Jiva Gosvami: Satsamdarbha, part 3: Paramatmasamdarbha ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ षट्-सन्दर्भ-नामक- श्री-भागवत-सन्दर्भे तृतीयः परमात्म-सन्दर्भः तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ । दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥i॥ तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ii॥ [1] अथ परमात्मा विव्रियते । अत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं निरूपयति द्वाभ्याम् - क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य माया-रचितस्य नित्याः । आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ [BhP 5.11.12] क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः । नारायणो भगवान् वासुदेवः स्व-माययात्मन्य् अवधीयमानः ॥ [BhP 5.11.13] यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व- क्षेत्रस्य मायया कल्पितस्य मनसोऽन्तः-करणस्यैताः विभूतीर् वृत्तीर् विचष्टे विशेषेण पश्यति, पश्यंस् तत्राविष्टो भवति, स खल्व् असौ जीव-नामा स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यते इत्य् अर्थः । तद् उक्तम् - यया संमोहितो जीवो आत्मानं त्रिगुणात्मकं परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥ [BhP 1.7.5] इति । तस्य मनसः कीदृशतया माया-रचितस्य तत्राह - जीवध्य जीवोपाधितया जीव-तादात्म्येन रचितस्य । ततश् च तत् तयोपचर्यमाणस्येत्य् अर्थः । ततश् च कीदृशस्य, अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर् विभूतीर् नित्या अनादित एवानुगताः । अत्र स कदा कीदृशीर् इत्य् अपेक्षायाम् आह - जाग्रत् स्वप्नयोर् आविर्भूताः सुषुप्तौ तिरोहिताश् चेति । यस् तु पुराणो जगत्-कारण-भूतः पुरुषः आद्योऽवतारः पुरुषः परस्येत्य् आदि [BhP 2.6.41] द्वितीयादौ प्रसिद्धः । साक्षाद् एव स्वयं ज्योतिः स्वप्रकाशो तनु जीववद् अन्यापेक्षया । अजो जन्मादि-शून्यः । परेषां ब्रह्मादीनां अपीशः । नारं जीव-समूहः स्वनियम्यत्वेनायनं यस्य सः । भगवान् ऐश्वर्याद्य्-अंशत्वात् । वासुदेवः सर्व-भूतानाम् आश्रयः । स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व- स्वरूपे अवधीयमानः अवस्थाप्य-मानः । कर्म-कर्तृ-प्रयोगः । मायायां मयिकेऽप्य् अन्तर्यामितया प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूपस्य एव न तु तत्-संसक्त इत्य् अर्थः । वासुदेवत्वेन सर्व-क्षेत्र-ज्ञातृत्वात् सोऽपरः । माया-मोहितात् जीवाद् अन्यः माया-रहितः शुद्धः । क्षेत्रज्ञः आत्मा परमात्मेति । तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव । तद् उक्तम् - सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे इति [BhP 6.4.25] | श्री-गीतोपनिषत्सु - इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ [Gãtà 13.1] क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ [Gãtà 13.1] अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्व् अपि क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि, न तु जीवम् इव स्वक्षेत्र एव इत्य् एवार्थं वहति । न च जीवेशयोः समानाधिकरण्येन निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति । सर्व-क्षेत्रेष्व् इत्य् अस्य विअयर्थ्यापत्तेः । ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदौ सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् इत्य् [Gãtà 13.13] आदिना सविशेषस्यैव निर्देक्ष्यमाणत्वात् । अमानित्वम् इत्य् आदिना ज्ञानस्य च तथौपदेक्ष्यमाणत्वात् । किं च क्षेत्रज्ञं चापीत्य् अत्र त्त्वम् असीतिवत् सामानाधिकरण्येन तन्- निर्विशेष-ज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर् ज्ञानम् इत्य् एवनानूद्येत न तु क्षेत्र-क्षेत्रज्ञयोत् ज्ञानम् इति । किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः । द्विव्दिहयोर् अपि क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं तन् ममैव ज्ञानं मतम् । अन्यार्थस् तु परामर्श इति न्यायेन यज्-ज्ञानैकतात्-पर्यकम् इत्य् अर्थः । ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात् योग्यत्वाच् च । न च निरीश्वर-साङ्ख्यवत् क्षेत्र-क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं ममेत्य् अनेनेश्वरस्यावेक्षितत्वात् । न च विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र- प्रतीत-पुरुषत्वम् । तद्-वचन-लक्षण-सवेद-गीतादि-शास्त्राणाम् अप्रामाण्याद् बौद्ध-वादापत्तेः । तस्यां च सत्यां बौद्धानाम् इव विवर्त- वादिनां तद्-व्याख्यानायुक्तेः । न च तस्य सत्य-पुरुषत्वेऽपि निर्विशेष- ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम् । एवं सतत-युक्ता ये [12.1] इत्य् आदि पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन विवक्षितत्वात् । तत्रैव च ये तु सर्वाणि कर्माणि इत्य् [12.6] आदिनानन्य-भक्तान् उद्दिश्य तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् इत्य् [12.7] अनेन तज् ज्ञानापेक्षापि नादृतेति । तद् उक्तम् एकादशे स्वयं भगवता - यत् कर्मभिर् यत् तपसेत्य् आदि [BhP 11.20.32] | मोक्ष-धर्मे च - य वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति । अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथाकर्तुं सविशेषतया निर्दिश्य इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [Gãtà 13.18] इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् । अतएवात्र व्यष्टि- क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति क्षेत्र-ज्ञानाभ्यां सह ज्ञेयस्य पाठाद् अनुस्मार्य तद्-अनन्तरं च तस्य तस्य च जीवत्वम् ईश्वरत्वं च क्षरं नेति दर्शितम् । यतः - पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृति-जान् गुणान् । कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥ [Gãtà 13.21] इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम् एवाक्षरत्वं ज्ञापितम् । उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ [Gãtà 13.22] इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव तद् दर्शितम् । द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ [Gãtà 15.16] उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [Gãtà 15.17] इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव । तत्रोपद्रष्टा परम-साक्षी, अनुमन्ता तत्-तत्-कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता पालयिता । महेश्वरः सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति व्याख्येयम् । उत्तरपद्ययोस् तु । कूटस्थ एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य् अमरकोषाद् अवगतार्थः । असौ शुद्ध-जीव एव उत्तमः पुरुषस् त्व् अन्य इत्य् उत्तरात् । तद् एवम् अत्रापि क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः । अत्र चोत्तरयोर् अन्य इत्य् अनेन भिन्नयोर् एव सतोर् अक्षरयोर्न तत्-तद्-रूपता- परित्यागः सम्भवेद् इति न कदाचिद् अपि निर्विशेष-रूपेनावस्थितिर् इति दर्शितम् । तस्मान् मद्-भावायोपपद्यते इति यद् उक्तं तद् अपि तत्-सार्ष्टि- प्राप्ति-तात्पर्यकम्[*ENDNOTE #1] | तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि जीवस्य हीन-शक्तित्वात् प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव भजनीयत्वेन ज्ञेय इति भावः । तस्माद् इदं शरीरम् इत्य् आदिकं पुनर् इत्थं विवेचनीयम् । इदं स्व- स्वापरोक्षम् इत्य् अर्थः । शरीर-क्षेत्रयोर् एकैकत्वेन ग्रहणम् अत्र व्यक्ति- पर्यवसानेन जाति-पुरस्कारेणैवेति गम्यते । सर्व-क्षेत्रेष्व् इति बहु- वचनेनानुवादात् । एतद् यो वेत्ति इत्य् अत्र देहो ऽसवो ऽक्षा-मनव इत्य् आदौ सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [BhP 6.4.25] इत्य्-उक्त-दिशा क्षेत्रज्ञ एता मनसो विभूतीर् इत्य्-उक्त-दिशा च जानातीत्य् अर्थः । क्षेत्रज्ञं चापि मां विद्धीति । तद् उक्तम् -- विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [Gãtà 10.42] | यत्र गत्य्-अन्तरं नास्ति तत्रैव लक्षणा- मय-कष्टम् आश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात् तर्हि क्षेत्रज्ञं चापि मां विद्धीत्य् एतावद् एव तं च मां विद्धीत्य् एतावद् एव वा प्रोच्येत, न तु सर्व-क्स्रेषु भारतेत्य् अधिकम् अपि । किन्तु क्षेत्रज्ञ एता मनसो व्भूतीर् इत्य् आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव स्यात् । तथा च ब्रह्म-सूत्रं गुहां प्रविष्टावात्मानौ हि तद्-दर्शनाद् इति [Vs 1.2.11] तद्-वैध्यम् एव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हीत्य् आदिना । तस्माद् उपक्रमार्थस्योपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः । यथोक्तं ब्रह्म-सूत्र-कृद्भिः - असद् व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद् इति [Vs 2.1.17] | अथ क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम् इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं चेतना- गतं च ज्ञानं दर्शयिष्यते यच् च पूर्व-क्षेत्र-ज्ञे निज-निज-क्षेत्र-ज्ञानं दर्शितं तत् तत् मज्-ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात् क्षेत्र-ज्ञेषु यत् किञ्चिद् अंशांशतया प्रवेशान् ममैव ज्ञानं मतम् इति । तस्मात् साधूक्तं मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एवेति । अत्र श्री-भगवतः परमात्म-रूपेणाविर्भावोऽपि । अजनि च यन् मयं तद्- अविमुच्य-नियन्तृ भवेद् इत्य्-उक्त-दिशा [BhP 10.87.30] शक्ति-विशेषालिङ्गित्वाद् यस्माद् एवांशाज् जीवानाम् आविर्भावस् तेनैवेति ज्ञेयम् । तद् उक्तं तत्रैव विष्टभ्याहम् इत्य् आदि । श्री-विष्णु-पुराणे च - यस्यायुतांशांशे विश्व-शक्तिर् इयं स्थिता । पर-ब्रह्म-स्वरूपस्य प्रणमाम तम् अव्ययम् ॥ इति [ViP 1.9.53] पूर्ण-शुद्ध-शक्तिस् तु कला-काष्ठा-निमेषाद् इत्य् अनेन दर्शिता । तथा श्री- नारद-पञ्चरात्रे -- नारद उवाच - शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः । सर्ग-द्वयस्य चैवस्य यः परत्वेन वर्तते ॥ तत्रैतत् पूर्वोक्तः प्राधानिकः शाक्तश् चेत्य् एतत् सर्गद्वयस्येति ज्ञेयम् । श्री-भगवान् उवाच - यः सर्व-व्यापको देवः पर-ब्रह्म च शाश्वतम् । चित्-सामान्यं जगत्य् अस्मिन् परमानन्द-लक्षणम् ॥ वासुदेवाद् अभिन्नस् तु बह्न्-अर्केन्दु-शत-प्रभम् । वासुदेवोऽपि भगवांस् तद्-धर्मा परमेश्वरः ॥ स्वां दीप्तिं क्षोभयत्य् एव तेजसा तेन वै युतम् । प्रकाश-रूपो भगवान् अच्युतं चासकृद् द्विज ॥ सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै । आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥ क्षोभयित्वा स्वम् आत्मानं सत्य-भास्वर-विग्रहम् । उत्पादयामास तदा समुद्रोर्मि-जलं यथा ॥ स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानम् आत्मना । पुरुषाख्यम् अनन्तं च प्रकाश-प्रसरं महत् ॥ स च वै सर्व-जीवानाम् आश्रयः परमेश्वरः । अन्तर्यामी च तेषां वै तारकाणाम् इवाम्बरम् ॥ सेन्धनः पावको यद्वत् स्फुलिङ्ग-निचयं द्विज । अनिच्छातः प्रेरयति तद्वद् एव परः प्रभुः ॥ प्राग्-वासना-निबन्धानां बन्धानां च विमुक्तये । तस्माद् विद्धि तद्-अंशांशस् तान् सर्वांशत्वम् अजम् प्रभुम् ॥ इति । अतएव यत् तु ब्रह्मादौ श्री-प्रद्युम्नस्य मन्वादौ श्री-विष्णोः, रुद्रादौ श्री-सङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन् नानांशम् आदायावतीर्णस्य तस्यैव तत्-तद्-अंशेन तत्-तद्-अन्तर्यामित्वम् इति मन्तव्यम् । अतएव रुद्रस्य सङ्कर्षण-प्रकृतित्वं पुरुष-प्रकृतित्वं चेत्य् उभयम् अप्य् आम्नातं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञां भव उपधावतीत्य् आदौ [BhP 5.17.16] आदाव् अभूच् छत-धृतिर् इत्य् आदौ च [BhP 11.4.5] | एष एव-- भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥ इत्य् [ViP 5.18.50] आदौ विवृतम् । तस्मात् सर्वान्तर्यामी पुरुष एव ब्रह्मेति परमात्मेतीत्य् आदौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च स्वामिभिः । नमस् तुभ्यं भगवते ब्रह्मणे परमात्मन [BhP 10.28.6] इत्य् अत्र वरुण-स्तुतौ । परमात्मने सर्व-जीव-नियन्त्रे इति । अस्य परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितम् एव । तद् उक्तं वैष्णवे एव - नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर् न यस्य परिणाम-विवर्जितस्य । नापेक्षयं च समुपैत्य विकल्प-स्वस्तु यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् ॥ [ViP 6.8.60] तस्यैव योऽनुगुण-भुग् बहुधैक एव शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः । ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [ViP 6.8.61] इति । तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् । बहुधा ब्रह्मादि- रूपेण । अशुद्ध इव सृष्ट्य्-आदिष्व् आसक्त इव । मूर्ति-विभागानां दक्षादि- मन्व्-आदि-रूपाणां भेदैः । अर्व-सत्त्वानां विभूतीकर्ता विस्तारकृत् इति स्वामी । तत्र गुण-भुग् इति षाड्-गुण्यानन्द-भोक्तेत्य् अर्थः । यत् तत् सूक्ष्मम् अविज्ञानम् अव्यक्तम् अचलं ध्रुवम् । इन्द्रियैर् इन्द्रियार्थैश् च सर्व-भूतैश् च वर्जितम् ॥ स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते । त्रिगुण-व्यतिरिक्तो वै पुरुषश् चेति कल्पितः ॥ [MBh 12.321.28-29] इति मोक्षधर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्य् एनं शुद्धत्वेनैव वर्णयन्ति एको देवो सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्सी चेताः केवलो निर्गुणश् च ॥ [श्वेतु 6.11] | अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमाना सरूपाः । अजो ह्य् एको जूषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ इत्य् आद्याः [श्वेतु 4.5] तस्मात् साधु व्याख्यातं क्षेत्रज्ञ एता इत्य् आदि-पद्य-द्वयम् ॥ ॥ 5.11 ॥ श्री-ब्राह्मणो रहूगणम् ॥ 1 ॥ [2] अथ तस्याविर्भावे योग्यता-प्राग्वद् भक्तिर् एव ज्ञेया । आविर्भावस् तु त्रिधा यथा नारदीये तन्त्रे[*ENDNOTE #2] - विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् । तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स ऐक्षतेत्याद्युक्तेः । महा-समष्टि-जीव-प्रकृत्योर् एकतापन्नयोर् द्रष्टेत्य् एक एव । अयम् एव सङ्कर्षण इति महाविष्णुर् इति च । ब्रह्म-संहितायां यथा -- तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपं सनातनम् । तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ [ब्रह्मस् 5.8] सहस्र-शीर्षा पुरुष इत्य् आरभ्य [ब्रह्मस् 5.11] नारायणः स भगवान् आपस् तस्मात् सनातनात् । आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः । योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥ [ब्रह्मस् 5.12] तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च । हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ ईत्य् आदि [ब्रह्मस् 5.13] लिङ्गम् इति यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थितेत्य् [ViP 1.9.53] अनुसारेण तस्य महा-भगवतः श्री-गोविन्दस्य पुरुषोत्पादकत्वाल् लिङ्गम् इव लिङ्गं यः खल्व् अंअ-विशेषस् तद् एव शम्भुः । शम्भु-शब्दस्य मुख्याया वृत्तेर् आश्रय इत्य् अर्थः । अथ द्वितीय-पुरुषस् तत् सृष्ट्वा तद् एवानुप्रविशद् इत्य् आद्य् उक्तः समष्टि- जीवान्तर्यामी । तेषां ब्रह्माण्डात्मकानां बहु-भेदाद् बहु-भेदः । तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः स्थूलान्तर्याम्य् अनिरुद्ध इति क्वचित् । अनेन महा-वैकुण्ठ-स्थाः सङ्कर्षणादयस् तद्-अंशिनः । ये तु चित्ताद्य्- अधिष्ठातारो वासुदेवादयस् ते तद्-अंशा एवेत्य् आदि विवेचनीयम् । तृतीयोऽपि पुरुषः -- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति ॥ [ऋग्-वेद 1.163.20, MuõóU 7.1.1] इत्य्-आद्य्-उक्तो व्यष्ट्य्-अन्तर्यामी । तेषाम् बहुभेदाद् बहुभेदः । तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [BhP 2.6.41] | टीका च परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्षेत्य् आद्य् उक्तो लीला-विग्रहः स आद्योवतारः । इत्य् एषा ॥ अत्र चान्यत्र चावतारत्वं नामैक-पाद-विभूत्य्-आविर्भावत्वं ज्ञेयम् ॥ 2.6 ॥ श्री-ब्रह्मा नारदम् ॥2॥ [3] द्वितीयस्य यथा - कालेन सोऽजः पुरुषायुषाभि- प्रवृत्त-योगेन विरूढ-बोधः स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् ॥ मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् । [BhP 3.8.23] अयं गर्भोदक-स्थः सहस्र-शीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर- शतेन । योगो भक्ति-योगः । एतद् अग्रेऽप्य् अव्यक्त-मूलम् इत्य् अत्र अव्यक्तं प्रधानं मूलम् अधोभागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् इति । भुवनानि चतुर्दश तद्-रूपा अङ्घ्रिपास् तेषाम् इन्द्रं तन्-नियन्तृत्वेन वर्तमानम् इत्य् अर्थः ॥ 3.8 ॥ श्री-मैत्रेयो विदुरम् ॥ 3 ॥ [4] तृतीयस्याविर्भावो यथा - केचित् स्व-देहान्तर्-हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् । चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख- गदा-धरं धारणया स्मरन्ति ॥ [BhP 2.2.8] प्रादेशस् तर्जन्य्-अङ्गुष्ठेयोर् विस्तारस् तत् प्रमाणं हृद्य् अपेक्षया मनुष्याधिकारत्वाद् इति न्यायेन ॥ 2.2 ॥ श्री-शुकः ॥4॥ [5] एवं पुरुषस्यानेक-विधत्वेऽपि दृष्टान्तेनैक्यम् उपपादयति । यथानिलः स्थावर-जङ्गमानाम् आत्म-स्वरूपेण निविष्ट ईशेत् । एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ [BhP 5.11.14] आत्म-स्वरूपेण प्राण-रूपेण ईशेद् ईशेत नियमयति । इदं विश्वम् । श्रुतिश् च - वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस् तथा सर्व-भूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च ॥ इति काठके [KañhU 2.2.10] || 5.11 || श्री-ब्राह्मणो रहूगणम् ॥5 ॥ [6] तथा, एक एव परो ह्य् आत्मा सर्वेषाम् एव देहिनाम् । नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ [BhP 10.54.44] देहिनां जीवानाम् । आत्मा परमात्मा ॥ 10.54 ॥ श्री-बलदेवः श्री- रुक्मिणीम् ॥6॥ [7] एवम् एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः । यथेन्दुर् उदपात्रेषु भूतान्य् एकात्मकानि च ॥ [BhP 11.18.32] भूतेषु जीवेषु एक एव पर आत्मा न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति इत्य् आह आत्मनि स्व-स्वरूप एवावस्थितः । भूतानि जीव-देहा अपि येन कारण- रूपेणैकात्मकानीति ॥ 11.18 ॥ श्री-भगवान् उद्धवम् ॥7॥ [8] एवम् एकस्य पुरुषस्य नानात्वम् उपपाद्य तस्य पुनर् अंशा विव्रियन्ते । अत्र द्विविधा अंशा स्वांशा विभिन्नांशाश् च । विभिन्नांशा तटस्थ-शक्त्य्-आत्मका जीवा इति वक्ष्यते । स्वांशास् तु गुण-लीलाद्य्-अवतार-भेदेन विविधाः । तत्र लीलाद्य्-अवताराः प्रसङ्ग-सङ्गत्या श्री-कृष्ण-सन्दर्भे वक्ष्यते । गुणावतारा यथा - आदाव् अभूच् छत-धृती रजसास्य सर्गे, विष्णुः स्थितौ क्रतुपतिर् द्विज-धर्म-सेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [BhP 11.4.5] स युगपत् गुण-त्रयाधिष्ठाद्यः पुरुषः पृथक् पृथग् अपि तत्-तद्- गुणाधिष्ठान-लीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत- धृतिर् ब्रह्माभूत् । स्थितौ विष्णुः सत्त्वेनेति शेषः । तत्र साक्षाद्-गुणानुक्तिश् च तयातिरोहित-स्वरूपतया तत्-सम्बन्धोपचारस्याप्य् उट्टङ्कनम् अयुक्तम् इत्य् अभिप्रायेण । पालन-कर्तृत्वेन क्रतुपतिस् तत्-फल-दाता । यज्ञ-रूपस् तु लीलावतार-मध्य एव श्री-ब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानां च सेतुः पालक इत्य् अर्थः । नमसा तस्याप्ययाय रुद्रोऽभूत् इत्य् अनेन प्रकारेणोद्भव-स्थिति-लया भवन्तीति । अत्र ब्रह्म-रुद्रयोर् अवतारावसरो मोक्ष-धर्मे विवृत्तोऽस्ति । यथा -- ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमित-तेजसः प्रसादात् प्रादुरभवत् पद्मं पद्म-निभेक्षण तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः अह्नः क्षये ललाताच् च सुतो देवस्य वै तथा क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः [MBh 12.328.15-16] श्री-विष्णोस् तु तृतीये दृश्यते - तल्-लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् । तस्मिन् स्वयं वेद-मयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [BhP 3.8.15] अस्यार्थः - तल्-लोकात्मकं पद्मम् । सर्व-गुणान् जीवभोग्यान् अर्थान् अवभासयतीति तथा । तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु- संज्ञः सन् स्थापन-रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त- शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-विष्णुना लब्ध-स्थितौ पद्मं पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत् स्थितस्यैव मृदादेर् घटादितया सृष्टेः । अतएव स्थित्य्-आदये हरि-विरिञ्चिर् एति संज्ञा इत्य् अन्यत्रापि ॥ ॥ 11.4 ॥ द्रुमिलो निमिम् ॥ 8 ॥ [9] एवं - यो वा अहं च गिरिशं च विभुः स्वयं चे इत्य् [BhP 3.9.3] आदौ त्रिपाद् इति । टीका च - यो वै एकस् त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य् एषा । वृक्ष-रूपत्वेन तद्-वर्णनाद् एषां स्कन्धत्वम् ॥3.9॥ ब्रह्मा गर्भोदशायिनम् ॥9॥ [10] तेषाम् आविर्भावो यथा - तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥ अप्सरो-मुनि-गन्धर्व-सिद्ध-विद्याधरोरगैः । वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ इत्य् आदि ॥ [BhP 4.1.21-22] मुनेर् अत्रेः । श्री-मैत्रेयः ॥10॥ [11] यथा वा - सरस्वत्यास् तटे राजन् ऋषयः सत्रम् आसते । वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ [BhP 10.89.1] इत्य् आदिर् इतिहासः । श्री-विष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर- खण्डादौ जगत्-पालन-निमित्तक-निवेदनार्थं ब्रह्मादयस् तत्र मुहुर् गच्छतीति प्रसिद्धेः । विष्णु-लोकतया प्रसिद्धेश् च । बृहत्-सहस्र-नाम्नि च क्षीराब्धि-मन्दिर इति तन्-नाम-गणे पठ्यते । श्वेत-द्वीप-पतेः क्वचिद् अनिरुद्धतया ख्यातिश् च तस्य साक्षाद् एवाविर्भाव इत्य् अपेक्षयेति ॥ ॥ 10.89 ॥ श्री-शुकः ॥11॥ [12] एवं परोक्षया तत्र त्रिदेव्यास् तारतम्यम् अपि स्फुटम् । तथा चान्यत्र द्वयेनाह - सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् युक्तः परम-पुरुष एक इहास्य धत्ते । स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [BhP 1.2.23] इह यद्यप्य् एक एव परः पुमान् अस्य विश्वस्य स्थित्य्-आदये सृष्टि-स्थिति- लयार्थं तैः सत्त्वादिभिर् युक्तः सन् हरि-विरिञ्च-हरेति संज्ञा भिन्ना धत्ते तत्-तद्-रूपेणाविर्भवतीत्य् अर्थः । तथापि तत्र तेषां मध्ये श्रेयांसि धर्मार्थ-काम-मोक्ष-भक्त्य्-आख्यानि शुभ-फलानि सत्त्व-तनोर् अधिष्ठित-सत्त्व-शक्तेः श्री-विष्णोर् एव स्युः । अयं भावः । उपाधि-दृष्ट्या तौ द्वौ सेव्यमाने रजस्-तमसोर् घोर-मूढत्वात् भवन्तोऽपि धर्मार्थ- कामा नाति-सुखदा भवन्ति तथोपाधि-त्यागेन सेवमाने भवन्न् अपि मोक्षो न साक्षान् न च झटिति किन्तु कथम् अपि परमात्वांश एवायम् इत्य् अनुसन्धाना-भ्यासेनैव परमात्मन एव भवति । अथोपाधि-दृष्ट्यापि श्री-विष्णुं सेव्यमाने सत्त्वस्य शान्त्तत्वात् धर्मार्थ-कामा अपि सुखदाः । तत्र निष्कामत्वेन तु तं सेव्यमाने सत्त्वात् सञ्जायते ज्ञानम् इति [Gãtà 14.17] कैवल्यं सात्त्विकं ज्ञानम् [BhP 11.25.24] इति चोक्तेर् मोक्षस्य साक्षात् । अत उक्तं स्कान्दे - बन्धको भव-पाशेन भव-पाशाच् च मोचकः । कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति । उपाधि-परित्यागेन तु पञ्चम-पुरुषार्थो भक्तिर् एव भवति तस्य परमात्माकारेणैव प्रकाशात् । तस्मात् श्री-विष्णोर् एव श्रेयांसि स्युर् इति । अत्र तु यत् त्रयाणाम् अभेद-वाक्येनोपजप्त-मतयो विवदन्ते तत्रेदं ब्रूमः । यद्यपि तारतम्यम् इदम् अधिष्ठान-गतम् एव अधिष्ठाता तु परः पुरुष एक एवेति भेदासम्भवात् सत्यम् एवाभेद-वाक्यं तथापि तस्य तत्र तत्र साक्षात् त्वासाक्षात् त्व् अभेदेन प्रकाशेन तारतम्यं दुर्निवारम् एवेति सट्टष्टान्तम् आह ॥ [13] पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः । तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [BhP 1.2.24] पार्थिवान् न तु धूमवद्-अंशेनाग्नेयात् तत एव वेदोक्त-कर्मणः साक्षात् प्रवृत्ति-प्रकाश-रहिताद् दारुणो यज्ञीयान् मथन-काष्ठात् सकाशाद् अंशेनाग्नेयो धूमस् त्रयीमयः पूर्वापेक्षया वेदोक्त-कर्म-स्थानीयस्य तत्-तद्-अवतारिणः पुरुषस्य प्रकाश-द्वारम् । तु-शब्देन लयात्मकात् तमसः सकाशाद् रजसः सोपाधिक-ज्ञान-हेतुत्वेनेषद्-गुण-विप्रादुर्भाव- रूपं किञ्चित् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम् उक्तं न तु सर्वथा विक्षेपकत्वम् । यद् अग्नि-स्थानीयं सत्त्वं तत् साक्षात् ब्रह्मणो दर्शनम् । साक्षाद् एव सम्यक् तत्-तद्-गुण-रूपाविर्भाव-द्वारं शान्त-स्वच्छ- स्वभावात्मकत्वात् । अतो ब्रह्म-शिवयोर् असाक्षात्त्वं श्री-विष्णौ तु साक्षात्त्वं सिद्धम् इति भावः । तथा च श्री-वामन-पुराणे -- ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः । ब्रह्मणि ब्रह्म-रूपः स शिव-रूपः शिवे स्थितः ॥ पृथग् एव स्थितो देवो विष्णु-रूपी जनार्दनः ॥ इति । तद् उक्तं ब्रह्म-संहितायां - भास्वान् यथाश्म-शकलेषु निजेषु तेजः स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र । ब्रह्मा य एव जगद्-अण्ड-विधान-कर्त्रा गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.48] क्षीरं यथा दधि-विकार-विशेष-योगात् सञ्जायते न तु ततः पृथग् अस्ति हेतोः । यः शम्भुताम् अपि तथा समुपैति कार्याद् गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.45] दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य दीपायते विवृत-हेतु-समान-धर्मा । यस् तादृग् एव हि च विष्णुतया विभाति गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि [ब्रह्मस् 5.46]| न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वाद् इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम् - यत उदयास्तमयौ विकृतेर् मृद् इवाविकृताद् इति । दृष्टान्त-त्रयेण तु क्रमेणेदं लभ्यते । सूर्य-कान्त-स्थानीये ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित् प्रकाशः । दधि-स्थानीये शम्भूपाधौ क्षीर-स्थानीयस्य न तादृग् अपि प्रकाशः । दशान्तर- स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥ 1.2 ॥ श्री-सूतः ॥13॥ [14] एवम् एवाह त्रिभिः - शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः । वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥ [BhP 10.88.3] ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥ [BhP 10.88.4] हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ इति [BhP 10.88.5] शश्वच्-छक्ति-युतः प्रथमतस् तावन् नित्यम् एव शक्त्या गुण-साम्यावस्थ- प्रकृति-रूपोपाधिना युक्तः । गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः । प्रकटेश् च सद्भिस् तैर् गुणैः संवृतश् च । ननु तम-उपाधित्वम् एव तस्य श्रूयते कथं तत्-तद्-उपाधित्वं तत्रावैकारिक इति । अहम् अहं-तत्त्वं हि तत्-तद्-रूपेण त्रिधा । स च तद्- अधिष्ठात्य् अर्थः । ततस् तेन भगवत्-प्रतिनिधि-रूपेणाधिष्ठिताद् अहन्- तत्त्वात् षोडश-विकारा ये अभवन् अमीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्-उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते । हि प्रसिद्धौ हेतौ वा । हरिस् तु प्रकृतेर् उपाधितः परस् तद्-धर्मैर् अस्पृष्टः । अतएव त्रिर् गुणोऽपि कुतस् त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः साक्षाद् एव पुरुष ईश्वरः । न तु प्रतिबिम्बवद् व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू [BhP 11.11.3] इतिवत् तनु-शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादि-मात्रेणोपकारित्वाद् इति भावः । अतएव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात् तथाभूतः सन्न् उपद्रष्टा तद्-आदि-साक्षी भवति । अतः स तं भजन् निर्गुणो भवेद् गुणातीत-फल-भाग् भवतीति ॥ 10.88 ॥ श्री- शुकः ॥14॥ [15] अतएव विष्णोर् एव परम-पुरुषेण साक्षाद् अभेदोक्तिम् आह - सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः । विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ इति [BhP 2.6.31] अहं ब्रह्मा । श्रुतिश् चात्र -- स ब्रह्मणा सृजति स रुद्रेण विलापयति । सोऽनुत्पत्तिर् अलय एव हरिः परः परमानन्दः ॥ इति महोपनिषदि[*ENDNOTE #3] ॥ || 2.6 || ब्रह्मा नारदम् ॥15॥ [16] तत्रैवाह -- अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ [BhP 12.5.1] अत्र श्री-विष्णुर् न कथित इति तेन साक्षाद् अभेद एवेत्य् आयातम् । तद् उक्तम् - स उ एव विष्णुर् इति [BhP 3.8.15] | श्रुतिश् च पुरुषो वै नारायणोऽकामयत अथ नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि [नारायणौ] | नारायणः परं ब्रह्म तत्त्वं नारायणः परम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् ॥ इति । [महानु 13.4] एको ह नारायण आसीन् न ब्रह्मा न च शङ्करः । स मुनिर् भूत्वा समचिन्तयत् । तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा इति च । तस्मात् तस्यैव वर्णनीयत्वम् अपि युक्तम् ॥12.5॥ श्री-सूतः ॥16॥ [17] ननु त्रयाणाम् एक-भावानां यो न पश्यति वै भिदां, तथा - न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते इत्य् [BhP 12.10.17] आदाव् अभेदः श्रूयत पुराणान्तरे च विष्णुतस् तयोर् भेदे नरकः श्रूयते सत्यं वयम् अपि भेदं न ब्रूमः । परम-पुरुषस्यैव तत्-तद्-रूपम् इत्य् एकात्मत्वेनैवोपक्रान्तत्वात् । शिवो ब्रह्मा च भिन्न-स्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ न तस्मात् स्वतन्त्र एकान्य ईश्वर इति न मन्तव्यं किन्तु विष्वात्मक एव सः इति हि तत्रार्थः । तद् उक्तं ब्रह्मणि ब्रह्म-रूपः स इत्य् [वामनप्] आदि । न च प्रकाशस्य साक्षाद् असाक्षाद्-रूपत्वाद्-तारतम्यं वयं कल्पयामः परं शास्त्रम् एव वक्ति । शास्त्रं तु दर्शितम् । एवं भगवद्- अवतारानुक्रमणिकासु त्रयाणां भेदम् अङ्गीकृत्यैव केवलस्य श्री-दत्तस्य गणना सीम-दूर्वासोस् त्व् अगणना । किं च ब्राह्मे ब्रह्म-वैवर्ते च ब्रह्म-वाक्यं - नाहं शिवो न चान्ये च तच्-छक्त्येकांअ-भागिनः । बाल-क्रीडनकैर् यद्वत् क्रीडतेऽस्माभिर् अच्युतः ॥ इति । अतएव श्रुतौ - यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तमुषिं तं सुमेधाम् इत्य् उक्त्वा मम योनिर् अप्स्व् अन्तर् इति [ऋग्-वेद 10.125.5,7] शक्ति- वचनम् । अप्स्व् अन्तर् इति कारणोदशायी सूच्यते । आपो नारा इति प्रोक्ता इत्य् आदेः । योनिः कारणम् । एवम् एव स्कान्दे ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते । तद्वत् स्वभावः कैवल्यं स भवान् केवओल् हरे ॥ इति । तथा विष्णु-सामान्य-दर्शिनो दोषः श्रूयते । यथा वैष्णव-तन्त्रे - न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः । ऐका यं मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ इति । अन्यत्र- यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति [वैष्णव-तन्त्र] | तथा च मन्त्र-वर्णः । मध्ये वामनम् आसीनं विश्वे देवा उपासत [कठौ 2.2.3] इति । ननु क्वचिद् अन्य-शास्त्रे शिवस्यैव परम-देवत्वम् उच्यते सत्यं तथापि शास्त्रस्य सारासारत्व-विवेकेन तद् वाधितम् इति । तथा च पाद्म-शैवयोर् उमां प्रति श्री-शिवेन श्री-विष्णु-वाक्यम् अनुकृतम् - त्वाम् आराध्य तया शम्भो ग्रहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा प्रलया मनुषादिषु ॥ स्वागमैः कल्पितैस् त्वं तु जनान् मद्-विमुखं कुरु । मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा ॥ इति । वाराहे च - एष महीं सृजाम्य् आशु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोह-शास्त्राणि कारय ॥ अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानम् अप्रकाशं च मां कुरु ॥ इति । पुराणानां च मध्ये यद् यत् तामस-कल्प-कथामयं तच् छिवादि-महिम- परम् इति श्री-विष्णु-प्रतिपादक-पुराणस्यैव सम्यग्-ज्ञान-प्रदत्वम् । सत्त्वात् सञ्जायते ज्ञानम् इति दर्शनात् । तथा च मात्स्ये - सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति । अत उक्तं स्कान्दे षण्मुखं प्रति श्री-शिवेन - शिव-शास्त्रेषु तद् ग्राह्यं भगवच्-छास्त्र-योगिषत् । परमो विष्णुर् एवैकस् तज्-ज्ञानं मोक्ष-साधनम् । शास्त्राणां निर्णयस् त्व् एषस् तद् अन्यन् मोहनाय हि ॥ इति । तथैव च द्रष्टुं मोक्ष-धर्मे नारायणोपाख्याने - सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै ॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ अपान्तरतमाश् चैव वेदाचार्यः स उच्यते । प्राचीन गर्भं तम् ऋषिं प्रवदन्तीह के चन ॥ उमापतिर् भूतपतिः श्रीकन्थो ब्रह्मणः सुतः । उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥ पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् । सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥ यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः । न चैनम् एवं जानन्ति तमो भूता विशां पते ॥ तम् एव शास्त्र-कर्तारं प्रवदन्ति मनीषिणः । निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः ॥ निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । ससंशयान् हेतु-बलान् नाध्यावसति माधवः ॥ पञ्चरात्र-विदो ये तु यथा-क्रम-परा नृप । एकान्त-भावोपगतास् ते हरिं प्रविशन्ति वै ॥ सांख्यं च योगं च सनातने द्वे वेदाश् च सर्वे निखिलेन राजन् । सर्वैः समस्तैर् ऋषिभिर् निरुक्तो नारायणो विश्वम् इदं पुराणम् ॥ इति [MBh 12.337.59-68] अत्रोपान्तरतमा इति श्री-कृष्ण-द्वैपायनस्यैव जन्मान्तर-नाम-विशेष इति तत्रैव ज्ञेयम् । अत्रैवं व्याख्येयम् । पञ्चरात्र-सम्मतं श्री-नारायणम् एव सर्वोत्तमत्वेन वक्तुं नानामतं दर्शयति । साङ्ख्यम् इति । तत्र पञ्चरात्रम् एव गरिष्ठम् आचष्टै पञ्चरात्रस्यैत्नादौ भगवान् स्वयम् इति । अथ - द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च इति श्री-गीतासु [Gãtà 16.6] श्रूयते । यद् एव तानि नानामतानीत्य् उक्तं तत्त्वासुर-प्रकृत्य्- अनुसारेणेति ज्ञेयम् । दैव-प्रकृतयस् तु तत्-तत्-सर्वावलोकेन पञ्चरात्र- प्रतिपाद्ये श्री-नारायण एव पर्यवस्यन्तीत्य् आह सर्वेष्व् इति । आसुरास् तु निन्दति न चैनम् इति । तद् उक्तं विष्णु-धर्माग्निपुराणयोः द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च । विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ इति । ननु तत्र तत्र नाना-मतय एव दृश्यन्ते तत्राह तम् एव इति । पञ्चरात्रेतर-शास्त्र-कर्तारो हि द्वि-विधाः किञ्चिज्-ज्ञाः सर्व-ज्ञाश् च । तत्राद्या यथा - स्व-स्व-ज्ञानानुसारेण यत् किञ्चित् तत्त्वैक-देशं वदन्ति नासाभिर् आसुराणां मोहनार्थम् एव कृतानि शास्त्राणि किन्तु दैवानां व्यतिरेकेण बोधनार्थम् । ते हि रजस्-तमः-शबलस्य खण्डस्य च तत्त्वस्य तथा क्लेश-बहुलस्य साधनस्य प्रतिपादकान्य् एतानि शास्त्राणि दृष्ट्वा वेदांश् च दुर्गान् दृष्ट्वा निर्विद्य सर्व-वेदार्थ-सारस्य शुद्धाखण्ड- तत्त्व-श्री-नारायणस्य सुखमय-तद्-आराधनस्य च सुष्ठु प्रतिपादके पञ्चरात्रे एवे गाढं प्रवेक्ष्यन्तीति । तद् एतद् आह निःसंशयेष्व् इति । तस्माज् झटिति वेदार्थ-प्रतिपत्तये पञ्चरात्रम् एवाधेतव्यम् इत्य् आह । पञ्चरात्रेति । यत एवं तत उपसंहरति साङ्ख्यं च योगश् चेति । तद् एवं पञ्चरात्र-प्रतिपाद्यस्य श्री-भगवत एवम् उत्कर्षे स्थिते आत्मारामाश् च मुनय इत्य् आद्य् असकृद् अपूर्वम् उपदिशता श्री-भागवतेन प्रतिपाद्य- रूपस्य तस्य किम् उतेत्य् अपि विवेचनीयम् । तद् एतद् उक्तानुसारेण सदा- शिवेश्वर-त्रिदेवी-रूप-व्यूहोऽपि निरस्तः । तस्माद् एव च श्री-भगवत्- पुरुषयोर् एव शैवागमे सदा-शिवादि-संज्ञे तन्-महिम-ख्यापनाय धृत इति गम्यते । सर्व-शास्त्र-शिरोमणौ श्री-भागवते तु त्रिदेव्याम् एव तत् तारतम्य-जिज्ञासा पुरुष-भगवतोस् तु तत् प्रसङ्ग एव नास्ति । ननु न ते गिरित्राखिल-लोकपाल-विरिञ्चि-वैकुण्ठ-सुरेन्द्र-गम्यम् । ज्योतिः परं यत्र रजस् तमश् च सत्त्वं न यद् ब्रह्म निरस्त-भेदम् इत्य् [BhP 8.7.31] अत्र तस्य परत्वं श्रूयते एवाष्टमे । मैवम् । महिम्ना स्तूयमाना हि देवा वीर्येण वर्धतु इति वैदिक- न्यायेन तद्-युक्तेः । स हि स्तवः काल-कूट-नाशनार्थ इति । तत्रैव प्रीते हरौ भगवति प्रीयेऽहं सचराचर इति [BhP 8.7.40] | तथा नवमे - वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्य् अजजीव-कोषाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ इति [BhP 9.4.56] एते वयं यस्य वशे मतात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः । इति च तद्-वाक्य-विरोधात् अथवा यत् शिवस्य ज्योतिस् तत्र स्थितं परमात्माख्यं चैतन्यं तत्-सम्यग्-ज्ञाने तस्याप्य् अक्षमता युक्तैव । यद् उक्तम् - द्युपतयः एव ते न ययुर् अन्तम् अनन्ततया त्वम् असीति [BhP 10.87.41] | ब्रह्म-संहित-मते तु भगवद्-अंश-विशेष एव सदा-शिवो न त्व् अन्यः । यथा तत्रैव सर्वादि-कारण-गोविन्द-कथने - नियतिः सा रमा-देवी तत्-प्रिया तद्-वशंवदा । तल्-लिङ्गे भगवान् शम्भुर् ज्योती रूपः सनातनः ॥ या योनिः सा परा शक्तिर् इत्य् आदि तस्मिन् आविर्भभूल् लिङ्गे महाविष्णुर् इत्य् आद्य् अन्तम् ॥ तद् एतद् अभिप्रेत्य सदाशिवत्वादि-प्रसिद्धिम् अप्य् आक्षिप्याह । अथापि यत्-पद-नखावसृष्टं जगद्-विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्य् अन्यतमो मुकुन्दात् को नाम लोके भगवत् पदार्थः ॥ [BhP 1.18.21] स्पष्टम् ॥ 1.18 ॥ श्री-सूतः ॥17॥ [18] तस्मान् नाहं न च शिवोऽन्ये च तच्-छक्त्य्-एकांश-भागिनः इत्य् एवोक्तं साध्येव इत्य् आह । ब्रह्मा भवोऽहम् अपि यस्य कलाः कलाया इति [BhP 10.68.37] | शेषं स्पष्टम् ॥ 10.68 ॥ श्री-बलदेवः ॥18॥ [19] अथ परमात्म-परिकरेषु जीवस् तस्य च तटस्थ-लक्षणं क्षेत्रज्ञ एता इत्य् एवोक्तं स्वरूप-लक्षणं पाद्मोत्तर-खण्डादिकम् अनुसृत्य श्री- रामानुजाचार्याद् अति-प्राचीनेन श्री-वैष्णव-सम्प्रदाय-गुरुणा श्री- जामातृ-मुनिनोपदिष्टम् । तत्र प्रणव-व्याख्याने पाद्मोत्तर-खण्डं यथा - ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः । न जातो निर्विकारश् च एकरूपः स्वरूप-भाक् ॥ अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा । अहम् अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥ अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च । एवम् आधि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥ म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा । दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति । श्री-जामातृ-मुनिनाप्य् उपदिष्टं, यथा - आत्मा न देवो न नरो न तिर्यक् स्थावरो न च । न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥ न जडो न विकारी च ज्ञान-मात्रात्मको न च । स्वस्मै स्वयं प्रकाशः स्याद् एकरूपः स्वरूप-भाक् ॥ चेतनो व्याप्ति-शीलश् च चिदानन्दात्मकस् तथा । अहम् अर्थः प्रतिक्षेत्रं भिन्नोऽणुर् नित्य-निर्मलः ॥ तथा ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मकः । परमात्मैक-शेषत्व-स्वभावः सर्वदा स्वतः ॥ इति । श्री-रामानुज-भाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम् एवास्ति तत्त्व-सन्दर्भे । अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥ [BhP 11.3.39] इत्य् अनेन ॥ देहादित्वं निरस्यन्न् आह - विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्वदृक् । यथाग्निर् दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः ॥ [BhP 11.10.8] विलक्षणत्वे हेतुर् ईक्षिता तस्य द्रष्टा प्रकाशकश् च स्वयं तु स्वदृक् स्व- प्रकाश इति ॥ श्री-भगवान् ॥19॥ [20] जडत्वं निरस्यन्न् आह - जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [BhP 11.13.27] या तु मयि तुर्ये स्थितो जह्याद् इत्यादौ [BhP 11.13.28] परमेश्वरेऽपि तुर्यत्व- प्रसिद्धिः सान्यथैव । विराट् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः । ईश्वरस्य यत् त्रिभिर् हीनं तुरीयं तत्-पदं विदुः ॥[*ENDNOTE #4] इत्य् आद्य्-उक्तेर् वासुदेवस्य चतुर्-व्यूहे तुर्य-कक्षाक्रान्तत्वाद् वा ॥ 11.13 ॥ श्री-भगवान् ॥ 20 ॥ [21] विकारित्वं निरस्यन्न् आह - विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ [BhP 11.7.48] चन्द्रस्य जलमय-मण्डलत्वात् कलानां सूर्य-प्रतिच्छवि-रूप-ज्योतिर्- आत्मत्वात् यथा कलानाम् एव जन्माद्या नाशान्ता भावा न तु चन्द्रस्य तथा देहस्यैव ते भावा अव्यक्त-वर्त्मना कालेन भवन्ति न त्व् आत्मन इत्य् अर्थः । श्री-दत्तात्रेयो यदुम् ॥21॥ [22] ज्ञानात्मको न चेति किं तर्हि ज्ञान-मात्रत्वेऽपि ज्ञान-शक्तित्वं प्रकाशस्य प्रकाशन-शक्तित्ववत् तादृक्त्वम् अपि । नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवन-विद् व्यभिचारिणां हि । सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं प्राणो यथेन्द्रिय-बलेन विकल्पितं सत्॥ इत्य् अनेन [BhP 11.3.37] तत्त्व-सन्दर्भ एव दर्शितम् । उपलब्धि-मात्रत्वेऽपि सबलवत्त्वेनोक्तेः । अतएव शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इत्य् उक्तम् । प्रकारान्तरेणापि तद् आह - गुणैर् विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ [BhP 3.26.5] अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gãtà 5.15] इति ॥ 3.26 ॥ श्री-कपिलदेवः ॥22॥ [23] शक्त्य्-अन्तरं चाहुः - स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् भजति सरूपतां तद् अनु मृत्युम् उपेत-भग इति [BhP 10.87.38] || टीका च -- स तु जीवः यद् यस्माद् अजया मायया अजाम् अविद्याम् अनुशयीत आलिङ्ग्येत ततो गुणांश् च देहेन्द्रियादीन् गुषन् सेवमानः आत्मतया अध्यस्यन् तद् अनु तद्-अनन्तरं स-रूपतां तद्-धर्म-योगं च जुषन् अपेत- भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति इत्य् एषा ॥ 10.87 ॥ श्रुतयः ॥23॥ [24] तथा - तत्-सङ्ग-भ्रंइतैश्वर्यं संसरन्तं कुभार्यवत् । तद्-गतीर् अबुधस्येह किम् असत्-कर्मभिर् भवेत् ॥[BhP 6.5.15] तस्याः पुंश्चली-रूपाया मायायाः सङ्गेन भ्रंशितम् ऐश्वर्यं किञ्चित् स्वीय-ज्ञानादि-सामर्थ्यं यस्य तम् । तस्या गतीः संस्मरन्तं गच्छन्तं जीवं स्व-स्वरूपम् अबुधस्याजानत इत्य् अर्थः ॥6.5॥ हर्यश्वाः ॥24॥ [25] तथा -- ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ [BhP 3.7.9] ईश्वरस्य किञ्चिज्-ज्ञानादि-शक्तिमतः ॥ 3.7 ॥ मैत्रेयः ॥25॥ [26] तथा - विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः । नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा ॥ [BhP 4.25.62] महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादिरूपया वञ्चितः त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः । अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति । अत्र जीवस्य शक्तिमत्तायां पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययाव् इत्य् एतत् सूत्रम् अप्य् अनुसन्धेयम् ॥ श्री-नारदः प्राचीनबर्हिषम् ॥26॥ [27} पूर्वोक्तम् एवार्थं व्यञ्जयितुं स्वस्मै स्वयं प्रकाश इत्य् उक्तम् । तथाभूतत्वं च विलक्षण इत्य् आद्य् उक्त-पद्य एव स्वदृग् इत्य् अनेन व्यक्तम् अस्ति । तत्र प्रकाशस् तावद् गुण-द्रव्य-भेदेन द्विविधः । प्रथमो निजाश्रयस्य स्फूर्ति-रूपः । द्वितीयः स्व-पर-स्फूर्ति-निदानं वस्तु-विशेषः । तत्रात्मनो द्रव्यत्वाद् अयम् एव गृह्यते । यथा दीपश् चक्षुः प्रकाशयन् स्वरूप-स्फूर्तिं स्वयम् एव करोति न तु घटादि-प्रकाशवत् तद्-आदि- साक्षेपः । तस्माद् अयं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते यत एव जड इत्य् उच्यते । तस्मात् तु स्वं परं च प्रकाशयन् स्वात्मानं प्रति प्रकाशमानत्वात् स्वस्मै स्वयं प्रकाशः । यत एव चिद्-रूप उच्यते । तद् उक्तम् अन्यैर् अपि । स्वयं प्रकाशत्वं स्व-व्यवहारे परान् अपेक्षत्वात् अवेद्यत्वे सत्य-परोक्ष-व्यवहार-योग्यत्वं चेति |तत्र पूर्वत्र- स्वस्मैपदम् अपेक्ष्यम् उत्तरत्र तु स्पष्टार्थम् । अतः स्वदृक् स्वस्मै स्वयं प्रकाश इत्य् अर्थः । न चासौ परमात्म-प्रकाश्यत्वे घटवत् पर- प्रकाश्यः परमात्मनस् तत्-परम-स्वरूपत्वेन पर-प्रकाश्यत्वाभावात् । एवम् एवाह द्वाभ्याम् । ममाङ्ग माया गुण-मय्य् अनेकधा विकल्प-बुद्धीश् च गुणैर् विधत्ते । वैकारिकस् त्रिविधोऽध्यात्मम् एकम् अथाधिभूतम् अधिदैवम् अन्यत् ॥ दृग्-रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ [BhP 11.12.30-31] विकल्पं भेदं तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति वैकारिक इति । अनेक-विकारवान् अप्य् अस्यौ स्थूल-दृष्ट्या तावत् त्रिविधः । त्रैविध्यम् आह अध्यात्म इत्य् आदिना । तानि क्रमेणाह दृग्-आदि-त्रयेण । वपुर् अंशः । अत्र रन्ध्रे दृग्-गोलके प्रविष्टं तत् त्रयं च परस्परम् एव सिध्यति न तु स्वतः । यस् तु खे आकाशे अर्को वर्तते स पुनः स्वतः सिध्यति । चक्षुर् विषयत्वेऽपि स्व-विरोधिनः प्रतियोग्य-प्रेक्षाभाव-मात्रेण स्वत इत्य् उक्तम् । एवं यथा मण्डलात्मार्कः स्वतः सिध्यति तथात्मापीत्याह । यद् यतः पूर्वोक्त-दृष्टान्त-हेतोर् आत्मा एषाम् अध्यात्मादीनां योऽपर आद्यस् तेषाम् आश्रयः । सोऽपि स्वतः सिध्यति किन्तु स्वयानुभूत्येति चिद्-रूपत्वाद् विशेषः । न केवलम् एतावद् अपि तु अखिलानां परस्पर-सिद्धानां सिद्धिर् यस्मात् तथाभूतः सन्न् इति ॥ ॥ 11.12 ॥ श्री-भगवान् ॥27॥ [28] यस्मात् स्वरूप-भूतयैव शक्त्या तथा प्रकाशते तस्माद् एक-रूप-स्वरूप- भाक्त्वम् अपि दीपवद् एव । नात्मा जजानेत्य् आदाव् [BhP 11.3.37][*ENDNOTE #5] उपलब्धि-मात्रम् इत्य् अनेनैवोक्तं मात्र-पदं तद्-धर्माणाम् अपि स्वरूपानतिरिक्तत्वं ध्वनयति । अथ चेतनत्वं नाम स्वस्य चिद्-रूपत्वेऽप्य् अन्यस्य देहादेश् चेतयितृत्वं दीपादि-प्रकाशयितृत्ववत् । तद् एतद् विलक्षण इत्य् आदाव् एव दृष्टान्तेनोक्तम् । प्रकाशक इति चेतयितृत्वे हेतुः । व्याप्ति-शीलत्वम् उदाहरिष्यमाण आत्मेत्य् आदौ श्री-प्रह्लाद-वाक्ये व्यापक इत्य् अनेनोक्तं व्याप्ति-शीलत्वम् अति-सूक्ष्मतया सर्वाचेतनान्तः- प्रवेश-स्वभावत्वम् । ज्ञान-मात्रात्मको न चेत्य् अत्र चिद्-आनन्दात्मक इत्य् अपि हेत्व्-अन्तरम् । तत्र तस्य जड-प्रतियोगित्वेन ज्ञानत्वं दुःख- प्रतियोगित्वेन तु ज्ञानत्वम् आनन्दत्वं च । ज्ञानत्वं तूदाहृतम् । आनन्दत्वं निरुपाधिप्रेमास्पदत्वेन साधयति । तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् । तद् अर्थम् एव सकलं जगच् चैतच् चराचरम् ॥ [BhP 10.14.54] स्पष्टम् ॥ 10.14 ॥ श्री-शुकः ॥28॥ [29] तस्मिंश् चानन्दात्मके ज्ञाने प्रतिस्वं युष्मद्-अर्थत्वं न भवति । किन्त्व् आत्मत्वाद् अस्मद्-अर्थत्वम् एव । तच् चास्मद्-अर्थत्वम् अहम्भाव एव । ततोऽहम् इत्य् एतच् छब्दाभिधेयाकारम् evaa ज्ञानं शुद्ध आत्मा प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत एवावेशात् तदीय-सङ्खात एवाहम् इत्य् अहस्मावान्तरं प्राप्नोति तद् एतद् अभिप्रेत्य तस्याहमत्वम् आह । एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥ [BhP 3.26.6] पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिर् एवाहम् इति मननेन प्रकृति- गुणैः क्रियमाणेषु कर्मसु कर्तृत्वम् आत्मनि मन्यते । अत्र निरहम्भावस्य पराभिध्यानासम्भवात् परावेशजाताहङ्कारस्य चावरकत्वाद् अस्त्य् एव तस्मिन्न् अन्योऽहम्भाव-विशेषः । स च शुद्ध- स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति स्पष्टम् । एतद् एवाहङ्कार- द्वयं सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद्- अनुस्मृतिर् न इत्य् अत्र [BhP 11.3.39] दर्शितम्[*ENDNOTE #6] | उपाध्वभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात् तद्-अनुस्मृतिर् न इत्य् अनेन सुखम् अहम् अस्वाप्स्वम् इत्य् आत्मनोऽहतयैव परामर्शाच् च अतएव माम् अहं नाज्ञासिषम् इत्य् अत्र परामर्शेऽपि उपाध्यभिमानिनोऽनुसन्धानाभावः अन्यस्य त्व् अज्ञान- साक्षित्वेनानुसन्धानम् इति दिक् । ॥ 3.26 ॥ श्री-कपिलदेवः ॥29॥ [30] तथा - नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धि-गुणान् पश्यन्न् अनीहोऽप्य् अनुकार्यते ॥ [BhP 11.12.53] पूर्ववत् ॥ 11.12 ॥ श्रीभगवान् ॥30॥ [31] एवम् एव स्वप्न-दृष्टान्तम् अपि घटयन्न् आह । यद्-अर्थेन विनामुष्य पुंस आत्म-विपर्ययः । प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः ॥ [BhP 3.7.10] उपद्रष्टुर् अमुष्येति स्वप्न-द्रष्ट्रा अमुना जीवेनेत्य् अर्थः ॥ 3.7 ॥ श्री- मैत्रेयः ॥31॥ [32] साधिते च सव्रूप-भूतेऽहम्भावे प्रतिक्षेत्रं भिन्नत्वम् अपि साधितम् । यत् तु वस्तुनो यद्य् अनानात्वम् आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥ [BhP 11.13.22] इत्यादौ ज्ञानिनो लौकिक-गुरु-रीतिं तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य जीवान्तर-साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये जीवात्मनाम् एकत्वम् । तत् खलु अंश-भेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेन । भेद-व्यपदेशः यथा तत्रैव । पञ्चात्मकेषु भूतेषु समानेष्व् अपि वस्तुतः । को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ [BhP 11.13.23] इति । तत्राप्य् अंश-भेदोऽस्त्य् एव । अत उक्तं स्वयं भगवता -- शुनि चैव श्वपाके च पण्डिताः समदर्शिनः [Gãtà 5.18] इति । निर्दोषं हि समं ब्रह्म इत्य् आदि च [Gãtà 5.19] | अत्र ब्रह्मेति जीव-ब्रह्मैवोच्यते । यथा यथाहम् एतत् सद्- असत् स्व-मायया पश्ये मयि ब्रह्मणि कल्पितं परे इति । मयि ब्रह्मणि देहात्मकं परे ब्रह्मणि च जगद्-आत्मकं सद्-असत् कार्य-कारण- सङ्घातं स्व-विषयक-मायया जीव-मायाख्यया देह एवाहं तथा इन्द्र- चन्द्राद्य्-आत्मकं जगद् एवेश्वर इतीदं कल्पितम् एव यया मत्या पश्ये पश्यामीत्य् अर्थः । समान-कारणत्वाद् एव पूर्ववद् अन्यत्र च सोऽहं स च त्वम् इति । तद् एवं सर्वेषाम् एव जीवानाम् एकाकारत्वे सति । यावत् स्याद् गुण- वैषम्यं तावन् नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हीत्य्-आदिषु देवादि-देह-भेद-कृतागन्तुक-नानात्वं निगद्यते । वेणु-रन्ध्र-विभेदेन भेदः षड्-जादि-संज्ञ्तः । अभेद-व्यापिनी वायोस् तथा तस्य महात्मनः ॥ इत्य् [ViP 2.14.32] आदिकं तु परमात्म-विषयकम् एव । तद् एतत् सर्वम् अभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्व-पक्षत्वेन निर्दिशन्ति । अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गता इति ॥ [BhP 10.87.30] अत्र यदि-शब्दात् पूर्व-पाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धम् इति तत्र स्वपक्षत्वं पश्चात्-पाठेन सर्व-गतत्वं तु सन्दिग्धम् इति । तत्र पर-पक्षत्वं स्पष्टम् एव । अतएव एको देवः सर्व-भूतेषु गूढ इत्य् आदिकं पर्मात्म-परं वाक्यं जीवानाम् एकत्वं बोधयति ॥ 10.87 ॥ श्रुतयः ॥32॥ [33] प्रति-क्षेत्र-भिन्नत्वे हेत्व्-अन्तरम् अणुर् इति । अणुः परमाणुर् इत्य् अर्थः । परमाणुश् च यस्य दिग्-भेदेऽप्य् अंशो न कल्पयितुं शक्यते स एवांशस्य परा काष्ठेति तद्-विदः । अणोर् अप्य् अखण्ड-देह-चेतयितृत्वं प्रभाव- विशेषाद् गुणाद् एव भवति । यथा शिर आदुअ धार्यमाणस्य जतु- जठितस्यापि महौषधि-खण्डस्याखण्ड-देह-पुष्टीकरणादि-हेतुः प्रभावः । यथा वायस्कान्तादेर् लौह-चालनादि-हेतुः प्रभाव एव तद्वत् । तद् एतद् अणुत्वम् आह सूक्ष्माणाम् अप्य् अहं जीव इति [BhP 11.16.11] तस्मात् सूक्ष्मता-पराकाष्ठा-प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वं तद् अत्र न विवक्षितम् । महतां च महान् अहं सूक्ष्माणाम् अप्य् अहं जीव इति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्दर्यौक्तौ स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि सर्व-कारणत्वान् महत्-तत्त्वस्य महत्त्वं नाम व्यापकत्वं न तु पृथिव्याद्य्-अपेक्षया सुज्ञेयत्वं यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यम् । श्रुतयश् च - एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेशेति [MuõóU 3.1.9] | बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [श्वेतु 5.9] इति । आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट इति च ॥ 11.16 ॥ श्री-भगवान् ॥33॥ [34] तथा - अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । अजनि च यन् मयं तद् अविमुच्य नियन्तृ भवेत् समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ [BhP 10.87.30] अयम् अर्थः - परमात्मनोऽंशत्वं तस्माज् जायमानत्वं च जीवस्य श्रूयते । तत्र ममैवांशो जीव लोके [Gãtà 15.7] इत्य् आदि सिद्धेऽंशत्वे तावत् तस्य विभुत्वम् उक्तम् इत्य् आहुः । अपरिमिता वस्तुत एवानन्त-सङ्ख्या नित्याश् च ये तनु-भृतो जीवास् ते यदि सर्वगता विभवाः स्युः, तर्हि तेषां व्याप्यत्वाभावेन समत्वात् शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो नियम्य इति वेद-कृत-नियमो न घटत इत्य् अर्थः । हे ध्रुव इतरथा जीवस्याणुत्वेन व्याप्य-भावे तु सति न तन्-नियमो न अपि तु स घटत एवेत्य् अर्थः । अथ यतो वा इमानि भूतानि जायन्ते इति जायमानत्वावस्थायाम् अपि व्याप्य- व्यापकत्वेनैव नियन्तृत्वं भवति । सर्वत्रैव कार्य-कारणयोस् तथाभाव-दर्शनाद् इत्य् आहुः अजनीति । यन्-मयं यद्-उपादानकं यद् अजनि जायत इत्य् अर्थः । तद्-उपादानं कर्तृ तस्य जायमानस्य यन्-नियन्तृ भवेत् तद् अविमुच्य किञ्चिद् अप्य् अनुक्ता व्याप्यैवेत्य् अर्थः । किं च यद्-उपादान- रूपं परमात्माख्यं तत्त्वं केनाप्य् अपरेण समं समानम् इत्य् अनुजानतां यः कश्चित् तथा वदति तत्रानुज्ञाम् अपि ददताम् अमतं ज्ञातं न भवतीत्य् अर्थः । तत्र हेतुः मत-दुष्टतया तस्य मतस्याशुद्धत्वेन । तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश् च असमो वा एष परो न हि कश्चिद् एव दृश्यते सर्वे त्व् एते न वा जायन्ते च म्रियते सर्वे ह्य् अपूर्णाश् च भवन्तीति चतुर्वेद-शिखायाम् । न तत्-समश् चाभ्यधिकश् च दृश्यते इति । अथ कस्माद् उच्यते ब्रह्मा बृंहति बृंहयति चेति चान्यत्र । बृहत्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुर् इति [ViP 1.12.57] श्री-विष्णु-पुराणे । अतः परमात्मन एव सर्व-व्यापकत्वम् । एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा इत्य् आदौ । तस्माद् अणुर् एव जीव इति । यत् तु श्री-भगवद्-गीतासु नित्यः सर्व-गतः स्थाणुर् इत्य् आदिना जीव- निरूपणं तत्र सर्व-गतः श्री-भगवान् एव तत्-स्थस् तद्-आश्रितश् चासाव् अगुणश् च इति सर्वगतः स्थाणुर् जीवः प्रोक्तः ॥ 10.87 ॥ श्रुतयः ॥34॥ [35] अथ शुद्ध-स्वरूपत्वान् नित्य-निर्मलत्वम् उदाहृतम् एव । शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इत्य् अनेन । तथा तेनैव शुद्धस्यापि ज्ञातृत्वम् अप्य् उदाहृतम् । ज्ञानं च नित्यस्य स्वाभाविक-धर्मत्वान् नित्यम् । अतएव न विक्रियात्मकम् अपि । तथा चैतन्य-सम्बन्धेन देहादेः कर्तृत्व-दर्शनात् । क्वचिद् अचेतनस्य कर्तृत्वं च । न ऋते तत् क्रियते किं च नारे इत्य् आदाव् अन्तर्यामि-चैतन्य-सम्बन्धेन भवतीत्य् अङ्गीकाराच् च शुद्धाद् एव कर्तृत्वं प्रवर्तते । तद् उक्तम् - देहेन्द्रिय-प्राण-मनो-धियोऽमी यद्-अंश- बिद्धाः प्रचरन्ति कर्मस्व् इति [BhP 6.16.24] | तत् तूपाधि-प्राधान्येन प्रवर्तमानम् उपाधि-धर्मत्वेन व्यपदिश्यते । यथा - कार्य-कारण- कर्तृत्वे कारणं प्रकृतिं विदुर् इत्य् [BhP 3.26.8] आदौ । परमात्म- प्राधान्येन प्रवर्तमानं तु निरुपाधिकम् एवेत्य् आह । सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [BhP 11.25.26] स्पष्टम् ॥ 11.25 ॥ श्री-भगवान् ॥35॥ [36] अथ भोक्तृत्वं संवेदन-रूपत्वेन यथा तथा तत्रैव चिद्-रूपे पर्यवस्यतीत्य् आह भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् इति [BhP 3.26.8] ॥ कारणम् इति पूर्वेणैवान्वयः ॥ 3.26 ॥ श्री-कपिल-देवः ॥36॥ [37] अथ परमात्मैक-शेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः शेषोऽंशः । स चासौ स च एक-शेषः । परमात्मन एक-शेषः परमात्मैक- शेषः । तस्य भावस् तत्त्वं तद् एव स्वभावः प्रकृतिर् यस्य स परमात्मैक-शेषत्व-स्वभावः । तथाभूतश् चायं सर्वदा मोक्ष- दशायाम् अपीत्य् अर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव न तु परिच्छेदादिना । तदीय-स्वाभाविकाचिन्त्य-शक्त्या स्वाभाविक-तदीय-रश्मि- परमाणु-स्थानीयत्वात् औपाधिकावथायास् त्व् अंशेन प्रकृति-शेषत्वम् अपि भवति इति च स्वत इत्य् अस्य भावः । शक्ति-रूपत्वं चास्य तटस्थ-शक्त्य्- आत्मकत्वात्, तथा तदीय-रश्मि-स्थानीयत्वेऽपि नित्य-तद्-आश्रयित्वात् तद्- व्यतिरेकेण व्यतिरेकात् । हेतुर् भावोऽस्य सर्गादेर् इत्य् अनुसारेण जगत्-सृष्टौ तत्-साधनत्वात् । द्रव्य-स्वरूपत्वेऽपि प्रधान-साम्याच् चावगम्यते । उक्तं च प्रकृति-विशेषत्वेन तस्य शक्तित्वम् - विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा । अविद्या कर्म-संज्ञाख्या तृतीया शक्तिर् उच्यते ॥ इति विष्णु-पुराणे [ViP 6.7.61] | भूमिर् आपोऽनलो वायुर् इत्य् [Gãtà 7.4] आदौ भिन्ना प्रकृतिर् अष्टधेत्य् अनन्तरम् । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ इति श्री-गीतोपनिषत्सु च । विष्णु-शक्तिः परा प्रोक्तेत्य् आदि विष्णु-पुराण-वचने तु तिसॄणाम् एव पृथक् शक्तित्व-निर्देशात् क्षेत्रज्ञस्याविद्या-कर्म-सम्बन्धेन शक्तित्वम् इति परास् तम् । किन्तु स्वरूपेनैवेत्य् आयातम् । तथा च गीतम् ममैवांश इति । अतएवापरेयम् इतस् त्व् अन्याम् इत्य् उक्तम् । क्षेत्रज्ञ एता मनसो विभूतीर् इत्य् आदौ क्षेत्रज्ञ-शब्दश् च शुद्धेऽपि प्रवर्तते क्षेत्र-शब्दस्योपलक्षण- मात्रत्वात् । तद् एवं शक्तित्वेऽप्य् अन्यत्वम् अस्य तटस्थत्वात् । तटस्थत्वं च माया-शक्त्य्- अतीतत्वात् । अस्याविद्यापराभवादि-रूपेण दोषेण परमात्मनो लेपाभावाच् चोभय-कोटाव् अप्रवेशात् । तस्य तच्-छक्तित्वे सत्य् अपि परमात्मनस् तल्- लेपाभावश् च यथा क्वचिद् एक-देश-स्थे रश्मौ छायया तिरस्कृतेऽपि सूर्यस्यातिरस्कारस् तद्वत् । उक्तं च तटस्थत्वं श्री-नारद-पञ्चरात्रे - यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् । रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इत्य् आदौ । अतो विष्णु-पुराणेऽप्य् अन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः [श्वेतु 4.9] | तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति इत्य् आदौ । अतएवोक्तं वैष्णवे विभेद-जनके ज्ञाने नाशम् आत्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यतीति । देवत्व-मनुष्यत्वादि-लक्षणो विशेषतो यो भेदस् तस्य जनकेऽप्य् अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशाद् आत्मनो जीवस्य यो भेदः स्वाभाविकस् तं भेदम् असन्तं कः करिष्यति अपि तु सन्तं विद्यमानम् एव सर्व एव करिष्यतीत्य् अर्थः । उत्तरत्र पाठे नासन्तम् इत्य् एतस्य विधेयत्वाद् अन्यार्थः कष्ट-सृष्ट एवेति मोक्षदायाम् अपि तद्- अंशत्वाव्यभिचारः स्वाभाविक-शक्तित्वाद् एव । अतएवाविद्या-विमोक्ष- पूर्वक-स्वरूपावस्ह्तिति-लक्षणायां मुक्तौ तल्-लीनस्य तत्-साधर्म्यापत्तिर् भवति । निरञ्जनः परमं साम्यम् उपैतीत्य् आदि-श्रुतिभ्यः । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । स्वर्गेऽपि नोपजायते प्रलये न व्यथन्ति चेति श्री-गीतोपनिषद्भ्यश् च । अतएव ब्रह्म वेद ब्रह्मैव भवतीत्य् [Muõó 3.2.9] आदिषु च ब्रह्म-तादात्म्यम् एव बोधयति । स्वाभाव्यापत्तिर् उपपत्तेर् इतिवत् । तद् एवं शक्तित्वे सिद्धे शक्ति-शक्तिमतोः परस्परानुप्रवेशात् शक्तिमद्-व्यतिरेके शक्ति-व्यतिरेकात् चित्त्वाविशेषाच् च क्वचिद् अभेद-निर्देश एकस्मिन्न् अपि वस्तुनि शक्ति-वैविध्य-दर्शनात् भेद- निर्देशश् च नासमञ्जसः । श्री-रामानुजीयास् तु अधिष्ठानाधिष्ठात्रोर् अपि जीवेशयोर् अभेद-व्यपदेशो व्यक्ति-जात्योर् गवादि-व्यपदेशवद् इति मन्यन्ते । यथा श्री-विष्णु-पुराणे[*ENDNOTE #7]- योऽयं तवागतो देव- समीपं देवता-गणः । स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ इति । श्री-गीतासु च - सर्वं समाप्नोषि ततोऽसि सर्व इति । तत्र ज्ञानेच्छून् प्रति शास्त्रम् अभेदम् उपदिशति भक्तीच्छून् प्रति तु भेदम् एव । क्वचित् तु परमात्म-प्रतिबिम्बत्वं यद् अस्य श्रूयते, यथा - यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोर् द्विधा-भूतम् एवेक्षेत तथैवान्तरम् आवयोर् इति । तद् अपि ज्ञानेच्छून् प्रत्य् अभेद-दृष्टि- पोषणार्थम् एवोच्यते न वास्तव-वृत्त्यैव प्रतिबिम्बत्वेन । अद्वयवाद- गुरु-मतेऽप्य् अम्बुवद् अग्रहणाद्[*ENDNOTE #8] इति [Vs 3.2.19] न्याय- विरोधाद् वृद्धि-ह्रास-भाक्त्वम् अन्त्रभावाद् उभय-सामञ्जस्याद् एवम् इति [Vs 3.2.20] न्यायेन यथा-कथञ्चित् प्रतिबिम्ब-सादृश्य-मात्राङ्गीकाराच् च । तद् एतत् तस्य पर्मात्मांश-रूपताया नित्यत्वं श्री-गीतोपनिषद्भिर् अपि दर्शितम् ममैवांशो जीव-लोके जीव-भूतः सनातन इति । तद् एवं अंशत्वं तावद् आह तत्र समष्टेः -- एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः । आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते ॥ [BhP 3.6.8] टीका च - अशेष-सत्त्वानाम् प्राणिनाम् आत्मा व्यष्टीनां तद्-अंशत्वात् अंशो जीवः । अवतारतोक्तिस् तस्मिन् नारायणाविर्भावाभिप्रायेणेत्य् एषा ॥ 3.6 ॥ श्री- शुकः ॥ 37 ॥ [38] अथ व्यष्टेः - एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याविद्ययानादेर् विद्यया च तथेतरः ॥ [BhP 11.11.4] इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित् समष्टिर् इति ज्ञेयम् ॥ 11.11 ॥ श्री-भगवान् ॥38॥ [39] तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति - स्व-कृत-पुरेऽप्य् अमीष्व् अबहिर्-अन्तर-संवरणं तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् । [BhP 10.87.20] इति । अबहिर्-अन्तर-संवर्णं बहिर् बहिरङ्गाणि कारणानि कार्याणि अन्तर् अन्तरङ्गानि तैर् असंवरणं कार्य-कारणैर् असंस्पृष्टम् । अंश-कृतम् अंशम् इत्य् अर्थः । अखिल-शक्ति-धृतः सर्व-शक्ति-धरस्येति विशेषणं जीव- शक्ति-विशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच्- छक्ति-रूपत्वेनैवांशत्वम् इत्य् अनेनैवांशत्वम् इत्य् एतद् व्यञ्जयन्ति । अथ तटस्थत्वं च स यद् अजया त्यजाम् अनुशयीतेत्य् आदौ व्यक्तम् अस्ति उभयकोटाव् अप्रविष्टत्वाद् एव ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम् ॥39॥ [40] अथ ज्ञानेच्छुं प्रति जीवेशयोर् अभेदम् आह -- अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि ॥ [BhP 4.28.62] स्पष्टं ॥ 4.28 ॥ श्री-परमात्मा पुरञ्जनम् ॥ 40 ॥ [41] तत्र पूर्वोक्त-रीत्या प्रथमं तावत् सर्वेषाम् एव तत्त्वानां परस्परानुप्रवेश- विवक्षयैक्यं प्रतीयते इत्य् एवं शक्तिमति परमात्मनि जीवाख्य-शक्त्य्- अनुप्रवेश-विवक्षैव तयोर् ऐक्य-पक्षे हेतुर् इत्य् अभिप्रैते श्री-भगवान् -- परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभम् । पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् ॥ [BhP 11.22.7] टीका च - अन्योन्यस्मिन्न् अनुप्रवेशाद् वक्तुर् यथा विवक्षितं तथा पूर्वा अल्प-सङ्ख्या अपरा अधिक-सङ्ख्या तयोर् भावः परुवापर्यं तेन प्रसङ्ख्यानं गणनम् इत्य् एषा ॥ 11.22॥ श्री-भगवान् ॥ 41 ॥ [42] अथाव्यतिरेकेण चिद्-रूपत्वाविशेषेणापि तयोर् ऐक्यम् उपदिशति - पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि । तद्-अन्य-कल्पनापार्था इति [BhP 11.22.11] | टीका च - कथं तर्हि पञ्चविंशति-पक्षस् तत्राह पुरुषेति । वैलक्षण्यं विसदृशत्वं नास्ति द्वयोर् अपि चिद्-रूपत्वात् । अतस् तयोर् अत्यन्तम् अन्यत्व- कल्पना-पार्था इत्य् एषा । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति- शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि ॥ 11.21 ॥ श्री-भगवान् ॥42॥ [43] अथ भक्तीच्छुं प्रति तयोर् भेदम् उपदिशति । यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ [BhP 3.9.33] आत्मानं जीवं स्वरूपेण तस्या जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्यादिकम् ॥ 3.9 ॥ ग्रभोदशायी ब्रह्माणम् ॥43॥ [44] तत्र भेदे हेतुम् आह - अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् । स्वतो न सम्भवाद् अन्यस् तत्त्वज्ञो ज्ञानदो भवेत् ॥ [BhP 11.22.10] टीका च - स्वतो न सम्भवति, अन्यतस् तु सम्भवात् । स्वतः सर्वज्ञः पर्मेश्वरोऽन्यो भवेद् इति अड्-विंशति-तत्त्व-पोअक्षाभिप्रायः इत्य् एषा । ज्ञानदत्वम् अत्र ज्ञानाज् ज्ञातुश् च वैलक्षण्यम् ईश्वरस्य बोधयत्य् एवेति भावः । एवं त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तेऽत्र शक्तितः [BhP 11.22.28] इत्य् उद्धव-वाक्यं चाग्रे । अत्र यदि जीवाज्ञानकल्पितम् एव तस्य परमेश्वरत्वं स्यात् तर्हि स्थाणु- पुरुषवत् तस्य ज्ञान-दत्तम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद इत्य् एवं श्रीमद्-ईश्वरेणैव स्वयं तस्य पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति स्पष्टम् । भेद-वादिनश् चात्रैव प्रकरणे यथा विविक्तं यद् वक्त्रं गृह्णीमो युक्ति-सम्भवाद् इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा, मायां मदीयाम् उदगृह्य वदतां किं नु दुर्घटम् इति [BhP 11.22.4] च मन्यते । ननु, श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेष्व् अनवस्थानाद् विकल्पान् स विरज्यते ॥ इत्य् [BhP 11.19.17] अत्र भेद-मात्रं निषिध्यते विकल्प-शब्दस्य संशयार्थत्वात् । संशयं परित्यज्य वस्तुन्य् एव निष्ठा करोतीत्य् अर्थः । अतएव कर्मणां परिणामित्वाद् आविरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवद् इत्य् अत्रास्योत्तर-श्लोकेऽपि विरिञ्चम् एवावधिं कृत्वा नश्वरत्व- दृष्टिर् उक्ता न तु वैकुण्ठादिकम् अपीति ॥ 11.19 ॥ श्री-भगवान् ॥44॥ [45] अन्यत्रापि श्री-जामातृ-मुनिभिर् उपदिष्टस्य जीव-लक्षणस्यविओपजीव्यत्वेन तं लक्षयति त्रिभिः - अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः । वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् ॥ [BhP 3.25.16] तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् ॥ [BhP 3.25.17] ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना । परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् ॥ [BhP 3.25.18] स्पष्टैव योजना । तवाहम् इति पद्येन स आत्मा नित्य-निर्मल इति । आत्मानम् इत्य् अनेनैवाहम् अर्थ इति । अन्यथा ह्य् आत्मत्व-प्रतीत्य्-अभावः स्यात् । केवलम् इत्य् अनेनैक-रूप-स्वरूप-भाग् इति । प्रकृतेः परम् इत्य् अनेन विकार- रहितः । भक्ति-युक्तेनेत्य् अनेन परमात्म-प्रसादाधीन-तत्-प्रकाशत्वात् निरन्तरम् इत्य् अनेन नित्यत्वात् परमात्मैक-शेषत्वम् इति । स्वयं ज्योतिर् इत्य् अनेन स्वस्मै स्वयं प्रकाश इति ज्ञान-मात्रात्मको न च इति च । अणिमानम् इत्य् अनेनाणुर् एवेति प्रति-क्षेत्रं भिन्न इति च । अखण्डितम् इत्य् अनेन विच्छिन्न- ज्ञानादि-शक्तित्वात् ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मक इति व्यञ्जितम् ॥ 3.25 ॥ श्री-कपिलदेवः ॥45॥ [46] तथेदम् अपि प्राक्तन-लक्षणा-विरुद्धम् - आत्मा नित्यो ऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः । अविक्रियः स्व-दृग् हेतुर् व्यापको ऽसङ्ग्य् अनावृतः ॥ [BhP 7.7.19] एतैर् द्वादशभिर् विद्वान् आत्मनो लक्षणैः परैः । अहं ममेत्य् असद्-भावं देहादौ मोहजं त्यजेत् ॥ [BhP 7.7.20] अव्ययः अपक्षय-शून्यः । एको न तु देहेद्रियादि-सङ्घात-रूपः । क्षेत्रज्ञो ज्ञातृत्वादि-धर्मकः । इन्द्रियादीनाम् आश्रयः । स्वाभाविक-ज्ञातृत्वाद् एवाविक्रियः । स्वदृक् स्वस्मै स्वयं प्रकाशः । हेतुः सर्गादि-निमित्तम् । तद् उक्तं श्री-सूतेन - हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारक [BhP 12.7.18] इति । व्यापको व्याप्ति-शीलः । असङ्गी अनावृतश् च स्वतः प्रकाश-रूपत्वात् । अहं ममेत्य् असद्भावं देहादौ मोहजं त्यजेद् इति देहाद्य्-अधिकरणकस्य मोहजस्यैव त्यागो न तु स्वरूप-भूतस्येत्य् अहम अर्थ इति । व्यज्जते । तद् एवं जीवस् taad -अंशत्वात् सूक्ष्म-ज्योती-रूप इत्य् एके । तथैव हि कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्द-प्रभास-खण्डे जीव- निरूपणे - न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् । न शक्यं कथितुं वापि सूक्ष्मश् चानन्त-विग्रहः ॥ बालाग्र-शत-भागस्य शतधा कल्पितस्य च । तस्मात् सूक्ष्मतरो देवः स चानन्त्याय कल्प्य्ते ॥ आदित्य-वर्णं सूक्ष्माभम् अब्-बिन्दुम् इव पुष्करे । नक्षत्रम् इव पश्यन्ति योगिनो ज्ञान-चक्षुषा ॥ इति ॥ ॥7.9॥ श्री-प्रह्लादोऽसुर-बालकान् ॥46॥ [47] तद् एवम् अनन्ता एव जीवाख्यास् तटस्थाः शक्तयः । तत्र तासां वर्ग- द्वयम् । एको वर्गोऽनादित एव भगवद्-उन्मुखः अन्यस् त्व् अनादित एव भगवत्-पराङ्मुखः । स्वभावतस् तदीय-ज्ञान-भावात् तदीय- ज्ञानाभावाच् च । अत्र प्रथमोऽन्तरङ्गाशक्ति-विलासानुगृहीतो नित्य- भगवत्-परिकर-रूपो गरुडादिकः । यथोक्तं पाद्मोत्तर-खण्डे त्रिपाद्- विभूतेर् लोकास् त्व् इत्य् आदौ भगवत्-सन्दर्भोदाहृते (81) | अस्य च तटस्थत्वं जीवत्व-प्रसिद्धेर् ईश्वरत्व-कोटाव् अप्रवेशात् । अपरस्य तत्- पराङ्मुखत्व-दोषेण लब्ध-च्छिद्रया मायया परिभूतः संसारी । यथोक्तं हंस-गुह्य-स्तवे - सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे इति [BhP 6.4.25] | एकादशे च -- भयं द्वितीयाभिनिवेशतः स्याद् इति [BhP 11.2.37] | तद्-वर्ग-द्वयम् एवोक्तं श्री-विदुरेणापि - तत्त्वानां भगवंस् तेषां कतिधा प्रति-सङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ [BhP 3.7.37] इत्य् अनेन । तत्र परमेश्वर-पराड्मुखानां शुद्धानाम् अपि तच्-छक्ति-विशिष्टान् परमेश्वरात् सोपाधिकं जन्म भवति । तच् च जन्म निजोपाधि-जन्मना निज-ज्नमाभिमान-हेतुकाध्यात्मिकावस्था-प्राप्तिर् एव । तद् एतद् आहुः -- न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर् उभय-युजा भवन्य् असुभृतो जल-बुद्बुदवत् । त्वयि न इमे ततो विविध-नाम-गुणैः परमे सरित इवार्णवे मधुनि लिख्युर् अशेष-रसाः ॥ [BhP 10.87.31] प्रकृतेस् त्रैगुण्यं पुरुषं शुद्धौ जीवस् तयोर् द्वयोर् अप्य् अजत्वाद् उद्भवो न घटते ये चासुभृत आध्यात्मिक-रूपाः सोपाधयो जीवा जायन्ते तत्-तद्- उभय-शक्ति-युजा परमात्मनैव कारणेन जायन्ते प्रकृति-विकार-प्रलयेण सुप्त-वासनत्वात् शुद्धास् ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि- काले विकारिणीं प्रकृतिम् आसृज्य क्ष्भित-वासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्य एव व्युच्चरन्तीत्य् अर्थः । एतद् अभिप्रेत्यैव भगवान् एक आसेदम् इत्य् [3.5.23] आदि तृतीय-स्कन्ध-प्रकरणे - काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [BhP 3.5.26] इत्य् अनेन वीर्य-शब्दोक्तस्य जीवस्य प्रकृतावाधानम् उक्तम् । एवं श्री- गीतोपनिषत्स्व् अपि मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् इत्य् [Gãtà 14.3] अत्रोक्तम् । टीकाकारैश् च ब्रह्म-शब्देन प्रकृतिर् व्याख्याता गर्भ-शब्देन जीव इति । पुनर् एष एव तृतीये - दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत् तत्त्वं हिरण्मयम् ॥ [BhP 3.26.19] इत्य् अत्र वीर्यं चिच्-छक्तिम् इति टीकायां व्याख्यातमतः शक्तित्वम् अस्य टीका- सम्मतम् । ततोऽकस्माद् उद्भव-मात्रांशे दृष्टान्तः । जल-बुद्बुदवद् इति । अतः पुनर् अपि प्रलय-समये इमे सोपाधिका जीवास् त्वयि बिम्बस्थानीय- मूल-चिद्-रूपे रश्मि-स्थानीय-चिद्-एक-लक्षण-शुद्ध-जीव-शक्तिमये । तत एव स्वम् अपीतो भवतीत्य् आदि श्रुतौ स्व-शब्दाभिधेये परमे परमात्मनि विविध-नाम-गुणैर् विविधाभिर् देवादि संज्ञाभिर् विविधैः शुभाशुभ- गुणैश् च सह लिल्युर् लीयन्ते । पूर्ववत् प्रलयेऽपि दृष्टान्तः सरित इवार्णव इति अशेष-रसा इव मधुनि इति च । अत्र देव-मनुष्यादि-नाम-रूप- परित्यागेन तस्मिन् लीनेऽपि स्वरूप-भेदोऽस्त्य् एव तत्-तद्-अंश-सद्-भावाद् इत्य् अभिप्रायः । अत्र श्रुतयः अजाम् एकाम् इत्य् [श्वेतु 5.5] आदि । यथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नाम-रूपे विहाय । तथा विद्वान् नाम-रूपाद् विमुक्तः परात् परं पुरुषम् उपैति दिव्यम् ॥ [MuõóU 3.2.8] इति । यथा सौम्येमा मधु-कृतो निस्तिष्ठन्ति नाना-रूपाणाम् वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति ॥ [ChàU 6.9.1] ते यथा विवेकं न लभन्ते अमुषाहं वृक्षस्य रसोऽस्मीत्य् एवं खलु सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ इति [ChàU 6.9.2] ॥ 10.87 || श्रुतयः श्री-भगवन्तम् ॥47॥ [48] तद् एवं परमात्मनस् तटस्थाख्या शक्तिर् विवृता । अन्तराङ्गाख्या तु पूर्ववद् एव ज्ञेया । अथ बहिरङ्गाख्या विव्रियते । एषा माया भगवतः सृष्टि-स्थित्य्-अन्त-कारिणी त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ [BhP 11.3.18] भगवतः स्वरूप-भूतैश्वर्यादेः । परमात्मन एषा तटस्थ-लक्षणेन पूर्वोक्ता जगत्-सृष्ट्य्-आदि-कारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा । तथा चाथर्वणिकाः पठन्ति । सितासिता च कृष्णा च सर्व-काम-दुघा विभोर् इति । उक्तं च दैवी ह्य् एषा गुणमयी मम माया दुरत्यया [Gãtà 7.14] इति ॥11.3॥ अन्तरीक्षो विदेहम् ॥48॥ [49] तस्या मायायाश् चांश-द्वयम् । तत्र गुण-रूपस्य मायाख्यस्य निमित्तांशस्य द्रव-रूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं भेदम् आह चतुर्भिः । अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्व-विनिश्चितम् । यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ [BhP 11.24.1] टीका च - अद्वितीयात् परमात्मनो मायया प्रकृति-पुरुष-द्वारा सर्वं द्वैतम् उदेति पुनस् तत्रैव लीयते इत्य् अनुसन्दधानस्य पुरुषस्य द्वन्द्व- भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति अथ ते इत्य् एषा । अत्र प्रधान- पर्यायः प्रकृति-शब्धः ॥49॥ [50] आसीज् ज्ञान-मयो अर्थं एकम् एवाविकल्पितम् । यदा विवेक-निपुणा आदौ कृत-युगे युगे ॥ [BhP 11.24.2] टीका च - अथो शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ । तेन दृश्य-रूपः कृत्स्नोऽप्य् अर्थश् च विकल्प-शून्यम् एकम् एव । ब्रह्मण्य् एव लीनम् आसीद् इत्य् अर्थः । इत्य् एषा । तृतीय-स्कन्धे च भगवान् एक आसेदम् अग्र आत्मात्मनां विभुर् इत्य् [BhP 3.5.23] आदौ यद् भगवत्त्वेन शब्द्यते तद् एवात्र ब्रह्मत्वेन शब्द्यते इति वदन्तीत्य् आदिवद् उभत्रैकम् एव वस्तु प्रतिपाद्यम् । अन्ते तु एष साङ्ख्य- विधिः प्रोक्त इत्य् आदौ परावर-दृशा मयेत्य् अनेन भगवद्-रूपेणाप्य् अवस्थितिः स्पष्टैव । कदेत्य् अपेक्षायाम् आह । यदा आदौ कृत-युगे विवेक- निपुणा जना भवन्ति तस्मिन् युगे तत् पूर्वस्मिन् प्रलय-समय इत्य् अर्थः ॥50॥ [51] तन्-माया-फल-रूपेण केवलं निर्विकल्पितम् । वाङ्-मनो-गोचरं सत्यं द्विधा समभवद् बृहत् ॥ [BhP 11.24.3] टीका च - तद् बृहद् ब्रह्म वाङ्-मनो-गोचरं यथा भवति तथा । माया दृश्यम् । फलं तत्-प्रकाशः । तद्-रूपेण माया-रूपेण विलास-रूपेण च द्विधाभूद् इत्य् एषा । अत्र माया दृश्यम् इति फलं तत्-प्रकाश इति छेदः । तेन ब्रह्मणा यद् दृश्यं वस्तु तन् माया । तस्य ब्रह्मणो यः प्रकाश- विकाशः स फलम् इत्य् अर्थः ॥51॥ [52] तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका । जानन्त्य् अन्यतमो भावः पुरुषः सोऽभिधीयते ॥ [BhP 11.24.4] टीका च - तयोर् द्विधाभूतयोर् अंशयोर् मध्ये उभयात्मिका कार्य-कारण- रूपिणी । इत्य् एषा । श्री-विष्णु-पुराणे - विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपं प्रधानं पुरुषश् च विप्र इत्य् [ViP 1.2.24] अत्र तेषाम् एव टीका च - परतो निरुपादेर् विष्णोः स्वरूपात् ते प्राग् उक्ते प्रधानं पुरुषं चेति द्वे रूपे अन्ये माया-कृते इति ॥ 11.24 ॥ भगवान् ॥52॥ [53] अन्यत्र तयोर् उपादान-निमित्तयोर् अंशयोर् वृत्ति-भेदेन भेदान् अप्य् आह -- कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राणम् आत्मा विकारः । तत्-सङ्घातो बीजरोह-प्रवाहस् तन्-मायैषा तन्-निषेधं प्रपद्ये ॥ [BhP 10.63.26] टीका च - कालः क्षोभकः । कर्म निमित्तं तद् एव फलाभिमुखम् अभिव्यक्तं दैवम् । स्वभावस् तत्-संस्कारः । जीवस् तद्वान् । द्रव्यं भूत- सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादेशेन्द्रियाणि महाभूतानि चेति षोडशकः तत्-सङ्घातो देहः । तस्य च बीज-रोहवत् प्रवाहः । रोहोऽङ्कुरः । देहाद् बीज-रूपं कर्म । ततोऽङ्कुर- रूपो देहः । ततः पुनर् एवम् इति प्रवाहः । तं त्वां निषेधावधि-भूतं प्रपद्ये भजे इति । इत्य् एषा । अत्र काल-दैव-कर्म-स्वभावा निमित्तांशाः अन्ये उपादानांशास् तद्वान् जीवस् तूभयात्मकस् तथोपादान-वर्गे निमित्त-शक्त्य्-अंशोऽप्य् अनुवर्तते । यथा जीवोपाधि-लक्षणेऽहम्-आख्ये तत्त्वे तदीयाहम् (अंह?)-भावः स ह्य् अविद्या-परिणाम इत्य् आदि । यथोक्तं तृतीयस्य षष्ठे - आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ [BhP 3.6.25] इति । अत्रात्मानम् अहङ्कारम् अभिमानो रुद्रः कर्मणाहं-वृत्त्या इति टीका च । अत्र च यन् निर्भिन्नं तद्-अधिष्ठात्नं वाग्-आदीन्द्रियं तृतीयान्त- मध्यात्मम् इति प्रकरण-निर्णयष् टीकायाम् एव कृतोऽस्ति । बीज-रूपत्वं कारणता-मात्र-विवक्षया । तद् एवम् अत्रापि मूल-मायायाः सर्वोपादानांश-मूल-भूतं क्षेत्र-शब्दोक्तं प्रधानम् अप्य् अंश-रूपम् इत्य् अधिगतम् । जीवस् तद्वान् इत्य् अनेन शुद्ध-जीवस्य मायातीतत्वं बोधयति ॥ 