā sā ca tad-bhāvaṃ smṛtvā dāśarathiṃ patim |
jagāma śaraṇaṃ vahnim āvasathyaṃ śuci-smitā ||
upatasthe mahā-yogaṃ sarva-pāpa-vināśanam |
kṛtāñjalī rāma-patnī sākṣāt patim ivācyutam ||
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param |
dāhakaṃ sarva-bhūtānām īśānaṃ kāla-rūpiṇam || ity ādi |

iti vahniṃ pūjya japtvā rāma-patnī yaśasvinī |
dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā ||
athāvavasthyād bhagavān havya-vāho maheśvaraḥ |
āvirāsīt sudīptātmā tejasaiva dahann iva |
sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇa-vadhecchayā ||
sītām ādāya dharmiṣṭhāṃ pāvako'ntaradhīyata |
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ |
samādāya yayau laṅkāṃ sāgarāntara-saṃshtitām |
kṛtvā ca rāvaṇa-vadhaṃ rāmo lakṣaṇa-saṃyutaḥ |
samādāyābhavat sītāṃ śaṅkākulita-mānasaḥ |
sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ |
viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām |
dagdhvā māyāmayīṃ sītāṃ bhagavān ugra-dīdhitiḥ |
rāmāyādarśayat sītāṃ pāvako'bhūt sura-priyaḥ |
pragṛhya bhartuś caraṇau karābhyāṃ sā sumadhyamā |
cakāra praṇatiṃ bhūmau rāmāya janakātmajā ||
dṛṣṭvā hṛṣṭa-manā rāmo vismayākula-locanaḥ |
nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ ||
uvāca vahne bhagavan kim eṣā vara-varṇinī |
dagdhvā bhagavatā pūrvaṃ dṛṣṭyā mat-pārśvam āgatā ||
tam āha devo lokānāṃ dāhako havya-vāhanaḥ |
yathā vṛttaṃ dāśarathiṃ bhūtānām eva sannidhau || [KūrmaP 32.513-530] ity
ādi |

evam agni-purāṇam api dṛśyam | tad evam api yat tu vālmīkinā nedaṃ
spaṣṭīkṛtaṃ tat khalu karuṇa-rasa-poṣaārtham eveti gamyate | seyaṃ ca tasya
paripāṭī kvacid anyenāpy upajīvyate iti jñeyaṃ |

tad evaṃ pativratā-mātrāṇāṃ viśeṣataḥ śrī-bhagavat-preyasyā prabhāve sati -


ya etasmin mahā-bhāge prītiṃ kurvanti mānavāḥ |
nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ || [BhP 10.26.21]

iti sāmānya-viṣaye garga-vacane ca sati tādṛśīnāṃ bhrame'pi taṃ nitya-kāntaṃ
parityajantīnāṃ nityaṃ tat-kāntaṃ paricarantī māyā śrī-rāmāvasathyāgnivad
api kiṃ rakṣāṃ na kurvīta kintu takīya līlā-nāṭya-rakṣārthaṃ [Vṛ addition
ends here.]

tad evaṃ ca tat-patiṃ-manyādiṣv eva vivāhādi-śayanādi-samayeṣv eva ca
svarūpa-siddhā āvavrire | anyeṣu cānyadā ca kalpitā eveti gamyate | tāvad eva
ca yuktaṃ tāsu maryādā-rakṣaṇotkaṇṭhā-vardhanaika-prayojanatvāt tasyāḥ |
(page 102)

yathaiva hi tava sutaḥ sati yadādhara-bimbe datta-veṇuḥ [BhP 10.35.14] ity
ādau, śuśrūṣantyaḥ patīn kāścit [BhP 10.29.7] ity ādau, tā vāryamāṇāḥ
patibhiḥ [BhP 10.29.8] ity ādau ca svarūpa-siddhānām eva darśanaṃ tatra
tatrāvagatam | evam anyatrāpy avagamyam | tāsām anya-kṛta-
dhvaṃsābhāvasya kāraṇaṃ prabhāvaś ca sambhāvyate -

ya etasmin mahā-bhāgāḥ
prītiṃ kurvanti mānavāḥ |
nārayo 'bhibhavanty etān
viṣṇu-pakṣān ivāsurāḥ || [BhP 10.8.18] iti kaimutya-prāpteḥ |

atha tāsām apatya-śravaṇaṃ ca yātṛ-māninī-prabhṛtīnām apatye tad-
vyavahārāt |

[Vṛ. omits between yathaiva hi and -prabhṛtīnām apatye tad-vyavahārāt: atha
tāsām apatya-śravaṇaṃ ca yātṛ-māninī-prabhṛtīn āpatyeṣu tad-vyavahārāt |
sāmba-lakṣaṇā prayānayane śrī-baladevam uddiśya sa-sutaḥ sa-snuṣaḥ
prāyāt suhṛdbhir abhinanditaḥ itivat | End Vṛ. reading.]

svāpatyatve sati vibhāva-vaiguṇyena rasābhāsatvam āpadyeta | tataś ca bhajate
tādṛśīḥ krīḍā yāḥ śrutvā tāt-paro bhavet [BhP 10.33.36] iti, siṣeva ity ādau
sarvāḥ śarat-kāvya-kathā-rasāśrayā [BhP 10.33.26] iti ca virudhyate | para-
putratva-pratipādanāyaiva hi pāyayantyaḥ śiśūn paya ity evoktaṃ na tu sutān
stanam iti | ataeva mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ [BhP
10.29.20] iti parihāsatvenaiva śrī-bhagavad-vākyaṃ rasāya sampadyate |
vāstavatvena tu vairasyāyaiva syāt, tāsām aṅgīkariṣyamāṇatvāt | kvacit
tābhir eva teṣu yat pati-śabdaḥ prayuktas tad-bahir-loka-vyavahārata eva
nāntar-dṛṣṭitaḥ yat-paty-apatya-suhṛdām anuvṛttir aṅga [BhP 10.29.32] ity
ādinā tad-aṅgīkārāt | mām eva dayitaṃ śreṣṭham ātmānaṃ manasā gatāḥ
[BhP 10.46.4] iti bhagavatā tāsām antaḥ-karaṇa-prakāśanāt |

[Vṛ. adds: paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā [BhP 10.47.47]
ity ādinā tābhiḥ sveṣāṃ tad-eka-niṣṭhatā-vyañjanāt | End Vṛ. reading.]

gopyaḥ kim ācarayad ayam ity ādau dāmodarādhara-sudhām api gopikānāṃ
bhuṅkte svayam [BhP 10.21.9] ity anena api bata madhu-puryām ārya-
putro'dhunāste [BhP 10.47.21] ity anena tābhiḥ svayam ukteś ca | tata etad
uktaṃ bhavati rāsa-pañcādhyāyyāṃ nāsūyan khalu kṛṣṇāya [BhP 10.33.37] ity
ukta-diśā, sa vo hi svāmī [GTU 2.22] ity tāḥ prati tāpanī-sthita-durvāsaso
vākyavat | kṛṣṇa-vadhva ity-ukta-rītyā ca yāḥ khalu yogamāyām upāśritya
iti śravaṇāt tat-tad-artha-bhagavan-niyukta-yogamāyā-kalpitākalpitatayā
yogamāyaika-viditāḥ svataḥ parataś ca pracchanna-dvividhāyamānā āsan, tās
tu paścād yogamāyayaiva devyā prāpañcitābhyāṃ maryādotkalitābhyāṃ sva-
pālitasya rasa-poṣataroḥ paryavasāna-nirupadrava-mahā-sukha-prāpti-rūpāya
phalāya muny-ākāśādi-vāṇy-ādikaṃ dvārī-kṛtya vā svayam eva
prakaṭībhūya eva vā śrī-gokula-vāsinaḥ prati tathaiva vyaktī-kṛtāḥ,
svarūpeṇa mām eva ramaṇaṃ prāptāḥ, nāsūyan khalu kṛṣṇāya ity ādy-
uktāsūyā-parihārasya samyaktvāya tat-kalpitās tu sva-sva-patim ity eva śrī-
bhagavantam | dṛśyate ca saṃjñā-chāyādivat kalpanāyā vyaktatvam eva
pariṇāmaḥ sarvatra | tad ittham eva mātā-pitr-ādīnām abhīṣṭaṃ sidhyati ||

