रुप गोस्वमि: हरिभक्तिरसम्र्तसिन्धु ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री-श्री-भक्ति-रसामृत-सिन्धुः ***************************************************************** 1 (पुर्वविभग) भगवद्-भक्ति-भेद-निरूपकः पूर्व-विभागः प्रथम-लहरी सामान्य-भक्तिः श्री-श्री-राधा-गोविन्द-देवौ विजयेते अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः । कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥ BRS_1,1.1 ॥ हृदि यस्य प्रेरणया प्रवर्तितो ऽहम् वराक-रूपो ऽपि । तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य ॥ BRS_1,1.2 ॥ विश्राम-मन्दिरत्या तस्य सनातण-तनोर् मद्-ईशस्य । भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥ BRS_1,1.3 ॥ भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः । भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि ॥ BRS_1,1.4 ॥ मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ । स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः ॥ BRS_1,1.5 ॥ भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य । अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय ॥ BRS_1,1.6 ॥ एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः । चत्वारः खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥ BRS_1,1.7 ॥ तत्र पूर्वे विभागे ऽस्मिन् भक्ति-भेद-निरूपके । अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥ BRS_1,1.8 ॥ आद्या सामान्य-भक्त्य्-ìhyà द्वितीया साधनान्विता । भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका ॥ BRS_1,1.9 ॥ तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् । लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥ BRS_1,1.10 ॥ anyÃbhilëitÃ-शून्यं ज्ञान-कर्माद्य्-अनावृतम् । आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥ BRS_1,1.11 ॥ यथा श्री-नारद-पञ्चरात्रे -- सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् । हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ BRS_1,1.12 ॥ श्री-भागवतस्य तृतीय-स्कन्धे च (3.29.11-13) -- लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् । अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ BRS_1,1.13 ॥ सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ BRS_1,1.14 ॥ स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्-भावायोपपद्यते ॥ BRS_1,1.15 ॥ सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् । भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥ BRS_1,1.16 ॥ क्लेषघ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा । सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥ BRS_1,1.17 ॥ तत्रास्याः क्लेशघ्नत्वम् - क्लेशास् तु पापं तद्-बीजम् अविद्या चेति ते त्रिधा ॥ BRS_1,1.18 ॥ तत्र पापम् -- अप्रारब्धं भवेत् पापं प्रारब्धं चेति तद् द्विधा ॥ BRS_1,1.19 ॥ तत्र अप्रारब्ध-हरत्वम्, यथा एकडशे (11.14.19) - यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ BRS_1,1.20 ॥ प्रारब्ध-हरत्वम्, यथा तृतीये (3.33.6) - यन्-नाम-धेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥ BRS_1,1.21 ॥ दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् । दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥ BRS_1,1.22 ॥ पद्म-पुराने च -- अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥ BRS_1,1.23 ॥ बीज-हरत्वम्, यथा षष्ठे (6.2.17) - तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः । नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया ॥ BRS_1,1.24 ॥ अविद्या-हरत्वम्, यथा चतुर्थे (4.22.39) - यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ BRS_1,1.25 ॥ पाद्मे च -- कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा । अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥ BRS_1,1.26 ॥ शुभदत्वम् -- शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता । सद्गुणाः सुखम् इत्य्-आदीन्य् आख्यातानि मनीषिभिः ॥ BRS_1,1.27 ॥ तत्र जगत्-प्रीणनादिद्वय-प्रदत्वम्, यथा पाद्मे -- येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि । रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥ BRS_1,1.28 ॥ सद्-गुणादि-प्रदत्वम्, यथा पञ्चमे (5.18.12) - यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः ॥ BRS_1,1.29 ॥ सुखप्रदत्वम् -- सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा ॥ BRS_1,1.30 ॥ यथा तन्त्रे -- सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती । नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः ॥ BRS_1,1.31 ॥ यथा हरि-भक्ति-सुधोदये च -- भूयो ऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे । या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता ॥ BRS_1,1.32 ॥ मोक्ष-लघुताकृत् -- मनाग् एव prarƬhÃyÃæ हृदये भगवाद्-रतौ । पुरुषार्थास् तु चत्वारास् तृणायन्ते समन्ततः ॥ BRS_1,1.33 ॥ यथा श्री-नारद-पञ्चरात्रे -- हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः । भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ BRS_1,1.34 ॥ इति । सुदुर्लभा -- साधनाउघैर् अनासन्गैर् अलभ्या सुचिराद् अपि । हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥ BRS_1,1.35 ॥ तत्र आद्या, यथा तान्त्रे -- ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः । सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ BRS_1,1.36 ॥ द्वितीया, यथा पञ्चम-स्कन्धे (5.6.18) -- राजान् पतीर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ BRS_1,1.37 ॥ सान्द्रानन्द-विशेषात्मा -- ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः । नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ BRS_1,1.38 ॥ यथा, हरि-भक्ति-सुधोदये -- त्वत्-साक्षात्-करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे । सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो ॥ BRS_1,1.39 ॥ तथा भावार्थ-दीपिकायां (10.88.11) च - त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः । कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥ BRS_1,1.40 ॥ श्री-कृष्णाकर्षिणी -- कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् । भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता ॥ BRS_1,1.41 ॥ यथैकादशे (11.14.20) -- न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ BRS_1,1.42 ॥ सप्तमे (7.10.48) च नारदोक्तौ -- यूयं नृलोके बत भूरि-भागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गुढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ BRS_1,1.43 ॥ अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् । द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥ BRS_1,1.44 ॥ किं च - स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका । युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥ BRS_1,1.45 ॥ तत्र प्राचीनैर् अप्य् उक्तम् - यत्नेनापादितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ BRS_1,1.46 ॥ इति श्री श्री भक्ति-रसामृत-सिन्धौ पूर्व-भागे भक्ति-सामान्य लहरी प्रथमा द्वितीया लहरी साधन-भक्तिः सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ BRS_1,2.1 ॥ तत्र साधन-भक्तिः - कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा । नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ BRS_1,2.2 ॥ सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता ॥ BRS_1,2.3 ॥ यथा सप्तमे (7.1.31) -- तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ BRS_1,2.4 ॥ इति । वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ BRS_1,2.5 ॥ तत्र वैधी -- यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते । शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ BRS_1,2.6 ॥ यथ, द्वितीये (2.1.6) -- तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥ BRS_1,2.7 ॥ पाद्मे च -- स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ BRS_1,2.8 ॥ इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु । नित्यत्वे ऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम् ॥ BRS_1,2.9 ॥ यथा, एकादाशे (11.5.2-3) तु व्यक्तम् एवोक्तम् -- मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ BRS_1,2.10 ॥ य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ BRS_1,2.11 ॥ तत् फलं च, तत्रैव (11.27.49) -- एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ BRS_1,2.12 ॥ पञ्चरात्रे च -- सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया । सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत् ॥ BRS_1,2.13 ॥ तत्र अधिकारी -- यः केनाप्य् अतिभाग्येन जात-श्रद्धो ऽस्य सेवने । नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥ BRS_1,2.14 ॥ यथैकादशे (11.20.28) -- यदृच्छया मत्-कथादौ जात-श्रद्धो ऽस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्ति-योगो ऽस्य सिद्धिदः ॥ BRS_1,2.15 ॥ उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा ॥ BRS_1,2.16 ॥ तत्र उत्तमः - शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः । प्रौढ-श्रद्धो ऽधिकारी यः स भक्ताव् उत्तमो मतः ॥ BRS_1,2.17 ॥ तत्र मध्यमः - यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः ॥ BRS_1,2.18 ॥ तत्र कनिष्ठः - यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते ॥ BRS_1,2.19 ॥ तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् । मध्ये यस्मिन् भगवतः कृपा स्यात् तत्-प्रियस्य वा ॥ BRS_1,2.20 ॥ स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् । यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः ॥ BRS_1,2.21 ॥ भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते । तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥ BRS_1,2.22 ॥ तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः । भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान् ॥ BRS_1,2.23 ॥ तथा च, तृतीये (3.25.36) -- तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः । हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ BRS_1,2.24 ॥ श्री कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् । एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत् ॥ BRS_1,2.25 ॥ यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (3.4.15) -- को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ BRS_1,2.26 ॥ तत्रैव, श्रीकपिल-देवोक्तौ (3.25.35) - नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ BRS_1,2.27 ॥ तत्रैव (3.29.13) -- सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ BRS_1,2.28 ॥ चतुर्थे श्री-ध्रुवोक्तौ (4.9.10) -- या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ BRS_1,2.29 ॥ तत्रैव श्रीमद्-आदिराजोक्तौ (4.20.24) - न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ BRS_1,2.30 ॥ पञ्चमे श्री-शुकोक्तौ (5.14.44) - यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ BRS_1,2.31 ॥ षष्ठे श्री-वृत्रोक्तौ (6.11.25) - न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ BRS_1,2.32 ॥ तत्रैव श्री-रुद्रोक्तौ (6.17.28) - नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ BRS_1,2.33 ॥ तत्रैव इन्द्रोक्तौ (6.18.74) - आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ BRS_1,2.34 ॥ सप्तमे प्रह्लादोक्तौ (7.6.25) - तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः । धर्मादयः किम् अगुणेन च काङ्क्षितेन सारं जुषां चरणयोर् उपगायतां नः ॥ BRS_1,2.35 ॥ तत्रैव शक्रोक्तौ (7.8.42) - प्रत्यानीताः परम भवता त्रायता नः स्व-भागा दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि । काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ BRS_1,2.36 ॥ अष्टमे श्री-गजेन्द्रोक्तौ (8.3.20) - एकान्तिनो यस्य न कञ्चनार्थं vächanti ये वै भगवत्-प्रपन्नाः । अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं गायन्त आनन्द-समुद्र-मग्नाः ॥ BRS_1,2.37 ॥ नवमे श्री-वैकुण्ठनाथोक्तौ (9.4.67) -- मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम् ॥ BRS_1,2.38 ॥ श्री-दशमे नागपत्नी-स्तुतौ (10.16.37) - न नाक-पृष्ठं न च सार्व-भौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा vächanti यत्-पाद-रजः-प्रपन्नाः ॥ BRS_1,2.39 ॥ तत्रैव श्री-वेद-स्तुतौ (10.87.21) - दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः । न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ BRS_1,2.40 ॥ एकादशे श्री-भगवद्-उक्तौ (11.20.34) - न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । vächanty अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ BRS_1,2.41 ॥ तथा (11.14.14) - न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ BRS_1,2.42 ॥ द्वादशे श्री-रुद्रोक्तौ (12.10.6) - नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ BRS_1,2.43 ॥ पद्म-पुराणे च कार्त्तिक-माहात्म्ये (dÃmodarëÂake) - वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेशाद् अपीह । इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥ BRS_1,2.44 ॥ कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-बद्धौ कृतौ च । तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ BRS_1,2.45 ॥ हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च - न धर्म कामम् अर्थं वा मोक्षं वा वरदेश्वर । प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥ BRS_1,2.46 ॥ तत्रैव - पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः । भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं ॥ BRS_1,2.47 ॥ यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः । नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ BRS_1,2.48 ॥ अतएव प्रसिद्धम् श्री-हनुमद्-वाक्यम् -- भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥ BRS_1,2.49 ॥ श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे - धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन । त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम ॥ BRS_1,2.50 ॥ मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर । इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ BRS_1,2.51 ॥ अतएव श्री-भागवते षष्ठे (6.14.5) मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ BRS_1,2.52 ॥ प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (1.8.20) - तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ BRS_1,2.53 ॥ तत्रैव श्री-सूतोक्तौ (1.7.10) - आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे । कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ BRS_1,2.54 ॥ अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् । सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते ॥ BRS_1,2.55 ॥ सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि । सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता ॥ BRS_1,2.56 ॥ किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ । नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि ॥ BRS_1,2.57 ॥ तत्राप्य् एकान्तिनां श्रेष्था गोविन्द-हृत-मानसाः । येषां श्रीश-प्रसादोऽपि मनो हर्तुं न शक्नुयात् ॥ BRS_1,2.58 ॥ सिद्धान्ततस् त्व् अभेदेऽपि श्रीश-कृष्ण-स्वरूपयोः । रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः ॥ BRS_1,2.59 ॥ शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता । सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः । दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति ॥ BRS_1,2.60 ॥ यथा पाद्मे - सर्वे ऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप ॥ BRS_1,2.61 ॥ काशी-खण्डे च तथा - अन्त्यजा अपि तद्-rëÂre शङ्ख-चक्राङ्क-धारिणः । सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ BRS_1,2.62 ॥ अपि च - अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते । न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम् ॥ BRS_1,2.63 ॥ निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् । इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम् ॥ BRS_1,2.64 ॥ यथैकादशे (11.20.26, 11.21.2) -- स्वे स्वे ऽधिकारे या निष्ठा सा गुणः परिकीर्तितः । विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ BRS_1,2.65 ॥ प्रथमे (1.5.17) -- त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष्य किं को वार्थ आप्तो ऽभजतां स्व-धर्मतः ॥ BRS_1,2.66 ॥ एकादशे (11.11.37)- आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ BRS_1,2.67 ॥ तत्रैव (11.5.41) - देवर्षि-भूताप्त-नॄणां पितॄणां न किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ BRS_1,2.68 ॥ श्री-भगवद्-गीतासु (18.66) - सर्व-धर्मन् परित्याज्य माम् एकं शरणं व्रज । अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः ॥ BRS_1,2.69 ॥ अगस्त्य-संहितायाम् -- यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ BRS_1,2.70 ॥ एकादशे एव (11.5.42) - स्वपाद-मुलं भजतः प्रियस्य त्यक्तान्य् अभावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ BRS_1,2.71 ॥ हरि-भक्ति-विलासे ऽस्या भक्तेर् अङ्गानि लक्षशः । किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥ BRS_1,2.72 ॥ अत्र अङ्ग-लक्षणम् - आश्रितावान्तरानेक-भेदं केवलम् एव वा । एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते ॥ BRS_1,2.73 ॥ अथ अङ्गानि - गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् । विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम् ॥ BRS_1,2.74 ॥ सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे । निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ ॥ BRS_1,2.75 ॥ व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता । हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम् ॥ BRS_1,2.76 ॥ एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता ॥ BRS_1,2.77 ॥ सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः । शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः ॥ BRS_1,2.78 ॥ बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम् ॥ BRS_1,2.79 ॥ व्यावहारे ऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता ॥ BRS_1,2.80 ॥ अन्य-देवान् अवज्ञा च भूतानुद्वेग-दायिता । सेवा-नामापराधानाम् उद्भवाभाव-कारिता ॥ BRS_1,2.81 ॥ कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता । व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः ॥ BRS_1,2.82 ॥ अस्यास् तत्र प्रवेशाय द्वारत्वे ऽप्य् अङ्ग-विंशतेः । त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम् ॥ BRS_1,2.83 ॥ धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च । निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥ BRS_1,2.84 ॥ अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः । अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥ BRS_1,2.85 ॥ विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः । धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥ BRS_1,2.86 ॥ आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् । स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥ BRS_1,2.87 ॥ निज-प्रियोपहरणं तद्-अर्थे ऽखिल-चेष्टितम् । सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥ BRS_1,2.88 ॥ तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः । यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥ BRS_1,2.89 ॥ ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु । श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥ BRS_1,2.90 ॥ श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह । सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥ BRS_1,2.91 ॥ नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः ॥ BRS_1,2.92 ॥ अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च । निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम् ॥ BRS_1,2.93 ॥ इति काय-हृषीकान्तः-करणानाम् उपासनाः ॥ BRS_1,2.94 ॥ चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमादिनाः ॥ BRS_1,2.95 ॥ अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते ॥ BRS_1,2.96 ॥ 1 - तत्र गुरुपादाश्रयो, यथा एकादशे (11.3.21) - तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ BRS_1,2.97 ॥ 