Satvatatantra Based on the edition by A. Phadke, Benares : Chowkhamba Sanskrit Series Office, 1934 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ सात्वततन्त्र, प्रथमः पटलः श्रीसूत उवाच । य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते । तम् अहं शरणं यामि परमानन्दविग्रहम् ॥ SatvT_1.1 कैलासशिखरासीनं शिवं शिवकरं परम् । नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥ SatvT_1.2 भगवन् श्रोतुम् इच्छामि हरेर् अद्भुतकर्मणः । श्रीकृष्णस्याप्रमेयस्य नाना लीलातनूर् विभोः ॥ SatvT_1.3 यदर्थं यत्स्वरूपं च यद्यत् काले यथा रतः । गृह्णाति भगवान् स्वस्थस् तन् ममाख्यातुम् अर्हसि ॥ SatvT_1.4 अवतारनिमित्तं यच् चिराद् विग्रहसम्भवम् । प्रथमं तत्त्वतो ब्रूहि त्वं परापरवित्तमः ॥ SatvT_1.5 श्रीशिव उवाच । पृष्टं महाभाग त्वया भागवतोत्तम । यद् अहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ SatvT_1.6 श्रीविष्णोर् अवताराणां विराजश् च महामते । कथने नैव पश्यामि पारं वर्षशतैर् अपि । तथापि सारम् उद्धृत्य तन्त्ररूपेण नारद ॥ SatvT_1.7 वर्णयामि यथैवोक्तम् ईश्वरेण दयालुना । जयपूर्वं नमस्कृत्य गोपरूपिणम् ईश्वरम् ॥ SatvT_1.8 वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्धनम् । यदासीद् एकम् अव्यक्तं नित्यं चिद्रूपम् अव्ययम् ॥ SatvT_1.9 ब्रह्मेति यद् विदुर् विज्ञा भगवान् इति सात्वताः । तदासन्तम् इवात्मानं मत्वा दृश्य विना विभुः ॥ SatvT_1.10 द्विप्रकारम् अभूत् सत्यं सत्ताभूत्वा स्वयं स्वयम् । तच् चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥ SatvT_1.11 सर्वलोकैकनिलयो भगवान् इति शब्द्यते । तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ SatvT_1.12 गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः । यः कालस् तं वदन्त्य् एके हरेश् चेष्टां दुरन्वयाम् ॥ SatvT_1.13 यस्माद् गुणत्रयक्षोभात् पृथग्भूतो ऽभवत् पुरा । जीवस्य यस्माद् भवति शुभाशुभफलग्रहः ॥ SatvT_1.14 तत् कर्म महतो जन्महेतुर् अव्यक्तमूर्तिमत् । भावानां परिणामो हि यतो भवति सर्वदा ॥ SatvT_1.15 तम् एवाहुर् वेदविदः सूक्ष्मरूपं स्वभावकम् । उक्तो ऽयं पुरुषः साक्षाद् ईश्वरो भगवत्तनुः ॥ SatvT_1.16 कालकर्मस्वभावस्थः प्रकृतिं प्रति नोदितः । पुरुषाधिष्ठिता देवी प्रकृतिर् गुणसंग्रहा ॥ SatvT_1.17 महत्तत्त्वम् अभूत् तत्तत्परिज्ञानक्रियात्मकम् । तस्माज् जातो ह्य् अहंकारस् त्रिविधो दैवनोदितात् ॥ SatvT_1.18 वैकारिकस् तैजसश् च तामसश् चेति यं विदुः । वैकारिकान् मनोदेवा जाता ज्ञानक्रियाधिपाः ॥ SatvT_1.19 मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः । वह्नीन्द्रमित्रकोपेता एते कर्मापनोदकाः ॥ SatvT_1.20 राजसाद् विषयग्राहज्ञानकर्मस्वरूपिणः । त्वग्रसज्ञा श्रुतिश् चक्षुर् घ्राणं बुद्धिश् च तन्मयाः ॥ SatvT_1.21 वाक्पाणिपायूपस्थाश् च गतिश् चेति क्रियात्मकाः । तामसात् पञ्चभूतानि तन्मात्राणि च भागशः ॥ SatvT_1.22 प्रथमं तामसाज् जज्ञे शब्दस् तस्माद् अभून् नभः । शब्दरूपात् तु नभसः स्पर्शस् तस्माद् अभून् मरुत् ॥ SatvT_1.23 मरुतो ऽभूत् ततस् तेजस् तेजसो रूपम् उत्तमम् । रूपमात्राद् रसो जज्ञे तस्माद् आपो ऽभवन् शुचीः ॥ SatvT_1.24 अद्भ्यो जातो गन्धगुणो गन्धाद् भूमिर् अजायत । महत्तत्त्वम् अहंकारः सशब्दस्पर्शतेजसः ॥ SatvT_1.25 रसगन्धाव् इमे सर्वे स्मृता प्रकृतिविक्रियाः । शब्दस्य प्रकृतेर् एव संदृश्यन्ते यतो बुधैः ॥ SatvT_1.26 अतो ऽभवन् प्रकृतयो विकारान् विकृतीर् विदुः । आकाशे शब्दमात्रं स्याद् वायौ स्पर्शः सशब्दकः ॥ SatvT_1.27 रूपं तेजसि शब्दश् च स्पर्शश् चैव जले तथा । रसशब्दस्पर्शरूपं पृथिव्यां सर्वम् एव हि ॥ SatvT_1.28 कारणानां यतः कार्ये समन्वयविधिस् ततः । दृश्यते त्व् अधिकस् तत्र गुणो यावति कश् च ह ॥ SatvT_1.29 महदादीनि तत्त्वानि पुरुषस्य महात्मनः । कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ SatvT_1.30 सर्वाण्य् एतानि संगृह्य पुरुषस्येच्छया या । अंशैर् उत्पादयामासुर् विराजं भुवनात्मकम् ॥ SatvT_1.31 तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् । दशोत्तराधिकैर् एतैः सप्तभिर् बहिर् आवृतम् ॥ SatvT_1.32 तम् आहुः पुरुषस्यैव गेहं यत्राविशत् स्वयम् । यतो ऽचेतनम् एवासीत् केवलं सर्वविस्तरम् ॥ SatvT_1.33 नराद् उत्पन्नतत्त्वानां संग्रहे नारसंज्ञके । अयनं तस्य यद् अभूत् तस्मान् नारायणः स्मृतः ॥ SatvT_1.34 virìdehe यद् अवसद् भगवान् पुरसंज्ञके । अतः पुरुषनामानम् अवाप पुरुषः परः ॥ SatvT_1.35 यदा स भगवान् देवो मूलप्रकृतिविस्तरः । नारायणेन रूपेण विरजम् अविशत् स्वयम् ॥ SatvT_1.36 तदा चेतनम् आपाद्य चिराद् विग्रह उत्थितः । समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः ॥ SatvT_1.37 यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस् तनूः । तत्र लोकमयं यावत् तं विराजं विदो विदुः ॥ SatvT_1.38 तस्याभिमानिनं जीवं वैराजं पुरुषाभिधम् । तदन्तर्यामिणं देवं नारायणम् अनामयम् ॥ SatvT_1.39 सर्वजीवैकनिलयं भगवन्तं प्रचक्षते । अवतारसहस्राणां निधानं बीजम् अव्ययम् ॥ SatvT_1.40 यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत । विष्णुः सत्त्वगुणाधीशः स्थितौ स्थापयितुं जगत् ॥ SatvT_1.41 तमसा रुद्ररूपो ऽभूत् प्रतिसंचरणो विभुः । एते विष्णोर् गुणमया अवताराः क्रियाकृताः ॥ SatvT_1.42 एषाम् अंशावतारान् मे निबोध गदतो मम । ब्रह्मणो ऽंशेन समभून् मरीचिर् अत्रिर् अङ्गिराः ॥ SatvT_1.43 पुलस्त्यः पुलहश् चैव क्रतुर् दक्षो द्विजोत्तम । भृगुर् वसिष्ठो ऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ SatvT_1.44 एषां पुत्राश् च पौत्राश् च प्रपौत्राश् च महौजसः । सृष्ट्यर्थम् उद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ SatvT_1.45 विष्णोर् अंशेन समभूद् धर्मो यज्ञो बृहत्त्रिवृत् । स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ SatvT_1.46 एषां पुत्राश् च पौत्राश् च तथेन्द्राद्याश् च देवताः । विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥ SatvT_1.47 रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् । सर्पाश् च शतशो जाता ये च हिंस्राः स्वभावतः ॥ SatvT_1.48 एते संक्षेपतः प्रोक्ता रुद्रस्यांशास् तमोजुषः । संहारिणो ऽस्य जगतो घोररूपा विलक्षणाः ॥ SatvT_1.49 अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् । शुद्धसत्त्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥ SatvT_1.50 य ईश एको भगवान् अनन्तो ब्रह्मस्वरूपी पुरुषो ऽधियज्ञः । पातुं पुनर् विश्वम् असौ स्वकार्यं भेजे तनूस् तं प्रणमामि कृष्णम् ॥ SatvT_1.51 इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ SatvT_1.52 सात्वततन्त्र, द्वितीयः पटलः श्रीसिव उवाच । साक्षाद् बभूव भगवान् परिपातुम् ईशो वेदान् युगादिसमये हयशीर्षनामा । हत्वा सुरेतरवरौ मधुकैटभाख्यौ नस्तश् चकार विश्रुतीः श्रुतिभिर् विमृग्यः ॥ SatvT_2.1 लोकान् निवृत्तिपरतां प्रचिकीर्षुर् आदौ भूत्वा चतुःसनतया भगवान् विमुक्त्यै । प्रोवाच योगम् अमलं विशदाशयेभ्यो भोगान् विरक्तिपरतां स्वयम् आचचार ॥ SatvT_2.2 देवेषु नारदतनुर् भगवान् विशुद्धं नैष्कर्म्ययोगम् अवहत् खलु päcarÃtram । धर्मं तथा भगवता कथितं विशेषशिष्येष्व् असौ परमनिर्वृतिम् आदधानम् ॥ SatvT_2.3 आदौ दधार धरणीधरणाय धातुः स्वायम्भुवोक्तिपरिपालककाल एव । नारायणो ऽखिलगुरुर् गुरुकोलदेहं तेनाहनद् दितिसुतं दशनाग्रघातैः ॥ SatvT_2.4 भूमेर् अधो धरणिमण्डलम् अप्रमेयः शेषाख्य आस जगतः स्थितये नितान्तम् । यस्मिन् कलार्पितम् इदं लिखिवच् चकास्ति नागाधिपैर् मुनिगणैः परिसेविताङ्घ्रिः ॥ SatvT_2.5 तस्माद् अधः कमठ आस विशालरूपी ब्रह्माण्डभाण्डपरिविस्तृतादिव्यकायः । शेषो ऽपि यत्र परिभाति सुतन्तुतुल्यो यं चार्यमा पितृपतिः समुपासते वै ॥ SatvT_2.6 दृष्ट्वा दृशार्धवयसापि विहाय मातुर् देहं ध्रुवं मधुवने तपसाभितप्तम् । भूत्वा कृपामयवपुर् भगवान् स्वलोकं प्रादात् स्तुवन्ति यतयो मुनयो ऽपि यं वै ॥ SatvT_2.7 आलोक्य कर्दमतपो भगवान् विभूत्यै संशुद्धदिव्यवपुषाविरभूत् सशुक्लः । तस्मा अदाद् वरमजात्मजपुत्ररूपम् आनन्दबिन्दुपयसा च चकार तीर्थम् ॥ SatvT_2.8 यज्ञे स एव रुचिना मनुपुत्रिपुत्र आहूतिसूतिर् असुरारणिवह्निकल्पः । त्रैलोक्यगोपनविधौ सुरनाथ ईश नाम्ना सुयज्ञ इति विश्रुतकीर्तिर् आशिः ॥ SatvT_2.9 सिद्धेश्वरश् च समभूत् कपिलाख्य ईशः श्रीदेवहूतितनयो विततान तस्यै । योगं स्वशक्तिसहितं चिदचिद्विभागं सांख्यं तथा स्वभिमुखेषु जगाद शुद्धम् ॥ SatvT_2.10 योगेश्वरो ऽत्रितनयो भगवान् अनन्तो दत्ताख्य आस समताववदत् स्वचर्याम् । प्रह्लादहैहययदुष्व् अपरायणेषु शिष्येषु शिक्षितकथां कथयन् गुरुभ्यः ॥ SatvT_2.11 नारायणो नर ऋषिप्रवरावभूतां धर्मस्य दक्षदुहितर्य् अधिमूर्तिपत्न्याम् । धीरोपकारकरुणाशयकायशुद्धं तीव्रं तपः प्रचरतां सुरराजतापम् ॥ SatvT_2.12 नाभेर् अभूद् ऋषभसंज्ञसदाप्तकामो योगेश्वरः सुतशतैर् अवदत् प्रजाभ्यः । धर्मं ततः परमयोगिजनावचर्यां नैष्कर्म्यलक्षणपरां स्वयम् आचचार ॥ SatvT_2.13 धात्रन्तिके सुसनकादिभिर् ईर्यमाणे चेतोगुणान् विगलितुं भगवान् स हंसः । प्रोवाच तत्त्वम् अमलं सदयार्द्रचित्ता यस्माद् गुणागुणविभागम् अभून् मुनीनाम् ॥ SatvT_2.14 वेने मृते द्विजजनैर् अनु बाहुयुग्मं संमथ्यमानसमये पृथुरूप आसीत् । लोकक्षुधां प्रशमयन् पृथिवीं दुदोह सर्वाणि भूतिकरणानि च सर्वभूत्यै ॥ SatvT_2.15 दक्षस्य यज्ञविहिते शिवशक्तिहेतोः प्राप्ताज्यभामम् अधिकं भृगुणाभिदत्तम् । tatrëÂabÃhur अभवद् भगवान् भवाय प्राप्ता नुतिः सुरनरादिकृतापि तेन ॥ SatvT_2.16 जातः प्रियव्रतकुले गय इत्य् उदारकीर्तिं ततान भगवान् तनुवाङ्मनोभिः । तेनापि यज्ञतनुर् ईश्वर इन्द्ररूपी स्पर्धां चकार महतां मदम् आदधानः ॥ SatvT_2.17 संवत्सरस्य तनयः स ह यामिनीनाम् आलोकनादिविविधं मुदम् आचिकीर्षुः । श्रीकामदेववपुषा ह्य् अवतीर्य देवो देव्योमया मदनकेलिभिर् आरराम ॥ SatvT_2.18 प्राचीनबर्हितनयांस् तपसा सुतप्तान् दृष्ट्वा स्वशान्तवपुषाविरभूद् अनन्तः । दत्त्वा स्वपादभजनं वसतां गृहेषु कन्यां च वृक्षजनिताम् अदिशद् दयालुः ॥ SatvT_2.19 स्वारोचिषे तुषितया द्विजवेदशीर्षाज् जातो विभुः सकलधर्मभृतां वरिष्ठः । यद् ब्रह्मचर्यानियमान् ऋषयो ऽप्य् अशिक्षन् साक्षाज् जगद्गुरुतयावचचार शुद्धान् ॥ SatvT_2.20 धर्माद् अभूत् सुततया भगवांस् तृतीये मन्वन्तरे त्रिजगतः स्थितये कृपालुः । श्रीसत्यसेन इति दुर्जनयक्षरक्षान् यस् तान् अपाहरद् असौ सुरनाथमित्रः ॥ SatvT_2.21 तुर्ये ऽन्तरे सरसि वारणराजराजं ग्राहेण तीव्रबलिना परिकर्षयन्तम् । नारायणेत्य् अभिहिते हरिर् उद्दधार तस्माद् भवार्णवजलाद् अपि देवराजः ॥ SatvT_2.22 वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा देव्या मया तदनुरूपजयाभिधानः । वैकुण्ठदर्शनम् अकारयद् अप्रमेयस् तस्याउ पञ्चममनोः समये प्रसिद्धम् ॥ SatvT_2.23 षष्ठे ऽन्तरे तु भगवान् द्विजशापखिन्नदेहान् सुरान् अवनतान् अवलोक्य सन्नः । वैराजविप्रतनयो ऽजितसंज्ञ ईशो देवासुरैर् अमथयत् सहसा पयोधिम् ॥ SatvT_2.24 देवासुरे जलनिधेर् मथनाद् विषष्णे हस्ताच् च्युते गिरिवरे सहसार्द्रचित्तः । भूत्वा तु कूर्मवपुर् अद्भुतम् उद्दधार मेने च पर्वतविवर्तनगात्रकण्डूम् ॥ SatvT_2.25 दुग्धाम्बुधाव् उरुरुजां प्रचिकीर्षुर् ईश आदाय पूर्णकलशं सुधया नितान्तम् । आयुर्विधाननिगमं खलु यज्ञभोक्ता धन्वन्तरिः समभवद् भगवान् नराणाम् ॥ SatvT_2.26 धन्वन्तरेर् अमृतपूर्णघटे स्ववारा चूर्णीयमान अमरे शरणं प्रविष्टे । मोहिन्य् अभूत् स भगवान् असुरासुराणां मोहाय तापविरमाय सदाप्तकामः ॥ SatvT_2.27 सत्यव्रताय जनतर्पणतः स्वरूपं मात्स्यं महाकरुणया प्रवितत्य सद्यः । कल्पार्णवे ऽप्य् अवदद् अच्युत आत्मतत्त्वं भूरूपनाविवसते विहरन् द्विजेभ्यः ॥ SatvT_2.28 त्रैलोक्यदुःखदलनाय नृसिंहरूपं कृत्वा स्वभक्तम् अवितुं किल लाङ्गलाग्रैः । धृत्वासुरेन्द्रम् असुरेन्द्रविशालतीव्रवक्षःस्थलं स्थलम् इवाग्रनखैर् ददार ॥ SatvT_2.29 यस्मिन् प्रपश्यति बलिः सगणं त्रिलोकं तेनापि वामनतनुं भगवान् गृहीत्वा । संयाच्य सम्मितपदत्रितयं बलेः स्वं कृत्वा त्रिविष्टपम् अदाद् अदितेः सुतेभ्यः ॥ SatvT_2.30 भक्तान् अहं समनुवर्त इति स्ववाचं साक्षात् प्रकर्तुम् इव भूविवरे प्रविष्टः । वैरोचनेर् गृहम् अरक्षयद् अप्रमेयो नाम्ना गदाधर इति क्षपयन् दयावान् ॥ SatvT_2.31 भूत्वा तु भार्गवकुले निजतातनाशाद् रामो महापरशुकं परिगृह्य तीक्ष्णम् । क्षत्रं निवार्य क्षितितलं परिहृत्य भूयो दत्त्वा द्विजाय ह्य् अवसत् स महेन्द्रपृष्ठे ॥ SatvT_2.32 वृन्दारकैः परिनिषेवितपादपद्मः श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः । देवारिनाशनविधौ कुशिकान्वयेन नीतो महेशधनुर् आजगवं बभञ्ज ॥ SatvT_2.33 ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं रामं सुगौररुचिरां परिणीय सीताम् । गत्वा गृहान् गृहपतेः पितुर् आप्तजायावाचं निशम्य वनवासम् अगात् सभार्यः ॥ SatvT_2.34 तीर्त्वा गाङ्गपयो ऽनुजानुगमनाच् छ्रीचित्रकूटं गिरिं त्यक्त्वा दुष्टविराधराधदमनो धावन् धनुर् धारयन् । हत्वा क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो लङ्केशाहृतसीतया खलु पुनः प्राप्तो दृशाम् ईदृशाम् ॥ SatvT_2.35 चन्द्रं चण्डकरं प्रचण्डपवनं मेने सुमन्दानिलं मालां मालतिमल्लिकां शुचिकलां गीतं स्फुलिङ्गायितम् । इत्य् एवं वनितापरायणनरं हास्यन्न् इवालोकयन् ऋक्षं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ॥ SatvT_2.36 गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो बद्ध्वा वारिधिम् आतरत् तरतमं साकं प्लवंगैर् मुदा । छित्त्वा राक्षसयक्षलक्षम् अमला सीता सपुत्रानुजं लङ्केशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ॥ SatvT_2.37 सूर्यादिशक्तिम् अविहृत्य शशास भूमिं गोविप्रप्राज्ञपरिसेवनसर्वधर्मः । उद्रिक्तभक्तिनमितान् अनयत् स्वनाथान् सर्वान् वनाधिवसतः स्वपदं सुशान्तम् ॥ SatvT_2.38 तस्यानुजो भरतसंज्ञ उदारबुद्धी रामाज्ञया निजगृहे निवसन्न् अपि श्रीम् । त्यक्त्वा वनस्थव्रतवान् अभवत् ततो वै गन्धर्वकोटिमथनं विहरंश् चकार ॥ SatvT_2.39 श्रीलक्ष्मणस् तदवरो वनम् एत्य रामं सीतां निषेच्य बहुकष्ट आसीत् । बाह्ये ऽपि चास्य वचसा वनम् एत्य देहं संत्यज्य तत्पदम् अगाद् अरिसैन्यवह्निः ॥ SatvT_2.40 शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः शौर्येण दर्पदलनो द्विषतां दयालुः । दीनेषु दैत्यलवणान्तक आर्यसेवी स्वान्येषु साम्यमतिराजनताभिरामः ॥ SatvT_2.41 मार्कण्डनाममुनये भुवनानि देष्टुं मायालये तनुतरे जठरे मुकुन्दः । न्यग्रोधपत्त्रपुटकोशशयान आसीद् अङ्गुष्ठपानपरमः शिशुर् अप्रमेयः ॥ SatvT_2.42 वृत्रस्य घोरवपुषा परितापितानां संरक्षणाय भगवान् युधि निर्जराणाम् । आद्यो ह्य् अभूद् गरुडकिंनरगीतकीर्तिस् तेषां सुदुःखभयशोकविनाशशीलः ॥ SatvT_2.43 अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्र्यान् दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान् । ब्रह्मण्य इन्द्रहसितान् समिदंशुहस्तान् गुर्वर्चनाय कृपयावद् अमून् प्रपन्नान् ॥ SatvT_2.44 दुष्यन्तबीजम् अधिगम्य शकुन्तलायां जातो ह्य् अजो ऽपि भगवान् अधियज्ञकर्त् । विस्मापयन् बहुनृपान् बहुवाजिमेधान् साक्षाद् इयाज बहु दानम् अदाद् अमेयः ॥ SatvT_2.45 सर्वान् जनान् कलियुगे बलबुद्धिहीनान् दृष्ट्वा कृपापरवशो वसुवीर्यजायाम् । जातः पराशरसकाशत आदिदेवो वेदान् समाहिततया विभजिष्यति स्म ॥ SatvT_2.46 वृष्णेः कुले तु भगवान् बलदेवनामा यस्माद् बलान् अतिबलान् अदलत् सुरारीन् । यल् लाङ्गलाग्रकलनात् कुरुराजधानी धानेव धामसहिता चलितातिभीता ॥ SatvT_2.47 भूमेर् जनस्य निजपादपरायणस्य वृष्णेर् अजो ऽपि भगवान् सुखम् आदधानः । जातो भविष्यति यशो विपुलं प्रकर्तुं श्रीकृष्ण इत्य् अभिहितो ऽखिलशक्तिपूर्णः ॥ SatvT_2.48 जातो निजेन वपुषा वसुदेवगेहे गत्वा तु गोकुलम् अथो विहरन् विनोदैः । बालाकृतिर् viÓadabÃlakabhëÃhÃsair गोगोपगोपवनितामुदम् आशु कर्ता ॥ SatvT_2.49 कंसानुशिष्टसुरशत्रुगणान् उलूकीमुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् । धृत्वोच्छिलीन्ध्रम् इव सप्त दिनानि वामहस्ते प्रगृह्य सुरनाथमदं प्रमार्ष्टा ॥ SatvT_2.50 धात्रा यदा सपशुगोपशिशौ प्रणीते बुद्धेर् भ्रमो हलभृतो ऽभवद् अप्रमेयः । तत् संहरन् सपशुपालकुलस्वरूपं कृत्वा विधिं विविधमोहमलात् स धर्ता ॥ SatvT_2.51 वृन्दावने सुरभिवाद्यविलासगीतैर् गोधुग्वधूजनमनोजजवं दधानः । कर्ता महामदनकेलिविहारगोष्ठीविस्मापनं निशि निशाचरखेचराणाम् ॥ SatvT_2.52 कंसस्य रङ्गसदनं सबले प्रणीते स्वाफल्किना भवधनुस् तरसा विभज्य । चाणूरशूरशमनं सहकंसमाजौ कर्ता द्विपं कुवलयं सहसा निहत्य ॥ SatvT_2.53 सांदीपनं मृतसुतं गुरुदक्षिणार्थी दत्त्वा जरासुतबलं यवनं च हत्वा । श्रीरुक्मिणीप्रभृतिदारशतं विवाह्य ताभ्यः सुतान् दशदशानु जनिष्यति स्म ॥ SatvT_2.54 भौमं निहत्य सगणं दिवि देवमातुर् दातुं तदीयमणिकुण्डलम् आदिदेवः । गत्वा सुरेन्द्रतरुराजवरं प्रियायाः प्रीतौ समुद्धरणतो दितिजान् स जेता ॥ SatvT_2.55 बाणासुरस्य समरे मम वीर्यनाशाल् लब्धामरत्वम् अधिकं युधि भूपबन्धून् । जित्वा युधिष्ठिरनृपक्रतुना विवाहबीजं निपात्य गुरुभारतरं प्रहर्ता ॥ SatvT_2.56 लोके प्रदर्श्य सुतरां द्विजदेवपूजां स्वस्याप्य् अपारकरुणां निजसेवकेभ्यः । त्रात्वा परीक्षितनृपं परमास्त्रदग्धं पार्थाय भूतिम् अवलोकयिता द्विजार्थे ॥ SatvT_2.57 कामेन स्नेहभयरागकुटुबसंधे यस्मिन् मनो निवसतः शमलं निरस्य । दाता स्वरूपम् अमलं परिशुद्धभावः साक्षात् स्वरूपनिरतस्य च किं नु वक्ष्ये ॥ SatvT_2.58 यत् पादपङ्कजपरागपरायणानाम् अग्रे चकास्ति न च मुक्तिसुखं नितान्तम् । किं वान्यदर्पितभयं खलु कालवेगैः साक्षान् महासुखसमुद्रगतान्तराणाम् ॥ SatvT_2.59 गङ्गादितीर्थतपहोमव्रतादिकेभ्यः कीर्तिं स्वकीयम् अधिकां समुदीर्य लोके । अत्युन्नतं द्विजकुलं द्विजशापव्याजाद् धत्वा स्वलोकम् अमलं तनुनाभिगन्ता ॥ SatvT_2.60 तस्माद् भविष्यति सुतः सुखदो जनानां प्रद्युम्नसंज्ञ उरुगायगुणानुरूपः ॥ SatvT_2.61 कर्ता मुदं मुदितवक्त्रसुचारुगात्रैः पात्रैर् इवामृतपयो मनुजान् प्रच्छन् । तत्राप्य् अजो ऽनुजनिताप्यनिरुद्धनामानाम्नां प्रवर्तकतया मनसीश्वरो ऽपि ॥ SatvT_2.62 यस्माद् उषाहरणतो भुजवीर्यनाशाद् बाणो भविष्यति शिवानुगशान्तदेहः । व्यासाद् भविष्यति [... au2 णेइछेन्झ्] भगवान् अरण्यां योगी जनान् प्रति गदिष्यति वेदसारम् ॥ SatvT_2.63 श्रीमत्सुशान्तम् अमलं भगवत्प्रणीतं यच् छ्रद्धया कलिजना अपि यान्ति शान्तिम् । बुद्धावतारम् अधिगम्य कलावलक्षैर् वेषैर् मतेर् अतिविमोहकरं प्रलोभम् ॥ SatvT_2.64 पाखण्डशास्त्रम् अधिकल्प्य सुरद्विषाणां कर्ता जिनस्य तनयो भगवान् गयायाम् । पाखण्डशास्त्रबहुले निजवेदमार्गे नष्टे द्विजातिभिर् असत्पथि वर्तमाने ॥ SatvT_2.65 कल्क्यावतारतरणिस् तरुणान्धकारतुल्यं तुदन् नृपगणं कृतधर्मगोप्ता । साक्षाद् भविष्यति सरस्वतिसंज्ञितायां श्रीसार्वभौम इति वेदगुपो द्विजाग्र्यात् ॥ SatvT_2.66 कृत्वा पुरंदरश्रियं बलये ऽतिदास्यन् goptëÂame मनुयुगे विदितानुभावः । आयुः करो नवमनोः समये जनानां नीतिं विधातुम् अमरारिविनाशनाय ॥ SatvT_2.67 गोप्ता भविष्यति जगज्जनधारयासौ भूत्वा श्रुतेन्द्रसहितो भगवान् अपारः । भूत्वा विशूचिसदने द्विजराजशम्भोः साहित्यकर्मपरवान् दशमे ऽन्तरे सः ॥ SatvT_2.68 पातामरान् [... au3 णेइछेन्झ्] विश्वक् [... au1 णेइछेन्झ्] सेनसंज्ञो यत् सैन्यपूगसमराद् अमरारिनाशः । मन्वन्तरैकदशमे ऽर्थकरिप्रपौत्रः श्रीधर्मसेतुर् इति विश्रुत आदिदेवः ॥ SatvT_2.69 हत्वासुरान् सुरपतौ विधृतेर् अपत्ये दाता तृतीयभवनं भगवान् स्वयम्भूः । जातो द्विषण्मनुयुगे युगपालनाय विप्रात् स्वशक्तिमहसः सुनृताख्यतो वै ॥ SatvT_2.70 ख्यातो भविष्यति ततो भगवान् स्वधामा यस्माज् जना जगति सौख्यम् अपारम् आपुः । भाव्ये त्रयोदशयुगे भवितादिदेवः श्रीदेवहोत्रतनयो भगवान् बृहत्याम् ॥ SatvT_2.71 योगेश्वरो दिवि दिवस्पतिशक्रमित्रो योगाद् अमेयवपुषा स वितानतुल्यः । सत्रायणस्य सदने भगवान् अनादिदेवो ऽपि देववनितातनयो ऽभिजातः ॥ SatvT_2.72 अन्ते ऽन्तरे करणकर्मवितानतन्तून् विस्तारयिष्यति जगद्धितकामशीलः । एते मया भगवतः कथिता द्विजाते शुद्धावतारनिचया जगतो हितार्थाः । सम्पूर्णतांशकलया परिभावनीया ज्ञानक्रियाबलसमादिभिर् आभिव्यक्ताः ॥ SatvT_2.73 यल् लीलातनुभिर् नित्यं पाल्यते सचराचरम् । तम् अहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ SatvT_2.74 सात्वततन्त्र, तृतीयः पटलः श्रीनारद उवाच । कथिता भगवान् विष्णोर् अवतारा महात्मनः । सम्पूर्णांशकलाभेदैर् भावनीयास् त्वया प्रभो ॥ SatvT_3.1 निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः । कथम् अंशकलाभाग एतद् वर्णय नो विभो ॥ SatvT_3.2 श्रीशिव उवाच । सत्यम् उक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः । अवतारेषु सर्वेषु भेदाद् अंशकलाः स्वतः ॥ SatvT_3.3 न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः । अविकाराद् अच्युताच् च निर्भेदाद् ब्रह्मरूपिणः ॥ SatvT_3.4 किं तु ज्ञानप्रभावादेः पूर्णांशांशानुदर्शनात् । पूर्णम् अंशकलाभागं वदन्ति जगदीशितुः ॥ SatvT_3.5 सन्ति यद्य् अपि सर्वत्र ज्ञानवीर्यगुणादयः । तथापि कार्यतः केचिद् दृश्यन्ते न हि सर्वतः ॥ SatvT_3.6 ऐश्वर्यज्ञानधर्माश् च वैराग्यं श्रीर् यशस् तथा । एषां संदर्शनात् साक्षात् पूर्णो विद्वद्भिर् उच्यते ॥ SatvT_3.7 एतेषाम् अपि भागानाम् अल्पाल्पदर्शनाद् असौ । विभात्य् अंशकलाभेदो भगवान् भगभेदधृक् ॥ SatvT_3.8 अंशस् तुरीयो भागः स्यात् कला तु षोडशी मता । शतभागो विभूतिश् च वर्ण्यते कविभिः पृथक् ॥ SatvT_3.9 अतो ज्ञानस्य धर्मस्य वैराग्यैश्वर्ययोः श्रियः । यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥ SatvT_3.10 उत्पत्तिप्रलयौ चैव विद्याविद्ये गतागती । एषां ज्ञानं वदन्त्य् अङ्ग ज्ञानं षड्विधम् उत्तमम् ॥ SatvT_3.11 सत्यं शौचं दया मौनं धर्मश् चातुर्विधः स्मृतः । अमानो व्यतिरेकश् च ऐन्द्रियस् तु वशीकृतः ॥ SatvT_3.12 एवं चतुर्विधो भद्र वैराग्यः समुदाहृतः । अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ SatvT_3.13 प्राकाम्यं चैव प्राप्तिश् च ईशिता वशिता तथा । कामस्यावसिता ह्य् एते अष्टैश्वर्याः प्रकीर्तिताः ॥ SatvT_3.14 भृत्यामात्यसुहृद्बन्धुपुत्रपौत्रकलत्रकाः । वासोभूषणकोशाश् च सेनिका चतुरङ्गिणी ॥ SatvT_3.15 गृहा भूर् अस्त्रशस्त्रे च दुर्गाद्याः श्रिय ईरिताः । यशस् तु पुंसो भवति कर्मतो गुणतस् तथा ॥ SatvT_3.16 कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् । तया लीलावताराणां चरितं परमाद्भुतम् ॥ SatvT_3.17 गुणान्य् अपरिमेयाणि कीर्तितानि मनीषिभिः । तथाप्य् अहं द्विषष्ठीं ते वर्णयाम्य् अनुपूर्वशः ॥ SatvT_3.18 ब्रह्मण्यश् च शरण्यश् च भक्तवात्सल्यम् एव च । दातृत्वं सत्यसंधत्वं विक्रान्तत्वं नियम्यता ॥ SatvT_3.19 दुर्जयत्वं दुःसरत्वं निषेव्यत्वं सहिष्णुता । अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ SatvT_3.20 शौर्यम् औदार्यम् आस्तिक्यं स्थैर्यं धैर्यं प्रसन्नता । गाम्भीर्यं प्रश्रयः शीलं प्रागल्भ्यम् ऋतमङ्गलम् ॥ SatvT_3.21 शमो दमो बलं दाक्ष्यं क्षेमं हर्षो ऽनहंकृतिः । संतोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ॥ SatvT_3.22 त्यागो भयं पावनं च तेजः कौशलम् आश्रयः । धृतिः क्षमा स्मृतिर् लज्जा श्रद्धा मैत्री दयोन्नतिः ॥ SatvT_3.23 शान्तिः पुष्टिः स्ववाक्शुद्धिर् बुद्धिर् विद्या स्वरक्षता । एते ते भगभेदास् तु कथिता ह्य् अनुपूर्वशः ॥ SatvT_3.24 एषां प्रकाशो यत्रासीत् स पूर्णः परिकीर्तितः । अंशप्रकाशाद् अंशः स्यात् कलायास् तु कला स्मृता ॥ SatvT_3.25 विभूतेस् तु विभूतिः स्याद् एष भेदो न हि स्वतः । निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ SatvT_3.26 नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः । यतः कृष्णावतारेण भगभेदाः पृथक् पृथक् ॥ SatvT_3.27 संदर्शिताः पृथक्कार्ये तस्मात् सम्पूर्ण उच्यते । हयग्रीवाद्यवतारे तस्माद् अल्पतरा यतः ॥ SatvT_3.28 दर्शिता भगभेदा वै तस्माद् अंशाः प्रकीर्तिताः । यतो रामो मत्स्यकूर्मवराहा नरकेसरी ॥ SatvT_3.29 मन्वन्तरावताराश् च यज्ञाद्या हयशीर्षवान् । तथा शुक्लादयो ह्य् आविर्भावा ऋषभ आत्मवान् ॥ SatvT_3.30 नरनारायणो दत्तः कलौ च बुद्धकल्किनौ । ज्ञानकर्मप्रभावाद्यैर् अंशा विष्णोः प्रकीर्तिताः ॥ SatvT_3.31 कुमारनारदव्यासा ब्रह्मरातादयः कलाः । ज्ञानांशयुक्ताः श्रीविष्णोर् अवतारा महात्मनः ॥ SatvT_3.32 गयः पृथुश् च भरतः शक्तियुक्ताः कला मताः । गुणावतारा ब्रह्माद्यास् तदंशा ये विभूतयः ॥ SatvT_3.33 एषा मया ते कथिता सम्पूर्णांशकलाभिदा । कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ SatvT_3.34 न ब्रह्मणो भिदा विप्र श्रीकृष्णस्य च सत्तम । नारायणस्य वा सौम्य ह्य् अवतारिस्वरूपिणः ॥ SatvT_3.35 श्रीनारद उवाच । अवतारिस्वरूपं मे वर्णयस्व सदाशिव । किं ब्रह्म परमं साक्षात् किं वा नारायणो विभुः ॥ SatvT_3.36 किं वा वैकुण्ठलोकेशः श्रीकृष्णः पुरुषोत्तमः । किम् एकतत्त्वम् एतेषाम् अथवा किं पृथक् पृथक् ॥ SatvT_3.37 श्रीशिव उवाच ॥ SatvT_3.38 शृणु तत् परमं गुह्यं ब्रह्मदायाद सत्तम । अवतारिस्वरूपं मे यथा वर्णयतो द्विज ॥ SatvT_3.39 एकम् एव परं तत्त्वम् अवतारि सनातनम् । श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर् दीयते पृथक् ॥ SatvT_3.40 यथा भानोः प्रकाशस्य मण्डलस्यापृथक्स्थितिः । तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ SatvT_3.41 अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः । श्रीकृष्णाख्यं परं धाम परमानन्दम् उत्तमम् ॥ SatvT_3.42 वैकुण्ठलोकनिलयं शुद्धसत्त्वात्मविग्रहम् । वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ SatvT_3.43 वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः । वदन्ति ब्रह्म परमं प्रकाशात्मकम् अव्ययम् ॥ SatvT_3.44 अपाणिपादनयनश्रोत्रत्वग्घ्राणविग्रहम् । सर्वशक्तियुतं तेजोमयं वाङ्मनसापदम् ॥ SatvT_3.45 आनन्दमात्रं संशुद्धं चिद्व्यक्तं सर्वकारणम् । हैरण्यगर्भास् त्रैविद्या नारायणम् अनामयम् ॥ SatvT_3.46 सहस्रशिरसं देवं परमानन्दम् अव्ययम् । अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ SatvT_3.47 वदन्ति कर्मपरमाः स्थित्युत्पत्त्यन्तभावनम् । सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ SatvT_3.48 अतः कृष्णस्य देवस्य ब्रह्मणः पुरुषस्य च । वस्तुतो नैव भेदो हि वर्ण्यते तैर् अपि द्विज ॥ SatvT_3.49 यथार्थो बहुधा भाति नानाकरणवृत्तिभिः । तथा स भगवान् कृष्णो नानेव परिचक्षते ॥ SatvT_3.50 अतः सर्वम् एतेनापि श्रीकृष्णः पुरुषोत्तमः । लीलामानुषरूपेण देवकीजठरं गतः ॥ SatvT_3.51 अतः सर्वावताराणां कारणं कृष्ण उच्यते । सृष्ट्याद्यनेककार्याणि दर्शितानि यतः स्वतः ॥ SatvT_3.52 स एव सर्वलोकानाम् आराध्यः पुरुषोत्तमः । मुक्त्याद्यर्थं नृलोकस्य मानुषत्वं यतो गतः ॥ SatvT_3.53 अतस् तं पुरुषा नित्यं भक्तिभेदेन नित्यदा । भजन्ति ह्य् अपवर्गेशं परेशं तदकाम्यया ॥ SatvT_3.54 मया ते कथिता विप्र अवतारा महात्मनः । किम् अन्यत् कथयाम्य् अद्य त्वं हि भागवतोत्तमः ॥ SatvT_3.55 सात्वततन्त्र, चतुर्थः पटलः श्रीनारद उवाच । नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः । यशः परमकल्याणम् अवतारकथाश्रयम् ॥ SatvT_4.1 तथापि साम्प्रतं ह्य् एतच् छ्रुत्वा कौतूहलं मम । भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥ SatvT_4.2 ब्रूहि मे भगवन् विष्णोर् भक्तिभेदं सदाशिव । यज् ज्ञात्वा ह्य् अञ्जसा विष्णोः साम्यं याति जनः प्रभो ॥ SatvT_4.3 श्रीशिव उवाच । साधु पृष्टं त्वया साधो परं गुह्यतमं यतः । अन्यस्मै न मया प्रोक्तं विना भागवतान् नरात् ॥ SatvT_4.4 यदैवावोचं मां कृष्णो ध्यानात् तुष्टमना विभुः । तदैवाहं निषिद्धो ऽस्मि अभक्तोक्तौ कृपालुना ॥ SatvT_4.5 तदा चाहं तस्य पादपङ्कजे शिरसा नतः । babhëa एतद् भगवान् भक्तान् निर्देष्टुम् अर्हसि ॥ SatvT_4.6 तदा प्रीतमना देवो माम् उवाच सतां गतिः । शृणुष्व शिव भद्रं ते भक्तान् वक्ष्यामि सात्वतान् ॥ SatvT_4.7 मद्ध्याननिष्ठान् मत्प्राणान् मद्यशःश्रवणोत्सुकान् । भक्तान् जानीहि मे देव सर्वलोकप्रणामकान् ॥ SatvT_4.8 तेभ्यः परमसंतुष्टो भक्तिभेदं ससाधनम् । ब्रवीमि शिव ते भक्तिस् तेनैव सम्प्रसिध्यति ॥ SatvT_4.9 यदि त्वद्वाक्यनिष्ठः स्याद् यो ऽपि को ऽपि सदाशिव । तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ SatvT_4.10 तद् इदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् । यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥ SatvT_4.11 एकैव भक्तिः श्रीविष्णोः प्रीतिर् इत्य् उच्यते बुधैः । निर्गुणत्वाद् अखण्डत्वाद् आनन्दत्वाद् द्विजोत्तम ॥ SatvT_4.12 किं तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता । तान् शृणुष्वानुपूर्व्येण मत्तः स्ववहितो द्विज ॥ SatvT_4.13 सर्वान्तर्यामिणि हरौ मनोगतिर् अविच्युता । सा निर्गुणज्ञानमयी साक्षाद् अपि गरीयसी ॥ SatvT_4.14 सर्वेन्द्रियाणां सर्वेशे विष्णौ गतिर् अनुत्तमा । स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ॥ SatvT_4.15 हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या । सत्सङ्गजान्यासाद् ग्राह्या सर्वदा सा ह्य् अनुत्तमा ॥ SatvT_4.16 तासां साधनसामग्री क्रमतः शृणु सत्तम । याम् आश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥ SatvT_4.17 स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च । हिंसारहितयोगेन भगवत्प्रतिमादिषु ॥ SatvT_4.18 श्रुतिदृष्टिस्पर्शपूजास्तुतिप्रत्यभिनन्दनैः । विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ SatvT_4.19 निवृत्तिशास्त्रश्रवणैर् उत्तमेषु क्षमादिभिः । समेषु मित्रभावेन दीनेषु दयया तथा ॥ SatvT_4.20 भगवन्मूर्त्यभिध्यानैर् यशसां श्रुतिकीर्तनात् । भूतेषु भगवद्दृष्ट्या निर्गुणा भक्तिर् उच्यते ॥ SatvT_4.21 लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते । मुक्तिः सैवेत्य् अभिहिता भगवद्भावकारिणी ॥ SatvT_4.22 अथ भागवतीभक्तेः साधनं शृणु सत्तम । यत् सर्वयत्नतः कार्यं पुरुषेण मनीषिणा ॥ SatvT_4.23 श्रीगुरोर् उपदेशेन भगवद्भक्तितत्परैः । यथाकार्यं स्वकरणैर् भगवत्पादसेवनम् ॥ SatvT_4.24 वाचोच्चारो हरेर् नाम्नां कर्णाभ्यां कर्मणां श्रुतिः । हस्ताभ्यां भगवद्देहप्रतिमादिषु सेवनम् ॥ SatvT_4.25 जिह्वया भगवद्दत्तनैवेद्यहरणं मुदा । नासया कृष्णपादाब्जलग्नगन्धानुजिघ्रणम् ॥ SatvT_4.26 भगवद्गात्रनिर्माल्यहरणं शिरसा तथा । दृष्ट्वा विष्णुजनादीनाम् ईक्षणं सादरेण च ॥ SatvT_4.27 मनसा भगवद्रूपचिन्तनं शिरसोरसा । बाहुपादादिभिर् विष्णोर् वन्दनं परया मुदा ॥ SatvT_4.28 अर्थादीनाम् आनयनम् ईश्वरार्थेन सर्वशः । एतैः स्वसाधनैर् नित्यं भगवत्पादसेवनम् ॥ SatvT_4.29 आशु सम्पद्यते भक्तिः कृष्णे भागवती सती । यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ SatvT_4.30 स्वाभाविकी रतिर् अभूत् सा वै भागवती मता । एतद्भक्तिपरो विप्र चातुर्वर्ग्यं न मन्यते ॥ SatvT_4.31 तस्याम् अन्तः सर्वसुखम् अधिकं वापि लभ्यते । अथ प्रेममयीभक्तेः कारणं द्विजसत्तम ॥ SatvT_4.32 शृणु विश्वासम् आपन्नो निश्चयात्मिकया धिया । सद्गुरोर् उपदेशेन लब्ध्वा सत्सङ्गम् आदृतः ॥ SatvT_4.33 चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् । तेष्व् एवं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ SatvT_4.34 वचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् । यद्य् अशक्तो भवेत् कीर्तौ स्मरणे चापि सर्वशः ॥ SatvT_4.35 तदा तु भगवन्नाम्नाम् आवृत्तौ वृत्तयेत् सदा । सदा शश्वत् प्रीतियुक्तो यः कुर्याद् एतद् अन्वहम् ॥ SatvT_4.36 तस्याशु भक्तिः श्रीकृष्णे जायते सद्भिर् आदृता । एवं प्रेममयीं लब्ध्वा भित्त्वा संसारम् आत्मनः ॥ SatvT_4.37 आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् । लब्ध्वापि भक्ता भगवद्रूपशीलगुणक्रियाः ॥ SatvT_4.38 नानुसंधत्त एता वै विना भक्तिं जनार्दने । यद्य् अन्यसाधनान्य् अन्यभक्तौ कुर्याद् अतन्त्रितः ॥ SatvT_4.39 न तत्र कश्चिद् दोषः स्याद् धरिसेवा यतः कृता । किं तु यद् भक्तिनिष्ठा स्यात् ताम् एवाप्नोति मानवः ॥ SatvT_4.40 फलभेदेन भेदः स्यात् साधनेन न भिद्यते । पृथग् एष मयाख्यातो भक्तिभेदः ससाधनः ॥ SatvT_4.41 निष्कामः फलरूपश् च नित्यो मोक्षसुखाधिकः । सकामः सगुणो विप्र बहुधोक्तो महर्षिभिः ॥ SatvT_4.42 किं भूयः कथयाम्य् अद्य वद मां द्विजसत्तम । श्रीनारद उवाच । विधेयं कथितं सर्वं त्वया मे सुरसत्तम । निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ SatvT_4.43 हानिवृद्धिकरं चापि मुख्यसाधनम् एव च । कथयस्व महादेव श्रद्धासेवापराय मे ॥ SatvT_4.44 श्रीशिव उवाच । भक्तीनां साधनानां यद् बहिर्भूतं महामुने । निषेधनीयं तत् तासां भक्तानां पुरुषोत्तमे ॥ SatvT_4.45 देहप्रवाहाद् आधिक्यं विषयादरणं च यत् । भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ SatvT_4.46 समासेन मया प्रोक्तं निषेधस्तम्भनं तव । भक्तिघ्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ SatvT_4.47 निर्गुणायां प्राणिहिंसा भागवत्याम् अहंकृतिः । प्रेममय्यां सतां द्वेषो भक्तिनाशकरा इमे ॥ SatvT_4.48 सर्वभक्तिव्यतिकरः स्वगुरोर् वागनादरः । द्वेषेण नरकं याति कुर्वन् भक्तिम् अपि द्विजः ॥ SatvT_4.49 दोषदृष्ट्या दोषवान् स्यात् तत्र दोषफलं भवेत् । मर्त्यदृष्ट्या कृतं सर्वं भवेत् कुञ्जरशौचवत् ॥ SatvT_4.50 सर्वसाधनमुख्या हि गुरुसेवा सदादृता । यया भक्तिर् भगवति ह्य् अञ्जसा स्यात् सुखावहा ॥ SatvT_4.51 तस्मात् सर्वप्रयत्नेन गुरोर् वागादरेण वै । कार्या सैव तु तत् सर्वा भगवद्भक्तिवर्धिनी ॥ SatvT_4.52 निर्गुणा भक्तिनिष्ठेन कार्या भूतदया सदा । भागवत्यां कायमनोवचसां परिनिष्ठिता ॥ SatvT_4.53 प्रेममय्यां सतां प्रीत्या श्रवणं यशसां हरेः । मुख्याः साधनसम्पत्त्यः कथितास् ते द्विजोत्तम ॥ SatvT_4.54 सर्वमूलं कृष्णपादशरणं परिकीर्तितम् । यद् विना स्रवते भक्तिर् आमभाण्डात् पयो यथा ॥ SatvT_4.55 श्रीनारद उवाच । कृष्णपादाब्जशरणं वद मे बहुवित्तम । विना येन पुमान् याति कुर्वन् भक्तिम् अपि श्रमम् ॥ SatvT_4.56 श्रीशिव उवाच । कायवाङ्मनसां साक्षात् कृष्णे परमपूरुषे । परिनिष्ठाश्रयं यद् वै शरणं परिकीर्तितम् ॥ SatvT_4.57 एतद् वै त्रिविधं प्रोक्तं वेदविद्भिर् द्विजोत्तम । प्रथमं मध्यमं श्रेष्ठं क्रमशः शृणु तन् मुने ॥ SatvT_4.58 धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः । यद् बुद्धिनिष्ठितं कृष्णे कृतं तत् प्रथमं स्मृतम् ॥ SatvT_4.59 कलत्रपुत्रमित्रेषु धने गेहगवादिषु । यन् ममत्वाश्रयं कृष्णे कृतं तन् मध्यमं स्मृतम् ॥ SatvT_4.60 देहादाव् आत्मनो यावद् आत्मत्वाश्रयणादि यत् । तत् सर्वं कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ SatvT_4.61 ईश्वरं तदधीनं च तद्धर्मं च सनातनम् । हित्वान्यद् आश्रयं तस्य वस्तुतो नैव दृश्यते ॥ SatvT_4.62 एतच्छरणसम्पन्नो भक्तिमान् पुरुषोत्तमे । पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ SatvT_4.63 तस्माद् भक्तादृतेर् विष्णोर् देहो ऽपि नैव सत्प्रियः । किम् उतान्ये विभूताद्याः परमानन्दरूपिणः ॥ SatvT_4.64 श्रीनारद उवाच । भक्तानां लक्षणं साक्षाद् ब्रूहि मे सुरत्तम । तथैव तेष्व् अहं प्रीतिं करिष्यामि समाहितः ॥ SatvT_4.65 श्रीशिव उवाच । भक्तानां लक्षणं साक्षाद् दुर्विज्ञेयं नृभिर् मुने । वैष्णवैर् एव तद् वेद्यं पदान्य् अहिर् अहेर् इव ॥ SatvT_4.66 तथापि सारतस् तेषां लक्षणं यद् अलौकिकम् । वक्ष्ये तत् ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ SatvT_4.67 मच्चित्ता निरहंकारा ममकारविवर्जिताः । शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ SatvT_4.68 यदा सर्वेषु भूतेषु हिंसन्तम् अपि कंचन । न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ SatvT_4.69 हरिसेवां विना किंचिन् मन्यन्ते नात्मनः प्रियम् । वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ SatvT_4.70 रागद्वेषादिरहिता मानामानविवर्जिताः । सदा संतुष्टमनसो भक्ता भागवता मताः ॥ SatvT_4.71 सत्प्रीतिपरमाः शुद्धाः श्रुतिकीर्त्युक्तिनिष्ठिताः । त्रैवर्गिकपरालापस्नेहसङ्गविवर्जिताः ॥ SatvT_4.72 सद्वाक्यकारिणः कृष्णयशस्य् उत्सुकमानसाः । हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ॥ SatvT_4.73 भक्तानां लक्षणं ह्य् एतत् सामान्येन निरूपितम् । इदानीम् आत्मजिज्ञास्यं लक्षणं त्रिविधं शृणु ॥ SatvT_4.74 सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान् नरः । सेवापरो द्वेषहीनो जनेषु स च सत्तमः ॥ SatvT_4.75 ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् । श्रेष्ठमध्यमनीचेषु ह्य् आत्मनः स तु मध्यमः ॥ SatvT_4.76 प्रतिमादिष्व् एव हरौ प्रीतिमान् न तु सर्वगे । प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ SatvT_4.77 यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः । स वै महाभागवतो ह्य् उत्तमः परिकीर्तितः ॥ SatvT_4.78 यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर् हि जायते । स वै भागवतो विप्रः मध्यमः समुदाहृतः ॥ SatvT_4.79 यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता । स प्राकृतो भागवतो भक्तः कामविवर्जितः ॥ SatvT_4.80 हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा । स वै महाभागवतो ह्य् उत्तमो लोकपावनः ॥ SatvT_4.81 श्रवणं कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः । कुर्याद् अहरहः शश्वत् प्रीतिमान् स च मध्यमः ॥ SatvT_4.82 यामैकमात्रं यः कुर्याच् छ्रवणं कीर्तनं हरेः । प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ SatvT_4.83 यद्य् अन्यलक्षणं चान्यभक्ते लक्ष्येत सज्जनैः । तथापि निष्ठाम् आलक्ष्य तं तं जानीहि सत्तम ॥ SatvT_4.84 यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम । तत्प्रसङ्गाद्यनुष्ठानं तत्प्रीतेः कारणं परम् ॥ SatvT_4.85 तथापि निर्गुणा ये च ये च भागवता मताः । तेषु प्रीतिर् महाभाग दुष्करेति मयोच्यते ॥ SatvT_4.86 हरिलीलाश्रुतोपचारपरेषु सततं त्वया । कार्या प्रीतिस् तव हरेर् यथा भक्तिर् न नश्यति ॥ SatvT_4.87 इत्य् एतत् कथितं विप्र साधूनां लक्षणं पृथक् । भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ॥ SatvT_4.88 साधनेन मया बाल भक्तिभेदो निरूपितः । स सार्ववर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ॥ SatvT_4.89 सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः । चतुर्युगेष्व् अभिमतो भगवत्प्रियसाधकः ॥ SatvT_4.90 सात्वततन्त्र, पञ्चमः पटलः श्रीनारद उवाच । कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् । चतुर्युगे ऽप्य् अभिमतं सर्वलोकसुखावहम् ॥ SatvT_5.1 अधुना वद देवेश जनानां हितकाम्यया । युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ SatvT_5.2 प्रजानां लक्षणं विष्णोर् भूतिर् लिङ्गं पृथग्विधम् । धर्मं च नामसंख्या च समासेन सुरेश्वर ॥ SatvT_5.3 श्रीशिव उवाच । कृते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः । औत्पत्तिकेन योगेन शान्ताः शमदृशो मताः ॥ SatvT_5.4 तेषां तु भगवद्ध्यानं संसारार्णवतारकम् । तद् एव परमो धर्मस् तद्युगस्य महामते ॥ SatvT_5.5 तद्ध्यानं त्रिविधं प्रोक्तं दशभिर् नामभिर् युतम् । निरालम्बं सावलम्बं सर्वान्तर्यामिधारणम् ॥ SatvT_5.6 तत्षडङ्गयुतं कुर्यात् समाध्यवधिम् उत्तमम् । दुःखग्रहं निरालम्बं प्रथमं शृणु सत्तम ॥ SatvT_5.7 अहिंसा ब्रह्मचर्यं च सत्यं लज्जा ह्य् अकार्यतः । अस्तेयो ऽसंचयो मौनम् असङ्गम् अभयं दया ॥ SatvT_5.8 धर्मे स्थैर्यं च विश्वासो यमा द्वादश सत्तम । यमाद्यम् अङ्गं प्रथमं कुर्याद् ध्याता ह्य् अतन्द्रितः ॥ SatvT_5.9 देहशौचं मनःशौचं जाप्यं होमं तपो व्रतम् । श्राद्धम् अतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ SatvT_5.10 परार्थेहां गुरोः सेवां द्विषङ्नियमसंज्ञितम् । कुर्याद् ध्यानं द्वितीयाङ्गं तृतीयाङ्गं च मे शृणु ॥ SatvT_5.11 स्वजानुलग्ने पादाग्रे कुर्याज् जङ्घे ऽन्तरान्तरे । उत्सङ्गमध्ये हस्तौ द्वौ तत् स्थानम् आसनं स्मृतम् ॥ SatvT_5.12 प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः । विपर्ययेण वा कुर्यात् तुर्याङ्गं प्राणसंयमम् ॥ SatvT_5.13 विषयेभ्यस् त्व् इन्द्रियाणां संयमं मनसा हृदि । कुर्याद् अतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ SatvT_5.14 प्राणेन मनसः साक्षात् स्थैर्यं ध्यानाङ्गम् उत्तमम् । कुर्यात् समाहितो योगी स्वनासाग्रावलोकनः ॥ SatvT_5.15 तेजोमयं स्वप्रकाशम् अवाङ्मनसगोचरम् । लक्षीकृत्य धिया तिष्ठेद् यावन् नैव प्रकाशते ॥ SatvT_5.16 एवं चाहरहः कुर्वन् योगी संशुद्धकिल्बिषः । चिरात् प्राप्नोति परमां समाधिं ब्रह्मणः पदम् ॥ SatvT_5.17 सावशेषं हरेर् ध्यानं शृणु विप्र समासतः । तेनैव विधिना युक्तो मनसा चिन्तयेद् यथा ॥ SatvT_5.18 हृत्पद्मकर्णिकामध्ये शुद्धसत्त्वतनुं हरिम् । पुरुषं चतुर्भुजं ध्यायेच् छुद्धस्फटिकसंनिभम् ॥ SatvT_5.19 जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् । अक्षमालां यज्ञसूत्रं तथा दण्डकमण्डलुम् ॥ SatvT_5.20 बिभ्राणं हृद्युगाराध्यं ब्रह्मचारिणम् अव्ययम् । मुखारविन्दं सुनसं सुभ्रुवं सुकपालिनम् ॥ SatvT_5.21 सुवर्णशकलाभातं सुद्विजं कम्बुकंधरम् । दीर्घायतचतुर्बाहुं करपल्लवशोभितम् ॥ SatvT_5.22 सुचक्षुषं सुहृदयं सूदरं वलिभिर् युतम् । निम्ननाभिं सुचारूरुजानुजङ्घापदं शुभम् ॥ SatvT_5.23 चार्वङ्गुलिदलाकारं नखचन्द्रद्युतिप्रभम् । एवं चिन्तयतो रूपं विष्णोर् लोकमनोहरम् ॥ SatvT_5.24 तस्याशु परमानन्दः सम्पद् आशु भविष्यति । आशुसिद्धिकरं चातः सर्वान्तर्यामिधारणम् ॥ SatvT_5.25 शृणु स्ववहितो विप्र मानस्तम्भविवर्जितम् । सर्वं चराचरम् इदं भगवद्रूपाधिष्ठितम् ॥ SatvT_5.26 भावयेद् द्वेषहीनेन कायवाङ्मनसा द्विज । उत्तमान् मानयेद् भक्त्या समान् मित्रतया द्विज ॥ SatvT_5.27 अधमान् दयया शत्रून् उपेक्षेत दयान्वितः । एवं भावयतस् तस्य यावत् सर्वात्मदर्शनम् ॥ SatvT_5.28 अचिरात् परमानन्दसंदोहं मनसाप्नुयात् । त्रेतायां प्राणिनः सर्वे जपहोमपरायणाः ॥ SatvT_5.29 सुविनीताः सुखावृत्ता महाशाला महात्मनः । तेषां तु भगवद्यागो ह्य् अञ्जसा मुक्तिसाधकः ॥ SatvT_5.30 स एव परमो धर्मस् त्रेतायां द्विजसत्तम । तस्मिन् यजन्ति रक्ताभं यज्ञमूर्तिं जगद्गुरुम् ॥ SatvT_5.31 नित्यनैमित्तिकैः सत्त्रैर् यागैर् nÃmëÂakÃyutai÷ / त्रैविद्येन विधानेन यान्ति मुक्तिं तदा जनाः ॥ SatvT_5.32 द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः । भोगानुषक्तमनसः सुखदुःखत्वम् आवृताः ॥ SatvT_5.33 भगवत्पूजनं तेषां मोक्षसाधनम् उत्तमम् । साङ्गोपाङ्गं केवलं च द्विविधं पूजनं स्मृतम् ॥ SatvT_5.34 तद् एव परमो धर्मो द्वापरस्य युगस्य वै । तस्मिन् यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ SatvT_5.35 पीतवर्णं वेदमन्त्रैर् नाम्नां द्वादशभिः समम् । कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥ SatvT_5.36 शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः । तेषाम् एकविधं प्रोक्तम् अञ्जसा मुक्तिकारणम् ॥ SatvT_5.37 सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् । यतः कलियुगस्यादौ भगवान् पुरुषोत्तमः ॥ SatvT_5.38 अवतीर्य यशस् तेने शुद्धं कलिमलापहम् । ध्यानयोगक्रियाः सर्वाः स संहत्य दयापरः ॥ SatvT_5.39 स्वकीये यशसि स्थाप्य गतो वैकुण्ठम् उत्तमम् । स तात परमो देवो देवकीदेविनन्दनः ॥ SatvT_5.40 इन्द्रनीलसमः श्यामस् तन्त्रमन्त्रैर् य इज्यते । तस्मिन् कलियुगे विप्र श्रुत्वा हरियशो ऽमलाः ॥ SatvT_5.41 प्रायो भक्ता भविष्यन्ति तस्माच् छ्रेष्ठयुगः कलिः । अतः कृतादिषु प्रजाः कलौ सम्भवम् आत्मनः ॥ SatvT_5.42 vächanti धर्मपरमा भगवद्भक्तिकारणम् । ध्यानेनेष्टया पूजनेन यत् फलं लभ्यते जनैः ॥ SatvT_5.43 कृतादिषु कलौ तद् वै कीर्तनादिषु लभ्यते । न देशकालकर्त्णां नियमः कीर्तने स्मृतः ॥ SatvT_5.44 तस्मात् कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् । यतः कलिं प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ SatvT_5.45 यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् । कृतादाव् अपि ये जीवा न मुक्ता निजधर्मतः ॥ SatvT_5.46 ते ऽपि मुक्तिं प्रयास्यन्ति कलौ कीर्तनमात्रतः । कलेर् दोषसमुद्रस्य गुण एको महान् यतः ॥ SatvT_5.47 नाम्नां संकीर्तनेनैव चातुर्वर्गं जनो ऽश्नुते । कृतादिष्व् अपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ SatvT_5.48 तपादिसाध्यं तद् भूयः कलाव् उभयतां गतम् । तस्मात् कलियुगे विष्णोर् नामकीर्तनम् उत्तमम् ॥ SatvT_5.49 साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् । येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ SatvT_5.50 हित्वा पापं गतिं यान्ति किम् उतच्छ्रद्धया गृणन् । कलौ नामपरा एव सततं द्विजसत्तम ॥ SatvT_5.51 उक्ता महाभागवता भगवत्प्रियकारिणः । तस्मात् सर्वात्मना विप्र कुरु श्रीकृष्णकीर्तनम् ॥ SatvT_5.52 श्रद्धया सततं युक्त एतद् एव महाफलम् ॥ SatvT_5.53 सात्वततन्त्र, षष्ठः पटलः श्रीनारद उवाच । कथितं मे त्वया देव हरिनामानुकीर्तनम् । पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ SatvT_6.1 तत्राहं यानि नामानि कीर्तयामि सुरोत्तम । तान्य् अहं ज्ञातुम् इच्छामि साकल्येन कुतूहलात् ॥ SatvT_6.2 श्रीशिव उवाच । भूम्यम्बुतेजसां ये वै परमाणून् अपि द्विज । शक्यन्ते गणितुं भूयो जन्मभिर् न हरेर् गुणान् ॥ SatvT_6.3 तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् । नाम्नां सहस्रं पार्वत्यै यदि होक्तं कृपालुना ॥ SatvT_6.4 समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी । अपृच्छत् परमं देवं भगवन्तं जगद्गुरुम् ॥ SatvT_6.5 तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः । नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ SatvT_6.6 तद् अहं ते ऽभिवक्ष्यामि महाभागवतो भवान् । यस्यैकस्मरणेनैव पुमान् सिद्धिम् अवाप्नुयात् ॥ SatvT_6.7 उद्यन्नवीनजलदाभम् अकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् । भास्वन्मयूखमुकुटाङ्गदहारयुक्तं käcÅkalÃpavalayÃÇgulibhir विभातम् ॥ SatvT_6.8 ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् । गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ SatvT_6.9 ओं नमो वासुदेवाय कृष्णाय परमात्मने । प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ SatvT_6.10 ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः । श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ SatvT_6.11 परमात्मा परं ब्रह्म परेशः परमेश्वरः । परानन्दः परं धाम परमानन्ददायकः ॥ SatvT_6.12 निरालम्बो निर्विकारो निर्लेपो निरवग्रहः । नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ SatvT_6.13 प्रियंवदः प्रियकरः प्रियदः प्रियसंजनः । प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात् प्रियः ॥ SatvT_6.14 महात्यागी महाभोगी महायोगी महातपाः । महात्मा महतां श्रेष्ठो महालोकपतिर् महान् ॥ SatvT_6.15 सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धसाधनः । सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ SatvT_6.16 इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुर् उत्तमः । ज्येष्ठः श्रेष्ठश् च सर्वेष्टो विष्णुर् भ्राजिष्णुर् अव्ययः ॥ SatvT_6.17 विभुः शम्भुः प्रभुर् भूमा स्वभूः स्वानन्दमूर्तिमान् । प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ SatvT_6.18 योगेश्वरो योगगम्यो योगीशो योगपारगः । योगदाता योगपतिर् योगसिद्धिविधायकः ॥ SatvT_6.19 सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः । सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ SatvT_6.20 सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् । सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ SatvT_6.21 जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता । जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ SatvT_6.22 धरापतिर् लोकपतिः स्वर्पतिर् जगतांपतिः । विद्यापतिर् वित्तपतिः सत्पतिः कमलापतिः ॥ SatvT_6.23 चतुरात्मा चतुर्बाहुश् चतुर्वर्गफलप्रदः । चतुर्व्यूहश् चतुर्धामा चतुर्युगविधायकः ॥ SatvT_6.24 आदिदेवो देवदेवो देवेशो देवधारणः । देवकृद् देवभृद् देवो देवेडितपदाम्बुजः ॥ SatvT_6.25 विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः । विश्वसूर् विश्वफलदो विश्वगो विश्वनायकः ॥ SatvT_6.26 भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः । भूतिदो भूतिविस्तारो विभूतिर् भूतिपालकः ॥ SatvT_6.27 नारायणो नारशायी नारसूर् नारजीवनः । नारैकफलदो नारमुक्तिदो नारनायकः ॥ SatvT_6.28 सहस्ररूपः साहस्रनामा साहस्रविग्रहः । सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ SatvT_6.29 पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः । पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ SatvT_6.30 वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी । धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ SatvT_6.31 जयन्तो विजयो जेता जयदो जयवर्धनः । अमानो मानदो मान्यो महिमावान् महाबलः ॥ SatvT_6.32 संतुष्टस् तोषदो दाता दमनो दीनवत्सलः । ज्ञानी यशस्वान् धृतिमान् सहओजोबलाश्रयः ॥ SatvT_6.33 हयग्रीवो महातेजा महार्णवविनोदकृत् । मधुकैटभविध्वंसी वेदकृद् वेदपालकः ॥ SatvT_6.34 सनत्कुमारः सनकः सनन्दश् च सनातनः । अखण्डब्रह्मव्रतवान् आत्मा योगविवेचकः ॥ SatvT_6.35 श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः । सात्वतागमकृल् लोकहिताहितप्रसूचकः ॥ SatvT_6.36 आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः । दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ SatvT_6.37 पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः । श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ SatvT_6.38 अनन्तो धरणीभर्ता पातालतलवासकृत् । कामाग्निजवनो नागराजराजो महाद्युतिः ॥ SatvT_6.39 महाकूर्मो विश्वकायः शेषभृक् सर्वपालकः । लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ SatvT_6.40 कृपामयः स्वयं व्यक्तिर् ध्रुवप्रीतिविवर्धनः । ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ SatvT_6.41 शुक्लः कर्दमसंतप्तस् तपस्तोषितमानसः । मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ SatvT_6.42 यज्ञः सुरगणाधीशो दैत्यदानवघातकः । मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ SatvT_6.43 कपिलाख्यः सांख्यपाता कर्दमाङ्गसमुद्भवः । सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ SatvT_6.44 दत्तो ऽत्रितनयो योगी योगमार्गप्रदर्शकः । अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ SatvT_6.45 नारायणो नरऋषिर् धर्मपुत्रो महामनाः । महेशशूलदमनो महेशैकवरप्रदः ॥ SatvT_6.46 आकल्पान्ततपोधीरो मन्मथादिमदापहः । ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ SatvT_6.47 ऋभवो नाभिसुखदो मेरुदेवीप्रियात्मजः । योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ SatvT_6.48 अष्टबाहुर् दक्षयज्ञपावनो ऽखिलसत्कृतः । दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ SatvT_6.49 प्रियव्रतकुलोत्पन्नो गयनामा महायशाः । उदारकर्मा बहुविन्महागुणगणार्णवः ॥ SatvT_6.50 हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः । धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ SatvT_6.51 वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् । आदिराजो जनावासकारको भूसमीकरः ॥ SatvT_6.52 प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः । दिवारात्रिगणाधीशः केतुमान् अजनाश्रयः ॥ SatvT_6.53 श्रीकामदेवः कमलाकामकेलिविनोदकृत् । स्वपादरतिदो ऽभीष्टसुखदो दुःखनाशनः ॥ SatvT_6.54 विभुर् धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः । अष्टाशीतिसहस्राणां मुनीनाम् उपदेशदः ॥ SatvT_6.55 सत्यसेनो यक्षरक्षोदहनो दीनपालकः । इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ SatvT_6.56 हरिर् गजवरत्राता ग्राहपाशविनाशकः । त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ SatvT_6.57 वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः । रमाप्रियकरः श्रीमान् निजलोकप्रदर्शकः ॥ SatvT_6.58 विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः । दुग्धाब्धिमथनो विप्रो विराजतनयो ऽजितः ॥ SatvT_6.59 मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् । जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ SatvT_6.60 धन्वन्तरी रुक्शमनो ऽमृतधुक् रुक्प्रशान्तकः । आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ SatvT_6.61 देवाभयकरो दैत्यमोहिनी कामरूपिणी । गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ SatvT_6.62 महामत्स्यो महाकायः शल्कान्तर्गतसागरः । वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ SatvT_6.63 पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः । भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ SatvT_6.64 नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः । सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ SatvT_6.65 हिरण्यकशिपुध्वंसी बहुदानवदर्पहा । प्रवदस्तुतपादाब्जो भक्तसंसारतापहा ॥ SatvT_6.66 ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः । ज्वलज्ज्वलनसंकाशः सर्वभीतिविनाशकः ॥ SatvT_6.67 महाकलुषविध्वंसी सर्वकामवरप्रदः । कालविक्रमसंहर्ता grahapŬÃvinÃÓaka÷ // SatvT_6.68 सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् । उग्रभैरवसंत्रस्तहरार्तिविनिवारकः ॥ SatvT_6.69 ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः । द्वादशादित्यशीर्षैकमणिर् दिक्पालभूषणः ॥ SatvT_6.70 वामनो ऽदितिभीतिघ्नो द्विजातिगणमण्डनः । tripadavyÃjayäcÃptavalitrailokyasampada÷ // SatvT_6.71 पन्नखक्षतब्रह्माण्डकटाहो ऽमितविक्रमः । स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ SatvT_6.72 स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः । बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ SatvT_6.73 जामदग्न्यो महावीर्यः पर्शुभृत् कार्तवीर्यजित् । सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ SatvT_6.74 निःक्षत्रपृथ्वीकरणो वीरजिद् विप्रराज्यदः । द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ SatvT_6.75 सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः । श्रीरामो रामचन्द्रश् च रामभद्रो ऽमितप्रभः ॥ SatvT_6.76 नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः । पद्मनेत्रः पद्मवक्रः पद्माङ्कितपदाम्बुजः ॥ SatvT_6.77 प्रलम्बबाहुश् चार्वङ्गो रत्नाभरणभूषितः । दिव्याम्बरो दिव्यधनुर् दिष्टदिव्यास्त्रपारगः ॥ SatvT_6.78 निस्त्रिंशपाणिवीरेशो ऽपरिमेयपराक्रमः । विश्वामित्रगुरुर् धन्वी धनुर्वेदविद् उत्तमः ॥ SatvT_6.79 ऋजुमार्गनिमित्तेषु saæghatìitatìaka÷ / सुबाहुर् bÃhuvÅryìhyabahurÃk«asaghÃtaka÷ // SatvT_6.80 प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः । जनकानन्दजनको जानकीप्रियनायकः ॥ SatvT_6.81 अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः । पितृवाक्सक्तराज्यधीर् वनवासकृतोत्सवः ॥ SatvT_6.82 विराधराधदमनश् चित्रकूटाद्रिमन्दिरः । द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ SatvT_6.83 चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः । त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ SatvT_6.84 छद्ममारीचमथनो जानकीविरहार्तिहृत् । जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ SatvT_6.85 ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् । वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ SatvT_6.86 सकण्टकारदुर्भेदसप्ततालप्रभेदकः । किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ SatvT_6.87 äjaneyasvalÃÇgÆladagdhalaÇkÃmahodaya÷ / सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ SatvT_6.88 गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् । पादप्रहारसंत्रस्तविभीषणभयापहः ॥ SatvT_6.89 अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् । निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ SatvT_6.90 कैलाससहनोन्मत्तदशाननशिरोहरः । अग्निसंस्पर्शसंशुद्धसीतासंवरणोत्सुकः ॥ SatvT_6.91 कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः । अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ SatvT_6.92 अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः । दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ SatvT_6.93 सर्वसम्पत्तिजननस् तिर्यङ्न्यायविवेचकः । शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ SatvT_6.94 दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः । तुरंगमेधक्रतुयाश्रीमत्कुशलवात्मजः ॥ SatvT_6.95 सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसंग्रहः । सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ SatvT_6.96 भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः । सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ SatvT_6.97 लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः । इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ SatvT_6.98 शत्रुघ्नो ऽमित्रशमनो लवणान्तककारकः । आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ SatvT_6.99 वटपत्त्रपुटस्थायी श्रीमुकुन्दो ऽखिलाश्रयः । तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ SatvT_6.100 आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः । वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ SatvT_6.101 ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः । गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ SatvT_6.102 दौस्वस्तिर् यज्वनां श्रेष्ठो नृपविस्मयकारकः । तुरंगमेधबहुकृद् वदान्यगणशेखरः ॥ SatvT_6.103 वासवीतनयो व्यासो वेदशाखानिरूपकः । पुराणभारताचार्यः कलिलोकहितैषणः ॥ SatvT_6.104 रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः । संकर्षणः सीरपाणिः मुसलास्त्रो ऽमलद्युतिः ॥ SatvT_6.105 शङ्खकुन्देन्दुश्वेताङ्गस् तालभिद् धेनुकान्तकः । मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ SatvT_6.106 प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः । रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ SatvT_6.107 हस्तिनापुरसंकर्षी कौरवार्चितसत्पदः । ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ SatvT_6.108 मायापतिर् महामायो महामायानिदेशकृत् । यदुवंशाब्धिपूर्णेन्दुर् बलदेवप्रियानुजः ॥ SatvT_6.109 नराकृतिः परं ब्रह्म परिपूर्णः परोदयः । सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ SatvT_6.110 पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः । महोरस्कोमहाबाहुर् महार्हमणिकुण्डलः ॥ SatvT_6.111 लसद्गण्डस्थलीहैममौलिमालाविभूषितः । सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ SatvT_6.112 नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः । सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ SatvT_6.113 सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः । कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ SatvT_6.114 कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् । श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ SatvT_6.115 दलोदरो निम्ननाभिर् निरवद्यो निराश्रयः । nitambabimbavyÃlabbikiÇkiïÅkäcimaï¬ita÷ // SatvT_6.116 समजङ्घाजानुयुग्मः सुचारुरुचिराजितः । ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ SatvT_6.117 भक्तभ्रमरसंघातपीतपादाम्बुजासवः । नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ SatvT_6.118 पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः । स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ SatvT_6.119 सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः । देवकीनन्दनो लोकनन्दिकृद् भक्तभीतिभित् ॥ SatvT_6.120 शेषानुगः शेषशायी यशोदानतिमानदः । नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ SatvT_6.121 सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ SatvT_6.122 पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः । पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ SatvT_6.123 समागतजनानन्दी शकटोच्चाटकारकः । प्राप्तविप्राशिषोधीशो लघिमादिगुणाश्रयः ॥ SatvT_6.124 तृणावर्तगलग्राही तृणावर्तनिषूदनः । जनन्यानन्दजनको जनन्यामुखविश्वदृक् ॥ SatvT_6.125 bÃlakrŬÃrato bÃlabhëÃlÅlÃdinirv­ta÷ / गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ SatvT_6.126 नवनीतविलिप्ताङ्गो नवनीतलवप्रियः । नवनीतलवाहारी नवनीतानुतस्करः ॥ SatvT_6.127 दामोदरो ऽर्जुनोन्मूलो गोपैकमतिकारकः । v­ndÃvanavanakrŬo nÃnÃkrŬÃviÓÃrada÷ // SatvT_6.128 वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः । बकारिर् अघसंहारी बालाद्यन्तकनाशनः ॥ SatvT_6.129 यमुनानिलसंजुष्टसुमृष्टपुलिनप्रियः । गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ SatvT_6.130 गोगोपगोपीप्रियकृद् धनभृन् मोहखण्डनः । विधातुर् मोहजनको ऽत्यद्भुतैश्वर्यदर्शकः ॥ SatvT_6.131 विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् । कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ SatvT_6.132 दावाग्निशमनः सर्वव्रजभृज् जनजीवनः । मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ SatvT_6.133 sarvakÃlasukhakrŬo बर्हिबर्हावतंसकः । गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ SatvT_6.134 गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः । विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ SatvT_6.135 शतक्रतुवरध्वंसी शक्रदर्पमदापहः । धृतगोवर्धनगिरिर् व्रजलोकाभयप्रदः ॥ SatvT_6.136 इन्द्रकीर्तिलसत्कीर्तिर् गोविन्दो गोकुलोत्सवः । नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ SatvT_6.137 व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः । सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ SatvT_6.138 गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः । व्रजाङ्गनाजनारामो व्रजसुन्दरीवल्लभः ॥ SatvT_6.139 rÃsakrŬÃrato रासमहामण्डलमण्डनः । वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ SatvT_6.140 गोपिकागीतिकागीतः ÓaÇkhacƬaÓirohara÷ / महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ SatvT_6.141 सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः । केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ SatvT_6.142 अक्रूरप्रियकृत् क्रूररजकघ्नः सुवेशकृत् । sudÃmadattamÃlìhya÷ कुब्जाचन्दनचर्चितः ॥ SatvT_6.143 मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् । कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ SatvT_6.144 mahÃkuvalayÃpŬaghÃtÅ चाणुरमर्दनः । रागशालागतापारनरनारीकृतोत्सवः ॥ SatvT_6.145 कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः । कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ SatvT_6.146 तातमातृकृतानन्दो नन्दगोपप्रसाददः । श्रितसांदीपनिगुरुर् विद्यासागरपारगः ॥ SatvT_6.147 दैत्यपञ्चजनध्वंसी päcajanyadarapriya÷ / सांदीपनिमृतापत्यदाता कालयमार्चितः ॥ SatvT_6.148 सैरन्ध्रीकामसंतापशमनो ऽक्रूरप्रीतिदः । शार्ङ्गचापधरो नानाशरसंधानकोविदः ॥ SatvT_6.149 अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः । खगेन्द्रचिह्नितध्वजश् चक्रपाणिर् गदाधरः ॥ SatvT_6.150 nandakÅyadusenìhyo ऽक्षयबाणनिषङ्गवान् । सुरासुराजेयरण्यो जितमागधयूथपः ॥ SatvT_6.151 मागधध्वजिनीध्वंसी मथुरापुरपालकः । द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ SatvT_6.152 सर्वसम्पत्तिजननः स्वजनानन्दकारकः । कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ SatvT_6.153 यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः । रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ SatvT_6.154 रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः । रुक्मिणीप्रियकृत् साक्षाद् रुक्मिणीरमणीपतिः ॥ SatvT_6.155 रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः । स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित् शुचिः ॥ SatvT_6.156 जाम्बवार्चितपादाब्जः साक्षाज् जाम्बवतीपतिः । सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ SatvT_6.157 सुतीक्ष्णशृङ्गवृषभसप्तजिद् राजयूथभित् । नग्नजित् तनयासत्यानायिकानायकोत्तमः ॥ SatvT_6.158 भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः । मुरुजित् पीठसेनानीनाशनो नरकान्तकः ॥ SatvT_6.159 धरार्चितपदाम्भोजो भगदत्तभयापहा । नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ SatvT_6.160 अष्टोत्तरशतद्व्यष्टसहस्त्रस्त्रीविलासवान् । सत्यभामाबलावाक्यपारिजातापहारकः ॥ SatvT_6.161 देवेन्द्रबलभिज् जायाजातनानाविलासवान् । रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ SatvT_6.162 कामतातः साम्बसुतो ऽसंख्यपुत्रप्रपौत्रवान् । उशाशागतपौत्रार्थबाणबाहुसस्रछित् ॥ SatvT_6.163 नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः । महादेवस्तुतपदो नृगदुःखविमोचकः ॥ SatvT_6.164 ब्रह्मस्वापहरक्लेशकथास्वजनपालकः । पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ SatvT_6.165 सुदक्षिणाव्रताराध्यशिवकृत्यानलान्तकः । वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ SatvT_6.166 अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः । जरासंधनिरोधार्तभूभुजेरितसत्कथः ॥ SatvT_6.167 नारदेरितसन्मित्रकार्यगौरवसाधकः । कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ SatvT_6.168 जरासंधवधोद्योगकर्ता भूपतिशर्मकृत् । सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ SatvT_6.169 सर्वर्षिगणसंस्तुत्यश् चैद्यप्राणनिकृन्तकः । इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ SatvT_6.170 महेशदत्तसौभाग्यपुरभित् शत्रुघातकः । दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिप्रदः ॥ SatvT_6.171 विदूरथप्रमथनो भूरिभारावतारकः । पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ SatvT_6.172 पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः । पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ SatvT_6.173 दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः । पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ SatvT_6.174 पृथाभीष्टप्रदो भीमजयदो विजयप्रदः । युधिष्ठिरेष्टसंदाता द्रौपदीप्रीतिसाधकः ॥ SatvT_6.175 सहदेवेरितपदो नकुलार्चितविग्रहः । ब्रह्मास्त्रदग्धगर्भस्थपुरुवंशप्रसाधकः ॥ SatvT_6.176 पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः । आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ SatvT_6.177 प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः । तीर्थापदेशसन्मित्रप्रियकृन् नन्दनन्दनः ॥ SatvT_6.178 गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः । सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ SatvT_6.179 तातात्मज्ञानसंदाता देवकीमृतपुत्रदः । श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ SatvT_6.180 पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः । स्त्रीरत्नवृन्दसंतोषी जनकेलिकलोत्सवः ॥ SatvT_6.181 चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः । कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ SatvT_6.182 यक्षराट्कोटिधनवान् मरुत्कोटिस्ववीर्यवान् । समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ SatvT_6.183 koÂyaÓvamedhìhyahara÷ तीर्थकोट्यधिकाह्वयः । पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ SatvT_6.184 ÓakrakoÂivilÃsìhya÷ कोटिब्रह्माण्डनायकः । सर्वामोघोद्यमो ऽनन्तकीर्तिनिःसीमपौरुषः ॥ SatvT_6.185 सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः । ब्रह्मादिसुरसंगीतवीतमानुषचेष्टितः ॥ SatvT_6.186 अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः । स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ SatvT_6.187 विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः । सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ SatvT_6.188 मुमुक्षुमुक्तविषयिजनानन्दकरो यशः । कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ SatvT_6.189 भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः । स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ SatvT_6.190 सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः । अप्रमेयवपुर् भास्वदनर्घ्याङ्गविभूषणः ॥ SatvT_6.191 विश्वैकसुखदो विश्वसज्जनानन्दपालकः । सर्वदेवशिरोरत्नम् अद्भुतानन्तभोगवान् ॥ SatvT_6.192 अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः । समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ SatvT_6.193 स्वयशःश्रवणानन्दजनरागी गुणार्णवः । अनिर्देश्यवपुस् तप्तशरणो जीवजीवनः ॥ SatvT_6.194 परमार्थः परंवेद्यः परज्योतिः परागतिः । वेदान्तवेद्यो भगवान् अनन्तसुखसागरः ॥ SatvT_6.195 जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः । वैकुण्ठलोकैकपतिर् वैकुण्ठजनवल्लभः ॥ SatvT_6.196 प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः । पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ SatvT_6.197 अनिरुद्धः कामसुतः शब्दयोनिर् महाक्रमः । उषापतिर् वृष्णिपतिर् हृषीकेशो मनःपतिः ॥ SatvT_6.198 श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः । शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ SatvT_6.199 श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः । पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ SatvT_6.200 कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः । विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ SatvT_6.201 सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः । अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ SatvT_6.202 आपः करो रमानाथो ऽमरारिकुलकृन्तनः । श्रुतेन्द्रहितकृद् धीरवीरमुक्तिबलप्रदः ॥ SatvT_6.203 विष्वक्सेनः शम्भुसखो दशमान्तरपालकः । ब्रह्मसावर्णिवंशाब्धिहितकृद् विश्ववर्धनः ॥ SatvT_6.204 धर्मसेतुर् अधर्मघ्नो वैध्यतन्त्रपदप्रदः । असुरान्तकरो देवार्थकसूनुः subhëaïa÷ ॥ SatvT_6.205 स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः । द्विषण्मनुयुगत्राता पातालपुरदारणः ॥ SatvT_6.206 दैवहोत्रिर् वार्हतोयो दिवस्पतिर् अतिप्रियः । त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ SatvT_6.207 सत्त्रायणो बृहद्बाहुर् वैनतेयो विदुत्तमः । कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ SatvT_6.208 परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजांपतिः । अब्जयोनिर् हंसवाहः सर्वलोकपितामहः ॥ SatvT_6.209 विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः । द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ SatvT_6.210 रुद्रो mƬha÷ शिवः शास्ता शम्भुः सर्वहरो हरः । कपर्दी शंकरः शूली त्र्यक्षो ऽभेद्यो महेश्वरः ॥ SatvT_6.211 सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः । सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ SatvT_6.212 इत्य् एतत् कथितं विप्र विष्णोर् नामसहस्रकम् । सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ SatvT_6.213 मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् । सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ SatvT_6.214 सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् । श्रद्धया परया भक्त्या श्रवणात् पठनाज् जपात् ॥ SatvT_6.215 प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् । एतत् पठन् द्विजो विद्यां क्षत्रियः पृथिवीम् इमाम् ॥ SatvT_6.216 वैश्यो महानिधिं शूद्रो vächitÃæ सिद्धिम् आप्नुयात् । द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच् चरेद् धरेः ॥ SatvT_6.217 नाम्ना दशापराधांश् च प्रमादाद् आचरेद् यदि । समाहितमना ह्य् एतत् पठेद् वा श्रावयेज् जपेत् ॥ SatvT_6.218 स्मरेद् वा ӭणुयाद् वापि तेभ्यः सद्यः प्रमुच्यते । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ SatvT_6.219 यस्यैककीर्तनेनापि भवबन्धाद् विमुच्यते । अतस् त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ SatvT_6.220 विष्णोर् नामसहस्रं ते भगवत्प्रीतिकारणम् । श्रीनारद उवाच । धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वयातिकरुणात्मना । यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ SatvT_6.221 यद्य् आलस्यात् प्रमादाद् वा सर्वं पठितुम् अन्वहम् । न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ SatvT_6.222 श्रीशिव उवाच । यदि सर्वं न शक्नोसि प्रत्यहं पठितुं द्विज । तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ SatvT_6.223 एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् । किं पुनर् भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ SatvT_6.224 यन् नामकीर्तनेनैव पुमान् संसारसागरम् । तरत्य् अद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ SatvT_6.225 सात्वततन्त्र, सप्तमः पटलः श्रीशिव उवाच । शृण्वन्ति प्रत्यहं ये वै विष्णोर् नामसहस्रकम् । कीर्तयन्त्य् अथवा विप्र संस्मरन्त्य् आदरेण वा ॥ SatvT_7.1 वा शतं वा विंशतिं वापि दश वा पञ्च वा द्विज । एकं वा कामतो भक्त्या विष्णुपादाम्बुजाश्रयाः ॥ SatvT_7.2 तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद । यतस् तैर् भगवान् एव परानन्दो वशीकृतः ॥ SatvT_7.3 यतो नामैव परमं तीर्थं क्षेत्रं च पुण्यदम् । नामैव परमं दैवं नामैव परमं तपः ॥ SatvT_7.4 नामैव परमं दानं नामैव परमा क्रिया । नामैव परमो धर्मो नामैवार्थः प्रकीर्तितः ॥ SatvT_7.5 नामैव कामो भक्तानां मोक्षो ऽपि नाम केवलम् । एषां च साधनं नाम कामिनां द्विजसत्तम ॥ SatvT_7.6 नामैव परमा भक्तिर् नामैव परमा गतिः । नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ SatvT_7.7 निष्कामानां धनं नाम मुक्तिभुक्तिसुखार्थवत् । नाम स्यात् परमं सौख्यं नामैव वैराग्यकारणम् ॥ SatvT_7.8 सत्त्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् । मुमुक्षूणां मुक्तिपदं कामिनां सर्वकामदम् ॥ SatvT_7.9 वैष्णवानां फलं नाम तस्मान् नाम सदा स्मरेत् । संकेतितात् पारिहास्याद् धेलनाज्वरतापतः ॥ SatvT_7.10 कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् । यावती पापनिर्हारे शक्तिर् नाम्नि हरेः स्थिता ॥ SatvT_7.11 तावत् पापिजनः पापं कर्तुं शक्नोति नैव हि । ज्ञानाज्ञानाद् धरेर् नामकीर्तनात् पुरुषस्य हि ॥ SatvT_7.12 पापराशिं दहत्य् आशु यथा तूलं विभावसुः । संकीर्तितं हरेर् नाम श्रद्धया पुरुषेण वै ॥ SatvT_7.13 तस्य सत्यफलं धत्ते क्रमशो द्विजसत्तमः । पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ SatvT_7.14 गुरुसेवाम् आत्मबोधं भ्रान्तिनाशम् अनन्तरम् । सम्पूर्णानन्दबोधं च ततस् तस्मिन् लभेत् स्थिरम् ॥ SatvT_7.15 श्रीनारद उवाच । चतुर्विधं त्वया प्रोक्तं वैराग्यं सुरसत्तम । एतद् वर्णय लोकस्य हिताय ज्ञानकारणम् ॥ SatvT_7.16 श्रीशिव उवाच । असङ्गरहितो भोगः क्रियते पुरुषेण यत् । विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ SatvT_7.17 भोग्ये स्वादुविहीने ऽपि क्रियते वृत्तिर् आत्मनः । द्वितीयो व्यतिरेकाख्यस् तद् विजानीहि सत्तम ॥ SatvT_7.18 मनसः प्रीतिराहित्ये इन्द्रियैर् एवं भुज्यते । भोगस् तृतीयः पुरुषैर् इन्द्रियाख्यः प्रकीर्तितः ॥ SatvT_7.19 मनसश् चेन्द्रियाणां च रागराहित्यम् उत्तमम् । विषयाहरणं विप्र चतुर्थः परिकीर्तितः ॥ SatvT_7.20 एष नाम परश् चाशु जायते द्विजसत्तम । ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ SatvT_7.21 तीर्थैर् दानैस् तपोभिश् च होमैर् जात्यैर् व्रतमैखैः । योगैश् च विविधैर् विप्र यद् विष्णोः परमं पदम् ॥ SatvT_7.22 न यान्ति मानवास् तद् वै नामकीर्तनमात्रतः । संयान्त्य् एव न संदेहं कुरु विप्र हरिप्रियम् ॥ SatvT_7.23 महापातकयुक्तो ऽपि कीर्तयित्वा जगद्गुरुम् । तरत्य् एव न संदेहः सत्यम् एव वदाम्य् अहम् ॥ SatvT_7.24 कलिकालमलं चापि सर्वपातकम् एव च । हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ SatvT_7.25 तस्मान् नामैकमात्रेण तरत्य् एव भवार्णवम् । पुमान् अत्र न संदेहो विना नामापराधतः ॥ SatvT_7.26 तद्यत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः । विष्णोर् न कुर्यान् नाम्नस् तु दशपापान् कथंचन ॥ SatvT_7.27 श्रीनारद उवाच । श्रुतो भगवतो वक्त्राद् द्वाविंशदपराधकम् । विष्णोर् नाम्ना दश तथा एतद् वर्णय नो प्रभो ॥ SatvT_7.28 श्रीशिव उवाच । श्रूयताम् अपराधान् वै विष्णोर् वक्ष्यामि नारद । यान् कृत्वा नरकं यान्ति मानवाः सततं मुने ॥ SatvT_7.29 अस्नात्वा स्पर्शनं विष्णोर् विना शङ्खेन स्नापनम् । अशौचे स्पर्शनं साक्षाद् भुक्ता पादोदकग्रहः वा ॥ SatvT_7.30 विना शब्देन पूजा च विना नैवेद्यपूजनम् । उच्चासनस्थपूजा च शीते व्यजनवातकम् ॥ SatvT_7.31 उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् । पौषे च चन्दनस्पर्शो ग्रीष्मे चास्पर्शनं तथा ॥ SatvT_7.32 पुष्पं तोयेन संस्पर्शं विना होमं महोत्सवः । पूजां कृत्वा पृष्ठदर्शम् अग्रे च भ्रमणं तथा ॥ SatvT_7.33 भोजनं भगवद्वारे अभुक्त्वा च विषादता । पादुकारोहणं विष्णोर् गेहे कम्बलवेशनम् ॥ SatvT_7.34 वामपादप्रवेशश् च कूर्दनं पाकभोजनम् । श्लेष्मप्रक्षेपणं चैव तत्तृणैर् दन्तधावनम् ॥ SatvT_7.35 देवाग्रे वाहनारोहो नैवेद्ये द्रव्यबुद्धिता । शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ SatvT_7.36 हरिकीर्तेर् असंश्लाघा वैष्णवे नरसाम्यता । विष्णौ च देवतासाम्यम् अन्योद्देशनिवेदनम् ॥ SatvT_7.37 एते ऽपराधा द्वात्रिंशद् विष्णोर् नाम्नाम् अथ शृणु । सतां नाम्ना शिवे विष्णौ भिदाचार्यावमानता ॥ SatvT_7.38 वेदनिन्दा नाम्नि वादः पापेच्छा नामसाहसात् । नाम्नो धर्मैः साम्यबुद्धिर् दानं श्रद्धाविवर्जितैः ॥ SatvT_7.39 श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्य् अहंमतिः । एते नाम्नां द्विजश्रेष्ठ ह्य् अपराधा मयेरिताः ॥ SatvT_7.40 वर्जनीया नृभिर् यत्नैर् यतो नरककारणाः । श्रीनारद उवाच ॥ SatvT_7.41 विषयासक्तचित्तानां प्राकृतानां नृणां प्रभो । अपराधा हरेर् आशु वर्ज्या नैव भवन्ति हि ॥ SatvT_7.42 अतो येन प्रकारेण तरन्ति प्राकृता अपि । अपराधान् कृतान् देव तन् ममाख्यातुम् अर्हसि ॥ SatvT_7.43 श्रीशिव उवाच । प्रदक्षिणशतं कृत्वा दण्डवत् प्रणमेद् भुवि । अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ SatvT_7.44 प्रदक्षिणं सकृत् कृत्वा यो न जानुशिरं नमेत् । निष्फलं तद् भवेत् तस्य तस्मात् प्रत्येकशो नमेत् ॥ SatvT_7.45 जगन्नाथेति ते नाम व्याहरिष्यन्ति ते यदि । अपराधशतं तेषां क्षमते नात्र संशयः ॥ SatvT_7.46 नाम्नो ऽपराधास् तरति नाम्न एव सदा जपात् । विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ SatvT_7.47 सर्वापराधांस् तरति विष्णुपादाम्बुजाश्रयः । विष्णोर् अप्य् अपराधान् वै नामसंकीर्तनात् तरेत् ॥ SatvT_7.48 विष्णुभक्तापराधानां नैवास्त्य् अन्या प्रतिक्रिया । श्रीनारद उवाच । भक्तापराधान् मे ब्रूहि यथा तेषां प्रतिक्रिया । अनुग्रहाय लोकानां भगवन् मम चापि हि ॥ SatvT_7.49 श्रीशिव उवाच । विष्णुभक्तस्य सर्वस्वहरणं द्विजसत्तम । भर्त्सनं चोत्तमे भक्ते स्वप्ने चापि प्रहारणम् ॥ SatvT_7.50 एते ऽपराधा भक्तानां शृण्व् एषां प्रतिक्रिया । तद्धनं द्विगुणं दत्त्वा कृत्वा पादाभिवन्दनम् ॥ SatvT_7.51 कथयेन् मे क्षमस्वेति तद्दोषं धनकर्षणम् । यावत् तद्भर्त्सनं कृत्वा तावन् मासान् समाहितः ॥ SatvT_7.52 निर्मत्सरः परिचरेत् तत्प्रसादेन शुध्यति । यावज् जीवं प्रहारे तु परिचर्येद् अतन्द्रितः ॥ SatvT_7.53 तत्प्रसादेन तत्पापान् निष्कृतिर् नान्यथा भवेत् । अकृत्वा निष्कृतीन् एतान् नरकान् नास्ति निष्कृतिः ॥ SatvT_7.54 अज्ञानतः कृते विप्र तत्प्रसादेन नश्यति । ज्ञानात् तु द्विगुणं कुर्याद् एष धर्मः सनातनः ॥ SatvT_7.55 पुत्रे शिष्ये च जायायां शासने नास्ति दूषणम् । अन्यया तु कृते दोषो भवत्य् एव न संशयः ॥ SatvT_7.56 केशाकर्षे पदाघाते मुखे च चर्पटे कृते । न निष्कृतिं प्रपश्यामि तस्मात् तान् न समाचरेत् ॥ SatvT_7.57 सात्वततन्त्र, अष्टमः पटलः श्रीशिव उवाच । अथ ते सम्प्रवक्ष्यामि रहस्यं ह्य् एतद् उत्तमम् । यच् छ्रद्धया तु तिष्ठन् वै हरौ भक्तिर् दृढा भवेत् ॥ SatvT_8.1 देवे तीर्थे च धर्मे च विश्वासं तापतारणात् । तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन् मुदा ॥ SatvT_8.2 शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः । तन्नाम्नि स्वगुरौ चैव ब्रूयाद् एतत् समाहितः ॥ SatvT_8.3 हित्वान्यदेवतापूजां बलिदानादिना द्विज । एकम् एव यजेत् कृष्णं सर्वदेवमयं धिया ॥ SatvT_8.4 नित्यं नैमितकं कार्यं तथावश्यकम् एव च । गृहाश्रमी विष्णुभक्तः कुर्यात् कृष्णं धिया स्मरन् ॥ SatvT_8.5 एतेषु चान्यदेवानां या पूजा विधिना स्मृता । सापि कृष्णार्चनात् पश्चात् क्रियेत हृदि तं स्मरन् ॥ SatvT_8.6 अन्यदा त्व् अन्यदेवानां पृथक्पूजां न च स्मरेत् । काम्यं निषिद्धं च तथा नैव कुर्यात् कदाचन ॥ SatvT_8.7 कलत्रपुत्रमित्रादीन् हित्वा कृष्णं समाश्रिताः । हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ SatvT_8.8 कृत्वान्यदेवतापूजां सकामां बलिना द्विज । भक्तिभ्रष्टो भवेद् आशु संसारान् न निवर्तते ॥ SatvT_8.9 कामात्मा निरनुक्रोशः पशुघातं समाचरन् । पशुलोमसमं वर्षं नरके परिपच्यते ॥ SatvT_8.10 यज्ञे पशोर् आलभने नैव दोषो ऽस्ति यद् वचः । अपि प्रवृत्ती रागिणां निवृत्तिस् तु गरीयसी ॥ SatvT_8.11 कृत्वान्यदेवतापूजां पशुं हित्वा नराधमाः । यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ SatvT_8.12 स मां पुनर् भक्षयिता यस्य मांसम् अदाम्य् अहम् । इति मांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ SatvT_8.13 विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् । कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ SatvT_8.14 मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् । ते शोच्या स्थावरादीनाम् अप्य् एकशरणा यदि ॥ SatvT_8.15 अहं ब्रह्मा सुरेन्द्राश् च ये भजामो दिवानिशम् । ततो ऽधिको ऽस्ति को देवः श्रीकृष्णात् पुरुषोत्तमात् ॥ SatvT_8.16 यत्प्रसादं प्रतीक्षन्ते सर्वे लोकाः सपालकाः । सापि लक्ष्मीर् यच् चरणं सेवते तदनादृता ॥ SatvT_8.17 ततो ऽधिको ऽस्ति को देवो लक्ष्मीकान्ताज् जनार्दनात् । यन् नाम्नि के न संयान्ति पुरुषाः परमं पदम् ॥ SatvT_8.18 धर्मार्थकाममोक्षाणां मूलं यच् चरणार्चनम् । ततो ऽधिको ऽस्ति को देवः कृपासिन्धोर् महात्मनः ॥ SatvT_8.19 भजनस्याल्पमात्रेण बहु मन्येत यः सदा । ततो ऽधिको ऽस्ति को देवः सुखाराध्याज् जगद्गुरोः ॥ SatvT_8.20 येन केनापि भावेन यो ऽपि को ऽपि भजन् जनः । लभते ऽभीप्सितां सिद्धिं मोक्षं चाप्य् अकुतोभयम् ॥ SatvT_8.21 ततो ऽधिको ऽस्ति को देवः देवकीदेविनन्दनात् । यो जगन्मुक्तये कीर्तिम् अवतीर्य ततान ह ॥ SatvT_8.22 अतो ऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः । सद्गुरोर् उपदेशेन भजेत् कृष्णपदद्वयम् ॥ SatvT_8.23 शृणुयात् प्रत्यहं विष्णोर् यशः परममङ्गलम् । उच्चारयेन् मुखेनैव नाम चित्तेन संस्मरेत् ॥ SatvT_8.24 प्रीतिं कुर्याद् वैष्णवेषु अभक्तेषु विवर्जयेत् । दैवोपलब्धं भुञ्जानो नातियत्नं चरेत् सुखे ॥ SatvT_8.25 गृहेष्व् अतिथिवत् तिष्ठेद् यद्य् एतान् नैव बाधते । एषां बाधे पृथक् तिष्ठेद् वैष्णवेषु च सङ्गवान् ॥ SatvT_8.26 ब्रह्मचारी गृही वापि वानप्रस्थो यतिश् च वा । विना वैष्णवसङ्गेन नैव सिद्धिं लभेज् जनः ॥ SatvT_8.27 भक्तसङ्गं विना भक्तिर् नैव जायेत कस्यचित् । भक्तिं विना न वैराग्यं न ज्ञानं मोक्षम् अश्नुते ॥ SatvT_8.28 अत आश्रमलिङ्गांश् च हित्वा भक्तेः समं वसेत् । यत्सङ्गाच् छ्रुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ SatvT_8.29 विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद । स्वर्गापवर्गौ न साम्यं किम् उतान्यसुखादिभिः ॥ SatvT_8.30 अतो यत्नेन पुरुषः कुर्यात् सङ्गं हरेर् जनैः । तिर्यञ्चो ऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ SatvT_8.31 तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् । विना वैराग्यज्ञानाभ्यां यतो विष्णुस् तदन्तिके ॥ SatvT_8.32 येषां सङ्गाद्धरेः सङ्गं सकृद् आकर्ण्य मानवः । परित्यक्तुं न शक्नोति यदि भद्रसरिद् भवेत् ॥ SatvT_8.33 अरसज्ञो ऽपि तत्सङ्गं यदि याति कथंचन । भूत्वा रसज्ञो ऽपि महान् कर्मबन्धाद् विमुच्यते ॥ SatvT_8.34 ततस् तद्धर्मनिरतो भगवत्य् अमलात्मनि । प्राप्नोति परमां भक्तिं सर्वकामप्रदायिनीम् ॥ SatvT_8.35 भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन । सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ SatvT_8.36 फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोत्तम । तत एव विदुर् नान्य आनन्दमयम् उत्तमम् ॥ SatvT_8.37 यतो हरिर् लिखितवत् हृदये वर्तते सदा । तेषां प्रेमलताबद्धः परमानन्दविग्रहः ॥ SatvT_8.38 सात्वततन्त्र, नवमः पटलः श्रीनारद उवाच । इयान् गुणो ऽस्ति देवेश भगवत्पादसेवने । कुतो भजन्ति मनुजो अन्यदेवं किम् इच्छया ॥ SatvT_9.1 श्रीशिव उवाच । यदादिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः । न यजन्ति विना विष्णुम् अन्यदेवं कथंचन ॥ SatvT_9.2 तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै । पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ॥ SatvT_9.3 तदा तुष्टो विभुः प्राह देवदेवो रमेश्वरः । अवतीर्य यजिष्यामि युष्मांल् लोकांश् च याजयन् ॥ SatvT_9.4 ततः सर्वे जना युष्मान् यजिष्यन्ति समाहिताः । अनेन पूजा युष्माकं भविष्यति सुखावहा ॥ SatvT_9.5 अहं चोक्तः पृथक् तेन श्रीनिवासेन ब्राह्मण । कल्पितैर् आगमैर् नित्यं मां गोपाय महेश्वर ॥ SatvT_9.6 मदवज्ञापापहरं नाम्नां सहस्रम् उत्तमम् । पठिष्यसि सदा भद्रं प्रार्थितेन मया पुनः ॥ SatvT_9.7 ततो मे ह्य् आगमैः कृष्णम् आच्छाद्य न तु देवताः । यन्त्रैर् मन्त्रैश् च तन्त्रैश् च दर्शिताः फलदा द्विज ॥ SatvT_9.8 तैर् आगमैर् मन्दधिया हित्वा कृष्णं जगद्गुरुम् । भजन्ति देवता अन्या बलिदानेन नित्यशः ॥ SatvT_9.9 नाना देवान् समाराध्य नानाकामसुखेच्छया । भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ SatvT_9.10 दृष्ट्वा तथाविधां लोकान् पापाशङ्कितमानसः । गतो ऽहं वासुदेवस्य चरणे शरणं द्विज ॥ SatvT_9.11 स्तुतिं च चक्रे प्रणतः प्रश्रयानतकंधरः । समाहितमना विप्र präjali÷ पुरुषोत्तमम् ॥ SatvT_9.12 ओं नमो ऽस्तु कृष्णाय विकुण्ठवेधसे त्वत्पादलीलाश्रयजीवबन्धवे । सदाप्तकामाय महार्थहेतवे विज्ञानविद्यानिधये स्वयम्भुवे ॥ SatvT_9.13 एको ऽसि सृष्टेः पुरतो लये तथा युगादिकाले च विदां समक्षतः । अन्यत्र नानातनुभिर् विराजते तस्मा अनन्ताचरिताय ते नमः ॥ SatvT_9.14 प्रधानकालाशयकर्मसाक्षिणे तत्संग्रहापारविहारकारिणे । कृष्णाय नानातनुम् ईयुषे समे कृतानुरागाय नमो नमस् ते ॥ SatvT_9.15 शृण्वन्ति गायन्ति गृणन्ति ये यशो जगत्पवित्रं जगदीशितुस् तव । ते ऽन्यं न पश्यन्ति सुखाय ह्य् आत्मनो विना भवत्पादनिषेवणाद् बहिः ॥ SatvT_9.16 निष्किंचना ये तव पादसंश्रयाः पुष्णन्ति ते तत् सुखम् आत्मसम्भवम् । जानन्ति तत्त्वेन विदुस् ततः पराः कामैः समाकृष्टधियो विचक्षणाः ॥ SatvT_9.17 अहं तु साक्षात् तव पादपङ्कजं नित्यं भजानो ऽपि पृथङ्मतिर् विभो । पुरात्ममानं प्रचिकीर्षुर् आत्मनः सकाशतो ऽप्य् अद्य मलं निकृन्तयन् ॥ SatvT_9.18 अथापि ते देव पदाम्बुजद्वयं निकामलाभाय सदास्तु मे हरेः । यच् चिन्तनात् सर्वमनोऽनुकूलात् सिद्धिर् भवत्य् एव किमु प्रकीर्तनात् ॥ SatvT_9.19 इति मे संस्तुतिं ज्ञात्वा भगवान् प्रणतार्तिहा । ममाक्षिगोचरं रूपम् अकरोत् स दयापरः ॥ SatvT_9.20 सान्द्रानन्दमहेन्द्रनीलमणिवद् देहोद्गतप्रोल्लसत्स्वर्णैर् मौलिषु हारकुण्डलयुगैः keyÆrakäcyaÇgadai÷ / मञ्जीरैर् विलसत्पिशङ्गवलयं लक्ष्म्याङ्कितं शाश्वतम् सर्वेशं करुणाकरं सुरवरैर् भक्तैः समासेवितम् ॥ SatvT_9.21 दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदरश्रीकृष्णेति मुखैर् वदन् त्रिजगतो भर्तुर् मुदाहं तदा । नेत्रैर् निर्झरवारिपूरम् इव मे गात्रे च हर्षस् ततो वाण्यां गद्गदतां विलोक्य भगवान् माम् आह भक्तप्रियः ॥ SatvT_9.22 ज्ञतां मे सुरवर्य vächitatarÃæ मद्भक्तसङ्गावलिं तत् ते ऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः । मल्लीलां गदतो भविष्यति भवत्सर्वे जना वैष्णवाः । भार्या चापि तयानुकूलसुखदा भक्ताग्रणीर् मे भवान् ॥ SatvT_9.23 एतावद् उक्त्वा भगवान् गतो लोकम् अलौकिकम् । अहं च तान् वरांल् लब्ध्वा कृतार्थो ऽस्मि द्विजर्षभ ॥ SatvT_9.24 अतस् तद् दिनम् आरभ्य पार्वती भुवनेश्वरी । मत्सङ्गाद् वैष्णवी भूत्वा माम् आपृच्छत् सुरेश्वरी ॥ SatvT_9.25 भवान् महाभागवतः कुमाराद्या महेश्वराः । कुबेराद्या देवताश् च नन्दीशाद्याश् च मे गणाः ॥ SatvT_9.26 पृथक् पृथग् अपृच्छन् मा कृष्णपादाम्बुजाश्रयाः । कथाः परमकल्याणीः सर्वलोकैकपावनीः ॥ SatvT_9.27 अथ मां पृच्छती वाक्यं मद्वाक्यं च द्विजोत्तम । संलिखत्य् अप्रमत्तो ऽसौ गणेशो मत्सुतो ऽन्तिके ॥ SatvT_9.28 मम तेषां च संवादं कला लोकमनोहराः । अभवंस् तत्र शास्त्राणि सर्वलोकहितानि वै ॥ SatvT_9.29 तानि तन्त्राणि श्रोतारः समानीय महीतले । स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः ॥ SatvT_9.30 त्वम् अप्य् एनं सात्वताख्यं तन्त्रं भगवतः प्रियम् । नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥ SatvT_9.31 श्रीनारद उवाच । श्रुतं भगवतो वक्त्रात् तन्त्रं सात्वतम् उत्तमम् । तस्मिन् हिंसानिषेधं च श्रुत्वा मे संशयो ऽभवत् ॥ SatvT_9.32 वेदेन विहिता हिंसा पशूनां यज्ञकर्मणि । यज्ञे वधो ऽवधश् चैव वेदविद्भिर् निरूपितः ॥ SatvT_9.33 तन्निषेधे कथं श्रौतं स्मार्तं कर्म महेश्वर । वर्तेत सर्वलोकस्य इहामुत्रफलप्रदम् ॥ SatvT_9.34 श्रीशिव उवाच । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् । श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ SatvT_9.35 प्रवृत्तम् अविरोधेन कुर्वन् स्वर् याति मानवः । पुण्यावशेषे भूपृष्ठे कर्मसंज्ञिषु जायते ॥ SatvT_9.36 निवृत्तम् आचरन् योगी भोगेच्छात्यक्तमानसः । प्रयाति परमां सिद्धिं यतो नावर्तते गतः ॥ SatvT_9.37 अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः । षड्विधैर् नियमैर् विप्राभ्यनुज्ञैव प्रदर्शिता ॥ SatvT_9.38 विधिर् नैवास्ति हिंसायाम् अभ्यनुज्ञा यतः कृता । अतो निवृत्तिहिंसायां यज्ञे ऽपि कथिता बुधैः ॥ SatvT_9.39 अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः । स च आचारतो न्णाम् अभीष्टफलदो भवेत् ॥ SatvT_9.40 विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि । अहिंसया हि भूतानां भगवान् आशु तुष्यति ॥ SatvT_9.41 अतः सर्वेषु भूतेषु भगवान् अखिलेश्वरः । प्रविष्ट ईयते नानारूपैः स्थावरजङ्गमैः ॥ SatvT_9.42 मयापि ह्य् आगमे हिंसा विहिता या विधानतः । सापि कामुकलोकानां कामिताफलसिद्धये । विष्णुभक्ता न vächanti मत्तो ऽपि कियद् एव हि । अतस् तेषां विधाने ऽपि हिंसा निन्द्या प्रकीर्तिता ॥ SatvT_9.43 अतस् त्वं काम्यकर्माणि परित्यज्य विशेषतः । श्रूयाः कृष्णकथाः पुण्याः सर्वलोकेष्टसिद्धिदाः ॥ SatvT_9.44 प्रवृत्तशास्त्रं शृणुयाद् यच् छ्रुत्वा तत्परो भवेत् । निवृत्ते ऽपि हरेर् भक्तियुतं मुख्यं प्रकीर्तितम् ॥ SatvT_9.45 विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः । कीर्तयस्व द्विजश्रेष्ठ श्रूयाश् चैव निरन्तरम् ॥ SatvT_9.46 हित्वान्यदेवशरणं भजनं च विशेषतः । ये भजन्ति हरेः पादं कृष्णैकशरणं नराः ॥ SatvT_9.47 इहामुत्र ते नित्यं कृतार्था भगवत्प्रियाः । परमानन्दसंदोहं प्राप्नुवन्ति निरन्तरम् ॥ SatvT_9.48 ये तु नैवंविदो ऽशान्ता mƬhÃ÷ पण्डितमानिनः । यजन्त्य् अविरतं देवान् पशून् हत्वा सुखेच्छया ॥ SatvT_9.49 कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् । इत्य् एतत् कथितं विप्र तन्त्रं सात्वतम् उत्तमम् ॥ SatvT_9.50 विष्णुभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् । श्रवणात् कीर्तनाद् अस्य कृष्णे भक्तिर् हि जायते ॥ SatvT_9.51 भक्तिं लब्धवतः साधो किम् अन्यद् अवशिष्यते । यतो भगवता प्रोक्तं तस्य भक्तिविवर्धनम् ॥ SatvT_9.52 तन्त्रे ऽस्मिन् कथितं विप्र विश्वसम्भवम् उत्तमम् । अवताराश् च श्रीविष्णोः सम्पूर्णांशकला भिदा ॥ SatvT_9.53 भक्तिभेदाश् च भेदानां लक्षणं च पृथग्विधम् । युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ SatvT_9.54 विष्णोर् नामसहस्रं च नाममाहात्म्यम् उत्तमम् । विष्णोर् नाम्ना वैष्णवानाम् अपराधस्य च निष्कृतिः ॥ SatvT_9.55 सर्वसाररहस्यं च तन्त्रोत्पत्तेश् च कारणम् । हिंसाविधिनिषेधं च तव प्रश्नानुसारतः ॥ SatvT_9.56 यन् नामैकं कर्णमूलं प्रविष्टं वाचान्विष्टं चेतनासु स्मृतं वा । दग्ध्वा पापं शुद्धसत्त्वात् तद्देहं कृत्वा साक्षात् संविधत्ते ऽनवद्यम् । तस्माद् अनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय । महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस् ते ॥ SatvT_9.57