Jiva Gosvami:
Satsamdarbha, part 3: Paramatmasamdarbha

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ṣaṭ-sandarbha-nāmaka-
śrī-bhāgavata-sandarbhe tṛtīyaḥ
paramātma-sandarbhaḥ


tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||i||
tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||ii||

[1]

atha paramātmā vivriyate | atra taṃ jagad-gata-jīva-nirūpaṇa-pūrvakaṃ
nirūpayati dvābhyām -

kṣetrajña etā manaso vibhūtīr
jīvasya māyā-racitasya nityāḥ |
āvirhitāḥ kvāpi tirohitāś ca
śuddho vicaṣṭe hy aviśuddha-kartuḥ || [BhP 5.11.12]

kṣetrajña ātmā puruṣaḥ purāṇaḥ
sākṣāt svayaṃ jyotir ajaḥ pareśaḥ |
nārāyaṇo bhagavān vāsudevaḥ
sva-māyayātmany avadhīyamānaḥ || [BhP 5.11.13]

yaḥ śuddho'pi māyātaḥ paro'pi māyā-racitasya vakṣyamāṇasya sarva-
kṣetrasya māyayā kalpitasya manaso'ntaḥ-karaṇasyaitāḥ vibhūtīr vṛttīr
vicaṣṭe viśeṣeṇa paśyati, paśyaṃs tatrāviṣṭo bhavati, sa khalv asau jīva-nāmā
sva-śarīra-dvaya-lakṣaṇa-kṣetrasya jñātṛtvāt kṣetrajña ucyate ity arthaḥ |

tad uktam -

yayā saṃmohito jīvo
ātmānaṃ triguṇātmakaṃ
paro'pi manute'narthaṃ
tat-kṛtaṃ cābhipadyate || [BhP 1.7.5] iti |

tasya manasaḥ kīdṛśatayā māyā-racitasya tatrāha - jīvadhya jīvopādhitayā
jīva-tādātmyena racitasya | tataś ca tat tayopacaryamāṇasyety arthaḥ | tataś
ca kīdṛśasya, aviśuddhaṃ bhagavad-bahirmukhaṃ karma karotīti tādṛśasya |
kīdṛśīr vibhūtīr nityā anādita evānugatāḥ |

atra sa kadā kīdṛśīr ity apekṣāyām āha - jāgrat svapnayor āvirbhūtāḥ
suṣuptau tirohitāś ceti | yas tu purāṇo jagat-kāraṇa-bhūtaḥ puruṣaḥ
ādyo'vatāraḥ puruṣaḥ parasyety ādi [BhP 2.6.41] dvitīyādau prasiddhaḥ |
sākṣād eva svayaṃ jyotiḥ svaprakāśo tanu jīvavad anyāpekṣayā | ajo
janmādi-śūnyaḥ | pareṣāṃ brahmādīnāṃ apīśaḥ | nāraṃ jīva-samūhaḥ
svaniyamyatvenāyanaṃ yasya saḥ | bhagavān aiśvaryādy-aṃśatvāt | vāsudevaḥ
sarva-bhūtānām āśrayaḥ | sva-māyayā sva-svarūpa-śaktyā ātmani sva-
svarūpe avadhīyamānaḥ avasthāpya-mānaḥ | karma-kartṛ-prayogaḥ |
māyāyāṃ mayike'py antaryāmitayā praviṣṭo'pi svarūpa-śaktyā svarūpasya eva
na tu tat-saṃsakta ity arthaḥ | vāsudevatvena sarva-kṣetra-jñātṛtvāt so'paraḥ |
māyā-mohitāt jīvād anyaḥ māyā-rahitaḥ śuddhaḥ | kṣetrajñaḥ ātmā
paramātmeti |

tad evam api mukhyaṃ kṣetrajñatvaṃ paramātmany eva | tad uktam -

sarvaṃ pumān veda guṇāṃś ca taj-jño
na veda sarvajñam anantam īḍe iti [BhP 6.4.25] |

śrī-gītopaniṣatsu -

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ || [Gītā 13.1]
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama || [Gītā 13.1]

atra khalu kṣetrajñaṃ cāpi māṃ viddhīti sarveṣv api kṣetreṣu māṃ ca
kṣetrajñaṃ viddhi, na tu jīvam iva svakṣetra eva ity evārthaṃ vahati | na ca
jīveśayoḥ samānādhikaraṇyena nirviśeṣa-cid-vastv eva jñeyatayā nirdiśati |
sarva-kṣetreṣv ity asya viayarthyāpatteḥ | jñeyaṃ yat tat pravakṣyāmīty ādau
sarvataḥ pāṇi-pādaṃ tad sarvato'kṣi-śiro-mukham ity [Gītā 13.13] ādinā
saviśeṣasyaiva nirdekṣyamāṇatvāt | amānitvam ity ādinā jñānasya ca
tathaupadekṣyamāṇatvāt |

kiṃ ca kṣetrajñaṃ cāpīty atra ttvam asītivat sāmānādhikaraṇyena tan-
nirviśeṣa-jñāne vivakṣite kṣetrajñeśvarayor jñānam ity evanānūdyeta na tu
kṣetra-kṣetrajñayot jñānam iti | kintu kṣetra-kṣetrajñayor ity asyāyam arthaḥ |
dvivdihayor api kṣetra-kṣetrajñayor jñānaṃ tan mamaiva jñānaṃ matam |

anyārthas tu parāmarśa iti nyāyena yaj-jñānaikatāt-paryakam ity arthaḥ |
jñeyasyaikatvenaiva nirdiṣṭatvāt yogyatvāc ca | na ca nirīśvara-sāṅkhyavat
kṣetra-kṣetrajña-mātra-vibhāgād atra jñānaṃ mataṃ mamety
aneneśvarasyāvekṣitatvāt | na ca vivarta-vādavad īśvarasyāpi bhrama-mātra-
pratīta-puruṣatvam | tad-vacana-lakṣaṇa-saveda-gītādi-śāstrāṇām
aprāmāṇyād bauddha-vādāpatteḥ | tasyāṃ ca satyāṃ bauddhānām iva vivarta-
vādināṃ tad-vyākhyānāyukteḥ | na ca tasya satya-puruṣatve'pi nirviśeṣa-
jñānam eva mokṣa-sādhanam iti tadīya-śāstrāntarataḥ samāhāryam |

evaṃ satata-yuktā ye [12.1] ity ādi pūrvādhyāye nirviśeṣa-jñānasya heyatvena
vivakṣitatvāt | tatraiva ca ye tu sarvāṇi karmāṇi ity [12.6] ādinānanya-bhaktān
uddiśya teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarād ity [12.7] anena taj
jñānāpekṣāpi nādṛteti | tad uktam ekādaśe svayaṃ bhagavatā - yat karmabhir
yat tapasety ādi [BhP 11.20.32] | mokṣa-dharme ca -
ya vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye |
tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti |

atra tu pūrvādhyāya-viślāghitaṃ tad evāvṛthākartuṃ saviśeṣatayā nirdiśya

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
mad-bhakta etad vijñāya mad-bhāvāyopapadyate || [Gītā 13.18]

ity antena bhakti-saṃvalitatayā sukarārtha-prāyaṃ kṛtam | ataevātra vyaṣṭi-
kṣetrajña eva bhaktatvena nirdiṣṭaḥ samaṣṭi-kṣetrajñas tu jñeyatveneti
kṣetra-jñānābhyāṃ saha jñeyasya pāṭhād anusmārya tad-anantaraṃ ca tasya
tasya ca jīvatvam īśvaratvaṃ ca kṣaraṃ neti darśitam | yataḥ -

puruṣaḥ prakṛtistho hi bhuṅkte prakṛti-jān guṇān |
kāraṇaṃ guṇa-saṅgo'sya sad-asad-yoni-janmasu || [Gītā 13.21]

iti jīvasya prakṛtisthatvaṃ nirdiśya svatas tasyāprākṛtatva-darśanayā sphuṭam
evākṣaratvaṃ jñāpitam |

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ || [Gītā 13.22]

iti jīvāt paratvena nirdiṣṭasya paramātmākhya-puruṣasya tu kaimutyenaiva
tad darśitam |

dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate || [Gītā 15.16]
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo lokatrayam āviśya bibharty avyaya īśvaraḥ || [Gītā 15.17]

ity atra jīvasyāpy akṣaratvaṃ kaṇṭhoktam eva | tatropadraṣṭā parama-sākṣī,
anumantā tat-tat-karmānurūpaḥ pravartakaḥ | bhartā poṣakaḥ | bhoktā
pālayitā | maheśvaraḥ sarvādhikartā | paramātmā sarvāntaryāmīti
vyākhyeyam |

uttarapadyayos tu | kūṭastha eka-rūpatayā tu yaḥ kāla-vyāpī sa kūṭastha ity
amarakoṣād avagatārthaḥ | asau śuddha-jīva eva uttamaḥ puruṣas tv anya ity
uttarāt | tad evam atrāpi kṣetra-kṣetrajña-sarva-kṣetrajñā uktāḥ | atra
cottarayor anya ity anena bhinnayor eva sator akṣarayorna tat-tad-rūpatā-
parityāgaḥ sambhaved iti na kadācid api nirviśeṣa-rūpenāvasthitir iti
darśitam | tasmān mad-bhāvāyopapadyate iti yad uktaṃ tad api tat-sārṣṭi-
prāpti-tātparyakam[*ENDNOTE #1] | tad evaṃ dvayor akṣaratvena sāmye'pi
jīvasya hīna-śaktitvāt prakṛty-āviṣṭasya tan-nivṛtty-artham īśvara eva
bhajanīyatvena jñeya iti bhāvaḥ |

tasmād idaṃ śarīram ity ādikaṃ punar itthaṃ vivecanīyam | idaṃ sva-
svāparokṣam ity arthaḥ | śarīra-kṣetrayor ekaikatvena grahaṇam atra vyakti-
paryavasānena jāti-puraskāreṇaiveti gamyate | sarva-kṣetreṣv iti bahu-
vacanenānuvādāt | etad yo vetti ity atra deho 'savo 'kṣā-manava ity ādau
sarvaṃ pumān veda-guṇāṃś ca taj-jñaḥ [BhP 6.4.25] ity-ukta-diśā kṣetrajña etā
manaso vibhūtīr ity-ukta-diśā ca jānātīty arthaḥ |

kṣetrajñaṃ cāpi māṃ viddhīti | tad uktam -- viṣṭabhyāham idaṃ kṛtsnam
ekāṃśena sthito jagat [Gītā 10.42] | yatra gaty-antaraṃ nāsti tatraiva lakṣaṇā-
maya-kaṣṭam āśrīyeta | tathāpi tena sāmānādhikaraṇyaṃ yadi vivakṣitaṃ
syāt tarhi kṣetrajñaṃ cāpi māṃ viddhīty etāvad eva taṃ ca māṃ viddhīty
etāvad eva vā procyeta, na tu sarva-ksreṣu bhāratety adhikam api | kintu
kṣetrajña etā manaso vbhūtīr ity ādivat kṣetrajña-dvayam api vaktavyam eva
syāt |

tathā ca brahma-sūtraṃ guhāṃ praviṣṭāvātmānau hi tad-darśanād iti [Vs
1.2.11] tad-vaidhyam eva copasaṃhṛtam | puruṣaḥ prakṛtistho hīty ādinā |
tasmād upakramārthasyopasaṃhārādhīnatvād eṣa evārthaḥ samañjasaḥ |
yathoktaṃ brahma-sūtra-kṛdbhiḥ - asad vyapadeśān neti cen na
dharmāntareṇa vākya-śeṣād iti [Vs 2.1.17] |

atha kṣetra-kṣetrajñayor jñānam ity atra yat kṣetre jñānendriya-gataṃ cetanā-
gataṃ ca jñānaṃ darśayiṣyate yac ca pūrva-kṣetra-jñe nija-nija-kṣetra-jñānaṃ
darśitaṃ tat tat maj-jñānāṃśasya kṣetreṣu cchāyā-rūpatvāt kṣetra-jñeṣu yat
kiñcid aṃśāṃśatayā praveśān mamaiva jñānaṃ matam iti | tasmāt sādhūktaṃ
mukhyaṃ kṣetrajñatvaṃ paramātmany eveti |

atra śrī-bhagavataḥ paramātma-rūpeṇāvirbhāvo'pi | ajani ca yan mayaṃ tad-
avimucya-niyantṛ bhaved ity-ukta-diśā [BhP 10.87.30] śakti-viśeṣāliṅgitvād
yasmād evāṃśāj jīvānām āvirbhāvas tenaiveti jñeyam | tad uktaṃ tatraiva
viṣṭabhyāham ity ādi | śrī-viṣṇu-purāṇe ca -

yasyāyutāṃśāṃśe viśva-śaktir iyaṃ sthitā |
para-brahma-svarūpasya praṇamāma tam avyayam || iti [ViP 1.9.53]

pūrṇa-śuddha-śaktis tu kalā-kāṣṭhā-nimeṣād ity anena darśitā | tathā śrī-
nārada-pañcarātre --

nārada uvāca -
śuddha-sargam ahaṃ deva jñātum icchāmi tattvataḥ |
sarga-dvayasya caivasya yaḥ paratvena vartate ||

tatraitat pūrvoktaḥ prādhānikaḥ śāktaś cety etat sargadvayasyeti jñeyam |

śrī-bhagavān uvāca -
yaḥ sarva-vyāpako devaḥ para-brahma ca śāśvatam |
cit-sāmānyaṃ jagaty asmin paramānanda-lakṣaṇam ||
vāsudevād abhinnas tu bahn-arkendu-śata-prabham |
vāsudevo'pi bhagavāṃs tad-dharmā parameśvaraḥ ||
svāṃ dīptiṃ kṣobhayaty eva tejasā tena vai yutam |
prakāśa-rūpo bhagavān acyutaṃ cāsakṛd dvija ||
so'cyuto'cyuta-tejāś ca svarūpaṃ vitanoti vai |
āśritya vāsudevaṃ ca svastho megho jalaṃ yathā ||
kṣobhayitvā svam ātmānaṃ satya-bhāsvara-vigraham |
utpādayāmāsa tadā samudrormi-jalaṃ yathā ||
sa cinmayaḥ prakāśātmā utpādyātmānam ātmanā |
puruṣākhyam anantaṃ ca prakāśa-prasaraṃ mahat ||
sa ca vai sarva-jīvānām āśrayaḥ parameśvaraḥ |
antaryāmī ca teṣāṃ vai tārakāṇām ivāmbaram ||
sendhanaḥ pāvako yadvat sphuliṅga-nicayaṃ dvija |
anicchātaḥ prerayati tadvad eva paraḥ prabhuḥ ||
prāg-vāsanā-nibandhānāṃ bandhānāṃ ca vimuktaye |
tasmād viddhi tad-aṃśāṃśas tān sarvāṃśatvam ajam prabhum || iti |

ataeva yat tu brahmādau śrī-pradyumnasya manvādau śrī-viṣṇoḥ, rudrādau
śrī-saṅkarṣaṇasyāntaryāmitvaṃ śrūyate tan nānāṃśam ādāyāvatīrṇasya
tasyaiva tat-tad-aṃśena tat-tad-antaryāmitvam iti mantavyam | ataeva rudrasya
saṅkarṣaṇa-prakṛtitvaṃ puruṣa-prakṛtitvaṃ cety ubhayam apy āmnātaṃ
prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñāṃ bhava upadhāvatīty ādau [BhP 5.17.16]
ādāv abhūc chata-dhṛtir ity ādau ca [BhP 11.4.5] | eṣa eva--

bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān |
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ ||

ity [ViP 5.18.50] ādau vivṛtam | tasmāt sarvāntaryāmī puruṣa eva brahmeti
paramātmetīty ādau paramātmatvena nirdisṭa iti sthitam | vyākhyātaṃ ca
svāmibhiḥ | namas tubhyaṃ bhagavate brahmaṇe paramātmana [BhP 10.28.6]
ity atra varuṇa-stutau | paramātmane sarva-jīva-niyantre iti | asya
paramātmano māyopādhitayā puruṣatvaṃ tūpacaritam eva | tad uktaṃ
vaiṣṇave eva -

nānto'sti yasya na ca yasya samudbhavo'sti
vṛddhir na yasya pariṇāma-vivarjitasya |
nāpekṣayaṃ ca samupaitya vikalpa-svastu
yas taṃ nato'smi puruṣottamam ādyam īḍyam || [ViP 6.8.60]

tasyaiva yo'nuguṇa-bhug bahudhaika eva
śuddho'py aśuddha iva mūrti-vibhāga-bhedaiḥ |
jñānānvitaḥ sakala-sattva-vibhūti-kartā
tasmai nato'smi puruṣāya sadāvyayāya || [ViP 6.8.61] iti |

tasyaivānupūrvoktāt parameśvarāt samanantaram | bahudhā brahmādi-
rūpeṇa | aśuddha iva sṛṣṭy-ādiṣv āsakta iva | mūrti-vibhāgānāṃ dakṣādi-
manv-ādi-rūpāṇāṃ bhedaiḥ | arva-sattvānāṃ vibhūtīkartā vistārakṛt iti
svāmī |

tatra guṇa-bhug iti ṣāḍ-guṇyānanda-bhoktety arthaḥ |

yat tat sūkṣmam avijñānam avyaktam acalaṃ dhruvam |
indriyair indriyārthaiś ca sarva-bhūtaiś ca varjitam ||
sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate |
triguṇa-vyatirikto vai puruṣaś ceti kalpitaḥ || [MBh 12.321.28-29]

iti mokṣadharme'pi nārāyaṇīyopākhyāne | śrutayo'py enaṃ śuddhatvenaiva
varṇayanti

eko devo sarva-bhūteṣu gūḍhaḥ
sarva-vyāpī sarva-bhūtāntarātmā |
karmādhyakṣaḥ sarva-bhūtādhivāsaḥ
sāksī cetāḥ kevalo nirguṇaś ca || [ŚvetU 6.11] |

ajām ekāṃ lohita-śukla-kṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānā sarūpāḥ |
ajo hy eko jūṣamāṇo'nuśete jahāty
enāṃ bhukta-bhogām ajo'nyaḥ || ity ādyāḥ [ŚvetU 4.5]

tasmāt sādhu vyākhyātaṃ kṣetrajña etā ity ādi-padya-dvayam ||

|| 5.11 || śrī-brāhmaṇo rahūgaṇam || 1 ||

[2]

atha tasyāvirbhāve yogyatā-prāgvad bhaktir eva jñeyā | āvirbhāvas tu tridhā
yathā nāradīye tantre[*ENDNOTE #2] -

viṣṇos tu trīṇi rūpāṇi puruṣākhyāny atho viduḥ |
ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantu-saṃsthitam |
tṛtīyaṃ sarva-bhūtasthaṃ tāni jñātvā vimucyate ||

atra prathamo yathāgneḥ kṣudrā visphuliṅgā vyuccaranti sa
aikṣatetyādyukteḥ | mahā-samaṣṭi-jīva-prakṛtyor ekatāpannayor draṣṭety
eka eva | ayam eva saṅkarṣaṇa iti mahāviṣṇur iti ca | brahma-saṃhitāyāṃ
yathā --

tal-liṅgaṃ bhagavān śambhur jyotī-rūpaṃ sanātanam |
tasminn āvirabhūl liṅge mahā-viṣṇur jagat-patiḥ || [BrahmaS 5.8]

sahasra-śīrṣā puruṣa ity ārabhya [BrahmaS 5.11]

nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt |
āvirāsan kāraṇārṇonidhiṃ saṅkarṣaṇātmakaḥ |
yoga-nidrāṃ gatas tasmin sahasrāṃśaḥ svayaṃ mahān || [BrahmaS 5.12]
tad-roma-bila-jāleṣu bījaṃ saṅkarṣaṇasya ca |
haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu || īty ādi [BrahmaS 5.13]

liṅgam iti yasyāyutāyutāṃśāṃśe viśva-śaktir iyaṃ sthitety [ViP 1.9.53]
anusāreṇa tasya mahā-bhagavataḥ śrī-govindasya puruṣotpādakatvāl liṅgam
iva liṅgaṃ yaḥ khalv aṃa-viśeṣas tad eva śambhuḥ | śambhu-śabdasya
mukhyāyā vṛtter āśraya ity arthaḥ |

atha dvitīya-puruṣas tat sṛṣṭvā tad evānupraviśad ity ādy uktaḥ samaṣṭi-
jīvāntaryāmī | teṣāṃ brahmāṇḍātmakānāṃ bahu-bhedād bahu-bhedaḥ |
tatraiva sūkṣmāntaryāmī pradyumnaḥ sthūlāntaryāmy aniruddha iti kvacit |
anena mahā-vaikuṇṭha-sthāḥ saṅkarṣaṇādayas tad-aṃśinaḥ | ye tu cittādy-
adhiṣṭhātāro vāsudevādayas te tad-aṃśā evety ādi vivecanīyam |

tṛtīyo'pi puruṣaḥ --

dvā suparṇā sayujā sakhāyā
samānaṃ vṛkṣaṃ pariṣasvajāte |
tayor anyaḥ pippalaṃ svādv atty
anaśnann anyo 'bhicākaśīti || [Ṛg-veda 1.163.20, MuṇḍU 7.1.1]

ity-ādy-ukto vyaṣṭy-antaryāmī | teṣām bahubhedād bahubhedaḥ |

tatra prathamasyāvirbhāvo yathā ādyo'vatāraḥ puruṣaḥ parasyeti [BhP 2.6.41] |
ṭīkā ca parasya bhūmnaḥ puruṣaḥ prakṛti-pravartakaḥ | yasya sahasra-śīrṣety
ādy ukto līlā-vigrahaḥ sa ādyovatāraḥ | ity eṣā || atra cānyatra cāvatāratvaṃ
nāmaika-pāda-vibhūty-āvirbhāvatvaṃ jñeyam || 2.6 || śrī-brahmā
nāradam ||2||

[3]

dvitīyasya yathā -

kālena so'jaḥ puruṣāyuṣābhi-
pravṛtta-yogena virūḍha-bodhaḥ
svayaṃ tad antar-hṛdaye 'vabhātam
apaśyatāpaśyata yan na pūrvam ||
mṛṇāla-gaurāyata-śeṣa-bhoga-
paryaṅka ekaṃ puruṣaṃ śayānam | [BhP 3.8.23]

ayaṃ garbhodaka-sthaḥ sahasra-śīrṣā pradyumna eva | puruṣāyuṣā vatsara-
śatena | yogo bhakti-yogaḥ | etad agre'py avyakta-mūlam ity atra avyaktaṃ
pradhānaṃ mūlam adhobhāgo yasyety arthaḥ | bhuvanāṅghripendram iti |
bhuvanāni caturdaśa tad-rūpā aṅghripās teṣām indraṃ tan-niyantṛtvena
vartamānam ity arthaḥ || 3.8 || śrī-maitreyo viduram || 3 ||

[4]

tṛtīyasyāvirbhāvo yathā -

kecit sva-dehāntar-hṛdayāvakāśe
prādeśa-mātraṃ puruṣaṃ vasantam |
catur-bhujaṃ kañja-rathāṅga-śaṅkha-
gadā-dharaṃ dhāraṇayā smaranti || [BhP 2.2.8]

prādeśas tarjany-aṅguṣṭheyor vistāras tat pramāṇaṃ hṛdy apekṣayā
manuṣyādhikāratvād iti nyāyena || 2.2 || śrī-śukaḥ ||4||

[5]

evaṃ puruṣasyāneka-vidhatve'pi dṛṣṭāntenaikyam upapādayati |

yathānilaḥ sthāvara-jaṅgamānām
ātma-svarūpeṇa niviṣṭa īśet |
evaṃ paro bhagavān vāsudevaḥ
kṣetrajña ātmedam anupraviṣṭaḥ || [BhP 5.11.14]

ātma-svarūpeṇa prāṇa-rūpeṇa īśed īśeta niyamayati | idaṃ viśvam | śrutiś
ca -

vāyur yathaiko bhuvanaṃ praviṣṭo
rūpaṃ rūpaṃ pratirūpo babhūva |
ekas tathā sarva-bhūtāntarātmā
rūpaṃ rūpaṃ pratirūpo bahiś ca || iti kāṭhake [KaṭhU 2.2.10]

|| 5.11 || śrī-brāhmaṇo rahūgaṇam ||5 ||

[6]
tathā,

eka eva paro hy ātmā sarveṣām eva dehinām |
nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ || [BhP 10.54.44]

dehināṃ jīvānām | ātmā paramātmā || 10.54 || śrī-baladevaḥ śrī-
rukmiṇīm ||6||

[7]

evam eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ |
yathendur udapātreṣu bhūtāny ekātmakāni ca || [BhP 11.18.32]

bhūteṣu jīveṣu eka eva para ātmā na tv asau jīvavat tatra tatra lipto bhavati
ity āha ātmani sva-svarūpa evāvasthitaḥ | bhūtāni jīva-dehā api yena kāraṇa-
rūpeṇaikātmakānīti || 11.18 || śrī-bhagavān uddhavam ||7||

[8]

evam ekasya puruṣasya nānātvam upapādya tasya punar aṃśā vivriyante | atra
dvividhā aṃśā svāṃśā vibhinnāṃśāś ca | vibhinnāṃśā taṭastha-śakty-ātmakā
jīvā iti vakṣyate | svāṃśās tu guṇa-līlādy-avatāra-bhedena vividhāḥ | tatra
līlādy-avatārāḥ prasaṅga-saṅgatyā śrī-kṛṣṇa-sandarbhe vakṣyate |
guṇāvatārā yathā -

ādāv abhūc chata-dhṛtī rajasāsya sarge,
viṣṇuḥ sthitau kratupatir dvija-dharma-setuḥ |
rudro'pyayāya tamasā puruṣaḥ sa ādya
ity udbhava-sthiti-layāḥ satataṃ prajāsu || [BhP 11.4.5]

sa yugapat guṇa-trayādhiṣṭhādyaḥ puruṣaḥ pṛthak pṛthag api tat-tad-
guṇādhiṣṭhāna-līlayaiva ādau rajasā asya jagataḥ sarge visarge kārye śata-
dhṛtir brahmābhūt | sthitau viṣṇuḥ sattveneti śeṣaḥ | tatra sākṣād-guṇānuktiś
ca tayātirohita-svarūpatayā tat-sambandhopacārasyāpy uṭṭaṅkanam ayuktam
ity abhiprāyeṇa | pālana-kartṛtvena kratupatis tat-phala-dātā | yajña-rūpas tu
līlāvatāra-madhya eva śrī-brahmaṇā dvitīye gaṇitaḥ | dvijānāṃ dharmānāṃ
ca setuḥ pālaka ity arthaḥ | namasā tasyāpyayāya rudro'bhūt ity anena
prakāreṇodbhava-sthiti-layā bhavantīti | atra brahma-rudrayor avatārāvasaro
mokṣa-dharme vivṛtto'sti | yathā --

brāhme rātrikṣaye prāpte tasya hy amita-tejasaḥ
prasādāt prādurabhavat padmaṃ padma-nibhekṣaṇa
tatra brahmā samabhavat sa tasyaiva prasādajaḥ
ahnaḥ kṣaye lalātāc ca suto devasya vai tathā
krodhāviṣṭasya saṃjajñe rudraḥ saṃhāra-kārakaḥ [MBh 12.328.15-16]

śrī-viṣṇos tu tṛtīye dṛśyate -

tal-loka-padmaṃ sa u eva viṣṇuḥ
prāvīviśat sarva-guṇāvabhāsam |
tasmin svayaṃ veda-mayo vidhātā
svayambhuvaṃ yaṃ sma vadanti so'bhūt || [BhP 3.8.15]

asyārthaḥ - tal-lokātmakaṃ padmam | sarva-guṇān jīvabhogyān arthān
avabhāsayatīti tathā | tat yasmāj jātaṃ śrī-nārāyaṇākhyaḥ puruṣa eva viṣṇu-
saṃjñaḥ san sthāpana-rūpāntaryāmitāyai prāvīviśat prakarṣenālupta-
śaktitayaivāviśat | svārthe ṇic | tasmin śrī-viṣṇunā labdha-sthitau padmaṃ
punaḥ sṛṣṭy-arthaṃ svayam eva brahmābhūt sthitasyaiva mṛdāder
ghaṭāditayā sṛṣṭeḥ | ataeva sthity-ādaye hari-viriñcir eti saṃjñā ity
anyatrāpi ||

|| 11.4 || drumilo nimim || 8 ||

[9]

evaṃ - yo vā ahaṃ ca giriśaṃ ca vibhuḥ svayaṃ ce ity [BhP 3.9.3] ādau tripād
iti |

ṭīkā ca - yo vai ekas tripāt trayo brahmādayaḥ pādāḥ skandhā yasya ity
eṣā | vṛkṣa-rūpatvena tad-varṇanād eṣāṃ skandhatvam ||3.9|| brahmā
garbhodaśāyinam ||9||

[10]

teṣām āvirbhāvo yathā -

tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā |
nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ ||
apsaro-muni-gandharva-siddha-vidyādharoragaiḥ |
vitāyamāna-yaśasas tad-āśrama-padaṃ yayuḥ || ity ādi || [BhP 4.1.21-22]

muner atreḥ | śrī-maitreyaḥ ||10||

[11]

yathā vā -

sarasvatyās taṭe rājan ṛṣayaḥ satram āsate |
vitarkaḥ samabhūt teṣāṃ triṣv adhīśeṣu ko mahān || [BhP 10.89.1]

ity ādir itihāsaḥ | śrī-viṣṇoḥ sthānaṃ ca kṣīrodādikaṃ pādmottara-
khaṇḍādau jagat-pālana-nimittaka-nivedanārthaṃ brahmādayas tatra muhur
gacchatīti prasiddheḥ | viṣṇu-lokatayā prasiddheś ca | bṛhat-sahasra-nāmni ca
kṣīrābdhi-mandira iti tan-nāma-gaṇe paṭhyate | śveta-dvīpa-pateḥ kvacid
aniruddhatayā khyātiś ca tasya sākṣād evāvirbhāva ity apekṣayeti ||

|| 10.89 || śrī-śukaḥ ||11||

[12]

evaṃ parokṣayā tatra tridevyās tāratamyam api sphuṭam | tathā cānyatra
dvayenāha -

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṝṇāṃ syuḥ || [BhP 1.2.23]

iha yadyapy eka eva paraḥ pumān asya viśvasya sthity-ādaye sṛṣṭi-sthiti-
layārthaṃ taiḥ sattvādibhir yuktaḥ san hari-viriñca-hareti saṃjñā bhinnā dhatte
tat-tad-rūpeṇāvirbhavatīty arthaḥ | tathāpi tatra teṣāṃ madhye śreyāṃsi
dharmārtha-kāma-mokṣa-bhakty-ākhyāni śubha-phalāni sattva-tanor
adhiṣṭhita-sattva-śakteḥ śrī-viṣṇor eva syuḥ | ayaṃ bhāvaḥ | upādhi-dṛṣṭyā
tau dvau sevyamāne rajas-tamasor ghora-mūḍhatvāt bhavanto'pi dharmārtha-
kāmā nāti-sukhadā bhavanti tathopādhi-tyāgena sevamāne bhavann api
mokṣo na sākṣān na ca jhaṭiti kintu katham api paramātvāṃśa evāyam ity
anusandhānā-bhyāsenaiva paramātmana eva bhavati | athopādhi-dṛṣṭyāpi
śrī-viṣṇuṃ sevyamāne sattvasya śānttatvāt dharmārtha-kāmā api sukhadāḥ |
tatra niṣkāmatvena tu taṃ sevyamāne sattvāt sañjāyate jñānam iti [Gītā 14.17]
kaivalyaṃ sāttvikaṃ jñānam [BhP 11.25.24] iti cokter mokṣasya sākṣāt |
ata uktaṃ skānde -

bandhako bhava-pāśena bhava-pāśāc ca mocakaḥ |
kaivalyadaḥ paraṃ brahma viṣṇur eva sanātanaḥ || iti |

upādhi-parityāgena tu pañcama-puruṣārtho bhaktir eva bhavati tasya
paramātmākāreṇaiva prakāśāt | tasmāt śrī-viṣṇor eva śreyāṃsi syur iti | atra
tu yat trayāṇām abheda-vākyenopajapta-matayo vivadante tatredaṃ brūmaḥ |
yadyapi tāratamyam idam adhiṣṭhāna-gatam eva adhiṣṭhātā tu paraḥ puruṣa
eka eveti bhedāsambhavāt satyam evābheda-vākyaṃ tathāpi tasya tatra tatra
sākṣāt tvāsākṣāt tv abhedena prakāśena tāratamyaṃ durnivāram eveti
saṭṭaṣṭāntam āha ||

[13]

pārthivād dāruṇo dhūmas
tasmād agnis trayīmayaḥ |
tamasas tu rajas tasmāt
sattvaṃ yad brahma-darśanam || [BhP 1.2.24]

pārthivān na tu dhūmavad-aṃśenāgneyāt tata eva vedokta-karmaṇaḥ sākṣāt
pravṛtti-prakāśa-rahitād dāruṇo yajñīyān mathana-kāṣṭhāt sakāśād
aṃśenāgneyo dhūmas trayīmayaḥ pūrvāpekṣayā vedokta-karma-sthānīyasya
tat-tad-avatāriṇaḥ puruṣasya prakāśa-dvāram | tu-śabdena layātmakāt
tamasaḥ sakāśād rajasaḥ sopādhika-jñāna-hetutveneṣad-guṇa-viprādurbhāva-
rūpaṃ kiñcit brahma-darśana-pratyāsatti-mātram uktaṃ na tu sarvathā
vikṣepakatvam | yad agni-sthānīyaṃ sattvaṃ tat sākṣāt brahmaṇo darśanam |
sākṣād eva samyak tat-tad-guṇa-rūpāvirbhāva-dvāraṃ śānta-svaccha-
svabhāvātmakatvāt | ato brahma-śivayor asākṣāttvaṃ śrī-viṣṇau tu
sākṣāttvaṃ siddham iti bhāvaḥ | tathā ca śrī-vāmana-purāṇe --
brahma-viṣṇv-īśa-rūpāṇi
trīṇi viṣṇor mahātmanaḥ |
brahmaṇi brahma-rūpaḥ
sa śiva-rūpaḥ śive sthitaḥ ||
pṛthag eva sthito devo
viṣṇu-rūpī janārdanaḥ || iti |

tad uktaṃ brahma-saṃhitāyāṃ -

bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ
svīyaṃ kiyat prakaṭayaty api tadvad atra |
brahmā ya eva jagad-aṇḍa-vidhāna-kartrā
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.48]

kṣīraṃ yathā dadhi-vikāra-viśeṣa-yogāt
sañjāyate na tu tataḥ pṛthag asti hetoḥ |
yaḥ śambhutām api tathā samupaiti kāryād
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.45]
dīpārcir eva hi daśāntaram abhyupetya
dīpāyate vivṛta-hetu-samāna-dharmā |
yas tādṛg eva hi ca viṣṇutayā vibhāti
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || ity ādi [BrahmaS 5.46]|

na ca dadhi-dṛṣṭāntena vikāritvam āyātam | tasya śrutes tu śabda-mūlatvād
iti nyāyena muhuḥ parihṛtatvāt | yathoktam - yata udayāstamayau vikṛter mṛd
ivāvikṛtād iti |

dṛṣṭānta-trayeṇa tu krameṇedaṃ labhyate | sūrya-kānta-sthānīye
brahmopādhau sūryasyeva tasya kiñcit prakāśaḥ | dadhi-sthānīye
śambhūpādhau kṣīra-sthānīyasya na tādṛg api prakāśaḥ | daśāntara-
sthānīye viṣṇūpādhau tu pūrṇa eva prakāśa iti || 1.2 || śrī-sūtaḥ ||13||

[14]

evam evāha tribhiḥ -

śivaḥ śakti-yutaḥ śaśvat
triliṅgo guṇa-saṃvṛtaḥ |
vaikārikas taijasaś ca
tāmasaś cety ahaṃ tridhā || [BhP 10.88.3]

tato vikārā abhavan
ṣoḍaśāmīṣu kañcana |
upadhāvan vibhūtīnāṃ
sarvāsām aśnute gatim || [BhP 10.88.4]