[Vṛ. adds here: tasminn eva teṣāṃ vātsalyasya viśrānteḥ | na ca dāmpatye
prakaṭe -

bahu vāryate yataḥ khalu yatra pracchanna-kāmukatvaṃ ca |
yā ca mitho durlabhatā sā paramā manmathasya ratiḥ || [UN 1.20]

iti bharatānusṛta-nivāraṇādy-abhāvād-rasa-niṣpattir na syād iti vācyam |
tasya nivāraṇaṃ khalu na bhaya-dānena bhavet sarvātiśāyi-sāmarthyāt, kintu
lajjā-dānenaiva | lajjā tu kulīna-kumārāṇāṃ sva-strī-gata-rahasya-vihāra-
viśeṣasya pareṇānumitāv api jāyate, kim uta -

yatra hrīḥ śrīḥ sthitā tatra yatra śrīs tatra sannatiḥ |
sannatir hrīs tathā śrīś ca nityaṃ kṛṣṇe mahātmani || [HV 2.101.73 (96.72)]

iti harivaṃśādy-uktānusāreṇa parama-lajjādi-guṇa-nidhānasya vraje nava-
vayaḥ śrīlatām evābhivyañjatas tasya siddhe ca lajjālutve svayam eva
nivāraṇādi-trayaṃ sidhyati | kintu lajjā dvividhā saṅgopya nyāyya-karmaṇi
saṅkoca-mātra-karī, anyāyya-karmaṇi nyakkāra-karī ca | atra
pūrvāvyājāntarācchannā nātivirodhinī uttarā yaśaḥ priyeṇa tena kṛtte'pi
vyāje tasyānumitiś ced dviguṇībhūya virodhinī |

tad evaṃ sati gopa-nārībhir aniśaṃ krīḍayāmāsa keśavaḥ [PadmaP 6.252.26]
śrutāniśa-krīḍā pāradārye sarvathā na sambhavati, sva-dāratve tu tāsām
asaṅkhyānāṃ sva-svarūpa-paty-aprāptā jāta-parama-duḥkhānāṃ gurubhir api
sammataḥ sāntvanādi-rūpo ya āvaśyaka-dharmas tad-vidha-vyājena
sambhavati | yac ca

ramya-keli-sukhenaiva gopa-veśa-dharaḥ prabhuḥ |
bahu-prema-rasenātra māsa-dvayam uvāsa ha ||

ity etat-padyam tad-anantaraṃ ca sarveṣāṃ manoramatvaṃ bahu-prema-rasa-
pradatvaṃ ca ittham eva saṅgacchate iti | na ca gopa-nārībhir iti para-dāratvaṃ
śabda-labdham | devahutyāṃ sā tvaṃ brahman nṛpa-vadhūr iti kardamaṃ prati
bhagavad-vākyāj jāty-apekṣayāpi sambhavāt |

na ca nivāraṇādibhir aupapatyam eva bharata-mataṃ ratnāvalī-nāṭikāyāṃ
yayāti-caritādivad dāmpatye'pi sambhavāt | neṣṭā yad aṅgini rase kavibhir
paroḍhā [UN 5.3] iti virodhāt |

tad evaṃ gūḍhatayā māyayā praṇītānāṃ ramaṇatayā tasya prāptau mat-kāmā
ramaṇam iti padyaṃ yojitam | nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ
iti kṛta-japānāṃ kumārītvena prasiddhānāṃ parāsām api saṅkalpa-siddhir
eva śrī-bhagavatā kṛtā | tatraiva hi svayam aṅgīkṛtam yātābalā vrajaṃ
siddhāḥ iti | tad etat-pakṣe'pi pūrvavad eva gupta-patitvāj jāram iva jāram iti
saṅgamanīyam | tasmāc ca śrī-gopālottara-tāpanyāṃ tāḥ prati durvāsasā yad
uktaṃ tad eva nigamanīyam janma-jarābhyāṃ bhinnaṃ sthāṇur ayam ity ādau
sa vo hi svāmī bhavati iti | [end Vṛ. addition.]

|| 11.12 || śrī-bhagavān uddhavam || 175-177 ||

(page 103)
[178]

pūrvokta evāprakaṭa-līlā-praveśa-prakaṭa-līlāviṣkāra-rūpo'rthas tad-
anantara-praśnottarābhyām apy abhipreto'sti | praśnas tāvat śrī-uddhava
uvāca -

saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara |
na nivartata ātma-stho yena bhrāmyati me manaḥ || [BhP 11.12.16]

tava vācaṃ śṛṇvato'vadhārayato'pi mamātmasthaḥ saṃśayo mayoditeṣv avahita
ity ādikādhyāya-traya-gata-mahā-vākyārtha-paryālocanāsāmarthyaṃ na
nivartate | kutaḥ ? yena yata eva rāmeṇa sārdhaṃ mathurāṃ praṇīte [BhP
11.12.10] ity ādi lakṣaṇāt tava vākyān mama mano bhrāmyati | hanta tāsām
anena saṅgamaḥ kutra kathaṃ vidyate iti cintayā na svasthaṃ vartate ity
arthaḥ |

[179]

tathottaraṃ tatra tasya saṃśayam apanetuṃ dvābhyāṃ tāvat tac-cittaṃ svasthayan
śrī-bhagavān uvāca --

sa eṣa jīvo vivara-prasūtiḥ
prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ |
mano-mayaṃ sūkṣmam upetya rūpaṃ
mātrā svaro varṇa iti sthaviṣṭhaḥ || [BhP 11.12.17]

sa eva mal-lakṣaṇo jīvo jagato jīvana-hetuḥ viśeṣato vrajasya jīvana-hetur vā
parameśvaraḥ prāṇena mat-prāṇa-tulyena ghoṣeṇa vrajena saha vivara-
prasūtir vivarād aprakaṭa-līlātaḥ prasūtiḥ prakaṭa-līlāyām abhivyaktir yasya
tathābhūtaḥ san punar guhām aprakaṭa-līlām eva praviṣṭaḥ | (page 104)
kīdṛśaḥ san ? kiṃ kṛtvā ? mātrā mama cakṣur-ādīni svaro bhāṣā-gānādi-
varṇo rūpam iti itthaṃ sthaviṣṭaḥ sva-parijanānāṃ prakaṭa eva san anyeṣāṃ
sūkṣmam adṛśyaṃ bahiraṅga-bhaktānāṃ ca manomayaṃ kathañcin manasy eva
gamyaṃ yad-rūpaṃ prakāśas tad upetya |

[180]

prakaṭa-līlāviṣkāraṃ ca sa-dṛṣṭāntaṃ spaṣṭayati -

yathānalaḥ khe 'nila-bandhur uṣmā
balena dāruṇy adhimathyamānaḥ |
aṇuḥ prajāto haviṣā samedhate
tathaiva me vyaktir iyaṃ hi vāṇī || [BhP 11.12.18]

dṛṣṭānto'yaṃ garbhādi-krameṇāvirbhāva-mātrāṃśe | tṛtīye'pi tad uktaṃ
śrīmad-uddhavenaiva - ajo'pi jāto bhagavān yathāgniḥ [BhP 3.2.15] iti |
vyaktir āvirbhāvaḥ | hi yasmād iyaṃ svarahasyaika-vijñasya mamaiva vāṇī,
nātrāsambhāvanā vidheyety arthaḥ | tataś cānantaraṃ vakṣyamāṇa evaṃ gadir
[BhP 11.12.19] ity ādi granthas tu saṃśayāpattodane vyākhyeyaḥ | evaṃ
pūrvokta-vākyasyaivārtha-bhedena gadir laukika-bhāṣaṇam iti jñeyam |
tasyāpy utpattir jñeyety arthaḥ | sa ca sa-tātparyako'rtha-bhedaṣ ṭīkāyām eva
dṛśyate iti ||

|| 11.12 || śrī-śukaḥ || 179-180 ||

[181]

tad evaṃ śrīmad-bhāgavate punar vrajāgamanādi-rūpo'yam artho bahudhā
labdho'pi pādmottara-khaṇḍavad yan na spaṣṭatayā varṇitas tat khalu
nijeṣṭa-devatvasya bahirmukhān pratyācchādanecchayā antarmukhān
pratyutkaṇṭhā-vardhanecchayeti gamyate | ataevoktam - parokṣa-vādā ṛṣayaḥ
parokṣaṃ ca mama priyam [BhP 11.21.35] iti | yad etat tu mayā kṣudreṇa
taralāyitaṃ kṣamatāṃ tat kṣamā-śīlaḥ śrīmān gokula-vallabhaḥ |

tad etat śrīla-vṛndāvane līlā-dvayasya milanaṃ sāvasaram eva prastutam |
dvārakāyāṃ tu prasiddham eva | tatra mauṣalādi-līlā māyiky eveti pūrvam
eva darśitam | vastutas tu dvārakāyām eva sa-parikarasya śrī-bhagavato
nigūḍhatayā sthitir yādavānāṃ ca nitya-parikaratvāt tat-tyāgena svayaṃ
bhagavata evāntardhāne tair atikṣobheṇonmatta-ceṣṭair upamarditā pṛthivy
eva naśyed iti prathamaṃ teṣām antardhāpanam | ataevoktam -

bhū-bhāra-rāja-pṛtanā yadubhir nirasya
guptaiḥ sva-bāhubhir acintayad aprameyaḥ |
manye 'vaner nanu gato 'py agataṃ hi bhāraṃ
yad yādavaṃ kulam aho aviṣahyam āste || [BhP 11.1.3] iti |

atra teṣām adhārmikatayā tu pṛthivī-bhāratvaṃ na mantavyam |

brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām |
vipra-śāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇa-cetasām || [BhP 11.1.8] ity ādau

