Jiva Gosvami:
Satsamdarbha, part 2: Bhagavatsamdarbha

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ṣaṭ-sandarbha-nāmaka-

śrī-bhāgavata-sandarbhe dvitīyaḥ

bhagavat-sandarbhaḥ

śrī-śrī-rādhā-govindo jayataḥ |

tau santoṣayatā santau śrīla-rūpa-sanātanau |
dākṣiṇātyena bhaṭṭena pnuar etad vivicyate ||o||
tasyādyaṃ granthanālekhaṃ krāntam utkrānta-khaṇḍitam |
paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ||o||[*ENDNOTE #1]

[1]

athaivam advaya-jñāna-lakṣaṇaṃ tat tattvaṃ sāmānyato lakṣayitvā punar
upāsaka-yogyatā-vaiśiṣṭyena prakaṭita-nija-sattā-viśeṣaṃ viśeṣato nirūpayati
vadantīty asyaivottarārdhena

brahmeti paramātmeti bhagavān iti śabdyate | [BhP 1.2.11]

atha śrīmad-bhāgavatākhya eva śāstre kvacid anayatrāpi tad ekaṃ tattvaṃ
tridhā śabdyate | kvacid brahmeti kvacit paramātmeti kvacid bhagavān iti ca
| kintv atra śrīmad-vyāsa-samādhi-labdhād bhedāj jīva iti ca śabdyate iti
svayam eva vyākhyāto bhavatīti prathamatas tāv eva prastūyate | mūle tu
kramād vaiśiṣṭya-dyotanāya tathā vinyāsaḥ | ayam arthaḥ - tad ekam
evākhaṇḍānanda-svarūpaṃ tattvaṃ thutkṛta-pārameṣṭhyādikānanda-
samudayānāṃ paramahaṃsānāṃ sādhana-vaśāt tādātmyam āpanne satyām
api tadīya-svarūpa-śakti-vaicitryāṃ tad-grahaṇāsāmarthye cetasi yathā
sāmānyato lakṣitaṃ tathaiva sphurad vā tadvad evāvivikta-śakti-
śaktimattābhedatayā pratipādyamānaṃ vā brahmeti śabdyate |

atha tad ekaṃ tattvaṃ svarūpa-bhūtayaiva śaktyā kam api viśeṣaṃ dhartuṃ
parāsām api śaktīnāṃ mūlāśraya-rūpaṃ tad-anubhāvānanda-sandohāntar-
bhāvita-tādṛśa-brahmānandānāṃ bhāgavata-paramahaṃsānāṃ
tathānubhavaika-sādhakatama-tadīya-svarūpānanda-śakti-viśeṣātmaka-
bhakti-bhāviteṣv antar-bahir apīndriyeṣu parisphurad vā tadvad eva vivikta-
tādṛśa-śakti-śaktimattābhedena pratipādyamānaṃ vā bhagavān iti śabdyate
|

evam evoktaṃ śrī-jaḍa-bharatena -

jñānaṃ viśuddhaṃ paramārtham ekam
anantaraṃ tv abahir brahma satyam
pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ
yad vāsudevaṃ kavayo vadanti || [BhP 5.12.11] iti |

śrī-dhruvaṃ prati śrī-manunā ca -

tvaṃ pratyag-ātmani tadā bhagavaty ananta |
ānanda-mātra upapanna-samasta-śaktau || [BhP 4.11.30] iti |

evaṃ cānanda-mātraṃ viśeṣyaṃ samastāḥ śaktayo viśeṣaṇāni viśiṣṭo
bhagavān ity āyātam | tathā caivaṃ viśiṣṭaye prāpte
pūrṇāvirbhāvatvenākhaṇḍa-tattva-rūpo'sau bhagavān | brahma tu sphuṭam
aprakaṭita-vaiśiṣṭyākāratvena tasyavāsamyag āvirbhāva ity āgatam | idaṃ tu
purastād vistareṇa vivecanīyam | bhagavac chabdārthaḥ śrī-viṣṇu-purāṇe
[6.5.66-69, 73-75, 79] proktaḥ |

yat tad avyaktam ajaram acintyam ajam akṣayam |
anirdeśyam arūpaṃ ca pāṇi-pādādy-asaṃyutam ||
vibhuṃ sarva-gataṃ nityaṃ bhūta-yonim akāraṇam |
vyāpy-avyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ ||
tad brahma paramaṃ dhāma tad dhyeyaṃ mokṣa-kāṅkṣiṇām |
śruti-vākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam ||
tad etad bhagavad-vācyaṃ svarūpaṃ paramātmanaḥ |
vācako bhagavac-chabdas tasyādyasyākṣarātmanaḥ || ity-ādy uktvā ---

sambharteti tathā bhartā bhakāro'rtha-dvayānvitaḥ |
netā gamayitā sraṣṭā gakārārthas tathā mune ||
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ |
jñāna-vairāgyayoś caiva ṣaṇṇāṃ bhaga itīṅganā ||
vasanti tatra bhūtāni bhūtātmany akhilātmani |
sa ca bhūteṣv aśeṣeṣu vakārārthas tato'vyayaḥ || iti coktvā --

jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ || iti [ViP 6.5.79] paryantena
|

pūrvavad atra viśeṣya-viśeṣaṇa-viśiṣṭatā vivecanīyā | viśeṣaṇasyāpy
aheyatvaṃ vyaktībhaviṣyatīti | arūpaṃ pāṇi-pādādy-asaṃyutam itīdaṃ
brahmākhya-kevala-viśeṣyāvirbhāva-niṣṭham | vibhuṃ sarva-gatam ity
ādikaṃ tu viśiṣṭa-niṣṭham | athavā arūpam ity ādikaṃ prākṛta-rūpādi-
niṣedha-niṣṭham | ataeva pāṇi-pādādya-saṃyutam iti saṃyoga-sambandha eva
parihriyate na tu samavāya-sambandha iti jñeyam | vibhum iti sarva-vaibhava-
yuktam ity arthaḥ | vyāpīti sarva-vyāpakam | avyāptam iti anyena vyāptum
aśakyam | tad etad brahma-svarūpaṃ bhagavac-chabdena vācyam | na tu
lakṣyam | tad eva nirdhāryati bhagavac-chabdo'yaṃ tasya nadī-viśeṣasya
gaṅgā-śabdavad vācaka eva, na tu taṭa-śabdaval-lakṣakaḥ | evaṃ satya-kṣara-
sāmyān nirbrūyād iti nirukta-matam āśritya bhagādi-śabdānām artham āha
sambharteti. netāsva-bhakti-phalasya premṇaḥ prāpakaḥ | gamayitā sva-loka-
prāpakaḥ | sraṣṭā sva-bhakteṣu tat-tad-guṇasyodgamayitā | jagat-
poṣakatvādikaṃ tu tasya paramparayaiva na tu sākṣād iti jñeyam |

aiśvaryaṃ sarva-vaśīkāritvam | samagrasyeti sarvatrānveti | vīryaṃ maṇi-
mantrāder iva prabhāvaḥ | yaśo vāṅ-manaḥ-śarīrāṇāṃ sādguṇya-khyātiḥ |
śrīḥ sarva-prakārā sampat | jñānaṃ sarvajñatvam | vairāgyaṃ prapañca-vastv-
anāsaktiḥ | iṅganā saṃjñā | akṣara-sāmya-pakṣe bhagavān iti vaktavye
matupo va-lopaś chāndasaḥ | sambhartey-ādiṣu sambhartṛtvādiṣv eva
tātparyam | yathā suptiṅ-antacayo vākyam ity atra pacati bhavatīty asya
vākyasya pāko bhavatīty arthaḥ kriyate yathā vā sattāyām asti bhavatīty atra
dhātv-artha eva vivakṣitaḥ | tad evam eva bhagavān ity atra matub-artho
yojayituṃ śakyate | prakārāntareṇa ṣaḍ-bhagān darśayati jñāna-śaktī jñānam
antaḥ-karaṇasya | śaktir indriyāṇām | aiśvarya-vīrye vyākhyāte | tejaḥ kāntiḥ
| aśeṣataḥ sāmagryeṇety arthaḥ | bhagavac-chabda-vācyānīti | bhagavato
viśeṣaṇāny evaitāni na tūpalakṣaānīty arthaḥ | atra bhagavān iti nitya-yoge
matup |

atha tathāvidha-bhagavad-rūpa-pūrṇāvirbhāvaṃ tat tattvaṃ pūrvavaj jīvādi-
niyantṛtvena sphurad vā pratipādyamānaṃ vā paramātmeti śabdyata iti |
yadyapy etae brahmādi-śabdāḥ prāyo mitho'rtheṣu vartante tathāpi tatra tatra
saṅketa-prādhānya-vivakṣayedam uktam || śrī-sutaḥ ||

[2]

evam eva praśnotttarābhyāṃ vivṛṇoti | rājovāca -

nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ |
niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahma-vittamāḥ || [BhP 11.3.35]

śrī-pippalāyana uvāca -

sthity-udbhava-pralaya-hetur ahetur asya
yat svapna-jāgara-suṣuptiṣu yad bahiś ca |
dehendriyāsuhṛdayāni caranti yena
sañjīvitāni tad avehi paraṃ narendra || [BhP 11.3.36]

atra praśnasyārthaḥ | nārāyaṇābhidhānasya bhagavataḥ | brahmeti
paramātmety ādi-prasiddha-tat-samudāya-tṛtīyatayā pāṭhāt | nārāyaṇe
turīyākhye bhagavac-chaba-śabdite ity atra spaṣṭībhāvitvāc ca | niṣṭhāṃ
tattvam | praśna-krameṇaivottaram āha sthitīti | yat sthityādi-hetur ahetuś ca
bhavati | yac ca jāgarādiṣu yad bahiś ca bhavati | yena ca dehādīni
sañjīvitāni santi caranti | tad ekam eva paraṃ tattvaṃ praśna-krameṇa
nārāyaṇādi-rūpaṃ viddhīti yojanīyam | tathāpi bhramatva-spaṣṭīkaraṇāya
viparyayena vyākhyāyate | tatraikasyaiva viśeṣaṇa-bhedena tad-aviśiṣṭatvena
ca pratipādanāt tathaiva tat tad upāsaka-puruṣānubhava-bhedāc
cāvirbhāvanāmbhoder bheda ity uttara-vākya-tātparyam |

etad uktaṃ bhavati | svayam ahetuḥ svarūpa-śaktyaika-vilāsamayatvena
tatrodāsīnam api prakṛtijīva-pravartakāvastha-paramātmāpara-paryāya-
svāṃśa-lakṣaṇa-puruṣa-dvārā yad asya sarga-sthity-ādi-hetur bhavati tad
bhagavad-rūpaṃ viddhi | paramātmatā caivam upatiṣṭhatīty āha yena hetu-
kartrā ātmāṃśa-bhūta-jīva-praveśana-dvārā sañjīvitāni santi dehādīni tad-
upalakṣaṇāni pradhānādi-sarvāṇy eva tattvāni yenaiva preritatayaiva caranti
sva-sva-kārye pravartante tat paraamātma-rūpaṃ viddhi |

tasmai namo bhagavate brahmaṇe paramātmane [BhP 10.28.6] ity atra varuṇa-
kṛta-śrī-kṛṣṇa-stutau ṭīkā ca - paramātmane sarva-jīva-niyantre ity eṣā |
jīvasyātmatvaṃ tad-apekṣayā tasya paramatvam ity ataḥ paramātma-śabdena
tat-sahayogī sa eva vyajyate iti | tat tad aviśiṣṭatvena brahmatva-mātraṃ
caivam upatiṣṭhatīty āha, svapneti | yad eva tat tattvaṃ svapnādau anvayena
sthitaṃ yac ca tad-bahiḥ śuddhāyāṃ jīvākhya-śaktau tathā sthitaṃ cakārāt
tataḥ paratrāpi vyatirekeṇa sthitaṃ svayam aviśiṣṭaṃ tad brahma-rūpaṃ
viddhīti || śrī-nāradaḥ? || śrī-nāradaḥ||2||

[3]

idam eva trayaṃ siddhi-prasaṅge'py āha tribhiḥ |

viṣṇau tryadhīśvare cittaṃ dhārayet kāla-vigrahe |
sa īśitvam avāpnoti kṣetraṃ kṣetrajña-codanam ||
nārāyaṇe turīyākhye bhagavac-chabda-śabdite |
mano mayy ādadhad yogī mad-dharmāvaśitām iyāt ||
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ |
parānandam avāpnoti yatra kāmo'vasīyate || [BhP 11.15.15-17]

ṭīkā ca | try-adhīśvare triguṇa-māyā-niyantari | ataeva kāla-vigrahe
ākalayiṛ-rūpe antaryāmiṇi | turīyākhye

virāṭ hiraṇya-garbhaś ca kāraṇaṃ cety upādhayaḥ |
īśasya yantribhir hīnaḥ turīyaṃ tat padaṃ viduḥ || ity evaṃ lakṣaṇe |

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ |
jñāna-vairāgyayoś caiva ṣaṇṇāṃ bhaga itīṅganā || [ViP 6.5.74]
tadvati bhagavac-chabda-śabdite | ity eṣā ||

śrī-bhagavān ||3||

[4]

atha vadantīty ādyasya padyasya pratyavasthānaṃ yāvat tṛtīya-sandarbham
udbhāvyate | yatra yogyatā-vaiśiṣṭyenāvirbhāva-vaiśiṣṭyaṃ vaktuṃ
brahmāvirbhāve tāvad yogyatām āha -

tathāpi bhūman mahimā-guṇasya te
vibodhhum arhaty amalāntarātmabhiḥ |
avikriyāt svānubhavād arūpato
hy ananya-bodhyātmayatayā na cānyathā || [BhP 10.14.6]

yadyapi brahmatve bhagavattve ca durjñeyatvam uktam, tathāpi he bhūman
svarūpeṇa guṇena cānanta te tavāguṇasya anāviṣkṛta-svarūpa-bhūta-guṇasya
yo mahimā mahattvaṃ bṛhattvaṃ brahmatvam iti yāvat | atha kasmād ucyate
brahma bṛṃhati bṛṃhayati ceti śruteḥ | sa tava mahimā amalāntarātmabhiḥ
śuddhāntaḥkaraṇair guṇair viboddhum arhati | teṣāṃ bodhe prakāśitum
arhati samartho bhavatīty arthaḥ |

kasmān nimittāt? tatrāha svānubhavāt śuddhatvaṃ padārthasya bodhāt |
nanv anubhavaḥ khalv antaḥkaraṇasya vṛttiḥ, sā ca sthūla-sūkṣma-deha-
vikāra-mayy eva satī kathaṃ nirvikāratvam-padārthaḥ viṣayaṃ kurvīta |
tatrāha avikriyāt tyakta-tat-tad-vikārāt |

nanu viṣayākāra evānubhavo viṣayam upādadīta śuddhatvam-padārthas tu
na kasyāpi viṣayaḥ syāt pratyag-rūpatvāt | tatrāha arūpataḥ rūpyate bhāvyate
iti rūpo viṣayaḥ tadākāratā-rahitāt | deha-dvayāveśa-viṣayākāratā-rāhitye
sati svayaṃ śuddhatvaṃ-padārthaḥ prakāśata iti bhāvaḥ |

nanu sūkṣma-cid-rūpatvam-padārthānubhave kathaṃ pūrṇa-cidākāra-rūpa-
madīya-brahma-svarūpaṃ sphuratu | tatrāha ananya-bodhyātmatayā cid-
ākāratā-sāmyena śuddhatvaṃ-padārthaikya-bodhya-svarūpatayā | yadyapi
tādṛg-ātmānubhavānantaraṃ tad-ananya-bodhyatākṛtau sādhaka-śaktir nāsti
tathāpi pūrvaṃ tad-artham eva kṛtayā sarvatrāpy upajīvyayā sādhana-bhakty-
ārādhitasya śrī-bhagavataḥ prabhāvād eva tad api tatrodayata iti bhāvaḥ |

tad uktam vadantīty ādi-padyānantaram eva -

tac-chraddadhānā munayo
jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ
bhaktyā śruta-gṛhītayā || [BhP 1.2.12] iti.

satyavrataṃ prati śrī-matsyadevopadeśe ca -

madīyaṃ mahimānaṃ ca
paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me
sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti.

brahmā śrī-bhagavantam ||4||

[5]

tādṛśāvirbhāvam āha, sārdhena -

śaśvat praśāntam abhayaṃ pratibodha-mātraṃ
śuddhaṃ samaṃ sad-asataḥ paramātma-tattvam |
śabdo na yatra puru-kārakavān kriyārtho
māyā paraity abhimukhe ca vilajjamānā |
tad vai padaṃ bhagavataḥ paramasya puṃso
brahmeti yad vidur ajasra-sukhaṃ viśokam || [BhP 2.7.47]

ayam arthaḥ | sarvato bṛhattamatvād brahmeti yad vidus tat khalu param asya
puṃso bhagavataḥ padam eva | nirvikalpatayā sākṣāt-kṛteḥ prāthamikatvāt
brahmaṇaś ca bhagavata eva nirvikalpa-sattā-rūpatvāt | vicitra-rūpādi-vikalpa-
viśeṣa-viśiṣṭasya bhagavatas tu sākṣāt-kṛtes tad-anantarajatvāt | tadīya-
svarūpa-bhūtaṃ tad brahma tat sākṣātkārāspadaṃ bhavatīty arthaḥ |
nirvikalpa-brahmaṇas tasya svarūpa-lakṣaṇam āha pratibodha-mātram iti |
ajasra-sukham iti ca | jaḍasya duḥkhasya ca pratiyogitayā pratīyate yad vastu
yac ca nityaṃ tad eka-rūpaṃ tad-rūpam ity arthaḥ | yat ātma-tattvaṃ sarveṣām
ātmatnāṃ mūlam | ātmā hi sva-prakāśa-rūpatayā nirupādhi-parama-
premāspadatayā ca tat-tad-rūpeṇa pratīyata ity arthaḥ |

atha tasya sukha-rūpasya ajasratve hetum āha śāśvat praśāntaṃ nityam eva
kṣobha-rahitaṃ tadvad abhayaṃ bhaya-śūnyaṃ viśokaṃ śoka-rahitaṃ ceti | na
ca sukha-rūpatve tasya puṇya-janyatvaṃ syād ity āha śabdo na yatreti | yatra
kriyārtho yajñādy-arthaḥ puru-kārakavān śabdo na pravartate ity arthaḥ |
tvaṃ tv aupaniṣadaṃ puruṣam ity ādi rītyā kevalam upaniṣad eva prakāśikā
bhavatīty arthaḥ | punaḥ sukha-svarūpatve cendriya-janyatvaṃ vyāvartayati
śuddham ity ādinā | tatra śuddhaṃ doṣa-rahitam | samam uccāvacatā-śūnyam
| sadasataḥ paraṃ kāraṇa-kārya-vargād upari-sthitam | kiṃ bahunety āha māyā
ca yasyābhimukhe yadunmukhatayā sthite jīvan-mukta-gaṇe vilajjamānaiva
paraiti palāyate tato dūraṃ gacchatīty arthaḥ || śrī brahmā nāradam ||5||

[6]

vyañjite bhagavat-tattve brahma ca vyajyate svayam |
ato'tra brahma-sandarbho'py avāntaratayā mataḥ ||

atha bhagavad-āvirbhāve yogyatām āha -

bhakti-yogena manasi samyak praṇihite'male
apaśyat puruṣaṃ pūrṇaṃ || [BhP 1.7.4] iti | vyākhyātam eva ||6||

[7]

tad itthaṃ brahmaṇā coktam --

tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja
āsse śrutekṣita-patho nanu nātha puṃsām || iti || [BhP 3.9.11] || śrī-sutaḥ
||7||[*ENDNOTE #2]

[8]
tad-āvirbhāvam āha sārdha-daśabhiḥ --

tasmai sva-lokaṃ bhagavān sabhājitaḥ
sandarśayām āsa paraṃ na yat-param |
vyapeta-saṅkleśa-vimoha-sādhvasaṃ
sva-dṛṣṭavadbhir puruṣair abhiṣṭutam ||9||

pravartate yatra rajas tamas tayoḥ
sattvaṃ ca miśraṃ na ca kāla-vikramaḥ |
na yatra māyā kim utāpare harer
anuvratā yatra surāsurārcitāḥ ||10||

śyāmāvadātāḥ śata-patra-locanāḥ
piśaṅga-vastrāḥ surucaḥ supeśasaḥ |
sarve catur-bāhava unmiṣan-maṇi-
praveka-niṣkābharaṇāḥ suvarcasaḥ |
pravāla-vaidūrya-mṛṇāla-varcasaḥ
parisphurat-kuṇḍala-mauli-mālinaḥ ||11||

bhrājiṣṇubhir yaḥ parito virājate
lasad-vimānāvalibhir mahātmanām |
vidyotamānaḥ pramadottamādyubhiḥ
savidyud abhrāvalibhir yathā nabhaḥ ||12||

śrīr yatra rūpiṇy urugāya-pādayoḥ
karoti mānaṃ bahudhā vibhūtibhiḥ |
preṅkhaṃ śritā yā kusumākarānugair
vigīyamānā priya-karma gāyatī ||13||

dadarśa tatrākhila-sātvatāṃ patiṃ
śriyaḥ patiṃ yajña-patiṃ jagat-patim |
sunanda-nanda-prabalārhaṇādibhiḥ
sva-pārṣadāgraiḥ parisevitaṃ vibhum ||14||

bhṛtya-prasādābhimukhaṃ dṛg-āsavaṃ
prasanna-hāsāruṇa-locanānanam |
kirīṃinaṃ kuṇḍalinaṃ catur-bhujaṃ
pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā ||15||

adhyarhaṇīyāsanam āsthitaṃ paraṃ
vṛtaṃ catuḥ-ṣoḍaśa-pañca-śaktibhiḥ |
yuktaṃ bhagaiḥ svair itaratra cādhruvaiḥ
sva eva dhāman ramamāṇam īśvaram ||16||

tad-darśanāhlāda-pariplutāntaro
hṛṣyat-tanuḥ prema-bharāśru-locanaḥ |
nanāma pādāmbujam asya viśva-sṛg
yat pāramahaṃsyena pathādhigamyate ||17||
taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ
prajā-visarge nija-śāsanārhaṇam |
babhāṣa īṣat-smita-śociṣā girā
priyaḥ priyaṃ prīta-manāḥ kare spṛśan ||18 [BhP 2.9.9-18] ||

tasmai bhagavad-ājñā-puraskāreṇa śrī-nārāyaṇāhvaya-puruṣa-nābhi-
paṅkaje sthityaiva tat-toṣaṇais tapobhir bhajate brahmaṇe sabhājitas tena
bhajanena vaśīkṛtaḥ san sva-lokaṃ vaikuṇṭhaṃ bhuvanottamaṃ bhagavān
samyag darśayāmāsa | yad yato viakuṇṭhāt param anyad vaikuṇṭhaṃ paraṃ
śreṣṭhaṃ na vidyate parama-bhagavad-vaikuṇṭhatvāt | yad vā, yad yato
vaikuṇṭhāt paraṃ brahmākhyaṃ tattvaṃ paraṃ bhinnaṃ na bhavati | svarūpa-
śakti-viśeṣāviṣkāreṇa māyayānāvṛtaṃ tad eva tad-rūpam ity arthaḥ | agre tv
idaṃ vyaktīkariṣyate | tādṛśatve hetuḥ vyapeteti sva-dṛṣṭeto ca |
avidyāsmitārāga-dveṣābhiniveśāḥ pañca kleśāḥ viimohas taiḥ vaicitryaṃ
sādhvasaṃ bhayaṃ vyapetāni saṅkleśādīni yatra tam | svasya dṛṣṭaṃ darśanaṃ
tad vidyate yeṣāṃ tair ātmavidbhir api abhitaḥ sarvāṃśenaiva stutaṃ ślāghitam
|

atha te munayo dṛṣṭvā nayanānanda-bhājanam |
vaikuṇṭhaṃ tad-adhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃ-prabham ||
bhagavantaṃ parikramya praṇipatyānumānya ca |
pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam || [BhP 3.16.27-8]

punas tādṛśatvam eva vyanakti, pravartate iti | yatra vaikuṇṭhe rajas tamaś ca
na pravartate | tayor miśraṃ sahacaraṃ jaḍaṃ yat sattvaṃ na tad api | kintu
anyad eva | tac ca yā suṣṭhu sthāpayiṣyamāṇā māyātaḥ parā bhagavat-
svarūpa-śaktiḥ tasyāḥ vṛttitvena cid-rūpaṃ śuddha-sattvākhyaṃ sattvam iti
tadīya-prakaraṇa eva sthāpayiṣyate | tad eva ca yatra pravartate ity arthaḥ |

tathā ca nārada-pañcarātre jitante-stotre -

lokaṃ vaikuṇṭha-nāmānaṃ
divya-ṣaḍ-guṇa-saṃyutam |
avaiṣṇavānām aprāpyaṃ
guṇa-traya-vivarjitam ||

pādmottara-khaṇḍe tu vaikuṇḍha-nirūpaśo tasya sattvasyāprākṛtatvaṃ
sphuṭam evaṃ darśitam | yataḥ prakṛti-vibhūti-varṇanānantaram -

evaṃ prākṛta-rūpāyā vibhūte rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||
pradhāna-parama-vyomnor antare virajā nadī |
vedāṅgasvedajanita-toyaiḥ prasrāvitā śubhā ||
tasyāḥ pāre para-vyomni tripād-bhūtaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paraṃ padam ||
śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam || ityādi ||

prākṛta-guṇānāṃ parasparāvyabhicāritvaṃ tūktaṃ sāṅkhya-kaumudyāṃ -
anyonya-mithuna-vṛttaya iti | taṭ-ṭīkāyāṃ ca anyonya-sahacarā avinābhāva-
vartina iti yāvat | bhavati cātrāgamaḥ -

anyonya-mithunāḥ sarve
sarve sarvatra-gāminaḥ |
rajaso mithunaṃ sattvam || ity ādy upakramya

naiṣām ādiś ca saṃyogo
viyogo copalabhyate || itīti ||

tasmād atra rajaso'sad-bhāvād asṛjyatvaṃ tamaso'sad-bhāvād anāśyatvaṃ
prākṛta-sattvābhāvāc ca saccidānanda-rūpatvaṃ tasya darśitam | tatra hetur
na ca kāla-vikramaḥ iti | kāla-vikrameṇa hi prakṛti-kṣobhāt sattvādayaḥ
pṛthak kriyante | tasmād yatrāsau ṣaḍ-bhāva-vikāra-hetuḥ kāla-vikrama eva
na pravartate tatra teṣām abhāvaḥ sutarām eveti bhāvaḥ | kiṃ ca teṣāṃ mūlata
eva kuṭhāra ity āha na yatra māyeti | māyātra jagat-sṛṣṭy-ādi-hetur
bhagavac-chaktir na tu kāpaṭya-mātram | raja-ādi-niṣedhenaiva tad-vyudāsāt
| athavā yatra tayoḥ sambandhi sattvaṃ prākṛta-sattvaṃ yat tad api na
pravartate | miśram apṛthag-bhūta-guṇa-trayaṃ pradhānaṃ ca | agre māyā-
pradhānayor bhedo vivecanīyaḥ |

kaimutyenoktam evārthaṃ draḍhayati | kim utāpare iti | tayor vimiśraṃ kiñcid
rajas-tamo-miśraṃ sattvaṃ ca neti vyākhyā tu piṣṭa-peṣaṇam eva | sāmānyato
rajas-tamo-niṣedhenaiva tat-pratipatteḥ | vakṣyate ca tasya sattvasya prākṛtād
anytamatvaṃ dvādaśe śrī-nārāyaṇa-rṣiṃ prati mārkaṇḍeyena --

sattvaṃ rajas tama itīśa tavātma-bandho
māyāmayāḥ sthit-layodbhava-hetavo'sya |
līlādhṛtā yad api sattvamayī praśāntyai
nānye nṝṇāṃ vyasana-moha-bhiyaś ca yābhyām ||

tasmāt taveha bhagavann atha tāvakānāṃ
śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti |
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ
loko yato'bhayam utātma-sukhaṃ na cānyad || [BhP 12.8.39-40] iti ||

anayor arthaḥ | he īśa yad api sattvaṃ rajas tama iti tavaiva māyā-kṛtā līlāḥ
| kathambhūtāḥ - asya viśvasya sthityādi-hetavaḥ tathāpi yā sattvamayī saiva
praśāntyai prakṛṣṭa-sukhāya bhavati | nānye rajas tamo-mayyau | na kevalaṃ
praśāntyabhāva-mātram anayoḥ | kintv aniṣṭaṃ cety āha vyasaneti | he
bhagavan tasmāt tava śuklāṃ sattva-maya-līlādhiṣṭhātrīṃ tanuṃ śrī-viṣṇu-
rūpāṃ kuśalā nipuṇā bhajanti sevante na tv anyāṃ brahma-rudra-rūpāṃ te
bhajanti anusaranti | na tu dakṣa-bhairavādi-rūpām | kathambhūtāṃ svasya
tavāpi dayitāṃ loka-śānti-karatvāt |

nanu mama rūpam api sattvātmakam iti prasiddhaṃ | tarhi kathaṃ tasyāpi
māyāmayatvam eva | nahi nahīty āha sātvatāḥ śrī-bhāgavatā yat sattvaṃ
puruṣasya tava rūpaṃ prakāśam uśanti manyante yataś ca sattvāt loko
vaikuṇṭhākhyaḥ prakāśate tad abhayam ātma-sukhaṃ para-brahmānanda-
svarūpam evalakṣaṇa-svarūpa-śakti-vṛtti-viśeṣa ucyate |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ
yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.23]

ityādy udāhariṣyamāṇānusārāt | agocaratve hetuḥ prakṛti-guṇaḥ | sattvam ity
aśuddha-sattva-lakṣaṇa-prasiddhy-anusāreṇa tathābhūtaś cic-chakti-vṛtti-
viśeṣaḥ sattvam iti saṅgati-lābhāc ca | tataś ca tasya svarūpa-śakti-vṛttitvena
svarūpātmataivety uktam tad abhayam ātma-sukham iti | arthāntare
bhagavad-vigrahaṃ prati rūpaṃ yad etad [BhP 2.8.2] ityādau śuddha-sattva-
svarūpa-mātratva-pratijñābhaṅgaḥ | abhayam ity ādau prāñjalatā-hāniś ca
bhavati | anyat padasyaikasyaiva rajas tamaś ceti dvir-āvṛttau pratipatti-
gauravaṃ cotpadyate | pūrvam api nānye iti dvivacanenaiva parāmṛṣṭe |
tasmād asti prasiddhād anyat svarūpa-bhūtaṃ sattvam |

yad evaikādaśe yat kāya eṣa bhuvana-traya-sanniveśa [BhP 11.4.4] ityādau
jñānaṃ svata ity atra ṭīkā-kṛn-mataṃ yasya svarūpa-bhūtāt sattvāt tanu-
bhṛtāṃ jñānam ity anena | tathā paro rajaḥ savitur jāta-vedā devasya bharga
[BhP 5.7.14] ity ādau śrī-bharata-jāpye tan-mataṃ paro rajaḥ rajasaḥ prakṛteḥ
paraṃ śuddha-sattvātmakam ity ādinā | ataeva prākṛtāḥ sattvādayo guṇā
jīvasyaiva na tv īśasyeti śrūyate | athaikādaśe sattvaṃ rajas tama iti guṇā
jīvasya naiva me [BhP 11.25.12] iti |

śrī-bhagavad-upaniṣatsu ca -

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi ||
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam ||
daivī hy eṣā guṇa-mayī mama māyā duratyayā |
mām eva ye prapadyante māyām etāṃ taranti te || iti [Gītā 7.12-4]

yathā daśame -

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

śrī-viṣṇu-purāṇe ca -

sattvādayo na santīśe
yatra ca prākṛtā guṇāḥ |
sa śuddhaḥ sarva-śuddhebhyaḥ
pumān ādyaḥ prasīdatu || iti [ViP 1.9.44]

atra prākṛtā iti viśiṣya aprākṛtās tv anye guṇās tasmin santy eveti vyañjitaṃ
tatraiva |

hlādinī sandhinī saṃvit
tvayy ekā sarva-saṃśraye |
hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite || iti [ViP 1.12.69]

tathā ca daśame devendreṇoktam --

viśuddha-sattvaṃ tava dhāma śāntaṃ
tapomayaṃ dhvasta-rajas-tamaskam |
māyāmayo'yaṃ guṇa-saṃpravāho
na vidyate te'graṇānubandha || iti [BhP 10.27.4]

ayam arthaḥ | dhāma svarūpa-bhūta-prakāśa-śaktiḥ | viśuddhatvam āha
viśeṣaṇa-dvayena | dhvasta-rajas-tamaskaṃ tapo-mayam iti ca | tapo'tra jñānaṃ
sa tapo'tapyateti śruteḥ | tapomayaṃ pracura-jñāna-svarūpam | jāḍyāṃśenāpi
rahitam ity arthaḥ | ātmā jñāna-mayaḥ śuddha itivat | ataḥ prākṛta-sattvam
api vyāvṛttam | ata eva māyāmayo'yaṃ sattvādi-guṇa-pravāhas te tava na
vidyate | yato'sāv ajñānenaivānubandha iti |

ataeva śrī-bhagavantaṃ prati brahmādīnāṃ sayuktikam --

sattvaṃ viśuddhaṃ śrayate bhavān sthitau
śarīriṇāṃ śreya-upāyanaṃ vapuḥ |
veda-kriyā-yoga-tapaḥ-samādhibhis
tavārhaṇaṃ yena janaḥ samīhate ||

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved
vijñānam ajñāna-bhidāpamārjanam |
guṇa-prakāśair anumīyate bhavān
prakāśate yasya ca yena vā guṇaḥ || [BhP 10.2.34-35]

ayam arthaḥ | sattvaṃ tena prakāśamānatvāt tad-abhinnatayā rūpitaṃ vapur
bhavān śrayate prakaṭayati | kathambhūtaṃ sattvaṃ viśuddham | anyasya
rajas-tamobhyām amiśrasyāpi prākṛtatvena jāḍyāṃśa-saṃvalitatvān na
viśeṣeṇa śuddhatvam | etat tu svarūpa-śakty-ātmatvena tad-aṃśasyāpy
asparśād atīva śuddham ity arthaḥ | kim arthaṃ śraye | śarīriṇāṃ sthitau nija-
caraṇāravinde manaḥsthairyāya sarvatra bhakti-sukhād anasyaiva tvadīya-
mukhya-prayojanatvād iti bhāvaḥ | bhakti-yoga-vidhānārtham iti [BhP 1.8.19]
śrī-kuntī-vākyāt |

kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānām upāyanam āśrayam
| nityānanda-paramānanda-rūpam ity arthaḥ | ato vapuṣas tava ca bheda-
nirdeśo'yam aupacārika eveti bhāvaḥ | ataeva yena vapuṣā yad vapur
ālambanenaiva janas tavārhaṇaṃ pūjāṃ karoti | kaiḥ sādhanaiḥ vedādibhis
tvad-ālambakair ity arthaḥ | sādhāraṇais tv arpitair eva tvad-arhaṇa-
prāyatāsiddhāv api | vapuṣo'napekṣatvāt | tādṛśa-vapuḥ-prakāśa-hetutvena
svarūpātmakatvaṃ spaṣṭayanti |

he dhātaś ced yadi idaṃ sattvaṃ yat tava nijaṃ vijñānam anubhavaṃ tadātmikā
sva-prakāśatā-śaktir ity arthaḥ | tan na bhavet | tarhi tu ajñāna-bhidā sva-
prakāśasya tavānubhava-prakāra eva mārjanaṃ śuddhim avāpa | saiva jagati
paryavasīyate na tu tavānubhava-leśo'pīty arthaḥ |

nanu prākṛta-sattva-guṇenaiṣa bhavatu kiṃ nijenety āha | prākṛta-guṇa-
prakāśair bhavān kevalam anumīyate na tu sākṣātkriyata ity arthaḥ | athavā
tava vijñāna-rūpam ajñāna-bhidāyā apamārjanaṃ ca yan nijaṃ sattvaṃ tad yadi
na bhaven nāvirbhavati tadaiva prākṛta-sattvādi-guṇa-prakāśair bhavān
anumīyate tvan-nija-sattāvirbhāveṇa tu sākṣāt-kriyata evety arthaḥ | tad eva
spaṣṭayituṃ tatrānumāne dvaividhyam āhur yasya guṇaḥ prakāśata iti |
asvarūpa-bhūtasyaiva sattvādi-guṇasya tvad-avyabhicāri sambandhitva-mātreṇa
vā tvad eva prakāśyamānatā-mātreṇa vā tval-liṅgatvam ity arthaḥ | yathā
aruṇodayasya sūryodaya-sānnidhya-liṅgatvaṃ yathā vā dhūmasyāgni-
liṅgatvam iti tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo
yukta iti bhāvaḥ |

tad evam aprākṛta-sattvasya tadīya-sva-prakāśatā-rūpatvaṃ yena
svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam | atra ye viśuddha-sattvaṃ
nāma prākṛtam eva rajas-tamaḥ-śūnyaṃ matvā tat-kāryaṃ bhagavad-
vigrahādikaṃ manyante te tu na kenāpy anugṛhītāḥ | rajaḥ-
sambandhābhāvena svataḥ praśānta-svabhāvasya sarvatrodāsīnatākṛti-hetos
tasya kṣobhāsambhavāt vidyāmayatvena yathāvasthita-vastu-prakāśitāmātra-
dharmatvāt, tasya kalpanāntarāyogyatvāc ca | tad uktam api agocarasya
gocaratve hetuḥ prakṛti-guṇaḥ sattvam | gocarasya bahurūpatve rajaḥ |
bahurūpasya tirohitatve rajaḥ | tathā parasparodāsīnatve sattvam | upakāritve
rajaḥ | apakāritve tamaḥ | gocaratvādīni sthit-sṛṣṭi-saṃhārāḥ udāsīnatvādīni
ceti |

atha rajo-leśe tatra mantavye viśuddha-padavaiyarthyam ity alaṃ tan-mata-
rajo-ghaṭa-praghaṭṭanayeti | pādmottara-khaṇḍe tu vaikuṇṭha-nirūpaṇe
tasya sattvasyāprākṛtatvaṃ sphuṭam eva darśitam | yata uktaṃ prakṛti-vibhūti-
varṇanānantaram |

evaṃ prākṛta-rūpāya vibhūter rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||
pradhāna-parama-vyomnor antare virajā nadī |
vedāṅga-sveda-janita-toyaiḥ prasrāvitā śubhā ||
tasyāḥ pāre para-vyomni tripād-bhūtaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paraṃ padam ||
śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam || ityādi |

tad etat samāptaṃ prāsaṅgikaṃ śuddha-sattva-vivecanam | atha pravartate
ityādi prakṛtam eva padyaṃ vyākhyāyate |

nanu guṇādy-abhāvān nirviśeṣa evāsau loka ity āśaṅkya tatra viśeṣas tasyāḥ
śuddha-sattvātmikāyāḥ svarūpānatirikta-śakter eva vilāsa-rūpa iti dyotayaṃs
tam eva viśeṣaṃ darśayati harer iti | surāḥ sattva-prabhavāḥ asurāḥ rajas-
tamaḥ-prabhavāḥ tair arcitāḥ | tebhyo'rhattamā ity arthaḥ | guṇātītatvād eveti
bhāvaḥ |

tān eva varṇayati śyāmāvadātā iti | śyāmāś ca avadātā ujjvalāś ca te |
pītavastrāḥ supeśaso'tisukumārāḥ unmiṣanta iva prabhāvanto maṇipravekā
maṇy-uttamā yeṣu tāni niṣkāṇi padakāny ābharaṇāni yeṣāṃ te suvarcasas
tejasvinaḥ |

pravāleti [2.9.11] | ke'pi tebhyaḥ śrī-bhagavat-sārūpyaṃ labdhavadbhyo'nye
pravālādi-sama-varṇāḥ | punar api lokaṃ varṇayati bhrājiṣṇubhir iti | śrīr
yatreti śrīḥ svarūpa-śaktiḥ rūpiṇī tat-preyasī-rūpā mānaṃ pūjāṃ vibhūtibhiḥ
rūpiṇī tat preyasī-rūpā mānaṃ pūjāṃ vibhūtibhiḥ sva-sakhī-rūpābhiḥ |
preṅkhamāndolanaṃ śritā vilāsena | kusumākāro vasantas tad-anugā
bhramarās tair vividhaṃ gīyamānā | svayaṃ priyasya hareḥ karma gāyantī
bhavati | dadarśeti tatra loka iti prāktanānāṃ yac-chabdānāṃ viśeṣyaṃ akhila-
sātvatāṃ sarveṣāṃ sātvatānāṃ yādava-vīrāṇāṃ patiḥ

śriyaḥ patir yajña-patiḥ prajāpatir
dhiyāṃ patir loka-patir dharāpatiḥ |
patir gatiś cāndhaka-vṛṣṇi-sātvatāṃ
prasīdatāṃ me bhagavan satāṃ patiḥ ||

ity [BhP 2.4.20] etad vākya-saṃvāditvāt | śrī-bhāgavata-mate śrī-kṛṣṇasyaiva
svayaṃ-bhagavattvena pratipādayiṣyamānatvāt | tac caitad anantaraṃ brahmaṇe
catuḥślokī-rūpaṃ bhāgavataṃ śrī-bhagavatopadiṣṭam | tatra ca -

purā mayā proktam ajāya nābhye
padme niṣaṇṇāya mamādi-sarge |
jñānaṃ paraṃ man-mahimāvabhāsaṃ
yat sūrayo bhāgavataṃ vadanti ||

iti tṛtīye [BhP 3.4.13] uddhavaṃ prati śrī-kṛṣṇa-vākyānusāreṇa ||

yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃś ca prahiṇoti tasmai |
taṃ ha devam ātma-buddhi-prakāśaṃ
mumukṣur vai śaraṇam amuṃ vrajet || iti [GTU 1.22]

śrī-gopāla-tāpany-anusāreṇa ca tasmai vopadeṣṭṛtva-śruteḥ ||

tadu hovāca brahmasavanaṃ carato me dhyātaḥ stutaḥ parārdhānte
so'budhyata gopaveśo me puruṣaḥ purastādāvirbabhūveti śrīgopālatāpany-
anusāreṇaiva kvacit kalpe śrī-gopāla-rūpeṇa ca sṛṣṭyādāv ittham eva
brahmaṇe darśita-nija-rūpatāṃ tad-dhāmno mahā-vaikuṇṭhatvena śrī-kṛṣṇa-
sandarbhe sādhayiṣyamāṇatvāc ca dvārakāyāṃ prākaṭyāvasare śruta-
sunanda-nandādi-sāhacaryeṇa śrī-prabalādayo'pi jñeyāḥ | yathoktaṃ prathame
sunanda-nanda-śīrṣaṇyā ye cānye sātvata-rṣabhā iti [BhP 1.14.32]|

bhṛtya-prasādeti [2.9.15] | dṛg evāsava iva draṣṭṝṇāṃ madakarī yasya tam |
śriyā vakṣo-vāma-bhāge svarṇa-rekhākārayā | adhyarhaṇīyeti catasraḥ
śaktayo dharmādyāḥ | pādmottara-khaṇḍe yoga-pīṭhe ta eva kathitāḥ | na
bahiraṅgā adharmādyā iti | tathā hi,

dharma-jñāna tathaiśvarya-
vairāgyaiḥ pāda-vigrahaiḥ |
ṛg-yajuḥ-sāmātharvāṇa-
rūpair nityaṃ vṛtaṃ kramād || iti |

samastāntas tathā śabda-prayogas tv ārṣaḥ | ṣoḍaśa-śaktayaś caṇḍādyāḥ |
tathā ca tatraiva - caṇḍādi-dvāra-pālais tu kumudādyaiḥ surakṣitā iti |
nagarīti pūrveṇānvayaḥ | te ca -

caṇḍa-pracaṇḍau prāg-dvāre yāmye bhadra-subhadrakau |
vāruṇyāṃ jaya-vijayau saumye dhātṛ-vidhātarau ||
kumudaḥ kumudākṣaś ca puṇḍarīko'tha vāmanaḥ |
śaṅke karṇaḥ sarva-netraḥ sumukhaḥ supratiṣṭhitaḥ ||
ete dikpatayaḥ proktāḥ puryām atra suśobhane || iti |

kumudādayas tu dvau dvāv āgneyādi-dik-pataya iti śeṣaḥ | pañca-śaktayaḥ
kūrmādyāḥ | tathā ca tatraiva -

kūrmaś ca nāgarājaś ca vanateyas trayīśvaraḥ |
chandāṃsi sarva-mantrāś ca pīṭha-rūpatvam āsthitā || iti ||

trayīśvara iti vainateya-viśeṣaṇam | tasya chandomayatvāt |

yadyapy uttara-khaṇḍa-vacanaṃ tat parama-vyoma-paraṃ tathāpi tat-
sādṛśyāgamādi-prasiddheś ca śrī-kṛṣṇa-yoga-pīṭham api ca tadvaj jñeyam
| atra ṣoḍaśa-śaktayaḥ sākṣāt śrī-kṛṣṇa eva śrī-kṛṣṇa-sandarbhe purastād
udāhariṣyamāṇa-prabhāsa-khaṇḍa-vacanāt śrutālambinyādaya eva vā jñeyā
iti | svaiḥ svarūpa-bhūtair aiśvaryādibhir yuktam | itaratra yogiṣu adhruvaiḥ
prāptair ity arthaḥ | sva-svarūpa eva dhāmāni śrī-vaikuṇṭhe ramamāṇaṃ
ataeveśvaram | katham api parādhīna-siddhatvābhāvāt |

tad-darśaneti [2.9.17] | yat padāmbujaṃ pāramahaṃsyena pathādhigamyata iti
saccidānanda-ghanatvaṃ tasya vyanakti | tvaṃ prīyamāṇam iti taṃ brahmāṇaṃ
bhagavān babhāṣe | prajā-visarge kārye nijasya svāṃśa-bhūtasya puruṣasya
śāsane'rhaṇaṃ yogyam |

nanv asau puruṣa eva tam anugṛhṇātu śrī-bhagavatas tu parāvasthatvāt tena
prākṛta-sṛṣṭi-kartrā sambandho'pi na sambandha ity āśaṅkya tasya bhakta-
vātsalyātiśaya evāyam ity āha, priyaṃ tasmin premavantam |

yataḥ so'pi priyaḥ prema-vaśaḥ | tatrāpi prīyamāṇām iti prītamanā iti ca
viśeṣaṇaṃ tadānīṃ premollāsātiśaya-dyotakam | taṃ prati bhagavac-cihna-
darśanena tasyāpi tatra prīty-atiśayaṃ vyañjayati īṣat-smita-rociṣā gireti kare
spṛśann iti ca | asya śrī-kṛṣṇopāsakatvaṃ śrī-gopāla-tāpanī-vākyena
darśitam |

tathā ca brahma-saṃhitāyāṃ [5.22-5] -

tatra brahmābhavad bhūyaś caturvedī caturmukhaḥ |
sa jāto bhagavac-chaktyā tat-kālaṃ kila coditaḥ ||
sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtām |
dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||
uvāca puratas tasmai tasya divyā sarasvatī |
kāmaḥ kṛṣṇāya govindāya gopī-jana ity api ||
vallabhāya priyā vahner ayaṃ te dāsyati priyam |
tapa tvaṃ tapa etena tava siddhir bhaviṣyati ||
atha tepe sa suciraṃ prīṇan govindam avyayam || ity ādi ||

śrī-śukaḥ ||8||

[9]

atha sā bhagavattā ca nāropitā kintu svarūpa-bhūtaivety etam arthaṃ punar
viśeṣataḥ sthāpayituṃ prakaraṇāntaram ārabhyate | tatra vastunas tasya
śaktitvam āha |

vedyaṃ vāstavam atra vastv ity asya viśeṣaṇābhyām eva
śivadaṃ tāpa-trayonmūlanam iti | [BhP 1.1.2]

śivaṃ paramānandaḥ tad-dānaṃ svarūpa-śaktyā | tāpa-trayaṃ māyā-śakti-
kāryaṃ tad-unmūlanaṃ ca tayaiveta || śrī-vyāsaḥ ||9||

[10]

te ca māyā-śakti-svarūpa-śaktī paraspara-viruddhe tathā tayor vṛttayaś ca
sva-sva-gaṇa eva paraspara-viruddhā api bahvyaḥ | tathāpi tāsām ekaṃ
nidhānaṃ tad evety āha |

yac-chaktayo vadatāṃ vādināṃ vai
vivāda-saṃvāda-bhuvo bhavanti |
kurvanti caiṣāṃ muhur ātma-mohaṃ
tasmai namo ænanta-guṇāya bhūmne || [BhP 6.4.26]

spaṣṭam || daksaḥ śrī-puruṣottamam ||10||
[11]

tathā -

yasmin viruddha-gatayo hy aniśaṃ patanti
vidyādayo vividha-śaktaya ānupūrvyāt |
tad brahma viśva-bhavam ekam anantam ādyam
ānanda-mātram avikāram ahaṃ prapadye || [BhP 4.9.16]

ānupūrvyā sva-sva-varge uttama-madhyama-kaniṣṭha-bhāvena vartamānā
vividha-śaktayaḥ prāyaḥ parasparaṃ viruddha-gatayo'pi yasmin yad āśritya
aniśaṃ patanti sva-sva-vyāpāraṃ kurvanti || dhruvaḥ śrī-pṛśnigarbham ||11||

[12]

sargādi yo æsyānuruṇaddhi śaktibhir
dravya-kriyā-kāraka-cetanātmabhiḥ |
tasmai samunnaddha-niruddha-śaktaye
namaḥ parasmai puruṣāya vedhase || [BhP 4.17.18]

anuruṇaddhi karoti | śrī-maitreyo viduram ||12||

[13]

tāsām acintyatvam āha |

ātmeśvaro'tarkya-sahasra-śaktir iti || [BhP 3.33.3]

spaṣṭam || uktaṃ cācintyatvaṃ śrutes tu śabda-mūlatvād ity [Vs 2.1.27] ādau
| ātmani caivaṃ vicitrāś ca hīty [?] ādau ca || śrī-devahūtiḥ kapiladevam ||13||

[14]

śaktes tu svābhāvika-rūpatvam āha -

sattvaṃ rajas tama iti trivṛd ekam ādau
sūtraṃ mahān aham iti pravadanti jīvam |
jñāna-kriyārtha-phala-svarūpatayoru-śaktir
brahmaiva bhāti sad asac ca tayoḥ paraṃ yat || [BhP 11.3.38]

brahmaiva urū-śaktir anekātmaka-śaktimad bhāti | eva-kāreṇa brahmaṇa eva
sā śaktir na tu kalpiteti svābhāvika-rūpatvaṃ śakter bodhayati | tatra hetuḥ |
yad brahma yat sthūlaṃ kāryaṃ pṛthivyādi-rūpaṃ asat sūkṣmaṃ kāraṇaṃ
prakṛtyādi-rūpaṃ tayor bahiraṅga-vaibhavayoḥ paraṃ svarūpa-vaibhavaṃ śrī-
vaikuṇṭhādi-rūpaṃ taṭastha-vaibhavaṃ śuddha-jīva-rūpaṃ ca | anyathā tat-
tad-bhāvāsiddhiḥ |

kiṃrūpatayā tat-tad-rūpam | tatrāha jñāna-kriyārtha-phala-rūpatayā mahad-
ādi-lakṣaṇa-jñāna-śakti-rūpatvena, sūtrādi-lakṣaṇa-kriyā-śakti-rūpatvena,
tan-mātrādi-lakṣaṇārtha-rūpatvena, prakṛti-lakṣaṇa-tat-tat-sarvaikya-
rūpatvena sad-asad-rūpam | phala-rūpatvena tayoḥ param | tatra phalaṃ
puruṣārtha-svarūpaṃ sa-vaibhavaṃ bhagavad-ākhyaṃ cid-vastu tad-
anumatatvāt śuddha-jīvākhyaṃ cid-vastu ca | etena jñāna-kriyādi-rūpeṇorū-
śaktitvaṃ vyañjitam | śakteḥ svābhāvika-rūpatvaṃ sa-pramāṇaṃ spaṣṭayati |

ādau yad ekaṃ brahma tad eva sattvaṃ rajas tama iti tri-vṛt pradhānaṃ tataḥ
kriyā-śaktyā sūtraṃ jñāna-śaktyā mahān iti | tato'ham ahaṅkāra iti | tad eva
ca jīvaṃ śuddha-svarūpaṃ jīvātmānaṃ tad-upalakṣaṇakaṃ vaikuṇṭhādi-
vaibhavaṃ ca pravadanti vedāḥ | te ca - sadaiva saumyedam agra āsīd ity
ādyāḥ [ChāU 6.2.1] |

ādāv ekaṃ tatas tat tad-rūpam iti śakteḥ svābhāvikatvam āyātam
anyasyāsadbhāvenaupādhikatvāyogāt | svarūpa-vaibhavasyāṅga-pratyaṅgavan
nitya-siddhatve'pi, sūrya-sattayā tad-raśmi-paramāṇu-vṛndasyeva, tat-sattayā
labdha-sattākatvāt tad-upādānatvaṃ tadādikatvaṃ ca syāt | tasya bhāsā sarvam
idaṃ vibhātīti [Kaṭha 2.2.15] śruteḥ |

śakter acintyatvaṃ svābhāvikatvaṃ coktaṃ śrī-viṣṇu-purāṇe -

nirguṇasyāprameyasya
śuddhasyāpy amalātmanaḥ |
kathaṃ sargādi-kartādi-kartṛtvaṃ
brahmaṇo'bhyupagamyata || [ViP 1.3.1]

iti maitreya-praśnānantaraṃ śrī-parāśara uvāca ---

śaktayaḥ sarva-bhāvānām
acintya-jñāna-gocarāḥ |
yato'to brahmaṇas tās tu
sargādyā bhāva-śaktayaḥ |
bhavanti tapasāṃ śreṣṭha
pāvakasya yatoṣṇatā || [ViP 1.3.2]

atra śrīdhara-svāmi-ṭīkā ca -
tad evaṃ brahmaṇaḥ sṛṣṭy-ādi-kartṛtvam uktam | tatra śaṅkate - nirguṇasyeti
| sattvādi-guṇa-rahitasya, aprameyasya deśa-kālādy-aparicchinnasya śuddhasya
adehasya sahakāri-śūnyasyeti vā, amalātmanaḥ puṇya-pāpa-saṃskāra-
śūnyasya, rāgādi-śūnyasyeti vā | evambhūtasya brahmaṇaḥ kathaṃ sargādi-
kartṛtvam iṣyate, etad-vilakṣaṇasyaiva loke ghaṭādiṣu kartṛtvādi-darśanād
ity arthaḥ | pariharati śaktaya iti sārdhena | loke hi sarveṣāṃ bhāvānāṃ maṇi-
mantrādīnāṃ śaktayaḥ acintya-jñāna-gocarāḥ | acintyaṃ tarkāsahaṃ yaj-
jñānaṃ kāryānyathānupapatti-pramāṇakaṃ tasya gocarāḥ santi |

yad vā - acintyā bhinnābhinnatvādi-vikalpaiś cintayitum aśakyāḥ kevalam
arthāpatti-jñāna-gocarāḥ santi | yad evaṃ ato brahmaṇo'pi tās tathāvidhāḥ
śaktayaḥ sargādi-hetu-bhūtāḥ bhāva-śaktayaḥ svabhāva-siddhāḥ śaktayaḥ
santy eva | pāvakasya dāhakatvādi-śaktivat | ato guṇādihīnasyāpy acintya-
śaktimattvād brahmaṇaḥ sargādi-kartṛtvaṃ ghaṭata ity arthaḥ | śrutiś ca -