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

śaśvac-chakti-yutaḥ prathamatas tāvan nityam eva śaktyā guṇa-sāmyāvastha-
prakṛti-rūpopādhinā yuktaḥ | guṇa-kṣobhe sati triliṅgo guṇa-trayopādhiḥ |
prakaṭeś ca sadbhis tair guṇaiḥ saṃvṛtaś ca |

nanu tama-upādhitvam eva tasya śrūyate kathaṃ tat-tad-upādhitvaṃ
tatrāvaikārika iti | aham ahaṃ-tattvaṃ hi tat-tad-rūpeṇa tridhā | sa ca tad-
adhiṣṭhāty arthaḥ | tatas tena bhagavat-pratinidhi-rūpeṇādhiṣṭhitād ahan-
tattvāt ṣoḍaśa-vikārā ye abhavan amīṣu vikāreṣu madhye sarvāsāṃ
vibhūtīnāṃ sambandhinaṃ kañcana upadhāvan tad-upādhikatvena tam
upāsīno gatiṃ prāpyaṃ phalaṃ labhate | hi prasiddhau hetau vā | haris tu
prakṛter upādhitaḥ paras tad-dharmair aspṛṣṭaḥ | ataeva trir guṇo'pi kutas
triliṅgatvādikam iti bhāvaḥ | tatra hetuḥ sākṣād eva puruṣa īśvaraḥ | na tu
pratibimbavad vyavadhānenety arthaḥ | ato vidyāvidye mama tanū [BhP
11.11.3] itivat tanu-śabdopādānāt kutracit sattva-śaktitva-śravaṇam api
prekṣādi-mātreṇopakāritvād iti bhāvaḥ | ataeva sarveṣāṃ śiva-brahmādīnāṃ
dṛk jñānaṃ yasmāt tathābhūtaḥ sann upadraṣṭā tad-ādi-sākṣī bhavati | ataḥ
sa taṃ bhajan nirguṇo bhaved guṇātīta-phala-bhāg bhavatīti || 10.88 || śrī-
śukaḥ ||14||

[15]

ataeva viṣṇor eva parama-puruṣeṇa sākṣād abhedoktim āha -

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || iti [BhP 2.6.31]

ahaṃ brahmā | śrutiś cātra --

sa brahmaṇā sṛjati sa rudreṇa vilāpayati |
so'nutpattir alaya eva hariḥ paraḥ paramānandaḥ || iti
mahopaniṣadi[*ENDNOTE #3] ||

|| 2.6 || brahmā nāradam ||15||

[16]

tatraivāha --

atrānuvarṇyate'bhīkṣṇaṃ
viśvātmā bhagavān hariḥ |
yasya prasāda-jo brahmā
rudraḥ krodha-samudbhavaḥ || [BhP 12.5.1]

atra śrī-viṣṇur na kathita iti tena sākṣād abheda evety āyātam | tad uktam -
sa u eva viṣṇur iti [BhP 3.8.15] | śrutiś ca puruṣo vai nārāyaṇo'kāmayata atha
nārāyaṇād ajo'jāyata yataḥ prajāḥ sarvāṇi bhūtāni [NārāyaṇaU] |

nārāyaṇaḥ paraṃ brahma
tattvaṃ nārāyaṇaḥ param |
ṛtaṃ satyaṃ paraṃ brahma
puruṣaṃ kṛṣṇa-piṅgalam || iti | [MahāNU 13.4]

eko ha nārāyaṇa āsīn na brahmā na ca śaṅkaraḥ |
sa munir bhūtvā samacintayat |
tata eva vyajāyanta viśvo hiraṇyagarbho'gnir varuṇa-rudrendrā iti ca |

tasmāt tasyaiva varṇanīyatvam api yuktam ||12.5|| śrī-sūtaḥ ||16||

[17]

nanu trayāṇām eka-bhāvānāṃ yo na paśyati vai bhidāṃ, tathā - na te mayy
acyute'je ca bhidām aṇv api cakṣate ity [BhP 12.10.17] ādāv abhedaḥ śrūyata
purāṇāntare ca viṣṇutas tayor bhede narakaḥ śrūyate satyaṃ vayam api bhedaṃ
na brūmaḥ |

parama-puruṣasyaiva tat-tad-rūpam ity ekātmatvenaivopakrāntatvāt | śivo
brahmā ca bhinna-svabhāvāditayā dṛśyamāno'pi pralaye sṛṣṭau na tasmāt
svatantra ekānya īśvara iti na mantavyaṃ kintu viṣvātmaka eva saḥ iti hi
tatrārthaḥ | tad uktaṃ brahmaṇi brahma-rūpaḥ sa ity [VāmanaP] ādi |

na ca prakāśasya sākṣād asākṣād-rūpatvād-tāratamyaṃ vayaṃ kalpayāmaḥ
paraṃ śāstram eva vakti | śāstraṃ tu darśitam | evaṃ bhagavad-
avatārānukramaṇikāsu trayāṇāṃ bhedam aṅgīkṛtyaiva kevalasya śrī-dattasya
gaṇanā sīma-dūrvāsos tv agaṇanā | kiṃ ca brāhme brahma-vaivarte ca
brahma-vākyaṃ -

nāhaṃ śivo na cānye ca
tac-chaktyekāṃa-bhāginaḥ |
bāla-krīḍanakair yadvat
krīḍate'smābhir acyutaḥ || iti |

ataeva śrutau - yaṃ kāmaye tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tamuṣiṃ taṃ
sumedhām ity uktvā mama yonir apsv antar iti [Ṛg-veda 10.125.5,7] śakti-
vacanam | apsv antar iti kāraṇodaśāyī sūcyate | āpo nārā iti proktā ity ādeḥ |
yoniḥ kāraṇam | evam eva skānde

brahmeśānādibhir devair
yat prāptuṃ naiva śakyate |
tadvat svabhāvaḥ kaivalyaṃ
sa bhavān kevaol hare || iti |

tathā viṣṇu-sāmānya-darśino doṣaḥ śrūyate | yathā vaiṣṇava-tantre -

na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaḍāḥ |
aikā yaṃ manasaś cāpi viṣṇu-sāmānya-darśinaḥ || iti |

anyatra-

yas tu nārāyaṇaṃ devaṃ brahma-rudrādi-daivataiḥ |
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || iti [Vaiṣṇava-tantra] |

tathā ca mantra-varṇaḥ | madhye vāmanam āsīnaṃ viśve devā upāsata
[KaṭhaU 2.2.3] iti |

nanu kvacid anya-śāstre śivasyaiva parama-devatvam ucyate satyaṃ tathāpi
śāstrasya sārāsāratva-vivekena tad vādhitam iti | tathā ca pādma-śaivayor
umāṃ prati śrī-śivena śrī-viṣṇu-vākyam anukṛtam -

tvām ārādhya tayā śambho grahīṣyāmi varaṃ sadā |
dvāparādau yuge bhūtvā pralayā manuṣādiṣu ||
svāgamaiḥ kalpitais tvaṃ tu janān mad-vimukhaṃ kuru |
māṃ ca gopaya yena syāt sṛṣṭir eṣottarottarā || iti |

vārāhe ca -

eṣa mahīṃ sṛjāmy āśu yo janān mohayiṣyati |
tvaṃ ca rudra mahābāho moha-śāstrāṇi kāraya ||
atathyāni vitathyāni darśayasva mahābhuja |
prakāśaṃ kuru cātmānam aprakāśaṃ ca māṃ kuru || iti |

purāṇānāṃ ca madhye yad yat tāmasa-kalpa-kathāmayaṃ tac chivādi-mahima-
param iti śrī-viṣṇu-pratipādaka-purāṇasyaiva samyag-jñāna-pradatvam |
sattvāt sañjāyate jñānam iti darśanāt | tathā ca mātsye -

sāttvikeṣu ca kalpeṣu māhātmyam adhikaṃ hareḥ |
rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ ||
tadvad agneś ca māhātmyaṃ tāmaseṣu śivasya ca |
saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate || iti |

ata uktaṃ skānde ṣaṇmukhaṃ prati śrī-śivena -

śiva-śāstreṣu tad grāhyaṃ bhagavac-chāstra-yogiṣat |
paramo viṣṇur evaikas taj-jñānaṃ mokṣa-sādhanam |
śāstrāṇāṃ nirṇayas tv eṣas tad anyan mohanāya hi || iti |

tathaiva ca draṣṭuṃ mokṣa-dharme nārāyaṇopākhyāne -

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā |
jñānāny etāni rājarṣe viddhi nānā matāni vai ||
sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate |
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ ||
apāntaratamāś caiva vedācāryaḥ sa ucyate |
prācīna garbhaṃ tam ṛṣiṃ pravadantīha ke cana ||
umāpatir bhūtapatiḥ śrīkantho brahmaṇaḥ sutaḥ |
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ ||
pañcarātrasya kṛtsnasya vettā tu bhagavān svayam |
sarveṣu ca nṛpa-śreṣṭha jñāneṣv eteṣu dṛśyate ||
yathāgamaṃ yathā jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ |
na cainam evaṃ jānanti tamo bhūtā viśāṃ pate ||
tam eva śāstra-kartāraṃ pravadanti manīṣiṇaḥ |
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ ||
niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ |
sasaṃśayān hetu-balān nādhyāvasati mādhavaḥ ||
pañcarātra-vido ye tu yathā-krama-parā nṛpa |
ekānta-bhāvopagatās te hariṃ praviśanti vai ||

sāṃkhyaṃ ca yogaṃ ca sanātane dve
vedāś ca sarve nikhilena rājan |
sarvaiḥ samastair ṛṣibhir nirukto
nārāyaṇo viśvam idaṃ purāṇam || iti [MBh 12.337.59-68]

atropāntaratamā iti śrī-kṛṣṇa-dvaipāyanasyaiva janmāntara-nāma-viśeṣa iti
tatraiva jñeyam | atraivaṃ vyākhyeyam | pañcarātra-sammataṃ śrī-nārāyaṇam
eva sarvottamatvena vaktuṃ nānāmataṃ darśayati | sāṅkhyam iti | tatra
pañcarātram eva gariṣṭham ācaṣṭai pañcarātrasyaitnādau bhagavān svayam
iti | atha - dvau bhūtasargau loke 'smin daiva āsura eva ca iti śrī-gītāsu [Gītā
16.6] śrūyate | yad eva tāni nānāmatānīty uktaṃ tattvāsura-prakṛty-
anusāreṇeti jñeyam | daiva-prakṛtayas tu tat-tat-sarvāvalokena pañcarātra-
pratipādye śrī-nārāyaṇa eva paryavasyantīty āha sarveṣv iti | āsurās tu
nindati na cainam iti | tad uktaṃ viṣṇu-dharmāgnipurāṇayoḥ

dvau bhūta-sargau loke'smin daiva āsura eva ca |
viṣṇu-bhakti-paro daiva āsuras tad-viparyayaḥ || iti |

nanu tatra tatra nānā-mataya eva dṛśyante tatrāha tam eva iti |
pañcarātretara-śāstra-kartāro hi dvi-vidhāḥ kiñcij-jñāḥ sarva-jñāś ca |
tatrādyā yathā - sva-sva-jñānānusāreṇa yat kiñcit tattvaika-deśaṃ vadanti
nāsābhir āsurāṇāṃ mohanārtham eva kṛtāni śāstrāṇi kintu daivānāṃ
vyatirekeṇa bodhanārtham | te hi rajas-tamaḥ-śabalasya khaṇḍasya ca tattvasya
tathā kleśa-bahulasya sādhanasya pratipādakāny etāni śāstrāṇi dṛṣṭvā
vedāṃś ca durgān dṛṣṭvā nirvidya sarva-vedārtha-sārasya śuddhākhaṇḍa-
tattva-śrī-nārāyaṇasya sukhamaya-tad-ārādhanasya ca suṣṭhu pratipādake
pañcarātre eve gāḍhaṃ pravekṣyantīti | tad etad āha niḥsaṃśayeṣv iti | tasmāj
jhaṭiti vedārtha-pratipattaye pañcarātram evādhetavyam ity āha |

pañcarātreti | yata evaṃ tata upasaṃharati sāṅkhyaṃ ca yogaś ceti | tad evaṃ
pañcarātra-pratipādyasya śrī-bhagavata evam utkarṣe sthite ātmārāmāś ca
munaya ity ādy asakṛd apūrvam upadiśatā śrī-bhāgavatena pratipādya-
rūpasya tasya kim utety api vivecanīyam | tad etad uktānusāreṇa sadā-
śiveśvara-tridevī-rūpa-vyūho'pi nirastaḥ | tasmād eva ca śrī-bhagavat-
puruṣayor eva śaivāgame sadā-śivādi-saṃjñe tan-mahima-khyāpanāya dhṛta
iti gamyate | sarva-śāstra-śiromaṇau śrī-bhāgavate tu tridevyām eva tat
tāratamya-jijñāsā puruṣa-bhagavatos tu tat prasaṅga eva nāsti |

nanu na te giritrākhila-lokapāla-viriñci-vaikuṇṭha-surendra-gamyam | jyotiḥ
paraṃ yatra rajas tamaś ca sattvaṃ na yad brahma nirasta-bhedam ity [BhP
8.7.31] atra tasya paratvaṃ śrūyate evāṣṭame | maivam | mahimnā stūyamānā
hi devā vīryeṇa vardhatu iti vaidika-
nyāyena tad-yukteḥ | sa hi stavaḥ kāla-kūṭa-nāśanārtha iti | tatraiva prīte
harau bhagavati prīye'haṃ sacarācara iti [BhP 8.7.40] | tathā navame -

vayaṃ na tāta prabhavāma bhūmni
yasmin pare'nye'py ajajīva-koṣāḥ |
bhavanti kāle na bhavanti hīdṛśāḥ
sahasraśo yatra vayaṃ bhramāmaḥ || iti [BhP 9.4.56]

ete vayaṃ yasya vaśe matātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ | iti ca
tad-vākya-virodhāt athavā yat śivasya jyotis tatra sthitaṃ paramātmākhyaṃ
caitanyaṃ tat-samyag-jñāne tasyāpy akṣamatā yuktaiva | yad uktam -
dyupatayaḥ eva te na yayur antam anantatayā tvam asīti [BhP 10.87.41] |
brahma-saṃhita-mate tu bhagavad-aṃśa-viśeṣa eva sadā-śivo na tv anyaḥ |
yathā tatraiva sarvādi-kāraṇa-govinda-kathane -

niyatiḥ sā ramā-devī tat-priyā tad-vaśaṃvadā |
tal-liṅge bhagavān śambhur jyotī rūpaḥ sanātanaḥ ||
yā yoniḥ sā parā śaktir ity ādi
tasmin āvirbhabhūl liṅge mahāviṣṇur ity ādy antam ||

tad etad abhipretya sadāśivatvādi-prasiddhim apy ākṣipyāha |

athāpi yat-pada-nakhāvasṛṣṭaṃ
jagad-viriñcopahṛtārhaṇāmbhaḥ |
seśaṃ punāty anyatamo mukundāt
ko nāma loke bhagavat padārthaḥ || [BhP 1.18.21]

spaṣṭam || 1.18 || śrī-sūtaḥ ||17||

[18]

tasmān nāhaṃ na ca śivo'nye ca tac-chakty-ekāṃśa-bhāginaḥ ity evoktaṃ
sādhyeva ity āha | brahmā bhavo'ham api yasya kalāḥ kalāyā iti [BhP
10.68.37] |

śeṣaṃ spaṣṭam || 10.68 || śrī-baladevaḥ ||18||

[19]

atha paramātma-parikareṣu jīvas tasya ca taṭastha-lakṣaṇaṃ kṣetrajña etā ity
evoktaṃ svarūpa-lakṣaṇaṃ pādmottara-khaṇḍādikam anusṛtya śrī-
rāmānujācāryād ati-prācīnena śrī-vaiṣṇava-sampradāya-guruṇā śrī-
jāmātṛ-muninopadiṣṭam | tatra praṇava-vyākhyāne pādmottara-khaṇḍaṃ
yathā -

jñānāśrayo jñāna-guṇaś cetanaḥ prakṛteḥ paraḥ |
na jāto nirvikāraś ca ekarūpaḥ svarūpa-bhāk ||
aṇur nityo vyāpti-śīlaś cid-ānandātmakas tathā |
aham artho'vyayaḥ kṣetrī bhinna-rūpaḥ sanātanaḥ ||
adāhyo'cchedya akledya aśoṣyo'kṣara eva ca |
evam ādhi-guṇair yuktaḥ śeṣa-bhūtaḥ parasya vai ||
ma-kāreṇocyate jīvaḥ kṣetra-jñaḥ paravān sadā |
dāsa-bhūto harer eva nānyasyaiva kadācana || iti |

śrī-jāmātṛ-munināpy upadiṣṭaṃ, yathā -

ātmā na devo na naro na tiryak sthāvaro na ca |
na deho nendriyaṃ naiva manaḥ prāṇo na nāpi dhīḥ ||
na jaḍo na vikārī ca jñāna-mātrātmako na ca |
svasmai svayaṃ prakāśaḥ syād ekarūpaḥ svarūpa-bhāk ||
cetano vyāpti-śīlaś ca cidānandātmakas tathā |
aham arthaḥ pratikṣetraṃ bhinno'ṇur nitya-nirmalaḥ ||
tathā jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmakaḥ |
paramātmaika-śeṣatva-svabhāvaḥ sarvadā svataḥ || iti |

śrī-rāmānuja-bhāṣyānusāreṇa vyākhyā ceyam | tatra devāditvaṃ nirastam
evāsti tattva-sandarbhe |

aṇḍeṣu peśiṣu taruṣv aviniściteṣu
prāṇo hi jīvam upadhāvati tatra tatra |
sanne yad indriya-gaṇe'hami ca prasupte
kūṭastha āśayam ṛte tad anusmṛtir naḥ || [BhP 11.3.39] ity anena ||

dehāditvaṃ nirasyann āha -

vilakṣaṇaḥ sthūla-sūkṣmād
dehād ātmekṣitā svadṛk |
yathāgnir dāruṇo dāhyād
dāhako'nyaḥ prakāśakaḥ || [BhP 11.10.8]

vilakṣaṇatve hetur īkṣitā tasya draṣṭā prakāśakaś ca svayaṃ tu svadṛk sva-
prakāśa iti || śrī-bhagavān ||19||

[20]

jaḍatvaṃ nirasyann āha -

jāgrat-svapna-suṣuptaṃ ca guṇato buddhi-vṛttayaḥ |
tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ || [BhP 11.13.27]

yā tu mayi turye sthito jahyād ityādau [BhP 11.13.28] parameśvare'pi turyatva-
prasiddhiḥ sānyathaiva |

virāṭ hiraṇyagarbhaś ca kāraṇaṃ cety upādhayaḥ |
īśvarasya yat tribhir hīnaṃ turīyaṃ tat-padaṃ viduḥ ||[*ENDNOTE #4]

ity ādy-ukter vāsudevasya catur-vyūhe turya-kakṣākrāntatvād
vā || 11.13 || śrī-bhagavān || 20 ||

[21]

vikāritvaṃ nirasyann āha -

visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ |
kalānām iva candrasya kālenāvyakta-vartmanā || [BhP 11.7.48]

candrasya jalamaya-maṇḍalatvāt kalānāṃ sūrya-praticchavi-rūpa-jyotir-
ātmatvāt yathā kalānām eva janmādyā nāśāntā bhāvā na tu candrasya
tathā dehasyaiva te bhāvā avyakta-vartmanā kālena bhavanti na tv ātmana
ity arthaḥ | śrī-dattātreyo yadum ||21||

[22]

jñānātmako na ceti kiṃ tarhi jñāna-mātratve'pi jñāna-śaktitvaṃ prakāśasya
prakāśana-śaktitvavat tādṛktvam api |

nātmā jajāna na mariṣyati naidhate'sau
na kṣīyate savana-vid vyabhicāriṇāṃ hi |
sarvatra śaśvad anapāyy upalabdhi-mātraṃ
prāṇo yathendriya-balena vikalpitaṃ sat|| ity anena [BhP 11.3.37]

tattva-sandarbha eva darśitam | upalabdhi-mātratve'pi sabalavattvenokteḥ |
ataeva śuddho vicaṣṭe hy aviśuddha-kartur ity uktam | prakārāntareṇāpi tad
āha -

guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ |
vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā || [BhP 3.26.5]

ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ [Gītā 5.15] iti

|| 3.26 || śrī-kapiladevaḥ ||22||

[23]

śakty-antaraṃ cāhuḥ - sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan
bhajati sarūpatāṃ tad anu mṛtyum upeta-bhaga iti [BhP 10.87.38] ||

ṭīkā ca -- sa tu jīvaḥ yad yasmād ajayā māyayā ajām avidyām anuśayīta
āliṅgyeta tato guṇāṃś ca dehendriyādīn guṣan sevamānaḥ ātmatayā
adhyasyan tad anu tad-anantaraṃ sa-rūpatāṃ tad-dharma-yogaṃ ca juṣan apeta-
bhagaḥ pihitānandādi-guṇaḥ san mṛtyuṃ saṃsāraṃ bhajati prāpnoti ity
eṣā || 10.87 || śrutayaḥ ||23||

[24]

tathā -

tat-saṅga-bhraṃitaiśvaryaṃ
saṃsarantaṃ kubhāryavat |
tad-gatīr abudhasyeha
kim asat-karmabhir bhavet ||[BhP 6.5.15]

tasyāḥ puṃścalī-rūpāyā māyāyāḥ saṅgena bhraṃśitam aiśvaryaṃ kiñcit
svīya-jñānādi-sāmarthyaṃ yasya tam | tasyā gatīḥ saṃsmarantaṃ gacchantaṃ
jīvaṃ sva-svarūpam abudhasyājānata ity arthaḥ ||6.5|| haryaśvāḥ ||24||

[25]

tathā --

īśvarasya vimuktasya
kārpaṇyam uta bandhanam || [BhP 3.7.9]

īśvarasya kiñcij-jñānādi-śaktimataḥ || 3.7 || maitreyaḥ ||25||

[26]

tathā -

vipralabdho mahiṣyaivaṃ
sarva-prakṛti-vañcitaḥ |
necchann anukaroty ajñaḥ
klaibyāt krīḍā-mṛgo yathā || [BhP 4.25.62]

mahiṣyā purañjanyā vipralabdhaḥ purañjanaḥ sarvayā prakṛtyā
jñānādirūpayā vañcitaḥ tyājitaḥ san necchan tad-icchayaivety arthaḥ |
anukaroti tad-dharmātmany adhyasyati | atra jīvasya śaktimattāyāṃ
parābhidhyānāt tu tirohitaṃ tato hy asya bandha-viparyayāv ity etat sūtram
apy anusandheyam || śrī-nāradaḥ prācīnabarhiṣam ||26||

[27}

pūrvoktam evārthaṃ vyañjayituṃ svasmai svayaṃ prakāśa ity uktam |
tathābhūtatvaṃ ca vilakṣaṇa ity ādy ukta-padya eva svadṛg ity anena vyaktam
asti | tatra prakāśas tāvad guṇa-dravya-bhedena dvividhaḥ | prathamo
nijāśrayasya sphūrti-rūpaḥ | dvitīyaḥ sva-para-sphūrti-nidānaṃ vastu-viśeṣaḥ |
tatrātmano dravyatvād ayam eva gṛhyate | yathā dīpaś cakṣuḥ prakāśayan
svarūpa-sphūrtiṃ svayam eva karoti na tu ghaṭādi-prakāśavat tad-ādi-
sākṣepaḥ | tasmād ayaṃ svayaṃ prakāśaḥ | tathāpi svaṃ prati na prakāśate
yata eva jaḍa ity ucyate | tasmāt tu svaṃ paraṃ ca prakāśayan svātmānaṃ prati
prakāśamānatvāt svasmai svayaṃ prakāśaḥ | yata eva cid-rūpa ucyate | tad
uktam anyair api | svayaṃ prakāśatvaṃ sva-vyavahāre parān apekṣatvāt
avedyatve satya-parokṣa-vyavahāra-yogyatvaṃ ceti |tatra pūrvatra-
svasmaipadam apekṣyam uttaratra tu spaṣṭārtham | ataḥ svadṛk svasmai
svayaṃ prakāśa ity arthaḥ | na cāsau paramātma-prakāśyatve ghaṭavat para-
prakāśyaḥ paramātmanas tat-parama-svarūpatvena para-prakāśyatvābhāvāt |
evam evāha dvābhyām |

mamāṅga māyā guṇa-mayy anekadhā
vikalpa-buddhīś ca guṇair vidhatte |
vaikārikas trividho'dhyātmam ekam
athādhibhūtam adhidaivam anyat ||

dṛg-rūpam ārkaṃ vapur atra randhre
parasparaṃ sidhyati yaḥ svataḥ khe |
ātmā yad eṣām aparo ya ādyaḥ
svayānubhūtyākhila-siddha-siddhiḥ || [BhP 11.12.30-31]

vikalpaṃ bhedaṃ tad-buddhīś ca | anekadhātvaṃ prapañcayati vaikārika iti |
aneka-vikāravān apy asyau sthūla-dṛṣṭyā tāvat trividhaḥ | traividhyam āha
adhyātma ity ādinā | tāni krameṇāha dṛg-ādi-trayeṇa | vapur aṃśaḥ | atra
randhre dṛg-golake praviṣṭaṃ tat trayaṃ ca parasparam eva sidhyati na tu
svataḥ | yas tu khe ākāśe arko vartate sa punaḥ svataḥ sidhyati | cakṣur
viṣayatve'pi sva-virodhinaḥ pratiyogya-prekṣābhāva-mātreṇa svata ity uktam |
evaṃ yathā maṇḍalātmārkaḥ svataḥ sidhyati tathātmāpītyāha | yad yataḥ
pūrvokta-dṛṣṭānta-hetor ātmā eṣām adhyātmādīnāṃ yo'para ādyas teṣām
āśrayaḥ | so'pi svataḥ sidhyati kintu svayānubhūtyeti cid-rūpatvād viśeṣaḥ |
na kevalam etāvad api tu akhilānāṃ paraspara-siddhānāṃ siddhir yasmāt
tathābhūtaḥ sann iti ||

|| 11.12 || śrī-bhagavān ||27||

[28]

yasmāt svarūpa-bhūtayaiva śaktyā tathā prakāśate tasmād eka-rūpa-svarūpa-
bhāktvam api dīpavad eva | nātmā jajānety ādāv [BhP
11.3.37][*ENDNOTE #5] upalabdhi-mātram ity anenaivoktaṃ mātra-padaṃ
tad-dharmāṇām api svarūpānatiriktatvaṃ dhvanayati | atha cetanatvaṃ nāma
svasya cid-rūpatve'py anyasya dehādeś cetayitṛtvaṃ dīpādi-prakāśayitṛtvavat |
tad etad vilakṣaṇa ity ādāv eva dṛṣṭāntenoktam | prakāśaka iti cetayitṛtve
hetuḥ | vyāpti-śīlatvam udāhariṣyamāṇa ātmety ādau śrī-prahlāda-vākye
vyāpaka ity anenoktaṃ vyāpti-śīlatvam ati-sūkṣmatayā sarvācetanāntaḥ-
praveśa-svabhāvatvam | jñāna-mātrātmako na cety atra cid-ānandātmaka ity
api hetv-antaram | tatra tasya jaḍa-pratiyogitvena jñānatvaṃ duḥkha-
pratiyogitvena tu jñānatvam ānandatvaṃ ca | jñānatvaṃ tūdāhṛtam |
ānandatvaṃ nirupādhipremāspadatvena sādhayati |

tasmāt priyatamaḥ svātmā
sarveṣām eva dehinām |
tad artham eva sakalaṃ
jagac caitac carācaram || [BhP 10.14.54]

spaṣṭam || 10.14 || śrī-śukaḥ ||28||

[29]

tasmiṃś cānandātmake jñāne pratisvaṃ yuṣmad-arthatvaṃ na bhavati | kintv
ātmatvād asmad-arthatvam eva | tac cāsmad-arthatvam ahambhāva eva |
tato'ham ity etac chabdābhidheyākāram evaa jñānaṃ śuddha ātmā
prakṛtyāveśo'nyathā nopapadyate | yata evāveśāt tadīya-saṅkhāta evāham
ity ahasmāvāntaraṃ prāpnoti tad etad abhipretya tasyāhamatvam āha |

evaṃ parābhidhyānena
kartṛtvaṃ prakṛteḥ pumān |
karmasu kriyamāṇeṣu
guṇair ātmani manyate || [BhP 3.26.6]

parābhidhyānena prakṛtyāveśena prakṛtir evāham iti mananena prakṛti-
guṇaiḥ kriyamāṇeṣu karmasu kartṛtvam ātmani manyate | atra
nirahambhāvasya parābhidhyānāsambhavāt parāveśajātāhaṅkārasya
cāvarakatvād asty eva tasminn anyo'hambhāva-viśeṣaḥ | sa ca śuddha-
svarūpa-mātra-niṣṭhatvān na saṃsāra-hetur iti spaṣṭam | etad evāhaṅkāra-
dvayaṃ sanne yad indriya-gaṇe'hami ca prasupte kūṭastha āśayam ṛte tad-
anusmṛtir na ity atra [BhP 11.3.39] darśitam[*ENDNOTE #6] |
upādhvabhimānātmakasyāhaṅkārasya prasuptatvāt tad-anusmṛtir na ity
anena sukham aham asvāpsvam ity ātmano'hatayaiva parāmarśāc ca ataeva
mām ahaṃ nājñāsiṣam ity atra parāmarśe'pi
upādhyabhimānino'nusandhānābhāvaḥ anyasya tv ajñāna-
sākṣitvenānusandhānam iti dik |

|| 3.26 || śrī-kapiladevaḥ ||29||

[30]

tathā -

nṛtyato gāyataḥ paśyan
yathaivānukaroti tān |
evaṃ buddhi-guṇān paśyann
anīho'py anukāryate || [BhP 11.12.53]

pūrvavat || 11.12 || śrībhagavān ||30||

[31]

evam eva svapna-dṛṣṭāntam api ghaṭayann āha |

yad-arthena vināmuṣya
puṃsa ātma-viparyayaḥ |
pratīyata upadraṣṭuḥ
sva-śiraś chedanādikaḥ || [BhP 3.7.10]

upadraṣṭur amuṣyeti svapna-draṣṭrā amunā jīvenety arthaḥ || 3.7 || śrī-
maitreyaḥ ||31||

[32]
sādhite ca savrūpa-bhūte'hambhāve pratikṣetraṃ bhinnatvam api sādhitam |
yat tu

vastuno yady anānātvam
ātmanaḥ praśna īdṛśaḥ |
kathaṃ ghaṭeta vo viprā
vaktur vā me ka āśrayaḥ || [BhP 11.13.22]

ityādau jñānino laukika-guru-rītiṃ tadīya-prākṛta-dṛṣṭiṃ vānusṛtya svasya
jīvāntara-sādhāraṇya-kalpanā-maye śrī-haṃsa-deva-vākye jīvātmanām
ekatvam | tat khalu aṃśa-bhede'pi jñānecchūn prati jñānopayogitvena tam
avivicyaiva samānākāratvena | bheda-vyapadeśaḥ yathā tatraiva |

pañcātmakeṣu bhūteṣu samāneṣv api vastutaḥ |
ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ || [BhP 11.13.23] iti |

tatrāpy aṃśa-bhedo'sty eva | ata uktaṃ svayaṃ bhagavatā -- śuni caiva śvapāke
ca paṇḍitāḥ samadarśinaḥ [Gītā 5.18] iti | nirdoṣaṃ hi samaṃ brahma ity ādi
ca [Gītā 5.19] | atra brahmeti jīva-brahmaivocyate | yathā yathāham etat sad-
asat sva-māyayā paśye mayi brahmaṇi kalpitaṃ pare iti | mayi brahmaṇi
dehātmakaṃ pare brahmaṇi ca jagad-ātmakaṃ sad-asat kārya-kāraṇa-
saṅghātaṃ sva-viṣayaka-māyayā jīva-māyākhyayā deha evāhaṃ tathā indra-
candrādy-ātmakaṃ jagad eveśvara itīdaṃ kalpitam eva yayā matyā paśye
paśyāmīty arthaḥ | samāna-kāraṇatvād eva pūrvavad anyatra ca so'haṃ sa ca
tvam iti | tad evaṃ sarveṣām eva jīvānām ekākāratve sati | yāvat syād guṇa-
vaiṣamyaṃ tāvan nānātvam ātmanaḥ | nānātvam ātmano yāvat pāratantryaṃ
tadaiva hīty-ādiṣu devādi-deha-bheda-kṛtāgantuka-nānātvaṃ nigadyate |

veṇu-randhra-vibhedena
bhedaḥ ṣaḍ-jādi-saṃjñtaḥ |
abheda-vyāpinī vāyos
tathā tasya mahātmanaḥ || ity [ViP 2.14.32] ādikaṃ tu paramātma-viṣayakam
eva |

tad etat sarvam abhipretya jīvānāṃ pratikṣetraṃ bhinnatvaṃ sva-pakṣatvena
nirdiśanti | aparimitā dhruvās tanu-bhṛto yadi sarva-gatā iti || [BhP 10.87.30]
atra yadi-śabdāt pūrva-pāṭhenāparimitatvaṃ dhruvatvaṃ cāsandigdham iti
tatra svapakṣatvaṃ paścāt-pāṭhena sarva-gatatvaṃ tu sandigdham iti | tatra
para-pakṣatvaṃ spaṣṭam eva | ataeva eko devaḥ sarva-bhūteṣu gūḍha ity
ādikaṃ parmātma-paraṃ vākyaṃ jīvānām ekatvaṃ
bodhayati || 10.87 || śrutayaḥ ||32||

[33]

prati-kṣetra-bhinnatve hetv-antaram aṇur iti | aṇuḥ paramāṇur ity arthaḥ |
paramāṇuś ca yasya dig-bhede'py aṃśo na kalpayituṃ śakyate sa evāṃśasya
parā kāṣṭheti tad-vidaḥ | aṇor apy akhaṇḍa-deha-cetayitṛtvaṃ prabhāva-
viśeṣād guṇād eva bhavati | yathā śira ādua dhāryamāṇasya jatu-
jaṭhitasyāpi mahauṣadhi-khaṇḍasyākhaṇḍa-deha-puṣṭīkaraṇādi-hetuḥ
prabhāvaḥ | yathā vāyaskāntāder lauha-cālanādi-hetuḥ prabhāva eva tadvat |
tad etad aṇutvam āha sūkṣmāṇām apy ahaṃ jīva iti [BhP 11.16.11]

tasmāt sūkṣmatā-parākāṣṭhā-prāpto jīva ity arthaḥ | durjñeyatvād yat
sūkṣmatvaṃ tad atra na vivakṣitam | mahatāṃ ca mahān ahaṃ sūkṣmāṇām
apy ahaṃ jīva iti paraspara-pratiyogitvena vākya-dvayasyānandaryauktau
svārasya-bhaṅgāt | prapañca-madhye hi sarva-kāraṇatvān mahat-tattvasya
mahattvaṃ nāma vyāpakatvaṃ na tu pṛthivyādy-apekṣayā sujñeyatvaṃ yathā
tadvat prapañce jīvānām api sūkṣmatvaṃ paramāṇutvam eveti svārasyam |
śrutayaś ca - eṣo'ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā
saṃviveśeti [MuṇḍU 3.1.9] |

bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ [ŚvetU 5.9] iti |

ārāgra-mātro hy aparo'pi dṛṣṭa iti ca || 11.16 || śrī-bhagavān ||33||

[34]

tathā -

aparimitā dhruvās tanu-bhṛto yadi sarva-gatās
tarhi na śāsyateti niyamo dhruva netarathā |
ajani ca yan mayaṃ tad avimucya niyantṛ bhavet
samam anujānatāṃ yad amataṃ mata-duṣṭatayā || [BhP 10.87.30]

ayam arthaḥ - paramātmano'ṃśatvaṃ tasmāj jāyamānatvaṃ ca jīvasya
śrūyate | tatra mamaivāṃśo jīva loke [Gītā 15.7] ity ādi siddhe'ṃśatve tāvat
tasya vibhutvam uktam ity āhuḥ | aparimitā vastuta evānanta-saṅkhyā nityāś
ca ye tanu-bhṛto jīvās te yadi sarvagatā vibhavāḥ syuḥ, tarhi teṣāṃ
vyāpyatvābhāvena samatvāt śāsyateti niyamo na syāt | īśvaro niyantā jīvo
niyamya iti veda-kṛta-niyamo na ghaṭata ity arthaḥ | he dhruva itarathā
jīvasyāṇutvena vyāpya-bhāve tu sati na tan-niyamo na api tu sa ghaṭata evety
arthaḥ |

atha yato vā imāni bhūtāni jāyante iti jāyamānatvāvasthāyām api vyāpya-
vyāpakatvenaiva niyantṛtvaṃ bhavati | sarvatraiva kārya-kāraṇayos
tathābhāva-darśanād ity āhuḥ ajanīti | yan-mayaṃ yad-upādānakaṃ yad ajani
jāyata ity arthaḥ | tad-upādānaṃ kartṛ tasya jāyamānasya yan-niyantṛ bhavet
tad avimucya kiñcid apy anuktā vyāpyaivety arthaḥ | kiṃ ca yad-upādāna-
rūpaṃ paramātmākhyaṃ tattvaṃ kenāpy apareṇa samaṃ samānam ity
anujānatāṃ yaḥ kaścit tathā vadati tatrānujñām api dadatām amataṃ jñātaṃ
na bhavatīty arthaḥ | tatra hetuḥ mata-duṣṭatayā tasya matasyāśuddhatvena |
tatrāśuddhatvaṃ śrutvā ca virodhāt | śrutiś ca asamo vā eṣa paro na hi
kaścid eva dṛśyate sarve tv ete na vā jāyante ca mriyate sarve hy apūrṇāś ca
bhavantīti caturveda-śikhāyām | na tat-samaś cābhyadhikaś ca dṛśyate iti |

atha kasmād ucyate brahmā bṛṃhati bṛṃhayati ceti cānyatra | bṛhatvād
bṛṃhaṇatvāc ca yad brahma paramaṃ vidur iti [ViP 1.12.57] śrī-viṣṇu-purāṇe |
ataḥ paramātmana eva sarva-vyāpakatvam | eko devaḥ sarva-bhūteṣu gūḍhaḥ
sarva-vyāpī sarva-bhūtāntarātmā ity ādau | tasmād aṇur eva jīva iti |

yat tu śrī-bhagavad-gītāsu nityaḥ sarva-gataḥ sthāṇur ity ādinā jīva-
nirūpaṇaṃ tatra sarva-gataḥ śrī-bhagavān eva tat-sthas tad-āśritaś cāsāv
aguṇaś ca iti sarvagataḥ sthāṇur jīvaḥ proktaḥ || 10.87 || śrutayaḥ ||34||