śayyāsanāṭanālāpa-
krīḍā-snānādi-karmasu |
na viduḥ santam ātmānaṃ
vṛṣṇayaḥ kṛṣṇa-cetasaḥ || [BhP 10.90.46] ity ādau ca parama-sādhutva-
prasiddheḥ |

pṛthvī-bhāraś ca vyakti-bāhulya-mātreṇa neṣyate | parvata-samudrādīnām
anantānāṃ vidyamānatvāt | tathā na vastavyam [BhP 11.7.5] ity ādi bhagavad-
vākyasya tātparyam idam | māyayāpi yadūnāṃ tādṛśatva-darśanaṃ
mamānanda-vaibhava-dhāmni madīya-jana-sukhada-mad-vilāsaika-nidhau
dvārakāyāṃ nocitaṃ, prabhāse tu tat-tad-yogād ucitam iti |

atha ca jijīviṣubhiḥ [BhP 11.6.34] ity uktvā vṛjināni tariṣyāmaḥ [BhP 11.6.38]
iti coktvā vastutas tu teṣāṃ tādṛśatvaṃ na bhaviṣyatīty evoktam | (page 105)
tatra cāsmābhiḥ iti vayam iti coktvā svenaikya-sūcanayā svātmavad
anyathābhāvatvam eka-gatitvaṃ vyañjitam iti |

tad evaṃ sthite taiḥ sākaṃ śrī-bhagavato dvārakāyām eva nityāṃ sthitim āha -
-

dvārakāṃ hariṇā tyaktāṃ samudro 'plāvayat kṣaṇāt |
varjayitvā mahārāja śrīmad-bhagavad-ālayam ||
nityaṃ sannihitas tatra bhagavān madhusūdanaḥ |
smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam || [BhP 11.31.23-24]

loka-dṛṣṭyaiva hariṇā tyaktām atyaktām iti vā, nityaṃ sannihita iti
vakṣyamāṇatvāt | tataś cobhayathāpy āplāvanaṃ parito jalena parikhāvad
āvaraṇaṃ taj-jala-majjanaṃ ca samudreṇaiva śrī-bhagavad-ājñayā tyakta-
bhūmi-lakṣaṇasya hastināpura-prasthāpita-bahirjana-gṛhādy-adhiṣṭhāna-
bahir-āvaraṇasyaiva | tathā racanaṃ viśva-karmaṇā tasyaiva prakaṭa-līlāyāḥ
prāpañcika-miśratvāt | ataḥ sudharmādīnāṃ svargād āgamanaṃ ca yujyate |
aprakaṭa-līlāyāṃ tato'pi divyataraṃ sabhāntarādikam api syāt | śrīmān
yādavādi-gṛha-vṛnda-lakṣaṇa-śobhopaśobhāvān yo bhagavad-ālayas taṃ
varjayitvā | tad evam adyāpi samudra-madhye kadācid asau dūrataḥ kiñcid
dṛśyate iti tatratyānāṃ mahatī prasiddhiḥ | atra mahārājeti sambodhanaṃ
dṛṣṭānta-garbham | yad vā mahānto rājāno yādava-lakṣaṇā yatra
tathābhūtaṃ tad-ālayaṃ śrī-kṛṣṇa-nitya-dhāma-rūpaṃ dvārakā-puram | na
kevalaṃ pura-mātrāstitvaṃ tatra ca śrīmati bhagavad-ālaye madhusūdanaḥ
śrī-kṛṣṇo nityam eva sannihitaḥ | arthāt tatratyānāṃ kiṃ vā na tatra
sannihitaḥ | bhagavān yādavādi-lakṣaṇākhila-nijaiśvaryavān eva |

tad-ālayam eva viśinaṣṭi smṛtyeti | sākṣād adhunā vyakta-tad-
darśanābhāvāt smṛtyety uktam | yaḥ svayam evambhūtas tasya tv anyathā
sambhāvitatvam api nāstīti | evam eva viṣṇu-purāṇe -

plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ |
nityaṃ sannihitas tatra bhagavān keśavo yataḥ ||
tad atīva mahā-puṇyaṃ sarva-pāpa-praṇāśanam |
viṣṇu-krīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate || [ViP 5.38.9-10] iti |

[Vṛ. adds here: tathaiva śrī-hari-vaṃśe yādavān pratīndra-preṣitasya
nāradasya vākyam -

kṛṣṇo bhogavatīṃ ramyām ṛṣi-kāntāṃ mahā-yaśāḥ |
dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyati || [HV 2.102.32]

ity atra ātmasāt kṛtvā iti na tu tyaktveti | Vṛ. addition ends.]

|| 11.31 || śrī-śukaḥ || 181 ||

[182]

tad evam aprakaṭa-prakaṭa-līlayoḥ samanvayo darśitaḥ | ete eva pādmottara-
khaṇḍe bhoga-līlā-śabdābhyām ucyete - bhoge nitya-sthitis tasya līlāṃ
saṃharate kadā [BhP 6.226.9] ity ādinā | yāṃ kadācit saṃharate sā līlety
arthaḥ | tatra prakaṭa-līlā-gata-bhāvasya viraha-saṃyogādi-līlā-vaicitrī-bhara-
vāhitvena balavattaratvāt ubhaya-līlaikī-bhāvānantaram api tanmayas teṣām
abhimāno'nuvartate eva | tatraiśvarya-jñāna-saṃvalita-bhāvānāṃ śrī-
yādavānāṃ sa tāvan nūnam evaṃ sambhavati | aho sarva-daivānya-jīvātūnām
asmākam īśitā śrī-kṛṣṇākhyo bhagavān ayaṃ nānā-līlāmṛta-nirjharaiḥ
sāndrānanda-camatkāram āsvādayituṃ yādava-śikhāmaṇer nityam eva pitṛ-
bhāva-samṛddhasya śrīmad-ānakadundubher gṛhe sva-janmanā svān svān
alaṃcakāra | tataś ca sādhitāsmad-ānanda-satra-pradhāna-vividha-kāryaḥ
parama-bāndhavo'sau parameśvaras tat-tad-rūpān evāsmān punar
brahmādyair api duradhigame śrī-mathurā-nāmni śrī-dvārakā-nāmni vā
parama-dhāmni nānā-mādhurī-dhurīṇābhir ātma-līlābhir anuśīlita eva
(page 106) vibhrājate iti | so'yam abhimānaḥ śrī-vṛndāvane tu nija-nija-
sambandha-sandhāyaka-premaikānusāriṇāṃ śrī-vraja-vāsināṃ nūnam eva
samujjṛmbhate - ahoyo'sau gokula-kula-bhāga-dheya-puñja-mañjula-prakāśo
mādṛśāṃ dṛśāṃ jīvana-sañcaya-nirmañchanīya-pāda-lāñchana-leśo
vāñchātīta-sukha-santati-santānako mahā-vana-vraja-mahā-khanijaninī-nīla-
maṇir āvirāsīt | yo'sau duṣṭa-bhoja-rāja-visṛṣṭaiḥ pūtanādi-graha-samūhair
uparako'pi muhur anukūlena vidhinā teṣāṃ svayam eva vināśa-pūrvakaṃ
cakorebhyaḥ candramā ivāsmabhyaṃ vitīrṇa evāsīt | yo'sau tādṛśa-tadīya-
mahā-guṇa-gaṇād eva parituṣyadbhir muni-devair iva dattena kenāpi
prabhāveṇa muhur api vipad-gaṇād ātma-kleśam agaṇayann eva naḥ
paritrātavān | yo'sau nija-śīla-lāvaṇya-rūpa-guṇa-vilāsa-keli-vinigūḍha-
sauhṛdya-prakaṭana-cāturī-gumphita-mādhurībhir asmān susṭhu puṣṭāṃś
cakāra | yo'sau laghunāpi guṇābhāsenāsmākam ānanda-sandoham
abhivindamāno yad yad api mādṛśām abhilaṣitaṃ tad-atītā vā tat tad api
pratilavam apy āścarya-bhūtaṃ nija-mādhurya-varyam ullāsitavān | yo'sau
sakala-sādhu-janāvanāya vikhyāpita-yādava-sambandhas tad-dvārā svayam
api ca rājanyāsura-saṅgha-saṃharaṇāya yadu-purīṃ prasthitavān | yo'sau
kāryānurodhena tatraiva cirāya tiṣṭhata ātmano viprayogena satapta-buddhīn
uddhavādibhir asmān asakṛd āśvāsayāmāsa | yo'sau punar-utkaṇṭhā-koṭi-
samākṛṣṭa-mūrtibhis tīrtha-vrajyā-vyājena kurukṣetra-pragatair asmābhiḥ
śvāsa-mātrāvaśiṣṭair ivāmṛta-vāridhi-rūpa-labdho babhūva | yo'sau
tathāvidhān asmān ātma-sannidhau māsa-katipayaṃ saṃvāsya parama-
svajanayā mudhaiva kṛtābhimānebhyo yādavebhyo nigūḍhāṃ kām api sneha-
mudrām asmāsu samudghaṭayya bhavatām evāham iti vyañjanayā muhur
evāsmān abhitaḥ sandhukṣitavān | yo'sau śrī-vṛndāvanam evāsmākam
ātmano'pi paramam abhīṣṭam iti niṣṭaṅkya śapathādinā nija-jhaṭity-
āgamane visrabhya sāgraham asmān atraiva prasthāpitavān | so'yam aho
akṛtāpara-kartavya-śeṣa evāsmān nijāgamanaṃ vinā samārabdha-prāṇa-koṭi-
mocana-vyavasāyān āśaṅkya jhaṭiti svayam eva gokulaṃ sāmpratam āgamya
nija-viraha-kāla-vyāla-mukhān niṣkāsya ca svāvalokanāmṛta-pūreṇa siñcann
evāste |

