Jiva Gosvami: Satsamdarbha, part 1: Tattvasamdarbha with Baladeva Vidyabhusana's Tippani ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री-भागवत-सन्दर्भे प्रथमः तत्त्व-सन्दर्भः श्री-कृष्णो जयति । कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥1॥ [BhP 11.5.32] BD: श्रीकृष्णो जयति । भक्त्याभासेनापि तोषं दधाने धर्माध्यक्षे विश्व-निस्तारि-नाम्नि । नित्यानन्दाद्वैत-चैतन्य-रूपे तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥ मायावादं यस् तमः-स्तोमम् उच्चैर् नाशं निन्ये वेद-वाग्-अंशु-जालैः । भक्तिर् विष्णोर् दर्शिता येन लोके जीयात् सोऽयं भानुर् आनन्द-तीर्थः ॥ गोविन्दाभिधम् इन्दिराश्रित-पदं हस्त-स्थ-रत्नादिवत् । तत्त्वं तत्त्व-विद् उत्तमौ क्षिति-तले यौ दर्शयाञ्चक्रतुः ॥ मायावाद-महान्धकार-पटली-सत्-पुष्पवन्तौ सदा तौ श्री-रूप-सनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥ यः साङ्ख्य-पङ्केन कुतर्क-पांशुना विवर्त-गर्तेन च लुप्त-दीधितिम् । शुद्धं व्यधाद् वाक्-सुधया महेश्वरं कृष्णं स जीवः प्रभुर् अस्तु नो गतिः ॥ आलस्या अप्रवृत्तिः स्यात् पुंसां यद् ग्रन्थ-विस्तरे । अतोऽत्र गूढे सन्दर्भे टिप्पन्य् अल्पा प्रकाश्यते ॥ श्रीमज्-जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः । व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ॥ श्री-बादरायणो भगवान् व्यासो ब्रह्म-सूत्राणि प्रकाश्य तद्-भाष्य-भूतं श्री-भागवतम् आविर्भाव्य शुकं तद्-अध्यापितवान् । तद्-अर्थं निर्णेतु- कामः श्री-जीवः प्रत्यूह-कुलाचल-कुलिशं वाञ्छित-पीयूष-बलाहक- स्वेष्ट-वस्तु-निर्देशं मङ्गलम् आचरति कृष्णेति । निमि-नृपतिना पृष्टः कर- भाजनो योगी सत्यादि-युगावतारानुक्त्वाऽथ कलाव् अपि तथा शृणु इति तम् अवधाप्याह कृष्ण-वर्णम् इति । सुमेधसो जनाः कलाव् अपि हरिं भजन्ति । कैः । इत्य् आह सङ्कीर्तन-प्रायैर् यज्ञैः अर्चनैर् इति । कीदृशं तम् । इत्य् आह कृष्णो वर्णो रूपं यस्यान्तर् इति शेषः । त्विषा कान्त्या त्व् अकृष्णम् । शुक्लो रक्तस् तथा पीतः इदानीं कृष्णतां गतः [BhP 10.8.13] इति गर्गोक्ति-पारिशेष्य- विद्युद्-गौरम् इत्य् अर्थः । अङ्गे नित्यानन्दाद्वैतौ । उपाङ्गानि श्रीवासादयः । अस्त्राणि अविद्याच्छेत्तृत्वाद् भगवन्-नामानि । पार्षदाङ् गदाधर-गोविन्दायः । तैः सहितम् इति महाबलित्वं व्यज्यते । गर्ग-वाक्ये पीत इति प्राचीन-तद्-अवतारापेक्षया । अयम् अवतारः श्वेत-वराह-कल्प- गताष्ट-विंश-वैवस्वतम् अन्वन्तरीय-कलौ बोध्यः । तत्रत्ये श्री-चैतन्य एवोक्त-धर्म-दर्शनात् । अन्येषु कलिष् क्वचिच् छ्यामत्वेन क्वैच्च् चुक- पत्राभत्वेन व्यक्तेर् उक्तेः । छन्नः कलौ यद् अभवः [BhP 7.9.38] इति शुक्लो रक्तस् तथा पीतः [BhP 10.8.13] इति । कलाव् अपि तथा शृणु [BhP 11.5.31] इति च । ये विमृशन्ति ते सुमेधसः । छन्नत्वं च प्रेयसी-त्विषावृतत्वं बोध्यम् । अङ्काः पूर्वाङ्कतोऽत्रान्ये टिप्पनी-क्रम-बोधकाः । द्वि-बिन्दवस् ते विज्ञेया विषयाङ्कारस् त्व् अबिन्दवः । अत्र ग्रन्थे स्कन्धाध्याय-सूचका युग्माङ्का ग्रन्थ-कृतां सन्ति । तेभ्योऽन्ये ये टिप्पनी-क्रम-बोधायास्माभिः कल्पितास् ते द्विबिन्दु-मस्तकाः । विषय-वाक्येभ्यः परे येऽङ्कास् ते त्व् अबिन्दु-मस्तका बोध्याः ॥1॥ अन्तःकृष्णं बहिर् गौरं दर्शिताङ्गादि-वैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ॥2॥ BD: कृष्ण-वर्ण-पद्य-व्याख्या-व्याजेन तद्-अर्थम् आश्रयति अन्तर् इति । स्फुटार्थः ॥2॥ जयतां मथुरा-भूमौ श्रील-रूप-सनातनौ । यौ विलेखयतस् तत्त्वं ज्ञापकौ पुस्तिकाम् इमाम् ॥3॥ BD: अथाशीर् नमस्कार-रूपं मङ्गलम् आचरति जयताम् इति । श्रीलौ ज्ञान- वैराग्य-तपः-सम्पत्तिमन्तौ रूप-सनातनौ मे गुरु-परम-गुरू जयतः निजोत्कर्षं प्रकटयताम् । मथुरा-भूमाव् इति । तत्र तयोर् अध्यक्षता व्यज्यते । तयोर् जयोऽस्त्व् इत्य् आशास्यते । जयतिर् अत्र तद् इतर-सर्व-सद्-वृन्दोत्कर्ष-वचनः । तद्-उत्कर्षाश्रयत्वात् तयोस् तत्- सर्व-नमस्यत्वम् आक्षिप्यते । तत्-सर्वान्तःपातित्वात् स्वस्य तौ नमयाव् इति च व्यज्यते । तौ कीदृशाव् इत्य् आह । याव् इमां सम्दर्भाख्यां पुस्तिकां विलेखयतस् तस्या लिखने मां प्रवर्तयतः । बुद्धौ सिद्धत्वात् इमाम् इत्य् उक्तिः । तत्त्वं ज्ञापकौ तत्त्वं वाद्य-प्रभेदे स्यात् स्वरूपे परमात्मनि इति विश्व-कोषात् । परेशं सपरिकरं ज्ञापयिष्यन्ताव् इत्य् अर्थः । कर्तरि भविष्यति ण्वुल् षष्ठी-निषेधस् तु अकेनोर् भविष्यद् आधमर्णयोः (Pàõ 2.3.70) इति सूत्रात् ॥3॥ कोऽपि तद्-बान्धवो भट्टो दक्षिण-द्विज-वंशजः । विविच्य व्यलिखद् ग्रन्थं लिखिताद् वृद्ध-वैष्णवैः ॥4॥ BD: ग्रन्थस्य पुरातनत्वं स्वपरिष्कृतत्वं चाह कोऽपीति । तद्-बान्धवस् तयो रूप=सनातनयोर् बन्धुर् गोपाल-भट्ट इत्य् अर्थः । वृद्ध-वैष्णवैः श्री-मध्वादिभिर् लिखिताद् ग्रन्थात् तं विविच्य विचार्य सारं गृहीत्वा ग्रन्थम् इमं व्यलिखत् ॥4॥ तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥5॥ BD: तस्य भट्टस्य आद्यं पुरातनं ग्रन्थनालेखं पर्यालोच्य जीवको मल्-लक्षणः पर्यायं कृत्वा क्रमं निबध्य लिखति । ग्रन्थ सन्दर्भे चौरादिकः । ततो ण्यास-श्रन्थ (Pàõ 3.3.107) इति कर्मणि युच् ग्रन्थना ग्रन्थः । तस्य लेखं लिखनं, भावे घञ् । तं लेखं कीदृशम् इत्य् आह क्रान्तं क्रमेण स्थितम् । व्युत्क्रान्तं व्युत्क्रमेण स्थितम् । खण्डितं छिन्नम् इति स्वश्रमस्य सार्थक्यम् ॥5॥ यः श्री-कृष्ण-पदाम्भोज-भजनैकाभिलाषवान् । तेनैव दृश्यताम् एतद् अन्यस्मै शपथोऽर्पितः ॥6॥ BD: ग्रन्थस्य रहस्यत्वम् आह यः श्रीति । कृष्ण-पारतम्येऽन्येनानादृते तस्यामङ्गलं स्याद् इति । तन्-मङ्गलायैतत् । न तु ग्रन्थावद्य-भयात् । तस्य सुव्युत्पन्नैर् निरवद्यत्वेन परीक्षितत्वात् ॥6॥ अथ नत्वा मन्त्र-गुरून् गुरून् भागवतार्थदान् । श्री-भागवत-सन्दर्भं सन्दर्भं वश्मि लेखितुम् ॥7॥ BD: अथेति गूढस्य प्रकाशश् च सारोक्तिः श्रेस्ठा तथा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः । इत्य् अभियुक्तोक्त-लक्सणं सन्दर्भं लेखितुं वश्मि वाञ्छामि । श्री-भागवतं सन्दृभ्यते ग्रथ्यतेऽत्रेति । हलश् च (Pàõ 3.3.21) इत्य् अधिकरणे घञ् ॥7॥ यस्य ब्रह्मेति संज्ञां क्वचिद् अपि निगमे याति चिन्-मात्र-सत्ताप्य् अंशो यस्यांशकैः स्वैर् विभवति वशयन्न् एव मायां पुमांश् च । एकं यस्यैव रूपं विलसति परम-व्योम्नि नारायणाख्यं स श्री-कृष्णो विधत्तां स्वयम् इह भगवान् प्रेम तत्-पाद-भाजाम् ॥8॥ BD: अथ श्रोतृ-रुच्य्-उत्पत्तये ग्रन्थस्य विषयादीन् अनुबन्धान् सङ्क्षेपेण तावद् आह यस्येति । स स्वयं भगवान् श्री-कृष्णः । इह जगति तत्-पाद- भाजां तच्-चरण-पद्म-सेविनां स्व-विषयकं प्रेम विधत्ताम् अर्पयतु । स कः । इत्य् आह यस्य स्वरूपानुबन्ध्याकृतिगुण-विभूति-विशिष्टस्यैव श्री- कृष्णस्य । चिन्मात्र-सत्ता अनभिव्यक्त-तत्-तद्-विशेषा ज्ञान-रूपा विद्यमानता । क्वचिद् अपि निगमे कस्मिंश्चित् सत्यं ज्ञानम् अनन्तं ब्रह्म (तैत्तु 2.1.1) अस्तीत्य् एवोपलब्धव्यः (KañhU 2.3.13) इत्य् आदि-रूपे श्रुति- खण्डे ब्रह्मेति संज्ञां याति । तादृशतया चिन्तयतां तथा प्रतीतम् आसीद् इत्य् अर्थः । भक्ति-भावित-मनसां तु व्यञ्जित-तत्-तद्-विशेषा सैव पुरुषत्वेन प्रतीता भवतीति बोध्यम् । सत्यं ज्ञानम् इत्य् उपक्रान्तस्यैवानन्दमय- पुरुषत्वेन निरूपणात् । अत एवम् उक्तं जितं ते स्तोत्रे - न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथापि पुरुषाकारो भक्तानां त्वं प्रकाशते ॥ इति । स चैवं प्राचीनाङ्गीकृतम् इति वाच्यम् । उक्तरीत्या तस्याप्य् अनभीष्टत्वाभावात् । यस्य कृष्णस्यांशः पुमान् मायां वशयन्न् एव स्वैर् अंशकैर् विभवति । कारणार्णवशायी सहस्रशीर्षा पुरुषः सङ्कर्षणः कृष्णांशः प्रकृतेर् भर्ता । तां वशे स्थापयन्न् एव स्व-वीक्षण-क्षुब्धया तयाण्डानि सृष्ट्वा, तेषां गर्भेष्व् अम्बुभिर् अर्ध-पूर्णेषु सहस्र-शीर्षा प्रद्युम्नः सन् स्वैर् अंशकैः मत्स्यादिभिः । विभवति विभव-संज्ञकान् लीलावतारान् प्रकटयतीत्य् अर्थः । यस्यैव कृष्णस्य नारायणाख्यम् एकं मुख्यं रूपम् । आवरणाष्टकाद् बहिःष्ठे परम-व्योम्नि विलसति स नारायणो यय विलास इत्य् अर्थः । अनन्यापेक्षि-रूपः स्वयं भगवान् प्रायस् तत्-सम-गुण-विभूतिर् आकृत्यादिभिर् अन्यादृक् तु विलास इति सर्वम् एतच् चतुर्थ-सन्दर्भे विस्फुटीभविष्यद्-वीक्षणीयम् ॥8॥ अथैवं सूचितानां श्री-कृष्ण-तद्-वाच्य-वाचकता-लक्षण-सम्बन्ध-तद्- भजन-लक्षण-विधेय-सपर्यायाभिधेय-तत्-प्रेम-लक्षण- प्रयोजनाख्यानाम् अर्थानां निर्णयाय तावत् प्रमाणं निर्णीयते । तत्र पुरुषस्य भ्रमादि-दोष-चतुष्टय-दुष्टत्वात् सुतराम् अलौकिकाचिन्त्य- स्वभाव-वस्तु-स्पर्शायोग्यत्वाच् च तत्-प्रत्यक्षादीन्य् अपि सदोषाणि ॥9॥ BD:अथैवम् इति । सूचितानां व्यञ्जितानां चतुर्णाम् इत्य् अर्थः । श्री-कृष्णश् च ग्रन्थस्य विषयः । तद्-वाच्य-वाचक-लक्षणश् च सम्बन्धः । तद्-भजनं तच्-छ्रवण-कीर्तनादि-तल्-लक्षणं यद्-विधेयं तत्-सपर्यायां यद् अभिधेयं तच् च । तत्-प्रेम-लक्षणं प्रयोजनं च पुरुषार्थस् तद्- आख्यानाम् । एक-वाच्य-वाचकतवं पर्यायत्वम् । समानः पर्यायोऽस्येति सपर्यायः । समानार्तह्क-सह-शब्देन समासाद् अस्वपद-विग्रहो बहु- व्रीहिः । वोपसर्जनस्य इति सूत्रात् (Pàõ 6.3.82) सहस्य सादेशः । सह-शब्दस् तु साकल्प-यौगपद्य-समृद्धिषु । सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतं ॥ इति श्रीधरः । तत्रेति पुरुषस्य व्यावहारिकस्य व्युत्पन्नस्यापि भ्रमादि-दोष-ग्रस्तत्वात् तादृक्-पारमार्थैक-वस्तु-स्पर्शानर्हत्वाच् च तत्-प्रत्यक्षादीनि च सदोषाणीइति योज्यम् । भ्रमः प्रमादो विप्रलिप्सा करणापटवं चेति जीवे चत्वारो दोषाः । तेष्व् अतस्मिंस् तद्-बुद्धिर् भ्रमः । येन स्थाणौ पुरुष- बुद्धिः । अनवधानतान्य-चित्ततालक्षणः प्रमादः । येनान्तिके गीयमानं गानं न गृह्यते । वञ्चनेच्छा विप्रलिप्सा । ययाऽशिष्ये स्व-ज्ञातोऽप्य् अर्थो न प्रकाश्यते । इन्द्रियम् आन्द्यं करणापटवम् । येन दत्त-मनसापि यथावत् वस्तु न परिचीयते । एते प्रमातृ-जीव-दोषाः । पर्माणेषु सञ्चरन्ति । तेषु भ्रमादि-त्रयं प्रत्यक्षे, तन्-मूलकेऽनुमाने च । विप्रलिप्सा तु शब्द इति बोध्यम् । प्रत्यक्षादीन्य् अष्टौ भवन्ति प्रमाणानि । तत्रार्थ-सन्निकृष्टं चक्षुरादीन्द्रियं प्रत्यक्षम् । अनुमिति-करणम् अनुमानम् (तर्क- सङ्ग्रह) अग्न्यादि-ज्ञानम् अनुमितिः, तत्-करणं धूमादि-ज्ञानम् । आप्त- वाक्यं शब्दः (इबिद्.) | उपमिति-करणम् उपमानम् (इबिद्.) गो-सदृशो गवय इत्य् आदौ । संज्ञासंज्ञि-सम्बन्ध-ज्ञानम् उपमितिः (इबिद्.) तत्-करणं सादृश्य-ज्ञानम् । असैध्यद्-अर्थ-दृष्ट्या साधकान्यार्थकल्पनम् अर्थापत्तिः । यया दिवाभुञ्जाने पीनत्वं रात्रि-भोजनं कल्पयित्वा साध्यते । अभाव- ग्राहिकानुपलब्धिः । भूतले घटानुपलब्ध्या यथा घटाभावो गृह्यते । सहस्रे शतं सम्भवेद् इति बुद्धौ सम्भावना सम्भवः । अज्ञात- वक्तृकं परम्पराप्रसिद्धम् ऐतिह्यम् । यथेह तरौ यक्षोऽस्ति । इत्य् एवम् अष्टौ ॥9॥ ततस् तानि न प्रमाणीत्य् अनादि-सिद्ध-सर्व-पुरुष-परम्परासि सर्व- लौकिकालौकिक-ज्ञान-निदानत्वाद्-अप्राकृत-वचन-लक्षणो वेद एवास्माकं सर्वातीत-सर्वाश्रय-सर्वाचिन्त्याश्चर्य-स्वभावं वस्तु विविदिषतां प्रमाणम् ॥10॥ BD: ततस् तानि च प्रमाणानीति । ततो भ्रमादि-दोष-योगात् । तानि प्रत्यक्षादीनि परमार्थ-प्रमा-करणानि न भवन्ति । माया-मुण्डावलोके तस्यैवेदं मुण्डम् इत्य् अत्र प्रत्यक्षं व्यभिचारि । वृष्ट्या तत्-काल- निर्वापित-वह्नौ चिरं धूम-प्रोद्गारिणि गिरौ वह्मिनान् धूमात् इत्य् अनुमानं च व्यभिचारि दृष्टम् । आप्त-वाक्यं च तथा, एकेनाप्तेन मुनिआ सर्थितस्यार्थस्यापरेण तादृशेन दूषितत्वात् । अत उक्तं नासव् ऋषिर् यस्य मतं न भिन्नम् इति । एवं मुख्यानाम् एषां सदोषत्वात् तद् उपजीविनाम् उपमानादीनां तथात्वं सुसिद्धम् एव । किंच् चाप्त-वाक्यं लौकिकार्थ-ग्रहे प्रमाणम् एव, यथा हिमाद्रौ हिमम् इत्य् आदौ । तद्-उभय-निरपेक्षं च तत् दशमस् त्वम् असि इत्य् आदौ । तद्-उभयागम्ये साधकतमं च तत् । ग्रहाणां राशिषु सञ्चारे यथा । किं चाप्त-वाक्येनानुगृहीतं तद्-उभयं प्रमापकम् । दृष्ट-चर- माया-मुण्डकेन पुंसा सत्येऽप्य् अविश्वस्ते तस्यैवेदं मुण्डम् इति नभोवाण्यानुगृहीतं प्रत्यक्षं यथा । अरे शीतार्ताः पन्था मास्मिन्न् अग्निं सम्भावयत, वृष्ट्या निर्वाणोऽत्र स दृष्टः किन्त्व् अमुष्मिन् धूमोद्गारिणि गिरौ सोऽस्ति इत्य् आप्तवाक्येनानुगृहीतम् अनुमानं च यथेति । तद् एवं प्रत्यक्षानुमान-शब्दाः प्रमाणानीत्य् आह मनुः - प्रत्यक्षम् अनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्म-शुद्धिम् अभीप्सता ॥ इति (Manu 12.105) | एवम् अस्मद्-वृद्धाश् च । सर्व-परम्परासु ब्रह्मोत्पन्नेषु देव- मानवादिषु सर्वेषु वंशेषु । परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचित् इति विश्वः । लौकिक-ज्ञानं कर्म-विद्या । अलौकिक-ज्ञानं ब्रह्म- विद्या । अप्राकृतेति वाचा विरूप नित्यया इति मन्त्र-वर्णनात् (RV 8.75.6) | अनादि-निधना नित्या वाग् उत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति स्मरणाच् (Mbh 12.231.56-57) च । स्फुटम् अन्यत् ॥10॥ तच् चानुगतं तर्काप्रतिष्ठानात् (व्स्. 2.1.11) इत्य् आदौ, अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् [Mbh 6.5.12] इत्य् आदौ शास्त्र-योनित्वात् (व्स्. 1.1.3) इत्य् आदौ । श्रुतेस् तु शब्द-मूलत्वात् (व्स्. 2.1.27) इत्य् आदौ । पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर । श्रेयस् त्व् अनुपलब्धेऽर्थे साध-साधनयोर् अपि ॥ [BhP 11.20.4] BD: ननु कोऽयम् आग्रहो वेद एवास्माकं प्रमाणम् इति चेत् तत्राह तच् चानुमतम् इति । श्री-व्यासाद्यैर् इति शेषः । तद्-वायान्य् आह तर्केत्यादीनि साध्य-साधनयोर् अपीत्य् अन्तानि । तर्केति ब्रह्म-सूत्र-खण्डः । तस्यार्थः - परमार्थ-निर्णयस् तर्केण न भवति पुरुष-बुद्धि-वैविध्येन तस्य नष्ट-प्रतिष्ठत्वात् । एवम् आह श्रुतिः नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ इति (कठौ 1.2.9) | व्याप्यारोपेण व्यापकारोपस् तर्कः (तर्क-सङ्ग्रह), यद्य् अयं निर्वह्निः स्यात् तदा निर्धूमः स्यात् इत्य् एवं रूपः । स च व्याप्ति-शङ्कां निरस्यन्न् अनुमानाङ्गं भवेद् अतस् तर्केणानुमानं ग्राह्यम् इति । अचिन्त्याः इत्य् उद्यम-पर्वणि दृष्टम् । शास्त्रेति ब्रह्म-सूत्रम् । न इत्य् आकृष्यम् । उपास्यो हरिर् अनुमानेनोपनिषदा वा वेद्य इति सन्देहे मन्तव्यः (बृहदु 4.5.6) इति श्रुतेर् अनुमानेन स वेद्य इति प्राप्ते नानुमानेन वेद्यो हरिः । कुतः ? शास्त्रम् उपनिषद् योनिर् वेदन-हेतुर् यस्य तत्त्वात् । औपनिषदं पुरुषं पृच्छामि (बृहदु 3.9.26) इत्य् आद्या हि श्रुतिः । श्रुतेस् तु इति ब्रह्म-सूत्रम् (2.1.17) | न इत्य् अनुवर्तते । ब्रह्मणि लोक-दृष्टाः श्रमादयो दोषा न स्युः । कुतः । सोऽकामयत बहु स्यां प्रजायेय (तैत्तु 2.6.1) इति सङ्कल्प-मात्रेण निखिल-सृष्टि-श्रवणात् । ननु श्रुतिर् बाधितं कथं ब्रूयाद् इति चेत् तत्राह शब्देति । अविचिन्त्यार्थस्य शब्दैक-प्रमाणकत्वात् । दृष्टं चैतन् मणि- मन्त्रादौ । पितृदेव इत्य् उद्धवोक्तिर् एकादेशे । हे ईश्वर, तव वेदः पित्रादीनां श्रेयः श्रेष्ठं चक्षुः । क्वेत्य् आह अनुपलब्धेऽर्थ इत्य् आदि । तथा च वेद एवास्माकं प्रमाणम् इति मद्-वाक्यं सर्व-सम्मतिम् इति नापूर्वं मयोक्तम् ॥11॥ तत्र च वेद-शब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच् च तद्- अर्थ-निर्णायकानां मुनीनाम् अपि परस्पर-विरोधाद् वेद-रूपो वेदार्थ- निर्णायकश् चेतिहास-पुराणात्मकः शब्द एव विचारणीयः । तत्र च यो वा वेद-शब्दो नात्म-विदितः सोऽपि तद्-दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम् । तथा हि महाभारते मानवीये च - इतिहास- पुराणाभ्यां वेदं समुपबृंहयेत् इति [Mbh 1.1.267] | पूरणात् पुराणम् इति चान्यत्र । न चावेदेन वेदस्य बृंहणं सम्भवति । न ह्य् अपरिपूर्णस्य कनक-वलयस्य त्रपुणा पूरणं युज्यते । ननु यदि वेद-शब्दः पुराणम् इतिहासं चोपादत्ते । तर्हि पुराणम् अन्यद् अन्वेषणीयम् । यदि तु न, न तर्हीतिहास-पुराणयोर् अभेदो वेदेन । उच्यते - विशिष्टैकार्थ-प्रतिपादक-पद-कदम्बस्यापौरुषेयत्वाद् अभेदेऽपि स्वरक्रमभेदाद् भेद-निर्देशोऽप्य् उपपद्यते । ऋग्-आदिभिः समम् अनयोर् अपौरुषेयत्वेनाभेदो माध्यन्दिन-श्रुताव् एव व्यज्यते एवं वा अरेऽस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदो यजुर्-वेदः साम- वेदोऽथर्वाङ्गिरस इतिहासः पुराणम् इत्य् आदिना [बृहदु 2.4.10] ॥12॥ BD: एवं चेद् ऋग्-आदि-वेदेनास्तु परमार्थ-विचारः । तत्राह तत्र च वेद- शब्दस्येति । तर्हि न्यायादि-शास्त्रैर् वेदार्थ-निर्णेतृभिः । सोऽस्तीति चेत् तत्राह तद्-अर्थ-निर्णायकानाम् इति । तस्यैवेति इतिहास-पुराणात्मकस्य वेद-रूपस्येत्य् अर्थः । समुपबृंहयेद् इति वेदार्थं स्पष्टीकुर्याद् इत्य् अर्थः । पुराणाद् इति वेदार्थस्येति बोध्यम् । त्रपुणा सीसकेन । पुराणेतिहासयोर् वेद-रूपतायां कश्चिच् छङ्कते नन्व् इत्य् आदिना । तत्र समाधत्ते उच्यत इत्य् आदिना । निखिल- शक्ति-विशिष्ट-भगवद्-रूपैकार्थ-प्रतिपादकं यत् पदक-दम्ब-मृगादि- पुराणान्तं तस्येति । ऋगादि-भागे स्वर-क्रमोऽस्ति इतिहास-पुराण-भागे तु स नास्तीत्य् एतद्-अंशेन भेदः । एवं वा इति मैत्रेयीं पत्नीं प्रति याज्ञवल्क्य- वचनम् । अरे मैत्रेयि अस्येश्वरस्य महतो विभोः पूज्यस्य वा भूतस्य पूर्व-सिद्धस्य । स्फुटार्थम् अन्यत् ॥12॥ अतएव स्कान्द-प्रभास-खण्डे - पुरा तपश् चचारोग्रम् अमराणां पितामहः । आविर्भूतास् ततो वेदाः सषड्-अङ्ग-पद-क्रमाः ॥ ततः पुराणम् अखिलं सर्व-शास्त्र-मयं ध्रुवम् । नित्य-शब्द-मयं पुण्यं शत-कोटि-प्रविस्तरम् ॥ निर्गतं ब्रह्मणो वक्त्रात् तस्य भेदान् निबोधत । ब्राह्म्यं पुराणं प्रथमम् इत्य् आदि । [स्कन्दप् 2.3-5] अत्र शत-कोटि-सङ्ख्या ब्रह्म-लोके प्रसिद्धेति तथोक्तम् । तृतीय-स्कन्धे च ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः [BhP 3.12.37] इत्य् आदि-प्रकरणे, इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ इति । [BhP 3.12.39] अपि चात्र साक्षाद् एव वेद-शब्दः प्रयुक्तः पुराणेतिहासयोः । अन्यत्र च -- पुराणं पञ्चमो वेदः । इतिहासः पुराणं च पञ्चमो वेद उच्यते [BhP 1.4.20] | वेदान् अध्यापयामास महाभारत-पञ्चमान् [Mbh 12.340.11] इत्य् आदौ । अन्यथा वेदान् इत्यादाव् अपि पञ्चमत्वं नावकल्पेत समान-जातीय- निवेशितत्वात् सङ्ख्यायाः । भविष्य-पुराणे कार्ष्णं च पञ्चमं वेदं यन् महाभारतं स्मृतम् इति । तथा च साम-कौथुमीय-शाखायां छान्दोग्योपनिषदि च -- ऋग्-वेदं भगवोऽध्येमि यजुर्-वेदं साम-वेदम् आथर्वणं चतुर्थम् इतिहासं पुराणं पञ्चमं वेदानां वेदम् [ChàU 7.1.2] इत्य् आदि । अतएव अस्य महतो भूतस्य [बृहदु 2.4.10] इत्य् आदाव् इतिहास- पुराणयोश् चतुर्णाम् एवान्तर्भूतत्व-कल्पनया प्रसिद्ध-प्रत्याख्यानं निरस्तम् । तद् उक्तं ब्राह्म्यं पुराणं प्रथमम् इत्य् आदि ॥13॥ BD: पुरेत्यादौ वेदानां पुराणानां चाविर्भाव उक्तः । ससृजे आविर्भावयामास । समानेति यज्ञ-दत्त-पञ्चमान् विप्रान् आमन्त्रयस्व इतिवत् । कार्ष्णम् इति कृष्णेन व्यासेनोक्तम् इत्य् अर्थः । अतएवेति पञ्चम- वेदत्व-श्रवणाद् एवेत्य् अर्थः । चतुर्णाम् एवान्तर्गते । तेष्व् एव यत् पुरावृत्तं यच् च पञ्च-लक्षणम् आख्यानं । ते एव तद्-भूते ग्राह्ये । न तु ये व्यास-कृत-तत्त्वेन भुवि ख्याते शूद्राणाम् अपि श्रव्ये इति कर्मठैर् यत् कल्पितं तन्-निरस्तम् इत्य् अर्थः ॥13॥ पञ्चमत्वे कारणं च वायु-पुराणे सूत-वाक्यम् - इतिहास-पुराणानां वक्तारं सम्यग् एव हि । मां चैव प्रतिजग्राह भगवान् ईश्वरः प्रभुः ॥ एक आसीद् yajur vedas तं चतुर्धा व्यकल्पयत् । चातुर्होत्रम् अभूत् तस्मिंस् तेन यज्ञम् अकल्पयत् ॥ आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथैव च । औद्गात्रं सामभिश् चैव ब्रह्मत्वं चाय् अथर्वभिः ॥ [VàyuP 60.16-18] आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिर् द्विज-सत्तमाः । पुराण-संहिताश् चक्रे पुराणार्थ-विशारदः ॥ यच् छिष्टं तु यजुर्वेद इति शास्त्रार्थ-निर्णयः । [VàyuP 60.21-22] इति ब्रह्म-यज्ञाध्ययने च विनियोगो दृश्यतेऽमीषां यद्-ब्राह्मणानीतिहास- पुराणानि इति । सोऽपि नावेदत्वे सम्भवति । अतो यद् आह भगवान् मात्स्ये -- कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः । व्यास-रूपम् अहं कृत्वा संहरामि युगे युगे ॥ इति [मत्स्यप् 53.8-9] पूर्व-सिद्धम् एव पुराणं सुख-सङ्ग्रहणाय सङ्कल्पयामीति तत्रार्थः । तद्-अनन्तरं ह्य् उक्तम् - चतुर्लक्ष-प्रमाणेन द्वापरे द्वापरे सदा । तद्-अष्टादशधा कृत्वा कृत्वा भूर्-लोकेऽस्मिन् प्रभाष्यते । अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् । तद्-अर्थोऽत्र चतुर्-लक्षः सङ्क्षेपेण निवेशितः ॥ [मत्स्यप् 53.9-11] इति । अत्र तु यच् छिष्टं तु यजुर् वेदे इत्य् उक्तत्वात् तस्याभिधेय-भागश् चतुर्लक्षस् त्व् अत्र मर्त्य-लोके सङ्क्षेपेण सार-सङ्ग्रहेण निवेशितः । न तु रचनान्तरेण ॥14॥ BD: पञ्चमत्वे कारणं चेति । ऋग्-आदिभिश् चतुर्भिश् चातुर्होत्रं चतुर्भिर् ऋत्विभिर् निस्पाद्यं कर्म भवति इतिहासादिभ्यां तन् न भवतीति तद्- भागस्य पञ्चमत्वम् इत्य् अर्थः । आख्यानैः पञ्च-लक्षणैः पुराणानि । उपाख्यानैः पुरावृत्तैः । गाथाभिश् छन्दो-विशेषैश् च । संहिता भारत- रूपाश् चक्रे। ताश् च यच् छिष्टं तु यजुर् वेद तद्-रूपा इत्य् अर्थः । ब्रह्मेति । ब्रह्म-यज्ञे वेदाध्ययनेऽमीषाम् इतिहासादीनां विनियोगो दृश्यते । सोऽपि विनियोगस् तेषाम् अवेदत्वे न सम्भवति । कृत्वाऽविर्भाव्य । सङ्कलयामि सङ्क्षिपामि । अभिधेय-भागः सारांशः ॥14॥ तथैव दर्शितं वेद-सहभावेन शिव-पुराणस्य वायवीय-संहितायाम् - सङ्क्षिप्य चतुरो वेदांश् चतुर्धा व्यभजत् प्रभुः । व्यस्त-वेदतया ख्यातो वेद-व्यास इति स्मृतः ॥ पुराणम् अपि सङ्क्षिप्तं चतुर्लक्ष-प्रमाणतः । अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् ॥ [शिवप् 1.33-34] सङ्क्षिप्तम् इत्य् अत्र तेनेति शेषः । स्कान्दम् आग्नेयम् इत्य् आदि समाख्यास् तु प्रवचन-निबन्धनाः काठकादिवत् । आनुपूर्वीर् निर्माण-निबन्धना वा । तस्मात् क्वचिद् अनित्यत्व-श्रवणं त्व् आविर्भाव-तिरोभावापेक्षया । तद् एवम् इतिहास-पुराणयोर् वेदत्वं सिद्धम् । तथापि सूतादीनाम् अधिकारः । सकल- निगम-वल्ली-सत्-फल-श्री-कृष्ण-नामवत् । यथोक्तम् - प्रभास-खण्डे - मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इति ॥ यथा चोक्तं विष्णु-धर्मे - ऋग्-वेदोऽथ यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः । अधीतास् तेन येनोक्तं हैर् इत्य् अक्षर-द्वयम् ॥ इति । अथ वेदार्थ-निर्णायकत्वं च वैष्णवे - भारत-व्यपदेशेन ह्य् आम्नायार्थः प्रदर्शितः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ इत्य् आदौ । किं च वेदार्थ-दीपकानां शास्त्राणां मध्य-पातिताभ्युपगमेऽप्य् आविर्भावक-वैशिष्ट्यात् तयोर् एव वैशिष्ट्यम् । यथा पाद्मे -- द्वैपायनेन यद् बुद्धं ब्रह्माद्यैस् तन् न बुध्यते । सर्व-बुद्धं स वै वेद तद् बुद्धं नान्य-गोचरः ॥15॥ BD: व्यस्तेति । व्यस्ता विभक्ता वेदा येन ततया वेद-व्यासः स्मृतः । स्कान्दम् इत्य् आदि । स्कन्देन प्रोक्तं न तु कृतम् इति वक्तृ-हेतुका स्कान्दादि- संज्ञा । कठेनाधीतं काठकम् इत्य् आदि संज्ञावत् । कठानां वेदः काढकः । गोत्र-वरणाद् वुञ् (Pàõ 4.3.126), चरणाद् धर्माम्नाययोर् इति वक्तव्यम् इति सूत्र-वार्तिकाभ्याम् । ततश् च कञ्हेनाधीतम् इति सुष्ठूक्तम् । अन्यथा जनत्वेनानित्यतापत्तिः । आनुपूर्वी क्रमः । ब्राह्यम् इत्य् आदिकरमनिर्माण-हेतुका वा सा सा sa`j¤ety अर्थः । ब्राह्म्यादिक्रमेअ पुराण-भागो बोध्यः । तथापि सूतादीनाम् इति । इतिहासादेर् वेदत्वेऽपि तत्र शूद्राधिकारः स्त्री-शूद्र-द्विज-बन्धूनाम् इत्य् आदि-वाक्य-बलाद् बोध्यः । भारत-व्यपदेशेनेति । दुरूह-भागस्य व्याख्यानात्, छिन्न-भागार्थ- पूरणाच् चपुराणे वेदाः प्रतिष्ठिताः नैश्चल्येन स्थिता इत्य् अर्थः । किं चेति । वेदार्थ-दीपकानां मानवीयादीनां मध्ये यद्यपीतिहास-पुराणयोः स्मृतित्वेनाभ्युपगमस् तथापि व्यासयेश्वरस्य तद्-आविर्भावकत्वात् तद्- उत्कर्ष इत्य् अर्थः । तत्र प्रमाणं द्वैपायनेनेत्य् आदि ॥15॥ स्कान्दे - व्यास-चित्त-स्थिताकाशाद् अवच्छिन्नानि कानिचित् । अन्ये व्यवहरन्त्य् एतान्य् उरीकृत्य गृहाद् इव ॥ इति । तथैव दृष्टं श्री-विष्णु-पुराणे पराशर-वाक्यम् - ततोऽत्र मत्-सुतो व्यास अष्टाविंशतिमेऽन्तरे । वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः ॥ यथात्र तेन वै व्यस्ता वेद-व्यासेन धीमता । वेदस् तथा समस्तैस् तैर् व्यासैर् अन्यैस् तथा मया ॥ तद् अनेनैव व्यासानां शाखाभेदान् द्विजोत्तम । चतुर्युगेषु रचितान् समस्तेष्व् अवधारय ॥ कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । कोऽन्यो हि भुवि मैत्रेय महाभारत-कृद् भवेत् ॥ [ViP 3.4.2-5] इति । स्कान्द एव - नारायणाद् विनिष्पन्नं ज्ञानं कृत-युगे स्थितम् । किञ्चित् तद् अन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥ गौतमस्य ऋषेः शापाज् ज्ञाने त्व् अज्ञानतां गते । सङ्कीर्ण-बुद्धयो देवा ब्रह्म-रुद्र-पुरःसराः ॥ शरण्यं शरणं जग्मुर् नारायणम् अनामयम् । तैर् विज्ञापित-कार्यस् तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम् ॥ इति । वेद-शब्देनात्र पुराणादि-द्वयम् अपि गृह्यते । तद् एवम् इतिहास-पुराण- विचार एव श्रेयान् इति सिद्धम् । तत्रापि पुराणस्यैव गरिमा दृश्यते । उक्तं हि नारदीये - वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् । सुदान्तोऽपि सुशान्तोऽपि न गतिं क्वचिद् आप्नुयात् ॥ इति ।16॥ BD: व्यासेति । बादरायणस्य ज्ञानं महाकाशम् । अन्येषां ज्ञानानि तु तद्- अंश-भूतानि खण्डाकाशानीति तस्येश्वरत्वात् सार्वज्ञ्यम् उक्तम् । ततोऽत्र मत्-सुतः इत्य् आदौ च व्यासान्तरेभ्यः पाराशर्यस्येश्वरत्वान् महोत्कर्षः । नारायणात् इत्य् आदौ चेश्वरत्वं प्रस्फुटम् उक्तम् । गौतमस्य शापात् इति । वरोत्पन्न-नित्यधान्य-राशिर् गौतमो महति दुर्भिक्षे विप्रान् अभोजयत् । अथ सुभिक्षे गन्तुकामांस् तान् हठेन न्यवासयत् । ते च मायानिर्मिताया गो-गौतम-स्पर्शेन मृताया हत्याम् उक्त्वा गताः । ततः कृत-प्रायश्चित्तोऽपि गौतमस् तन्-मायां विज्ञाय शशाप । ततस् तेषां ज्ञान-लोप इति वाराहे कथास्ति । अधिकम् इति । निःशन्देहत्वाद् इति बोध्यम् । अन्यथा कृत्वा अवज्ञाय ॥16॥ स्कान्द-प्रभास-खण्डे -- वेदवन् निश्चलं मन्ये पुराणार्थं द्विजोत्तमाः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ बिभेत्य् अल्प-श्रुताद् वेदी माम् अयं चालयिष्यति । इतिहास-पुराणैस् तु निश्चलोऽयं कुतः पुरा ॥ यन् न दृष्टं हि वेदेषु तद् दृष्टं स्मृतिषु द्विजाः । उभयोर् यन् न दृष्टं हि तत् पुराणैः प्रगीयते ॥ यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः । पुराणं नैव जानाति न च स स्याद् विचक्षणः ॥ (2.90-93) इति । अथ प्रुआणानाम् एवं प्रामाण्ये स्थितेऽपि तेषाम् अपि सामस्त्येनाप्रचरद्- रूपत्वात् नानादेवताप्रतिपादक-प्रायत्वाद् अर्वाचीनैः क्षुद्रर्-बुद्धिभिर् अर्थो दुरधिगम इति तद्-अवस्थ एव संशयः । यद् उक्तं मात्स्ये - पञ्चाङ्गं च पुराणं स्याद् आख्यानम् इतरत् स्मृतम् । सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ॥ राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः । तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति । अत्राग्नेस् तत्-तद्-अगनु प्रतिपाद्यस्य तत्-तद्-यज्ञस्येत्य् अर्थः । शिवस्य चेति चकाराछ् छिवायाश् च । सङ्कीर्णेषु सत्त्व-रजस्-तमोमयेषु कल्पेषु बहुषु । सरस्वत्याः नानावाण्यात्मक-तद्-उपलक्षिताया नानादेवताया इत्य् अर्थः । पितॄणां कर्मणा पितृलोकः [BAU 1.5.16] इति । श्रुतेस् तत् प्रापक-कर्मणाम् इत्य् अर्थः ॥17॥ BD: वेदवद् इति । पुराणार्थो वेदवत् सर्व-सम्मत इत्य् अर्थः । ननु पण्डितैः कृताद् वेद-भाष्यात् तद्-अर्थो ग्राह्य इति चेत् तत्राह बिभेतीति । अकृते भाष्ये सिद्धे किं तेन कृत्रिमेणेति भावः । अथेति अस्न्दिग्धार्थतया पुराणानाम् एव प्रामाण्ये प्रमाकरणत्व इत्य् अर्थः । अर्वाचीनैः क्ष्द्र- बुद्धिभिर् इति । यस्य विभूतयोऽपीदृश्यः स हरिर् एव सर्व-श्रेष्ठ इति तदैकार्थ्यम् - वेद रामायणे चैव पुराणे भारते तथा । आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ (HV 132.95)[*ENDNOTE #1] इति हरिवंशोक्तम् अजानद्भिर् इत्य् अर्थः ॥17॥ तद् एवं सति तत्-तत्-कल्प-कथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्-तत्- पुराणानां व्यवस्था ज्ञापिता । तारतम्यं तु कथं स्यात् येनेतर-निर्णयः क्रियेत । सत्त्वादि-तारतम्येनैवेति चेत्, सत्त्वात् सञ्जायते ज्ञानम् (Gãtà 14.17) इति सत्त्वं यद् ब्रह्म-दर्शनम् इति च न्यायात् सात्त्विकम् एव पुराणादिक परमार्थ-ज्ञानाय प्रब्लम इत्य् आयातम् । तथापि परमार्थेऽपि नाना- भङ्ग्या विप्रतिपद्यमानानां समाधानाय किं स्यात् । यदि सर्वस्यापि वेदस्य पुराणस्य चार्थ-निर्णयाय तेनैव श्री-भगवता व्यासेन ब्रह्म- सूत्रं कृतं तद्-अवलोकनेनैव सर्वोऽर्थो निर्णये इत्य् उच्यते । तर्हि नान्य- सूत्रकार-मुन्य्-अनुगतैर् मन्येत । किं चात्यन्त-गूढार्थानाम् अल्पाक्षराणां तत्-सूत्राणाम् अन्यार्थत्वं कश्चिद् आचक्षीत । ततः कतरद् इवात्र समाधानम् । तद् एव समाधेयम् यद्य् एकतमम् एव पुराण- लक्षणम् अपौरुषेयं शास्त्रं सर्व-वेदेतिहास-पुराणानाम् अर्थ-सारं ब्रह्म-सूत्रोपजीव्यं च भवद् भुवि सम्पूर्णं प्रचरद्-रूपं स्यात् । सत्यम् उक्तम्, यत एव च सर्व-प्रमाणानां चक्रवर्ति-भूतम् अस्मद्- अभिमतं श्रीमद्-भागवतम् एवोद्भावितं भवता ॥18॥ BD: तद् एवम् इति । मात्स्य एवेति । पुराण-सङ्ख्या-तद्-दान-फल- कथनाञ्चितेऽध्याय इति बोध्यम् । तारतम्यम् इति । अपकर्षोत्कर्ष-रूपं येनेतरस्योत्कृष्टस्य पुराणस्य निर्णयः स्याद् इत्य् अर्थः । सात्त्विक-पुराणम् एवोत्कृष्टम् इति भावेन स्वयम् आह सत्त्वाद् इति । पृच्छति तथापीति, परमार्थ-निर्णयाय सात्त्विक-शास्त्राङ्गीकारेऽपीत्य् अर्थः । नाना-भङ्ग्येति । सगुणं निर्गुणं ज्ञान-गुणकं जडम् इत्य् आदिकं कुटिल-युक्ति-कदम्बैर् निरूपयताम् इत्य् अर्थः । नाना-सूत्र-कारेति । गौतमाद्य्-अनुसारिभिर् इत्य् अर्थः । ननु ब्रह्म-सूत्र-शास्त्रे स्थिते कापेक्षा तद्-अन्य-सूत्राणाम् इति चेत् तत्राह किं चात्यन्तेति । पृष्टः प्राह तद् एवेति । ब्रह्म-सूत्रोपजीव्यम् इति । येन ब्रह्म-सूत्रं स्थिरार्थं स्याद् इत्य् अर्थः । पृष्टस्य हृद्-गतं स्फुटयति सत्यम् उक्तम् इत्य् आदिना ॥18॥ यत् खलु पुराण-जातम् आविर्भाव्य ब्रह्म-सूत्रं च प्रणीयाप्य अपरितुष्टेन तेन भगवता निज-सूत्राणाम् अकृत्रिम-भाष्य-भूतं समाधि-लब्धम् आविर्भावितं यस्मिन्न् एव सर्व-शास्त्र-समन्वयो दृश्यते । सर्व-वेदार्थ-लक्षणां गायत्रीम् अधिकृत्य प्रवर्तितत्वात् । तथा हि तत्- स्वरूपं मात्स्ये - यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः । वृत्रासुर-वधोपेतं तद्-भागवतम् इष्यते ॥ (मत्स्यप् 53.20) लिखित्वा तच् च यो दद्याद् धेम-सिंह-समन्वितम् । प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमां गतिम् । अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् ॥ (मत्स्यप् 53.22) इति । अत्र गायत्री-शब्देन तत्-सूचक-तद्-अव्यभिचारि-धीमहि-पद-संवलित-तद्- अर्थं एवेष्यते । सर्वेषां मन्त्राणाम् आदिरूपायास् तस्याः साक्षात्- कथनानर्हत्वात् । तद्-अर्थता च जन्माद्य् अस्य यतः [BhP 1.1.1], तेन ब्रह्म हृदा इति सर्व-लोकाश्रयत्व-बुद्धि-वृत्ति-प्रेरकत्वादि-साम्यात् । धर्म-विस्तर इत्य् अत्र धर्म-शब्दः परम-धर्म-परः । धर्मः प्रोज्झित-कैतवोऽत्र परमः [BhP 1.1.2] इत्य् अत्रैव प्रतिपादितत्वात् । स च भगवद्-ध्यानादि-लक्षण एवेति पुरस्ताद् व्यक्तीभविष्यति ॥19॥ BD: श्रीभागवतं स्तौति यत् खल्व् इत्य् आदि । अपरितुष्टेनेति । पुराण-जाते ब्रह्म-सूत्रे च भगवत्-पारमैश्वर्य-माधुर्ययोः सन्दिग्धतया गूढतया चोक्तेस् तत्र तत्र चापरितोषः । श्री-भागवते तु तयोस् तद्- विलक्षणतयोक्तेस् तत्र परितोष इति बोध्यम् । तद्-अर्थता गायत्र्य्-अर्थता । स च भगवद्-ध्यानादि-लक्षण इति । विशुद्ध-भक्ति-मार्ग-बोधक इत्य् अर्थः ॥19॥ एवं स्कान्दे प्रभास-खण्डे च यत्राधिकृत्य गायत्रीम् इत्य् आदि । सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः । सद्-वृत्तानोद्भवं लोके तच् च भागवतं स्मृतम् ॥ लिखित्वा तच् च इत्य् आदि । अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् इति पुराणान्तरं च - ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-सम्मितः । हयग्रीव-ब्रह्म-विद्या यत्र वृत्र-वधस् तथा । गायत्र्या च समारम्भस् तद् वै भागवतं विदुः ॥ इति । अत्र हयग्रीव-ब्रह्म-विद्या इति वृत्र-वध-साहचर्येण नारायण- वर्मैवोच्यते । हयग्रीव-शब्देनात्राश्वशिरा दधीचिर् एवोच्यते । तेनैव च प्रवर्तिता नारायण-वर्माख्या ब्रह्म-विद्या । तस्याश्व-शिरस्त्वं च षष्ठे यद् वा अश्व-शिरो नाम [BhP 6.9.52] इत्य् अत्र प्रसिद्धं नारायण-वर्मणो ब्रह्म-विद्यात्वं च - एतच् छ्रुत्वा तथोवाच दध्यङ् आथर्वणस् तयोः । प्रवर्ग्यं ब्रह्म-विद्यां च सत्-कृतोऽसत्य-शङ्कितः ॥ इति टीकोत्थापित-वचनेन चेति । श्रीमद्-भागवतस्य भगवत्-प्रियत्वेन भागवताभीष्टत्वेन च परम-सात्त्विकत्वम् । यथा पाद्मे अम्बरीषं प्रति गौतम-प्रश्नः - पुराणं त्वं भागवतं पठसे पुरतो हरेः । चरितं दैत्य-राजस्य प्रह्लादस्य च भूपते ॥ [पद्मप्] तत्रैव व्यञ्जुली-माहात्म्ये तस्य तस्मिन्न् उपदेशः - रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा । गीतानाम् असहस्रं च पुराणं शुक-भाषितम् । पठितव्यं प्रयत्नेन हरेः सन्तोष-कारणम् ॥ [पद्मप्] तत्रैवान्यत्र - अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु । पठस्व स्व-मुखेनैव यदीच्छसि भव-क्षयम् ॥ [पद्मप्] स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये - श्रीमद्-भागवतं भक्त्या पठते हरि-सन्निधौ । जागरे तत्-पदं याति कुल-वृन्द-समन्वितः ॥20॥ BD: ग्रन्थ इत्य् आदौ हयग्रीवादि-शब्दयोर् भ्रान्तिं निराकुर्वन् व्याचष्टे । अत्र हयग्रीवेत्य् आदिना । एतच् छ्रुत्वेति । दध्यङ् दधीचिः । प्रवर्ग्यम् इति प्राण-विद्याम् । ननु पाद्मादीनि सात्त्विकानि पञ्च सन्ति । तैर् अस्तु विचार इति चेत् तत्राह श्रीमद् इति । एतस्य परम-सात्त्विकत्वे पाद्मादि-वचनान्य् उदाहरति पुराणं त्वम् इत्य् आदिना । कुल-वृन्देति तत्-कर्तृक-श्रवण- महिम्ना तत्-कुलस्य च हरि-पद-लाभ इत्य् अर्थः ॥20॥ गारुडे च - पूर्णः सोऽयम् अतिशयः । अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ॥ गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः । पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ॥ द्वादश-स्कन्ध-युक्तोऽयं शतविच्-छेद-संयुतः । ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः ॥ इति । ब्रह्म-सूत्राणाम् अर्थस् तेषाम् अकृत्रिम-भाष्य-भूत इत्य् अर्थः । पूर्वं सूक्ष्मत्वेन मनस्य् आविर्भूतं तद् एव सङ्क्षिप्य सूत्रत्वेन पुनः प्रकटितम् पश्चाद् विस्तीर्णत्वेन साक्षाच्-छ्री-भागवतम् इति । तस्मात् तद्- भाष्य-भूते स्वतः-सिद्धे तस्मिन् सत्यर्वचीनम् अन्यद् अन्येषां स्वस्वकपोल-कल्पितं तद्-अनुगतम् एवादरणीयम् इति गम्यते । भारतार्थ-विनिर्णयः - निर्णयः सर्व-शास्त्राणां भारतं परिकीर्तितम् । भारतं सर्व-वेदाश् च तुलाम् आरोपिताः पुरा । देवैर् ब्रह्मादिभिः सर्वैर् ऋषिभिश् च समन्वितैः ॥ व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते ॥ इत्य् आद्य्-उक्त-लक्षणस्य भारतस्यार्थ-विनिर्णयो यत्र सः । श्री-भगवत्य् एव तात्पर्यं तस्यापि । तद् उक्तं मोक्ष-धर्मे नारायणीये श्री-वेद-व्यासं प्रति जनमेजयेन - इदं शतसहस्राद् धि भारताख्यान विस्तरात् । आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम् ॥ नव नीतं यथा दध्नो मलयाच् चन्दनं यथा । आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा ॥ समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम् । तपो निधे त्वयोक्तं हि नारायण कथाश्रयम् ॥ [Mbh 12.331.2-4] इति ।21॥ BD: गारुड-वचनैश् च परम-सात्त्विकत्वं व्यञ्जयन् ब्रह्म-सूत्राद्य्-अर्थ- निर्णीयकत्वं गुणम् आह अर्थोऽयम् इति । गारुड-वाक्य-पदानि व्याचष्टे ब्रह्म-सूत्राणाम् इत्य् आदिना । तस्मात् तद्-भाष्येत्य् आदि अन्यद् वैष्णवाचार्य- रचितम् आधुनिकं भाष्यं तद्-अनुगतं श्री-भागवताविरुद्धम् एवादर्तव्यं । तद्-विरुद्धं शङ्कर-भट्ट-भास्करादि-रचितं तु हेयम् इत्य् अर्थः । भारतार्थेति पदं व्याकुर्वन् भारत-वाक्येनैव भारत- स्वरूपं दर्शयति निर्णयः सर्वेति । भारतं किं तात्पर्यकम् इत्य् आह श्रीभगवत्य् एवेति । तस्य भारतस्यापीत्य् अर्थः । भारतस्य भगवत्-तात्- पर्यकत्वे नारायणीय-वाक्यम् उदाहरति इदं शतेत्य् आदि ॥21॥ तथा च तृतीये - मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः । यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् ॥ इति [BhP 3.5.12] तस्माद् गायत्री-भाष्य-रूपोऽसौ । तथैव हि विष्णुधर्मोत्तरादौ तद्- व्याख्याने भगवान् एव विस्तरेण प्रतिपादितः । अत्र जन्माद्यस्य इत्य् अस्य व्याख्यानं च तथा दर्शयिष्यते । वेदार्थ-परिबृंहितः । वेदार्थस्य परिबृंहणं यस्मात् । तच् चोक्तम् इतिहास- पुराणाभ्याम् इत्य् आदि । पुराणानां साम-रूपः । वेदेषु सामवत् स तेषु श्रेष्ठ इत्य् अर्थः । अतएव स्कान्दे - शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः । न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ॥ कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ । गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ । तत्र तत्र हरिर् याति त्रिदशैः सह नारद ॥ यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने । अष्टादश-पुराणानां फलं प्राप्नोति मानवः ॥ इति । शत-विच्छेद-संयुतः । पञ्चत्रिंशद्-अधिक-शत-त्रयाध्याय-विशिष्ट इत्य् अर्थः । स्पष्टार्थम् अन्यत् । तद् एवं परमार्थ-विवित्सुभिः श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति स्थितम् । हेमाद्रेर् व्रत-खण्डे - स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुति-गोचरा । कर्म-श्रेयसि मूढानां श्रेय एवं भवेद् इह । इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ [BhP 1.4.25] इति वाक्यं श्री-भागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थ-तुल्यत्वेन निर्णयः कृत इति । तन्-मतानुसारेण त्व् एवं व्याख्येयम् भारतार्थस्य विनिर्णयः । वेदार्थ-तुल्यत्वेन विशिष्य निर्णयो यत्रेति । यस्माद् एव:a भगवत्-परस् तस्माद् एव यत्राधिकृत्य गायत्रीम् इति कृत-लक्षण-श्रीमद्- भागवत-नामा ग्रन्थः श्री-भगवत्-पराया गायत्र्या भाष्य-रूपोऽसौ । तद् उक्तं यत्राधिकृत्य गायत्रीम् इत्य् आदि । तथैव ह्य् अग्नि-पुराणे तस्य व्याख्याने विस्तरेण प्रतिपादितः । तत्र तदीय-व्याख्या-दिग्-दर्शनं यथा - तज्-ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः । इत्य् आरभ्य पुनर् आह - तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥ शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च । केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥ अग्न्य्-आदि-रूपो विष्णुर् हि वेदादौ ब्रह्म गीयते । अत्र जन्माद्यस्य इत्य् अस्य व्याख्यानं च तथा दर्शयिष्यते । कस्मै येन विभासितोऽयम् [BhP 12.13.19] इत्य् उपसंहार-वाक्ये च तच्-छुद्धम् [BhP 12.13.19] इत्य् आदि-समानम् एवाग्नि-पुराणे तद् व्याख्यानम् । नित्यं शुद्धं परं ब्रह्म नित्य-भर्गम् अधीश्वरम् । अहं ज्योतिः परं ब्रह्म ध्यायेम हि विमुक्तये ॥ इति । अत्राहं ब्रह्मेति नादेवो देवम् अर्चयेत् इति न्यायेन योग्यत्वाय स्वस्य ताकृक्त्व-भावना दर्शिता । ध्यायेमेति अहं तावत् ध्यायेयं सर्वे च वयं ध्यायेमेत्य् अर्थः । तद् एतन्-मते तु मन्त्रेऽपि भर्ग-शब्दोऽयम् अदनत एव स्यात् । सुपां सुलुक् इत्य् [Pàõ 7.1.39] आदिना छान्दस-सूत्रेण तु द्वितीयैकवचनस्यामः सु-भावो ज्ञेयः । यत् तु द्वादशे ओं नमस्ते इत्य् आदि [BhP 12.6.67] गद्येषु तद्-अर्थत्वेन सूर्यः स्तुतः । तत् परमात्म-दृष्ट्यैव, न तु स्वातन्त्र्येणेत्य् अदोषः । तथैवाग्रे श्री-शौनक-वाक्ये ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः इति । न चास्य भर्गस्य सूर्य-मण्डल- मात्राधिष्ठानत्वम् । मन्त्रे वरेण्य-शब्देन । अत्र च ग्रन्थे पर- शब्देन परमैश्वर्य-पर्यन्तताया दर्शितत्वात् । तद् एवम् अग्नि-पुराणेऽप्य् उक्तम् -- ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले । सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ॥ इति । त्रिलोकी-जनानाम् उपासनार्थं प्रलये विनाशिनि सूर्य-मण्डले चान्तर्यामितया प्रादुर्भूतोऽयं पुरुषो ध्यानेन द्रष्टव्य उपासितव्यः । यत् तु विष्णोस् तस्य महा-वैकुण्ठ-रूपं परमं पदम् । तद् एव सत्यं काल-त्रयाव्यभिचारि, सदा-शिवम् उपद्रव-शून्यं यतो ब्रह्म-स्वरूपम् इत्य् अर्थः । तद् एतद् गायत्रीं प्रोच्य पुराण-लक्षण-प्रकरणे यत्राधिकृत्य गायत्रीम् इत्य् आद्य् अप्य् उक्तम् अग्नि-पुराणे । तस्मात् अग्नेः पुराणं गायत्रीं समेत्य भगवत्-पराम् । भगवन्तं तत्र मत्वा जगज्-जन्मादि-कारणम् ॥ यत्राधिकृत्य गायत्रीम् इति लक्षण-पूर्वकम् । श्रीमद्-भागवतं शश्वत् पृथ्व्यां जयति सर्वतः ॥ तद् एवम् अस्य शास्त्रस्य गायत्रीम् अधिकृत्य प्रवृत्तिर् दर्शिता । यत् तु सारस्वत-कल्पम् अधिकृत्येति पूर्वम् उक्तम् । तच् च गायत्र्या भगवत्- प्रतिपादक-वाग्-विशेष-रूप-सरस्वतीत्वाद् उपयुक्तम् एव । यद् उक्तम् अग्नि- पुराणे - गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥ ततः स्मृतेयं गायत्री सावित्री यत एव च । प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥ अथ क्रम-प्राप्ता व्याख्या वेदार्थ-परिबृंहित इति । वेदार्थानां परिबृंहणं यस्मात् । तच् चोक्तम् इतिहास-पुराणाभ्याम् इति । पुराणानां साम-रूप इति वेदेषु सामवत् पुराणेषु श्रेष्ठ इत्य् अर्थः । पुराणान्तराणां केषांचिद् आपाततो रजस्-तमसी जुषमाणैस् तत्-परत्वाप्रतीतत्वेऽपि वेदानां काण्ड-त्रय-वाक्यैक-वाक्यतायां यथा साम्ना तथा तेषां श्री-भागवतेन प्रतिपाद्ये श्री-भगवत्य् एव पर्यवसानम् इति भावः । तद् उक्तम् - वेदे रामायणे चैव पुराणे भारते तथा । आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति । [HV 132.95] प्रतिपादयिष्यते च तद् इदं परमात्म-सन्दर्भे । साक्षाद् भगवतोदितम् इति । कस्मै येन विभासितोऽयम् [BhP 12.13.19] इत्य् उपसंहार-वाक्यानुसारेण ज्ञेयम् । शत-विच्छेद-संयुत इति । विस्तार-भिया न विविरियते । तद् एवं श्रीमद्-भागवतं सर्व-शास्त्र-चक्रवर्ति-पदम् आप्तम् इति स्थिते हेम- सिंह-समन्वितम् इत्य् अत्र हेम-सिंहासनम् आरूढम् इति टीकाकारैर् यद् व्याख्यातं तद् एव युक्तम् । अतः श्रीमद्-भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च स्कान्दे निर्णीतम् - शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः । तद् एवं परमार्थ-विवित्सुभिः श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति स्थितम् ॥22॥ BD: ननु श्री-भागवतस्य भारतार्थ-निर्णायकत्वं कथं प्रतीतम् इति चेत् तत्राह तथा तृतीय इति । मुनिर् इति मैत्रेयं प्रति विदुरोक्तिः । ते मैत्रेयस्य गुरु-पुत्रत्वात् सखा कृष्णो व्यासः । ग्राम्या गृहिधर्मकर्तव्यतादि-लक्षणा व्यावहारिकी मूषिक-विडाल-गृध्र-गोमायु- दृष्टान्तोपेता च कथा । तत्-तत्-स्वार्थ-कौतुक-कथा-श्रवणाय भारत- सदसि समागतानां नॄणां श्री-गीतादि-श्रवणेन हरौ मतिर् गृहीता स्याद् इति तत्-कथानुवाद एव । वस्तुतो भगवत्-परम् एव भारतम् इति श्री- भागवतेन निर्णीतम् इत्य् अर्थः । सामवेदवदस्य श्रैष्ठ्यं स्कान्द- वाक्यं शतशोऽथेत्यादि प्रकटार्थम् । तद् एवम् इति । उक्त-गुण-गणे सिद्धे सतीत्य् अर्थः ॥22॥ अतएव सत्स्व् अपि नाना-शास्त्रेष्व् एतद् एवोक्तम् - कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः [BhP 1.3.45] इति । अर्कता-रूपकेण तद् विना नान्येषां सम्यग्-वस्तु-प्रकाशकत्वम् इति प्रतिपद्यते । यस्यैव श्रीमद्-भागवतस्य भाष्य-भूतं श्री-हयशीर्ष-पञ्चरात्रे शास्त्र-प्रस्तावे गणितं तन्त्र- भागवताभिधं तन्त्रम् । यस्य साक्षाच् छ्री-हनुमद्भाष्य- वासनाभाष्य-सम्बन्धोक्ति-विद्वत्कामधेनु-तत्त्वदीपिका- भावार्थदीपिका-परमहंसप्रिया-शुकहृदयादयो व्याख्या-ग्रन्थाः । तथा मुक्ताफल-हरिलीला-भक्तिरत्नावल्य्-आदयो निबन्धाश् च विविधा एव तत्-तन्-मत-प्रसिद्ध-महानुभाव-कृता विराजन्ते । यद् एव च हेमाद्रि- ग्रन्थस्य दान-खण्डे पुराण-दान-प्रस्तावे मत्स्य-पुराणीय-तल्-लक्षण- धृत्या प्रशस्तम् । हेमाद्रि-परिशेष-खण्डस्य काल-निर्णये च कलि-युग- धर्म-निर्णये कलिं सभाजयन्त्य् आर्याः (BhP 11.5.36) इत्य् आदिकं यद्- वाक्यत्वेनोत्थाप्य यत् प्रतिपादित-धर्म एव कलाव् अङ्गीकृतः । अथ यद् एव कैवल्यम् अप्य् अतिक्रम्य भक्ति-सुख-व्याहारादि-लिङ्गेन निज- मतस्याप्य् उपरि विराजमानार्थं मत्वा यद् अपौरुषेयं वेदान्त- व्याख्यानं भयाद् अचालयतैव शङ्करावतारतया प्रसिद्धेन वक्ष्यमाण-स्वगोपनादि-हेतुक-भगवद्-आज्ञा-प्रवर्तिताद्वय-वादेनापि तन्-मात्र-वर्णित-विश्व-रूप-दर्शन-कृत-व्रजेश्वरी-विस्मय-श्री-व्रज- कुमारी-वसन-चौर्यादिकं गोविन्दाष्टकादौ वर्णयता तटस्थीभूय निज- वचः-साफल्याय स्पृष्टम् इति ॥23॥ BD: अतएवेति वर्णित-लक्षणाद् उत्कर्षाद् एव हेतोर् इत्य् अर्थः । पुरातनानाम् ऋषीणाम् आधुनिकानां च विद्वत्तमानाम् उपादेयम् इदं श्री-भागवतम् इत्य् आह यस्यैवेति । विराजन्ते सम्प्रति प्रचरन्तीत्य् अर्थः । धर्म-शास्त्र- कृतां चोपादेयम् एतद् इत्य् आह यद् एव च हेमाद्रीत्य् आदि । तत्-प्रतिपादितो धर्मः कृष्ण-सङ्कीर्तन-लक्षणः । ननु चेद् ईदृशं श्री-भागवतं तर्हि शङ्कराचार्यः कुतस् तन् न व्याचष्टेति चेत् तत्राह । अथ यद् एव कैवल्यम् इत्य् आदि । अयं भावः प्रलयाधिकारी खलु हरेर् भक्तोऽहम् उपनिषद्-आदि व्याख्याय तत्-सिद्धान्तं विलाप्य तस्याज्ञां पालितवान् एवास्मि । अथ तद् अतिप्रिये श्री-भागवतेऽपि चालिते स प्रभुर् मयि कुप्येद् अतो न तच् चाल्यम् । एवं सति मे सारज्ञता सुख-सम्पच् च न स्याद् अतः कथञ्चित् तत् स्पर्शनीयम् इति तन्-मात्रोक्तं विश्व-रूप-दर्शनादि-स्व-काव्ये निबबन्धेति तेन चादृत तद् इति सर्व-मान्यं श्री-भागवतम् इति ॥23॥ यद् एव किल दृष्ट्वा श्री-मध्वाचार्य-चरणैर् वैष्णवान्तराणां तच्- छिष्यान्तर-पुण्यारण्यादि-रीतिक-व्याख्या-प्रवेश-शङ्कया तत्र तात्पर्यान्तरं लिखद्भिर् वर्त्मोपदेशः कृत इति च सात्वता वर्णयन्ति । तस्माद् युक्तम् उक्तं तत्रैव प्रथम-स्कन्धे - तद् इदं ग्राहयामास सुतम् आत्मवतां वरम् । सर्व-वेदेतिहासानां सारं सारं सुमुद्धृतम् ॥ [BhP 1.3.41-42] द्वादशे - सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ [BhP 12.13.15] तथा प्रथमे -- निगम-कल्प-तरोर् गलितं फलं शुक-मुखाद् अमृत-द्रव-संयुतम् । पिबत भागवतं रसम् आलयं मुहुर् अहो रसिका भुवि भावुकाः ॥ [BhP 1.1.3] अतएव तत्रैव - यः स्वानुभावम् अखिल-श्रुति-सारम् एकम् अध्यात्म-दीपम् अतितितीर्षतां तमो ऽन्धम् । संसारिणां करुणयाह पुराण-गुह्यं तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् ॥ [BhP 1.2.3] श्री-भागवत-मतं तु सर्व-मतानाम् अधीश-रूपम् इति सूचकम् । सर्व- मुनीनां सभा-मध्यम् अध्यास्योपदेष्टृत्वेन तेषां गुरुत्वम् अपि तस्य तत्र सुव्यक्तम् ॥24॥ BD: श्री-मध्वमुनेस् तु परमोपास्यं श्री-भागवतम् इत्य् आह यद् एव किलेति । शङ्करेण नैतद् विचालितं किन्त्व् आदृतम् एवेति विभाव्येत्य् अर्थः किन्तु तच्-छिष्यैः पुण्यारण्यादिभिर् एतद् अन्यथा व्याख्यातं तेन वैष्णवानां निर्गुण-चिन्मात्र-परम् इदम् इति भ्रान्तिः स्याद् इति शङ्कया हेतुना तद्- भ्रान्ति-च्छेदाय तत्र तात्पर्यान्तरं भगवत्-परता-रूपं ततोऽन्यत् तात्पर्यं लिखद्भिस् तस्य व्याख्यान-वर्त्मोपदिष्टं वैष्णवान् प्रतीति । मध्वाचार्य-चरणैर् इति अत्यादर-सूचक-बहुत्व-निर्देशः । स्व- पूर्वाचार्यत्वाद् इति बोध्यम् । वायुदेवः खलु मध्व-मुनिः सर्वज्ञोऽतिविक्रमी यो दिग्-विजयिनं चतुर्दश-विद्यं चतुर्दशभिः क्षणैर् निर्जित्यासनानि तस्य चतुर्दश जग्राह । स च तच्-छिष्यः पद्मनाभाभिधानो बभूवेति प्रसिद्धम् । तस्माद् इति प्रोक्त-गुणकत्वाद् धेतोर् इत्य् अर्थः । आलयम् इति मोक्षम् अभिव्याप्येत्य् अर्थः । य इति अन्धं तमोऽविद्याम् अतितितीर्षतां संसारिणां करुणया यः पुराण-गुह्यं श्री- भागवतम् आहेत्य् अन्वयः । स्वानुय्भावम् असाधारण-प्रभावम् इत्य् अर्थः ॥24॥ यतः -- तत्रोपजग्मुर् भुवनं पुनाना महानुभावा मुनयः स-शिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ अत्रिर् वसिष्ठश् च्यवनः शरद्वान् अरिष्टनेमिर् भृगुर् अङ्गिराश् च । पराशरो गाधि-सुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ मेधातिथिर् देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश् च ॥ अन्ये च देवर्षि-ब्रह्मर्षि-वर्या राजर्षि-वर्या अरुणादयश् च । नानार्षेय-प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ सुखोपविष्टेष्व् अथ तेषु भूयः कृत-प्रणामः स्व-चिकीर्षितं यत् । विज्ञापयाम् आस विविक्त-चेता उपस्थितो ऽग्रे ऽभिगृहीत-पाणिः ॥ [BhP 1.19.8-12] इत्य् आद्य्-अनन्तरम् - ततश् च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश् च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ [BhP 1.19.24] इति पृच्छति राज्ञि - तत्राभवद् भगवान् व्यास-पुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः । अलक्ष्य-लिङ्गो निज-लाभ-तुष्टो वृतश् च बालैर् अवधूत-वेषः ॥ [BhP 1.19.25] ततश् च -- प्रत्युत्थितास् ते मुनयः स्वासनेभ्यः (BhP 1.19.28) इत्य्-आद्य्-अन्ते स संवृतस् तत्र महान् महीयसां ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः । व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्ष-तारा-निकरैः परीतः ॥ (BhP 1.19.30) इत्य् उक्तम् ॥ 25॥ BD: मुनीनां गुरुम् इत्य् उक्तम् । तत् कथम् इत्य् अत्राह यत इति । यत इत्य् अस्य इत्य् उक्तम् इति परेण सम्बन्धः । और्व इति विप्र-वंशं विनाशयद्भ्यो दुष्टेभ्यः क्षत्रियेभ्यो भयाद् गर्भाद् आकृष्योरौ तन्-मात्रा स्थापितस् ततो जातः क्षत्रियांस् तान् स्वेन तेजसा भस्मीचकार इति भारते[*ENDNOTE #2] कथास्ति । निगृहीत-पाणि-योजिताञ्जलि-पुटः । एवं कर्तव्यस्य भाव इतिकर्तव्यता । तस्यां विषये सर्वावस्थायां पुंसः किं कृत्यम् । तत्रापि म्रियमाणैश् च किं कृत्यम् । तच् च शुद्धं हिंसा-शून्यं, तत्रामृशत यूयम् । गां पृथिवीम् । अनपेक्षो निःस्पृहः । निजस्य शुद्धि- पूर्ति-कर्तुः स्व-स्वामिनः कृष्णस्य लाभेन तुष्टः । तत्र सभायाम् ॥25॥ अत्र यद्यपि तत्र श्री-व्यास-नारदौ तस्यापि गुरु-परम-गुरू, तथापि पुनस् तन्-मुख-निःसृतं श्री-भागवतं तयोर् अप्य् अश्रुतचरम् इव जातम् इत्य् एवं श्री-शुकस् ताव् अप्य् उपदिदेश देश्यम् इत्य् अभिप्रायः । यद् उक्तं शुक- मुखाद् अमृत-द्रव्य-संयुतम् (1.1.3) इति । तस्माद् एवम् अपि श्री- भागवतस्यैव सर्वाधिक्यम् । मात्स्यादीनां यत् पुराणाधिक्यं श्रूयते तत् त्व् आपेक्षिकम् इति । अहो किं बहुना, श्री-कृष्ण-प्रतिनिधि-रूपम् एवेदम् । यत उक्तं प्रथम-स्कन्धे-- कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह । कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः ॥ (BhP 1.3.45) इति । अतएव सर्व-गुण-युक्तत्वम् अस्यैव दृष्टं धर्मः प्रोज्झित-कैतवोऽत्र (1.1.2) इत्य् आदिना, वेदाः पुराणं काव्यं च प्रभुर् मित्रं प्रियेव च । बोधयन्तीति हि प्राहुस् त्रिवृद् भागवतं पुनः ॥ इति मुक्ताफले हेमाद्रि-कार-वचनेन च । तस्मान् मन्यन्तां वा केचित् पुराणान्तरेषु वेद-सापेक्षत्वं श्री-भागवते तु तथा सम्भावना स्वयम् एव निरस्तैत्य् अपि स्वयम् एव लब्धं भवति । अतएव परम-श्रुति-रूपत्वं तस्य । यथोक्तम् -- कथं वा पाण्डवेयस्य राजर्षेर् मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ (BhP 1.4.7) इति । अथ यत् खलु सर्वं पुराण-जातम् आविर्भाव्येत्य् आदिकं पूर्वम् उक्तं तत् तु प्रथम-स्कन्ध-गत-श्री-व्यास-नारद-संवादेनैव प्रमेयम् ॥26॥ BD: वक्तव्यं योजयत्य् अत्र यद्यपीत्य्-आदिना । तस्माद् एवम् इति तद्-वक्तुः श्री-शुकस्य सर्व-गुरुत्वेनापीत्य् अर्थः । आपेक्षिकम् इति एतद्-अन्य- पुराणापेक्षयेत्य् अर्थः । अथ परमोत्कर्षम् आह अहो किम् इति # अतएवेति कृष्ण-प्रतिनिधित्वात् कृष्णवत् सर्व-गुण-युक्तत्वम् इत्य् अर्थः । प्रियेव कान्तेव । त्रिवृत् वेदादि-त्रय-गुण-युक्तम् इत्य् अर्थः । तस्माद् इति वेद- सापेक्षत्वं वेद-वाक्येन पुराण-प्रामाण्यम् इत्य् अर्थः । अतएवेति परमार्थावेदकत्वाद् वेदान्तस्येव भागवतस्य परम-श्रुति-रूपत्वम् इत्य् अर्थः । यत्र संवादे । सात्वती वैष्णवीत्य् अर्थः । अर्थेति - इदं भगवता पूर्वम् इत्य् आदि-द्वादशोक्तेर् ब्रह्म-नारायण-संवाद-रूपम् अष्टादशसु मध्ये प्रकटितं, व्यास-नारद-संवाद-रूपं तत्रैव प्रवेशितं, तद्- उभयस्य लक्षण-सङ्ख्ये तु मात्स्यादाव् उक्ते इति बोध्यम् इत्य् अर्थः । एवम् एव भारतोपक्रमेऽपि दृष्टम् । आदाव् आख्यानैर् विना चतुर्विंशति-सहस्रं भारतं ततस् तैः सहितं पञ्चाशत्-सहस्रं ततस् तैस् ततोऽप्य् अधिकम् इतोऽप्य् अधिकम् इति तद्वत् ॥26॥ तद् एवं परम-निःश्रेयस-निश्चयाय श्री-भागवतम् एव पौर्वापर्याविरोधेन विचार्यते । तत्रास्मिन् सन्दर्भ-षट्कात्मके ग्रन्थे सूत्र-स्थानीयम् अवतारिका-वाक्यं विषय-वाक्यं श्री-भागवत-वाक्यम् । भाष्य-रूपा तद्-व्याख्या तु सम्प्रति मध्य-देशादौ व्याप्तान् अद्वैत- वादिनो नूनं भगवन्-महिमानम् अवगाहयितुं तद्-वादेन कर्बुरित- लिपीनां परम-वैष्णवानां श्रीधर-स्वामि-चरणानां शुद्ध-वैष्णव- सिद्धान्तानुगता चेत् तर्हि यथावद् एव विलिख्यते । क्वचित् तेषाम् एवान्यत्र- दृष्ट-व्याख्यानुसारेण द्रविडादि-देश-विख्यात-परम-भागवतानां तेषाम् एव बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात् । श्री-भागवत एव, क्वचित् क्वचिन् महाराज द्रविडेषु च भूरिशः (BhP 11.5.39) इत्य् अनेन प्रथित-महिम्नां साक्षाच् छ्री-प्रभृतितः प्रवृत्त-सम्प्रदायानां श्री- वैष्णवाभिधानां श्री-रामानुज-भगवत्-पाद-विरचित-श्री-भाष्यादि- दृष्ट-मत-प्रामाण्येन मूल-ग्रन्थ-स्वारस्येन चान्यथा च । अद्वैत- व्याख्यानं तु प्रसिद्धत्वान् नातिवितायते ॥27॥ BD: तद् एवम् इति । ननु वेद एवास्माकं प्रमाणम् इति प्रतिज्ञाय पुराणम् एव तत् स्वीकरोतीति किम् इदं कौतुकम् इति चेन् मैवं भ्रमितव्यम् । एवं वा अरेऽस्य महतो भूतस्य (बृहदु 2.4.10) इत्य् आदि-श्रुत्यैव पुराणस्य वेदत्वाभिधानात् । वेदेषु वेदान्तस्यैव पुराणेषु श्री-भागवतस्य श्रैष्ठ्य-निर्णयाच् च तद् एव प्रमाणम् इति किम् असङ्गतम् उक्तम् इति । अथ ब्रह्म-सूत्र-भाष्य-रीत्या सन्दर्भस्यास्य प्रवृत्तिर् इत्य् आह तत्रस्मिन्न् इति । विचारार्हवाक्यं विषय-वाक्यम् । भाष्य-रूपा तद्-व्याख्येति । अयम् अर्थः श्रीधर-स्वामिनो वैष्णवा एव, तट्-टीकासु भगवद्-विग्रह-गुण-विभूति- धाम्नां तत्-पार्षद-तनूनां च नित्यत्वोक्तेः । भगवद्-भक्तेः सर्वोत्कृष्ट-मोक्षानुवृत्त्योर् उक्तेश् च तथापि क्वचित् क्वचिन् मायावादोल्लेखस् तद्-वादिनो भगवद्-भक्तौ प्रवेशयितुं बडिशामिषार्पण-न्यायेनैवेति विदितम् इति । शुद्ध-वैष्णवेति यथा साङ्ख्यादि-शास्त्राणाम् अविरुद्धांशः सर्वैः स्वीकृतस् तद्वद् इदं बोध्यम् । क्वचित् तेषाम् एवेति क्वचित् स्थलान्तरीय-स्वामि-व्याख्यानुसारेण श्री-भाष्यादि-दृष्ट-मत- प्रामाण्येन मूल-श्री-भागवत-स्वारस्येन चान्यथा च भाष्य-रूपा तद्- व्याख्या मया लिख्यत इति मत्-कपोल-कल्पनं किञ्चिद् अपि नास्तीति प्रमाणोपेतात्र टीकेत्य् अर्थः । ननु पूर्व-पक्ष-ज्ञानायाद्वैतं च व्याख्येयम् इति तत्राह अद्वैतेति ॥27॥ अत्र च स्व-दर्शितार्थ-विशेष-प्रामाण्यायैव, न तु श्रीमद्-भागवत- वाक्य-प्रामाण्याय, प्रमाणानि श्रुति-पुराणादि-वचनानि यथा-दृष्टम् एवोदाहरणीयानि । क्वचित् स्वयम् अदृष्टाकराणि च तत्त्व-वाद-गुरूणाम् अनाधुनिकानां प्रचुर-प्रचारित-वैष्णव-मत-विशेषाणां दक्षिणादि-देश- विख्यात-शिष्योपशिष्यीभूत-विजयध्वज-व्यासतीर्थादि-वेद-वेदार्थ-विद्- वराणां श्री-मध्वाचार्य-चरणानां भागवत-तात्पर्य-भारत-तात्पर्य- ब्रह्म-सूत्र-भाष्यादिभ्यः सङ्गृहीतानि । तैश् चैवम् उक्तं भारत- तात्पर्ये - शास्त्रान्तराणि संजानन् वेदान्तस्य प्रसादतः । देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्-विधान् ॥ यथा स भगवान् व्यासः साक्षान् नारायणः प्रभुः । जगाद भारताद्येषु तथा वक्ष्ये तद्-ईक्षया ॥ इति । तत्र तद्-उद्धृता श्रुतिश् चतुर्वेद-शिखाद्या, पुराणं च गारुडादीनां सम्प्रति सर्वत्राप्रचरद्-रूपम् अंशादिकम् । संहिता च महा-संहितादिका तन्त्रं च तन्त्र-भागवतादिकं ब्रह्म-तर्कादिकम् इति ज्ञेयम् ॥28॥ BD: अत्रेति । इह ग्रन्थे यानि श्रुति-पुराणादि-वचनानि मया ध्रियन्ते तानि स्वदर्शितार्थ-विशेष-प्रामाण्यैव । न तु श्री-भागवत-वाक्य-प्रामण्याय, तस्य स्वतः प्रमाणत्वात् । तानि च यथा-दृष्टम् एवोदाहरणीयानि मूल- ग्रन्थान् विलोक्योत्थापितानीत्य् अर्थः । कानिचिद् वाक्यानि तु मद्-अदृष्टाकराण्य् अस्मद्-आचार्य-श्री-मध्वमुनि-दृष्टाकराण्य् एव क्वचिन् मया ध्रियन्त इत्य् आह क्वचिद् इति । मद्-व्याख्यानं क्वचिद् अर्थ-विशेषे प्रामाण्याय श्री- मध्वाचार्य-चरणानां भागवत-तात्पर्यादिभ्यो ग्रन्थेभ्यः सङ्गृहीतानि श्रुति-पुराणादि-वचनानि ध्रियन्त इत्य् अनुषङ्गः । अत्रास्य ग्रन्थ-कर्तुः सत्यवादित्वं ध्वनितम् । कौमार-ब्रह्मचर्यवान् नैष्ठिको यः सत्य-तपोनिधिः स्वप्नेऽप्य् अनृतं नोचे चेति प्रसिद्धम् । तेषां कीदृशानाम् इत्य् आह तत्त्वेति । सर्वं वस्तु सत्यम् इति वादस् तत्त्व-वादस् तद्- उपदेष्टॄणाम् इत्य् अर्थः । अनाधुनिकानाम् अतिप्राचीनानां केनचिच् छाङ्करेण सह विवादे मध्वस्य मतं व्यासः स्वीचक्रे । शङ्करस्य तु तत्याजेत्यैतिह्यम् अस्ति । प्रचारितेति भक्तानां विप्राणाम् एव मोक्षः । देवा भक्तेषु मुख्याः । विरिञ्चस्यैव सायुज्यम् । लक्ष्म्या जीवकोटित्वम् इत्य् एवं मत-विशेषः । दक्षिणादिदेशेति तेन गौडेऽपि माधवेन्द्रादयस् तद्- उपशिष्याः कतिचिद् बभूवुर् इत्य् अर्थः । शास्त्रान्तराणीति तेन स्वस्य दृष्ट- सर्वाकरता व्यज्यते दिग्-विजयित्वं चेत्य् उपोद्घातो व्याख्यातः ॥28॥ अथ नमस्कुर्वन्न् एव तथाभूतस्य श्रीमद्-भागवतस्य तात्पर्य-तद्- वक्तुर् हृदय-निष्ठा-पर्यालोचनया सङ्क्षेपतस् तावन् निर्धारयति - स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य् अभावो' प्य् अजित-रुचिर् अलीलाकृष्ट-सारस् तदीयम् । व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि ॥ [BhP 12.12.69] टीका च श्रीधर-स्वामि-विरचिता - श्री-गुरुं नमस्करोति । स्व-सुखेनैव निभृतं पूर्णं चेतो यस्य सः । तेनैव व्युदस्तोऽन्यस्मिन् भावो भावना यस्य तथाभूतोऽप्य् अजितस्य रुचिराभिर् लीलाभिर् आकृष्टः सारः स्व-सुख- गतं धैर्यं यस्य सः । तत्त्व-दीपं परमार्थ-प्रकाशकं श्री- भागवतं यो व्यतनुत तं नतोऽस्मि इत्य् एषा । एवम् एव द्वितीये तद्-वाक्यम् एव प्रायेण मुनयो राजन् (BhP 2.1.7) इत्य् आदि-पद्य-त्रयम् अनुसन्धेयम् । अत्राखिल-वृजिनं तादृश-भावस्य प्रत्कूलम् उदासीनं च ज्ञेयम् । तद् एवम् इह सम्बन्धि-तत्त्वं ब्रह्मानन्दाद् अपि प्रकृष्टो रुचिर-लीलावशिष्टः श्रीमान् अजित एव । स च पूर्णत्वेन मुख्यतया श्री-कृष्ण-संज्ञ एवेति श्री- बादरायण-समाधौ व्यक्तीभविष्यति । तथा प्रयोजनाख्यः पुरुषार्थश् च तादृश-तद्-आसक्ति-जनकं तल्-लीलाश्रवणादि-लक्षणं तद्-भजनम् एवेत्य् आयातम् । अत्र व्यास-सूनुम् इति ब्रह्म-वैवर्तानुसारेण श्री-कृष्ण-वराज् जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् ॥ 12.12 ॥ श्री-सूतः श्री- शौनकम् ॥29॥ BD: atha yasya brahmeti (TattvaS, verse viii) padyoktam sambandhi-कृष्ण- तत्त्वं, तद्-भक्ति-लक्षणम् अभिधेयं, तत्-प्रेम-लक्षणं पुमर्थं च निरूपतया पद्येन तावद्-ग्रन्थं प्रवर्तयन् ग्रन्थकृद् अवतारयति अथेति मङ्गलार्थम् । यस्मिन् शास्त्र-वक्तुर् हृदय-निष्ठा प्रतीयते तद् एव शास्त्र-प्रतिपाद्य-वस्तु, न त्व् अन्यद् इत्य् अर्थः । स्वेति तदीयम् अजित-निरूपकं पुराणम् इत्य् अर्थः । टीका चेति स्व-सुखेनेति । स्वम् असाधारणं जीवानान्दाद् उत्कृष्टम् । गुडाद् इव मधु, यद्-अनभिब्यक्त-संस्थान-गुण-विभूति-लीलम् आनन्द-रूपं स्व-प्रकाशं ब्रह्म-शब्द-व्यपदेश्यं वस्तु तेनेत्य् अर्थः । रुचिराभिर् इति पारमैश्वर्य-समवेत-माधुर्य-सम्भिन्नत्वान् मनोज्ञाभिर् आनन्दैक-रूपाभिः पानक-रस-न्यायेन स्फुरद्-अजित-तत्- परिकरादिभिर् लीलाभिर् इत्य् अर्थः । अत्राखिलेति । प्रतिकूलं प्रत्याख्यायकम् । उदासीनं त्याजकम् इत्य् अर्थः । अङ्क-युग्मं स्कन्धाध्याययोर् ज्ञापकम् । श्री-सूतः श्री-शौनकं प्रति निर्धारयतीत्य् अवतारिकावाक्येन सम्बन्धः । एवम् उत्तरत्र सर्वत्र बोध्यम् ॥29॥ तादृशम् एव तात्पर्यं करिस्यमाण-तद्-ग्रन्थ-प्रतिपाद्य-तत्त्व-निर्णय- कृते तत्-प्रवक्तृ-श्री-बादरायण-कृते समाधाव् अपि सङ्क्षेपत एव निर्धारयति - भक्ति-योगेन मनसि सम्यक् प्रणिहिते ऽमले । अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयम् ॥ यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् । परो ऽपि मनुते ऽनर्थं तत्-कृतं चाभिपद्यते ॥ अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे । लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥ यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे । भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥ स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् । शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ (BhP 1.7.4-8) तत्र -- स वै निवृत्ति-निरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥ (BhP 1.7.9) इति शौनक-प्रश्नानन्तरं च - आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे । कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः । अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥ (BhP 1.7.10-11) भक्ति-योगेन प्रेम्णा । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ (BhP 5.6.18) इत्य् अत्र प्रसिद्धेः । प्रणिहिते समाहिते समाधिनानुस्मर तद्-विचेष्टितम् (BhP 1.5.13) इति तं प्रति श्री-नारदोपदेशात् । पूर्णदस्य मुक्त-प्रग्रहया वृत्त्या - भगवान् इति शब्दोऽयं तथा पुरुष इत्य् अपि । वर्तते निरुपाधिश् च वासुदेवेऽखिलात्मनि ॥ इति पाद्मोत्तर-खण्ड-वचनावष्टम्भेन, तथा - काम-कामो यजेत् सोमम् अकामः पुरुषं परम् ॥ अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ (BhP 2.3.9-10) इत्य् अस्य वाक्य-द्वयस्य पूर्व-वाक्ये पुरुषं परमात्मानं प्रकृत्य्- एकोपाधिम् उत्तर-वाक्ये पुरुषं पूर्णं निरुपाधिम् इति टीकानुसारेण च पूर्णः पुरुषोऽत्र स्वयं भगवान् उच्यते ॥30॥ BD: ग्रन्थ-वक्तुः शुकस्य यत्र निष्ठावधारिता । तत्रैव ग्रन्थ-कर्तुर् व्यासस्यापि निष्ठाम् अवधारयितुम् अवतारयति तादृशम् एवेति । निवृत्ति-निरतं ब्रह्मानन्दाद् अन्यस्मिन् स्पृहा-विरहितम् । कस्येति संहिताभ्यासस्य किं फलम् इत्य् अर्थः । अध्यगाद् अधीतवान् । मुक्त-प्रग्रहयेति यथाश्वः प्रग्रहे मुक्ते बलावधि धावत्य् एवं पूर्ण-शब्दः प्रवृत्तः पूर्णत्वावधि प्रवर्तेतेति वक्तुं तद्-अवधिश् च स्वयं-भगवत्य् एवेति तथोच्यत इत्य् अर्थः ॥30॥ पूर्वम् इति पाठे पूर्वम् एवाहम् इहासम्, इति तत्-पुरुषस्य पुरुषत्वम् इति श्रौत-निर्वचन-विशेष-पुरस्कारेण च स एवोच्यते । तम् अपश्यत् श्री-वेद- व्यास इति स्वरूप-शक्तिम् अन्तम् एवेत्य् एतत् स्वयम् एव लब्धम् पूर्णं चन्द्रम् अपश्यद् इत्य् उक्ते कान्तिम् अन्तम् अपश्यद् इति लभ्यते । अतएव - त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि ॥ [BhP 1.7.23] इत्य् उक्तम् । अतएव मायां च तद्-अपाश्रयम् इत्य् अनेन तस्मिन् अप अपकृष्ट आश्रयो यस्याः । निलीय स्थितत्वाद् इति मायाया न तत्-स्वरूप-भूतत्वम् इत्य् अपि लभ्यते । वक्ष्यते च - माया परैत्य् अभिमुखे च विलज्जमाना इति [BhP 2.7.47] | स्वरूप-शक्तिर् इयम् अत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे [BhP 1.7.6] इत्य् अनेन आत्मारामाश् च [BhP 1.7.10] इत्य् अनेन च । पूर्वत्र हि भक्ति-योग-प्रभावः खल्व् असौ मायाभिभावकतया स्वरूप-शक्ति-वृत्तित्वेनैव गम्यते । परत्र च ते गुणा ब्रह्मानन्दस्याप्य् उपरिचरतया स्वरूप-शक्तेः परम-वृत्तिताम् एवार्हन्तीति । मायाधिष्ठातृ- पुरुषस् तु तद्-अंशत्वेन, ब्रह्म च तदीय-निर्विशेषाविर्भावत्वेन, तद्- अन्तर्भाव-विवक्षया पृथङ् नोक्ते इति ज्ञेयम् । अतोऽत्र पूर्ववद् एव सम्बन्धि-तत्त्वं निर्धारितम् ॥31॥ BD: पाठान्तरेणापि स एवार्थ इति व्याख्यातुम् आह पूर्वम् इति । ईश्वरस्यैव पूर्व-वर्तित्वात् पुरुषत्वम् इत्य् अर्थः । स एवेति स्वयं भगवान् एव । स्वरूप-शक्तिमत्त्वे प्रमाणम् आह त्वम् इति । श्रुतिश् चात्रास्ति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति (श्वेतु 6.8) | एषैव ह्लादिनी सन्धिनीत्य् आदिना स्मर्यते । इत्य् उक्तम् इति कण्ठतः पाठितम् अर्जुनेनेत्य् अर्थः । मायातोऽन्येयं बोध्येत्य् आह अतएवेत्य् आदिना । मूल- वाक्येन स्वरूप-भूता चिच्-छक्तिर् इयं बोधितास्तीय् आह अतएवेत्य् आदिना । पट्ट-महिषीव स्वरूप-शक्तिः, बहिर् द्वार-सेविकेव माया-शक्तिर् इत्य् उभयोर् महद्-अन्तरं बोध्यम् । भगवद्-भक्तेर् भगवद्-गुणानां च स्वरूप-शक्ति-सारांशत्वं सयुक्तिकम् आह पूर्वत्र हीत्यादिना । ब्रह्मानन्दस्येति अनभिव्यक्त-संस्थानादि-विशेषस्येति बोध्यम् । ननु परमात्म-रूपस् तादृश-ब्रह्म-रूपश् चाविर्भावः कुतो व्यासेन न दृष्ट इति चेत् तत्राह मायाधिष्ठात्र् इति ॥31॥ अथ प्राक्-प्रतिपादितस्यैवाभेध्येअस्य प्रयोजनस्य च स्थापकं जीवस्य स्वरूपत एव परमेश्वराद् वैलक्षण्यम् अपश्यद् इत्य् आह- यया मायया सम्मोहितो जीवः स्वयं चिद्-रूपत्वेन त्रिगुणात्मकाज् जडात् परोऽप्य् आत्मानं त्रिगुणात्मकं जडं देहादि-सङ्घातं मनुते । तन्-मनन-कृतम् अनर्थं संसार-व्यसनं चाभिपद्यते । तद् एवं जीवस्य चिद्-रूपत्वेऽपि यया सम्मोहित इति मनुते इति च स्वरूप-भूत-ज्ञान-शालित्वं व्यनक्ति प्रकाशैक-रूपस्य तेजसः स्वपर-प्रकाशन-शक्तिवत् । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः (Gãtà 5.25) इति श्री-गीताभ्यः । तद् एवं उपाधेर् एव जीवत्वं तन्-नाशस्यैव मोक्षत्वम् इति मतान्तरं परिहृतवान् । अत्र यया सम्मोहितः इत्य् अनेन तस्या एव तत्र कर्तृत्वं भगवतस् तत्रोदासीनत्वं मतम् । वक्ष्यते च -- विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [BhP 2.5.13] इति । अत्र विलज्जमानया इत्य् अनेनेदम् आयाति तस्या जीव-सम्म्होहनं कर्म श्री- भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य (BhP 11.2.37) इति दिशा जीवानाम् अनादि-भगवद्-अज्ञान-मय-वैमुख्यम् असहमाना स्वरूपावरणम् अस्वरूपावेशं च करोति ॥32॥ जीवो येन्श्वरं भजेत् भक्त्या च तस्मिन् प्रेमाणं विन्देत् ततो मायया विमुक्तः स्यात् तम् ईश्वराज् जीवस्य वास्तवं भेदम् अपश्यद् इति व्याचष्टे, अथ प्राग् इत्य् आदिना । जीवस्येति वैलक्षण्यम् इति सेवकत्व-सेव्यत्वाणुत्व- विभुत्व-रूप-नित्य-धर्म-हेतुकं भेदम् इत्य् अर्थः । ननु चिन्-मात्रो जीवः यो विज्ञाने तिष्ठन् (बृहदु 3.7.22), विज्ञानं यज्ञं तनुते (तैत्तु 2.5.1) इत्य् आदौ चिद्-धातुत्व-श्रवणात्, न तस्य धर्म-भूतं नित्यं ज्ञानम् अस्ति येन मोह-मनने वर्णनीये । तस्मात् सत्त्वा सञ्जायते ज्ञानम् (Gãtà 14.17) इत्य् आदि-वाक्यात्, सत्त्वे या चैतन्यस्य च्छाया, तद् एव सत्त्वोपहितस्य तस्य ज्ञानं येन मोह-मनने व्यासेन दृष्टे स्याताम् इति चेत् तत्राह तद् एवम् इत्य् आदिना । छायाभावाच् च न तत्-कल्पनं युक्तम् इति भावः । ननु स्वरूप-भूतं ज्ञानं कथम् इति चेत् तत्राह पर्काशैकेति । अहि- कुण्डलाधिकरणे (व्स्. 3.2.28) भाषितम् एतद् द्रष्टव्यम् । तृतीय-सन्दर्भे विस्तरीष्याम एतत् । तद् एवम् उपाधेर् इति अन्तःकरणं जीवः अन्तः-करण- नाशो जीवस्य मोक्ष इति शङ्कर-मतं दूसितम् । तथा सति परोऽपीत्य् आदि- व्याकोपाद् इति भावः । अत्रेति तत्र जीव-मोहने कर्मणि । तस्या मायायाः । विलज्जेति ब्रह्म-वाक्यम् । अमुया मायया । असहमानेति दास्या उचितम् एतत् कर्म यत् स्वामि-विमुखान् दुःखाकरोतीति । ईश-वैमुख्येन पिहितं जीवं माया पिधत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ॥32॥ श्री-भगवांश् चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां दाक्षिण्यं लङ्घितुं न शक्नोति । तथा तद्-भयेनापि जीवानां स्व- साम्मुख्यं वाञ्छन्न् उपदिशति -- दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति [Gãtà 7.14] सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ (3.25.25) लीलया श्रीमद्-व्यास-रूपेण तु विशिष्टया तद्-उपदिष्टवान् इत्य् अनन्तरम् एवायास्यति । अनर्थोपशमं साक्षाद् इति । तस्माद् द्वयोर् अपि तत् तत् समञ्जसं ज्ञेयम् । ननु माया खलु शक्तिः शक्तिश् च कार्य-क्षमत्वं । तच् च धर्म-विशेषः । तस्याः कथं लज्जादिकम् । उच्यते एवं सत्य् अपि भगवति तासां शक्तीनाम् अधिष्ठातृ-देव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्र-माययोः संवादः । तद् आस्तां, प्रस्तुतं प्रस्तूयते ॥33॥ BD: नन्व् ईश्वरः कथं तन् मोहनं सहते । तत्राह भगवांश् चेति । तर्हि कृपालुता-क्सिः । तत्राह तथेति । तद्-भयेनापीति मायातो यज्-जीवानां भयं तेनापि हेतुनेत्य् अर्थः । ततश् च न तत्-क्सतिर् इत्य् अर्थः । दैवीति प्रपत्तिश् चेयं सत्-प्रसङ्ग-हेतुकैव तद्-उपदिष्टा यया साम्मुख्यं स्यात् तद् विद्धि प्रणिपातेन (Gãtà 4.34) इत्य् आदि तद्-वाक्यात् । सतां प्रसङ्गात् इत्य् आद्य्-अग्रिम- वाक्याच् च । लीलयेति लीलावतारेण । विशिष्टतयेति आचार्य-रूपेणेत्य् अर्थः । तस्माद् इति द्वयोर् माया-भगवतोर् अपि । तत् तद् इति । मोहनं साम्मुख्य- वाञ्छा चेत्य् अर्थः । ननु मायाया मोहन-लज्जन-कर्तृत्वम् उक्तं तत् कथं जडायास् तस्याः सम्भवेद् इति शङ्कते - ननु मायेति । धर्म-विशेष उत्साहादिवद् इत्य् अर्थः । सिद्धान्तयति उच्यत इति । अधिष्ठातृ-देव्य इति । विन्ध्यादि-गिरीणां यथाधिष्ठातृ-मूर्तयस् तद्वत् । केनेति तस्यां ब्रह्म ह देवेभ्यो विजिग्ये (KenaU 3.1) इत्य् आदि-वाक्यम् अस्ति । तत्राग्नि-वायु- मघोनः सगर्वान् वीक्ष्य तद्-गर्वम् अपनेतुं परमात्माविरभूत् । तम् अजानन्तस् ते जिज्ञासयामासुः । तेषां वीर्यं परीक्षमाणः स तृणं निदधौ । सर्वं दहेयम् इत्य् अग्निः । सर्वम् आददीयेति वायुश् च ब्रुवंस् तन्- निर्दग्धुम् आदयेतुं च नाशकत् । ज्ञातुं प्रवृत्तान् मधोनस् तु स तिरोऽधत्त । तद्-आकाशे मघवा हैमवतीम् उमाम् आजगाम । किम् एतद् इति पप्रच्छ । सा च ब्रह्मैतद् इत्य् उवाचेति निष्कृष्टम् ॥33॥ तत्र जीवस्य तादृश-चिद्-रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं तद्-अपाश्रयम् इति, यथा सम्मोहित इति च दर्शयति ॥34॥ BD: तत्र जीवस्येति मायां च तद्-अपाश्रयाम् इतीश्वरस्य माया-नियन्तृत्वं यया सम्मोहितो जीव इति जीवस्य माया-नियम्यत्वं च । तेन स्वरूपत ईशाज् जीवस्य भेद-पर्यायं वैलक्षण्यं दृष्टवान् इति प्रस्फुटम् । अपश्यत् इत्य् अनेन कालोऽप्य् आनीतः । तद् एवम् ईश्वर-जीव-माया-कालाख्यानि चत्वारि तत्त्वानि समाधौ श्री-व्यासेन दृष्टानि । तानि नित्यान्य् एव । अथ ह वाव नित्यानि पुरुषः प्रकृतिर् आत्मा कालः इत्य् एवं भाल्लवेय-श्रुतेः । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् (कठौ 2.2.13) इति काठकात् । अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ इति श्वेताश्वतराणां मन्त्राच् च (श्वेतु 4.5) | अविकाराय शुद्धाय नित्याय पर्मात्मने । सदैक-रूप-रूपाय विष्णवे सर्व-जिष्णवे ॥ (ViP 1.2.1) प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ॥ (ViP 1.2.29) अव्यक्तं कारणं यत् तत् प्रधान ऋषि-सत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्-असद्-आत्मकम् ॥ (ViP 1.2.19) अनादिर् भगवान् कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास् ततस् त्व् एते सर्ग-स्थित्य्-अन्त-संयमाः ॥ (ViP 1.2.26) इति श्री-वैष्णवाच् च । तेष्व् ईश्वरः शक्तिमान् स्वतन्त्रः जीवादयस् तु तच्- छक्तयोऽस्वतन्त्राः । विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ (ViP 6.7.61) इति श्री-वैष्णवात् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्वकाल-शक्त्या क्षपयंश् चरेद् भुवि (BhP 10.1.22) इति श्री-भागवताच् च । तत्र विभुविज्ञानम् ईश्वरः, अणु-विज्ञानं जीवः । उभयं नित्य-ज्ञान-गुणकम् । सत्त्वादि-गुण-त्रय-विशिष्टं जडं द्रव्यं माया । गुण-त्रय-शून्यं भूत- वर्तमानादि-व्यवहार-कारणं जडं द्रव्यं तु कालः । कर्माप्य् अनादि विनाशि चास्ति न कर्माविभागाद् इति चेन् नानादित्वात् इति (Vs 2.1.35) इति सूत्राद् इति वस्तु-स्थितिः श्रुति-स्मृति-सिद्धा वेदितव्या ॥34॥ यर्ह्य् एव यद् एकं चिद्-रूपं ब्रह्म मायाश्रयता-वलितं विद्यामयं तर्ह्य् एव तन्-माया-विषयतापन्नम् अविद्या-परिभूतं चेत्य् उक्तम् इति जीवेश्वर- विभागो ‘वगतः । ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद् द्वितयं मिथो विलक्षण-स्वरूपम् एवेत्य् आगतम् ॥35॥ BD: यत् तु एकम् एवाद्वितीयम् (ChàU 6.2.1), विज्ञानम् आनन्दं ब्रह्म (बृहदु 3.9.28), नेह नानास्ति किञ्चन (बृहदु 4.4.19) इत्य् आदि-श्रुतिभ्यो निर्विशेष-चिन्-मात्राद्वैतं ब्रह्म वास्तव्यम् । अथ सदसद्-विलक्षणत्वाद् अनिर्वचनीयेन विद्याविद्या-वृत्तिकेनाज्ञानेन सम्बन्धात् तस्माद् विद्योपहितम् ईश्वर-चैतन्यम् अविद्योपहितं जीव-चैतन्यं चाभूत् । स्वरूप- ज्ञानेन निवृत्ते त्व् अज्ञाने न तत्रेश्वर-जीव-भावः, किन्तु निर्विशेषाद्वितीय- चिन्मात्र-रूपावस्थितिर् भवेद् इत्य् आह मायी शङ्करः । तत्राह यर्ह्य् एव यद् एकम् इति विस्फुटार्थम् । इत्य् उक्तम् इति । युगपद् एवाकस्माद् एवाज्ञान-योगाद् एकस्य भागस्य विद्याश्रयत्वम् अन्यस्याविद्या-पराभूतिर् इति । किम् अपराद्धं तेन ब्रह्मणा येन विविध-विक्षेप- क्लेशानुभवभाजनताभूत् । पुनर् अप्य् आकस्मिकाज्ञान- सम्बन्धस्याशक्यत्वाद् वक्तुम् इति न तद् उक्तरीत्या तद्-विभागो वाच्यः किन्तु श्री-व्यास-दृष्ट-रीत्यैव सोऽस्माभिर् अवगत इत्य् अर्थः ॥35॥ न चोपाधितारतम्यमय-परिच्छेद-प्रतिबिम्बत्वादि-व्यवस्थया तयोर् विभागः स्यात् ॥36॥ BD: यत् तु इन्द्रो मायाभिः पुरु-रूप ईयते (RV 6.47.18, बृहदु 2.5.19) इत्य् आदि-श्रुतेस् तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदाद् ईश्वर-जीव- विभागः स्यात् । तत्र विद्यया परिच्छिन्नो महान् खण्ड ईश्वरः । अविद्यया परिच्छिन्नः कनीयान् खण्डस् तु जीवः । यथा घटेनावच्छिन्नः शरावेणावच्छिन्नश् चाकाश-खण्डो महद्-अल्पता-व्यपदेशं भजति । यथा ह्य् अयं ज्योतिर् आत्मा विवस्वान् अपो भित्त्वा बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेद-रूपो देवः क्षेत्रेष्व् एवम् अजोऽयम् आत्मा ॥ (श्रुति?) इत्य् आदिषु ब्रह्मणस् तस्य प्रतिबिम्ब-श्रवणात् तद्-विभागः स्यात् । विद्यायां प्रतिबिम्ब ईश्वरः । अविद्यायां प्रतिबिम्बस् तु जीवः । यथा सरसि रवेः प्रतिबिम्बः यथा च घटे प्रतिबिम्बो महद्-अल्पत्व-व्यपदेशं भजते तद्वद् इत्य् आह शङ्करः । तद् इदं निरसनाय दर्शयति न चेति । अनया रीत्या तयोर् विभागो न च स्याद् इत्य् अन्वयः ॥36॥ तत्र यद्य् उपाधेर् अनाविद्यकत्वेन वास्तवत्वं तर्ह्य् अविषयस्य तस्य परिच्छेद-विषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य च प्रतिबिम्बत्वायोगोऽपि । उपाधि-सम्बन्धाभावात् बिम्ब-प्रतिबिम्ब- भेदाभावात्, दृश्यत्वाभावाच् च । उपाधि-परिच्छिन्नाकाशस्थ-ज्योतिर्- अंशस्येव प्रतिबिम्बो दृश्यते, न त्व् आकाशस्य दृश्यत्वाभावाद् एव ॥37॥ BD: कुतो न वाच्य इति तद्-अनुपपत्तेर् एवेत्य् आह तत्र यद्य् उपाधेर् इति । परिच्छेद-पक्षं निराकरोति अनाविद्यकत्वेन रज्जु-भुजङ्गवद्-अज्ञान- रचितत्वाभावेन वस्तु-भूतत्वे सतीत्य् अर्थः । अविषयस्येति अगृह्यो न हि गृह्यते इति (बृहदु 3.9.26) श्रुतेः सर्वास्पृश्यस्य तस्य ब्रह्मण इत्य् अर्थः । इदम् अत्र बोध्यम् - न च टङ्क-च्छिन्न-पाषाण-खण्डवद्-वास्तवोपाधि- च्छिन्नो ब्रह्म-खण्ड-विशेष ईश्वरो जीवश् च । ब्रह्मणोऽच्छेद्यत्वाद् अखण्डत्वाभ्युपगमाच् च । आदिमत्त्वापत्तैश् चेश्वर-जीवयोः । यत एकस्य द्विधा त्रिधा विधानं छेदः । नाप्य् अच्छिन्न एवोपाधि-संयुक्तो ब्रह्म- प्रदेश-विशेष एव स सः । उपाधौ चलत्य् उपाधि-संयुक्ति-ब्रह्म-प्रदेश- चलनायोगात् प्रतिक्षणम् उपाधि-संयुक्त-ब्रह्म-प्रदेश-भेदाद् अनुक्षणम् उपहितत्वानुपहितत्वापत्तेः । न च कृत्स्नं ब्रह्मैवोपहितं स सः । अनुपहित-ब्रह्म-व्यपदेशासिद्धेः । नापि ब्रह्माधिष्ठानम् । उपाधिर् एव स सः । मुक्तावीश-जीवाभावापत्तेर् इति तुच्छः परिच्छेद- वादः । अथ प्रतिबिम्ब-पक्षं निराकरोति निर्धर्मकस्येत्य् आदिना । निर्धर्मकस्योपादि-सम्बन्धाभावात् । व्यापकस्य बिम्ब-प्रतिबिम्ब- भेदाभावात् । निरवयवस्य दृश्यत्वाभावाच् च ब्रह्मणङ् प्रतिबिम्ब ईश्वरो जीवश् च नेत्य् अर्थः । रूपादि-धर्म-विशिष्टस्य परिच्छिन्नस्य सावयवस्य च सूर्यादेस् तद्-विदूरे जलाद्य्-उपाधौ प्रतिबिम्बो दृष्टः तद्- विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुम् इत्य् अर्थः । नन्व् आकाशस्य तादृशस्यापि प्रतिबिम्ब-दर्शनाद् ब्रह्मणः स भविष्यतीति चेत् तत्राह उपाधीति ग्रह-नक्षत्र-प्रभा-मण्डलस्येत्य् अर्थः । अन्यथा वायुकाल- दिशाम् अपि स दर्शनीयः । यत् तु ध्वनेः पर्तिध्वनिर् इव ब्रह्मणः प्रतिबिम्बः स्याद् इत्य् आह तन् न चारु । अर्थान्तरत्वाद् इति प्रतिबिम्ब-वादोऽप्य् अतितुच्छः ॥