[35]

atha śuddha-svarūpatvān nitya-nirmalatvam udāhṛtam eva | śuddho vicaṣṭe
hy aviśuddha-kartur ity anena | tathā tenaiva śuddhasyāpi jñātṛtvam apy
udāhṛtam | jñānaṃ ca nityasya svābhāvika-dharmatvān nityam | ataeva na
vikriyātmakam api | tathā caitanya-sambandhena dehādeḥ kartṛtva-darśanāt |
kvacid acetanasya kartṛtvaṃ ca | na ṛte tat kriyate kiṃ ca nāre ity ādāv
antaryāmi-caitanya-sambandhena bhavatīty aṅgīkārāc ca śuddhād eva
kartṛtvaṃ pravartate | tad uktam - dehendriya-prāṇa-mano-dhiyo'mī yad-aṃśa-
biddhāḥ pracaranti karmasv iti [BhP 6.16.24] | tat tūpādhi-prādhānyena
pravartamānam upādhi-dharmatvena vyapadiśyate | yathā - kārya-kāraṇa-
kartṛtve kāraṇaṃ prakṛtiṃ vidur ity [BhP 3.26.8] ādau | paramātma-
prādhānyena pravartamānaṃ tu nirupādhikam evety āha |

sāttvikaḥ kārako'saṅgī
rāgāndho rājasaḥ smṛtaḥ |
tāmasaḥ smṛti-vibhraṣṭo
nirguṇo mad-apāśrayaḥ || [BhP 11.25.26]

spaṣṭam || 11.25 || śrī-bhagavān ||35||

[36]

atha bhoktṛtvaṃ saṃvedana-rūpatvena yathā tathā tatraiva cid-rūpe
paryavasyatīty āha bhoktṛtve sukha-duḥkhānāṃ puruṣaṃ prakṛteḥ param iti
[BhP 3.26.8] || kāraṇam iti pūrveṇaivānvayaḥ || 3.26 || śrī-kapila-devaḥ ||36||

[37]

atha paramātmaika-śeṣatveti vyākhyeyam | ekaḥ paramātmano'nyaḥ
śeṣo'ṃśaḥ | sa cāsau sa ca eka-śeṣaḥ | paramātmana eka-śeṣaḥ paramātmaika-
śeṣaḥ | tasya bhāvas tattvaṃ tad eva svabhāvaḥ prakṛtir yasya sa
paramātmaika-śeṣatva-svabhāvaḥ | tathābhūtaś cāyaṃ sarvadā mokṣa-
daśāyām apīty arthaḥ | etādṛśatvaṃ cāsya svataḥ svarūpata eva na tu
paricchedādinā | tadīya-svābhāvikācintya-śaktyā svābhāvika-tadīya-raśmi-
paramāṇu-sthānīyatvāt aupādhikāvathāyās tv aṃśena prakṛti-śeṣatvam api
bhavati iti ca svata ity asya bhāvaḥ | śakti-rūpatvaṃ cāsya taṭastha-śakty-
ātmakatvāt, tathā tadīya-raśmi-sthānīyatve'pi nitya-tad-āśrayitvāt tad-
vyatirekeṇa vyatirekāt | hetur bhāvo'sya sargāder ity anusāreṇa jagat-sṛṣṭau
tat-sādhanatvāt | dravya-svarūpatve'pi pradhāna-sāmyāc cāvagamyate | uktaṃ
ca prakṛti-viśeṣatvena tasya śaktitvam -

viṣṇu-śaktiḥ parā proktā
kṣetrajñākhyā tathā parā |
avidyā karma-saṃjñākhyā
tṛtīyā śaktir ucyate || iti viṣṇu-purāṇe [ViP 6.7.61] |

bhūmir āpo'nalo vāyur ity [Gītā 7.4] ādau bhinnā prakṛtir aṣṭadhety
anantaram |

apareyam itas tv anyāṃ
prakṛtiṃ viddhi me parām |
jīva-bhūtāṃ mahābāho
yayedaṃ dhāryate jagat || iti śrī-gītopaniṣatsu ca |

viṣṇu-śaktiḥ parā proktety ādi viṣṇu-purāṇa-vacane tu tisṝṇām eva pṛthak
śaktitva-nirdeśāt kṣetrajñasyāvidyā-karma-sambandhena śaktitvam iti parās
tam | kintu svarūpenaivety āyātam | tathā ca gītam mamaivāṃśa iti |
ataevāpareyam itas tv anyām ity uktam | kṣetrajña etā manaso vibhūtīr ity
ādau kṣetrajña-śabdaś ca śuddhe'pi pravartate kṣetra-śabdasyopalakṣaṇa-
mātratvāt |

tad evaṃ śaktitve'py anyatvam asya taṭasthatvāt | taṭasthatvaṃ ca māyā-śakty-
atītatvāt | asyāvidyāparābhavādi-rūpeṇa doṣeṇa paramātmano lepābhāvāc
cobhaya-koṭāv apraveśāt | tasya tac-chaktitve saty api paramātmanas tal-
lepābhāvaś ca yathā kvacid eka-deśa-sthe raśmau chāyayā tiraskṛte'pi
sūryasyātiraskāras tadvat | uktaṃ ca taṭasthatvaṃ śrī-nārada-pañcarātre -

yat taṭasthaṃ tu cid-rūpaṃ
sva-saṃvedyād vinirgatam |
rañjitaṃ guṇa-rāgeṇa
sa jīva iti kathyate || ity ādau |

ato viṣṇu-purāṇe'py antarāla eva paṭhito'sau | anyatvaṃ ca śrutau asmān
māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ [ŚvetU 4.9] |
tayor anyaḥ pippalaṃ svādv atti ity ādau | ataevoktaṃ vaiṣṇave vibheda-janake
jñāne nāśam ātyantikaṃ gate | ātmano brahmaṇo bhedam asantaṃ kaḥ
kariṣyatīti | devatva-manuṣyatvādi-lakṣaṇo viśeṣato yo bhedas tasya janake'py
ajñāne nāśaṃ gate brahmaṇaḥ paramātmanaḥ sakāśād ātmano jīvasya yo
bhedaḥ svābhāvikas taṃ bhedam asantaṃ kaḥ kariṣyati api tu santaṃ
vidyamānam eva sarva eva kariṣyatīty arthaḥ | uttaratra pāṭhe nāsantam ity
etasya vidheyatvād anyārthaḥ kaṣṭa-sṛṣṭa eveti mokṣadāyām api tad-
aṃśatvāvyabhicāraḥ svābhāvika-śaktitvād eva | ataevāvidyā-vimokṣa-
pūrvaka-svarūpāvashtiti-lakṣaṇāyāṃ muktau tal-līnasya tat-sādharmyāpattir
bhavati | nirañjanaḥ paramaṃ sāmyam upaitīty ādi-śrutibhyaḥ | idaṃ jñānam
upāśritya mama sādharmyam āgatāḥ | svarge'pi nopajāyate pralaye na
vyathanti ceti śrī-gītopaniṣadbhyaś ca | ataeva brahma veda brahmaiva
bhavatīty [Muṇḍ 3.2.9] ādiṣu ca brahma-tādātmyam eva bodhayati |
svābhāvyāpattir upapatter itivat | tad evaṃ śaktitve siddhe śakti-śaktimatoḥ
parasparānupraveśāt śaktimad-vyatireke śakti-vyatirekāt cittvāviśeṣāc ca
kvacid abheda-nirdeśa ekasminn api vastuni śakti-vaividhya-darśanāt bheda-
nirdeśaś ca nāsamañjasaḥ | śrī-rāmānujīyās tu adhiṣṭhānādhiṣṭhātror api
jīveśayor abheda-vyapadeśo vyakti-jātyor gavādi-vyapadeśavad iti manyante |
yathā śrī-viṣṇu-purāṇe[*ENDNOTE #7]-

yo'yaṃ tavāgato deva-
samīpaṃ devatā-gaṇaḥ |
sa tvam eva jagat-sraṣṭā
yataḥ sarva-gato bhavān || iti |

śrī-gītāsu ca - sarvaṃ samāpnoṣi tato'si sarva iti | tatra jñānecchūn prati
śāstram abhedam upadiśati bhaktīcchūn prati tu bhedam eva | kvacit tu
paramātma-pratibimbatvaṃ yad asya śrūyate, yathā -

yathā puruṣa ātmānam ekam ādarśa-cakṣuṣor dvidhā-bhūtam evekṣeta
tathaivāntaram āvayor iti | tad api jñānecchūn praty abheda-dṛṣṭi-
poṣaṇārtham evocyate na vāstava-vṛttyaiva pratibimbatvena | advayavāda-
guru-mate'py ambuvad agrahaṇād[*ENDNOTE #8] iti [Vs 3.2.19] nyāya-
virodhād vṛddhi-hrāsa-bhāktvam antrabhāvād ubhaya-sāmañjasyād evam iti
[Vs 3.2.20] nyāyena yathā-kathañcit pratibimba-sādṛśya-mātrāṅgīkārāc ca |
tad etat tasya parmātmāṃśa-rūpatāyā nityatvaṃ śrī-gītopaniṣadbhir api
darśitam mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātana iti | tad evaṃ aṃśatvaṃ
tāvad āha tatra samaṣṭeḥ --

eṣa hy aśeṣa-sattvānām
ātmāṃśaḥ paramātmanaḥ |
ādyo 'vatāro yatrāsau
bhūta-grāmo vibhāvyate || [BhP 3.6.8]

ṭīkā ca - aśeṣa-sattvānām prāṇinām ātmā vyaṣṭīnāṃ tad-aṃśatvāt aṃśo
jīvaḥ | avatāratoktis tasmin nārāyaṇāvirbhāvābhiprāyeṇety eṣā || 3.6 || śrī-
śukaḥ || 37 ||

[38]

atha vyaṣṭeḥ -

ekasyaiva mamāṃśasya
jīvasyaiva mahāmate |
bandho'syāvidyayānāder
vidyayā ca tathetaraḥ || [BhP 11.11.4]

itaro mokṣaḥ | atra raśmi-paramāṇu-sthānīyo vyaṣṭiḥ | tatra sarvābhimānī
kaścit samaṣṭir iti jñeyam || 11.11 || śrī-bhagavān ||38||
[39]

tatra śaktitvenaivāṃśatvaṃ vyañjayanti -

sva-kṛta-pure'py amīṣv abahir-antara-saṃvaraṇaṃ
tava puruṣaṃ vadanty akhila-śakti-dhṛto'ṃśa-kṛtam | [BhP 10.87.20] iti |

abahir-antara-saṃvarṇaṃ bahir bahiraṅgāṇi kāraṇāni kāryāṇi antar
antaraṅgāni tair asaṃvaraṇaṃ kārya-kāraṇair asaṃspṛṣṭam | aṃśa-kṛtam
aṃśam ity arthaḥ | akhila-śakti-dhṛtaḥ sarva-śakti-dharasyeti viśeṣaṇaṃ jīva-
śakti-viśiṣṭasyaiva tava jīvo'ṃśo na tu śuddhasyeti gamayitvā jīvasya tac-
chakti-rūpatvenaivāṃśatvam ity anenaivāṃśatvam ity etad vyañjayanti | atha
taṭasthatvaṃ ca sa yad ajayā tyajām anuśayītety ādau vyaktam asti
ubhayakoṭāv apraviṣṭatvād eva || 10.87 || śrutayaḥ śrī-bhagavantam ||39||

[40]

atha jñānecchuṃ prati jīveśayor abhedam āha --

ahaṃ bhavān na cānyas tvaṃ
tvam evāhaṃ vicakṣva bhoḥ |
na nau paśyanti kavayaś
chidraṃ jātu manāg api || [BhP 4.28.62]

spaṣṭaṃ || 4.28 || śrī-paramātmā purañjanam || 40 ||

[41]
tatra pūrvokta-rītyā prathamaṃ tāvat sarveṣām eva tattvānāṃ
parasparānupraveśa-
vivakṣayaikyaṃ pratīyate ity evaṃ śaktimati paramātmani jīvākhya-śakty-
anupraveśa-vivakṣaiva tayor aikya-pakṣe hetur ity abhipraite śrī-bhagavān --

parasparānupraveśāt
tattvānāṃ puruṣarṣabham |
paurvāparya-prasaṅkhyānaṃ
yathā vaktur vivakṣitam || [BhP 11.22.7]

ṭīkā ca - anyonyasminn anupraveśād vaktur yathā vivakṣitaṃ tathā pūrvā
alpa-saṅkhyā aparā adhika-saṅkhyā tayor bhāvaḥ paruvāparyaṃ tena
prasaṅkhyānaṃ gaṇanam ity eṣā || 11.22|| śrī-bhagavān || 41 ||

[42]

athāvyatirekeṇa cid-rūpatvāviśeṣeṇāpi tayor aikyam upadiśati -

puruṣeśvarayor atra na vailakṣaṇyam aṇv api |
tad-anya-kalpanāpārthā iti [BhP 11.22.11] |
ṭīkā ca - kathaṃ tarhi pañcaviṃśati-pakṣas tatrāha puruṣeti | vailakṣaṇyaṃ
visadṛśatvaṃ nāsti dvayor api cid-rūpatvāt | atas tayor atyantam anyatva-
kalpanā-pārthā ity eṣā | atra sadṛśatvānanyatvābhyāṃ tayoḥ śakti-
śaktimattvaṃ darśitam | tenāvyatireko'pi || 11.21 || śrī-bhagavān ||42||

[43]

atha bhaktīcchuṃ prati tayor bhedam upadiśati |

yadā rahitam ātmānaṃ
bhūtendriya-guṇāśayaiḥ |
svarūpeṇa mayopetaṃ
paśyan svārājyam ṛcchati || [BhP 3.9.33]

ātmānaṃ jīvaṃ svarūpeṇa tasyā jīva-śakter āśraya-bhūtena śaktimatā mayā
upetaṃ yuktam | svārājyaṃ sārṣṭyādikam || 3.9 || grabhodaśāyī
brahmāṇam ||43||

[44]

tatra bhede hetum āha -

anādy-avidyā-yuktasya
puruṣasyātma-vedanam |
svato na sambhavād anyas
tattvajño jñānado bhavet || [BhP 11.22.10]

ṭīkā ca - svato na sambhavati, anyatas tu sambhavāt | svataḥ sarvajñaḥ
parmeśvaro'nyo bhaved iti aḍ-viṃśati-tattva-poakṣābhiprāyaḥ ity eṣā |
jñānadatvam atra jñānāj jñātuś ca vailakṣaṇyam īśvarasya bodhayaty eveti
bhāvaḥ | evaṃ tvatto jñānaṃ hi jīvānāṃ pramoṣas te'tra śaktitaḥ [BhP 11.22.28]
ity uddhava-vākyaṃ cāgre |

atra yadi jīvājñānakalpitam eva tasya parameśvaratvaṃ syāt tarhi sthāṇu-
puruṣavat tasya jñāna-dattam api na syād ity ataḥ satya eva jīveśvara-bheda
ity evaṃ śrīmad-īśvareṇaiva svayaṃ tasya
pāramarthikeśvarābhimānitvenaivāstitvaṃ mūḍhān prati bodhitam iti
spaṣṭam | bheda-vādinaś cātraiva prakaraṇe yathā viviktaṃ yad vaktraṃ
gṛhṇīmo yukti-sambhavād ity atra parama-vivekajas tu bheda eveti | tathā,
māyāṃ madīyām udagṛhya vadatāṃ kiṃ nu durghaṭam iti [BhP 11.22.4] ca
manyate |

nanu,

śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam |
pramāṇeṣv anavasthānād vikalpān sa virajyate || ity [BhP 11.19.17]

atra bheda-mātraṃ niṣidhyate vikalpa-śabdasya saṃśayārthatvāt | saṃśayaṃ
parityajya vastuny eva niṣṭhā karotīty arthaḥ | ataeva karmaṇāṃ
pariṇāmitvād āviriñcyād amaṅgalam | vipaścin naśvaraṃ paśyed adṛṣṭam
api dṛṣṭavad ity atrāsyottara-śloke'pi viriñcam evāvadhiṃ kṛtvā naśvaratva-
dṛṣṭir uktā na tu vaikuṇṭhādikam apīti || 11.19 || śrī-bhagavān ||44||

[45]

anyatrāpi śrī-jāmātṛ-munibhir upadiṣṭasya jīva-lakṣaṇasyaviopajīvyatvena
taṃ lakṣayati tribhiḥ -

ahaṃ mamābhimānotthaiḥ
kāma-lobhādibhir malaiḥ |
vītaṃ yadā manaḥ śuddham
aduḥkham asukhaṃ samam || [BhP 3.25.16]

tadā puruṣa ātmānaṃ
kevalaṃ prakṛteḥ param |
nirantaraṃ svayaṃ-jyotir
aṇimānam akhaṇḍitam || [BhP 3.25.17]

jñāna-vairāgya-yuktena
bhakti-yuktena cātmanā |
paripaśyaty udāsīnaṃ
prakṛtiṃ ca hataujasam || [BhP 3.25.18]

spaṣṭaiva yojanā | tavāham iti padyena sa ātmā nitya-nirmala iti | ātmānam
ity anenaivāham artha iti | anyathā hy ātmatva-pratīty-abhāvaḥ syāt |
kevalam ity anenaika-rūpa-svarūpa-bhāg iti | prakṛteḥ param ity anena vikāra-
rahitaḥ | bhakti-yuktenety anena paramātma-prasādādhīna-tat-prakāśatvāt
nirantaram ity anena nityatvāt paramātmaika-śeṣatvam iti | svayaṃ jyotir ity
anena svasmai svayaṃ prakāśa iti jñāna-mātrātmako na ca iti ca | aṇimānam
ity anenāṇur eveti prati-kṣetraṃ bhinna iti ca | akhaṇḍitam ity anena vicchinna-
jñānādi-śaktitvāt jñātṛtva-kartṛtva-bhoktṛtva-nija-dharmaka iti
vyañjitam || 3.25 || śrī-kapiladevaḥ ||45||

[46]

tathedam api prāktana-lakṣaṇā-viruddham -

ātmā nityo 'vyayaḥ śuddha
ekaḥ kṣetra-jña āśrayaḥ |
avikriyaḥ sva-dṛg hetur
vyāpako 'saṅgy anāvṛtaḥ || [BhP 7.7.19]

etair dvādaśabhir vidvān
ātmano lakṣaṇaiḥ paraiḥ |
ahaṃ mamety asad-bhāvaṃ
dehādau mohajaṃ tyajet || [BhP 7.7.20]

avyayaḥ apakṣaya-śūnyaḥ | eko na tu dehedriyādi-saṅghāta-rūpaḥ | kṣetrajño
jñātṛtvādi-dharmakaḥ | indriyādīnām āśrayaḥ | svābhāvika-jñātṛtvād
evāvikriyaḥ | svadṛk svasmai svayaṃ prakāśaḥ | hetuḥ sargādi-nimittam | tad
uktaṃ śrī-sūtena - hetur jīvo'sya sargāder avidyā-karma-kāraka [BhP 12.7.18]
iti | vyāpako vyāpti-śīlaḥ | asaṅgī anāvṛtaś ca svataḥ prakāśa-rūpatvāt |
ahaṃ mamety asadbhāvaṃ dehādau mohajaṃ tyajed iti dehādy-adhikaraṇakasya
mohajasyaiva tyāgo na tu svarūpa-bhūtasyety ahama artha iti | vyajjate | tad
evaṃ jīvas taad -aṃśatvāt sūkṣma-jyotī-rūpa ity eke | tathaiva hi
kaustubhāṃśatvena vyañjitam | tathā ca skānda-prabhāsa-khaṇḍe jīva-
nirūpaṇe -

na tasya rūpaṃ varṇā vā pramāṇaṃ dṛśyate kvacit |
na śakyaṃ kathituṃ vāpi sūkṣmaś cānanta-vigrahaḥ ||
bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
tasmāt sūkṣmataro devaḥ sa cānantyāya kalpyte ||
āditya-varṇaṃ sūkṣmābham ab-bindum iva puṣkare |
nakṣatram iva paśyanti yogino jñāna-cakṣuṣā || iti ||

||7.9|| śrī-prahlādo'sura-bālakān ||46||

[47]

tad evam anantā eva jīvākhyās taṭasthāḥ śaktayaḥ | tatra tāsāṃ varga-
dvayam | eko vargo'nādita eva bhagavad-unmukhaḥ anyas tv anādita eva
bhagavat-parāṅmukhaḥ | svabhāvatas tadīya-jñāna-bhāvāt tadīya-
jñānābhāvāc ca | atra prathamo'ntaraṅgāśakti-vilāsānugṛhīto nitya-
bhagavat-parikara-rūpo garuḍādikaḥ | yathoktaṃ pādmottara-khaṇḍe tripād-
vibhūter lokās tv ity ādau bhagavat-sandarbhodāhṛte (81) | asya ca
taṭasthatvaṃ jīvatva-prasiddher īśvaratva-koṭāv apraveśāt | aparasya tat-
parāṅmukhatva-doṣeṇa labdha-cchidrayā māyayā paribhūtaḥ saṃsārī |
yathoktaṃ haṃsa-guhya-stave - sarvaṃ pumān veda guṇāṃś ca taj-jño na veda
sarvajñam anantam īḍe iti [BhP 6.4.25] | ekādaśe ca -- bhayaṃ
dvitīyābhiniveśataḥ syād iti [BhP 11.2.37] |

tad-varga-dvayam evoktaṃ śrī-vidureṇāpi -

tattvānāṃ bhagavaṃs teṣāṃ
katidhā prati-saṅkramaḥ |
tatremaṃ ka upāsīran
ka u svid anuśerate || [BhP 3.7.37] ity anena |

tatra parameśvara-parāḍmukhānāṃ śuddhānām api tac-chakti-viśiṣṭān
parameśvarāt sopādhikaṃ janma bhavati | tac ca janma nijopādhi-janmanā
nija-jnamābhimāna-hetukādhyātmikāvasthā-prāptir eva | tad etad āhuḥ --

na ghaṭata udbhavaḥ prakṛti-puruṣayor ajayor
ubhaya-yujā bhavany asubhṛto jala-budbudavat |
tvayi na ime tato vividha-nāma-guṇaiḥ parame
sarita ivārṇave madhuni likhyur aśeṣa-rasāḥ || [BhP 10.87.31]

prakṛtes traiguṇyaṃ puruṣaṃ śuddhau jīvas tayor dvayor apy ajatvād udbhavo
na ghaṭate ye cāsubhṛta ādhyātmika-rūpāḥ sopādhayo jīvā jāyante tat-tad-
ubhaya-śakti-yujā paramātmanaiva kāraṇena jāyante prakṛti-vikāra-pralayeṇa
supta-vāsanatvāt śuddhās tāḥ paramātmani līnā jīvākhyāḥ śaktayaḥ sṛṣṭi-
kāle vikāriṇīṃ prakṛtim āsṛjya kṣbhita-vāsanāḥ satyaḥ sopādhikāvasthāṃ
prāpnuvantya eva vyuccarantīty arthaḥ | etad abhipretyaiva bhagavān eka
āsedam ity [3.5.23] ādi tṛtīya-skandha-prakaraṇe -

kāla-vṛttyā tu māyāyāṃ
guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena
vīryam ādhatta vīryavān || [BhP 3.5.26]

ity anena vīrya-śabdoktasya jīvasya prakṛtāvādhānam uktam | evaṃ śrī-
gītopaniṣatsv api mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
ity [Gītā 14.3] atroktam | ṭīkākāraiś ca brahma-śabdena prakṛtir vyākhyātā
garbha-śabdena jīva iti | punar eṣa eva tṛtīye -

daivāt kṣubhita-dharmiṇyāṃ
svasyāṃ yonau paraḥ pumān |
ādhatta vīryaṃ sāsūta
mahat tattvaṃ hiraṇmayam || [BhP 3.26.19]

ity atra vīryaṃ cic-chaktim iti ṭīkāyāṃ vyākhyātamataḥ śaktitvam asya ṭīkā-
sammatam | tato'kasmād udbhava-mātrāṃśe dṛṣṭāntaḥ | jala-budbudavad iti |
ataḥ punar api pralaya-samaye ime sopādhikā jīvās tvayi bimbasthānīya-
mūla-cid-rūpe raśmi-sthānīya-cid-eka-lakṣaṇa-śuddha-jīva-śaktimaye | tata
eva svam apīto bhavatīty ādi śrutau sva-śabdābhidheye parame paramātmani
vividha-nāma-guṇair vividhābhir devādi saṃjñābhir vividhaiḥ śubhāśubha-
guṇaiś ca saha lilyur līyante | pūrvavat pralaye'pi dṛṣṭāntaḥ sarita ivārṇava
iti aśeṣa-rasā iva madhuni iti ca | atra deva-manuṣyādi-nāma-rūpa-
parityāgena tasmin līne'pi svarūpa-bhedo'sty eva tat-tad-aṃśa-sad-bhāvād ity
abhiprāyaḥ | atra śrutayaḥ ajām ekām ity [ŚvetU 5.5] ādi |

yathā nadyaḥ syandamānāḥ samudre
'staṃ gacchanti nāma-rūpe vihāya |
tathā vidvān nāma-rūpād vimuktaḥ
parāt paraṃ puruṣam upaiti divyam || [MuṇḍU 3.2.8] iti |

yathā saumyemā madhu-kṛto nistiṣṭhanti nānā-rūpāṇām vṛkṣāṇāṃ rasān
samavahāram
ekatāṃ rasaṃ gamayanti || [ChāU 6.9.1]

te yathā vivekaṃ na labhante amuṣāhaṃ vṛkṣasya raso'smīty evaṃ khalu
saumyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti || iti
[ChāU 6.9.2]

|| 10.87 || śrutayaḥ śrī-bhagavantam ||47||

[48]

tad evaṃ paramātmanas taṭasthākhyā śaktir vivṛtā | antarāṅgākhyā tu
pūrvavad eva jñeyā | atha bahiraṅgākhyā vivriyate |

eṣā māyā bhagavataḥ
sṛṣṭi-sthity-anta-kāriṇī
tri-varṇā varṇitāsmābhiḥ
kiṃ bhūyaḥ śrotum icchasi || [BhP 11.3.18]

bhagavataḥ svarūpa-bhūtaiśvaryādeḥ | paramātmana eṣā taṭastha-lakṣaṇena
pūrvoktā jagat-sṛṣṭy-ādi-kāriṇī māyākhyā śaktiḥ | trayo varṇā yasyāḥ sā |
tathā cātharvaṇikāḥ paṭhanti | sitāsitā ca kṛṣṇā ca sarva-kāma-dughā vibhor
iti | uktaṃ ca daivī hy eṣā guṇamayī mama māyā duratyayā [Gītā 7.14]
iti ||11.3|| antarīkṣo videham ||48||

[49]

tasyā māyāyāś cāṃśa-dvayam | tatra guṇa-rūpasya māyākhyasya
nimittāṃśasya drava-rūpasya pradhānākhyasyopādānāṃśasya ca parasparaṃ
bhedam āha caturbhiḥ |

atha te sampravakṣyāmi
sāṅkhyaṃ pūrva-viniścitam |
yad vijñāya pumān sadyo
jahyād vaikalpikaṃ bhramam || [BhP 11.24.1]

ṭīkā ca - advitīyāt paramātmano māyayā prakṛti-puruṣa-dvārā sarvaṃ
dvaitam udeti punas tatraiva līyate ity anusandadhānasya puruṣasya dvandva-
bhramo nivartate iti vaktuṃ sāṅkhyaṃ prastauti atha te ity eṣā | atra pradhāna-
paryāyaḥ prakṛti-śabdhaḥ ||49||

[50]

āsīj jñāna-mayo arthaṃ
ekam evāvikalpitam |
yadā viveka-nipuṇā
ādau kṛta-yuge yuge || [BhP 11.24.2]

ṭīkā ca - atho śabdaḥ kārtsnye | jñānaṃ draṣṭṛ | tena dṛśya-rūpaḥ kṛtsno'py
arthaś ca vikalpa-śūnyam ekam eva | brahmaṇy eva līnam āsīd ity arthaḥ |
ity eṣā |
tṛtīya-skandhe ca bhagavān eka āsedam agra ātmātmanāṃ vibhur ity [BhP
3.5.23] ādau yad bhagavattvena śabdyate tad evātra brahmatvena śabdyate iti
vadantīty ādivad ubhatraikam eva vastu pratipādyam | ante tu eṣa sāṅkhya-
vidhiḥ prokta ity ādau parāvara-dṛśā mayety anena bhagavad-rūpeṇāpy
avasthitiḥ spaṣṭaiva | kadety apekṣāyām āha | yadā ādau kṛta-yuge viveka-
nipuṇā janā bhavanti tasmin yuge tat pūrvasmin pralaya-samaya ity
arthaḥ ||50||

[51]

tan-māyā-phala-rūpeṇa
kevalaṃ nirvikalpitam |
vāṅ-mano-gocaraṃ satyaṃ
dvidhā samabhavad bṛhat || [BhP 11.24.3]

ṭīkā ca - tad bṛhad brahma vāṅ-mano-gocaraṃ yathā bhavati tathā | māyā
dṛśyam | phalaṃ tat-prakāśaḥ | tad-rūpeṇa māyā-rūpeṇa vilāsa-rūpeṇa ca
dvidhābhūd ity eṣā | atra māyā dṛśyam iti phalaṃ tat-prakāśa iti chedaḥ |
tena brahmaṇā yad dṛśyaṃ vastu tan māyā | tasya brahmaṇo yaḥ prakāśa-
vikāśaḥ sa phalam ity arthaḥ ||51||

[52]

tayor ekataro hy arthaḥ
prakṛtiḥ sobhayātmikā |
jānanty anyatamo bhāvaḥ
puruṣaḥ so'bhidhīyate || [BhP 11.24.4]

ṭīkā ca - tayor dvidhābhūtayor aṃśayor madhye ubhayātmikā kārya-kāraṇa-
rūpiṇī | ity eṣā | śrī-viṣṇu-purāṇe - viṣṇoḥ svarūpāt parato hi te'nye rūpaṃ
pradhānaṃ puruṣaś ca vipra ity [ViP 1.2.24] atra teṣām eva ṭīkā ca - parato
nirupāder viṣṇoḥ svarūpāt te prāg ukte pradhānaṃ puruṣaṃ ceti dve rūpe
anye māyā-kṛte iti || 11.24 || bhagavān ||52||

[53]

anyatra tayor upādāna-nimittayor aṃśayor vṛtti-bhedena bhedān apy āha --

kālo daivaṃ karma jīvaḥ svabhāvo
dravyaṃ kṣetraṃ prāṇam ātmā vikāraḥ |
tat-saṅghāto bījaroha-pravāhas
tan-māyaiṣā tan-niṣedhaṃ prapadye || [BhP 10.63.26]

ṭīkā ca - kālaḥ kṣobhakaḥ | karma nimittaṃ tad eva phalābhimukham
abhivyaktaṃ daivam | svabhāvas tat-saṃskāraḥ | jīvas tadvān | dravyaṃ bhūta-
sūkṣmāṇi | kṣetraṃ prakṛtiḥ | prāṇaḥ sūtram | ātmā ahaṅkāraḥ | vikāra
ekādeśendriyāṇi mahābhūtāni ceti ṣoḍaśakaḥ tat-saṅghāto dehaḥ | tasya ca
bīja-rohavat pravāhaḥ | roho'ṅkuraḥ | dehād bīja-rūpaṃ karma | tato'ṅkura-
rūpo dehaḥ | tataḥ punar evam iti pravāhaḥ | taṃ tvāṃ niṣedhāvadhi-bhūtaṃ
prapadye bhaje iti | ity eṣā |

atra kāla-daiva-karma-svabhāvā nimittāṃśāḥ anye upādānāṃśās tadvān
jīvas tūbhayātmakas tathopādāna-varge nimitta-śakty-aṃśo'py anuvartate |
yathā jīvopādhi-lakṣaṇe'ham-ākhye tattve tadīyāham (aṃha?)-bhāvaḥ sa hy
avidyā-pariṇāma ity ādi | yathoktaṃ tṛtīyasya ṣaṣṭhe -

ātmānaṃ cāsya nirbhinnam
abhimāno 'viśat padam |
karmaṇāṃśena yenāsau
kartavyaṃ pratipadyate || [BhP 3.6.25] iti |

atrātmānam ahaṅkāram abhimāno rudraḥ karmaṇāhaṃ-vṛttyā iti ṭīkā ca |
atra ca yan nirbhinnaṃ tad-adhiṣṭhātnaṃ vāg-ādīndriyaṃ tṛtīyānta-
madhyātmam iti prakaraṇa-nirṇayaṣ ṭīkāyām eva kṛto'sti | bīja-rūpatvaṃ
kāraṇatā-mātra-vivakṣayā | tad evam atrāpi mūla-māyāyāḥ
sarvopādānāṃśa-mūla-bhūtaṃ kṣetra-śabdoktaṃ pradhānam apy aṃśa-rūpam
ity adhigatam | jīvas tadvān ity anena śuddha-jīvasya māyātītatvaṃ
bodhayati || 10.62 || jvaraḥ śrī-bhagavantam ||52||

[54]

atha nimitta-rūpāṃśasya prathame dve vṛttī āha -

vidyāvidye mama tanū
viddhy uddhava śarīriṇām |
bandha-mokṣa-karī ādye
māyayā me vinirmitte || [BhP 11.11.3]