tatra ca pratikṣaṇam api nava-navī-kṛtenānanya-sādhāraṇena kenāpi sneha-
sandohamayena kevalena nija-svabhāva-viśeṣeṇa tatrāpi nija-saundarya-
varyāmṛta-pūra-prapācaya-cayanena, tatrāpi vividha-puṣpādi-vibhūṣaṇa-para-
bhāga-parābhogena, tatrāpi vilāsa-mādhurī-dhurā-viśeṣādhānena, tatrāpi
vicitra-guṇa-gaṇollāsa-camatkāra-vidyā-vinodena, tatrāpi go-pālana-
gavākāraṇa-bālya-krīḍana-mohana-mantrāyita-muralī-vādanādi-vibhrameṇa,
tatrāpi gokula-nirgamana-praveśādi-līlā-cāturī-mādhuryāḍambareṇa, tatrāpi
suhṛdāṃ yathāyatham anusantarpaṇa-keli-kalā-viśeṣa-prakāśita-
snehātiśayenāsmān upalālayann evāste |

tena vayam aho samaya-gamanāgamanam api sambhālayituṃ na pārayāma iti |
etad-anusāreṇa dvārakātaḥ samāgate śrī-kṛṣṇe keṣāñcid vraja-vāsinām eva
tadānīntanam ullāsa-vacanaṃ jayati jananivāsa [BhP 10.90.48] ity-ādikaṃ śrī-
śuka-mukhād āvirbhūtam iti vrajaikānta-bhaktā vyācakṣante |
akleśenaivārtha-viśeṣa-sphūrteḥ | sambhavati ca śrī-bhāgavatasya
vicitrārthatvaṃ, vidvat-kāma-dhenu-rūpatvāt | tathā hi jayati ity ādi |

ko'pi so'yam asmākaṃ jīvana-koṭi-priyatamo viṣvak-pracāreṇa śrī-
vṛndāvanasyaiva (page 107) viśeṣataḥ sthāvarāṇāṃ jaṅgamānāṃ ca tad-
virahād yad duḥkhaṃ tan-nihantā jayati sarvotkarṣeṇa vartate | arthāc chrī-
vṛndāvana eva | śrī-vṛndāvanasya sthāvarāṇām api bhāvo varṇita eva,
kevalenaiva bhāvena ity ādinā | kena viśiṣṭaḥ ? susmitena śrī-mukhena |
etena sadātanam ānandaika-rasatvaṃ sveṣu sadaiva suprasannatvaṃ ca tasya
prakāśitam | kiṃ kurvan ? vraja-rūpaṃ yat puraṃ tat-sambandhinyo yā vanitā
janitānurāgāḥ kula-vadhvas tāsāṃ kāma-devaṃ sarva-
premānandoparivirājamānatvāt tāsāṃ kāmas tu devaḥ parama-divya-rūpas
taṃ vardhayan |

nanu śrī-devakyāḥ putro'yam ity evaṃ vadanti, tat kathaṃ yusmākam
atrāsmadīyatvenābhimānaḥ ? tatrāha devakyāṃ janmeti vādo mithyaiva loka-
khyātir yasya saḥ | tarhi kathaṃ vāsudeva iti nāmety āśaṅkyāha jananivāso
janānāṃ svajanānām asmākaṃ nivāsatvād āśrayatvād eva tathābhidhīyata
ity arthaḥ | svajaneṣv asmāsu kṛta-vāsatvād eva vā | tataś cādhikaraṇe kartari
vauṇādiko vāsuḥ | sa ca dīvyati krīḍatīti devaś ca sa iti vigrahaḥ | prāg ayaṃ
vāsudevasya [BhP 10.8.14] ity ādikā śrī-gargoktir api nāsmabhyaṃ bhātīti
bhāvaḥ | kim artham asau devakī-janma-vādo'bhūd ity āśaṅkāyām āha -
yadu-varāḥ pariṣat-sahāya-rūpā yatra tādṛśaṃ yathā syāt tathā, svair dorbhir
bhuja-prāyair arjunādibhir adharmaṃ tat pracuraṃ duṣṭa-kulam asyan
nihantuṃ, lakṣaṇa-hetvoḥ, kriyāyāḥ śatṛ-pratyaya-smaraṇāt | tasyām ātma-
janmani khyāpite te te sahāyā bhaviṣyantīty evam anusandhāyety arthaḥ |
tathoktaṃ kaṃsa-vadhānantaraṃ śrī-kṛṣṇena śrī-vrajeśvaraṃ prati jñātīn vo
draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham [BhP 10.45.23] iti | atra
viśeṣeṇenaiva śrī-kṛṣṇa-rūpa-viśeṣya-padam upasthāpyate ayam udayati
mudrā-bhañjanaḥ padminīnām itivat ||

|| 10.90 || śrī-śukaḥ || 182 ||

[183]

atha teṣāṃ tena paramānandena samayānanusandhānam apy uktam vrajati na
hi yatrāpi samayaḥ [BrahmaS 5.56] iti | atas teṣāṃ śrī-kṛṣṇāgamana-
paramānanda-mattānām adyaivāyam āgata itīva sadā hṛdi vartate |

[Vṛ. adds here:] sa eṣa yadvad aprakaṭa-svārasikyāṃ prakaṭa-līlā-gata-bhāva-
praveśas tathā tad-vaibhava-rūpāsu mantropāsanāmayīṣv api sva-sva-
prāktana-tad-bhāva-praveśo jñeyaḥ | gaṅgāyā bhāvas tadīya-hrada-śreṇīṣv
eva | ubhayatrāpy asau samāna eva darśitaḥ | pādma-pātāla-khaṇḍe go-gopa-
gopikā-saṅge yatra krīḍati kaṃsahā iti govinda gopījana-vallabheśa
kaṃsāsuraghna ity ābhyām | evaṃ yathā svārasikyām iva mantra-mayyām api
nandanandanatvam anugacched evaṃ śrūyate - sakala-loka-maṅgalo nanda-
gopa-tanayo devatā ity atra gautamīya-tantre dvitīyādhyāye nandanandana
ity uktaḥ ity atra ca | [Vṛ. addition ends.]