10.62 ॥ ज्वरः श्री-भगवन्तम् ॥52॥ [54] अथ निमित्त-रूपांशस्य प्रथमे द्वे वृत्ती आह - विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् । बन्ध-मोक्ष-करी आद्ये मायया मे विनिर्मित्ते ॥ [BhP 11.11.3] टीका च -तन्येते बन्ध-मोक्षाव् आवाभ्याम् इति तनू शक्ती मे मायया विनिर्मिते । माया-वृत्ति-रूपत्वाद् बन्ध-मोक्ष-करीत्य् एक-वचनं द्वि- वचनार्थे । ननु तत्-कार्यत्वे बन्ध-मोक्षयोर् अनादित्व-नित्यत्वे न स्यातां तत्राह आद्ये अनादी । ततो यावद् अविद्यां प्रेरयामि तावद् बन्धः यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः । इत्य् एषा । अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्त-वृत्तिकया तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः । तथा स्फुरतीत्य् अस्य मोक्ष इत्य् अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस् त्व् अविद्या-मात्रेण प्रतीतः । विद्योदये तु तत् प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यम् एषा मायेत्य् आदौ सामान्य-लक्षणो मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् asamyaaktvam इति । अन्तकारित्वेनात्यन्त-प्रलय-रूपस्य मोक्षस्याप्य् उपलक्षितत्वात् । अत्र व्दियाख्या वृत्तिर् इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव न तु स्वयम् एव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती । आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानम् आवृण्वाना । उत्तरा च तं तद्-अन्यथा-ज्ञानेन सञ्चयन्ती वर्तत इति ॥ 11.11 ॥ श्री-भगवान् ॥54॥ [55] अत्र निमित्तांशस् त्व् एवं विवेचनीयः । यथा निमित्तांश-रूपया मायाख्ययैव प्रसिद्धा शक्तिस् त्रिधा दृश्यते ज्ञानेच्छा-क्रिया-रूपत्वेन । तत्र तस्याः परमेश्वर-ज्ञान-रूपत्वं यथा तृतीये । सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका । माया नाम महा-भाग ययेदं निर्ममे विभुः ॥ [BhP 3.5.25] इति । अस्य टीकायाम् । सा वै dçaùñç-दृश्यानुसन्धान-रूपा । सह-दृश्यम् असद्- दृश्यम् आत्मा स्वरूपम् । सद्-असतीर् आत्मा यस्यास् तद्-उभयानुसन्धान- रूपत्वाद् इति । तद्-इच्छा-रूपत्वं यथा तत्रैव । आत्मेच्छानुगताव् आत्मेत्य् अस्य टीकायाम् । आत्मेच्छा माया तस्यानुगतौ लये सतीति । तत्-क्रिया-रूपत्वं चैकादशे एषा माया भगवत इत्य् उदाहृत-वचने एव द्रष्टव्यम् । यद् यदि परमेश्वरस्य साक्षाज् ज्ञानादिकं न माया । किन्तु स्वरूप-शक्तिर् एव । तथापि तज्-ज्ञानादिकं प्राकृते कार्ये न तद्-अर्थं प्रवर्तते । किन्तु भक्तार्थम् एव प्रवर्तमानम् अनुषङ्गेन्नैव प्रवर्तत इत्य् अग्रे विवेचनीयत्वात् । तत्-प्रवृत्त्याभास-संवलितं यन् माया-वृत्ति-रूपं ज्ञानादिकम् अन्यत् तद् एव तज्-ज्ञानादि-शब्देनोच्यते । तथाभूतं च तज्- ज्ञानादिकं द्विविधम् । स्वभाव-सिद्धत्वात् केवल-परमेश्वर-निष्ठं तद्-दत्तत्वात् जीव-निष्ठं च । तत्र प्रथमं द्रष्टृ-दृश्यानुसन्धान- सिसृक्षा-कालादि-रूपं द्वितीयं विद्याविद्या-भोगेच्छा-कर्मादि-रूपम् इति । अथो-पादानांशस्य प्रधानस्य लक्षणम् । यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् । प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् ॥ [BhP 3.26.10] यत् खलु त्रि-गुणं सत्त्वादि-गुण-त्रय-समाहारस् तद् एवाव्यक्तं प्रधानं प्रकृतिं च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुर् अविशेषं गुण-त्रय-साम्य- रूपत्वाद् अनभिव्यक्त-विशेषम् अतएवाव्याकृत-संज्ञं चेति गमितम् । प्रधान-संज्ञत्वे हेतुः विशेषवत् स्वकार्य-रूपाणां महद्-आदि-विशेषाणाम् आश्रय-रूपतया तेभ्यः श्रेष्ठम् । प्रकृति-संज्ञत्वे हेतुः । सद्-असद्- आत्मकं सद्-असत्सु कार्य-कारण-रूपेषु महद्-आदिषु कारणत्वाद् अनुगत आत्मा स्वरूपं यस्य तत् । तथा नित्यं प्रलये कारण-मात्रात्मनावस्थित- सर्वांशत्वेन सृष्टि-स्थित्योश् च पञ्चीकृतांशत्वेनाविकृतं स्वरूपं यस्य तादृशम् इति ब्रह्मत्वं महद्-आदि-रूपत्वं च व्यावृत्तम् । ब्रह्मणो निर्गुणत्वात् महद्-आदीनां चाव्यक्तापेक्षया कार्यरूपत्वात् । एवं च श्री- विष्णु-पुराणे -- अव्यक्तं कारणं यत् तत् प्रधानम् ऋषि-सत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्-असद्-आत्मकम् ॥ अक्षय्यं नान्यद् आधारम् अमेयम् अजरं ध्रुवम् । शब्द-स्पर्श-विहीनं तद्- रूपादिभिर् असंहितम् ॥ त्रिगुणं तज्-जगद्-योनिर् अनादि-प्रभवाप्ययम् । तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु ॥ इत्य् आदि [ViP 1.2.19-21] | इदम् एव प्रधानम् अनादेर् जगतः सूक्ष्मावस्था-रूपम् अव्याकृताव्यक्ताद्य्-अभिधं वेदान्तिभिर् अपि परमेश्वराधीनतया मन्यते तद्-अधीनत्वाद् अर्थवद् इत्य् [Vs 1.4.3] आदि-न्यायेषु निषिध्यते तु साङ्ख्यवत् स्वतन्त्रतया आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त- गृहीतेर् दर्शयति च इत्य् आदि-न्यायेषु [Vs 1.4.1] | श्वेताश्वतरोपनिषदि प्रधान-शब्दश् च श्रूयते । प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः संसार- बन्ध-स्थिति-मोक्ष-हेतुर् इत्य् आदौ ॥3.26॥ श्री-कपिलदेवः ॥55॥ [56] तद् एवं सन्दर्भ-द्वये शक्ति-त्रय-विवृतिः कृता । तत्र नामाभिन्नता-जनित- भ्रान्ति-हानाय सङ्ग्रह-श्लोकाः - माया स्याद् अन्तरङ्गायां बहिरङ्गा च सा स्मृता । प्रधानेऽपि क्वचिद् दृष्टा तद्-वृत्तिर् मोहिनी च सा । आद्ये त्रये स्यात् प्रकृतिश् चिच्-छक्तिस् त्व् अन्तरङ्गिका । शुद्ध-जीवेऽपि ते दृष्टे तथेश-ज्ञान-वीर्ययोः ॥ चिन्माया-शक्ति-वृत्त्योस् तु विद्या-शक्तिर् उदीर्यते । चिच्-छक्ति-वृत्तौ मायायां योग-माया समा स्मृता ॥ प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् । न मायायां न चिच्-छक्ताव् इत्य् आद्य् ऊह्यं विवेकिभिः ॥ इति । अथ माया-कार्यं जगल् लक्ष्यते - ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् । उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट् ॥ [BhP 3.26.51] एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः ॥ [BhP 3.26.52] तेनेश्वरेणानुबिद्धेभ्यः क्षुभ्तेभ्यो महद्-आदिभ्योऽण्डम् अचेतनम् उत्थितम् । यस्माद् अण्डासौ विराट् पुरुषस् तूदतिष्ठत् । भगवतः पुरुषस्य ॥ 3.26 ॥ श्री-कपिलदेवः ॥56॥ [57] तद् एवं भगवतो रूपम् इत्य् उक्तेस् तस्यापि प्राग्वद्-अप्राकृतत्वम् आपतति । तन्-निषेधायाह । अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते । उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः ॥ [BhP 2.10.35] अमुनी अमू उपासनार्थं भगवत्य् आरोपिते जगद्-आत्मके स्थूल- सूक्ष्माख्ये विराट् हिरण्य-गर्भापर-पर्याये समष्टि-शरीरे ये मया तुभ्यम् अनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति वस्तुतया नोपासते किं तर्हि तदीय-बहिरङ्गाधिष्ठानतयैवेत्य् अर्थः । तद् उक्तं वैष्णवे - यद् एतद् दृश्यते मूर्तम् एतज्-ज्ञानात्मनस् तव । भ्रान्ति-ज्ञानेन पश्यन्ति जगद्-रूपम् अयोगिनः ॥ इति [ViP 1.4.39] | एतन्-मूर्तं जगद् भ्रान्ति-ज्ञानेनैव तव रूपं जानन्तीत्य् अर्थः । श्रुतिश् च - नेदं यद् इदम् उपासत इति । यद् इदं जगद् उपासते प्राणिनः नेदं ब्रह्मेति श्री-रामानुज-भाष्यम् । अतएव न गृह्णन्तीत्य् अत्र हेतुर् माया- सृष्टे न तु स्वरूप-शक्ति-प्रादुर्भाविते । अनेन चतुर्भुजादि-लक्षणस्य साक्षाद्-रूपस्य मायातीतत्वम् अपि व्यक्तम् । अत्रास्य जगतो मायामयस्य पुरुष-रूपत्वे पुरुष-गुणावताराणां विष्ण्व्-आदीनां सत्त्वादिअमयास् तद्- अंशा रूपाणीति ज्ञेयम् । तान्य् अपेक्ष्य चोक्तं मार्कण्डेये -- विष्णुः शरीर-ग्रहणम् अहम् ईशान एव च । कारितास् ते यतोऽतस् त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति । शरीर-शब्दस्य तत्-तन्-निज-शरीर-वाचित्वे तु तद्-ग्रहणात् पूर्वं विष्ण्व्-आदि- भेदासम्भवात् तन्-निर्देशानुपपत्तेः ॥ 2.10 ॥ श्री-शुकः ॥ 57 ॥ [58] पूर्वं माया-सृष्टे इत्य् उक्तम् । तत्र माया-शब्दस्य नाज्ञानार्थत्वम् । तद्- वादे हि सर्वम् एव जीवादि-द्वैतम् अज्ञानेनैव स्व-स्वरूपे ब्रह्मणि कल्प्यते इति मतम् । निरहङ्कारस्य केनचिद् धर्मान्तरेणापि रहितस्य सर्व- विलक्षणस्य चिन्-मात्रस्य ब्रह्मणस् तु नाज्ञानाश्रयत्वं न चाज्ञान- विषयत्वं न च ब्रह्म-हेतुत्वं सम्भवतीति । परमालौकिक-वस्तुत्वाद् अचिन्त्य-शक्तित्वं तु सम्भवेत् । यत् खलु चिन्तामण्य्-आदाव् अपि दृश्यते,यता त्रिदोषघ्नौषधिवत् परस्पर-विरोधिनाम् अपि गुणानां धारिण्या तस्य निरवयवत्वादिके सत्य् अपि सावयवत्वादिकम् अङ्गीकृतम् । तत्र शब्दश् चास्ति प्रमाणम् । विचित्र-शक्तिः पुरुषः पुराणः चान्वेषां शक्तयस् तादृशः स्युर् इत्य् आदिकाः श्वेताश्वतरोपनिषद्-आदौ । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिर् इत्य् [BhP 3.33.3] आदिकः श्री-भागवतादिषु । तथा च ब्रह्म-सूत्रम् - आत्मनि चैवं विचित्राश् च हि इति [व्स्. 2.1.28] | तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य्-अज्ञानादिकं कल्पयितुं न शक्तये असम्भवाद् एव । ब्रह्मण्य् अचिन्त्य-शक्ति-सद्-भावस्य युक्ति-लब्धत्वात् श्रुतत्वाच् च द्वैतान्यथानुपपत्तिश् च दूरे गता । ततश् चाचिन्त्य-शक्तिर् एव द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान् निर्विकारादिस्वभावेन सतोऽपि परमात्मनोऽचिन्त्य-शक्त्या विश्वाकारत्वादिना परिणामादिकं भवति चिन्तामण्य्-अयस्कान्तादीनां सर्वार्थ-प्रसव-लोह-चालवादिवत् । तद् एतद् अङ्गीकृतं श्री-बादरायणेन श्रुतेस् तु शब्द-मूलत्वाद् इति [Vs 2.1.27] | ततस् तस्य तादृश-शक्तित्वात् प्राकृतवन्-माया-शब्दस्येन्द्र-जाल-विद्या- वाचित्वम् अपि न युक्तम् । किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ- कर-शक्ति-वाचित्वम् एव । तस्मात् परमात्म-परिणाम एव शास्त्र- सिद्धान्तः । तद् एतच् च भगवत्-सन्दर्भे विवृतम् अस्ति । तत्र चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्य् आसौ सन्- मात्रतावभासमान-स्वरूप-व्यूह-रूप-द्रव्याख्य-शक्ति-रूपेणैव परिणमते न तु स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस् तन्- मूलत्वान् न परमात्मोपादानता-सम्प्रतिपत्ति-भङ्गः । तद् उक्तम् एकादशे श्री-भगवता - प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्-त्रितयस् त्व् अहम् ॥ [BhP 11.24.19] इति । अतएव क्वचिद् अस्य ब्रह्मोपादानत्वं क्वचित् प्रधानोपादानत्वं श्रूयते । तत्र सा मायाख्या परिणाम-शक्तिश् च द्विविधा वर्ण्यते । निमित्तांशो माया उपादानांशः प्रधानम् इति । तत्र केवला शक्तिर् निमित्तं तद् व्यूह-मयी तूपादानम् इति विवेकः । अतएव श्रुताव् अपि विज्ञानं चाविज्ञानं चेति [तैत्तु 2.6.1] कस्च्यचिद् भागस्याचेतनता श्रूयते । अथ मूल-प्रमाणे श्री-भागवतेऽपि तृतीयादौ मुख्य एव सृष्टि-प्रस्तावे च ज्ञान-वैराग्याङ्गत्वेन च पुर्णान्तर-गति-सामान्य-सेवितः प्रधान- परिणाम एव स्फुटम् उपलभ्यते । क्व च स्तुत्य्-आदौ ज्ञान- वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते सोऽपि जगतो नान्यथा-सिद्धतापरः किन्तु परमात्म-यूह-प्रधान-परिणामेन सिद्धस्यैव तस्य समष्टि- व्यष्टि-रूपस्य यथायथं शुद्धे परमात्मनि तद्-अंश-रूपात्मनि वात्मात्मीयताध्यारोपितापरः । तत्र परमात्मनि विराद्धुपासना-वाक्यादि-श्रवणं हेतुर् आत्मनि तु तत्- तद्-आवेशो हेतुर् इति विवेचनीयम् । अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो मिथ्या-खपुष्पादेर् आरोपासम्भवात् पूर्व-पूर्व-विवर्त-मात्र- सिद्धानादि-परम्परात्वे दृष्टान्ताभावाच् च । किं च पूर्वं वारि-दर्शनाद् वार्य्-आकारा वृत्तिर् जातापि तद्-अप्रसङ्ग-समये सुप्ता तिष्ठति तत् तुल्य-वस्तु- दर्शनेन तु जागर्ति, तद् विशेषानुसन्धानं विना तद्-अभेदेन स्व- तन्त्रारोपयति तस्मान् न वारि मिथ्या, न वा स्मरण-मयी तद्-आकारा वृत्तिर्, न वा तत्-तुल्यं मरीचिकादि वस्तु किन्तु तद्-अभेदेनारोप एवायथार्थत्वान् मिथ्या । स्वप्ने च माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति न्यायेन [Vs 3.2.3] जाग्रद्-दृष्ट-वस्त्व्-आकारायां मनो-वृत्तौ परमात्म- माया तद्-वस्त्व्-अभेदम् आरोपयतीति पूर्ववत् । तस्माद् वस्तु तस्य न क्वचिद् अपि मिथ्यात्वम् । शुद्ध आत्मनि परमात्मनि वा तादृश-तद्-आरोप एव मिथ्या न तु विश्वं मिथ्येति । ततो जगतः परमात्म-जातत्वेन साक्षात्-तद्- आत्मीयत्वाभावाद् अबुधानाम् एव तत्र शुद्धे तत्-तद्-बुद्धिः । यद्यपि शुद्धाश्रयम् एव जगत् तथापि जगता तत्-संसर्गो नास्ति । तद् उक्तम् असक्तं सर्वभृच् चैव इति गीतासु [Gãtà 13.14] | तथा देह-गेहादाव् आत्मात्मीयताज्ञानं तेषाम् एव स्याद् इत्य् उभयत्रैवारोपः शास्त्रे श्रूयते । यथा यद् एतद् दृश्यते मूर्तम् इत्य् [ViP 1.4.39] आदिकं विष्णु-पुराणे । यथा वा त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च । आत्मा पुनर् बहिर् मृग्य अहो अक्षजनाज्ञता ॥ इति [BhP 10.14.27] | त्वाम् आत्मानं सर्वेषां मूल-रूपं परम् इतरं तद्-विपरीतं मत्वा तथा परम् इतरं जीवम् एव च मूल-रूपात्मानं मत्वा साङ्ख्य-विद इव तस्य तथा मन्यमानस्य पुनः स जीवात्मा बहिर् मृग्यो भवति । तस्य तेनैव हेतुना लब्ध-च्छिद्रया मायया देहात्म-बुद्धिः कार्यत इत्य् अर्थः । अहो अज्ञ-जनताया अज्ञता क्रमाज् ज्ञान-भ्रंश इत्य् अर्थः । तद् उक्तं हंस- गुह्य-स्तवे - देहो ऽसवो ऽक्षा मनवो भूत-मात्राम् आत्मानम् अन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ [BhP 6.4.25] इति । तथा श्री-भगवद्-उद्धव-संवादे - आत्मा परिज्ञानमयो विवादो ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्त-धियां स्वलोकात् ॥ इति [BhP 11.22.34] किं च विवर्तस्य ज्ञानादि-प्रकरण-पठित्वेन गौणत्वात् परिणामस्य तु स्व-प्रकरण-पठितत्वेन मुख्यत्वात् ज्ञानाद्य्-उभय-प्रकरण- पठितत्वेन सद्-अंश-न्याय-सिद्ध-प्राबल्याच् च परिणाम एव श्री- भागवत-तात्पर्यम् इति गम्यते । तच् च भगवद्-अचिन्त्यैश्वर्य-ज्ञानार्थं मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत् विश्वस्य परमात्म- बहिर्मुखत्वापादकत्वाद् धेयताज्ञान-मात्रार्थं न तु वस्त्व् एव तन् न भवतीति जीवेश-स्वरूपैक्य-ज्ञान-मात्रार्थं वैधर्म्याच् च न स्वप्नादिवत् [Vs 2.2.29] इति न्यायेन । तथा च नारदीये - जगद्-विलापयामासुर् इत्य् उच्येताथ तत् स्मृतेः । न च तत्-स्मृति-मात्रेण लयो भवति निश्चितम् ॥ इति । तत्र मुख्य एव सृष्टि-प्रस्तावे प्रधान-परिणामम् आह -- काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [BhP 3.5.26] ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् । विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः ॥ [BhP 3.5.27] भगवान् एक आसेदम् इति [BhP 3.5.23] प्राक्तनानन्तर-ग्रन्थाद् अधोक्षजो भगवान् पुरुषेण प्रकृति-द्रष्ट्र्-आत्म-भूतेन स्वांशेन द्वार-भूतेन कालो वृत्तिर् यस्यास् तया मायया निमित्त-भूतया गुण-मय्यां मायायाम् अव्यक्ते वीर्यं जीवाख्यम् आधत्त । हन्तेमास् तिस्रो देवता इत्य् आदि-श्रुतेः । विज्ञानात्मैव महत्-तत्त्वम् । तमो-नुदः प्रल्य-गताज्ञान-ध्वंस- कर्ता ॥ 3.5 ॥ श्री-मैत्रेयः ॥ 58 ॥ [59] ज्ञानाद्य्-अङ्गत्वेऽप्य् आह -- एको नारायणो देवः पूर्व-सृष्टं स्व-मायया । संहृत्य काल-कलया कल्पन्त इदम् ईश्वरः ॥ एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥ परावराणां परम आस्ते कैवल्य-संज्ञितः । केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥ ताम् आहुस् त्रिगुण-व्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ यथोर्ण-नाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसत्य् एवं महेश्वरः ॥ [BhP 11.9.16-21] कालः कला यस्यास् तया स्वाधीनतया मायया । श्रुतिश् च - यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥ इति [MuõóU 1.1.7] ॥ 11.9 || श्री-दत्तात्रेयो यदुम् ॥ 59 ॥ [60] तद् एवं सूक्ष्म-चिद्-अचिद्-वस्तु रूप-शुद्ध-जीवाव्यक्त-शक्तेः परमात्मनः स्थूल-चेतनाचेतन-वस्तु-रूपाण्य् आध्यात्मिक-जीवादि-पृथिव्य्- अन्तानि जायन्त इत्य् उक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति- विशिष्टस्योपादानत्वम् इत्य् उभय-रूपताम् एव मन्यन्ते । prakçitiü च प्रतिज्ञा दृष्टान्तानुरोधाद् इत्य् आदौ । तद् एवं तस्य सदा शुद्धत्वम् एव । तत्र शक्तेः शक्तिमद्-अव्यतिरेकाद् अननयत्वम् उक्तम् । तथा सत्-कार्य- वादाङ्गीकारे स्वान्तः स्थित-स्वधर्म-विशेषाभिव्यक्ति-लब्ध-विकाशेन कारणस्यैवांशेन कार्यत्वम् इत्य् एवं वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् इत्य् आदि-श्रुइत्-सिद्धं कार्यस्य कारणाद् अन्यत्वं कारणस्य तु कार्याद् अन्यत्वम् इत्य् आयाति । तद् एवं जगत् कारण-शक्ति-विशिष्टात् परमात्मनोऽनन्यद् एवेदं जगतस् त्व् अभावन्य एवेत्य् आह -- इदं हि विश्वं भगवान् इवेतरो यतो जगत्-स्थान-निरोध-सम्भवाः तद् धि स्वयं वेद भवांस् तथापि ते प्रादेश-मात्रं भवतः प्रदर्शितम् ॥ [BhP 1.5.20] इदं विश्वं भगवान् इव भगवतोऽनन्यद् इत्य् अर्थः । तस्माद् इतरस् तटस्थाख्यो जीवश् च स इवेति पूर्ववत् । अतएव एतद्-आत्म्यम् इदं सर्वम् इति सर्वं खल्व् इदं ब्रह्मेति श्रुत्ः । यतो भगवतः । भवतो भवन्तं प्रति प्रदेश-मात्रं किञ्चिन्-मात्रं दर्शितम् इत्य् अर्थः ॥ 1.5 ॥ श्री-नारदः श्री- व्यासम् ॥ 60 ॥ [61] स्पष्टम् एवाह - सो ऽयं ते ऽभिहितस् तात भगवान् विश्व-भावनः । समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यत् ॥ [BhP 2.7.50] सोऽयं समासेन सङ्क्षेपेणाभिहितः । कथं तटस्थ-लक्षणेनैवेत्य् आह । सत् कार्यं स्थूलम् अशुद्ध-जीव-जगद्-आख्यं चेतनाचेतनं वस्तु । असत् करणं सूक्ष्मं शुद्ध-जीव-प्रधानाख्यं चिद्-अचिद्-वस्तु च यत् तत् सर्वं हरेर् अन्यन् न भवति सूक्ष्मस्य तच्-छक्ति-रूपत्वात् स्थूलस्य तत्-कार्य- रूपत्वाद् इति भावः । इदम् एव श्री-हंस-देवेनोक्तं - अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा इति [BhP 11.13.24] | जगतस् तद्-अनन्यत्वेऽपि शुद्धस्य तस्य तद्-दोष-साङ्कर्यं नास्तीत्य् आह अन्यस्माद् इति ॥ 2.7 ॥ श्री- ब्रह्मा श्री-नारदम् ॥61॥ [62] तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः - आदाव् अन्ते जनानां सद् बहिर् अन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस् त्व् अयं स्वयम् ॥ [BhP 7.15.57] जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् परमात्म- लक्षणं सर्व-कारणं वस्तु सद् वर्तमानं तद् एव स्वयं बहिर् भोग्यं अन्त-भोक्तृ परवरं चोच्च-नीचं तमोऽप्रकाशः ज्योतिः प्रकाशश् च स्फुरति नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः । [63] ननु कथं तर्हि तस्माद् अत्यन्त-पृथग् इवाथजातं प्रतीयते तत्राह - आबाधितो ऽपि ह्य् आभासो यथा वस्तुतया स्मृतः । दुर्घटत्वाद् ऐन्द्रियकं तद्वद् अर्थ-विकल्पितम् ॥ [BhP 7.15.58] आबाधितस् तर्क-विरोधेन सर्वतो बाधितः स्वातन्त्र्य-सत्तायाः सकाशान् निरस्तोऽपि यथा आभासः सूर्यादि-प्रति-रश्मिर् बालादिभिः पृथक् प्रकाशम् आनताद् अर्थनाद् वस्तुतया स्वतन्त्र-पदार्थतया स्मृतः कल्पितः तद्वद् ऐन्द्रियक सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं तत् तु न तत्त्व-दृष्ट्या स्वातन्त्र्य-निरूपणस्य दुर्घटत्वाद् इत्य् अर्थः । [64] तद् एवाह द्वाभ्याम् - क्षित्य्-आदीनाम् इहार्थानां छाया न कतमापि हि । न सङ्घातो विकारो ऽपि न पृथङ् नान्वितो मृषा ॥ [BhP 7.15.59] क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्यालम्बन-रूपं देहादि- सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि न भवति । न तावत् तेषां सङ्घातो वृक्षाणाम् इव वनम् एक-देशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकारः आरब्धोऽवयवी । अपि-शब्दात् परिणामोऽपि । कुतः । किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वा । न तावद् अत्यन्तं पृथक् तथा अप्रतीतेः । न चान्वितः । स किं प्रत्यवयवम् अन्वेति अंशेन वा । आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात् । द्वितीये तस्याप्य् अंशाङ्गीकारे सत्य् अनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषैवेति । [65] एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि तथैवानिरूप्यत्वम् आह धातवो ऽवयवित्वाच् च तन्-मात्रावयवैर् विना । न स्युर् ह्य् असत्य् अवयविन्य् असन्न् अवयवो ऽन्ततः ॥ [BhP 7.15.60] धारयन्तीति । धातवो महाभूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः । अवयवित्वात् तेषाम् अपि । तर्ह्य् अवयव एव स्वतन्त्र इति चेत् तत्राह उक्त- प्रकारेणावयविनि निरूपयितुम् असति अवयवोऽप्य् अन्ततो निरूपयितुम् असन्न् इव स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना परमाणु-लक्षणावयव-सद्- भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चमे - एवं निरुक्तं क्षिति-शब्द-वृत्तम् इत्य् [BhP 5.12.9] आदि । तस्माद् ऐक्य- बुद्ध्यालम्बन-रूपं यत् प्रतीयते तत् सर्वत्र परमात्म-लक्षणं सर्व- कारणं वस्त्व् एवेति साधूक्तम् आदाव् अन्ते जनानां सद् इत्य् आदिना । एवम् एव तृतीयेऽप्य् उक्तम् - इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः । प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥ काल-संज्ञा ततो देवीं विभ्रच् छक्तिम् उरुक्रमः । त्रयोविंशतित्-तत्त्वानां गणं युगपद् आविशत् ॥ सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ इति [BhP 3.6.1-3] अतएव यस्य पृथिवी शरीरम् इत्य् आदि-श्रुतौ [बृहदु 3.7.3] सर्वस्य परमात्म-शरीरत्वेन प्रसिद्धिः परमात्मनस् तु शरीरत्वेन । तद् एवम् अवयव-रूपेण प्रधान-परिणामः सर्वत्रावयवी तु परमात्म-वस्त्व् एवेति सिद्धम् । ततोऽप्य् अमिथ्यात्वम् एव जगत उपपद्येत ॥ [66] ननु यदि परमात्म-वस्त्व् एव सर्वत्रावयवी देहः स्यात् ततश् च तत्रैव ब्राह्मणत्वादि-संज्ञा-प्राप्ते गुण-दोष-हेतू विधि-निषेधाव् अपि स्यातां । तौ च न सम्भवतः । तस्माद् अन्य एवावयवी युज्यते । इत्य् आशङ्क्याह - स्यात् सादृश्य-भ्रमस् तावद् विकल्पे सति वस्तुनः । जाग्रत्-स्वापौ यथा स्वप्ने तथा विधि-निषेधता ॥ [BhP 7.15.61] वस्तुनः परमात्मनो विकल्पे संशये सतीति तस्य तादृशत्वेन निर्णयो यावन् न स्यात् इत्य् अर्थः । तावद् एव तस्मात् सर्वैक्य-बुद्धि-निदानात् पृथग् देहैक्य-बुद्धिः सादृश्य-भ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति परस्परम् आसज्यैकत्र स्थितत्वेनावयवत्व-साधारण्येन चैक्य-सादृश्यात् प्रत्यवयवम् एकतया प्रतीतेः । सोऽयं देह इति भ्रम एव भवतीत्य् अर्थः । प्रतिवृक्षं तद् इदं वनम् इतिवत् । यथोक्तं स्वयं भगवता - सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् । सोऽयं पुमान् इति नॄणां मृषा धीर् गोर् मृषायुषाम् ॥ इति [BhP 11.22.45] | ततश् च तत्रैव ब्राह्मणत्वाद्य्-अभिमाने सति स्वप्न-वैषयकौ जाग्रत्- स्वप्नाव् इव तद्-विषयकौ विधि-निषेधौ स्याताम् इत्य् आह जाग्रद् इति । तथा तेन प्रकारेण विधेर् विधिता निषेधस्य निषेधतेत्य् अर्थः । एवं परस्वभाव-कर्मणि न प्रशंसेन् न गर्हयेत् । विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [BhP 11.28.1] इत्य् आदिर् एकादशाष्टविंशतितमाध्यायो ज्ञेयः । तत्र च किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियद् इत्य् आदिकं स्यात् सादृश्य-भ्रमस् तावद् इत्य् आद्य्-अनुसारेणैव व्याख्येयम् । अवस्तु यद् द्वैतं तस्येत्य् अर्थः । तस्मात् स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनो ‘नन्यद् एव सर्वम् इति प्रकरणार्थः ॥ ॥7.15 ॥ श्री-नारदः श्री-युधिष्ठिरम् ॥ 66॥ [67] अत आह - त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च । सर्वं त्वम् एव सगुणो विगुणश् च भूमन् नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् ॥ [BhP 7.9.48] हृदयम् अन्तर्-इन्द्रियं मनो बुद्ध्याहङ्कार-चित्तात्मकं, चित् शुद्दो जीवः । अनुग्रहः स्व-सम्मुखी-करण-शक्तिः । किं बहुना स-गुणो मायिकः विगुणश् चामायिकः सर्वार्थस् त्वम् एवेति ॥ 7.9 ॥ श्री-प्रह्लादः श्री- नृसिंहम् ॥67॥ [68] अथ तस्य माया-शक्ति-कार्य-माया-जीवेभ्योऽन्यत्वं च स्पष्टयति - यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् । अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् ॥ [BhP 3.28.40] भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् । आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥ [BhP 3.28.41] अयम् अर्थः । स्व-सम्भवात् स्वोपादान-कारणात् उल्मुकात् काष्ठ-मुष्ट्य्- उपाधिकात् । अग्नेर् हेतोर् या विस्फुलिङ्गो यश् च धूमस् तस्मात् तस्माद् यथा तत्-तद्-उपादानम् अग्निः पृथग् यथा च तस्माद् उल्मुकात् तद्-उपादान, असाव् अग्निः पृथक् । कीदृशाद् अपि तत्-त्रयाद् अप्य् आत्मत्वेनाभिमतात् नापकतया धूमेऽग्न्य्-अंश-सद्-भावेनाग्नि-स्वरूपतया प्रतीताद् अपि तथा विस्फुलिङ्ग- स्थानीयाज् जीव-संज्ञिताज् जीवात् उल्मुक-स्थानीयात् प्रधानात् प्रधानोपाधिक-भगवत्-तेजसः धूम-स्थानीयाद् भूतादेः सर्वोपादान- रूपो भगवान् पृथक् । य एवात्मा स्वांशेन तत्-तद्-अन्तर्यामितया परमात्मा । क्वचिद् अधिकारिणि निर्विशेष-चिन्मात्रतया स्फुरन् ब्रह्म- संज्ञितश् च । यत एव द्रष्टा तेषाम् आदि-मध्यान्तावस्था- साक्षीति ॥ 3.28 ॥ श्री-कपिलदेवः ॥68॥ [69] तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्य् असद् अंशम् एव गृह्णन्ति, ये तु परमात्म-विदस् ते सद्-अंशम् एव गृह्णन्तीत्य् आहुर् भागवताः । सद् इव मनस् तिर्वृत् त्वयि विभात्य् असदाम् अनुजात् सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया स्वकृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ [BhP 10.87.26] त्वय्य् असद् अवर्तमानं यन् मनस् तत् खलु त्रिवृत् त्रि-गुण-कार्ये जगति वर्तमानं सत् त्वयि सद् इव वर्तमानम् इव विभाति । दर्वीसूपरस- न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात् । न तु वर्तमानम् एव विभातीत्य् अर्थः । अतएवासद्-अंशस्य त्रिगुण-मायामयत्वं मनोमयत्वं चोक्तम् - यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि माया-मनोमयम् ॥ इति । [BhP 11.7.7] ये त्व् आत्म-विदस् त्वद्-धेतोर् aaste आमनुजात् सोपाधिक-जीवस्वरूपम् अभिव्याप्य इदम् अशेषं जगद् एव आत्मतया त्वद्-रूपतया सद् अभिमृशन्ति तेषां सद्-अंश एव दृष्टिर् नान्यत्रेत्य् अर्थः । तत्र दृष्टान्तः न हि विकृतम् इति । तेषां कनक-मात्रं मृगयमानानां कनक-वणिजां हि कनक-विकारे सुन्दर-कुरूपाकारतायां दृष्टिर् नास्ति । शुद्ध-कनक-मात्र-gçàhitvàt तथात्म-विदाम् अपीति भावः । दार्ष्टान्तिकेऽपि तद्-आत्मत्वे हेतु-त्रयम् आहुः इदं जगत् स्वेन सच्-छक्ति- विशिष्टेन उपादान-रूपेण त्वया कृतं पश्चात् सिद्धेऽपि कार्ये कारणांश- व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य् आत्मतया सच्-छक्ति-विशिष्ट-सद्-रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि विवेचनीयम् । तद् एतत् सर्वम् अभिप्रेत्योक्तं वैष्णवे - ज्ञान-स्वरूपम् अखिलं जगद् एतद् अबुद्धयः । अर्थ-स्वरूपं पश्यन्तो भ्राम्यन्ते मोह-सम्प्लवे ॥ ये तु ज्ञान-विदः शुद्ध- चेतसस् तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्-रूपं परमेश्वर ॥ इति ॥ [ViP 1.4.40-41] ||10.87|| श्रुतयः ॥69॥ [70] तद् एवं परिणामादिकं साधितम् । विवर्तश् च परिहृतः । ततो विवर्त- वादिनाम् इव रज्जु-सर्पवन् न मिथ्यात्वं किन्तु घटवन् नश्वरत्वम् एव तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकाल-व्यभिचारभावाज् जगतो न सत्त्वम् । विवर्त-परिणामासिद्धत्वेन तद्-दोष-द्वयाभाववत्य् एव हि वस्तूनि सत्त्वं विधीयते । यथा परमात्मनि तच्-छक्तौ वा । सद् एव सौम्येदम् अग्र आसीद् इत्य् आदौ इदं-शब्दोक्तं जगत् । सूक्ष्मावस्था-लक्षण-तच्-छक्ति-ब्रह्मणोर् मिथस् तादात्म्यापन्नयोः सच्-छब्द-वचनात् । अतः सत्-कार्य-वादश् च सूक्ष्मावस्थाम् अवलम्ब्यैव प्रवर्तते । तद् एवं स्थितेऽपि पुनर् आशङ्कते । ननु सद्-उपादानं जगत् कथं तद्वन् नश्वरताम् अपि भजन् न खलु सत् स्यात् । यदि च नश्वरं स्यात् तर्हि कथं शुक्ति-रजतवत् व्यभिचारित्वेन केवल-विवर्तान्तः पाति न स्यात् । तद् एतत् प्रश्नम् उट्टङ्क्य परिहरन्ति ॥ सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् । व्यवहृतये विकल्प इषितोऽन्ध-परम्परया भ्रमयति भारती त उरुवृत्तिभिर् उक्थ-जडान् ॥ [BhP 10.87.36] इदं विश्वं धर्मि सद् इति साध्यो धर्मः सत उत्पन्नत्वात् यद् यत उत्पन्नं तत् खलु तद्-आत्मकम् एव दृष्टं । यथा कनकाद् उत्पन्नं कुण्डलादिकं तद्-आत्मकं तद्वत् । तत्रोत्थितम् एव न तु शुक्तौ रजतम् इव । तत्रारोपितम् इति सिद्धान्तिनः स्वमतम् अनूदितं नैवेत्य् आहुः । ननु तर्क-हतम् इति । अपादान-निर्देशेन भेद-प्रतीतेर् विरुद्ध-हेतुत्वात् । ननु नामेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद् भेदम् अनूद्य प्रतिषेधामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन हेतुं दूषयति । व्यभिचरति क्व चेति । क्व च कुत्रापि कारण-धर्मानुगतिर् व्यभिचरति । कार्य-कारण-धर्मस्य सवांशेनानुगतं भवतीति नियमो न विद्यत इत्य् अर्थः । दहनाद्य्-उद्भवए प्रभादौ दाहकत्वादि- धर्मादर्शनाद् इति भावः । द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च । क्षराक्षर-स्वरूपे ते सर्व-भूतेष्व् अवस्थिते ॥ अक्षरं तत्-परं ब्रह्म क्षरं सर्वम् इदं जगद् । इत्य् [ViP 1.22.55] आद्य्- अनन्तरम् । एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इत्य् [ViP 1.22.56] एतद् । एवं व्याख्यातं श्री-स्वामिभिर् एव श्री-विष्णु-पुराणे - नन्व् अक्षरस्य पर- ब्रह्मणस् तद्-विलक्षणं क्षर-रूपं कथं स्याद् इत्य् आशङ्क्य दृष्टान्तेनोपपादयति एकदेशेति । प्रादेशिकस्याग्नेर् दीपादेर् दाहकस्यापि तद्-विलक्षणा ज्योत्स्ना प्रभा यथा तत्-प्रकाश-विस्तारस् तथा ब्रह्मणः शक्ति-कृत-विस्तार इदम् अखिलं जगद् इति । प्रकृतम् अनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्ति-रजतवद् एवास्तु । तत्राहुः क्व च मृषेति । क्व च शुक्तादाव् एव प्रातीतिक-मात्र-सत्ताकं रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिम् अर्थ-क्रिया-कारित्वं च युनक्ति भजते तत्र न तथा मृषेति । ननु कूटताम्रिकादिष्व् अर्थक्रिया-कारितापि दृश्येते इत्य् आशङ्क्याहुः व्यवृतय इति । क्रय-विक्रयादि-लक्षण-व्यवहारायैव विकल्पो भ्रम इष्टः । न तु तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया-कारितायै । तद्-दानादौ यथावत् पुण्य-फलादिकं क्रीत्वा शुण्ठी-ज्ञानेन भक्षितम् अपि नारोग्य-जनकं प्रतुय्त मारकम् एव इति । तस्मात् तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया- कारितयैव सत्यत्वम् अङ्गी-क्रियते । एकाङ्गेन सा कूट-सर्पादौ भयादि- रूपा त्वस्त्य् एवेति न तद्-धेतुः । किं चान्ध-परम्परयेति । स च क्रय-विक्रयादि-लक्षण-व्यवहारोऽपि न तु यथार्थ-ताम्रिकस्येव तद्- व्यवहार-कुशलेष्व् अपि किन्त्व् अन्ध-परम्परयैव । अतस् तत्र तदीय- कुशलेष्व् असिद्धत्वेन व्यवहारस्याभ्यास-मात्रत्वात् तस्माद् अन्यथा नानुमेयम् । धूमाभासे हि वह्नि-व्यभिचारस्यौचित्यम् एवेति भावः । तद् एवम् अर्थ-क्रिया-कारित्वेनास्त्य् एवेतरस्य भ्रम-वस्तु-वैलक्ष्यात् सत्यत्वम् इति विवर्तवादिनि निरस्ते पुनर् अनश्वर-वादी प्रत्युत्तिष्ठते । नन्व् अपाम सोमम् अमृता अभूम अक्षय्यं ह वै चातुर्मास-याजिनः सुकृतं भवतीति [अथर्व-शिर उपनिषद् 3] श्रुत्यैव कर्म-फलस्य नित्यत्व-प्रतिपादनान् नश्वरत्वं न घटते इत्य् आशङ्क्याहुः भ्रमयतीति । हे भगवन् ते तव भारती उरु-वृत्तिभिः वह्नीभिर् गौण-लक्षणादिभिर् वृत्तिभिः उक्थ-जडान् उक्थानि यज्ञे शस्यन्ते तत्र जडाः कर्म-श्रद्धा- भराक्रान्त-मन्द-मतय इत्य् अर्थः तान् भ्रमयति । अयं भावः न हि वेदः कर्म-फल:a नित्यम् अभिप्रइति । किन्तु लक्षणया प्राशस्त्य-मात्रम् । अन्येषां वाक्यानां विध्य्-एक-वक्यत्वेन विधाव् एव तात्पर्यात् । अन्यथा वाक्य-भेद-प्रसङ्गः तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयत [ChàU 8.1.6] इति न्यायोपार्त हि श्रुत्य्-अन्तर-विरोधश् च । अतः कर्म-जडानाम् इदं भ्रम-मात्रं जगत् तु सत्यम् अपि परिणाम- धर्मत्वेन नश्वरम् एवेति । तद् उक्तं भट्टेनैव अथवेतिहास-पुराण- प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते इति । अथवा नाभेदं साधयाम इत्य् आदिकम् आशङ्क्य प्रसिद्धस्य सत्ता-त्रयस्य मिथो वैलक्षण्यात् परिहरति । क्व च घटादौ अर्थ-क्रिया-कारिण्य् अपि व्यभिचरति सत्तेति शेषः । वस्त्व्-अन्तरस्यार्थ-क्रियाकारितायाम् असाम्र्थ्यात् देशान्तरे स्वयम् ऐद्यमानत्वात् कालान्तरे तिरोभावित्वाच् च । क्व च शुक्ति- रजतादौ तत्रापि तदानीम् अपि मृषा अर्थ-क्रिया-कारित्वाभावात् । या तूभय- युक् उभयत्र घटादि-सत्तायां शुक्ति-रजतादि-सत्तायां च युग् योगो यस्याः । यया सा सत्ता लब्ध-पदा भवतीत्य् अर्थः । सा परम-कारण-सत्ता न तथा किन्तु सर्वत्रापि सर्वदापि तत्-तद्-उपाध्य्-अनुरूप-सर्वार्थ-क्रियाद्य्- अधिष्ठान-रूपेत्य् अर्थः । तस्माद् अर्थ-क्रिया-कारित्वेन सत्यम् अपि परिणतत्वेन घटवन् नश्वरम् एव जगत् न प्रतीत-मात्र-सत्ताकं न चानश्वर-सत्ताकम् इति परस्पर-वैलक्षण्य-दर्शनात् कथम् एकम् अन्यद् भवितुम् अर्हतीति भावः । कूट-ताम्रिकत्वम् आशङ्क्याहुः व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते इति विकल्पः स्वतः-सिद्धस् ताम्रिकादिर् अर्थः स एव व्यवहृतये इषितः । अयम् अर्थः । अत्र कूट-ताम्रिकेण यं व्यवहारं मन्यसे सोऽपि न तेन सिध्यति । किं तर्हि सत्य-ताम्रिकेणैव । अर्थान्तरं व्यवहर्तुर् हृदि तस्यैव प्रत्यक्षत्वात् । कूट-ताम्रिकम् अत्रोपलक्षणम् एव क्वचित् तं विनापि तव गृहे ताम्रिको दत्त इति पश्चाद् दातव्य इति वा छल-प्रयोगे स्मर्यमाणेनापि तेन तथा व्यवहार-सिद्धेः । तस्माद् व्यवहार-रूपाप्य् अर्थ-क्रिया-कारिता तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतम् अप्य् अन्धानां न पश्यतीति न्यायेन कूट-ताम्रिक-परम्परयापि व्यवहारोऽपि न सिध्येद् इत्य् आहुः । अन्ध-परम्परयेति । अन्ध-परम्परा दोषात् स एव व्यवहृतय इषित इत्य् अन्वयः । यथान्ध-परम्परया व्यवहारो न सिध्येत् तथा कूट-ताम्रिक-परम्परयापीत्य् अर्थः । इत्थम् एव विज्ञान-वादोऽपि निराकृतः । शङ्कर-शारीरिकेऽपि अनादित्वेऽप्य् अन्ध-परम्परा- न्यायेनाप्रतिष्ठैवानवस्था व्यवहार-विलोपिनी स्यात् । नाभिप्राय-सिद्धिर् इत्य् उक्तम् । एतद् उक्तं भवति - यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह अनेनान्धेनेति । अनेन कथं परिचितम् इति पुनर् आह तेनान्धेन परिचायितम् । तेन च कथ्म् इत्य् आह केनाप्य् अपरेणान्धेनेत्य् अन्धपरम्परयापि न सिधेद् व्यवहारः । किन्तु तत्रान्ध-परम्परायाय्ं यद्य् एकोऽपि चक्ष्ष्मान् सर्वादि-प्रवर्तको भवति तदैव सिध्यति । यथा च तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वं । तथा कस्मिंश्चित् ताम्रिके प्रथमं सत्ये सत्य् एव व्यवहारः सिध्यति । तत्र च सत्यसैव व्यवहार-साधकत्वं । तद् अनुसन्धानेनैव तत्र प्रवृत्तेश् चक्षुष्मत इव प्रवर्तकत्वात् ततश् च न ताम्रिक सत्य इति स्थिते, यत्र तद्-व्यवहार-कुशलः परीक्षया सत्यतावगम्यते स एव कूट-ताम्रिकेऽप्य् आरोप्यमाणः सत्यो भवेत् । तद् एवम् अर्थ-क्रिया-कारित्वेन तस्य सत्यत्वे तद्-उपलक्षितं विश्वम् एव भ्रम-वस्तु-विलक्षणं सत्यम् इति सिद्धम् । परमात्मन एवावयवित्व- व्यवहार-साधितत्वाद् युक्तम् एव तत् । तथा च भ्रमादिभिः स्तुतम् - सत्यस्य योनिम् [BhP 10.2.26] इति । तत् सत्यम् इत्य् आचक्षत इति श्रुतिश् च । शिष्टम् अन्यत् समानम् । [71] एवं जगतः सत्यत्वम् अङ्गीकृतं तच् च नश्वरम् इति । तत्र नश्वरत्वं नात्यन्तिकं किन्त्व् अव्यक्ततया स्थितेर् अदृश्यता-मात्रम् एव । सत्-कार्यता- सम्प्रत्तिपत्तेः । यद् भूतं भवच् च भविष्यच् चेत्य् आदि श्रुतेः । अतएव शुक्तित्वे रजत्वम् इव तस्याव्यक्त-रूपत्वे जगत्त्वम् असन् न भवति । पटवच् च इति [Vs 2.1.20] न्यायेन जगद् एव हि सूक्ष्मतापन्नम् अव्यक्तम् इति दृश्यत्वेन भ्रान्ति-रजत-कक्षम् अपि जगत् तद्-विलक्षण-सत्ताकं तथात्मवद् अपरिणतत्वाभावेन नैकावस्थ-सत्ताकम् इत्य् एवम् अर्थ- सिद्धये तद्-अनन्तरम् एवाहुः । न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् अनुमितम् अन्तरा त्वयि विभाति मृषैक-रस । अत उपमीयते द्रविण-जाति-विकल्प-पथैर् वितथ-मनो-विलास-मृतम् इत्य् अवयस्न्त्य् अबुधाः ॥ [BhP 10.87.37] यद् यदि इदं विश्वम् अग्रे सृष्टेः पूर्वं नासत् नासीत् तदा न भविष्यन् नाभविष्यद् एव अडागमाभाव आर्षः आकाशे कुसुमम् इवेति । श्रुतयश् आसीद् एवेति वदन्ति सद् एव सौम्येदम् अग्र आसीत् आत्मा वा यद् इदम् अग्र आसीद् इत्य् आद्याः । तद् एवं सूक्ष्मतया त्वत्-तादात्म्येन स्थितं कारणावस्थम् इदं जगत् विस्तृततय कार्यावस्थं भवति । अतो यन्-निधनान् नाश-मात्राद् धेतोः शुक्तौ रजतम् इव त्वयि तद् इदम् अन्तरा सृष्टि-मध्य एव न त्व् अग्रे चान्ते च विभातीत्य् अनुमितं तन् मृषेति प्रमाण-सिद्धं न भवतीत्य् अर्थः । तत्र हेतुम् आहुर् एकरसे इति । अनुभवान्तरा-विषयानन्द-स्वाद इति । यस्मिन्न् अनुभूते सति विषयान्तर-स्फूर्तिर् न सम्भवति तस्मिंस् त्वयि शुक्त्य्-आदि- निकृष्ट-वस्तूनीव विषयारोपः कथं स्याद् इत्य् अर्थः । दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे न पुनर् उपासते पुरुष-सार-हरावस्थान् ॥ इत्य् [BhP 10.87.35] अस्माकम् एवोक्तेः ॥ अतोऽचिन्त्य-शक्त्या स्वरूपाद् अच्युतस्यैव तव परिणाम-स्वीकारेण द्रविण- जातीनां द्रव्य-मात्राणां मृल्-लोहादीनां विकल्पा भेदा घट- कुण्डलादयस् तेषां पन्थानो मार्गाः प्रकारास् तैर् एवास्माभिर् उपमीयते न तु कुत्रापि भ्रमर-जतादिभिः । यस्माद् एवं तस्माद् वितथा मनो- विलासाः य एतादृशम् एव ऋतं तद्-रूपं ब्रह्म वेदं जगद् इत्य् अबुधा एवावयन्ति मन्यन्ते । तस्य तद्-अधिष्ठानत्वासमभवाद् इति भावः । इत- शब्द-प्रयोगस् त्व् अत्र मिथ्यासम्बन्ध-राहित्य-व्यञ्जनार्थम् व कृत इति ज्ञेयम् । अत्र सत्-कार्यवादिनाम् अयम् अभिप्रायः । मृत्-पिण्डादि-कारकैर् यो घट उत्पद्यते सन्न् असन् वा । आद्ये पिष्ट-पेषणम् । द्वितीये क्रियायाः कारकैश् च तत्-सिद्धिर् इति दिक् । तस्मान् न प्रकटम् एव सन्न चात्यन्तम् असन् किन्त्व् अव्यक्ततया मृत्-पिण्डे एव स्थितोऽसौ यथा कारक-तन्-निष्पन्न-क्रिया-योगेन व्यज्यते । तथा परम-कारणे त्वयि स्थितं विश्वं त्वत्-स्वाभाविक-शक्ति-तन्- निष्पन्न-क्रिया-योगेनेति । अत्र स्व-वेदान्तित्व-प्रख्यापकानाम् अन्यथा- युक्ति-विरुद्धम् एव । मन एव भूत-कार्यम् इति हि तत्र प्रसिद्धं युक्ति- विरुद्धं च । मनोऽहङ्कारादीनां मनः-कल्पितत्वासम्भवात् । तथा हि सति वेद-विरुद्धोऽनीश्वर-वादश् च प्रसज्येत । स च निन्दितः पाद्मे - श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् । वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ इति । असत्यम् अप्रतिष्ठन्ते जगद् आहुर् अनीश्वरम् । अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ इति [Gãtà 16.8] श्री-गीतोपनिषदम् अनीश्वर-वादिन एव व्याचक्षते । असत्यं मिथ्या-भूतं सत्यासत्याभ्याम् अनिर्वचनीयत्वेनाप्रतिष्ठं निर्देश-शून्यं स्थाणौ पुरुषत्ववत् ब्रह्मणीश्वरत्वस्याज्ञान-मात्र-कल्पितत्वाद् ईश्वराभिमानी तत्र कश्चिन् नास्तीत्य् अनीश्वरम् एव जगत् अपरस्पर-सम्भूतम् अनाद्य्- अज्ञान-परम्परा-सम्भूतम् अपरस्पराः क्रिया-सातत्ये अतः काम-हैतुकं मनः सङ्कल्प-मात्र-जातं स्वप्नवद् इत्य् अर्थः । अत्र प्रवृत्तिं चेत्य् आदिना तेषां संस्कार-दोष उक्तः । एतां दृष्टिम् इत्य् [Gãtà 16.9] आदिना तु गतिश् च निन्दिष्यते इति ज्ञेयम् एभिर् एव ब्रह्मण ऐश्वर्योपादिर् मायापि जीवाज्ञान-कल्पिता तयैव जगत्-सृष्टिर् इति मतम् । यद् उक्तं तदीय-भाष्ये तद्-अनन्यत्वम् इत्य् [Vs 2.1.15] आदि-सूत्रे - सर्व-ज्ञेश्वरस्यात्मभूते इवाविद्या-कल्पिते नाम-रूपे तत्वातत्त्वाभ्याम् अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते सर्वज्ञेश्वरस्य माया-शक्तिः प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति । किन्त्व् अत्र विद्याविद्ये मम तनू इत्य् [BhP 11.11.3] आदि श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो मायावादतया चायं वादः ख्यायते । तद् एवं च पाद्मोत्तर-खण्डे देवीं प्रति पाषण्ड-शास्त्रं गणतया श्री- महादेवेनोक्तम् - मायावादम् असच् छास्त्रं प्रच्छन्नं बौद्धम् उच्यते । मयैवं कथितं देवि कलौ ब्राह्मण-रूपिणा ॥ वेदान्ते तु महा-शास्त्रे मायावादम् अवैदिकम् । मयैव वक्ष्यते देवि जगतां नाश-कारणात् ॥ इति । तच् चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तम् अस्ति । तया च पाद्म एवान्यत्र शैवे च -- द्वापरादौ युगे भूत्वा कलया मानुषादिषु । स्वागमैः कल्पतैस् त्वं च जनान् मद्-विमुखान् कुरु ॥ इति श्री-भगवद्-वाक्यम् इति दिक् । अतएवोक्तं श्री-नृसिंह-पुराणे यम- वाक्यम् - विषधर-कण-भक्ष-शङ्करोक्तीर् दशबल-पञ्च-शिखाक्ष-पाद-वादान् । महद् अपि सुविचार्य लोक-तन्त्रं भगवद्-उक्तिम् ऋते न सिद्धिर् अस्ति ॥ इति । सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टा न तु मन्त्र-ग्रन्था इति नामाक्षरम् एव साक्षान् निर्दिष्टम् इति च नान्यथा मननीयम् । अतो यत् क्वचित् तत्-तत्- प्रशंसा वा स्यात् तद् अपि नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य- वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् । तस्मात् स्वतन्त्र ईश्वर एव सर्व- स्रष्टा न तु जीवः । स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् । तद् उक्तं श्री- बादरायणेनापि बहुत्र संज्ञा-मूर्ति-k प्तिस् तु त्रिवृत् कुर्वत उपदेशाद् इत्य् [Vs 2.4.20] आदिषु । अतस् तन्-मनोऽसृजत मनः प्रजापतिम् इत्य् आदौ मनः-शब्देन समष्टि- मनोऽधिष्ठाता श्रीमान् अनिरुद्ध एव । बहु स्यां प्रजायेय इति [Chà 6.2.3] तत्-सङ्कल्प एव वा वाच्यः । सत्य-स्वाभाविकाचिन्त्य-शक्तिः परमेश्वरस् तुच्छ-मायिकम् अपि न कुर्यात् चिन्तामणीनाम् अधिपतिः स्वयं चिन्तामणिर् एव वा कूट-कनकादिवत् । तथा च माध्व-भाष्य-प्रमाणिता श्रुतिः - अथैनम् आहुः सत्य-कर्मेति सत्यं ह्य् एवेदं विश्वम् असृजत इति । एवं च -- सत्य-व्रतं सत्य-परं त्रि- सत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यम् ऋत- सत्य-नेत्रं सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [BhP 10.2.26] इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-पारायणत्वं सृष्ट्य्-आदि-लीला-त्रयेषु सत्यत्वं सत्यस्य विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्न् अन्तर्यामितया स्थितत्वं सत्यस्य तस्य स्थितता-हेतुत्वं सत्य-वचनस्याव्यभिचारि-दिष्टेश् च प्रवर्तकत्वं सत्य-रूपत्वम् इत्य् एतेषाम् अर्थानाम् आकूतं परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य् आदौ त्रये तत्रापि निहितं च सत्य इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-कल्पनामयार्थान्तरे तु भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य् अतो ब्रह्मादिभिस् तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च । तस्मात् सत्यम् एव विश्वम् इति स्थितम् ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम् ॥71॥ [72] तद् एव न यद् इदम् अग्र आसेत्य् अनेन प्राकृत-लयोऽपि सत्-कार्य- वादेऽनुगमितः । आत्यन्तिके तु मोक्ष-लक्षण-लये न पृथिव्यादीनां नाशः । जीव-कृतेन तथा भावना-मात्रेण स्वाभाविक-परमात्म-शक्ति-मयानां तेषां नाशायुक्तेः । लब्ध-मोक्षेषु श्री-परीक्षितादिषु तद्-देह-स्थानाम् अपि पृथिव्य्-आद्य्-अंशानां स्थितेः श्रवणात् तथा हिरण्यगर्भांशानां बुद्ध्य्- आदीनाम् अपि भविष्यति । अतस् तेष्व् अध्यास-परित्याग एवात्यन्तिक-लय इत्य् उच्यते । अतएव घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ इत्य् अत्र । तथा - एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले । दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥ न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग्-आत्मनः ॥ [BhP 12.5.12] इत्य् अत्राप्य् उपाधेः संयोग एव पर्तियज्यते न तु तस्य मिथ्यात्वं प्रतिपाद्यते । तथा हि बुद्धीन्द्रियेत्य् आदि-प्रकरणम् । तत्र तद्-आश्रयत्व-तत्- प्रकाश्यत्व-तद्-अव्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां परमात्म-स्वभाव-शक्तिमयत्वम् आह । बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् । दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत् ॥ [BhP 12.4.23] अन्तःकरण-बहिः-करण-विषय-रूपेण परमात्म-लक्षणं ज्ञानम् एव भाति तस्माद् अन्यद् एव बुद्ध्य्-आदि-वस्त्व् इत्य् अर्थः । यतस् तद्-आश्रयं तेषाम् आश्रय-रूपं तज् ज्ञानम् । क्लीब्त्वम् आर्षम् । तथापि राज-भृत्ययोर् इवात्यन्त- भेदः स्यात् । तत्र हेत्व्-अन्तरेऽप्य् आह । दृश्यत्वं तत्-प्रकाश्यत्वम् अव्यतिरेकस् तद्-व्यतिरेके व्यतिरेकः ताभ्याम् । तस्मात् एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । इत्य् [ViP 1.22.56] आदिवद् बुद्ध्य्-आदीनां तत्- स्वाभाविक-शक्तिमयत्वम् एव सेत्स्यतीति भावः । यत् खल्व् आद्य्-अन्तवत् शुक्त्य्-आदौ कदाचिद् एवारोपितं रजतं तत् पुनर् अवस्तु तद्-आश्रयकत्व-तत्- प्रकाशकत्व-तद्-अव्यतिरेकाभावात् । शुक्त्य्-आदि-वस्तु न भवति शुक्त्य्- आदिभ्योऽनन्यन् न भवतीत्य् अर्थः । ततश् चैक-विज्ञानेन सर्व-विज्ञान- प्रतिज्ञा विरुद्धेतेति भावः ॥72॥ [73] एवम् असत्-कार्य-वादान्तरेऽपि ज्ञेयम् । एकस्यापि वस्तुनोऽंशभेदेनाश्रयाश्रयित्वं स्वयम् एव दृष्टान्तेन स्पष्टयति -- दीपश् चक्षुषश् च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धीः खानि मात्राश् च न स्युर् अन्यतमादृतात् ॥ [BhP 12.4.24] दीपश् चकू-रूपाणां महाभूत-ज्योतिर्-अंश-रूपत्वात् दीपादिकं न ततः पृथक् । एवं धी-प्रभृतीनि ऋतात् परमात्मनो न पृथक् स्युः । तथापि यथा महा-भूत-ज्योतिर् दीपादि-दोषेण न लिप्यते तथा बुद्ध्यदि-दोषेण परमात्मापि । तद्वद् अस्याप्य् अन्यतमत्वाद् इत्य् आह अन्यतमाद् इति । [74] तद् एवं धी-प्रभृतीनां परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तथापि तेभ्यो bahiraïgaa-शक्तिमयेभ्योऽन्तरङ्ग-शक्ति-तटस्थ-शक्ति- विशिष्ट-परमात्मनो ऽन्यतमत्वेन तेषाम् अशुद्धत्व-व्यञ्जनया स- दोषत्वम् उक्त्वा तेष् धी-वृत्तिषु तावच् छुद्धस्यैव जीवस्य सकारणम् अध्यासम् आह -- बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते । मायामात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि ॥ [BhP 12.4.25] बुद्धि-वृत्ति-रूपं जागरणं स्वप्नः सुषुप्तिर् इतीदं प्रत्यग्-आत्मनि शुद्ध- जीवे विश्वतैर्जस-प्राज्ञत्वाख्यं नानात्वं माया-मात्रं माया-कृताध्यास- मात्रेण जातम् इत्य् अर्थः । [75] ततः परमात्मनि बुद्ध्य्-आदि-मयस्य जगतः सतोऽपि सम्पर्कः सुतरां नास्तीत्य् अर्थं चाह -- यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्युदयाप्ययात् ॥ [BhP 12.4.26] यथा व्योम्नि व्योम-कार्य-वायु-ज्योतिः-सलिल-पार्थिवांश-धूम-परिणता जलधराः स्वेषाम् एवावयविनाम् उदयाद् भवन्ति दृश्यन्ते । अप्य् अयान् न भवन्ति न दृश्यन्ते च ते च तन् न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं विश्वम् इति योज्यम् । ततः सूक्ष्म-रूपेण तस्य स्थितिर् अस्त्य् एव जगच्-छक्ति- विशिष्ट-कारणास्तित्वात् । इत्थम् एवोक्तम् सतोऽभिव्यञ्जकः काल इति ॥75॥ [76] तद् एवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति -- सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ [BhP 12.4.27] सर्वेषाम् अवयविनां स्थूल-वस्तूनाम् अवयवः कारणं सत्यं सत्यो व्यभिचार-रहितः प्रोक्तः । लोके यथा दर्श्नाद् इत्य् आह विनेति ॥76॥ [77] अर्थेन स्थूल-रूपेण पटेनापि विना तस्मिन् कार्यास्तित्वम् अपि व्यतिरेकेण प्रतिपादयति । यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः । [BhP 12.4.28] अयम् अर्थः । यद्य् एवम् उच्यते पूर्वं सूक्ष्माकारेणापि जगन् नासीत् किन्तु सामान्यं केवलं शुद्धं ब्रह्मैवासीत् तद् एव शक्त्या निमित्त-भूतया विशेषाकारेण जगद्-रूपेण परिणतम् इति तद् असत् । यतः यद् एव सामान्य- विशेषाभ्याम् उपलभ्येत स भ्रमो विवर्त-वाद एव । तत्र हि शुद्धं ब्रह्मैवाज्ञान-रूपया शक्त्या जगत्तया विवृतम् इति मतं न चास्माकं तद्- अभ्युपपत्तिः परिणामवादस्य सत्-कार्यता-पूर्वकत्वाद् इत्य् अर्थः ॥77॥ [78] नन्व् अपूर्वम् एव कार्यम् आरम्भ-विवर्त-वादिनाम् इव युष्माकम् अपि ज्ञायतां तत्राह - अन्योन्यापाश्रयात् सर्वम् आद्यन्तवद् अवस्तु यत् ॥ [BhP 12.4.28] यदाद्यन्तर्वद् अपूर्वं कार्यं तत् पुनर् अवस्तु निरूपणासहम् इत्य् अर्थः । तत्र हेतुर् अन्योन्योपश्रयात् । यावत् कार्यं न जायते तावत् कारणत्वं मृत्- शुक्त्य्-आदेर् न सिध्यति कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर- सापेक्षत्व-दोषात् । ततः कारणत्व-सिद्धये कार्य-शक्तिस् तत्रावश्यम् अभुपगन्तव्या । सा च कार्य-सूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति । तथापि sthûla-रूपता-पादकत्वान् मृद्-आदेः कारणत्वम् अपि सिध्यतीति भावः । [79] तद् एवं स्वाभावैक-शक्तिमयम् एव परमात्मनो जगद् इत्य् उपसंहरति - - विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा । न निरूप्योऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्मवत् ॥ [BhP 12.4.29] यद्यपि ख्यायमामनः प्रकाशमान एव तथापि स्वल्पोऽपि विकारः प्रत्यग्- आत्मानं परमात्मानं विना तद्-व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति । तद् उक्तं तद्-अनन्यत्व-विवरण एव । यदि च तं विनापि स्यात् तदा चित्-समः स्याच् चिद्-रूपेण समः स्व-प्रकाश एवाभविष्यत् । आत्मवत् परमात्मवन् नित्यैकावस्थश् चाभविष्यत् । [80] ननु यदि परमात्मानं विना विकारो नास्ति तर्हि परमात्मनः सोपाधित्वे निरुपाधित्वं न सिध्यति । तस्मात् सोपाधेर् निरुपाधिर् अन्य् एव किम् इत्य् अत्राह -- न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥ [BhP 12.4.30] सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते तर्ह्य् अविद्वान् यतस् तस्य निरुपाधित्व-सोपाधित्व-लक्षणं नानात्वं महाकाश-घटाकाशयोर् यद्वत् तद्वद् गृहाङ्गन-गत-सर्व-व्यापि-तेजसोर् इव बाह्य-शरीर-वाय्वोर् इव चेति । [80] यस्माद् विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा न निरूप्योऽस्त्य् अणुर् अपि तस्मात् सर्व-शब्द-वाच्योऽपि स एवेति स-दृष्टान्तम् आह - यथा हिरण्यं बहुधा समीयते नृभिः किर्याभिर् व्यवहार-वर्त्मसु । एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ [BhP 12.4.31] क्रियाभिस् तत्-तद्-वचन-भेदैर् बहुधा कटक-कुण्डादि-रूपेण यथा सुवर्णम् एव वचोभिस् तत्-तन्-नामभिः प्रतीयते तथा लौकिअक्-वैदिकैः सर्वैर् एव वचोभिर् भगवान् एव व्याख्यायते । तद् उक्तम् - सर्व- नामाभिधेयश् च सर्व-वेदेडितश् च सः इति स्कान्दे । [81] तद् एवं जगतः परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तेन च जीव- कर्तृकेण ज्ञानेन तन्-नाशन-सामर्थ्यं व्यज्य मोक्षार्थं तद्-अध्यास- परित्यागम् उपदेष्टुं परमात्म-शक्तिमयस्यापि तस्योपाध्यध्यात्मकस्य जीव-स्वरूप-प्रकाशावरकत्व-रूपं दोषं सदृष्टान्तम् उपपादयति -- यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः । एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ [BhP 12.4.32] अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति । (!) अग्नौ प्राप्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायत वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः । इति वचनात् । अयम् अर्थः । यथार्क-प्रभवोऽर्केणैव दर्शितः प्रका- शितश् च घनो निविडो मेघः । अर्कांश-भूतस्य चक्षुषस् तमः दिवि भूमौ च महान्धकार-रूपो भवति । एवम् अहं प्राकृताहङ्कारो ब्रह्म-गुणः परमात्म-शक्ति-कार्य-भूतः तदीक्षितस् तेनैव परमात्मना प्रकाशितश् च ब्राह्मांशकस्य तटस्थ-शक्ति-रूपत्वात् परमात्मनो यो हीनांशस् तस्यात्मनो जीवस्यात्म-बन्धनः स्वरूप- प्रकाशावरको भवति । [82] स चाध्यास-परित्यागः स्वतो न भवति किन्तु परमात्म-जिज्ञासया तत्- प्रभावेनैवेति वक्तुं पूर्ववद् एव दृष्टान्त-paaripàñãm आह -- घनो यदार्क-प्रभवो विदीयर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा । यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ [BhP 12.4.33] घनो यथार्क-प्रभवो विदीर्यते इति दृष्टान्तांशे तद्-विदारणस्य न चक्षुः-शक्ति-साध्यत्वम् किन्तु सूर्य-प्रभाव-साध्यत्वम् इति व्यक्तम् । अनेन दार्ष्टान्तिकेऽपि आत्मनः परमात्मनो जिज्ञासया जातेन तत् प्रसादेनाहङ्कारो नश्यति पलायते इत्य् अत्रांशे पुरुष-ज्ञान-साध्यत्वम् अहङ्कार-नाशस्य खण्डितम् । अतो विवर्त-वादो नाभ्युपगतः । अत्र चोपाधिर् इति विशेषणेन स्वरूप-भूताहङ्कारस् त्व् अन्य एवेति स्पष्टीभूतम् । एवं यथा दृष्टान्तेघन-प्राय-महान्धकारावरणाभावात् तत्- प्रभावेण योग्यतालाभाच् च चक्ष्ः कर्तृ भूतं स्वरूपं कर्म-भूतम् ईक्षते स्व-स्वरूप-प्रकाशम् अस्तित्वेन जानाति स्व-शक्ति-प्राकट्यं लभत इत्य् अर्थः । कदाचित् तदीक्षणोन्मुखः सन् रविं चेक्षते तथा दार्ष्टान्तिकेऽप्य् अनुस्मरेत् स्मर्तुर् अनुसन्धातुं योग्यो भवति, आत्मानं चेति शेषः । [83] निगमयति - यदैवम् एतेन विवेक-हेतिना मायामयाहङ्कारणात्म-बन्धनम् । च्छित्वाच्युतात्मानुभवोऽवतिष्ठते तम् आहुर् आयन्तिकम् अङ्ग सम्प्लवम् ॥ [BhP 12.4.34] एतेन पूर्वोक्त-विवेक-शस्त्रेण । मायामयेति विशेषणं स्वरूप- भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्व-स्वरूपेणावस्थितो भवति । न केवलम् एतावद् एव अच्युत्मानुभवः अच्युतेऽच्युत-नाम्न्य् आत्मनि परमात्मन्य् अनुभवो यस्य तथाभूत एव सन्न् अवतिष्ठते ॥ 12.4 ॥ श्री- शुकः ॥84॥ [84] अत्रायम् अप्य् एकेषां पक्षः परमेश्वरस्य शक्ति-द्वयम् अस्ति स्वरूपाख्या मायाख्या चेति । पूर्वया स्वरूप-वैभव-प्रकाशनम् अपरया त्व् इन्द्र- जाल-वत्तयैव मोहितेभ्यो जीवेभ्यो विश्व-सृष्ट्य्-आदि-दर्शनम् । दृश्यते चैकस्य नानाविद्यावतः कस्यापि तथा व्यवहारः । न चैवम् अद्वैतवादिनाम् इव वेदनम् आपतितम् । सत्येनैव कर्त्रा सत्यम् एव द्रष्टारं प्रति सत्ययैव तथा शक्त्या वस्तुनः स्फोरणात् लोकेऽपि तथैव दृश्यत इति भवत्व् अपीदं नाम । यतः सत्यं न सत्यं नः कृष्ण-पादाब्जामोदम् अन्तरा । जगत् सत्यम् असत्यं वा कोऽयं तस्मिन् दुराग्रहः ॥ तद् एतन्-मते सत इदम् उत्थितम् इत्य् आदिवाक्यानि प्रायो यथा टीका- व्याख्यानम् एव ज्ञेयानि । क्वचित् तत्-कृतानुमानादौ भेद-मात्रस्यासत्त्वे प्रसक्ते वैकुण्ठादीनाम् अपि तथात्व-प्रसक्तिस् तन्-मते स्याद् इत्य् अत्र तु तेषाम् अयम् अभिप्रायः । वयं हि यल् लोक-प्रत्यक्षादि-सिद्धं वस्तु तद् एव तत्-सिद्ध-वस्त्व्-अन्तर-दृष्टान्तेन तद्-धर्मकं साधयामः । यत् तु तद् असिद्धं शास्त्रविद्-अनुभवैक-गम्य-तादृशत्वं तत् पुनस् तद्-दृष्टान्त- परार्धादिनाप्य् अन्यथाकर्तुं न शक्यत एवेति । जीवेश्वराभेद-स्थापना च चिद्-रूपता-मात्र एवेति । अथ स्वाभाविक-माया-शक्त्या परमेश्वरो विश्व- सृष्ट्य्-आदिकं करोति जीव एव तत्र मुह्यतीत्य् उक्तम् । तत्र सन्देहं प्रश्नोत्तराभ्यां परिहरत्य् अष्टभिः - श्री-विदुर उवाच ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ [BhP 3.7.2] हे ब्रह्मन् चिन्-मात्रस्य चिन्मात्र-स्वरूपस्य सतः स्वरूप-शक्त्या भगवतः श्री-वैकुण्ठादि-गत-तादृशैश्वर्यादि-युक्तस्य अतएव निर्गुणस्य प्राकृत-गुणास्पृष्टस्य तत एवाविकारिणस् तादृक्-स्वरूप-शक्ति-विलास- भूतानां क्रियाणाम् अनन्तानाम् अपि सदोदित-वरानन्त-विध-प्रकाशे तस्मिन् नित्य-सिद्धत्वात् तत्-तत्-क्रियाविर्ग्भाव-कर्तुस् तस्यावस्थाअन्तर- प्राप्तत्वाभावात् प्राकृत-कर्तुर् इव न विकारापत्तिर् इति । निर्विकारस्य च कथं सत्त्वादयः प्राकृत-गुणाः कथं वा तदासङ्ग-हेतुकाः स्थित्य्- आदयः क्रियाश् च युज्येरन् । ततश् च चिन्मात्र-वस्तु-विरोधाद् एव ते च ताश् च न युज्यन्ते । भगवत्त्वे तु स्वैर-चेष्टयापि न युज्येरन् इत्य् आह लीलया वापीति । अत्राविकारित्व-निर्गुणत्वाभ्यां सह चिन्मात्र-भगवत्त्वं चेत्य् उभयम् अपि स्वीकृत्यैव पूर्व-पक्षिणा पृष्टम् । [85] ततश् च तस्य चिन्-मात्र-स्वरूपस्य भवतु भगवत्त्वं तत्रास्माकं न सन्देहः । किन्तु तस्य कथम् इतर-गुणादि-स्वीकारो युज्यते इत्य् एव पृच्छत इति वाक्यार्थः । ततश् चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्य् एवेति द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं युज्येरन् इति विशदयति । क्रीडायाम् उद्यमो ऽर्भस्य कामश् चिक्रीडिषान्यतः । स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ [BhP 3.7.3] उद्यमयैत् प्रवर्तयति इत्य् उद्यमः । अर्भकस्य क्रीडायां प्रवृत्ति-हेतुः कामोऽस्ति । अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य क्रीडेच्छा भवति । भगवतस् तु स्वतः स्वेनात्मना स्वरूप-वैभवेन च तृप्तस्य अत एवान्यतः सदा निवृत्तस्य च कथम् अन्यतो जीवाज् जगच् च निमित्तात् चिक्रीडिषेति । न च तस्य ते गुणास् ताङ् क्रियाश् च न विद्यन्ते इत्य् अपलपनीयम् । [86] तथैव प्रसिद्धेर् इत्य् आह -- अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया । तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति ॥ [BhP 3.7.4] गुण-मय्या त्रैगुण्य-व्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति प्रत्यपिधास्यति प्रातिलौम्येन तिरोहितं करिष्यति । जीवस्य च कथं माया- मोहितत्वं [88] घटतीत्य् आक्षेपान्तरम् आह -- देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ [BhP 3.7.5] योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः स कथम् अजयाविद्यया युज्येत । तत्र देश-व्यवधानतो देश-गत-दोषतो वा चक्षुः प्रकाश इव कालतो विद्युद् इव अवस्थातः स्मृतिर् इव स्वतः शुक्ति-रजतम् इव अन्यतो घटादि-वस्त्व् इव न तस्यावबोधो लुप्यते अव्याहत-स्वरूप-भूत- ज्ञानाश्रयत्वाद् एवेत्य् अर्थः ॥ [89] तत्रैव विरोधान्तरम् आह - भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ [BhP 3.7.6] एष एक एव भगवान् परमात्मापि सर्व-क्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु देहेष्व् अवस्थितः । तत्र सति कथम् अमुष जीवस्य दुर्भगत्वं स्वरूप- भूत-ज्ञानादि-लोपः कर्मभिः क्लेशश् च तस्य वा कुतो नास्ति । न ह्य् एकस्मिन् जलादौ स्थितयोर् वस्तुनोः कस्यचित् तत्-संसर्गः कस्यचिन् नेति युज्यत इत्य् अर्थः । [90] तत्र केवलं चिन्-मात्रत्वं न सम्भवतीति भत्गवत्त्वम् एवाङ्गीकृत्य श्री- मैत्रेय उवाच - सेयं भगवतो माया यन् नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ [BhP 3.7.9] यया विश्व-सृष्ट्य्-आदिकं भवति सेयं भगवतोऽचिन्त्य-स्वरूप-शक्तेर् मायाख्या शक्तिः । यद् या च नयेन तर्केण विरुध्यते तर्कातीततया सेयम् अप्य् अचिन्त्येत्य् अर्थः । यद्यप्य् एवं द्वयोर् अप्य् अचिन्त्यत्वं तथापि भगवतो m>अयेत्य् अनेन व्यक्तत्वात् स्वरूप-शक्तेर् अन्तरङ्गत्वाद् बहिरङ्गाया मायाया गुणैः सत्त्वादिभिस् तत्-कार्यैः स्थापनादि-लीलाभिश् च नासौ स्पृशत इत्य् अर्थः । तन्त्रेण चायम् अर्थः । यद् यया मायया येन भगवता सह न विरुध्यते नासौ विरोध-विषयीक्रियत इति च एवम् एव षष्ठे नवमाध्याये - दुरवबोध इव तवायम् इत्य् [BhP 6.9.34] आदिना गद्येन तस्य सगुण- कर्तृत्वं विरुध्य पुनर् अथ तत्रभवान् इति [BhP 6.9.35] गद्येनान्तर्यामितया गुण-विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं सम्भाव्य, न हि विरोध उभयम् इत्य् [BhP 6.9.36] आदि गद्येन तत्र तत्रावितर्क्य-शक्तित्वम् एव च सिद्धान्ते योजितम् । तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवतीत्य् आदिभिर् विशेषणैर् मायायाश् चात्म-मायाम् इत्य् अनेन दर्शितम् । तत्र स्वरूप-द्वयाभावाद् इत्य् अस्य तथाप्य् अचिन्त्य-शक्त्या तत्-कर्तृत्वं तद्-अन्तःपातित्वं च विद्यते इत्य् अर्थः । सम-विषम-मतीनाम् इति [BhP 6.9.37] तु गद्यं तथाप्य् उच्चावच-बुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्-अर्थं ज्ञेयम् । दुरवबोध इवेति प्राक्तन-गद्ये त्व् अशरीर इति शरीर-चेष्टां विना अशरण इति भूम्य्-आद्य्-आश्रयं विना इत्य् अर्थः । अथ तत्रेत्य् आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि स्वरूप-शक्तेर् एव प्राधान्यं दर्शितम् । अतएव ऋतेऽर्थं यत् प्रतीयेत इत्य् [BhP 2.9.34] आदौ मायाया आभास-स्थानीयत्वं प्रदर्श्य तद्-अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वम् आद्यः पुरुषः साक्षाद् इत्य् आदौ मायां व्युदस्य चिच्-छक्त्या इत्य् [BhP 1.7.23] अनेन च तथा ज्ञापितम् । माया परैत्य् अभिमुखे च विलज्जमाना इत्य् [BhP 2.7.47] अनेन च । तद् एवं भगवति तद्- विरोधं परिहृत्य जीवेऽप्य् अविद्या-सम्बन्धम् अतर्क्यत्वेन दर्शितया तन्- माययैव समादधति । ईश्वरस्येति यद् इत्य् अनेनैव सम्बध्यते । अर्थ-वशाद् अत्र च तृतीयया परिणम्यते । यद् यया ईश्वरस्य स्वरूप- ज्ञानादिभिः समर्थस्य अतएव विमुक्तस्य जीवस्य कार्पण्यं तत्-तत्- प्रकाश-तिरोभावस् तथा बन्धनं तद्-दर्शि-गुण-मय-जाल-प्रवेशश् च भवतीति । तद् उक्तम् - तत्-सङ्ग-भ्रंशितैश्वर्यम् इति [BhP 6.5.15] | तद् एतत् सर्वम् अभिप्रेत्य श्रुतयोऽप्य् आहुः - स यद् अजया त्व् अजाम् इत्य् आदाव् अपेत- भग इति [BhP 10.87.38] च । अत्र मूल-पद्ये भगवतो मायेत्य् अनेन भगवत्त्वं तु मायिकम् इत्य् आयातम् । इन्द्रस्य मायेत्य् अत्र यथेन्द्रत्वम् । [91] एवं पूर्वत्रापि ज्ञेयम् । पुनर् अपि जीवस्य वस्तुतः स्वीय-तत्-तद्- अवस्थत्वाभावेऽपि भगवन्-माययैव तत्-तत्-प्रतीतिर् इति सदृष्टान्तम् उपपादयति । यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः । प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः ॥ [BhP 3.7.10] यद् यस्य । मायया हेतोर् अर्थेन विनापि । यद्य् अपि तस्य त्रिकालम् एव सोऽर्थो नास्ति तथाप्य् आत्म-विपर्ययः आत्मविस्मृति-पूर्वक-पराभिमाने नाहम् एव तद्-धर्मीत्य् एवंरूपः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश् छिन्नं न तु वा स्व-शिरश् छेदं कोऽपि पश्येत् । किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम् अर्थं तस्मिन्न् आरोपयतीति । [92] माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति न्यायेन । अतएव शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधि-धर्मापत्तिर् इति दृष्टान्तान्तरेणोपपादयतीति -- यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः । दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः ॥ [BhP 3.7.11]|| यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधि-कृतः कम्पादि-गुणो धर्मो दृश्यते न त्व् आकाश-स्थितस्य तद्वद् अनात्मनः प्रकृत-रूपोपाधेर् धर्मः आत्मन शुद्धस्यासन्न् अपि अहम् एव सोऽयम् इत्य् आवेशान् माययोपाधि-तादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्ब-स्थानीयस्य तस्य द्रष्टुर् आध्यात्मिकावस्थस्यैव यद्यपि स्यात् तथापि शुद्धोऽसौ तद्- अभेदाभिमानेन तं पश्यतीत्य् अर्थः । तद् उक्तम् एकादशे श्री-भगवता - नृत्यतो गायतः पश्यन् यथैवानुकरोति ताम् । एवं बुद्धि-गुणान् पश्यन्न् अनीहोऽप्य् अनुकार्यते ॥ [BhP 11.22.53] इति । तथैवोक्तम् - शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इति । वि-शब्दस्य चात्र तद्- आवेश एव तात्पर्यं तस्माद् भगवतोऽचिन्त्य-स्वरूपान्तरङ्ग-महा-प्रवल- शक्तित्वाद् बहिरङ्गया प्रवलयाप्य् अचिन्तयापि माययापि न सृष्टिः । जीवस्य तु तया सृष्टिर् इति सिद्धान्तितम् ॥ 3.7 ॥ श्री-शुकः ॥ 85-92 ॥ [93] एवं सृष्ट्य्-आदि-लीला-त्रये योजिनेऽपि पुनर् विशेषतः संशय्य सिद्धान्तः क्रियते स्थूणा-निखनन-न्यायेन । ननु पालन-लीलायां ये येऽवतारास् तथा तत्रैव स्व-प्रसाद-व्यट्जक-स्मिताभय-मुद्रादि-चेष्टया सुर-पक्ष-पातो युद्धादि-चेष्टया दैत्य-संहार इत्य् आदिका या या वा लीलाः श्रूयन्ते ते च ताश् च स्वयं परमेश्वरेण क्रियन्ते न वा । आद्ये पूर्व-पक्षस् तद् अत्रस्थ एव प्रत्युत पक्ष-पातादिना वैषम्यं च । अन्ते तेषाम् अवताराणां लीलानां च न स्वरूप-भूतया सिध्यतीति सम्प्रतिपत्ति-भङ्गः । अत्रोच्यते । सत्यं विश्व- पालनार्थं परमेश्वरो न किञ्चित् करोति किन्तु स्वेन सहैवावतीर्णान् वैकुण्ठ-पार्षदान् तथाधिकारिक-देवाद्य्-अन्तर्गतान् तथा तटस्थान् अन्यांश् च भक्तान् आनन्दयितुं स्वरूप-शक्त्याविष्कारेणैव नानावतारान् लीलाश् चासौ प्रकाशयति । तद् उक्तं पाद्मे - मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः । स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति । हरि-भक्ति-सुधोदये - नित्यं च पूर्ण-कामस्य जन्मानि विविधानि मे । भक्त-सर्वेष्ट-दानाय तस्मात् किं ते प्रियं वद ॥ इति । तथा श्री-कुन्ती-देवी-वचनं च -- भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रिय इति [BhP 1.8.20] | अत्र भक्ति-योग-विधानार्थं तद्-अर्थम् अवतीर्णं त्वाम् इति टीका च । श्री-ब्रह्म-वचनं च -- प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो ॥ [BhP 10.14.37] स्वरूप-शक्त्यैवाविष्कारश् च श्री-ब्रह्मणैव दर्शितः - एष प्रपन्न-वरदो रमयात्म-शक्त्या यद् यत् करिष्यति गृहीत-गुणावतार [BhP 3.9.23] इत्य् आदिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽवतारो यस्येत्य् अर्थः । तद् एवं भक्तानन्दार्थम् एव तान् प्रकटयतस् तस्याननुसंहितम् अपि सुर-पक्ष-पातादि-विश्व-पालन-रूपं तन्-माया- कार्यं स्वत एव भवति । लोके यथा केचिद् भक्ताः परस्परं भगवत्- प्रेम-मुखोल्लासाय मिलितास् तद् अनभिज्ञान् अपि कांश्चिन् मार्दङ्गिकादीन् सङ्गृह्य तद्-गुण-गानानन्देनोन्मत्तवन् नृत्यन्तो विश्वेषाम् एवामङ्गलं घ्नन्ति मङ्गलम् अपि वर्धयन्तीति । तद् उक्तं वाग् गद्-गदेत्य् आदौ मद्- भक्ति-युक्तो भुवनं पुनातीति [BhP 11.14.24] | एवम् एवोक्तम् - सृष्ट्य्-आदिकं हरेर् नैव प्रयोजनम् अपेक्ष्य तु । कुरुते केवलानन्दाद् यथा मर्त्यस्य नर्तनम् ॥ इति । [नारायण-संहिता] न च वक्तव्यं स्वेन तेषां तैर् अपि स्वस्यानन्दने स्वतस् तृप्तता-हानिः स्यात् तथान्यान् परित्यज्य च तेषाम् एवानन्दने वैषम्यान्तरम् अपि स्याद् इति । तत्राद्ये विशुद्धोर्जित-सत्त्व-तनुम् आश्रितेऽपि मुनि-जने स्वतस् तृप्ति- पराकाष्ठां प्राप्तो भक्त-वात्सल्य-दर्शनात् तद्-अनुचर एवासौ गुणो न तु तत्-प्रतिघातीति लभ्यते । यथा सर्वान् मुनीन् प्रति श्री-परीक्षिद्-वाक्यम् - नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्म-शीलम् । [BhP 1.19.23] तथा जड-भरत-चरितादौ - सिन्धु-पतय आत्म-सतत्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य इत्य् आदि [BhP 5.13.24] श्री-नारद-पूर्व-जन्मनि -- चक्रुः कृपां यद्यपि तुल्य-दर्शनाः; शुश्रूषमाणे मुनयो ऽल्प-भाषिणि । [BhP 1.5.24] तथा कुन्ती-स्तवे - नमो ऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये । आत्मारामाय शान्ताय कैवल्य-पतये नमः ॥ [BhP 1.8.27] अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्येति टीका च । ततोऽन्यथा चाकृतज्ञता-दोषश् च निर्दोषे भगवत्य् आपतति । ततः सिद्धे तथाविधस्यापि भक्त-वात्सल्ये भक्तानां दुःख-हान्या सुख-प्राप्त्या वा स्वानन्दो भवतीत्य् आयातम् एव । किं च परम-sàraa-भूताया अपि स्वरूप-शक्तेः सार- भूता ह्लादिनी नाम या वृत्तिस् तस्या एव सार-भूतो वृत्ति-विशेषो भक्तिः सा च रत्य्-अपर-पर्याया । भक्तिर् भगवति भक्ते च निक्षिप्त-निजोभय-कोटिः सर्वदा तिष्ठति । अतएवोक्तं भगवान् भक्त-भक्तिमान् इति । तस्माद् भक्तस्थया तया भगवतस् तृप्तौ न स्वतस् तृप्तिर्ता-हानिः । प्रत्युत शक्तित्वेन स्वरूपतो भिन्नाभिन्नाया अपि तस्याः ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति न्यायेन भक्त-चित्त-स्फुरिताया भेद-वृत्तेर् एव स्फुरणात् भगवतो मां ह्लादयत्य् अस्य भक्तिर् इति आनन्दचमत्कारातिशयश् च भवति । शक्ति-तद्वतोर् भेदमतेऽपि विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् । तद् एतत् सर्वम् अभिप्रेत्य भणितं दुर्वाससं प्रति श्री-विष्णुना - अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज । साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् । हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥ मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः । वशे कुर्वन्ति मां भक्त्य् सत्-स्त्रियः सत्-पतिं यथा ॥ मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम् ॥ साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [BhP 9.4.63-68] इति । अत्र ये दारागारेति त्रयम् अकृतज्ञता-निवारणे साधवो हृदयं मह्यम् इति स्वतस् तृप्ति-परिहारे । भक्तेः स्वरूप-शक्ति-सार-ह्लादिनी-सारत्वे च अहं भक्त-पराधीन इति द्वयम् । तत्रैव भक्तेष्व् अपि भक्ति-रूपेण तत्-प्रवेशे सति विशेषतो मत्-सेवया प्रतीतम् इत्य् अपि ज्ञेयम् । ततो न प्राक्तनो दोषः । द्वितीयेऽप्य् एवम् आचक्ष्महे । परानन्दने प्रवृत्तिर् द्विधा जायते परतो निजाभीष्ट- सम्पत्त्यै क्वचित् तद्-अभीष्ट-मात्र-सम्पत्त्यै च । तत्र प्रथमो नात्राप्य् अयुक्तः सात्मार्थ-मात्रतया कुत्रापि पक्षपाताभावात् । अत्रोत्तर-पक्षे पर-सुखस्य पर-दुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा जायते न तु यत्-किञ्चिज्-ज्ञान-मात्रेण चित्तस्य पर-दुःखास्पर्शे कृपा-रूप- विकारासम्भवात् । यथा कण्टक-बिद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् । जीव-साम्यं गतो लिङ्गैर् न तथाबिद्ध-कण्टकः ॥ इति न्यायात् । ततश् च सदा परमानन्दैकरूपेऽपहत-कल्मषे भगवति प्राकृतस्य सुखाभिध-दुःखस्य प्रसिद्ध-दुःखस्य च सूर्य पेचक-चक्षुर् ज्योतिष इव तमस इव चात्यन्ताभावात् तत्-तद्-अनुभवो नास्त्य् एव । यत् तु भगवति दुःख-सम्बन्धं परिजिहीर्षन्तोऽपि केचिद् एवं वदन्ति, तस्मिन् दुःखानुभव-ज्ञानम् अस्त्य् एव, तच् च परकीयत्वेनैव भासते न तु स्वीयत्वेनेति । तद् अपि घट्ट-कुड्यां प्रभातम् दुःखानुभवो नाम हि अन्तः-करणे दुःख-स्पर्शः, स च स्वस्माद् भवतु परस्माद् वेति दुःख-सम्बन्धाविशेषात् । असर्वज्ञता-दोषश् च सूर्य-दृष्टान्तेनैव परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश् च । तस्मात् तस्मिन् यत् किञ्चिद् दुःख-ज्ञानम् अस्तु, दुःखानुभवस् तु नास्त्य् एव । यत एव कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थे परम-करुणामय-निचय-शिरोमणौ तस्मिन् विराजमानेऽप्य् अद्यापि जीवाः संसार-दुःखम् अनुभवन्तीत्य् अत्र नैर्घृण्य- परिहारश् च भवति । यत् तु भक्तानां सुखं तत् तस्य भक्ति-रूपम् एव, तथा तेषां दुःखं भगवत्-प्राप्त्य्-अन्तरायेणैव भवति, तत्र चाधिका भगवत्य् एव चित्तार्द्रता जायते सा च भक्तिर् एवेति । क्वचिद् गजेन्द्रादीनाम् अपि प्राकृत एव दुःखे स एव मम शरणम् इत्य् आदिना तथैव भक्तिर् उद्भूतैवेति । क्वचिद् यमलार्जुनादिषु श्री-नारदादि- भक्तानां भक्तिः स्फुटैवेति च सर्वथा दैन्यात्मक-भक्त-भक्त्य्- अनुभव एव तं करुणयति न तु प्राकृतं दुःखं, योग्ये कारुणे सत्य् अयोग्यस्य कल्पनानौचित्यआत् दुःख-सद्-भावोऽस्त्य् एव कारणत्वे सर्व- संसारोच्छित्तेः । अथ तस्य परम्परा-कारणत्वम् अस्त्य् एव चेद् अस्स्तु न कापि हानिर् इति । तस्माद् उभयथा भक्तानन्दने तद्-भक्त्य्-अनुभव एव भगवन्तं प्रवर्तयतीति सिद्धम् । तत् एतद् उक्तं भवति । यद्य् अन्यस्य सुख-दुःखम् अनुभूयापि तत्-तत्-त्यागेनेतरस्य सुखः दुःख-हानिं वा सम्पादयति तदैव वैषम्यम् आपतति । श्री-भगवति तु प्राकृत-सुख- दुःखानुभवाभावान् न तद् आपतति, यथा कल्प-तरौ । तद् उक्तं श्रीमद्- अक्रूरेण - न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुर-द्रुमो यद्वद् उपाश्रितोऽर्थदः ॥ इति [BhP 10.38.22] | अत्र भक्ताद् अन्य एव कश्चिद् इति ज्ञेयम् । कः पण्डितस् त्वद्-अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः कृतज्ञाद् इत्य् [BhP 10.48.26] एतद्-वाक्येनैव तत्-प्रियत्व-प्रोक्तेः । श्री- महादेवेनाप्य् उक्तम् -- न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः ॥ तस्य चायं महा-भागश् चित्रकेतुः प्रियो ऽनुगः । सर्वत्र सम-दृक् शान्तो ह्य् अहं चैवाच्युत-प्रियः ॥ [BhP 6.17.33-34] तथोक्तं श्री-प्रह्लादेनापि -- चित्रं तवेहितम् अहो ऽमित-योगमाया- लीला-विसृष्ट-भुवनस्य विशारदस्य । सर्वात्मनः समदृशो ऽविषमः स्वभावो भक्त-प्रियो यद् असि कल्पतरु-स्वभावः ॥ [BhP 8.23.8] इति । अर्थश् च -- यत् त्वं भक्त-प्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः विषमो न भवति । तत्र हेतु-गर्भ-विशेषणं कल्पतरु-स्वभाव इति । तस्माद् विषम-स्वभावतया प्रतीतेऽपि त्वय्य् अवैष्यम् इत्य् अतीव चित्रम् इति । अथवा परत्रापि कल्प-वृक्षादि-लक्षणे समान एवाश्रयणीये वस्तुनि भक्त- पक्ष-पात-रूप-वैषम्य-दर्शनाद् वैषम्यम् अपि समस्यैव स्वभाव इत्य् एव व्याख्येयम् । तथा पूर्वत्रापि भक्तान् भजत इति वैषम्य एव योजनीयम् इति । वस्तुतस् तु श्री-भगवत्य् अचिन्त्यम् ऐश्वर्यम् एव मुख्यस् तद्-अविरोधे हेतुः । यद् उक्तम् - नमो नमस् तेऽस्त्व् ऋषभाय सात्वताम् इत्य् [BhP 2.4.14] आदौ द्वितीयस्य चतुर्थे टीकायाम् । तद् एवं वैषम्य-प्रतीताव् अप्य् अदोषत्वायाचिन्त्यम् ऐश्वर्यम् आहेति । तद् उक्तं श्री-भीष्मेण सर्वात्मनः समदृशो ह्य् अद्वयस्यानहङ्कृतेः । तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥ तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् । यन् मे ऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ इति [BhP 1.9.21-22] तथा श्री-भगवता - समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ इति [BhP 9.29] तद् एवं तत्-तद्-दोषे भक्त-पक्ष-पातस्य स्वरूप-शक्ति-सार-भूतत्वे भक्त-विनोदार्थम् एव स्वरूप-शक्त्यैव स्वयम् एव च तत्-तद्-अवतार-लीलाः करोति भगवान् ततो विश्व-पालनं तु स्वयम् एव सिध्यतीति स्थिते न वैदुर- प्रश्नस् तद्-अवस्थः । अत्र देवादीनां प्राकृततया तैः सह लीलायां स्वतस् तृप्तता-हानिस् तेषु तद्-अंशावेशादि-स्वीकारेणाग्रे परिहर्तव्या । तथा न चावतारादीनां स्वरूप-शक्त्य्-आत्मता-हानिः । तथा भक्त-विनोदैक- प्रयोजनक-स्वैर-लीला-कैवल्येन चान्यत्र राग-द्वेषाभावान् न वैषम्यम् अपि प्रत्युत पित्त-दूषित-जिह्वानां खण्डाद् वैरस्य इव तस्मान् निग्रहेऽप्य् अनुभूयमाने तेषां दुष्टतादि-क्षपण-लक्षणं हितम् एव भवति । अत्र न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः । यन् मया चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि । अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते ॥ [BhP 9.24.57-58] इति नवमान्तस्थ-श्री-शुक-वाक्यानुसारेण प्रलये लीनोपाधेर् जीवस्य धर्माद्य्-असम्भवाद् उपाधि-सृष्ट्य्-आदिना धर्मादि-सम्पादनेनानुग्रह इति तदीय=टीकानुसारेण च । तथा, लोके भवान् जगति नः कलयावतीर्णः सद्-रक्षणाय खल-निग्रहणाय चान्यः । कश्चित् तदीयम् अभियाति निदेशम् ईश किं वा जनः स्वकृतम् ऋछति तन् न विद्मः ॥ [BhP 10.70.27] इति जरासन्ध-बद्ध-राज-वृन्द-निवेदनेऽपि ईश्वरे त्वयि सद्-रक्षणार्थम् अवतीर्णेऽपि चेद् अस्माकं दुःखं स्यात् तर्हि किम् अन्यः कश्चिज् जरासन्धादिस् त्वद्-आज्ञाम् अपि लङ्घयति किं च त्वया वक्ष्यमाणोऽपि जनः स्व-कर्म- दुःखं प्राप्नोतीत्य् एवेति न विद्मः । न चैतद् उभयम् अपि युक्तम् इति भावः । इति तदीय-टीकानुसारेण च लीलायाः स्वैरत्वेऽपि दुर्घटनी मायैव तदा तदा देवानुसरादीनां तत्-तत्-कर्मोद्बोध-सन्धानम् अपि घटयति । यथा स्व-स्व-कर्मणा पृथग् एव चेष्टमानानां जीवानां चेष्टा-विशेषाः परस्पर-शुभाशुभ-शकुन्ततया घटिता भवतीत्य् आदिकं लोकेऽपि दृश्यते । यत्र तु क्वचिद् एषा तल्-लीलाजवम् अनुगन्तुं न शक्नोति तत्रैव परमेशितुः स्वैरता व्यक्तीभवति । यथा - गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् । आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ [BhP 10.45.45] इति यम-विषयक-श्री-भगवद्-आदेशादौ । ततश् च तस्यातिविरल-प्रचारत्वान् न सर्वत्र कृत-हान्य्-अकृताभ्यागम-प्रसङ्गश् च । अथ यदि केचिद् भक्तानाम् एव द्विषन्ति तदा तदा भक्त-पक्ष- पातान्तःपातित्वाद् भगवता स्वयं तद्-द्वेषेऽपि न दोषः । प्रत्युत भक्त- विषयक-तद्-रतेः पोषकत्वेन ह्लादिनी-वृत्ति-भूतानन्दोल्लास-विशेष एवासौ । येन हि द्वेषेण प्रतिपद-प्रोन्मीलत्-सान्द्रानन्द-वैचित्री-समतिरिक्त-भक्ति- रस-मरुस्थल-ब्रह्म-कैवल्यापादान-रूपत्वेन तदीय-भक्ति-रस-महा- प्रतियोगितया ततोऽन्यथा दुश्चिकित्सतया च तत्रोचितम् । तद्-उत्थ-भगवत्- तेजसा तत्-स्वरूप-शक्तेर् अपि तिरस्कारेण ध्वंसाभाव-तुल्यत्वम् । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन इति [BhP 6.17.28] न्यायेनान्येषाम् अतीव दुःसहं तेषाम् अपि कामुकानां निकामम् अनभीष्टम् उद्दण्ड-दण्ड-विशेषं कुर्वत्य् एव भगवति तस्य सर्व-हित- पर्यवसायि-चारित्र-स्वभावत्वाद् एव तत्-तद्-दुर्वार-दुर्वासनामयाशेष- संसार-क्लेश-नाशोऽपि भवति । यः खल्व् अभेदोपासकानाम् अतिकृच्छ्र- साध्यः पुरुषार्थः । क्वचिच् च परमार्थ-वस्त्व्-अवभिज्ञानां नरक- निर्विशेषं तेषां कामिनां तु निकामम् अभीष्टं विटकीटानाम् इवामेध्यं स्वर्ग-विशेषं तेभ्यो ददाति स परमेश्वरः । अतएवोक्तं नागपत्नीभिः - रिपोः सुतानाम् अपि सुतवत् पाल्यानां देवानाम् इत्य् [BhP 10.16.33] अर्थः । दमम् इति यतो दम अपीत्य् अर्थः । यत् तु पूतनादाव् उत्तम-भक्त-गतिः श्रूयत तद्-भक्तानुकरण- माहात्म्येनैवेति तत्र तत्र स्पष्टम् एव । यथा सद्-वेषाद् अपि पूतनापि सकुलेत्य् [BhP 10.14.35] आदि । अथ यदि केचिद् भक्ता एव सन्तो भक्तान्त्रेषु कथञ्चिद् अपराध्यन्ति तदा तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेष-बाडवानल- ज्वालालापम् अनुभूय चिरात् कथञ्चित् पुनः सद्-वेषेणापि भगवत्- संस्पर्शादिना सपरिकरे तद्-अपराध-दोषे विनष्टे स्वपदम् एव प्राप्नुवन्ति । न तु ब्रह्म-कैवल्यम् भक्ति-लक्षण-बीजस्यानश्वर- वभावत्वात् । तेषु भगवतः क्रोधश् च बालेषु मातुर् इवेति ॥ [93] तथा हि श्री-राजोवाच - समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यान् अवधीद् विषमो यथा ॥ [BhP 7.1.1] परमात्मत्वेन समः सुहृत् हितकारी प्रियः प्रीति-विषयो भगवान् । एवं सति साम्येनैवोपकर्तव्यत्वेन प्रीति-विषयत्वेन न च सर्वेष्व् एव प्राप्तेषु कथं विषम इव दैत्यान् अवधीत् । विषमत्वम् उपलक्षणम् असुहृदि वा प्रिय इव चेति । [94] किं च यस्य यैः प्रयोजनं सिध्यति स तत्-पक्षपाती भवति । येभ्यो बिभेति तान् द्वेषेण हन्ति न तु तद् अत्रास्तीत्य् आह -- न ह्य् अस्यार्थः सुर-गणैः साक्षान् निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश् चागुणस्य हि ॥ [BhP 7.1.2] निःश्रेयसं परमानन्दः । [95] अतः - इति नः सुमहा-भाग नारायण-गुणान् प्रति । संशयः सुमहान् जातस् तद् भवांश् छेत्तुम् अर्हति ॥ [BhP 7.1.3] गुणान् अनुग्रह-निग्रहादीन् प्रति तत्-तत्-संशयम् । [96] अत्र श्री-ऋष्र् उवाच - साधु पृष्टं महाराज हरेश् चरितम् अद्भुतम् । यद् भागवत-माहात्म्यं भगवद्-भक्ति-वर्धनम् ॥ [BhP 7.1.4] हे महाराज । इदं यत् पृष्ठं तत् साधु सुविचारितम् एव । किन्तु हरेश् चरितम् अद्भुतम् अपूर्वम् अवैषम्येऽपि विषमतया प्रतीयमानत्वेन विचारातीतत्वात् । यद् यत्र हरेश् चरित्रे भगवद्-भक्ति-वर्धनं भागवत- माहात्म्यं भागवतानां प्रह्लादोपलक्षित-भक्त-वृन्दानां माहात्म्यं वर्तते । अनेन भागवतार्थम् एव सर्वं करोति भगवान् न त्व् अन्यार्थम् इत्य् अस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च - स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् । नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥ इत्य् एषा । [97] अतो - गीयते परमं पुण्यम् ऋषिभिर् नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ [BhP 7.1.5] परमं पुण्यं यथा स्यात् तथा या गीयते तां कथाम् इति यत् तदोरध्याहारेणान्वयः । अत्र च तैर् गीयमानत्वेन भक्तैक-सुख- प्रयोजनत्वम् एव व्यञ्जितम् । [98] तत्र तत्र तावद् व्यञ्जितार्थानुरूपम् एव प्रश्नस्योत्तरम् आह -- निर्गुणो ऽपि ह्य् अजो ऽव्यक्तो भगवान् प्रकृतेः परः । स्व-माया-गुणम् आविश्य बाध्य-बाधकतां गतः ॥ [BhP 7.1.6] यस्मात् प्रकृतेः परस् तस्मान् निर्गुणः प्राकृत-गुण-रहितः तत एवाजो नित्य- सिद्धः तत एव चाव्यक्तः प्राकृत-देहेन्द्रियादि-रहितत्वान् नान्येन व्यज्यते इति स्वयं प्रकाश-देहादिर् इत्य् अर्थः । ततश् च प्रकृति-गुणोत्थ-राग-द्वेषादि- रहितश् चेति भावः । एवम् एवम्भूतोऽपि स्वेषु भक्तेषु या माया कृपा तत्रोपितो यो गुणो लीला-कौतुकमय-विशुद्धोर्जित-सत्त्वाख्यस् तम् आविश्यालम्ब्य भगवान् नित्यम् एव प्रकाशित-षड्-गुणैश्वर्यः सन्, एतद् अप्य् उपलक्षणं कदाचिद् इत्य् आदौ जातः सन् लोकेन्द्रियेषु व्यक्तोऽपि सन् बाध्य- बाधकतां गतः । निज-दृष्टि-पथेऽपि स्थातुम् असमर्थेषु अतिक्षुद्रेषु देवासुरादिषु स्व-साहाय्य-प्रतियोद्धृत्व-सम्पादनाय स्वयं सञ्चारितं किञ्चित् तद्-अंश-लक्षणम् एव तेजः समाश्रित्य बाध्यतां बाधकतां च गतः । युद्ध-लीला-वैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन् प्रकाश्यमानाद् अपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं कदाचित् तु तस्मान् नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्य् अर्थः । स्यात् कृपा-दम्भयोर् माया इति विश्व-प्रकाशः । अत्र सत्य् अप्य् अर्थान्तरे भागवतानुग्रह-प्रयोजनत्वेनैवोपक्रान्तत्वाद् उपसंहरिष्यमाणत्वाच् च गति-सामान्याच् च छल-मय-मायया तत्-तत्- कर्तृत्वेऽप्य् अधिक-दोषापाताच् च तन् नापेक्षते । तस्माद् भक्त-विनोदैक- प्रयोजनक-स्वैर-लीला-कैवल्येनान्यत्र राग-द्वेषाभावान् नात्र वैषम्यम् इति भावः । अतएव बाध्यताम् अपि यातीति बाधक्तया सहैवोक्तम् । तथा निज- स्वरूप-शक्ति-विलास-लक्षण-लीलाविष्कारेण सर्वेषाम् एव हितं पर्यवस्यतीति सुहृत्तादिकं च नापयातीति ध्वनितम् । [99] अथ कथं सोऽपि विशुद्ध-सत्त्वाख्यो गुणः प्राकृतो न भवति कदा वा कुत्र तं वीर्यातिशयं सञ्चारयति कथां वा कृत-हान्य-कृताभ्याभ्यागम- प्रसङ्गो न भवतीत्य् आदिकम् आशङ्क्याह द्वाभ्याम् -- सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः । न तेषां युगपद् राजन् ह्रास उल्लास एव वा ॥ [BhP 7.1.7] सत्त्वादयो गुणाः प्रकृतेर् एव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु ये सर्वेऽपि नित्यम् एवोल्लासिनो गुणास् ते तु ते न भवन्तीत्य् अर्थः । तद् उक्तम् - सत्त्वादयो न सन्तीश [ViP 1.9.44] इति । ह्लादिनी सन्धिनी संवित् त्वय्य् एव सर्व-संस्थितौ इति [ViP 1.12.69] च । यस्मान् नात्मनस् ते तस्माद् एव युगपत् ह्रास एव वा उल्लास एव वा नास्ति, किन्तु विकारित्वेन परस्परम् उपमर्द्यत्वात् कस्यचित् कदाचित् ह्रासः कदाचित् कदाचिद् उल्लासो भवतीत्य् अर्थः । [100] ततश् च देवादीनां तत्-साहाय्ये सुरादीनां च तद्-युद्धे योग्यतां दर्शयति । तथा सत्त्वाद्य्-उल्लास-काले तल्-लीलायास् तद्-अधीनत्वम् इव यत् प्रतीयते तद् अनुवदन् परिहरति -- जय-काले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् । तमसो यक्ष-रक्षांसि तत्-कालानुगुणो ऽभजत् ॥ [BhP 7.1.8] सत्त्वस्य जय-काले देवान् ऋषींश् चाभजत् भजति भगवान् तत्-तद्-देहेषु सत्त्वोपाधिक-निज-तेजः सञ्चारयति येन च तान् सहायमानान् करोतीत्य् अर्थः । एवं रजसो जय-काले असुरेषु रज-उपाधिकं तमसो जय-काले यक्ष- रक्षःसु तम-उपाधिकम् इति योजनीयम् । ततश् च येन तान् यक्षादीन् प्रतियोद्दॄन् कुर्वन् देवादीन् पराजितान् करोति स्वयम् अपि तथा दर्शयतीत्य् अर्थः । तद् एवं भक्त-रस-पोष-लीला- वैचित्र्याय बाध्य-बाधकतां यातीति दर्शितम् । यच् च क्षीरोद-मथने श्रूयते । तथा सुरां आविशद् आसुरेण रूपेण तेषां बल-वीर्यम् ईरयन् । उद्दीपयन् देव-गणांश् च विष्णुर् देवेन नागेन्द्रम् अबोध-रूपः ॥ [BhP 8.7.11] इति । तत्रापि तद्-वैचित्र्यार्थम् एव तथा तत्-तद्-आवेशस् तस्येति लभ्यते । नन्व् आयाता तस्य तत्-तद्-गुणोद्बोधकालपारवश्येन स्वैर-लीलता-हानिः । ततश् च गुण-सम्बन्धातिशये वैष्यादिकं च स्पष्टम् एवेत्य् आशङ्क्याह तत्- कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः । भगवच्- छरण इतिवत् समासः । स्वैरम् एव क्रीडति तस्मिन् नित्यम् एव तद्- अनुगतिकया मायया तद्-अनुसारेणैवानादि-सिद्ध-प्रवाहं तं जगत्-कर्म- समुदायं प्रेर्य स्व-वृत्ति-विशेष-रूपत्वेन प्रवर्त्यमानः सत्त्वादि- गुणानां काल एव तद्-अधीनो भवतीत्य् अर्थः । कालस्य माया-वृत्तित्वम् उदाहृतं कालो दैवम् इत्य् आदौ त्वन्-मायैषेति । यद् वा तेषां कालोऽपि सदानुगतो भक्तानुग्रह-मात्रार्थ-स्वैर-चेष्टात्मक-प्रभाव-लक्षणो गुणो यस्य स इत्य् अर्थः । ततोऽपि तच्-चेष्टानुसारेणैव मायया तत्-तत्- प्रवर्तनम् इति भावः । यद् उक्तम् - यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो चेष्टाम् आहुश् चेष्टते येन विश्वम् ॥ [BhP 10.3.26] इति । तथा चोभयथापि न पारवश्यम् इत्य् आयातम् । इत्थम् एव श्री-कपिल-देवोऽपि - यः कालः पञ्च-विंशक इति [BhP 3.26.15] | प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् इति [BhP 3.26.16] च । तत्र मायाव्यङ्गत्व-पुरुष- गुणत्व-लक्षण-मत-द्वयम् उपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य भक्त-विनोदायैव मुख्या प्रवृत्तिः । गुणोद्बोधादि-कार्यं तु तत्र स्वत एव भवतीति तत्र प्रवृत्त्याभास एव । ततश् च पूर्वोऽंशः स्वयम् एवेति स्वरूप-शक्तेर् एव विलासः परस् तद्-आभास-रूप एवेत्य् आभास-शक्तेर् मायाया एवान्तर्गतः । योऽयं काल इत्य् आदौ निमेषादिर् इत्य् उक्तिस् तु द्वयोर् अभेद-विवक्षयैवेति ज्ञेयम् । अत एवं व्याख्येयं । यथा भृत्यस्यानुगतो भृत्योऽनुभृयः तथात्र प्रभाव-लक्षणस्य गुणस्यानुगत आभास-रूपो गुणोऽनुगुणः । तथा च तेषां कालोऽप्य् अनुगुणो न तु साक्षाद् गुणो यस्येति ॥ [101] ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते । तत्राह -- ज्योतिर्-आदिर् इवाभाति सङ्घातान् न विविच्यते । विदन्त्य् आत्मानम् आत्म-स्थं मथित्वा कवयो ऽन्ततः ॥ [BhP 7.1.9] यद्यपि तेषु तेषु निज-तेजोऽंशेनाविष्टोऽसौ सङ्घातात् सम्मिश्रत्वात् न विविच्यते लोकैर् विवेक्तुं न शक्यते तथापि कवयो विवेक-निपुणा अन्ततो मथित्वा तस्यापि साहाय्यं तेनापि युद्धम् इत्य् आदिकासम्भवार्थ-निषेधेन विविच्य तद्-अंशेनात्मस्थं तत्-तद्-आत्मनि प्रविष्टम् आत्मानम् ईश्वरं विदन्ति जानन्ति । तत्र हेतु-गर्भो दृष्टान्तः । यस्मात् तत्-तेजः ज्योतिर्-आदि- पदार्थ इवाभाति द्रष्टृष्व् इति विशेषः । अयम् अर्थः । यथा नेदं मणेस् तेजः पूर्वम् अदर्शनात्, किन्तु तदातप- संयोगेन सौरं तेज एवात्र प्रविष्टम् इति सूर्य-कान्तादौ तूलादि-दाहेन तद्- अनुभविषु तदा भाति । यथा च पूर्ववद् एव वायोर् अयं गन्धः पार्थिव एव प्रविष्ट इति तेष्व् आभाति । तथात्रापीति । अथवा नन्व् एवं तर्हि तैर् अपि क्रीडतीति दृश्यत तत्राह ज्योतिर् इति । यथा चक्ष्र्-आदि-ज्योतिभिः स्वांशे रूप-मात्रेऽपि प्रकाश्यमाने गन्धादि-गुण- पञ्चका मृद् एवासुअ प्रकाशत इति प्रतीयते । यथा च कर्णादि-नभसा स्वांशे शब्द-मात्रेऽपि गृह्यमाने दुन्दुभिर् एवासाव् इति प्रतीयते । तच् च तत्- तद्-गुणानां संमिश्रत्वाद् एव भवति न वस्तुतः । तथा कवयः आत्मानम् ईश्वरं तत्-तत्-सङ्घात-स्थत्वेनान्यैर् अविविक्तम् अपि आत्मस्थं स्वांश- तेजोभिर् एव क्रीडन्तं जानन्तीत्य् अर्थः । [102] यद् एवं युद्धादि-निज-लीलाभिर् भक्त-विनोदनम् एव प्रयोजनं, विश्व- पालनं तु ततः स्वत एव भवतीत्य् उक्त्वा, सृष्टि-प्रलययोः प्रकृतीक्षणादाव् अपि सर्वाशङ्क-निरासार्थम् अतिदिशन् त्रिष्व् अप्य् अविशेषम् आह - यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्य् एष पृथक् स्व-मायया । सत्त्वं विचित्रासु रिरंसुर् ईश्वरः शयिष्यमाणस् तम ईरयत्य् असौ ॥ [BhP 7.1.10] यदा यत्र स्व-चेष्टा-लक्षणे काले एष परः परमेश्वरः स्व-मायया भक्त-कृपया आत्मनः पुरः प्राचीन-सृष्टि-गत-साधक-भक्त-रूपाणि स्वस्याधिष्ठानानि सिसृक्षुर् भवति प्रकृत्या सह तेषु लीनेषु आविर्भावनार्थाम् ईक्षां करोति तदा पृथक् स्वरूप-शक्तेर् इतरासौ जीव- मायाख्या शक्तिः पूर्ववत् तच्-चेष्टात्मक-प्रभावाभासोद्दीप्ता रजः सृजति स्वांश-भूताद् गुण-त्रय-साम्याद् अव्यक्ताद् विक्षिपति उद्बोधयतीति वा । यद् वा पृथङ्-मायानुगत एष काल एव सृजति तथासौ-पदेन च काल एवोच्यते । अथ विचित्रासु नाना-गुण-वैचित्री-मतीषु तल्-लक्षणासु पूर्षु यदा रन्तुम् इच्छुर् भवति तदासौ सत्त्वं सृजति, यदा पुनस् ताभिर् एव मिलित्वा शयिष्यमाणः शयितुम् इच्छुर् भवतीत्य् अर्थः । तदासौ तमः सृजतीति । ततो भक्त-निमित्तम् एव सर्वा एव सृष्ट्य्-आदि-क्रियाः प्रवर्तन्ते इति भावः । यथाङ्गीकृतम् एकादशस्य तृतीये टीकाकृद्भिर् अपि । किम् अर्थं ससर्ज स्व- मात्रात्म-प्रसिद्धये । स्वं मिमीते प्रमिमीते आत्मानम् उपास्ते यः स स्व- माता तस्यात्मनो जीवस्य प्रकृष्टा ये सिद्धय इति शयनम् अत्र पुरुषावतारस्य कदाचित् प्रलयोदधौ योग-निद्रा कदाचिद् भगवत्-प्रवेशो वा । यद्यपि सर्वेष्व् अपि जीवेषु अन्तर्यामितया परमेश्वरस् तिष्ठति तथापि तत्रासंसक्तत्वाद् अस्थित एव भवति तद् भक्तेषु तु समासक्तत्वान् न तथेति । न च तत्-सङ्गादौ तस्येच्छेति यथोक्त-व्याख्यानम् एव बलवत् । तथा च श्री-भगवद्-उपनिषदः मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः । न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [Gãtà 9.4-5] इति ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [Gãtà 9.29] इति च । उक्तं च हरि-भक्ति-सुधोदये - भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् । वसामि तत्र शोभैव वैकुण्ठाख्याद् इवर्णना ॥ इति । [103] एवं प्रसङ्गेन सृष्टि-प्रलयाव् अपि व्याख्याय पुनः पालनम् एव व्याचक्षाणः प्रकरणम् उपसंहरति सार्धेन -- कालं चरन्तं सृजतीश आश्रयं प्रधान-पुम्भ्यां नर-देव सत्य-कृत् । य एष राजन्न् अपि काल ईशिता सत्त्वं सुरानीकम् इवैधयत्य् अतः । तत्-प्रत्यनीकान् असुरान् सुर-प्रियो रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः ॥ [BhP 7.1.11] सत्य-कृत् स्वरूप-शक्ति-विलासेनैव स्वयं परमार्थ-सत्य-क्रियाविर्भावक एव सन् स्व-चेष्टा-रूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं प्रधान- पुंभ्यां च चरन्तं तत्-तत्-सम्बन्धानां साधक-भक्तानां देवादि- प्रविष्टं निज-तेजोऽंशानां च sàhàyyaa-हेतोर् एव सृज्यमानतया उत्पत्तैवाव्यक्त-जीव-सङ्घाताभ्यां चरन्तम् अतएव सन्निधानेनैव तयोस् तत्-तद्-अवस्थानाम् आश्रयम् उद्भव-हेतुं च । नरद्-देवेति सम्बोधनेन यथा निजैषया मुख्यम् एव कार्यं कुर्वतस् तव तथैवानयद् अपि क्षुद्रतरं स्वयम् एव सिध्यति तद्वद् इहापीति बोधितम् । ततो य एष चेष्टा- रूपः काल स सत्त्वं सत्र्त्व-प्रधानं सुरानीकमेघयतीव तत एव त- प्रत्यनीकान् रजस्-तमः-प्रधानान् असुरान् प्रमिणोतीव हिन्स्तीव, ये तु देवेषु भक्ता असुरेषु भक्त-द्वेषिणस् तान् स्वयं पालयति चैवेति पूर्वेम् एवोक्तम् । यस्मात् तच्-चेष्टा-लक्षणस्य कालस्यैवं वार्ता तस्माद् ईशितापि एधयतीव प्रमिणोतीव चेति । हे राजन्न् इति पूर्वाभिप्रायम् एव । ननु यदि चेशितुः प्रयोजनं न भवति तर्हि कथं कदाप्य् असुरान् अपि स्व- पक्षान् विधाय देवैर् न युध्येत, तत्राह सुर-प्रियः । सुरेषु वर्तमानाः प्रिया भक्ता यस्य सः । सत्त्व-प्रधानेषु सुरेषु प्रायशस् तेषां सर्वेषाम् अनुगमनेनैव तस्यानुगमनम् । कदाचिद् बृहस्पत्य्-आदिषु महत्स्व् अपराधे तु तेषां मालिन्येन सुरत्वाच्छादनात् तेषां तस्य चैतेष्व् अननुगमनं स्याद् इति । जयकाले तु सत्त्वस्येत्य् आद्य् उक्तम् इति भावः । ननु कथं तेऽपि तान् नानुगच्छन्ति तत्राह - रजस्-तमस्कान् इति । अत्यन्त- भगवद्-बहिर्मुखता-करयोर् गुणयोर् अरोचकत्वाद् एवेति भावः । तर्य् असौ सदैवासुराणां निग्रहम् एव करोतीत्य् अथाप्य् असमञ्जस्यम् इत्य् आशङ्क्याह उरुश्रवाः । उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर् यस्य स तेषाम् अप्य् अनुग्रहं करोतीति भावः । [104] तद् एवं सिद्धान्तं प्रदर्श्य तत्र स्व-भक्तानुग्रह-मात्र-प्रयोजनस् तत् तत् करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लाद-जय-विजयादि-कृपायाः सूचकम् इतिहास-विशेषम् आह -- अत्रैवोदाहृतः पूर्वम् इतिहासं सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छतेऽजात-शत्रवे ॥ इत्य् [BhP 7.1.12] आदि । टीकैव दृश्या ॥ 7.1 ॥ श्री- शुकः ॥93-104॥ [105-106] तद् एवं सर्वे अपि वैषम्य-नैर्घृण्ये परिहृते । ईश्वरस् तु पर्यन्यवद् द्रष्टव्य इत्य् अस्य ब्रह्म-सूत्र-निर्गतार्थ-न्यायस्याप्य् अत्रैवान्तर्भाव- सिद्धेः । इति ब्रह्म-भगवत्-परमात्मानो विवृताः । तद् एवं त्रिव्यूहत्वम् एव व्याख्यातम् । क्वचिद् वासुदेवादि-चतुर्व्यूहादित्वं च दृश्यते । स च भेदः कस्यचित् केनचिद् अभेद-विवक्षया च नायुक्तः। तद् उक्तं मोक्ष- धर्मे नारायणीये -- एक-व्यूह-विभागो वा क्वचिद् द्वि-व्यूह-संज्ञितः । त्रि-व्यूहश् चापि सङ्ख्यातश् चतुर्व्यूहश् च दृश्यते ॥ इति [Mbh 12.336.53] श्रुतिश् च - स एकधा भवति द्विधा भवतीत्य् [Chà 7.26.2] आद्या । अथ पूर्व-रीत्या चतुर्व्यूहत्वाद्य्-अविसंवादितया यद् अत्र त्रि-व्यूहत्वं तत्र प्रथम-व्यूहस्य श्री-भगवत एव मुख्यत्वं यत्-प्रतिपादकत्वेनैवास्य श्री-भागवतम् इत्य् आख्या । यथोक्तम् - इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् इति । तस्य हि प्राधान्ये षड्-विधेन लिङ्गेन तात्पर्यम् अपि पर्यालोच्यते । उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् उक्त-प्रकारेण । तथा हि तावद् उपक्रमोपसंहारयोर् ऐक्येन -- जन्माद्य् अस्य यतो ऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः । तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गो ऽमृषा धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥ [BhP 1.1.1] कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा । योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ [BhP 12.13.19] तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा- पुराणस्य ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद् उपादायैवावतारः । तत्र पूर्वम् अथातो ब्रह्म जिज्ञासेति व्याचष्टे तेजो-वारि- मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां प्राथमिकत्वाद् अस्य पूर्वत्वम् । तत्र ब्रह्म-जिज्ञासेति व्याचष्टे परं धीमहीति । परं श्री-भगवन्तं धीमहि ध्यायेम । तद् एवं मुक्त-प्रग्रहया योग-वृत्त्या बृहत्वाद् ब्रह्म यत् सर्वात्मकं तद्-बहिश् च भवति । तत् तु निज-रश्म्य्-आदिभ्यः सूर्य इव सर्वेभ्यः परम् एव स्वतो भवतीति मूल-रूपत्व-प्रदर्शनाय पर-पदेन ब्रह्म-पदं व्याख्यायते । तच् चात्र भगवान् एवेत्य् अभिमतम् । पुरुषस्य तद्-अंशत्वान् निर्गुणस्य ब्रह्मणो गुणादि-हीनत्वात् । उक्तं च श्री-रामानुज-चरणैः - सर्वत्र बृहत्व-गुण-योगेन हि ब्रह्म- शब्दः । बृहत्वं च स्वरूपेण गुणैश् च यत्रानवधिकातिशयः सोऽस्य मुखोऽर्थः । स च सर्वेश्वर एवेति । उक्तं प्रचेतोभिः नह्यन्तो यद् विभूतीनां सोऽनन्त इति गीयते । अतएव विव्ध-मनोहरानन्ताकारत्वेऽपि तत्- तद्-आकाराश्रय-परमाद्भुत-मुख्याकारत्वम् अपि तस्य व्यञ्जितम् । तद् एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्-आदि-रूपक- भगवत्त्वम् एव सिद्धम् । तस्यैव ब्रह्म-शिवादि-परत्वेन दर्शितत्वात् । अत्र जिज्ञासेत्य् अस्य व्याख्या धीमहीति । यतस् तज्-जिज्ञासास् तात्-पर्यं तद्- ध्यान एव । तद् उक्तम् एकादशे स्वयं भगवता -- शब्द-ब्रह्मणि निष्णातो निष्णायात् परे यदि । श्रुतस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षत ॥ [BhP 11.11.18] इति । ततो धीमहीत्य् अनेन श्री-रामानुज-मतं जिज्ञासा-पदं निदिध्यासन- परम् एवेति । स्वीयत्वेनाङ्गीकरोति श्री-भागवत-नामा सर्व-वेदादि-सार- रूपोऽयं ग्रन्थ इत्य् आयातम् । धीमहीति बहु-वचनं काल-देश-परम्परा- स्थितस्य सर्वस्यापि तत्-कर्तव्यताभिप्रायेण अनन्त-कोटि- ब्रह्माण्डान्तर्यामिनां पुरुषाणाम् अंशिभूते भगवत्य् एव ध्यानस्याभिधानात् । अनेनैक-जीव-वाद-जीवन-भूतो विवर्त-वादोऽपि निरस्तः । ध्यायतिर् अपि भगवतो मूर्तत्वम् अपि बोधयति ध्यानस्य मूर्त एवाकष्टार्थत्वात् । सति च सुसाध्ये पुमर्थोपाये दुःसाध्यस्य पुरुषाप्रवृत्त्या स्वत एवापकर्षात् तद्-उपासकस्यैव युक्ततमत्व-निर्णयाच् च । तथा च गीतोपनिषदः - मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ [Gãtà 12.2] ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ [Gãtà 12.3-4] क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-एतसाम् अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [Gãtà 12.5] इदम् एव च विवृतं ब्रह्मणा -- श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवेल-बोध-लब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [BhP 10.14.4] इति । अतएवास्य ध्येयस्य स्वयं भगवत्त्वम् एव साधितम् । शिवादयश् च व्यावृत्ताः । तथा धीमहीति लिङ्गा ध्योतिता पृथग्-अनुसन्धान-रहिता प्रार्थना ध्यानोपलक्षित-भगवद्-भजनम् एव परम्-पुरुषार्थत्वेन व्यनक्ति । ततो भग्वतस् तु तथात्वं स्वयम् एव व्यक्तम् । ततश् च यथोक्त- परम-मनोहर-मूर्तित्वम् एव लक्ष्यते । तथा च वेदानां सामवेदोऽस्मीति [Gãtà 10.22]| तत्र च बृहत्-साम तथा साम्नाम् इत्य् [Gãtà 10.35] उक्त-महिम्नि बृहत्-साम्नि बृहद्-धामं बृहत्-पार्थिवं बृहद्-अन्तरीक्षं बृहद् दिवं बृहद् वामं बृहद्भ्यो वामं वामेभ्यो वामम् इति । तद् एवं ब्रह्म- जिज्ञासेति व्याख्यातम् । अथात इत्य् अस्य व्याख्याम् आह सत्यम् इति । यतस् तत्राथ-शब्द आनन्तर्ये अतः शब्दो वृत्तस्य हेतु-भावे वर्तते तस्माद् अथेति स्वाध्याय-क्रमतः प्राक् प्राप्त-कर्म-काण्डे पूर्व-मीमांसया सम्यक् कर्म-ज्ञानाद् अनन्तरम् इत्य् अर्थः । अत इति तत्-क्रमतः समनन्तरं प्राप्त-ब्रह्म-काण्डे तूत्तर- मीमांसया निर्णेय-सम्यग्-अर्थेऽधीत-चराद् यत्-किञ्चिद्-अनुसंहितार्थात् कुतश्चिद् वाक्याद् धेतोर् इत्य् अर्थः । पूर्व-मीमांसायाः पूर्व- पक्षत्वेनोत्तर-मीमांसानिर्णयोत्तर-पक्षेऽस्मिन्न् अवय्श्यापेक्ष्यत्वाद् अविरुद्धांशे सहायत्वात् कर्मणः शान्त्य्-आदि-लक्षण-सत्त्व-शुद्धि-हेतुत्वाच् च तद्-अनन्तरम् इत्य् एव लभ्यम् । वाक्यानि चैतानि तद् यथेह कर्म-जितो लोकः क्षीयते एवामेवामुत्र पुण्य-जितो लोकः क्षीयते । अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्य-कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवतीति न स पुनर् आवर्तते इति स चानन्त्याय कल्पते इति निरञ्जनः परमं साम्यम् उपैतीति । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति [Gãtà 14.2] | तद् एतद् उभयं विवृतं रामानुज-शारीरके मीमासा-पूर्वभाग-ज्ञातस्य कर्मणोऽल्पास्थिर-फलत्वं तद्-उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्य त्व् अनन्ताह-प्रफलत्वं श्रूयते । अतः पूर्व-वृत्तान् कर्म-ज्ञानाद् अनन्तरं ब्रह्म ज्ञातव्यम् इत्य् उक्तं भवति । तद् आह सर्वादि-वृत्तिकारो भगवान् बौधायनः - वृत्तान् कर्माधिगमाद् अनन्तरं ब्रह्म विविदिषेतीति । एतद् एव पुरञ्जनोपाख्याने च दक्षिण-वाम-कर्णयोः पितृ-हूद्व-हू-शब्द- निरुक्तौ व्यक्तम् अस्ति । तद् एवं सम्यक् कर्म-काण्ड-ज्ञानानन्तरं ब्रह्म- काण्ड-गतेषु केषुचिद् वाक्येषु स्वर्गाद्य्-आनन्दस्य वस्तु-विचारेण दुःख- रूपत्व-व्यभिचारि-सत्ताकत्व-ज्ञान-पूर्वकं ब्रह्मणस् त्व् अव्यभिचारि- परतमानन्दत्वेन सत्यत्व-ज्ञानम् एव ब्रह्म-जिज्ञासायां हेतुर् इति अर्थात इत्य् अस्यार्थे लब्धे तन्-निर्गलितार्थम् एवाह सत्यम् इति । सर्व- सत्तादात्रव्यभिछारि-सत्ताकम् इत्य् अर्थः । परम् इत्य् अनेनान्वयात् सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् अत्र [Taitt 2.1.3] श्रुतौ च ब्रह्मेत्य् अनेन । तद् एवम् अन्यस्य तद्-इच्छाधीन-सत्ताकत्वेन व्यभिचारि-सत्ताकत्वम् आयाति । तद् एवम् अत्र तद् एतद् अवधि व्यभिचारि-सत्ताकम् एव ध्यातवन्तो वयम् इदानीं त्व् अव्यभिचारि-सत्ताकं ध्यायेमेति भावः । अथ परत्वम् एव व्यनक्ति धाम्नेति । अत्र धाम-शब्देन प्रभाव उच्यते प्रकाशो वा । गृह-देह-त्विट्-प्रभावा धामनीत्य् अमरादि-नानार्थ-वर्गात् । न तु स्वरूपम् । तथा कुहक-शब्देनात्र प्रतारण-कृद् उच्यते । तच् च जीव- स्वरूपावरण-विक्षेपकारित्वादिना माया-वैभवम् एव । ततश् च स्वेन धाम्ना स्व-प्रभाव-रूपया स्व-प्रकाश-रूपया वा शक्त्या सदा नित्यम् एव निरस्तं कुहकं माया-वैभवं यस्मात् तम् । तद् उक्तं मायां व्युदस्य चिच्-छक्त्येति । तस्या अपि शक्तेर् आगन्तुकत्वेन स्वेनेत्य् अस्य vaiyaarthyaü स्यात् । स्व-स्वरूपेणेत्य् एवं व्याख्याने तु स्वेनेत्यनेनैव चरितार्थता स्यात् । यथा कथञ्चित् तथा व्याख्यानेऽपि कुहक-निरसन-लक्षणा शक्तिर् एवापद्यते । सा च साधकतम-रूपया तृतीयया व्यक्तेति । एतेन मायातत्कार्य-विलक्षणं यद् वस्तु तत् तस्य स्वरूपम् इति स्व-स्वरूप-लक्षणम् अपि गम्यम् । तच् च सत्यं ज्ञानम् आनन्दं ब्रह्मेति विज्ञानम् आनन्दं ब्रह्मेति [Taitt 2.1.3] श्रुति-प्रसिद्धम् एव । एतच्-छ्रुति-लक्षकम् एव च सत्यम् इति विन्यस्तम् । तद् एवं स्वरूप-शक्तिश् च साक्षाद् एवोपक्रान्ता ततः सुतराम् एवास्य भगवत्त्वं स्पष्टम् । अथ मुख्ये सत्यत्वे युक्तिं दर्शयति यत्रेति । ब्रह्मत्वात् सर्वत्र स्थिते वासुदेवे bhagavati yasmin shtitas त्रयाणां गुणानां भूतेन्द्रिय- देवतात्मको यस्यैवेशितुः सर्गोऽप्य् अयम् ऋषा शक्त्यादौ रजतादिकम् इवारोपितो न भवति । किन्तु यतो वा इमानीति श्रुति-प्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात् संज्ञा-मूर्ति-k प्तिस् तु त्रिवृत् कुर्वत उपदेशाद् इति [व्स्. 