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaś cābhyadhikaś ca dṛśyate |
parāsya śaktir vividhaiva śrūyate
svābhāvikī jñāna-bala-kriyā ca || [ŚvetU 6.8]

māyāṃ tu prakṛtiṃ vidyān
māyinaṃ tu maheśvaram || [ŚvetU 4.10]

yad vā evaṃ yojanā - sarveṣāṃ bhāvānāṃ pāvakasyoṣṇatā-śaktivad-acintya-
jñāna-gocarāḥ śaktayaḥ santy eva | brahmaṇaḥ punas tāḥ svabhāva-bhūtāḥ
svarūpād abhinnāḥ śaktayaḥ | parāsya śaktir vividhaiva śrūyate iti śruteḥ |

ato maṇi-mantrādibhir agnauṣṇyavan na kenacid vihantuṃ śakyante | ata eva
tasya niraṅkuśam aiśvaryam | tathā ca śrutiḥ -

sa vā ayam asya sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatir ity ādiḥ [BAU
4.4.22] |

yata evaṃ ato brahmaṇo hetoḥ sargādyā bhavanti nātra kācid anupapattiḥ ity
eṣā |

atra praśnaḥ so'yaṃ brahma khalu nirviśeṣam eveti pakṣam āśritya, parihāras
tu saviśeṣam eveti pakṣam āśritya kṛta iti jñeyam | ata eva praśne
śuddhasyety api vyākhyātam | śuddhatvaṃ hy atra kevalatvaṃ matam, tac ca
yuktaṃ, parihāre brahmaṇi śaktisthāpanāt | pūrva-pakṣimate brahmaṇi śaktir
api nāstīti gamyate | tataḥ praśna-vākye'py evam arthāntaraṃ jñeyam -
nirguṇasya prākṛtāprākṛta-guṇa-rahitasya, ataeva pramāṇāgocarasya tata
evāmalātmano'pi śuddhasya, na tu sphaṭikāder iva paracchāyayānyathā-
dṛṣṭasya | tad evaṃ nirviśeṣatām avalambya praśne siddhe | parihāre tu
prathama-yojanāyāṃ nirviśeṣa-pakṣam anādṛtya brahmaṇi kartṛtva-pratipatty-
arthaṃ śaktayaḥ sādhitāḥ | dvitīya-yojanāyāṃ tatra ca viśeṣa-pratipatty-arthaṃ
yathā jalādiṣu kadācid uṣṇatādikam āgantukaṃ syāt tathā brahmaṇi na syād
iti nirdhāritam | na tat samaś cābhyadhikaś ca dṛśyate iti śruteḥ |

tathā maṇimantrādibhir iti vyatireka eva dṛṣṭānta ity ato brahma-śaktayas tu
nānyena parābhūtā ity etac ca darśitam | kiṃ ca, brahma-padena sarvaṃ khalv
idaṃ brahmeti prasiddhiṃ vyajya sattvādi-guṇamaya-māyāyās tad-anyatve'pi,
nirguṇasyeti prākṛta-guṇair aspṛṣṭatvam aṅgīkṛtya teṣāṃ bahiraṅgatvaṃ
svīkṛtam |

tad etad eva māyāṃ ca prakṛtiṃ vidyād ity eṣā śrutiḥ svīcakāra | māyāṃ ca
tad apāśrayām itivan maheśvaratvān māyāyā bahiraṅgāyā āśraya iti tāṃ
parābhūya sthitam iti ca labhyate | tasmāt pūrvavad atrāpi śakti-mātrasya
svābhāvikatvaṃ māyā-doṣāspṛṣṭatvaṃ ca sādhitam | ataeva śrīgītopaniṣatsu
ca -

jñeyaṃ yat tat pravakṣyāmi yaj jñātvā'mṛtam aśnute |
anādimat paraṃ brahma na sat tan nāsad ucyate ||
sarvataḥ pāṇi-pādaṃ tad ity ādi | [Gītā 13.12-13]

atreyaṃ prakriyā - ekam eva tat parama-tattvaṃ svābhāvikācintya-śaktyā
sarvadaiva svarūpa-tad-rūpa-vaibhava-jīva-pradhāna-rūpeṇa
caturdhāvatiṣṭhate | sūryāntar-maṇḍalastha-teja iva maṇḍala-tad-bahirgata-
raśmi-tat-praticchavi-rūpeṇa | evam eva śrī-viṣṇu-purāṇe ---

eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā |
parasya brahmaṇaḥ śaktis tathedam akhilaṃ jagad || iti || [ViP 1.22.56]

yasya bhāsā sarvam idaṃ vibhātīti śruteḥ | atra vyāpakatvādinā tat-tat-
samāveśādy-anupapattiś ca śakter acintyatvenaiva parāhatā | durghaṭa-
ghaṭatvaṃ hy acintyatvam | śaktiś ca sā tridhā - antaraṅgā bahiraṅgā
taṭasthā ca | tatrāntaraṅgayā svarūpa-śaktyākhyayā pūrṇenaiva svarūpeṇa
vaikuṇṭhādi-svarūpa-vaibhava-rūpeṇa ca tad avatiṣṭhate | taṭasthayā raśmi-
sthānīya-cid-ekātma-śuddha-jīva-rūpeṇa, bahiraṅgayā māyākhyayā
praticchavi-gata-varṇa-śāvalya-sthānīya-tadīya-bahiraṅga-vaibhava-jaḍātma-
pradhāna-rūpeṇa ceti caturdhvātvam | ataeva tadātmakatvena jīvasyeva
taṭastha-śaktitvaṃ pradhānasya ca māyāntar-bhūtatvam abhipretya śakti-
trayaṃ śrī-viṣṇu-purāṇe gaṇitam -

viṣṇu-śaktiḥ parā proktā kṣetra-jñākhyā tathāparā |
avidyā-karma-saṃjñānyā tṛtīyā śaktir iṣyate || [ViP 6.7.61]
tayā tirohitatvāc ca śaktiḥ kṣetra-jña-saṃjñitā |
sarva-bhūteṣu bhūpāla tāratamyena vartate ||[ViP 6.7.63] iti ||

avidyā karma kāryaṃ yasyāḥ sā tat-saṃjñā māyety arthaḥ | yadyapīyaṃ
bahiraṅgā tathāpy asyās taṭastha-śaktimayam api jīvam āvarituṃ
sāmarthyam astīty āha tayeti | tāratamyena tat-kṛtāvaraṇasya brahmādi-
sthāvarānteṣu deheṣu laghu-guru-bhāvena vartate ity arthaḥ | tad uktam -
yathā sammohito jīva iti [BhP 1.7.5] | yayaivācintya-māyayā jñeyam |
pradhānasya māyā-vyaṅgyatvaṃ cāgre darśayiṣyate | atrāntaraṅgatva-
taṭasthatva-bahiraṅgatvādinaiva teṣām ekātmakānāṃ tat tat sāmyam, na tu
sarvātmaneti tat tat sthānīyatvam evoktam | na tu tat-tad-rūpatvaṃ tatas tat
tad doṣā api nāvakāśaṃ labhante iti || śrī-pippalāyano nimim ||14||

[15]

tad evaṃ sarvābhir militvā cid-acic-chaktir bhagavān | evam eva
parameśvaratvena stūyamānaṃ brahmāṇaṃ prati hiraṇyakaśipunāpy uktam -
cid-acic-chakti-yuktāyeti [BhP 7.3.34] |

cid-vastunaś cid-vastv-antarāśrayatvaṃ, raśmy-ābhāsādi-jyotiṣo jyotir-
maṇḍalāśrayatvam iva | tatra taṭasthākhyā jīva-śaktir yathāvasaraṃ
paramātma-sandarbhe vivaraṇīyā |

atha antaraṅgākhyā-vivaraṇāya bahiraṅgāpy uddiśyate ye cāparā parā ceti
| śrī-viṣṇu-purāṇe śrūyate -

sarva-bhūteṣu sarvātman yā śaktir aparā tava |
guṇāśrayā namas tasyai śāśvatāyai sureśvara ||
yātīta-gocarā vācāṃ manasāṃ cāviśeṣaṇā |
jñāni-jñāna-paricchedyā vande tām īśvarīṃ parām || iti || [ViP 1.19.76-7]

saiṣā bahu-vṛttikaiva jñeyā, parāsya śaktir bahudhaiva śrūyate iti śruteḥ ||15||

[16]

tatra bahiraṅgām āha -

ṛte'rthaṃ yat pratīyeta
na pratīyeta cātmani |
tad vidyād ātmano māyāṃ
yathābhāso yathā tamaḥ || [BhP 2.9.33]

arthaṃ paramārtha-bhūtaṃ māṃ vinā yat pratīyeta, mat-pratītau tat-pratīty-
abhāvāt | matto bahir eva yasya pratītir ity arthaḥ | yac cātmani na pratīyate,
yasya ca mad-āśrayatvaṃ vinā svataḥ pratītir nāstīty arthaḥ | tathā lakṣaṇaṃ
vastu ātmano mama parameśvarasya māyāṃ jīva-māyā guṇa-māyeti dvy-
ātmikāṃ māyākhya-śaktiṃ vidyāt | atra śuddha-jīvasyāpi cid-
rūpatvāviśeṣeṇa tadīya-raśmi-sthānīyatvena ca svāntaḥpāta eva vivakṣitaḥ
| tatrāsyā dvy-ātmikatvenābhidhānaṃ dṛṣṭānta-dvaividhyena labhyate | tatra
jīva-māyākhyasya prathamāṃśasya tādṛśatvaṃ dṛṣṭāntena spaṣṭayann
asambhāvanāṃ nirasyati yathābhāsa iti | ābhāso jyotir-bimbasya svīya-
prakāśād vyavahita-pradeśe kathañcid ucchalita-praticchavi-viśeṣaḥ | sa yathā
tasmād bahir eva pratīyate, na ca taṃ vinā tasya pratītis tathā sāpīty arthaḥ
| anena praticchavi-paryāyābhāsa-dharmatvena tasyām ābhāsākhyatvam api
dhvanitam | atas tat-kāryasyābhāsākhyatvaṃ kvacit ābhāsaś ca nirodhaś cety
ādau [BhP 2.10.7] | atra sa yathā kvacid atyantodbhaṭātmā svacākcikya-
cchaṭāpatitanetrāṇāṃ netra-prakāśam āvṛṇoti | tam āvṛtya ca
svenātyantodbhaṭa-tejastvenaiva draṣṭṛ-netraṃ vyākulayan svopakaṇṭhe
varṇa-śāvalyam udgirati | kadācit tad eva pṛthag-bhāvena nānākāratayā
pariṇamayati | tatheyam api jīva-jñānam āvṛṇoti | sattvādi-guṇa-sāmya-rūpāṃ
guṇa-māyākhyāṃ jaḍāṃ prakṛtim udgirati | kadācit pṛthag-bhūtān sattvādi-
guṇān nānākāratayā pariṇamayati ceti jñeyam | tad uktam - eka-deśa-
sthitasyāgner [ViP 1.22.56] ity ādi |
tathā cāyurveda-vidaḥ -

jagad-yoner anicchasya cid-ānandaika-rūpiṇaḥ |
puṃso'sti prakṛtir nityā praticchāyeva bhāsvataḥ ||
acetanāpi caitanya-yogena paramātmanaḥ |
akarod viśvam akhilam anityaṃ nāṭakākṛtir || iti ||

tad evaṃ nimittāṃśo jīva-māyā upādānāṃśo guṇa-māyety agre'pi
vivecanīyam | athaivaṃ siddhaṃ guṇa-māyākhyaṃ dvitīyam apy aṃśaṃ
dṛṣṭāntena spaṣṭayati, yathā tama iti | tamaḥ-śabdenātra pūrvoktaṃ tamaḥ-
prāyaṃ varṇa-śāvalyam ucyate | tad yathā tan mūla-jyotiṣy-asad api tad-
āśrayatvaṃ vinā na sambhavati tadvad iyam apīti | athavā māyāmātra-
nirūpaṇa eva pṛthak dṛṣṭānta-dvayam | tatrābhāsa-dṛṣṭānto vyākhyātaḥ |

tamo-dṛṣṭāntaś ca | yathāndhakāre jyotiṣo'nyatraiva pratīyate, jyotir vinā ca
na pratīyate jyotirātmanā cakṣuṣaiva tat pratīter na pṛṣṭhādineti tatheyam
apīty evaṃ jñeyam | tataś cāṃśa-dvayaṃ tu pravṛtti-bhedenaivohyaṃ na tu
dṛṣṭānta-bhedena | prāktana-dṛṣṭānta-dvedhābhiprāyeṇa tu pūrvasyā
ābhāsa-paryāya-cchāyā-śabdena kvacit prayogaḥ uttarasyās tamaḥ śabdenaiva
ceti | yathā sasarja chāyayāvidyāṃ pañca-parvāṇam agrataḥ [BhP 3.20.18] ity
atra | yathā ca kvāhaṃ tamo mahad aham [BhP 10.14.11] ity ādau |
pūrvatrāvidyāvidyākhya-nimitta-śakti-vṛttikatvāj jīv-viṣayakatvena jīva-
māyātvam |

tathā sasarjety ādau chāyā-śaktiṃ māyām avalambya sṛṣṭyārambhe brahmā
svayam avidyām āvirbhāvitavān ity arthaḥ |

vidyāvidye mama tanū vddhy uddhava śarīriṇām |
bandha-mokṣa-karī ādye māyayā me vinirmitte || [BhP 11.11.3] ity uktatvāt
|

anayor āvirbhāva-bhedaś ca śrūyate | tatra pūrvasyāḥ pādme śrī-kṛṣṇa-
satyabhāmā-saṃvādīya-kārttika-māhātmye deva-gaṇa-kṛta-māyā-stutau -

iti stutavantas te devās tejo-maṇḍala-saṃsthitam |
dadṛśur gagane tatra tejo-vyāpta-dig-antaram ||
tan-madhyād bhāratīṃ sarve śuśruvur vyoma-cāriṇīm |
aham eva tridhā bhinnā tiṣṭhāmi trividhair guṇaiḥ || ity ādi ||

uttarasyāḥ pādmottara-khaṇḍe asaṅkhyaṃ prakṛti-sthānaṃ niviḍa-dhvāntam
avayayam iti || śrī-bhagavān brahmāṇam ||16||

[17]

atha svarūpa-bhūtākhyām antaraṅgāṃ śaktiṃ sarvasyāpi pravṛtty-
anyathānupapattyā tāvad āha dvābhyām -

yan na spṛśanti na vidur mano-buddhīndriyāsavaḥ |
antar bahiś ca vitataṃ vyomavat tan nato'smy aham || [BhP 6.16.23]

dehendriya-prāṇa-mano-dhiyo'mī
yad-aṃśa-biddhāḥ pracaranti karmasu |
naivānyadā loham ivāprataptaṃ
sthāneṣu tad-draṣṭr-upadeśam eti || [BhP 6.16.24]

ṭīkā ca - yad brahma vyomavad vitatam api asavaḥ prāṇāḥ kriyāśaktya na
spṛśanti, mana-ādīni ca jñāna-śaktyā na viduḥ, tad brahma nato'smi | teṣaṃ
taj-jñāne hetum āha | dehendriyādayo'mī yad-aṃśa-biddhā yac-
caitanyāṃśenāviṣṭāḥ santaḥ karmasu svasvaviṣayeṣu pracaranti | yathā
aprāptaṃ lohaṃ na dahati | ato yathā loham agni-śaktyaiva dāhakaṃ sat agniṃ
na dahati, evaṃ brahma-gata-jñāna-kriyā-śaktibhyāṃ pravartamānā dehādayas
tan na spṛśanti na viduś ceti bhāvaḥ | ity eṣā |

atrādvaita-śārīrake'pi sāṅkhyam ākṣipyoktam, yathā - atha punaḥ sākṣi-
nimittam īkṣitṛtvaṃ pradhānasya kalpyeta yathāgni-nimittam ayaḥ-piṇḍāder
dagdhṛtvaṃ, tathā sati yan nimittam īkṣitatṛtvaṃ pradhānasya, tad eva
sarvajñaṃ mukhyaṃ jagataḥ kāraṇam iti [Śaṅkara-bhāṣya, 1.1.5] |

śrutiś cātra -

tam eva bhāntam anubhāti [KaṭhaU 2.2.15]

ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt, cakṣuṣaś
cakṣurūta śrotrasya śrotram ity ādyā | [TaittU 2.7]

atha prakṛtasyāvaśiṣṭatā ṭīkā -jīvas tarhi daṣṭṛtvāj jānātu, nety āha
sthāneṣu jāgrad-ādiṣu draṣṭr-apadeśaṃ draṣṭṛ-saṃjñāṃ tad evaiti prāpnoti
| nānyo jīvo nāmāsti nānyo'to'sti draṣṭetyādi śruteḥ [BAU 3.17.23] | yad vā
draṣṭr-apadeśaṃ draṣṭṛ-saṃjñaṃ jīvam api tadaiveti jānāti, na tu jīvas taj-
jānātīty arthaḥ ity eṣā |

tad uktam -

tritayaṃ tatra yo veda sa ātmā svāśrayāśraya iti | [BhP 2.10.9]

śrutau ca - jīvo nāmāto'nyaḥ svayaṃ siddho nāsti parantu tadātmaka evety
arthaḥ | tathāto'nyo draṣṭā nāsti, sarva-draṣṭus tasyāparo draṣṭā nāstīty
arthaḥ iti vyākhyeyam ||

śrī-nāradaś citraketum ||17||

[18]

kiṃ ca -

deho'savo'kṣā manavo bhūtamātrā
nātmanam anyaṃ ca viduḥ paraṃ yat |
sarvaṃ pumān veda guṇāṃś ca taj-jño
na veda sarvajñam anantam īḍe || [BhP 6.4.25]

dehaś cāsavaś ca prāṇā akṣāṇīndriyāṇi ca, manavo'ntaḥkaraṇāni, bhūtāni
ca, mātrāś ca tan-mātrāṇi, ātmānaṃ sva-svarūpam, anyaṃ svasvaviṣaya-
vargaṃ, tayoḥ paraṃ devatā-vargaṃ ca na viduḥ | pumān jīvas tu sarvam
ātmānaṃ sva-svarūpaṃ, tad anyaṃ pramātāraṃ, tayoḥ padaṃ dehādy-artha-
jātaṃ tad-adhiṣṭhātṛ-devatā-vargaṃ ca veda, tathā dehādi-mūla-bhūtān
guṇāṃś ca sattvādīn veda |

tat-taj-jño'py asau yaṃ sarvajñaṃ dehādijīvāntāśeṣa-jñātāraṃ na veda tam
anantaṃ mahad-guṇatvād yam anantam āhur [BhP 1.18.19] iti | ataeva hi yatra
hi dvaitam iva bhavati tad itara itaraṃ paśyatīty ārabhya [BAU 4.5.15]
jīvasyetara-dṛṣṭatvam uktvā, yatra svasya sarvam ātmaivābhūt tat kena kaḥ
paśyed ity ādinā tasya paramātma-draṣṭṛtvaṃ niṣidhya paramātmanas tu tat
tat sarva-draṣṭṛtvaṃ sva-draṣṭṛtvam apy astīti, vijñātāram are kena
vijānīyād ity [BAU 2.4.14] anenāha |

ayam arthaḥ | yatra māyā-vaibhave dvaitam iva bhavati, tan mūlakatvāt tad
ananyad api māyākhyācintya-śakti-hetukatayā jaḍa-malina-naśvaratvena tad-
vilakṣaṇatayā samāditaṃ tataḥ svatantra-sattākam iva muhur jāyate, tat tatra
itaro jīva itaraṃ padārthaṃ paśyati, tasya karaṇa-dṛśyayor mitho yogyatvād iti
bhāvaḥ | yatra tu svarūpa-vaibhave tasya jīvasya raśmi-sthānīyasya maṇḍala-
sthānīyo ya ātmā paramātmā, sa eva svarūpa-śaktyā sarvam abhūt,
anāditaeva bhavann āste, na tu tat-praveśena, tat tatra itaraḥ sa jīvaḥ
kenetareṇa karaṇa-bhūtena kaṃ padārthaṃ paśyet, na kenāpi kam api paśyed
ity arthaḥ | na hi raśmayaḥ sva-śaktyā sūrya-maṇḍalāntargata-vaibhavaṃ
prakāśayeyur na cārciṣo vahniṃ nirdaheyur iti bhāvaḥ | tad evaṃ sati yasya
khalv evam anantaṃ svarūpa-vaibhavaṃ taṃ vijñātāraṃ sarvajñaṃ
paramātmānaṃ kenetareṇa karaṇena vijānīyāt na kenāpīty arthaḥ | tad evaṃ
jñāna-śaktau tatra siddhāyāṃ kriyecchā-śaktī ca lakṣyete || dakṣaḥ śrī-
puruṣottamam ||18||

[19]

vaśīkṛta-māyatvenāpi tām āha -

sa tvaṃ hi nitya-vijitātma-guṇaḥ sva-dhāmnā
kālo vaśī-kṛta-visṛjya-visarga-śaktiḥ | iti [BhP 7.9.22]

sva-dhāmnā cic-chaktyā | yataḥ kālo māyā-prerakaḥ iti ṭīkā ca | ātmā tv
atra jīvaḥ, tasya guṇāḥ sattvādayaḥ, sattvaṃ rajas tama iti guṇā jīvasya naiva
me
ity [BhP 11.25.12] uktatvāt || prahlādaḥ śrī-narasiṃham ||19||

[20]

tathā ca -
karoti viśva-sthiti-saṃyamodayaṃ
yasyepsitaṃ nepsitam īkṣitur guṇaiḥ |
māyā yathāyo bhramate tad-āśrayaṃ
grāvṇo namas te guṇa-karma-sākṣiṇe || [BhP 5.18.38]

ṭīkā ca - yasyekṣitur jīvārtham īpsitam | atyantānicchāyām īkṣaṇāyogāt
| svārthaṃ tu nepsitam | viśva-sthity-ādi-sva-guṇair māyā karoti | tasyā
jaḍatve'pīśvara-sannidhānāt pravṛtti-dṛṣṭāntenāha, yathāyo lohaṃ
grāvṇo'yaskāntān nimittād bhramati | tad-āśrayaṃ tad-abhimukhaṃ sat |
guṇānāṃ karmaṇāṃ ca jīvādṛṣṭānāṃ sākṣiṇaṃ tasmai namaḥ ity eṣā || bhūḥ
śrī-varāha-devam ||20||

[21]

atha māyā-śakti-śāvalye kaivalyānupapatteḥ kaivalye'py anubhavābhāve tad-
ānandasyārthatānupapatteś cānyathānupapatti-pramāṇatas tām evāha -

tvam ādyaḥ puruṣaḥ sākṣād
īśvaraḥ prakṛteḥ paraḥ |
māyāṃ vyudasya cic-chaktyā
kaivalye sthita ātmani || [BhP 1.7.23]

tvaṃ sākṣāt svayam evādyaḥ puruṣo bhagavān | tathā ya īśvaraḥ antaryāmy-
ākhyaḥ puruṣaḥ so'pi tvam eva | tad evam ubhayasminn api prakāśe prakṛteḥ
parastad-asaṅgī |

nanu kathaṃ kevalānubhavānandasyāpi tad-anubhavitvaṃ yato bhagavatvam
api lakṣyate, kathaṃ ceśvaratvāt prakṛty-adhiṣṭhātṛtve'pi tad-asaṅgitvam |
tatrāha, māyāṃ vyudasyeti | avyabhicāriṇyā svarūpa-śaktyā tām ābhāsa-
śaktiṃ dūre vidhāya tathaiva svarūpa-śaktyā kaivalye ---

parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ |
kevalānubhavānanda-sandoho nirupādhikaḥ || [BhP 11.9.18]

ity ekādaśokta-rītyā kaivalyākhye kevalānubhavānande ātmani sva-svarūpe
sthitaḥ anubhūta-svarūpa-sukha ity arthaḥ | tad uktaṃ ṣaṣṭhe devair api --
svayam upalabdha-nija-sukhānubhavo bhavān iti [BhP 6.9.33] |

sandoha-śabdena caikādaśe vaicitrī darśitā, sā ca śakti-vaicitryād eva
bhavatīti | ataevam asty eva svarūpa-śaktiḥ | prakṛtir nāmātra māyāyās
traiguṇyam | evam eva śakti-traya-vivṛtiḥ svāmibhir eva darśitā | tathā hi śrī-
devahūti-vākye --

paraṃ pradhānaṃ puruṣaṃ mahāntaṃ
kālaṃ kaviṃ tri-vṛtaṃ loka-pālam |
ātmānubhūtyānugata-prapañcaṃ
svacchanda-śaktiṃ kapilaṃ prapadye || [BhP 3.24.33] ity atra |

paraṃ parameśvaram | tatra hetuḥ svacchandāḥ śaktayo yasya | tā evāha,
pradhānaṃ prakṛti-rūpaṃ, puruṣaṃ tad-adhiṣṭhātāraṃ, mahāntaṃ mahat-
tattva-svarūpaṃ, kālaṃ teṣāṃ kṣobhakaṃ, trivṛtm ahaṅkāra-bhūtaṃ,
lokātmakaṃ tat-pālātmakaṃ ca | tad evaṃ māyayā pradhānādi-rūpatām uktvā
cic-chaktyā niṣprapañcatām āha | ātmānubhūtyā cic-chaktyānugataḥ svasmin
līnaḥ prapañco yasya taṃ, kaviṃ sarvajñaṃ pradhānādyāvirbhāva-sākṣiṇam
ity arthaḥ iti |

atra puruṣasyāpi māyāntaḥpātitvaṃ tad-adhiṣṭhātṛtayopacaryata eva | vastutas
tasya tu tasyāḥ paratvam | tathā śrī-kapila-deva-vākye --

anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ |
pratyag-dhāmā svayaṃ-jyotir viśvaṃ yena samanvitam || [BhP 3.26.3] iti

nāma-svarūpayor nirūpaṇena mahā-saṃhitāyām api viviktaṃ tat tri-śakti -

śrīr bhūr durgeti yā bhinnā jīva-māyā mahātmanaḥ |
ātma-māyā tad-icchā syāt guṇa-māyā jaḍātmikā || iti [?]
asyārthaḥ | śrīr atra jagat-pālana-śaktiḥ, bhūs tat-sṛṣṭi-śaktiḥ, durgā tat-
pralaya-śaktiḥ | tat-tad-rūpena yā bhedaṃ prāptā, sā jīva-viṣayā tac-chaktir
jīva-māyety ucyate | pādme śrī-kṛṣṇa-satyabhāmā-saṃvāde -

aham eva tridhā bhinnā tiṣṭhāmi trividhair guṇair ity etad-vākyānantaraṃ

tataḥ sarve'pi te devāḥ śrutvā tad-vākya-coditāḥ |
gaurīṃ lakṣmīṃ dharāṃ caiva praṇemur bhakti-tat-parāḥ || iti ||

ekādaśe ca -

eṣā māyā bhagavataḥ sṛṣṭi-sthity-antakāriṇī |
trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi || iti || [BhP 11.3.16]

ātma-māyā svarūpa-śaktiḥ | mīyate'nayeti māyā-śabdena śakti-mātram api
bhaṇyate -

tasyāṃ tamovan naihāraṃ khadyotārcir ivāhani |
mahatītaramāyaiśyaṃ nihanty ātmani yuñjata || iti [BhP 10.13.45]

brahma-vākyaṃ tathaiva saṅgacchate | śakti-mātrasya tāratamyaṃ hi tatra
vivakṣitam | svalpā śaktiḥ khalv anṛtasya satyasya vā vyañjikā bhavatu nāma
| parābhavāya kalpata eveti hi tatra gamyate | dṛṣṭāntābhyāṃ ca tathaiva
prakaṭitaṃ tasyāṃ tamovad ityādibhyām | tathā yuddheṣa māyāmaya-
śastrādinā bahavaś chinna-bhinnā jātā iti purāṇādiṣu śrūyate |

tataḥ sā ca māyā mithyākalpikā ca bhavatīti gamyate | na hi maru-marīcikā-
jalena kecid ārdrā bhavantīti |

svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ |
ato māyāmayaṃ viṣṇuṃ pravadanti sanātanam || iti caturveda-śikhādyā śrutiś
ca |

tataś ca - ātma-māyā tad-icchā syāt ity atra jñāna-kriye api lakṣyete | māyā
vayunaṃ jñanam iti nighaṇṭau ca paryāya-śabdāḥ |

triguṇātmikātha jñānaṃ ca viṣṇu-śaktis tathaiva ca |
māyā-śabdena bhaṇyate śabda-tattvārtha-vedibhiḥ || iti trikāṇḍa-śeṣe |

māyā dambhe kṛpāyāṃ ceti viśva-prakāśe | vyākhyātaṃ ca ṭīkā-kṛdbhir
ekādaśe kālo māyā-maye jīve ity atra [BhP 11.24.27] māyā-pravartake jñāna-
maye vā iti | tṛtīye'pi āpuḥ parāṃ mudam ity ādau [BhP 3.15.26] yoga-māya-
śabdena sanakādāv aṣṭāṅga-yoga-prabhāvaṃ vyākhyāya parameśvare tu cic-
chakti-vilāso vyākhyātaḥ |

tatas tribhedaivātma-māyeti siddham | yathā vā - tvam ādyaḥ puruṣaḥ [BhP
1.7.23] ity ādi-mūla-padām evam avatāryam | śrī-vaikuṇṭhe māyaṃ
niṣedhann api sākṣāt tām evāha tvam ādya iti | kaivalye mokṣākhye śrī-
vaikuṇṭha-lakṣaṇe ātmani svāṃśa eva sthitaḥ | kiṃ kṛtvā ? tatrāti-
virājamānayā cic-chaktyā māyāṃ dūre sthitām api tiraskṛtyaiva | mataṃ
caitammāyādikaṃ niṣedhatā śrī-śukadevena |

pravartate yatra rajas tamas tayoḥ
sattvaṃ ca miśraṃ na ca kāla-vikramaḥ |
na yatra māyā kim utāpare harer
anuvratā yatra surāsurārcitāḥ || [BhP 2.9.10] iti |

moksaṃ paraṃ padaṃ liṅgam amṛtaṃ viṣṇu-mandiram | iti pādmottara-khaṇḍe
viakuṇṭha-paryāya-śabdāḥ || arjunaḥ śrī-bhagavantam ||21||

[22]

ata ūrdhvaṃ guṇādīnāṃ svarūpātmatā-nigamanāt svarūpa-śaktir eva punar
api vivriyate yāvat sandarbha-samāptiḥ |[*ENDNOTE #3] tatra guṇānāṃ
svarūpātmatām āhuḥ |

sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan
bhajati sarūpatāṃ tad anu mṛtyum apeta-bhagaḥ |
tvam uta jahāsi tām ahir iva tvacam ātta-bhago
mahasi mahīyase'ṣṭa-guṇite'parimeya-bhagaḥ ||[BhP 10.87.38]

ṭīkā ca - sa tu jīvo yad yasmāt ajayā māyayā ajām avidyām anuśayīta
āliṅget | tataś ca guṇāṃś ca dehendriyādīn juṣan sevamānaḥ ātmatayā
adhyasyan | tad anu tad-anantaraṃ sarūpatāṃ tad-dharma-yogaṃ ca juṣan apeta-
bhagaḥ pihitānandādi-guṇaḥ san mṛtyuṃ saṃsāraṃ bhajati prāpnoti | tvam uta
tvaṃ tu jahāsi tāṃ māyām |

nanu sā mayy evāsti kathaṃ tyāgas tatrāha ahir iva tvacam iti | ayaṃ bhāvaḥ -
-yathā bhujaṅgaḥ svagatam api kañcukaṃ guṇa-buddhyā nābhimanyate tathā
tvam ajāṃ māyāṃ | na hi nirantarāhlāda-saṃvit-kāmadhenu-vṛnda-pater ajayā
kṛtyam iti tām upekṣase |

kuta etat tad āha | ātma-bhaga-nitya-prāptaiśvaryaḥ | mahasi paramaiśvarye
aṣṭa-guṇite aṇimādy-aṣṭa-vibhūtimati | mahīyase pūjyase virājase |

kathambhūtaḥ ? aparimeya-bhagaḥ aparimeyaiśvaryaḥ | na tv anyeṣām iva
deśa-kāla-paricchinnaṃ tavāṣṭa-guṇitam aiśvaryam | api tu paripūrṇa-
svarūpānubandhitvād aparimitam ity arthaḥ | ity eṣā |

tathā ca tatraiva pūrvam uktaṃ - tvam asi yad ātmanā samavaruddha-samasta-
bhaga iti [BhP 10.87.14] | yad vā ahir iva tvacam ity atra tvak-śabdena
parityaktā jīrṇa-tvag evocyate | sa yathā tāṃ jahātīti tat-samīpam api na
vrajati, tathā tvam api māyā-samīpaṃ na yāsīty arthaḥ |

anyatra ca -

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
samāpta-sarvārtham amogha-vāñchitam || iti [BhP 10.37.22] |

tathoddhavaṃ prati śrī-bhagavad-vākyaṃ -

siddhayo'ṣṭādaśa proktā dhāraṇā yoga-pāragaiḥ |
tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ || [BhP 11.15.3] iti |

agre ca - etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ | iti [BhP 11.15.5]
|

ataeva daitya-bālakān prati śrī-prahlāda-vākyam --

kevalānubhavānanda-svarūpaḥ parameśvaraḥ |
māyayāntarhitaiśvarya īyate guṇa-sargayā ||[BhP 7.6.20]

ṭīkā ca - nanu sa eva cet sarvatra tarhi sarvatra sarvajñatādy upalabhyate |
tatrāha - guṇātmakaḥ sargo yasyās tayā māyayā antarhitam aiśvaryaṃ yena
ity eṣā |

atra bhagavad aiśvaryasya māyayāntarhitatvena guṇa-sargayeti māyāyā
viśeṣaṇa-vinyāsena ca tad-atītatvaṃ bodhayati svarūpavat | ataḥ parameśvara
iti viśeṣaṇam api tat-sahayogena pūrvam eva dattam iti jñeyam | śrutayaś -

ajām ekāṃ lohita-śukla-kṛṣṇāṃ
vahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hy eko juṣamāṇo'nuśete
jahāty enāṃ bhukta-bhogām ajo'nyaḥ || [ŚvetU 4.5]
yad-ātmako bhagavāṃs tad-ātmikā vyaktiḥ | kim ātmako bhagavān ?
jñānātmaka aiśvaryātmakaḥ śakty-ātmakaś ca | daivātma-śaktiṃ sva-guṇair
nigūḍhām ity ādyāḥ [ŚvetU 1.3] | atra sva-guṇair iti yātītagocarā vācām ity
uktaiḥ svīya-svabhāvair ity arthaḥ || śrutayaḥ śrī-bhagavantam ||22||

[23]

māṃ bhajanti guṇāḥ sarve
nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyam ātmānaṃ
sāmyāsaṅgādayo'guṇāḥ || [BhP 11.13.40]

ṭīkā ca - kathambhūtāḥ ? aguṇāḥ, guṇa-pariṇāma-rūpā na bhavanti kintu
nityā ity arthaḥ | ity eṣā |

tathā ca nārada-pañcarātre jitaṃ te stotre -

namaḥ sarva-guṇātīta-ṣaḍ-guṇāyādi-vedhase | iti |

yad uktaṃ brahma-tarke -

guṇaiḥ sva-rūpa-bhūtais tu guṇy asau harir īśvaraḥ |
na viṣṇor na ca muktānāṃ kvāpi bhinno guṇo mataḥ ||

kālikā-purāṇe devī-kṛta-viṣṇu-stave -

yasya brahmādayo devā munayaś ca tapa-dhanāḥ |
na vivṛṇvanti rūpāṇi varṇanīyaḥ kathaṃ sa me ||
striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho |
naiva jānanti yad rūpaṃ sendrā api surāsurāḥ || iti ||

śrī-haṃsa-devaḥ sanakādīn ||23||

[24]

anyatra śrī-haṃsa-vākya-sthitādi-grahaṇa-kroḍī-kṛtān tān bahūn eva satyaṃ
śaucam ity ādibhir gaṇayitvāha -

ete cānye ca bhagavan
nityā yatra mahā-guṇāḥ |
prārthyā mahattvam icchadbhir
na viyanti sma karhicit || [BhP 1.16.26]

ṭīkā ca - ete ekonacatvāriṃśat | anye ca brahmaṇyatva-śaraṇyatvādayo
mahānto guṇā yasmin nityāḥ sahajā na viyanti na kṣīyante sma | ity eṣā |

atra śrī-viṣṇu-purāṇam -

kalā-muhūrtādi-mayaś ca kālo
na yad-vibhūteḥ pariṇāma-hetuḥ || iti [ViP 4.1.84] |

śrī-pṛthivī śrī-dharmam ||24|

[25]
ata eva āha -

namas tubhyaṃ bhagavate
brahmaṇe paramātmane |
na yatra śrūyate māyā
loka-sṛṣṭi-vikalpanā || [BhP 10.28.6]

yatra bhagavad-āditvena tridhaiva sphurati svarūpe māyā na śrūyate | tasya
tathā tathā sphūrtir māyayā na bhavatīty arthaḥ | tatra hetuḥ - loka-sṛṣṭāv
eva vikalpituṃ sṛṣṭi-sthiti-saṃhārair vividham īśituṃ śīlaṃ yasyāḥ sā | ataeva
bhūgola-praśne hetutvena rājñāpy uktam --

bhagavato guṇamaye sthūla-rūpa āveśitaṃ mano hy aguṇe'pi sūkṣmatama
ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśitum iti
[BhP 5.16.3] |
varuṇaḥ śrī-bhagavantam ||25||

[26]

tathā -

tasmai namo bhagavate vāsudevāya dhīmahi |
yan-māyayā durjayayā māṃ vadanti jagad-gurum ||
vilajjamānayā yasya sthātum īkṣā-pathe'muyā |
vimohitā vikatthante mamāham iti durdhiyaḥ || [BhP 2.5.12-13]

tama-ādimayatvena svasya sadoṣatvāt, saccidānanda-ghanatvena yasya
nirdoṣasya netra-gocare vilajjamānayā amuṣā māyayā vimohitā asmad-ādayo
durdhiyaḥ || śrī-brahmā śrī-nāradam ||26||

[27]

tad evam aiśvaryādi-ṣaṭkasya svarūpa-bhūtatvam uktvā, śrī-vigrahasya
pūrṇa-svarūpa-bhūtatvaṃ vaktuṃ prakaraṇam ārabhyate | tatra tasya tādṛśatva-
sacivaṃ nityatvaṃ tāvat pūrva-darśita-tādṛśa-vaikuṇṭhādhiṣṭhātṛtvena
siddham eva | prapañcāvatīrṇatve'py āha tribhiḥ -

naṣṭe loke dvi-parārdhāvasāne
mahā-bhūteṣv ādi-bhūtaṃ gateṣu |
vyakte'vyaktaṃ kāla-vegena yāte
bhavān ekaḥ śiṣyate'śeṣa-saṃjñaḥ || [BhP 10.3.25]
ataḥ śeṣa-saṃjñaḥ | tatra yuktiḥ -

yo'yaṃ kālas tasya te'vyakta-bandho
ceṣṭām āhuś ceṣṭate yena viśvam |
nimeṣādir vatsarānto mahīyāṃs
taṃ tveśānaṃ kṣema-dhāma prapadye || [BhP 10.3.26]

he avyakta-bandho sānnidhya-mātreṇa prakṛti-pravartaka ceṣṭā
nimeṣonmeṣa-rūpām | śrutiś ca - sarve nimeṣā jajñire vidyutaḥ
puruṣādadhīti [Mahā-nārāyaṇaU 1.8] | sarve nimeṣādayaḥ kālāvayavāḥ
viśeṣeṇa dyotate vidyut | puruṣaḥ paramātmeti śruti-padārthaḥ | sarvatra
sṛṣṭi-saṃhārayor nimittaṃ kāla eva, tasya tu tad-aṅga-ceṣṭā-rūpatvāt tau
tatra na sambhavata eveti bhāvaḥ | tatra hetv-antaraṃ kṣema-dhāmeti | tvā
tvām |

atra svābhīṣṭāt tasmād āvirbhāvād eva kaṃsa-bhayaṃ kaimutyena vāritavatī
| tathaiva spaṣṭaṃ punar āha --

martyo mṛtyu-vyāla-bhītaḥ palāyan
lokān sarvān nirbhayaṃ nādhyagacchat |
tvat-padābjaṃ prāpya yadṛcchayādya
svasthaḥ śete mṛtyur asmād apaiti || [BhP 10.3.27]

lokān prāpya nirbhayaṃ bhayābhāvam | tvat-pādābjaṃ tu prāpyety
ubhayatrāpy anvayaḥ | atra tvat-pādābjam iti śrī-vigraham eva tathāpi
vispaṣṭaṃ sādhitavatī | ataevāmṛta-vapur iti sahasra-nāma-stotre | mṛtaṃ
maraṇaṃ tad-rahitaṃ vapur asyety amṛta-vapur iti śaṅkara-bhāṣye'pi | ādyeti
janmābhāvo'pi darśitaḥ, sajanmani sarvatra sāditvaasyaiva siddheḥ | tad uktam
- prādurāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ | iti | [BhP 10.3.8]

śrutiś cātra - sa brahmaṇā sṛjati sa rudreṇa vilāpayati so'nutpattir alaya eva
hariḥ paraḥ paramānanda iti mahopaniṣadi[*ENDNOTE #4] ||

śrīdevakī-devī śrī-bhagavantam ||27||

[28]

tathā utpatti-sthiti-layety-ādi-padye - yad rūpaṃ dhruvam akṛtam iti | [BhP
5.25.9]

yasya śrī-saṅkarṣaṇasya rūpaṃ dhruvam anantaṃ akṛtaṃ cānādi | ataeva
varṣādhipopāsanā-varṇane bhavenāpi tad-rūpam adhikṛtyoktam --

na yasya māyā-guṇa-citta-vṛttibhir
nirīkṣato hy aṇv api dṛṣṭir ajyate | iti [BhP 5.17.19]

yat tu tatra tad eva rūpam adhikṛtya śrī-śukena - yā vai kalā bhagavatas
tāmasīti [BhP 5.25.1] | tathā bhavānīnāthair iti gadye [BhP 5.17.16] tāmasīṃ
mūrtim ity uktam, tan nijāṃśa-śiva-dvārā tamo-guṇopakārakatvena jñeyam
| utpatti-sthiti-layety-ādi-padyānantaraṃ śrī-śukenaiva śrī-nārada-vākyam
anuktam -- mūrtiṃ na puru-kṛpayā babhāra sattvaṃ saṃśuddhaṃ sadasad idaṃ
vibhāti yatra | [BhP 5.25.10] | tasmān nityam eva sarvaṃ bhagavad-rūpam |

tathā ca pādmottara-khaṇḍe tat-stutiḥ - anādi-nidhanānanta-vapuṣe viśva-
rūpiṇe | iti |

yad atra skāndādau kvacid bhrāmakam asti tat tu tat tat purāṇānāṃ tāmasa-
kalpa-kathāmayatvāt tat-tat-kalpeṣu ca bhagavatā sva-mahimāvaraṇād
yuktam eva tad iti | śrī-bhāgavatenāpi - evaṃ vadanti rājarṣe [BhP 10.77.30]
ity ādinā tādṛśaṃ mataṃ na matam | tad idaṃ tu śrī-kṛṣṇa-sandarbhe viśiṣya
sthāpayiṣyāmaḥ | sva-mataṃ tu - satyaṃ śaucaṃ dayā kṣāntir ity ādinā [BhP
1.16.27] śrī-pṛthivī-vākyena kānti-maha-ojo-balānām api svābhāvikatvam
avyabhicāritvaṃ darśayatā darśitam | naṣṭe loka[*ENDNOTE #5] ity ādinā
[BhP 10.3.25] śrī-devakī-vākyena ca | tasmāt sādhūktaṃ yad rūpaṃ dhruvam
akṛtam iti || śrī-śukaḥ ||28||

[29]

vibhutvam āha -

na cāntar na bahir yasya na pūrvaṃ nāpi cāparam |
pūrvāparaṃ bahiś cāntar jagato yo jagac ca yaḥ ||
taṃ matvātmajam avyaktaṃ martya-liṅgam adhokṣajam |
gopikolūkhale dāmnā babandha prākṛtaṃ yathā || [BhP 10.9.13-14]

ṭīkā ca - bandhanaṃ hi bahiḥ-parītena dāmnā antarāvṛtasya bhavati | tathā
pūrvāpara-vibhāgavato vastunaḥ pūrvato dāma dhṛtvā parataḥ pariveṣṭanena
bhavati | na tv etad astīty āha na cāntar iti | kiṃ ca vyāpakena vyāpyasya
bandho bhavati | tac cātra viparītam ity āha pūrvāparam iti | kiṃ ca tad-
vyatiriktasya cābhāvān na bandha ity āha - jagac ca yaḥ iti | taṃ martya-
liṅgam adhokṣajam ātmajaṃ matvā babandheti | ity eṣā ||

jagac ca ya ity atra yasya kāraṇasya vyatirekeṇa kāryasya jagato vyatirekaḥ
syād iti | tad ananyasya jagatas tac-chaktyeva śaktes tad-aṃśāṃśa-rūpayā rajjvā
kathaṃ bandhaḥ syāt | na hi vahnim arciṣo daheyur iti bhāvaḥ |

taṃ martya-liṅgam ity ādau | ṭīkā-kṛtām ayam abhiprāyaḥ | nanu sarva-
vyāpakaṃ kathaṃ babandha, na hi brahmāṇḍa-golakādikam api kaścid
badhnāti | tatrāha martya-liṅgaṃ manuṣya-vigraham | tarhi kathaṃ
vyāpakatvam ? tatrāha, adhokṣajam adhaḥ kṛtam indriyajaṃ jñānaṃ yena taṃ
sarvendriya-jñānāgocaraṃ pratyakṣādi-pramāṇair acintya-svarūpam ity arthaḥ
| tasmāt tad-ākāratve'pi tasmin vibhutvam asty eveti bhāvaḥ | adhokṣajatvād
evāvyaktatvam api vyākhyātam iti tan noddhṛtam |

nanu manuṣya-vigrahatve'py aparityakta-vibhutvaṃ kathaṃ mātur nāsphurat
? tatrāha - ātmajaṃ matveti | vatsalādy-abhidha-prema-rasa-viśeṣasya
svabhāvo'yam | yad asau svānanda-pūreṇa tasya tādṛśatvaṃ praty anubhava-
paddhatim āvṛṇotīty arthaḥ | itthaṃ cātad-vīrya-kovidatvaṃ tasyā
māhātmyam eva taṃ rajjubhir baddham api kartus tasya prema-
rasasyānubhāva-rūpatvāt | tad uktam -- nemaṃ viriñco na bhava ity ādi [BhP
10.9.20] | prākṛtaṃ yathā ity anena adhokṣajam ity anena ca, vastuno
vyāpakatvaṃ māyayā tu martya-liṅgatvam ity api parihṛtam |

yad dhi tarka-gocaro bhavati, tatraiva kadācid asambhava-rīti-darśanena
sābhyupagamyate, yat tu svata eva tad-atītaṃ, tatra tat-svīkṛtir atīva-
mūrkhatā | yathā bāḍava-nāmno vahner jala-nidhi-madhya eva
dedīpyamānatāyām aindrajālikattā-svīkaraṇam | śrutiś ca - arvāg devā asya
visarjanenātha ko veda yata ābabhūvety ādyā |

kiṃ ca yad gataṃ bandhanaṃ tasya śrī-vigrahasyaiva vyāpakatvaṃ vivakṣitaṃ
yattadoḥ [?] sāmānādhikaraṇyāt tasyās tatrākovidatvopapādanatvāc ca | tatra
vigrahatvaṃ paricchinnāyām eva sambhavati | kara-caraṇādy-ākāra-sanniveśāt
| tasmād asyaiva tasmin paricchinnatvaṃ vibhutvaṃ ca yugapad eva | mūla-
siddhānta eva paraspara-virodhi-śakti-śata-nidhānatvaṃ tasya darśitam |
dṛśyate'pi loke tridoṣaghna-mahauṣadhīnāṃ tādṛśatvam |

tathaiva vibhutvam uktaṃ brahma-saṃhitāyāṃ -

panthās tu koṭi-śata-vatsara-saṃpragamyo
vāyor athāpi manaso muni-puṅgavānām |
so'py asti yat-prapada-sīmny avicintya-tattve
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti [BrahmaS 5.40] ||

śrutiś ca madhva-bhāṣya-pramāṇitā - asthūlo'naṇur amadhyamo
madhyamo'vyāpako vyāpako harir ādir anādir aviśvo viśvaḥ saguṇo nirguṇa
iti |

tathaiva nṛsiṃha-tāpanī ca - turīyam aturīyam ātmānam anātmānam ugram
anugram vīram avīraṃ mahāntam amahāntaṃ viṣṇum aviṣṇuṃ jvalantam
ajvalantaṃ sarvato-mukham asarvato-mukham ity [NTU 2.3] ādikā |

brahma-purāṇe -

asthūlo'nurūpo'sāv aviśvo viśva eva ca |
viruddha-dharma-rūpe'sāv aiśvaryāt puruṣottama || iti ||

tathaiva dṛṣṭaṃ śrī-viṣṇu-dharme -

paramāṇv-anta-paryanta-
sahasrāṃśāṇu-mūrtaye |
jaṭharāntāyutāṃśānta-
sthita-brahmāṇḍa-dhāriṇe || iti ||

ataḥ śrī-gītopaniṣadaś ca -
mayā tatam idaṃ sarvaṃ
jagad avyakta-mūrtinā |
mat-sthāni sarva-bhūtāni
na cāhaṃ teṣv avasthitaḥ ||

na ca mat-sthāni bhūtāni
paśya me yogam aiśvaram |
bhūta-bhṛn na ca bhūta-stho
mamātmā bhūta-bhāvanaḥ || iti | [Gītā 9.4-5]

avyakta-mūrtineti tādṛśa-rūpatvād buddhi-vaibhavāgocara-svabhāva-
vigraheṇety arthaḥ || śrī-śukaḥ ||29||

[30]

tad evaṃ paricchinnasyaiva tad-ākārasya vibhutvaṃ punar-vidvad-
anubhvaenokta-nyāyena darśayitum prakaraṇam ārabhyate | tatraikādaśa-
padyāny āha -

kvāhaṃ tamo-mahad-ahaṃ-kha-carāgni-vār-bhū-
saṃveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ |
kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
vātādhva-roma-vivarasya ca te mahitvam || [BhP 10.14.11]

spaṣṭam ||

[31]

utkṣepaṇaṃ garbha-gatasya pādayoḥ
kiṃ kalpate mātur adhokṣajāgame |
kim āstināsti-vyapadeśa-bhūṣitaṃ
tavāsti kukṣeḥ kiyad apy anantaḥ || [BhP 10.14.12]

ataḥ sarvasya tava kukṣi-gatatvena mamāpi tathātvān mātṛvad aparādhaḥ
soḍhavya iti bhāvaḥ |

[32]

kiṃ ca viśeṣatas tu tvatto yaj janma prasiddham ity āha -

jagat-trayāntodadhi-samplavode
nārāyaṇasyodara-nābhi-nālāt |
vinirgato'jas tv iti vāṅ na vai mṛṣā
kintv īśvara tvan na vinirgato'smi || [BhP 10.14.13]

tathāpi tvat tvattaḥ kiṃ tu notpanno'smi ha api tu tvatta evotpanno'smīty
arthaḥ |

[33]

nanu yady ahaṃ pralayodadhi-śāyī nārāyaṇaḥ syāṃ, tarhi mattas tvam
utpanno'sīty api ghaṭate | tat tv anyathaivety āśaṅkyāha -

nārāyaṇas tvaṃ na hi sarva-dehinām
ātmāsy adhīśākhila-loka-sākṣī |
nārāyaṇo'ṅgaṃ nara-bhū-jalāyanāt
tac cāpi satyaṃ na tavaiva māyā || [BhP 10.14.14]

he adhīśa īśasya sarvāntaryāmiṇo nārāyaṇasyāpy upari vartamāna, he
bhagavann ity arthaḥ | hi niścitaṃ sa nārāyaṇas tvaṃ, nāsi, kintu nārāyaṇo'sau
tavivāṅgam aṃśaḥ | yadyapy evam athāpi mama tad-aṅgotpannatvād aṅginas
tvatta evotpattir iti bhāvaḥ | katham asau nārāyaṇa ucyate | kathaṃ vā mama
tasmād vailakṣaṇyam ? tatraha -

yo'sau dehinām ātmā antaryāmi-puruṣaḥ | ataeva nārasya jīva-samūhasya
ayam āśrayo yatreti tasya nārāyaṇatvaṃ, sāksād bhagavatas tava tu tad
antaryāmitāyām apy audāsīnyam iti bhāvaḥ | kiṃ ca, akhila-loka-sākṣī,
yasmāt akhilaṃ lokaṃ sākṣāt paśyati, tasmāt | nāram ayate jānātīti
nārāyaṇo'sau, tvaṃ punas tenāṃśenaiva tad-draṣṭā, na tu sākṣād iti tasmād
vilakṣaṇa ity arthaḥ | tarhi sa nārāyaṇas tvaṃ na bhavasīti mamāpy anyathā
nārāyaṇatvam astīti bhavatābhipretaṃ, tat katham ? ity asyottaraṃ tenaiva
sambodhanena vyañjayati, adhīśeti | īśaḥ pravartakaḥ |

tataś ca nārasya ayanaṃ pravṛttir yasmāt sa nārāyaṇaḥ | tato'py
adhikaiśvaryād adhīśas tvam api nārāyaṇaḥ | yathā maṇḍaleśvaro'pi nṛpatis
teṣām adhipo'pi nṛpatir iti | śrī-kṛṣṇasyaiva sākṣāt svayaṃ bhagavattvena
tasmād api paratvam | kṛṣṇa-sandarbhe prabandhena darśayiṣyate |

nanu, narāj jātāni tattvāni nārāṇīti vidur budhāḥ | tasya tāny ayanaṃ pūrvaṃ
tena nārāyaṇaḥ smṛtaḥ iti | tathā,

āpo nārā iti proktā āpo vai nara-sūnavaḥ |
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||

iti tasyāpi nārāyaṇatva-manmathāprasiddham ity āśaṅkyāha - nara-bhū-
jalāyanāt tac cāpīti | narād udbhūtaye'rthās tathā narāj jātaṃ yaj jalaṃ, tad-
ayanāt yac ca tac cāpi nārāyaṇatvaṃ bhavati tarhi kathaṃ prasiddhi-
parityāgenānyathā nirvakṣīty ata āha satyaṃ neti | tat pralayodadhi-jalādy-
āśrayatvaṃ satyaṃ na, kintu tathā jñānaṃ tavaiva māyety arthaḥ | māyātra
pratāraṇa-śaktiḥ, māyā dambhe kṛpāyāṃ ceti viśva-prakāśāt | durvitarka-
svarūpa-śaktyaiva paricchinnāparicchinnāyās tvan-mūrter jalādibhir
aparicchedād iti bhāvaḥ |

śloka-catuṣṭaye'smin yasya nārāyaṇasyāntataṃ mad-ādikaṃ sarvam eva jagat,
so'pi tavāntarbhūta iti tātparyam | nārāyaṇasya tādṛśatve mantra-varṇaḥ -

yac ca kiñcij jagat sarvaṃ dṛśyate śrūyate'pi vā |
antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ || iti ||

[34]

tan-mūrter jalādibhir aparicchede svānubhavaṃ pramāṇayati ---

tac cej jala-sthaṃ tava saj-jagad-vapuḥ
kiṃ me na dṛṣṭaṃ bhagavaṃs tadaiva |
kiṃ vā sudṛṣṭaṃ hṛdi me tadaiva
kiṃ no sapady eva punar vyadarśi || [BhP 10.14.15]

jagad-āśraya-bhūtaṃ nārāyaṇābhidhaṃ tava tad-vapuḥ jalastham evety evaṃ
yadi sat satyaṃ syāt tarhi tadaiva kamala-nāla-mārgeṇāntaḥ praviśya
saṃvatsara-śataṃ vicinvatāpi mayā he bhagavann acintyaiśvarya tat kim iti na
dṛṣṭam |

yadi ca tad-vapur māyā-mātraṃ, māyā syāc chāmbarī-buddhyor iti
trikāṇḍa-śeṣa-rītyā mithyābhivyañjaka-kalā-viśeṣa-darśita-mātraṃ syāt tarhi
kiṃ vā rūḍha-samādhi-yoga-virūḍha-bodhena mayā hṛdi tadaiva suṣṭhu
saccidānanda-ghanatvena dṛṣṭaṃ, samādhy-anantaraṃ kiṃ vā punaḥ sapady
eva no vyadarśi na dṛṣṭam | atas tvan-mūrter māyāmayatvaṃ deśa-viśeṣa-
kṛta-paricchedaś ca satyo na bhavatīty arthaḥ | etad-vyākhyāna-nidānaṃ
tṛtīya-skandhetihāso draṣṭavyaḥ |

[35]

atra tac cāpi satyam ity atra, tac cāpi aṅgaṃ satyam eva, na tu virāḍ
avanmāyeti tac cej jalastham ity atra ca, taj-jalasthaṃ sad-rūpaṃ tava vapur yadi
jagat syāt, prapañcāntaḥpāti syāt iti vyākurvanti | tasmād evaṃ
nārāyaṇāṅgakasya bhagvad-vigrahasya viśvo'pi prapañco'ntarbhūta iti svayaṃ
bhagavatā darśitam | śrīmatyā jananyaivānubhūtam ity āha --

atraiva māyādhamanāvatāre
hy asya prapañcasya bahiḥ-sphuṭasya |
kṛtsnasya cāntar jaṭhare jananyā
māyātvam eva prakaṭīkṛtaṃ te || [BhP 10.14.16]

atraiva tāvat śrī-kṛṣṇākhye māyopaśamane'vatāre prādurbhāve, bahiś
cāntar-jaṭhare ca sphuṭasya dṛṣṭasya kṛtsnasya jagataḥ sambandhe pūrvoktaṃ
yan māyātvam, parpañcakṛtatvatparicchedyatvasya mithyātvam | taj-jananyā
jananyai te tvayā prakaṭīkṛtaṃ darśitam | tasmād bhavān jagad-antaḥstha eva,
jagat tu bhava-bahir-bhūtam ity evaṃ māyā-dharmaḥ | vastutas tu durvitarka-
svarūpa-śaktyā madhyamatve'pi vyāpako'sīti bhāvaḥ |