ṭīkā ca -tanyete bandha-mokṣāv āvābhyām iti tanū śaktī me māyayā
vinirmite | māyā-vṛtti-rūpatvād bandha-mokṣa-karīty eka-vacanaṃ dvi-
vacanārthe | nanu tat-kāryatve bandha-mokṣayor anāditva-nityatve na syātāṃ
tatrāha ādye anādī | tato yāvad avidyāṃ prerayāmi tāvad bandhaḥ yadā
vidyāṃ dadāmi tadā mokṣaḥ sphuratīty arthaḥ | ity eṣā |

atra māyā-vṛttitvād iti vastuto māyā-vṛttī eva te | vinirmitatvaṃ tv
aparānanta-vṛttikayā tayā prakāśamānatvād evocyate | yato'nādī ity arthaḥ |
tathā sphuratīty asya mokṣa ity anenaivānvayaḥ | jīvasya svato muktatvam
eva | bandhas tv avidyā-mātreṇa pratītaḥ | vidyodaye tu tat prakāśate
mātram | tato nitya eva mokṣa iti bhāvaḥ | na ca vācyam eṣā māyety ādau
sāmānya-lakṣaṇo mokṣa-pradatvaṃ tasyā noktam ity asamyaaktvam iti |
antakāritvenātyanta-pralaya-rūpasya mokṣasyāpy upalakṣitatvāt | atra
vdiyākhyā vṛttir iyaṃ svarūpa-śakti-vṛtti-viśeṣa-vidyā-prakāśe dvāram eva
na tu svayam eva seti jñeyam | athāvidyākhyasya bhāgasya deva vṛttī |
āvaraṇātmikā vikṣepātmikā ca | tatra pūrvā jīva eva tiṣṭhantī tadīyaṃ
svābhāvikaṃ jñānam āvṛṇvānā | uttarā ca taṃ tad-anyathā-jñānena
sañcayantī vartata iti || 11.11 || śrī-bhagavān ||54||
[55]

atra nimittāṃśas tv evaṃ vivecanīyaḥ | yathā nimittāṃśa-rūpayā
māyākhyayaiva prasiddhā śaktis tridhā dṛśyate jñānecchā-kriyā-rūpatvena |
tatra tasyāḥ parameśvara-jñāna-rūpatvaṃ yathā tṛtīye |

sā vā etasya saṃdraṣṭuḥ
śaktiḥ sad-asad-ātmikā |
māyā nāma mahā-bhāga
yayedaṃ nirmame vibhuḥ || [BhP 3.5.25] iti |

asya ṭīkāyām | sā vai dṛaṣṭṛ-dṛśyānusandhāna-rūpā | saha-dṛśyam asad-
dṛśyam ātmā svarūpam | sad-asatīr ātmā yasyās tad-ubhayānusandhāna-
rūpatvād iti | tad-icchā-rūpatvaṃ yathā tatraiva | ātmecchānugatāv ātmety
asya ṭīkāyām | ātmecchā māyā tasyānugatau laye satīti | tat-kriyā-rūpatvaṃ
caikādaśe eṣā māyā bhagavata ity udāhṛta-vacane eva draṣṭavyam | yad yadi
parameśvarasya sākṣāj jñānādikaṃ na māyā | kintu svarūpa-śaktir eva |
tathāpi taj-jñānādikaṃ prākṛte kārye na tad-arthaṃ pravartate | kintu
bhaktārtham eva pravartamānam anuṣaṅgennaiva pravartata ity agre
vivecanīyatvāt | tat-pravṛttyābhāsa-saṃvalitaṃ yan māyā-vṛtti-rūpaṃ
jñānādikam anyat tad eva taj-jñānādi-śabdenocyate | tathābhūtaṃ ca taj-
jñānādikaṃ dvividham | svabhāva-siddhatvāt kevala-parameśvara-niṣṭhaṃ
tad-dattatvāt jīva-niṣṭhaṃ ca | tatra prathamaṃ draṣṭṛ-dṛśyānusandhāna-
sisṛkṣā-kālādi-rūpaṃ dvitīyaṃ vidyāvidyā-bhogecchā-karmādi-rūpam iti |
atho-pādānāṃśasya pradhānasya lakṣaṇam |

yat tat tri-guṇam avyaktaṃ
nityaṃ sad-asad-ātmakam |
pradhānaṃ prakṛtiṃ prāhur
aviśeṣaṃ viśeṣavat || [BhP 3.26.10]

yat khalu tri-guṇaṃ sattvādi-guṇa-traya-samāhāras tad evāvyaktaṃ pradhānaṃ
prakṛtiṃ ca prāhuḥ | tatrāvyakta-saṃjñatve hetur aviśeṣaṃ guṇa-traya-sāmya-
rūpatvād anabhivyakta-viśeṣam ataevāvyākṛta-saṃjñaṃ ceti gamitam |
pradhāna-saṃjñatve hetuḥ viśeṣavat svakārya-rūpāṇāṃ mahad-ādi-viśeṣāṇām
āśraya-rūpatayā tebhyaḥ śreṣṭham | prakṛti-saṃjñatve hetuḥ | sad-asad-
ātmakaṃ sad-asatsu kārya-kāraṇa-rūpeṣu mahad-ādiṣu kāraṇatvād anugata
ātmā svarūpaṃ yasya tat | tathā nityaṃ pralaye kāraṇa-mātrātmanāvasthita-
sarvāṃśatvena sṛṣṭi-sthityoś ca pañcīkṛtāṃśatvenāvikṛtaṃ svarūpaṃ yasya
tādṛśam iti brahmatvaṃ mahad-ādi-rūpatvaṃ ca vyāvṛttam | brahmaṇo
nirguṇatvāt mahad-ādīnāṃ cāvyaktāpekṣayā kāryarūpatvāt | evaṃ ca śrī-
viṣṇu-purāṇe --

avyaktaṃ kāraṇaṃ yat tat
pradhānam ṛṣi-sattamaiḥ |
procyate prakṛtiḥ sūkṣmā
nityaṃ sad-asad-ātmakam ||

akṣayyaṃ nānyad ādhāram
ameyam ajaraṃ dhruvam |
śabda-sparśa-vihīnaṃ tad-
rūpādibhir asaṃhitam ||

triguṇaṃ taj-jagad-yonir
anādi-prabhavāpyayam |
tenāgre sarvam evāsīd
vyāptaṃ vai pralayād anu || ity ādi [ViP 1.2.19-21] |

idam eva pradhānam anāder jagataḥ sūkṣmāvasthā-rūpam
avyākṛtāvyaktādy-abhidhaṃ vedāntibhir api parameśvarādhīnatayā manyate
tad-adhīnatvād arthavad ity [Vs 1.4.3] ādi-nyāyeṣu niṣidhyate tu sāṅkhyavat
svatantratayā ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-
gṛhīter darśayati ca ity ādi-nyāyeṣu [Vs 1.4.1] | śvetāśvataropaniṣadi
pradhāna-śabdaś ca śrūyate | pradhāna-kṣetrajña-patir guṇeśaḥ saṃsāra-
bandha-sthiti-mokṣa-hetur ity ādau ||3.26|| śrī-kapiladevaḥ ||55||

[56]

tad evaṃ sandarbha-dvaye śakti-traya-vivṛtiḥ kṛtā | tatra nāmābhinnatā-janita-
bhrānti-hānāya saṅgraha-ślokāḥ -

māyā syād antaraṅgāyāṃ bahiraṅgā ca sā smṛtā |
pradhāne'pi kvacid dṛṣṭā tad-vṛttir mohinī ca sā |
ādye traye syāt prakṛtiś cic-chaktis tv antaraṅgikā |
śuddha-jīve'pi te dṛṣṭe tatheśa-jñāna-vīryayoḥ ||
cinmāyā-śakti-vṛttyos tu vidyā-śaktir udīryate |
cic-chakti-vṛttau māyāyāṃ yoga-māyā samā smṛtā ||
pradhānāvyākṛtāvyaktaṃ traiguṇye prakṛtau param |
na māyāyāṃ na cic-chaktāv ity ādy ūhyaṃ vivekibhiḥ || iti |

atha māyā-kāryaṃ jagal lakṣyate -

tatas tenānuviddhebhyo
yuktebhyo 'ṇḍam acetanam |
utthitaṃ puruṣo yasmād
udatiṣṭhad asau virāṭ || [BhP 3.26.51]

etad aṇḍaṃ viśeṣākhyaṃ
krama-vṛddhair daśottaraiḥ |
toyādibhiḥ parivṛtaṃ
pradhānenāvṛtair bahiḥ
yatra loka-vitāno 'yaṃ
rūpaṃ bhagavato hareḥ || [BhP 3.26.52]

teneśvareṇānubiddhebhyaḥ kṣubhtebhyo mahad-ādibhyo'ṇḍam acetanam
utthitam | yasmād aṇḍāsau virāṭ puruṣas tūdatiṣṭhat | bhagavataḥ
puruṣasya || 3.26 || śrī-kapiladevaḥ ||56||

[57]

tad evaṃ bhagavato rūpam ity uktes tasyāpi prāgvad-aprākṛtatvam āpatati |
tan-niṣedhāyāha |

amunī bhagavad-rūpe
mayā te hy anuvarṇite |
ubhe api na gṛhṇanti
māyā-sṛṣṭe vipaścitaḥ || [BhP 2.10.35]

amunī amū upāsanārthaṃ bhagavaty āropite jagad-ātmake sthūla-
sūkṣmākhye virāṭ hiraṇya-garbhāpara-paryāye samaṣṭi-śarīre ye mayā
tubhyam anuvarṇite te ubhe api vipaścito na gṛhṇanti vastutayā nopāsate kiṃ
tarhi tadīya-bahiraṅgādhiṣṭhānatayaivety arthaḥ | tad uktaṃ vaiṣṇave -

yad etad dṛśyate mūrtam
etaj-jñānātmanas tava |
bhrānti-jñānena paśyanti
jagad-rūpam ayoginaḥ || iti [ViP 1.4.39] |

etan-mūrtaṃ jagad bhrānti-jñānenaiva tava rūpaṃ jānantīty arthaḥ | śrutiś ca
- nedaṃ yad idam upāsata iti | yad idaṃ jagad upāsate prāṇinaḥ nedaṃ
brahmeti śrī-rāmānuja-bhāṣyam | ataeva na gṛhṇantīty atra hetur māyā-
sṛṣṭe na tu svarūpa-śakti-prādurbhāvite | anena caturbhujādi-lakṣaṇasya
sākṣād-rūpasya māyātītatvam api vyaktam | atrāsya jagato māyāmayasya
puruṣa-rūpatve puruṣa-guṇāvatārāṇāṃ viṣṇv-ādīnāṃ sattvādiamayās tad-
aṃśā rūpāṇīti jñeyam | tāny apekṣya coktaṃ mārkaṇḍeye --

viṣṇuḥ śarīra-grahaṇam aham īśāna eva ca |
kāritās te yato'tas tvāṃ kaḥ stotuṃ śaktimān bhavet || iti |

śarīra-śabdasya tat-tan-nija-śarīra-vācitve tu tad-grahaṇāt pūrvaṃ viṣṇv-ādi-
bhedāsambhavāt tan-nirdeśānupapatteḥ || 2.10 || śrī-śukaḥ || 57 ||

[58]

pūrvaṃ māyā-sṛṣṭe ity uktam | tatra māyā-śabdasya nājñānārthatvam | tad-
vāde hi sarvam eva jīvādi-dvaitam ajñānenaiva sva-svarūpe brahmaṇi kalpyate
iti matam | nirahaṅkārasya kenacid dharmāntareṇāpi rahitasya sarva-
vilakṣaṇasya cin-mātrasya brahmaṇas tu nājñānāśrayatvaṃ na cājñāna-
viṣayatvaṃ na ca brahma-hetutvaṃ sambhavatīti | paramālaukika-vastutvād
acintya-śaktitvaṃ tu sambhavet | yat khalu cintāmaṇy-ādāv api dṛśyate,yatā
tridoṣaghnauṣadhivat paraspara-virodhinām api guṇānāṃ dhāriṇyā tasya
niravayavatvādike saty api sāvayavatvādikam aṅgīkṛtam | tatra śabdaś cāsti
pramāṇam | vicitra-śaktiḥ puruṣaḥ purāṇaḥ cānveṣāṃ śaktayas tādṛśaḥ syur
ity ādikāḥ śvetāśvataropaniṣad-ādau | ātmeśvaro'tarkya-sahasra-śaktir ity
[BhP 3.33.3] ādikaḥ śrī-bhāgavatādiṣu | tathā ca brahma-sūtram - ātmani
caivaṃ vicitrāś ca hi iti [Vs. 2.1.28] |

tatra dvaitānyathānupapattyāpi brahmaṇy-ajñānādikaṃ kalpayituṃ na śaktaye
asambhavād eva | brahmaṇy acintya-śakti-sad-bhāvasya yukti-labdhatvāt
śrutatvāc ca dvaitānyathānupapattiś ca dūre gatā | tataś cācintya-śaktir eva
dvaitopapattīkāraṇaṃ paryavasīyate | tasmān nirvikārādisvabhāvena sato'pi
paramātmano'cintya-śaktyā viśvākāratvādinā pariṇāmādikaṃ bhavati
cintāmaṇy-ayaskāntādīnāṃ sarvārtha-prasava-loha-cālavādivat | tad etad
aṅgīkṛtaṃ śrī-bādarāyaṇena śrutes tu śabda-mūlatvād iti [Vs 2.1.27] |

tatas tasya tādṛśa-śaktitvāt prākṛtavan-māyā-śabdasyendra-jāla-vidyā-
vācitvam api na yuktam | kintu mīyate vicitraṃ nirmīyate'nayeti vicitrārtha-
kara-śakti-vācitvam eva | tasmāt paramātma-pariṇāma eva śāstra-
siddhāntaḥ | tad etac ca bhagavat-sandarbhe vivṛtam asti | tatra
cāpariṇatasyaiva mato'cintayā śaktyā pariṇāma ity āsau san-
mātratāvabhāsamāna-svarūpa-vyūha-rūpa-dravyākhya-śakti-rūpeṇaiva
pariṇamate na tu svarūpeṇeti gamyate | yathaiva cintāmaṇiḥ | atas tan-
mūlatvān na paramātmopādānatā-sampratipatti-bhaṅgaḥ | tad uktam
ekādaśe śrī-bhagavatā -

prakṛtir yasyopādānam
ādhāraḥ puruṣaḥ paraḥ |
sato'bhivyañjakaḥ kālo
brahma tat-tritayas tv aham || [BhP 11.24.19] iti |

ataeva kvacid asya brahmopādānatvaṃ kvacit pradhānopādānatvaṃ śrūyate |
tatra sā māyākhyā pariṇāma-śaktiś ca dvividhā varṇyate | nimittāṃśo māyā
upādānāṃśaḥ pradhānam iti | tatra kevalā śaktir nimittaṃ tad vyūha-mayī
tūpādānam iti vivekaḥ | ataeva śrutāv api vijñānaṃ cāvijñānaṃ ceti [TaittU
2.6.1] kascyacid bhāgasyācetanatā śrūyate |
atha mūla-pramāṇe śrī-bhāgavate'pi tṛtīyādau mukhya eva sṛṣṭi-prastāve
ca jñāna-vairāgyāṅgatvena ca purṇāntara-gati-sāmānya-sevitaḥ pradhāna-
pariṇāma eva sphuṭam upalabhyate | kva ca stuty-ādau jñāna-
vairāgyāṅgatayaiva vivarto'pi yaḥ śrūyate so'pi jagato nānyathā-siddhatāparaḥ
kintu paramātma-yūha-pradhāna-pariṇāmena siddhasyaiva tasya samaṣṭi-
vyaṣṭi-rūpasya yathāyathaṃ śuddhe paramātmani tad-aṃśa-rūpātmani
vātmātmīyatādhyāropitāparaḥ |

tatra paramātmani virāddhupāsanā-vākyādi-śravaṇaṃ hetur ātmani tu tat-
tad-āveśo hetur iti vivecanīyam | anyatra siddhasya vastuna evānyatrāropo
mithyā-khapuṣpāder āropāsambhavāt pūrva-pūrva-vivarta-mātra-
siddhānādi-paramparātve dṛṣṭāntābhāvāc ca | kiṃ ca pūrvaṃ vāri-darśanād
vāry-ākārā vṛttir jātāpi tad-aprasaṅga-samaye suptā tiṣṭhati tat tulya-vastu-
darśanena tu jāgarti, tad viśeṣānusandhānaṃ vinā tad-abhedena sva-
tantrāropayati tasmān na vāri mithyā, na vā smaraṇa-mayī tad-ākārā vṛttir,
na vā tat-tulyaṃ marīcikādi vastu kintu tad-abhedenāropa evāyathārthatvān
mithyā | svapne ca māyā-mātraṃ tu kārtsnyenānabhivyakta-svarūpatvād iti
nyāyena [Vs 3.2.3] jāgrad-dṛṣṭa-vastv-ākārāyāṃ mano-vṛttau paramātma-
māyā tad-vastv-abhedam āropayatīti pūrvavat | tasmād vastu tasya na kvacid
api mithyātvam | śuddha ātmani paramātmani vā tādṛśa-tad-āropa eva
mithyā na tu viśvaṃ mithyeti | tato jagataḥ paramātma-jātatvena sākṣāt-tad-
ātmīyatvābhāvād abudhānām eva tatra śuddhe tat-tad-buddhiḥ |

yadyapi śuddhāśrayam eva jagat tathāpi jagatā tat-saṃsargo nāsti | tad uktam
asaktaṃ sarvabhṛc caiva iti gītāsu [Gītā 13.14] | tathā deha-gehādāv
ātmātmīyatājñānaṃ teṣām eva syād ity ubhayatraivāropaḥ śāstre śrūyate |
yathā yad etad dṛśyate mūrtam ity [ViP 1.4.39] ādikaṃ viṣṇu-purāṇe | yathā


tvām ātmānaṃ paraṃ matvā
paramātmānam eva ca |
ātmā punar bahir mṛgya
aho akṣajanājñatā || iti [BhP 10.14.27] |

tvām ātmānaṃ sarveṣāṃ mūla-rūpaṃ param itaraṃ tad-viparītaṃ matvā tathā
param itaraṃ jīvam eva ca mūla-rūpātmānaṃ matvā sāṅkhya-vida iva tasya
tathā manyamānasya punaḥ sa jīvātmā bahir mṛgyo bhavati | tasya tenaiva
hetunā labdha-cchidrayā māyayā dehātma-buddhiḥ kāryata ity arthaḥ | aho
ajña-janatāyā ajñatā kramāj jñāna-bhraṃśa ity arthaḥ | tad uktaṃ haṃsa-
guhya-stave -

deho 'savo 'kṣā manavo bhūta-mātrām
ātmānam anyaṃ ca viduḥ paraṃ yat |
sarvaṃ pumān veda guṇāṃś ca taj-jño
na veda sarva-jñam anantam īḍe || [BhP 6.4.25] iti |

tathā śrī-bhagavad-uddhava-saṃvāde -

ātmā parijñānamayo vivādo
hy astīti nāstīti bhidātma-niṣṭhaḥ |
vyartho'pi naivoparameta puṃsāṃ
mattaḥ parāvṛtta-dhiyāṃ svalokāt || iti [BhP 11.22.34]

kiṃ ca vivartasya jñānādi-prakaraṇa-paṭhitvena gauṇatvāt pariṇāmasya tu
sva-prakaraṇa-paṭhitatvena mukhyatvāt jñānādy-ubhaya-prakaraṇa-
paṭhitatvena sad-aṃśa-nyāya-siddha-prābalyāc ca pariṇāma eva śrī-
bhāgavata-tātparyam iti gamyate | tac ca bhagavad-acintyaiśvarya-jñānārthaṃ
mithyātvābhidhānaṃ tu naśvaratvābhidhānavat viśvasya paramātma-
bahirmukhatvāpādakatvād dheyatājñāna-mātrārthaṃ na tu vastv eva tan na
bhavatīti jīveśa-svarūpaikya-jñāna-mātrārthaṃ vaidharmyāc ca na
svapnādivat [Vs 2.2.29] iti nyāyena | tathā ca nāradīye -

jagad-vilāpayāmāsur
ity ucyetātha tat smṛteḥ |
na ca tat-smṛti-mātreṇa
layo bhavati niścitam || iti |

tatra mukhya eva sṛṣṭi-prastāve pradhāna-pariṇāmam āha --

kāla-vṛttyā tu māyāyāṃ
guṇa-mayyām adhokṣajaḥ |
puruṣeṇātma-bhūtena
vīryam ādhatta vīryavān || [BhP 3.5.26]

tato 'bhavan mahat-tattvam
avyaktāt kāla-coditāt |
vijñānātmātma-deha-sthaṃ
viśvaṃ vyañjaṃs tamo-nudaḥ || [BhP 3.5.27]

bhagavān eka āsedam iti [BhP 3.5.23] prāktanānantara-granthād adhokṣajo
bhagavān puruṣeṇa prakṛti-draṣṭr-ātma-bhūtena svāṃśena dvāra-bhūtena
kālo vṛttir yasyās tayā māyayā nimitta-bhūtayā guṇa-mayyāṃ māyāyām
avyakte vīryaṃ jīvākhyam ādhatta | hantemās tisro devatā ity ādi-śruteḥ |
vijñānātmaiva mahat-tattvam | tamo-nudaḥ pralya-gatājñāna-dhvaṃsa-
kartā || 3.5 || śrī-maitreyaḥ || 58 ||

[59]

jñānādy-aṅgatve'py āha --

eko nārāyaṇo devaḥ pūrva-sṛṣṭaṃ sva-māyayā |
saṃhṛtya kāla-kalayā kalpanta idam īśvaraḥ ||
eka evādvitīyo'bhūd ātmādhāro'khilāśrayaḥ |
kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu |
sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ ||
parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ |
kevalānubhavānanda-sandoho nirupādhikaḥ ||
kevalātmānubhāvena svamāyāṃ triguṇātmikām |
saṅkṣobhayan sṛjaty ādau tayā sūtram arindama ||
tām āhus triguṇa-vyaktiṃ sṛjantīṃ viśvatomukham |
yasmin protam idaṃ viśvaṃ yena saṃsarate pumān ||
yathorṇa-nābhir hṛdayād ūrṇāṃ santatya vaktrataḥ |
tayā vihṛtya bhūyastāṃ grasaty evaṃ maheśvaraḥ || [BhP 11.9.16-21]

kālaḥ kalā yasyās tayā svādhīnatayā māyayā | śrutiś ca -

yathorṇanābhiḥ sṛjate gṛhṇate ca
yathā pṛthivyāmoṣadhayaḥ saṃbhavanti |
yathā sataḥ puruṣāt keśalomāni
tathā'kṣarāt saṃbhavatīha viśvam || iti [MuṇḍU 1.1.7]
|| 11.9 || śrī-dattātreyo yadum || 59 ||

[60]

tad evaṃ sūkṣma-cid-acid-vastu rūpa-śuddha-jīvāvyakta-śakteḥ
paramātmanaḥ sthūla-cetanācetana-vastu-rūpāṇy ādhyātmika-jīvādi-pṛthivy-
antāni jāyanta ity uktam | tataḥ kevalasya paramātmano nimittatvaṃ śakti-
viśiṣṭasyopādānatvam ity ubhaya-rūpatām eva manyante | prakṛitiṃ ca
pratijñā dṛṣṭāntānurodhād ity ādau | tad evaṃ tasya sadā śuddhatvam eva |
tatra śakteḥ śaktimad-avyatirekād ananayatvam uktam | tathā sat-kārya-
vādāṅgīkāre svāntaḥ sthita-svadharma-viśeṣābhivyakti-labdha-vikāśena
kāraṇasyaivāṃśena kāryatvam ity evaṃ vācārambhaṇaṃ vikāro nāma-dheyaṃ
mṛttikety eva satyam ity ādi-śruit-siddhaṃ kāryasya kāraṇād anyatvaṃ
kāraṇasya tu kāryād anyatvam ity āyāti |

tad evaṃ jagat kāraṇa-śakti-viśiṣṭāt paramātmano'nanyad evedaṃ jagatas tv
abhāvanya evety āha --

idaṃ hi viśvaṃ bhagavān ivetaro
yato jagat-sthāna-nirodha-sambhavāḥ
tad dhi svayaṃ veda bhavāṃs tathāpi te
prādeśa-mātraṃ bhavataḥ pradarśitam || [BhP 1.5.20]

idaṃ viśvaṃ bhagavān iva bhagavato'nanyad ity arthaḥ | tasmād itaras
taṭasthākhyo jīvaś ca sa iveti pūrvavat | ataeva etad-ātmyam idaṃ sarvam iti
sarvaṃ khalv idaṃ brahmeti śrutḥ | yato bhagavataḥ | bhavato bhavantaṃ prati
pradeśa-mātraṃ kiñcin-mātraṃ darśitam ity arthaḥ || 1.5 || śrī-nāradaḥ śrī-
vyāsam || 60 ||

[61]

spaṣṭam evāha -

so 'yaṃ te 'bhihitas tāta
bhagavān viśva-bhāvanaḥ |
samāsena harer nānyad
anyasmāt sad-asac ca yat || [BhP 2.7.50]

so'yaṃ samāsena saṅkṣepeṇābhihitaḥ | kathaṃ taṭastha-lakṣaṇenaivety āha |
sat kāryaṃ sthūlam aśuddha-jīva-jagad-ākhyaṃ cetanācetanaṃ vastu | asat
karaṇaṃ sūkṣmaṃ śuddha-jīva-pradhānākhyaṃ cid-acid-vastu ca yat tat sarvaṃ
harer anyan na bhavati sūkṣmasya tac-chakti-rūpatvāt sthūlasya tat-kārya-
rūpatvād iti bhāvaḥ | idam eva śrī-haṃsa-devenoktaṃ - aham eva na
matto'nyad iti budhyadhvam añjasā iti [BhP 11.13.24] | jagatas tad-ananyatve'pi
śuddhasya tasya tad-doṣa-sāṅkaryaṃ nāstīty āha anyasmād iti || 2.7 || śrī-
brahmā śrī-nāradam ||61||

[62]
tatrānanyatve yuktiṃ vivṛṇoti pañcabhiḥ -

ādāv ante janānāṃ sad
bahir antaḥ parāvaram |
jñānaṃ jñeyaṃ vaco vācyaṃ
tamo jyotis tv ayaṃ svayam || [BhP 7.15.57]

janānāṃ dehādīnām ādau kāraṇatvena ante cāvadhitvena yat paramātma-
lakṣaṇaṃ sarva-kāraṇaṃ vastu sad vartamānaṃ tad eva svayaṃ bahir bhogyaṃ
anta-bhoktṛ paravaraṃ cocca-nīcaṃ tamo'prakāśaḥ jyotiḥ prakāśaś ca sphurati
nānyat | anyasya tad vinā svataḥ sphuraṇānirūpyatvād iti bhāvaḥ |

[63]

nanu kathaṃ tarhi tasmād atyanta-pṛthag ivāthajātaṃ pratīyate tatrāha -

ābādhito 'pi hy ābhāso
yathā vastutayā smṛtaḥ |
durghaṭatvād aindriyakaṃ
tadvad artha-vikalpitam || [BhP 7.15.58]

ābādhitas tarka-virodhena sarvato bādhitaḥ svātantrya-sattāyāḥ sakāśān
nirasto'pi yathā ābhāsaḥ sūryādi-prati-raśmir bālādibhiḥ pṛthak prakāśam
ānatād arthanād vastutayā svatantra-padārthatayā smṛtaḥ kalpitaḥ tadvad
aindriyaka sarvaṃ mūḍhaiḥ svatantrārthatvena vividhaṃ kalpitaṃ tat tu na
tattva-dṛṣṭyā svātantrya-nirūpaṇasya durghaṭatvād ity arthaḥ |

[64]

tad evāha dvābhyām -

kṣity-ādīnām ihārthānāṃ
chāyā na katamāpi hi |
na saṅghāto vikāro 'pi
na pṛthaṅ nānvito mṛṣā || [BhP 7.15.59]

kṣity-ādīnāṃ pañca-bhūtānāṃ chāyā aikya-buddhyālambana-rūpaṃ dehādi-
saṅghātārambha-pariṇāmānāṃ madhye katamāpy anyatamāpi na bhavati |
na tāvat teṣāṃ saṅghāto vṛkṣāṇām iva vanam eka-deśākarṣaṇe
sarvākarṣaṇānupapatteḥ | na hy ekasmin vṛkṣa ākṛṣṭe sarvaṃ vanam
ākṛṣyate | na ca vikāraḥ ārabdho'vayavī | api-śabdāt pariṇāmo'pi | kutaḥ |
kim avayavebhyaḥ pṛthag ārabhyate pariṇamate ca tad-anvito vā | na tāvad
atyantaṃ pṛthak tathā apratīteḥ | na cānvitaḥ | sa kiṃ pratyavayavam anveti
aṃśena vā | ādye aṅguli-mātre'pi deha-buddhiḥ syāt | dvitīye tasyāpy
aṃśāṅgīkāre saty anavasthāpātaḥ syāt | ato dehādeḥ svātantryeṇāvasthitir
mṛṣaiveti |

[65]
evaṃ dehādeḥ svātantryeṇānirūpyatvam uktvā tad-dhetūnāṃ kṣity-ādīnām
api tathaivānirūpyatvam āha

dhātavo 'vayavitvāc ca
tan-mātrāvayavair vinā |
na syur hy asaty avayaviny
asann avayavo 'ntataḥ || [BhP 7.15.60]

dhārayantīti | dhātavo mahābhūtāni tan-mātraiḥ sūkṣmair avayavair vinā na
syuḥ | avayavitvāt teṣām api | tarhy avayava eva svatantra iti cet tatrāha ukta-
prakāreṇāvayavini nirūpayitum asati avayavo'py antato nirūpayitum asann iva
syāt | avayavi-pratīty-anyathānupapattiṃ vinā paramāṇu-lakṣaṇāvayava-sad-
bhāve pramāṇābhāvād ity arthaḥ | tad uktaṃ pañcame -

evaṃ niruktaṃ kṣiti-śabda-vṛttam ity [BhP 5.12.9] ādi | tasmād aikya-
buddhyālambana-rūpaṃ yat pratīyate tat sarvatra paramātma-lakṣaṇaṃ sarva-
kāraṇaṃ vastv eveti sādhūktam ādāv ante janānāṃ sad ity ādinā | evam eva
tṛtīye'py uktam -

iti tāsāṃ sva-śaktīnāṃ satīnām asametya saḥ |
prasupta-loka-tantrāṇāṃ niśāmya gatim īśvaraḥ ||
kāla-saṃjñā tato devīṃ vibhrac chaktim urukramaḥ |
trayoviṃśatit-tattvānāṃ gaṇaṃ yugapad āviśat ||
so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam
bhinnaṃ saṃyojayām āsa suptaṃ karma prabodhayan || iti [BhP 3.6.1-3]

ataeva yasya pṛthivī śarīram ity ādi-śrutau [BṛhadU 3.7.3] sarvasya
paramātma-śarīratvena prasiddhiḥ paramātmanas tu śarīratvena | tad evam
avayava-rūpeṇa pradhāna-pariṇāmaḥ sarvatrāvayavī tu paramātma-vastv eveti
siddham | tato'py amithyātvam eva jagata upapadyeta ||

[66]

nanu yadi paramātma-vastv eva sarvatrāvayavī dehaḥ syāt tataś ca tatraiva
brāhmaṇatvādi-saṃjñā-prāpte guṇa-doṣa-hetū vidhi-niṣedhāv api syātāṃ | tau
ca na sambhavataḥ | tasmād anya evāvayavī yujyate | ity āśaṅkyāha -

syāt sādṛśya-bhramas tāvad
vikalpe sati vastunaḥ |
jāgrat-svāpau yathā svapne
tathā vidhi-niṣedhatā || [BhP 7.15.61]

vastunaḥ paramātmano vikalpe saṃśaye satīti tasya tādṛśatvena nirṇayo yāvan
na syāt ity arthaḥ | tāvad eva tasmāt sarvaikya-buddhi-nidānāt pṛthag
dehaikya-buddhiḥ sādṛśya-bhramaḥ syāt | pūrvāparāvayavānusandhāne sati
parasparam āsajyaikatra sthitatvenāvayavatva-sādhāraṇyena caikya-sādṛśyāt
pratyavayavam ekatayā pratīteḥ | so'yaṃ deha iti bhrama eva bhavatīty arthaḥ |
prativṛkṣaṃ tad idaṃ vanam itivat | yathoktaṃ svayaṃ bhagavatā -
so'yaṃ dīpo'rciṣāṃ yadvat srotasāṃ tad idaṃ jalam |
so'yaṃ pumān iti nṝṇāṃ mṛṣā dhīr gor mṛṣāyuṣām || iti [BhP 11.22.45] |

tataś ca tatraiva brāhmaṇatvādy-abhimāne sati svapna-vaiṣayakau jāgrat-
svapnāv iva tad-viṣayakau vidhi-niṣedhau syātām ity āha jāgrad iti | tathā
tena prakāreṇa vidher vidhitā niṣedhasya niṣedhatety arthaḥ | evaṃ

parasvabhāva-karmaṇi na praśaṃsen na garhayet |
viśvam ekātmakaṃ paśyan prakṛtyā puruṣeṇa ca || [BhP 11.28.1]

ity ādir ekādaśāṣṭaviṃśatitamādhyāyo jñeyaḥ | tatra ca kiṃ bhadraṃ kim
abhadraṃ vā dvaitasyāvastunaḥ kiyad ity ādikaṃ syāt sādṛśya-bhramas tāvad
ity ādy-anusāreṇaiva vyākhyeyam | avastu yad dvaitaṃ tasyety arthaḥ | tasmāt
svātantryeṇa nirūpaṇāśaktyā paramātmano ænanyad eva sarvam iti
prakaraṇārthaḥ ||

||7.15 || śrī-nāradaḥ śrī-yudhiṣṭhiram || 66||

[67]

ata āha -

tvaṃ vāyur agnir avanir viyad ambu mātrāḥ
prāṇendriyāṇi hṛdayaṃ cid anugrahaś ca |
sarvaṃ tvam eva saguṇo viguṇaś ca bhūman
nānyat tvad asty api mano-vacasā niruktam || [BhP 7.9.48]

hṛdayam antar-indriyaṃ mano buddhyāhaṅkāra-cittātmakaṃ, cit śuddo jīvaḥ |
anugrahaḥ sva-sammukhī-karaṇa-śaktiḥ | kiṃ bahunā sa-guṇo māyikaḥ
viguṇaś cāmāyikaḥ sarvārthas tvam eveti || 7.9 || śrī-prahlādaḥ śrī-
nṛsiṃham ||67||

[68]

atha tasya māyā-śakti-kārya-māyā-jīvebhyo'nyatvaṃ ca spaṣṭayati -

yatholmukād visphuliṅgād
dhūmād vāpi sva-sambhavāt |
apy ātmatvenābhimatād
yathāgniḥ pṛthag ulmukāt || [BhP 3.28.40]

bhūtendriyāntaḥ-karaṇāt
pradhānāj jīva-saṃjñitāt |
ātmā tathā pṛthag draṣṭā
bhagavān brahma-saṃjñitaḥ || [BhP 3.28.41]

ayam arthaḥ | sva-sambhavāt svopādāna-kāraṇāt ulmukāt kāṣṭha-muṣṭy-
upādhikāt | agner hetor yā visphuliṅgo yaś ca dhūmas tasmāt tasmād yathā
tat-tad-upādānam agniḥ pṛthag yathā ca tasmād ulmukāt tad-upādāna, asāv
agniḥ pṛthak | kīdṛśād api tat-trayād apy ātmatvenābhimatāt nāpakatayā
dhūme'gny-aṃśa-sad-bhāvenāgni-svarūpatayā pratītād api tathā visphuliṅga-
sthānīyāj jīva-saṃjñitāj jīvāt ulmuka-sthānīyāt pradhānāt
pradhānopādhika-bhagavat-tejasaḥ dhūma-sthānīyād bhūtādeḥ sarvopādāna-
rūpo bhagavān pṛthak | ya evātmā svāṃśena tat-tad-antaryāmitayā
paramātmā | kvacid adhikāriṇi nirviśeṣa-cinmātratayā sphuran brahma-
saṃjñitaś ca | yata eva draṣṭā teṣām ādi-madhyāntāvasthā-
sākṣīti || 3.28 || śrī-kapiladevaḥ ||68||