37॥ तथा वास्तव-परिच्छेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत्- त्यागश् च भवेत् । तत्-पदार्थ-प्रभावस् तत्र कारणम् इति चेद् अस्माकम् एव मत-सम्मतम् ॥38॥ BD: ब्रह्मैवाहम् इति ज्ञान-मात्रेण तद्-रूपावस्थितिः स्याद् इति यद्- अभिमतं तत् कह्लूपाधेर् वास्तवत्व-पक्षे न सम्भवतीत्य् आह तथा वास्तवेति । आदिना प्रतिबिम्बो ग्राह्यः । न खलु निगडितः कश्चिद् दीनो राजैवाहम् इति ज्ञान-मात्राद् राजा भवन् दृष्ट इति भावः । ननु ब्रह्मानुसन्धि-सामर्थ्याद् भवेद् इति चेत् तत्राह तत्-पदार्थेति । तथा च त्वन्-मत-क्षतिर् इति ॥38॥ उपाधेर् आविद्यकत्वे तु तत्र तत्-परिच्छिन्नत्वादेर् अप्य् अघटमानत्वाद् आविद्यकत्वम् एवेति घटाकाशादिषु वास्तवोपाधिमय-तद्-दर्शनया न तेषाम् अवास्तव-स्वप्न-दृष्टान्तोपजीविनां सिद्धान्तः सिध्यति, घटमानाघटमानयोः सङ्गतेः कर्तुम् अशक्यत्वात् । ततश् च तेषां तत् तत् सर्वम् अविद्याविलसितम् एवेति स्वरूपम् अप्राप्तेन तेन तेन तत्-तद्- व्यवस्थापयितुम् अशक्यम् ॥39॥ BD: अथोपाधेर् आविद्यकत्व-पक्षे परिच्चेह्दादि-वाद-द्वयं निराकरोति उपाधेर् इति । आविद्यकत्वे रज्जु-भुजङ्गादिवन् मिथ्यात्वे सतीत्य् अर्थः । तत्रोपाधि-परिच्छिन्नत्व-तत्-प्रतिबिम्बत्वयोर् अप्य् अनुपपद्यमानत्वान् मिथ्यात्वम् एवेति हेतोः । घटाकाशादिष् घट-परिच्छिन्नाकाशे घटाम्बु- प्रतिबिम्बाकाशे च वास्तवोओपाधिमय-तद्-उभय-दृष्टान्त-दर्शनया तेषां चिन्मात्राद्वैत्नाम् एकजीववाद-परिनिष्ठत्वाद् अवास्तव-स्वप्न- दृष्टान्तोपजीविनां सिद्धान्तो न सिध्यति । उपाधेर् मिथ्यात्वे तेन परिच्छेदः प्रतिबिम्बश् च ब्रह्मणो मिथैव स्यात् । अतो मिथ्योपाधि-दृष्टान्तत्वेन सत्य-घट-घटाम्बुनोः प्रदर्शनम् असमञ्जसम् एव । घट-घटाम्बु-दृष्टान्त-प्रदर्शनं घटमानं, विद्याविधा-वृत्ति-रूप-दार्ष्टान्तिक-प्रदर्शनं स्व-घट-मानम् । तयोः सङ्गतिः सादृश्य-विलक्षणा कर्तुम् अशक्यैव सादृश्याभावात् । ततश् चेति तत् तत् सर्वं परिच्छेद-प्रतिबिम्ब-कल्पनम् अविद्याविलसितम् अज्ञान- विजृम्भितम् एव । इति एवम्-उक्त-रीत्या । स्वरूपम् अप्राप्तेन असिद्धेन । तेन परिच्छेदवादेन । तेन प्रतिबिम्बवादेन च । तत्-तद्-व्यवस्थापयितुं प्रतिपादयितुम् अशक्यम् । ततश् च हन्तृ-हत-न्यायेन व्यास-दृष्ट- प्रकारकस् तद्-विभागो ध्रुवः ॥39॥ इति ब्रह्माविद्ययोः पर्यवसाने सति यद् एव ब्रह्म चिन्- मात्रत्वेनाविद्यायोगस्यात्यन्ताभावास्पदत्वाच् छुद्धं तद् एव तद्-योगाद् अशुद्ध्या जीवः । पुनस् तद् एव जीवाविद्या-कल्पित-मायाश्रयत्वाद् ईश्वरस् तद् एव च तन्-माया-विषयत्वाज् जीव इति विरोधस् तद्-अवस्थ एव स्यात् । तत्र च शुद्धायां चित्य् अविद्या । तद्-अविद्या-कल्पितोपाधौ तस्याम् ईश्वराख्यायां विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वम् इत्य् असमञ्जसा च कल्पना स्याद् इत्य् आद्य् अनुसन्धेयम् ॥40॥ BD: ननु परिच्छेदादि-वाद-द्वये नास्माकं तात्पर्यं तस्याज्ञ-बोधनाय कल्पितत्वात् । किन्त्व् एक-जीव-वाद एव तद् अस्ति । स एव माया परिमोहितात्मा शरीरम् आस्थाय करोति सर्वम् । स्त्रियन्न-पानादि-विचित्र-भोगैः स एव जाग्रत् परितुष्टिम् एति ॥ (कैवल्यौ 12) इत्य् आदि कैवल्योपनिषदि तस्यिअवोपपादितत्वात् । तद्-वादश् चेत्थम् एकम् एवाद्वितीयम् इत्य् आद्य् उक्त-श्रुतिभ्योऽद्वितीय-चिन्-मात्रो ह्य् आत्मा । स चात्मन्य् अविद्यया गुणमयीं मायां तद्-वैषम्यजां कार्य-संहितं च कल्पन्यन्न् अस्मद्-अर्थम् एकं युष्मद्-अर्थांश् च बहून् कल्पयति । तत्रास्मद्-अर्थः स्व-स्वरूपः पुरुषः । युष्मद्-अर्थश् च महद्-आदीनि भूम्य्-अन्तानि जडानि । स्व-तुल्यानि पुरुषान्तराणि, सवश्वराख्यः पुरुष-विशेषश् चेत्य् एवं त्रिविधः । जीवेशाव् आभासेन करोति माया चाविद्या च स्वयम् एव भवति इति (NTU 2.9) इति श्रुत्य्-अन्तराच् च । गुण-योगाद् एव कर्तृत्व-भोक्तृत्वे तत्रात्मन्य् अध्यस्ते । यथा स्वप्ने कश्चिद् राजधानीं राजानं तत्-प्रजाश् च कल्पयति, तन्-नियम्यम् आत्मानं च मन्यते, तद्वत् । जाते च ज्ञाने, जागरे च सति, ततोऽन्यन् न किञ्चिद् अस्तीति चिन्मात्रम् एकम् आत्म-स्वस्त्व् इति । तम् इमं वादं निराकर्तुम् आह इति ब्रह्मेति । इति एवं पूर्वोक्त-रीत्या परिच्छेदादि-वाद-द्वयस्य प्रत्याख्याने जाते, ब्रह्म चाविद्या चेति द्वयोः पर्यवसाने सतीत्य् अर्थः । अत्यन्ताभावास्पदत्वाद् इति अगृह्यो न हि गृह्यते (बृहदु 3.9.26) इत्य् आदि श्रुतेर् एवेत्य् अर्थः । विरोधस् तद्-अवस्थ इति वोरोधत्वाद् एवाशक्य-व्यवस्थापन इत्य् अर्थः । तव च शुद्धायाम् इति शुद्धे ब्रह्मण्य् अकस्माद् अविद्या-सम्बन्धस् तत्-सम्बन्धात् तस्य जीवत्वम् । तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद् ब्रह्मैवेश्वरः । तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्-जीवः । इत्य् आदि विप्रलापोऽयम् अविदुषाम् एव, न तु विदुषाम् इति भावः । मायिकत्वं प्रतारकत्वम् इत्य् अर्थः । स एव माया इति श्रुतिस् तु ब्रह्मायत्त-वृत्तिकत्व- ब्रह्म-व्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्य् एव निवेदयन्ती गतार्था । जीवेशौ इति श्रुतिस् तु माया-विमोहित-तार्किकादि-परिकल्पित-जीवेश- परतया गतार्थेति न किञ्चिद् अनुपपन्नम् ॥ 40 ॥ किं च, यद्य् अत्राभेद एव तात्पर्यम् अभविष्यत् तर्ह्य् एकम् एव ब्रह्माज्ञानेन भिन्नं, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्य् अपश्यद् इत्य् एवावक्ष्यत् । तथा श्री-भगवल्-लीलादीनां वास्तवत्वाभावे सति श्री-शुक-हृदय-विरोधश् च जायते ॥42॥ BD: अनुपपत्त्य्-अन्तरम् आह किं चेति । अत्र श्री-भागवते शास्त्रे । इत्य् एवेति पूर्णः पुरुषः कश्चिद् अस्ति तद्-आश्रितया मायया जीवो विमोहितोऽनर्थं भजति । तद्-अनर्थोपशमनी च पूर्णस्य तस्य भक्तिः इत्य् अपश्यत् । इत्य् एवं नावक्ष्यद् इत्य् अर्थः ॥41॥ तस्मात् परिच्छेद-प्रतिबिम्बत्वादि-प्रतिपादक-शास्त्राण्य् अपि कथञ्चित् तत्- सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् । अम्बुवद् अग्रहणात् तु न तथात्वम् (व्स्. 3.2.19), वृद्धि-ह्रास-भाक्त्वम् antar- (page 98) भावाद् उभय- सामञ्जस्योदेवम् (Vs 3.2.20) इति पूर्वोत्तर-पक्षमय-न्यायाभ्याम् ॥42॥ BD: तस्माद् इति । तत्-सादृश्येन परिच्छिन्न-प्रतिबिम्ब-तुल्यत्वेनेत्य् अर्थः । सिंहो देवदत्तः इत्य् अत्र यथा गौण्या वृत्त्या सिंह-तुल्यत्वं देवदत्तस्योच्यते, न तु सिंहत्वं तद्वद् इत्य् अर्थः । नन्व् एवं केन निर्णीतम् इति चेत् । सूत्रकृता श्री-व्यासेनैवेति तत् सूत्र-द्वयं दर्शयति । तत्रैकेन तद्वाद-द्वयम् असम्भवान् निरस्यति अम्बुवद् इति । यथाम्बुना भू-खण्डस्य परिच्छेदः, एवम् उपाधिना ब्रह्म-प्रदेशस्य स स्यात् । न, अम्बुना भूखण्डस्येवोपाधिना ब्रह्म-प्रदेशस्य ग्रहणाभावात् । अगृह्यो न हि गृह्यते (बृहदु 3.9.26) इति हि श्रुतिः । अतो न तथात्वं ब्रह्मण उपाधि-परिच्छिन्नत्वं नेत्य् अर्थः । यद् वा, अम्बुनि यथा रवेः पर्तिबिम्बः परिच्छिन्नस्य गृह्यते, एवम् उपाधौ ब्रह्मणः प्रतिबिम्बो व्यापकस्य न गृह्यते । अतो न तथात्वम् तस्य प्रतिबिम्बो नेत्य् अर्थः । तर्हि शास्त्र-द्वयं कथं सङ्गच्छते । तत्राह, वृद्धीति द्वितीयेन । तद् द्वयं न मुख्य-वृत्त्या प्रवर्तते । किन्तु वृद्धि-ह्रास-भाक्त्वं गुणांशम् आदायैव । यथा महद्-अल्पौ भू- खण्डौ, यथा च रवि-तत्-प्रतिबिम्बौ वृद्धि-ह्रास-भाजौ, तथा परेश- जीवौ स्याताम् । कुतः? अन्तर्भावात् । एतस्मिन्न् अंशे शास्त्र-तात्पर्य-पूर्तेः । एवं सत्य् उभयोर् दृष्टान्तान्तिकयोः सामञ्जस्यात् सङ्गतेर् इत्य् अर्थः । पूर्व- न्यायेन परिच्छेदादि-वाद-द्वयस्य खण्डनम्, उत्तर-न्यायेन तु गौण- वृत्त्या तस्य व्यवस्थापनम् इति । ब्रह्मणः खण्डःय् प्रतिबिम्बो वा जीव एवेति सूत्र-कृतां मतम् । ईशोऽपि ब्रह्मणः खण्डः प्रतिबिम्बो वेति मायिनाम् ईश-विमुखानां मतम् इति बोधव्यम् ॥42॥ तत एवाभेद-शास्त्राण्य् उभयोश् चिद्-रूपत्वे जीव-समूहस्य दुर्घट- घटना-पटीयस्या स्वाभाविक-तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि- परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेणाव्यतिरेकेण च विरोधं परिहृत्याग्रे मुहुर् अपि तद् एतद्-व्यास-समाधि-लब्ध-सिद्धान्त-योजनाय योजनीयानि ॥43॥ BD: तत इति परिच्छेदादि-शास्त्र-द्वयस्य तत्-सादृश्यार्थकत्वेन नीतत्वाद् एव हेतोः । त्वं वा अहम् अस्मि भगवो देव, अहं वै त्वम् असि तत्त्वम् असि इत्य् आदीन्य् अभेद-शास्त्राणि । तद् एतद् व्यास-समाधि-सिद्धान्त-योजनाय मुहुर् अप्य् अग्रे योजनीयानीति सम्बन्धः । केन हेतुनेत्य् आह उभयोर् ईश-जीवयोश् चिद्-रूपत्वेन हेतुना । यथा गौर-श्यामयोस् तरुण-कुमारयोर् वा विप्रयोर् विप्रत्वेनैक्यम् । ततश् च जात्यैवाभेदो, नतु व्यक्तोर् इत्य् अर्थः । तथा जीव- समूहस्य दुर्घट-घटना-पटीयस्या तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि-परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेण, अव्यतिरेकेण च हेतुना विरोधं परिहृत्येति । परेशस्य कह्लु स्वरूपानुबन्धिनी पराख्या शक्तिर् उष्णतेव रवेर् अस्ति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च (श्वेतु 6.8) इति मन्त्र-वर्णात् । विष्णु-शक्तिः परा प्रोक्ता (ViP 6.7.61) इति स्मरणाच् च । सा हि तद्-इतरान् निखिलान् नियमयति । यस्मात् तद् अन्ये सर्वेऽर्थाः स्वस्वभावम् अत्यजन्तो वर्तन्ते । प्रकृतिः कालः कर्म च स्वान्तः-स्थितम् अपीश्वरं स्पर्ष्टुं न शक्नोति । किन्तु ततो बिभ्येद् एव स्वस्वभावे तिष्ठति । जीव-गणाश् च तत्-सजातीयोऽपि न तेन सम्पर्चितुं शक्नोति किन्तु तमाश्रयन्न् एव वृत्तिं लभते । मुख्य-प्राणम् इव श्रोत्रादिर् इन्द्रिय-गण इति । तथा यद्-अत्तिर् यद्-अधीना स तद्-रूपः इत्य् अभेद- शास्त्रस्यापि भेद-शास्त्रेण सार्धम् अविरोधोऽयं श्री-व्यास-समाधि-लब्ध- सिद्धान्त-सव्यपेक्ष इति । तथा चात्रेश-जीवयोः स्वरुऊपाभेदो नास्तीति सिद्धम् ॥43॥ तद् एवं मायाश्रयत्व-माया-मोहितत्वाभ्यां स्थिते द्वयोर् भेदे तद्- भजनस्यैवाभिधेयत्वम् आयातम् ॥44॥ तद् एवम् इति स्फुटार्थम् । तद्-भजनस्य माया-निवारकस्येत्य् अर्थः ॥44॥ अतः श्री-भगवत एव सर्व-हितोपदेष्टृत्वात्, सर्व-धुःख-हरत्वात्, रश्मीनां सूर्यवत् सर्वेषां परम-स्वरूपत्वात् सर्वाधिक-गुण-शालित्वात्, परम-प्रेमयोगत्वम् इति प्रयोजनं च स्थापितम् ॥45॥ BD: माया-मोह-निवारकत्वाद् यस्य भजनम् अभिधेयं, स भगवान् एव भजतां प्रेम-योग्य इत्य् अर्थाद् आगतम् इत्य् आह अत इति । अतो मायामोह- निवारक-भजनत्वाद् भगवत एव परम-प्रेम-योग्यत्वम् इति सम्बन्धः । जीवात्मा प्रेम-योग्यः, परमात्मा भगवांस् तु परम- प्रेम-योग्य इत्य् अर्थः । कुत इत्य् अपेक्षायां हेतु-चतुष्टयम् आह सर्वेति । रश्मीनाम् इत्य् आदि - सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परम- स्वरूपम् एव भवत्य् एवं जीवानां भगवान् इति स्वरूपैक्यं निरस्तम् । अन्तर्यामि-ब्राह्मणात् सौबाल-ब्राहमणाच् च जीवात्मनः परमात्मनः शरीराणि भवन्ति, स तु तेषां शरीरी इति भेदः प्रस्फुटो ज्ञातः । अतः सर्वाधिकेति ॥45॥ तत्राभिधेयं च तादृशत्वेन दृष्टवान् अपि, यतस् तत्-प्रवृत्त्य्-अर्थं श्री- भागवताख्याम् इमां सात्वत-संहितां प्रवर्तितवान् इत्य् आह अनर्थेति । भक्तियोगः श्रवण-कीर्तनादि-लक्षणः साधन-भक्तिः, न तु प्रेम- लक्षणः । अनुष्ठानं ह्य् उपदेशापेक्षं प्रेम तु तत्-प्रसादापेक्षम् इति तथापि तस्य तत्-प्रसाद-हेतोस् तत्-प्रेम-फल-गर्भत्वात् साक्षाद् एवानर्थोपशमनत्वं, न त्व् अन्यसापेक्षत्वेन । यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ (BhP 11.20.32), सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं (BhP 11.20.33) इत्य् आदेः । ज्ञानादेस् तु भक्ति-सापेक्षत्वम् एव श्रेयः-सृतिं भक्तिम् (BhP 10.14.4) इत्य् आदेः । अथवा अनर्थस्य संसार-व्यसनस्य तावत् साक्षाद्-अव्यवधानेनोपशमनं सम्मोहादि-द्वयस्य तु प्रेमाख्य-स्वीय-फल-द्वारेत्य् अर्थः । अतः पूर्ववद् एवात्राभिधेयं दर्शितम् ॥46॥ BD: तत्राभीति । तादृशत्वेन मायानिवारकत्वेन । दृष्टवान् अपि श्री-व्यासः । अनुष्ठानं कृति-साध्यम् । तत्-प्रसादेति भगवद्-अनुग्रहेत्य् अर्थः । तस्य श्रवणादि-लक्षणस्य । अन्य-सापेक्षत्वेन कर्मादि-परिकरत्वेन । ज्ञानादेस् त्व् इति ज्ञानम् atra yasya brahma (page 6) ity ukta-brahma-विषयकम् । सम्मोहादीयादि-पदाद् आत्मनो जड-देहादि-रूपता-मननं ग्राह्यम् । अत इति । अत्र अनर्थेति वाक्ये ॥46॥ अथ पूर्वदेव प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्ण-पुरुषस्य च श्री-कृष्ण-स्वरूपत्वं व्यञ्जयितुं, ग्रन्थ-फल-निर्देश-द्वारा तत्र तद्- अनुभवान्तरं प्रतिपादयन्न् आह यस्याम् इति । भक्तिः प्रेमा श्रवण- रूपया (page 109) साधन-भक्त्या साध्यत्वात् । उत्पद्यते आविर्भवति । तस्यानुषङ्गिकं गुणम् आह शोकेति । अत्रैषां संस्कारोऽपि नश्यतीति भावः । (page 110) प्रीतिर् न यावन् मयि वासुदेव न मुच्यते देह-योगेन तावत् इति (BhP 5.5.6) श्री-ऋषभदेव-वाक्यात् । परम-पुरुषे पूर्वोक्त-पूर्ण-पुरुषे । किम् आकार इत्य् अपेक्षायाम् आह कृष्णे । कृष्णस् तु भगवान् स्वयम् इत्य् आदि शास्त्र-सहस्र-भावितान्तः-करणानां परम्परया तत्-प्रसिद्दि-मध्य- पातिनां चासाङ्ख्य-लोकानां तन्-नाम-श्रवण-मात्रेण यः प्रथम- प्रतीति-विषयः स्यात्, तथा तन्-नाम्नः प्रथमाक्षर-मात्रं मन्त्राय कल्पमानं यस्याभिमुख्याय स्यात् तद्-आकार इत्य् अर्थः । आहुश् च नाम- कौमुदी-काराः । कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदायाः स्तनन्धये पर-ब्रह्मणि रूढिः इति ॥47॥ BD: अथेति । प्रयोजनं भगवत्-प्रेम-लक्षणम् । तत्रेति तत्र समाधौ श्री- व्यासस्यान्यम् अनुभवम् इत्य् अर्थः । आविर्भवतीति प्रेम्णः परासारांशत्वेनोत्पत्त्य्-असम्भवाद् इत्य् अर्थः । तस्येति प्रेम्णः । अत्र प्रेम्णि सति । कृष्णस् तु भगवान् स्वयं इति श्री-सूतादीनां श्री-जयदेवादीनां चासङ्ख्य-लोकानाम् इत्य् अर्थः । तन्-नाम इति तन्-नाम्नः इति चोभयत्र कृष्णेति नाम बोध्यम् । रूढिर् इति प्रकृति-प्रत्यय-सम्बन्धं विनैव यशोदा-सुते प्रसिद्धिर् मण्डप-शब्दस्येव गृह-विशेष इत्य् अर्थः ॥47॥ अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवाद् अपि परमत्वम् अनुभूतवान् । यतस् तादृशं शुकम् अपि तद्-आनन्द-वैशिष्ट्य-लम्भनाय ताम् अध्यापयामासेत्य् आह स संहिताम् इति । कृत्वानुक्रम्य चेति प्रथमतः स्वयं सङ्क्षेपेण कृत्वा पश्चात् तु श्री-नारदोपदेशाद् अनुक्रमेण विवृत्येत्य् अर्थः । अतएव श्रीमद्-भागवतं भारतानन्तरं यद् अत्र श्रूयते, यच् चान्यत्राष्टादश-पुराणानन्तरं भारतम् इति तद्-द्वयम् अपि समाहितं स्यात् । ब्रह्मानन्दानुभव-निमग्नत्वात् निवृत्ति-निरतं सर्वतो निवृत्तौ निरतं, तत्राव्यभिचारिणम् अपीत्य् अर्थः ॥48॥ BD: अथेति ब्रह्मानन्दाद् यस्य ब्रह्मेत्य् उक्त-वस्तु-सुखाद् अपि । परमत्वम् उत्कृष्टत्वम् अनुभूतवान् श्री-व्यासः । तादृशं तद्- आनन्दानुभवैनम् अपि । तद्-आनन्देति कृष्ण-प्रेमानन्द-प्रापणायेत्य् अर्थः । अत एवेति । यद् अत्रेति अत्र श्री-भागवते । अयत्र मात्स्यादौ अष्टाद्श- पुराणानि कृत्वा सत्यवती-सुतः । चक्रे भारतम् आख्यानं वेदार्थैर् उपबृंहितम् इत्य् अनेनेत्य् अर्थः । तत्रेति निवृत्ताव् इत्य् अर्थः ॥