[36]

māyā-dharmeneti yad bhavatā kṛpayā dṛṣṭa-pramāṇe'pi śrī-vigrahe sarvo'pi
prapañco'ntarbhūta iti darśitaṃ tat satyam eveti dyotanārthaṃ bhagavaty apy
anyathā pratīti-nirasanārthaṃ ca pūrvam evārtham upapādayati --

yasya kukṣāv idaṃ sarvaṃ
sātmaṃ bhāti yathā tathā |
tat tvayy apīha tat sarvaṃ
kim idaṃ māyayā vinā || [BhP 10.14.17]

yasya tava kukṣau sarvam idaṃ sātmaṃ tvat-sahitaṃ yathā bhāti, tat sarvam iha
bahir api tathaiva tvayi bhāti ity anvayaḥ |

ayam arthaḥ - svasya vraje'ntarbhūtatā-darśanenaiva samaṃ vrajasya svasminn
antarbhūtatāṃ darśayan tac cāntar bahir darśanaṃ kiṃ svapna etad uta
devamāyā ity ādau [BhP 10.8.40] śrī-jananyā eva vicāre svāpnikatva-
māyolatva-bimba-pratibimbatvānāmayogyatvād ekam evety abhijñāpayan, kiṃ
svapna ity ādāv eva yaḥ kaścana autpattika ātmayoga ity [BhP 10.8.40] anena
carama-pakṣāvasitayā durvitarka-svarūpa-śaktyaiva madhyama-parimāṇa-
viśeṣa eva sarva-vyāpako'smīti svayam eva bhavān jananīṃ prati yugapad
ubhayātmakaṃ nija-dharma-viśeṣaṃ darśitavān | ataeva dvitīye gṛhṇīta yad
yad upabandham amuṣya mātā ity ādau [BhP 2.7.30] pratibodhitāsīd ity
uktam | tasmāt tava kukṣau sarvam idaṃ yathā bhāti, iha bahir api tathā, tad-
antarbhūto'pi tad-vyāpako'sīti prakāreṇaiva tava māyayā sva-
yāthārthyāvaraṇa-śaktyā vinā kiṃ sambhavati ? naiva sambhavatīty arthaḥ
|

[37]

mayāpy evam evānubhūtam ity āha --

adyaiva tvad ṛte'sya kiṃ mama na te māyātvam ādarśitam
eko'si prathamaṃ tato vraja-suhṛd-vatsāḥ samastā api |
tāvanto'si caturbhujās tad akhilaiḥ sākaṃ mayopāsitās
tāvanty eva jaganty abhūs tad amitaṃ brahmādvayaṃ śiṣyate || [BhP 10.14.18]

adyaiva te tvayā kim asya viśvasya tvad-ṛte tvatto bahir māyātvaṃ māyayaiva
sphuraṇaṃ bhavatīti mama māṃ prati na darśitam ? api tu darśitam eva | etan
narākāra-rūpāt tvatto bhair evedaṃ jagad iti yan mugdhānāṃ bhāti | tan-
māyayivety arthaḥ | katham etad ākāra-rūpasya mama tādṛśatvam ? tatrāha,
eko'si iti | vraja-suhṛdādi-rūpaṃ yad yasmād āvirbhūtaṃ tat tad akhilam
adhunā tirodhāna-samaye yena punar anena śrī-vigraha-rūpeṇāvaśiṣyate | tad
dvayaṃ brahmaivety arthaḥ | aśeṣa-prāpañcika-vastūnāṃ prādurbhāva-sthiti-
tirobhāva-darśanena tal-lakṣaṇākrāntatvād iti bhāvaḥ | tataś cāsya brahmatve
siddhe vyāpakatvam api sidhyatīti tātparyam |

[38]

nanu, sṛṣṭy-ādau brahma-viṣṇu-maheśvarā bhinnā eva kāraṇa-bhūtās tathā
sthitau kecid anye'vatārāś ca, tat kathaṃ mamaivaṃ sarva-kāraṇatvam ucyate
| tatrāha --

ajānatāṃ tvat-padavīm anātmany
ātmātmanā bhāsi vitatya māyām |
sṛṣṭāv ivāhaṃ jagato vidhāna iva
tvam eṣo'nta iva trinetraḥ || [BhP 10.14.19]

tvam ity asya bhāsīty anenānvayaḥ | kartṛ-kriyayor anvayasyaiva
prāthamikatvāt | kartrā cātra tvam ity eva madhama-puruṣeṇa yujyate |
tasmād atra naiva śabdaḥ sambadhyate kintv eṣa ity atraiva | tataś ca śrī-
vigraho'muḥ vācyaḥ | svayaṃ bhagavattvenāsya guṇāvatāratvābhāvāt | adyaiva
tvad-ṛte'syety anenāvyvavahita-vacanena viruddhatvāc ca |

tasmād ayam arthaḥ - tvat-padavīṃ tava tathābhūtaṃ svarūpam ajānatām
ajānataḥ prati | ātmā tat tad aṃśisvarūpas tvam eva | ātmanā tat-tad-aṃśena,
māyāṃ sṛṣṭy-ādi-nimitta-śaktim | anātmani jaḍa-rūpe mahad-ādy-upādāne
pradhāne | vitatya pravarty, tat-tat-kārya-bhedena bhinna iva bhāsīty arthaḥ
| ante tri-netra iveti | vastutas tvam eva tat-tad-rūpeṇa vartase, mūḍhās tu
tvattas tān pṛthak paśyantīti bhāvaḥ | yato dvitīye brahma-vākyam -

sṛjāmi tan-niyukto'haṃ haro harati tad-vaśaḥ |
viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || iti [BhP 2.6.30]

[39]

ato bhagavat-svarūpaikatvena na brahmādivad viṣṇur iveti nirdiṣṭam | evaṃ
yathā guṇāvatārās tathānye'py avatārā ity āha --

sureṣv ṛṣiṣv īśa tathaiva nṛṣv api
tiryakṣu yādaḥsv api te'janasya |
janmāyatāṃ durmada-nigrahāya
vidhātaḥ yad anugrahāya ca || [BhP 10.14.20]

ajanasya janmety anena prādurbhāva-mātraṃ janmeti bodhayati | nanu
brahman kim atra vicāritaṃ bhavatā, yad ekasyā eva mama mūrter vyāpakatve
satya-nyāsāṃ darśana-sthānaṃ na sambhavatīti | tathā jaḍa-vastūnāṃ
ghaṭādīnām eva prākaṭya-prakāro loke dṛṣṭaḥ | kathaṃ tad itara-
svabhāvānāṃ cid-vastūnāṃ mama śrī-mūrtyādīnām iti | yathā yāvatyo
vibhūtayo mama bhavatā dṛṣṭās tāvatībhir eva bhavān vismito, nāparāḥ
santīti sambhāvayann iva tat-parimitatām adhigatavān astīti | tathā ye
mamāṃśāḥ pūrvaṃ bālavatsādi-rūpās ta eva caturbhujā abhavann iti kasyāpi
rūpasya kadācid udbhavaḥ kasyāpi kadācid iti |

[40]

kiṃ ca, satya-jñānānantānandaikarasa-mūrtitvāt yugapad eva sarvam api tat-
tad-rūpaṃ vartata eva, kintu yūyaṃ sarvadā sarvaṃ na paśyatheti tatra ca
yaugapadyaṃ katham iti tatrāha --

ko vetti bhūman bhagavan parātman
yogeśvarotīr bhavatas trilokyām |
kva vā kathaṃ vā kati vā kadeti
vistārayan krīḍasi yoga-māyām || [BhP 10.14.21]

kva vā kathaṃ vā kati vā kadā vā yoga-māyāṃ dustarkāṃ cic-chaktiṃ
vistārayan tathā tathā pravartayan krīḍasīti bhavata ūtīr līlās trilokyāṃ ko
vetti? na ko'pīty arthaḥ | yasyāmataṃ tasya mataṃ mataṃ yasya na veda sa iti
[KenaU 2.3] bhāvaḥ | atra durjñeyatā-puraskṛtenaiva sambodhana-catuṣṭayena
caturṣu yuktim āha | he bhūman kroḍīkṛtānanta-mūrtyātmaka-śrī-mūrte |

ayaṃ bhāvaḥ - ekam api mukhyaṃ bhagavad-rūpaṃ yugapad ananta-
rūpātmakaṃ bhavati | tathaivākrūreṇa stutaṃ bahu-mūrty-eka-mūrtikam iti
[BhP 10.40.7] | tathā śrutiḥ - ekaṃ santaṃ bahudhā dṛśyamānam iti |

tato yadā yādṛśaṃ yeṣām upāsanāphalodaya-bhūmikāvasthānaṃ, tadā
tathaiva te paśyanti | tathā ca - prajñāntara-pṛthaktvavad dṛṣṭiś ca tad uktim
ity atra brahma-sūtre [Vs 3.3.50] madhva-bhāṣyam - upāsanābhedād darśana-
bheda iti dṛṣṭāntaś ca | yathaikam eva paṭṭavastra-viśeṣa-picchāvayava-
viśeṣādi-dravyaṃ nānā-varṇamaya-pradhānaika-varṇam api kutaścit sthāna-
viśeṣād datta-cakṣuṣo janasya kenāpi varṇa-viśeṣeṇa pratibhātīti |
atrākhaṇḍa-paṭṭa-vastra-viśeṣādi-sthānīyaṃ nija-pradhāna-bhāsāntar-
bhāvita-tat-tad-rūpāntaraṃ śrī-kṛṣṇa-rūpaṃ, tat-tad-varṇa-cchavi-sthānīyāni
rūpāntarāṇīti jñeyam | yathā śrī-nārada-pañcarātre -

maṇir yathā vibhāgena nīla-pītādibhir yutaḥ |
rūpa-bhedam avāpnoti dhyāna-bhedāt tathā vibhuḥ || iti

maṇir atra vaiduryaṃ nīla-pītādayas tad-guṇāḥ | tad evaṃ kvety aya yuktir
uktā | evam eva śrī-vāmanāvatāram upalakṣya śrī-śuka-vākyam -

yat tad vapur bhāti vibhūṣaṇāyudhair
avyakta-cid-vyaktamm adhārayad dhariḥ |
babhūva tenaiva sa vāmano baṭuḥ
saṃpaśyator divya-gatir yathā naṭaḥ || [BhP 8.18.12]

arthaś cāyam - yad vapuḥ śarīraṃ na kenāpi vyajyate yā cit pūrṇānandas tat-
svarūpam eva yad vibhūṣaṇāyudhair bhāti | tad vapus tadā prapañce'pi
vyaktaṃ yathā syāt tathā adhārayat sthāpitavān | punaś ca tenaiva vapuṣā
vāmano baṭur babhūva hariḥ | eva-kāreṇa pariṇāma-veṣāntara-yogādikaṃ
niṣiddham | kadā ? pitroḥ sampaśyatoḥ | tenaiva vapuṣā tad-bhāve hetuḥ |
divyāḥ param acintyāḥ yad gataṃ bhavac ca bhaviṣyac ca ity ādi śruteḥ |
svasminn eva nitya-sthitān nānā-saṃsthānāṃ prakāśanā-prakāśana-rūpā
gatayaś ceṣṭā yasya saḥ |
tatrālaksita-svadharma-mātrollāsāṃśe dṛṣṭānta-leśaḥ, yathā naṭa iti | naṭo'pi
kaścid āścaryatamaḥ divyā parama-vismāpikā gatir hastaka-rūpā ceṣṭā yasya
tathābhūtaḥ san | tenaiva rūpeṇa vaiṣamyādikam anurīkṛtyāpi nānākāratāṃ
yathā darśayati | svargyo naṭo vā divya-gatiḥ | tataś ca tat-tad-anukaraṇaṃ
tasyātyanta-tad-ākāram eva bhavati | atra parameśvaraṃ vinā anyasya
sarvāṃśe tādṛśatvābhāvāt na ca dṛṣṭānte khaṇḍatva-doṣaḥ prapañcanīyaḥ
| yathā bhakṣita-kīṭa-pariṇāma-lālā-jāta-tantu-sādhano'py ūrṇa-nābhaḥ
parameśvarasya jagat-sṛṣṭāv ananya-sādhakatve dṛṣṭāntaḥ śrūyate, yathorṇa-
nābhir hṛdayād ity ādi [BhP 11.9.21] tadvat |

tad evaṃ śrī-brahmaṇāpi sarva-rūpa-sad-bhāvābhirpāyeṇaivoktam -

tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja
āsse śrutekṣita-patho nanu nātha puṃsām |
yad yad-dhiyā ta urugāya vibhāvayanti
tat tad vapuḥ praṇayase sad-anugrahāya || iti [BhP 3.9.11]

praṇayase prakarṣeṇa nayasi prakaṭayasi | śruteksita-patha ity anena
kalpanāyā nirastatvāt | sarva-rūpatve'pi bhaktānabhirucita-rūpatve'pavādaḥ
śrī-kardama-vākyena -

tāny eva te'bhirūpāṇi rūpāṇi bhagavaṃs tava |
yāni yāni ca rocante sva-janānām arūpiṇaḥ || [BhP 3.24.30]

yāni yāni ca tvadīya-svabhaktebhyo rocante tāni nānyeva tava rūpāṇi te tava
abhirūpāṇi yogyāni, nānyānīty arthaḥ | anyāni ca, yādṛśaṃ rantidevāya
kutsita-rūpaṃ prapañcitaṃ tādṛśāni jñeyāni | tādṛśasya ca māyikatveam eva
hi tatroktam -

tasya tribhuvanādhīśāḥ phaladāḥ phalam icchatām |
ātmānaṃ darśayāñcakrur māyā viṣṇu-vinirmitā || iti [BhP 9.21.15]

ṭīkā ca - tribhuvanādhīśāḥ brahmādayaḥ māyās tadīya-dhairya-
parīkṣārthaṃ prathamaṃ māyayā vṛṣalādi-rūpeṇa pratītāḥ santa ity arthaḥ
| ity eṣā |

anabhirūpatve hetuḥ | arūpiṇa iti | prākṛta-rūpa-rahitasyeti | ṭīkā ca -
aprākṛtatvena kutsitatvāsambhavād iti bhāvaḥ |

atha prakṛta-pakṣasya kathaṃ vety āditraya-yuktaye'vaśiṣṭaṃ sambodhana-
trayaṃ vyākhyāyate | he bhagavann acintya-śakte! acintyasya bhagavan-mūrty-
ādyāvirbhāvasyānyathā-nupapatter acintyā svarūpa-śaktir eva kāraṇam iti
bhāvaḥ | iyaṃ kathaṃ vety asya yuktiḥ | tathā he paramātman! pareṣāṃ
pratyekam apy ananta-śaktīnāṃ puruṣādy-avatārāṇām ātmann avatārin |
tvayi tu tāsāṃ sutarām anantatvāt | tad-āvirbhāva-vibhūtayaḥ kati vā vāṅ-
manaso'gocaratvam āpayerann iti bhāvaḥ | iyaṃ kati vety asya yuktiḥ | tathā
he yogeśvara! ekasminn api rūpe nānā-rūpa-yojanā-lakṣaṇāyā yoga-
nāmnyāḥ svarūpa-śaktes tayā vā īśana-śīla | ayaṃ bhāvaḥ - yathā tava
pradhānaṃ rūpaṃ antarbhūtānanta-rūpaṃ tathā tavāṃśa-rūpaṃ ca | tataś ca
yadā tava yatrāṃśe tat-tad-upāsanā-phalasya yasya rūpasya prakāśanecchā
tadaiva tatra tad-rūpaṃ prakāśase iti | iyaṃ kadety asya yuktiḥ |

[41]

tasmāt tat tat sarvam api tasmin śrī-kṛṣṇa-rūpe'ntarbhūtam ity evam atrāpi
tātparyam upasaṃharati |

tasmād idaṃ jagad aśeṣam asat-svarūpaṃ
svapnābham asta-dhiṣaṇaṃ puru-duḥkha-duḥkham |
tvayy eva nitya-sukha-bodha-tanāv anante
māyāta udyad api yat sad ivāvabhāti || [BhP 10.14.22]

yasmād evaṃ prapañcāprapañca-vastūnāṃ sarveṣām api tattva-vigraho'si
tasmād eva nitya-sukha-bodhana-laksaṇā yā tanus tat-svarūpe'nante tvayy eva
śeṣam idaṃ jagad avabhātīty anvayaḥ | kathambhūtaṃ sat udyad api yat
muhur ubhava-tirobhavac ca | yady asmin muhur jāyate līyate ca tat tasminn
evāvabhāti bhuvi tad-vikāre iveti bhāvaḥ | tarhi kiṃ mama vikāritvaṃ nety
āha | māyāto māyayā tvadīyācintya-śakti-viśeṣeṇa vikārāditasyaiva śrutes
tu śabda-mūlatvād ity [Vs. 2.1.17] ādau pariṇāma-svīkārāt | muhur udbhava-
tirobhavatvād eva svapnābhaṃ tat-tulyaṃ na tv ajñāna-mātra-kalpitatvād api
vaidharmyāc ca na svapnādivad iti [Vs. 2.2.29] nyāyena tathā avidyā-vṛttika-
māyā-kāryatvāc ca asta-dhiṣaṇaṃ jīva-paramātma-jñāna-lopa-kartṛ |
ubhayasmād api hetoḥ puru-duḥkha-duḥkhaṃ tadīya-sukhābhāsasyāpi
vastuno duḥkha-rūpatvād vinā tvat-sattayā asat-svarūpaṃ śaśa-viṣāṇa-tulyaṃ
tad evaṃ bhūtam api sad ivānaśvaram ivābhāti mugdhānām iti śeṣaḥ |
upalakṣaṇaṃ caitad vyavahāra-jñānamaya-mahad-ādyātmakatvāt
jñānodbodhakam iva svargādyātmakatvāt mukham iva ca | tad evam anyasya
tat-paricchedyatvāt svarūpa-śaktyaiva paricchinnam aparicchinnaṃ ca tavedaṃ
vapur iti prakaraṇārthaḥ || 10|14|| brahmā śrī-bhagavantam ||41||

[42]

tad itthaṃ madhyamākāra eva sarvādhāratvād vibhutvaṃ sādhitam |
sarvagatatvād api sādhyate -

citraṃ bataitad ekena
vapuṣā yugapat pṛthak |
gṛheṣu dvy-aṣṭa-sāhasraṃ
striya eka udāvahat || [BhP 10.69.2]

etad bata aho citraṃ kiṃ tat | eka eva śrī-kṛṣṇo dvyaṣṭa-sāhasraṃ strīr yad
udāvahat pariṇītavān | nanu kim atrāścaryaṃ tatrāha | gṛheṣv iti tat-
saṅkhyeṣu sarveṣv iti śeṣaḥ | bhavatu tato'pi kiṃ tatrāha | pṛthak pṛthag eva
sthitvā pāṇi-grahaṇādi-vivāha-vidhiṃ kṛtavān | nanu kramaśa udvāhe
nāsambhavam etat tatrāha yugapad iti | nanu yogeśvaro'pi yugapan nānā-
vapūṃṣi vidhāya tad vidhātuṃ śaknoti kim atra yogeśvarārādhya-caraṇānāṃ
yuṣmākam api citraṃ tatrāha | ekena vapuṣā iti | tarhi katham aneka-bāhv-
ādikena vyāpakenaikena vapuṣā tat kṛtavān | maivam |

āsāṃ muhūrta ekasmin
nānāgāreṣu yoṣitām |
savidhaṃ jagṛhe pāṇin
anurūpaḥ svamāyayā || [BhP 3.3.8]

iti śrīmad-uddhava-vākyādau tat tad anurūpatā-prasiddheḥ | ity abhipretya
pūrvakeṇaika-padopanyāsena pariharati pṛthag iti | ekena narākāreṇa vapuṣā
pṛthak-pṛthaktvena dṛśyamānas tathā vihitavān | tasmād ekam eva nara-
vapur yato yugapat sarvadeśaṃ sarva-kriyāṃ ca vyāpnoti tasmān mahad-
āścaryam iti vākyārthaḥ |

ittham eva pañcame lokādhiṣṭhātuḥ śrī-bhagavad-vigrahasya teṣām ity ādi
gadyopadiṣṭasya tādṛśatvaṃ vyākhyātaṃ śrī-svāmi-caraṇaiḥ | mahā-vibhūteḥ
pāramaiśvaryasya patitvād ekayaiva mūrtyā samantād āsta iti |

atho muhūrta ekasmin
nānāgāreṣu tāḥ striyaḥ |
yathopayeme bhagavān
tāvad-rūpa-dharo ævyayaḥ || ity [BhP 10.59.42]

atrāpy atas tāvad-rūpatvaṃ nāma yugapat tāvat-pradeśa-prakāśatvam eveti
vyākhyeyam | na tu nārāyaṇādivad bhinnākāratvam | yathoktam -
anekatra prakaṭatā-
rūpasyaikasya yaikadā |
sarvathā tat svarūpaiva
sa prakāśa itīryate || iti [LBhāg 1.1.21][*ENDNOTE #6]

eṣa evānyatrākārasya prakāśasya ca bhedo jñeyaḥ || śrīnāradaḥ ||42||

[43]

tathaivāha |

ity ācarantaṃ sad-dharmān
pāvanān gṛha-medhinām |
tam eva sarva-gṛheṣu
santam ekaṃ dadarśa ha || [BhP 10.69.25]

sarva-gṛheṣu tame eva na tu tasyāṃśān | ekam eva santaṃ na tu kāya-vyūhena
bahu-rūpam | ekaṃ santaṃ bahudhā dṛśyamānam iti śruteḥ | na cāntar na
bahir yasyety ādinā [BhP 10.9.11] vibhutva-siddheś ca ha sphuṭam eva dadarśa
bhagavad-datta-śaktyā sākṣād evānubhūtavān, na tu kevalam anumitavān
nārada iti śeṣaḥ |
[44]

ataeva -

kṛṣṇasyānanta-vīryasya
yoga-māyā-mahodayam |
muhur dṛṣṭvā ṛṣir abhūd
vismito jāta-kautukaḥ || [BhP 10.69.25]

tatra ca yogamāyā durghaṭa-ghaṭanī cic-chaktiḥ | tṛtīye [BhP 3.16.37]
sanakādīnāṃ vaikuṇṭha-gamane yogamāyā-śabdena parameśvare tu
prayujyamānena cic-chaktir ucyate iti svāmibhir api vyākhyātam asti | jāta-
kautuko munir muhur dṛṣṭvā vismito'bhūt | kāya-vyūhas tāvat tādṛśeṣv api
bahuṣv eva sambhavati | taṃ vināpi madhyamākāre'pi tasmin sarva-
vyāpakatva apūrvam iti tasyāpi vismayaṃ hetur nānyatheti spaṣṭam eva
yathoktaṃ jñeyam | anena sarvataḥ pāṇi-pādaṃ tad iti tādṛśyāṃ śrī-mūrtyām
eva vyākhyātaṃ bhavati | ataeva na sthānato'pi parasyobhaya-liṅgaṃ sarvatra
hi [Vs. 3.2.11] iti sūtraṃ tattva-vādibhir evaṃ yojitam | sthānāpekṣayāpi
paramātmano na bhinnaṃ rūpaṃ hi yasmāt tad-rūpatvaṃ sarvatraiva | sarva-
bhūteṣv evam eva brahma ity ācakṣata iti śruteḥ |

eka eva paro viṣṇuḥ sarvatrāpi na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca sūryavad badhudheyate || iti mātsyāt |

pratidṛśam iva naikadhārkam ekaṃ
samadhigato'smi vidhūta-bheda-mohaḥ || iti [BhP 1.9.42] bhāgavatāc ceti |

evaṃ na bhedād iti cen na pratyekam atad-vacanād ity [Vs. 3.2.12] etasya api
caivam ekam ity [Vs. 3.2.13] etasya ca sūtrasya vyākhyānaṃ tad-bhāṣye dṛśyam
|| śrī-śukaḥ||43-44||

[45]

tam imam aham ajaṃ śarīra-bhājāṃ
hṛdi hṛdi dhiṣṭhitam ātma-kalpitānām |
pratidṛśam iva naikadhārkam ekaṃ
samadhi-gato 'smi vidhūta-bheda-mohaḥ || [BhP 1.9.42]

tam imam agrata evopaviṣṭaṃ śrī-kṛṣṇaṃ vyaṣṭy-antaryāmi-rūpeṇa
nijāṃśena śarīra-bhājāṃ hṛdi hṛdi dhiṣṭhitam |

kecit sva-dehāntar-hṛdayāvakāśe
prādeśa-mātraṃ puruṣaṃ vasantam || [BhP 2.2.8] ity-ukta-diśā tat-tad-rūpeṇa
bhinna-mūrti-baddha-santam api ekam abhinna-mūrtim eva samadhi-gato'smi
| ayaṃ paramānanda-vigraha eva vyāpakaḥ | svāntar-bhūtena nijākāra-
viśeṣaṇāntaryāmitayā tatra tatra sphuratīti vijñānavān asmi | yato'haṃ
vidhūta-bheda-mohaḥ | asyaiva kṛpayā durīkṛto bheda-mohaḥ | bhagavad-
vigrahasya vyāpakatvāsambhāvanā-janita-tan-nānātva-vijñāna-lakṣaṇo moho
yasya tathābhūto'ham | teṣu vyāpakatve hetur ātma-kalpitānām ātmany eva
paramāśraye prāduṣkṛtānām avalokanaṃ prati yathaika evārko vṛkṣa-
kuḍyādy-upari-gatatvena tatrāpi kutracid avyavadhānaṃ sampūrṇatvena
savyavadhānas tv asampūrṇatvenānekadhā dṛśyate tathety arthaḥ |

dṛṣṭānto'yam ekasyaiva tatra tatrodaya ity etan mātrāṃśe | vastutas tu śrī-
bhagavad-vigraho'cintya-śaktyā tathā bhāsate | sūryas tu dūrasya
vistīrṇātmanāsvabhāveneti viśeṣaḥ | athavā taṃ pūrva-varṇita-svarūpam
imam agrata evopaviṣṭaṃ śarīra-bhājāṃ hṛdi hṛdi santam api
samadhigato'smi | yadyapy antaryāmirūpam etasmād rūpād anyākāraṃ
tathāpy etad rūpam evādhunā tatra tatra paśyāmi | sarvato mahā-
prabhāvasyaitasya rūpasyādeśa-bhede'py abheda-bodhanāya jñeyaḥ | na tu
pūrṇāpūrṇatva-vivakṣāyai | amīlita-dṛg-vyadhārayad iti kṛṣṇa evaṃ
bhagavati mano-vāk-kāya-vṛttibhir ity upakramopa-saṃhārādibhir atra śrī-
vigraha eva prastūyate | tato nedaṃ padyaṃ brahma-paraṃ vyākhyeyam | tad
evaṃ paricchinnatvāparicchinna-tvayor yugapat-sthiter acaraṃ caram eva cety
etad apy atra susaṅgacchate | ato vibhutve'pi līlayā yāthāthyaṃ siddhyati ||
bhīṣmaḥ śrī-bhagavantam ||45||

[46]

evaṃ tasya nityatva-vibhutve sādhite | tathaiva vyākhyātaṃ śrī-svāmibhir
aṣṭamasya ṣaṣṭhe | anāvirāvirāseyaṃ nābhūtābhūd iti bruvan |
brahmābhipraiti nityatva-vibhutve bhagavat-tanor iti | tathā hi śloka-dvayaṃ
taṭ-ṭīkā ca --

ajāta-janma-sthiti-saṃyamāyā-
guṇāya nirvāṇa-sukhārṇavāya |
aṇor aṇimne 'parigaṇya-dhāmne
mahānubhāvāya namo namas te ||

rūpaṃ tavaitat puruṣarṣabhejyaṃ
śreyo 'rthibhir vaidika-tāntrikeṇa |
yogena dhātaḥ saha nas tri-lokān
paśyāmy amuṣminn u ha viśva-mūrtau || [BhP 8.6.8-9] itīdam |

śrī-mūrter ayaṃ āvirbhāva eva natvasmad_adi-vaj janmādi tadāstīty āha -
na jātā janmādayo yasya | kutaḥ ? aguṇāya ato nirvāṇa-sukhasyārṇavāya
apī̀ara-mokṣa-sukha-rūpāyety arthaḥ | tathāpi aṇor aṇimna atisūkṣmāya
durjñātatvāt | vastutas tu aparigaṇyam iyattātītaṃ dhāma mūrtir yasya tasmai
| na caitad asambhāvitam | yato mahān acintyo'nubhāvo yasya | tan-mūrteḥ
sanātanatvam aparimeyatvaṃ copapādayatti rūpam iti |

he puruṣarṣabha! he dhātaḥ ! etat tava rūpaṃ vaidekena tāntrikeṇa ca
upāyena śreyobhiḥ sadā ijyaṃ pūjyaṃ ato nedam apūrvaṃ jātam iti bhāvaḥ |

nanu yūyaṃ devāḥ pūjyatvena prasiddhāḥ satyaṃ sarve'py atraivāntarbhūtā ity
āha | u aho ha sphuṭam amuṣmiṃs tvayi no'smāṃs trilokāṃś ca saha paśyāmi
| tatra hetuḥ | viśvaṃ mūrtau yasya atas tavaitad rūpaṃ paricchinnam api na
bhavatīty arthaḥ | ity eṣā |

atra nirvāṇa-sukhārṇavāyeti arṇavatva-rūpakeṇa nirvāṇa-sukha-mātratvaṃ
nirasya tato'py adhika-sahāsukhatvam darśitam | tad uktaṃ śrī-dhruvena --

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt |
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || iti [BhP 4.9.10]

tathā aṇor aṇimne iti procya aparimeya-dhāmna ity ukter acintya-śaktitva-
rūpeṇa mahānubhāvatvena sarva-pariṇāmādhāratvaṃ tava darśitam iti jñeyam
||

[47]

atha sthūla-sūkṣmātiriktatām āha dvābhyām |

sa vai na devāsura-martya-tiryaṅ
na strī na ṣaṇḍho na pumān na jantuḥ
nāyaṃ guṇaḥ karma na san na cāsan
niṣedha-śeṣo jayatād aśeṣaḥ || [BhP 8.6.24]

evaṃ gajendram upavarṇita-nirviśeṣaṃ
brahmādayo vividha-liṅga-bhidābhimānāḥ
naite yadopasasṛpur nikhilātmakatvāt
tatrākhilāmara-mayo harir āvirāsīt || [BhP 8.6.30]

yasya brahmādayo devā[*ENDNOTE #7] ity ādi prāktana-padya-dvayena
yasmāt sarva-kāraṇa-kāraṇatvaṃ vyañjitaṃ tasmād devādīnāṃ madhye ko'pi
na bhavati | vailakṣaṇyaṃ sāttvikatva-bhautikatvādi-hīnataiva strītva-
puruṣatva-hīnatā ca prākṛta-tat-tad-dharma-rāhityam | ataeva na ṣaṇḍa ity
uktam | tasmān na ko'pi jantuḥ | kāraṇa-bhūtaḥ sattvādir guṇaḥ puṇya-pāpa-
lakṣaṇaṃ karma ca nety āha | nāyaṃ guṇaḥ karmeti | tayor api pravartakatvād
iti bhāvaḥ | kiṃ bahunā, yad atra sat sthūlam asat sūkṣmaṃ tad ekam api na
bhvati sva-prakāśa-rūpatvād iti bhāvaḥ | kintu sarvasya niṣedhe'vadhitvena
śiṣyata iti śeṣaḥ | māyayā tat-tad-aśeṣātmakaś ca | jayatāt mad-
vimokṣaṇāyāvirbhavatv iti |

ṭīkā ca - evam upavarṇitaṃ nirviśeṣaṃ devādi-rūpaṃ vinā paraṃ tattvaṃ yena
taṃ gajendram | vividha-liṅga-bhidābhimānāḥ | vividhā cāsau liṅga-bhidā
devādi-rūpa-bhedaś ca tasyābhimāno yeṣām ataeva te brahmādayo yadā
nopajagmus tatra tadā nikhilātmakatvāt nikhilānāṃ teṣāṃ paramātma-sukha-
rūpatvāt tad-vilakṣaṇo māyayā aśeṣātmakatvād akhilāmaramayo harir
āvirāsīd iti |

evam āvirbhāvaṃ prārthayamāne śrī-gajendre yad rūpeṇāvirbhūtaṃ tat khalu
tādṛśam eva bhavitum arhatīti sādhūktaṃ sthūla-sūkṣma-vastv-atiriktas tava
śrī-vigraha iti | anyathā tv apāṇi-pāda-rūpatvenaiva tac cetasyāvirbhūya tad
vidadhyāt | tad uktaṃ svecchāmayasyeti | śloka-dvayam idaṃ
ślokāntaravyavahitam apy arthenāvyavahitatvād yugalatayopadadhre ||

prathamaṃ gajendraḥ śrī-harim, dvitīyaṃ śrī-śukaḥ ||47||

[48]

atha pratyag-rūpatatvam apy āha -

sa tvaṃ kathaṃ mama vibho'kṣa-pathaḥ
parātmā yogeśvaraiḥ śruti-dṛśāmala-hṛdi-bhāvyaḥ |
sākṣād adhokṣaja uru-vyavasanāndha-buddheḥ
syān me'nudṛśya iha yasya bhavāpavargaḥ || [BhP 10.64.18]

ṭīkā ca - he vibho sa tvaṃ mamākṣa-pathaḥ locana-gocaraḥ etac citram ity
arthaḥ | kim atrāścaryaṃ tad āha para ātmā ataeva yogeśvarair api śruti-dṛśā
amala-hṛdi vibhāvyaś cintyaḥ | yato'dhokṣajaḥ akṣajam aindriyakaṃ jñānaṃ
tad adhaḥ arvāg eva yasya saḥ | yasya hi bhavāpavargo bhavet tasya bhavān
anudṛśyaḥ syāt uru-vyasanena kṛkalāsa-bhava-duḥkhena andha-buddhes tu
mama etac citram ity arthaḥ | ity eṣā |

darśana-kāraṇaṃ tūktaṃ nārāyaṇādhyātme -

nityāvyakto'pi bhagavān īkṣyate nija-śaktitaḥ |
tām ṛte paramātmānaṃ kaḥ paśyetāmṛtaṃ prabhum || iti |

tādṛśa-śakter apy ullāse tat-kṛpaiva kāraṇam | tad uktaṃ śrutau --

na cakṣuṣā paśyati rūpam asya
yam evaiṣa vṛṇute tena labhyas
tasyaiṣa ātmā vivṛṇute tanuṃ svām || [KaṭhaU 1.2.23]

na sandṛśe tiṣṭhati rūpam asya | ity ādikaṃ ca kutracit | evam eva mokṣa-
dharme nārāyaṇīye nāradaṃ prati śrī-śvetadvīpa-patinoktam -

etat tvayā na vijñeyaṃ rūpavān iti dṛśyate |
icchan muhūrtān naśyeyam īśo'haṃ jagato guruḥ ||
māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada |
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi || [MBh 12.306.42-43]

yathā'nyo rūpavān iti hetor dṛśyate tathāyam apīty etat tvayā na jñeyam |
tataś ca svaya rūpitve'py adṛśyatvam uktvā nija-rūpasyāprākṛtatvam eva
darśitam | tad-darśane ca parama-kṛpā-mayy akuṇḍhā mamecchaiva kāraṇam
ity āha | i

icchann iti | naśyeyam adṛśyatām āpadyeyam | tatra svātantryaṃ jagad-
vilakṣaṇatvaṃ ca hetum āha - īśa ity ādi | tathāpi māṃ sarva-bhūta-gaṇair
yuktaṃ yat paśyasi tad yuktatvena yat pratyeṣi eṣā māyā mayaiva sṛṣṭā
mama māyayaiva tathā bhānam ity arthaḥ | tasmin naivam ity ādi | mayātra
pratāraṇa-śaktiḥ | tathā hi tatraiva śrī-bhāṣya-vacanam |

prītas tato'sya bhagavān deva-devaḥ sanātanaḥ |
sākṣāt taṃ darśayāmāsa dṛśyo nānyena kenacid || iti | [MBh 12.323.11]

tam uparicaraṃ vasuṃ prati svātmānam iti śeṣaḥ | tad-agre ca vasv-ādi-
vākyam |

na śakyaḥ sa tvayā draṣṭum asmābhir vā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati || iti | [MBh 12.323.18]

tad evaṃ śrutāv apy adṛśyatvādayo dharmāḥ śrī-vigrahasyaivoktāḥ |
śrutyantaraṃ ca na cakṣuṣā paśyati rūpam asya | iti ||

nṛpaḥ śrī-bhagavantam ||48||

[49]

ataeva prākṛtāni rūpādīni niṣidhya anyāni sampratipādyante |

na vidyate yasya ca janma karma vā
na nāma-rūpe guṇa-doṣa eva vā
tathāpi lokāpyaya-sambhavāya yaḥ
sva-māyayā tāny anukālam ṛcchati || [BhP 8.3.8]

ayam arthaḥ | avasthāntara-prāptir vikāraḥ | tatra prathama-vikāro janmeti
| apūrṇasya nija-pūrty-arthā ceṣṭā karmeti | manogrāhyasya vastuno
vyavahārārthaṃ kenāpi saṅketitaḥ śabdo nāmeti | cakṣuṣā grāhyo guṇo
rūpam iti | sattvādi-prākṛta-guṇa-nidāno dravyasyotkarṣa-hetur-dharma-
viśeṣo guṇa iti prakṛtije loke dṛśyate | yasya ca sarvadā svarūpasthatvāt
pūrṇatvāt manaso'py agocaratvāt svaprakāśatvāt prakṛty-atītvāt tāni na
vidyante |

tathāpi yas tāni ṛcchati prāpnoti tasmai nama ity [BhP 8.3.9] uttara-
ślokenānvayaḥ | ataeva śrutyāpi - niṣkalaṃ niṣkriyaṃ śāntam ity ādau [ŚvetU
6.19], aśabdam asparśam arūpam avyayam ity ādau [KaṭhaU 1.3.15] ca tan
niṣidhyāpi sarva-karmā sarva-kāmaḥ sarva-gandhaḥ sarva-rasa ity [ChāU
3.14.4] ādau vidhīyate | guṇa-doṣa iti aparamārthatvād guṇa eva doṣa ity
arthaḥ | tato rūḍha-doṣas tu sarvathā na sambhavaty eveti vakṣyate | tathā ca
kaurme -

aiśvarya-yogād bhagavān viruddhārtho'bhidhīyate |
tathāpi doṣāḥ parame naivāhāryaḥ kathañcana |
guṇā viruddhā api tu samāhāryāś ca sarvataḥ || iti |
ayam ātmāpahata-pāpmā | ity ādyāḥ [ChāU 8.7.1] śrutayaś ca |

etaṃ saṃyad vāma ity āvakṣate etaṃ sarvāṇi vāmāni nayati eṣa u eva
bhāmaṇīḥ eṣa sarveṣu vedeṣu bhātīty [Chā 4.15.2] ādyā ca | ataeva sarva-
gandha ity ādau gandhādi-śabdena saugandhyādikam evocyate | yadā tu
ṛcchatinānvayas tu guṇasya doṣatvena rūpakam avivakṣitaṃ śruti-viruddhatvāt
paramārthatvena pratipādayiṣyamāṇatvāc ca |

nanv ekatra teṣāṃ janmādīnāṃ bhāvābhāvayor virodha ity āśaṅkya tad-
virodhe hetum āha sva-māyayā iti | anyathānupapatti-pramitā dustarkyā
svarūpa-śaktir eva tatra hetuḥ | ataeva svarūpa-bhūtatvena tebhyaḥ
prākṛtebhyo vilakṣaṇatvāt tāny api na vidyanta iti ca vaktuṃ śakyata iti
bhāvaḥ | yathā śāṅkara-śārīrarake samākarṣād ity [Vs. 1.4.15] atra nāma-
rūpa-vyākṛta-vastu-viṣayaḥ svacchandaḥ prāyeṇa prasiddha iti tad-
vyakaraṇābhāvāpekṣayā prāg-utpatteḥ sad eva brahma-śrutāv asad ity ucyate
ity uktam tathaiva jñeyam |

ataeva śrī-viṣṇu-purāṇe - guṇāṃś ca doṣāṃś ca mune vyatīta ity [ViP 6.5.83]
uktvā punar āha samasta-kalyāṇa-guṇātmako hīti [ViP 6.5.84] | tathā
jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ || iti [ViP 6.5.79]

pādmottara-khaṇḍe ca -

yo'sau nirguṇa ity uktaḥ śāstreṣu jagad-īśvaraḥ |
prākṛtair heya-saṃyuktair guṇair hīnatvam ucyate || iti |

na ca sva-māyayety anyathārthaṃ mantavyam |

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
samāpta-sarvārtha-mayī vāñchitam |
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṃ bhagavantam īmahi || iti [?][*ENDNOTE #8] śrī-nārada-
vākyāt |

sva-sukha-nibhṛtedyādi[*ENDNOTE #9] | vaktṛ-hṛdaya-virodhāc ca | tataḥ
sarvathā cic-chaktyā ity arthaḥ | ataḥ svāmibhir api yoga-māyā-śabdena cic-
chaktir vyākhyātā |
nanu prāpnoti kadācitkatvam apy avagamyate, tatrāha - anukālaṃ nityam eva
prāpnoti, kadācid api na tyajatīty arthaḥ | svarūpa-śakti-prakāśitvasya ca
mitho hetumattā jñeyā |

nanu kathaṃ janma-karmaṇor nityatvam ? te hi kriye | kriyātvaṃ ca prati-
nijāṃśam apy ārambha-parisamāptibhyām eva sidhyatīti te vinā sva-svarūpa-
hāny-āpattiḥ | naiṣa doṣaḥ | śrī-bhagavati sadivākārānantyāt
prakāśānantyāt janma-karma-lakṣaṇa-līlānantyād ananta-prapañcānanta-
vaikuṇṭha-gata-tat-tal-līlā-sthāna-tat-tal-līlā-parikarāṇāṃ vyakti-prakāśayor
ānantyāc ca | yata evaṃ satyor api tat-tad-ākāra-prakāśa-gatayos tad-ārambha-
samāptyor ekatrikatra te janma-karmaṇor aṃśā yāvat samāpyante na
samāpyante vā tāvad evānyatrāpy ārabdhā bhavatīty evaṃ śrī-bhagavati
vicchedābhāvān nitye eva tatra te janma-karmaṇī vartete | tatra te kvacit
kiñcid vilakṣaṇatvenārabhyete te kvacid aikarūpyeṇa ceti jñeyam | viśeṣaṇa-
bhedād viśeṣaṇaikyāc ca | eka evākāraḥ prakāśa-bhedena pṛthak kriyāspadaṃ
bhavatīti | citraṃ bataitad ekena vapuṣā ity ādau pratipāditam |

tataḥ kriyā-bhedāt tat-tat-kriyātmakeṣu prakāśa-bhedeṣv abhimāna-bhedaś
ca gamyate | tathā sati ekatraikatra līlā-krama-janita-rasodbodhaś ca jāyate
|

nanu kathaṃ te eva janma-karmaṇī vartete ity uktaṃ pṛthag-ārabdhatvād anye
eva te | ucyate | kāla-bhedenoditānām api samāna-rūpāṇāṃ kriyāṇām
ekatvam | yathā śaṅkara-śārīrake | dvir-go-śabdobhayam uccarito na tu dvau
go-śabdāv iti | tathaiva dviḥ pākaḥ kṛto'nena na tu dvidhā pākaḥ kṛto'neneti
pratītyā bhaviṣyati | tato janma-karmaṇor api nityatā yuktaiva |
ataevāgamādāv api bhūta-pūrva-līlopāsana-vidhānaṃ yuktam | tathā coktam
madhva-bhāṣye - paramātma-sambandhitvena nityatvāt trivikramatvādiṣv apy
upasaṃhāryatvaṃ yujyate iti | anumataṃ caitat śrutyā yad gataṃ bhavac ca
bhaviṣyac cety anayaiva | upasaṃhāryatvam upāsanāyām upādeyatvam ity
arthaḥ | tatra tasya janmanaḥ prākṛtāt tasmād vilakṣaṇatvaṃ prākṛta-
janmānukaraṇenāvirbhāva-mātratvaṃ kvacit tad-ananukaraṇena vā |
ajāyamānā bahudhā vijāyata iti śruteḥ |

tad yathā --

devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhāśayaḥ |
āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ || iti [BhP 10.3.8]

tathā ca -

satyaṃ vidhātuṃ nija-bhṛtya-bhāṣitaṃ
vyāptitvaṃ ca bhūteṣv akhileṣu cātmanaḥ |
adṛśyatāty-adbhūta-rūpam udvahan
stambhe sabhāyāṃ na mṛgaṃ na mānuṣam || iti [BhP 7.8.17]

kārdamaṃ vīryam āpanna ity atra [BhP 3.24.6] śrī-kapila-devāvatāra-
prasaṅge kardamasya bhakti-sāmarthya-vaśībhūta ity eva vyākhyeyam |
vīrya-śabda-nyāsas tu prasiddhaṃ putratvam api śliṣṭaṃ bhavatīty evam
arthaḥ | tathā karmaṇo vailakṣaṇyaṃ svarūpānanda-vilāsa-mātratvam | tad
yathā lokavat tu līlā-kaivalyam iti [Vs 2.1.33] | vyākhyātaṃ ca tattva-vādibhiḥ
| yathā loke mattasya sukhodrekād eva nṛtyādi-līlā na tu prayojanāpekṣayā
evam eveśvarasya | nārāyaṇa-saṃhitāyāṃ ca -

sṛṣṭyādikaṃ harir naiva prayojanam apekṣya tu |
kurute kevalānandād yathā mattasya nartanam ||
pūrṇānandasya tasyeha prayojana-matiḥ kutaḥ |
muktā avyāpta-kāmāḥ syuḥ kim utāsy akhilātmanaḥ || iti |

na conmatta-dṛṣṭāntenāsarvajñatva prasañjayitavyam | svarūpānandodrekeṇa
sva-prayojanam ananusandhāyaiva līlāyate ity etad aṃśenaiva svīkārāt |
ucchvāsa-praśvāsa-dṛṣṭānte'pi suṣpty-ādau tad-doṣāpātāt | tasmāt
svarūpānanda-svābhāvikyena tal-līlā | śrutiś ca - devasyaiva svabhāvo'yam
āpta-kāmasya kā spṛhā | iti |

atra prākṛta-sṛṣṭy-ādi-gatasya sākṣād-bhagavac-ceṣṭātmakasya vīkṣaṇādi-
karmaṇo vastutas tu tathā-vidhatve vaikuṇṭhādi-gatasya kaimutyam
evāpatitam | yathoktaṃ nāga-patnībhiḥ avyākṛta-vihārāya iti [BhP 10.16.47]
| ataeva śrī-śukādīnām api tal-līlā-śravaṇe rāgataḥ pravṛttir yujyate |

ataś ca --

evaṃ ca janmāni karmāṇi hy akartur ajanasya ca |
varṇayanti sma kavayo veda-guhyāni hṛt-pateḥ || iti [BhP 1.3.35]

atra janma-guhyādhyāya-padye'py evam eva vyākhyeyam | yatreme sad-asad-
rūpe [BhP 1.3.33-4] ity ādibhyām avyavahita-padyābhyāṃ yathā svarūpa-
samyag-jñānenaiva kṛtasyāvidyākṛtātmādhyāsa-sad-asad-rūpa-niṣedhasya
hetor brahma-darśanaṃ bhavati | yathā ca - māyoparatāv eva svarūpa-
sampattir bhavati ity uktam | evam eva kavaya ātmārāmā hṛt-pateḥ
paramātmano janmāni karmāṇi ca varṇayanti | tat-tat-pratiṣedhe tad-uparatau
caiva satyāṃ taj-janma-karmānubhava-sampattī bhavata ity arthaḥ | sampattir
atra sākṣād darśanam | tasmāt svarūpānandātiśayita-bhagavad-ānanda-
vilāsa-rūpāṇy eva tānīti bhāvaḥ | ataeva prākṛta-vailakṣaṇyād akartur
ajanasya ity uktam | ataeva veda-guhyāny api tānīti | yathā akrūra-stutau
tvayoditaḥ [BhP 10.48.23-24] ity ādi dvayaṃ ṭīkāyām evettham utthāpitam |
nanu tarhi mamāvatārās tac-caritāni ca śukti-rajata-vad avidyā-kalpitāny eva
kim ? nahi nahi iyaṃ tu tava līlety āha dvayena tvayodita itīti |

tathaiva ca bhagavat-svarūpa-sāmyenoktaṃ vaiṣṇave -

nāma-karma-svarūpāṇi na pariccheda-gocare |
yasyākhila-pramāṇānaṃ sa viṣṇur garbhagas tava || iti | [ViP 5.2.19]
rūpa-karmeti vā pāṭhāntaram[*ENDNOTE #10] | ittham evābhipretaṃ śrī-
gītopaniṣadbhiḥ -

janma-karma ca me divyam evaṃ yo vetti tattvataḥ | iti | [Gītā 4.9]

tathā nāmno vailakṣaṇyaṃ vāṅ-manasāgocara-guṇāvalambitvena svataḥ-
siddhatvam | tad yathā vāsudevādhyātme - aprasiddhes tad-guṇānām
anāmāsau prakīrtitaḥ iti | brāhme - anāmā so'prasiddhatvād arūpo bhūta-
varjanāt iti |

na yatra nātha vidyante nāma-jātyādi-kalpanāḥ |
tad brahma paramaṃ nityam avikāri bhavān aja ||
na kalpanāmṛte'rthasya sarvasyādhigamo yathaḥ |
tataḥ kṛṣṇācyutānanta-viṣṇu-nāmabhir īḍyase || iti || [ViP 5.18.53-54]

etad-vaiṣṇava-vacanānantaram api na viruddham | tathā hi | atrāpātataḥ
pratītārthatāyāṃ kalpanā-śabdo vyarthaḥ syāt | nāma-jāty-ādayo na vidyante
| ity anenaiva vivakṣitārtha-siddheḥ | svayam eva brahmājādi-śabdānāṃ
paramārtha-pratipādaka-nāmatayā svīkṛtaś ca | ajām ekāṃ lohita-śukla-
kṛṣṇām [ŚvetU 4.5] ity ādiṣv ajāyamānatva-lakṣaṇa-jātiś ca dṛśyata eva |
tathā nāmādi-kalpanā na vidyante ity uktā svayaṃ kṛṣṇādi-nāma-kalpanoktir
viruddhā syāt kalpanayā vā katham īḍayatā syāt kalpanāyā aniyatatvāc ca
kathaṃ kṛṣṇādinām aniyatyam ucyate | tasmān nāma-karma-svarūpāṇīty
anusārāc cāyam arthaḥ | yathā yatra nāma-jāty-ādīnāṃ nāmani kṛṣṇādīni
jātayo devatva-manuṣyatva-kṣatriyatvādi-līlāḥ tadādīnāṃ kalpanā na
vidyante |

kintu sva-saṃsthayā samāpta-sarvārtham ity ukta-diśā svarūpa-siddha-nitya-
śakti-vilāsa-rūpāṇy eva tānīty arthaḥ | tataś ca yato yasmāt sarvasyāpi
dṛṣṭasya vastunaḥ kalpanāṃ nāmādi-racanāmṛte adhigamo vyavahārika-
bodho na bhavati | tatas tasmād eva hetoḥ kalpanā-mayaṃ nāma tan-nāminaṃ
cārtha sarvam avajñāya nikhila-pramāṇa-paricchedāgocaratvena vedātmatayā
svataḥ-siddhaiḥ kṛṣṇādi-nāmopalakṣaṇaiḥ prasiddhair eva nāmabhiḥ svataḥ-
siddhas tvam eveḍyase munibhir vedaiś ca ślāghyase | na tu kalpanāmayair
anyais tvam api ślāghyase tādṛśa-mahimabhis tair eva tava mahimā
vyaktībhavatīti | yad vā | tair eveḍyase vyakta-māhātmīkriyasa iti |

atra yaiḥ śāstre'tiprasiddhaiḥ śrī-bhagavān eva jhaṭiti pratīto bhavati | yeṣāṃ
ca sāṅketyādāv api tādṛśa-prabhāvaḥ śrūyate | teṣāṃ svataḥ siddhatvam
anyeṣāṃ kalpanāmayatvaṃ jñeyam | athavā he nātha| yatra nāma-jātyādīnāṃ
kalpanā na vidyante tat kavala-viśeṣa-rūpaṃ paramaṃ brahma bhavān |

tat-tat-kalpanāyā aviṣayatve hetuḥ | viśeṣeṇa karoti līlāyata iti vikāri tathā
na bhavatīty avikāri iti | tad-rūpeṇa na jāyate na prakaṭībhavatīti he ajeti |
tataḥ kim avalambya tatra nāma-jāty-ādi-kalpanāḥ kriyantām iti bhāvaḥ | tat-
tat-kalpanāṃ vinā ca sarvasyāpy arthasya vastu-mātrasyādhigama-mātraṃ na
bhavet | kim uta tādṛśa-brahma-svarūpasya bhavataḥ | kalpanāmaya-nāma-
jāty-ādayas tu na kasyāpi svarūpa-dharmā bhavanti yata evaṃ tataḥ
sāṅketyādinā bhāvitair api bhavadvat-sarva-puruṣārtha-pradais tat-tad-
viśeṣa-pratipādakaiḥ kṛṣṇādi-nāmabhir eva tvam īḍyase nitya-siddha-śruti-
purāṇādibhiḥ ślāghyase na tu nirviśeṣatā-pratipādakair nitarāṃ
kalpanāmayair ity arthaḥ |

kintu kṛṣṇādīnāṃ caturṇāṃ nāmnāṃ upalaksaṇatvam eva jñeyam |
nārāyaṇādi-nāmnām api sāṅketyādau tathā prabhāva-śravaṇāt | varṇa eva
tu śabda iti bhagavān upavarṣa ity anena tasya ca nityatvād ity anena ca
nyāyena varṇatayaiva nityatvam asya veda-sāra-varṇātmaka-nāmnaḥ sidhyati
| tathaiva gopāla-tāpanī-śrutau nāma-mayāṣṭadaśākṣara-prasaṅge brahma-
vākyam - teṣv akṣareṣu bhaviṣyaj-jagad-rūpaṃ prakāśayann [GTU 1.26] iti
| atrāvatāra-kāla-jāta-śabdādimaya-jagat-kāraṇatvena tad-vailakṣaṇyāt
svataḥ-siddhatvaṃ tathā bhagavat-svarūpābhinnatvaṃ ca tad-vailakṣaṇyaṃ
nāmnaḥ | tad yathā śrutau -

oṃ āsya jānanto nāma cid viviktan mahas te viṣṇo sumatiṃ bhajāmahe | oṃ tat
sad ity ādi |

ayam arthaḥ | he viṣṇo! te tava nāma cit cit-svarūpam ataeva mahaḥ sva-
prakāśa-rūpam | tasmād asya nāmnaḥ ā īṣad api jānantaḥ na tu samyag
uccāra-māhātmyādi-puraskāreṇa | tathāpi vivaktan bruvāṇāḥ kevalaṃ tad-
akṣarābhyāsa-mātraṃ kurvāṇāḥ sumatiṃ tad-viṣayāṃ vidyāṃ bhajāmahe
prāpnumaḥ | yatas tad eva praṇava-vyañjitaṃ vastu sat svataḥ-siddham iti |
ataeva bhaya-dveṣādau śrī-mūrteḥ sphūrter iva sāṅketyādāv apy asya
muktidatvaṃ śrūyate | tathā coktaṃ pādme -

apy anya-cittaḥ kruddho vā yaḥ sadā kīrtayed dharim |
so'pi bandha-ksayān muktiṃ labhec cedi-patir yathā || iti |

tathā śrī-bhagavata iva tasya nāmnaḥ sakṛd api sākṣātkāraḥ saṃsāra-
dhvaṃsako bhavati | yathā skānde -

sakṛd uccāritaṃ yena harir ity akṣara-dvayam |
baddhaḥ parikaras tena mokṣāya gamanaṃ prati ||

iti śrutau ca praṇavam uddiśya | om ity etat brahmaṇo nediṣṭaṃ nāma
yasmād uccāryamāṇa eva saṃsāra-bhayāt tārayati tasmād ucyate tāra ity ādi
bahutaram | na cāsyārtha-vādatvaṃ cintyam |

tathārthavādo harināmni kalpanam iti padma-purāṇānusāreṇāparādhāpātāt
| yasya tu gṛhīta-nāmno'pi punaḥ saṃsāras tasya nānuvrajati yo mohād
vrajantaṃ parameśvaram | jñānāgni-dagdha-karmāpi sa bhaved brahma-
rākṣasa iti śrī-viṣṇu-bhakti-candrodayādi-pramāṇita-purāṇa-vacanavan
mahad aparādha-tad-artha-vāda-kalpanādikaṃ pratibandhakaṃ jñeyam |
ataevānanda-rūpatvam asya mahad-dhṛdaya-sākṣikaṃ pratibandhakaṃ jñeyam
|

ataevānanda-rūpatvam asya mhad-dhṛdaya-sākṣikaṃ yathā śrī-vigrahasya |
tad uktaṃ śrī-śaunakena -

tad aśma-sāraṃ hṛdayaṃ batedaṃ
yad gṛhyamāṇair hari-nāma-dheyaiḥ |
na vikriyetātha yadā vikāro
netre jalaṃ gātra-ruheṣu harṣaḥ || [BhP 2.3.24]

ataeva prabhāsa-purāṇe kaṇṭhoktyā kathitair hetubhiḥ sakala-veda-phalatvena
ca bhagavat-svarūpatvam eva pratipāditam |

madhura-madhuram etan maṅgalaṃ maṅgalānāṃ
sakala-nigama-vallī-sat-phalaṃ cit-svarūpam |
sakṛd api parigītaṃ śraddhayā helayā vā
bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma || iti ||

tasmād bhagavat-svarūpam eva nāma | spaṣṭaṃ coktaṃ śrī-nārada-
pañcarātre'ṣṭādaśākṣaram uddiśya -

vyaktaṃ hi bhagavān eva sākṣān-nārāyaṇaḥ svayam |
aṣṭākṣara-svarūpena mukheṣu parivartate || iti |

māṇḍukyopaniṣatsu ca praṇavam uddiśya - oṃ ity etad akṣaram idaṃ sarvaṃ
[MāṇḍU 1] | oṃkāra evedaṃ sarvam [ChāU 2.23.3] |

praṇavo hy aparaṃ brahma praṇavaś ca paraṃ smṛtam |
apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ ||
sarvasya praṇavo hy ādir madhyam antas tathaiva ca |
evaṃ hi praṇavaṃ jñātvā vyaśnute tad-anantaram ||
praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛdaye sthitam |
sarva-vyāpinam oṅkāraṃ matvā dhīro na śocati ||
amātro'nanta-mātraś ca dvaitasyopaśamaḥ śivaḥ |
oṅkāro vidito yena sa munir netaro janaḥ || iti [Māṇḍūkya-kārikā 26-29]

na tu parameśvarasyaiva tat-tad-yogyatāsmabhavād varṇa-mātrasya tathoktiḥ
stuti-rūpaiveti mantavyam | avatārāntaravat parameśvarasyaiva varṇa-
rūpeṇāvatāro'yam iti asminn arthe tenaiva śruti-balenāṅgīkṛte tad-abhedena
tat-sambhavāt | tasmān nāma-nāminor abheda eva | tad uktaṃ pādme -

nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ |
pūrṇaḥ śuddho nitya-mukto 'bhinnatvān nāma-nāminoḥ || iti ||

asyārthaḥ - nāmaiva cintāmaṇiḥ sarvārtha-dātṛtvāt | na kevalaṃ tādṛśam eva
api tu caitanyādi-lakṣaṇo yaḥ kṛṣṇaḥ sa eva sākṣāt | tatra hetur abhinnatvād
itīti | nanu, tathāvidhaṃ nāmādikaṃ kathaṃ puruṣendriya-janyaṃ bhavati | na,
veda-mātrasya bhagavativa puruṣendriyādiṣv āvirbhāvanāt | yathoktam
ekādaśe svayaṃ śrī-bhagavatā - śabda-brahma sudurbodham ity [BhP 11.21.36]
ārabhya,

mayopabṛṃhitaṃ bhūmnā brahmaṇānanta-śaktinā |
bhūteṣu ghoṣa-rūpeṇa viśeṣa-pūrṇeva lakṣyate || [BhP 11.21.37] iti ||

dvādaśasya ṣaṣṭhe vedavyasana-prasaṅge kṣīṇāyuṣaḥ ity ādau [BhP 12.6.47]
| ṭīkā ca - tarhi puruṣa-buddhi-prabhavatvān nādaraṇīyaṃ syād ity
āśaṅkyāha hṛdi-sthācyuta-coditā iti |

kasmai yena vibhāsito'yam ity ādau [BhP 12.13.19] tad-rūpeṇety ādivat | etat
sarvam abhipretya garbha-stutāv uktam -

na nāma-rūpe guṇa-janma-karmabhir
nirūpitavye tava tasya sākṣiṇaḥ |
mano-vacobhyām anumeya-vartmano
deva kriyāyāṃ pratiyanty athāpi hi || [BhP 10.2.36] iti ||

tathā-rūpasyāpi vailakṣaṇyaṃ sva-prakāśatā-lakṣaṇa-svarūpa-
śaktyaivāvirbhāvitvam | tac ca pūrva-darśitam | ataeva dvitīye,