tad evaṃ prakaṭa-līlā-gata-bhāva-viśeṣasyāprakaṭa-līlāyāṃ praveśād bahir-
antardhāna-līlā-dvitīyasyaikyaṃ varṇitam | tatra yadyapi pūrva-pūrvam api
tādṛśa-bhāvas teṣām anādita evānuvartate tathāpi tam eva navanavīkṛtya
samuddīpayituṃ punaḥ punar avatāra iti jñeyam |

tad evaṃ śrī-kṛṣṇasya svayaṃ bhagavattvaṃ darśitam | tatrāpi śrī-gokule tat-
prakāśātiśayo dṛśyate | sa caiśvarya-gatas tāvat satya-jñānānantānanda-rasa-
mātraika-mūrti-brahmāṇḍa-koṭīśvara-darśanādau | kāruṇya-gataś ca
pūtanāyā api sākṣān mātṛ-gati-dāne | mādhurya-gataś ca |

vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṃ (page 108) mahātmanaḥ || [BhP 10.83.43]
iti śrī-paṭṭa-mahiṣī-prārthanādau |

atra sthite'pi sarvato'pi prema-varīyasīnāṃ tāsāṃ tat-pāda-sparśa-saubhāgye
tan-mādhurya-prakāśātiśaya-vaiśiṣṭyābhiprāyeṇaiva tathoktiḥ saṅgacchate |
tathaiva coktaṃ -

trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ
yad go-dvija-druma-mṛgān pulakāny abibhrat || [BhP 10.29.40] ity ādiṣu |

ato līlā-gataś cāsau ślāghyate pitarau nānvavindetāṃ kṛṣṇodārārbhake hitam
[BhP 10.8.47] ity ādiṣu | atas tadīyānām apy utkarṣa uktaḥ vṛndāvanaṃ
govardhanaṃ yamunā-pulināni ca [BhP 10.11.36] vīkṣyāmīty ādau | tataḥ
parikarāṇāṃ tu aho bhāgyam aho bhāgyam [BhP 10.14.32] ity ādau | itthaṃ
satām [BhP 10.12.11] ity ādau, nandaḥ kim akarot [BhP 10.8.43] ity ādau, etāḥ
param [BhP 10.47.51] ity ādau, gopyas tapaḥ kim acaran [BhP 10.44.14] ity
ādau | tatrāpi tatrātiśuśubhe tābhiḥ [BhP 10.33.6] ity ādau ca tāsu
prakāśātiśaya-sīmā darśitā | tataḥ sarvāsv api tāsu anayārādhito nūnaṃ
bhagavān harir īśvaraḥ [BhP 10.30.28] ity ādibhiḥ | prema-varīyastvena
prasiddhāyāṃ śrī-rādhikāyāṃ tu kim uteti jñeyam | atra cedaṃ tattvam |
dvitīye sandarbhe khalu paramatvena śrī-bhagavantaṃ nirūpya tasya śakti-
dvayī nirūpitā | tatra prathamā śrī-vaiṣṇavānāṃ śrī-bhagavad-upāsyā
tadīya-svarūpa-bhūtā yan mayy eva khalu tasya sā bhagavattā | dvitīyā cātha
teṣāṃ jagadvad-upekṣaṇīyā māyā-lakṣaṇā, yan mayy eva khalu tasya
jagattā | tatra pūrvasyāṃ śaktau śaktimati bhagavac-chabdaval-lakṣmī-śabdaḥ
prayujyata ity api dvitīya eva darśitam | tato'smin sandarbhe tu sa ca bhagavān
śrī-kṛṣṇākhya eveti nirdhārite tadīyā svarūpa-śaktis tu kim ākhyeti
nirdhāryam | tatra dvayor api puryoḥ śrī-mahisākhyā jñeyā | mathurāyām
apy aprakaṭa-līlāyāṃ śrutau rukmiṇyāḥ prasiddher anyāsām upalakṣaṇāt |
śrī-mahiṣīṇāṃ tadīya-svarūpa-śaktitvaṃ skānda-prabhāsa-khaṇḍe śrī-śiva-
gaurī-saṃvāde gopyāditya-māhātmye dṛṣṭam -

purā kṛṣṇo mahātejā yadā prabhāsam āgataḥ |
sahito yādavaiḥ sarvaiḥ ṣaṭ-pañcāśat-prakoṭibhiḥ ||
ṣoḍaśaiva sahasrāṇi gopyas tatra samāgatāḥ |
lakṣam ekaṃ tathā ṣaṣṭhir ete kṛṣṇa-sutāḥ priye || ity upakramya,
tato gopyo mahā-devi vidyāyāḥ ṣoḍaśa smṛtāḥ |
tāsāṃ nāmāni te vakṣye tāni hy ekamanāḥ śṛṇu ||
lambinī candrikā kāntā krūrā śāntā mahodayā |
bhīṣaṇī nandinī śokā supūrva-vimalā kṣayā ||
śubhadā śobhanā puṇyā haṃsasyaitāḥ kalā kramāt |
haṃsa eva mataḥ kṛṣṇaḥ paramātmā janārdanaḥ ||
tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitāḥ |
candra-rūpī mataḥ kṛṣṇaḥ kalā-rūpās tu tāḥ smṛtāḥ ||
sampūrṇa-maṇḍalā tāsāṃ mālinī ṣoḍaśī kalā |
pratipat-tithim ārabhya sañcaraty āsu candramāḥ ||
ṣoḍaśaiva kalā yās tu gopī-rūpā varāṇane |
ekaika-śastāḥ sambhinnāḥ sahasreṇa pṛthak pṛthak ||
evaṃ te kathitaṃ devi rahasyaṃ jñāna-sambhavam |
ya evaṃ veda puruṣaḥ sa jñeyo vaiṣṇavo budhaiḥ || [108.5-8, 10-16] iti |

atra gopyo rājñyaḥ ity arthaḥ | gopo bhūpe'pi iti nāma-liṅgānuśāsanāt |
lambinī avatāra-śaktiḥ | supūrva-vimalā suvimalā | haṃsaśītety atra prāptasya
haṃsayety asya vācyam āha haṃsa eveti | sa ca candra-rūpī candra-
dṛṣṭāntenoddeśya ity arthaḥ | kalā-rūpā iti tāś ca śaktayaś ca
candrasyāmṛtety ādi-kalā-dṛṣṭāntenoddeśyā ity arthaḥ | anuktām antimāṃ
mahā-śaktim āha sampūrṇeti | seyaṃ tu (page 109) kalā-samaṣṭi-rūpā jñeyā |
dṛṣṭāntopapādanāya candrasya tādṛśatvam āha pratipad iti | āsu etat-tulyāsu
kalāsu | vivakṣitam āha ṣoḍaśaiveti ṣoḍaśānām eva vidyā-rūpatvāt | etad-
upadeśasya jñāna-sambhava-rahasyatvāt | taj-jñānasya vaiṣṇavatānumāpaka-
liṅgatvāc ca |

krūrābhīṣaṇī-śokānām api bhagavat-svarūpa-bhūtānām eva satīnāṃ
mallānām aśaniḥ [BhP 10.4717] itivat śrī-kṛṣṇasya kaṭhinatva-
pratyāyakatvāt | mṛtyur bhoja-pater itivad durjana-vitrāsakatvāt, asatāṃ śāstā
itivat tadīya-śoka-hetutvād eva ca tat-tan-niruktir upapadyate | yathā
prakāśaika-rūpāyā eva sūrya-kānter ulūkeṣu tama-ādi-vyañjakateti | ataś
candra-rūpī mataḥ kṛṣṇaḥ kalā-rūpās tu tāḥ smṛtāḥ iti sphuṭam eva
svarūpa-bhūtatvaṃ darśitam |

tad evaṃ tāsāṃ svarūpa-śakti-bhūtatve lakṣmītvaṃ sidhyaty eva | tad evam
abhipretya lakṣmītvam āha --

gṛheṣu tāsām anapāyy atarka-kṛn
nirasta-sāmyātiśayeṣv avasthitaḥ |
reme ramābhir nija-kāma-sampluto
yathetaro gārhaka-medhikāṃś caran || [BhP 10.59.34]

ṭīkā ca -ramābhir lakṣmyā aṃśa-bhūtābhir ity eṣā | svarūpa-śaktitvād eva
reme ity uktam | ataeva nijaḥ svakīyaḥ paramānanda-śakti-vṛtti-viśeṣodaya-
rūpa-prema-viśeṣa-svarūpo yaḥ kāmas tena sampluto vyāpta iti ||

|| 10.49 || śrī-śukaḥ || 183 ||

[184]

ittham aṣṭānāṃ śrī-paṭṭa-mahiṣīṇāṃ tu tat-svarūpa-śaktitvaṃ
kaimutyenaiva sidhyati | tatra śrī-satyabhāmāyā bhū-śakti-rūpatvaṃ
pādmottara-khaṇḍādau prasiddham | śrī-yamunāyāḥ kṛpā-śakti-rūpatvaṃ
skānda-yamunā-māhātmyādāv ity ādy-anveṣaṇīyam | kintu śrī-
harivaṃśādau satyabhāmāyāḥ saubhāgyātiśayasya vikhyātatvāt prema-śakti-
pracura-bhū-śaktitvaṃ jñeyam | svayaṃ lakṣmīs tu śrī-rukmiṇī --
dvārakāyām abhūd rājan mahā-modaḥ puraukasām |
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim || [BhP 10.54.6]

ity ādiṣu tasyām eva bhūriśaḥ prasiddheḥ | ataḥ svayaṃ lakṣmītvenaiva
paraspara-yogyatām āha -