[69]

tatra yeṣāṃ manaḥ paramātmani nāsti, te paramātmātmake jagaty asad aṃśam
eva gṛhṇanti, ye tu paramātma-vidas te sad-aṃśam eva gṛhṇantīty āhur
bhāgavatāḥ |

sad iva manas tirvṛt tvayi vibhāty asadām anujāt
sad abhimṛśanty aśeṣam idam ātmatayātmavidaḥ |
na hi vikṛtiṃ tyajanti kanakasya tad-ātmatayā
svakṛtam anupraviṣṭam idam ātmatayāvasitam || [BhP 10.87.26]

tvayy asad avartamānaṃ yan manas tat khalu trivṛt tri-guṇa-kārye jagati
vartamānaṃ sat tvayi sad iva vartamānam iva vibhāti | darvīsūparasa-
nyāyena svāvagāḍhe jagati sato'pi paramātmano grahaṇābhāvāt | na tu
vartamānam eva vibhātīty arthaḥ | ataevāsad-aṃśasya triguṇa-māyāmayatvaṃ
manomayatvaṃ coktam -

yad idaṃ manasā vācā
cakṣurbhyāṃ śravaṇādibhiḥ |
naśvaraṃ gṛhyamāṇaṃ ca
viddhi māyā-manomayam || iti | [BhP 11.7.7]

ye tv ātma-vidas tvad-dhetor aaste āmanujāt sopādhika-jīvasvarūpam
abhivyāpya idam aśeṣaṃ jagad eva ātmatayā tvad-rūpatayā sad abhimṛśanti
teṣāṃ sad-aṃśa eva dṛṣṭir nānyatrety arthaḥ |

tatra dṛṣṭāntaḥ na hi vikṛtam iti | teṣāṃ kanaka-mātraṃ mṛgayamānānāṃ
kanaka-vaṇijāṃ hi kanaka-vikāre sundara-kurūpākāratāyāṃ dṛṣṭir nāsti |
śuddha-kanaka-mātra-gṛāhitvāt tathātma-vidām apīti bhāvaḥ |
dārṣṭāntike'pi tad-ātmatve hetu-trayam āhuḥ idaṃ jagat svena sac-chakti-
viśiṣṭena upādāna-rūpeṇa tvayā kṛtaṃ paścāt siddhe'pi kārye kāraṇāṃśa-
vyabhicāritayāntaryāmitayā ca svena tvayā praviṣṭaṃ punaḥ pralaye'py
ātmatayā sac-chakti-viśiṣṭa-sad-rūpatayaivāvasitaṃ ceti | evaṃ dṛṣṭānte'pi
vivecanīyam | tad etat sarvam abhipretyoktaṃ vaiṣṇave -

jñāna-svarūpam akhilaṃ
jagad etad abuddhayaḥ |
artha-svarūpaṃ paśyanto
bhrāmyante moha-samplave ||

ye tu jñāna-vidaḥ śuddha-
cetasas te'khilaṃ jagat |
jñānātmakaṃ prapaśyanti
tvad-rūpaṃ parameśvara || iti || [ViP 1.4.40-41]

||10.87|| śrutayaḥ ||69||

[70]

tad evaṃ pariṇāmādikaṃ sādhitam | vivartaś ca parihṛtaḥ | tato vivarta-
vādinām iva rajju-sarpavan na mithyātvaṃ kintu ghaṭavan naśvaratvam eva
tasya | tato mithyātvābhāve'pi trikāla-vyabhicārabhāvāj jagato na sattvam |

vivarta-pariṇāmāsiddhatvena tad-doṣa-dvayābhāvavaty eva hi vastūni sattvaṃ
vidhīyate | yathā paramātmani tac-chaktau vā | sad eva saumyedam agra āsīd
ity ādau idaṃ-śabdoktaṃ jagat | sūkṣmāvasthā-lakṣaṇa-tac-chakti-brahmaṇor
mithas tādātmyāpannayoḥ sac-chabda-vacanāt | ataḥ sat-kārya-vādaś ca
sūkṣmāvasthām avalambyaiva pravartate | tad evaṃ sthite'pi punar āśaṅkate |

nanu sad-upādānaṃ jagat kathaṃ tadvan naśvaratām api bhajan na khalu sat
syāt | yadi ca naśvaraṃ syāt tarhi kathaṃ śukti-rajatavat vyabhicāritvena
kevala-vivartāntaḥ pāti na syāt | tad etat praśnam uṭṭaṅkya pariharanti ||

sata idam utthitaṃ sad iti cen nanu tarka-hataṃ
vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk |
vyavahṛtaye vikalpa iṣito'ndha-paramparayā
bhramayati bhāratī ta uruvṛttibhir uktha-jaḍān || [BhP 10.87.36]

idaṃ viśvaṃ dharmi sad iti sādhyo dharmaḥ sata utpannatvāt yad yata
utpannaṃ tat khalu tad-ātmakam eva dṛṣṭaṃ | yathā kanakād utpannaṃ
kuṇḍalādikaṃ tad-ātmakaṃ tadvat | tatrotthitam eva na tu śuktau rajatam iva |
tatrāropitam iti siddhāntinaḥ svamatam anūditaṃ naivety āhuḥ |

nanu tarka-hatam iti | apādāna-nirdeśena bheda-pratīter viruddha-hetutvāt |
nanu nāmedaṃ sādhayāmaḥ | kintu tata utpannatvena kuṇḍalādivad bhedam
anūdya pratiṣedhāmaḥ | tatrābheda eva syād ity āśaṅkyānaikāntikatvena
hetuṃ dūṣayati | vyabhicarati kva ceti | kva ca kutrāpi kāraṇa-dharmānugatir
vyabhicarati | kārya-kāraṇa-dharmasya savāṃśenānugataṃ bhavatīti niyamo
na vidyata ity arthaḥ | dahanādy-udbhavae prabhādau dāhakatvādi-
dharmādarśanād iti bhāvaḥ |

dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca |
kṣarākṣara-svarūpe te sarva-bhūteṣv avasthite ||
akṣaraṃ tat-paraṃ brahma kṣaraṃ sarvam idaṃ jagad | ity [ViP 1.22.55] ādy-
anantaram |

eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā |
parasya brahmaṇaḥ śaktis tathedam akhilaṃ jagat || ity [ViP 1.22.56] etad |

evaṃ vyākhyātaṃ śrī-svāmibhir eva śrī-viṣṇu-purāṇe - nanv akṣarasya para-
brahmaṇas tad-vilakṣaṇaṃ kṣara-rūpaṃ kathaṃ syād ity āśaṅkya
dṛṣṭāntenopapādayati ekadeśeti | prādeśikasyāgner dīpāder dāhakasyāpi
tad-vilakṣaṇā jyotsnā prabhā yathā tat-prakāśa-vistāras tathā brahmaṇaḥ
śakti-kṛta-vistāra idam akhilaṃ jagad iti |

prakṛtam anusarāmaḥ | nanu tarhi vyabhicāritve śukti-rajatavad evāstu |
tatrāhuḥ kva ca mṛṣeti | kva ca śuktādāv eva prātītika-mātra-sattākaṃ
rajatādikaṃ mṛṣā | anyatra yatra ubhayaṃ pratītim artha-kriyā-kāritvaṃ ca
yunakti bhajate tatra na tathā mṛṣeti |

nanu kūṭatāmrikādiṣv arthakriyā-kāritāpi dṛśyete ity āśaṅkyāhuḥ
vyavṛtaya iti | kraya-vikrayādi-lakṣaṇa-vyavahārāyaiva vikalpo bhrama iṣṭaḥ |
na tu tat-tat-prasiddha-samyag-artha-kriyā-kāritāyai | tad-dānādau yathāvat
puṇya-phalādikaṃ krītvā śuṇṭhī-jñānena bhakṣitam api nārogya-janakaṃ
pratuyta mārakam eva iti | tasmāt tat-tat-prasiddha-samyag-artha-kriyā-
kāritayaiva satyatvam aṅgī-kriyate | ekāṅgena sā kūṭa-sarpādau bhayādi-
rūpā tvasty eveti na tad-dhetuḥ | kiṃ cāndha-paramparayeti |

sa ca kraya-vikrayādi-lakṣaṇa-vyavahāro'pi na tu yathārtha-tāmrikasyeva tad-
vyavahāra-kuśaleṣv api kintv andha-paramparayaiva | atas tatra tadīya-
kuśaleṣv asiddhatvena vyavahārasyābhyāsa-mātratvāt tasmād anyathā
nānumeyam | dhūmābhāse hi vahni-vyabhicārasyaucityam eveti bhāvaḥ | tad
evam artha-kriyā-kāritvenāsty evetarasya bhrama-vastu-vailakṣyāt satyatvam
iti vivartavādini niraste punar anaśvara-vādī pratyuttiṣṭhate |

nanv apāma somam amṛtā abhūma akṣayyaṃ ha vai cāturmāsa-yājinaḥ
sukṛtaṃ bhavatīti [Atharva-śira Upaniṣad 3] śrutyaiva karma-phalasya
nityatva-pratipādanān naśvaratvaṃ na ghaṭate ity āśaṅkyāhuḥ bhramayatīti |
he bhagavan te tava bhāratī uru-vṛttibhiḥ vahnībhir gauṇa-lakṣaṇādibhir
vṛttibhiḥ uktha-jaḍān ukthāni yajñe śasyante tatra jaḍāḥ karma-śraddhā-
bharākrānta-manda-mataya ity arthaḥ tān bhramayati | ayaṃ bhāvaḥ na hi
vedaḥ karma-phala:a nityam abhipraiti | kintu lakṣaṇayā prāśastya-mātram |
anyeṣāṃ vākyānāṃ vidhy-eka-vakyatvena vidhāv eva tātparyāt | anyathā
vākya-bheda-prasaṅgaḥ tad yatheha karma-jito lokaḥ kṣīyate evam evāmutra
puṇya-jito lokaḥ kṣīyata [ChāU 8.1.6] iti nyāyopārta hi śruty-antara-virodhaś
ca | ataḥ karma-jaḍānām idaṃ bhrama-mātraṃ jagat tu satyam api pariṇāma-
dharmatvena naśvaram eveti | tad uktaṃ bhaṭṭenaiva athavetihāsa-purāṇa-
prāmāṇyāt sṛṣṭi-pralayāv apīṣyete iti |

athavā nābhedaṃ sādhayāma ity ādikam āśaṅkya prasiddhasya sattā-trayasya
mitho vailakṣaṇyāt pariharati | kva ca ghaṭādau artha-kriyā-kāriṇy api
vyabhicarati satteti śeṣaḥ | vastv-antarasyārtha-kriyākāritāyām asāmrthyāt
deśāntare svayam aidyamānatvāt kālāntare tirobhāvitvāc ca | kva ca śukti-
rajatādau tatrāpi tadānīm api mṛṣā artha-kriyā-kāritvābhāvāt | yā tūbhaya-
yuk ubhayatra ghaṭādi-sattāyāṃ śukti-rajatādi-sattāyāṃ ca yug yogo yasyāḥ |
yayā sā sattā labdha-padā bhavatīty arthaḥ | sā parama-kāraṇa-sattā na tathā
kintu sarvatrāpi sarvadāpi tat-tad-upādhy-anurūpa-sarvārtha-kriyādy-
adhiṣṭhāna-rūpety arthaḥ | tasmād artha-kriyā-kāritvena satyam api
pariṇatatvena ghaṭavan naśvaram eva jagat na pratīta-mātra-sattākaṃ na
cānaśvara-sattākam iti paraspara-vailakṣaṇya-darśanāt katham ekam anyad
bhavitum arhatīti bhāvaḥ |

kūṭa-tāmrikatvam āśaṅkyāhuḥ vyavahṛtaya iti | vikalpyate anyatrāropyate
iti vikalpaḥ svataḥ-siddhas tāmrikādir arthaḥ sa eva vyavahṛtaye iṣitaḥ | ayam
arthaḥ | atra kūṭa-tāmrikeṇa yaṃ vyavahāraṃ manyase so'pi na tena sidhyati |
kiṃ tarhi satya-tāmrikeṇaiva | arthāntaraṃ vyavahartur hṛdi tasyaiva
pratyakṣatvāt | kūṭa-tāmrikam atropalakṣaṇam eva kvacit taṃ vināpi tava
gṛhe tāmriko datta iti paścād dātavya iti vā chala-prayoge smaryamāṇenāpi
tena tathā vyavahāra-siddheḥ | tasmād vyavahāra-rūpāpy artha-kriyā-kāritā
tasyaiva bhavatīti sa satya eva | anyathā satyasya tāmrikasyābhāve śatam apy
andhānāṃ na paśyatīti nyāyena kūṭa-tāmrika-paramparayāpi vyavahāro'pi
na sidhyed ity āhuḥ | andha-paramparayeti | andha-paramparā doṣāt sa eva
vyavahṛtaya iṣita ity anvayaḥ | yathāndha-paramparayā vyavahāro na sidhyet
tathā kūṭa-tāmrika-paramparayāpīty arthaḥ | ittham eva vijñāna-vādo'pi
nirākṛtaḥ | śaṅkara-śārīrike'pi anāditve'py andha-paramparā-
nyāyenāpratiṣṭhaivānavasthā vyavahāra-vilopinī syāt | nābhiprāya-siddhir
ity uktam |

etad uktaṃ bhavati - yathedaṃ suvarṇaṃ kena krītam iti praśne kaścid āha
anenāndheneti | anena kathaṃ paricitam iti punar āha tenāndhena
paricāyitam | tena ca kathm ity āha kenāpy apareṇāndhenety
andhaparamparayāpi na sidhed vyavahāraḥ | kintu tatrāndha-paramparāyāyṃ
yady eko'pi cakṣṣmān sarvādi-pravartako bhavati tadaiva sidhyati | yathā ca
tatra sarveṣv api cakṣuṣmata eva vyavahāra-sādhakatvaṃ | tathā kasmiṃścit
tāmrike prathamaṃ satye saty eva vyavahāraḥ sidhyati | tatra ca satyasaiva
vyavahāra-sādhakatvaṃ | tad anusandhānenaiva tatra pravṛtteś cakṣuṣmata iva
pravartakatvāt tataś ca na tāmrika satya iti sthite, yatra tad-vyavahāra-kuśalaḥ
parīkṣayā satyatāvagamyate sa eva kūṭa-tāmrike'py āropyamāṇaḥ satyo
bhavet | tad evam artha-kriyā-kāritvena tasya satyatve tad-upalakṣitaṃ viśvam
eva bhrama-vastu-vilakṣaṇaṃ satyam iti siddham | paramātmana evāvayavitva-
vyavahāra-sādhitatvād yuktam eva tat | tathā ca bhramādibhiḥ stutam -
satyasya yonim [BhP 10.2.26] iti | tat satyam ity ācakṣata iti śrutiś ca | śiṣṭam
anyat samānam |

[71]

evaṃ jagataḥ satyatvam aṅgīkṛtaṃ tac ca naśvaram iti | tatra naśvaratvaṃ
nātyantikaṃ kintv avyaktatayā sthiter adṛśyatā-mātram eva | sat-kāryatā-
samprattipatteḥ | yad bhūtaṃ bhavac ca bhaviṣyac cety ādi śruteḥ | ataeva
śuktitve rajatvam iva tasyāvyakta-rūpatve jagattvam asan na bhavati | paṭavac
ca iti [Vs 2.1.20] nyāyena jagad eva hi sūkṣmatāpannam avyaktam iti
dṛśyatvena bhrānti-rajata-kakṣam api jagat tad-vilakṣaṇa-sattākaṃ
tathātmavad apariṇatatvābhāvena naikāvastha-sattākam ity evam artha-
siddhaye tad-anantaram evāhuḥ |

na yad idam agra āsa na bhaviṣyad ato nidhanād
anumitam antarā tvayi vibhāti mṛṣaika-rasa |
ata upamīyate draviṇa-jāti-vikalpa-pathair
vitatha-mano-vilāsa-mṛtam ity avayasnty abudhāḥ || [BhP 10.87.37]

yad yadi idaṃ viśvam agre sṛṣṭeḥ pūrvaṃ nāsat nāsīt tadā na bhaviṣyan
nābhaviṣyad eva aḍāgamābhāva ārṣaḥ ākāśe kusumam iveti | śrutayaś āsīd
eveti vadanti sad eva saumyedam agra āsīt ātmā vā yad idam agra āsīd ity
ādyāḥ | tad evaṃ sūkṣmatayā tvat-tādātmyena sthitaṃ kāraṇāvastham idaṃ
jagat vistṛtataya kāryāvasthaṃ bhavati | ato yan-nidhanān nāśa-mātrād dhetoḥ
śuktau rajatam iva tvayi tad idam antarā sṛṣṭi-madhya eva na tv agre cānte
ca vibhātīty anumitaṃ tan mṛṣeti pramāṇa-siddhaṃ na bhavatīty arthaḥ | tatra
hetum āhur ekarase iti | anubhavāntarā-viṣayānanda-svāda iti | yasminn
anubhūte sati viṣayāntara-sphūrtir na sambhavati tasmiṃs tvayi śukty-ādi-
nikṛṣṭa-vastūnīva viṣayāropaḥ kathaṃ syād ity arthaḥ |

dadhati sakṛn manas tvayi ya ātmani nitya-sukhe
na punar upāsate puruṣa-sāra-harāvasthān || ity [BhP 10.87.35] asmākam
evokteḥ ||

ato'cintya-śaktyā svarūpād acyutasyaiva tava pariṇāma-svīkāreṇa draviṇa-
jātīnāṃ dravya-mātrāṇāṃ mṛl-lohādīnāṃ vikalpā bhedā ghaṭa-
kuṇḍalādayas teṣāṃ panthāno mārgāḥ prakārās tair evāsmābhir upamīyate
na tu kutrāpi bhramara-jatādibhiḥ | yasmād evaṃ tasmād vitathā mano-
vilāsāḥ ya etādṛśam eva ṛtaṃ tad-rūpaṃ brahma vedaṃ jagad ity abudhā
evāvayanti manyante | tasya tad-adhiṣṭhānatvāsamabhavād iti bhāvaḥ | ita-
śabda-prayogas tv atra mithyāsambandha-rāhitya-vyañjanārtham va kṛta iti
jñeyam |

atra sat-kāryavādinām ayam abhiprāyaḥ | mṛt-piṇḍādi-kārakair yo ghaṭa
utpadyate sann asan vā | ādye piṣṭa-peṣaṇam | dvitīye kriyāyāḥ kārakaiś ca
tat-siddhir iti dik | tasmān na prakaṭam eva sanna cātyantam asan kintv
avyaktatayā mṛt-piṇḍe eva sthito'sau yathā kāraka-tan-niṣpanna-kriyā-yogena
vyajyate | tathā parama-kāraṇe tvayi sthitaṃ viśvaṃ tvat-svābhāvika-śakti-tan-
niṣpanna-kriyā-yogeneti | atra sva-vedāntitva-prakhyāpakānām anyathā-
yukti-viruddham eva | mana eva bhūta-kāryam iti hi tatra prasiddhaṃ yukti-
viruddhaṃ ca | mano'haṅkārādīnāṃ manaḥ-kalpitatvāsambhavāt | tathā hi
sati veda-viruddho'nīśvara-vādaś ca prasajyeta | sa ca ninditaḥ pādme -

śrutayaḥ smṛtayaś caiva yuktayaś ceśvaraṃ param |
vadanti tad-viruddhaṃ yo vadet tasmān na cādhamaḥ || iti |

asatyam apratiṣṭhante jagad āhur anīśvaram |
aparaspara-sambhūtaṃ kim anyat kāma-haitukam || iti [Gītā 16.8]

śrī-gītopaniṣadam anīśvara-vādina eva vyācakṣate | asatyaṃ mithyā-bhūtaṃ
satyāsatyābhyām anirvacanīyatvenāpratiṣṭhaṃ nirdeśa-śūnyaṃ sthāṇau
puruṣatvavat brahmaṇīśvaratvasyājñāna-mātra-kalpitatvād īśvarābhimānī
tatra kaścin nāstīty anīśvaram eva jagat aparaspara-sambhūtam anādy-
ajñāna-paramparā-sambhūtam aparasparāḥ kriyā-sātatye ataḥ kāma-haitukaṃ
manaḥ saṅkalpa-mātra-jātaṃ svapnavad ity arthaḥ | atra pravṛttiṃ cety ādinā
teṣāṃ saṃskāra-doṣa uktaḥ |

etāṃ dṛṣṭim ity [Gītā 16.9] ādinā tu gatiś ca nindiṣyate iti jñeyam ebhir eva
brahmaṇa aiśvaryopādir māyāpi jīvājñāna-kalpitā tayaiva jagat-sṛṣṭir iti
matam | yad uktaṃ tadīya-bhāṣye tad-ananyatvam ity [Vs 2.1.15] ādi-sūtre -
sarva-jñeśvarasyātmabhūte ivāvidyā-kalpite nāma-rūpe tatvātattvābhyām
anirvacanīye saṃsāra-prapañca-bīja-bhūte sarvajñeśvarasya māyā-śaktiḥ
prakṛtir iti śruti-smṛtyor abhilapyete iti | kintv atra vidyāvidye mama tanū ity
[BhP 11.11.3] ādi śrī-bhagavad-vākyena tu viruddham iti | ato māyāvādatayā
cāyaṃ vādaḥ khyāyate |

tad evaṃ ca pādmottara-khaṇḍe devīṃ prati pāṣaṇḍa-śāstraṃ gaṇatayā śrī-
mahādevenoktam -

māyāvādam asac chāstraṃ pracchannaṃ bauddham ucyate |
mayaivaṃ kathitaṃ devi kalau brāhmaṇa-rūpiṇā ||
vedānte tu mahā-śāstre māyāvādam avaidikam |
mayaiva vakṣyate devi jagatāṃ nāśa-kāraṇāt || iti |

tac cāsurāṇāṃ mohanārthaṃ bhagavata evājñayeti tatraivoktam asti | tayā ca
pādma evānyatra śaive ca --

dvāparādau yuge bhūtvā kalayā mānuṣādiṣu |
svāgamaiḥ kalpatais tvaṃ ca janān mad-vimukhān kuru ||

iti śrī-bhagavad-vākyam iti dik | ataevoktaṃ śrī-nṛsiṃha-purāṇe yama-
vākyam -

viṣadhara-kaṇa-bhakṣa-śaṅkaroktīr
daśabala-pañca-śikhākṣa-pāda-vādān |
mahad api suvicārya loka-tantraṃ
bhagavad-uktim ṛte na siddhir asti || iti |

sarve'tra vāda-granthā eva nirdiṣṭā na tu mantra-granthā iti nāmākṣaram
eva sākṣān nirdiṣṭam iti ca nānyathā mananīyam | ato yat kvacit tat-tat-
praśaṃsā vā syāt tad api nitānta-nāstika-vādaṃ nirjityāṃśenāpy āstikya-
vādaḥ khyāpita ity apekṣayā jñeyam | tasmāt svatantra īśvara eva sarva-
sraṣṭā na tu jīvaḥ | svājñānena sva-śaktyaivety āyātam | tad uktaṃ śrī-
bādarāyaṇenāpi bahutra saṃjñā-mūrti-k ptis tu trivṛt kurvata upadeśād ity
[Vs 2.4.20] ādiṣu |

atas tan-mano'sṛjata manaḥ prajāpatim ity ādau manaḥ-śabdena samaṣṭi-
mano'dhiṣṭhātā śrīmān aniruddha eva | bahu syāṃ prajāyeya iti [Chā 6.2.3]
tat-saṅkalpa eva vā vācyaḥ | satya-svābhāvikācintya-śaktiḥ parameśvaras
tuccha-māyikam api na kuryāt cintāmaṇīnām adhipatiḥ svayaṃ cintāmaṇir
eva vā kūṭa-kanakādivat | tathā ca mādhva-bhāṣya-pramāṇitā śrutiḥ -
athainam āhuḥ satya-karmeti satyaṃ hy evedaṃ viśvam asṛjata iti | evaṃ ca --

satya-vrataṃ satya-paraṃ tri- satyaṃ
satyasya yoniṃ nihitaṃ ca satye |
satyasya satyam ṛta- satya-netraṃ
satyātmakaṃ tvāṃ śaraṇaṃ prapannaḥ || [BhP 10.2.26]

ity atra satya-saṅkalpatvaṃ satya-pārāyaṇatvaṃ sṛṣṭy-ādi-līlā-trayeṣu
satyatvaṃ satyasya viśvasya kāraṇatvaṃ satya eva viśvasminn antaryāmitayā
sthitatvaṃ satyasya tasya sthitatā-hetutvaṃ satya-vacanasyāvyabhicāri-diṣṭeś ca
pravartakatvaṃ satya-rūpatvam ity eteṣām arthānām ākūtaṃ paripāṭī ca
saṅgacchate | anyathā satyasya yonim ity ādau traye tatrāpi nihitaṃ ca satya
ity atrākasmād ardha-jaratīya-nyāyena kaṣṭa-kalpanāmayārthāntare tu
bhagavatā sva-pratiśrutaṃ satya-kṛtaṃ yat tat tad yuktam evety ato
brahmādibhis tathā stave svārasya-bhaṅgaḥ syāt prakrama-bhaṅgaś ca |
tasmāt satyam eva viśvam iti sthitam || 10.87 || śrutayaḥ śrī-bhagavantam ||71||

[72]

tad eva na yad idam agra āsety anena prākṛta-layo'pi sat-kārya-
vāde'nugamitaḥ | ātyantike tu mokṣa-lakṣaṇa-laye na pṛthivyādīnāṃ nāśaḥ |
jīva-kṛtena tathā bhāvanā-mātreṇa svābhāvika-paramātma-śakti-mayānāṃ
teṣāṃ nāśāyukteḥ | labdha-mokṣeṣu śrī-parīkṣitādiṣu tad-deha-sthānām api
pṛthivy-ādy-aṃśānāṃ sthiteḥ śravaṇāt tathā hiraṇyagarbhāṃśānāṃ buddhy-
ādīnām api bhaviṣyati | atas teṣv adhyāsa-parityāga evātyantika-laya ity
ucyate | ataeva

ghaṭe bhinne ghaṭākāśa
ākāśaḥ syād yathā purā |
evaṃ dehe mṛte jīvo
brahma sampadyate punaḥ || ity atra |

tathā -

evaṃ samīkṣya cātmānam ātmany ādhāya niṣkale |
daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānalam ||
na drakṣyasi śarīraṃ tvaṃ viśvaṃ ca pṛthag-ātmanaḥ || [BhP 12.5.12]

ity atrāpy upādheḥ saṃyoga eva partiyajyate na tu tasya mithyātvaṃ
pratipādyate |

tathā hi buddhīndriyety ādi-prakaraṇam | tatra tad-āśrayatva-tat-
prakāśyatva-tad-avyatiriktatvebhyo hetubhyo buddhīndriyādīnāṃ
paramātma-svabhāva-śaktimayatvam āha |

buddhīndriyārtha-rūpeṇa
jñānaṃ bhāti tad-āśrayam |
dṛśyatvāvyatirekābhyām
ādy-antavad avastu yat || [BhP 12.4.23]

antaḥkaraṇa-bahiḥ-karaṇa-viṣaya-rūpeṇa paramātma-lakṣaṇaṃ jñānam eva
bhāti tasmād anyad eva buddhy-ādi-vastv ity arthaḥ | yatas tad-āśrayaṃ teṣām
āśraya-rūpaṃ taj jñānam | klībtvam ārṣam | tathāpi rāja-bhṛtyayor ivātyanta-
bhedaḥ syāt | tatra hetv-antare'py āha | dṛśyatvaṃ tat-prakāśyatvam
avyatirekas tad-vyatireke vyatirekaḥ tābhyām | tasmāt eka-deśa-sthitasyāgner
jyotsnā vistāriṇī yathā | ity [ViP 1.22.56] ādivad buddhy-ādīnāṃ tat-
svābhāvika-śaktimayatvam eva setsyatīti bhāvaḥ | yat khalv ādy-antavat
śukty-ādau kadācid evāropitaṃ rajataṃ tat punar avastu tad-āśrayakatva-tat-
prakāśakatva-tad-avyatirekābhāvāt | śukty-ādi-vastu na bhavati śukty-
ādibhyo'nanyan na bhavatīty arthaḥ | tataś caika-vijñānena sarva-vijñāna-
pratijñā viruddheteti bhāvaḥ ||72||

[73]

evam asat-kārya-vādāntare'pi jñeyam | ekasyāpi
vastuno'ṃśabhedenāśrayāśrayitvaṃ svayam eva dṛṣṭāntena spaṣṭayati --

dīpaś cakṣuṣaś ca rūpaṃ ca
jyotiṣo na pṛthag bhavet |
evaṃ dhīḥ khāni mātrāś ca
na syur anyatamādṛtāt || [BhP 12.4.24]

dīpaś cakū-rūpāṇāṃ mahābhūta-jyotir-aṃśa-rūpatvāt dīpādikaṃ na tataḥ
pṛthak | evaṃ dhī-prabhṛtīni ṛtāt paramātmano na pṛthak syuḥ | tathāpi
yathā mahā-bhūta-jyotir dīpādi-doṣeṇa na lipyate tathā buddhyadi-doṣeṇa
paramātmāpi | tadvad asyāpy anyatamatvād ity āha anyatamād iti |

[74]

tad evaṃ dhī-prabhṛtīnāṃ paramātma-svābhāvika-śaktimayatvam uktvā
tathāpi tebhyo bahiraṅgaa-śaktimayebhyo'ntaraṅga-śakti-taṭastha-śakti-
viśiṣṭa-paramātmano 'nyatamatvena teṣām aśuddhatva-vyañjanayā sa-
doṣatvam uktvā teṣ dhī-vṛttiṣu tāvac chuddhasyaiva jīvasya sakāraṇam
adhyāsam āha --

buddher jāgaraṇaṃ svapnaḥ
suṣuptir iti cocyate |
māyāmātram idaṃ rājan
nānātvaṃ pratyag-ātmani || [BhP 12.4.25]
buddhi-vṛtti-rūpaṃ jāgaraṇaṃ svapnaḥ suṣuptir itīdaṃ pratyag-ātmani śuddha-
jīve viśvatairjasa-prājñatvākhyaṃ nānātvaṃ māyā-mātraṃ māyā-kṛtādhyāsa-
mātreṇa jātam ity arthaḥ |

[75]

tataḥ paramātmani buddhy-ādi-mayasya jagataḥ sato'pi samparkaḥ sutarāṃ
nāstīty arthaṃ cāha --

yathā jaladharā vyomni
bhavanti na bhavanti ca |
brahmaṇīdaṃ tathā viśvam
avayavyudayāpyayāt || [BhP 12.4.26]
yathā vyomni vyoma-kārya-vāyu-jyotiḥ-salila-pārthivāṃśa-dhūma-pariṇatā
jaladharāḥ sveṣām evāvayavinām udayād bhavanti dṛśyante | apy ayān na
bhavanti na dṛśyante ca te ca tan na spṛśantīti jñeyam | tathā brahmaṇīdaṃ
viśvam iti yojyam | tataḥ sūkṣma-rūpeṇa tasya sthitir asty eva jagac-chakti-
viśiṣṭa-kāraṇāstitvāt | ittham evoktam sato'bhivyañjakaḥ kāla iti ||75||

[76]

tad evaṃ vaktuṃ kāraṇāstitvaṃ dṛṣṭāntena pratipādayati --

satyaṃ hy avayavaḥ proktaḥ
sarvāvayavinām iha |
vinārthena pratīyeran
paṭasyevāṅga tantavaḥ || [BhP 12.4.27]

sarveṣām avayavināṃ sthūla-vastūnām avayavaḥ kāraṇaṃ satyaṃ satyo
vyabhicāra-rahitaḥ proktaḥ | loke yathā darśnād ity āha vineti ||76||

[77]

arthena sthūla-rūpeṇa paṭenāpi vinā tasmin kāryāstitvam api vyatirekeṇa
pratipādayati |

yat sāmānya-viśeṣābhyām
upalabhyeta sa bhramaḥ | [BhP 12.4.28]

ayam arthaḥ | yady evam ucyate pūrvaṃ sūkṣmākāreṇāpi jagan nāsīt kintu
sāmānyaṃ kevalaṃ śuddhaṃ brahmaivāsīt tad eva śaktyā nimitta-bhūtayā
viśeṣākāreṇa jagad-rūpeṇa pariṇatam iti tad asat | yataḥ yad eva sāmānya-
viśeṣābhyām upalabhyeta sa bhramo vivarta-vāda eva | tatra hi śuddhaṃ
brahmaivājñāna-rūpayā śaktyā jagattayā vivṛtam iti mataṃ na cāsmākaṃ tad-
abhyupapattiḥ pariṇāmavādasya sat-kāryatā-pūrvakatvād ity arthaḥ ||77||

[78]
nanv apūrvam eva kāryam ārambha-vivarta-vādinām iva yuṣmākam api
jñāyatāṃ tatrāha -

anyonyāpāśrayāt sarvam
ādyantavad avastu yat || [BhP 12.4.28]

yadādyantarvad apūrvaṃ kāryaṃ tat punar avastu nirūpaṇāsaham ity arthaḥ |
tatra hetur anyonyopaśrayāt | yāvat kāryaṃ na jāyate tāvat kāraṇatvaṃ mṛt-
śukty-āder na sidhyati kāraṇatvāsiddhau ca kāryaṃ na jāyata eveti paraspara-
sāpekṣatva-doṣāt | tataḥ kāraṇatva-siddhaye kārya-śaktis tatrāvaśyam
abhupagantavyā | sā ca kārya-sūkṣmāvasthaiveti kāryāstitvaṃ sidhyati |
tathāpi sth”la-rūpatā-pādakatvān mṛd-ādeḥ kāraṇatvam api sidhyatīti
bhāvaḥ |

[79]

tad evaṃ svābhāvaika-śaktimayam eva paramātmano jagad ity upasaṃharati -
-

vikāraḥ khyāyamāno'pi
pratyag-ātmānam antarā |
na nirūpyo'sty aṇur api
syāc cec cit-sama ātmavat || [BhP 12.4.29]

yadyapi khyāyamāmanaḥ prakāśamāna eva tathāpi svalpo'pi vikāraḥ pratyag-
ātmānaṃ paramātmānaṃ vinā tad-vyatirekeṇa svatantratayā na nirūpyo'sti |
tad uktaṃ tad-ananyatva-vivaraṇa eva | yadi ca taṃ vināpi syāt tadā cit-samaḥ
syāc cid-rūpeṇa samaḥ sva-prakāśa evābhaviṣyat | ātmavat paramātmavan
nityaikāvasthaś cābhaviṣyat |

[80]

nanu yadi paramātmānaṃ vinā vikāro nāsti tarhi paramātmanaḥ sopādhitve
nirupādhitvaṃ na sidhyati | tasmāt sopādher nirupādhir any eva kim ity
atrāha --

na hi satyasya nānātvam
avidvān yadi manyate |
nānātvaṃ chidrayor yadvaj
jyotiṣor vātayor iva || [BhP 12.4.30]

satyasya paramātmano nānātvaṃ na hi vidyate | yadi tasya nānātvaṃ manyate
tarhy avidvān yatas tasya nirupādhitva-sopādhitva-lakṣaṇaṃ nānātvaṃ
mahākāśa-ghaṭākāśayor yadvat tadvad gṛhāṅgana-gata-sarva-vyāpi-tejasor
iva bāhya-śarīra-vāyvor iva ceti |

[80]

yasmād vikāraḥ khyāyamāno'pi pratyag-ātmānam antarā na nirūpyo'sty aṇur
api tasmāt sarva-śabda-vācyo'pi sa eveti sa-dṛṣṭāntam āha -

yathā hiraṇyaṃ bahudhā samīyate
nṛbhiḥ kiryābhir vyavahāra-vartmasu |
evaṃ vacobhir bhagavān adhokṣajo
vyākhyāyate laukika-vaidikair janaiḥ || [BhP 12.4.31]

kriyābhis tat-tad-vacana-bhedair bahudhā kaṭaka-kuṇḍādi-rūpeṇa yathā
suvarṇam eva vacobhis tat-tan-nāmabhiḥ pratīyate tathā laukiak-vaidikaiḥ
sarvair eva vacobhir bhagavān eva vyākhyāyate | tad uktam - sarva-
nāmābhidheyaś ca sarva-vedeḍitaś ca saḥ iti skānde |

[81]

tad evaṃ jagataḥ paramātma-svābhāvika-śaktimayatvam uktvā tena ca jīva-
kartṛkeṇa jñānena tan-nāśana-sāmarthyaṃ vyajya mokṣārthaṃ tad-adhyāsa-
parityāgam upadeṣṭuṃ paramātma-śaktimayasyāpi tasyopādhyadhyātmakasya
jīva-svarūpa-prakāśāvarakatva-rūpaṃ doṣaṃ sadṛṣṭāntam upapādayati --

yathā ghano'rka-prabhavo'rka-darśito
hy arkāṃśa-bhūtasya ca cakṣuṣas tamaḥ |
evaṃ tv ahaṃ brahma-guṇas tad-īkṣito
brahmāṃśakasyātmana ātma-bandhanaḥ || [BhP 12.4.32]

arka-raśmaya eva megha-rūpeṇa pariṇatā varṣanti | (!)

agnau prāptāhutiḥ samyag ādityam upatiṣṭhate |
ādityāj jāyata vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ | iti vacanāt |

ayam arthaḥ | yathārka-prabhavo'rkeṇaiva darśitaḥ prakā-
śitaś ca ghano niviḍo meghaḥ | arkāṃśa-bhūtasya cakṣuṣas tamaḥ divi
bhūmau ca mahāndhakāra-rūpo bhavati | evam ahaṃ prākṛtāhaṅkāro
brahma-guṇaḥ paramātma-śakti-kārya-bhūtaḥ tadīkṣitas tenaiva
paramātmanā prakāśitaś ca brāhmāṃśakasya taṭastha-śakti-rūpatvāt
paramātmano yo hīnāṃśas tasyātmano jīvasyātma-bandhanaḥ svarūpa-
prakāśāvarako bhavati |