ātma-tattva-viśuddhy-arthaṃ yad āha bhagavān ṛtam |
brahmaṇe darśayan rūpam avyalīka-vratād ṛtaḥ || ity [BhP 2.9.4] atra |

ṭīkā ca - yac coktam aṣṭamādhyaye parameśvarasyāpi deha-
sambandhāviśeṣāt kathaṃ tad-bhaktyā mokṣaḥ syād iti | āsīd yad udarāt
padmam ity ādinā [BhP 2.8.8] tatrāha ātma-tattva-viśuddhy-artham iti |
ātmano jīvasya tattva-viśuddhy-arthaṃ tattva-jñānārthaṃ tad bhaved eva | kiṃ
tad yat tap-ādinā sva-bhajanaṃ bhagavān brahmaṇa āha | kiṃ kurvan, ṛtaṃ
satyaṃ cid-ghanaṃ rūpaṃ darśayan | darśane hetur avyalīkena tapasādṛtaḥ
sevitaḥ san | ayaṃ bhāvaḥ | jīvasyāvidyayā mithābhūta-deha-sambandhaḥ |
īśvarasya tu yogamāyayā cid-ghana-vigrahāvirbhāva iti mahān viśeṣaḥ | atas
tad bhajane mksopapattir iti | ity eṣā ||

ataeva, sa tvaṃ triloka-sthitaye [BhP 10.3.17-18][*ENDNOTE #11] ity ādi-dvaye
śrīmad-ānaka-dundubhināpi samāhitam | atra hy ayam arthaḥ - sa
prapañcasya sṛṣṭi-sthiti-pralaya-kartā tvaṃ triloka-sthitaye yadā tasya sthitam
icchasi | tadā sva-māyayā svāśritayā māyā-śaktyā kṛtvā ātmanaḥ śuklaṃ
varṇaṃ svena sṛṣṭāṃ dharma-parāṃ viprādi-jātiṃ bibharṣi pālayasi | atra
sattvamayy eva svamāyā jñeyā niṣkṛṣṭatvād upayuktatvāc ca |

atha yadā sargam icchasi tadā rajasā rajomayyā svamāyayā kṛtvā upabṛṃhitaṃ
raktam kāminaṃ viprādi-varṇaṃ bibharṣi | yadā ca janātyayam icchasi tadā
tamo-mayyā kṛtvā kṛṣṇaṃ malinaṃ pāpa-rataṃ taṃ bibharṣi |

athavā yadā sthitim icchasi tadātmanaḥ śrī-viṣṇu-rūpasya śuklaṃ śuddhaṃ
guṇa-saṅkara-rahitam ity arthaḥ | śiva-brahma-vat tasya tat-saṅgābhāvāt |
tathaiva siddhāntitaṃ śrī-śukadevena - śivaḥ śakti-yutaḥ śaśvat triliṅgo
guṇa-saṃvṛtaḥ [BhP 10.88.3] ity ādau, harir hi nirguṇaḥ sākṣāt puruṣaḥ
prakṛteḥ paraḥ [BhP 10.88.5] ity ādi | ataeva --

candrikā-viśada-smeraiḥ
sāruṇāpāṅga-vīkṣitaiḥ |
svakārthānām iva rajaḥ-
sattvābhyāṃ sraṣṃṛ-pālakāḥ || [BhP 10.13.50] iti |

atra sāttvikatva-rāja-sattve utprekṣite eva, na tu vastutayā nirūpite | varṇaṃ
rūpaṃ, na tu kānti-mātram | guṇa-mayatva-svīkāre'pi tat tad guṇa-
vyañjakākārasyāpy apekṣyatvāt na tu śvetaṃ varṇam iti vyākhyeyaṃ | śrī-
viṣṇu-rūpasya pālanārthaṃ guṇāvatārasya paramātma-sandarbhe kṣīroda-
śāyitvena sthāpayiṣyamāṇasya tatra śyāmatvenāti-prasiddheḥ | janātyaya-
heto rudrasya śvetatāti-prasiddhyā tad-vaiparītya-pātāt |

tathaiva hi gobhilokta-sandhyopāsanāyām - ato'tra brahmaṇo na śoṇavarṇatve
tātparyam | na ca tat-tad-guṇānāṃ tat-tad-varṇa-niyamaḥ | paramatāmasānāṃ
bakādīnāṃ śyāmatva-śravaṇāt | sva-māyayā bhakteṣu kṛpayā bibharṣi jagati
dhārayasi prakaṭayasīty arthaḥ | raktaṃ rajomayatvena sisṛksādi-rāga-
bahulam | kṛṣṇaṃ tamomayatvena svarūpa-prakāśa-rahitam ity arthaḥ |

pārthivād dāruṇo dhūmas
tasmād agnis trayīmayaḥ |
tamasas tu rajas tasmāt
sattvaṃ yad brahma-darśanam || [BhP 1.2.24] ity ukteḥ |

nanu, katham anyārthena vākyena loka-bhrāmakaṃ varṇayasi, yataḥ samprati
janātyayaārthaṃ kṛṣṇo'yaṃ varṇo mayā tamasā gṛhīta ity artho'py āyāti tad
etad āśaṅkya pariharann āha tvam asya iti [BhP 10.3.21][*ENDNOTE #12]
| nirvyūhyamānā itas tataś cālyamānāḥ | ayaṃ bhāvaḥ - āstāṃ tāvad brahma-
ghanatva-śuddha-sattva-mayatva-bodhakaṃ pramāṇāntaraṃ, guṇānurūpa-
rūpāṅgīkāre'pi yathā pralayasya duḥkha-mātra-hetutvāt suṣupti-rūpatvāc ca
tatra tad-arthāvasaro bhavati tathāsya tu kālasya tva-kṛta-rakṣayā jagat-sukha-
hetutvāt tamomayāsura-vināśa-yogyatvāt teṣām asurāṇām api hanana-
vyājena sarva-guṇātīta-mokṣātmaka-prasāda-lābhāt tad-arthāvasaro na
bhavati, saindhava-mānavetivat | tathaivoktam -

jaya-kāle tu sattvasya devarṣīn rajaso'surān |
tamaso yakṣa-rakṣāṃsi tat-kālānuguṇo'bhajat || iti [BhP 7.1.8]

tasmān na tamaḥ-kṛto'yaṃ varṇa iti rajaḥ-sattvābhyāṃ rakta-śuklāv eva
bhavata iti pūrva-pakṣi-matam | tataś ca pāriśeṣya-pramāṇena svarūpa-śakti-
vyañjitatvam evātrāpi paryavasyati iti bhāvaḥ | tathaiva tam evārthaṃ śrī-
devakī-devy api sambhrameṇa prāg eva vivṛtavatī - rūpaṃ yat tat prāhurà
avyaktam ādyām iti [BhP 10.3.24] |

atha prakṛtam anusarāmaḥ | tathā guṇasya vailakṣaṇyam ātmārāmāṇām apy
ākarṣaṇa-liṅga-gamyād bhūtarūpatvam | tad yathā śrī-sūtoktau -
ātmārāmāś ca munaya [BhP 1.7.10] ity ādau | harer guṇākṣipta-matir [BhP
1.7.11] ity ādi ca | ataevoktaṃ viṣṇudharmottare -

guṇāḥ sarve'pi yujyante hy aiśvaryāt puruṣottame |
doṣāḥ kathañcin naivātra yujyante paramo hi saḥ ||
guṇa-doṣau māyayaiva kecid āhur apaṇḍitāḥ |
na tatra māyā māyī vā tadīyau tau kuto hy ataḥ ||
tasmān na māyayā sarvaṃ sarvam aiśvarya-sambhavam |
amāyo hīśvaro yasmāt tasmāt taṃ paramaṃ viduḥ || iti ||

atha na vidyate ity asya prakṛta-ślokasya vyākhyātāvaśeṣaḥ | tad evaṃ
svarūpa-śakti-vilāsa-rūpatvena teṣāṃ prākṛtād vailakṣaṇyaṃ sādhitam | tatra
āśaṅkate |

nanu bhavantu svasvarūpa-bhūtāny eva tāni tathāpi svarupasyaiva pūrṇatvāt
tat-tat-prāptau kiṃ prayojanaṃ tatrāha lokāpyaya-sambhavāya | loko bhakta-
janaḥ tasyāpyayaḥ saṃsāra-dhvaṃsas tat-pūrvakaḥ sambhavo bhakti-sukha-
prāptiḥ | bhū prāptau tad artham etad apy upalakṣaṇaṃ nitya-pārṣadānām
api bhakti-sukhotkarṣārtham | tad uktaṃ śrīmad-arjunena prathame -

tathāyaṃ cāvatāras te bhuvo bhāra-jihīrṣayā |
svānāṃ cānanya-bhāvānām anudhyānāya cāsakṛt || iti [BhP 1.7.25] |

asyārthaḥ -- yathānye puruṣādayo'vatārās tathāyaṃ cāvatāraḥ sākṣād-
bhagavataḥ śrī-kṛṣṇākhyasya tavaiva prākaṭyaṃ, parama-bhaktāyā bhuvo
bhāra-jihīrṣayā jāto'pi | anyeṣāṃ svānāṃ bhaktānām asakṛc ca muhur apy
anudhyānāya nija-bhajana-saukhyāya bhavati |

nanu tarhi bhakta-saukhyam eva prayojanaṃ jātam iti pūrṇānandasya tasyeha
prayojana-matiḥ kuta ity etat katham upapadyeta | tatrāha - ananyabhāvānām
iti | anyathā sarva-jña-śiromaṇer nirdoṣasya tasya tan-mātrāpekṣakānāṃ
teṣām upekṣāyām akāruṇya-doṣaḥ prayujyeta iti bhāvaḥ | ātmārāme'pi
kāruṇya-guṇāvakāśo guṇā viruddhā api tu samākhāryāś ca sarvata iti
smaraṇāt vicitra-guṇa-nidhāne śrī-bhagavaty eva sambhavati | tato'nyatra tu
sañcarita-tad-guṇāṃśe tadīya eva yaḥ pratipadam eva sāścaryaṃ śruty-ādibhir
uccair gīyate | yaś cāviriñcim āpāmara-janam ākarṣann eva vartate | tad
uktaṃ svayam eva -

bhajato'pi na vai kecid bhajanty abhajataḥ kutaḥ |
ātmārāmā hy āpta-kāmā akṛta-jñā gurudruhaḥ ||

nāhaṃ tu sakhyo bhajato'pi jantūn
bhajāmy amīṣām anuvṛtti-vṛttaye || ity ādi [BhP 10.32.19-20] |

tasmāt parama-samarthasya tasya kṛpā-lakṣaṇaṃ bhakta-jana-sukha-
prayojanakatvaṃ nāma ko'pi svarūpānanda-vilāsa-bhūta-paramāścarya-
svabhāva-viśeṣa iti mūla-padye'py anukālam ṛcchatīty anenaiva [BhP 8.3.8]
darśitam | ataḥ prayojanāntara-matitvaṃ tu tasmin nāsty eva | tat-
prayojanatvaṃ ca tasya parama-samarthasyānanda-vilāsa eveti dik | yathoktam -

kṛpālor asamarthasya duḥkhāyaiva kṛpālutā |
samarthasya tu tasyaiva sukhāyaiva kṛpālutā || iti ||

gajendraḥ śrī-harim || 49 ||

[50]

tasmād apāṇi-pāda-śruter api yad ananta-svaprakāśānanda-vigraha eva
bhagavati tātparyaṃ nānyatreti pratipādayanti |

tvam akaraṇaḥ svarāḍ akhila-kāraka-śakti-dharas
tava balim udvahanti samadantyajayānimiṣāḥ |
varṣa-bhujo'khila-ksitipater iva viśva-sṛjo vidadhati
yatra ye tv adhikṛtā bhavataś cakitāḥ || [BhP 10.87.28]


ayam arthaḥ | atra karaṇaṃ nāma vāsyādivat kartṛ-śakti-preritatayā
kāryakaraṃ kartur bhinnatamaṃ kevala-karaṇatvāpannam eva vastv aṅgīkṛtaṃ,
na tu svarūpatvāpannam api yat tad api | yathā dahanādau tac-chaktyādikam
| gauṇārthatvāt svarāṭ-pada-niruktau sveneti tṛtīyānta-padasya svarūpa-
śaktāv eva paryavasānāc ca | tato jīvasya cid-rūpatvāt pāṇyādīnāṃ svato
jaḍatvāt tad-adhīna-śaktīnāṃ teṣāṃ bhinnatamānāṃ karaṇatvaṃ
mukhyārtham eva | tato'sau tad-āsaktatvāt sakaraṇaḥ tvaṃ tu tad-antaryāmī
tad-anāsaktatvāt tad-anapekṣo yataḥ svarāṭ svarūpa-śaktyaiva rājase iti |
tathā pralaya-kālāvasāne |

striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
vayam api te samāḥ samadṛśo'ṅghri-saroja-sudhāḥ || [BhP 10.87.23]

iti vidvad-gaṇa-gurubhir asmābhir api nijālambanatvena varṇyamāna-parama-
divya-karaṇa-gaṇa-vicitro'py asau akaraṇa eva | kutaḥ svarāṭ svena svarūpa-
śakti-viśeṣa-siddha-prādurbhāva-viśeṣeṣeṇa svarūpeṇaiva tat-tat-karaṇatayā
rājase | teṣāṃ svarūpa-bhūtatvena mukhya-karaṇatvāyogād iti bhāvaḥ |
anyathaupādhika-vastu-dvārā tavāpi prakāśe kathaṃ nāma svarāṭtvaṃ
sidhyed iti ca |

ānanda-mātram ajaraṃ purāṇam ekaṃ santaṃ bahudhā dṛśyamānaṃ neha
nānāsti kiñcana ity ādi śruteḥ [BAU 4.4.19] | ānanda-mātra-kara-pāda-
mukhodarādir ity ādi smṛteś [NārPañc] ca |

nanu, mayi tathābhūta-svarūpa-śaktīnām astitāyāṃ kiṃ pramāṇam | tatrāhur
akhila-kāraka-śakti-dhara iti | akhilebhyaḥ prāṇibhyaḥ kārakāṇi karaṇāni
cakuṣur-ādi-golakāni teṣu śaktīś cendriyāṇi dharasi dadāsīti tathā | sarveṣu
teṣu tat-tad-dhāraṇāt | tās tu tvayi svataḥ-siddhā avyayāḥ pūrṇā eva santīti
bhāvaḥ | tathā ca śrutiḥ - prāṇasya prāṇam uta cakṣuṣaś cakṣur iti ādyā
[KenaU 1.2] | svābhāvikī jñāna-bala-kriyā ca ity ādyā ca [ŚvetU 6.8] |

tad uktam ekādaśe -

yasyendriyas tanu-bhṛtām ubhayendriyāṇi
jñānaṃ svataḥ śvasanato balabhoja īhā || iti [BhP 11.4.4]

ataeva vikaraṇatvān neti cet tad uktam ity [Vs 2.1.32] atra sūtrakāro'pi tad
uktam ity anena śrutes tu śabda-mūlatvād ity [Vs. 2.1.27] ukta-rītyaiva śruty-
eka-gamyaṃ tarkātītaṃ tasya vikaraṇatvaṃ sakaraṇatvaṃ ca sādhitavān | śrutiś
ca - na tasya kāryaṃ karaṇaṃ ca vidyate ity [ŚvetU 6.8] ādyā |

athavā, akhila-kāraka-śakti-dharo'pi tvam asāv akaraṇa evety anvayaḥ | kutaḥ
? svarāḍ ity ādi | ataḥ sarvato vilakṣaṇa-mahimatvād animiṣā devā
indrādayas tat-pūjyā viśva-sṛjo brahmādayo'pi tava tubhyaṃ balim upahāraṃ
tad uccaiḥ śirobhir vahanti | ajayā teṣām adhikāriṇyā māyayāpi sahitāḥ |

sāpi ābhāsa-śakti-rūpā svarūpānanda-śakti-mayāya tubhyam ātma-sampad-
udbhāvārthaṃ balim haratīty arthaḥ | samadanti ca mauṣyair dattaṃ havya-
kavy-ādi-lakṣaṇaṃ baliṃ bhakṣayanti ca | atra dṛṣṭāntaḥ varṣa-bhuja iti |
varṣaṃ khaṇḍa-maṇḍalam |

kathaṃ balim udvahanti ? tad āhuḥ vidadhatīti | tva-ājñā-pālanam eva bali-
haraṇam ity arthaḥ | bhīṣāsmād vātaḥ pavate bhīsodeti sūryaḥ bhīṣāsmād
agniś cendraś ca mṛtyur dhāvati pañcamaḥ iti [Kaṭha 2.3.3] śruteḥ |

athavā, nanu mama pāṇy-ādi-karaṇānāṃ svarūpa-bhūtatve yukti kathayaty ata
āhuḥ animiṣāḥ karaṇādhiṣṭhātṛ-devās tava balim udvanatīti | ājñāna-
devatvād viśva-sṛjaḥ viśveṣāṃ sṛṣṭi-hetavaḥ | anye tat-tad-adhiṣṭhātṛ-
devatāśrayād eva karaṇair viṣayaṃ prakāśayituṃ śaknuvanti | tvaṃ punas
teṣām apy āśraya iti tvat-karaṇānāṃ svaprakāśatāpatteḥ svarūpa-bhūtatvam
eveti |

athāpy āstāṃ mahā-śaktir māyaivāśraya ity ata āhuḥ ajayeti | nanu jīvā api
nijendriyādhiṣṭhātātṝṇām āśrayā bhavanti | tatrāhuḥ vidadhatīti | viṣaya-
bhoga-dvāreeṣv indriyeṣu bhavatā viśva-patinā dattādhikārāṇāṃ devānām
evādhikāryāḥ katipaya-grāma-bhaumikā iva jīvā iti na teṣām āśrayāḥ |
kintu bhavān eva teṣām adhikārakatvād āśraya iti bhāvaḥ ||

10|87|| śrutayaḥ śrī-bhagavantam ||50||

[51]

tasmād vilakṣaṇa-pāṇi-pādāditvenaivāpāṇi-pādāditvam | yathāha -

tvak-śmaśru-roma-nakha-keśa-pinaddham antar
māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam |
jīvac-chavaṃ bhajati kāntam ati-vimūḍhā
yā te padābja-makarandam ajighratī strī || [BhP 10.60.45]

atha śrī-bhagavati keśādīnāṃ śrūyamāṇānām ānanda-svarūpatvam anyeṣāṃ
tv abhāva eveti vailakṣaṇyaṃ spaṣṭam eva | ataeva hi hiraṇyakaśipuṃ prati
tan-māraka-jana-niṣedha-lakṣaṇa-brahma-vara-dānam api saṅgacchate |
vyasubhir vāsumadbhir vā surāsura-mahoragair iti [BhP 7.3.37] | na caitat
karaṇasya niṣedha-paraṃ, kintu kartur eva | kartṛ-prakaraṇāt aprāṇibhiḥ
prāṇibhir vety uktes tasyaiva prāptatvāt | hantur jīvad[*ENDNOTE #13]-
deha-sāmye'pi saprāṇa-bhāgān niṣkrāntasya kartanīya[*ENDNOTE #14]-
nakhāgra-bhāgasya tyakta-prāṇatvāc ca |

tasmād asmākam aprāṇo hy amanāḥ śubhra iti | asya mahato bhūtasya
niḥśvasitam etad iti [BAU 2.4.10] ca śrutir nāsaṅgateti | ataeva vārāhe -

na yasya prākṛtā mūrtir medomajjāsthi-sambhavā |
na yogitvādīśvaratvāt satya-rūpo'cyuto vibhur || iti ||

tac cāprākṛta-mūrtitvaṃ tasya mahāyogitvād icchā-kṛtam iti na, kintv
īśvaratvān nityam evety arthaḥ | tathā ca prayogaḥ | īśvaraḥ sa-vigrahaḥ
jñānecchā-prayatnavat kartṛtvāt kulālādivat | sa ca vigraho nityaḥ īśvara-
kararṇatvāt taj-jñānādivad iti | ataeva vilakṣaṇatvam api | jīvacchavam iti
caitanyayogena jīvantam svatas tu śavam | tataḥ śrī-bhagavad-vigrahas tu cid
eka-rasatvāt sadā jīvann eveti vailakṣaṇyaṃ yuktaṃ nityānanda-cid-rūpatvād
bhajanīyatvaṃ ca yuktam iti bhāvaḥ ||

|| 10.60 || śrī-rukmiṇī śrī-bhagavantam ||51||

[52]

nāma-rūpitva-vidhiniṣedha-śrutibhir vivadamānānāṃ vivādāvasare tad eva
hy apapādayati |

astīti nāstīti ca vastu-niṣṭhayor
eka-sthayor bhinna-viruddha-dharmaṇoḥ
avekṣitaṃ kiñcana yoga-sāṅkhyayoḥ
samaṃ paraṃ hy anukūlaṃ bṛhat tat || [BhP 6.4.32]

astīti yogaḥ sthūlopāsanā-śāstraṃ, tatra hi yad-bhagavato nāma-rūpitvaṃ
śrūyate tad-dṛṣṭa-kalpanā-lāghavāt ghaṭa-paṭādi-lakṣaṇākhila-nāma-
dheyatvaṃ pātāla-pādādikatvaṃ ceti vidhīyate | nāstīti sāṅkhyaṃ jñāna-
śāstraṃ tatra hi niṣedha-śrutibhis tasya nāma-rūpitvaṃ yan niṣidhyate tat
prāpañcika-nāma-rūpitvasya kalpitatvāt sarvathaiva nāstīti niścīyate | tad
uktam ubhaya-matasyaiva prāk | sa sarva-nāmā sa ca viśva-rūpaḥ ity ādinā
yad yan niruktaṃ vacasā nirūpitam ity ādinā ca [BhP 6.4.28-29] |

astīti nāstīti ca vastuni niṣṭhā yayoḥ | tam eva vivādaṃ sphuṭayati, bhinnau
astīti nāstīty evambhūtau viruddhau dharmau yayos tayoḥ |

nanv āstām anayor bhinna-viṣayatvaṃ netyāha ekasthayoḥ samāna-viṣayoḥ |
tad evaṃ vivāde sati yat kiñcit samaṃ samañjasatvenaiva avekṣitaṃ pratītaṃ
vastu tad dvayor api bṛhan mahad anukūlaṃ bhavati | kiṃ tat samañjasaṃ ? yat
paraṃ nāma-rūpād atyanta-tad-abhāvāc ca vilakṣaṇaṃ kim api nāma-rūpa-
lakṣaṇam eva vastv ity arthaḥ |

etad uktaṃ bhavati | ekasminn eva vastuni nāma-rūpitva-vidhi-niṣedhābhyāṃ
parasparaṃ śrutayaḥ parāhatārthāḥ syuḥ | atra tu paratvenobhayatrāpi
prāktana-yuktyā samañjasam aprākṛta-nāma-rūpitvam eva vidhi-niṣedha-
śruti-tātparyenopasthāpyata iti tat-tan-mataṃ vivāda-mātram |

ittham evātra śrī-dhruveṇa nirvivādatvam uktam --

tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-
martyādibhiḥ paricitaṃ sad-asad-viśeṣam
rūpaṃ sthaviṣṭham aja te mahad-ādy-anekaṃ
nātaḥ paraṃ parama vedmi na yatra vādaḥ || iti [BhP 4.9.13] |

atra rūpa-śabdasyaivobhayatra viśeṣyatvena | bhūpa rūpam arūpaṃ ca paraṃ
cāparam eva ca iti [ViP 6.7.47] vaiṣṇava-vākyānusāreṇa ca | ataḥ paraṃ
caturbhujāditva-lakṣaṇaṃ rūpaṃ vapur ity arthaḥ | tac cāgre darśayiṣyate |

[52]

tan na vedmi etat paryantaṃ kālaṃ nājñāsiṣam ity arthaḥ | tad eva vyanakti |

yo 'nugrahārthaṃ bhajatāṃ pāda-mūlam
anāma-rūpo bhagavān anantaḥ |
nāmāni rūpāṇi ca janma-karmabhir
bheje sa mahyaṃ paramaḥ prasīdatu || [BhP 6.4.33]

yo nāma-rūpa-rahita eva nāmāni rūpāṇi ca bheje prakaṭitavān | janma-
karmabhiḥ saha tāni ca prakaṭitavān ity arthaḥ | vyatireke doṣam āha ananta
iti | yadi tasmin nāma-rūpitvādikaṃ nāsti tarhi tac-chaktimattvaṃ prati
sāntatvam eva prasajyeteti | tad uktaṃ pracetobhiḥ -- na hy antas tvad-
vibhūtīnāṃ so 'nanta iti gīyase iti [BhP 4.30.31] | tat-tat-prakāśane hetuḥ |
bhagavān bhagātmaka-śaktimān | tasyāḥ śakter māyātvam niṣedhati
paramaḥ | parākhya-śakti-rūpā mā lakṣmīr yasmin | anyathā paramatva-
vyāghātaḥ syād iti bhāvaḥ |

tasmān na māyayā sarvaṃ sarvam aiśvarya-sambhavam |
amāyo hīśvaro yasmāt tasmāt taṃ paramaṃ viduḥ || ity ukteḥ |

nanu, sarva-nāma-viśva-rūpatve tad-rāhitye ca santy eva tat-tad-upāsakāḥ
pramāṇam | atra tu ke syur ity āśaṅkyāha - pāda-mūlaṃ bhajatām
anugrahārtham iti | yoga-sāṅkhyayos tat tattvaṃ na samyak prakāśate, kintu
bhaktāv eva | bhaktir evainaṃ darśayati ity ādi śruteḥ | tasmād yuktaṃ tayor
vivāda-mātratvam iti bhāvaḥ | ataeva vakṣyate'nantaram eva --

iti saṃstuvatas tasya sa tasminn agha-marṣaṇe |
prādurāsīt kuru-śreṣṭha bhagavān bhakta-vatsalaḥ ||
kṛta-pādaḥ suparṇāṃsa ity ādeḥ [BhP 6.4.35-6]

pāda-mūlaṃ bhajatām ity anena tān prati rūpa-prākaṭyāt pūrvam api rūpam
asty eveti vyañjitam | caraṇaṃ pavitraṃ vitataṃ purāṇam ity ādi śruteḥ | bheja
ity atīta-nirdeśaḥ prāmāṇya-dārḍhyāyānāditvaṃ bodhayati | ananta-padasya
ca nāmāni rūpāṇi cānantāny eveti bhāvaḥ | atra prākṛta-nāma-rūpa-rahito'pi
iti ṭīkā ca ||

|| 6.4 || dakṣaḥ śrī-puruṣottamam ||52||

[53]

tad evaṃ nityatvād vibhutvāt sarvāśrayatvāt sthūla-s”kṣmāprākṛta-vastv-
atiriktatvāt pratya-rūpatvāt sva-prakāśatvāt sarva-śruti-samanvaya-siddhatvāt
tad-rūpaṃ parama-tattva-rūpam eveti siddham | tathaiva hi param-
vaiduṣyeṇānubhūtaṃ spaṣṭam evāha tribhiḥ -

rūpaṃ yad etad avabodha-rasodayena
śaśvan-nivṛtta-tamasaḥ sad-anugrahāya |
ādau gṛhītam avatāra-śataika-bījaṃ
yan-nābhi-padma-bhavanād aham āvirāsam ||

nātaḥ paraṃ parama yad bhavataḥ svarūpam
ānanda-mātram avikalpam aviddha-varcaḥ |
paśyāmi viśva-sṛjam ekam aviśvam ātman
bhūtendriyātmaka-madas ta upāśrito 'smi ||

tad vā idaṃ bhuvana-maṅgala maṅgalāya
dhyāne sma no darśitaṃ ta upāsakānām |
tasmai namo bhagavate 'nuvidhema tubhyaṃ
yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ ||[BhP 3.9.2-4]

ṭīkā ca - nanu tvam api samyak na jānāsi yat tvayā dṛṣṭaṃ rūpam etad api
guṇātmakam eva nirguṇaṃ brahmaiva tu satyaṃ tatrāha rūpam iti dvābhyām
| avabodha-rasodayena śaśvan nibhṛtam tamo yasmāt tasya tava yad etad
rūpaṃ tvayaiva svātantryeṇa satām upāsakānām anugrahāya gṛhītam
āviṣkṛtam | avatāra-śatasya śuddha-sattvātmakasya yad ekaṃ bījaṃ mūlam,
tat-prakāśanārthaṃ guṇāvatāra-bījatvaṃ darśayati yan mābhātīti | he parama
abiddha-varcaḥ anāvṛta-prakāśam avikalpaṃ nirbhedam ataevānanda-mātram
| evambhūtaṃ yad bhavataḥ svarūpaṃ tat ato rūpāt paraṃ bhinnaṃ na paśyāmi
kintu idam eva tat | ataḥ kāraṇāt te tava ada idaṃ rūpam āśrito'smi |
yogyatvād apīty āha ekam upāsyeṣu mukhyaṃ yad viśva-sṛjam | ataeva
aviśvaṃ viśvasmād anyat | kiṃ ca, bh”tendriyātmakaṃ bhūtānām indriyāṇāṃ
cātmānaṃ kāraṇam ity arthaḥ |

nanv evam api sopādhikam etad arvācīnam evety āśaṅkyāha tad evedaṃ he
bhuvana-maṅgala yatas te tvayā asmākam upāsakānāṃ maṅgalāya dhyāne
darśitam | na hy avyakta-vartmābhiniveśita-cittānām asmākaṃ sopādhikaṃ
darśanaṃ yuktam iti bhāvaḥ | atas tubhyaṃ namo'nuvidhema anuvṛttyā
karavāma | tarhi kim iti kecin māṃ nādriyante, tatrāha yo'nādṛta iti | asat-
prasaṅgair nirīśvara-kutarka-niṣṭhaiḥ | ity eṣā ||

atra kalpitam apy arthāntaraṃ yasya vidvad-guṇa-gurutvān na sambhavaty
eveti vyañjitam | na hy avyakta-vartmeti | uktaṃ caitat stutitaḥ prāk avyakta-
vartmābhiniveśitātmā [BhP 3.8.33] iti | māṃ nādriyante iti vigraharūpaṃ mām
ity evārthaḥ | vigrahyaiva para-brahmatvena sthāpitatvāt | ataeva ye vigraham
etādṛśatayā na manyante te vidvad anubhava-viruddha-matayo neśvaram api
manyanta ity ata āha nirīśvara iti | yata eva --

ye tu tvadīya-caraṇāmbuja-koṣa-gandhaṃ
jighranti karṇa-vivaraiḥ śruti-vāta-nītam |
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
nāpaiṣi nātha hṛdayāmbu-ruhāt sva-puṃsām || [BhP 3.9.5]

ity anantara-padye tu-śabdena yo'nādṛta ity-ādy-uktebhyo bahirmukha-
janebhyo vilakṣaṇatvena nirdiṣṭānāṃ tādṛśa-śrī-bhagavad-rūpa-niṣṭhānām
eva śruti-vāta-nītam iti śabdena pramāṇena bhaktyā gṛhīta-caraṇa ity
anubhavena ca prāśastyam uktam || 3.9 || brahmā śrī-nārāyaṇam ||53||

[54]

āveśāvatāratayā pratītasya śrī-ṛṣabhadevasyāpi vigraha evaṃ yojyate, yathā -


idaṃ śarīraṃ mama durvibhāvyaṃ
sattvaṃ hi me hṛdayaṃ yatra dharmaḥ |
pṛṣṭhe kṛto me yad adharma ārād
ato hi mām ṛṣabhaṃ prāhur āryāḥ || [BhP 5.5.19]

idaṃ manuṣyākāra-śarīraṃ hi niścitaṃ durvibhāvyaṃ durvitarkyaṃ yat tattvaṃ
tad eva | yatraiva dharmo bhāgavata-lakṣaṇas tatraiva me hṛdayaṃ manaḥ | yad
yasmāt tad-viparītādi-lakṣaṇo'dharmo mayā pṛṣṭhe kṛtaḥ | tataḥ parāṅ-
mukho'ham ity arthaḥ | ataeva vaktur asya ṛṣabhadevasya ca sarvāntima-līlāpi
vyājenāntardhānam eva prākṛta-loka-pratīty-anusāreṇaiva tu tathā varṇitam
| ātmārāmatā-rīti-darśanārtham | tad uktam -- yogināṃ sāmparāya-vidhim
anuśikṣayan iti [BhP 5.6.6] | ataḥ svakalevaraṃ jihāsur ity atra kaevara-
śabdasya prapañca evārthaḥ | upāsanā-śāstre tasya tathā prasiddheḥ |

tathā -- atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad
vanam ālelihānaḥ saha tena dadāha ity [BhP 5.6.8] asya vāstavārthe tu tena
saheti kartṛ-sāhāyye tṛtīyā | gauṇa-mukhya-nyāyena kartary eva prāthamika-
pravṛtteḥ | tataś ca dāvānalas tad-vana-vartitarvādi-jīvānāṃ sthūlaṃ dehaṃ
dadāha, ṛṣabhadevas tu sūkṣmaṃ deham iti tasya sarv=moksadatvam
anusandheyam |

sa yaiḥ spṛṣṭo 'bhidṛṣṭo vā saṃviṣṭo 'nugato 'pi vā |
kosalās te yayuḥ sthānaṃ yatra gacchanti yoginaḥ || [BhP 9.11.22] itivat |

tato'nala-sādharmyaṃ varṇayitvā tadvad antardhānam eva tasyeti ca vyañjitam
| ataeva ṛṣabha-devāvirbhāvas tṛtīyo'dhyāya ity evoktaṃ na tu taj-janmeti ||
5|5|| śrī-ṛṣabhadevaḥ sva-putrān ||54||

[55]

tad evaṃ ṛṣabhasyāpi vigrahe tādṛśatā cet kim uta svayaṃ bhagavata ity āha -


muni-gaṇa-nṛpa-varya-saṅkule 'ntaḥ-
sadasi yudhiṣṭhira-rājasūya eṣām |
arhaṇam upapeda īkṣaṇīyo
mama dṛśi-gocara eṣa āvir ātmā || [BhP 1.9.41]

ṭīkā ca - eṣa jagatām ātmā mama dṛśi-gocaro dṛṣṭi-pathaḥ sann āviḥ
prakaṭo vartate | aho bhāgyam iti bhāvaḥ ity eṣā || 1|9|| śrī-bhīṣmaḥ śrī-
bhagavantam ||55||

[56]

tathaiva ca -- rūpaṃ yat tad ity ādau sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ
[BhP 10.3.24] iti |[*ENDNOTE #15]

yat tat kim api rūpaṃ vastu prāhur vedāḥ | kiṃ tad vastu, tad āha avyaktam
ity ādi | evambhūtaṃ kim api kārya-kalpaṃ vastu yat sa eva sākṣād aiṣi-
gocaras tvaṃ viṣṇur iti | tathā ca pādme nirmāṇa-khaṇḍe śrī-bhagavantaṃ
prati śrī-veda-vyāsa-vākyam ---

tvām ahaṃ draṣṭum icchāmi cakṣurbhyāṃ madhusūdana |
yat tat satyaṃ paraṃ brahma jagad-yoniṃ jagat-patim |
vadanti veda-śirasaś cākṣuṣaṃ nātha me'stu tad || iti |

tatra hetuḥ adhyātma-dīpaḥ dehi tat-kāraṇa-kārya-saṅgha-
prakāśakatvenāvabhāsana ity arthaḥ | evambhūtasya na tava bhaya-śaṅketi
bhāvaḥ | ity eṣa prakaraṇānurūpaḥ śrī-svāmi-darśita-bhāvārtho'pi śrī-
vigraha-para eva | anyatra bhaya-sambhāvanānutpatteḥ ||

10.3 śrī-devakī śrībhagavantam ||56||

[57]

atas tad-aṃśānām api tādṛśatvam āha -

satya-jñānānantānanda-
mātraika-rasa-mūrtayaḥ |
aspṛṣṭa-bhūri-māhātmyā
api hy upaniṣad-dṛśām || [BhP 10.13.54]

ṭīkā ca - sarveṣāṃ mūrtimattve'py aviśeṣam āha satya-jñāneti | satyāś ca
jñāna-rūpāś ca anantāś ca ānanda-rūpāś ca | tatrāpi tad-eka-mātrā vijātīya-
sambheda-rahitāḥ | tatrāpi ca eka-rasāḥ sadaikarūpā mūrtayo yeṣāṃ te | yad
vā satya-jñānādi-mātraika-rasaṃ yad brahma tad eva mūrtir yeṣām iti | ataeva
upaniṣat ātma-jñānaṃ saiva dṛk cakṣur yeṣāṃ teṣām api hi niścitam |
aspṛṣṭa-bhūr-māhātmyāḥ na spṛṣṭaṃ sparśa-yogyaṃ bhūri-māhātmyaṃ
yeṣāṃ te tathā-bhūtāḥ sarve vyadṛśyanteti | ity eṣā |

atra mātra-padaṃ tad-varṇādīnāṃ svarūpāntaraṅga-dharmatvaṃ bodhayati |
na hy atrāparasminn arthe mūrti-śabdaḥ kevalātma-para iti svāminaḥ śrī-
śuka-devasya vā matam, lakṣaṇāyāḥ kaṣṭa-kalpanāmayatvāt | aspṛṣṭety atra
aspṛṣṭeti bhūri-māhātmyeti apīti upaniṣad-dṛg iti pada-catuṣṭayasyaiva
vyastasya samastasya ca svārasya-bhaṅga-prasaṅgāt ukta-prakārānurodhāt
te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam ity ady-udāhariṣyamāṇānusārāt
[BhP 3.15.38] sva-sukhety ādi [BhP 12.12.68] śrī-śuka-hṛdaya-virodhāc ca |
ataeva viśuddha-vijñāna-ghanaṃ [BhP 10.37.20] viśuddha-jñāna-mūrtaye [BhP
10.27.21] tvayy eva nitya-sukha-bodha-tanāv [BhP 10.14.22] ity ādi vākyāni ca
na lākṣaṇikatayā kadarthanīyāni |

tathaiva ānanda-mūrtim upaguhya dṛśātma-labdham ity ādau [BhP 10.41.25]

dorbhyāṃ stanāntaragataṃ parirabhya kāntam
ānanda-mūrtim ajahād atidīrghatāpam | ity ādau [BhP 10.48.6] ca
darśanāliṅganābyām anyārthatvaṃ vyavacchidyate | uktaṃ ca mahāvārāhe --

sarve nityāḥ śāśvatāś ca dehās tasya parātmanaḥ |
heyopādeya-rahitā naiva prakṛtijāḥ kvacit ||
paramānanda-sandohā jñāna-mātrāś ca sarvataḥ |
deha-dehi-bhidā cātra neśvare vidyate kvacit || iti ||

10.13 || śrī-śukaḥ ||57||

[58]

ittham evābhipretyāha --

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so'py atra dehīvābhāti māyayā || [BhP 10.14.55]

enaṃ naumīḍya te'bhra-vapuṣe ity [BhP 10.14.1] ādi-varṇita-rūpam avehi mat-
prasāda-labdha-vidvattayaivānubhavo na tu tarkādīnāṃ vicārayety arthaḥ |
evambhūto'pi māyayā kṛpayā jagad-dhitāya sarvasyāpi svātmānaṃ prati
cittākarṣaṇāya dehīva jīva ivābhāti krīḍati | iva-śabdena śrī-kṛṣṇas tu
jīvavat pṛthag-dehaṃ praviṣṭavān iti gamyate | ataeva śrī-vigrahasya parama-
puruṣārtha-lakṣaṇatvam uktaṃ śrī-dhruveṇa -

satyāśiṣo hi bhagavaṃs tava pāda-padmam
āśīs tathānubhajataḥ puruṣārtha-mūrteḥ [BhP 4.9.17] ity atra |

ṭīkā ca - he bhagavan puruṣārthaḥ paramānandaḥ sa eva mūrtir yasya tasy
atava pāda-padmam āśiṣo rājyādeḥ sakāśāt satyā | āśīḥ paramārtha-phalaṃ
hi niścitaṃ kasya tena prakāreṇa tvam eva puruṣārtha ity evaṃ niṣkāmatayā
anubhjataḥ | ity eṣā ||

10.14 || śrī-śukaḥ ||58||

[59]

ataḥ śabda-pratipādyaṃ yad brahma tac chrī-vigraha evety upasaṃhāra-yogyaṃ
vākyam āha -

tāvat prasanno bhagavān
puṣkarākṣaḥ kṛte yuge |
darśayām āsa taṃ kṣattaḥ
śābdaṃ brahma dadhad vapuḥ || [BhP 3.21.7]

tad vapur dadhat prakāśayann asau śuklākhyo bhagavān kṛte yuge vartate |
tad eva śabda-pratipādyaṃ brahma parama-tattvaṃ taṃ kardamaṃ prati
darśayāmāsety arthaḥ ||

|| 3.21 || śrī-maitreyaḥ ||59||
[60]

tad evaṃ siddhe bhagavatas tādṛśe vailakṣaṇye dṛśyatvāt ghaṭavad ity ādya-
sad-anumānaṃ na sambhavati kālātyayopadiṣṭatvāt | tad etad abhipretya
tasmin satyatā-puraskṛtaṃ ṣaḍ-bhāva-vikārādya-bhāvaṃ sthāpayan pūrṇa-
svarūpatvam abhupagacchati |

ekas tvam ātmā puruṣaḥ purāṇaḥ
satyaḥ svayaṃ jyotir ananta ādyaḥ |
nityo'kṣaro'jasra-sukho nirañjanaḥ
pūrṇo'dvayo mukta upādhito'mṛtaḥ || [BhP 10.14.20]

naumīḍya te [BhP 10.14.1] ity ādinā stutyatvena pratijñā-rūpo'yam abhra-
vapur-ādi-lakṣaṇatvam eka eva sarveṣām ātmā paramāśrayaḥ | tad uktam -
eko'si prathamam iti [BhP 10.14.18] iti ca | kṛṣṇam enam avehi tvam ātmānam
akhilātmanām iti ca [BhP 10.14.55] | yatas tvam ātmā tata eva satyaḥ |
paramāśrayasya satyatām abalambyaivānyeṣāṃ satyatvāt tvayy eva satyatvasya
mukhyā viśrāntir iti bhāvaḥ | tad uktam - satya-vrataṃ satya-param ity ādi
[BhP 10.2.26] |

satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || ity udyama-parvaṇi [MBh
5.68.12] ca |

na ca tvayi janmādayo vikārāḥ santīty āha ādyaḥ kāraṇam | eko'si
prathamam ity ādau [BhP 10.14.18] tādṛśatva-dṛṣṭeḥ | ato na janma, kintu
pratyakṣatvaṃ harer janma na vikāraḥ kathañcana iti pādma-rītikam eva |
ataeva skānde --

avijñāya paraṃ deham ānandātmānam avyayam |
āropayanti janimat pañca-bhūtātmakaṃ jaḍam || iti ||

ādyatve hetuḥ | puruṣaḥ puruṣākāra eva san purāṇaḥ purāpi navaḥ kāryāt
pūrvam api vartamāna ity arthaḥ | śrutiś ca -- ātmaivedam agra āsīt puruṣa-
vidha [AitU 1.1.1] iti | ataeva janmāntarāstitva-lakṣaṇaṃ vikāraṃ vārayati
nityaḥ sanātana-mūrtiḥ | tathā pūrvavan madhyamākāratve'pi pūrṇa iti
vṛddhim | ajasra-sukho nityam eva sukha-rūpa iti pariṇāmam | sukhasya
puṃstvaṃ chāndasaṃ vijñānam ānandaṃ brahma [BAU 3.9.28] ity atrānandasya
napuṃsakatvavat |

tathā akṣara ity apakṣayam | amṛta iti vināśam | pūrṇatve hetuḥ | ananta
advaya iti deśa-kāla-pariccheda-rahitaḥ | vastu-pariccheda-rahito'pi | anyasya
tac-chaktitvāt taṃ vinānavasthānāt | atrāmṛtatvopapādanāya caturvidha-
kriyā-phalatvaṃ ca vārayati | tatrotpattir ādya ity anenaiva nirākṛtā | śiṣṭa-
trayaṃ svayaṃjyotir nirañjana upādhito mukta iti pada-trayeṇa | tatra ca
prāptiḥ kriyayā jñānena vā bhavet | kriyayā prāptir ātma-padenaiva nirākṛtā,
sarva-pratyag-rūpatvāt | tathā jñānataḥ prāptiṃ vārayati | svayaṃjyotir iti | tad
uktaṃ brahmāṇaṃ prati śrī-bhagavatā manīṣitānubhāvo'yaṃ mama
lokāvalokanam iti [BhP 2.9.22] |

ṭīkā ca - etac ca mat-kṛpayaiva tvayā prāptam ity āha | manīṣitam icchā,
tubhyaṃ dātavyam iti yā mamecchā tasyā anubhāvo'yam | ko'sau? tam āha -
mama lokasyāvalokanaṃ yat | ity eṣā | tad uktam - nityāvyakto'pi bhagavān
īkṣyate nija-śaktitaḥ | iti |[*ENDNOTE #16]

nanu, śrī-bhagavatoddhavaṃ prati vāsudevo bhagavatām ity ādikaṃ [BhP
11.16.29] vibhūti-madhye gaṇayitvā sarvānte manovikārā evaite [BhP 11.16.41]
ity uktam | satyam | tad-gaṇanaṃ prācurya-vivakṣayā kṣatriṇo gacchantītivat
| tatraiva hi -

pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān |
vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param || ity atra [BhP 11.16.37]

para-śabdena brahmāpi tan-madhye gaṇitam asti | tad evaṃ prāptir niṣiddhā
| atha vikṛtir api tuṣāpākaraṇenāvadhātena vrīhīṇām ivopādhyapākareṇena
bhavet | tac cāsaṅgatvān na sambhaved ity āha mukta upādhita iti | tad uktam
-viśuddha-jñāna-mūrtaye [BhP 10.27.21] viśuddha-vijñāna-ghanaṃ [BhP
10.37.20] ity ādau ca | tasmān mama niśita-śarair vibhidyamāna-tvaci
ityādikaṃ tu [BhP 1.9.34] māyika-līlā-varṇanam eva |

evaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ |
yat sva-vāco virudhyeta na nūnaṃ te samaranty anu || ity ādi [BhP 10.77.30]
nyāyena vāstavatva-virodhāt | tathā hi skānde -

asaṅgaś cāvyayo'bhedyo'nigrāhyo'śoṣya eva ca |
viddho'sṛg-ācito baddha iti viṣṇuḥ pradṛśyate ||
asurān mohayan devaḥ krīḍaty eṣa sureṣv api |
manuṣyān madhyayā dṛṣṭyā na mukteṣu kadācana || iti ||

śrī-bhīṣmasya yuddha-samaye daityāviṣṭatvāt tathā bhānaṃ yuktam eveti
| kintv adhunā duḥsvapna-duḥkhasyeva tasya nivedanaṃ kṛtam iti jñeyam |
saṃskāro'pi kim atiśayādhānena malāpākāreṇa vā | tatrātiśayādhānaṃ
pūrṇatvenaiva nirākṛtam | malāpakaraṇaṃ vārayati nirañjanaḥ nirmalaḥ
viśuddha-jñāna-mūrtir ity arthaḥ ||

10.14 || śrī-brahmā ||60||

[61]

tad evaṃ pūrvaṃ tad-aiśvaryādīnāṃ svarūpa-bhūtatvaṃ sādhitaṃ tac ca teṣāṃ
svarūpāntaraṅga-dharmatvād yuktam | yathā jyotir antaraṅga-dharmānāṃ
tadīya-śuklādi-guṇānāṃ jyotir-bhūtatvam eva, na tama ādirūpatvaṃ tadvat |

atha śrī-vigrahasya pūrṇa-svarūpa-lakṣaṇatvaṃ tadvat | atha śrī-vigrahasya
pūrṇa-svarūpa-lakṣaṇatvaṃ sādhitaṃ, tac ca yuktam, sarva-śakti-yukta-parama-
vastv-eka-rūpatvāt tasya | tatra yo nijāntaraṅga-nitya-dharmaḥ śrī-
vigrahatāgamas tat tat saṃsthāna-lakṣaṇas tad viśiṣṭaṃ paramānanda-
lakṣaṇaṃ vastv eva śrī-vigrahaḥ | sa eva cāntaraṅga-dharmāntarāṇāṃ,
aiśvaryādīnām api nityāśrayatvāt svayaṃ bhagavān, yathā śuddha-khaṇḍa-
laḍḍukam | yato yathā laḍḍukatāgamaka-saṃsthāna-viśiṣṭa-khaṇḍam eva
laḍḍukaṃ tad eva khaṇḍa-svābhāvika-saugandhyādimac ceti lokaiḥ pratīyate
prayujyate ca tathā rūpaṃ yad etat [BhP 3.9.2] ity ādiṣu paraṃ tattvam eva śrī-
vigrahaḥ sa eva ca bhagavān iti vidvadbhiḥ pratīyate prayujyate caiveti |

tad evaṃ śrī-vigrahasya pūrṇa-svarūpatvaṃ sādhayitvā, to-poṣaṇārthaṃ
prakaraṇāntaram ārabhyate | yāvat pārṣada-nirūpaṇam | tatra paricchadānāṃ
tat-svarūpa-bhūtatve tad-aṅga-sahitatayaivāvirbhāva-darśana-rūpaṃ liṅgam
āha dvayena --

tam adbhutaṃ bālakam ambujekṣaṇaṃ
catur-bhujaṃ śaṅkha-gadādy-udāyudham | ity ādi || [BhP 10.3.9]

spaṣṭam || 10.3 | śrī-śukaḥ ||61||

[62]

evam abhiprāyeṇaivedam āha -

yathaikātmyānubhāvānāṃ
vikalpa-rahitaḥ svayam |
bhūṣaṇāyudha-liṅgākhyā
dhatte śaktīḥ sva-māyayā ||

tenaiva satya-mānena
sarva-jño bhagavān hariḥ |
pātu sarvaiḥ svarūpair naḥ
sadā sarvatra sarva-gaḥ || [BhP 6.8.32-33]

aikāsmyānubhāvānāṃ kevala-parama-svarūpa-dṛṣṭi-parāṇāṃ vikalpa-rahitaḥ
paramānandaika-rasa-parama-svarūpatayā sphurann api, yathā yena
prakāreṇa, sveṣu sva-svāmitayā bhajatsy yā mayā kṛpā tayā hetunā | svayaṃ
vicitra-śakti-mayena svarūpeṇaiva kāraṇa-bhūtena bhūṣaṇādy-ākhyāḥ śaktīḥ
śakti-mayāvirbhāvāt dhatte gocarayati | tenaiva vidvad-anubhava-lakṣaṇena
satya-pramāṇena | tenaiva vidvad-anubhava-lakṣaṇena satya-pramāṇena tad
yadi satyaṃ syāt tadety arthaḥ | tair eva bhūṣaṇādi-lakṣaṇaiḥ sarvaḥ svarūpair
vicitra-svarūpāvirbhāvair naḥ pātu | ataeva śrī-viṣṇu-dharme bali-kṛta-cakra-
stave

yasya rūpam anirdeśyam api yogibhir uttamair ity ādi |

tad-anantaraṃ ca -

bhramatas tasya cakrasya nābhi-madhye mahī-pate |
trailokyam akhilaṃ daityo dṛṣṭavān bhūr bhuvādikam || iti ||

tad evam eva navame śrīmad-ambarīṣeṇāpi cakram idaṃ stutam asti | liṅgāni
garuḍākāra-dhvajādīni | anena yat kvacid ākasmikatvam iva śrūyate | tad api
śrī-bhagavad-āvirbhāvavaj-jñeyam | atra tṛtīye caityasya tattvam amalaṃ
maṇim asya kaṇṭhe ity [BhP 3.28.28] api sahāyam | ato dvādaśe'pi kaustubha-
vyapadeśena svātma-jyotir vibharty ajaḥ ity [BhP 12.11.10] ādikaṃ virāḍ
gatatvenopāsanārtham abheda-dṛṣṭyā darśitam eva yathā-sambhavaṃ sākṣāc
chrīvigrahatvenāpy anusandheyam | tathā hi viṣṇu-purāṇe --