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā |
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ || [BhP 10.53.37]

spaṣṭam |

|| 10.53 || vidarbha-pura-vāsinaḥ parasparam || 184 ||

[185]

tathā tāṃ rukmiṇīṃ śriyam ity ādau yā līlayā dhṛta-tanor anurūpa-rūpā
[BhP 10.60.9] iti | spaṣṭam |

ataḥ svayaṃ bhagavato'nurūpatvena svayaṃ lakṣmītvaṃ siddham eva | ataeva
vaidarbhīṃ bhīṣmaka-sutāṃ śriyo mātrāṃ svayaṃvare [BhP 10.52.16] ity atra
māti antarbhavatyasyām iti mātrā-padaṃ bāhulyād adhikaraṇa evauṇādikaṃ
jñeyam | kārtsnye avadhāraṇe mātram itivat | tataś ca vaikuṇṭha-prasiddhāyā
lakṣmyā antarbhāvāspadatvād eṣaiva lakṣmīḥ sarvataḥ paripūrṇety arthaḥ |
yat tu -

nanv evam etad aravinda-vilocanāha
yad vai bhavān bhagavato 'sadṛśī vibhūmnaḥ |
kva sve mahimny abhirato bhagavāṃs try-adhīśaḥ
kvāhaṃ guṇa-prakṛtir ajña-gṛhīta-pādā || [BhP 10.60.34]

iti tasyā evoktis tatra nijāṃśābhāsam eva dainyena svaṃ matvoktam iti
mantavyam | yad vā, guṇā gauṇī prakṛtiḥ svabhāvo yasyāḥ sā apakṛṣṭa-
rūpety arthaḥ | yathā tatraiva, syān me tavāṅghrir araṇaṃ sṛtibhir
bhramantyāḥ [BhP 10.60.43] iti manuṣyāvatāratābhiniveśāt tasyā eva
dainyoktiḥ | atra daiva-prerito vāstavo'rthas tv evaṃ (page 110) he'ravinda-
locana bhagavatas tavāsadṛśy aham ity etad | yad bhavān āha nanu niścitaṃ
tat tv evaṃ vakṣyamāṇa-prakārakaṃ na tv anya-prakārakam | tathaivāha sve
svarūpa-bhūte mahimni aiśvaryādāv abhirato bhagavān kva kutrānyatra,
tathāhaṃ tā te guṇā aiśvaryādaya eva prakṛtiḥ svarūpaṃ yasyās tathābhūtā
kva kutrānyatra, kintu na kutracid anyatreti dvayor ekatra eva svarūpe sthitir
ity arthaḥ | ataevājñair asya śrī-viṣṇos tava tattvajñair gṛhītau sevitau pādau
yasyās tathābhūtāhaṃ tasmāc chakti-śaktimator atyanta-bhedābhāvād
evopamānopameyatvābhāvena sādṛśyābhāva iti bhāvaḥ | evaṃ sṛtibhir
bhramantyā ity atrāpi hi tvadīya-padavībhir ity eva vāstavo'rthaḥ | tad uktam
- devatve deva-dehaiyaṃ manuṣyatve ca mānuṣī [ViP 1.9.143] iti |

evam eva -

astv ambujākṣa mama te caraṇānurāga
ātman ratasya mayi cānatirikta-dṛṣṭeḥ |
yarhy asya vṛddhaya upātta-rajo-'ti-mātro
mām īkṣase tad u ha naḥ paramānukampā || [BhP 10.60.46]

ity atrāpi tasyāḥ prakṛtitvaṃ dainyajenābhedopacāreṇaiva vyākhyeyam | yad
vā asya gārhasthasya upāttā aṅgīkṛtā rajo'timātro sarva-
bhūtānurañjanātiśayo yena saḥ | vāstavārthas tv evaṃ yad uktaṃ - udāsīnā
vayam ity ādi, śrī-bhagavatā tatrāha - astv iti | he ambujākṣa ātman ātmani
mayi ca ratasya te caraṇānurāgo mamāstu | mayi ratatvaṃ coktaṃ tathāham api
tac-citto nidrāṃ ca na labhe niśi [BhP 10.53.2] iti svayam eveti bhāvaḥ |

nanv ātma-ratasya mama kathaṃ tvayi ratis tatrāha anatirikta-dṛṣṭeḥ |
śaktimaty ātmani śaktau ca mayy anatiriktā pṛthag-bhāva-śūnyā dṛṣṭir
yasya | śakti-śaktimator apṛthag-vastutvād dvayor api mitho
viśiṣṭatayaivāvagamād vā yujyata eva mayy api ratir iti bhāvaḥ |

tad evaṃ satyām api svābhāvikyāṃ ratau viśeṣatas tu, yarhy asya ratyākhyasya
bhāvasya vṛddhaye upāttā rajo'timātrā rāgātiśayo yena tathābhūtas tvaṃ
mām īkṣase sa-bhāvam ālokayasi tadāsau no'smān prati
paramaivānukampeti | evam udāsīnatvaṃ tava sākṣān mat-sambandhād
anyatraiveti mama sudṛḍha eva viśvāsa iti bhāvaḥ | tasmāt sādhūktaṃ yā
līlayā dhṛta-tanoḥ [BhP 10.60.9] ity ādinā śrī-rukmiṇī-devyāḥ svayaṃ
lakṣmītvam |

|| 10.60 || śrī-śukaḥ || 185 ||

[186-187]

atha vṛndāvane tadīya-svarūpa-śakti-prādurbhāvāś ca śrī-vraja-devyaḥ |
yathā brahma-saṃhitāyām -

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.30] iti |

tābhiḥ śrī-gopībhir mantre tac-chabda-prayogāt | kalābhiḥ śaktibhiḥ | nija-
rūpatayā sva-svarūpatayā | śaktitvaṃ ca tāsāṃ pūrvoktotkarṣeṇa parama-
pūrṇa-prādurbhāvānāṃ sarvāsām api lakṣmītvam eva | tad uktaṃ tatraiva -
lakṣmī-sahasra-śata-sambhrama-sevyamānam iti, śriyaḥ kāntāḥ kāntaḥ
parama-puruṣaḥ iti ca | etad abhipretyaiva svāyambhuvāgame'pi śrī-bhū-līlā-
śabdais tat-preyasī-viśeṣa-trayam upadiṣṭam | tasmāl lakṣmīto'py utkarṣa-
varṇanam āsāṃ (page 111) para-vyomādi-sthitābhyas tan-nāmnaiva
lakṣmībhya ādhikya-vivakṣayeti mantavyam | śrī-vṛndāvana-lakṣmyas tv etā
eveti |

evam eva pāda-nyāsair bhuja-vidhūtibhiḥ [BhP 10.33.7] ity ādau kṛṣṇa-
vadhvaḥ ity uktam | ataeva gopī-janāvidyā-kalā-prerakaḥ [GTU 1.8] ity atra
tāpanī-vākye śrīmad-daśākṣarastha-nāma-niruktau ye gopī-janās te ā
samyag yā vidyā parama-prema-rūpā tasyāḥ kalā vṛtti-rūpā iti vyākhyeyam |
rāja-vidyā rāja-guhyam [Gītā 9.2] ity ādi śrī-gītā-prakaraṇāt | (avidyā-
kalā-śabdena avidyaiva kalā vṛttir yasyāḥ sā sarvendriya-vimoha-kāriṇī
prema-śaktir evākhyātā |) vyākhyāntare bhagavaty avidyā-saṃśleṣābhāvāt |
tad uktaṃ -

hlādinyā saṃvid-āśliṣṭaḥ saccidānanda īśvaraḥ |
svāvidyā-saṃvṛto jīvaḥ saṃkleśa-nikarākaraḥ || iti svāmi-sūktau | tathā -

hlādinī sandhinī saṃvit tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti [ViP 1.12.69] viṣṇu-purāṇe
ca |

[B here adds: athavā vaibhava-mātrābhijñān prati virāḍ-upāsanāvat gopījana-
śabdasyānya-niruktir iyam | yathā tatraiva gopāla-pada-niruktau sṛṣṭi-
paryantam ālātīty uktam | tatrāvidyā-kalā-śabdena māyaivocyate iti | B
addition ends.]