2.4.20] यद् एक-कर्तृकत्वाच् च सत्य एव । तत्र दृष्टान्तेनाप्य् अमृषात्वं साधयति - तेज-आदीनां विनिमयः परस्परांश-व्यत्ययः परस्परस्मिन्न् अंशेनावस्थितिर् इत्य् अर्थः । स यथा मृषा न भवति किन्तु यथैवेश्वर- निर्माणं तथेत्य् अर्थः । हतेमास् तिस्रो देवतास् त्रिवृद् एकैका भवति । तद् अग्ने रोहितं रूपं तेजसस् तद्-रूपं यत् शुक्लं तद् अपां यत् कृष्णं तत् पृथिव्याः तद् अन्नस्येति श्रुतेः [ChàU 6.4.1] | तद् एवम् अर्थस्यास्य श्रुति-मूलत्वात् कल्पना-मूलस् त्व् अन्योऽर्थः स्वत एव परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेज-आदीनां विशेषत्वे सङ्क्रमणं न शाब्दिकानां हृदय-मध्यारोहति । यदि च तद् एवामंस्यत तदा वारादीनि मरीचिकादिषु यथेत्य् एवावक्ष्यते । किं च तन्-मते ब्रह्मतस् त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्य् उच्यते । स पुनर् भ्रमाद् एव भवति । भ्रमश् च सादृश्यावलम्बी । सादृश्यं तु काल- भेदेनोभयम् एवाधिष्ठानं करोति । रजतेऽपि शुक्ति-भ्रम-सम्भवात् । न चैकात्मकं भ्रमाधिष्ठानं बह्व्-आत्मकं तु भ्रम-कल्पितम् इत्य् अस्ति नियमो मिथो मिलितेषु विदूर-वर्ति-धूम-पर्वत-वृक्षेष्व् अखण्ड- मेघ-भ्रम-सम्भवात् । तद् एवं प्रकृतेऽप्य् अनादित एव त्रि-सर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च चिन्मात्रतया स्वत एव स्फुरद् अस्ति । तस्माद् अनाद्य-ज्ञानाक्रान्तस्य जीवस्य यथा सद्-रूपता-सादृश्येन ब्रह्मणि त्रि-सर्ग-भ्रमः स्यात् तथा त्रि-सर्गेऽपि ब्रह्म-भ्रमः कथं न कदाचित् स्यात् । ततश् च ब्रह्मण एवाधिष्ठानत्वम् इत्य् अनिर्णये सर्व-नाश-प्रसङ्गः । आरोपकत्वं तु जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रम् एव तन्- मतम् इति । ततश् च श्रुति-मूल एव व्याख्याने सिद्धे सोऽयम् अभिप्रायः । यत्र हि यन् नास्ति किन्त्व् अन्यत्रैव दृश्यते तत्रैव तद्-आरोपः सिद्धः । ततश् च वस्तुतस् तद्-अयोगात् तत्र तत्-सत्तया तत्-सत्ता कर्तुं न शक्यत एव । त्रि- सर्गस्य तु तच्-छक्ति-विशिष्टाद् भगवतो मुख्य-वृत्त्यैव जातत्वेन श्रुतत्वात् तद्-व्यतिरेकात् तत्रैव सर्वात्मके सोऽस्ति । ततस् तस्मिन् न चारोपितं च । आरोपस् तु तथापि धाम्नेत्य् आदि-रीत्यैवाचिन्त्य-शक्तित्वात् तेन लिप्तत्वाभावेऽपि तच्-छाङ्कर-रूप एव । तथा च एकदेश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथेत्य् अनुसारेण तत्-सत्तया तत्-सत्ता भवति । ततो भगवतो मुख्यं सत्यत्वं त्रि-सर्गस्य च न मिथ्यात्वम् इति । तथा च श्रुतिः सत्यस्य सत्यम् इति तथा प्राणा वै सत्यं तेषाम् एव सत्यम् इति (बृह्ददु 2.3.6) | प्राण-शब्दोदितानां स्थूल-सूक्ष्म-भूतानां व्यवहारतः सत्यत्वेनाधिगतानां मूल-कारण-भूतं परम-सत्यं भगवन्तं दर्शयतीति । अथ तम् एव तटस्थ-लक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया ब्रह्म-सूत्राणाम् एव विवृतिर् इयं संहितेति बिबोदयिषया च तद्-अन्तरं सूत्रम् एव प्रथमम् अनुवदति जन्माद्यस्य यत इति । जन्मादीनि सृष्टि- स्थिति-प्रलयम् । तद्-गुण-स:अविज्ञान-बहुव्रीहि । अस्य विश्वस्य ब्रह्मादिस्तम्ब-पर्यन्तानेक-कर्तृ-भोक्तृ-संयुक्तस्य प्रतिन्यत-देशकाल- निमित्त-क्रिया-फलाश्रयस्य मनसाप्य् अचिन्त्य-विविध-चित्र-रचना-रूपस्य यतो यस्माद् अचिन्त्य-शक्त्या स्वयम् उपादान-रूपात् कर्त्रादि-रूपाच् च जन्मादि तं परं धीमहीत्य् अन्वयः । अत्र विषया-वाक्यं च भूगुर्वै वारुणिर् वरुणं पितरम् उपससार अधीहि भो भगवो ब्रह्मेत्य् आरभ्य यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद्-विजिज्ञासस्व तद् ब्रह्म इति (तैत्तु 3.1.1.) तत् तेजोऽसृजत इत्य् आदि (ChàU 6.2.3) च । जन्मादिकम् इहो लक्षणं न तु विशेषणम् । ततस् तद्-ध्याने तन् न प्रविशन्ति । किन्तु शुद्ध एव ध्येय इति । किं च अत्र प्राग् उक्त-विशेषण- विशिष्ट-विश्व-जन्मादेस् तादृश-हेतुत्वेन सर्व-शक्तित्वं सत्य-सङ्कल्पत्वं सर्व-ज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम् । यः सर्वज्ञः सर्व-विद् यस्य ज्ञानमयं तपः सर्वस्य वशी इत्य् आदि श्रुतेः [Muõó 1.1.9, 2.2.7]| तथा परत्वेन निरस्ताखिल-हेय-प्रत्यनीक-स्वरूपत्वं ज्ञानाद्य्-अनन्त-कल्याण- गुणत्वं सूचितम् । न तस्य कार्यं कारणं च विद्यते इत्य् आदि श्रुतेः । ये तु निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति तन्-मते ब्रह्म-जिज्ञासायां janm¨dyasya यत इत्य् असङ्गतं स्यात् । निरतिशय-बृहद्-बृंहणं चेति निर्वचनात् । तच् च ब्रह्म जगज्-जन्मादि-कारणम् इति वचनाच् च । एवम् उत्तरेष्व् अपि सूत्रेषु सूत्रोदाहृत-श्रुतयश् च न तत्र प्रमाणम् । तर्कश् च साध्य- धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-विषयत्वान् न निर्विशेष- वस्तुनि प्रमाणम् । जगञ्-जन्मादिभ्रमो यतस् तद् ब्रह्मति स्वोत्प्रेक्ष- पक्षे च न निर्विशेष-वस्तु-सिद्धिः । भ्रम्-मूलम् अज्ञानम् अज्ञान-साक्षि ब्रह्मेति उपयमात् । साक्षित्वं हि प्रकाशैक-रसतयोच्यते । प्रकाशत्वं तु जडाद् व्यावर्तकं स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन भवति । तथा सति स्वैशेषत्वं तद्-अभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् । किं च तेजो-वारि-मृदाम् इत्य् अनेनैव तेषां विवक्षितं सेत्स्यतीति जन्माद्यस्य यत इत्य् अप्रयोजकं स्यात् । अतस् तद्-विशेषत्वे लब्धे स विशेषः शक्ति-रूप एव । शक्तिश् चान्तराङ्गा बहिरङ्गा तडस्था चेति त्रिधा दर्शिता । तत्र विकारात्मकेषु जगज्-जन्मादिषु साक्षाद्-धेतुना बहिरङ्गाया एव स्याद् इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहीत्य् अनेन । अथ यद्यपि भगवतोऽंशात् तद्-उपादान-भूत-प्रकृत्याख्य-शक्ति-विशिष्टात् पुरुषाद् एवास्य जन्मादि तथापि भगवत्य् एव तद्-धेतुना पर्यवसति । समुद्रैक-देशे यस्य जन्मादि तस्य समुद्र एव जन्मादीनि । यथोक्तम् - प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [BhP 11.24.19] तस्य च भगवतो जन्माद्यस्य यत इत्य् अनेनापि मूर्तत्वम् एव लभ्यते । यतो मूर्तस्य जगतो मूरित्-शक्तेर् निधान-रूप-तादृशानानन्त-पर-शक्तीनां निधान-रूपोऽसाव् इत्य् आक्षिप्यते । तस्य परम-कारुणत्वाङ्गीकारात् । न च तस्य मूर्तत्वे सत्य् अन्यतो जन्मापतेत् अनवस्थापत्तेर् एकस्यैवादित्वेनाङ्गीकारात् । साङ्ख्यानाम् अव्यक्तस्येव । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः [श्वेतु 6.9] इति श्रुति-निषेधात् । अनादु-सिद्धाप्राकृत-स्वाभाविक-मूर्तित्वेन तस्य तत् प्रसिद्धिश् च । तद् एवं मूर्तत्वे सिद्धे स च मूर्तो विष्णु-नारायआदि- साक्षाद्-रूपकः श्री-भगवान् एव नान्यः । तथा च - यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे । यस्मिंश् च प्रलयं यान्ति पुनर् एव युग-क्षये ॥ इत्य् आदि तत्-प्रतिपादक-सहस्र-नामादौ तत्रैव तु यथोक्तम् अनिर्देश्य- वपुः श्रीमान् इति । एवं च स्कान्दे - स्रष्टा पाता च संहर्ता स एको हरिर् ईश्वरः । स्रष्टृत्वादिकम् अन्येषां दारु-योषावद् उच्यते ॥ एक-देश-क्रियावत्त्वान् न तु सर्वात्मनेरितम् । सृष्ट्य्-आदिकं समस्तं तु विष्णोर् एव परं भवेत् ॥ इति । महोपनिषदि च - स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्य् आदिकम् । अत एव विवृतं - निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः । हिरण्यगर्भः सर्वश् च कालस्यारूपिणस् तव ॥ इति । तव यो रूप-रहितः कालः काल-शक्तिस् तस्य निमित्त-मात्रम् इति व्यधिकरण एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्येत्य् आदि । यद्-अंशतोऽस्य स्थिति- जन्म-नाशा इत्य् आदि च । तद् एवम् अत्रापि तथाविध-मूर्तिर् भगवान् एवोपक्रान्तः । तद् एवं तटस्थ-लक्षणेन परं निर्धार्य तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र- योनित्वात्, तत् तु समन्वयाद् इत्य् एतत्-सूत्र-द्वयेन (1.1.3-4) स्थापितम् अस्ति तत्र पूर्व-सूत्रस्यार्थः । कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं तत्राह - शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात् । यतो वामानि भूतानीत्य् आदि-शास्त्र- प्रमाणकत्वाद् इति । नात्र दर्शनानतरवत् तर्क-प्रमाणकत्वम् । तर्काप्रतिष्ठानात् अन्त्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाण-विषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधा-ध्याये तर्केणैव निराकरिष्यन्ते । अत्र तर्काप्रतिष्ठानं चैवम् - ईश्वरः कर्ता न भवति प्रयोजन-शून्यत्वान् मुक्तात्मवत् । तनु-भुवनादिकं जीव-कर्तृकं कार्यत्वात घटवत् । विमति-विषयः कालो न लोक-शून्यः कालत्वात् वर्तमान-कालवद् इत्य् आदि । तद् एवं दर्शनानुगुण्य्नेश्वरानुमानं दर्शनान्तर-प्रातिकूल्य-पराहतम् इति शास्त्रैक-प्रामाणिकः पर-ब्रह्म- भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतर-प्रमाण-परिदृष्ट- समस्त-वस्तु-विजातीय-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि- मिश्रानवधिकातिशयापरिमितोदार-विचित्र-गुण-सागरं निखिल-हेय- प्रत्यनीक-स्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य- प्रयुक्त-दोष-गन्धः । अतएव स्वाभाविकानन्त-नित्य-मूर्तिमत्त्वम् अपि तस्य सिध्यति । अथोत्तर-सूत्रस्यार्थः । ब्रह्मणः कथं शास्त्र-प्रमाणकत्वं तत्राह तत् त्व् इति । तु शब्दः प्रसक्ताशङ्क-निवृत्त्य्-अर्थः । तच्-छास्त्र-प्रमाणकत्वं ब्रह्मणः सम्भवत्य् एव । कुतः समन्वयात् । अन्वय-व्यतिरेकाभ्याम् उपपादनं समन्वयस् तस्मात् । तत्रान्वयः सत्यं ज्ञानम् अनन्तं ब्रह्मेति [Taitt 2.1.3] आनन्दो ब्रह्मेति एकम् एवाद्वितीयं ब्रह्म इति । तत् सत्यं स आत्मा इति । सद् एव सोम्येदम् अग्र आसीद् इति । आत्मा वा इदम् एक एवाग्र आसीत् पुरुष- विध इति । पुरुषो ह वै नारायण इति । एको ह वै नारायण आसीद् इति । बहु स्यां प्रजायेय इति [Chà 6.2.3] | तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूत इति । तत्-तेजोऽसृजत इति । यतो वा इमानि भूतानि जायन्त इति । पुरुषो ह वै नारायणोऽकामयत अथ नारायणाद् ajo'j¨àyata यतः प्रजाः सर्वाणि भूतानि नारायणं परं ब्रह्म तत्त्वं नारायणः परम् ऋतं सत्यं परं ब्रह्म पुरुषं पिङ्गलम् इत्य् आदिषु च । अथ व्यतिरेकः । कथम् असतः सज्जायेत इति । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्याद् इति । एको ह वै नारायण आसीन् न ब्रह्मा न च शङ्कर इत्य् आदिना । स चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति तद् उपलब्ध्यैव परम-पुरुषार्ह्तत्व-सिद्धेर् न प्रयोजन-शून्यत्वम् अपि । तद् एवं सूत्र-द्वयार्थे स्थिते तद् एतद् व्याचष्टे, अन्वयादितरतश् चार्थेष्व् इति । अर्थेषु नाना-विधेषु वेद-वाक्यार्थेष् सत्स्व् अन्वयात् अन्वय-मुखेन यतो यस्मात् एकस्माद् अस्य जन्मादि प्रतीयते तथेतरतो व्यतिरेक-मुखेन च यस्माद् एवास्य ततः प्रतीयत इत्य् अर्थः । अतएव तस्य श्रुत्य्-अन्वय- व्यतिरेक-दर्शितेन परम-सुख-रूपत्वेन परम-पुरुषार्थत्वं च ध्वनितम् । एको ह वै नारायण आसीद् इत्य् आदि-शास्त्र-प्रमाणत्वेन प्राक्- स्थापित-रूपं चेति । अथेक्षतेर् नाशब्दम् इति व्याचष्टे अभिज्ञ इति । अत्र सूत्रार्थः इदम् आम्नायते छान्दोग्ये सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म तद् ऐक्षत बहु स्यां प्रजाययेति । [Chà 6.2.3] | तत्-तेजोऽसृजतेत्य् आदि । अत्र परोक्तं प्रधानम् अपि जगत्-कारणत्वेनायाति । तच् च नेत्य् आह ईक्षतेर् इति । यस्मिन् शब्द एव प्रमाणं न भवति तद्-अशब्दम् आनुमानिकं प्रधानम् इत्य् अर्थः । न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य् आशङ्क्याह ईक्षतेः । न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य् आशङ्क्याह ईक्षतेः । सच्- छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिअ ईक्षतेर् धातोः श्रवणात् । तद् ऐक्षतेतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र चेक्षापूर्विकैव सृष्टिः । स ऐक्षत लोकानुसृजा इति स इमान् लोकान् असृजतेत्य् आदौ । ईक्षणं चात्र तदेश-सृज्य-विचारात्मकत्वात् सर्वज्ञत्वम् एव क्रोडीकरोति । तद् एतद् आह अभिज्ञ इति । ननु तदानीयम् एवाद्वितीयम् इत्य् उक्तेस् तस्येक्षण-साधनं न सम्भवति तत्राह स्वराड् इति । स्व-स्वरूपेणैव तथा राजत इति । न तस्य कार्यं करणं च व्दियत इत्य् आदौ स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदि श्रुतेः । एतेनेक्षणवन्-मूर्तिमत्त्वम् अपि तस्य स्वाभावैकम् इत्य् आयातम् । निःश्वतितस्यान्य् अग्रे दर्शयिष्यमाणत्वात् । तच् च यथोक्तम् एवेति च । अत्र शास्त्र-योनित्वाद् इत्य् अस्यार्थान्तरं व्याचष्टे तेन इति । तच् चार्थान्तरं यथा कथं तस्य जगज्-जन्मादि-कर्तृत्वं कथं वा नान्य-तन्त्रोक्तस्य प्रधानस्य न चान्यस्येति तत्राह । शास्त्रस्य वेद-लक्षणस्य योनिः कारणं तद्-रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यदृग्-वेदो यजुर्-वेदः सामवेदोऽथ वाङ्गिरस इतिहास-पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानीति श्रुतेः । शास्त्रं हि सर्व- प्रमाणागोचर-विविधानन्त-ज्ञान-मयं तस्य च कारणं ब्रह्मैव श्रूयत इति । तद् एवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्व-शृष्ट्य्- आदिकम् अन्यस्य नोपपद्यत् इति प्रोक्त-लक्षणं ब्रह्मैव जगत्-कारणं न प्रधानं न जीवान्तरम् इति । तद् एव विवृत्याह तेने ब्रह्म हृदा य आदिकवय इति । ब्रह्म वेदम् आदि-कवये ब्रह्मणे ब्रह्माणणं हृदान्तः- करण-द्वारैव, न तु वाक्य-द्वारा । तेने आविर्भावितवान् । अत्र बृहद्-वाचकेन ब्रह्म-पदेन सर्व-ज्ञान-मयत्वं तस्य ज्ञापितम् । हृदेत्य् अनेनान्तर्यामित्वं सर्व-शक्तिमयत्वं च ज्ञापितम् । आदिकवय इत्य् अनेन तस्यापि शिक्षा-निदानत्वाच् छास्त्र-योनित्वं चेति । श्रुतिश् चात्र यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै । तं ह देवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वेतु 6.18] | मुक्त-जीवा अपि तत्-कारणं नेत्य् आह मुह्यन्तीति । यत्र ब्रह्मणि वेदख्ये सूरयः शेषादयोऽपि । अनेन च शयन-लीला-व्यञ्जित-निश्वसितमय-वेदो ब्रह्मादि-विविधानन-लोचनश् च यः पद्मनाभस् तद्-आदि-मूर्तिकः श्री- भगवान् एवाभिहितः । विवृतं चैतत् । प्रचोदिता येन पुरा सरस्वतीत्य् [BhP 2.4.22] आदिना । अथ तत् तु समन्वयाद् इत्य् अस्यान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते इत्य् आह तत् त्व् इति । समन्वयोऽत्र सम्यक् सर्वतोमुखोऽन्वयो व्युत्पत्तिर् वेदार्थ-परिज्ञातं यस्मात् तु शास्त्र-निदानत्वं निश्चीयत इति जीवे सम्यक् । ज्ञानम् एव नास्ति प्रधानं त्व् अचेनम् एवेति भावः । स वेत्ति विश्वं न हि तस्य वेत्तेति श्रुतेः । यद् एतद् अस्य तदीय-सम्यग्-ज्ञानं व्यतिरेकमुखेन बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह मुह्यन्तीति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद् एतद् विवृतं स्वयं भगवता - किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इत्य् अस्या हृदयं लोके नान्या मद् वेद कश्चन ॥ इति (BhP 11.21.42) | अनेन च साक्षाद्-भगवान् एवाभिहितः । अथेक्षतेर् नाशब्दम् इत्य् अस्यार्थान्तरम् abhiij¤a इत्य् अत्रैव व्यञ्जितम् अस्ति । अत्र सूत्रार्थः - नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् इत्य् आदि श्रुतेः । कथं तस्य शब्द-योनित्वं, तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति । कुतः । ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेयेत्य् अत्र बहु स्याम् इति शब्दात्मकेक्ष-धातोः श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य् आदि- शब्दात्मक-विचार-विदग्धः । स च शब्दादि-शक्ति-समुदायस् तस्य न प्राकृतः प्रकृति-क्षोभात् पूर्वत्रापि सद्-भावात् । ततः स्वरूप-भूत एवेत्य् आह स्वराड् इति । अत्र पूर्ववत् तादृशं सधर्मकत्वं मूर्तिमत्त्वम् अपि सिद्धम् । यथाहुः सूत्रकाराः अन्तस् तद्-धर्मोपदेशाद् इति (Vs 1.1.10) | अतोऽशब्दत्वादिकं प्राकृत-शब्द-हीनत्वादिम् एवेति ज्ञेयम् । अत्रोत्तर-मीमांसाध्याय- चतुष्टयस्याप्य् अर्थो दर्शितः । तत्रान्वयाद् इतरतश् चेति समन्वयाध्यायस्य सत्यं परम् इति फलाध्याययेति । तथा गायत्र्य्-अर्थोऽपि स्पष्टः । तत्र जन्माद्यस्य यत इति प्रणवार्थः सृष्ट्य्-आदि-शक्तिमत्त्व-वाचित्वात् । तद् एवम् एवाग्नि-पुराणे गायत्री-व्याख्याने प्रोक्तम् तज्-ज्योतिर् भगवान् विष्णुर् जगज्- जन्मादि-कारणम् इति । यत्र त्रि-सर्गो मृषेति व्याहृति-त्रयार्थः । उभयत्रापि लोकत्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक- परम-तेजो-वाचि । तेने ब्रह्म हृदेति बुद्धि-प्रवृत्ति-प्रेरणा प्रार्थना सूचिता । तद् एव कृपया स्वध्यानायास्माकं बुद्धि-वृत्तीः प्रेरयताद् इति भावः । एवम् एवोक्तं गायत्र्या च समारम्भ इति । तच् च तेजस् तत्र अन्तस् तद्-धर्मोपदेशाद् इत्य् आदिना सम्प्रतिपन्नं यन्-मूर्तं तद्-आद्य्-अनन्त- मूर्तिमद् एव ध्येयम् इति । तत्र चाग्नि-पुराण-क्रम-वचनानि एवं सन्ध्या-विधिं कृत्वा गायत्रीं च जपेत् स्मरेत् । गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥ ततः स्मृतेयं गायत्री सावित्री यत एव च । प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥ तज्-ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः । भर्गः स्यात् भ्राजत इति बहुलं छन्दसीरितम् ॥ वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं परम् । सर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥ वृणोतेर् वरणार्थत्वात् जाग्रत्-स्वप्नादि-वर्जितम् । नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम् ॥ अहं ब्रह्म परं ज्योतिर् ध्यायेम हि विमुक्तये । तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥ शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च । केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥ अग्न्य्-आदि-रूपो विष्णुर् हि वेदादौ ब्रह्म गीयते । तत् पदं परमं विष्णोर् देवस्य स्वैतुः स्मृतम् ॥ दधातेर् वा धीमहीति मनसा धारयेमहि । नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ॥ चोदयात् प्रेरयाद् बुद्धिं भोक्तॄणां सर्व-कर्मसु । दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥ ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा । ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ॥ स्वर्गाद्यैः क्रीडते देवी यो हंसः पुरुषः प्रभुः । ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ॥ सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् । देवस्य स्वैतुर् देवो वरेण्यं हि तुरीयकम् ॥ योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् अनुत्तमम् । जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥ इत्य् आदि । यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः । वृत्रासुर-वधोत्सिक्तं तद्-भागवतम् उच्यते ॥ इत्य् आदीनि च । तस्माद् भग ब्रह्म परा विष्णुर् भगवतच्-छब्दाभिन्न-वर्णतया तत्र तत्र निर्दिष्टा अपि भगवत्-प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व् अहंग्रहोपासना-निर्देशस् तत्-साम्य इव लब्धे हि तद्-उपासना-योग्यता भवतीति । तथा दश-लक्षणर्थोऽप्य् अत्रैव दृश्यः । तत्र सर्ग-विसर्ग- स्थान-निरोधा जन्द्माद्य् अस्य यतः इत्य् अत्र । मन्वन्तरेशानुकथने च स्थानान्तर्गते पोषणं तेन इत्य् आदौ । ऊतिर् मुह्यन्तीत्य् आदौ । मुक्तिर् जीवानाम् अपि तत्-सान्निध्ये सति कुहक-निरसन-व्यञ्जके धाम्नेत्य् आदौ । आश्रयः सत्यं परम् इत्य् आदौ[*ENDNOTE #9] | स च स्वयं-भगवत्त्वेन निर्णीयत्वात् श्री-कृष्ण एवेति पूर्वोक्त-प्रकार एव व्यक्त इति । तद् एवम् अस्मिन्न् उपक्रम-वाक्ये सर्वेषु पद-वाक्य-तात्पर्येषु तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्-आकारं च व्यक्तम् । तच् च युक्तम् । स्वरूप-वाक्यान्तर-व्यक्तत्वात् । योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो यः सृष्ट्येदम् अनुप्रविश्य ऋषिणा चक्र-पुरः शास्ति ताः । यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ इति |[BhP 10.87.50] अतो धर्मः प्रोज्झितेत्य् आदाव् अनन्तर-वाक्येऽपि किं वा परैर् इत्य् आदिना तत्रैव तात्पर्यं दर्शितम् । तथोपसंहार-वाक्याधीनार्थत्वाद् उपक्रमस्य नातिकमणीयम् एव । कस्मै येन विभासितोऽयम् इत्य् आदि-दर्शितम् तस्य तादृश-विशेषवत्त्वादिकम् । यथैव आत्म-गृहीतिर् इतरवद् उत्तराद् इत्य् अत्र (Vs 3.3.16) शङ्कर- शारीरकस्यापरस्यां योजनायाम् उपक्रमोक्तस्य सच्-छब्द- वाच्यस्यात्मत्वम् उपसंहारस्थाद् आत्म-शब्दाल् लभ्यते तद्वद् इहापि चतुःश्लोकी-वक्तुर् भगवत्त्वं दर्शितं च श्री-व्यास-समाधाव् अपि तस्यैव ध्येयत्वम् । तद् एव च स्व-सुख-निभृतेत्यादि श्री-शुक-हृदयानुगतम् इति ॥ 1.1 ॥ श्री-व्यासः ॥105॥ अथोपसंहार[*ENDNOTE #10]-वाक्यस्याप्य् अयम् अर्थः । कस्मै गर्भोदक-शायि-पुरुष-नाभि-कमलस्थाय ब्रह्मणे तत्रैव येन महा- वैकुण्ठं दर्शयता द्वितीय-स्कन्ध-वर्णित-तादृश-श्री-मूर्त्य्-आदिना भगवता विभासितः प्रकाशितः न तु तदापि रचितः अयं श्री-भागवत- रूपः पुरा पूर्व-परार्धादौ तद्-रूपेण ब्रह्म-रूपेण तद्-रूपिणा श्री- नारद-रूपिणा योगीन्द्राय श्री-शुकाय तद्-आत्मना श्री-कृष्ण-द्वैपायन- रूपेण । तद्-आत्मनेत्य् अस्योत्तरेणान्वयः । तत्र तद्-आत्मना श्री-शुक- रूपेणेति ज्ञेयम् । तद्-रूपेणेत्य् आदिभिस् त्रिभिः पदैर् न केवलं चतुःश्लोक्य् एव तेन प्रकाशिता किं तर्हि तत्र तत्राविष्टेनाखण्डम् एव पुराणम् इति द्योतितम् । अत्र मद्-रूपेण च युष्मभ्यम् इति सङ्कोचेनानुक्तोऽपि श्री-सूत-वाक्य-शेषो गम्यः । एवं सर्वस्यापि श्री-भागवत-गुरोर् महिमा दर्शितः । सङ्कर्षण- सम्प्रदाय-प्रवृत्तिस् तु कृष्ण-द्वैपायन-कर्तृक-प्रकाशनान्तर्गतैवेति पृथङ् नोच्यते । तत्-परं सत्यं श्री-भगवद्-आख्यं तत्त्वं धीमहि । यत् तत् परम् अनुत्तमम् इति सहस्र-नाम-स्तोत्रात् पर-शब्देन च श्री-भगवान् एवोच्यते । आद्योऽवतारः पुरुषः परस्येति द्वितीयात् । ब्रह्मादीनां बुद्धि-वृद्धि- प्रेरकत्वेनाभिधानाद् गायत्र्या अप्य् अर्थोऽयं ग्रन्थ इति दर्शयति । तद् उक्तं - गायत्री-भाष्य-रूपोऽसौ भारतार्थ-विनिर्णयः ॥ इति ॥ ॥12.13॥ श्री-सूतः ॥ 106॥ [107] अथाभ्यासेन - कलि-मल-संहति-कालनोऽखिलेशो हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् । इह तु पुनर् भगवान् अशेष-मूर्तिः परिवृतोऽनुपदं कथा-प्रसङ्गैः ॥ [BhP 12.12.66] कालेनोनाशनः । इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो विराड्-अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते क्वचिद् गीयते वा तत्र त्व् अभीक्ष्णं नैव गीयते तु-शब्दोऽवधारणे साक्षात् श्री-भगवान् पुनर् इह श्री-भागवते एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र वर्णितास् तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य सः । तथाभूत एव गीयते न त्व् इतरत्रैव तद्-अविवेकेनेत्य् अर्थः । अतएव तत् तत् कथा-प्रसङ्गैर् अनुपदं पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन पठितो व्यक्तम् एवोक्त इति । अनेनापूर्वतापि व्याख्याता अन्यत्रानधिगतत्वात् ॥ 12.12 ॥ श्री-सूतः ॥107॥ [108] अथ फलेनापि - पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवण-पुटेषु सम्भृतम् । पुनन्ति ते विषय-विदूषिताशयं व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [BhP 2.2.37] सताम् आत्मनः प्राणेश्वरस्य यद् वा व्यधिकरणे षष्ठी सताम् आत्मनः स्वस्य यो भगवांस् तस्येत्य् अर्थः । तेषां भगवति स्वामित्वेन ममतास्पदत्वात् अत्र कथामृतं प्रक्रम्यमाणं श्री-भागवताख्यम् एव मुख्यम् । यस्यां वै श्रूयमाणायाम् इत्य् [BhP 1.7.7] आदिकं च तथैवोक्तम् इति ॥2.2॥ श्री-शुकः ॥108॥ [109] अथार्थवादेन - यं ब्रह्म वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं सामागाः । ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ [BhP 12.13.1] स्तवैर् वेदैश् च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्-गतं यन्-मनस् तेन ॥ 12.13 ॥ श्री-सूतः ॥ 109 ॥ [110] अथोपपत्त्या - भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा लक्षणैर् अनुमापकैः ॥ [BhP 2.2.35] प्रथम-द्रष्टा जीवो लक्षितः । कैर् दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव द्वेधा दर्शयति दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं स्व-प्रकाशं द्रष्टारं विना न घटत ज्ञानोपपत्ति-द्वारा लक्षणैः स्व-प्रकाश- draùñça-लक्षकैः तथा बुद्ध्य्-आदीनि कर्तृ प्रयोज्यानि करणत्वाद् वास्यादिवद् इति व्याप्ति-द्वारानुमापकैर् इति । अथ भगवान् अपि लक्षितः । केन सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन स्वात्मना स्वांश-रूपेणान्तर्यामिणा । आदौ सर्वैर् द्रष्टृभिर् अन्तर्यामी लक्षितः ततस् तेन भगवान् अपि लक्षित इत्य् अर्थः । स च स च पूर्ववत् द्विधैव लक्ष्यते । तथा हि कर्तृत्व-भोक्तृत्वयोर् अस्वातत्न्र्य- दर्शनात् कर्मणो जडत्वात् कर्मणो जडत्वात् सर्वेषाम् अपि जीवानां तत्र तत्र प्रवृत्तिर् अन्तः-प्रयोजक-विशेषं विना न घटत इत्य् अनुपपत्ति- द्वारान्तर्यामी लक्ष्यते । एष ह्य् अनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मानयति बुद्ध्या बोधयति तस्माद् एता बाहुः । मृतिर् अमृतिर् इति भाल्लवेय-श्रुतिश् च । अतएव गीतोपनिषत्सु - अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ इति । विष्णु-पुराणे च - स्व-शक्ति-लेशावृत-भूत-सर्ग इति । तथा जीवाः प्रयोजक- कर्तृ-प्रेरितव्यापाराः । अस्वातन्त्र्यात् । तक्षादि-कर्म-कर-जनवद् इत्य् एवम् अन्तर्यामिणि तत्त्वे व्याप्ति-द्वारा सिद्धेः । पुनस् तेनैव भगवान् अपि साध्यते । तुच्छ-वैभव-जीवान्तर्यामि-स्वरूपम् ईश्वर-तत्त्वं निजांशित्वाश्रयं तथैव पर्याप्तेः । राज-प्रभुत्वाश्रित-तक्षकादि-कर्म- कर प्रयोजक-प्रभुत्वादिवद् इति । अथवात्र यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ [BhP 3.32.33] इत्य् एवोदाहरणीयम् । अनेनैव गति-सामान्यं च सिध्यतीति ॥ 2.2 ॥ श्री- शुकः ॥ 110 ॥ प्रत्यवस्थापितं वदन्तीत्य् आदिपद्यम् । इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री- भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन- भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे परमात्म-सन्दर्भो नाम तृतीयः सन्दर्भः ॥ श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे । परमात्माभिधेयोऽसौ सन्दर्भोऽभूत् तृतीयकः ॥ समाप्तोऽयं तृतीयः सन्दर्भः ॥ [*ENDNOTE #1] The Yadavpur edition makes reference to Sridhar's commentary to 3.29.13. [*ENDNOTE #2] In Laghu-bhàgavatàmçta 1.2.9, this is given as ¨Sàtvata- tantra. [*ENDNOTE #3] Not found in my edition. [*ENDNOTE #4] This verse is first quoted in ørãdhara's commentary to BhP 11.15.16 and later at CC 1.2.53. [*ENDNOTE #5] Quoted above in section 22. [*ENDNOTE #6] Above, section 19. [*ENDNOTE #7] Not found in Gita Press edition. [*ENDNOTE #8] ambuvad अग्रहणात् तु न तथात्वम् is the full såtra. [*ENDNOTE #9] See Tattva-sandarbha 55-56. BhP 2.10.1-7. [*ENDNOTE #10] The verse is given above at the beginning of 106. kasmai yena, etc.