ātmānam asya jagato nirlepam aguṇāmalam |
bibharti kaustubha-maṇi-svarūpaṃ bhagavān harir || iti [ViP 1.22.68] ||

|| 6.8 || viśva-rūpo mahendram ||62||

[63]

atha śrī-vaikuṇṭha-lokasyāpi tādṛśatvaṃ tasmai sva-lokaṃ bhagavān
sabhājitaḥ ity atra [BhP 2.9.9][*ENDNOTE #17] sādhitam eva | punar api
durdhiyāṃ pratīty-arthaṃ sādhyate | yataḥ sa karmādibhir na prāpyate
prapañcitātītatvena śrūyate, taṃ labdhavatām askhalana-guṇa-sātmyena
stūyate nairguṇyāvasthāyām eva labhyate | laukika-bhagavannike tasyāpi tad-
āveśāt | nairguṇyam atidiśyata ity ataḥ sa tu tad-rūpatayā sutarām eva
gamyate | sākṣād eva prakṛteḥ paratanaḥ śrūyate nityatayodghoṣyate mokṣa-
sukham api tiraskurvantyā bhaktyaiva labhyate saccidānanda-
ghanatvenābhidhīyata iti |

tatra karmādibhir aprāpyatvam | yathā -

devānām eka āsīt svar-bhūtānāṃ ca bhuvaḥ padam |
martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayāt param ||
adho'surāṇāṃ nāgānāṃ bhūmer eko'sṛjata prabhuḥ |
trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām ||
yogasya tapasaś caiva nyāsasya gatayo'malāḥ |
mahar-janas-tapaḥ-satyaṃ bhakti-yogasya mad-gatiḥ || [BhP 11.24.12-14]

siddhānāṃ yogādibhiḥ tritayāt paraṃ mahar-lokādi | bhūmer adhaś cātalādi
| trilokyāṃ pātālādika-bhūr-bhuvaḥ-svaś ceti | karmaṇāṃ gārhasthya-
dharmāṇāṃ tapo vānaprasthena brahmacaryaṃ ca | tatra
brahmacaryeṇopakurvāṇa-naiṣṭhika-bhedena kramān mahar-janaś ca
vānasthena tapaḥ nyāsena satyaṃ yoga-tāratamyena tu sarvam iti jñeyam |
mad-gatiḥ śrī-vaikuṇṭha-lokaḥ bhakti-yoga-prāpyatvena vakṣyamāṇaḥ yan
na vrajanti [BhP 3.15.23] ity ādi-vākya-sāhāyyāt loka-prakaraṇāc ca | uktaṃ
ca tṛtīye devān prati brahmaṇaiva tat[*ENDNOTE #18] saṅkulaṃ hari-padān
atimātra-dṛṣṭair ity ādi [BhP 3.15.20] | ṭīkā ca - tāvan mātreṇa dṛṣṭaiḥ
bhaktānāṃ vimānaiḥ na tu karmādi-prāpyaiḥ | ity eṣā |

evam eva śrutiś ca parīkṣya lokān karma-citān brāhmaṇo nirvedam āyān
nāstyakṛtaḥ kṛtena[*ENDNOTE #19] [MuṇḍU 1.2.12] iti | atrāpy akṛta ity asya
viśeṣyaṃ... loka ity eva, tat-prasakteḥ | īśvaraḥ sarva-bhūtānām ity ādau
[Gītā 18.61] -

tam eva śaraṇaṃ gaccha sarva-bhāvena bhārata |
tat-prasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || iti [Gītā 18.62] śrī-
bhagavad-upaniṣatsu |

|| 11.14 || śrī-bhagavān ||63||

[64]

prapañcātītatvam --

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || [BhP 4.14.39]

tato,pi puṇyātiśayena mām eti bhāgavatas tu atha dehānte avyākṛtaṃ, nāma-
rūpe vyākaravāṇīti śruti-prasiddha-vyākaraṇāviṣayaṃ prapañcātītaṃ
vaiṣṇavaṃ padaṃ vaikuṇṭham eti | yathāhaṃ rudro bhūtvādhikārikatayā
vartamānaḥ vibudhā devāś cādhikārikāḥ kalātyaye adhikārānte liṅga-
bhaṅge saty eṣyantīti yāvad adhikāram avasthitir ādhikārikāṇām iti nyāyena
||

|| 4.24 || śrī-rudraḥ pracetasam ||64||

[65]

tato'skhalanam |

atho vibhūtiṃ mama māyāvinas tām
aiśvaryam aṣṭāṅgam anupravṛttam |
śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ
parasya me te 'śnuvate tu loke ||

na karhicin mat-parāḥ śānta-rūpe
naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ |
yeṣām ahaṃ priya ātmā sutaś ca
sakhā guruḥ suhṛdo daivam iṣṭam || [BhP 3.25.36-37]
atho'vidyā-nivṛtty-anantaraṃ mama māyayā bhakta-viṣayaka-kṛpayācitāṃ tad-
arthaṃ prakaṭitāṃ vibhūtiṃ bhoga-sampattim | tathā bhāgavatīṃ śriyaṃ
sākṣād-bhagavat-sambandhinīṃ sārṣṭi-saṃjñāṃ sampattim api aspṛhayanti,
bhakti-sukha-mātrābhilāṣeṇa yady api tebhyo na spṛhayantīty arthaḥ | tathāpi
tu me mama loke vaikuṇṭhākhye aśnuvate prāpnuvanty eveti sva-vātsala-
viśeṣo darśitaḥ | yathā sudāma-mālākāra-vare,

so'pi vavre'calāṃ bhaktiṃ tasminn evākhilātmani |
tad-bhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām |
iti tasmai varān dattvā śriyaś cānvaya-vardhinīm || iti [BhP 10.41.52]

atas teṣāṃ tatrānāsaktiś ca dyotitā | avidyānantaram iti mama kṛpayācitām
iti ca teṣām anartha-rūpatvaṃ khaṇḍitam | kiṃ vā māyayācitāṃ brahma-
lokādi-gatāṃ sampattim apīti teṣāṃ sarva-vaśīkāritvam eva darśitaṃ, na tu
tad-bhogaḥ | tasyātitucchatvena teṣv anarhatvāt | śrutiś cātra tad yatheha
karma-jito lokaḥ kṣīyate evam evāmutra puṇya-jito lokaḥ kṣīyate [ChāU
8.1.6] ity anantaraṃ atha ya ihātmānamanuvidya vrajanty etāṃś ca satya-
kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati iti |

nanv evaṃ tarhi lokatvāviśeṣāt svargādivat bhoktṛ-bhogyānāṃ kadācid
vināśaḥ syāt | tatrāha - śānta-rūpe śāntam avikṛtaṃ rūpaṃ yasya tasmin
vaikuṇṭhe mat-parās tad-vāsino lokāḥ kadācid api na naṅkṣyanti bhogya-
hīnā na bhavanti | animiṣo me hetiḥ madīyaṃ kāla-cakraṃ no leḍhi, tān na
grasate | na sa punar āvartate iti śruteḥ [ChāU 8.15.1] |

ābrahma-bhuvanāl lokāḥ
punar āvartino 'rjuna |
mām upetya tu kaunteya
punar janma na vidyate || [Gītā 8.16] iti śrī-gītopaniṣadbhyaḥ |
sahasra-nāma-bhāṣye'py uktam - param utkṛṣṭam ayanaṃ sthānaṃ punar
āvṛtti-śaṅkā-rahitam iti parāyaṇaḥ | puṃliṅga-pakṣe bahu-vrīhir iti | na
kevalam etāvat teṣāṃ māhātmyam ity āha yeṣām iti | yeṣāṃ māṃ vinā na
kaścid aparaḥ prema-bhājanam astīty arthaḥ | yad vā - golokādikam
apekṣyaivam uktam | tatra hi tathābhāvā evaṃ śrī-gopā nityā vidyante |
athavā taṃ lokaṃ kīdṛg-bhāvā avidyānantaraṃ prāpnuvantīti | tatrāha yeṣām
iti | ye kecit pādmottara-khaṇḍe darśita-muni-gaṇa-savāsanāḥ ātmā
brahmaivāyaṃ sākṣād iti māṃ bhāvayanti, evam anye ca ye ye, ta eva
prāpunvantīty arthaḥ | suhṛda iti bahutvaṃ saudṛdasya nānā-bhedāpekṣayā
| evaṃ caturthe śrī-nārada-vākye -

śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ |
yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ || iti [BhP 4.12.37] ||

|| 3.25 || śrī-kapilaḥ ||65||

[66]

prapañcātītatvaṃ tato'skhalanaṃ ca yugapad āha -

ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam | iti [BhP 12.11.19]

prapañca-rūpasyaiveti prakaraṇāt | dvijā iti sambodhanam ||

|| 12.11 || śrī-sutaḥ || 66 ||

[67]

sattve pralīnāḥ svar yānti narāḥ lokaṃ rajolayāḥ |
tamolayās tu nirayaṃ yānti mām eva nirguṇāḥ || [BhP 11.25.22]

loka-prasakter mallokam iti vaktavye tat-prāptir nāma mat-prāptir eveti
svābhedam abhipretyāha mām eveti || 11.25 ||

śrī-bhagavān || 67 ||


[68]

sutarāṃ nairguṇyāśrayatvam |

vanaṃ tu sāttviko vāso grāmo rājasa ucyate |
tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam || [BhP 11.25.25]

tad-āveśenaivāsyāpi nirguṇatva-vyapadeśa iti bhāvaḥ ||

|| 11.25 || sa eva ||68||

[69]

prakṛteḥ paratvam -

tato vaikuṇṭham agamad bhāsvaraṃ tamasaḥ param |
yatra nārāyaṇaḥ sākṣān nyāsināṃ paramā gatiḥ ||
śāntānāṃ nyasta-daṇḍānāṃ yato nāvartate gataḥ || [BhP 10.88.25-26]

agamat jagāma śiva iti śeṣaḥ ||

|| 10.88 || śrī-śukaḥ ||69||

[70]

nityatvam --

grīvāyāṃ janaloko 'sya
tapolokaḥ stana-dvayāt
mūrdhabhiḥ satyalokas tu
brahmalokaḥ sanātanaḥ [BhP 2.5.39]

ṭīkā ca - brahma-lokaḥ vaikuṇṭhākhyaḥ sanātano nityaḥ | na tu
sṛjāprapañcāntarvarti ity eṣa | brahma-bhūto loko brahma-lokaḥ ||

|| 2.5 || śrī-brahmā śrī-nāradam ||70||

[71]

mokṣa-sukha-tiraskāri-bhakty-eka-labhyatvam -

yan na vrajanty agha-bhido racanānuvādāc
chṛṇvanti ye'nya-viṣayāḥ kukathā mati-ghnīḥ |
yās tu śrutā hata-bhagair nṛbhir ātta-sārās
tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta || [BhP 3.15.23]

yac ca vrajanty animiṣām ṛṣabhānuvṛttyā
dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ |
bhartur mithaḥ suyaśasaḥ kathanānurāga-
vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ || [BhP 3.15.25]

yad vaikuṇṭhaṃ yac ca no'smākam upari-sthitaṃ naḥ spṛhaṇīya-śīlā iti vā
dūre yamo yeṣāṃ te siddhatvena dūrīkṛta-yama-niyamāḥ santo vā vrajantīti
| bhartur mithaḥ suyaśasaḥ ity anena tathāvidhāyā bhakter mokṣa-sukha-
tiraskāritva-prasiddhiḥ sūcitā | nātyantikaṃ vigaṇayanty apīty ādau ye'ṅga
tvad-aṅghri-śaraṇā bhavataḥ kathāyāṃ kīrtanya-tīrtha-yaśasaḥ kuśalā
rasajñā [BhP 3.15.48] iti sanakādy-ukteḥ |

|| 3.15 || śrī-brahmā devān || 71 ||
[72]

sac-cid-ānanda-rūpatvam |

evam etān mayādiṣṭā
nanu tiṣṭhanti me pathaḥ |
kṣemaṃ vindanti mat-sthānaṃ
tad brahma paramaṃ viduḥ || [BhP 11.20.37]

me pathaḥ jñāna-karma-bhakti-lakṣaṇān mat-prāpty-upāyān, jñāna-
karmaṇor api bhakteṣu bhakteḥ prathamataḥ kvacit kadācit kiñcit sāhāyya-
kāritvāt | kṣemaṃ mad-bhakti-maṅgala-mayaṃ yat sthānaṃ paramaṃ brahmeti
vidur jānanti ittham evodāhariṣyate ca iti sañcintya bhagavān mahā-kāruṇiko
vibhuḥ |

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param |
satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāyo samāhitā || [BhP 10.28.14-15] iti |

ubhayatrāpi cakārādy-adhyāhārādinā tv arthāntaraṃ kaṣṭhaṃ bhavati | tair
eva ca tamasaḥ prakṛteḥ param iti vaikuṇṭhasyāpi viśeṣaṇatvena vyākhyātam
iti ||

|| 11.20 || śrī-bhagavān ||72||

[73]

tathaiva --

na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ
kuto nu devā jagatāṃ ya īśire |
na yatra sattvaṃ na rajas tamaś ca
na vai vikāro na mahān pradhānam ||

paraṃ padaṃ vaiṣṇavam āmananti tad
yan neti netīty atad utsisṛkṣavaḥ |
visṛjya daurātmyam ananya-sauhṛdā
hṛdopaguhyārha-padaṃ pade pade || [BhP 2.2.17-18]

atat cid-vyatiriktaṃ, neti netīty evam utsraṣṭum icchavo daurātmyaṃ
bhagavad-ātmanor abheda-dṛṣṭiṃ visṛjya, arhasya śrī-bhagavataḥ, padaṃ
caraṇāravindaṃ, pade pade pratikṣaṇaṃ hṛdā upaguhya āśliṣya, nānyasmin
sauhṛdaṃ yeṣāṃ tathābhūtāḥ santo yad āmananti jānanti, tad vaiṣṇavaṃ padaṃ
śrī-vaikuṇṭham iti brahma-svarūpam eva tad iti tātparyam | anena prema-
lakṣaṇa-sādhana-liṅgena nirākāra-rūpam arthāntaraṃ nirastam | atra
nirākāra-parāyaṇasyāpi muktā-phala-ṭīkā-kṛto daivābhivyañjitā gīr yathā -
tat paraṃ padaṃ vaiṣṇavam āmananti | adhikṛtādhiṣṭhita-rājādhiṣṭhitatvavat
| brahmādi-padānām api | viṣṇunādhiṣṭhitatvāt param ity uktam |
viṣṇunaivādhiṣṭhitam ity artha iti | ataeva śrutāv api tasya sva-mahimaika-
pratiṣṭhitatvaṃ sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni iti [ChāU
7.24.1]| ataevoktaṃ ka itthā veda yatra sa iti ||

|| 2.2 || śrī-śukaḥ ||73||

[74]

ka itthetyādi-śruter arthatvenāpi spaṣṭam āha -

svaṃ lokaṃ na vidus te vai
yatra devo janārdanaḥ |
āhur dhūmra-dhiyo vedaṃ
sakarmakam atad-vidaḥ || [BhP 4.29.48]

ye dhūmra-dhiyo vedaṃ sakarmakaṃ karma-mātra-pratipādakam āhus te
janārdanasya svaṃ svarūpaṃ lokaṃ na viduḥ kintu svargādikam eva viduḥ |
yatra loke || 4.29 || śrī-nāradaḥ prācīna-barhiṣam ||74||

[75]

evaṃ ca --

oṃ namas te 'stu bhagavan ity ādi gadye paramahaṃsa-parivrājakaiḥ
parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṃsya-
dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte 'pāvṛta ātma-loke svayam
upalabdha-nija-sukhānubhavo bhavān || [BhP 6.9.33]

tamaḥ prakṛtir ajñānaṃ vā | ātmaloke sva-svarūpe loke | eṣa ātma-loka eṣa
brahma-loka iti | divye brahma-pure hy eṣa paramātmā pratiṣṭhita ity-ādi-
śrutau[*ENDNOTE #20] || yat tat sūkṣmaṃ paramaṃ veditavyaṃ nityaṃ padaṃ
vaibhavam āmananti |

etal lokā na vidur loka-sāraṃ vidanti tat kavayo yoga-niṣṭhā iti pippalāda-
śākhāyām | pareṇa nākaṃ nihitaṃ guhāyāṃ bibhrājate yad yatayo viśanti iti
parasyām |

tad vā etat paraṃ dhāma mantra-rājādhyāpakasya yatra na duḥkhādi na sūryo
bhāti yatra na mṛtyuḥ praviśati yatra na doṣas tad ānandaṃ śāśvataṃ śāntaṃ
sadā-śivaṃ brahmādi-vanditaṃ yogi-dhyeyaṃ yatra gatvā na nivartante
yoginaḥ[*ENDNOTE #21] tad etad ṛcābhyuktaṃ tad viṣṇoḥ paramaṃ padaṃ
sadā paśyanti sūrayaḥ divīva cakṣur ātatam | tad-viprāso vipanyavo
jāgṛvāṃsaḥ samindhate | viṣṇor yat paramaṃ padam iti śrī-nṛsiṃha-tāpanyām
[5.10] | na tv iyam api brahma-puratve naiva vyākhyeyā, vanditatvena yatra
gatvety anena ca tad-anaṅgīkarot |

yataḥ śrī-viṣṇu-purāṇe ca śrī-viṣṇu-lokam uddiśya ṛg iyam anusmṛtā, yathā
-
ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ ||
nirdhūta-doṣa-paṅkānāṃ yatīnāṃ saṃyatātmanām |
sthānaṃ tat paramaṃ vipra puṇya-pāpa-parikṣaye ||
apuṇya-puṇyoparame kṣīṇāśoṣāpti-hetavaḥ |
yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam ||
dharmaṃ dhruvādyās tiṣṭhanti yatra te loka-sākṣiṇaḥ |
tat-sārṣṭyotpanna-yogeddhas tad-viṣṇoḥ paramaṃ padam ||
yatraitad otaṃ protaṃ ca yad bhūtaṃ sacarācaram |
bhāvyaṃ ca viśvaṃ maitreya tad-viṣṇoḥ paramaṃ padam || [ViP 2.8.98-102]

tāpanī-śrutau[*ENDNOTE #22] ca yatra na vāyur vātī ity ādikaṃ prākṛta
tat-tan-mātra-niṣedhātmakaṃ tatrāpi tat-tac-chravaṇāt | yat tu mātuḥ
sapatnyā vāg-vāṇair hṛdi biddhas tu tān smaran | naicchan mukti-pater
muktiṃ paścāt tāpam upeyivān iti [BhP 4.9.29] | tathā --

aho bata mamānātmyaṃ
manda-bhāgyasya paśyata |
bhava-cchidaḥ pāda-mūlaṃ
gatvā yāce yad antavat || iti [BhP 4.9.31] śrī-dhruvasyāpūrṇaṃmanyatā śrūyate
|

tad-uccapada-kāmanayaiva tat prārthitavatā tena labdha-manorathātīta-
vareṇāpi sva-saṅkalpam eva tiraskartum uktam iti ghaṭate | tatra hy evoktaṃ
śrī-vidureṇa -- sudurlabhaṃ yat paramaṃ padaṃ harer [BhP 4.9.28] iti | svayaṃ
śrī-dhruva-priyeṇa --

tato gantāsi mat-sthānaṃ
sarva-loka-namaskṛtam |
upariṣṭād ṛṣibhyas tvaṃ
yato nāvartate gataḥ || iti [BhP 4.9.25]

śrī-pārṣadābhyām api -- ātiṣṭha jagatāṃ vandyaṃ tad viṣṇoḥ paramaṃ
padam iti [BhP 4.12.26] | śrī-sutena ca - dhruvasya vaikuṇṭha-
padādhirohaṇam iti [BhP 4.10.1] | pañcame jyotiś-cakra-varṇane ca - viṣṇor yat
paramaṃ padaṃ pradakṣiṇaṃ prakrāmanti iti [BhP 5.22.17] | yad viṣṇoḥ
paramaṃ padam abhivadantīti ca [BhP 5.23.1] | prapañcāntargatatve'pi tad
dharmam uktatvaṃ vikārāvarti ca tathā hi sthitim āha iti nyāyena | ato'smin
loke prāpañcikasya bahir-aṃśasyaiva pralayo jñeyaḥ | tasya tu tadānīm
antardhānam eva | etad ālambyaiva hiraṇyakaśipunoktam - kim anyaiḥ kāla-
nirdhūtaiḥ kalpānte vaiṣṇavādibhir iti [BhP 7.3.11] | ato'dyāpi ye tathā vadanti
te'pi tat-tulyā iti bhāvaḥ |

atha śrī-mahāvaikuṇṭhasya tādṛśatvaṃ tu sutarām eva | yathā nānā-śruti-
pathotthāpanena pādmottara-khaṇḍe'pi[*ENDNOTE #23] prakṛty-antargata-
vibhūti-varṇanāntaraṃ tādṛśatvam abhivyañjitaṃ śrī-śivena --

evaṃ prākṛta-rūpāyā vibhūte rūpam uttamam |
tripād-vibhūti-rūpaṃ tu śṛṇu bhūdhara-nandini ||
pradhāna-parama-vyomnor antare virajā nadī |
vedāṅgasveda-janita-toyaiḥ prasrāvitā śubhā ||
tasyāḥ pāre para-vyoma tripād-bhutaṃ sanātanam |
amṛtaṃ śāśvataṃ nityam anantaṃ paramaṃ padam ||
śuddha-sattva-mayaṃ divyam akṣaraṃ brahmaṇaḥ padam |
aneka-koṭi-sūryāgni-tulya-varcasam avyayam ||
sarva-vedamayaṃ śubhraṃ sarva-pralaya-varjitam |
hiraṇmayaṃ mokṣapadaṃ brahmānanda-sukhāhvayam ||
samānādhikya-rahitam ādy-anta-rahitaṃ śubham ||
tejasāty-adbhutaṃ ramyaṃ nityam ānanda-sāgaram |
evam ādi-guṇopetaṃ tad viṣṇoḥ paramaṃ padam ||
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |
yad gatvā na nivartante tad dhāma paramaṃ hareḥ ||
tad viṣṇoḥ paramaṃ dhāma śāśvataṃ nityam acyutam |
na hi varṇayituṃ śakyaṃ kalpa-koṭi-śatair api || (PadmaP 6.227.57-
65)[*ENDNOTE #24]

hareḥ padaṃ varṇayituṃ na śakyaṃ
mayā ca dhātrā ca munīndra-varyaiḥ |
yasmin pade acyuta īśvaro yaḥ
so aṅga veda yadi vā na veda ||

yad akṣaraṃ veda-guhyaṃ yasmin devā adhi viśve niṣeduḥ |
yas taṃ na veda kim ṛcā kariṣyati ya u tad vidus ta ime samāsate ||
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
akṣaraṃ śāśvataṃ nityaṃ divīva cakṣur ātatam ||
ā praveṣṭum aśakyaṃ tad brahma-rudrādi-daivataiḥ |
jñānena śāstra-mārgeṇa vīkṣyate yogi-puṅgavaiḥ ||
ahaṃ brahmā ca devāś ca na jānanti maharṣayaḥ |
sarvopaniṣadām arthaṃ dṛṣṭvā vakṣyāmi suvrate ||
viṣṇoḥ pade parame tu madhya utsaḥ śubhāhvayaḥ |
yatra gāvo bhūri-śṛṅgā āsate sva-sukhaṃ prajāḥ ||
atrāhi tat paraṃ dhāma gīyamānasya śārṅgiṇaḥ |
tad bhāti paramaṃ dhāma gobhir geyaiḥ śubhāhvayaiḥ ||
āditya-varṇaṃ tamasaḥ parastāt jyotir uttamam |
ādhāro brahmaṇo lokaḥ śuddhaḥ sa ha sanātanaḥ ||
sāmānyāviyute dūre ante'smin śāśvate pade |
tasthajur jāgaruke'smin yuvānau śrī-sanātanau ||
yataḥ svasārā yuvatī bhūlīle viṣṇu-vallabhe |
atra pūrve ye ca sādhyā viśva-devāḥ sanātanāḥ ||
te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ |
tat-padaṃ jñānino viprā jātṛvāṃsaḥ samindhate ||
tad viṣṇoḥ paramaṃ padaṃ mokṣa ity abhidhīyate |
tasmin bandha-vinirmuktāḥ prāpyante sva-mukhaṃ padam ||
yaṃ prāpya na nivartante tasmān moksa udāhṛtaḥ |
mokṣaḥ paraṃ padaṃ liṅgam amṛtaṃ viṣṇu-mandiram ||
akṣaraṃ paramaṃ dhāma vaikuṇṭhaṃ śāśvataṃ param |
nityaṃ ca parama-vyoma sarvotkṛṣṭaṃ sanātanam ||
paryāya-vācakany asya paraṃ dhāmno'cyutasya hi |
tasya tripād-vibhūtes tu rūpaṃ vakṣyāmi vistarāt || ity ādi ||

etad rīitika-śrutayo vaidikeṣu prāyaḥ prasiddhā iti nodahriyante | śrī-nārada-
pañcarātre ca śrī-brahma-nārada-saṃvāde jitaṃ te stotre ca -

lokaṃ vaikuṇṭha-nāmānaṃ divya-ṣaḍ-guṇa-saṃyutam |
avaiṣṇavānām aprāpyaṃ guṇa-traya-vivarjitam ||
nitya-siddheḥ samākīrṇaṃ tan-mayaiḥ pāñca-kālikaiḥ |
sabhā-prāsāda-jaktaṃ vanaiś copavanaiḥ śubham ||
vāpī-kūpa-taḍāgaiś ca vṛkṣa-ṣaṇḍaiḥ sumaṇḍitam |
aprākṛtaṃ surair vandyam ayutārka-sama-prabham || iti ||

brahmāṇḍa-purāṇe -

tam ananta-guṇāvāsaṃ mahat-tejo durāsadam |
apratyakṣaṃ nirupamaṃ parānandam atīndriyam || iti ||

itihāsa-samuccaye mudgalopakhyāne --

brahmaṇaḥ sadanād ūrdhvaṃ tad viṣṇoḥ paramaṃ padam |
śuddhaṃ sanātanaṃ jyotiḥ paraṃ brahmeti yad viduḥ ||
nirmamā nirahaṅkārā nirdvandvā ye jitendriyāḥ |
dhyāna-yoga-parāś caiva tatra gacchanti sādhavaḥ ||
ye'rcayanti hariṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ sanātanam |
nārāyaṇam ajaṃ devaṃ viṣvaksenaṃ caturbhujam ||
dhyāyanti puruṣaṃ divyam acyutaṃ ca smaranti ye |
labhante te'cyuta-sthānaṃ śrutir eṣā sanātanī || iti ||

skānde śrī-sanat-kumāra-mārkaṇḍeya-saṃvāde -

yo viṣṇu-bhakto viprendra śuddha-cakrādi-cihnitaḥ |
sa yāti viṣṇu-lokaṃ vai dāha-pralaya-varjitam || iti |

atra pada-dhāmādi-śabdena sthāna-vācakena svarūpaṃ tv arūḍhena yadi
kaścit kathañcit svarūpam eva vācayati | tarhy anyatra tat-prasaṅge
te'bhigacchanti mat-sthānaṃ yad brahma paramaṃ vidur ity ādau sākṣād eva
sthāna-śabda-nigadena tan nirasanīyam | yadi tatrāpi cakārādy-adhyāhārādi-
dainyena pūrva-darśitetihāsa-samuccayasya paraṃ brahmeti yad vidur iti
viśeṣaṇa-viruddhaṃ vākya-bhedam evāṅgīkaroti tarhi svamate tatra tatrokta-
loka-śabdaḥ sahāyīkartavyaḥ |

tataś ca pada-dhāma-sthāna-loka-rūpāṇāṃ teṣāṃ śabdānāṃ ekatra vastuni
prayogāt parasparam anyārthaṃ dūrīkurvantas te kaṃ vā na bodhayanti svam
arthaṃ, yathā bhagavān harir viṣṇur ayam iti |

atha hanta tatrāpi cet, svarūpa-mātra-vācakatāṃ bhikṣate tarhi sphuṭam eva
pādma-vaiṣṇavādi-vacanaiḥ vipakṣo hrepaṇīyaḥ | karmādy-aprāpyatvādi-
pratipādaka-vākyāni tu viśeṣato vetra-pāṇi-rūpāṇi santy eveti vaktavyam |
tasmāt oṃ namas te [BhP 6.9.33] ity ādi-padyam api sādhv eva vyākhyātam ||

|| 6.9 || devāḥ śrī-harim ||75||

[76]

tad etc chrī-vaikuṇṭha-svarūpaṃ nirūpitam | tac ca yathā śrī-bhagavān eva
kvacit pūrṇatvena kvacid aṃśatvena ca vartate tathaiveti | bahavas tasyāpi
bhedāḥ pādmottara-khaṇḍādau draṣṭavyāḥ | yeṣu śrī-matsya-devādīnām
api padāni vakṣyante | tad eva sūcayati -

evaṃ hiraṇyākṣam asahya-vikramaṃ
sa sādayitvā harir ādi-sūkaraḥ |
jagāma lokaṃ svam akhaṇḍitotsavaṃ
samīḍitaḥ puṣkara-viṣṭarādibhiḥ || [BhP 3.19.28]

sādayitvā hatvā | pavitrāropa-prasaṅge caivam āha bodhāyanaḥ -

evaṃ yaḥ kurute vidvān varṣe varṣe na saṃśayaḥ |
sa yāti paramaṃ sthānaṃ yatra devo nṛkeśarī || iti |

vāyu-purāṇe tu śiva-puram api tadvat śrūyate, yathā -

antaughasya samantāt tu sanniviṣṭo ghanodadhiḥ |
samantād yena toyena dhāryamānaḥ sa tiṣṭhati ||
bāhyato ghana-toyasya tiryag ūrdhvaṃ ca maṇḍalam |
dhārayamāṇaṃ samantāt tu tiṣṭhate ghana-tejasā ||
ayoguḍanibho vahniḥ samantāt maṇḍalākṛtiḥ |
samantād ghana-vātena dhāryamāṇaḥ sa tiṣṭhati ||
bhūtādiś ca tathākāśaṃ bhūtādiṃ ca tathā mahān |
mahān vyāpto hy anantena avyaktena tu dhāryate ||
anantam aparivyaktam anādi-nidhanaṃ ca tat |
tama eva nirālokam amaryādam adeśikam ||
tamaso'nte ca vikhyātam ākāśānte ca bhāsvaram |
yaryāntāyām atas tasya śivasyāyatanaṃ mahat |
tridaśānām agamyaṃ tu sthānaṃ divyam iti śrutir || iti ||

|| 3.19 || śrī-maitreyaḥ ||76||

[77]

evaṃ ca yathā śrī-bhagavad-vapur-āvirbhavati loke tathaiva kvacit kasyacit tat
padasyāvirbhāvaḥ śrūyate -

patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ sura-sattamaiḥ |
tayoḥ sva-kalayā jajñe vaikuṇṭho bhagavān svayam ||
vaikuṇṭhaḥ kalpito yena loko loka-namaskṛtaḥ |
ramayā prārthyamānena devyā tat-priya-kāmyayā || [BhP 5.8.45]

yathā bhagavata āvirbhāva-mātraṃ janmeti bhaṇyate | tathaiva
vaikuṇṭhasyāpi kalpanam āvirbhāvanam eva na tu prākṛtavat kṛtrimatvam
| ubhayatrāpi nityatvād ity abhiprāyeṇa tat-sāmyenāha, jajña iti | śrī-
vikuṇṭhāsutasyaivedaṃ vaikuṇṭham | mūla-vaikuṇṭhaṃ tu sṛṣṭeḥ prāk śrī-
brahmaṇā dṛṣṭam iti dvitīye prasiddham eva |

sa tan-niketaṃ parimṛśya śūnyam apaśyamānaḥ kupito nanāda ity [BhP
8.19.11] uktam | tat-sthānaṃ tu svargādi-gatam eva jñeyam ||

|| 8.5 || śrī-śukaḥ ||77||

[78]

dehendriyāsu-hīnānāṃ
vaikuṇṭha-pura-vāsinām | [BhP 7.1.34]

janma-hetu-bhūtaiḥ prākṛtair dehendriyāsubhir hīnānāṃ śuddha-sattva-maya-
dehānām ity arthaḥ ||

|| 7.1 || yudhiṣṭhiraḥ śrī-nāradam || 78 ||

[79]

tathā -

ātma-tulyaiḥ ṣoḍaśabhir
vinā śrīvatsa-kaustubhau |
paryupāsitam unnidra-
śarad-amburuhekṣaṇam || [BhP 6.9.29]

ṣoḍaśabhiḥ śrī-sunandādibhiḥ || 6.9 || śrī-śukaḥ ||

[80]

ataeva kālātītās te parama-bhaktānām api param-puruṣārtha-sāmīpyāś cety
āha | tasmād amūs tanu-bhṛtām aham āśiṣo jña āyuḥ śriyaṃ vibhavam
aindriyam āviriñcyāt |

necchāmi te vilulitān uruvikrameṇa
kālātmanopanaya māṃ nija-bhṛtya-pārśvam || [BhP 7.9.24]

spaṣṭam || 7.9 || prahlādaḥ śrī-nṛsiṃham || 80 ||

[81]

tathā ca pādmottara-khaṇḍe -
tripād-vibhūter lokās tu asaṅkhyāḥ parikīrtitāḥ |
śuddha-sattva-mayāḥ sarve brahmānanda-sukhāhvayāḥ ||
sarve nityā nirvikārā heya-rāga-vivarjitāḥ |
sarve hiraṇmayāḥ śuddhāḥ koṭi-sūrya-sama-prabhāḥ ||
sarve vedamayā divyāḥ kāma-krodhādi-varjitāḥ |
nārāyaṇa-padāmbhoja-bhakty-eka-rasa-sevinaḥ ||
nirantaraṃ sāma-gāna-paripūrṇa-sukhaṃ śritāḥ |
sarve pañcopaniṣada-svarūpayā veda-varcasaḥ || ity ādi ||

atra tripād-vibhuti-śabdena prapañcātīta-loko'bhidhīyate pāda-vibhūti-
śabdena tu prapañca iti | yathoktaṃ tatraiva -

tripād-vyāptiḥ paraṃ dhāmni pādo'syehābhavat punaḥ |
tripād-vibhūter nityaṃ syāt anityaṃ pādam aiśvaram ||
nityaṃ tad-rūpam īśasya paraṃ dhāmni sthitaṃ śubham |
acyutaṃ śāśvataṃ divyaṃ sadā yauvanam āśritam ||
nityaṃ sambhogam īśvaryā śriyā bhūmyā ca saṃvṛttam || iti ||

ataeva tad-anusāreṇa dvitīya-skandho'py evaṃ yojanīyaḥ | tatra --

so 'mṛtasyābhayasyeśo
martyam annaṃ yad atyagāt |
mahimaiṣa tato brahman
puruṣasya duratyayaḥ || [BhP 2.6.17]

amṛtādi-dvayaṃ tat-tṛtīyatvea vakṣyamāṇasya kṣemasyāpy upalakṣaṇam |
śrutau ca - utāmṛtatvasyeśāna ity atrāmṛtatvaṃ tad yugalopalakṣam | atra
dharmi-pradhāna-nirdeśaḥ, śrutau tu tatra dharma-mātra-nirdeśasyāpi
tatraiva tātparyam | tatrāmṛtaṃ -sva-dṛṣṭavadbhir puruṣair abhiṣṭutam iti |
paraṃ na yat-param [BhP 2.9.9] ity ādy uktānusāreṇa paramānandaḥ |

ataeva amṛta viṣṇu-mandiram iti tat-paryāyaḥ | abhayaṃ -- na ca kāla-vikrama
[BhP 2.9.10] ity ādi bhaya-mātrābhāvaḥ | ataeva dvijā dhāmākutobhayam
[BhP 12.11.19] ity uktam | kṣemaṃ na yatra māyā [BhP 2.9.10] ity ādy
uktānusāreṇa bhagavad-bahirmukhatākara-guṇa-sambandhābhāvād
bhagavad-bhajana-maṅgalāśrayatvaṃ jñeyam | tathā ca nāradīye -

sarva-maṅgala-mūrdhanyā pūrṇānanda-mayī sadā |
dvijendra tava mayy astu bhaktir avyabhicāriṇī || iti ||

ateva kṣemaṃ vindanti mat-sthānam [BhP 11.20.37] ity uktam |

tatra tat-tac-chabdena lakṣaṇāmaya-kaṣṭa-kalpanayā jana-lokādi-vācyatāṃ
niṣedhan hetuṃ nyasyati martyaṃ brahmaṇo'pi bhayaṃ matto dviparārdha-
parāyuṣa [BhP 11.10.30] ity ādi nyāyena maraṇa-dharmakam | annaṃ karmādi-
phalaṃ trilokyādikaṃ yasmād atyagāt atikramyaiva tatra virājata iti | eṣaḥ -
amṛtādyaiśvarya-rūpaḥ | duratyayaḥ - brahmacaryādibhiḥ kenacin manasāpy
avaroddhum aśakyaḥ |
[82]

tad evam amartyam aiśvaryaṃ tripāt, martyam ekapāt iti tasya catuṣpād-
aiśvaryaṃ punar vivṛṇoti ||

pādeṣu sarva-bhūtāni
puṃsaḥ sthiti-pado viduḥ |
amṛtaṃ kṣemam abhayaṃ
tri-mūrdhno 'dhāyi mūrdhasu || [BhP 2.6.18]

tiṣṭhanty atra sarva-bhūtānīti sthitayo martādyaiśvaryāṇi tāni pādā
ivādhiṣṭhāna-bhūtāni yasya tasya sthit-padaḥ pādeṣu caturṣv eva aiśvarya-
bhāgeṣu sarva-bhūtāni pārṣada-paryantāni | pādān darśayati | trayāṇāṃ
sāttvikādi-padarthānāṃ mūrdhaiva mūrdhā pravṛttiḥ tasya trayāṇāṃ
mūrdhasu tad upari virājamāneṣu śrī-vaikuṇṭha-lokeṣu amṛtaṃ kṣemam
abhayaṃ cādhāyi nityaṃ dhṛtam eva tiṣṭhatīty arthaḥ |

tataḥ pūrvasya martyānna-mātrātmakatvād ekapāttvam, uttarasyāmṛtādi-
trayātmakatvāt tripāttvam iti bhāvaḥ | tad anena pādo'sya viśvā bhūtāni
tripādasyāmṛtaṃ divi ity asyārtho darśitaḥ | asya pādas tathāsyaiva diśi
vaikuṇṭhe yad amṛtādy-ātmakaṃ tripāt tac ca viśvā bhūtānīty arthaḥ |
atrādhiṣṭhānādhiṣṭheyayor aikyoktiḥ |

[83]

atha catuṣpāttve ca trilokī-vyavasthāvat pakṣāntaraṃ darśayati |

pādās trayo bahiś cāsann
aprajānāṃ ya āśramāḥ |
antas tri-lokyās tv aparo
gṛha-medho 'bṛhad-vrataḥ || [BhP 2.6.19]

ca-śabdaḥ ukta-samuccayārthaḥ | prapañcād bahiḥ pādās traya āsann eva
prapañcātmakasya caturtha-pādasyaiva vibhāga-vipakṣāyāṃ tu trilokyā bahiś
cānye pādās traya āsann ity evaṃ mantro'pi hi tathaiva punaḥ śabdaḥ | te ke?
aprajānāṃ brahmacāri-vanastha-yatīnām āśramāḥ prāpyā ye lokāḥ |

[84]

ataeva dharma-traya-prāpyatvāt caturṇām api tripāttvam | aparas tu caturthaḥ
pādas trilokyā antar iti gṛhamedhas tat-prāpyaḥ ataevobhayathāpi puruṣaś
catuṣpād ity āha |

sṛtī vicakrame viśvam
sāśanānaśane ubhe |
yad avidyā ca vidyā ca
puruṣas tūbhayāśrayaḥ || [BhP 2.6.20]

viṣvaṅ sarva-vyāpī | puruṣaḥ puruṣottamaḥ | ete sṛtī te prapañcāprapañca-
lakṣaṇe jīvasya gatī | vicakrame - ākramya sthitaḥ | kathambhūte ?
sāśanānaśane karmādi-phala-bhoga-tad-atikrama-yukte | tasyaiva etad-
ākramaṇe hetuḥ | yat yayoḥ sṛtyoḥ avidyā māyaikatra vidyā cic-chaktir
anyatrāśraya ity arthaḥ | puruṣottamas tu tayor dvayor apy āśrayaḥ |

vakṣyate ca - yasmād daṇḍaṃ virāḍ jajñe [BhP 2.6.21] ity ādinā | tasmāt
sarvaiśvaryeṇaikadeśaiśvaryeṇa ca catuṣpāttvam iti bhāvaḥ ||

|| 2.6 || śrī-brahmā śrī-nāradam || 84 ||

[85]

evaṃ śāntaraṅga-vaibhavasya bhagavataḥ svarūpa-bhūtayaiva śaktyā
prakāśamānatvāt svarūpa-bhūtatvam | sā ca śakti-viśiṣṭasyaiva svarūpatvāt
svarūpāntaḥpāte'pi bheda-lakṣaṇāṃ vṛttiṃ bhajantī tatra prakāśa-viśeṣaṃ
vaicitrī-vṛndaṃ ca prakaṭayati | tatra tatra tādṛśatve bhramopāsanāsiddha-
gurava evāsmākaṃ pramāṇam | tad etad āha caturdaśabhiḥ --

evaṃ tadaiva bhagavān aravinda-nābhaḥ
svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ |
tasmin yayau paramahaṃsa-mahā-munīnām
anveṣaṇīya-caraṇau calayan saha-śrīḥ || [BhP 3.15.37]

taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis
te ñcakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam |
haṃsa-śriyor vyajanayoḥ śiva-vāyu-lolac-
chubhrātapatra-śaśi-kesara-śīkarāmbum || [BhP 3.15.38]

kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma
snehāvaloka-kalayā hṛdi saṃspṛśantam |
śyāme pṛthāv urasi śobhitayā śriyā svaś-
cūḍāmaṇiṃ subhagayantam ivātma-dhiṣṇyam || [BhP 3.15.39]

pītāṃśuke pṛthu-nitambini visphurantyā
kāñcyālibhir virutayā vana-mālayā ca |
valgu-prakoṣṭha-valayaṃ vinatā-sutāṃse
vinyasta-hastam itareṇa dhunānam abjam || [BhP 3.15.40]

vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-
gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam |
dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-
hāreṇa kandhara-gatena ca kaustubhena || [BhP 3.15.41]

atropasṛṣṭam iti cotsmitam indirāyāḥ
svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam |
mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ
nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ || [BhP 3.15.42]
tasyāravinda-nayanasya padāravinda-
kiñjalka-miśra-tulasī-makaranda-vāyuḥ |
antar-gataḥ sva-vivareṇa cakāra teṣāṃ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ || [BhP 3.15.43]

te vā amuṣya vadanāsita-padma-kośam
udvīkṣya sundaratarādhara-kunda-hāsam |
labdhāśiṣaḥ punar avekṣya tadīyam aṅghri-
dvandvaṃ nakhāruṇa-maṇi-śrayaṇaṃ nidadhyuḥ || [BhP 3.15.44]

puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair
dhyānāspadaṃ bahu-mataṃ nayanābhirāmam |
pauṃsaṃ vapur darśayānam ananya-siddhair
autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ || [BhP 3.15.45]

śrī-kumārā ūcuḥ
yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ
so 'dyaiva no nayana-mūlam ananta rāddhaḥ |
yarhy eva karṇa-vivareṇa guhāṃ gato naḥ
pitrānuvarṇita-rahā bhavad-udbhavena || [BhP 3.15.46]

taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ
sattvena samprati ratiṃ racayantam eṣām |
yat te 'nutāpa-viditair dṛḍha-bhakti-yogair
udgranthayo hṛdi vidur munayo virāgāḥ || [BhP 3.15.47]

nātyantikaṃ vigaṇayanty api te prasādaṃ
kimv anyad arpita-bhayaṃ bhruva unnayais te |
ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ || [BhP 3.15.48]

kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc
ceto 'livad yadi nu te padayo rameta |
vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ
pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ || [BhP 3.15.49]

prāduścakartha yad idaṃ puruhūta rūpaṃ
teneśa nirvṛtim avāpur alaṃ dṛśo naḥ |
tasmā idaṃ bhagavate nama id vidhema
yo 'nātmanāṃ durudayo bhagavān pratītaḥ || [BhP 3.15.50]

atha krameṇa vyākhyāyate | evaṃ tadaiveti | ṭīkā ca -

evaṃ svānāṃ mahatsu atikramam apatarādhaṃ tat-kṣaṇam eva vibudhya,
tasmin yatra te sanakādayas tābhyāṃ jaya-vijayābhyāṃ ruddhāḥ | taṃ deśaṃ
yayau | āryāṇāṃ hṛdyaḥ manojñaḥ | caraṇau calayann iti | ayaṃ bhāvaḥ - mac-
caraṇa-darśan-pratighātajaṃ krodhaṃ tau darśayan śamayiṣyāmīti tvarā-
vyājena padbhyām eva yayau | śrī-sāhityaṃ ca niṣkāmān api vibhūtibhiḥ
pūrayitvā kṣamāpayitum iti | ity eṣā |

atra teṣām ātmārāmāṇām apy ānanda-dānārthaṃ caraṇa-darśanena tasya
saccidānanda-ghanatvaṃ | śrī-sāhityena tac-chakti-vilāsasyāpi
svarūpānitaratvaṃ vivakṣitam | svānām iti bahu-vacanaṃ dvayor apy
aparādhaḥ sarveṣv eva parivāreṣv āpatatīty apekṣayā tayor bahumānād vā
| sva-śabdena munīnāṃ na tādṛśaṃ tad-ātmīyatvam iti vivakṣitam |

tatra tair dṛṣṭaṃ devam anuvarṇayati pañcabhiḥ | taṃ tv āgatam iti | te
sanakādayaḥ sva-samadhinā bhāgyaṃ bhajanīyaṃ phalaṃ yad brahma tad
evākṣa-viṣayaṃ | yad vā sva-samādheḥ svaysa hṛdi brahmākāreṇa para-tattva-
sphūrter bhāgyaṃ phala-rūpaṃ | yato'kṣa-viṣayaṃ tadīya-sva-prakāśakatā-
śakti-saṃskṛta-nikhila-dhīndriya-sphuritatvena samprati vispaṣṭam
evānubhūya-mānam | anena pūrvavat tasya śabda-sparśa-rūpa-rasa-
gandhākhyānāṃ sarveṣām eva dharmāṇāṃ sac-cid-ānanda-ghanātmatvaṃ
sādhitam | tathā nityam eva tathāvidha-satatoditvara-mādhurī-
vaicitryānubhava-pūrvakaṃ parama-premānanda-sandohena sevamānais
tasyātmīyaiḥ puruṣair ānīta sevopavika [?] -nānā-vastubhiḥ sevyamānaṃ
bhagavantaṃ kathañcit kvacit kadācid eva tadānīṃ kenāpi samādhija-
bhāgyodayena kevalam apaśyann iti teṣāṃ parama-viduṣāṃ
spṛhāspadāvastheṣu śrī-vaikuṇṭha-puruṣeṣu kasyā api bhagavad-ānanda-
śakter vilāsa-mayatvaṃ darśitam |

atha teṣāṃ bhagavad-rater uddīpanatvena citta-kṣobhakatvāt tat-
paricchadādīnām api tādṛśatvam āha haṃseti sārdhais tribhiḥ | keśarā
muktā-maya-pralambāḥ | kṛtsna-prasādeti | kṛtsnasya dvāra-pāla-muni-
vṛndasya prasāde sumukham iti spṛhaṇīyānāṃ guṇānāṃ dhāma sthānam iti
| tat-tad-guṇānāṃ tādṛśatvaṃ darśitam | snehāvaloketi vilāsasya | svaḥ sukha-
bhoga-sthānāni nityānantānanda-rūpitvāt | teṣāṃ cūḍāmaṇim ātma-dhiṣṇyaṃ
sva-svarūpaṃ sthānaṃ śrī-vaikuṇṭhaṃ | tādṛśatve'py urasi śobhitayā śriyā
kṛtvā subhagayantam iva tatra bhūṣaṇa-viśeṣaṃ nidadhānam iva | iveti
vākyālaṅkāre | anena śrīvaikuṇṭhasya |

uktaṃ ca tad-viśva-gurv ityādau āpuḥ parāṃ mudam ity ādi [BhP 3.16.26] |
vakṣyate ca --

atha te munayo dṛṣṭvā
nayanānanda-bhājanam |
vaikuṇṭhaṃ tad-adhiṣṭhānaṃ
vikuṇṭhaṃ ca svayaṃ-prabham || [BhP 3.16.27]

bhagavantaṃ parikramya
praṇipatyānumānya ca |
pratijagmuḥ pramuditāḥ
śaṃsanto vaiṣṇavīṃ śriyam || [BhP 3.16.28]

pītāṃśuke iti | kāñcyā vanamālayā cety atretthmabhūta-lakṣaṇe tṛtīyā |
vidyud iti | haratā manohareṇa |

tad evaṃ paricchadādīnām api tādṛśatvaṃ varṇayitvā punas tasyaivāti-mano-
haratvam āha avopasṛṣṭam iti[*ENDNOTE #25] | indirāyā utsmitaṃ garvaḥ
ava bhagavati upasṛṣṭaṃ | asya kāntasya nityena lābhena nityam evādhikam
āvirbhāvitam iti tadīyānāṃ dhiyā vitarkitam | atra hetuḥ - bahu-
sauṣṭhavāḍhyam ananta-svarūpa-guṇa-sampadbhir yuktam |

nanv evambhūtasya lakṣmyā api rahasyamahānidhirūpasya parama-vastunaḥ
kathaṃ prakāśaḥ smabhavatīty ata āha mahyam iti | madādīnāṃ bhaktānāṃ
kṛte aṅgaṃ bhajantaṃ mūrtiṃ prakaṭayantam asmad-viṣayakam aṅgīkāraṃ
bhajantam ity arthaḥ |

ullaṅghita-trividha-sīma-samātiśāyi-
sambhāvanaṃ tava parivraḍhima-svabhāvam
māyā-balena bhavatāpi niguhyamānaṃ
paśyanti kecid aniśaṃ tvad-ananya-bhāvāḥ || [Stotra-ratna, 13] itivat |

bhaktir evainaṃ nayati bhaktir evainaṃ darśayatīty ādi śruteḥ | tathābhūtaṃ
tam acakṣateti | nirīkṣya ca mudā kaiḥ śirobhir nemuḥ | na viśeṣeṇa tṛptā
dṛśo netrāṇi yeṣāṃ te |

tasyeti [3.15.43]| ṭīkā ca - svarūpānandād api teṣāṃ bhajanānandādhikyam
ity āha | tasya padāravinda-kiñjalkaiḥ keśarair miśrā yā tulasī tasyā
makarandena yukto yo vāyuḥ, sva-vivareṇa nāsā-cchidreṇa, akṣara-juṣāṃ
brahmānanda-sevinām api, saṃkṣobhaṃ citte'tiharṣaṃ tanau romāñcam | ity
eṣā ||

atra padayor aravinda-kiñjalka-miśrā yā tulasīti vyākhyeyam | aravinda-
tulasyau ca tadānīṃ vana-mālā-sthite eva jñeye | astu tāvad-bhagavad-ātma-
bhūtānāṃ teṣām aṅgopāṅgānāṃ teṣu kṣobha-kāritvaṃ tat-samandhi-
samandhino vāyor apīti bhāvaḥ |

harṣa-kāritaṃ sambhramam āha dvābhyām | te vā [3.15.44] iti | te vai kila,
vadanam eva asita-padma-koṣaḥ īṣad-vikasitaṃ nīlāmbujaṃ taṃ ut ūrdhvaṃ
vīkṣya labdha-manorathāḥ santaḥ, nayā evāruṇa-maṇayaḥ teṣāṃ śrayaṇam
āśraya-bhūtaṃ aṅghri-dvandvaṃ punar avekṣya adho-dṛṣṭyā vīkṣya punaḥ
punar evaṃ vīkṣya yugapat sarvāṅga-lāvaṇya-grahaṇāśakteḥ paścān
nidadhuś cintayāmāsuḥ, yugapad eva katham idam idaṃ sarvaṃ paśyemety-
utkaṇṭhābhiḥ sthāyibhāva-poṣakaṃ cintākhyaṃ bhāvam āpur ity arthaḥ |

puṃsām iti | bahu-mataṃ brahmaṇo'pi dhana-prakāśatvād atyādarāspadam |
pauṃsnaṃ [?] vapur darśayānam iti | puruṣasya garbhoda-śāyino guṇāvatāra-
rūpaṃ śrī-viṣṇv-ākhyaṃ yad vapus tad abhinnatayā svaṃ vapur darśayantaṃ,
na tu brahmādivad anyathātvenety arthaḥ | ananyena svenaiva siddhai`svarūpa-
bhūtair ity arthaḥ | ataevotpattikaiḥ tadvad evānādi-siddhair ity arthaḥ |
aṇimādy-aṣṭaiśvarya-yutaṃ viśiṣṭaṃ na tūpalakṣitam | anena tteṣāṃ stuty-
āspada-viśeṣaṇatvena aiśvaryopalakṣita-samasta-bhagānāṃ tādṛśatvaṃ
vyañjitam | samagṛṇan samyag astuvann iti |

atha śrī-bhagavatas tādṛśa-bhāva-vyañjinīṃ nijām uktiṃ teṣām eva sva-
hārdābhivyakti-kareṇa stuti-vākyena pramāṇayati, śrī-kumārā ūcur iti |

stutim āha ya iti pañcabhiḥ | atrākṣara-juṣām api [BhP 3.15.43] ity anusṛtya
vyākhyāyate | nityaṃ brama-rūpeṇa prakāśase na tac citram | idānīṃ tu
viśuddha-sattva-laksaṇena svarūpa-śakti-vṛtti-viśeṣeṇa prakāśitayā ghana-
prakāśa-para-tattvaika-rūpayā mūrtyā pratyakṣo'si, aho bhāgyam asmākam
ity āhuḥ |

he ananta yas tvaṃ hṛd-gato'pi durātmanām antarhito na sphurasi, sa
no'smākam antarhito na bhavasi, nayana-mūlaṃ tvayaiva rāddhaḥ prāpto'si |
tathā ca - api saṃrādhane pratyakṣānumānābhyāṃ ity asya viṣaya-vākyam
parāñci yāni vyatṛṇat svayambhūs tasmāt parāṅ paśyasi nāntarātman |
kaścid dhīraḥ pratyag-ātmānam aikṣad āvṛtta-cakṣur amṛtatvam icchann iti
| antardhānābhāve hetuḥ bhavad-udbhavena brahmaṇā tenāsmat-pitrā yarhi
yadaivānuvarṇita-rahā uddiṣṭa-brahmākhya-rahasyaḥ, tadaiva naḥ karma-
mārgeṇa tad-rūpatayā guhāḥ buddhiṃ gato'smīti |

nanu, pitropadiṣṭaṃ bhavatām adṛśyam ātma-tattvākhyaṃ rahaḥ, ahaṃ tv anya
eva syāṃ dṛśyatvāt | naivam | asmat praty abhijñayā bheda-nirāsād ity āhuḥ
taṃ tvām iti | he bhagavan paraṃ kevalam ātma-tattvaṃ brahma-svarūpaṃ tvāṃ
vidāma vidmaḥ pratyabhijānīmaḥ | kena pratyabhijānītha? samprati adhunā
sattvena, asmāsv etad-rūpāvirbhāvena | etāvantaṃ kālaṃ na jñātavanto vayaṃ,
adhunā tu sākṣād-anubhavena niścitavantaḥ sma ity arthaḥ | tvaṃ śuddha-
citta-vṛttau brahmavat netre'py asmākaṃ sphurasi, na tu dṛśyatveneti bhāvaḥ
| na kevalaṃ pratyabhijñā-mātram ity āhuḥ | eṣām asmākaṃ ratiṃ racayantam
anyathā ratir api tvayy asmākaṃ nodbhaved iti bhāvaḥ |

nirahaṃ-mānāditvenānyeṣām apy ātmārāmāṇām anyato raty-abhāvam eva
dyotayantas tad-ātma-tattvam āhuḥ tatraiva sādhana-vaśiṣṭyāt kim api
vaiśiṣṭyaṃ cāhuḥ | yat tvad-rūpatvenāvirbhavad-ātma-tattvaṃ te'nutāpaḥ
kṛpā, tenaiva viditair dṛḍha-bhakti-yogair viduḥ | yad vā anutāpo dainyaṃ tena
viditais te tava dṛḍha-bhakti-yogaiḥ | kīdṛśāḥ ? udgranthayo nirahaṃ-mānāḥ
| ataeva virāgāḥ | tad evaṃ pitrānuvarṇita-rahā ity atra rahaḥ-śabdaś catuḥ-
ślokī-rītyā prema-bhakter eva vācaka iti vyañjitam |

atha pūrvam abheda-matayo'pi samprati svarūpānanda-śakti-vilāsair vicitrita-
matayo bhūyo'pi bhedātmikāṃ bhaktim eva prārthayituṃ bhaktānāṃ
sukhātiśayam āhuḥ, nātyantikam iti | ātyantikaṃ mokṣa-lakṣaṇaṃ prasādam
api, kim utānyad indrādi-padam |

idānīṃ svāparādhaṃ dyotayanto bhaktiṃ prārthayante kāmam iti | he
bhagavanm, ataḥ pūrvam asmākaṃ vṛjinaṃ nābhavat | idānīṃ tu sarvāṇy api
jātāni yatas tvad-bhaktau śaptau | atas tair vṛjinair nirayeṣu kāmaṃ
no'smākaṃ bhavo janma syāt | anena tad-adhigama uttara-pūrvārdhayor
aśleṣa-vināśau tad-vyapadeśād iti nyāyenāsambhava-tad-bhāvānāṃ brahma-
jñāninām api sveṣāṃ bahu-naraka-kāri-vṛjināpāta-kṣamāpaṇena tayor
itthambhūta-guṇo harir itivat sarvādbhuta-mahattamatvaṃ sūcitam | aho nirayā
api bhaveyur eva, na tāvatāpi paryāptaṃ, tebhyaś ca nāsmākam api bhayam
| atra tu mūlaṃ duṣphalaṃ bhagavat-parāṅ-mukhī-bhāva eva, sa tv asmākaṃ
mābhūd iti sakāku prārthayante | nu vitarke | yadi tu naś cetas te padayo
rameta, tatrāpy alirad eva kevala-tan-mādhuryāsvādāpekṣayā, na tu
brahmātmānubhavāpekṣayā, evaṃ vācaś cety ādi | atra bhatāparādhasya
bhagavatā kṣamā tad-icchā-mātra-kṛta-tat-krodha-jananāt teṣām
aparādhābhāsatveneti jñeyam |