tatas tāsāṃ prerakas tat-tat-krīḍāyāṃ pravartaka iti vallabha-
śabdenaikārthyam eva | sa vo hi svāmī iti tasyām eva śrutau tāḥ prati
durvāsaso vākyāt | yac ca tāsāṃ kvacit pūrva-janmani sādhakatvam iva
śrūyate | tat tu pūrvāsām eva vyākhyeyam | tās tu nitya-siddhā eva | ata idam
ittham eva vyākhyeyam -

tābhir vidhūta-śokābhir bhagavān acyuto vibhuḥ |
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || [BhP 10.32.10]

yathā yathāvat | ataevādhikaṃ vyarocata ity uktam upapadyate sva-śakty-eka-
prakāśakatvāt śrī-bhagavataḥ --

gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham |
gṛhīta-kaṇṭhyas tad-dorbhyāṃ gāyantyas taṃ vijahrire || [BhP 10.33.15]

gopya eva śriyaḥ | kāntaṃ manoharam | ekānta-vallabhaṃ raho-ramaṇam
(apāṇigrāhakatvāt) |

|| 10.32 || śrī-śukaḥ || 186-187 ||

[188]

tāsāṃ mahattvaṃ tu hlādinī-sāra-vṛtti-viśeṣa-prema-rasa-sāra-viśeṣa-
prādhyānyāt | tad uktaṃ ānanda-cinmaya-rasa-pratibhāvitābhiḥ [BrahmaS
5.30] iti | ānanda-cinmaya-rasena prema-rasa-viśeṣeṇa pratibhāvitābhir ity
arthaḥ | ataeva tat-prācurya-prakāśena śrī-bhagavato'pi tāsu paramollāsa-
prakāśo bhavati | yena tābhī ramaṇecchā jāyate | tathaivāha -

bhagavān api tā rātrīḥ śaradotphulla-mallikāḥ |
vīkṣya rantuṃ manaś cakre yoga-māyām upāśritaḥ || [BhP 10.29.1]

yoga-māyāṃ durghaṭa-sampādikāṃ svarūpa-śaktiṃ tat-tal-līlā-sauṣṭhava-
ghaṭanāyopāśrita iti tasmai tāṃ pravartyety arthaḥ |

|| 10.29 || śrī-śukaḥ || 188 ||

[189]

[page 112]

atha tāsāṃ nāmāni śrūyante bhaviṣyottare malla-dvādaśī-prasaṅge śrī-
kṛṣṇa-yudhiṣṭhira-saṃvāde -

gopī-nāmāni rājendra prādhānyena nibodha me |
gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā || iti |

daśamy api tārakā-nāmny evety arthaḥ | skānde prahlāda-saṃhitāyāṃ
dvārakā-māhātmye maya-nirmita-saraḥ-prastāve śrī-lalitovācety ādinā --
lalitā śyāmalā dhanyā viśākhā rādhā śaivyā padmā bhadrety etāny aṣṭaiva
gṛhītāni |

atha varṇitā-śata-koṭibhir ity āgama-prasiddher anyāny api loka-śāstrayor
avagantavyāni | atra śata-koṭitvānyathānupapatty-ādinā tāsāṃ tan-mahā-
śaktitvam evāvagamyate |

tad evaṃ parama-madhura-prema-vṛtti-mayīṣu tāsv api tat-sārāṃśodreka-
mayī śrī-rādhikā tasyām eva premotkarṣa-parākāṣṭhāyā darśitatvāt prīti-
sandarbhe darśayiṣyamāṇatvāc ca | yatra ca tat-prema-vaiśiṣṭyaṃ tatraiva |
yasyāsti bhaktir bhagavaty akiñcana [BhP 5.18.12] ity ādivat sarvā apy
aiśvaryādi-rūpā anyāḥ śaktayo nātyādṛtā apy anugacchantīti śrī-vṛndāvane
śrī-rādhikāyām eva svayaṃ-lakṣmītvam |

ataeva satīṣv anyāsv api mukhyābhiprāyeṇaiva tasyā eva
vṛndāvanādhipatyena nāma-grahaṇam | yathā pādme kārttika-māhātmye
śaunaka-nārada-saṃvāde -

vṛndāvanādhipatyaṃ ca dattaṃ tasyai pratyuṣyatā |
kṛṣṇenānyatra devī tu rādhā vṛndāvane vane || [PadmaP 5.77.39] ity anena |

anyatra sādhāraṇe deśe devy evādhikāriṇī śrī-vṛndāvanābhidhe vane tu
śrī-rādhikaivety arthaḥ | evaṃ skānde -

vārāṇasyāṃ viśālākṣī vimalā puruṣottame |
rukmiṇī dvāravatyāṃ ca rādhā vṛndāvane vane || iti |

tathā mātsye'pi | śaktitva-mātra-sādhāraṇyenaiva lakṣmī-sītā-rukmiṇī-
rādhā-nāmāpi devyā saha gaṇanam | vaiśiṣṭyaṃ tu lakṣmīvat sītādiṣv api
jñeyam | tasmān na devyā saha lakṣmy-ādīnām aikyam | śrī-rāma-tāpanī-
śrī-gopāla-tāpany-ādau tāsāṃ svarūpa-bhūtatvena kathanāt | śrī-rādhikāyāś
ca yāmale pūrvodāhṛta-padya-trayānantaram --

bhuja-dvaya-yutaḥ kṛṣṇo na kadācic catur-bhujaḥ |
gopyaikayā yutas tatra parikrīḍati sarvadā || iti |

atra vṛndāvana-viṣayaka-tat-sahita-sarvadā-krīḍitva-liṅgāvagatena
parasparāvyabhicāreṇa svarūpa-śaktitvam | satīṣv apy anyāsu ekayā ity anena
(page 113) tatrāpi para-mukhyātvam abhihitam |

[Vṛ. omits from ataeva satīṣv anyāsu and ending abhihitam, and has instead -
yat tu mātsye devyā dakṣaṃ prati -

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |
devakī mathurāyāṃ tu pātāle parameśvarī |
citrakuṭe yathā sītā vindhye vindhya-vāsinī ||

ity ādinā svarūpa-śakti-vyūha-rukmiṇī-rādhā-devakī-sītānāṃ māyāṃśa-
rūpeṇa svena sahābheda-kathanaṃ tat khalu yathā devendraḥ pratardanaṃ prati
prāṇo'smi prajñātmā ity ādikam | yathā vā vāsudevaś cāhaṃ manur abhavaṃ
sūryaś ca ity ādikaṃ paramātmanā sahābhedaṃ matvāvādīti | na vaktur
upadeśādi vedānta-sūtreṣu śāstra-dṛṣṭyā tūpadeśo vāma-devavat [Vs. 1.1.30]
ity anena vicāritam tadvad ihāpīti gamyate | śāstraṃ khalu caturdhā
parāvarayor abhedaṃ darśayati yathā - tattvam asi iti paramātmā-jīayoś cit-
sāmyena, yathā sarvaṃ samāpnoṣi tato'si sarvaḥ [Gītā 11.40] ity
adhiṣṭhānādhiṣṭhātror abhedopacāreṇa | yathā vā rāmo'ham ity ādikam
ahaṅgrahopāsaneneti | yatrāpi yathāsvaṃ mantavyam | viśeṣataḥ śrī-
rādhāyāḥ svayaṃ lakṣmītvam | [end Vṛ. addition]

tathā ca bṛhad-gautamīye śrī-baladevaṃ prati śrī-kṛṣṇa-vākyam -

sattvaṃ tattvaṃ paratvaṃ ca tattva-trayam ahaṃ kila |
tri-tattva-rūpiṇī sāpi rādhikā mama vallabhā ||
prakṛteḥ para evāhaṃ sāpi mac-chakti-rūpiṇī |
sāttvikaṃ rūpam āsthāya pūrṇo'haṃ brahma-cit-paraḥ ||
brahmaṇā prārthitaḥ samyak sambhavāmi yuge yuge |
tayā sārdhaṃ tvayā sārdhaṃ nāśāya devatā-druhām || ity ādi |

sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ tato'pi paratvaṃ ceti yat tattva-trayaṃ tad
aham ity arthaḥ | ataeva śrī-rādhikā-prasaṅge tat-purato'pi -

devī kṛṣṇa-mayī proktā rādhikā para-devatā |
sarva-lakṣmī-mayī sarva-kāntiḥ saṃmohinī parā || iti |

ṛk-pariśiṣṭa-śrutiś ca tathaivāha - rādhayā mādhavo devo mādhavenaiva
rādhikā | vibhrājante janeṣv ā | vibhrājante vibhrājate | ā sarvata iti śruti-
padārthaḥ |

[Vṛ adds: ataeva tasyāḥ sarvottamatvaṃ saubhāgyātiśayatvaṃ cādi-vārāhe tat-
kuṇḍa-prasaṅge draṣṭavyam | śrī-bhāgavate anayārādhito nūnam ity ādau
ca | [End Vṛ addition.]