[82]

sa cādhyāsa-parityāgaḥ svato na bhavati kintu paramātma-jijñāsayā tat-
prabhāvenaiveti vaktuṃ pūrvavad eva dṛṣṭānta-paaripāṭīm āha --

ghano yadārka-prabhavo vidīyaryate
cakṣuḥ svarūpaṃ ravim īkṣate tadā |
yadā hy ahaṅkāra upādhir ātmano
jijñāsayā naśyati tarhy anusmaret || [BhP 12.4.33]

ghano yathārka-prabhavo vidīryate iti dṛṣṭāntāṃśe tad-vidāraṇasya na
cakṣuḥ-śakti-sādhyatvam kintu sūrya-prabhāva-sādhyatvam iti vyaktam |
anena dārṣṭāntike'pi ātmanaḥ paramātmano jijñāsayā jātena tat
prasādenāhaṅkāro naśyati palāyate ity atrāṃśe puruṣa-jñāna-sādhyatvam
ahaṅkāra-nāśasya khaṇḍitam | ato vivarta-vādo nābhyupagataḥ | atra
copādhir iti viśeṣaṇena svarūpa-bhūtāhaṅkāras tv anya eveti spaṣṭībhūtam |
evaṃ yathā dṛṣṭānteghana-prāya-mahāndhakārāvaraṇābhāvāt tat-
prabhāveṇa yogyatālābhāc ca cakṣḥ kartṛ bhūtaṃ svarūpaṃ karma-bhūtam
īkṣate sva-svarūpa-prakāśam astitvena jānāti sva-śakti-prākaṭyaṃ labhata ity
arthaḥ | kadācit tadīkṣaṇonmukhaḥ san raviṃ cekṣate tathā dārṣṭāntike'py
anusmaret smartur anusandhātuṃ yogyo bhavati, ātmānaṃ ceti śeṣaḥ |

[83]

nigamayati -

yadaivam etena viveka-hetinā
māyāmayāhaṅkāraṇātma-bandhanam |
cchitvācyutātmānubhavo'vatiṣṭhate
tam āhur āyantikam aṅga samplavam || [BhP 12.4.34]

etena pūrvokta-viveka-śastreṇa | māyāmayeti viśeṣaṇaṃ svarūpa-
bhūtāhaṅkārasya vyavacchedārtham | avatiṣṭhate sva-svarūpeṇāvasthito
bhavati | na kevalam etāvad eva acyutmānubhavaḥ acyute'cyuta-nāmny ātmani
paramātmany anubhavo yasya tathābhūta eva sann avatiṣṭhate || 12.4 || śrī-
śukaḥ ||84||

[84]

atrāyam apy ekeṣāṃ pakṣaḥ parameśvarasya śakti-dvayam asti svarūpākhyā
māyākhyā ceti | pūrvayā svarūpa-vaibhava-prakāśanam aparayā tv indra-
jāla-vattayaiva mohitebhyo jīvebhyo viśva-sṛṣṭy-ādi-darśanam | dṛśyate
caikasya nānāvidyāvataḥ kasyāpi tathā vyavahāraḥ | na caivam
advaitavādinām iva vedanam āpatitam | satyenaiva kartrā satyam eva
draṣṭāraṃ prati satyayaiva tathā śaktyā vastunaḥ sphoraṇāt loke'pi tathaiva
dṛśyata iti bhavatv apīdaṃ nāma |

yataḥ satyaṃ na satyaṃ naḥ
kṛṣṇa-pādābjāmodam antarā |
jagat satyam asatyaṃ vā
ko'yaṃ tasmin durāgrahaḥ ||

tad etan-mate sata idam utthitam ity ādivākyāni prāyo yathā ṭīkā-
vyākhyānam eva jñeyāni | kvacit tat-kṛtānumānādau bheda-mātrasyāsattve
prasakte vaikuṇṭhādīnām api tathātva-prasaktis tan-mate syād ity atra tu
teṣām ayam abhiprāyaḥ | vayaṃ hi yal loka-pratyakṣādi-siddhaṃ vastu tad eva
tat-siddha-vastv-antara-dṛṣṭāntena tad-dharmakaṃ sādhayāmaḥ | yat tu tad
asiddhaṃ śāstravid-anubhavaika-gamya-tādṛśatvaṃ tat punas tad-dṛṣṭānta-
parārdhādināpy anyathākartuṃ na śakyata eveti | jīveśvarābheda-sthāpanā
ca cid-rūpatā-mātra eveti | atha svābhāvika-māyā-śaktyā parameśvaro viśva-
sṛṣṭy-ādikaṃ karoti jīva eva tatra muhyatīty uktam | tatra sandehaṃ
praśnottarābhyāṃ pariharaty aṣṭabhiḥ -

śrī-vidura uvāca
brahman kathaṃ bhagavataś
cin-mātrasyāvikāriṇaḥ |
līlayā cāpi yujyeran
nirguṇasya guṇāḥ kriyāḥ || [BhP 3.7.2]

he brahman cin-mātrasya cinmātra-svarūpasya sataḥ svarūpa-śaktyā
bhagavataḥ śrī-vaikuṇṭhādi-gata-tādṛśaiśvaryādi-yuktasya ataeva nirguṇasya
prākṛta-guṇāspṛṣṭasya tata evāvikāriṇas tādṛk-svarūpa-śakti-vilāsa-
bhūtānāṃ kriyāṇām anantānām api sadodita-varānanta-vidha-prakāśe tasmin
nitya-siddhatvāt tat-tat-kriyāvirgbhāva-kartus tasyāvasthāantara-
prāptatvābhāvāt prākṛta-kartur iva na vikārāpattir iti | nirvikārasya ca
kathaṃ sattvādayaḥ prākṛta-guṇāḥ kathaṃ vā tadāsaṅga-hetukāḥ sthity-
ādayaḥ kriyāś ca yujyeran | tataś ca cinmātra-vastu-virodhād eva te ca tāś ca
na yujyante | bhagavattve tu svaira-ceṣṭayāpi na yujyeran ity āha līlayā
vāpīti | atrāvikāritva-nirguṇatvābhyāṃ saha cinmātra-bhagavattvaṃ cety
ubhayam api svīkṛtyaiva pūrva-pakṣiṇā pṛṣṭam |

[85]

tataś ca tasya cin-mātra-svarūpasya bhavatu bhagavattvaṃ tatrāsmākaṃ na
sandehaḥ | kintu tasya katham itara-guṇādi-svīkāro yujyate ity eva pṛcchata
iti vākyārthaḥ | tataś cinmātratve bhagavattve ca tasya tucchā guṇāḥ kriyāś
ca na sambhavanty eveti dviguṇībhūyaiva praśnaḥ | līlayā vāpi kathaṃ
yujyeran iti viśadayati |

krīḍāyām udyamo 'rbhasya
kāmaś cikrīḍiṣānyataḥ |
svatas-tṛptasya ca kathaṃ
nivṛttasya sadānyataḥ || [BhP 3.7.3]

udyamayait pravartayati ity udyamaḥ | arbhakasya krīḍāyāṃ pravṛtti-hetuḥ
kāmo'sti | anyatas tu vastv-antareṇa bālāntara-pravartanena vā tasya
krīḍecchā bhavati | bhagavatas tu svataḥ svenātmanā svarūpa-vaibhavena ca
tṛptasya ata evānyataḥ sadā nivṛttasya ca katham anyato jīvāj jagac ca
nimittāt cikrīḍiṣeti | na ca tasya te guṇās tāṅ kriyāś ca na vidyante ity
apalapanīyam |

[86]

tathaiva prasiddher ity āha --

asrākṣīd bhagavān viśvaṃ
guṇa-mayyātma-māyayā |
tayā saṃsthāpayaty etad
bhūyaḥ pratyapidhāsyati || [BhP 3.7.4]

guṇa-mayyā traiguṇya-vyañjinyā ātmāśritayā māyayā saṃsthāpayati pālayati
pratyapidhāsyati prātilaumyena tirohitaṃ kariṣyati | jīvasya ca kathaṃ māyā-
mohitatvaṃ

[88]

ghaṭatīty ākṣepāntaram āha --

deśataḥ kālato yo 'sāv
avasthātaḥ svato 'nyataḥ |
aviluptāvabodhātmā
sa yujyetājayā katham || [BhP 3.7.5]

yo'sau deśādibhir aviluptāvabodha ātmā jīvaḥ sa katham ajayāvidyayā
yujyeta | tatra deśa-vyavadhānato deśa-gata-doṣato vā cakṣuḥ prakāśa iva
kālato vidyud iva avasthātaḥ smṛtir iva svataḥ śukti-rajatam iva anyato
ghaṭādi-vastv iva na tasyāvabodho lupyate avyāhata-svarūpa-bhūta-
jñānāśrayatvād evety arthaḥ ||

[89]

tatraiva virodhāntaram āha -

bhagavān eka evaiṣa
sarva-kṣetreṣv avasthitaḥ |
amuṣya durbhagatvaṃ vā
kleśo vā karmabhiḥ kutaḥ || [BhP 3.7.6]

eṣa eka eva bhagavān paramātmāpi sarva-kṣetreṣu sarvasya jīvasya kṣetreṣu
deheṣv avasthitaḥ | tatra sati katham amuṣa jīvasya durbhagatvaṃ svarūpa-
bhūta-jñānādi-lopaḥ karmabhiḥ kleśaś ca tasya vā kuto nāsti | na hy ekasmin
jalādau sthitayor vastunoḥ kasyacit tat-saṃsargaḥ kasyacin neti yujyata ity
arthaḥ |

[90]

tatra kevalaṃ cin-mātratvaṃ na sambhavatīti bhatgavattvam evāṅgīkṛtya śrī-
maitreya uvāca -

seyaṃ bhagavato māyā
yan nayena virudhyate |
īśvarasya vimuktasya
kārpaṇyam uta bandhanam || [BhP 3.7.9]

yayā viśva-sṛṣṭy-ādikaṃ bhavati seyaṃ bhagavato'cintya-svarūpa-śakter
māyākhyā śaktiḥ | yad yā ca nayena tarkeṇa virudhyate tarkātītatayā seyam
apy acintyety arthaḥ | yadyapy evaṃ dvayor apy acintyatvaṃ tathāpi bhagavato
m>ayety anena vyaktatvāt svarūpa-śakter antaraṅgatvād bahiraṅgāyā
māyāyā guṇaiḥ sattvādibhis tat-kāryaiḥ sthāpanādi-līlābhiś ca nāsau spṛśata
ity arthaḥ | tantreṇa cāyam arthaḥ | yad yayā māyayā yena bhagavatā saha na
virudhyate nāsau virodha-viṣayīkriyata iti ca evam eva ṣaṣṭhe navamādhyāye
- duravabodha iva tavāyam ity [BhP 6.9.34] ādinā gadyena tasya saguṇa-
kartṛtvaṃ virudhya punar atha tatrabhavān iti [BhP 6.9.35]
gadyenāntaryāmitayā guṇa-visarga-patitatvena jīvavad bhoktṛtva-yogaṃ
sambhāvya, na hi virodha ubhayam ity [BhP 6.9.36] ādi gadyena tatra
tatrāvitarkya-śaktitvam eva ca siddhānte yojitam |

tatra svarūpa-śakter avitarkyatvaṃ bhagavatīty ādibhir viśeṣaṇair māyāyāś
cātma-māyām ity anena darśitam | tatra svarūpa-dvayābhāvād ity asya
tathāpy acintya-śaktyā tat-kartṛtvaṃ tad-antaḥpātitvaṃ ca vidyate ity arthaḥ |
sama-viṣama-matīnām iti [BhP 6.9.37] tu gadyaṃ tathāpy uccāvaca-buddhīnāṃ
tathā sphurasīti pratipatty-arthaṃ jñeyam | duravabodha iveti prāktana-gadye
tv aśarīra iti śarīra-ceṣṭāṃ vinā aśaraṇa iti bhūmy-ādy-āśrayaṃ vinā ity
arthaḥ |

atha tatrety ādau svakṛte'pi tasyāpi hetu-kartṛtvād yojanīyam | tasmād atrāpi
svarūpa-śakter eva prādhānyaṃ darśitam | ataeva ṛte'rthaṃ yat pratīyeta ity
[BhP 2.9.34] ādau māyāyā ābhāsa-sthānīyatvaṃ pradarśya tad-aspṛśyatvam
eva bhagavato darśitam | tvam ādyaḥ puruṣaḥ sākṣād ity ādau māyāṃ
vyudasya cic-chaktyā ity [BhP 1.7.23] anena ca tathā jñāpitam | māyā paraity
abhimukhe ca vilajjamānā ity [BhP 2.7.47] anena ca | tad evaṃ bhagavati tad-
virodhaṃ parihṛtya jīve'py avidyā-sambandham atarkyatvena darśitayā tan-
māyayaiva samādadhati | īśvarasyeti yad ity anenaiva sambadhyate |

artha-vaśād atra ca tṛtīyayā pariṇamyate | yad yayā īśvarasya svarūpa-
jñānādibhiḥ samarthasya ataeva vimuktasya jīvasya kārpaṇyaṃ tat-tat-
prakāśa-tirobhāvas tathā bandhanaṃ tad-darśi-guṇa-maya-jāla-praveśaś ca
bhavatīti | tad uktam - tat-saṅga-bhraṃśitaiśvaryam iti [BhP 6.5.15] | tad etat
sarvam abhipretya śrutayo'py āhuḥ - sa yad ajayā tv ajām ity ādāv apeta-
bhaga iti [BhP 10.87.38] ca |

atra mūla-padye bhagavato māyety anena bhagavattvaṃ tu māyikam ity
āyātam | indrasya māyety atra yathendratvam |

[91]

evaṃ pūrvatrāpi jñeyam | punar api jīvasya vastutaḥ svīya-tat-tad-
avasthatvābhāve'pi bhagavan-māyayaiva tat-tat-pratītir iti sadṛṣṭāntam
upapādayati |

yad arthena vināmuṣya
puṃsa ātma-viparyayaḥ |
pratīyata upadraṣṭuḥ
sva-śiraś chedanādikaḥ || [BhP 3.7.10]

yad yasya | māyayā hetor arthena vināpi | yady api tasya trikālam eva so'rtho
nāsti tathāpy ātma-viparyayaḥ ātmavismṛti-pūrvaka-parābhimāne nāham eva
tad-dharmīty evaṃrūpaḥ so'rthaḥ syāt | upadraṣṭur jīvasya | tṛtīyārthe
ṣaṣṭhī | svapnāvasthāyāṃ jīvena sva-śiraś-chedanādiko'tīvāsambhavo'rthaḥ
pratīyate | na hi tasya śiraś chinnaṃ na tu vā sva-śiraś chedaṃ ko'pi paśyet |
kintu bhagavan-māyaivānyatra-siddhaṃ tad-rūpam arthaṃ tasminn
āropayatīti |

[92]

māyā-mātraṃ tu kārtsnyenānabhivyakta-svarūpatvād iti nyāyena | ataeva
śuddhasyāpi sato jīvasyaupādhikenaiva rūpeṇopādhi-dharmāpattir iti
dṛṣṭāntāntareṇopapādayatīti --

yathā jale candramasaḥ
kampādis tat-kṛto guṇaḥ |
dṛśyate 'sann api draṣṭur
ātmano 'nātmano guṇaḥ || [BhP 3.7.11]||

yathā jale pratibimbitasyaiva candramaso jalopādhi-kṛtaḥ kampādi-guṇo
dharmo dṛśyate na tv ākāśa-sthitasya tadvad anātmanaḥ prakṛta-rūpopādher
dharmaḥ ātmana śuddhasyāsann api aham eva so'yam ity āveśān
māyayopādhi-tādātmyāpannāhaṅkārābhāsasya pratibimba-sthānīyasya tasya
draṣṭur ādhyātmikāvasthasyaiva yadyapi syāt tathāpi śuddho'sau tad-
abhedābhimānena taṃ paśyatīty arthaḥ | tad uktam ekādaśe śrī-bhagavatā -


nṛtyato gāyataḥ paśyan
yathaivānukaroti tām |
evaṃ buddhi-guṇān paśyann
anīho'py anukāryate || [BhP 11.22.53] iti |

tathaivoktam - śuddho vicaṣṭe hy aviśuddha-kartur iti | vi-śabdasya cātra tad-
āveśa eva tātparyaṃ tasmād bhagavato'cintya-svarūpāntaraṅga-mahā-pravala-
śaktitvād bahiraṅgayā pravalayāpy acintayāpi māyayāpi na sṛṣṭiḥ | jīvasya
tu tayā sṛṣṭir iti siddhāntitam || 3.7 || śrī-śukaḥ || 85-92 ||

[93]

evaṃ sṛṣṭy-ādi-līlā-traye yojine'pi punar viśeṣataḥ saṃśayya siddhāntaḥ
kriyate sthūṇā-nikhanana-nyāyena | nanu pālana-līlāyāṃ ye ye'vatārās tathā
tatraiva sva-prasāda-vyaṭjaka-smitābhaya-mudrādi-ceṣṭayā sura-pakṣa-pāto
yuddhādi-ceṣṭayā daitya-saṃhāra ity ādikā yā yā vā līlāḥ śrūyante te ca tāś
ca svayaṃ parameśvareṇa kriyante na vā | ādye pūrva-pakṣas tad atrastha eva
pratyuta pakṣa-pātādinā vaiṣamyaṃ ca | ante teṣām avatārāṇāṃ līlānāṃ ca
na svarūpa-bhūtayā sidhyatīti sampratipatti-bhaṅgaḥ | atrocyate | satyaṃ viśva-
pālanārthaṃ parameśvaro na kiñcit karoti kintu svena sahaivāvatīrṇān
vaikuṇṭha-pārṣadān tathādhikārika-devādy-antargatān tathā taṭasthān
anyāṃś ca bhaktān ānandayituṃ svarūpa-śaktyāviṣkāreṇaiva nānāvatārān
līlāś cāsau prakāśayati | tad uktaṃ pādme -

muhūrtenāpi saṃhartuṃ śakto yadyapi dānavān |
mad-bhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ ||
darśana-dhyāna-saṃsparśair matsya-kūrma-vihaṅgamāḥ |
svāny apatyāni puṣṇanti tathāham api padmaja || iti |

hari-bhakti-sudhodaye -

nityaṃ ca pūrṇa-kāmasya janmāni vividhāni me |
bhakta-sarveṣṭa-dānāya tasmāt kiṃ te priyaṃ vada || iti |

tathā śrī-kuntī-devī-vacanaṃ ca -- bhakti-yoga-vidhānārthaṃ kathaṃ paśyema
hi striya iti [BhP 1.8.20] | atra bhakti-yoga-vidhānārthaṃ tad-artham avatīrṇaṃ
tvām iti ṭīkā ca | śrī-brahma-vacanaṃ ca --

prapañcaṃ niṣprapañco'pi
viḍambayasi bhūtale |
prapanna-janatānanda-
sandohaṃ prathituṃ prabho || [BhP 10.14.37]

svarūpa-śaktyaivāviṣkāraś ca śrī-brahmaṇaiva darśitaḥ -

eṣa prapanna-varado ramayātma-śaktyā yad yat kariṣyati gṛhīta-guṇāvatāra
[BhP 3.9.23] ity ādinā | gṛhītā guṇāḥ kāruṇyādayo yatra tathābhūto'vatāro
yasyety arthaḥ | tad evaṃ bhaktānandārtham eva tān prakaṭayatas
tasyānanusaṃhitam api sura-pakṣa-pātādi-viśva-pālana-rūpaṃ tan-māyā-
kāryaṃ svata eva bhavati | loke yathā kecid bhaktāḥ parasparaṃ bhagavat-
prema-mukhollāsāya militās tad anabhijñān api kāṃścin mārdaṅgikādīn
saṅgṛhya tad-guṇa-gānānandenonmattavan nṛtyanto viśveṣām evāmaṅgalaṃ
ghnanti maṅgalam api vardhayantīti | tad uktaṃ vāg gad-gadety ādau mad-
bhakti-yukto
bhuvanaṃ punātīti [BhP 11.14.24] | evam evoktam -

sṛṣṭy-ādikaṃ harer naiva
prayojanam apekṣya tu |
kurute kevalānandād
yathā martyasya nartanam || iti | [Nārāyaṇa-saṃhitā]

na ca vaktavyaṃ svena teṣāṃ tair api svasyānandane svatas tṛptatā-hāniḥ syāt
tathānyān parityajya ca teṣām evānandane vaiṣamyāntaram api syād iti |
tatrādye viśuddhorjita-sattva-tanum āśrite'pi muni-jane svatas tṛpti-
parākāṣṭhāṃ prāpto bhakta-vātsalya-darśanāt tad-anucara evāsau guṇo na
tu tat-pratighātīti labhyate | yathā sarvān munīn prati śrī-parīkṣid-vākyam
-

nehātha nāmutra ca kaścanārtha
ṛte parānugraham ātma-śīlam | [BhP 1.19.23]

tathā jaḍa-bharata-caritādau - sindhu-pataya ātma-satatvaṃ vigaṇayataḥ
parānubhāvaḥ parama-kāruṇikatayopadiśya ity ādi [BhP 5.13.24]

śrī-nārada-pūrva-janmani -- cakruḥ kṛpāṃ yadyapi tulya-darśanāḥ;
śuśrūṣamāṇe munayo 'lpa-bhāṣiṇi | [BhP 1.5.24]

tathā kuntī-stave -

namo 'kiñcana-vittāya nivṛtta-guṇa-vṛttaye |
ātmārāmāya śāntāya kaivalya-pataye namaḥ || [BhP 1.8.27]

akiñcanā bhaktā eva vittaṃ sarvasvaṃ yasyeti ṭīkā ca | tato'nyathā
cākṛtajñatā-doṣaś ca nirdoṣe bhagavaty āpatati | tataḥ siddhe tathāvidhasyāpi
bhakta-vātsalye bhaktānāṃ duḥkha-hānyā sukha-prāptyā vā svānando
bhavatīty āyātam eva | kiṃ ca parama-sāraa-bhūtāyā api svarūpa-śakteḥ sāra-
bhūtā hlādinī nāma yā vṛttis tasyā eva sāra-bhūto vṛtti-viśeṣo bhaktiḥ sā ca
raty-apara-paryāyā | bhaktir bhagavati bhakte ca nikṣipta-nijobhaya-koṭiḥ
sarvadā tiṣṭhati | ataevoktaṃ bhagavān bhakta-bhaktimān iti | tasmād
bhaktasthayā tayā bhagavatas tṛptau na svatas tṛptirtā-hāniḥ | pratyuta
śaktitvena svarūpato bhinnābhinnāyā api tasyāḥ ye yathā māṃ prapadyante
tāṃs tathaiva bhajāmy aham iti nyāyena bhakta-citta-sphuritāyā bheda-vṛtter
eva sphuraṇāt bhagavato māṃ hlādayaty asya bhaktir iti
ānandacamatkārātiśayaś ca bhavati | śakti-tadvator bhedamate'pi
viśiṣṭasyaiva svarūpatvaṃ sampratipannam |

tad etat sarvam abhipretya bhaṇitaṃ durvāsasaṃ prati śrī-viṣṇunā -

ahaṃ bhakta-parādhīno
hy asvatantra iva dvija |
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ ||

nāham ātmānam āśāse
mad-bhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman
yeṣāṃ gatir ahaṃ parā ||

ye dārāgāra-putrāpta-
prāṇān vittam imaṃ param |
hitvā māṃ śaraṇaṃ yātāḥ
kathaṃ tāṃs tyaktum utsahe ||
mayi nirbaddha-hṛdayāḥ
sādhavaḥ sama-darśanāḥ |
vaśe kurvanti māṃ bhakty
sat-striyaḥ sat-patiṃ yathā ||

mat-sevayā pratītaṃ te
sālokyādi-catuṣṭayam |
necchanti sevayā pūrṇāḥ
kuto 'nyat kāla-viplutam ||

sādhavo hṛdayaṃ mahyaṃ
sādhūnāṃ hṛdayaṃ tv aham |
mad-anyat te na jānanti
nāhaṃ tebhyo manāg api || [BhP 9.4.63-68] iti |

atra ye dārāgāreti trayam akṛtajñatā-nivāraṇe sādhavo hṛdayaṃ mahyam iti
svatas tṛpti-parihāre | bhakteḥ svarūpa-śakti-sāra-hlādinī-sāratve ca ahaṃ
bhakta-parādhīna iti dvayam |

tatraiva bhakteṣv api bhakti-rūpeṇa tat-praveśe sati viśeṣato mat-sevayā
pratītam ity api jñeyam | tato na prāktano doṣaḥ | dvitīye'py evam
ācakṣmahe | parānandane pravṛttir dvidhā jāyate parato nijābhīṣṭa-
sampattyai kvacit tad-abhīṣṭa-mātra-sampattyai ca | tatra prathamo nātrāpy
ayuktaḥ sātmārtha-mātratayā kutrāpi pakṣapātābhāvāt | atrottara-pakṣe
para-sukhasya para-duḥkhasya cānubhavenaiva parānukūlyenaiva pravṛttīcchā
jāyate na tu yat-kiñcij-jñāna-mātreṇa cittasya para-duḥkhāsparśe kṛpā-rūpa-
vikārāsambhavāt |

yathā kaṇṭaka-biddhāṅgo
jantor necchati tāṃ vyathām |
jīva-sāmyaṃ gato liṅgair
na tathābiddha-kaṇṭakaḥ || iti nyāyāt |

tataś ca sadā paramānandaikarūpe'pahata-kalmaṣe bhagavati prākṛtasya
sukhābhidha-duḥkhasya prasiddha-duḥkhasya ca sūrya pecaka-cakṣur jyotiṣa
iva tamasa iva cātyantābhāvāt tat-tad-anubhavo nāsty eva |

yat tu bhagavati duḥkha-sambandhaṃ parijihīrṣanto'pi kecid evaṃ vadanti,
tasmin duḥkhānubhava-jñānam asty eva, tac ca parakīyatvenaiva bhāsate na
tu svīyatveneti | tad api ghaṭṭa-kuḍyāṃ prabhātam duḥkhānubhavo nāma
hi antaḥ-karaṇe duḥkha-sparśaḥ, sa ca svasmād bhavatu parasmād veti
duḥkha-sambandhāviśeṣāt | asarvajñatā-doṣaś ca sūrya-dṛṣṭāntenaiva
parihṛtaḥ, pratyuta guṇatvenaiva darśitaś ca | tasmāt tasmin yat kiñcid
duḥkha-jñānam astu, duḥkhānubhavas tu nāsty eva | yata eva kartum akartum
anyathā-kartuṃ samarthe parama-karuṇāmaya-nicaya-śiromaṇau tasmin
virājamāne'py adyāpi jīvāḥ saṃsāra-duḥkham anubhavantīty atra nairghṛṇya-
parihāraś ca bhavati | yat tu bhaktānāṃ sukhaṃ tat tasya bhakti-rūpam eva,
tathā teṣāṃ duḥkhaṃ bhagavat-prāpty-antarāyeṇaiva bhavati, tatra cādhikā
bhagavaty eva cittārdratā jāyate sā ca bhaktir eveti |
kvacid gajendrādīnām api prākṛta eva duḥkhe sa eva mama śaraṇam ity
ādinā tathaiva bhaktir udbhūtaiveti | kvacid yamalārjunādiṣu śrī-nāradādi-
bhaktānāṃ bhaktiḥ sphuṭaiveti ca sarvathā dainyātmaka-bhakta-bhakty-
anubhava eva taṃ karuṇayati na tu prākṛtaṃ duḥkhaṃ, yogye kāruṇe saty
ayogyasya kalpanānaucityaāt duḥkha-sad-bhāvo'sty eva kāraṇatve sarva-
saṃsārocchitteḥ |

atha tasya paramparā-kāraṇatvam asty eva ced asstu na kāpi hānir iti | tasmād
ubhayathā bhaktānandane tad-bhakty-anubhava eva bhagavantaṃ
pravartayatīti siddham | tat etad uktaṃ bhavati | yady anyasya sukha-duḥkham
anubhūyāpi tat-tat-tyāgenetarasya sukhaḥ duḥkha-hāniṃ vā sampādayati
tadaiva vaiṣamyam āpatati | śrī-bhagavati tu prākṛta-sukha-
duḥkhānubhavābhāvān na tad āpatati, yathā kalpa-tarau | tad uktaṃ śrīmad-
akrūreṇa -

na tasya kaścid dayitaḥ suhṛttamo
na cāpriyo dveṣya upekṣya eva vā |
tathāpi bhaktān bhajate yathā tathā
sura-drumo yadvad upāśrito'rthadaḥ || iti [BhP 10.38.22] |

atra bhaktād anya eva kaścid iti jñeyam |

kaḥ paṇḍitas tvad-aparaṃ śaraṇaṃ samīyād bhakta-priyād ṛta-giraḥ suhṛdaḥ
kṛtajñād ity [BhP 10.48.26] etad-vākyenaiva tat-priyatva-prokteḥ | śrī-
mahādevenāpy uktam --

na hy asyāsti priyaḥ kaścin
nāpriyaḥ svaḥ paro 'pi vā |
ātmatvāt sarva-bhūtānāṃ
sarva-bhūta-priyo hariḥ ||

tasya cāyaṃ mahā-bhāgaś
citraketuḥ priyo 'nugaḥ |
sarvatra sama-dṛk śānto
hy ahaṃ caivācyuta-priyaḥ || [BhP 6.17.33-34]

tathoktaṃ śrī-prahlādenāpi --

citraṃ tavehitam aho 'mita-yogamāyā-
līlā-visṛṣṭa-bhuvanasya viśāradasya |
sarvātmanaḥ samadṛśo 'viṣamaḥ svabhāvo
bhakta-priyo yad asi kalpataru-svabhāvaḥ || [BhP 8.23.8] iti |

arthaś ca -- yat tvaṃ bhakta-priyo'si so'pi samadṛśas tava svabhāvo'viṣamaḥ
viṣamo na bhavati | tatra hetu-garbha-viśeṣaṇaṃ kalpataru-svabhāva iti |
tasmād viṣama-svabhāvatayā pratīte'pi tvayy avaiṣyam ity atīva citram iti |
athavā paratrāpi kalpa-vṛkṣādi-lakṣaṇe samāna evāśrayaṇīye vastuni bhakta-
pakṣa-pāta-rūpa-vaiṣamya-darśanād vaiṣamyam api samasyaiva svabhāva ity
eva vyākhyeyam | tathā pūrvatrāpi bhaktān bhajata iti vaiṣamya eva
yojanīyam iti | vastutas tu śrī-bhagavaty acintyam aiśvaryam eva mukhyas
tad-avirodhe hetuḥ | yad uktam - namo namas te'stv ṛṣabhāya sātvatām ity
[BhP 2.4.14] ādau dvitīyasya caturthe ṭīkāyām | tad evaṃ vaiṣamya-pratītāv
apy adoṣatvāyācintyam aiśvaryam āheti | tad uktaṃ śrī-bhīṣmeṇa

sarvātmanaḥ samadṛśo hy advayasyānahaṅkṛteḥ |
tat-kṛtaṃ mati-vaiṣamyaṃ niravadyasya na kvacit ||
tathāpy ekānta-bhakteṣu paśya bhūpānukampitam |
yan me 'sūṃs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ || iti [BhP 1.9.21-22]

tathā śrī-bhagavatā -

samo 'haṃ sarvabhūteṣu
na me dveṣyo 'sti na priyaḥ
ye bhajanti tu māṃ bhaktyā
mayi te teṣu cāpy aham || iti [BhP 9.29]

tad evaṃ tat-tad-doṣe bhakta-pakṣa-pātasya svarūpa-śakti-sāra-bhūtatve
bhakta-vinodārtham eva svarūpa-śaktyaiva svayam eva ca tat-tad-avatāra-līlāḥ
karoti bhagavān tato viśva-pālanaṃ tu svayam eva sidhyatīti sthite na vaidura-
praśnas tad-avasthaḥ | atra devādīnāṃ prākṛtatayā taiḥ saha līlāyāṃ svatas
tṛptatā-hānis teṣu tad-aṃśāveśādi-svīkāreṇāgre parihartavyā | tathā na
cāvatārādīnāṃ svarūpa-śakty-ātmatā-hāniḥ | tathā bhakta-vinodaika-
prayojanaka-svaira-līlā-kaivalyena cānyatra rāga-dveṣābhāvān na vaiṣamyam
api pratyuta pitta-dūṣita-jihvānāṃ khaṇḍād vairasya iva tasmān nigrahe'py
anubhūyamāne teṣāṃ duṣṭatādi-kṣapaṇa-lakṣaṇaṃ hitam eva bhavati | atra

na hy asya janmano hetuḥ karmaṇo vā mahīpate |
ātma-māyāṃ vineśasya parasya draṣṭur ātmanaḥ |
yan mayā ceṣṭitaṃ puṃsaḥ sthity-utpatty-apyayāya hi |
anugrahas tan-nivṛtter ātma-lābhāya ceṣyate || [BhP 9.24.57-58]

iti navamāntastha-śrī-śuka-vākyānusāreṇa pralaye līnopādher jīvasya
dharmādy-asambhavād upādhi-sṛṣṭy-ādinā dharmādi-sampādanenānugraha
iti tadīya=ṭīkānusāreṇa ca | tathā,

loke bhavān jagati naḥ kalayāvatīrṇaḥ
sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ |
kaścit tadīyam abhiyāti nideśam īśa
kiṃ vā janaḥ svakṛtam ṛchati tan na vidmaḥ || [BhP 10.70.27]

iti jarāsandha-baddha-rāja-vṛnda-nivedane'pi īśvare tvayi sad-rakṣaṇārtham
avatīrṇe'pi ced asmākaṃ duḥkhaṃ syāt tarhi kim anyaḥ kaścij jarāsandhādis
tvad-ājñām api laṅghayati kiṃ ca tvayā vakṣyamāṇo'pi janaḥ sva-karma-
duḥkhaṃ prāpnotīty eveti na vidmaḥ | na caitad ubhayam api yuktam iti
bhāvaḥ | iti tadīya-ṭīkānusāreṇa ca līlāyāḥ svairatve'pi durghaṭanī māyaiva
tadā tadā devānusarādīnāṃ tat-tat-karmodbodha-sandhānam api ghaṭayati |
yathā sva-sva-karmaṇā pṛthag eva ceṣṭamānānāṃ jīvānāṃ ceṣṭā-viśeṣāḥ
paraspara-śubhāśubha-śakuntatayā ghaṭitā bhavatīty ādikaṃ loke'pi dṛśyate |
yatra tu kvacid eṣā tal-līlājavam anugantuṃ na śaknoti tatraiva parameśituḥ
svairatā vyaktībhavati | yathā -

guru-putram ihānītaṃ nija-karma-nibandhanam |
ānayasva mahārāja mac-chāsana-puraskṛtaḥ || [BhP 10.45.45]

iti yama-viṣayaka-śrī-bhagavad-ādeśādau | tataś ca tasyātivirala-pracāratvān
na sarvatra kṛta-hāny-akṛtābhyāgama-prasaṅgaś ca |

atha yadi kecid bhaktānām eva dviṣanti tadā tadā bhakta-pakṣa-
pātāntaḥpātitvād bhagavatā svayaṃ tad-dveṣe'pi na doṣaḥ | pratyuta bhakta-
viṣayaka-tad-rateḥ poṣakatvena hlādinī-vṛtti-bhūtānandollāsa-viśeṣa evāsau |
yena hi dveṣeṇa pratipada-pronmīlat-sāndrānanda-vaicitrī-samatirikta-bhakti-
rasa-marusthala-brahma-kaivalyāpādāna-rūpatvena tadīya-bhakti-rasa-mahā-
pratiyogitayā tato'nyathā duścikitsatayā ca tatrocitam | tad-uttha-bhagavat-
tejasā tat-svarūpa-śakter api tiraskāreṇa dhvaṃsābhāva-tulyatvam |
svargāpavarga-narakeṣv api tulyārtha-darśina iti [BhP 6.17.28]
nyāyenānyeṣām atīva duḥsahaṃ teṣām api kāmukānāṃ nikāmam
anabhīṣṭam uddaṇḍa-daṇḍa-viśeṣaṃ kurvaty eva bhagavati tasya sarva-hita-
paryavasāyi-cāritra-svabhāvatvād eva tat-tad-durvāra-durvāsanāmayāśeṣa-
saṃsāra-kleśa-nāśo'pi bhavati | yaḥ khalv abhedopāsakānām atikṛcchra-
sādhyaḥ puruṣārthaḥ | kvacic ca paramārtha-vastv-avabhijñānāṃ naraka-
nirviśeṣaṃ teṣāṃ kāmināṃ tu nikāmam abhīṣṭaṃ viṭakīṭānām ivāmedhyaṃ
svarga-viśeṣaṃ tebhyo dadāti sa parameśvaraḥ | ataevoktaṃ nāgapatnībhiḥ -
ripoḥ sutānām api sutavat

pālyānāṃ devānām ity [BhP 10.16.33] arthaḥ | damam iti yato dama apīty
arthaḥ | yat tu pūtanādāv uttama-bhakta-gatiḥ śrūyata tad-bhaktānukaraṇa-
māhātmyenaiveti tatra tatra spaṣṭam eva | yathā sad-veṣād api pūtanāpi
sakulety [BhP 10.14.35] ādi |

atha yadi kecid bhaktā eva santo bhaktāntreṣu kathañcid aparādhyanti tadā
tenaivāparādhena bhakteṣu bhagavati ca vivartamānaṃ dveṣa-bāḍavānala-
jvālālāpam anubhūya cirāt kathañcit punaḥ sad-veṣeṇāpi bhagavat-
saṃsparśādinā saparikare tad-aparādha-doṣe vinaṣṭe svapadam eva
prāpnuvanti | na tu brahma-kaivalyam bhakti-lakṣaṇa-bījasyānaśvara-
vabhāvatvāt | teṣu bhagavataḥ krodhaś ca bāleṣu mātur iveti ||