śloka-dvaye'smin kaivalyān narako'pi tvad-bhakti-mātraṃ kāmayamānānām
asmākaṃ tad-avirodhatvāt śreyān iti svārasya-labdhaṃ, tathāpītthaṃ
kṛtārthatvam asmākam aticitram ity āhuḥ prādur iti | anātmanām ātmanas
tava ekānta-bhakti-rahitānām aprakaṭo'pi it itthaṃ yaḥ pratīto'si, tasmai
tubhyaṃ nama idaṃ vidhemeti | tatraitad uktaṃ bhavati | ete brahma-vidyā-
siddhānāṃ parāvara-gurūṇām api guravaḥ | ataeva paramahaṃsa-mahā-
munīnām ity uktam |

taṃ tvām ahaṃ jñāna-ghanaṃ svabhāva-
pradhvasta-māyā-guṇa-bheda-mohaiḥ |
sanandanādyair hṛdi saṃvibhāvyam[*ENDNOTE #26] [BhP 9.8.23]

iti śrīmad-aṃśumad-vākyādau ihātma-tattvaṃ samyag jagāda munayo yad
acakṣatātmann iti [BhP 2.7.5] brahma-vākyādau, tasmai mṛdita-kaṣāyāya
tamasaḥ pāraṃ darśayati bhagavān sanat-kumāra ity ādi śrutau ca tathā
prasiddham | āsan nānubhavasyaiva tu siddhasyāṇimādibhir vighno'pi
sambhāvyaḥ | na tu siddhānubhavasya, taṃ saprapañcam adhirūḍha-samādhi-
yogaḥ svāpnaṃ punar na bhajate pratibuddha-vastur iti [BhP 3.28.38] śrī-
kapila-deva-vākyāt |

ateva teṣāṃ pradhvasta-māyā-guṇa-bheda-mohānāṃ krodhādikam api
durghaṭa-ghaṭanā-kāriṇyā śrī-bhagavad-icchayaiva jātam iti tair api
vyākhyātam | tad evaṃ teṣāṃ satata-brahmānanda-magnatvaṃ siddham | tad
uktam - akṣara-juṣām apīti [BhP 3.15.43], yo'ntarhita [BhP 3.15.46] ity ādi ca
| śrūyate cānyatra brahma-juṣām avikṣipta-cittatvam | yathā saptame śrī-
nārada-vākyam -

kāmādibhir anābiddhaṃ praśāntākhila-vṛttir yat |
cittaṃ brahma-sukha-spṛṣṭaṃ naivottiṣṭheta karhicit || iti [BhP 7.15.35]

tathāpi teṣāṃ bhagavad-ānandākṛṣṭa-cittatvam ucyate | evam anyeṣām apy
ātmārāmāṇāṃ tādṛśatvaṃ śrūyate | sva-sukha-nibhṛta-cetās tad-vyudas tāny
abhāvo'py ajita-rucira-līlākṛṣṭa-sāraḥ [BhP 12.12.68] ity ādiṣu |

atha loka-saṅgrahārthair veṣā teṣāṃ bhakti-prakriyā prācīna-saṃskāra-vaśā
vā ? naivam | ubhayatrāpi vāso yathā parikṛtaṃ madirā-madāndha [BhP
3.28.37] itivat tatrāveśāsambhavāt | dṛśyate tv anyatrānāveśaḥ mānasā me
sutā yuṣmat-pūrvajāḥ sanakādayaḥ | cerur vihāyasā lokān lokeṣu vigata-
spṛhā [BhP 3.15.12] ity abhidhānāt | bhagavati tv āveśaḥ paramahaṃsa-
mahāmunīnām anveṣaṇīya-caraṇau [BhP 3.15.37] ity atra
yādṛcchikatāvirodhy-anveṣaṇīyatvābhidhānāt | pañcame tu, asaṅga-niśita-
jñānānala-vidhūtāśeṣa-malānāṃ bhavat-svabhāva-nāmātmarāmāṇāṃ
munīnām anavarata-pariguṇita-guṇa-gaṇa [BhP 5.3.11] ity atra gadye tad-eka-
niṣṭhatvam apy uktam | ajita-rucira-līlākṛṣṭa-sāra ity [BhP 12.12.69] atraiva
ca | atrāpi teneśa nivṛttim avāpur alaṃ dṛśo na [BhP 3.15.50] ity ādau
sukhadatvam api sākṣād evoktam | atra pūrvokta-hetoś ca stutau
pratutopālambha-prasaṅgāc ca snehāvaloka-kalayā hṛdi saṃspṛśantam iti [BhP
3.15.39] sākṣād ukteś ca dṛśām eva sukhaṃ jātam ity anāsaktir eva vyañjitety
api na vyākhyeyam |

tasmād ātmārāmāṇāṃ ramaṇāspadatvād brahmākhyam ātma-vastv eva śrī-
bhagavān | tatrāpi cakāra teṣāṃ saṃkṣobham akṣara-juṣām api citta-tanvor
iti [BhP 3.15.43] śravaṇāt tato'pi ghana-prakāśaḥ | tat tad vicitra-śrī-bhagavad-
aṅgopāṅgādy-abhiniveśa-darśanānanda-vaicitrī copalabhyate, sā
cānyathānupapattyā svarūpa-śakti-vilāsa-rūpaiveti |

nanu, bhavatu teṣām ānandādhikyāt tasminnirviśeṣa-svarūpānandasyaiva
ghana-prakāśatā, upādhi-vaiśiṣṭyāt | yataḥ, viśuddha-sattvāṃśa-bhāvitāyāṃ
citta-vṛttau yad brahma sphurati | tad eva ghanībhūtākhaṇḍa-viśuddha-sattva-
maye bhagavati sphurat-tad-adhyastatayā tadaikyam āpannāyāṃ tasyāṃ
viśeṣata eva sphurati | ataeva śrī-vigrahādi-para-brahmaṇor abheda-vākyam
api tad atyanta-tādātmyāpekṣayaiva | ataeva tatra tatropādhāv eka eva
nirbheda-paramānandaḥ samupalabhyate, na tu viśeṣākāra-gandho'pi, tat tad
upādher apekṣaṇaṃ tu pratipada-tad-ānanda-samādhi-kautuka-nibandhanaṃ
tasmāt katham anena pramāṇena tat-tad-upādhīnām api para-tattvākāratvaṃ
sādhyate iti | ucyate - bhavan-mate tāvat śuddha-citta-vṛttau para-brahma
sphurati samyag eva sphurati | bhedāṃśa-leśa-parityāgenaiva brahma-
vidyātvāṅgīkārāt | asamyag-jñānasya tattvānaṅgīkārāt tena
kaivalyāsambhavāc ca | ato na śrī-vigrahādāv adhikāvirbhāvāṅgīkāro
yujyate |

kiṃ ca, śuddha-sattva-mayā vigrahādi-lakṣaṇopādhaya iti vadatas tava
ko'bhiprāyaḥ ? kiṃ tat pariṇāmās te tat-pracurā vā ? nādyaḥ, rajo'sad-
bhāvena pariṇāmāsambhava iti hy uktam | na cāntyaḥ, yeṣu vigrahādiṣu tat-
prācuryaṃ te miśra-sattvasya kārya-bhūtā ity arthāpattau sattvaṃ viśuddhaṃ
śrayate bhavān sthitau [BhP 10.2.34] ity ādi-vacana-jāte viśuddha-pada-
vaiyarthyam iti coktam eva | astu vā vimiśratvaṃ tathāpi tādṛśe brahma-
sphuraṇa-yogyataiva na sambhavet kiṃ punar viśeṣaṇety uddeśya-vismṛtiś ca
syāt | athākhaṇḍa-viśuddha-sattvāśrayatvena te'pi tad-rūpatayaivocyante |

tataś ca teṣv anubhūtākhaṇḍa-śuddha-sattve tasmin brahmānubhavantīti cet,
tat ayuktaṃ kalpanā-gauravāt, te'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam
iti [BhP 3.15.38] sākṣād eva gocarī-kṛtatvena uktatayā paramparā-dṛṣṭatva-
pratighātāc ca | tasya śuddha-sattvasya prākṛtatvaṃ tu niṣiddham eva | tasmān
na te prākṛta-sattva-pariṇāmā na vā tat-pracurāḥ, kintu sva-prakāśattā-
lakṣaṇa-śuddha-sattva-prakāśitā iti prāktanam evoktaṃ vyaktam | ataeva
teṣām upādhitva-nirākṛtes tat-tad-anubhavānanda-vaicitrī ca sampadyate |
tathaiva tam evam evambhūtam acakṣateti tat-tad-viṣaya-saundarya-varṇananṃ
prastutopakāritvāt sārthakaṃ syāt | akhaṇḍa-śuddha-sattva-maya-
mātreṇaivābhipreta-siddheḥ | ataeva nirīkṣya ca na vitṛpta-dṛśa [BhP 3.15.42]
iti dṛk-sambandhi -tvad-rūpa-kṛtaivātṛptir uktā |

tathaiva ca śabdenaivākṣara-jayitvaṃ padāravinda-parimalātmaka-vāyu-
lakṣaṇasyatad-viśeṣasyadarśitam | anyathobhayatrāpi brahmānandasyaiva
nirviśeṣatayopalabhyamānatve vidyājuṣām apītyupādhi-pradhānam evocyate
| upādhi-yugalasyaiva mithaḥ spardhitva-prāpteḥ | anenākṣarānubhava-
mukha-jayitva-kathanena vaiśiṣṭhādīnaṃ putra-śokādikam iva tad-
āveśābhāsa evāyam ity api nirastam | ata evam evoktaṃ śrī-svāmibhirapi
svarūpānandād api teṣāṃ bhajanānandādhikyam āheti | tasmād asti
vaicitryam | iti | ataeva tair api vicitratayaiva prārthitaṃ ceto'livad yadi nu te
padayo rameta [BhP 3.15.49] ity ādau | akka cen madhu vindeta kim arthaṃ
parvataṃ vrajet iti nyāyena tad-upādhy-antarānveṣaṇa-vaiyarthyāt teṣām
atad-anveṣaṇa-kautukābhāvāc ca |

kiṃ ca, na teṣām abhedātmako'nubhavo vā dṛśyate, pratyuta nemur nirīkṣya
na vitṛpta-dṛśo mudā kaiḥ [BhP 3.15.42], kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu
naḥ stād ity ādau [BhP 3.15.49], tat-pratiyogi-namaskārādy-upalakṣita-
bhedātmaka-bhakti-sukham eva dṛśyate | tasmān māyikopādhi-nihīnatvād-
dheyāṃśatayā pratibhātatvāc ca na taj-jātīyaṃ sukham anya-jātīyaṃ kartuṃ
śaknotīti santy evānyathānupapatti-siddhāyāḥsvarūpa-śakter eva vilāsāḥ |

api ca - astu tāvaj jīvan-mukta-daśāyāṃ tan-mate vidyopādhi-
pratiphalitasyaiva sato brahmaṇaḥ sakāśāt śrī-bhagavato ghana-prakāśato
sarvopādhi-vinirmukta-mukti-daśāyām api sākṣāt tādṛśatāsty eveti
suvyaktaṃ nātyantikaṃ vigaṇayanty api te prasādam [BhP 3.15.48] ity ādau
tasmān nopādhitāramya-cintā | bhavataḥ kathāyā [BhP 3.15.48] ity anena
nirupādhi-brahma-bhūtād upari ca vaicitrī sphuṭam evāsau svīkṛtā | tasmāt
sāntaraṅga-vaibhavasya bhagavataḥ sukhaika-rūpatvaṃ, tad-rūpatve'pi
brahmato'pi ghana-prakāśatvaṃ, svarūpa-śakit-vilāsa-vaicitrī ceti vidvad-
anubhava-pramāṇena nirṇītam | tatra, muktā api līlayā vigrahaṃ kṛtvā
bhajanta iti | yaṃ sarve devā āmananti mumukṣavo brahma-vādinaś cety atra
śrutāv advaita-vāda-guravo'pi | kṛṣṇo muktair ijyate vīta-mohair iti bhārate
|

brahma-bhūtaḥ prasannātmā
na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu
mad-bhaktiṃ labhate parām || iti [Gītā 18.54] śrī-bhagavad-gītopaniṣatsu |

muktānām api bhaktir hi nityānanda-svarūpiṇīti bhārata-tātparye pramāṇitā
śrutiś ca | tathā āprāyaṇāt tatrāpi hi dṛṣṭam ity atra ca madhva-bhāṣya-
pramāṇitā sauparṇa-śrutiḥ | sarvadainam upāsīta yāvan muktim uktā hy
enam upāsata iti | ateva śrī-prahlāda-bali-prabhṛti-mahābhāgavata-
sambandham abhipretya śrī-viṣṇu-purāṇe[*ENDNOTE #27]'py uktaṃ pātāle
tasya na prītir vimuktasyāpi jāyate iti |

|| 3.15 || śrī-brahmā devān ||85||

[86]

ataeva śeṣa-puruṣārtha-svarūpa evāsāv iti sphuṭam evāhur gadyena --

athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham
ihopalabhāmahe | ātmana evānusavanam añjasāvyatirekeṇa
bobhūyamānāśeṣa-puruṣārtha-svarūpasya || [BhP 5.3.7-8]

ṭīkā ca - ātmanaḥ svata evānusaraṇaṃ sarvadā añjasā sākṣād vobhūyamānā
atiśayena bhavanto ye aśeṣāḥ puruṣārthās te svarūpaṃ yasya paramānandasya
ity eṣā | śrutiś ca -sarva-kāmaḥ sarva-gandhaḥ sarva-rasaḥ ity ādau ||

|| 5.3 || ṛtvig-ādayaḥ śrī-yajña-puruṣam ||86||

[87]

tad evaṃ brahmaṇo'pi yat śrī-bhagavati prakāśa-samyaktvaṃ tat pūrvam eva
vidvad-anubhava-vacana-pracayena siddham api viśeṣato vicāryate | tatraikam
eva tattvaṃ dvidhā śabdyata iti na vastuno bheda upapadyate | āvirbhāvasyāpi
bheda-darśanāt na ca saṃjñā-mātrasya, kintusva-sva-darśana-yogyatā-bhedena
dvividho'dhikārī dvidhā dṛṣṭaṃ tad upāsta iti | tatrāpy ekasya darśanasya
vāstavatvam anyasya bhramajatvam iti na mantavyam ubhayor api
yāthārthyena darśitatvāt | na caikasya vastunaḥ śaktyā
vikriaymāṇāṃśakatvād aṃśato bhedaḥ | vikṛtatva-niedhāt tayoḥ | tasmād
dṛṣṭer asamyak-samyaktva [?] saty api samyaktve tad-ananusandhānād vā
ekasminn adhikāriṇy eka-deśena sphurad ekabhedaḥ parasminn akhaṇḍatayā
dvitīyo bhedaḥ | evaṃ sati yatra viśeṣaṃ vinaiva vastunaḥ sphūrtiḥ, sā dṛṣṭir
asampūrṇā, yathā brahmākāreṇa, yatra svarūpa-bhūta-nānā-vaicitrī-
viśeṣavad-ākāreṇa, sā sampūrṇā, yathā śrī-bhagavad-ākāreṇeti labhyate | ta
etad abhipretya prathamaṃ dṛṣṭi-tāratamyena tad-abhivyakti-tāratamyaṃ tan-
mahā-purāṇāvirbhāva-kāraṇābhyāṃ pratipādyate ṣaḍbhiḥ |

śrī-nārada uvāca -

jijñāsitam adhītaṃ ca
brahma yat tat sanātanam |
tathāpi śocasy ātmānam
akṛtārtha iva prabho || [BhP 1.5.4]

śrī-vyāsa uvāca --
asty eva me sarvam idaṃ tvayoktaṃ
tathāpi nātmā parituṣyate me |
tan-mūlam avyaktam agādha-bodhaṃ
pṛcchāmahe tvātma-bhavātma-bhūtam || [BhP 1.5.5]

sa vai bhavān veda samasta-guhyam
upāsito yat puruṣaḥ purāṇaḥ |
parāvareśo manasaiva viśvaṃ
sṛjaty avaty atti guṇair asaṅgaḥ || [BhP 1.5.6]

śrī-nārada uvāca --
bhavatānudita-prāyaṃ
yaśo bhagavato 'malam |
yenaivāsau na tuṣyeta
manye tad darśanaṃ khilam || [BhP 1.5.8]

naiṣkarmyam apy acyuta-bhāva-varjitaṃ
na śobhate jñānam alaṃ nirañjanam |
kutaḥ punaḥ śaśvad abhadram īśvare
na cārpitaṃ karma yad apy akāraṇam || [BhP 1.5.12]

oṃ namo bhagavate tubhyaṃ
vāsudevāya dhīmahi |
pradyumnāyāniruddhāya
namaḥ saṅkarṣaṇāya ca || [BhP 1.5.37]

iti mūrty-abhidhānena
mantra-mūrtim amūrtikam |
yajate yajña-puruṣaṃ
sa samyag darśanaḥ pumān || [BhP 1.5.38]

ślokā amī bahubhiḥ saṃmiśrā apy avistaratvāya jhaṭity artha-pratyayasya ca
saṃkṣipyaiva samuddhatāḥ | krameṇārthā yathā jijñāsitam iti | ṭīkā ca - yat
sanātanaṃ nityaṃ paraṃ brahma, tac ca tvayā jijñāsitaṃ vicāritam, adhītam
adhigataṃ prāptaṃ cety arthaḥ | tathāpi śocasi tat kim artham iti śeṣaḥ | ity
eṣā |

tvam iti tvam arka iva trilokīṃ paryaṭan tathā vaiṣṇava-yoga-balāṃśena ca
prāṇa-vāyur iva sarva-prāṇinām antaścaraḥ san ātmanāṃ sarveṣām eva
sākṣī bahir antar vṛttijñaḥ | ataḥ pare brahmaṇi dharmato yogena niṣṭātasya
| tad uktaṃ yājñavalkyena

ijyācāra-dayāhiṃsā-
dāna-svādhyāya-karmaṇām |
ayaṃ paramo lābho yad
yogenātma-darśanam || iti |

avare ca brahmaṇi vedākhye vrataiḥ svādhyāya-niyamair niṣṇātasyāpi me
alama atyarthaṃ yan nyūnaṃ tat svayam eva vicakṣva vitarkaya | bhavateti |
bhagavad-yaśo-varṇanopalakṣaṇaṃ bhajanaṃ vinā yenaiva rukṣa-brahma-
jñānena asau bhagavān tu tuṣyeta, tad eva darśanaṃ jñānaṃ khilaṃ nyūnaṃ
manye tad eva spaṣṭayati | naiṣkarmyam iti |

ṭīkā ca - niṣkarma brahmaved ekākāratvān niṣkarmatā-rūpaṃ naiṣkarmyam
ajyate'nenety añjanam upādhiḥ tan nivartakaṃ nirañjanam | evambhūtam api
jñānam acyute bhāvo bhaktis tad-varjitaṃ cet alam atyarthaṃ na śobhate
samyag-aparokṣatvāya na kalpata ity arthaḥ | tadā śāśvat sādhana-kāle phala-
kāle ca abhadraṃ duḥkha-svarūpaṃ yat kāmyaṃ karma, yad apy akāraṇam
akāmyaṃ tac ceti cakārasyānvayaḥ | tad api karma īśvare nārpitaṃ cet kutaḥ
punaḥ śobhate ? bahirmukhatvena sattva-śodhakatvābhāvāt | ity eṣā |

yad vā nirañjanam iti nirūpādhikam apīty arthaḥ | paramādaraṇīyatvād eva
dvādaśānte śrī-sūtenāpi punaḥ kṛtam idaṃ padyam |

tasmād uktir eva samyag-darśana-hetur ity upasaṃharati dvābhyām nama iti
| mantra-mūrtiṃ mantrokta-mūrtiṃ, mantro'pi mūrtir yasyeti vā | amūrtikaṃ
mantrokta-vyatirikta-mūrti-śūnyaṃ, prākṛta-mūrti-rahitaṃ vā, mūrti-
svarūpayor ekatvāt prākṛtavan na vidyate pṛthaktvena mūrtir yasya
tathābhūtaṃ vā | sa pumān samyag-darśanaḥ sākṣāc-chrī-bhagavataḥ sākṣāt-
kartṛtvād iti bhāvaḥ ||

|| 1.5 || śrī-sutaḥ ||87||

[88]

tad evaṃ dṛṣṭitāratamyadvārā tad-abhivyaktatāratamyena śrī-bhagavata
utkarṣa uktaḥ | atha liṅgāntarair api darśyate | tatrātmarāma-janākarṣa-
liṅgena guṇotkarṣa-viśeṣeṇa tasyaiva pūrṇatām āha |

ātmārāmāś ca munayo
nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim
ittham-bhūta-guṇo hariḥ || [BhP 1.7.10]

ṭīkā ca - nirgranthā granthebhyo nirgatāḥ | tad uktaṃ gītāsu -

yadā te moha-kalilaṃ buddhir vyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || [Gītā 2.52] iti |

yad vā granthir eva granthaḥ nirvṛtta-hṛdaya-granthaya ity arthaḥ | nanu
muktānāṃ kiṃ bhaktyetyādi-sarvākṣepa-parihārārtham āha itthambhūta-
guṇaḥ | ity eṣā ||

|| 1.7 || śrī-sūtaḥ ||88||

[89]

ārohabhūmikākrameṇāpi tasyaivādhikyam āha --

mano brahmaṇi yuñjāno
yat tat sad asataḥ param |
guṇāvabhāse viguṇa
eka-bhaktyānubhāvite || [BhP 3.24.42]

nirahaṅkṛtir nirmamaś ca
nirdvandvaḥ sama-dṛk sva-dṛk |
pratyak-praśānta-dhīr dhīraḥ
praśāntormir ivodadhiḥ || [BhP 3.24.43]

vāsudeve bhagavati
sarva-jñe pratyag-ātmani |
pareṇa bhakti-bhāvena
labdhātmā mukta-bandhanaḥ || [BhP 3.24.44]

ātmānaṃ sarva-bhūteṣu
bhagavantam avasthitam |
apaśyat sarva-bhūtāni
bhagavaty api cātmani || [BhP 3.24.45]

icchā-dveṣa-vihīnena
sarvatra sama-cetasā |
bhagavad-bhakti-yuktena
prāptā bhāgavatī gatiḥ || [BhP 3.24.46]

eka-bhaktyā avyabhicāriṇyā sādhana-lakṣaṇayā bhaktyā, anubhāvite
nirantaram aparokṣīkṛte, tāṃ vinā kasyacid apy arthasyāsiddheḥ |
nirahaṅkṛtitvād eva nirmamaḥ | tad-dvayābhāvād eva mana-ādīnām apy
abhāvaḥ sidhyati | samadṛk bhedāgrāhakaḥ | svadṛk svasvarūpābhedena
brahmaiva paśyan | pratyak antarmukhī praśāntā vikṣepa-rahitā dhīr jñānaṃ
yasya saḥ |

tad evaṃ brahma-jñāna-miśra-bhakti-sādhana-vaśena brahmānubhave jāte'pi
bhakti-saṃskāra-balena labdha-premādes tad-ūrdhvam api śrī-bhagavad-
anubhavam āha | vāsudeva iti | pratyag-ātmani sarveṣām āśraya-bhūte pareṇa
prema-lakṣaṇena bhakti-bhāvena tat-sattayaiva labdhā ātmānas tadīyātmakā
ahaṅkārādayo yeneti | brahma-jñānena prākṛtāhaṅkārādi-layānantaram
āvirbhūtān premānandātmaka-śuddha-sattva-mayān labdhavān ity arthaḥ |

nanu ta eva pratyāvartantāṃ kiṃ vā pūrvavad amī api bandha-hetavo
bhavantu | nety āha, mukta-bandhanaḥ | anāvṛttiḥ śabdād iti nyāyāt bhakty-
atiśayena labdhātmatvam eva pratipādayati, ātmānam iti | ātmātra
paramātmā, sarvathā tasya bhagavān evāsphurad iti vākyārthaḥ | tataḥ
sākṣād eva tat-prāptim āha, icchā-dveṣeti | tad evaṃ tena bhāgavatī gatiḥ
prāptā | heyatvād anyatrecchā-dveṣa-vihīnena tasmād eva hetoḥ sarvatra
sama-cetasā | tad uktam --

nārāyaṇa-parāḥ sarve
na kutaścana bibhyati |
svargāpavarga-narakeṣv
api tulyārtha-darśinaḥ || [BhP 6.17.28]

yad vā, mayā lakṣmyā saha vartate iti sama iti sahasra-nāma-bhāṣyāt
bhagavac-cetaseti prāpto bhāgavatīṃ gatim iti pāṭhe, sa kardama eva tāṃ
gatiṃ prāptaḥ | atra bhagavad-bhakti-yogenety eva viśeṣyam iti | evam evoktaṃ
śrī-bhagavad-gītopaniṣatsu --

buddhyā viśuddhayā yukto
dhṛtyātmānaṃ niyamya ca |
śabdādīn viṣayāṃs tyaktvā
rāgadveṣau vyudasya ca || [Gītā 18.51]

viviktasevī laghvāśī
yata-vāk-kāya-mānasaḥ |
dhyāna-yoga-paro nityaṃ
vairāgyaṃ samupāśritaḥ || [Gītā 18.52]

ahaṃkāraṃ balaṃ darpaṃ
kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto
brahma-bhūyāya kalpate || [Gītā 18.53]

brahma-bhūtaḥ prasannātmā
na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu
mad-bhaktiṃ labhate parām || [Gītā 18.54]

bhaktyā mām abhijānāti
yāvān yaś cāsmi tattvataḥ |
tato māṃ tattvato jñātvā
viśate tad-anantaram || [Gītā 18.55] iti |

atra viṃśatir milanārthaḥ, yathā duryodhanaṃ parityajya yudhiṣṭhiraṃ
praviṣṭavān ayaṃ rājeti | śrī-daśame'pi śrī-gopair brahma-sampatty-
anantaram eva vaikuṇṭho dṛṣṭa iti śrī-svāmibhir eva ca vyākhyātam ||

|| 3.24 || śrī-maitreyaḥ ||89||

[90]
tathā

tasmāj jñānena sahitaṃ
jñātvā svātmānam uddhava |
jñāna-vijñāna-sampanno
bhaja māṃ bhakti-bhāvitaḥ || [BhP 11.13.5]

svātmānaṃ jīva-svarūpam | jñānaṃ vijñānaṃ ca bāhyam | kiṃ bahunā atra
śrī-catuḥsana-śukādaya evodāharaṇam iti ||

|| 11.13 || śrī-bhagavān ||90||

[91]

śrī-bhagavatā śabda-brahma-maya-kambu-spṛṣṭa-kapolaḥ tat-prakāśita-
yathārtha-nigado dhruvo bālako'pi tathā vivṛtavān ity evam ānanda-
camatkāra-viśeṣa-śravaṇād api tasyaiva pūrṇatvam āha |

yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || [BhP 4.9.10]

sva-mahimani asādhāraṇa-māhātmye'pi mābhūt na bhavatīty arthaḥ |
antakāsiḥ kālaḥ ||

|| 4.9 || dhruvaḥ śrī-dhruvapriyam || 91 ||

[92]

parama-siddhi-rūpād brahmaṇi layād api tad-bhajanasya garīyastvena tasyaiva
garīyastvam upadiśati |

animittā bhāgavati
bhaktiḥ siddher garīyasī || [BhP 3.25.3]

siddher mukter api ṭīkā ca | siddher jñānāt mukter veti śrī-bhagavan-nāma-
kaumudī |

|| 3.25 || śrī-kapila-devaḥ || 92 ||

[93]

tad evaṃ śrī-bhagavān evākhaṇḍaṃ tattvaṃ sādhaka-viśeṣāṇāṃ tādṛśa-
yogyatvābhāvāt sāmānyākārodayatvena tad asamyak sphūrtir eva brahmeti
sākṣād eva vakti dvābhyām -

jñāna-yogaś ca man-niṣṭho
nairguṇyo bhakti-lakṣaṇaḥ |
dvayor apy eka evārtho
bhagavac-chabda-lakṣaṇaḥ || [BhP 3.32.32]
yathendriyaiḥ pṛthag-dvārair
artho bahu-guṇāśrayaḥ |
eko nāneyate tadvad
bhagavān śāstra-vartmabhiḥ || [BhP 3.32.33]

ṭīkā ca - anena ca jñāna-yogena bhagavān eva prāpyaḥ yathā bhakti-
yogenety āha | nairguṇyo jñāna-yogaś ca man-niṣṭho bhakti-lakṣaṇaś ca yo
yogaḥ tayor dvayor apy eka evārthaḥ prayojanam | ko'sau ? bhagavac-chabdo
lakṣaṇaṃ jñāpako yasya | tad uktaṃ gītāsu - te prāpnuvanti mām eva sarva-
bhūta-hite ratāḥ [Gītā 12.4] iti |

nanu jñāna-yogasya lābhaḥ phalaṃ śāstreṇāvagamyate | bhakti-yogasya tu
bhajanīyeśvara-prāptiḥ | kutas tayor ekārthatvam ity āśaṅkya
dṛṣṭāntenopapādayati | yathā bahūnāṃ rūpa-rasādīnāṃ guṇānām āśrayaḥ
kṣīrādir eka evārtho mārga-bheda-pravṛttair indriayr nānā pratīyate |
cakṣuṣā śukla iti rasanena madhur aiti sparśena śīta ity ādi tathā bhagavān
eka eva tat-tad-rūpeṇaāvagamyate | ity eṣā |

atra bhagavān evāṅgitvena nigaditaḥ | ataḥ sarvāṃśa-pratyāyakatvād bhakti-
yogaś ca manaḥ-sthānīyo jñeyaḥ ||

|| 3.32 || śrī-kapila-devaḥ || 93 ||

[94]

ataeva tad-aṃśatvenaiva brahma śrūyate |

ahaṃ vai sarva-bhūtāni
bhūtātmā bhūta-bhāvanaḥ |
śabda-brahma paraṃ brahma
mamobhe śāśvatī tanū || [BhP 6.16.51]

ṭīkā ca - sarva-bhūtāny aham eva | bhūtānām ātmā bhoktāpy aham eva |
bhoktṛ-bhogyātmakaṃ viśvaṃ mad-vyatiriktaṃ nāstīty arthaḥ | yato'haṃ bhūta-
bhāvanaḥ bhūtānāṃ prakāśakaḥ kāraṇaṃ ca | nanu śabda-brahma prakāśakṃ
para-brahma kāraṇaṃ prakāśakaṃ ca satyaṃ te ubhe mamaiva rūpe ity āha,
śabda-brahmeti | śāśvatī śāśvatyau | ity eṣā ||

atra śabda-brahmaṇaḥ sāhacaryāt para-brahmaṇo'py aṃśatvam evāyāti |

|| 6.16 || śrī-saṅkarṣaṇaś citra-ketum || 94 ||

[95]

ato bhagavato'samyak-prakāśatvād vibhūti-nirviśeṣam eva tad ity apy āha --

madīyaṃ mahimānaṃ ca
parabrahmeti śabditam |
vetsyasy anugṛhītaṃ me
sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38]

|| 8.24 || śrī-matsya-devaḥ satyavratam || 95 ||

[96]

tathā ca vibhūti-prasaṅga eva -

pṛthivī vāyur ākāśa
āpo jyotir ahaṃ mahān |
vikāraḥ puruṣo'vyaktaṃ
rajaḥ sattvaṃ tamaḥ param || [BhP 11.16.37]

ṭīkā ca - paraṃ brahma ca ity eṣā ||

ataeva śrī-vaiṣṇava-sāmpradāyikaiḥ śrīmadbhir bālamandarācārya-
mahānubhava-caraṇair apy uktam -

yad aṇḍa-maṇḍāntara-gocaraṃ ca
yad daśottarāṇy avaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ
parātparaṃ brahma te vibhūtayaḥ || iti ||

|| 11.16 || śrī-bhagavān ||96||

[97]

ato brahma-rūpe prakāśe tad vaiśiṣṭyānupalambhanāt tat-prabhāvatva-
lakṣaṇam api tasya vyapadiśyate | rūpaṃ yat tat prāhur avyaktam ādyaṃ
brahma-jyotir [BhP 10.3.24][*ENDNOTE #28] ityādi |

brahmaiva jyotiḥ prabhā yasya tathābhūtaṃ rūpaṃ śrī-vigraham | tathā coktaṃ
brahma-saṃhitāyāṃ -

yasya prabhā prabhavato jaga-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.40] iti ||

|| 10.3 || śrī-devakī śrī-bhagavantam || 97 ||

[98]

ato brahmaṇaḥ paratvena śrī-bhagavantaṃ kaṇṭhauktyaivāha |

yaḥ paraṃ rahasaḥ sākṣāt
triguṇāj jīva-saṃjñitāt |
bhagavantaṃ vāsudevaṃ
prapannaḥ sa priyo hi me || [BhP 4.24.28]

raho brahma tasmād api paraṃ tataḥ sutarāṃ triguṇāt pradhānāj jīva-
saṃjñitāt jīvātmanaḥ paraṃ bhagavantaṃ yaḥ sākṣāt śravaṇādinaiva na tu
karmārpaṇādinā prapanna ity anvayaḥ | tathā ca viṣṇu-dharme naraka-
dvādaśī-vrate śrī-viṣṇu-stavaḥ -

ākāśādiṣu śabdādau śrotrādau mahad-ādiṣu |
prakṛtau puruṣe caiva brahmaṇy api ca sa prabhuḥ ||
yenaika eva sarvātmā vāsudevo vyavasthitaḥ |
tena satyena me pāpaṃ narakārti-pradaṃ kṣayam ||
prayātu sukṛtasyāstu mamānudivasaṃ jaya || iti ||

atra prakaraṇānurūpeṇa sarvātma-śabdena cānyathā samādhānaṃ parāhatam
| tathā ca tatrocaraṃ kṣatra-bandhūpākhyāne -

yan-mayaṃ paramaṃ brahma tad-avyaktaṃ ca yan-mayam |
yan-mayaṃ vyaktam apy etad bhaviṣyāmi hi tan-mayaḥ || iti ||

tatraiva māsarkṣa-pūjā-prasaṅge tataḥ paratvaṃ sphuṭam evoktaṃ --

yathācyutas tvaṃ parataḥ parasmāt
sa brahma-bhūtāt paramaḥ parātman |
tathācyuta tvaṃ vāñchitaṃ tan
mamāpadaṃ cāpaharāprameya || iti ||

śrī-viṣṇu-purāṇe ca - sa brahma-pāraḥ para-pāra-bhūta iti | akṣarāt tataḥ
parataḥ para iti śruteḥ ||

|| 4.24 || śrī-rudraḥ pracetasam || 98 ||

[99]

tad evam evābhiprāyeṇa sa vā eṣa puruṣo'nna-rasa-maya ity ādāv [TaittU 2.1]
antaraṅgāntaraṅgaikaikātma-kathanānte idaṃ pucchaṃ pratiṣṭhā pṛthivī
pucchaṃ pratiṣṭhā mahaḥ pucchaṃ pratiṣṭhā brahma pucchaṃ pratiṣṭheti
[TaittU 2.1] śruty-uktāyāḥ pañcamyā api pratiṣṭhāyā upari |

śrī-gītopaniṣado yathā --brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity atra
brahma-śabda-sannihita-pratiṣṭhā-śabdena sā śrutiḥ smaryate | tataś caivam
eva vyākhyeyam | hi-śabdaḥ,

māṃ ca yo 'vyabhicāreṇa
bhakti-yogena sevate |
sa guṇān samatītyaitān
brahma-bhūyāya kalpate || [Gītā 14.26]

ity asya nirantara-prācīna-vacanasya hetutayā vivakṣayā | ato guṇātīta-
brahmaṇaḥ prakṛtārthatvāt prācīnārtha-hetu-vacane'sminn upacāreṇa tac-
chabdasya brahma-śakti-rūpaṃ hiraṇyagarbha-rūpaṃ vā arthāntaram ayuktaṃ
kintv evam eva yuktaṃ yathā |

nanu tvad-bhaktyā kathaṃ nirguṇa-brahma-dharma-prāptiḥ | sā tu tad-
ekānubhavena tatrāha brahmaṇo hīti | hi yasmāt brahma-pucchaṃ pratiṣṭheti
parama-pratiṣṭhatvena śrutau yat prasiddhaṃ tac ca tasyām eva śrutau
ānanda-mayāṅgatvena darśitaṃ tasya pucchatva-rūpita-brahmaṇaḥ | ānanda-
mayo'bhyāsād iti sūtrakāra-sammata-para-brahma-bhāva ānandamayākhyaḥ
pracura-prakāśo ravir itivat pracuraś cānanda-rūpaḥ śrī-bhagavān ahaṃ
pratiṣṭhā te |

yadyapi brahmaṇo mama ca na bhinna-vastutvaṃ tathāpi śrī-bhagavad-
rūpeṇaivod iva mayi pratiṣṭhātvasya parā kāṣṭhety arthaḥ | svarūpa-śakti-
prakāśenaiva svarūpa-prakāśasyāpy ādhikyārhatvāt | nirviśeṣa-brahma-
prakāśasyāpy upari śrī-bhagavat-prakāśa-śravaṇāt | ata ekasyāpi vastunas
tathā tathā prakāśa-bhedo rajanī-khaṇḍino jyotiṣo mārtaṇḍa-maṇḍala-gata-
gabhasti-bhedavad utprekṣyaḥ |

ato brahma-prakāśasyāpi mad-adhīnatvāt kaivalya-kāmanayā kṛtena mad-
bhajanena brahmaṇi nīyamāno brahma-dharmam api prāpnotīty arthaḥ | atra
śrī-viṣṇu-purāṇam api sampravadate - śubhāśrayaḥ sa cittasya savargasya
tathātmanaḥ iti [ViP 6.7.76] | vyākhyātaṃ ca tatrāpi svāmibhiḥ |
savargasyātmanaḥ para-brahmaṇo'py āśrayaḥ pratiṣṭhā |
tad uktaṃ bhagavatā brahmaṇo hi pratiṣṭhāham iti | atra ca tair vyākhyātam
| brahmaṇo'haṃ pratiṣṭhā ghanībhūtaṃ brahmaivāham | yathā ghanībhūta-
prakāśa eva sūrya-maṇḍalaṃ tadvad ity arthaḥ | iti |

atra cvi-pratyayas tu tat-tad-upāsaka-hṛdi tat-prakāśasyābhūtatvaṃ brahmaṇa
upacaryate itīttham eva | atraiva pratiṣṭhā pratimeti ṭīkā matsara-kalpitā |
na hi tat-kṛtā asambandhatvāt | na hi nirākārasya brahmaṇaḥ pratimā
sambhavati | na ca tat-prakāśasya pratimā sūryaḥ | na cāmṛtasyāvyayasyety
ādy-anantara-pāda-trayoktānāṃ mokṣādīnāṃ pratimātvaṃ ghaṭate | na vā
śruti-śailī-viṣṇu-purāṇayoḥ saṃvāditāsti | tasmān na ādaraṇīyā yadi
vādaraṇīyā tadā tac-chabdenāpy āśraya eva vācanīyaḥ | pratilakṣīkṛtya
nātiparimitaṃ bhavati yatreti tad etat sarvam abhipretyāhuḥ |

dṛtaya iva śvasanty asu-bhṛto yadi te'nuvidhā
mahad-aham-ādayo'ṇḍam asṛjan yad anugrahataḥ |
puruṣa-vidho'nvayo'tra caramo'nnamayādiṣu
yaḥ sad-asataḥ paraṃ tvam atha yad eṣv avaśeṣa-mṛtam || [BhP 10.87.17]

asubhṛto jīvā dṛtaya iva śvasad-ābhāsā api yadi te tavānuvidhā bhaktā
bhavanti tadā śvasanti prāṇanti | teṣu tad-bhaktānām eva jīvānāṃ jīvanaṃ
manyāmahe iti bhāvaḥ | kathaṃ yasya tava anugrahataḥ samaṣṭi-vyaṣṭi-
rūpam akhaṇḍaṃ dehaṃ mahad-aham-ādayo'sṛjan ataḥ svayam eva tathāvidhāt
tvattaḥ parāṅ-mukhānām anyeṣāṃ dṛti-tulyatvaṃ yuktam eveti bhāvaḥ |
anugraham eva darśayanti atra mahad-aham-ādiṣu anvayaḥ praviṣṭas tvam
iti |

kathaṃ mad-ādeśa-mātreṇa teṣāṃ tathā sāmarthyaṃ syāt | tatrāhuḥ yad
yasmāt sata ānanda-mayākhya-brahmaṇo'vayavasya priyāder asatas tad-
anyasmād annamyādeś ca yat paraṃ puccha-bhūtaṃ sarva-pratiṣṭhā brahma
tat khalu tvaṃ tatrāpi eṣu pratiṣṭhā-vākyeṣu avaśeṣaṃ vākya-śeṣatvena
sthitaṃ brahmaṇo hi pratiṣṭhāham ity ādāv anyatra prasiddham | ātma-tattva-
viśuddhy-arthyaṃ yad āha bhagavān ṛtam ity ādau ṛtatvenāpi prasiddhaṃ śrī-
bhagavad-rūpam eva tvam ato'nnamayādiṣu puruṣa-vidhaḥ puruṣākāro yaś
caramaḥ priya-moda-pramodānanda-brahmaṇām avayavī ānanda-mayaḥ sa
tvam iti |

tasmān mūla-paramānanda-rūpatvāt tavaiva praveśena teṣāṃ tathā
sāmarthyaṃ yuktam eveti bhāvaḥ | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa
ānando na syād iti [TaittU 2.7.1] śruteḥ | prakaraṇ'sminn etad uktaṃ bhavati
| yadyapy ekas-svarūpe'pi vastuni svagata-nānā-viśeṣo vidyate tathāpi tādṛśa-
śakti-yuktāyā eva dṛṣṭes tat tat sarva-viśeṣa-grahaṇe nimittatā dṛśyate na tv
anyasyāḥ | yathā māṃsa-mayī dṛṣṭiḥ sūrya-maṇḍalaṃ prakāśa-mātratvena
gṛhṇāti, divyā tu prakāśa-mātra-svarūpatve'pi tad-antargata-divya-sabhādikaṃ
gṛhṇāti | evam atra bhakter eva samyaktvena tayaiva samyak tattvaṃ dṛśyate
| tac ca brahmeti tasya asamyag-rūptavam | tatra ca sāmānyatvenaiva grahaṇe
kāraṇasya jñānasya tad-antarīṇāvāntara-bheda-paryālocaneṣv asāmārthyād
bahir evāvasthitena tena bhāgavata-paramahaṃsa-vṛndānubhavāsiddha-nānā-
prakāśa-vicitre'pi sva-prakāśaḥ | lakṣaṇa-para-tattve prakāśa-sāmānya-
mātraṃ yad gṛhyate tat tasya pramā-rūpatvenaivotprekṣyate | tataś cātmatvam
aṃśatvaṃ vibhūtitvaṃ ca vyapadiśyate tasya | tasmād akhaṇḍa-tattva-rūpo
bhagavān sāmānya-kāra-sphūrti-lakṣaṇatvena sva-prabhākārasya
brahmaṇo'py āśraya iti yuktam eva |

ataeva yasya pṛthivī śarīraṃ yasya ātmā śarīraṃ yasyāvyaktaṃ śarīraṃ
yasyākṣaraṃ śarīram eṣa sarva-bhūtāntarātmā apahata-pāpmā divyo deva
eko nārāyaṇa ity etac chruty-antaraṃ cākṣara-śabdoktasya brahmaṇo'py
ātmatvena nārāyaṇaṃ bodhayati |

uktātmādi-śabda-pāriśeṣya-pramāṇena cakāra teṣāṃ saṅkṣobham akṣara-
juṣām apīti prayoga-dṛṣṭyā cātra hy akṣara-śabdena brahmaiva vācyam |
tathā śrī-bhagavatā sāṅkhya-kathane | kālo māyā-maye jīve [BhP 11.24.27]
ity ādau mahā-pralaye sarvāvaśiṣṭatvena brahmopadiśya tadāpi tasya
draṣṭṛtvaṃ svasminn uktam |

eṣa sāṅkhya-vidhiḥ proktaḥ
saṃśaya-granthi-bhedanaḥ |
pratilomānulomābhyāṃ
parāvara-dṛśā mayā || [BhP 11.24.29]

ity atra parāvara-dṛśety anena so'yaṃ cātra vivekaḥ | sāṅkhyaṃ khyānaṃ tac-
chāstraṃ khalu svarūpa-bhūta-tad-viśeṣam anusandhāya yat tat svarūpa-
mātraṃ tadānīm avaśiṣṭaṃ vadati tad eva ca brahmākhyaṃ tad eva ca
prapañcāvacchinna-carama-pradeśe prapañca-layād vaikuṇṭha iva svarūpa-
bhūta-viśeṣa-prakāśād avaiśiṣyamānatvena vaktuṃ yujyate |

tac ca sva-viśeṣya-mātraṃ svarūpa-śakti-viśiṣṭena vaikuṇṭha-sthena śrī-
bhagavatā pṛthag iva tatrānubhūyata iti | tad evaṃ nirviśeṣatvena sparśa-rūpa-
rahitasyāpi tasya bhagavat-prabhā-rūpatvam anutprekṣya tad-abhinnatvena
brahmatvaṃ vyapadiṣṭam | tataḥ svarūpādi-mādhurī-dhāritayā saviśeṣasya
sākṣād bhagavad-aṅga-jyotiṣaḥ sutarām eva tat sidhyati | yathoktaṃ śrī-
harivaṃśe mahā-kāla-purākhyāne śrīmad-arjunaṃ prati svayaṃ bhagavatā |

brahma-tejo-mayaṃ divyaṃ mahad yad dṛṣṭavān asi |
ahaṃ sa bharata-śreṣṭha mat-tejas tat sanātanam ||
prakṛtiḥ sā mama parā vyaktāvyaktā sanātanī |
tāṃ praviśya bhavantīha muktā yoga-vid-uttamāḥ ||
sā sāṅkhyānāṃ gatiḥ pārtha yogināṃ ca tapasvinām |
tat paraṃ[*ENDNOTE #29] paramaṃ brahma sarvaṃ vibhajate jagat ||
mām eva[*ENDNOTE #30] tad ghanaṃ tejo jñātum arhasi bhārata || iti || [HV
2.114.9-12]

prakṛtir iti tat-prabhātvena svarūpa-śaktitvam api tasya nirdiṣṭam | evaṃ
pūrvodāhṛta-kaustubha-bhaviṣyaka-viṣṇu-purāṇa-vākyam apy etad
upodvalakatvena draṣṭavyam | tasmād dṛtaya ivety api sādhv eva vyākhyātam
|

|| 10.87 || śrutayaḥ śrī-bhagavantam || 99 ||

[100]

tataś ca yasmin parama-bṛhati sāmānyākāra-sattāyās ta-aṅga-jyotiṣo'pi
bṛhatvena brahmatvaṃ tasminn eva mukhyā tac-chabda-pravṛttiḥ | tathā ca
brāhme -

ananto bhagavān brahma ānandetyādibhiḥ padaiḥ |
procyate viṣṇur evaikaḥ pareṣām upacārataḥ || iti |

yathā pādme -

pṛthag vaktuṃ guṇās tasya na śakyante'mitatvataḥ |
yato'to brahma-śabdena sarveṣāṃ grahaṇaṃ bhavet ||
etasmād brahma-śabdo'sau viṣṇor eva viśeṣaṇam |
amito hi guṇo yasmān nānyeṣāṃ tam ṛte vibhum || iti |

atra nirgolito'yaṃ mahā-prakaraṇārthaḥ | yad advayaṃ jñānaṃ tad eva tattvam
iti tattvavido do [?] vadanti | tac ca vaiśiṣṭyaṃ vinaivopalabhyamānaṃ brahmeti
śabdyate vaiśiṣṭyena saha tu śrī-bhagavān iti | sa ca bhagavān pūrvādita-
lakṣaṇa-śrī-mūrtyātyātmaka eva na tu amūrtaḥ |

atha, bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca iti [ViP 6.7.47] viṣṇu-
purāṇa-padye[*ENDNOTE #31] tasya caturvidhatvam aṅgīkurvadbhir yady
amūrtatvam api pṛthag aṅgīkartavyaṃ tadā brahmatvavat tad-upāsaka-dṛṣṭi-
yogayatānurūpam evāstu | tathā hi yasya samīcīnā bhaktir asti tasya para-
mūrtyā śyāmasundara-caturbhujādi-rūpatayā prādurbhavati |
yasyārvācīnopāsanā-rūpā tasyāpara-mūrtyā pātāla-pādādi-kalpanā-mayy
eva | yasya ca rukṣaṃ jñānaṃ tasya pareṇa brahma-lakṣaṇa-mūrtatvena | yasya
jñāna-pracurā bhaktis tasya tv apareṇeśvara-laksaṇa-mūrtatveneti |
atrāparatvaṃ parama-mūrtyāvirbhāvānanatara-sopānatvena na brahmavad
atīva mūrtatvānapekṣyam ity evam | na tv aśreṣṭhatva-vivakṣayeti jñeyam
| para-mūrtāpekṣayā paratvaṃ vā | tatraiva tad viśva-rūpaṃ vairūpyam anyad
dharer mahad iti viśvādhiṣṭhānatvena nityatva-vibhūtve | mūrtaṃ bhagavato
rūpaṃ sarvāpāśraya-niḥspṛham iti [ViP 6.7.78] nirupādhitvam | cintayed
brahma-
bhūtaṃ tam iti [ViP 6.7.83] parataḥ lakṣaṇatvam |

tribhāva-bhāvanātīta [ViP 6.7.76] iti tatra prasiddha-karma-maya-jñāna-
karma-samuccaya-maya-kevala-jñāna-maya-bhāvanā-trayātītatvena para-
tattva-lakṣaṇatve'pi bhaktyaikāvirbhāvitayā samyak prakāśatvaṃ mūrtasyaiva
vyañjitam | ataeva śubhāśrayaḥ sa cittasya
sarvagasyācalātmanaḥ[*ENDNOTE #32] [ViP 6.7.76] ity uktam |

tataś ca tasyāḥ śrī-mūrter api sakāśāt tad-ante pratyāhāroktiḥ kevalā
bhedopāsakaṃ prati vayvasthāpitā bhavatīty apy anusandheyam | atra tad-
viśva-rūpa-vairūpyam ity [ViP 6.7.70] etat padyaṃ mūrta-param eva jñeyam |

samasta-śakti-rūpāṇi
yat karoti nareśvaraḥ |
deva-tiryaṅ-manuṣyākhyā
ceṣṭāvanti svalīlayā ||[*ENDNOTE #33] [ViP 6.7.71] ity anantara-vākya-balāt
|

prathamasya tṛtīye - yasyāmbhasi śayānasya yoga-nidrāṃ vitanvataḥ [BhP
1.3.2] ity-ady-ukta-laksaṇasya mūrtasyaiva tat-tad-avatāritvaṃ darśitam, etan
nānāvatārāṇāṃ nidhānaṃ bījam avyayam iti [BhP 1.3.5] | tad-viśva-rūpa-
vairūpyam iti [ViP 6.7.70] paṭhadbhiḥ śrī-rāmānuja-caraṇair api mūrta-
paratvenaiva vyākhyātam | viśva-rūpād vairūpyaṃ vailaksaṇyaṃ yatra tad-
viśva-lakṣaṇaṃ mūrtaṃ svarūpam iti |

tad evaṃ tasya vastunaḥ śrī-mūrty-ātmakatva eva siddhe yat sarvataḥ pāṇi-
pādādi-lakṣaṇā mūrtiḥ śrūyate sāpi pūrvokti-lakṣaṇāyāḥ śrī-mūrter na
pṛthag iti vibhutva-prakaraṇānte vyañjitam eva | yat tu

bṛhac-charīro'bhivimāna-rūpo
yuvā kumāratvam upeyivān hariḥ |
reme śriyā'sau jagatāṃ jananyā
sva-jyotsnayā candra ivāmṛtāṃśuḥ || iti pādmottara-khaṇḍa-vacanam |

atra para-brahma-svarūpa-śarīraḥ sarvato-bhāvena vigata-parimāṇo'pi nityaṃ
kaiśorākāram eva prāptaḥ san śriyā saha reme ity arthaḥ | upeyivān ity uktāv
api nityatvam apahata-pāpmetivat | tatraiva tadīya-tac-chrī-mūrty-
adhiṣṭhātṛka-tripād-vibhūter api praghaṭṭakena vākya-samūhakena parama-
nityatā-pratipādanāt | tathā coktaṃ tatraiva -

acyutaṃ śāśvataṃ divyaṃ
sadā yauvanam āśritam |
nityaṃ sambhogam īśvaryā
śriyā bhūmyā ca saṃvṛtam || iti ||

tasmāt śrī-bhagavān yathokta-lakṣaṇa eva | sa eva vadantīty asya
mukhyārtha-bhūtaṃ mūlaṃ tattvam iti paryavasānam | tad uktaṃ mokṣa-
dharme śrī-nārāyaṇopākhyāne -

tattvaṃ jijñāsamānānāṃ
hetubhiḥ sarvato-mukhaiḥ |
tattvam eko mahā-yogī
harir nārāyaṇaḥ prabhuḥ || iti [MBh 12.335.83] |

nārāyaṇopaniṣadi ca - nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param iti
[MNU 13.4] | atra śrī-rāmānujodāhṛtāḥ śrutayaś ca - yasya pṛthivī śarīram
ity ārabhya eṣa sarva-bhūtāntarātmā divyo deva eko nārāyaṇa ity ādyā
bahvyaḥ | iha śrī-bhagavad-aṃśa-bhūtānāṃ puruṣādīnāṃ parama-tattva-
vigrahatā-sādhanaṃ vākya-jātam api tasyāṃśinas tad-rūpa-vigrahatvaṃ
kaimutyenābhivyanaktīti pūrvatra cottaratra granthe tathodāharaṇāni |

viṣṇu-purāṇe tu sākṣāt śrī-bhagavantam adhikṛtya tathodāharaṇam -

dve rūpe brahmaṇas tasya
mūrtaṃ cāmūrtam eva ca |
kṣarākṣara-svarūpe te
sarva-bhūteṣv avasthite |

akṣaraṃ tat paraṃ brahma
kṣaraṃ sarvam idaṃ jagat || [ViP 1.22.55]

ity uktvā jagan-madhye brahma-viṣṇv-īśa-rūpāṇi ca paṭhitvā punar uktam -


tad etad akṣaraṃ nityaṃ
jagan-muni-varākhilam |
āvirbhāva-tirobhāva-
janma-nāśa-vikalpanāt || iti [ViP 1.22.60]

tad etad akṣarākhyaṃ para-brahma nityam akhilaṃ jagat tu
āvirbhāvādibhedavad ity arthaḥ | tatrāvirbhāva-tirobhāvādikatvenaiva
pūrveṣāṃ brahmādīnāṃ tad-antaḥpāta-vyapadeśo na vastuta ity arthaḥ |

atha sadā sva-dhāmni virājamānatvena kṣara-rūpato mūrtatvādinā
cākṣarato'pi vilakṣaṇaṃ tṛtīyaṃ rūpaṃ bhagavataḥ paramaṃ svarūpam iti punar
ucyate |

sarva-śakti-mayo viṣṇuḥ
svarūpaṃ brahmaṇo'param |
mūrtaṃ tad yogibhiḥ pūrvaṃ
yogārambheṣu cintyate ||[ViP 1.22.61]

sa paraḥ sarva-śaktīnāṃ
brahmaṇaḥ samanantaram |
mūrtaṃ brahma mahā-bhāga
sarva-brahma-mayo hariḥ || [ViP 1.22.63]

tatra sarvam idaṃ protam
otaṃ caivākhilaṃ jagat || [ViP 1.22.64] iti |
brahma-sākṣāt-kārāt pūrvaṃ yogibhiś cintyate | tathā brahmaṇaḥ
samanantaram upāsanānukrameṇa yathāgre'kṣarād anantaraṃ tad uktam,
yathā - brahma-bhūtaḥ prasannātmety [Gītā 18.55] ādyānusāreṇa
brahma[va]sākṣātkārānantarāvirbhāvī ca sa ity arthaḥ | yataḥ sarvāsāṃ
śaktīnāṃ svarūpa-bhūtādīnāṃ paramāśrayaḥ | ataeva sarva-brahma-
mayo'khaṇḍa-brahma-svarūpaś ca | akṣarākhyasya pūrvasya śakti-hīnatvena
khaṇḍatvāt | yad vā ataeva sarva-veda-vedya ity arthaḥ | tata eva ca tatra
sarvam ity ādīti | evaṃ -

yasmāt kṣaram atīto 'ham
akṣarād api cottamaḥ |
ato 'smi loke vede ca
prathitaḥ puruṣottamaḥ || ity ādi [Gītā 15.18] śrī-gītopaniṣad api yojyā |

atra yadyapi kūṭastho'kṣara ucyate ity [Gītā 15.16] akṣara-śabdena śuddha-
jīva eva prastūyate tathāpi para-brahma eva ca lakṣaṇam | akṣaraṃ paramaṃ
brahma [Gītā 8.3] iti tac ca tatra pūrvoktam iti | anayoś cinmātra-
vastutvenaikārthatvād iti tad etad abhipretya mallānām aśanir nṝṇāṃ
naravara ity ādau mūrtasyaiva svayaṃ bhagavata eva lakṣaṇatvaṃ [tal-
lakṣyatvaṃ] sākṣād evāha tattvaṃ paraṃ yoginām [BhP 10.43.17] iti |

yogināṃ catuḥsanādīnām iti ||

|| 10.43 || śrī-śukaḥ || 100 ||

[101]

ataeva śrīmad-bhāgavatasya nigama-kalpa-taru-parama-phala-bhūtasya
śraiṣṭhye saty api tathābhūtasyāpi bhagavad-ākhya-parama-tattvasyotkarṣa-
vidyā-rūpatvād eva parama-śraiṣṭhyam āha --

dharmaḥ projjhita-kaitavo 'tra paramo nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ tāpa-trayonmūlanam |
śrīmad-bhāgavate mahā-muni-kṛte kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt || [BhP 1.1.2]

atra yas tāvad dharmo nirūpyate sa khalu sa vai puṃsāṃ paro dharmo yato
bhaktir adhokṣaje ity [BhP 1.2.6] ādikayā

ataḥ pumbhir dvija-śreṣṭhā
varṇāśrama-vibhāgaśaḥ |
svānuṣṭhitasya dharmasya
saṃsiddhir hari-toṣaṇam || [BhP 1.2.13]

ity antayā rītyā bhagavat-santoṣaṇaika-tātparyeṇa śuddha-bhakty-
utpādakatayā nirūpaṇāt parama eva | yataḥ so'pi tad-eka-tātparyatvāt
prakarṣeṇa ujjhitaṃ kaitavaṃ phalābhisandhi-laksaṇaṃ kapaṭaṃ yasmin
tathābhūtaḥ | pra-śabdena sālokyādi-sarva-prakāra-mokṣābhisandhir api
nirastaḥ | yata evāsau tad-eka-tātparyatvena nirmatsarāṇāṃ phala-
kāmukasyaiva parotkarṣāsahanaṃ matsaraḥ tad-rahitānām eva tad-
upalakṣaṇatvena paśv-ālambhane, dayālūnām eva ca satāṃ sva-dharma-
parāṇāṃ vidhīyate iti evam īdṛśa-spaṣṭam anuktavataḥ karma-śāstrād
upāsanā-śāstrāc cāsya tat-tat-pratipādakāṃśe śraiṣṭhyam uktam |
ubhayatraiva dharmotpatteḥ | tad evaṃ sati sākṣāt kīrtanādi-rūpasya vārtā ti
dūrata eva āstām iti bhāvaḥ |

atha jñāna-kāṇḍa-śākhebhyo'py asya pūrvavat śraiṣṭhyam āha vedyam iti |
bhagavad-bhakti-nirapekṣa-prāyeṣu teṣu pratipāditam api śreyaḥ-sṛtiṃ
bhaktim udasya [BhP 10.14.4] ity-ādi-nyāyena vedyaṃ niśceyaṃ bhavatīty
atraiva vedyam ity arthaḥ |

tāpa-trayam unmūlayati tan-mūla-bhūtāvidyā-paryantaṃ khaṇḍayatīti tathā
śivaṃ paramānandaṃ dadāty anubhāvayatīti tathā | anyatra muktāv
anubhavāmanane hy apuruṣārthatvāpātaḥ syāt iti tan-mananād atra tu
vaiśiṣṭyam iti | na cāsya tat-tad-durlabha-vastu-sādhanatve tādṛśa-nirūpaṇa-
sauṣṭhavam eva kāraṇam |

api tu svarūpam apīty āha śrīmad-bhāgavata iti | śrīmad-bhāgavatatvaṃ
bhagavat-pratipādakatvaṃ śrīmattvaṃ śrī-bhagavan-nāmāder iva tādṛśa-
svabhāvika-śaktimattvam | nitya-yoge matup | ataeva samastatayaiva nirdiśya
nīlotpalādivattvan-nāmatvam eva bodhitam | anyathā tv avimṛṣṭa-
vidheyāṃśa-doṣaḥ syāt |

ata uktaṃ śrī-gāruḍe - grantho'ṣṭādaśa-sāhasraḥ śrīmad-bhāgavatābhidhaḥ
| iti ṭīkākṛdbhir api śrī-bhāgavatābhidhaḥ sura-tarur iti |
ataḥ kvacit kevala-bhāgavatākhyatvaṃ tu satya-bhāmā bhāmā itivat | tādṛśa-
prabhāvatve kāraṇaṃ parama-śreṣṭha-kartṛtvam apy āha | mahāmuniḥ śrī-
bhagavān tasyaiva parama-vicāra-pāraṅgata-mahā-prabhāva-gaṇa-
śiromaṇitvāc ca | sa munir bhūtvā samacintayad iti śruteḥ | tena prathamaṃ
catuḥ-ślokī-rūpeṇa saṅkṣepataḥ prakāśite kasmai yena vibhāṣito'yam ity
[BhP 12.13.19][*ENDNOTE #34] ādy-anusārena sampūrṇa eva prakāśite |

tad evaṃ śraiṣṭhya-jātam anyatrāpi prāyaḥ sambhavatu nāma sarva-jñāna-
śāstra-parama-jñeya-puruṣārtha-śiromaṇi-śrī-bhagavat-sākṣātkāras tatraiva
sulabha iti vadan sarvordha-prabhāvam āha kiṃ veti | paraiḥ śāstrais tad-ukta-
sādhanair vā īśvaro bhagavān hṛdi kiṃ vā sadya evāvarudhyate sthirīkriyate
| vā-śabdaḥ kaṭākṣe | kintu vilambena kathañcid eva | atra tu śuśrūṣubhiḥ
śrotum icchadbhir eva tat-kṣaṇād avarudhyate |

nanu idame eva tarhi sarve kim iti na śṛṇvanti tatrāha kṛtibhir iti sukṛtibhir
ity arthaḥ | śravaṇecchā tu tādṛśa-sukṛtiṃ vinā notpadyata iti bhāvaḥ | athavā
aparair mokṣa-paryanta-kāmanā-rahiteśvarārādhana-lakṣaṇa-dharma-
brahma-sākṣātkārādibhir uktair anuktair vā sādhyais tair atra kiṃ vā kiyad
vā māhātmyam upapannam ity arthaḥ | yato ya īśvaraḥ kṛtibhiḥ kathañcit tat-
tat-sādhanānukrama-labdhayā bhaktyā kṛtārthaiḥ sadyas tad-eka-kṣaṇam eva
vyāpya hṛdi sthirīkraiyate sa evātra śrotum icchadbhir eva tat-kṣaṇam
ārabhya sarvadaiveti | tasmād atra kāṇḍa-traya-rahasyasya pravyakta-
praitpādanāder viśeṣata īśvarākarṣi-vidyā-rūpatvāc ca idam eva sarva-
śāstrebhyaḥ śreṣṭham | ataevātra iti padasya trir-uktiḥ kṛtā | sā hi
nirdhāraṇārtheti | ato nityam etad eva sarvair eva śrotavyam iti bhāvaḥ ||

|| 1.1 || veda-vyāsaṃ śrī-śukam || 101 ||

[102]

tad evaṃ śrī-śuka-hṛdayam api saṅgamitaṃ syāt | ataś catuḥślokī-prasaṅge'pi
śrī-bhagavān evārthaḥ | sa hi sva-jñānādy-upadeśena svam evopadideśa |
tatra parama-bhāgavatāya brahmaṇe śrīmad-bhāgavatākhyaṃ nijaṃ śāstram
upadeṣṭuṃ tat-pratipādyatamaṃ vastu-catuṣṭayaṃ pratijānīte |

jñānaṃ parama-guhyaṃ me
yad vijñāna-samanvitam |
sarahasyaṃ tad-aṅgaṃ ca
gṛhāṇa gaditaṃ mayā || [BhP 2.9.30]

me mama bhagavato jñānaṃ śabda-dvārā yāthārthya-nirdhāraṇaṃ mayā
gaditaṃ sat gṛhāṇa ity anyo na jānātīti bhāvaḥ | yataḥ parama-guhyaṃ hy
ajñānād api rahasyatamaṃ muktānām api siddhānām [BhP 6.14.5] ity ādeḥ
| tac ca vijñānena tad-anubhāvenāpi yuktaṃ gṛhāṇa | na caitāvad eva | kiṃ ca
sarahasyaṃ tatrāpi rahasyaṃ yat kim apy asti tenāpi sahitam | tac ca prema-
bhakti-rūpam ity agre vyañjayiṣyate | tathā tad-aṅgaṃ ca gṛhāṇa | tac ca sati
tv aparādhākhya-vighne na jhaṭiti |vijñāna-rahasye prakaṭayet | tasmāt tasya
jñānasya sahāyaṃ ca gṛhāṇety arthaḥ | tac ca śravaṇādi-bhakti-rūpam ity agre
vyañjayiṣyate | yad vā sa-rahasyam iti tad-aṅgasyaiva viśeṣaṇaṃ jñeyam |
hṛder iva mithaḥ saṃvardhakayor ekatrāvasthānāt ||