48॥ तम् एतं श्री-वेद-व्यासस्य समाधि-जातानुभवं श्री-शौनक- प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन सहेतुकं संवादयति आत्मारामाश् चेति । निर्ग्रन्था विधि-निषेधातीता निर्गताहङ्कार-ग्रन्थयो वा । अहइतुकीं फलानुसन्धि-रहिताम् । अत्र सर्वाक्षेपपरिहारार्थम् आह इत्थम्भूत आत्मारामाणाम् अप्य् आकर्षण-स्वभावो गुणो यस्य स इति । तम् एवार्थं श्री-शुकस्याप्य् अनुभवेन संवादयति हरेर् गुणेति । श्री- व्यासदेवाद् यत्-किञ्चिच्-छ्रुतेन गुणेन पूर्वम् आक्षिप्ता मतिर् यस्य सः । पश्चाद् अध्यगात् महद्-विस्तीर्णम् अपि । ततश् च तत्-सङ्कथा-सौहार्देन नित्यं विष्णु-जनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयम् अभवद् इत्य् अर्थः । अयं भावः ब्रह्म-वैवर्तानुसारेण पूर्वं तावद् अयं गर्भम् आरभ्य श्री-कृष्णस्य स्वरितया माया-निवारकत्वं ज्ञातवान् । तत्र श्री-व्येद-व्यासस् तु तं वशीकर्तुं तद्-अनन्य-साधनं श्री-भागवतम् एव ज्ञात्वा, तद्- गुणातिशय-प्रकाशमयांस् तदीय-पद्य-विशेषान् कथञ्च्च् छ्रावयित्वा तेन तम् आक्षिप्त-मतिं कृत्वा, तद् एव पूर्णं तम् अध्यापयामासेति श्री- भागवत-महिमातिशयः प्रोक्तः । तद् एवं दर्शितं वक्तुः श्री-शुकस्य वेदव्यासस्य च समान-हृदयम् । तस्माद् वक्तुर् हृदयानुरूपम् एव सर्वत्र तात्पर्यं पर्यालोचनीयं नान्यथा । यद् यत् तद् अन्यथा पर्यालोचनं, तत्र तत्र कुपथ-गामितैवेति निष्टङ्कितम् ॥ 1.7 ॥ श्री-सूतः ॥ 49 ॥ BD: समाधि-दृष्टस्यार्थस्य सर्व-तत्त्वज्ञ-सम्मतत्वम् आह तम् इत्य् आदिना । निर्गताहङ्कारेति । महत्-तत्त्वाज् जातोऽयम् अहङ्कारः । न तु स्वरूपानुबन्धीति बोध्यं, द्वितीये सन्दर्भे एवम् एव निर्णेष्यमाणत्वात् । तदीय-पद्य-विशेषान् इति पूतनाधात्री-गति-दान-पाण्डव-सारथ्य- प्रतीहारत्वादि-प्रदर्शकान् कतिचिच् छ्लोकान् इत्य् अर्थः । ब्रह्म-वैवर्ते शुको योनि-जातः, भारते त्व् अयोनि-जातः कथ्यते । दार-ग्रहणं कन्या-सन्ततिश् चेति । तद् एतत् सर्वं कल्प-भेदेन सङ्गमनीयम् ॥49॥ अथ क्रमेण विस्तरतस् तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेय- प्रयोजनेषु षड्भिः सन्दर्भैर् निर्णेष्यमाणेषु प्रथमं यस्य वाच्य- वाचकता-सम्बन्धीदं शास्त्रं तद् एव धर्मः प्रोज्झित-कैतवः इत्य् आदि- पद्ये सामान्याकारतस् तावद् आह वेद्यं वास्तवम् अत्र वस्तु (BhP 1.1.2) इति ॥ टीका च अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थ-भूतं वस्तु वेद्यं, न तु वैशेषिकादिवद् द्रव्य-गुणादि-रूपम् इत्य् एषा ॥1.1॥ वेद- व्यासः ॥50॥ BD: सङ्क्षेपेणोक्तं सम्बन्धादिकं विस्तरेण दर्शयितुम् उपक्रमते अथेत्यादि । तथैवेति श्री-शुकादि-हृदयानुसारेणेत्य् अर्थः । सामान्यत इति अनिर्दिष्ट-स्वरूप-गुण-विभूति-कथनायेत्य् अर्थः । वैशेषिकादिवद् इति कणाद-गौतमोक्त-शास्त्रवद् इत्य् अर्थः ॥50॥ अथ किं रूपं तद्-वस्तु-तत्त्वम् इत्य् अत्राह वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् इति (BhP 1.2.11) | ज्ञानं चिद्-एक-रूपम् । अद्वयत्वं चास्य स्वयं-सिद्धतादृशातादृशतत्त्वान्तराभावआत् स्वशक्त्येक-सहायत्वात् । परमाश्रयं तं विना तासाम् असिद्धत्वाच् च । तत्त्वम् इति परम- पुरुषार्थता-द्योतनया परम-सुख-रूपत्वं तस्य बोध्यते । अतएव तस्य नित्यत्वं च दर्शितम् ॥1.2॥ श्री-सुतः ॥52॥ BD: स्वरूप-निदेश-पूर्वकं तत्त्वं वक्तुम् अवतारयति अथ किम् इति । स्वयं सिद्धेति आत्मनैव सिद्धं खलु स्वयं सिद्धम् उच्यते । स्वयं दासास् तपस्विनः इत्य् अत्र तपस्व्-दास्यम् आत्मना तपस्विनैव सिद्धं प्रतीयते तद्वत् । तादृशं च परेश-वस्त्व् एव, न तु तादृशम् अपि जीव-चैतन्यं, न त्व् अतादृशं प्रकृति-काल-लक्षणं जड-वस्तु । तद्-अभावाद् अद्वयत्वम् । तयोः स्वयंसिद्धत्वाभावः कुतः । इत्य् अत्राह परमाश्रयं तं विनेति । स्व- शक्त्येक-सहायेऽप्य् अद्वय-पदं प्रयुज्यते धनुर् द्वितीयः पाण्डुर् इति । ननु वेदान्ते व्ज्ञानम् आनन्दं ब्रह्म इति । विज्ञानानद-स्वरूपं ब्रह्म पठ्यते, इह ज्ञानम् इति कथम् । तत्राह तत्त्वम् इति । इदम् अत्र तत्त्वम् इत्य् उक्ते सारे वस्तुनि तत्त्व-शब्दो नीयते । सारं च सुखम् एव सर्वेषाम् उपायानां तद्-अर्थत्वात् । तथा च सुख-रूपत्वम् अपि तस्यागतम् । ननु ज्ञानं सुखं चानित्यं दृष्टं तत्राह अतएवेति । स्वयंसिद्धत्वेन व्याख्यानान् नित्यं तद् इत्य् अर्थः । सद्-अकारणं यत् तन् नित्यं इति हि तीर्थकाराः । एवं च तादृश-ब्रह्म-सम्बन्धीदं शास्त्रम् इत्य् उक्तम् ॥51॥ ननु नील-पीताद्य्-आकारं क्षणिकम् एव ज्ञानं दृष्टम्, तत् पुनर् अद्वयं नित्यं ज्ञानं कथं लक्ष्यते यन्-निष्ठम् इदं शास्त्रम् । इत्य् अत्राह सर्व- वेदान्त-सारं यद् ब्रह्मात्वेकत्व-लक्षणम् । वस्त्व् अद्वितीयं तन्-निष्ठम् इति (BhP 12.13.12) सत्यं ज्ञानम् अनन्तं ब्रह्म इति यस्य स्वरूपम् उक्तम्, येनाश्रुतं श्रुतं भवति (Chà 6.1.3) इति यद्-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञातम् । सद् एव सौम्येदम् अग्र आसीत् (छा उ 6.2.1) इत्य् आदिना निखिल- जगद्-एक-कारणता । तद् ऐक्षत बहु स्याम् (ChàU 6.2.3) इत्य् अनेन सत्य- सङ्कल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूप-शक्तिभ्यां सर्व- बृहत्तमेन सार्धम् । अनेन जीवेनात्मना (छा उ 6.3.2) इति तदीयोक्ताविदन्तानिर्देशेन ततो भिन्नत्वेऽप्य् आत्मतानिर्देशेन तद्-आत्मांश- विशेषत्वेन लब्धस्य बादरायण-समाधि-दृष्ट-युक्तेर् अत्यभिन्नता- रहितस्य जीवात्मनो यद् एकत्वं तत्त्वम् असि (ChàU 6.8.7) इत्य् आदौ जात्या तद्- अंश-भूत-चिद्-रूपत्वेन समानाकारता । तद् एव लक्षणं प्रथमतो ज्ञाने साधकतमं यस्य तथाभूतं यत् सर्व-वेदान्त-सारम् अद्वितीयं वस्तु तन्- निष्ठं तद्-एक-विषयम् इदं श्री-भागवतम् इति प्राक्तन- पद्यस्थेनानुषङ्गः । यथा जन्म-प्रभृति कश्चिद् गृह-गुहावरुद्धः सूर्यं विविदिषुः कथङ्चिद् गवाक्ष-पतितं सूर्यांशु-कणं दर्शयित्वा केनचिद् उपदिश्यते एष स इति । एतत् तद्-अंश-ज्योतिः-समानाकारतया तन्-महा- ज्योतिर्-मण्डलम् अनुसन्धीयताम् इत्य् अर्थस् तद्वत् । जीवस्य तथा तद्- अंशत्वं च तच्-छक्ति-विशेष-सिद्धत्वेनैव परमात्म-सन्दर्भे स्थापयिष्यामः । तद् एतज्-जीवादि-लक्षणांश-विशिष्टतयैवोपनिषदस् तस्य सांशत्वम् अपि क्वचिद् उपदिशन्ति । निरंशत्वोपदेशिका श्रुतिस् तु केवल-तन्- निष्ठा । अत्र कैवल्यैक-प्रयोजनम् इति चतुर्थ-पादश् च कैवल्य-पदस्य शुद्धत्व-मात्र-वचनत्वेन शुद्धत्वस्य च शुद्ध-भक्तित्वेन पर्यवसानेन प्रीति-सन्दर्भे व्याख्यास्यते ॥12।13॥ श्री-सूतः ॥52॥ BD: आर्थिकं नित्यत्वं स्थिरं कुर्वन्, शास्त्रस्य विशिष्ट-ब्रह्म- सम्बन्धित्वम् आह - ननु नीलेत्य् आदिना । अनेन जीवेनेत्य् आदि । तदीयोक्तौ परदेवता-वाक्ये । तद्-आत्मांश-विशेषत्वेन तद्-विभिन्नांशत्वेन, न तु मत्स्यादिवत् स्वांशत्वेनेत्य् अर्थः । जीवात्मनो यद् एकत्वम् इति जीवस्य चिद्- रूपत्वेन जात्या यद्-ब्रह्म-समानाकारत्वं तद् एव तस्य ब्रह्मणा सहैक्यम् इति व्यक्ति-भेदः प्रस्फुटः । एवम् एव यथेत्यादि-दृष्टान्तेनापि दर्शितः । तद् एतद् इति उपनिषदः सोऽकामयत बहु स्याम् इत्य् आद्याः । निरंशत्वोपदेशिकेति सत्यं ज्ञानम् अनन्तम् (तैत्तु 2.1), निष्कलं निष्रियं शान्तं निरवद्यं निरञ्जनम् (श्वेतु 6.19) इत्य् आद्या श्रुतिस् तु केवल-तन्- निष्ठा विशेष्यमात्र-परेत्य् अर्थः । अनभिव्यक्त-संस्थान-गुणकं ब्रह्म वदतीति यावत् ॥52॥ तत्र यदि त्वम्-पदार्थय्स जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो विचार-गोचरः स्यात् तदैव तत्-पदार्थस्य तादृशत्वं सुबोधं स्याद् इति । तद् बोधयितुम् अन्यार्थश् च परामर्शः (व्स्. 1.3.20) इति न्यायेन जीवात्मनस् तद्- रूपत्वम् आह । नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्-व्यभिचारिणां हि । सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ (BhP 11.3.38) आत्मा शुद्धो जीवः । न जजान न जातः । जन्माभावाद् एव तद्-अनन्तरास्तिता- लक्षणो विकारोऽपि नास्ति । नैधते न वर्धते । वृद्ध्य्-अभावाद् एव विपरिणामोऽपि निरस्तः । हि यस्मात् । व्यभिचारिणाम् आगमापायिनां बाल- युवादि-देहानां देव-मनुष्याद्य्-आकार-देहानां वा । सवनवित् तत्-तत्-काल- द्रष्टा । नह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीत्य् अर्थः । निरवस्थः कोऽसाव् आत्मा । अत आह उपलब्धि-मात्रं ज्ञानैक-रूपम् । कथम्भूतम् । सर्वत्र देहे, शश्वत् सर्वदा अनुवर्तमानम् इति । ननु नील-ज्ञानं नष्टं पीत-ज्ञानं जातम् इति प्रतीतेर् न ज्ञानस्यानपायित्वम् । तत्राह इन्द्रिय-बलेनेति । सद् एव ज्ञानम् एकम् इन्द्रिय- बलेन विविधं कल्पितम् । नीलाद्य्-आकारा वृत्तय एव जायन्ते नश्यन्ति च न ज्ञानम् इति भावः । अयम् आगमापायितदवधि-भेदेन प्रथमस् तर्कः । द्रष्टृ-दृश्य-भेदेन द्वितीयोऽपि तर्को ज्ञेयः । व्यभिचारिष्व् अवस्था- व्यभिचारे दृष्टान्तः प्राणो यथेति । BD: जीवात्मनि ज्ञाते परमात्मा सुज्ञातः स्याद् इत्य् उक्तम् । तद् अर्थं जीवात्मानं निरूपयिष्यन्न् अवतारयति तत्र यदीत्य् आदिना । अन्यार्थश् चेति ब्रह्म-सूत्रम् । दहर-विद्या छान्दोग्ये पठ्यते यद् इदम् अस्मिन् ब्रह्म- पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तर्-आकाशस् तस्मिन् यद्-अन्तस् तद् अन्वेष्टव्यम् (ChàU 8.1.1) इति । अत्रोपासकस्य शरीरं ब्रह्म-पुरं, तत्र हृत्-पुण्डरीकस्थो दहरः परमात्मा ध्येयः कथ्यते । तत्रापहत- पाप्मत्वादि-गुणाष्टकम् अन्वेष्टव्यम् उपदिश्यत इति सिद्धान्तितम् । तद्- वाक्य-मध्ये स एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः (Chà 8.12.3) इति वाक्यं पठितम् । अत्र सम्प्रसादो लब्ध-विज्ञानो जीवस् तेन यत् परं ज्योतिर् उपपन्नं स एव पुरुषोत्तम इत्य् अर्थः । दहर-वाक्यान्तराले जीव- परामर्शः किम् अर्थम् इति चेत् तत्राह अन्यार्थ इति । तत्र जीव- परामर्शोऽन्यार्थः । यं प्राप्य जीवः स्व-स्वरूपेणाभिनिष्पद्यते स परमात्मेति परमात्म-ज्ञानार्थ इत्य् अर्थः । न जजानेति जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति च इति भाव-विकाराः षट् पठिताः । ते जीवस्य न सन्ति इति समुदायार्थः । ननु नील-ज्ञानम् इत्य् आदि ज्ञान-रूपम् आत्मवस्तु ज्ञातृ भवति । प्रकाश-वस्तु सूर्यः प्रकाशयिता यथा । ततश् च स्वरूपानुबन्धित्वाज् ज्ञानं तस्य नित्यं, तस्येन्द्रिय-प्रणाल्या नीलादि-निष्ठा या विषयता वृत्ति-पद-वाच्या सैव नीलाद्यपगमे नश्यतीति ॥53॥ दृष्टान्तं विवृण्वन्न् इन्द्रियादिलयेन निर्विकारात्मोपलब्धिं दर्शयति -- अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥ [BhP 11.3.39] अण्डेषु अण्डजेषु । पेशिषु जरायुजेषु । तरुषु उद्भिज्जेषु । अविनिश्चितेषु स्वेदजेषु । उपधावति अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य दार्ष्टान्तिकेऽपि दर्शयति । कथम् । तदैवात्मा सविकार इव प्रतीयते यदा जागरे इन्द्रिय-गणः । यदा च स्वप्ने तत्-संस्कारवान् अहङ्कारः । यदा तु प्रसुप्तं तदा तस्मिन् प्रसुप्त इन्द्रिय-गणे सन्ने लीने । अहमि अनङ्कारे च सन्ने लीने । कूटस्थो निर्विकार एवात्मा । कुतः । आशयम् ऋते लिङ्ग-शरीरम् उपाधिं विना । विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः । नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते । क्व तदा कूटस्थ आत्मा । अत आह तद्-अनुस्मृतिर् नः । तस्याखण्डात्मनः सुष्प्ति- साक्षिणः स्मृतिः नः अस्माकं जाग्रद्-द्रष्टॄणां जायते एतावन्तं कालं सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति । अतोऽननुभूतस्य तस्यास्मरणाद् अस्त्य् एव सुष्प्तौ ताद्र्ग्-आत्मानुभवः । विषय- सम्बन्धाभावाच् च न स्पष्ट इति भावः । अतः स्व-प्रकाश-मात्र-वस्तुनः सूर्यादेः प्रकाशवद् उपलभ्दि-मात्रस्याप्य् आत्मन उपलभ्दिः स्वाश्रयेऽस्त्य् एवेत्य् आयातम् । तथा च श्रुतिः -- यद् वै तन् न पश्यति पश्यन् वै द्रष्टव्यान् न पश्यति, न हि द्रष्टुर् दृष्टोर्विपरिलोपो विद्यते (बृहदु 4.3.23) इति । अयं साक्षि-साक्ष्य-विभागेन तृतीयस् तर्कः । दुःखि-प्रेमास्पदत्व- विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ॥55॥ BD: दृष्टान्तम् इति प्राणस्य नाना-देहेष्व् ऐकरूप्यान् निर्विकारत्वम् इत्य् अर्थः । तस्मिन्न् आत्मनि । उपाधेर् लिङ्ग-शरीरस्य । अभावाद् विश्लेषाद् इत्य् अर्थः । तदाप्य् अतिसूक्ष्माया वासनायाः सत्त्वान् मुक्तेर् अभाव इति ज्ञेयम् । प्राकृताहङ्कारे लीनेऽपि स्वरूपानुबन्धिनोऽहम् अर्थस्य सत्त्वात् तेन सुखम् अहम् अस्वाप्सम् इति विमर्शो भवतीति प्रतिपादयितुम् आह नन्व् इत्य् आदि । शून्यम् एवेति अहं-प्रत्यय्ं विनात्मनोऽप्रतीतेर् इति भावः । अखण्डात्मन इति । अणु-रूपत्वाद् विभागानर्हस्येत्य् अर्थः । ननु स्वापाद् उत्थितस्यात्मनो,हङ्कारेण योगात् सुखम् अहम् अस्वाप्सम् इति विमर्शो जागरे सिध्यति । सुषुप्तौ तु चिन्-मात्रः स इति चेत् तत्राह अतोऽननुभूतस्येति । अनुभव-स्मरणयोः सामानाधिकरण्याद् इत्य् अर्थः । तस्मात् तस्याम् अप्य् अनुभवितैवात्मेति सिद्धम् । ननूपलब्धि-मात्रम् इत्य् उक्तम् । तस्योपलब्धृत्वं कथम् । तत्राह अत इत्य् आदि । यद् वै इति । तद्-आत्म- चैतन्यं कर्तृ । सुषुप्तौ न पश्यतीति यद् उच्यते तत् खलु द्रष्टव्य- विषयाभावाद् एव, न तु द्रष्टृत्वाभावाद् इत्य् अर्थः । स्फुटम् अन्यत् ॥54॥ तद् उक्तं - अन्वय-व्यतिरेकाख्यस् तर्कः स्याच् चतुरात्मकः । आगमापायितदवधि-भेदेन प्रथमो मतः ॥ द्रष्टृ-दृश्य-विभागेन द्वितीयोऽपि मतस् तथा । साक्षि-साक्ष्य-विभागेन तृतीयः सम्मतः सताम् ॥ दुःखि-प्रेमास्पदत्वेन चतुर्थः सुख-बोधकः ॥ ॥11.3॥ इति श्री-पिप्पलायनो निमिम् ॥55॥ BD: पद्ययोर् व्याख्याने चत्वारस् तर्का योजितास् तान् अभियुक्तोक्ताभ्यां सार्धकारिकाभ्यां निर्दिशति अन्वयेति । तर्क-शब्देन तर्काङ्गकम् अनुमानं बोध्यम् । आगमापायिनो दृश्यात् साक्ष्याद् दुःखास्पदाच् च देहादेर् आत्मा भिद्यते । तद्-अवधित्वात्, तद्-द्रष्टृत्वात्, तत्-साक्षित्वात्, प्रेमास्पदत्वाच् चेति क्रमेण हेतवो नेयाः । व्यतिरेकश् चोह्यः ॥55॥ एवम्भूतानां जीवानां चिन्-मात्रं यत् स्वरूपं तयैवाकृत्या तद्-अंशित्वेन च तद्-अभिन्नं यत् तत्त्वं तद् अत्र वाच्यम् इति व्यष्टि-निर्देश-द्वारा प्रोक्तम् । तद् एव ह्य् आश्रय-संज्ञकं महापुराण-लक्षण-रूपैः सर्गादिभिर् अर्थैः समष्टि-निर्देश-द्वारापि लक्ष्यत इत्य् अत्राह द्वाभ्याम् - - अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ॥ दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ (BhP 2.10.1-2) मन्वन्तराणि चेशानुकथाश् च मन्वन्तरेशानुकथाः । अत्र सर्गादयो दशार्था लक्ष्यन्त इत्य् अर्थः । तत्र च दशमस्य विशुद्ध्य्-अर्थं तत्त्व- ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्व् अत्र नैवं प्रतीयते । अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुतयादि-स्थानेषु, अञ्जसा साक्षाद् वर्णयन्ति । अर्थेन तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु ॥56॥ BD: ईश्वर-ज्ञानार्थं जीव-स्वरूप-ज्ञानं निर्णीतम् । अथ तत्- सादृश्येनेश्वर-स्वरूपं निर्णेतुं पूर्वोक्तं योजयति एवम्भूतानाम् इत्य् आदिना । चिन्-मात्रं यत् स्वरूपम् इति चेतयितृ चेति बोध्यं पूर्व-निरूपणात् । ततहिवाकृत्येति चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर् जातिस् तयेत्य् अर्थः । आकृतिस् तु स्त्रियां रूपे सामान्य-वपुषोर् अपि इति मेदिनी । तद्-अंशित्वेन जीवांशित्वेन चेत्य् अर्थः । तद्-अभिन्नं जीवाभिन्नं यद् ब्रह्म-तत्त्वम् । अंशः खल्व् अंशिनो न भिद्यते व्यष्टिर् इत्य् अर्थः । जीवादि-शक्तिमद् ब्रह्म समष्टिः । जीवस् तु व्यष्टिः । तादृश-समष्टि-ब्रह्म-निरूपणेन तस्य तथात्वं वक्तव्यम् इत्य् अर्थः । दशमस्य चेश्वरस्य । अवशिष्टः स्फुटार्थः ॥