[93]

tathā hi śrī-rājovāca -

samaḥ priyaḥ suhṛd brahman
bhūtānāṃ bhagavān svayam |
indrasyārthe kathaṃ daityān
avadhīd viṣamo yathā || [BhP 7.1.1]

paramātmatvena samaḥ suhṛt hitakārī priyaḥ prīti-viṣayo bhagavān | evaṃ
sati sāmyenaivopakartavyatvena prīti-viṣayatvena na ca sarveṣv eva prāpteṣu
kathaṃ viṣama iva daityān avadhīt | viṣamatvam upalakṣaṇam asuhṛdi vā
priya iva ceti |

[94]

kiṃ ca yasya yaiḥ prayojanaṃ sidhyati sa tat-pakṣapātī bhavati | yebhyo bibheti
tān dveṣeṇa hanti na tu tad atrāstīty āha --

na hy asyārthaḥ sura-gaṇaiḥ
sākṣān niḥśreyasātmanaḥ |
naivāsurebhyo vidveṣo
nodvegaś cāguṇasya hi || [BhP 7.1.2]

niḥśreyasaṃ paramānandaḥ |

[95]

ataḥ -

iti naḥ sumahā-bhāga
nārāyaṇa-guṇān prati |
saṃśayaḥ sumahān jātas
tad bhavāṃś chettum arhati || [BhP 7.1.3]

guṇān anugraha-nigrahādīn prati tat-tat-saṃśayam |

[96]

atra śrī-ṛṣr uvāca -

sādhu pṛṣṭaṃ mahārāja
hareś caritam adbhutam |
yad bhāgavata-māhātmyaṃ
bhagavad-bhakti-vardhanam || [BhP 7.1.4]

he mahārāja | idaṃ yat pṛṣṭhaṃ tat sādhu suvicāritam eva | kintu hareś
caritam adbhutam apūrvam avaiṣamye'pi viṣamatayā pratīyamānatvena
vicārātītatvāt | yad yatra hareś caritre bhagavad-bhakti-vardhanaṃ bhāgavata-
māhātmyaṃ bhāgavatānāṃ prahlādopalakṣita-bhakta-vṛndānāṃ māhātmyaṃ
vartate | anena bhāgavatārtham eva sarvaṃ karoti bhagavān na tv anyārtham
ity asyaivārthasya paryavasānaṃ bhaviṣyatīti vyañjitam | ṭīkā ca -

sva-bhakta-pakṣa-pātena tad-vipakṣa-vidāraṇam |
nṛsiṃham adbhutaṃ vande paramānanda-vigraham || ity eṣā |

[97]

ato -

gīyate paramaṃ puṇyam
ṛṣibhir nāradādibhiḥ |
natvā kṛṣṇāya munaye
kathayiṣye hareḥ kathām || [BhP 7.1.5]

paramaṃ puṇyaṃ yathā syāt tathā yā gīyate tāṃ kathām iti yat
tadoradhyāhāreṇānvayaḥ | atra ca tair gīyamānatvena bhaktaika-sukha-
prayojanatvam eva vyañjitam |

[98]

tatra tatra tāvad vyañjitārthānurūpam eva praśnasyottaram āha --

nirguṇo 'pi hy ajo 'vyakto
bhagavān prakṛteḥ paraḥ |
sva-māyā-guṇam āviśya
bādhya-bādhakatāṃ gataḥ || [BhP 7.1.6]

yasmāt prakṛteḥ paras tasmān nirguṇaḥ prākṛta-guṇa-rahitaḥ tata evājo nitya-
siddhaḥ tata eva cāvyaktaḥ prākṛta-dehendriyādi-rahitatvān nānyena vyajyate
iti svayaṃ prakāśa-dehādir ity arthaḥ | tataś ca prakṛti-guṇottha-rāga-dveṣādi-
rahitaś ceti bhāvaḥ | evam evambhūto'pi sveṣu bhakteṣu yā māyā kṛpā
tatropito yo guṇo līlā-kautukamaya-viśuddhorjita-sattvākhyas tam
āviśyālambya bhagavān nityam eva prakāśita-ṣaḍ-guṇaiśvaryaḥ san, etad apy
upalakṣaṇaṃ kadācid ity ādau jātaḥ san lokendriyeṣu vyakto'pi san bādhya-
bādhakatāṃ gataḥ | nija-dṛṣṭi-pathe'pi sthātum asamartheṣu atikṣudreṣu
devāsurādiṣu sva-sāhāyya-pratiyoddhṛtva-sampādanāya svayaṃ sañcāritaṃ
kiñcit tad-aṃśa-lakṣaṇam eva tejaḥ samāśritya bādhyatāṃ bādhakatāṃ ca
gataḥ | yuddha-līlā-vaicitryāya pratiyoddhṛṣu tadānīṃ svasmin
prakāśyamānād api tejaso'dhikaṃ tejo'ṃśaṃ sañcārya bādhyatāṃ parājayaṃ
kadācit tu tasmān nūnaṃ sañcārya bādhakatāṃ jayaṃ prāpta ity arthaḥ | syāt
kṛpā-dambhayor māyā iti viśva-prakāśaḥ |

atra saty apy arthāntare bhāgavatānugraha-prayojanatvenaivopakrāntatvād
upasaṃhariṣyamāṇatvāc ca gati-sāmānyāc ca chala-maya-māyayā tat-tat-
kartṛtve'py adhika-doṣāpātāc ca tan nāpekṣate | tasmād bhakta-vinodaika-
prayojanaka-svaira-līlā-kaivalyenānyatra rāga-dveṣābhāvān nātra vaiṣamyam
iti bhāvaḥ | ataeva bādhyatām api yātīti bādhaktayā sahaivoktam | tathā nija-
svarūpa-śakti-vilāsa-lakṣaṇa-līlāviṣkāreṇa sarveṣām eva hitaṃ paryavasyatīti
suhṛttādikaṃ ca nāpayātīti dhvanitam |

[99]
atha kathaṃ so'pi viśuddha-sattvākhyo guṇaḥ prākṛto na bhavati kadā vā
kutra taṃ vīryātiśayaṃ sañcārayati kathāṃ vā kṛta-hānya-kṛtābhyābhyāgama-
prasaṅgo na bhavatīty ādikam āśaṅkyāha dvābhyām --

sattvaṃ rajas tama iti
prakṛter nātmano guṇāḥ |
na teṣāṃ yugapad rājan
hrāsa ullāsa eva vā || [BhP 7.1.7]

sattvādayo guṇāḥ prakṛter eva nātmanaḥ | ātmanaḥ parameśvarasya tasya tu
ye sarve'pi nityam evollāsino guṇās te tu te na bhavantīty arthaḥ | tad uktam -
sattvādayo na santīśa [ViP 1.9.44] iti |

hlādinī sandhinī saṃvit
tvayy eva sarva-saṃsthitau iti [ViP 1.12.69] ca |

yasmān nātmanas te tasmād eva yugapat hrāsa eva vā ullāsa eva vā nāsti,
kintu vikāritvena parasparam upamardyatvāt kasyacit kadācit hrāsaḥ kadācit
kadācid ullāso bhavatīty arthaḥ |

[100]

tataś ca devādīnāṃ tat-sāhāyye surādīnāṃ ca tad-yuddhe yogyatāṃ
darśayati | tathā sattvādy-ullāsa-kāle tal-līlāyās tad-adhīnatvam iva yat
pratīyate tad anuvadan pariharati --

jaya-kāle tu sattvasya
devarṣīn rajaso 'surān |
tamaso yakṣa-rakṣāṃsi
tat-kālānuguṇo 'bhajat || [BhP 7.1.8]

sattvasya jaya-kāle devān ṛṣīṃś cābhajat bhajati bhagavān tat-tad-deheṣu
sattvopādhika-nija-tejaḥ sañcārayati yena ca tān sahāyamānān karotīty
arthaḥ | evaṃ rajaso jaya-kāle asureṣu raja-upādhikaṃ tamaso jaya-kāle yakṣa-
rakṣaḥsu tama-upādhikam iti yojanīyam |

tataś ca yena tān yakṣādīn pratiyoddṝn kurvan devādīn parājitān karoti
svayam api tathā darśayatīty arthaḥ | tad evaṃ bhakta-rasa-poṣa-līlā-
vaicitryāya bādhya-bādhakatāṃ yātīti darśitam | yac ca kṣīroda-mathane
śrūyate |

tathā surāṇ āviśad āsureṇa
rūpeṇa teṣāṃ bala-vīryam īrayan |
uddīpayan deva-gaṇāṃś ca viṣṇur
devena nāgendram abodha-rūpaḥ || [BhP 8.7.11] iti |

tatrāpi tad-vaicitryārtham eva tathā tat-tad-āveśas tasyeti labhyate |

nanv āyātā tasya tat-tad-guṇodbodhakālapāravaśyena svaira-līlatā-hāniḥ |
tataś ca guṇa-sambandhātiśaye vaiṣyādikaṃ ca spaṣṭam evety āśaṅkyāha tat-
kālānuguṇa iti | teṣāṃ sattvādīnāṃ kāla evānuguṇo yasya saḥ | bhagavac-
charaṇa itivat samāsaḥ | svairam eva krīḍati tasmin nityam eva tad-
anugatikayā māyayā tad-anusāreṇaivānādi-siddha-pravāhaṃ taṃ jagat-karma-
samudāyaṃ prerya sva-vṛtti-viśeṣa-rūpatvena pravartyamānaḥ sattvādi-
guṇānāṃ kāla eva tad-adhīno bhavatīty arthaḥ | kālasya māyā-vṛttitvam
udāhṛtaṃ kālo daivam ity ādau tvan-māyaiṣeti | yad vā teṣāṃ kālo'pi
sadānugato bhaktānugraha-mātrārtha-svaira-ceṣṭātmaka-prabhāva-lakṣaṇo
guṇo yasya sa ity arthaḥ | tato'pi tac-ceṣṭānusāreṇaiva māyayā tat-tat-
pravartanam iti bhāvaḥ | yad uktam -

yo 'yaṃ kālas tasya te 'vyakta-bandho
ceṣṭām āhuś ceṣṭate yena viśvam || [BhP 10.3.26] iti |

tathā cobhayathāpi na pāravaśyam ity āyātam | ittham eva śrī-kapila-devo'pi
- yaḥ kālaḥ pañca-viṃśaka iti [BhP 3.26.15] | prabhāvaṃ pauruṣaṃ prāhuḥ
kālam eke yato bhayam iti [BhP 3.26.16] ca | tatra māyāvyaṅgatva-puruṣa-
guṇatva-lakṣaṇa-mata-dvayam upanyastavān | atra tasya ceṣṭā prabhāvasya
bhakta-vinodāyaiva mukhyā pravṛttiḥ | guṇodbodhādi-kāryaṃ tu tatra svata
eva bhavatīti tatra pravṛttyābhāsa eva | tataś ca pūrvo'ṃśaḥ svayam eveti
svarūpa-śakter eva vilāsaḥ paras tad-ābhāsa-rūpa evety ābhāsa-śakter
māyāyā evāntargataḥ | yo'yaṃ kāla ity ādau nimeṣādir ity uktis tu dvayor
abheda-vivakṣayaiveti jñeyam |

ata evaṃ vyākhyeyaṃ | yathā bhṛtyasyānugato bhṛtyo'nubhṛyaḥ tathātra
prabhāva-lakṣaṇasya guṇasyānugata ābhāsa-rūpo guṇo'nuguṇaḥ | tathā ca
teṣāṃ kālo'py anuguṇo na tu sākṣād guṇo yasyeti ||

[101]

nanu teṣu teṣu tenāveśyamānaṃ tejaḥ kathaṃ na lakṣyate | tatrāha --

jyotir-ādir ivābhāti
saṅghātān na vivicyate |
vidanty ātmānam ātma-sthaṃ
mathitvā kavayo 'ntataḥ || [BhP 7.1.9]

yadyapi teṣu teṣu nija-tejo'ṃśenāviṣṭo'sau saṅghātāt sammiśratvāt na
vivicyate lokair vivektuṃ na śakyate tathāpi kavayo viveka-nipuṇā antato
mathitvā tasyāpi sāhāyyaṃ tenāpi yuddham ity ādikāsambhavārtha-niṣedhena
vivicya tad-aṃśenātmasthaṃ tat-tad-ātmani praviṣṭam ātmānam īśvaraṃ
vidanti jānanti | tatra hetu-garbho dṛṣṭāntaḥ | yasmāt tat-tejaḥ jyotir-ādi-
padārtha ivābhāti draṣṭṛṣv iti viśeṣaḥ |

ayam arthaḥ | yathā nedaṃ maṇes tejaḥ pūrvam adarśanāt, kintu tadātapa-
saṃyogena sauraṃ teja evātra praviṣṭam iti sūrya-kāntādau tūlādi-dāhena tad-
anubhaviṣu tadā bhāti | yathā ca pūrvavad eva vāyor ayaṃ gandhaḥ pārthiva
eva praviṣṭa iti teṣv ābhāti | tathātrāpīti |

athavā nanv evaṃ tarhi tair api krīḍatīti dṛśyata tatrāha jyotir iti | yathā
cakṣr-ādi-jyotibhiḥ svāṃśe rūpa-mātre'pi prakāśyamāne gandhādi-guṇa-
pañcakā mṛd evāsua prakāśata iti pratīyate | yathā ca karṇādi-nabhasā
svāṃśe śabda-mātre'pi gṛhyamāne dundubhir evāsāv iti pratīyate | tac ca tat-
tad-guṇānāṃ saṃmiśratvād eva bhavati na vastutaḥ | tathā kavayaḥ ātmānam
īśvaraṃ tat-tat-saṅghāta-sthatvenānyair aviviktam api ātmasthaṃ svāṃśa-
tejobhir eva krīḍantaṃ jānantīty arthaḥ |

[102]

yad evaṃ yuddhādi-nija-līlābhir bhakta-vinodanam eva prayojanaṃ, viśva-
pālanaṃ tu tataḥ svata eva bhavatīty uktvā, sṛṣṭi-pralayayoḥ prakṛtīkṣaṇādāv
api sarvāśaṅka-nirāsārtham atidiśan triṣv apy aviśeṣam āha -

yadā sisṛkṣuḥ pura ātmanaḥ paro
rajaḥ sṛjaty eṣa pṛthak sva-māyayā |
sattvaṃ vicitrāsu riraṃsur īśvaraḥ
śayiṣyamāṇas tama īrayaty asau || [BhP 7.1.10]

yadā yatra sva-ceṣṭā-lakṣaṇe kāle eṣa paraḥ parameśvaraḥ sva-māyayā
bhakta-kṛpayā ātmanaḥ puraḥ prācīna-sṛṣṭi-gata-sādhaka-bhakta-rūpāṇi
svasyādhiṣṭhānāni sisṛkṣur bhavati prakṛtyā saha teṣu līneṣu
āvirbhāvanārthām īkṣāṃ karoti tadā pṛthak svarūpa-śakter itarāsau jīva-
māyākhyā śaktiḥ pūrvavat tac-ceṣṭātmaka-prabhāvābhāsoddīptā rajaḥ sṛjati
svāṃśa-bhūtād guṇa-traya-sāmyād avyaktād vikṣipati udbodhayatīti vā | yad
vā pṛthaṅ-māyānugata eṣa kāla eva sṛjati tathāsau-padena ca kāla evocyate |

atha vicitrāsu nānā-guṇa-vaicitrī-matīṣu tal-lakṣaṇāsu pūrṣu yadā rantum
icchur bhavati tadāsau sattvaṃ sṛjati, yadā punas tābhir eva militvā
śayiṣyamāṆaḥ śayitum icchur bhavatīty arthaḥ | tadāsau tamaḥ sṛjatīti | tato
bhakta-nimittam eva sarvā eva sṛṣṭy-ādi-kriyāḥ pravartante iti bhāvaḥ |
yathāṅgīkṛtam ekādaśasya tṛtīye ṭīkākṛdbhir api | kim arthaṃ sasarja sva-
mātrātma-prasiddhaye | svaṃ mimīte pramimīte ātmānam upāste yaḥ sa sva-
mātā tasyātmano jīvasya prakṛṣṭā ye siddhaya iti śayanam atra
puruṣāvatārasya kadācit pralayodadhau yoga-nidrā kadācid bhagavat-praveśo
vā | yadyapi sarveṣv api jīveṣu antaryāmitayā parameśvaras tiṣṭhati tathāpi
tatrāsaṃsaktatvād asthita eva bhavati tad bhakteṣu tu samāsaktatvān na
tatheti | na ca tat-saṅgādau tasyeccheti yathokta-vyākhyānam eva balavat |
tathā ca śrī-bhagavad-upaniṣadaḥ

matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ |
na ca matsthāni bhūtāni paśya me yogam aiśvaram || [Gītā 9.4-5] iti
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [Gītā 9.29] iti ca |

uktaṃ ca hari-bhakti-sudhodaye -

bhaktānāṃ hṛdayaṃ śāntaṃ saśriyo me priyaṃ gṛham |
vasāmi tatra śobhaiva vaikuṇṭhākhyād ivarṇanā || iti |

[103]

evaṃ prasaṅgena sṛṣṭi-pralayāv api vyākhyāya punaḥ pālanam eva
vyācakṣāṇaḥ prakaraṇam upasaṃharati sārdhena --

kālaṃ carantaṃ sṛjatīśa āśrayaṃ
pradhāna-pumbhyāṃ nara-deva satya-kṛt |
ya eṣa rājann api kāla īśitā
sattvaṃ surānīkam ivaidhayaty ataḥ |
tat-pratyanīkān asurān sura-priyo
rajas-tamaskān pramiṇoty uruśravāḥ || [BhP 7.1.11]

satya-kṛt svarūpa-śakti-vilāsenaiva svayaṃ paramārtha-satya-kriyāvirbhāvaka
eva san sva-ceṣṭā-rūpaṃ kālaṃ sṛjati vyañjayati | kiṃ kurvantaṃ pradhāna-
puṃbhyāṃ ca carantaṃ tat-tat-sambandhānāṃ sādhaka-bhaktānāṃ devādi-
praviṣṭaṃ nija-tejo'ṃśānāṃ ca sāhāyyaa-hetor eva sṛjyamānatayā
utpattaivāvyakta-jīva-saṅghātābhyāṃ carantam ataeva sannidhānenaiva tayos
tat-tad-avasthānām āśrayam udbhava-hetuṃ ca | narad-deveti sambodhanena
yathā nijaiṣayā mukhyam eva kāryaṃ kurvatas tava tathaivānayad api
kṣudrataraṃ svayam eva sidhyati tadvad ihāpīti bodhitam | tato ya eṣa ceṣṭā-
rūpaḥ kāla sa sattvaṃ satrtva-pradhānaṃ surānīkameghayatīva tata eva ta-
pratyanīkān rajas-tamaḥ-pradhānān asurān pramiṇotīva hinstīva, ye tu
deveṣu bhaktā asureṣu bhakta-dveṣiṇas tān svayaṃ pālayati caiveti pūrvem
evoktam | yasmāt tac-ceṣṭā-lakṣaṇasya kālasyaivaṃ vārtā tasmād īśitāpi
edhayatīva pramiṇotīva ceti | he rājann iti pūrvābhiprāyam eva |

nanu yadi ceśituḥ prayojanaṃ na bhavati tarhi kathaṃ kadāpy asurān api sva-
pakṣān vidhāya devair na yudhyeta, tatrāha sura-priyaḥ | sureṣu vartamānāḥ
priyā bhaktā yasya saḥ | sattva-pradhāneṣu sureṣu prāyaśas teṣāṃ sarveṣām
anugamanenaiva tasyānugamanam | kadācid bṛhaspaty-ādiṣu mahatsv
aparādhe tu teṣāṃ mālinyena suratvācchādanāt teṣāṃ tasya caiteṣv
ananugamanaṃ syād iti | jayakāle tu sattvasyety ādy uktam iti bhāvaḥ |

nanu kathaṃ te'pi tān nānugacchanti tatrāha - rajas-tamaskān iti | atyanta-
bhagavad-bahirmukhatā-karayor guṇayor arocakatvād eveti bhāvaḥ | tary asau
sadaivāsurāṇāṃ nigraham eva karotīty athāpy asamañjasyam ity āśaṅkyāha
uruśravāḥ | uru sarvato vistṛtaṃ mahattamaṃ vā śravaḥ kīrtir yasya sa teṣām
apy anugrahaṃ karotīti bhāvaḥ |

[104]

tad evaṃ siddhāntaṃ pradarśya tatra sva-bhaktānugraha-mātra-prayojanas tat
tat karoti pareśa iti pratijñātārthodāharaṇāya prahlāda-jaya-vijayādi-kṛpāyāḥ
sūcakam itihāsa-viśeṣam āha --

atraivodāhṛtaḥ pūrvam
itihāsaṃ surarṣiṇā |
prītyā mahākratau rājan
pṛcchate'jāta-śatrave || ity [BhP 7.1.12] ādi | ṭīkaiva dṛśyā || 7.1 || śrī-
śukaḥ ||93-104||

[105-106]

tad evaṃ sarve api vaiṣamya-nairghṛṇye parihṛte | īśvaras tu paryanyavad
draṣṭavya ity asya brahma-sūtra-nirgatārtha-nyāyasyāpy atraivāntarbhāva-
siddheḥ | iti brahma-bhagavat-paramātmāno vivṛtāḥ | tad evaṃ trivyūhatvam
eva vyākhyātam | kvacid vāsudevādi-caturvyūhāditvaṃ ca dṛśyate | sa ca
bhedaḥ kasyacit kenacid abheda-vivakṣayā ca nāyuktaḥ| tad uktaṃ mokṣa-
dharme nārāyaṇīye --

eka-vyūha-vibhāgo vā kvacid dvi-vyūha-saṃjñitaḥ |
tri-vyūhaś cāpi saṅkhyātaś caturvyūhaś ca dṛśyate || iti [Mbh 12.336.53]

śrutiś ca - sa ekadhā bhavati dvidhā bhavatīty [Chā 7.26.2] ādyā |

atha pūrva-rītyā caturvyūhatvādy-avisaṃvāditayā yad atra tri-vyūhatvaṃ tatra
prathama-vyūhasya śrī-bhagavata eva mukhyatvaṃ yat-pratipādakatvenaivāsya
śrī-bhāgavatam ity ākhyā | yathoktam - idaṃ bhāgavataṃ nāma purāṇaṃ
brahma-sammitam iti | tasya hi prādhānye ṣaḍ-vidhena liṅgena tātparyam api
paryālocyate |

upakramopasaṃhārāv abhyāso'pūrvatā phalam |
arthavādopapattī ca liṅgaṃ tātparya-nirṇaye || ity ukta-prakāreṇa |

tathā hi tāvad upakramopasaṃhārayor aikyena --

janmādy asya yato 'nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ |
tejo-vāri-mṛdāṃ yathā vinimayo yatra tri-sargo 'mṛṣā
dhāmnā svena sadā nirasta-kuhakaṃ satyaṃ paraṃ dhīmahi || [BhP 1.1.1]

kasmai yena vibhāsito'yam atulo jñāna-pradīpaḥ purā
tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā |
yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas
tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi || [BhP 12.13.19]

tatra purvasyārthaḥ | artho'yaṃ brahma-sūtrāṇām iti gāruḍokter asya mahā-
purāṇasya brahma-sūtrākṛtrima-bhāṣyātmakatvāt prathamaṃ tad
upādāyaivāvatāraḥ | tatra pūrvam athāto brahma jijñāseti vyācaṣṭe tejo-vāri-
mṛdām ity-ādy-ardhena | yojanāyāṃ prāthamikatvād asya pūrvatvam |

tatra brahma-jijñāseti vyācaṣṭe paraṃ dhīmahīti | paraṃ śrī-bhagavantaṃ
dhīmahi dhyāyema | tad evaṃ mukta-pragrahayā yoga-vṛttyā bṛhatvād
brahma yat sarvātmakaṃ tad-bahiś ca bhavati | tat tu nija-raśmy-ādibhyaḥ
sūrya iva sarvebhyaḥ param eva svato bhavatīti mūla-rūpatva-pradarśanāya
para-padena brahma-padaṃ vyākhyāyate | tac cātra bhagavān evety
abhimatam | puruṣasya tad-aṃśatvān nirguṇasya brahmaṇo guṇādi-hīnatvāt |
uktaṃ ca śrī-rāmānuja-caraṇaiḥ - sarvatra bṛhatva-guṇa-yogena hi brahma-
śabdaḥ | bṛhatvaṃ ca svarūpeṇa guṇaiś ca yatrānavadhikātiśayaḥ so'sya
mukho'rthaḥ | sa ca sarveśvara eveti | uktaṃ pracetobhiḥ nahyanto yad
vibhūtīnāṃ so'nanta iti gīyate | ataeva vivdha-manoharānantākāratve'pi tat-
tad-ākārāśraya-paramādbhuta-mukhyākāratvam api tasya vyañjitam | tad
evaṃ mūrtatve siddhe tenaiva paratvena na tasya viṣṇv-ādi-rūpaka-
bhagavattvam eva siddham | tasyaiva brahma-śivādi-paratvena darśitatvāt |
atra jijñāsety asya vyākhyā dhīmahīti | yatas taj-jijñāsās tāt-paryaṃ tad-
dhyāna eva | tad uktam ekādaśe svayaṃ bhagavatā --

śabda-brahmaṇi niṣṇāto
niṣṇāyāt pare yadi |
śrutas tasya śrama-phalo
hy adhenum iva rakṣata || [BhP 11.11.18] iti |

tato dhīmahīty anena śrī-rāmānuja-mataṃ jijñāsā-padaṃ nididhyāsana-
param eveti | svīyatvenāṅgīkaroti śrī-bhāgavata-nāmā sarva-vedādi-sāra-
rūpo'yaṃ grantha ity āyātam | dhīmahīti bahu-vacanaṃ kāla-deśa-paramparā-
sthitasya sarvasyāpi tat-kartavyatābhiprāyeṇa ananta-koṭi-
brahmāṇḍāntaryāmināṃ puruṣāṇām aṃśibhūte bhagavaty eva
dhyānasyābhidhānāt | anenaika-jīva-vāda-jīvana-bhūto vivarta-vādo'pi
nirastaḥ | dhyāyatir api bhagavato mūrtatvam api bodhayati dhyānasya mūrta
evākaṣṭārthatvāt | sati ca susādhye pumarthopāye duḥsādhyasya
puruṣāpravṛttyā svata evāpakarṣāt tad-upāsakasyaiva yuktatamatva-nirṇayāc
ca | tathā ca gītopaniṣadaḥ -

mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ || [Gītā 12.2]
ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate |
te prāpnuvanti mām eva sarvabhūtahite ratāḥ || [Gītā 12.3-4]
kleśo 'dhikataras teṣām avyaktāsakta-etasām
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.5]

idam eva ca vivṛtaṃ brahmaṇā --

śreyaḥ-sṛtiṃ bhaktim udasya te vibho
kliśyanti ye kevela-bodha-labdhaye |
teṣām asau kleśala eva śiṣyate
nānyad yathā sthūla-tuṣāvaghātinām || [BhP 10.14.4] iti |
ataevāsya dhyeyasya svayaṃ bhagavattvam eva sādhitam | śivādayaś ca
vyāvṛttāḥ | tathā dhīmahīti liṅgā dhyotitā pṛthag-anusandhāna-rahitā
prārthanā dhyānopalakṣita-bhagavad-bhajanam eva param-puruṣārthatvena
vyanakti | tato bhagvatas tu tathātvaṃ svayam eva vyaktam | tataś ca yathokta-
parama-manohara-mūrtitvam eva lakṣyate | tathā ca vedānāṃ sāmavedo'smīti
[Gītā 10.22]| tatra ca bṛhat-sāma tathā sāmnām ity [Gītā 10.35] ukta-mahimni
bṛhat-sāmni bṛhad-dhāmaṃ bṛhat-pārthivaṃ bṛhad-antarīkṣaṃ bṛhad divaṃ
bṛhad vāmaṃ bṛhadbhyo vāmaṃ vāmebhyo vāmam iti | tad evaṃ brahma-
jijñāseti vyākhyātam |

athāta ity asya vyākhyām āha satyam iti | yatas tatrātha-śabda ānantarye ataḥ
śabdo vṛttasya hetu-bhāve vartate tasmād atheti svādhyāya-kramataḥ prāk
prāpta-karma-kāṇḍe pūrva-mīmāṃsayā samyak karma-jñānād anantaram ity
arthaḥ | ata iti tat-kramataḥ samanantaraṃ prāpta-brahma-kāṇḍe tūttara-
mīmāṃsayā nirṇeya-samyag-arthe'dhīta-carād yat-kiñcid-anusaṃhitārthāt
kutaścid vākyād dhetor ity arthaḥ | pūrva-mīmāṃsāyāḥ pūrva-
pakṣatvenottara-mīmāṃsānirṇayottara-pakṣe'sminn avayśyāpekṣyatvād
aviruddhāṃśe sahāyatvāt karmaṇaḥ śānty-ādi-lakṣaṇa-sattva-śuddhi-hetutvāc
ca tad-anantaram ity eva labhyam | vākyāni caitāni tad yatheha karma-jito
lokaḥ kṣīyate evāmevāmutra puṇya-jito lokaḥ kṣīyate | atha ya ihātmānam
anuvidya vrajanty etāṃś ca satya-kāmāṃs teṣāṃ sarveṣu lokeṣu kāma-cāro
bhavatīti na sa punar āvartate iti sa cānantyāya kalpate iti nirañjanaḥ paramaṃ
sāmyam upaitīti |

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ |
sarge 'pi nopajāyante pralaye na vyathanti ca || iti [Gītā 14.2] |
tad etad ubhayaṃ vivṛtaṃ rāmānuja-śārīrake mīmāsā-pūrvabhāga-jñātasya
karmaṇo'lpāsthira-phalatvaṃ tad-uparitana-bhāgāvaseyasya brahma-jñānasya
tv anantāha-praphalatvaṃ śrūyate | ataḥ pūrva-vṛttān karma-jñānād anantaraṃ
brahma jñātavyam ity uktaṃ bhavati | tad āha sarvādi-vṛttikāro bhagavān
baudhāyanaḥ - vṛttān karmādhigamād anantaraṃ brahma vividiṣetīti |

etad eva purañjanopākhyāne ca dakṣiṇa-vāma-karṇayoḥ pitṛ-hūdva-hū-śabda-
niruktau vyaktam asti | tad evaṃ samyak karma-kāṇḍa-jñānānantaraṃ brahma-
kāṇḍa-gateṣu keṣucid vākyeṣu svargādy-ānandasya vastu-vicāreṇa duḥkha-
rūpatva-vyabhicāri-sattākatva-jñāna-pūrvakaṃ brahmaṇas tv avyabhicāri-
paratamānandatvena satyatva-jñānam eva brahma-jijñāsāyāṃ hetur iti arthāta
ity asyārthe labdhe tan-nirgalitārtham evāha satyam iti | sarva-
sattādātravyabhichāri-sattākam ity arthaḥ | param ity anenānvayāt satyaṃ
jñānam anantaṃ brahmety atra [Taitt 2.1.3] śrutau ca brahmety anena |

tad evam anyasya tad-icchādhīna-sattākatvena vyabhicāri-sattākatvam āyāti |
tad evam atra tad etad avadhi vyabhicāri-sattākam eva dhyātavanto vayam
idānīṃ tv avyabhicāri-sattākaṃ dhyāyemeti bhāvaḥ |

atha paratvam eva vyanakti dhāmneti | atra dhāma-śabdena prabhāva ucyate
prakāśo vā | gṛha-deha-tviṭ-prabhāvā dhāmanīty amarādi-nānārtha-vargāt |
na tu svarūpam | tathā kuhaka-śabdenātra pratāraṇa-kṛd ucyate | tac ca jīva-
svarūpāvaraṇa-vikṣepakāritvādinā māyā-vaibhavam eva | tataś ca svena
dhāmnā sva-prabhāva-rūpayā sva-prakāśa-rūpayā vā śaktyā sadā nityam eva
nirastaṃ kuhakaṃ māyā-vaibhavaṃ yasmāt tam | tad uktaṃ māyāṃ vyudasya
cic-chaktyeti | tasyā api śakter āgantukatvena svenety asya vaiyaarthyaṃ syāt |
sva-svarūpeṇety evaṃ vyākhyāne tu svenetyanenaiva caritārthatā syāt | yathā
kathañcit tathā vyākhyāne'pi kuhaka-nirasana-lakṣaṇā śaktir evāpadyate | sā
ca sādhakatama-rūpayā tṛtīyayā vyakteti | etena māyātatkārya-vilakṣaṇaṃ
yad vastu tat tasya svarūpam iti sva-svarūpa-lakṣaṇam api gamyam | tac ca
satyaṃ jñānam ānandaṃ brahmeti vijñānam ānandaṃ brahmeti [Taitt 2.1.3]
śruti-prasiddham eva | etac-chruti-lakṣakam eva ca satyam iti vinyastam | tad
evaṃ svarūpa-śaktiś ca sākṣād evopakrāntā tataḥ sutarām evāsya
bhagavattvaṃ spaṣṭam |

atha mukhye satyatve yuktiṃ darśayati yatreti | brahmatvāt sarvatra sthite
vāsudeve bhagavati yasmin shtitas trayāṇāṃ guṇānāṃ bhūtendriya-
devatātmako yasyaiveśituḥ sargo'py ayam ṛṣā śaktyādau rajatādikam
ivāropito na bhavati | kintu yato vā imānīti śruti-prasiddhe brahmaṇi yatra
sarvadā sthitatvāt saṃjñā-mūrti-k ptis tu trivṛt kurvata upadeśād iti [Vs. 2.4.20]
yad eka-kartṛkatvāc ca satya eva | tatra dṛṣṭāntenāpy amṛṣātvaṃ sādhayati -
teja-ādīnāṃ vinimayaḥ parasparāṃśa-vyatyayaḥ parasparasminn
aṃśenāvasthitir ity arthaḥ | sa yathā mṛṣā na bhavati kintu yathaiveśvara-
nirmāṇaṃ tathety arthaḥ | hatemās tisro devatās trivṛd ekaikā bhavati | tad
agne rohitaṃ rūpaṃ tejasas tad-rūpaṃ yat śuklaṃ tad apāṃ yat kṛṣṇaṃ tat
pṛthivyāḥ tad annasyeti śruteḥ [ChāU 6.4.1] |

tad evam arthasyāsya śruti-mūlatvāt kalpanā-mūlas tv anyo'rthaḥ svata eva
parāstaḥ | tatra ca sāmānyatayā nirdiṣṭānāṃ teja-ādīnāṃ viśeṣatve
saṅkramaṇaṃ na śābdikānāṃ hṛdaya-madhyārohati | yadi ca tad evāmaṃsyata
tadā vārādīni marīcikādiṣu yathety evāvakṣyate | kiṃ ca tan-mate brahmatas
trisargasya mukhyaṃ janma nāsti kintyāropa eva janmety ucyate | sa punar
bhramād eva bhavati | bhramaś ca sādṛśyāvalambī | sādṛśyaṃ tu kāla-
bhedenobhayam evādhiṣṭhānaṃ karoti | rajate'pi śukti-bhrama-sambhavāt |
na caikātmakaṃ bhramādhiṣṭhānaṃ bahv-ātmakaṃ tu bhrama-kalpitam ity
asti niyamo mitho militeṣu vidūra-varti-dhūma-parvata-vṛkṣeṣv akhaṇḍa-
megha-bhrama-sambhavāt |