[103]

atra sādhyayor vijñāna-rahasyayor āvirbhāvārtham āśiṣaṃ dadāti -

yāvān ahaṃ yathā-bhāvo
yad-rūpa-guṇa-karmakaḥ
tathaiva tattva-vijñānam
astu te mad-anugrahāt [BhP 2.9.31]

yāvān svarūpato yat-parimāṇako'ham | yathā bhāvaḥ sattā yasyeti | yal-
lakṣaṇo'ham ity arthaḥ | yāni svarūpāntaraṅgāni rūpāṇi śyāmatva-catur-
bhujatvādīni guṇā bhakta-vātsalyādyāḥ karmāṇi tat-tal-līlā yasya sa yad-
rūpa-guṇa-karmako'ham | tathaiva tena tena sarva-prakāreṇaiva tattva-
vijñānaṃ yāthārthyānubhavo mad-anugrahāt te tavāstu bhavatād iti | etena
catuḥśloky-arthasya nirviśeṣatvaṃ svayam eva parāstam | vakṣyate ca
catuḥślokīm evoddiśatā śrī-bhagavatā svayam uddhavaṃ prati | purā
mayetyādau jñānaṃ paraṃ man-mahimāvabhāsam iti [BhP 3.4.13] | tatra
vijñāna-padena rūpādīnām api svarūpa-bhūtatvaṃ vyaktam | atrra vijñānāśīḥ
spaṣṭā | rahasyāśīś ca paramānandātmaka-tat-tad-
yāthārthyānubhavenāvaśyaṃ premodayāt ||

[104]

tad eva upadeśya-catuṣṭayaṃ catuḥślokyā nirūpayan prathamaṃ jñāna-
vijñānārthaṃ sva-lakṣaṇaṃ pratipādayati dvābhyām | tatra jñānārtham āha -


aham evāsam evāgre
nānyad yat sad-asat param |
paścād ahaṃ yad etac ca
yo 'vaśiṣyeta so 'smy aham || [BhP 2.9.32]

atrāhaṃ-śabdena tad vaktā mūrta evocyate na tu nirviśeṣaṃ brahma tad-
aviṣayatvāt | ātma-jñāna-tātparyake tu tattvam asītivat tvam evātyeva vaturm
upayuktavāt | tataś cāyam arthaḥ - samprati bhavantaṃ prati prādurbhavann
asau parama-manohara-śrī-vigraho'ham evāgre mahā-paralaya-kāle'py āsam
eva | vāsudevo vā idam agra āsīn na brahmā na ca śaṅkaraḥ | eko nārāyaṇa
āsīn na brahmā neśāna ity ādi śrutibhyaḥ | bhagavān eka āsedam agra
ātmātmanāṃ vibhur ity [BhP 3.5.23] ādi tṛtīyāt | ato vaikuṇṭha-tāt-pārṣad-
ādīnām api tad-upāṅgatvād ahaṃ-padenaiva grahaṇaṃ rājāsau prayātītivat
| tatas teṣāṃ ca tadvad eva sthitir bodhyate | tathā ca rāja-praśnaḥ - sa cātra

sa cāpi yatra puruṣo
viśva-sthity-udbhavāpyayaḥ |
muktātma-māyāṃ māyeśaḥ
śete sarva-guhāśayaḥ || [BhP 2.8.10] iti |

śrī-vidura-praśnaś ca -

tattvānāṃ bhagavaṃs teṣāṃ
katidhā prati-saṅkramaḥ |
tatremaṃ ka upāsīran
ka u svid anuśerata || iti [BhP 3.7.37] |

kāśīkhaṇḍe'py uktaṃ śrī-dhruva-carite -

na cyavante hi mad-bhaktā
mahatyāṃ pralayāpadi |
ato'cyuto'khile loke
sa ekaḥ sarvago'vyayaḥ || iti |

aham evety eva-kāreṇakart-antarasyārūpatvādikasya ca vyāvṛttiḥ | āsam eveti
tatrāsambhāvanāyā nivṛttiḥ | tad uktaṃ yad-rūpa-guṇa-karmaka [BhP 2.9.32]
iti | ataeva | yad vā āsam eveti brahmādi-bahirjana-jñāna-gocara-sṛṣṭy-ādi-
lakṣaṇa-kriyāntarasyaiva vyāvṛttiḥ | na tu svāntaraṅga-līlāyā api |
yathādhunāsau rājā kāryaṃ na kiñcit karotīty ukte rājya-sambandhi-kāryam
eva niṣidhyate na tu śayana-bhojanādikam apīti tadvat | yad vā asa gati-
dīpty-ādāneṣv ity asmāt āsaṃ sāmprataṃ bhavatā dṛśyamānair viśeṣair ebhir
agre'pri virājamāna evātiṣṭham iti nirākāratvādikasyaiva viśeṣato vyāvṛttiḥ
|

tad uktam anena ślokena sākāra-nirākāra-viṣṇu-lakṣaṇa-kāriṇyām muktā-
phala-ṭīkāyām api | nāpi sākāreṣv avyāptiḥ | teṣām ākārātirohitatvād iti
| aitareyaka-śrutiś [?] ca ātmaivedam agra āsīt puruṣa-vidha [BAU 4.1.1] iti
| etena prakṛtīkṣaṇato'pi prāg-bhāvāt puruṣād apy uttamatvena bhagavaj-
jñānam eva kathitam |

nanu kvacin nirviśeṣam eva brahma āsīd iti śrūyate tatrāha - nānyad yat sad-
asat-param iti | sat kāryam asat kāraṇaṃ tayoḥ paraṃ yat brahma tan na
matto'nyat | kvacid adhikāriṇi śāstre vā svarūpa-bhūta-viśeṣa-vyutpatty-
asamarthe so'yam aham eva nirviśeṣatayā pratibhātīty arthaḥ | yadā tadānīṃ
prapañce viśeṣābhāvān nirviśeṣa-cin-mātrākāreṇa vikuṇṭhe tu sa-viśeṣa-
bhagavad-rūpeṇeti śāstra-dvaya-vyavasthā | etena ca brahmaṇo hi
pratiṣṭhāham ity atroktaṃ bhagavaj-jñānam eva pratipāditam | ataevāsya
parama-guhyatvam uktam |

nanu sṛṣṭer anantaraṃ nopalabhyase | tatrāha paścāt sṛṣṭer anantaram apy
aham evāsmy eva vaikuṇṭheṣu bhagavad-ādyākāreṇa prapañceṣv antaryāmy-
ākāreṇeti śeṣaḥ | etena sṛṣṭi-sthiti-pralaya-hetur asyety ādi pratipāditaṃ
bhagavaj-jñānam evopadiṣṭam |

nanu sarvatra ghaṭa-paṭākārā ye dṛśyante te tu tad-rūpāṇi na bhavantīti
tavāpūrṇatva-prasaktiḥ syād ity āśaṅkyāha | yad etad viśvaṃ tad apy aham
eva mad-ananyatvān mad-ātmakam evety arthaḥ | anena so'yaṃ te'bhihitas tāta
bhagavān viśva-bhāvanaḥ | samāsena harer nānyad anyasmāt sad-asac ca yad
ity ādy uktaṃ bhagavaj-jñānam evopadiṣṭam | tathā pralaye yo'vaśiṣyate
so'ham evāsmy eva | etena bhavān ekaḥ śiṣyate śeṣa-saṃjña ity uktaṃ
bhagavaj-jñānam evopadiṣṭam | tathā pūrvaṃ svānugraha-prakāśyatvena
pratijñātaṃ yāvat tvaṃ sarva-kāla-deśāparikcchedyatva-jñāpanāyopadiṣṭam
| evaṃ nānyad yat sad-asat-param ity anena brahmaṇo hi pratiṣṭhāham iti
jñāpanayā yathā-bhāvatvam | sarvākārāvayava-bhagavad-ākāra-nirdeśena
vilakṣaṇānanta-rūpatva-jñāpanayā yad-rūpatvam | sarvāśrayāti-nirdeśena
vilakṣaṇānanta-guṇatva-jñāpanayā yad-guṇatvam | sṛṣṭi-sthiti-
pralayopalakṣita-vividha-kriyāśrayatva-kathanena laukikānanta-karmatva-
jñāpanayā yat-karmatvaṃ ca |

[105]

atha tādṛśa-rūpādi-viśiṣṭasyātmano vyatireka-mukhena vijñānārthaṃ māyā-
laksaṇam āha ṛte 'rtham [BhP 2.9.33] ity ādi |

pūrvaṃ vyākhyātam eva[*ENDNOTE #35] | saṅkṣepaś cāyam arthaḥ |
parama-puruṣārtha-bhūtaṃ mām ṛte mad-darśanād anyatraiva yat pratīyate
yac cātmani na pratīyeta māṃ vinā svataḥ pratītir api yasya nāstīty arthaḥ tad
vastu ātmano mama parameśvarasya māyāṃ vidyāt | atra dṛṣṭāntaḥ |
yathā''bhāsaḥ pratibimba-raśmiḥ | yathā ca tamas timiram iti | tatrābhāsasya
tādṛśatvaṃ spaṣṭam eva | tamaso'pi jyotir darśanād anyatraiva pratīter jyotir
ātmakaṃ cakṣur vinā cāpratītir iti | vidyād iti prathama-puruṣa-
nirdeśasyāyaṃ bhāvaḥ | anyān praty eva khalv ayam upadeśaḥ | tvaṃ tu mad-
datta-śaktyā sākṣād evānubhavann asīti | evaṃ māyika-dṛṣṭim atītyaiva
rūpādi-viśiṣṭaṃ mām anubhaved iti | vyatireka-mukhenānubhāvanasyāyaṃ
bhāvaḥ | śabdena nirdhāritasyāpi sat-svarūpāder
māyākāryāveśenaivānubhavo na bhavati | atas tad-arthaṃ māyā-tyajanam eva
kartavyam iti | etena tad-avinābhāvāt premāpy anubhāvita iti gamyate |


[106]

atha tasyaiva premno rahasyatvaṃ bodhayati --

yathā mahānti bhūtāni
bhūteṣūccāvaceṣv anu
praviṣṭāny apraviṣṭāni
tathā teṣu na teṣv aham [BhP 2.9.34]

yathā mahābhūtāni bhūteṣv apraviṣṭāni bahiḥ-sthitāny api anupraviṣṭāny
antaḥ-sthitāni bhānti | tathā lokātīta-vaikuṇṭha-sthitatvenāpraviṣṭo'py ahaṃ
teṣu tat-tad-guṇa-vikhyāteṣu na teṣu praṇata-janeṣu praviṣṭo hṛdi sthito'haṃ
bhāmi | atra mahābhūtānām aṃśa-bhedena praveśāpraveśau tasya tu
prakāśa-bhedeneti bhede'pi praveśāpraveśa-mātra-sāmyena dṛṣṭāntaḥ | tad
evaṃ teṣāṃ tādṛg-ātma-vaśakāriṇī prema-bhaktir nāma rahasyam iti sūcitam
|

tathā ca brahma-saṃhitāyām --

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.29]

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti |
yaṃ śyāmasundaram acintya-guṇa-svarūpaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || [BrahmaS 5.30]

acintya-guṇa-svarūpam api premākhyaṃ yad añjanaṃ tena cchuritavat uccaiḥ
prakāśamānaṃ bhakti-rūpaṃ vilocanaṃ tena ity arthaḥ |

ye bhajanti tu māṃ bhaktyā
mayi te teṣu cāpy aham | iti [Gītā 9.29] gītopaniṣadaś ca |

yad vā teṣu yathā tāni bahiḥ-sthitāni cāntaḥ-sthitāni ca bhānti tadvat
bhakteṣu aham antarmanovṛttiṣu bahir-indriya-vṛttiṣu ca sphurāmīti ca |
bhakteṣu sarvathā'nanya-vṛttitāhetur nāma kim api sva-prakāśaṃ
premākhyam ānandātmakaṃ vastu mama rahasyam iti vyañjitam | tathaiva
śrī-brahmaṇoktam --

na bhāratī me 'ṅga mṛṣopalakṣyate
na vai kvacin me manaso mṛṣā gatiḥ |
na me hṛṣīkāṇi patanty asat-pathe
yan me hṛdautkaṇṭhyavatā dhṛto hariḥ || [BhP 2.6.34] iti |

yadyapi vyākhyāntarānusāreṇāyam artho'palapanīyaḥ syāt tathāpy asminn
evārthe tātparyaṃ pratijñā-catuṣṭaya-sādhanāyopakrāntatvāt tad-anuktrama-
gatatvāc ca | kiṃ tasminn arthe na teṣu iti chinna-padam api vyarthaṃ syād
dṛṣṭāntasyaiva kriyābhyām anvayopapatteḥ | api ca rahasyaṃ nāma hy etad
eva yat parama-durlabhaṃ vastu duṣṭodāsīna-jana-dṛṣṭi-nivāraṇārthaṃ
sādhāraṇa-vastv-antareṇācchādyate | yathā cintāmaṇiḥ sampuṭādinā | ataeva
parokṣa-vādā ṛṣayaḥ parokṣaṃ ca mama priyam iti [BhP 11.21.35] śrī-
bhagavad-vākyaṃ ca | tad evaṃ parokṣaṃ kriyate yad adeyaṃ virala-pracāraṃ
mahad-vastu bhavati | asyaivādeyatvaṃ virala-vicāratvaṃ mahattvaṃ ca | muktiṃ
dadāti karhicit sma na bhakti-yogam ity [BhP 5.6.18] ādiṣu bahutra vyaktam
|

idaṃ bhāgavataṃ nāma
yan me bhagavatoditam |
saṅgraho 'yaṃ vibhūtīnāṃ
tvam etad vipulī kuru || [BhP 2.7.51]
yathā harau bhagavati
nṛṇāṃ bhaktir bhaviṣyati |
sarvātmany akhilādhāre
iti saṅkalpya varṇaya || [BhP 2.7.52]

tasmāt sādhu vyākhyātaṃ svāmi-caraṇair api rahasyaṃ bhaktir iti ||

[107]

atha kathaṃ tathābhūtaṃ rahasyam udayetety apekṣāyāṃ krama-prāptaṃ tad-
aṅga-bhūtaṃ tadīya-sādhanam upadiśati |

etāvad eva jijñāsyaṃ
tattva-jijñāsunātmanaḥ |
anvaya-vyatirekābhyāṃ
yat syāt sarvatra sarvadā || [BhP 2.9.35]

ātmano mama bhagavatas tattva-jijñāsunā prema-rūpaṃ rahasyam
anubhavitum icchunā etāvad eva jijñāsyaṃ śrī-guru-caraṇebhyaḥ śikṣaṇīyam
| kiṃ tat ? sad ekam eva anvaya-vyatirekābhyāṃ vidhi-niṣedhābhyāṃ sadā
sarvatra syād upapadyate | yathā -

na hy ato'nyaḥ śivaḥ panthā
viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati
bhakti-yogo yathā bhavet || [BhP 2.2.33]

iti vyatirekeṇopakramya tad-upasaṃhāre -

tasmāt sarvātmanā rājan
hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaś ca
smartavyo bhagavān nṝṇām || [BhP 2.2.36]

ity anvayena sarvadety uktam |

tasmāt sva-jñāna-vijñāna-rahasya-tad-aṅgānām upadeśena catuḥślokyām api
svayaṃ śrī-bhagavac-chabdena dadarśa tatrākhila-sātvatāṃ patim [BhP 2.9.15]
ity atra tāpanī-śruty-anukūlitaṃ śrī-kṛṣṇa-liṅgatvena ca asya vaktuḥ śrī-
bhagavattvam eva sphuṭam | na jātu tad-aṃśa-bhūta-nārāyaṇākhya-
garbhodaśāyi puruṣatvam |

ataevāsya mahāpurāṇasyāpi śrī-bhāgavatam ity eva vyākhyā | tathaivoktam -
- kasmai kena vibhāṣito'yam atulo jñāna-pradīpaḥ purā ity ādau tac
chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi ity [BhP 12.13.19]
atra para-śabdena bhagac-vaktṛtvam | ādyo'vatāraḥ puruṣaḥ parasyeti dvitīye
bhedābhidhānāt | ata idaṃ bhagavatā pūrvaṃ brahmaṇe nābhi-paṅkaje |
sthitāya bhava-bhītāya kāruṇyāt samprakāśitam ity atrāpi bhagavac-chabda-
prayogaḥ | śrī-nārāyaṇa-nābhi-paṅkaje sthitaṃ brahmāṇaṃ prati svayaṃ śrī-
bhagavatā tatraiva vyāpi-mahā-vaikuṇṭhaṃ prakāśyedaṃ purāṇaṃ prakāśitam
ity arthaḥ | anugataṃ caitat dvitīya-skandhetihāsasyeti |

|| 2.9 || śrī-bhagavān brahmāṇam || 102-107 ||

[108]

tad etat sarva-śāstrāṇāṃ samanvayas tasminn eva bhagavati | tathā ca sarvaiś
ca vedaiḥ paramo hi devo jijñāsyo nānyo vedaiḥ prasidhyet | tasmād enaṃ
sarva-vedān adhītya vicārya ca jñātum icchen mumukṣur iti caturveda-
śikhāyām | yaṃ sarva-devā ānamanti mumukṣavo brahmavādinaś ceti śrī-
nṛsiṃha-tāpanyām [NTU 2.4.10] |

na vedavin manute taṃ bṛhantaṃ sarvānubhūtam ātmānaṃ sāmparāye | tvaṃ
tv aupaniṣadaṃ puruṣaṃ pṛcchāmīty [BAU 3.9.27] ādir anyatra | vedaiś ca
sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham iti [Gītā 15.15] śrī-
gītopaniṣatsu | siddhānte punar eka eva bhagavān viṣṇuḥ samastāgama-
vyāpāreṣu vivecana-vyatikaraṃ nīteṣu niścīyata iti pādme | sarva-
nāmābhidheyaś ca sarva-vedeḍitaś ca sa iti skānde | natāḥ sma sarva-jagatāṃ
vacasāṃ pratiṣṭhā yatra śāśvatī iti [ViP 1.14.23] vaiṣṇave |

sarva-vedān setihāsān
sa-purāṇān sa-yuktikān |
sa-pañcarātrān vijñāya
viṣṇur jñeyo na cānyathā || iti brahma-tarke |

tad evaṃ sarva-veda-samanvayaṃ svasmin śrī-bhagavaty eva svayam āha -

māṃ vidhatte 'bhidhatte māṃ
vikalpyāpohyate hy aham | [BhP 11.21.42]

|| 11.21 || śrī-bhagavān || 108 ||

[109]

tad evaṃ bhagavata eva sarva-vedārthatvaṃ darśitam | tatra rājñaḥ praśnaḥ |

śrī-viṣṇu-rāta uvāca -

brahman brahmaṇy anirdeśye
nirguṇe guṇa-vṛttayaḥ |
kathaṃ caranti śrutayaḥ
sākṣāt sad-asataḥ pare || [BhP 10.87.1]

asyārthaḥ | śrutayas tāvac chabda-mātrasya sādhāraṇyād guṇeṣu sattvādiṣu
vṛttir yāsāṃ tādṛśo dṛśyante | brahma tu nirguṇaṃ sattvādi-guṇātītaṃ tasmād
evānirdeśyam | tat-tad-guṇa-kārya-bhūta-jāti-guṇa-kriyākhyānanāṃ
guṇāntarāṇām abhāvāspadatvāt tādṛśa-dravyasyāpy aprasiddhatvād
anirdeśyaṃ sattvādi kāryaṃ bhūtābhyāṃ sad-asadbhyāṃ kārya-kāraṇābhyāṃ
param iti tena tenāsambandhaṃ cety arthaḥ | tathā ca sati yathā ḍittha-vāci
kasmiṃścid advitīye dravye tac-chabdasya mukhyā vṛttiḥ pravartate | yathā ca
siṃho devadatta ity atra gauṇyā vṛttyā śaurya-guṇa-yukte devadatte siṃha-
śabdaḥ pravartate | yathā ca gaṅgāyāṃ ghoṣa ity atra-lakṣaṇayā vṛttyā
gaṅgā-śabdas tasminn ity asambandhe taṭe pravartate | tathā tat-tad-
bhāvāspade brahmaṇi tayā tayā vṛttyā śrutayaḥ kathaṃ pravarteran |
śrutīnāṃ ca śāstra-yonitvād iti [Vs 1.1.3] nyāyena tat-pratipādakatāyām
ananyānāṃ tatra pravṛttir avaśyaṃ vaktavyā | tasmāt tasmiṃs tāḥ sākṣād-
rūpatayā mukhyayā vṛttyā kena prakāreṇa caranti | taṃ prakāraṃ viśeṣaḥ
kṛpayāpi svayam upadiśeti | anyathā padārthatvāyogād apadārthasya ca
vācyārthatvāyogān na śruti-gocaratvaṃ brahmaṇaḥ syād iti sthite kutastarāṃ
tad upari cara-sphūrter bhagavatas tad-gocaratvaṃ tat katham evaṃ
svabhaktayor ity ādau svatāṃ svataḥ pramāṇa-bhūtānāṃ vedānāṃ mārgaṃ
bhagavat-paratvam ādiśyety uktam iti |
[110]

atra śrī-śukadevena dattam uttaram āha -

ṛṣir uvāca -
buddhīndriya-manaḥ-prāṇān
janānām asṛjat prabhuḥ |
mātrārthaṃ ca bhavārthaṃ ca
ātmane'kalpanāya ca || [BhP 10.87.2]

buddhyādīn upādhīn janānām anuśāyināṃ jīvānāṃ mātrādy-arthaṃ
prabhuḥ parameśvaro'sṛjata na tu janāḥ svāvidyayāsṛjann iti vivarta-vādaḥ
parihṛtaḥ | mīyanta iti māyā viṣayāḥ tad-artham | bhavārthaṃ bhavaḥ janma-
lakṣaṇaṃ karma tat-prabhṛti-karma-karaṇārtham ity arthaḥ | ātmane
lokāntara-gāmine ātmanas tat-tal-loka-bhogāyety arthaḥ | akalpanāya
kalpanā-nivṛttaye muktaye ity arthaḥ | artha-dharma-kāma-mokṣārtham iti
krameṇa pada-catuṣṭayasyārthaḥ | mokṣo'py atra cin-mātratayāvasthiti-rūpaḥ
| yathāvarṇa-vidhānam apavargaś ca bhavati, yo'sau bhagavatīty ādinā
ananya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-
dvāreṇety [BhP 5.19.20] antena pañcamokta-gadyena tathā niruktatvāt sādhya-
bhakti-prādurbhāva-lakṣaṇaṃ ceti dvividho jñeyaḥ | ubhayatrāpi kalpanā-
rūpāvidyāyā nivṛtteḥ | etad uktaṃ bhavati | yasmāt svayam īśvaras tat-tad-
arthaṃ tat-tat-sādhakatvena dṛśyamānānāṃ buddhyādīn sṛṣṭavān tasmāt tat-
tat-sampādana-śakti-nidhāna-yogyatayā teṣu kṛtavān iti labhyate | tatra
trivarga-sampādikāḥ śaktayaḥ kalpanātmikā māyā-vṛtty-avidyā-śakter aṃśāḥ
bahirmukha-karmātmakatvāt svarūpānyathā-bhāva-saṃsāritva-hetutvāc ca |
evaṃ ca yāvaj-jīvānāṃ bhagavad-bahirmukhatā tāvat kevalaṃ
kalpanātmikānām avidyā-śaktīnāṃ prakāśāt tat-pradhānā buddhy-ādayaḥ
sa-guṇā eveti nirguṇaṃ sāksān na kurvata ity evaṃ satyam eva | yadā tu tad-
antarmukhatā tadā teṣu cic-chakteḥ prādurbhāvāt taṃ sākṣāt kurvata eva iti
sthitam | buddhyādimayatvād vacaso'pi tathā vyavahāraḥ sidhyati | tad
atraivābhedena siddhāntitam ante |
tad etad varṇitaṃ rājan
yo naḥ praśnaḥ kṛtas tvayā |
yathā brahmaṇya-nirdeśye
nariguṇye'pi manaś caret || ity atra mana iti |

tatra buddhy-ādau cic-chaktis tadīyāprākṛta-paramānanda-svarūpa-tādṛśa-
guṇādau svayaṃ prakāśamayī vacasi ca tattan-nirdeśa-mayīti jñeyā |

ato'prākṛta-tādṛśa-svarūpādyālambanena śrutayaś carantīti siddhānta-
siddhaye | tad evaṃ pauruṣasyāpi vacaso bhagavac-caritraṃ siddham |
yathoktam -yasmin prati ślokam abaddhavaty [BhP 1.5.11] apīti | tathā ca sati
tathāvidha-vaca-ādīnām ekāśrayasya sākṣād-bhagavan-
niśvāsāvirbhāvino'pauruṣeyasya tac-cāritvaṃ kim uta | tasmāt sākṣāt caranty
eva śrutayaḥ | vakṣyate ca - kvacid ajayātmanā ca carato'nucaren
nigama[*ENDNOTE #36] iti | tathā ca praṇavam uddiśyoktaṃ dvādaśe --

svadhāmno brahmaṇaḥ sākṣād
vācakaḥ paramātmanaḥ |
sa-sarva-mantropaniṣad
veda-bījaṃ sanātanam || [BhP 12.6.41] iti |

śrutau ca - om ity etad brahmaṇo nediṣṭhaṃ nāmeti nediṣṭhaṃ lakṣaṇādi-
vyavadhānaṃ vinety arthaḥ | ataeva kena ca prakaṭiṇa sākṣāc caranti sa
kathyatām ity evaṃ rājābhiprāyaḥ | atra śabdo nirdeśyatve doṣas tv agre
dyupataya ity [BhP 10.87.41] atra parihāryaḥ |

atha śrutiṣv api yāḥ kāścit trivarga-paratvena bahirmukhāḥ pratīyante tāsām
apy antarmukhatāyām eva paryavasānam | tathā hi parameśvarasya satata-
paramārtha-bahirmukhatā-parāhata-jīva-nikāya-viṣaya-kṛpā-vilāsa-
paryavasāyi-niḥśvāsa-rūpāḥ śrutayaḥ prathamataḥ sva-viṣayakaṃ viśvāsaṃ
janayitum adṛṣṭavastvanabhijñānasatatadṛṣṭam aihikam evārtham
īhamānāṃs tān prati tat-sampādakaṃ putreṣṭyādikaṃ vidadhati | tataś ca tena
jāta-viśvāsānaihikasyātyantam asthiratve pradarśya divyānanda-camatkāra-
vicitrasya pāralaukika-svargādi-lakṣaṇa-tat-tat-kāmasya janake'gniṣṭomādau
pravartayanti | tatas teṣāṃ nirantara-tad-abhyāsād dharma eva ruciṃ janayanti
|

atha labdha-dharma-rucīnāṃ śuddhāntaḥ-karaṇānāṃ tad-artaha-vicāra-
parāṇāṃ jagad apy anityam iti jñānavatāṃ saṃsāra-bhaya-dīnānāṃ
nirvāṇānandābhilāṣaṃ sampādayanti | nirvāṇānandaś ca para-
tattvāvirbhāva-rūpa eveti |

tad uktam śrī-sūtena --

dharmasya hy āpavargyasya
nārtho 'rthāyopakalpate |
nārthasya dharmaikāntasya
kāmo lābhāya hi smṛtaḥ || [BhP 1.2.9]
kāmasya nendriya-prītir
lābho jīveta yāvatā |
jīvasya tattva-jijñāsā
nārtho yaś ceha karmabhiḥ || [BhP 1.2.10] iti |

tataś ca yathā buddhyādayo'ntarmukhatā-tāratamyena cic-chaktyāvirbhāvāt
pare tattve tāratamyena caranti, tathā śruti-lakṣaṇaṃ vacanam api cic-chakti-
prakāśānukrameṇa traiguṇya-viṣayatvam atikramya kevala-nairguṇya-
viṣayam eva sat tasmin nirguṇe tattve samyag eva carituṃ śaknoti | aguṇa-
vṛttitvena yogyatvāt | tad uktaṃ dvādaśe praṇavam upalakṣya -

tato'bhūt trivṛd oṅkāro
yo'vyakta-prabhavaḥ svarāṭ |
yat tal liṅgaṃ bhagavato
brahmaṇaḥ paramātmanaḥ || [BhP 12.6.39] iti ||

tatra tat tattvaṃ dvidhā sphurati bhagavad-rūpeṇa brahma-rūpeṇa ceti | cic-
chaktir api dvidhā tadīya-svayaṃ-prakāśādi-maya-bhakti-rūpeṇa tan-maya-
jñāna-rūpeṇa ca | tato bhakti-maya-śrutayo bhagavati caranti jñāna-maya-
śrutayo brahmaṇīti sāmānyataḥ siddhāntitam |

[111]

atha tatra viśeṣaṃ vaktuṃ tadīya evetihāsa upakṣipyate |

śrī-sanandana uvāca -
sva-sṛṣṭam idam āpīya
śayānaṃ saha śaktibhiḥ |
tad ante bodhayāñcakrus
tal-liṅgaiḥ śrutayaḥ param || [BhP 10.87.12]

svayaṃ nirmitam idaṃ viśvaṃ laya-samaye āpīya saṃhṛtya śaktibhiḥ saha
śayānaṃ prakṛtiṃ puruṣaṃ tad-aṃśāṃśaś cātma-sātkṛtya tat-kāryaṃ prati
nimīlitākṣaṃ paraṃ bhagavantaṃ tad-ante pralaya-kālāvasāna-prāye tal-liṅgais
tat-pratipādakair vākyaiḥ śrutayaḥ prabodhayāñcakruḥ prātaḥ prabodhanaḥ
stuti-bhaṅgyā tuṣṭuvur ity arthaḥ | asya bhagavattvam eva gamyate na tu
puruṣa

tvaṃ bhagavān eka āsedam
agra ātmātmatāṃ vibhuḥ |
ātmecchānugatāvātmo
nānām aty upalakṣaṇaḥ || [BhP 3.5.23]

iti tṛtīya-skandha-prakaraṇe tadānīṃ puruṣasya tad-antarbhāva-śravaṇāt |

[112]

pūrva-padyārthe dṛṣṭāntaḥ |
yathā śayānaṃ samrājaṃ
vandinas tat-parākramaiḥ |
pratyūṣe'bhyetya suślokair
badhiyanty anujīvinaḥ || [BhP 10.87.13]

tasya samrājaḥ parākramo ya etair na tu nirviśeṣatva-vyañjakaiḥ śobhanaiḥ
ślokaiḥ | yathā śayānaṃ samrājam ity asyāyam abhiprāyaḥ | yathā rātrau
samrāṭ mahiṣibhiḥ krīḍann api bahiḥkāryaṃ parityajyāntargṛhādau
sthitatvāt taj-janaiḥ śayāna evocyate | vandibhiś ca tat-prabhāvamaya-śloka-
kṛta-prabodhana-bhaṅgyā stūyate tathāyaṃ bhagavān tadānīṃ jagat-
kāryākṛta-dṛṣṭir nigūḍhaṃ nija-dhāmni nija-parikaraiḥ krīḍann apīti |
anujīvina ity anena te yathā tan-marmajñās tathā na apīti sūcitam |


[113]

tatra prathamato jñānādi-guṇa-sevitena samyag-darśana-kāraṇena bhakti-
yogenānubhūyamānaṃ bhagavad-ākāram akhaṇḍam eva tattvaṃ sva-
pratipādyatvena darśayantyo brahma-svarūpam api tathātvena
kroḍīkurvantyaḥ śrutayaḥ ūcuḥ |

jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ
tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ |
aga-jagad-okasām akhila-śakty-avabodhaka te
kvacid ajayātmanā ca carato 'nucaren nigamaḥ || [BhP 10.87.14]

boh ajita jaya jaya nijotkarṣam āviṣkuru | ādare vīpsā | atrājiteti
sambodhanenedaṃ labhyate | nāma-vyāharaṇaṃ viṣṇor yatas tad-viṣayā matir
iti [BhP 6.2.10] nyāyena nāmnā bhagavān asau sākṣād abhimukhīkriyata iti
liṅgād eva tac-chrī-vigrahavat tad api tat-svarūpa-bhūtam eva bhavati | tad
vijānīye tad-abhimukhī-karaṇārhatvāt | ataeva bhaya-dveṣādau śrī-mūrteḥ
sphūrter iva sāṅgety-ādāv apy asya prabhāvaḥ śrūyate | viśeṣataś cātra śruti-
vidvad0anubhaāv api pūrvam eva pramāṇīkṛtau | tasmāt yat tvaṃ śrī-
vigraha-rūpeṇa cakṣur ādāv udayate tad eva nāma-rūpeṇa vāg-ādāv iti
sthitam | tasmān nāma-nāminoḥ svarūpābhedena tat-sākṣāt-kāre tat-sākṣāt-
kāra evety ataḥ kiṃ vaktavyam anyatrānyavad bhagavati śrutayo'pi jātyādi-
kṛta-saṃjñā-saṃjñi-saṅketādi-rītyā rūḍhyādi-vṛttibhiś carantīti | yāsāṃ śruty-
abhidhānāṃ vallīnāṃ sākṣāt tathābhūtāni nāmāny eva phalānīti |

utkarṣam āviṣkurv ity anena itthaṃ sarvotkṛṣṭatā-guṇa-yogena mukhyayaiva
vṛttyā śrutayas tasmiṃś carantīti darśitam | śrutayaś ca na te mahi tvām anv
aśnuvanti [?], na tat samaś cābhyadhikaś ca dṛśyate [ŚvetU 6.8] ity ādyāḥ |

atra śrutayo jaya jayeti sva-bhaktyāviṣkārāt bhaktim eva tat-prakāśe hetuṃ
gamayanti | kena vyāpāreṇotkarṣam āviṣkara-vāṇīty āśaṅkya māyā-
nirasana-dvārā sva-bhakti-dānenety āhuḥ |

ajāṃ māyāṃ jahi | nanu māyā nāma vidyāvidyā-vṛttikā śaktiḥ | tarhi tad-
dhanane vidyāyā api hatiḥ syād ity atra āha doṣa-gṛbhīta-guṇāṃ jīvānām
ātma-vismṛti-hetāv avidyā-lakṣaṇe doṣe eva gṛbhīto gṛhītas tat-smṛti-hetor
vidyā-lakṣaṇo guṇo yayā tām | svayam eva svāveśenāvidyā-lakṣaṇaṃ doṣam
utpādya kvacid eva kadācid eva kathañcid eva kañcid eva jīvaṃ tyajatīti tasyās
tyāgātmaka-vidyākhya-guṇe'pi doṣa eva | tasmāt tāṃ nirmūlāṃ vidhāya
jīvebhyo nija-caraṇāravinda-viṣayāṃ bhaktim eva diśeti tātparyam |

ato māyā-ghātaka-yogya-śaktitvena tad-atītatvaṃ vyapadiśya sac-cid-ānanda-
ghanatvaṃ bhagavato vyañjayantyo'tan-nirasana-mukhena tātparya-vṛttyā
śrutayaś carantīti vyañjitam | śrutayaś ca - māyāṃ tu prakṛtiṃ vidyān
mayinaṃ tu maheśvaram [Śvet 4.10][*ENDNOTE #37] iti |

ajām ekām iti | sarvasyādhipatiḥ sarvasyeśānaḥ [BAU 4.4.22] sa vā eṣa neti
netīty[*ENDNOTE #38] ādyāḥ |

nanu māyā-nāśaṃ samprārthya mama tad-upādhikam aiśvaryādikam api
nāśayitum icchathety atra samādhatte tvam iti | yad yasmāt tvam ātmanā
svarūpeṇaiva samavaruddha-samasta-bhaga-prāpta-tripād-vibhūty-ākhya-
sarvaiśvaryādir asi | tasmāt tava tucchayā tad-upādhikaiśvaryādibhir vā kim
ity arthaḥ |

tathā ca sa yad ajayā tv ajām ity atra padye ṭīkā - nahi nirantarāhlādi-saṃvit-
kāma-dhenu-vṛnda-pater ajayā kṛtyam iti | tathā na hy anyeṣām iva deśa-
kālādi-paricchinnaṃ tavāṣṭa-guṇitam aiśvaryam api tu paripūrṇa-
svarūpānubandhitvād aparimitam ity arthaḥ | ity eṣā |

atrātma-śabdena svarūpa-mātra-vācakena tathā bhaga-śabdena svarūpa-
bhūta-guṇa-vācakenedaṃ dhvanyate | svarūpādi-śabdā īśvarādi-śabdāś ca
svarūpa-mātrāvalambanayā svarūpa-bhūta-guṇāvalambanayāpi rūḍhyā
nirdeṣṭuṃ śaknuvantīti | śrutayaś ca - yad-ātmako bhagavān tad-ātmikā
vyaktiḥ ity [?] ādyāḥ parāsya śaktir vividhaiva śr”yate ity [ŚvetU 6.8] ādikāś
ca |

sā ca svarūpa-śaktiḥ sarvair evāvagamyata ity āhuḥ agāni sthāvarāṇi jaganti
jaṅgamāni okāṃsi śarīrāṇi yeṣāṃ teṣāṃ sarveṣām eva jīvānāṃ yā akhilāḥ
śaktayas tāsām avadhaketi sambodhanam | teṣu vicitra-śakti-laharī-ratnākara
ity anumīyata ity arthaḥ |

yad vā | nanu māyā-hananena tad-upādher jīvasya tu śakti-hāniḥ syāt
tatrāhuḥ ageti | atha pūrvavad eva | tataḥ svarūpa-śaktyaiva pratyuta teṣāṃ
sukhaika-pradā pūrṇā śaktir bhaviṣyatīti bhāvaḥ | atretthaṃ taṭastha-
lakṣaṇena śrutayaś carantīty uktam | śrutayaś ca ko hy evānyād [Taitti 2.7]
ity ādikāḥ prāṇasya prāṇam ity ādikāḥ | tam eva bhāntam [KaṭhaU 2.2.15]
ity ādikāḥ | dehānte devas tārakaṃ brahma vyācaṣṭe [NTU
1.7][*ENDNOTE #39] iti | yasya deve parā bhaktir [ŚvetU 6.23] ity ādyāś ca
|
nanu viśeṣato bhavatyaḥ kathaṃ jānanti yad ajayā mama kṛtyaṃ nāsti tathā
sac-cid-ānanda-ghana eva svarūpa-śaktyā samavaruddha-samasta-bhaga iti
tatrāhuḥ kvacid iti | kvacit kadācit sṛṣṭyādi-samaye puruṣa-rūpeṇa ajayā
māyayā carataḥ krīḍataḥ nityaṃ ca svarūpa-śaktyāviṣkṛta-svarūpa-bhūta-
bhagena satya-jñānānandaika-rasenātmanā caratas tavāsmal-lakṣaṇo nigamaḥ
śabda-rūpeṇa devatā-rūpeṇa ca anucaret sevate | tasmād vayaṃ sat sarvaṃ
jānīma ity arthaḥ | karmaṇi ṣaṣṭhī |

etad uktaṃ bhavati | atra dvividho vedas traiguṇya-viṣayo nistraiguṇya-viṣayaś
ca | tatra traiguṇya-viṣayas trividhaḥ | prathama-prakāras tāvat tad-
avalambana-tāṭasthyena tal-lakṣakaḥ | yathā yato vā imāni bhūtānīty ādiḥ
| dvitīya-prakāraś ca triguṇamaya-tad-īśitavyādi-varṇanādi-dvārā tan-
mahimādi-darśakaḥ | yathā indro yato'vasitasya rājety ādiḥ | tṛtīya-prakāraś
ca traiguṇya-nirāsena parama-vastūddeśakaḥ | so'py ayaṃ dvividhaḥ | niṣedha-
dvārā sāmānādhikaraṇya-dvārā ca | tatra pūrva-dvārā asthūlam anaṇu neti
netīty [BAU 3.7.8] ādiḥ | uttara-dvārā sarvaṃ khalv idaṃ brahma tattvam asīty
ādiḥ | pūrva-vākye | taj-jātatvād iti hetoḥ sarvasyaiva brahmatvaṃ nirdiśya
tatrāviṣkṛtaḥ sad idam iti pratīti-paramāśrayo yo'ṃśaḥ sa eva śuddhaṃ
brahmety uddiśyate | uttara-vākye tvaṃ-padārthasya tadvac cid-ākāra-tac-
chakti-rūpatvena tat-padārthaikyaṃ yad upapādyate tenāpi tat-padārtho
brahmaivoddiśyate | tat-padārtha-jñānaṃ vinā tvaṃ-padārtha-jñāna-mātram
akiñcit-karam iti tat-padopanyāsaḥ | traiguṇyātikramas tūbhayatrāpi | atra
traiguṇya-nirāsena tad-uddeśena yatra tadīya-dharmāḥ spaṣṭam eva gamyate
tatra bhagavat-paratvaṃ yatra tv aspaṣṭaṃ tatra brahma-paratvam ity
avagantavyam | vyākhyātas traiguṇya-viṣayaḥ | tad etad ajayā carato'nucare
vyākhyātam |

atha nistraiguṇyo'pi dvividhaḥ | brahma-paro bhagavat-paraś ca | yathā
ānando brahmetyādi |

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaś cābhyadhikaś ca dṛśyate |
parāsya śaktir vividhaiva śrūyate
svābhāvikī jñāna-bala-kriyā ca || [ŚvetU 6.8] ityādiś ca |

tad etad ātmanā carato'nucare iti vyākhyātam | ataḥ śrutes tac cāritvaṃ
siddham | sākṣāc cāritvaṃ ca nistraiguṇyānāṃ svata eva anyeṣāṃ tu tad-eka-
vākyatayā jñeyam | māyā-nirasanārtham eva tat-tad-guṇānuvādaḥ kriyate
paścād akhaṇḍam eva tāṃ nirasya sākṣād-bhagavat-svarūpa-guṇādikaṃ
nirdiśyate iti tad eka-vākyatā-dyotanayā sa eṣa eva siddhānto'sminn
upakrama-vākye samuddiṣṭaḥ | tathopasaṃhāre ca śrutayas tvayi hi phalanty
atan-nirasanena bhavan-nidhanā [BhP 10.87.41] iti | śrutayaś ca madhva-
bhāṣya-pramāṇitāḥ na cakṣur na śrotraṃ na tarko na smṛtir vedo hy evainaṃ
vedayati ity ādyā | aupaniṣadaḥ puruṣa ity [BAU 3.9.26] ādyāś ca |

[114]

atha viśeṣato brahmaṇy api yathā caranti brahmaṇi carantīnām api yathā
bhagavaty eva paryavasānaṃ tathaivoddiśanti |

bṛhad-upalabdham etad avayanty avaśeṣatayā
yata udayāstamayau vikṛte divāvikṛtāt |
ata ṛṣayo dadhus tvayi mano-vacanācaritaṃ
katham ayathā bhavanti bhuvi datta-padāni nṝṇām || [BhP 10.87.15]

etat sarvaṃ bṛhad-brahmaivopalabdham avagatam | tat kathaṃ vikṛte viśvasmāt
sakāśād avaśiṣyamāṇatvena sarvaṃ ghaṭādi-dravyaṃ mṛd evopalabdhā dṛṣṭā
tathā bṛhad apīty arthaḥ | tatra hetuḥ | yato bṛhataḥ sakāśād vikṛter udayās
tamayau avayanti manyante śrutayaḥ yato vā imānīty ādyāḥ | tasmān mṛta-
sāmyaṃ tasya yujyata iti bhāvaḥ | tarhi kathaṃ tad-vikāri tvam api nety āhuḥ
| avikṛtāt | śrutes tu śabda-mūlatvād iti nyāyenācintya-śaktyā tathāpy
avikṛtam eva yat tasmād ity arthaḥ | yadyapy atrāpi sa-śaktikam eva bṛhad
upapadyate tathāpy āviṣkṛta-bhagavattvenānupādānāt brahmaivopapāditaṃ
bhavati | sarvathā śakti-parityāge tad-upapādānāt sāmarthyāt tucchatvāpātāc
ca | tasmād atra brahmaivodāhṛtam | ataeva mṛn-mātra-dṛṣṭāntena
kartṛtvādikam api tatra nopasthāpitam | tad etad brahma-pratipādanam api
śrī-bhagavaty eva paryavasyatīty āhuḥ | ata iti | ato brahma-pratipādanād api
ṛṣayo vedās tvayi śrī-bhagavaty eva manasa ācaritaṃ tātparyaṃ
vacanasyācaritam abhidhānaṃ ca dadhur dhṛtavantaḥ | dvayor eka-vastutvād
bhagādīnām āviṣkārānāviṣkāra-darśana-mātreṇa bheda-kalpanāc ca
tatrārthāntra-nyāsaḥ | nṝṇāṃ bhū-carāṇāṃ samyag-darśinām asamyag
darśināṃ vā bhuvi dattāni nikṣiptāni padāni katham ayathā bhavanti bhuvaṃ
na prāpnuvanti api tu tatraiva paryavasyanti | tasmād yathā katham api
pratipādayantu phalitaṃ tu tvayy eva bhavatīti bhāvaḥ | tad uktaṃ -

jñāna-yogaś ca man-niṣṭho
nairguṇyo bhakti-lakṣaṇaḥ |
dvayor apy eka evārtho
bhagavac-chabda-lakṣaṇaḥ || iti | [BhP 3.32.32]

atra śrutayaś madhva-bhāṣya-pramāṇitāḥ - hanta tam eva puruṣaṃ sarvāṇi
nāmāny abhivadanti yathā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudram
abhiniviśanti evam evaitāni nāmāni sarvāṇi puruṣam abhiviśantīti |

[115]

tad evaṃ bhagavattvena brahmatvena na tvam eva tātparyābhidhānābhyāṃ
sarva-nigama-gocara ity uktam | tac ca yathārtham eva na tu kālpanikam ity
āhuḥ |

iti tava sūrayas try-adhipate'khila-loka-mala-
kṣapaṇa-kathāmṛtām avagāhya tapāṃsi jahuḥ |
kim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥ
parama bhajanti ye padam ajasra-sukhānubhavam || [BhP 10.87.16]

bhos tryadhipate trayāṇāṃ brahmādīnāṃ patis tat-tad-avatārī nārāyaṇākhyaḥ
puruṣas tasyāpy uparicara-svarūpatvād adhipatir bhagavān | tato he
sarveśvareśvara yasmāt tvayy eva vedānāṃ tātparyam abhidhānaṃ ca
paryavasitam iti ato hetor eva sūrayo vivekinaḥ paramparātvat-
pratipādanamayaṃ veda-bhāgam api parityajya kevalaṃ tavākhila-lokam
alakṣapaṇa-kathāmṛtābdhiṃ sakala-vṛjina-nirasana-hetukīrti-sudhā-sindhum
avagāhya śraddhayā niṣevya tapaḥ-prādhānyena tāpakatvena vā tapāṃsi
karmāṇi tāni jahus tyaktavantaḥ | teṣāṃ sādhakānām api yadi tatraivaṃ tadā
kim uta vaktavyaṃ svadhāma-vidhutāśaya-kāla-guṇāḥ śuddhātma-svarūpa-
sphuraṇena nirjitam antaḥkaraṇaṃ jarādi-hetuḥ kāla-prabhāvaḥ sattvādayo
guṇāś ca yais te ye punaḥ tavājasra-sukhānubhava-svarūpaṃ padaṃ
brahmākhyaṃ tattvaṃ bhajanti te tam avagāhya tāni jahur iti | kiṃ tarhi
brahma-mātrānubhva-niṣṭhām api jahur ity arthaḥ | etad uktaṃ bhavati | atra
tāvat trividhā janā mugdhā vivekinaḥ kṛtārthāś ca iti |

tatra sarvān evādhikṛtya vedānām akalpanāmayatvenaiva bhagavan-
nirdeśakatā dṛśyate | tathā hi yadi tathātvenaiva sā na dṛśyeta tadā vastutas
tat-sambandhābhāvād akhila-lokam alakṣa-paṇatvena pada-padārtha-jñāna-
hīnānāṃ mugdhānām api yat pāpa-hāritvaṃ vedāntar-vartinyā bhagavat-
kathāyāḥ prasiddhaṃ tan na syāt | aspṛṣṭānala-loha-dāhakatāvat | kiṃ ca
tasyāḥ kalpanāmayatve sati vivekinas tu na tatra praverteran bandhyāyāḥ
suprajastva-guṇa-śravaṇavat | pravartantāṃ vā tad-āveśena sva-dharmaṃ punar
na tyajeyuḥ | rājayaśaso gaṅgātva-śravaṇena tīrthāntara-sevanavat | api ca
tathā sati ye punar ātmārāmatvena parama-kṛtārthās te tad-anādareṇa tat-
kathāṃ naivāvagāheran | amṛta-sarasīm avagāḍhā āropita-tad-adhika-guṇaka-
nadīvat | śrūyate ca tasyās tat-tad-guṇakatvam | yathā vaiṣṇave - hanti
kaluṣaṃ śrotraṃ sa yāto harir [ViP ?.?.?] ity ādau | atraiva tvad-agavamī na
vettīty ādau | prathame harer guṇākṣipta-matir ity [BhP 1.7.11] ādau | tasmād
guṇānāṃ guṇādi-pratipādaka-vedānāṃ ca bhagavato sambandhaḥ svābhāvika
eva sarvatheti siddham | atra śrutayaḥ - om āsya jānanta ity ādyāḥ | yathā
puṣkara-palāśam āpo na śliṣyanti evam evaṃvidaṃ pāpaṃ karma na śliṣyati
| na karmaṇā lipyate pāpakena tat-sukṛta-duṣkṛte vidhunute | evaṃ vāva na
tapati kim ahaṃ sādhu karavaṃ kim ahaṃ nākaravam ity ādyā muktā hy enam
upāsata ity ādyāś ca | evam anye'pi ślokā upāsanādi-vākyānāṃ bhagavat-
paratādarśakā yathāyathaṃ yojayitavyā ity abhipretya noddhiyante |

nanu tarhi bhavan-mate śabda-nirdeśyatve prākṛtatvam eva tatrāpatati | kiṃ
ca śrutibhir api yato vāco nivartante aprāpya manasā saha | avacanenaiva
provāca | yad-vācānabhyuditaṃ yena vāg abhyudyate yat śrotraṃ na śṛṇoti
yena śrotram idaṃ śrutam ity ādau śabda-nirdeśyatvam eva tasya niṣidhyata
ity āśaṅkāyām ucyate | yathā sākṣān nirdeśyatve doṣas tathā lakṣyatve'pi
kathaṃ na syāt | ubhayatrāpi śabda-vṛtti-viṣayatvenāviśeṣāt | kiṃ ca na tasya
prākṛtavat sākṣān nirdeśyatvaṃ kintv anirdeśyatvenaiva tathā nirdeśyatvam
iti siddhāntyate |