56॥ तम् एव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्त-श्लोकीम् आह -- भूत-मात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः ब्रह्मणो गुण-वैषम्याद् विसर्गः पौरुषः स्मृतः ॥ (BhP 2.10.3) भूतानि खादीनि । मात्राणि च शब्दादीनि इन्द्रियाणि च । धी-शब्देन महद्- अहङ्कारौ । गुणानां वैषम्यात् परिणामात् । ब्रह्मणः परमेश्वरात् कर्तृ-भूतादीनां जन्म सर्गः । पुरुषो वैराजो ब्रह्मा, तत्-कृतः पौरुषश् चराचर-सर्गो विसर्ग इत्य् अर्थः । स्थितिर् वैकुण्ठ-विजयः पोषणं तद्-अनुग्रहः मन्वन्तराणि सद्-धर्म ऊतयः कर्म-वासनाः अवतारानुचरितं हरेश् चास्यानुवर्तिनाम् पुंसाम् ईश-कथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ (BhP 2.10.4-5) वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्-तन्-मर्यादा-पालनेनोत्कर्षः । स्थितिः स्थानम् । ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः पोषणम् । मन्वन्तराणि तत्-तन्-मन्वन्तर-स्थितानां मन्वादीनां तद्-अनुगृहीतानां सतां चरितानि, तान्य् एव धर्मस् तद्-उपासनाख्यः सद्-धर्मः । तत्रैव स्थितौ नाना-कर्म-वासना ऊतयः । स्थिताव् एव हरेर् अवतारानुचरितम् अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्य् अर्थः । निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः । मुक्तिर् हित्वान्यथा रूपं स्व-रूपेण व्यवस्थितिः ॥ (BhP 2.10.6) स्थित्य्-अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर् अनुशयनं, हरि-शयनानुगतत्वेन शयनं निरोध इत्य् अर्थः । तत्र हरेः शयनं प्रपञ्चं प्रति दृष्टि-निमीलनम् । जीवानां शयनं तत्र लय इति ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपम् अविद्याध्यस्तम् अज्ञत्वादिकं हित्वा स्वरूपेण व्यवस्थितिर् मुक्तिः ॥57॥ BD: सर्गादीन् दश व्युत्पादयति तद् एवम् इत्य् आदिना । ब्रह्मणः परमेश्वराद् इति । कारण-सृष्टिः पारमेश्वरी । कार्य-सृष्टिस् तु वैरिञ्चीत्य् अर्थः । मुक्तिर् इति भगवद्-वैमुख्यानुगतयाऽविद्यया रचितम् अन्यथा- रूपं देवम् आनवादिभावं हित्वा तत्-साम्मुख्यानुप्रवृत्तया तद्-भक्त्या विनाश्य, स्वरूपेणापहत-पाप्मत्वादि-गुणाष्टक-विशिष्टेन जीव-स्वरूपेण जीवस्य व्यवस्थितिर् विशिष्टा पुनर् आवृत्ति-शून्या पुनर् आवृत्ति-शून्या भगवत्- सन्निधौ स्थितिर् मुक्तिर् इत्य् अर्थः ॥57॥ आभासश् च निरोधश् च यतो ऽस्त्य् अध्यवसीयते स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते । [BhP 2.10.7] आभासः सृष्टिः । निरोधो लयश् च यतो भवति । अध्यवसीयत उपलभ्यते जीवानां ज्ञानेन्द्रियेषु प्रकाशते च । स ब्रह्मेति परमात्मेति प्रसिद्ध आश्रयः कथ्यते । इति शब्दः प्रकारार्थः । तेन भगवान् इति च । अस्य विवृतिर् अग्रे विधेया ॥58॥ BD: अथ नवभिः सर्गादिभिर् लक्षणीयम् आश्रय-तत्त्वम् आह आभासश् चेति । यत इति हेतौ पञ्चमी ॥58॥ स्थितौ च तत्राश्रय-स्वरूपम् अपरोक्षानुभवेन व्यष्टि-द्वारापि स्पष्टं दर्शयितुम् अध्यात्मादि-विभागम् आह - यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसाव् एवाधिदैविकः । यस् तत्रोभय-विच्छेदः पुरुषो ह्य् आधिभौतिकः ॥ एकम् एकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ [BhP 2.10.8-9] योऽयम् आध्यात्मिकः पुरुषश् चक्षुर्-आदि-करणाभिमानी द्रष्टा जीवः । स एवाधिदैविकश् चक्षुर् आद्य्-अधिष्ठाता सूर्यादिः । देह-सृष्टेः पूर्वं करणानाआम् अधिष्ठानाभावेनाक्षमतया करण-प्रकाश- कर्तृत्वाभिमानि-तत्-सहाययोर् उभयोर् अपि तयोर् वृत्ति-भेदानुदयेन जीवत्व- मात्राविशेषात् । ततश् चोभयः करणाभिमानि-तद्-अधिष्ठातृ-देवता-रूपो द्विरूपो विच्छेदो यस्मात् । स आधिभौतिकश् चक्षुर् गोलकाद्य्-उपलक्षितो दृश्यो देहः पुरुष इति पुरुषस्य जीवस्योपाधिः । स वा एष पुरुषोऽन्न-रस-मयः [तैत्तौ 2.1] इत्य् आदि श्रुतेः ॥59॥ BD: ननु करणाभिमानिनो जीवस्य करण-प्रवर्तक-सूर्यादित्वम् अत्र कथम् । तत्राह देह-सृष्टेः पूर्वम् इति करणानाम् इति । अधिष्ठानाभावेन चक्ष्र् गोलकाद्यभावेनेत्य् अर्थः । उभयोर् अपि तयोर् वृत्ति-भेदानुदयेनेति करणानां विषय-ग्रहणं वृत्तिः । देवतानां तु तत्र प्रवर्तकत्वं वृत्तिः । अयम् अत्र निष्कर्षः देहोत्पत्तेः पूर्वम् अपि जीवेन सार्धम् इन्द्रियाणि तद्- देवताश् च सन्त्य् एव । तदा तेषां वृत्त्य्-अभावाज् जीवेऽन्तर्भावो विवक्षितः । उत्पन्ने तु देहे तयोर् विभागो यद्-भवतीत्य् आह ततश् चोभय इति ॥59॥ एकम् एकतराभाव इत्य् एषाम् अन्योन्य-सापेक्ष-सिद्धत्वे नानाश्रयत्वं दर्शयति । तथा हि दृश्यं विना तत्-प्रतीत्य्-अनुमेयं करणं न सिध्यति । नापि द्रष्टा न च तद् विना करण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता सूर्यादिः । न च तं विना करणं प्रवर्तते । न च तद् विना दृयम् इत्य् एकतरस्याभाव एकं नोपलभामहे । तत्र तदा तत्-त्रितयम् आलोचनात्मकेन प्रत्ययेन । यो वेद साक्षितया पश्यति स परमात्मा आश्रयः । तेषाम् अपि परस्परम् आश्रयत्वम् अस्तीति तद्-व्यवच्छेदार्थं विशेषणं स्वाश्रयोऽनन्याश्रयः । स चासाव् अन्येषाम् आश्रयश् चेति । तत्रांशांशिनोः शुद्ध-जीव-परमात्मनोर् अभेदांश-स्वीकारेणैवाश्रय उक्तः । अतः परोऽपि मनुतेऽनर्थम् [BhP 1.7.5] इति । जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [BhP 11.13.27] इति । शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [BhP 5.11.12] इत्य् आद्य् उक्तस्य साक्षि- संज्ञिनः शुद्ध-जीवस्याश्रयत्वं न शङ्कनीयम् । अथवा नन्व् आध्यात्मिकादीनाम् अप्य् आश्रयत्वम् अस्त्य् एव । सत्यम् । तथापि परस्पराश्रयत्वान् न तत्राश्रयताकैवल्यम् इति ते त्व् आश्रय-शब्देन मुख्यतया नोच्यन्त इत्य् आह एकम् इति । तर्हि साक्षिण एवास्ताम् आश्रयत्वम् । तत्राह त्रितयम् इति । स आत्मा साक्षी जीवस् तु यः स्वाश्रयोऽनन्याश्रयः परमात्मा स एवाश्रयो यस्य तथाभूत इति । वक्ष्यते च हंस-गुह्य-स्तवे सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे इति [BhP 6.4.25] | तस्मात् आभासश् च इत्य् आदिनोक्तः परमात्मैवाश्रय इति ॥2.10॥ श्री- शुकः ॥60॥ BD: आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस् तेषाम् आश्रयत्वं नास्तीति व्याचष्टे एकम् एकतरेत्य् आदिना । त्रितयम् आध्यात्मिकादि- त्रितयम् । ननु शुद्धस्य जीवस्य देहेन्द्रियादि-साक्षित्वाभिधानेनान्यान् अपेक्षत्व-सिद्धेस् तस्याश्रयत्वं कुतो न ब्रूस तत्राह अत्रांशांशिनोर् इति । अंशिनांशोऽपीह गृहीत इत्य् अर्थः । असन्तोषाद् व्याख्यान्तरम् अथवेति । तर्हीति साक्षिणः शुद्ध-जीवस्य । सर्वम् इति पुमान् जीवः ॥60॥ अस्य श्री-भागवतस्य महा-पुराणत्व-व्यञ्जक-लक्षणं प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन - सर्गोऽस्याथ विसर्गश् च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः ॥ दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः । केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया ॥[BhP 12.7.9-10] अन्तराणि मन्वन्तराणि । पञ्च-विधम् - सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ॥ इति केचिद् वदन्ति । स च मतभेदो महद्-अल्प-व्यवस्थया महा-पुराणम् अल्प-पुराणम् इति भिन्नाधिकरणत्वेन । यद्यपि विष्णु-पुराणादाव् अपि दशापि तानि लक्ष्यन्ते । तथापि पञ्चानाम् एव प्राधान्येनोक्तत्वाद् अल्पत्वम् । अत्र दशानाम् अर्थानां स्कन्धेषु यथाक्रमं प्रवेशो न विवक्षितः । तेषाम् द्वादश- सङ्ख्यत्वात् । द्वितीय-स्कन्धोक्तानां तेषां तृतीयादिष् यथा-सङ्ख्यं न समावेशः । निरोधादीनां दशमादिष्व् अष्टम-वर्जम् । अन्येषाम् अप्य् अन्येषु यथोक्त-लक्षणतया समावेशनाशक्यत्वाद् एव । तद् उक्तं श्री- स्वामिभिर् एव - दशमे कृष्ण-सत्-कीर्ति-वितानायोपवर्ण्यते । धर्म-ग्लानि-निमित्तस् तु निरोधो दुष्ट-भूभुजाम् ॥ इति । प्राकृतादि-चतुर्धा यो निरोधः स तु वर्णितः । इति । अतोऽत्र स्कन्धे श्री-कृष्ण-रूपस्याश्रयस्यैव वर्णन-प्राधान्यं तैर् विवक्षितम् । उक्तं च स्वयम् एव - दशमे दशमं लक्ष्यम् आश्रिताश्रय- विग्रहम् इति । एवम् अन्यत्राप्य् उन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वेष्व् एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्य् एव तेषाम् अभिमतम् । श्रुतेनार्थेन चाञ्जसा इत्य् अत्र च तथैव प्रतिपन्नं सर्वत्र तत्-तत्-सम्भवात् । ततश् च पर्थम-द्वितीययोर् अपि महा-पुराणतायां प्रवेशः स्यात् । तस्मात् क्रमो न गृहीतः ॥61॥ BD: अस्येति । प्रकारान्तरेणेति क्वचिन्-नामान्तरत्वाद् अर्थान्तरत्वाच् चेत्य् अर्थः । एतानि दश-लक्षणानि केचित् तृतीयादिषु क्रमेण स्थूल-धियो योजयन्ति । तान् निराकुर्वन्न् आह द्वितीय-स्कन्धोक्तानाम् इति । अष्टादश- सहस्रित्वं द्वादश-स्कन्धित्वं च भागवत-लक्षणं व्याकुप्येत । अध्याय-पूर्तौ भागवतत्वोक्तिश् च न सम्भवेद् इति च बोध्यम् । शुक- भाषितं चेद् भागवतं तर्हि प्रथमस्य द्वादश-शेषस्य च तत्त्वानापत्तिः । तस्माद् अष्टादश-सहस्रि तत्-पितुर् आचार्याच् छुकेनाधीतं कथितं चेति साम्प्रतं संवादास् तु तथैवानादि-सिद्धा इति साम्प्रतम् ॥61॥ अथ सर्गादीनां लक्षणम् आह - अव्याकृत-गुण-क्षोभान् महतस् त्रिवृतोऽहमः । भूत-मात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ (BhP 12.7.11) प्रधान-गुण-क्षोभान् महान्, तस्मात् त्रिगुणोऽहङ्कारः । तस्माद् भूत- मात्राणां भूत-सूक्ष्माणाम् इन्द्रियाणां च । स्थूल-भूतानां च । तद्- उपलक्षित-तद्-देवतानां च सम्भवः सर्गः । कारण-सृष्टिः सर्ग इत्य् अर्थः । पुरुषानुगृहीतानाम् एतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ (BhP 12.7.12) पुरुषः परमात्मा । एतेषां महद्-आदीनां, जीवस्य पूर्वकर्म-वासना- प्रधानोऽयं समाहारः । कार्य-भूतश् चराचर-प्राणि-रूपो बीजाद् बीजम् इव प्रवाहापन्नो विसर्ग उच्यते । व्यष्टि-सृष्टि-विसर्ग इत्य् अर्थः । अनेनोतिर् अय् उक्ता - वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नॄणां तत्र कामाच् चोदनयापि वा ॥ (BhP 12.7.13) चराणां भूतानां सामान्यतोऽचराणि, चकाराच् चराणि च कामाद् वृत्तिः । तत्र तु नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर् जीविकाकृता, सा वृत्तिर् उच्यत इत्य् अर्थः । रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे । तिर्यङ्-मर्त्यर्षिदेवेषु हन्यन्ते यैस् त्रयी-द्विषः ॥ (BhP 12.7.14) यैर् अवतारैः । अनेनेशकथा । स्थानं पोषणं चेति त्रयम् उक्तम् । मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः । ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ (BhP 12.7.15) मन्वाद्याचरण-कथनेन सद्-धर्म एवात्र विवक्षित इत्य् अर्थः । ततश् च प्राक्तन-ग्रन्थेनैकार्थ्यम् । राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रैकालिकोऽन्वयः । वंश्यानुचरितं तेषां वृत्तं वंशधराश् च ये ॥ (BhP 12.7.16) तेषां राज्ञां ये च वंश-धरास् तेषां वृत्तं वंश्यानुचरितम् ॥ 62 ॥ BD: उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुम् आह - अथेत्यादि । अव्याकृतेति त्रिवृत्-पदं महतोऽपि विशेषणं बोध्यम् । सात्त्विकी राजसश् चैव तामसश् च त्रिधा महान् (ViP 1.2.34) इति श्री-वैष्णवात् । पुरुषः परमात्मा विरिञ्चान्तःस्थ इति बोध्यम् । स्फुटार्थानि शिष्टानि ॥62॥ नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥ (BhP 12.7.17) अस्य परमेश्वरस्य । स्वभावतः शक्तितः । आत्यन्तिक इत्य् अनेन मुक्तिर् अप्य् अत्र प्रवेशिता । हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः । यं चानुशयिनं प्राहुर् अव्याकृतम् उतापरे ॥ (BhP 12.7.18) हेतुर् निमित्तम् । अस्य विश्वस्य । यतोऽयम् अविद्यया कर्म-कारकः । यम् एव हेतुं केचिच् चैतन्य-प्राधानेनानुशयिनं प्राहुः । अपर उपाधि- प्राधान्येनाव्याकृतम् इति । व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु । मायामयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः ॥ (BhP 12.7.19) श्री-बादरायण-समाधि-लब्धार्थ-विरोधाद् अत्र च जीव-शुद्ध-स्वरूपम् एवाश्रयत्वेन न व्याख्यायते किन्त्व् अयम् एवार्थः । जाग्रद्-आदिष्व् अवस्थासु, मायामयेषु माया-शक्ति-कल्पितेषु महद्-आदि-द्रव्येषु च । केवल- स्वरूपेण व्यतिरेकः परम-साक्षितयान्वयश् च यस्य तद् ब्रह्म जीवानां वृत्तिषु शुद्द-स्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्व् अपाश्रयः । सर्वम् अत्य् अतिक्रम्याश्रय इत्य् अर्थः । अप इत्य् एतत् कह्लु वर्जने, वर्जनं चातिक्रमे पर्यवस्यतीति । तद् एवम् अपाश्रयाभिव्यक्ति-द्वार-भूतं हेतु- शब्द-व्यपदिष्टस्य जीवस्य शुद्ध-स्वरूप-ज्ञानम् आह द्वाभ्याम् । पदार्थेषु यथा द्रव्यं तन्-मात्रं रूप-नामसु । बीजादि-पञ्चतां तासु ह्य् अवस्थासु युतायुतम् ॥ विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् । योगेन वा तद्-आत्मानं वेदेहाया निवर्तते ॥ (BhP 12.7.20-21) रूप-नामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्यादि युतम् अयुतं च भवति । कार्य-दृष्टिं विनाप्य् उपलम्भात् । तथा तन्-मात्रं शुद्धं जीव-चैतन्य-मात्रं वस्तु गर्भाधानादि-पञ्चतान्तासु नवस्व् अप्य् अवस्थास्व् अविद्यया युतं स्वतस् त्व् अयुतम् इति शुद्धम् आत्मानम् इत्थं ज्ञात्वा निर्विण्णः सन्न् अपाश्रयानुसन्धान-योग्यो भवतीत्य् आह विरमेतेति । वृत्ति-त्रयं जाग्रत्-स्वप्न-सुषुप्ति-रूपम् । आत्मानं परमात्मानम् । स्वयं वासुदेवादेर् इव मायामयत्वानुसन्धानेन देव त्यादेर् इवानिष्ठितेन योगेन वा । ततश् चेहायास् तद्-अनुशीलन-व्यतिरिक्त-चेष्टायाः ॥ 1.7 ॥ श्री- सूतः ॥ उद्दिष्टः सम्बन्धः ॥63॥ BD: पूर्वोक्तायां दश-लक्षण्यां मुक्तिर् एक-लक्षणम् । अस्यां तु चतुर्विधानां संस्थायां आत्यन्तिक-लय-शब्दिता मुक्तिर् आनीतेति । यं चानुशयिनम् इति भुक्त-शिष्ट-कर्म-विशिष्टो जीवोनुशयीत्य् उच्यते । रूपेति मूर्त्या संज्ञया चोपेतेष्व् इत्य् अर्थः । कार्य-दृष्टिम् इति घटादिभ्यः पृथग् अपि पृथ्व्यादेः प्राप्तेर् इत्य् अर्थः । अपाश्रयेति ईश्वर-ध्यान-योग्यो भवतीत्य् अर्थः । स्वयम् इति वामदेवः खलु गर्भस्य एव परमात्मानं बुबुधे, योगेन देवहूतीत्य् अर्थः ॥63॥ इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री- भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन- भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे तत्त्व-सन्दर्भो नाम प्रथमः सन्दर्भः ॥ BD: इति कलीति कलि-युग-पावनं यत् स्व-भजनं तस्य विभजनं विस्तरणं प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्री-भगवत्- कृष्ण-चैतन्य-देवस्य चरणयोर् अनुचरौ, विश्वस्मिन् ये वैष्णव-राजास् तेषां सभासु यत् स-भाजनं सत्-कारस् तस्य भाजने पात्रे च यौ श्री-रूप- सनातनौ तयोर् अनुशासन-भारत्य उपदेश-वाक्यानि गर्भे मध्ये यस्य तस्मिन् ॥ टिप्पणी तत्त्व-सन्दर्भे विद्या-भूषण-निर्मिता । श्री-जीव-पाठ-संपृक्ता सद्भिर् एषा विशोध्यताम् ॥ इति श्रीमद्-बलदेव-विद्या-भूषण-विरचिता तत्त्व-सन्दर्भ-टिप्पणी समाप्ता ॥ [*ENDNOTE #1] Alternative reading: veda रामायणे पुण्ये भारते भरतर्षभ । आदाव् चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ [*ENDNOTE #2] आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस् तस्यां समभवद् ऊरुं भित्त्वा महा-यशाः ॥ (Mbh 1.66.46)