tad evaṃ prakṛte'py anādita eva tri-sargaḥ pratyakṣaṃ pratīyate | brahma ca
cinmātratayā svata eva sphurad asti | tasmād anādya-jñānākrāntasya jīvasya
yathā sad-rūpatā-sādṛśyena brahmaṇi tri-sarga-bhramaḥ syāt tathā tri-sarge'pi
brahma-bhramaḥ kathaṃ na kadācit syāt | tataś ca brahmaṇa
evādhiṣṭhānatvam ity anirṇaye sarva-nāśa-prasaṅgaḥ | āropakatvaṃ tu
jaḍasyaiva cinmātrasyāpi na sambhavati | brahma ca cinmātram eva tan-
matam iti | tataś ca śruti-mūla eva vyākhyāne siddhe so'yam abhiprāyaḥ |
yatra hi yan nāsti kintv anyatraiva dṛśyate tatraiva tad-āropaḥ siddhaḥ | tataś
ca vastutas tad-ayogāt tatra tat-sattayā tat-sattā kartuṃ na śakyata eva | tri-
sargasya tu tac-chakti-viśiṣṭād bhagavato mukhya-vṛttyaiva jātatvena
śrutatvāt tad-vyatirekāt tatraiva sarvātmake so'sti | tatas tasmin na cāropitaṃ
ca | āropas tu tathāpi dhāmnety ādi-rītyaivācintya-śaktitvāt tena
liptatvābhāve'pi tac-chāṅkara-rūpa eva | tathā ca ekadeśa-sthitasyāgner
jyotsnā vistāriṇī yathety anusāreṇa tat-sattayā tat-sattā bhavati |

tato bhagavato mukhyaṃ satyatvaṃ tri-sargasya ca na mithyātvam iti | tathā ca
śrutiḥ satyasya satyam iti tathā prāṇā vai satyaṃ teṣām eva satyam iti
(BṛhdadU 2.3.6) | prāṇa-śabdoditānāṃ sthūla-sūkṣma-bhūtānāṃ
vyavahārataḥ satyatvenādhigatānāṃ mūla-kāraṇa-bhūtaṃ parama-satyaṃ
bhagavantaṃ darśayatīti |

atha tam eva taṭastha-lakṣaṇena ca tathā vyañjayan prathamaṃ viśadārthatayā
brahma-sūtrāṇām eva vivṛtir iyaṃ saṃhiteti bibodayiṣayā ca tad-antaraṃ
sūtram eva prathamam anuvadati janmādyasya yata iti | janmādīni sṛṣṭi-
sthiti-pralayam | tad-guṇa-sa:avijñāna-bahuvrīhi | asya viśvasya
brahmādistamba-paryantāneka-kartṛ-bhoktṛ-saṃyuktasya pratinyata-deśakāla-
nimitta-kriyā-phalāśrayasya manasāpy acintya-vividha-citra-racanā-rūpasya
yato yasmād acintya-śaktyā svayam upādāna-rūpāt kartrādi-rūpāc ca
janmādi taṃ paraṃ dhīmahīty anvayaḥ | atra viṣayā-vākyaṃ ca bhūgurvai
vāruṇir varuṇaṃ pitaram upasasāra adhīhi bho bhagavo brahmety ārabhya
yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayanty abhisaṃviśanti
tad-vijijñāsasva tad brahma iti (TaittU 3.1.1.) tat tejo'sṛjata ity ādi (ChāU
6.2.3) ca |

janmādikam iho lakṣaṇaṃ na tu viśeṣaṇam | tatas tad-dhyāne tan na
praviśanti | kintu śuddha eva dhyeya iti | kiṃ ca atra prāg ukta-viśeṣaṇa-
viśiṣṭa-viśva-janmādes tādṛśa-hetutvena sarva-śaktitvaṃ satya-saṅkalpatvaṃ
sarva-jñatvaṃ sarveśvaratvaṃ ca tasya sūcitam | yaḥ sarvajñaḥ sarva-vid yasya
jñānamayaṃ tapaḥ sarvasya vaśī ity ādi śruteḥ [Muṇḍ 1.1.9, 2.2.7]| tathā
paratvena nirastākhila-heya-pratyanīka-svarūpatvaṃ jñānādy-ananta-kalyāṇa-
guṇatvaṃ sūcitam | na tasya kāryaṃ kāraṇaṃ ca vidyate ity ādi śruteḥ | ye tu
nirviśeṣa-vastu jijñāsyam iti vadanti tan-mate brahma-jijñāsāyāṃ janmā̆dyasya
yata ity asaṅgataṃ syāt | niratiśaya-bṛhad-bṛṃhaṇaṃ ceti nirvacanāt | tac ca
brahma jagaj-janmādi-kāraṇam iti vacanāc ca | evam uttareṣv api sūtreṣu
sūtrodāhṛta-śrutayaś ca na tatra pramāṇam | tarkaś ca sādhya-
dharmāvyabhicāri-sādhana-dharmānvita-vastu-viṣayatvān na nirviśeṣa-
vastuni pramāṇam | jagañ-janmādibhramo yatas tad brahmati svotprekṣa-
pakṣe ca na nirviśeṣa-vastu-siddhiḥ | bhram-mūlam ajñānam ajñāna-sākṣi
brahmeti upayamāt | sākṣitvaṃ hi prakāśaika-rasatayocyate | prakāśatvaṃ tu
jaḍād vyāvartakaṃ svasya parasya ca vyavahāra-yogyatāpādana-svabhāvena
bhavati | tathā sati svaiśeṣatvaṃ tad-abhāve prakāśataiva na syāt | tucchataiva
syāt | kiṃ ca tejo-vāri-mṛdām ity anenaiva teṣāṃ vivakṣitaṃ setsyatīti
janmādyasya yata ity aprayojakaṃ syāt | atas tad-viśeṣatve labdhe sa viśeṣaḥ
śakti-rūpa eva | śaktiś cāntarāṅgā bahiraṅgā taḍasthā ceti tridhā darśitā |
tatra vikārātmakeṣu jagaj-janmādiṣu sākṣād-dhetunā bahiraṅgāyā eva syād
iti sā māyākhyā copakrāntā | taṭasthā ca vayaṃ dhīmahīty anena |

atha yadyapi bhagavato'ṃśāt tad-upādāna-bhūta-prakṛtyākhya-śakti-viśiṣṭāt
puruṣād evāsya janmādi tathāpi bhagavaty eva tad-dhetunā paryavasati |
samudraika-deśe yasya janmādi tasya samudra eva janmādīni | yathoktam -
prakṛtir yasyopādānam
ādhāraḥ puruṣaḥ paraḥ |
sato'bhivyañjakaḥ kālo
brahma tat tritayaṃ tv aham || [BhP 11.24.19]

tasya ca bhagavato janmādyasya yata ity anenāpi mūrtatvam eva labhyate | yato
mūrtasya jagato mūrit-śakter nidhāna-rūpa-tādṛśānānanta-para-śaktīnāṃ
nidhāna-rūpo'sāv ity ākṣipyate | tasya parama-kāruṇatvāṅgīkārāt | na ca
tasya mūrtatve saty anyato janmāpatet anavasthāpatter
ekasyaivāditvenāṅgīkārāt | sāṅkhyānām avyaktasyeva |

sa kāraṇaṃ karaṇādhipādhipo
na cāsya kaścijjanitā na cādhipaḥ [ŚvetU 6.9]

iti śruti-niṣedhāt | anādu-siddhāprākṛta-svābhāvika-mūrtitvena tasya tat
prasiddhiś ca | tad evaṃ mūrtatve siddhe sa ca mūrto viṣṇu-nārāyaādi-
sākṣād-rūpakaḥ śrī-bhagavān eva nānyaḥ | tathā ca -

yataḥ sarvāṇi bhūtāni
bhavanty ādi-yugāgame |
yasmiṃś ca pralayaṃ yānti
punar eva yuga-kṣaye ||

ity ādi tat-pratipādaka-sahasra-nāmādau tatraiva tu yathoktam anirdeśya-
vapuḥ śrīmān iti |

evaṃ ca skānde -

sraṣṭā pātā ca saṃhartā sa eko harir īśvaraḥ |
sraṣṭṛtvādikam anyeṣāṃ dāru-yoṣāvad ucyate ||
eka-deśa-kriyāvattvān na tu sarvātmaneritam |
sṛṣṭy-ādikaṃ samastaṃ tu viṣṇor eva paraṃ bhavet || iti |

mahopaniṣadi ca - sa brahmaṇā sṛjati sa rudreṇa vilāpayati ity ādikam | ata
eva vivṛtaṃ -

nimittaṃ param īśasya viśva-sarga-nirodhayoḥ |
hiraṇyagarbhaḥ sarvaś ca kālasyārūpiṇas tava || iti |

tava yo rūpa-rahitaḥ kālaḥ kāla-śaktis tasya nimitta-mātram iti vyadhikaraṇa
eva ṣaṣṭhī | tathā ādyo'vatāraḥ puruṣaḥ parasyety ādi | yad-aṃśato'sya sthiti-
janma-nāśā ity ādi ca |

tad evam atrāpi tathāvidha-mūrtir bhagavān evopakrāntaḥ | tad evaṃ
taṭastha-lakṣaṇena paraṃ nirdhārya tad eva lakṣaṇaṃ brahma-sūtre śāstra-
yonitvāt, tat tu samanvayād ity etat-sūtra-dvayena (1.1.3-4) sthāpitam asti tatra
pūrva-sūtrasyārthaḥ | kuto brahmaṇo jagaj-janmādi-hetutvaṃ tatrāha - śāstraṃ
yonir jñāna-kāraṇaṃ yasya tattvāt | yato vāmāni bhūtānīty ādi-śāstra-
pramāṇakatvād iti | nātra darśanānataravat tarka-pramāṇakatvam |
tarkāpratiṣṭhānāt antyantātīndriyatvena pratyakṣādi-pramāṇa-viṣayatvād
brahmaṇaś ceti bhāvaḥ | vaināśikās tv avirodhā-dhyāye tarkeṇaiva
nirākariṣyante | atra tarkāpratiṣṭhānaṃ caivam - īśvaraḥ kartā na bhavati
prayojana-śūnyatvān muktātmavat | tanu-bhuvanādikaṃ jīva-kartṛkaṃ
kāryatvāta ghaṭavat | vimati-viṣayaḥ kālo na loka-śūnyaḥ kālatvāt
vartamāna-kālavad ity ādi | tad evaṃ darśanānuguṇyneśvarānumānaṃ
darśanāntara-prātikūlya-parāhatam iti śāstraika-prāmāṇikaḥ para-brahma-
bhūtaḥ sarveśvaraḥ puruṣottamaḥ | śāstraṃ tu sakaletara-pramāṇa-paridṛṣṭa-
samasta-vastu-vijātīya-sārvajñya-satya-saṅkalpatvādi-
miśrānavadhikātiśayāparimitodāra-vicitra-guṇa-sāgaraṃ nikhila-heya-
pratyanīka-svarūpaṃ pratipādayatīti na pramāṇāntarāvasita-vastu-sādharmya-
prayukta-doṣa-gandhaḥ | ataeva svābhāvikānanta-nitya-mūrtimattvam api
tasya sidhyati |

athottara-sūtrasyārthaḥ | brahmaṇaḥ kathaṃ śāstra-pramāṇakatvaṃ tatrāha tat
tv iti | tu śabdaḥ prasaktāśaṅka-nivṛtty-arthaḥ | tac-chāstra-pramāṇakatvaṃ
brahmaṇaḥ sambhavaty eva | kutaḥ samanvayāt | anvaya-vyatirekābhyām
upapādanaṃ samanvayas tasmāt | tatrānvayaḥ satyaṃ jñānam anantaṃ brahmeti
[Taitt 2.1.3] ānando brahmeti ekam evādvitīyaṃ brahma iti | tat satyaṃ sa ātmā
iti | sad eva somyedam agra āsīd iti | ātmā vā idam eka evāgra āsīt puruṣa-
vidha iti | puruṣo ha vai nārāyaṇa iti | eko ha vai nārāyaṇa āsīd iti | bahu
syāṃ prajāyeya iti [Chā 6.2.3] | tasmād vā etasmād ātmana ākāśaḥ sambhūta
iti | tat-tejo'sṛjata iti | yato vā imāni bhūtāni jāyanta iti | puruṣo ha vai
nārāyaṇo'kāmayata atha nārāyaṇād ajo'jā̆āyata yataḥ prajāḥ sarvāṇi bhūtāni
nārāyaṇaṃ paraṃ brahma tattvaṃ nārāyaṇaḥ param ṛtaṃ satyaṃ paraṃ brahma
puruṣaṃ piṅgalam ity ādiṣu ca |

atha vyatirekaḥ | katham asataḥ sajjāyeta iti | ko hy evānyāt kaḥ prāṇyād yad
eṣa ākāśa ānando na syād iti | eko ha vai nārāyaṇa āsīn na brahmā na ca
śaṅkara ity ādinā | sa caivaṃ paramānanda-rūpatvenaiva samanvito bhavatīti
tad upalabdhyaiva parama-puruṣārhtatva-siddher na prayojana-śūnyatvam
api |

tad evaṃ sūtra-dvayārthe sthite tad etad vyācaṣṭe, anvayāditarataś cārtheṣv
iti | artheṣu nānā-vidheṣu veda-vākyārtheṣ satsv anvayāt anvaya-mukhena
yato yasmāt ekasmād asya janmādi pratīyate tathetarato vyatireka-mukhena
ca yasmād evāsya tataḥ pratīyata ity arthaḥ | ataeva tasya śruty-anvaya-
vyatireka-darśitena parama-sukha-rūpatvena parama-puruṣārthatvaṃ ca
dhvanitam | eko ha vai nārāyaṇa āsīd ity ādi-śāstra-pramāṇatvena prāk-
sthāpita-rūpaṃ ceti |

athekṣater nāśabdam iti vyācaṣṭe abhijña iti | atra sūtrārthaḥ idam āmnāyate
chāndogye sad eva somyedam agra āsīd ekam evādvitīyaṃ brahma tad aikṣata
bahu syāṃ prajāyayeti | [Chā 6.2.3] | tat-tejo'sṛjatety ādi | atra paroktaṃ
pradhānam api jagat-kāraṇatvenāyāti | tac ca nety āha īkṣater iti | yasmin
śabda eva pramāṇaṃ na bhavati tad-aśabdam ānumānikaṃ pradhānam ity
arthaḥ | na tad iha pratipādyam | kuto'śabdatvaṃ tasyety āśaṅkyāha īkṣateḥ |
na tad iha pratipādyam | kuto'śabdatvaṃ tasyety āśaṅkyāha īkṣateḥ | sac-
chabda-vācya-sambandhi-vyāpāra-viśeṣābhidhāyia īkṣater dhātoḥ śravaṇāt |
tad aikṣatetīkṣaṇaṃ cācetane pradhāne na sambhavet | anyatra
cekṣāpūrvikaiva sṛṣṭiḥ | sa aikṣata lokānusṛjā iti sa imān lokān asṛjatety
ādau | īkṣaṇaṃ cātra tadeśa-sṛjya-vicārātmakatvāt sarvajñatvam eva
kroḍīkaroti | tad etad āha abhijña iti |

nanu tadānīyam evādvitīyam ity uktes tasyekṣaṇa-sādhanaṃ na sambhavati
tatrāha svarāḍ iti | sva-svarūpeṇaiva tathā rājata iti | na tasya kāryaṃ karaṇaṃ
ca vdiyata ity ādau svābhāvikī jñāna-bala-kriyā cety ādi śruteḥ |
etenekṣaṇavan-mūrtimattvam api tasya svābhāvaikam ity āyātam |
niḥśvatitasyāny agre darśayiṣyamāṇatvāt | tac ca yathoktam eveti ca |

atra śāstra-yonitvād ity asyārthāntaraṃ vyācaṣṭe tena iti | tac cārthāntaraṃ
yathā kathaṃ tasya jagaj-janmādi-kartṛtvaṃ kathaṃ vā nānya-tantroktasya
pradhānasya na cānyasyeti tatrāha | śāstrasya veda-lakṣaṇasya yoniḥ kāraṇaṃ
tad-rūpatvāt | evaṃ vā are asya mahato bhūtasya niśvasitam etad yadṛg-vedo
yajur-vedaḥ sāmavedo'tha vāṅgirasa itihāsa-purāṇaṃ vidyā upaniṣadaḥ
ślokāḥ sūtrāṇy upasūtrāṇi vyākhyānānīti śruteḥ | śāstraṃ hi sarva-
pramāṇāgocara-vividhānanta-jñāna-mayaṃ tasya ca kāraṇaṃ brahmaiva
śrūyata iti |

tad evaṃ mukhyaṃ sarvajñaṃ tādṛśaṃ sarvajñatvaṃ vinā ca sarva-śṛṣṭy-
ādikam anyasya nopapadyat iti prokta-lakṣaṇaṃ brahmaiva jagat-kāraṇaṃ na
pradhānaṃ na jīvāntaram iti | tad eva vivṛtyāha tene brahma hṛdā ya
ādikavaya iti | brahma vedam ādi-kavaye brahmaṇe brahmāṇaṇaṃ hṛdāntaḥ-
karaṇa-dvāraiva, na tu vākya-dvārā | tene āvirbhāvitavān |

atra bṛhad-vācakena brahma-padena sarva-jñāna-mayatvaṃ tasya jñāpitam |
hṛdety anenāntaryāmitvaṃ sarva-śaktimayatvaṃ ca jñāpitam | ādikavaya ity
anena tasyāpi śikṣā-nidānatvāc chāstra-yonitvaṃ ceti | śrutiś cātra

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃś ca prahiṇoti tasmai |
taṃ ha devam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam ahaṃ prapadye || [ŚvetU 6.18] |

mukta-jīvā api tat-kāraṇaṃ nety āha muhyantīti | yatra brahmaṇi vedakhye
sūrayaḥ śeṣādayo'pi | anena ca śayana-līlā-vyañjita-niśvasitamaya-vedo
brahmādi-vividhānana-locanaś ca yaḥ padmanābhas tad-ādi-mūrtikaḥ śrī-
bhagavān evābhihitaḥ | vivṛtaṃ caitat | pracoditā yena purā sarasvatīty [BhP
2.4.22] ādinā |

atha tat tu samanvayād ity asyāntaraṃ, yathā śāstra-yonitve hetuś ca dṛśyate
ity āha tat tv iti | samanvayo'tra samyak sarvatomukho'nvayo vyutpattir
vedārtha-parijñātaṃ yasmāt tu śāstra-nidānatvaṃ niścīyata iti jīve samyak |
jñānam eva nāsti pradhānaṃ tv acenam eveti bhāvaḥ | sa vetti viśvaṃ na hi
tasya vetteti śruteḥ | yad etad asya tadīya-samyag-jñānaṃ vyatirekamukhena
bodhayituṃ jīvānāṃ sarveṣām api tadīya-samyag-jñānābhāvam āha
muhyantīti | sūrayaḥ śeṣādayo'pi yad yatra śabda-brahmaṇi muhyanti | tad
etad vivṛtaṃ svayaṃ bhagavatā -

kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet |
ity asyā hṛdayaṃ loke nānyā mad veda kaścana || iti (BhP 11.21.42) |

anena ca sākṣād-bhagavān evābhihitaḥ |

athekṣater nāśabdam ity asyārthāntaram abhiijña ity atraiva vyañjitam asti |
atra sūtrārthaḥ - nanv aśabdam asparśam arūpam avyayam ity ādi śruteḥ |
kathaṃ tasya śabda-yonitvaṃ, tatra hi prakṛta-brahma śabda-hīnaṃ na bhavati |
kutaḥ |
īkṣateḥ | tad aikṣata bahu syāṃ prajyāyeyety atra bahu syām iti
śabdātmakekṣa-dhātoḥ śravaṇāt | tad etad āha, abhijñaḥ | bahu syām ity ādi-
śabdātmaka-vicāra-vidagdhaḥ | sa ca śabdādi-śakti-samudāyas tasya na
prākṛtaḥ prakṛti-kṣobhāt pūrvatrāpi sad-bhāvāt | tataḥ svarūpa-bhūta evety
āha svarāḍ iti |

atra pūrvavat tādṛśaṃ sadharmakatvaṃ mūrtimattvam api siddham | yathāhuḥ
sūtrakārāḥ antas tad-dharmopadeśād iti (Vs 1.1.10) | ato'śabdatvādikaṃ
prākṛta-śabda-hīnatvādim eveti jñeyam | atrottara-mīmāṃsādhyāya-
catuṣṭayasyāpy artho darśitaḥ | tatrānvayād itarataś ceti samanvayādhyāyasya
satyaṃ param iti phalādhyāyayeti | tathā gāyatry-artho'pi spaṣṭaḥ | tatra
janmādyasya yata iti praṇavārthaḥ sṛṣṭy-ādi-śaktimattva-vācitvāt | tad evam
evāgni-purāṇe gāyatrī-vyākhyāne proktam taj-jyotir bhagavān viṣṇur jagaj-
janmādi-kāraṇam iti | yatra tri-sargo mṛṣeti vyāhṛti-trayārthaḥ | ubhayatrāpi
lokatrayasya tad-ananyatvena vivakṣitatvāt | svarāḍ iti savitṛ-prakāśaka-
parama-tejo-vāci | tene brahma hṛdeti buddhi-pravṛtti-preraṇā prārthanā
sūcitā | tad eva kṛpayā svadhyānāyāsmākaṃ buddhi-vṛttīḥ prerayatād iti
bhāvaḥ | evam evoktaṃ gāyatryā ca samārambha iti | tac ca tejas tatra antas
tad-dharmopadeśād ity ādinā sampratipannaṃ yan-mūrtaṃ tad-ādy-ananta-
mūrtimad eva dhyeyam iti | tatra cāgni-purāṇa-krama-vacanāni

evaṃ sandhyā-vidhiṃ kṛtvā gāyatrīṃ ca japet smaret |
gāyatry-ukthāni śāstrāṇi bhargaṃ prāṇāṃs tathaiva ca ||
tataḥ smṛteyaṃ gāyatrī sāvitrī yata eva ca |
prakāśinī sā savitur vāg-rūpatvāt sarasvatī ||
taj-jyotiḥ paramaṃ brahma bhargas tejo yataḥ smṛtaḥ |
bhargaḥ syāt bhrājata iti bahulaṃ chandasīritam ||
vareṇyaṃ sarva-tejobhyaḥ śreṣṭhaṃ vai paramaṃ param |
sargāpavarga-kāmair vā varaṇīyaṃ sadaiva hi ||
vṛṇoter varaṇārthatvāt jāgrat-svapnādi-varjitam |
nityaṃ śuddhaṃ buddham ekaṃ nityaṃ bhargam adhīśvaram ||
ahaṃ brahma paraṃ jyotir dhyāyema hi vimuktaye |
taj-jyotir bhagavān viṣṇur jagaj-janmādi-kāraṇam ||
śivaṃ kecit paṭhanti sma śakti-rūpaṃ paṭhanti ca |
kecit sūryaṃ kecid agniṃ daivatāny agni-hotriṇaḥ ||
agny-ādi-rūpo viṣṇur hi vedādau brahma gīyate |
tat padaṃ paramaṃ viṣṇor devasya svaituḥ smṛtam ||
dadhāter vā dhīmahīti manasā dhārayemahi |
no'smākaṃ yac ca bhargas tat sarveṣāṃ prāṇināṃ dhiyaḥ ||
codayāt prerayād buddhiṃ bhoktṝṇāṃ sarva-karmasu |
dṛṣṭādṛṣṭa-vipākeṣu viṣṇuḥ sūryāgni-rūpa-bhāk ||
īśvara-prerito gacchet svargaṃ vā śvabhram eva vā |
īśāvāsyam idaṃ sarvaṃ mahad-ādi-jagad dhariḥ ||
svargādyaiḥ krīḍate devī yo haṃsaḥ puruṣaḥ prabhuḥ |
dhyānena puruṣo'yaṃ ca draṣṭavyaḥ sūrya-maṇḍale ||
satyaṃ sadā-śivaṃ brahma viṣṇor yat paramaṃ padam |
devasya svaitur devo vareṇyaṃ hi turīyakam ||
yo'sāv āditya-puruṣaḥ so'sāv aham anuttamam |
janānāṃ śubha-karmādīn pravartayati yaḥ sadā || ity ādi |

yatrādhikṛtya gāyatrīṃ varṇyate dharma-vistaraḥ |
vṛtrāsura-vadhotsiktaṃ tad-bhāgavatam ucyate || ity ādīni ca |

tasmād bhaga brahma parā viṣṇur bhagavatac-chabdābhinna-varṇatayā tatra
tatra nirdiṣṭā api bhagavat-pratipādakā eva jñeyāḥ | madhye madhye tv
ahaṃgrahopāsanā-nirdeśas tat-sāmya iva labdhe hi tad-upāsanā-yogyatā
bhavatīti | tathā daśa-lakṣaṇartho'py atraiva dṛśyaḥ | tatra sarga-visarga-
sthāna-nirodhā jandmādy asya yataḥ ity atra | manvantareśānukathane ca
sthānāntargate poṣaṇaṃ tena ity ādau | ūtir muhyantīty ādau | muktir
jīvānām api tat-sānnidhye sati kuhaka-nirasana-vyañjake dhāmnety ādau |
āśrayaḥ satyaṃ param ity ādau[*ENDNOTE #9] |

sa ca svayaṃ-bhagavattvena nirṇīyatvāt śrī-kṛṣṇa eveti pūrvokta-prakāra eva
vyakta iti | tad evam asminn upakrama-vākye sarveṣu pada-vākya-tātparyeṣu
tasya dhyeyasya saviśeṣatvaṃ mūrtitvaṃ bhagavad-ākāraṃ ca vyaktam | tac ca
yuktam | svarūpa-vākyāntara-vyaktatvāt |

yo'syotprekṣaka ādi-madhya-nidhane yo'vyakta-jīveśvaro
yaḥ sṛṣṭyedam anupraviśya ṛṣiṇā cakra-puraḥ śāsti tāḥ |
yaṃ sampadya jahāty ajām anuśayī suptaḥ kulāyaṃ yathā
taṃ kaivalya-nirasta-yonim abhayaṃ dhyāyed ajasraṃ harim || iti |[BhP 10.87.50]

ato dharmaḥ projjhitety ādāv anantara-vākye'pi kiṃ vā parair ity ādinā
tatraiva tātparyaṃ darśitam |

tathopasaṃhāra-vākyādhīnārthatvād upakramasya nātikamaṇīyam eva |
kasmai yena vibhāsito'yam ity ādi-darśitam tasya tādṛśa-viśeṣavattvādikam |
yathaiva ātma-gṛhītir itaravad uttarād ity atra (Vs 3.3.16) śaṅkara-
śārīrakasyāparasyāṃ yojanāyām upakramoktasya sac-chabda-
vācyasyātmatvam upasaṃhārasthād ātma-śabdāl labhyate tadvad ihāpi
catuḥślokī-vaktur bhagavattvaṃ darśitaṃ ca śrī-vyāsa-samādhāv api tasyaiva
dhyeyatvam | tad eva ca sva-sukha-nibhṛtetyādi śrī-śuka-hṛdayānugatam
iti || 1.1 || śrī-vyāsaḥ ||105||
athopasaṃhāra[*ENDNOTE #10]-vākyasyāpy ayam arthaḥ | kasmai
garbhodaka-śāyi-puruṣa-nābhi-kamalasthāya brahmaṇe tatraiva yena mahā-
vaikuṇṭhaṃ darśayatā dvitīya-skandha-varṇita-tādṛśa-śrī-mūrty-ādinā
bhagavatā vibhāsitaḥ prakāśitaḥ na tu tadāpi racitaḥ ayaṃ śrī-bhāgavata-
rūpaḥ purā pūrva-parārdhādau tad-rūpeṇa brahma-rūpeṇa tad-rūpiṇā śrī-
nārada-rūpiṇā yogīndrāya śrī-śukāya tad-ātmanā śrī-kṛṣṇa-dvaipāyana-
rūpeṇa | tad-ātmanety asyottareṇānvayaḥ | tatra tad-ātmanā śrī-śuka-
rūpeṇeti jñeyam | tad-rūpeṇety ādibhis tribhiḥ padair na kevalaṃ catuḥśloky
eva tena prakāśitā kiṃ tarhi tatra tatrāviṣṭenākhaṇḍam eva purāṇam iti
dyotitam |

atra mad-rūpeṇa ca yuṣmabhyam iti saṅkocenānukto'pi śrī-sūta-vākya-śeṣo
gamyaḥ | evaṃ sarvasyāpi śrī-bhāgavata-guror mahimā darśitaḥ | saṅkarṣaṇa-
sampradāya-pravṛttis tu kṛṣṇa-dvaipāyana-kartṛka-prakāśanāntargataiveti
pṛthaṅ nocyate |

tat-paraṃ satyaṃ śrī-bhagavad-ākhyaṃ tattvaṃ dhīmahi | yat tat param
anuttamam iti sahasra-nāma-stotrāt para-śabdena ca śrī-bhagavān evocyate |
ādyo'vatāraḥ puruṣaḥ parasyeti dvitīyāt | brahmādīnāṃ buddhi-vṛddhi-
prerakatvenābhidhānād gāyatryā apy artho'yaṃ grantha iti darśayati | tad
uktaṃ - gāyatrī-bhāṣya-rūpo'sau bhāratārtha-vinirṇayaḥ || iti ||

||12.13|| śrī-sūtaḥ || 106||

[107]

athābhyāsena -

kali-mala-saṃhati-kālano'khileśo
harir itaratra na gīyate hy abhīkṣṇam |
iha tu punar bhagavān aśeṣa-mūrtiḥ
parivṛto'nupadaṃ kathā-prasaṅgaiḥ || [BhP 12.12.66]

kālenonāśanaḥ | itaratra karma-brahmādi-pratipādaka-śāstrāntare | akhileśo
virāḍ-antaryāmī nārāyaṇo'pi tat-pālako viṣṇur vāpi na gīyate kvacid gīyate
vā tatra tv abhīkṣṇaṃ naiva gīyate tu-śabdo'vadhāraṇe sākṣāt śrī-bhagavān
punar iha śrī-bhāgavate evābhīkṣṇaṃ gīyate | nārāyaṇādayo vā ye'tra
varṇitās te'py aśeṣā eva mūrtayo'vatārā yasya saḥ | tathābhūta eva gīyate na
tv itaratraiva tad-avivekenety arthaḥ | ataeva tat tat kathā-prasaṅgair anupadaṃ
padaṃ padam api lakṣyīkṛtya bhagavān eva pari sarvato-bhāvena paṭhito
vyaktam evokta iti | anenāpūrvatāpi vyākhyātā
anyatrānadhigatatvāt || 12.12 || śrī-sūtaḥ ||107||

[108]

atha phalenāpi -

pibanti ye bhagavata ātmanaḥ satāṃ
kathāmṛtaṃ śravaṇa-puṭeṣu sambhṛtam |
punanti te viṣaya-vidūṣitāśayaṃ
vrajanti tac-caraṇa-saroruhāntikam || [BhP 2.2.37]

satām ātmanaḥ prāṇeśvarasya yad vā vyadhikaraṇe ṣaṣṭhī satām ātmanaḥ
svasya yo bhagavāṃs tasyety arthaḥ | teṣāṃ bhagavati svāmitvena
mamatāspadatvāt atra kathāmṛtaṃ prakramyamāṇaṃ śrī-bhāgavatākhyam
eva mukhyam | yasyāṃ vai śrūyamāṇāyām ity [BhP 1.7.7] ādikaṃ ca
tathaivoktam iti ||2.2|| śrī-śukaḥ ||108||

[109]

athārthavādena -

yaṃ brahma varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṃ sāmāgāḥ |
dhyānāvasthita-tad-gatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsura-gaṇā devāya tasmai namaḥ || [BhP 12.13.1]

stavair vedaiś ca stunvanti stuvanti | dhyānenāvasthitaṃ niścalaṃ tad-gataṃ
yan-manas tena || 12.13 || śrī-sūtaḥ || 109 ||

[110]

athopapattyā -

bhagavān sarva-bhūteṣu
lakṣitaḥ svātmanā hariḥ |
dṛśyair buddhy-ādibhir
draṣṭā lakṣaṇair anumāpakaiḥ || [BhP 2.2.35]

prathama-draṣṭā jīvo lakṣitaḥ | kair dṛśyair buddhy-ādibhiḥ | tad eva
dvedhā darśayati dṛśyānāṃ jaḍānāṃ buddhy-ādīnāṃ darśanaṃ sva-prakāśaṃ
draṣṭāraṃ vinā na ghaṭata jñānopapatti-dvārā lakṣaṇaiḥ sva-prakāśa-
draṣṭṛa-lakṣakaiḥ tathā buddhy-ādīni kartṛ prayojyāni karaṇatvād
vāsyādivad iti vyāpti-dvārānumāpakair iti |

atha bhagavān api lakṣitaḥ | kena sarva-bhūteṣu sarveṣu teṣu draṣṭṛṣu
praviṣṭena svātmanā svāṃśa-rūpeṇāntaryāmiṇā | ādau sarvair draṣṭṛbhir
antaryāmī lakṣitaḥ tatas tena bhagavān api lakṣita ity arthaḥ | sa ca sa ca
pūrvavat dvidhaiva lakṣyate | tathā hi kartṛtva-bhoktṛtvayor asvātatnrya-
darśanāt karmaṇo jaḍatvāt karmaṇo jaḍatvāt sarveṣām api jīvānāṃ tatra
tatra pravṛttir antaḥ-prayojaka-viśeṣaṃ vinā na ghaṭata ity anupapatti-
dvārāntaryāmī lakṣyate | eṣa hy anenātmanā cakṣuṣā darśayati śrotreṇa
śrāvayati manasā mānayati buddhyā bodhayati tasmād etā bāhuḥ | mṛtir
amṛtir iti bhāllaveya-śrutiś ca |

ataeva gītopaniṣatsu -
athavā bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || iti |

viṣṇu-purāṇe ca - sva-śakti-leśāvṛta-bhūta-sarga iti | tathā jīvāḥ prayojaka-
kartṛ-preritavyāpārāḥ | asvātantryāt | takṣādi-karma-kara-janavad ity evam
antaryāmiṇi tattve vyāpti-dvārā siddheḥ | punas tenaiva bhagavān api
sādhyate | tuccha-vaibhava-jīvāntaryāmi-svarūpam īśvara-tattvaṃ
nijāṃśitvāśrayaṃ tathaiva paryāpteḥ | rāja-prabhutvāśrita-takṣakādi-karma-
kara prayojaka-prabhutvādivad iti | athavātra

yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ |
eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ || [BhP 3.32.33] ity
evodāharaṇīyam | anenaiva gati-sāmānyaṃ ca sidhyatīti || 2.2 || śrī-
śukaḥ || 110 ||

pratyavasthāpitaṃ vadantīty ādipadyam |

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-
bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
paramātma-sandarbho nāma tṛtīyaḥ sandarbhaḥ ||

śrī-bhāgavata-sandarbhe sarva-sandarbha-garbha-ge |
paramātmābhidheyo'sau sandarbho'bhūt tṛtīyakaḥ ||

samāpto'yaṃ tṛtīyaḥ sandarbhaḥ ||

[*ENDNOTE #1] The Yadavpur edition makes reference to Sridhar's
commentary to 3.29.13.
[*ENDNOTE #2] In Laghu-bhāgavatāmṛta 1.2.9, this is given as ā̆Sātvata-
tantra.
[*ENDNOTE #3] Not found in my edition.
[*ENDNOTE #4] This verse is first quoted in Śrīdhara's commentary to BhP
11.15.16 and later at CC 1.2.53.
[*ENDNOTE #5] Quoted above in section 22.
[*ENDNOTE #6] Above, section 19.
[*ENDNOTE #7] Not found in Gita Press edition.
[*ENDNOTE #8] ambuvad agrahaṇāt tu na tathātvam is the full sūtra.
[*ENDNOTE #9] See Tattva-sandarbha 55-56. BhP 2.10.1-7.
[*ENDNOTE #10] The verse is given above at the beginning of 106. kasmai
yena, etc.