[116]
tathaiva tāsāṃ mahāvākyopasaṃhāraḥ -
dyupatayaḥ eva te na yayur antam anantatayā
tvam api yad-antarānta-nicayā nanu sāvaraṇāḥ |
kha eva rajāṃsi vānti vayasā saha yac chrutayas
tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ || [BhP 10.87.41]

atra svarūpa-guṇayor dvayor api dvidhaivānirdeśyatvam | ānantyena idam
ittaṃ tad iti nirdeśāsambhavena ca | tatra prathamam ānantyam āhuḥ | he
bhagavan te tava antam etāvat tvaṃ dyupatayaḥ svargādi-loka-patayo
brahmādayo'pi na yayur na viduḥ | tat kutaḥ | anantatayā | yad antava tat kim
api na bhavasīti | āsatāṃ te yasmāt tvam ai ātmano'ntaṃ na yāsi | kutas tarhi
sarvajñatā sarva-śaktitā vā tatrāpy āhuḥ | anantatayeti antābhāvenaiva | nahi
śaśa-viṣāṇājñānaṃ sārvajñyaṃ tad-aprāptir vā śakti-vaibhavaṃ vihanti |
śrutiś ca - yo'syādhyakṣaḥ parame vyoman | so'ṅga veda yadi vā na vedeti
[Ṛgveda 10.130.18] |

anantatvam evāhuḥ yad antar iti yasya tavāntarā madhye | nanu aho sāvaraṇā
uttarottara-daśa-guṇa-saptāvaraṇa-yuktā aṇḍa-nicayā vānti paribhramanti
vayasā kāla-cakreṇa khe rajāṃsi iva saha ekadaiva na tu paryāyeṇa | anena
brahmāṇḍānām anantānāṃ tatra bhramaṇāt svarūpa-gatam ānantyaṃ teṣāṃ
vicitra-guṇānām āśrayatvāt guṇa-gataṃ ca jñeyam | śrutayaś ca - yad ūrdhvaṃ
gārgi divaḥ yad arvāk pṛthivyā yad antaraṃ dyāv āpṛthivī ime yad bhūtaṃ
bhavac ca bhaviṣyac cety [BAU 3.7.3] ādyāḥ | viṣṇor nu kaṃ vīryāṇi pravocaṃ
yaṃ pārthivāni vimame rajāṃsi ity ādyāś ca |

hi yasmād evam ataḥ śrutayaś tvayi paryavasyanti | ataḥ śrutāv api
prājāpatyānandataḥ śata-guṇānandatvam abhidhāya punar yato vāca ity
ādinā anantatvena vāg-atīta-saṅkhyānandatvaṃ brahmaṇa uktam | yad uktam
-

na tad īdṛg iti jñeyaṃ
na vācyaṃ na ca tarkyate |
paśyanto'pi na jānanti
mero rūpaṃ vipaścitaḥ || iti ||

ato'trānirdeśyatvenaiva nirdeśyatvam | yat tu satyaṃ jñānam ity ādau
svarūpasya sākṣād eva nirdeśaḥ | svābhāvikī jñāna-bala-kriyā cety ādau
guṇasya ca śrūyate tatra ca tathaiva ity āhuḥ | atan-nirasanena bhavan-nidhanā
iti | atat prākṛtaṃ yad vastu tan nirasyaiva bhavat-paryavasānāt | ayam arthaḥ
| buddhir jñānam asaṃmoham ity ādinā hrīr dhīr bhīr etat sarvaṃ mana
evetyādinā ca yat prākṛtaṃ jñānādikam abhidhīyate tat sarvaṃ brahma na
bhavati iti neti netītyādinā na tasya kāryaṃ karaṇaṃ ca vidyate ity ādinā ca
niṣidhyate |

atha ca satya-jñānādi-vākyena svābhāvikī jñāna-bala-kriyā cety ādi vākyena
ca tad abhidhīyate | na tasmāt prākṛtād anyad eva taj-jñānādi iti teṣāṃ
jñānādi-śabdānām atan-nirasanenaiva tvai paryavasānam iti | tataś ca
buddhy-agocara-vastutvād anirdeśyatvaṃ tathāpi tad-rūpaṃ kiñcid asti iti
uddiśyamānatvād anirdeśyatvaṃ ca |
tathā parokṣa-jñāne ca daśamas tvam asītivad vākya-mātreṇaiva tasya
svaprakāśa-rūpasyāpi vastuno viśuddha-citte suprakāśa-darśanāt śruti-
śabdasya svaprakāśatā-śaktimayatvam evāvasīyate | śabda-brahma paraṃ
brahma mamobhe śāśvatī tanū iti [BhP 6.16.51][*ENDNOTE #40] | vedasya
ceśvarātmatvāt [BhP 11.3.44] iti | vedo nārāyaṇaḥ sākṣāt svayambhūr iti
śuśruma iti [BhP 6.1.40] | kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate'tra
kṛtibhiḥ śuśrūṣubhis tat kṣaṇād iti [BhP 1.1.2] | ataevaupaniṣadaḥ puruṣaḥ
ity atropaniṣan-mātra-gamyatvaṃ śrutir bodhayati | cāksuṣaṃ rūpam itivat |

tataś ca śrutimayyā svaprakāśatāśaktyā prākṛta-tat-tad-vastu-jātaṃ tama iva
nirasya svayaṃ prakāśate | tasmān na tatrāpi nirdeśyatvam | nahi svena
prakāśena raviḥ prakāśyo bhavati yathā tena ghaṭa iti vaktuṃ yujyate
svābhinnatvāt | yadi ca śakti-śaktimator bheda-pakṣaḥ svīkriyate tadā
nirdeśyatvam apīty atrānirdeśyatvenaiva nirdeśyatvaṃ siddham | ataevoktaṃ
gāruḍe -

aprasiddher avācyaṃ tad
vācyaṃ sarvāgamoktitaḥ |
atarkyaṃ tarkyam ajñeyaṃ
jñeyam evaṃ paraṃ smṛtam || iti |

śrutau ca - anyad eva tadvad itād atho [ity ādayo?] aviditād adhīti | idam
abhipretyoktaṃ śrī-parāśareṇāpi |

yasmin brahmaṇi sarva-śakti-nilaye mānāni no mānināṃ
niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto harir || iti | [ViP 6.8.59]

nanv āviṣkṛta-śakter bhagavad-ākhyasya brahmaṇaḥ sva-prakāśatā-śakti-
svarūpatvaṃ vedasya smabhavati | tataś cānāviṣkṛta-śakter brahmaṇaḥ
prakāśas tasmāt katham iti | ucyate - asman-mate tasyāpi prakāśo bhagavac-
chaktyaiva | tad uktam -

madīyaṃ mahimānaṃ ca
para-brahmeti śabditam |
vetsyasy anugṛhītaṃ me
sampraśnair vivṛtaṃ hṛdi || iti | [BhP 8.24.38][*ENDNOTE #41]

na caite na para-prakāśyatvam āpatati | brahma-bhagavator abhinna-vastutvāt
| atra laukika-śabdenāpi yaḥ kaścit tad-upadeśaḥ sa tu tad-anugates tayā
śrutyaivānugṛhītatayā sambhavatīty uktam | atas tad-anuśīlanāvasare tad-
bhakty-anubhāva-rūpasya tac-chabdasya tu sutarāṃ tat-svarūpa-śakti-vilāsa-
mayatvāt na tatra niṣedhaḥ | kiṃ tarhi mano-vilāsamayasyaiveti sarvam
anavadyam | ataeva suparṇa-śrutau - prakṛtiś ca prākṛtaṃ ca yan na jighranti
jighranti, yan na paśyanti paśyanti, yan na śṛṇvanti śṛṇvanti, yan jānanti
jānanti ca iti |

|| 10.87 || śrutayaḥ śrī-bhagavantam || 109-116 ||

[117]

athaikam eva svarūpaṃ śaktitvena śaktimattvena ca virājatīti | yasya śakteḥ
svarūpa-bhūtatvaṃ nirūpitaṃ tac-chakti-mattā-prādhānyena virājamānaṃ
bhagavat-saṃjñām āpnoti tac ca vyākhyātam | tad eva ca śaktitva-
prādhānyena virājamānaṃ lakṣmī-saṃjñām āpnotīti darśayituṃ tasyāḥ sva-
vṛtti-bhedenānantāyāḥ kiyanto bhedā darśyante | yathā -

śriyā puṣṭyā girā kāntyā
kīrtyā tuṣṭyelayor jayā |
vidyayāvidyayā śaktyā
māyayā ca niṣevitam || [BhP 10.39.55]

śaktir mahā-lakṣmī-rūpā svarūpa-bhūtā | śakti-śabdasya prathama-pravṛtty-
āśraya-rūpā bhagavad-antaraṅga-mahā-śaktiḥ | māyā ca bahiraṅgā śaktiḥ
| śry-ādayas tu tayor eva vṛtti-rūpayā ceti sarvatra jñeyam | tatra pūrvasyāḥ
bhedaḥ | śrīr bhāgavatī sampat | na tv iyaṃ mahā-lakṣmī-rūpā tasyā mūla-
śaktitvāt | tad agre vivaraṇīyam | uttarasyāḥ bhedaḥ | śrīr jāgatī sampat |
imām evādhikṛtya na śrīr viraktam api māṃ vijahātītyādi-vākyam | yata
uktaṃ caturtha-śeṣe śrī-nāradena |

śriyam anucaratīṃ tad-arthinaś ca
dvipada-patīn vibudhāṃś ca yaḥ sva-pūrṇaḥ |
na bhajati nija-bhṛtya-varga-tantraḥ
katham amum udvisṛjet pumān rasajñaḥ || [BhP 4.31.22] iti |

tatra tad-arthi-dvipada-patyādi-saha-bhāva upajīvyaḥ | tathā durvāsasaḥ śāpa-
naṣṭāyās trailokya-lakṣmyā āvirbhāvaṃ sākṣād-bhagavat-preyasī-rūpā
svayaṃ kṣīrodād āvirbhūya dṛṣṭyā kṛtavatīti śrūyate | evam aparāpi | tatra
ilā bhūs tad upalakṣaṇatvena līlā api | tatra ca pūrvasyā bhedo vidyā
tattvāvabodha-kāraṇaṃ saṃvid-ākhyāyās tad-vṛtter vṛtti-viśeṣaḥ | uttarasyā
bhedas tasyā eva vidyāyāḥ prakāśa-dvāram | avidyā-lakṣaṇo bhedaḥ
pūrvasyā bhagavati vibhutvādi-vimṛti-hetur mātṛ-bhāvādimaya-premānanda-
vṛtti-viśeṣaḥ | ataeva gopī-jana-vidyā-kalā-preraka iti tāpanyāṃ śrutau |
yathāvasaram etad api vivaraṇīyam |

uttarasyāḥ sa bhedaḥ saṃsāriṇaṃ sva-svarūpa-vismṛtyādi-hetur āvaraṇātmaka-
vṛtti-viśeṣaḥ ca-kārāt pūrvasyāḥ | sandhinī saṃvit hlādinī bhakty-ādhāra-
śakti-mūrti-vimalā-jayā-yogā prahvīśānānugrahādayaś ca jñeyāḥ | atra
sandhiny eva satyā jayaivotkarṣiṇī yogaiva yogamāyā saṃvid eva jñānājñāna-
śaktiḥ śuddha-sattvaṃ ceti jñeyam | prahvī vicitrānanta-sāmarthya-hetuḥ |
īśānā sarvādhikāritā-śakti-hetur iti bhedaḥ | evam uttarasyāś ca
yathāyatham anyā jñeyāḥ | tad evam apy atra māyā-vṛttayo na vivriyante |
bahiraṅga-sevitvāt | mūle tu sevāṃśabhatapuruṣasya vidūra-
vartitayiavāśrityatvāt | tathā ca daśamasya sapta-triṃśe nāradena bhagavān
śrī-kṛṣṇa evāstāvi -

viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
samāpta-sarvārtham amogha-vāñchitam |
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṃ bhagavantam īmahi ||

tvām īśvaraṃ svāśrayam ātma-māyayā
vinirmitāśeṣa-viśeṣa-kalpanam |
krīḍārtham adyātta-manuṣya-vigrahaṃ
nato'smi dhuryaṃ yadu-vṛṣṇi-sātvatām || iti | [BhP 10.37.23-24]

anayor arthaḥ | viśuddhaṃ yad vijñānaṃ parama-tattvaṃ tad eva ghanaḥ śrī-
vigraho yasya | sva-saṃsthayā svarūpa-kāreṇa svarūpa-śaktyaiva vā samyag
āptā ivāptā nitya-siddhāḥ pūrṇā vā sarve arthā aiśvaryādayo yatra | ataeva
na vidyate atitucchatvāt moghe vṛthābhūte jagat-kārye vāñchitaṃ vāñchā
yasya | kvacid avāñchitasyāpi sambandho dṛśyate ity āśaṅkyāha | svatejasā
svarūpa-śakti-prabhāveṇa nityam eva nivṛtto dūrībhūtayā śaktyā yuktam |
guṇamayyā virahitam iti | taṃ bhagavantaṃ śaraṇaṃ vrajema |

tathā tvāṃ śrī-kṛṣṇākhyaṃ bhagavantam eva svāṃśeneśvaram antaryāmi-
puruṣam api santaṃ nato'smi | kathmabhūtam īśvaraṃ svarūpa-śaktyā
svāśrayam api ātma-māyayā ātmātra jīvātmā tad-viṣayayā māyayā |
vinirmittā aśeṣa-viśeṣākārā kalpanā yena | yad vā ātmamāyayā svarūpa-
śaktyā svāgram vinirmitā aśeṣa-viśeṣā yayā tathābhūtā kalpanā māyā-
śaktir yasya kīdṛśaṃ tvām | samprati tva-āvirbhāva-samaye tasyāpīśvarasya
tvayi bhagavaty eva praveśāt | yugapad-vicitra-tat-tac-chakti-prakāśena yā
krīḍā tad-artham abhyāttaḥ abhi bhaktābhimukhyena āttaḥ ānītaḥ prakaṭito
manuṣyākāro narākṛtiḥ paraṃ brahmeti smaraṇāt tad-rūpo bhagavad-ākhyo
vigraho yena | tam eva punar viśinaṣṭi | yadu-vṛṣṭi-sātvatāṃ dhuryam | teṣāṃ
nitya-parikarāṇāṃ prema-bhāravaham iti | athavā mūla-padye śaktyeti
sarvatraiva viśeṣya-padam | śrīr mūla-rūpā | puṣṭyādayas tad-aṃśāḥ | vidyā
jñānam | ā samīcīnā vidyā bhaktiḥ | rāja-vidyā rāja-guhyam ity ādy ukteḥ
| māyā bahiraṅgā | tad-vṛttayaḥ śry-ādayas tu pṛthak jñeyāḥ | śiṣṭaṃ samam
|

tataś cātra śuddha-bhagavat-prakaraṇe svarūpa-śakti-vṛttiṣv eva gaṇanāyāṃ
paryavasitāsu vivecanīyam idam | prathamaṃ tāvad ekasyaiva tattvasya
saccidānandatvāc chaktir apy ekā tridhā bhidyate | tad uktaṃ viṣṇu-purāṇe
śrī-dhruveṇa[*ENDNOTE #42] --

hlādinī sandhinī saṃvit
tvayy ekā sarva-saṃsthitau |
hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite || iti [ViP 1.12.68]

vyākhyātaṃ ca svāmibhiḥ | hlādinī āhlāda-karī sandhinī santatā saṃvid
vidyā-śaktiḥ | ekā mukhyā avyabhicāriṇī svarūpa-bhūteti yāvat | sā sarva-
saṃsthitau sarvasya samyak sthitir yasmāt tasmin sarvādhiṣṭhāna-bhūte tvayy
eva na tu jīveṣu ca sā guṇamayī trividhā sā tvayi nāsti | tām evāha hlāda-
tāpa-karī miśrā iti | hlāda-karī manaḥ-prasādotthā sāttvikī | tāpakarī
viṣaya-viyogādiṣu tāpa-karī tāmasī | tad-ubhaya-miśrā viṣaya-janyā rājasī
| tatra hetuḥ sattvādi-guṇa-varjite | tad uktaṃ sarvajña-sūktau -

hlādinyā saṃvid-āśliṣṭaḥ
sac-cid-ānanda īśvaraḥ |
svāvidyā-saṃvṛto jīvaḥ
saṅkleśa-nikarākaraḥ || iti [Bhāvārtha-dīpikā 1.7.6]

atra kramād utkarṣeṇa sandhinī-saṃvid-dhlādinyā jñeyāḥ | tatra ca sati
ghaṭānāṃ ghaṭatvam iva sarveṣāṃ satāṃ vastūnāṃ pratīter nimittam iti kvacit
sattā-svarūpatvena āmnāto'py asau bhagavān sad eva somyedam agra āsīd ity
atra sad-rūpatvena vyāpadiśyamānā mayā sattāṃ dadhāti dhārayati ca sā
sarva-deśa-kāla-dravyādi-prāptikarī sandhinī | tathā saṃvid-rūpo'pi yayā
saṃvetti saṃvedayati ca sā saṃvit | tathā hlāda-rūpo'pi yayā saṃvid utkaṭa-
rūpayā taṃ hlādaṃ saṃvetti saṃvedayati ca sā hlādinīti vivecanīyam |

tad evaṃ tasyā mūla-śaktes try-ātmakatvena siddhe yena sva-prakāśatā-
lakṣaṇena tad-vṛtti-viśeṣeṇa svarūpaṃ svayaṃ svarūpa-śaktir vā viśiṣṭam
āvirbhavati tad viśuddha-sattvam | tac cānya-nirapekṣayas tat-prakāśa iti
jñāpana-jñāna-vṛttikatvāt saṃvid eva | asya māyayā sparśābhāvāt
viśuddhatvam |[*ENDNOTE #43]

uktaṃ ca tasya sattvasya prākṛtād anyataratvaṃ dvādaśe śrī-nārāyaṇarṣiṃ
prati mārkaṇḍeyena |

sattvaṃ rajas tama itīśa tavātmabandho
māyāmayāḥ sthiti-layodbhava-hetavo'sya |
līlādhṛtā yad api sattva-mayī praśāntyai
nānye nṝṇāṃ vyasana-moha-bhiyaś ca yābhyām || [BhP 12.8.39]

tasmāt taveha bhagavann atha tāvakānāṃ
śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti |
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ
loko yato'bhayam utātma-sukhaṃ na cānyad || [BhP 12.8.40] [*ENDNOTE #44]

anayor arthaḥ | he īśa yad api sattvaṃ rajas tama iti tavaiva māyā-kṛtā līlāḥ
| kathambhūtāḥ - asya viśvasya sthityādi-hetavaḥ tathāpi yā sattvamayī saiva
praśāntyai prakṛṣṭa-sukhāya bhavati | nānye rajas tamo-mayyau | na kevalaṃ
praśāntyabhāva-mātram anayoḥ | bhajane[*ENDNOTE #45] kintv aniṣṭaṃ
cety āha vyasaneti | he bhagavan tasmāt tava śuklāṃ sattva-maya-
līlādhiṣṭhātrīṃ tanuṃ śrī-viṣṇu-rūpāṃ te kuśalā nipuṇā bhajanti sevante |
na tv anyāṃ brahma-rudra-rūpān |

tathā tāvakānāṃ jīvānāṃ madhye śuklāṃ sattvaika-niṣṭhāṃa tanuṃ
bhagavad-bhakta-lakṣaṇa-svāyambhuva-manvādi-rūpāṃa[*ENDNOTE #46]
ye bhajanti anusaranti | na tu dakṣa-bhairavādi-rūpām | kathambhūtāṃ svasya
tavāpi dayitāṃ loka-śānti-karatvāt |

nanu mama svarūpam api sattvātmakam iti prasiddhaṃ | tarhi kathaṃ tasyāpi
māyāmayatvam eva | nahi nahīty āha sātvatāḥ śrī-bhāgavatā yat sattvaṃ
puruṣasya tava rūpaṃ prakāśam uśanti manyante | yataś ca sattvāt loko
vaikuṇṭhākhyaḥ prakāśate | tad abhayam ātma-sukhaṃ para-brahmānanda-
svarūpam evab na tv anyat prakṛtijaṃ sattvaṃ tad iti | atra sattva-śabdena sva-
prakāśatāb-lakṣaṇa-svarūpa-śakti-vṛtti-viśeṣa ucyate |

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ
yad īyate tatra pumān apāvṛtaḥ | [BhP 4.3.21]

iti śrī-śiva-vākyānusārātc | agocarasya gocaratve hetuḥ prakṛti-guṇaḥ |
sattvam ity aśuddha-sattva-lakṣaṇa-prasiddhy-anusāreṇa tathābhūtaś cic-
chakti-viśeṣaḥ sattvam iti saṅgati-lābhāc ca | tataś ca tasya svarūpa-śakti-
vṛttitvena svarūpātmataivety uktam | tad abhayam ātma-sukham iti dśakti-
prādhānya-vivakṣayoktaṃ loko yata itid | arthāntare bhagavad-vigrahaṃ prati
rūpaṃ yad etad [BhP 2.8.2] ityādau śuddha-svarūpa-mātratva-pratijñā-
bhaṅgaḥ | abhayam ity ādau prāñjalatā-hāniś ca bhavati | anyat
padasyaikasyaiva rajas tamaś ceti dvir-āvṛttau pratipatti-gaurava utpadyate |
pūrvam api nānya iti dvi-vacanenaiva he parāmṛṣṭe | tasmād asti prasiddhād
anyat svarūpa-bhūtaṃ sattvam |

yad evaikādaśe yat kāya eṣa bhuvana-traya-sanniveśa [BhP 11.4.4] ityādau
jñānaṃ svata ity atra ṭīkā-kṛn-mataṃ yasya svarūpa-bhūtāt sattvāt tanu-
bhṛtāṃ jñānam ity anena yathā brahmaṇaḥ stavānte etat suhṛdbhiś caritam ity
atra vyaktetaraṃ vyaktāj jaḍa-prapañcād itarat śuddha-sattvātmakam ity ādinā
|
tathā paro rajaḥ savitur jāta-vedā devasya bharga [BhP 5.7.14] ity ādau śrī-
bharata-jāpye tan-matam | paro rajaḥ rajasaḥ prakṛteḥ paraṃ śuddha-
sattvātmakam ity ādinā | ataeva prākṛtāḥ sattvādayo guṇā jīvasyaiva na tv
īśasyeti śrūyate | yathaikādaśe sattvaṃ rajas tama iti guṇā jivasya naiva me
| [11.25.12] iti | śrī-bhagavad-upaniṣatsu ca -

ye caiva sāttvikā bhāvā
rājasās tāmasāś ca ye |
matta eveti tān viddhi
na tv ahaṃ teṣu te mayi ||

tribhir guṇamayair bhāvair
ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti
mām ebhyaḥ param avyayam ||

daivī hy eṣā guṇamayī
mama māyā duratyayā |
mām eva ye prapadyante
māyām etāṃ taranti te || [Gītā 7.12-14]

yathā daśame -

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā taṃ
bhajan nirguṇo bhavet || [BhP 10.88.4]

śrī-viṣṇu-purāṇe -

sattvādayo na santīśe
yatra ca prākṛtā guṇāḥ |
sa śuddhaḥ sarva-śuddhebhyaḥ
pumān ādyaḥ prasīdatu || iti | [ViP 1.9.44]

tathā ca daśame devendreṇoktam --

viśuddha-sattvaṃ tava dhāma śāntaṃ
tapomayaṃ dhvasta-rajas-tamaskam |
māyāmayo'yaṃ guṇa-saṃpravāho
na vidyate te'graṇānubandhaḥ || iti [BhP 10.27.4]

ayam arthaḥ | dhāma svarūpa-bhūta-prakāśa-śaktiḥ | viśuddhatvam āha
viśeṣaṇa-dvayena | dhvasta-rajas-tamaskaṃ tapo-mayam iti ca | tapo'tra jñānaṃ
sa tapo'tapyata iti śruteḥ | tapomayaṃ pracura-jñāna-svarūpam jāḍyāṃśenāpi
rahitam ity arthaḥ | ātmā jñāna-mayaḥ śuddha itivat |
dhṛtaḥ[*ENDNOTE #47] prākṛta-sattvam api vyāvṛttam | ata eva
māyāmayo'yaṃ sattvādi-guṇa-pravāhas te tava na vidyate | yato'sāv
ajñānenaivānubandha iti |

ataeva śrī-bhagavantaṃ prati brahmādīnāṃ sayuktikaṃ vākyam |

sattvaṃ viśuddhaṃ śrayate bhavān sthitau
śarīriṇāṃ śreya-upāyanaṃ vapuḥ |
veda-kriyā-yoga-tapaḥ-samādhibhis
tavārhaṇaṃ yena janaḥ samīhate || [BhP 10.2.34]

sattvaṃ na ced dhātar idaṃ nijaṃ bhaved
vijñānam ajñāna-bhidāpamārjanam |
guṇa-prakāśair anumīyate bhavān
prakāśate yasya ca yena vā guṇaḥ || [BhP 10.2.35]

ayam arthaḥ | sattvaṃ tena prakāśamānatvāt tad-abhinnatayā rūpitaṃ vapur
bhavān śrayate prakaṭayati | kathambhūtaṃ sattvaṃ viśuddham | anyasya
rajas-tamobhyām amiśrasyāpi[*ENDNOTE #48] prākṛtatvena jāḍyāṃśa-
saṃvalitatvān na viśeṣeṇa śuddhatvam | etat tu svarūpa-śakty-ātma[ka]tvena
tad-aṃśasyāpy asparśād atīva śuddha[tva]m ity arthaḥ |

kim arthaṃ śrayate | śarīriṇāṃ sthitau nija-caraṇāravinde manaḥsthairyāya
sarvatra [bhakteṣu] bhakti-sukha-dānasyaiva tvadīya-mukhya-prayojanatvād
iti bhāvaḥ | bhakti-yoga-vidhānārtham iti [BhP 1.8.19] śrī-kuntī-vākyāt |
kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānām upāyanam āśrayam
| nityānanta-paramānanda-rūpam ity arthaḥ | ato vapuṣas tava ca bheda-
nirdeśo'yam[*ENDNOTE #49] aupacārika eveti bhāvaḥ | ataeva yena vapuṣā
yad vapur ālambanenaiva janas tavārhaṇaṃ pūjāṃ karoti | kaiḥ sādhanaiḥ
vedādibhis tvad-ālambanakair ity arthaḥ | sādhāraṇais tv arpitair eva tvad-
arhaṇa-prāyatā-siddhāv api | vapuṣo'napekṣatvāt | tādṛśae-
vapuṣo'napekṣyatvāt tādṛśae[*ENDNOTE #50]-vapuḥ-prakāśa-hetutvena
svarūpātmakatvaṃ spaṣṭayanti |

he dhātaś ced yadi idaṃ sattvaṃ yat tava nijaṃ vijñānam anubhavaṃ[ḥ]
tadātmikā sva-prakāśatā-śaktir ity arthaḥ | tan na bhavet | tarhi tv ajñāna-
bhidā sva-prakāśasya tavānubhavaf-prakāra eva mārjanaṃ śuddhim avāpa |
saiva jagati paryavasīyate na tu tavānubhavaf[*ENDNOTE #51]-leśo'pīty
arthaḥ |

nanu prākṛta-sattva-guṇenaiva gmamānubhavog[*ENDNOTE #52] bhavatu
kiṃ nija-hgrahaṇh[*ENDNOTE #53]ena tatrāha | prākṛta-guṇa-prakāśair
bhavān kevalam anumīyate na tu sākṣātkriyata ity arthaḥ | athavā tava
vijñāna-rūpam ajñāna-bhidāyā apamarjanaṃ ca yan nijaṃ sattvaṃ tad yadi na
bhaven nāvirbhavati tadaiva prākṛta-sattvādi-guṇa-prakāśair bhavān
anumīyate | t[v]an-nija-sattāvirbhāveṇa tu sākṣāt-kriyata evety arthaḥ | tad
eva spaṣṭayituṃ tatrānumāne dvaividhyam āhur yasya guṇaḥ prakāśata iyena
vā guṇaḥ prakāśatai[*ENDNOTE #54] iti | asvarūpa-bhūtasyaiva [prākṛta-
]sattvādi-guṇasya tvad-avyabhicāri-sambandhitva-mātreṇa vā tvad-eka-
prakāśyamānatā-mātreṇa vā tval-liṅgatvam ity arthaḥ | yathā aruṇodayasya
sūryodaya-sānnidhya-liṅgatvaṃ yathā vā dhūmasyāgni-liṅgatvam iti | tata
ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ |

tad evam aprākṛta-sattvasya tadīya-sva-prakāśatā-rūpatvaṃ yena
svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam | atra ye viśuddha-sattvaṃ
nāma prākṛtam eva rajas-tamaḥ-śūnyaṃ matvā tat-kāryaṃ bhagavad-
vigrahādikaṃ manyante te tu na kenāpy anugṛhītāḥ | rajaḥ-
sambandhābhāvena svataḥ praśānta-svabhāvasya sarvatrodāsīnatākṛti-hetos
tasya kṣobhāsambhavāt vidyāmayatvena yathāvasthita-vastu-prakāśitāmātra-
dharmatvāt, tasya kalpanāntarāyogyatvāc ca | tad uktam apy agocarasya
gocaratve hetuḥ prakṛti-guṇaḥ sattvam | gocarasya bahu-rūpatve rajaḥ |
bahurūpasya tirohitatve rajaḥ[*ENDNOTE #55] | tathā parasparodāsīnatve
sattvam | upakāritve rajaḥ | apakāritve tamaḥ | gocaratvādīni sthit-sṛṣṭi-
saṃhārāḥ udāsīnatvādīni ceti |

atha rajo-leśe tatra mantavye viśuddha-padavaiyarthyam ity alaṃ tan-mata-
rajo-jleśe tatra mantavye viśuddha-pada-vaiyarthyam ity alaṃ tan-
mataj[*ENDNOTE #56]-rajo-
ghaṭa-praghaṭṭanayeti |[*ENDNOTE #57]

ktatra cedam eva viśuddha-sattvaṃ sandhiny-aṃśa-pradhānaṃ ced ādhāra-
śaktiḥ | saṃvid-aṃśa-pradhānam ātma-vidyā | hlādinī-sārāṃśa-pradhānaṃ
guhya-vidyā | yugapat śakti-traya-pradhānaṃ mūrtiḥ | atrādhāra-śaktyā
bhagavad-dhāma prakāśate | tad uktaṃ - yat sātvatāḥ puruṣa-rūpam uśanti
sattvaṃ loko yata [BhP 12.8.40][*ENDNOTE #58] iti |

tathā jñāna-tat-pravaraka-lakṣaṇa-vṛtti-dvayakayātma-vidyayā tad-vṛtti-
rūpam upāsakāśrayaṃ jñānaṃ prakāśate | evaṃ bhakti-tat-pravartaka-lakṣaṇa-
vṛtti-dvayakayā guhya-vidyayā tad-vṛtti-rūpā prītyātmikā bhaktiḥ prakāśate
|

ete eva viṣṇu-purāṇe lakṣmī-stave spaṣṭīkṛte -

yajña-vidyā mahā-vidyā
guhya-vidyā ca śobhate |
ātma-vidyā ca devi tvaṃ
vimukti-phala-dāyinī || [ViP 1.9.118] iti |

yajña-vidyā karma | mahā-vidyā aṣṭāṅga-yogaḥ | guhya-vidyā bhaktiḥ |
ātma-vidyā jñānam | tat-tat-sarvāśrayatvāt tvam eva tat-tad-rūpā vividhānāṃ
muktīnām anyeṣāṃ ca vividhānāṃ phalānāṃ dātrī bhavasīty arthaḥ
|k[*ENDNOTE #59]

atha mūrtyā paratattvātmakaḥ śrī-vigraha prakāśate | iyam eva
vasudevākhyā | tad uktaṃ caturthasya tṛtīye mahādevena -

sattvaṃ viśuddhaṃ vasudeva-śabditaṃ
yad īyate tatra pumān apāvṛtaḥ |
sattve ca tasmin bhagavān vāsudevo
hy adhokṣajo me manasā vidhīyate || iti | [BhP 4.3.23] |

asyārthaḥ | viśuddhaṃ sva-rūpa-śakti-vṛttitvāj jāḍyāṃśenāpi rahitam iti
viśeṣeṇa śuddhaṃ tad eva vasudeva-śabdenoktam | kutas tasya sattvatā
vasudevatā vā tatrāha- yad yasmāt tatra tasmin pumān vāsudeva īyate
prakāśate | ādye tāvad agocara-gocaratā-hetutvena loka-prasiddha-sattva-
sāmyāt sattvatā vyaktā | dvitīye tv ayaṃ arthaḥ | vasudeve bhavati pratīyata
iti vāsudevaḥ parameśvaraḥ prasiddhaḥ | sa ca viśuddha-sattvaṃ pratīyate |
ataḥ pratyayārthena prasiddhena prakṛty-artho nirdhāryate | tataś ca vāsayati
devam iti vyutpattyā va vasaty asminn iti vā vasuḥ | tathā dīvyati dyotata iti
devaḥ | sa cāsau sa ceti vāsudevaḥ | dharma iṣṭaṃ dhanaṃ nṝṇāṃ iti svayaṃ
bhagavad ukte vasubhir bhagavad-dharma-lakṣaṇaiḥ puṇyaiḥ prakāśata iti vā
vasudevaḥ | tasmād vasudeva-śabditaṃ viśuddha-sattvam |

itthaṃ svayaṃ prakāśa-jyotir-eka-vigraha-bhagavaj-jñāna-hetutvena

kaivalyaṃ sāttvikaṃ jñānaṃ
rajo vaikalpikaṃ tu yat |
prākṛtaṃ tāmasaṃ jñānaṃ
man-niṣṭham nirguṇaṃ smṛtam || ity ādau [BhP 11.25.24]

bahutra guṇātītāvasthāyām eva bhagavaj-jñāna-śravaṇena na ca siddham atra
viśuddha-padāvagataṃ svarūpa-śakti-vṛtti-bhūta-svaprakāśatā-lakṣaṇatvaṃ
tasya vyaktam | tataś ca sattve pratīyata ity atra karaṇa evādhikaraṇa-
vivakṣayā || svarūpa-śakti-vṛttitvam eva viśadayati | apāvṛta āvaraṇa-śūnyaḥ
san prakāśate | prākṛtaṃ sattvaṃ cet tarhi tatra pratiphalanam evāvasīyate |
tataś ca darpaṇe mukhasyeva tad-antargatatayā tasya tatrāvṛtatvenaiva
prakāśaḥ syād iti bhāvaḥ | phalitārtham āha evambhūte sattve tasmin nityam
eva prakāśamāno bhagavān me mayā manasā viśeṣeṇa vidhīyate cintyata ity
arthaḥ | tat sattvaṃ tādātmyāpanname evaanyathā naiva manasā cintayituṃ
śakyate iti paryavasitam |

nanu kevalena manasaiva cintyatāṃ kiṃ tena sattvena tatrāha | hi yasmād
adhokṣajaḥ adhaḥkṛtam atikrāntam akṣajam indriya-jñānaṃ yena saḥ |
namaseti pāṭhe hi śabda-sthāne'py anu-śabdaḥ paṭhyate | tataś ca viśuddha-
sattvākhyayā svaprakāśatā-śaktyaiva prakāśamāno'sau namaskārādinā
kevalam anuvidhīyate sevyate | na tu kenāpi prakāśyata ity arthaḥ | tad eva
so'dṛśyatvenaiva sphurann asau adṛśyenaiva namaskārādinā asmābhiḥ sevyata
iti tat-prakaraṇa-saṅgatiś ca gamyate |

tathā yato bhagavad-vigraha-prakāśaka-viśuddha-sattvasya mūrtitvaṃ
vasudevatvaṃ ca tata eva tat-prādurbhāva-viśeṣe dharma-patnyā mūrtitvaṃ
prasiddham |

śrīmad-ānakadundubhau ca vasudevatvam iti vivecanīyam | atra śraddhā-
puṣṭy-ādi-lakṣaṇa-prādurbhūtaṃ bhagavac-chaktyaṃśa-rūpasya bhaginītayā
pāṭha-sāhacaryeṇa mūrtes tasyās tac-chakty-aṃśa-prādurbhāvatvam
upalabhyate | turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī ity [BhP 1.3.9] atra
kalā-śabdena ca śaktir evābhidhīyate | tataḥ śakti-lakṣaṇāyāṃ tasyāṃ ca nara-
nārāyaṇākhya-bhagavat-prakāśa-phala-darśanāt vasudevākhya-śuddha-
sattva-rūpatvam evāvasīyate |

tad evam eva tasyā mūrtir ity ākhyā'py uktā | mūrtiḥ sarva-guṇotpattir nara-
nārāyaṇāv ṛṣī iti [BhP 4.1.52] | sarva-guṇasya bhagavataḥ utpattiḥ prakāśo
yasyāḥ sā tāv asūteti pūrveṇānvayaḥ | bhagavad-ākhyāyāḥ sac-cid-ānanda-
mūrteḥ prakāśa-hetutvāt mūrtir ity arthaḥ tathaiva tat-prakāśa-phalatva-
darśanena ca nāsy aikyena ca śrīmad-ānakadundubher api śuddha-sattvādi-
bhāvatvaṃ jñeyam | tac coktaṃ navame -

vasudevaṃ hareḥ sthānaṃ
vadanty ānakadundubhim | iti | [BhP 9.24.30]

anyathā hareḥ sthānam iti viśeṣaṇasya akiñcit-karatvaṃ syād iti | tad evaṃ
hlādiny-ādy-ekatamāṃśa-viśeṣa-pradhānena viśuddha-sattvena yathāyathaṃ
śrī-prabhṛtīnām api prādurbhāvo vivektavyaḥ | tatra ca tāsāṃ bhagavati
sampad-rūpatvaṃ tad-anugrāhye sampat-sampādaka-rūpatvaṃ sampad-
aṃśajatvaṃ cety-ādi-trijagatvaṃ jñeyam | tatra tāsāṃ kevala-śakti-
mātratvenāmūrtānāṃ bhagavad-vigrahādyaikāmyena sthitas tad-adhiṣṭhātrī-
rūpatvena mūrtīnāṃ tu tad-āvaraṇatayeti dvirūpatvam api jñeyam iti dik ||
|| 10.39 || śrī-śukaḥ || 117 ||

[118]

lathaivaṃ bhūtānanta-vṛttikā yā svarūpa-śaktiḥ sā tv iha bhagavad-
dhāmāṃśa-vartinī mūrtimatī lakṣmīr evety āha -

anapāyinī bhagavatī śrīḥ
sākṣād ātmano hareḥ || iti || [BhP 12.11.20]

ṭīkā ca - anapāyinī hareḥ śaktiḥ tatra hetuḥ sākṣād ātmanaḥ sva-svarūpasya
cid-rūpatvāt tasyās tad-abhedād ity arthaḥ | ity eṣā |

atra sākṣāc-chabdena vilajjamānayā yasya sthātum īkṣā-pathe'muyā ity [BhP
2.5.13] ādy uktā māyā neti dhvanitam | tatrānapāyitvaṃ yathā |

śrī-hāyaśīrṣa-pañcarātre -

paramātmā hari devas
tac-chaktiḥ śrīr ihoditā |
śrīr devī prakṛtiḥ proktā
keśavaḥ puruṣaḥ smṛtaḥ |
na viṣṇunā vinā devī
na hariḥ padmajāṃ vinā || iti |

śrī-viṣṇu-purāṇe --

nityaiva sā jagan-mātā
viṣṇoḥ śrīr anapāyinī |
yathā sarva-gato viṣṇus
tathaiveyaṃ dvijottama || iti | [ViP 1.8.17]k[*ENDNOTE #60]

tatrānyatra -

evaṃ yathā jagat-svāmī
deva-devo janārdanaḥ |
avatāraṃ karoty eṣā
tathā śrīs tat-sahāyinī || [ViP 1.9.142] iti |

cidrūpatvam api skānde -

aparaṃ tv akṣaraṃ yā
sā prakṛtir jaḍa-rūpikā |
śrīḥ parā prakṛtiḥ proktā
cetanā viṣṇu-saṃśrayā ||

tām akṣaraṃ paraṃ prāhuḥ
parataḥ param akṣaram |
harir evākhila-guṇa
akṣara-trayam īritam || iti |

ata eva śrī-viṣṇu-purāṇe eva -

kalā-kāṣṭhā-nimeṣādi[*ENDNOTE #61]-
kāla-sūtrasya gocare |
yasya śaktir na śuddhasya
prasīdatu sa me hariḥ ||

procyate parameśo yo
yaḥ śuddho'py upacārataḥ |
prasīdatu sa no viṣṇur
ātmā yaḥ sarva-dehinām || iti [ViP 1.9.45-46]

atra svāmibhir eva vyākhyātaṃ ca | kalā-kāṣṭhā-nimeṣādi-kāla eva sūtravat
sūtraṃ jagac-ceṣṭā niyāmakatvāt tasya gocare viṣaye yasya śaktir lakṣmīr na
vartate | svarūpābhinnatvān nityaiva sā kālādhīnā na bhavatīty arthaḥ ||
ataeva tasyāḥ svarūpābhedāc chuddhasyety uktam ||

nanu yadi lakṣmīs tat-svarūpābhinnā kathaṃ tarhi lakṣmyāḥ patir ity ucyate
tatrāha procyate iti parā cāsau mā ca lakṣmīs tasyā īśo yaḥ śuddhaḥ
kevalo'pi upacārato bheda-vivaśayā procyate | dvitīyo yac-chabdaḥ prasiddhāv
iti evam evābhipretya prārthitaṃ śrī-brahmaṇā tṛtīye |

eṣa prapanna varade ramayātma-śaktyā
yad yat kariṣyati gṛhīta-guṇāvatāraḥ |
tasmin sva-vikramam idaṃ sṛjato'pi ceto
yuñjīta karma śamalaṃ ca yathā vijahyām || iti [BhP 3.9.23] |

ato yat tu -

sākṣāc chrīḥ preṣitā devair
dṛṣṭvā taṃ mahad adbhutam |
adṛṣṭāśruta-pūrvatvāt
sā nopeyāya śaṅkitā || iti [BhP 7.9.2] śrī-nṛsiṃha-prādurbhūtāv uktam |

|| 12.11 || śrī-sūtaḥ || 118 ||

[119]

tad evaṃ saccidānandaika-rūpaḥ svarūpa-bhūtācintya-vicitrānanta-śakti-yukto
dharmatva eva dharmitvaṃ nirbhedatva eva nānā bhedavattvam aparupitva eva
rūpitvaṃ, vyāpakatva eva madhyamatvaṃ, satyam evety ādi-paraspara-
viruddhānanta-guṇa-nidhiḥ | sthūla-sūkṣma-vilakṣaṇa-sva-prakāśākhaṇḍa-
sva-svarūpa-bhūta-śrī-vigrahas tathābhūta-bhagavad-ākhyā-mukhyaika-
vigraha-vyañjita-tādṛśānanta-vigrahas tādṛśa-svānurūpa-svarūpa-
śaktyāvirbhāva-lakṣaṇa-lakṣmī-rañjita-vāmāvaśaḥ sva-prabhā-viśeṣākāra-
pariccheda-parikara-nija-dhāmasu virājamānākāraḥ svarūpa-śakti-vilāsa-
lakṣaṇādbhuta-guṇa-līlādi-camatkāritātmārāmādi-guṇo jija-sāmānya-
prakāśākāra-brahma-tattvo nijāśrayaika-jīvana-jīvākhya-taṭastha-śaktir
ananta-prapañca-vyañjita-svābhāsa-śakti-guṇo bhagavān iti vidvad-
upalabdhārtha-śabdair vyañjitam | tatra tat-svabhāvaṃ vastv-antaram
apaśyatām aviduṣām asambhāvanā na yukteti vividiṣūn śraddāpayituṃ
prakriyate tatraikena tasyāviduṣāṃ jñāna-gocaratvaṃ, kintu vedaika-vedyatvam
evety āhuḥ -

ka iha nu veda batāvara-janmālayo'grasaraṃ
yata udagād ṛṣir yam anu deva-gaṇo ubhaye |
tarhi na sann acāsad ubhayaṃ na ca kāla-javaḥ
kim api na tatra śāstram avakṛṣya śayīta yadā || [BhP 10.87.24]

bata aho bhagavan iha jagati agrasaraṃ pūrva-siddhaṃ tvāṃ avara-janmālayaḥ
arvācīnotpatti-nāśavān ko'pi pumān veda jānāti | īśvarasya pūrva-siddhāv
anyasya cārvācīnatve kāraṇaṃ vadantyo jñāna-kāraṇābhāvam āhuḥ | yata
udagād iti yatas tvatta eva ṛṣir brahmā utpannaḥ | ato'rvācīnāḥ sarve | yadā
tu bhavān śāstraṃ sva-vijñāpakaṃ vedam avakṛṣya vaikuṇṭha evākṛṣya
śayīta jagat-kāryaṃ prati dṛṣṭiṃ nimīlayati tarhi tadā anuśāyinaṃ jīvānāṃ
jñāna-sādhanaṃ nāsti | yatas tadā na sat sthūlam ākāśādi na cāsat sūkṣmaṃ
mahad-ādi na cobhayaṃ sadasadbhyām ārabdhaṃ śarīram | na ca kāla-javaḥ
tan-nimittībhūtaṃ kāla-vaiṣamyaṃ evaṃ sati tatra tadā kim api indirya-
prāṇādy api na | ayam arthaḥ | yadā sṛṣṭi-gatatvāt dehādy-upādhi-
kṛtāntaratvāt | kāla-karma-vaśena malina-sattvāt teṣām tad-avadhāraṇe
sāmarthyaṃ nāsti | yadā tu pralaye samaye na bahv-antaram api tadāpi teṣāṃ
vedānardhāna-mahā-tamomaya-suṣuptibhyāṃ sādhanābhāvān na
tavānubhava-sāmarthaym iti |

tathā śrutayaḥ -

na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva [?] |

yato vāco nivartante aprāpya manasā saha [TaittU 2.4.1] |

ko addhā veda ka iha prāvocat | kuta āyātā kuta iyaṃ visṛṣṭiḥ [?]
arvāg-devā asya visarjanenātha ko veda yata āvabhūva [?] |

anejad ekaṃ manaso javīyo
nedaṃ devā āpnuvan pūrvam arśad |
tad-dhāvato'nyān atyeti tiṣṭhat
tasminn apo mātariśvā dadhāti || [Īśopaniṣad, 4]

na cakṣur na śrotraṃ na tarko na smṛtir vedo hy evainaṃ vedayati ity ādyāḥ
|

||10.87|| śrutayaḥ śrī-bhagavantam ||119||

[120]

atha tat-pūrvakaṃ viduṣāṃ bhaktyaiva sākṣād anubhavatīyatvam āha tribhiḥ -


na paśyati tvāṃ paramātmano'jano
na budhyate'dyāpi samādhi-yuktibhiḥ |
kuto'pare tasya manaḥ śarīra-dhīr
visarga-sṛṣṭā vayam aprakāśāḥ || [BhP 9.8.21]

apare arvācīnās tu kutas tvāṃ paśyeyur budhyeran arvācīnatve hetuḥ tasya
brahmaṇaḥ | manaś ca śarīraṃ ca dhīś ca sattva-tamo-rajaḥ-kāryāṇi tābhir
vividhā ye deva-tiryaṅ-narāṇāṃ sargās teṣāṃ sṛṣṭāḥ | tatrāpi vayam
aprakāśāḥ ato kutaḥ paśyema ity arthaḥ |

[121]

apare tarhi kiṃ paśyanti tatrāha |

ye deha-bhājas triguṇa-pradhānā
guṇān vipaśyaty uta vā tamaś ca |
man-māyayā mohita-cetasas tvāṃ viduḥ
sva-saṃsthaṃ na bahiḥ prakāśāḥ || [BhP 9.8.22]

ye deha-bhāhas te svasmin samyak-sthitam api tvāṃ na viduḥ | kintu guṇān
eva vipaśyanti kadācic ca kevalaṃ tama eva paśyanti yatas triguṇā buddhir eva
pradhānaṃ yeṣāṃ | buddhi-paratantratayā jāgrat-svapnayor viṣayān paśyanti
suṣuptau tu tama eva na tu svastuto nirguṇānāṃ sarveṣāṃ ātmārāmāṇām
ātma-bhūtaṃ tvām | sarvatra hetuḥ ! yat yataḥ māyayā yasya tava māyayā vā
mohitaṃ ceto yeṣāṃ te tathāpi tvaṃ vicāreṇa jñāsyasīti | yato nāsmad-
vidhānāṃ jñāna-gocaras tvaṃ kintu bhaktānām evety āha |

taṃ tvām ahaṃ jñāna-ghanaṃ svabhāva-
pradhvasta-māyā-guṇa-bheda-mohaiḥ |
sanandanādyair hṛdi saṃvibhāvyam
kathaṃ vimūḍhaḥ paribhāvayāmi ||[*ENDNOTE #62] [BhP 9.8.23]

taṃ nānāścarya-vṛttika-para-śakti-nidhānaṃ tvāṃ kathaṃ paribhāvayāmi | kiṃ
svarūpaṃ jñāna-ghanaṃ satya-jñānānantānandaika-rasa-mūrtiṃ ataeva
anirdeśya-vapur iti sahasra-nāma-stave | ayaṃ bhāvaḥ | jñāna-ghanatvān na
tāvat jñāna-viṣayas tvaṃ vicāra-viṣayatve'pi māyā-guṇair abhibhūto'haṃ na
vicāre samartha iti |

nanu tarhi mama tathāvidhatve kiṃ pramāṇaṃ tatrāha | svena tvadīyena
bhāvena bhaktyā svasyātmano svabhāvenāvirbhāvenaiva vā pradhvastā
māyā-guṇa-prakāra-kṛta-mohā yebhyas taiḥ sanandanādyair bhagavat-tattva-
vidbhir munibhir vibhāvyaṃ vicāryaṃ sākṣād anubhavaīyaṃ cety arthaḥ |
tasmād ulūkaiḥ prakāśa-guṇakatvenāsammate'pi ravau yathānyair
upalabhyamāna-tad-guṇakatvam asty eva tathārvāg-dṛṣṭibhir
asambhāvyamānam api tvayi tad-guṇakatvaṃ tad-bhakta-vidvat-pratyakṣa-
siddham asty eveti bhāvaḥ |

tathā ca śrutiḥ -

parāñci khāni vyatṛṇat svayambhū-
stasmātparāṅpaśyati nāntarātman |
kaściddhīraḥ pratyagātmānamaikśa-
dāvṛttacakśuramṛtatvamicchan || [KaṭhaU 2.1.1]

bhaktir evainaṃ nayati
bhaktir evainaṃ darśayati |
bhakti-vaśaḥ puruṣaḥ
bhaktir eva bhūyasī || [Māṭhara-śruti]

yam evaiṣa vṛṇute tena labhyaḥ
tasyaiṣa ātmā vivṛṇute tanūṃ svām [KaṭhaU 1.2.23]


|| 9.8 || aṃśumān śrī-kapila-devam || 120-121 ||

vivṛtau brahma-bhagavantau ||

iti śrī-kali-yuga-pāvana-sva-bhajana-vibhājana-prayojanāvatāra-śrī-śrī-
bhagavat-kṛṣṇa-caitanya-deva-caraṇānucara-viśva-vaiṣṇava-rāja-sabhājana-
bhājana-śrī-rūpa-sanātanānuśāsana-bhāratī-garbhe śrī-bhāgavata-sandarbhe
bhagavat-sandarbho nāma dvitīyaḥ sandarbhaḥ ||







[*ENDNOTE #1] It is ludicrous to consider the maṅgalācaraṇa verses as
separately numbered sections.
[*ENDNOTE #2] From this, I would assume that this is not meant to be a
separate section, but refers back to the previous #8.
[*ENDNOTE #3] This paragraph is taken as a separate section number 24 in
the Yadavpur edition, but this doesn't seem to be necessary.
[*ENDNOTE #4] Not found in Mahopaniṣad.
[*ENDNOTE #5] See section 30.
[*ENDNOTE #6] The verse that follows this in LBhāg: dvāravatyāṃ yathā
kṛṣṇaḥ pratyakṣaṃ prati mandiram | citraṃ bataitad ityādi-pramāṇena sa
setsyati ||
[*ENDNOTE #7] See quote from Kālikā-purāṇa in section 26 above.
[*ENDNOTE #8] The metre on this verse is incorrect, mixed jagatī and
triṣṭubh. The second line appears to be missing a syllable. It is probably from
PadmaP, Uttarakhaṇḍa.
[*ENDNOTE #9] So where does this reference come from? BhP 12.12.69? This
is first mention here.
[*ENDNOTE #10] This is the Gita Press reading. GP also has pramāṇāni not
pramāṇānām.
[*ENDNOTE #11] In section 21 above.
[*ENDNOTE #12] tvam asya lokasya vibho rirakṣiṣur gṛhe'vatīrṇo'si
mamākhileśvaraḥ |
rājanya-saṃjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ ||
[*ENDNOTE #13] hantṛ-jīvavad-
[*ENDNOTE #14] kartarīya-
[*ENDNOTE #15] rūpaṃ yat tat prāhur avyaktam ādyaṃ
brahma jyotir nirguṇaṃ nirvikāram |
sattā-mātraṃ nirviśeṣaṃ nirīhaṃ
sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ ||
[*ENDNOTE #16] Quoted from Nārāyaṇādhyātma in Section 47 above.
[*ENDNOTE #17] Discussed above in Section 8.
[*ENDNOTE #18] yato
[*ENDNOTE #19] The Bhagavat sandarbha reading was parītya lokān
karma-citān... nātyakṛtaḥ.
[*ENDNOTE #20] MuṇḍakaU 2.2.7: divye brahma-pure hy eṣa vyomny ātmā
pratiṣṭhitaḥ ||
[*ENDNOTE #21] tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra
na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na
nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na
duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadā-śivaṃ brahmādi-
vanditaṃ yogi-dhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ ||

[*ENDNOTE #22] NTU 5.10 quoted above.
[*ENDNOTE #23] This section is full of quotes from Sruti that should be
pointed out. The section is also quoted in LBhāg 1.5.247-250.
[*ENDNOTE #24] Alternative numbering given as 6.255.56-64
[*ENDNOTE #25] Alt. atropasṛṣṭam. See 3.15.42 above.
[*ENDNOTE #26] Variant - sanandanādyair munibhir vibhāvyam.
[*ENDNOTE #27] I couldn't find this verse in the ViP.
[*ENDNOTE #28] This verse has already been refered to in sections 48 and 56.
The complete verse is:
rūpaṃ yat tat prāhur avyaktam ādyaṃ brahma-jyotir nirguṇaṃ nirvikāram |
sattā-mātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ ||
[*ENDNOTE #29] padaṃ in original HV. These verses are 104.9-13 in the
critical edition.
[*ENDNOTE #30] mām eva in original HV.
[*ENDNOTE #31] Quoted above in section 51.
[*ENDNOTE #32] The BhagS reads sarvagasya tathātmā, which is obviously
wrong.
[*ENDNOTE #33] The ViP reading is samasta-śakti-rūpāṇi tat karoti
janeśvara | deva-tiryaṅ-manuṣyādi-ceṣṭāvanti svalīlayā ||
[*ENDNOTE #34] This verse is also cited in sections 48 and 107.
[*ENDNOTE #35] Section 18 above.
[*ENDNOTE #36] I can't find the source of this and the previous verse. The
reading seems to be corrupt - kvācidajayattmanā...
[*ENDNOTE #37] Quoted above in 4.10.
[*ENDNOTE #38] This phrase is found in many places is the Bṛhad-āraṇyaka
Upaniṣad.
[*ENDNOTE #39] dehānte devaḥ paramaṃ brahma tārakaṃ vyācaṣṭe | The
BhagS text has tārakaḥ for tāvakam.
[*ENDNOTE #40] Quoted above in section 94.
[*ENDNOTE #41] Sections 4 and 95 above.
[*ENDNOTE #42] This entire section ending with sparśābhāvād
viśuddhatvam is found in Rādhā-kṛṣṇī̀arcana-dīpikā, pages 10-11.
[*ENDNOTE #43] Not quite sure where Śrīdhara Svāmī's commentary ends.
[*ENDNOTE #44] Both verses quoted above in section 8. This whole section
is found there, word-for word. This is probably an error, surprisingly not called
into question by the Jadavpur editor. Another MS is needed for comparison.
[*ENDNOTE #45] This word is not in the vyākhyā given in section 7, which
otherwise follows word-for-word until ??. This is probably an error,
surprisingly not called into question by the Jadavpur editor. Another MS is
needed for comparison.
[*ENDNOTE #46] The section between superscript a's is not in the earlier
vyākhyā of these verses, but obviously belongs and is likely in the original
version. The same goes for other phrases in between superscripted letters in the
passage below.
[*ENDNOTE #47] ataḥ
[*ENDNOTE #48] miśrasyāpi
[*ENDNOTE #49] nirdeśobhayam
[*ENDNOTE #50] e. Not in the section 117 version.
[*ENDNOTE #51] f. not in the section 117 version.
[*ENDNOTE #52] Not in the section 8 version.
[*ENDNOTE #53] Not in the section 8 version.
[*ENDNOTE #54] Not in 117.
[*ENDNOTE #55] in section 117 tamaḥ
[*ENDNOTE #56] Not in section 8.
[*ENDNOTE #57] This seems to be the end of the common material.
[*ENDNOTE #58] This appears to be evidence that 8 is the original source of
the material, not 117. To be followed.
[*ENDNOTE #59] k. This section can be found in RKAD 12-13.
[*ENDNOTE #60] k. This section is found in RKAD 13-14.
[*ENDNOTE #61] muhūrtādi in the ViP version. There is another verse that
begins this way at 3.5.18.
[*ENDNOTE #62] Discussed above in Section 85.