etat sarvam abhipretya mūrdhaṇya-śloke tādṛśo'py arthaḥ sandadhai |
tatra tayor mahā-mahaiśvarya-pratipādako'rthaḥ pūrvavat svayam
anusandheyaḥ | parama-mādhurī-pratipādako'rthas tu yathā janmādy asya
iti |

yato'nvayād anugacchati sadā nija-paramānanda-śakti-rūpāyāṃ tasyāṃ śrī-
rādhāyām āsakto bhavatīty anvayaḥ śrī-kṛṣṇas tasmād yasmāt tathā itarata
itarasyāś ca tasya sadā dvitīyāyāḥ śrī-rādhāyā eva | yato yasyā ādyasyādi-
rasasya janma prādurbhāvaḥ yāv evādi-rasa-vidyāyāḥ parama-nidhānam ity
arthaḥ | ataeva tayor atyadbhuta-vilāsa-mādhurī-dhurīṇatām uddiśati
yo'rtheṣu tat-tad-vilāsa-kalāpeṣu abhijño vidagdhaḥ | yā ca svena tathā-
vidhenātmanā rājate vilāsatīti svarāṭ |

ataeva sarvatopy āścarya-rūpayos tayor varṇane mama tat-kṛpaiva sāmagrīty
āha ādi-kavaye prathamaṃ tal-līlā-varṇanam ārabhamāṇāya mahyaṃ śrī-
veda-vyāsāya hṛdā antaḥ-karaṇa-dvāraiva brahma nija-līlā-pratipādakaṃ
śabda-brahma yas tene | ārambha-sama-kālam eva yugapat sarvam idaṃ mahā-
purāṇaṃ mama hṛdi prakāśitavān ity arthaḥ | etac ca prathamasya spatma eva
vyaktam | yad yasyāṃ ca sūrayaḥ śeṣādayo'pi muhyanti svarūpa-saundarya-
guṇādibhiḥ atyadbhutā keyam iti nirvaktum ārabdhā niśetuṃ na śaknuvanti |
evaṃ bhūtvā sā yadi kṛpāṃ nākariṣyat tadā labdha-mādhava-tādṛśa-
kṛpasyāpi mama -

tais taiḥ padais tatpadavīm anvicchantyo 'grato 'balāḥ |
vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan || [BhP 10.30.26]

ity ādinā tasyā līlā-varṇana-leśo'pi sāhasa-siddhir asau nābhaviṣyad eveti
bhāvaḥ | tayor āścarya-rūpatvam eva vyanakti tejo-vāri-mṛdāṃ caitanyānām
api yathā yena prakāreṇa vinimayaḥ parasparaṃ svabhāva-viparyayor bhavati
tathā yo vibhrājita iti śeṣaḥ | vākya-śeṣaṃ ca bhāvābhibhūtatvena na vaktuṃ
śaktavān iti gamyate |

tatra tejasaś candrādes tat-pada-nakha-kānti-visphāratādinā (page 114) vāri-
mṛdvan nistejastva-dharmāvāptiḥ | vāriṇo nadyādeś ca tat-saṃsarga-vaṃśī-
vādyādinā vahny-ādi-tejovad ucchūnatā-prāptiḥ pāṣāṇādi-mṛdvac ca
stambha-prāptiḥ | mṛdaś ca pāṣāṇādes tat-kānti-kandaīl-cchuritvena tejovad
ujjvalatā-prāptir vaṃśī-vādyādinā vārivac ca dravatā-prāptir iti |

tad etat sarvaṃ tasya līlā-varṇane prasiddham eva | yatra yasyāṃ ca
vidyamānāyāṃ tir-dhāma-sargaḥ śrī-bhū-līleti-śakti-trayī-prādurbhāvo vā |
dvārakā-mathurā-vṛndāvanānītī-sthāna-traya-gata-śakti-varga-traya-
prādurbhāvo vā | vṛndāvane eva rasa-vyavahāreṇa suhṛd-udāsīna-pratipakṣa-
nāyikā-rūpa-tri-bhedānāṃ sarvāsām api vraja-devīnām eva prādurbhāvo vā
mṛṣā mithyaiva | yasyāḥ saundaryādi-guṇa-sampadā tās tāḥ kṛṣṇasya na
kiñcid iva prayojanam arhantīty arthaḥ | tad-dhīmahīti yac-chabda-labdhena
tac-chabdenānvayaḥ | parama-bhakti-śaktimattvenātiśāyita-mahābhāva-rasena
vā paraspara-bhinnatāṃ gatayor aikyenaiva vivakṣitaṃ tad iti | ataeva
sāmānyatayā parāmarśān napuṃsakatvaṃ ca |

kathambhūtam ? svena dhāmnā sva-sva-prabhāvena sadā nirastaṃ sva-līlā-
pratibandhakānāṃ jaratī-prabhṛtīnāṃ pratipakṣa-nāyikānāṃ ca kuhakaṃ
māyā yena tat | tathā satyaṃ tādṛśatvena nitya-siddham | yad vā parasparaṃ
vilāsādibhir anavaratam ānanda-sandoha-dāne kṛta-satyam iva jātam | tatra
niścalam ity arthaḥ | ataeva param anyatra kutrāpy adṛṣṭa-guṇa-līlādibhir
viśva-vismāpakatvāt sarvato'py utkṛṣṭam | atraiko'pi dharmo bhinna-
vācakatayā vākyato niridiṣṭa ity ubhaya-sādṛśyāvagamāt prativastūpamā-
nāmālaṅkāro'yam | iyaṃ ca muhur upamiti-mālā-prativastūpamā | tena tais
tair guṇair mitho yogyatayā nibaddhatvāt samanāmāpi | etad-alaṅkāreṇa ca
aho parasparaṃ parasmāt param api tan-mithuna-bhūtaṃ kim api tattvaṃ mitho
guṇa-gaṇa-mādhurībhiḥ samatām eva samavāptam iti sakala-jīva-jīvātur-
tamarasa-pīyūṣa-dhārādhārādharatā-sampadā kasmai vā nija-caraṇa-kamala-
vilāsaṃ na rocayatīti svataḥ sambhavi vastu vyajyate | tad āhuḥ -

prativastūpamā sā syād vākyayor gamya-sāmyayoḥ |
eko'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak || [SāhD 10.49] iti |

iyaṃ mālayāpi dṛśyate iti | evaṃ samaṃ syād ānurūpyeṇa ślāghā yogyasya
vastuna iti | tathā vastu vālaṅkṛtir vāpi dvidhārthaḥ sambhavī svataḥ | kaveḥ
prauḍhokti-siddho vā tan-nibaddhasya veti ṣaṭ |

ṣaḍbhis tair vyajyamānas tu vastv-alaṅkāra-rūpakaḥ |
artha-śakty-udbhavo vyaṅgyo yāti dvādaśa-bhedatām || iti |

tad uktaṃ śrutyā - rādhayā mādhavo devaḥ ity ādinā | tad uktam ādi-purāṇe
vedāntino'pi iti padyānantaram -

aham eva paraṃ rūpaṃ nānyo jānāti kaścana |
jānāti rādhikā pārtha aṃśān arcanti devatāḥ || iti |

tayor nitya-vilāsas tv itthaṃ yathā varṇito'smad-upajīvya-caraṇāmbujaiḥ --

vācā sūcita-śarvarī-rati-kalā-prāgalbhyayā rādhikāṃ
vrīḍā-kuñcita-locanāṃ viracayann agre sakhīnām asau |
tad-vakṣo-ruha-citra-keli-makarī-pāṇḍitya-pāraṃ gataḥ
kaiśoraṃ saphalī-karoti kalayan kuñje vihāraṃ hariḥ || iti [BRS 2.1.231] |

tad evaṃ sandarbha-catuṣṭayena sambandho vyākhyātaḥ | tasminn api
sambandhe śrī-rādhā-mādhava-rūpeṇaiva prādurbhāvas tasya sambandhinaḥ
paramaḥ prakarṣaḥ | tad uktaṃ śrutyā rādhayā mādhavo deva iti | etad-
artham eva vyatāniṣamimāḥ sarvā api paripāṭīr iti pūrṇaḥ sambandhaḥ |

gaura-śyāma-rucojjvalābhir amalair akṣṇor vilāsotsavair
nṛtyantībhir aśeṣa-mādana-kalā-vaidagdhya-digdhātmabhiḥ |
anyonya-priyatā-sudhā-parimala-stomonmadābhiḥ sadā
rādhā-mādhava-mādhurībhir abhitaś cittaṃ mamākrāmyatām ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-
bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
śrī-kṛṣṇa-sandarbho nāma caturthaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbha-ge |
śrī-kṛṣṇa-sandarbha-nāmā sandarbho'bhūc caturthakaḥ ||

samāpto'yaṃ śrī-kṛṣṇa-sandarbhaḥ ||



[*ENDNOTE #1] ... ition does not have the second and fourth lines of the
second stanza.
[*ENDNOTE #2] bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
[*ENDNOTE #3] This portion up to the end of the paragraph is mostly
omitted in Vṛ.
[*ENDNOTE #4] The second line is not found.
[*ENDNOTE #5] 109.53 in the critical edition. The line reads there:
devatārthaṃ vayaṃ cāpi mānuṣatvam upāgatāḥ.
[*ENDNOTE #6] The V. edition has kūrma-purāṇe vyāsa-gītāyāṃ sad-
ācāra-prasaṅge pativratā-māhātmye. Chatterjee quotes the following verse
from Agni Purana - sītayā rādhito vahniś chāyā-sītām ajījanat | tāṃ jagrāha
daśa-grīvaḥ sītā vahni-puraṃ gatā ||