2 - श्री-कृष्ण-दीक्षादि-शिक्षणं, यथा तत्रैव (11.3.22) तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः । अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ BRS_1,2.98 ॥ 3 - विश्रम्भेण गुरोः सेवा, यथा तत्रैव (11.17.27)- आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ BRS_1,2.99 ॥ 4 - साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे - स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः । अन्वाप्त-श्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥ BRS_1,2.100 // ब्रह्म-यामले च - श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना । ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ BRS_1,2.101 // भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते । वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते ॥ BRS_1,2.102 // 5 - सद्-धर्म-पृच्छा, यथा नारदीये -- अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः । सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥ BRS_1,2.103 // 6 - कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे - हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव । विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते ॥ BRS_1,2.104 // 7 - द्वारकादि-निवासो, यथा स्कान्दे -- संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा । द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥ BRS_1,2.105 // आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे -- अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् । दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥ BRS_1,2.106 // गङ्गादि-वासो, यथा प्रथमे (1.19.6) -- या वै लसच्-छ्री-तुलसी-विमिश्र- कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री । पुनाति सेशान् उभयत्र लोकान् कस् तां न सेवेत मरिष्यमाणः ॥ BRS_1,2.107 // 8 - यावद्-अर्थानुवर्तिता, यथा नारदीये -- यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् । आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥ BRS_1,2.108 // 9 - हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते - सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा । गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम् ॥ BRS_1,2.109 // 10 - धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे - अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः । पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम् ॥ BRS_1,2.110 // 11 - अथ श्री-कृष्ण-विमुख-जन-संत्यागो, यथा कात्यायन-संहितायाम् - वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः । न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥ BRS_1,2.111 // विष्णु-रहस्ये च - आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् । न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम् ॥ BRS_1,2.112 // 12 - 13 - 14 - शिष्याननुबन्द्धित्वादि-त्रयं, यथा सप्तमे (7.13.8) - न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् । न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ BRS_1,2.113 // 15 - व्यावहारे ऽप्य् अकार्पण्यं, यथा पाद्मे -- अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने । अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत् ॥ BRS_1,2.114 // 16 - शोकाद्य्-अवश-वर्तिता, यथा तत्रैव -- शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् । कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत् ॥ BRS_1,2.115 // 17- अन्य-देवानज्ञा, यथा तत्रैव -- हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः । इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ BRS_1,2.116 // 18- भूतानुद्वेग-दायिता, यथा महाभारते -- पितेव पुत्रं करुणो नोद्वेजयति यो जनम् । विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति ॥ BRS_1,2.117 // 19 - सेवा-नामापराधानां वर्जनं, यथा वाराहे -- ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ BRS_1,2.118 // पाद्मे च -- सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः । हरेर् अप्य् अपराधान् यः कुर्याद् द्विपदपांशुलः ॥ BRS_1,2.119 // नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः । नाम्नो हि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ BRS_1,2.120 // 20- तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (10.74.40) - निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ BRS_1,2.121 // 21 - अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे -- ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः । ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास् ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ BRS_1,2.122 // 22 - नामाक्षर-धृतिः, यथा स्कान्दे -- हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् । तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः ॥ BRS_1,2.123 // पाद्मे च -- कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना । स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात् ॥ BRS_1,2.124 // 23 - निर्माल्य-धृतिः, यथा एकादशे (11.6.46)-- त्वयोपयुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥ BRS_1,2.125 // स्कान्दे च -- कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने । सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद ॥ BRS_1,2.126 // 24 - अग्रे ताण्डवं, यथा द्वारका-माहात्म्ये -- यो नृत्यति प्रहृष्टात्मा भावैर् बहुषु भक्तितः । स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि ॥ BRS_1,2.127 // तथा श्री-नारदोक्तौ च -- नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् । उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥ BRS_1,2.128 // 25 - दण्डवन्-नतिः, यथा नारदीये -- एको ऽपि कृष्णाय कृतः प्रणामो दशाश्वमेधावभृथैर् न तुल्यः । दशाश्वमेधी पुनर् एति जन्म कृष्ण-प्रणामी न पुनर्-भवाय ॥ BRS_1,2.129 // 26 - अभ्यूत्थानं, यथा ब्रह्माण्डे -- यान् ÃrƬhaæ पुरः प्रेक्ष्य समायान्तं जनार्दनम् । अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम् ॥ BRS_1,2.130 // 27 - अनुव्रज्या, यथा भविष्योत्तरे -- रथेन सह गच्छन्ति पार्श्वतः पृष्ठतो ऽग्रतः । विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥ BRS_1,2.131 // 28 - स्थाने गतिः स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा ॥ BRS_1,2.132 // पुराणान्तरे -- संसार-मरु-कान्तार-निस्तार-करण-क्षमौ । स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ ॥ BRS_1,2.133 // आलये च, यथा हरि-भक्ति-सुधोदये -- प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् । न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः ॥ BRS_1,2.134 // 29 - परिक्रमो, यथा तत्रैव -- विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः । तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥ BRS_1,2.135 // स्कान्दे च चतुर्मास्य-माहात्म्ये -- चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम् ॥ BRS_1,2.136 // 30 - अथ अर्चनम् -- शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् । अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम् ॥ BRS_1,2.137 // तद्, यथा दशमे -- (10.81.19) स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं ॥ BRS_1,2.138 // विष्णुरहस्ये च -- श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥ BRS_1,2.139 // 31 - परिचर्या -- परिचर्या तु सेवोपकरणादि-परिष्क्रिया । तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना ॥ BRS_1,2.140 // यथा नारदीये -- मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे । स याति परमं स्थानं किम् उ शुश्रूषणे रताः ॥ BRS_1,2.141 // यथा चतुर्थे (4.21.31) -- यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ BRS_1,2.142 // अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः । न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥ BRS_1,2.143 // 32 - अथ गीतं, यथा लैङ्गे -- ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम् । हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत् ॥ BRS_1,2.144 // 33 - अथ संकीर्तनम् -- नाम-लीला-गुणदीनाम् उच्चैर्-bhëà तु कीर्तनम् ॥ BRS_1,2.145 // तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे -- कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥ BRS_1,2.146 // लीला-कीर्तनम्, यथा सप्तमे (7.9.18) -- सो ऽहं प्रियस्य सुहृदः परदेवताया लीला-कथास् तव नृसिंह विरिञ्च-गीताः । अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥ BRS_1,2.147 // गुण-कीर्तनम्, यथा प्रथमे (1.5.22) -- इदं हि पुंसस् तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतो ऽर्थः कविभिर् निरूपितो यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥ BRS_1,2.148 // 34 - अथ जपः मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते ॥ BRS_1,2.149 // यथा पाद्मे -- कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः । भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः ॥ BRS_1,2.150 // 35 - अथ विज्ञप्तिः, यथा स्कान्दे -- हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा । मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥ BRS_1,2.151 // सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी । इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता ॥ BRS_1,2.152 // तत्र सम्प्रार्थनात्मिका, यथा पाद्मे -- युवतीनां यथा यूनि यूनां च युवतौ यथा । मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥ BRS_1,2.153 // दैन्य-बोधिका, यथा तत्रैव -- मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन । परिहारे ऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ BRS_1,2.154 // लालसामयी, यथा श्री-नारद-पञ्चरात्रे -- कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते । चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥ BRS_1,2.155 // यथा वा -- कदाहं यमुना-तीरे नामानि तव कीर्तयन् । udbëpa÷ पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ BRS_1,2.156 // 36 - अथ स्तव-पाठः -- प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः ॥ BRS_1,2.157 // यथा स्कान्दे -- श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥ BRS_1,2.158 // नारसिंहे च -- स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ BRS_1,2.159 // 37 - अथ नैवेद्यास्वादो, यथा पाद्मे -- नैवेद्यम् अन्नं तुलसी-विमिश्रं वीशेषतः पाद-जलेन सिक्तम् । यो ऽश्नाति नित्यं पुरतो मुरारेः प्राप्णोति यज्ञायुत-कोटि-पुण्यम् ॥ BRS_1,2.160 // 38 - अथ पाद्यास्वादो, यथा तत्रैव -- न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् । तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥ BRS_1,2.161 // 39 - अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये -- आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः । तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम् ॥ BRS_1,2.162 // अथ माल्य-सौरभ्यं, यथा तन्त्रे -- प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे । सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम् ॥ BRS_1,2.163 // अगस्त्य-संहितायां च -- आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन । विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते ॥ BRS_1,2.164 // 40 - अथ श्री-मूर्तेः स्पर्शनं, यथा विष्णु-धर्मोत्तरे -- स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः । पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात् ॥ BRS_1,2.165 // 41 - अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे -- वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥ BRS_1,2.166 // 42 - आरात्रिक-दर्शनं, यथा स्कान्दे -- कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः । दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम् ॥ BRS_1,2.167 // उत्सव-दर्शनं, यथा भविष्योत्तरे -- रथ-स्थं ये निरीक्षन्ते कौतिकेनापि केशवम् । देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ BRS_1,2.168 // आदि-शब्देन पूजा-दर्शनं, यथाग्नेये -- पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ॥ BRS_1,2.169 // 43 - अथ श्रवणम् श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत् ॥ BRS_1,2.170 // तत्र नाम-श्रवणं, यथा गारुडे -- संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥ BRS_1,2.171 // चरित्र-श्रवणं, यथा चतुर्थे -- (4.29.41) तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र- पीयूष-शेष-सरितः परितः स्रवन्ति । ता ये पिबन्त्य् अवितृषो नृप gìha-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ BRS_1,2.172 // गुण-श्रवणं, यथा द्वादशे (12.3.15) -- यस् तूत्तमःश्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ BRS_1,2.173 // अथ तत्-कृपेक्षणं, यथा दशमे (10.14.8) -- तत् ते ऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् । हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ BRS_1,2.174 // अथ स्मृतिः -- यथा कथं चिन्-मनसा सम्बन्धः स्मृतिर् उच्यते ॥ BRS_1,2.175 // यथा विष्णु-पुराणे (5.17.17) -- स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ BRS_1,2.176 // यथा च पाद्मे -- प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् । सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥ BRS_1,2.177 // अथ ध्यानम् -- ध्यानम् रुप-गुण-krŬÃ-सेवादेः सुष्ठु चिन्तनम् ॥ BRS_1,2.178 // तत्र रूप-ध्यानं, यथा नारसिंहे -- भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् । पापिनो ऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ BRS_1,2.179 // गुण-ध्यानं, यथा विष्णुधर्मे -- ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः । प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम् ॥ BRS_1,2.180 // क्रीदा-ध्यानं, यथा पद्मे -- सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च । ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते ॥ BRS_1,2.181 // सेवा-ध्यानं, यथा पुराणान्तरे -- मानसेनोपचारेन परिचर्य हरिं सदा । परे वाङ्-मनसा 'गम्यं तं साक्षात् प्रतिपेदिरे ॥ BRS_1,2.182 // अथ दास्यम् -- दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा ॥ BRS_1,2.183 // तत्र आद्यं यथा स्कान्दे -- तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे । भवेद् भागवतो धर्मस् तत्-कर्म किमुतार्पितम् ॥ BRS_1,2.184 // कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च । इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम् ॥ BRS_1,2.185 // मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता । तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते ॥ BRS_1,2.186 // द्वितीयं, यथा नारदी ********************************************************************* रुप गोस्वमि: हरिभक्तिरसम्र्तसिन्धु 2 (दक्सिनविभग) सामान्य-भगवद्-भक्ति-रस-निरूपको दक्षिण-विभागः विभावाख्या प्रथम-लहरी प्रबलम् अनन्य-श्रयिणा निषेवितः सहज-रूपेण । अघ-दमनो मथुरायां सदा सनातन-तनुर् जयति ॥ BRS_2,1.1 ॥ रसामृताब्धेर् भागेऽस्मिन् द्वितीये दक्षिणाभिधे । सामान्य-भगवद्-भक्ति-रसस् तावद् उदीर्यते ॥ BRS_2,1.2 ॥ अस्य पञ्च लहर्यः स्युर् विभावाख्याग्रिमा मता । द्वितीया त्व् अनुभावाख्या तृतीया सात्त्विकाभिधा । व्यभिचार्य्-अभिधा तुर्या स्थायि-संज्ञा च पञ्चमी ॥ BRS_2,1.3 ॥ अथास्याः केशव-रतेर् लक्षिताया निगद्यते । सामग्री-परिपोषेन परमा रस-रूपता ॥ BRS_2,1.4 ॥ विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः । एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥ BRS_2,1.5 ॥ प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना । एष भक्ति-रसास्वादस् तस्यैव हृदि जायते ॥ BRS_2,1.6 ॥ भक्ति-निर्धूत-दोषाणां प्रसन्नोज्ज्वल-चेतसाम् । श्री-भागवत-रक्तानां रसिकासङ्ग-रङ्गिणाम् ॥ BRS_2,1.7 ॥ जीवनी-भूत-गोविन्द-पाद-भक्ति-सुख-श्रियाम् । प्रेमान्तरङ्ग-भूतानि कृत्यान्य् एवानुतिष्ठताम् ॥ BRS_2,1.8 ॥ भक्तानां हृदि राजन्ती संस्कार-युगलोज्ज्वला । रतिर् आनन्द-रूपैव नीयमाना तु रस्यताम् ॥ BRS_2,1.9 ॥ कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि । प्रौढानन्द-चमत्कार-këÂhÃm आपद्यते पराम् ॥ BRS_2,1.10 ॥ किन्तु प्रेमा विभावाद्यैः स्वल्पैर् नीतोऽप्य् अणीयसीम् । विभावनाद्य्-अवस्थां तु सद्य आस्वाद्यतां व्रजेत् ॥ BRS_2,1.11 ॥ अत्र विभावादि-सामान्य-लक्षणम् - ये कृष्ण-भक्त-मुरली-नादाद्या हेतवो रतेः । कार्य-भूताः स्मिताद्याश् च tathëÂau स्तब्धतादयः ॥ BRS_2,1.12 ॥ निर्वेदाद्याः सहायाश् च ते ज्ञेया रस-भावने । विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः ॥ BRS_2,1.13 ॥ तत्र विभावाः -- तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः । ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ BRS_2,1.14 ॥ तद् उक्तम् अग्नि-पुराणे (अलङ्कार section, 3.35) -- विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ BRS_2,1.15 ॥ तत्र आलम्बनाः -- कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः । रत्य्-आदेर् विषयत्वेन तथाधारतयापि च ॥ BRS_2,1.16 ॥ तत्र श्री-कृष्णः - नायकानां शिरो-रत्नं कृष्णस् तु भगवान् स्वयम् । यत्र नित्यतया सर्वे विराजन्ते महा-गुणाः । सोऽन्यरूप-स्वरूपाभ्याम् अस्मिन्न् आलम्बनो मतः ॥ BRS_2,1.17 ॥ तत्र अन्य-रूपेण, यथा - हन्त मे कथम् उदेति स-वत्से, वत्स-पाल-पटले रतिर् अत्र । इत्य् अनिश्चित-मतिर् बलदेवो, विस्मय-स्तिमित-मूर्तिर् इवासीत् ॥ BRS_2,1.18 ॥ अथ स्वरूपम् - आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा ॥ BRS_2,1.19 ॥ तत्र आवृतम् - अन्य-वेशादिनाच्छन्नं स्वरूपं प्रोक्तम् आवृतम् ॥ BRS_2,1.20 ॥ तेन, यथा - मां स्नेहयति किम् उच्चैर्, महिलेयं द्वारकावरोधेऽत्र । आं विदितं कुतुकार्थी, वनिता-वेशो हरिश् चरति ॥ BRS_2,1.21 ॥ प्रकट-स्वरूपेण, यथा - अयं कम्बु-ग्रीवः कमल-कमनीयाक्षि-पटिमा तमाल-श्यामाङ्ग-द्युतिर् अतितरां छत्रित-शिराः । दर-श्री-वत्साङ्कः स्फुरद्-अरि-दराद्य्-अङ्कित-करः करोत्य् उच्चैर् मोदं मम मधुर-मूर्तिर् मधुरिपुः ॥ BRS_2,1.22 ॥ अथ तद्-गुणाः -- अयं नेता सुरम्याङ्गः सर्व-सल्-लक्षणान्वितः । रुचिरस् तेजसा युक्तो बलीयान् वयसान्वितः ॥ BRS_2,1.23 ॥ विविधाद्भुत-bhëÃ-वित् सत्य-वाक्यः प्रियं वदः । वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः ॥ BRS_2,1.24 ॥ विदग्धश् चतुरो दक्षः कृतज्ञः सुदृढ-व्रतः । देश-काल-सुपात्रज्ञः शास्त्र-चक्षुः शुचिर् वशी ॥ BRS_2,1.25 ॥ स्थिरो दान्तः क्षमा-शीलो गम्भीरो धृतिमान् समः । वदान्यो धार्मिकः शूरः करुणो मान्य-मानकृत् ॥ BRS_2,1.26 ॥ दक्षिणो विनयी ह्रीमान् शरणागत-पालकः । सुखी भक्त-सुहृत् प्रेम-वश्यः सर्व-शुभङ्करः ॥ BRS_2,1.27 ॥ प्रतापी कीर्तिमान् रक्त-लोकः साधु-समाश्रयः । नारी-गण-मनोहारी सर्वाराध्यः समृद्धिमान् ॥ BRS_2,1.28 ॥ वरीयान् ईश्वरश् चेति गुणास् तस्यानुकीर्तिताः । समुद्रा इव पञ्चाशद् दुर्विगाहा हरेर् अमी ॥ BRS_2,1.29 ॥ जीवेषु एते वसन्तो ऽपि बिन्दु-बिन्दुतया क्वचित् । परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे ॥ BRS_2,1.30 ॥ तथा हि पाद्मे पार्वत्यै शिति-कण्ठेन तद्-गुणाः । कन्दर्प-कोटि-लावण्य इत्य् आद्याः परिकीर्तिताः ॥ BRS_2,1.31 ॥ एत एव गुणाः प्रायो धर्माय वन-मालिनः । पृथिव्या प्रथम-स्कन्धे prathayäcakrire स्फुटम् ॥ BRS_2,1.32 ॥ यथा प्रथमे (1.16.27-30) -- सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् । शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ BRS_2,1.33 ॥ ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥ BRS_2,1.34 ॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानो ऽनहङ्कृतिः ॥ BRS_2,1.35 ॥ इमे चान्ये च भगवन् नित्या यत्र महा-गुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ BRS_2,1.36 ॥ अथ पञ्च-गुणा ये स्युर् अंशेन गिरिशादिषु ॥ BRS_2,1.37 ॥ सदा स्वरूप-सम्प्राप्तः सर्व-ज्ञो नित्य-नूतनः । सच्-चिद्-आनन्द-सान्द्राङ्गः सर्व-सिद्धि-निषेवितः ॥ BRS_2,1.38 ॥ अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादि-वर्तिनः । अविचिन्त्य-महा-शक्तिः कोटि-ब्रह्माण्ड-विग्रहः ॥ BRS_2,1.39 ॥ अवतारावली-बीजं हतारि-गति-दायकः । आत्माराम-गणाकर्षीत्य् अमी कृष्णे किलाद्भुताः ॥ BRS_2,1.40 ॥ सर्वाद्भुत-चमत्कार- लीला-कल्लोल-वारिधिः । अतुल्य-मधुर-प्रेम-मण्डित-प्रिय-मण्डलः ॥ BRS_2,1.41 ॥ त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः । असमानोर्ध्व-रूप-श्री-विस्मापित-चराचरः ॥ BRS_2,1.42 ॥ लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः । इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ BRS_2,1.43 ॥ एवं गुणाश् चतुर्-भेदाश् चतुः-षष्टिर् उदाहृताः । सोदाहरणम् एतेषां लक्षणं क्रियते क्रमात् ॥ BRS_2,1.44 ॥ तत्र (1) सुरम्याङ्गः -- श्लाघ्याङ्ग-सन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥ BRS_2,1.45 ॥ यथा - मुखं चन्द्राकारं करभ-निभम् उरु-द्वयम् इदं भुजौ स्तम्भारम्भौ सरसिज-वरेण्यं कर-युगम् । कवाटाभं वक्षः-स्थलम् अविरलं श्रोणि-फलकं परिक्षामो मध्यः स्फुरति मुरहन्तुर् मधुरिमा ॥ BRS_2,1.46 ॥ (2) सर्व-सल्-लक्षणान्वितः - तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा ॥ BRS_2,1.47 ॥ तत्र गुणोत्थम् - गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः ॥ BRS_2,1.48 ॥ यथा -- रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥ BRS_2,1.49 ॥ अङ्कोत्थम् - रेखामयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु ॥ BRS_2,1.50 ॥ यथा -- करयोः कमलं तथा रथाङ्गं स्फुट-रेखामयम् आत्मजस्य पश्य । पद-पल्लवयोश् च वल्लवेन्द्र ध्वज-वज्राङ्कुश-मीन-पङ्कजानि ॥ BRS_2,1.51 ॥ (3) रुचिरः - सौन्दर्येण दृग्-आनन्द-कारी रुचिर उच्यते ॥ BRS_2,1.52 ॥ यथा तृतीये (BhP 3.2.13) -- यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥ BRS_2,1.53 ॥ यथा वा - अष्टानां दनुजभिद्-अङ्ग-पङ्कजानाम् एकस्मिन् कथम् अपि यत्र बल्लवीनाम् । लोलाक्षि-भ्रमर-ततिः पपात तस्मान् नोत्थातुं द्युति-मधु-पङ्किलात् क्षमासीत् ॥ BRS_2,1.54 ॥ (4) तेजसा युक्तः तेजो धाम प्रभावश् चेत्य् उच्यते द्विविधं बुधैः ॥ BRS_2,1.55 ॥ तत्र धाम - दीप्ति-राशिर् भवेद् धाम ॥ BRS_2,1.56 ॥ यथा - अम्बर-मणि-निकुरम्बं विडम्बयन्न् अपि मरीचि-कुलैः । हरि-वक्षसि रुचि-निविडे maïirì अयम् उडुर् इव स्फुरति ॥ BRS_2,1.57 ॥ प्रभावः - प्रभावः सर्वजित्-स्थितिः ॥ BRS_2,1.58 ॥ यथा - दूरतस् तम् अवलोक्य माधवं कोमलाङ्गम् अपि रङ्ग-मण्डले । पर्वतोद्भट-भुजान्तरोऽप्य् असौ कंस-मल्ल-निवहः स विव्यथे ॥ BRS_2,1.59 ॥ (5) बलीयान् - प्राणेन महता पूर्णो बलीयान् इति कथ्यते ॥ BRS_2,1.60 ॥ यथा - पश्य विन्ध्य-गिरितोऽपि गरिष्ठं दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् । तुल-खण्डम् इव पिण्डितम् आरात् पुण्डरीक-नयनो विनुनोद ॥ BRS_2,1.61 ॥ यथा वा - वामस् तामरसाक्षस्य भुज-दण्डः स पातु वः । krŬÃ-कन्दुकतां येन नीतो गोवर्धनो गिरिः ॥ BRS_2,1.62 ॥ (6) वयसान्वितः - वयसो विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः । धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥ BRS_2,1.63 ॥ यथा - तदात्वाभिव्यक्तीकृत-तरुणिमारम्भ-रभसं स्मित-श्री-निर्धूत-स्फुरद्-अमल-राका-पति-मदम् । दरोदञ्चत्-पञ्चाशुग-नव-कला-मेदुरम् इदं मुरारेर् माधुर्यं मनसि मदिराक्षीर् मदयति ॥ BRS_2,1.64 ॥ (7) विविधाद्भुत-bhëÃvit - विविधाद्भुत-bhëÃvit स प्रोक्तो यस् तु कोविदः । नाना-देश्यासु bhëÃsu संस्कृते प्राकृतेषु च ॥ BRS_2,1.65 ॥ यथा - व्रज-युवतिषु शौरिः शौरसेनीं सुरेन्द्रे प्रणत-शिरसि सौरीं भारतीम् आतनोति । अहह पशुषु कीरेष्व् अप्य् अपभ्रंस-रूपां कथम् अजनि विदग्धः सर्व-bhëÃvalÅ«u ॥ BRS_2,1.66 // (8) सत्य-वाक्यः - स्यान् नानृतं वचो यस्य सत्य-वाक्यः स कथ्यते ॥ BRS_2,1.67 ॥ यथा - पृथे तनय-पञ्चकं प्रकटम् अर्पयिष्यामि ते रणोर्वरितम् इत्य् अभूत् तव यथार्थम् एवोदितम् । रविर् भवति शीतलः कुमुद-बन्धुर् अप्य् उष्णलस् तथापि न मुरान्तक व्यभिचरिष्णुर् उक्तिस् तव ॥ BRS_2,1.68 ॥ यथा वा - gƬho'pi वेषेण मही-सुरस्य हरिर् यथार्थं मगधेन्द्रम् ऊचे । संसृष्टम् आभ्यां सह पाण्डवाभ्यां मां विद्धि कृष्णं भवतः सपत्नम् ॥ BRS_2,1.69 ॥ (9) प्रियंवदः - जने कृतापराधेऽपि सान्त्व-वादी प्रियंवदः ॥ BRS_2,1.70 ॥ यथा - कृत-व्यलीकेऽपि न कुण्डलीन्द्र त्वया विधेया मयि दोष-दृष्टिः । प्रवास्यमानोऽसि सुरार्चितानां परं हितायाद्य गवां कुलस्य ॥ BRS_2,1.71 ॥ (10) वावदूकः - श्रुति-प्रेष्ठोक्तिर् अखिल-वाग्-गुणान्वित-वाग् अपि । इति द्विधा निगदितो वावदूको मनीषिभिः ॥ BRS_2,1.72 ॥ तत्र आद्यो, यथा - अश्लिष्ट-कोमल-पदावलि-मञ्जुलेन प्रत्यक्ष-रक्ष-रद-मन्द-सुधा-रसेन । सख्यः समस्त-जन-कर्ण-रसायनेन नाहारि कस्य हृदयं हरि-bhëitena ॥ BRS_2,1.73 // द्वितीयो, यथा - प्रतिवादि-चित्त-परिवृत्ति-पटुर् जगद्-एक-संशय-विमर्द-करी । प्रमिताक्षराद्य-विविधार्थमयी हरि-वाग् इयं मम धिनोति धियः ॥ BRS_2,1.74 ॥ (11) सुपण्डित्यः - विद्वान् नीतिज्ञ इत्य् एष सुपण्डित्यो द्विधा मतः । विद्वान् अखिल-विद्या-विन् नीतिज्ञस् तु यथार्ह-कृत् ॥ BRS_2,1.75 ॥ तत्र आद्यो, यथा - यं सुष्ठु पूर्वं परिचर्य गौरवात् पितामहाद्य्-अम्बुधरैः प्रवर्तिताः । कृष्णार्णवं काश्य-गुरु-क्षमाभूतस् तम् एव विद्या-सरितः प्रपेदिरे ॥ BRS_2,1.76 ॥ यथा वा - आम्नाय-प्रथितान्वया स्मृतिमती bìhaæ षड्-अङ्गोज्ज्वला न्यायेनानुगता पुराण-सुहृदा मीमांसया मण्डिता । त्वां लब्धावसरा चिराद् गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं विद्या नाम वधूश् चतुर्दश-गुणा गोविन्द शुश्रूयते ॥ BRS_2,1.77 ॥ द्वितीयो, यथा - मृत्युस् तस्कर-मण्डले सुकृतिनां वृन्दे वसन्तानिलः कन्दर्पो रमणीषु दुर्गत-कुले कल्याण-कल्प-द्रुमः । इन्दुर् बन्धु-गणे विपक्ष-पटले कालाग्नि-रुद्राकृतिः शास्ति स्वस्ति-धुरन्धरो मधुपुरीं नीत्या मधूनां पतिः ॥ BRS_2,1.78 ॥ (12) बुद्धिमान् - मेधावी सूक्ष्मधीश् चेति प्रोच्यते बुद्धिमान् द्विधा ॥ BRS_2,1.79 ॥ तत्र मेधावी, यथा - अवन्ति-पुर-वासिनः सदनम् एत्य सान्दीपनेर् गुरोर् जगति दर्शयन् समयम् अत्र विद्यार्थिनाम् । सकृन् निगद-मात्रतः सकलम् एव विद्या-कुलं दधौ हृदय-मन्दिरे किम् अपि चित्रवन् माधवः ॥ BRS_2,1.80 ॥ सूक्ष्म-धीः, यथा - यदुभिर् अयम् अवध्यो म्लेच्छ-राजस् तद् एनं तरल-तमसि तस्मिन् विद्रवन्न् एव नेष्ये । सुखमय-निज-निद्रा-भञ्जन-ध्वंसि-दृष्टिर् झर-मुचि मुचुकुन्दः कन्दरे यत्र शेते ॥ BRS_2,1.81 ॥ (13) प्रतिभान्वितः - सद्यो नवनवोल्लेखि-ज्ञानं स्यात् प्रतिभान्वितः ॥ BRS_2,1.82 ॥ यथा पद्यावल्यां (283) - वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः । यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी शौरिर् गोप-वधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥ BRS_2,1.83 ॥ (14) विदग्धः - कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते ॥ BRS_2,1.84 ॥ यथा -- गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेली-क्रमं वेणुं वादयते स्रजं विरचयत्य् आलेख्यम् अभ्यस्यति । निर्माति स्वयम् इन्द्रजाल-पटलीं द्यूते जयत्य् उन्मदान् पश्योद्दाम-कला-विलास-वसतिश् चित्रं हरिः krŬati ॥ BRS_2,1.85 // (15) चतुरः - चतुरो युगपद्-भूरि-समाधान-कृद् उच्यते ॥ BRS_2,1.86 ॥ यथा - पारावती-विरचनेन गवां कलापं गोपाङ्गना-गणम् अपाङ्ग-तरङ्गितेन । मित्राणि चित्रतर-सङ्गर-विक्रमेण धिन्वन्न् अरिष्ट-भयदेन हरिर् विरेजे ॥ BRS_2,1.87 ॥ (16) दक्षः - दुष्करे क्षिप्र-कारी यस् तं दक्षं परिचक्षते ॥ BRS_2,1.88 ॥ यथा श्री-दशमे (10.59.17) -- यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैक-शस्त्रिभिः ॥ BRS_2,1.89 ॥ यथा वा - अघहर कुरु युग्मीभूय नृत्यं मयैव त्वम् इति निखिल-गोपी-प्रार्थना-पूर्ति-कामः । अतनुत गति-लीला-लाघवोर्मिं तथासौ ददृशुर् अधिकम् एतास् तं यथा स्व-स्व-पार्श्वे ॥ BRS_2,1.90 ॥ (17) कृतज्ञः - कृतज्ञः स्याद् अभिज्ञो यः कृत-सेवादि-कर्मणाम् ॥ BRS_2,1.91 ॥ यथा महाभारते [* Not found in critical edition]. ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति । यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥ BRS_2,1.92 ॥ यथा वा - अनुगतिम् अति-पूर्वं चिन्तयन्न् ऋक्ष-मौलेर् अकुरुत बहुमानं शौरिर् आदाय कन्याम् । कथम् अपि कृतम् अल्पं विस्मरेन् नैव साधुः किम् उत स खलु साधु-श्रेणि-cƬÃgra-रत्नम् ॥ BRS_2,1.93 ॥ (18) सुदृढ-व्रतः - प्रतिज्ञा-नियमौ यस्य सत्यौ स सुदृढ-व्रतः ॥ BRS_2,1.94 ॥ तत्र सत्य-प्रतिज्ञो, यथा हरि-वंशे (2.68.38) [*Not found in critical edition. (Check again.)] - na deva-gandharva-गणा न राक्षसा न चासुरा नैव च यक्ष-पन्नगाः । मम प्रतिज्ञाम् अपहन्तुम् उद्यता मुने समर्थाः खलु सत्यम् अस्तु ते ॥ BRS_2,1.95 ॥ यथा वा - स-हेलम् आखण्डल-पाण्डु-पुत्रौ विधाय कंसारिर् अपारिजातौ । निज-प्रतिज्ञां सफलां दधानः सत्यां च कृष्णां च सुखाम् अकार्षीत् ॥ BRS_2,1.96 ॥ सत्य-नियमो, यथा - गिरेर् उद्धरणं कृष्ण दुष्करं कर्म कुर्वता । मद्-भक्तः स्यान् न दुःखीति स्व-व्रतं विवृतं त्वया ॥ BRS_2,1.97 ॥ (19) देश-काल-सुपात्रज्ञः - देश-काल-सुपात्रज्ञस् तत्-तद्-योग्य-क्रिया-कृतिः ॥ BRS_2,1.98 ॥ यथा - शरज्-ज्योत्स्ना-तुल्यः कथम् अपि परो नास्ति समयस् त्रिलोक्याम् Ãk­Å¬a÷ क्वचिद् अपि न वृन्दावन-समः । न काप्य् अम्भोजाक्षी व्रज-युवति-कल्पेति विमृशन् मनो मे सोत्कण्ठं मुहुर् अजनि रासोत्सव-रसे ॥ BRS_2,1.99 ॥ (20) शास्त्र-चक्षुः - शास्त्रानुसारि-कर्मा यः शास्त्र-चक्षुः स कथ्यते ॥ BRS_2,1.100 // यथा - अभूत् कंस-रिपोर् नेत्रं शास्त्रम् एवार्थ-दृष्टये । नेत्राम्बुजं तु युवती- वृन्दान् मादाय केवलम् ॥ BRS_2,1.101 // (21) शुचिः - पावनश् च विशुद्धेश् चेत्य् उच्यते द्विविधः शुचिः । पावनः पाप-नाशी स्याद् विशुद्धस् त्यक्त-दूसणः ॥ BRS_2,1.102 // तत्र पावनो, यथा पाद्मे -- तं निर्व्याजं भज गुण-निधे पावनं पावनानां श्रद्धा-रज्यन्-मतिर् अतितराम् उत्तमः-श्लोक-मौलिम् । प्रोद्यन्न् अन्तः-करण-कुहरे हन्त यन्-नाम-भानोर् आभासो ऽपि क्षपयति महा-पातक-ध्वान्त-राशिम् ॥ BRS_2,1.103 // विशुद्धो, यथा - कपटं च हठश् च नाच्युते बत सत्राजिति नाप्य् अदीनता । कथम् अद्य वृथा स्यमन्तक प्रसभं कौस्तुभ-सख्यम् इच्छसि ॥ BRS_2,1.104 // (22) वशी वशी जितेन्द्रियः प्रोक्तः ॥ BRS_2,1.105 // यथा प्रथमे (1.11.37) -- उद्दाम-भाव-पिशुनामल-वल्गु-हास- vrŬÃvaloka-निहतो मदनो ऽपि यासाम् । संमुह्य चापम् अजहात् प्रमदोत्तमास् ता यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥ BRS_2,1.106 // (23) स्थिरः आफलोदयकृत् स्थिरः ॥ BRS_2,1.107 // यथा, निर्वेदम् आप न वन-भ्रमणे मुरारिर् नाचिन्तयद् व्यसनम् ऋक्ष-विलप्रवेशे । आहृत्य हन्त मणिम् एव पुरं प्रपेदे स्याद् उद्यमः कृत-धियां हि फलोदयान्तः ॥ BRS_2,1.108 // (24) दान्तः - स दान्तो दुःसहम् अपि योग्यं क्लेशः सहेत यः ॥ BRS_2,1.109 // यथा - गुरुम् अपि गुरु-वास-क्लेशम् अव्याज-भक्त्या हरिर् अज-गण-दन्तः कोमलाङ्गोऽपि नायम् । प्रकृतिर् अति-दुरूहा हन्त लोकोत्तराणां किम् अपि मनसि चित्रं चिन्त्यमाना तनोति ॥ BRS_2,1.110 // (25) क्षमाशीलः क्षमाशीलोऽपराधानां सहनः परिकीर्त्यते ॥ BRS_2,1.111 // यथा माघ-काव्ये [= शिशुपाल-वध] (16.25) प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभृते । अनहुङ्कुरुते घन-ध्वनिः न हि गोमायु-रुतानि केशरी ॥ BRS_2,1.112 // यथा वा यामुनाचार्य-स्तोत्रे [*स्तोत्र-रत्नम्] (60) - रघुवर यद् अभूस् त्वं तादृशो वायसस्य प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण । प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदोऽभूर् वद किम् अपदम् आगतस् तस्य तेऽस्ति क्षमायाः ॥ BRS_2,1.113 // (26) गम्भीरः - दुर्विबोधाशयो यस् तु स गम्भीरः इतीर्यते ॥ BRS_2,1.114 // यथा - वृन्दावने वरातिः स्तुतिभिर् नितराम् उपास्यमानोऽपि । शक्तो न हरिर् विधिना रुष्टस् तुष्टोऽथवा ज्ञातुम् ॥ BRS_2,1.115 // यथा वा - उन्मदोऽपि हरिर् नव्य-राधा-प्रणय-सीधुना । अभिज्ञेनापि रामेण लक्षितोऽयम् अविक्रियः ॥ BRS_2,1.116 // (27) धृतिमान् - पूर्ण-स्पृहश् च धृतिमान् शान्तश् च क्षोभ-कारणे ॥ BRS_2,1.117 // तत्र आद्यो - स्वीकुर्वन्न् अपि नितरां यशः-प्रियत्वं कंसारिर् मगध-पतेर् वध-प्रसिद्धाम् । भीमाय स्वयम् अतुलाम् अदत्त कीर्तिं किं लोकोत्तर-गुण-शालिनाम् अपेक्ष्यम् ॥ BRS_2,1.118 // द्वितीयो, यथा - निन्दितस्य दम-घोष-सूनुना सम्भ्रमेण मुनिभिः स्तुतस्य च । राजसूय-सदसि क्षितीश्वरैः कापि नास्य विकृतिर् वितर्किता ॥ BRS_2,1.119 // (28) समः - राग-द्वेष-विमुक्तो यः समः स कथितो बुधैः ॥ BRS_2,1.120 // यथा श्री-दशमे (10.16.33) -- न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् तवावतारः खल-निग्रहाय । रिपोः सुतानाम् अपि तुल्य-दृष्टेर् धत्से दमं फलम् एवानुशंसन् ॥ BRS_2,1.121 // यथा वा - रिपुर् अपि यदि शुद्धो मण्डनीयस् तवासौ यदुवर यदि दुष्टो दण्डनीयः सुतोऽपि । न पुनर् अखिल-भर्तुः पक्षपातोज्झितस्य क्वचिद् अपि विषमं ते चेष्टितं जाघटीति ॥ BRS_2,1.122 // (29) वदान्यः - दान-वीरो भवेद् यस् तु स वदान्यो निगद्यते ॥ BRS_2,1.123 // यथा - सर्वार्थिनां bìham अभीष्ट-पूर्त्या व्यर्थीकृताः कंस-निसूदनेन । ह्रियेव चिन्तामणि-कामधेनु- कल्प-द्रुमा द्वारवतीं भजन्ति ॥ BRS_2,1.124 // यथा वा - येषां षोडश-पूरिता दश-शती स्वान्तः-पुराणां तथा cëÂÃÓli«Âa-शतं विभाति परितस् तत्-सङ्ख्य-पत्नी-युजाम् । एकैकं प्रति तेषु तर्णक-भृतां भूषा-जुषाम् अन्वहं गृष्टीनां युगपच् च बद्धम् अददाद् यस् तस्य वा कः समः ॥ BRS_2,1.125 // (30) धार्मिकः - कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते ॥ BRS_2,1.126 // यथा - पादैश् चतुर्भिर् भवता वृषस्य गुप्तस्य गोपेन्द्र तथाभ्यवर्धि । स्वैरं चरन्न् एव यथा त्रिलोक्याम् अधर्म-स्पर्शाणि हठाज् जघास ॥ BRS_2,1.127 // यथा वा - वितायमानैर् भवता मखोत्करैर् आकृष्यमाणेषु पतिष्व् अनारतम् । मुकुन्द खिन्नः सुर-सुभ्रुवां गणस् तवावतारं नवमं नमस्यति ॥ BRS_2,1.128 // (31) शूरः - उत्साही युधि शूरोऽस्त्र-प्रयोगे च विचक्षणः ॥ BRS_2,1.129 // तत्र आद्यो, यथा - पृथु-समर-सरो विगाह्य कुर्वन् द्विषद् अरविन्द-वने विहार-चर्याम् । स्फुरसि तरल-बाहु-दण्ड-शुण्डस् त्वम् अघ-विदारण-रावणेन्द्र-लीलः ॥ BRS_2,1.130 // द्वितीयो, यथा - क्षणाद् अक्षौहिणी-वृन्दे जरासन्धस्य दारुणे । दृष्टः कोऽप्य् अत्र नादष्टो हरेः प्रहरणाहिभिः ॥ BRS_2,1.131 // (32) करुणः -- पर-दुःखासहो यस् तु करुणः स निगद्यते ॥ BRS_2,1.132 // यथा - राज्ञाम् अगाध-गतिभिर् मगधेन्द्र-कारा- दुःखान्धकार-पटलैः स्वयम् अन्धितानाम् । अक्षीणि यः सुखमयानि घृणी व्यतानीद् वृन्दे तम् अद्य यदुनन्दन-पद्म-बन्धुम् ॥ BRS_2,1.133 // यथा वा - स्खलन्-नयन-वारिभिर् विरचिताभिषेक-श्रिये त्वराभर-तरङ्गतः कवलितात्म-विस्फूर्तये । निशान्त-शर-शायिना सुर-सरित्-सुतेन स्मृतेः सपद्य-वश-वर्त्मणो भगवतः कृपायै नमः ॥ BRS_2,1.134 // (33) मान्यमानकृत् - गुरु-ब्राह्मण-वृद्धादि-पूजको मान्यमान-कृत् ॥ BRS_2,1.135 // यथा - अभिवाद्य गुरोः पदाम्बुजं पितरं पूर्वजम् अप्य् अथानतः । हरिर् अञ्जलिना तथा गिरा यदु-वृद्धानन-मत्-क्रमादयम् ॥ BRS_2,1.136 // (34) दक्षिणः -- सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः ॥ BRS_2,1.137 // यथा -- भृत्यस्य पश्यति गुरून् अपि नापराधान् सेवां मनाग् अपि कृतां बहुधाभ्युपैति । आविष्करोति पिशुनेष्व् अपि नाभ्यसूयां शीलेन निर्मल-मतिः पुरुषोत्तमो ऽयम् ॥ BRS_2,1.138 // (35) विनयी - औद्धत्य-परिहारी यः कथ्यते विनयीत्य् असौ ॥ BRS_2,1.139 // यथा माघ-काव्ये (13.7) - अवलोक एष नृपतेः सुदूरतो रभसाद् रथाद् अवतरीतुम् इच्छतः । अवतीर्णवान् प्रथमम् आत्मना हरिर् विनयं विशेषयति सम्भ्रमेण सः ॥ BRS_2,1.140 // (36) ह्रीमान् - ज्ञातेऽस्मर-रहस्येऽन्यैः क्रियमाणे स्तवेऽथवा । शालीनत्वेन सङ्कोचं भजन् ह्रीमान् उदीर्यते ॥ BRS_2,1.141 // यथा ललित-माधवे (9.40) - दरोदञ्चद्-गोपी-स्तन-परिसर-प्रेक्षण-भयात् करोत्कम्पादीषच् चलति किल गोवर्धन-गिरौ । भयार्तैर् आरब्ध-स्तुतिर् अखिल-गोपैः स्मित-मुखं पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥ BRS_2,1.142 // (37) शरणागत-पालकः - पालयन् शरणापन्नान् शरणागत-पालकः ॥ BRS_2,1.143 // यथा - ज्वर परिहर वित्रासं त्वम् अत्र समरे कृतापराधेऽपि । सद्यः प्रपद्यमाने यद् इन्दवति यादवेन्द्रोऽयम् ॥ BRS_2,1.144 // (38) सुखी - भोक्ता च दुःख-गन्धैर् अप्य् अस्पृष्टश् च सुखी भवेत् ॥ BRS_2,1.145 // तत्र आद्यो, यथा - रत्नालङ्कार-भारस् तव धन-दमनोर् आज्य-वृत्त्याप्य् अलभ्यः स्वप्ने दम्भोलि-पाणेर् अपि दुरधिगमं द्वारि तौर्यत्रिकं च । पार्श्वे गौरी-गरिष्ठाः प्रचुर-शशि-कलाः कान्त-सर्वाङ्ग-भाजः सीमन्तिन्यश् च नित्यं यदुवर भुवने कस् त्वद्-अन्योऽस्ति भोगी ॥ BRS_2,1.146 // द्वितीयो, यथा - न हानिं न म्लानिं निज-गृह-कृत्य-व्यसनितां न घोरं नोद्घूर्णां न किल कदनं वेत्ति किम् अपि । वराङ्गीभिः साङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो हरिर् वृन्दारण्ये परम् अनिशम् उच्चैर् विहरति ॥ BRS_2,1.147 // (39) भक्त-सुहृत् - सुसेव्यो दास-बन्धुश् च द्विधा भक्त-सुहृन् मतः ॥ BRS_2,1.148 // तत्र आद्यो, यथा विष्णु-धर्मे - तुलसी-दल-मात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ BRS_2,1.149 // द्वितीयो, यथा प्रथमे (1.9.37) -- स्व-निगमम् अपहाय मत्-प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः । धृत-रथ-चरणो ऽभ्ययाच् चलद्गुर् हरिर् इव हन्तुम् इभं गतोत्तरीयः ॥ BRS_2,1.150 // (40) प्रेम-वश्यः - प्रियत्व-मात्र-वश्यो यः प्रेम-वश्यो भवेद् असौ ॥ BRS_2,1.151 // यथा श्री-दशमे (10.80.19) -- सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः । प्रीतो व्यमुञ्चद् अध्विन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ BRS_2,1.152 // यथा वा तत्रैव (10.9.18) -- स्व-मातुः स्विन्न-गात्राया विस्रस्त-कवर-स्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ BRS_2,1.153 // (41) सर्व-शुभङ्करः - सर्वेषां हित-कारी यः स स्यात् सर्व-शुभङ्करः ॥ BRS_2,1.154 // यथा - कृताः कृतार्था मुनयो विनोदैः खल-क्षयेणाखिल-धार्मिकाश् च । वपुर्-विमर्देन खलाश् च युद्धे न कस्य पथ्यं हरिणा व्यधायि ॥ BRS_2,1.155 // (42) प्रतापी - प्रतापी पौरुषोद्भूत-शत्रु-तापि प्रसिद्धि-भाक् ॥ BRS_2,1.156 // यथा - भवतः प्रताप-तपने भुवनं कृष्ण प्रतापयति । घोरासुर-घुकानां शरणम् अभूत् कन्दरा-तिमिरम् ॥ BRS_2,1.157 // (43) कीर्तिमान् - साद्गुण्यैर् निर्मलैः ख्यातः कीर्तिमान् इति कीर्त्यते ॥ BRS_2,1.158 // यथा - त्वद्-यशः-कुमुद-बन्धु-कौमुदी शुभ्र-भावम् अभितो नयन्त्य् अपि । नन्दनन्दन कथं नु निर्ममे कृष्ण-भाव-कलिलं जगत्-त्रयम् ॥ BRS_2,1.159 // यथा वा ललित-माधवे (5.18) - भीता रुद्रं त्यजति गिरिजा श्यामम् अप्रेक्ष्य कण्ठं शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नील-वासाः । क्षीरं मत्वा श्रपयति यमी-नीरम् आभीरिकोत्का गीते दामोदर-यशसि ते वीणया नारदेन ॥ BRS_2,1.160 // (44) रक्त-लोकः -- पात्रं लोकानुरागाणां रक्त-लोकं विदुर् बुधाः ॥ BRS_2,1.161 // यथा प्रथमे (1.11.9) -- यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ BRS_2,1.162 // यथा वा - आशीस्-तथ्या जय जय जयेत्य् आविरास्ते मुनीनां देव-श्रेणी-स्तुति-कल-कलो मेदुरः प्रादुरस्ति । हर्षाद् घोषः स्फुरति परितो नागरीणां गरीयान् के वा रङ्ग-स्थल-भुवि हरौ भेजिरे नानुरागम् ॥ BRS_2,1.163 // (45) साधु-समाश्रयः - सद्-एक-पक्षपाती यः स स्यात् साधु-समाश्रयः ॥ BRS_2,1.164 // यथा - पुरुषोत्तम चेद् अवातरिष्यद् भुवनेऽस्मिन् न भवान् भुवः शिवाय । विकटासुर-मण्डलान् न जाने सुजनानां बत का दशाभविष्यत् ॥ BRS_2,1.165 // (46) नारी-गण-मनो-हारी -- नारी-गण-मनो-हारी सुन्दरी-वृन्द-मोहनः ॥ BRS_2,1.166 // यथा श्री-दशमे (10.90.26) -- श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ BRS_2,1.167 // यथा वा -- त्वं चुम्बकोऽसि माधव लोह-मयी नूनम् अङ्गना-जातिः । धावति ततस् ततोऽसौ यतो यतः krŬayà भ्रमसि ॥ BRS_2,1.168 // (47) सर्वाराध्यः - सर्वेषाम् अग्र-पूज्यो यः स सर्वाराध्य उच्यते ॥ BRS_2,1.169 // यथा प्रथमे (1.9.41) मुनि-गण-नृप-वर्य-सङ्कुले ऽन्तः- सदसि युधिष्ठिर-राजसूय एषाम् । अर्हणम् उपपेद ईक्षणीयो मम दृशि-गोचर एष आविर् आत्मा ॥ BRS_2,1.170 // (48) समृद्धिमान् -- महा-सम्पत्ति-युक्तो यो भवेद् एष समृद्धिमान् ॥ BRS_2,1.171 // यथा - षट्-पञ्चाशद्-यदु-कुल-भुवां कोटयस् त्वां भजन्ते वर्षन्त्य् अष्टौ किम् अपि निधयश् चार्थ-जातं तवामी । शुद्धान्तश् च स्फुरति नवभिर् लक्षितः सौध-लक्ष्मैर् लक्ष्मीं पश्यन् मुर-दमन ते नात्र चित्रायते कः ॥ BRS_2,1.172 // यथा वा कृष्ण-कर्णामृते [*Not in any of the extant KK centuries.] -- चिन्तामणिश् चरण-भूषणम् अङ्गनानां शृङ्गार-पुष्प-तरवस् तरवः सुराणाम् । वृन्दावने व्रज-धनं ननु काम-धेनु- वृन्दानि चेति सुख-सिन्धुर् अहो विभूतिः ॥ BRS_2,1.173 // (49) वरीयान् -- सर्वेषाम् अति-मुख्यो यः स वरीयान् इतीर्यते ॥ BRS_2,1.174 // यथा - ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव । एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते ॥ BRS_2,1.175 // (50) ईश्वरः - द्विधेश्वरः स्वतन्त्रश् च दुर्लङ्घ्याज्ञश् च कीर्त्यते ॥ BRS_2,1.176 // तत्र स्वतन्त्रो, यथा- कृष्णः प्रसादम् अकरोद् अपराध्यतेऽपि पादाङ्कम् एव किल कालिय-पन्नगाय । न ब्रह्मणे दृशम् अपि स्तुवतेऽप्य् अपूर्वं स्थाने स्वतन्त्र-चरितो निगमैर् नुतोऽयम् ॥ BRS_2,1.177 // दुर्लङ्घ्याज्ञो, यथा तृतीये (3.2.21) -- बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः । तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् ॥ BRS_2,1.178 // यथा वा - नव्ये ब्रह्माण्ड-वृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो रुद्रौघः काल-जीर्णे क्षयम् अवतनुते यः क्षयायानुशिष्टः । रक्षां विष्णु-स्वरूपा विदधति तरुणे रक्षिणो ये त्वद्-अंशाः कंसारे सन्ति सर्वे दिशि दिशि भवतः शासनेऽजाण्डनाथाः ॥ BRS_2,1.179 // अथ (51) सदा-स्वरूप-सम्प्राप्तः -- सदा-स्वरूप-सम्प्राप्तो माया-कार्य-वशीकृतः ॥ BRS_2,1.180 // यथा प्रथमे (1.11.39) -- एतद् ईशनम् ईशस्य प्रकृति-स्थो ऽपि तद्-गुणैः । न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ BRS_2,1.181 // (52) सर्वज्ञः - पर-चित्त-स्थितं देश-कालाद्य्-अन्तरितं तथा । यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते ॥ BRS_2,1.182 // यथा प्रथमे (1.1511) -- यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद् दुर्वाससो ऽरि-रचिताद् अयुताग्र-भुग् यः । शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः ॥ BRS_2,1.183 // (53) नित्य-नूतनः - सदानुभूयमानोऽपि करोत्य् अननुभूतवत् । विस्मयं माधुरीभिर् यः स प्रोक्तो नित्य-नूतनः ॥ BRS_2,1.184 // यथा प्रथमे (1.11.34) -- यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् । पदे पदे का विरमेत तत्-पदाच् चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥ BRS_2,1.185 // यथा वा ललित-माधवे (1.52) -- कुलवर-तनु-धर्म-ग्राव-वृन्दानि भिन्दन् सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः । युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ BRS_2,1.186 // (54) सच्-चिद्-आनन्द-सान्द्राङ्गः - सच्-चिद्-आनन्द-सान्द्राङ्गश् चिदानन्द-घनाकृतिः ॥ BRS_2,1.187 // यथा - क्लेशे क्रमात् पञ्च-विधे क्षयं गते यद्-ब्रह्म-सौख्यं स्वयम् अस्फुरत् परम् । तद् व्यर्थयन् कः पुरतो नराकृतिः श्यामोऽयम् आमोद-भरः प्रकाशते ॥ BRS_2,1.188 // यथा व ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (5.51) - यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ BRS_2,1.189 // अतः श्री-वैष्णवैः सर्व-श्रुति-स्मृति-निदर्शनैः । तद् ब्रह्म श्री-भगवतो विभूतिर् इति कीर्त्यते ॥ BRS_2,1.190 // तथा हि यामुनाचार्य-स्तोत्रे (14) -- यद्-अण्डान्तर-गोचरं च यद् दशोत्तराण्य् आवरणानि यानि च । गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ॥ BRS_2,1.191 // (55) सर्व-सिद्धि-निषेवितः - स्व-वशाखिल-सिद्धिः स्यात् सर्व-सिद्धि-निषेवितः ॥ BRS_2,1.192 // यथा - दशभिः सिद्ध-सखीभिर् वृता महा-सिद्धयः क्रमाद् अष्टौ । अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥ BRS_2,1.193 // (56) अथ अविचिन्त्य-महा-शक्तिः - दिव्य-सर्गादि-कर्तृत्वं ब्रह्म-रुद्रादि-मोहनम् । भक्त-प्रारब्ध-विध्वंस इत्य् आद्य् अचिन्त्य-शक्तिता ॥ BRS_2,1.194 // तत्र द्विय-सर्गादि-कर्तृत्वं, यथा - आसीच् छायाद्वितीयः प्रथमम् अथ विभुर् वत्स-डिम्भादि-देहान् अंशेनांशेन चक्रे तद् अनु बहु-चतुर्-बाहुतां तेषु तेने । वृत्तस् तत्त्वादि-वीतैर् अथ कम् अलभवैः स्तूयमानोऽखिलात्मा तावद् ब्रह्माण्ड-सेव्यः स्फुटम् अजनि ततो यः प्रपद्ये तम् ईशम् ॥ BRS_2,1.195 // ब्रह्म-रुद्रादि-मोहनं, यथा - मोहितः शिशु-कृतौ पितामहो हन्त शम्भुर् अपि जृम्भितो रणे । येन कंस-रिपुणाद्य तत्-पुरः के महेन्द्र विबुधा भवद्-विधाः ॥ BRS_2,1.196 // भक्त-प्रारब्ध-विध्वंसो, यथा श्री-दशमे (10.45.45) - गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् । आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ BRS_2,1.197 // आदि-शब्देन दुर्घट-घटनापि - अपि जनि-परिहीनः सूनुर् आभीर-भर्तुर् विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः । प्रकटित-बहु-रूपोऽप्य् एक-रूपः प्रभुर् मे धियम् अयम् अविचिन्त्यानन्त-शक्तिर् धिनोति ॥ BRS_2,1.198 // (57) कोटि-ब्रह्माण्ड-विग्रहः - अगण्य-जगद्-अण्डाढ्यः कोटि-ब्रह्माण्ड-विग्रहः । इति श्री-विग्रहस्यास्य विभुत्वम् अनुकीर्तितम् ॥ BRS_2,1.199 // यथा तत्रैव (10.14.11) -- क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः । क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ BRS_2,1.200 // यथा वा - तत्त्वैर् ब्रह्माण्डम् ìhyaæ सुरकुल-भुवनैश् चाङ्कितं योजनानां पञ्चाशत्-कोट्य्-अखर्व-क्षिति-खचितम् इदं यच् च पाताल-पूर्णम् । तादृग्-ब्रह्माण्ड-लक्षायुत-परिचय-भाग् एक-कक्षं विधात्रा दृष्टं यस्यात्र वृन्दावनम् अपि भवतः कः स्तुतौ तस्य शक्तः ॥ BRS_2,1.201 // (58) अवतारावली-बीजम् अवतारावली-बीजम् अवतारी निगद्यते ॥ BRS_2,1.202 // यथा श्री-गीत-गोविन्दे (1.16) - वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः ॥ BRS_2,1.203 // (59) हतारि-गति-दायकः - मुक्ति-दाता हतारीणां हतारि-गति-दायकः ॥ BRS_2,1.204 // यथा - पराभवं फेनिल-वक्त्रतां च बन्धं च भीतिं च मृतिं च कृत्वा । पवर्ग-दातापि शिखण्ड-मौले त्वं शात्रवाणाम् अपवर्गदोऽसि ॥ BRS_2,1.205 // यथा वा - चित्रं मुरारे सुर-वैरि-पक्षस् त्वया समन्ताद् अनुबद्ध-युद्धः । अमित्र-वृन्दान्य् अविभिद्य भेदं मित्रस्य कुर्वन्न् अमृतं प्रयाति ॥ BRS_2,1.206 // (60) आत्माराम-गणाकर्षी - आत्माराम-गणाकर्षीत्य् एतद् व्यक्तार्थम् एव हि ॥ BRS_2,1.207 // यथा - पूर्ण-परमहंसं मां माधव लीला-महौषधिर् घ्राता । कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम् ॥ BRS_2,1.208 // अथासाधरण-गुण-चतुष्के - (61) लीला-माधुर्यं -- यथा बृहद्-वामने - सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः । न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ BRS_2,1.209 // यथा वा - परिस्फुरतु सुन्दरं चरित्रम् अत्र लक्ष्मी-पतेस् तथा भुवन-नन्दिनस् तद्-अवतार-वृन्दस्य च । हरेर् अपि चमत्कृति-प्रकर-वर्धनः किन्तु मे बिभर्ति हृदि विस्मयं कम् अपि रास-लीला-रसः ॥ BRS_2,1.210 // (62) प्रेम्णा प्रियाधिक्यम्, यथा श्री-दशमे (10.31.15) -- अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥ BRS_2,1.211 // यथा वा -- ब्रह्म-रात्रि-ततिर् अप्य् अघ-शत्रो सा क्षणार्धवद् अगात् तव सङ्गे । हा क्षणार्धम् अपि वल्लविकानां ब्रह्म-रात्रि-ततिवद् विरहेऽभूत् ॥ BRS_2,1.212 // (63) वेणु-माधुर्यम्, यथा तत्रैव (10.33.15) - सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ BRS_2,1.213 // यथा वा विदग्ध-माधवे (1.26) -- रुन्धन्न् अम्बु-भृतश् चमत्कृति-परं कुर्वन् मुहुस् तुम्बुरुं ध्यानाद् अन्तरयन् सनन्दन-मुखान् विस्मेरयन् वेधसम् । औत्सुक्यावलिभिर् बलिं चटुलयन् भोगीन्द्रम् आघूर्णयन् भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः ॥ BRS_2,1.214 // (64) रूप-माधुर्यं, यथा तृतीये (3.2.12) यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ BRS_2,1.215 // श्री-दशमे ca (10.29.40) -- kà stry अङ्ग ते कल-पदायत-मूर्च्छितेन संमोहिता 'र्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ BRS_2,1.216 // यथा वा, ललित-माधवे (8.34) -- अपरिकलित-पूर्वः कश् चमत्कार-कारी स्फुरति मम गरीयान् एष माधुर्य-पूरः । अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः सरभसम् उपभोक्तुं कामये राधिकेव ॥ BRS_2,1.217 // समस्त-विविधाश्चर्य-कल्याण-गुण-वारिधेः । गुणानाम् इह कृष्णस्य दिङ्-मात्रम् उपदर्शितम् ॥ BRS_2,1.218 // यथा च श्री-दशमे (10.14.7) - गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सुकल्पैर् भू-पांशवः खे मिहिका द्युभासः ॥ BRS_2,1.219 // नित्य-गुणो वनमाली, यद् अपि शिखामणिर् अशेष-नेतॄणाम् । भक्तापेक्षिकम् अस्य, त्रिविधत्वं लिख्यते तद् अपि ॥ BRS_2,1.220 // हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा । श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते ॥ BRS_2,1.221 // प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः । असर्व-व्यञ्जकः पूर्णतरः पूर्णो ऽल्प-दर्शकः ॥ BRS_2,1.222 // कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे । पूर्णता पूर्णतरता द्वारका-मथुरादिषु ॥ BRS_2,1.223 // स पुनश् चतुर्विधः स्याद् धीरोदात्तश् च धीर-ललितश् च । धीर-प्रशान्त-नामा तथैव धीरोद्धतः कथितः ॥ BRS_2,1.224 // बहुविध-गुण-क्रियाणाम् आस्पद-भूतस्य पद्मनाभस्य । तत्-तल्-लीला-भेदाद् विरुध्यते न हि चतुर्-विधाः ॥ BRS_2,1.225 // तत्र धीरोदात्तः - गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो gƬha-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ BRS_2,1.226 // यथा - वीरं-मन्य-मद-प्रहारि-हसितं धौरेयम् आर्तोद्धृतौ nirvyƬha-व्रतम् उन्नत-क्षिति-धरोद्धारेण धीराकृतिम् । मय्य् उच्चैः कृत-किल्बिषेऽपि मधुरं स्तुत्या मुहुर् यन्त्रितं प्रेक्ष्य त्वां मम दुर्वितर्क्य-हृदयं धीर् गीश् च न स्पन्दते ॥ BRS_2,1.227 // गम्भीरत्वादि-सामान्य-गुणा यद् इह कीर्तिताः । तद् एतेषु तद्-आधिक्य-प्रतिपादन-हेतवे ॥ BRS_2,1.228 // इदं हि त्तत्वं पूर्वैः प्रोक्तं रघूद्वहे । तत्-तद्-भक्तानुसारेण तथा कृष्णे विलोक्यते ॥ BRS_2,1.229 // धीर-ललितः -- विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ BRS_2,1.230 // यथा -- वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां vrŬÃ-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ । तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ BRS_2,1.231 // गोविन्दे प्रकटं धीर-ललितत्वं प्रदर्श्यते । उदाहरन्ति नाट्य-ज्ञाः प्रायोऽत्र मकर-ध्वजम् ॥ BRS_2,1.232 // धीर-शान्तः - शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ BRS_2,1.233 // यथा - विनय-मधुर-मूर्तिर् मन्थर-स्निग्ध-तारो वचन-पटिम-भङ्गी-सूचिताशेष-नीतिः । अभिदधद् इह धर्मं धर्म-पुत्रोपकण्ठे द्विज-पतिर् इव साक्षात् प्रेक्ष्यते कंस-वैरी ॥ BRS_2,1.234 // युधिष्ठिरादिको धीरैर् धीर-शान्तः प्रकीर्तितः ॥ BRS_2,1.235 // धीरोद्धतः - मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ BRS_2,1.236 // यथा - आः पापिन् यवनेन्द्र दर्दुर पुनर् व्याघुट्य सद्यस् त्वया वासः कुत्रचिद् अन्ध-कूप-कुहर-क्रोडेऽद्य निर्मीयताम् । हेलोत्तानित-दृष्टि-मात्र-भसित-ब्रह्माण्डाण्डः पुरो जागर्मि त्वद्-उपग्रहाय भुजगः कृष्णोऽत्र कृष्णाभिधः ॥ BRS_2,1.237 // धीरोद्धतस् तु विद्वद्भिर् भीमसेनादिर् उच्यते ॥ BRS_2,1.238 // मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यद् अप्य् अमी । लीला-विशेष-शालित्वान् निर्दोषेऽत्रे गुणाः स्मृताः ॥ BRS_2,1.239 // यथा वा - अम्भो-भार-भर-प्रणम्र-जलद-भ्रान्तिं वितन्वन्न् असौ ghorìambara-डम्बरः सुविकुटाम् उत्क्षिप्य हस्तार्गलाम् । दुर्वारः पर-वारणः स्वयम् अहं लब्धोऽस्मि कृष्णः पुरो रे श्रीदाम-कुरङ्गसङ्गर-भुवो भङ्गं त्वम् अङ्गीकुरु ॥ BRS_2,1.240 // मिथो विरोधिनोऽप्य् अत्र केचिन् निगदिता गुणाः । हरौ निरङ्कुशैश्वर्यात् कोऽपि न स्याद् असम्भवः ॥ BRS_2,1.241 // तथा च कौर्मे - अस्थूलश् चाणुश् चैव स्थूलोऽणुश् चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः । ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ॥ BRS_2,1.242 // तथापि दोषाः परमे नैवाहार्याः कथञ्चन । गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥ BRS_2,1.243 // महावाराहे च - सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥ BRS_2,1.244 // परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः । सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ BRS_2,1.245 // वैष्णव-तन्त्रेऽपि - अष्टादश-महा-दोषै रहिता भगवत्-तनुः । सर्वैश्वर्यमयी सत्य-विज्ञानानन्द-रूपिणी ॥ BRS_2,1.246 // अष्टादश-महा-दोषाः, यथा विष्णु-यामले - मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः । लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥ BRS_2,1.247 // असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः । विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ BRS_2,1.248 // इत्थं सर्वावतारेभ्यस् ततोऽप्य् अत्रावतारिणः । व्रजेन्द्र-नन्दने सुष्ठु माधुर्य-भर ईरितः ॥ BRS_2,1.249 // तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (5.59) - यस्यैक-निश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः । विष्णुर् महान् स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ BRS_2,1.250 // athëÂÃv अनुकीर्त्यन्ते सद्-गुणत्वेन विश्रुताः । मङ्गलालङ्क्रिया-रूपाः सत्त्व-भेदास् तु पौरुषाः ॥ BRS_2,1.251 // शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्य-तेजसी । ललितौदार्यम् इत्य् एते सत्त्व-भेदास् तु पौरुषाः ॥ BRS_2,1.252 // तत्र शोभा - नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । सत्यं च व्यक्तिम् आयाति यत्र शोभेति तां विदुः ॥ BRS_2,1.253 // यथा - स्वर्ग-ध्वंसं विधित्सुर् व्रज-भुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या नीचान् आलोच्य पश्चान् नमुचि-रिपु-mukhÃnƬha-कारुण्य-वीचिः । अप्रेक्ष्य स्वेन तुल्यं कम् अपि निज-रुषाम् अत्र पर्याप्ति-पात्रं बन्धून् आनन्दयिष्यन्न् उदहरतु हरिः सत्य-सन्धो महाद्रिम् ॥ BRS_2,1.254 // विलासः - वृषभस्येव गम्भीरा गतिर् धीरं च वीक्षणम् । स-स्मितं च वचो यत्र स विलास इतीर्यते ॥ BRS_2,1.255 // यथा - मल्ल-श्रेण्याम् अविनयवतीं मन्थरां न्यस्य दृष्टिं व्याधुन्वानो द्विप इव भुवं vikramìambareïa / वाग्-आरम्भे स्मित-परिमलैः क्षालयन् मञ्च-कक्षां तुङ्गे रङ्ग-स्थल-परिसरे सारसाक्षः ससार ॥ BRS_2,1.256 // माधुर्यम् - तन् माधुर्यं भवेद् यत्र चेष्टादेः स्पृहणीयता ॥ BRS_2,1.257 // यथा - वराम् अध्यासीनस् तट-भुवम् अवष्टम्भ-रुचिभिः कदम्बैः प्रालम्बं प्रवलित-विलम्बं विरचयन् । प्रपन्नायाम् अग्रे मिहिर-दुहितुस् तीर्थ-पदवीं कुरङ्गी-नेत्रायां मधु-रिपुर् अपाङ्गं विकिरति ॥ BRS_2,1.258 // माङ्गल्यम् - माङ्गल्यं जगताम् एव विश्वासास्पदता मता ॥ BRS_2,1.259 // यथा - अन्याय्यं न हराव् इति व्यपगत-द्वारार्गला दानवा रक्षी कृष्ण इति प्रमत्तम् अभितः krŬÃsu रक्ताः सुराः । साक्षी वेत्ति स भक्तिम् इत्य् अवनत-व्राताश् च चिन्तोज्झिताः के विश्वम्भर न त्वद्-अङ्घ्रि-युगले विश्रम्भितां भेजिरे ॥ BRS_2,1.260 // स्थैर्यम् - व्यवसायाद् अचलनं स्थैर्यं विघ्नाकुलाद् अपि ॥ BRS_2,1.261 // यथा - प्रतिकुलेऽपि स-शूले, शिवे शिवायां निरंशुकायां च । व्यलुनाद् एव मुकुन्दो विन्ध्यावलि-नन्दनस्य भुजान् ॥ BRS_2,1.262 // तेजः - सर्व-चित्तावगाहित्वं तेजः सद्भिर् उदीर्यते ॥ BRS_2,1.263 // यथा श्री-दशमे (10.43.17) - मल्लानाम् अशनिर् नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिर्भुजां शास्ता स्व-पित्रोः शिशुः । मृत्युर् भोज-पतेर् virì अविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः ॥ BRS_2,1.264 // यथा -- तेजो बुधैर् अवज्ञादेर् असहिष्णुत्वम् उच्यते ॥ BRS_2,1.265 // यथा - आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्ग-स्थले नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्व-द्रुहा । दृष्टिं तत्र सुरारि-मृत्यु-कुलटा-सम्पर्क-दूतीं क्षिपन् मञ्चस्योपरि सञ्चुकुर्दिषुर् असौ पश्याच्युतः präcati ॥ BRS_2,1.266 // ललितम् - शृङ्गार-प्रचुरा चेष्टा यत्र तं ललितं विदुः ॥ BRS_2,1.267 // यथा- विधत्ते राधायाः कुच-मुकुलयोः केलि-मकरीं करेण व्यग्रात्मा सरभसम् असव्येन रसिकः । अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न् उदञ्चद्-romäcaæ रचयति च कृष्णः परिकरम् ॥ BRS_2,1.268 // औदार्यम् - आत्माद्य्-अर्पण-कारित्वम् औदार्यम् इति कीर्त्यते ॥ BRS_2,1.269 // यथा- वदान्यः को भवेद् अत्र वदान्यः पुरुषोत्तमात् । अकिञ्चनाय येनात्मा निर्गुणायापि दीयते ॥ BRS_2,1.270 // सामान्या नायक-गुणाः स्थिरताद्या यद् अप्य् अमी । तथापि पूर्वतः किञ्चिद् विशेषात् पुनर् ईरिताः ॥ BRS_2,1.271 // अथास्य सहायाः - अस्य गर्गादयो धर्मे युयुधानादयो युधि । उद्धवाद्यास् तथा मन्त्रे सहायाः परिकीर्तिताः ॥ BRS_2,1.272 // अथ कृष्ण-भक्ताः - तद्-भाव-भावित-स्वान्ताः कृष्ण-भक्ता इतीरिताः ॥ BRS_2,1.273 // यो सत्य-वाक्य इत्य् आद्या ह्रीमान् इत्य् अन्तिमा गुणाः । प्रोक्ताः कृष्णेऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥ BRS_2,1.274 // ते साधकाश् च सिद्धाश् च द्वि-विधाः परिकीर्तिताः ॥ BRS_2,1.275 // तत्र साधकाः - उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः । कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ BRS_2,1.276 // यथैकादशे (11.2.46) - ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ BRS_2,1.277 // यथा वा - सिक्ताप्य् अश्रु-जलोत्करेण भगवद्-वार्ता-नदी-जन्मना तिष्ठत्य् एव भवाग्नि-हेतिर् इति ते धीमन्न् अलं चिन्तया । हृद्-व्योमन्य् अमृत-स्पृहा-हर-कृपा-वृष्टेः स्फुटं लक्षते नेदिष्टः पृथु-रोम-ताण्डव-भरात् कृष्णाम्बुधस्योद्गमः ॥ BRS_2,1.278 // बिल्वमङ्गल-तुल्या ये साधकास् ते प्रकीर्तिताः ॥ BRS_2,1.279 // अथ सिद्धाः - अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः । सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः ॥ BRS_2,1.280 // सम्प्राप्त-सिद्धयः सिद्धा नित्य-सिद्धाश् च ते त्रिधा ॥ BRS_2,1.281 // तत्र सम्प्राप्त-सिद्धयः - साधनैः कृपया चास्य द्विधा सम्प्राप्त-सिद्धयः ॥ BRS_2,1.282 // तत्र साधन-सिद्धाः, यथा तृतीये (3.15.25) - यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः । भर्तुर् मिथः सु-यशसः कथनानुराग- वैक्लव्य-bëpa-कलया पुलकी-कृताङ्गाः ॥ BRS_2,1.283 // यथा वा - ये भक्ति-प्रभविष्णुता-कवलित-क्लेशोर्मयः कुर्वते दृक्-पातेऽपि घृणां कृत-प्रणतिषु प्रायेण मोक्षादिषु । तान् प्रेम-प्रसरोत्सव-स्तवकित-स्वान्तान् प्रमोदाश्रुभिर् निर्धौतास्य-तटान् मुहुः पुलकिनो धन्यान् नमस्कुर्महे ॥ BRS_2,1.284 // मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्त-सिद्धयः ॥ BRS_2,1.285 // अथ कृपा-सिद्धाः, यथा श्री-दशमे (10.23.42-43) - नासां द्विजाति-संस्कारो न निवासो गुराव् अपि । न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ BRS_2,1.286 // अथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥ BRS_2,1.287 // यथा वा - न काचिद् अभवद् गुरोर् भजन-यन्त्रणेऽभिज्ञता न साधन-विधौ च ते श्रम-लवस्य गन्धोऽप्य् अभूत् । गतोऽसि चरितार्थतां परमहंस-मृग्य-श्रिया मुकुन्द-पद-पद्मयोः प्रणय-सीधुनो धारया ॥ BRS_2,1.288 // कृपा-सिद्धा यज्ञ-पत्नी-वैरोचनि-शुकादयः ॥ BRS_2,1.289 // अथ नित्य-सिद्धाः - आत्म-कोटि-गुणं कृष्णे प्रेमाणं परमं गताः । नित्यानन्द-गुणाः सर्वे नित्य-सिद्धा मुकुन्दवत् ॥ BRS_2,1.290 // यथा पाद्मे श्री-भगवत्-सत्यभामा-देवी-संवादे - अथ ब्रह्मादि-देवानां तथा प्रार्थनया भुवः । आगतोऽहं गणाः सर्वे जातास् तेऽपि मया सह ॥ BRS_2,1.291 // एते हि यादवाः सर्वे मद्-गणा एव भामिनि । सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ BRS_2,1.292 // तथा च श्री-दशमे (10.14.32) - अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ BRS_2,1.293 // तत्रैव (10.26.13) - दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ BRS_2,1.294 // सनातनं मित्रम् इति तस्याप्य् औत्पत्तिकः कथम् । स्नेहोऽस्मास्व् इति चैतेषां नित्य-प्रेष्ठत्वम् आगतम् ॥ BRS_2,1.295 // इत्य् अतः कथिता नित्य-प्रिया यादव-वल्लवाः । एषां लौकिकवच्-चेष्टा लीला मुर-रिपोर् इव ॥ BRS_2,1.296 // तथा हि पाद्मोत्तर-खण्डे - यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः । तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥ BRS_2,1.297 // पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् । न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥ BRS_2,1.298 // ये प्रोक्ताः पञ्च-पञ्चाशत् क्रमात् कंसरिपोर् गुणाः । ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥ BRS_2,1.299 // भक्तास् तु कीर्तिताः शान्तास् तथा दास-सुतादयः । सखायो गुरु-वर्गाश् च प्रेयस्यश् चेति पञ्चधा ॥ BRS_2,1. ॥ अथ उद्दीपनाः -- उद्दीपनास् तु ते प्रोक्ता भावम् उद्दीपयन्ति ये । ते तु श्री-कृष्ण-चन्द्रस्य गुणाश् चेष्टाः प्रसाधनम् ॥ BRS_2,1.301 // स्मिताङ्ग-सौरभे वंश-शृङ्ग-नूपुर-कम्बवः । पदाङ्क-क्षेत्र-तुलसी-भक्त-तद्-वासरादयः ॥ BRS_2,1.302 // तत्र गुणाः - गुणास् तु त्रिविधाः प्रोक्ताः काय-वाङ्-मानसाश्रयाः ॥ BRS_2,1.303 // तत्र कायिकाः - वयः-सौन्दर्य-रूपाणि कायिकामृदुतादयः ॥ BRS_2,1.304 // गुणाः स्वरूपम् एवास्य कायिकाद्या यदप्य् अमी । भेदं स्वीकृत्य वर्ण्यन्ते तथाप्य् उद्दीपना इति ॥ BRS_2,1.305 // अतस् तस्य स्वरूपस्य स्याद् आलम्बनतैव हि । उद्दीपनत्वम् एव स्याद् भूषणादेस् तु केवलम् ॥ BRS_2,1.306 // एषाम् आलम्बनत्वं च तथोद्दीपनतापि च ॥ BRS_2,1.307 // तत्र वयः - वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥ BRS_2,1.308 // कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । Ã-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥ BRS_2,1.309 // औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे । पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः ॥ BRS_2,1.310 // श्रैष्ठ्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः । प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात् ॥ BRS_2,1.311 // आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥ BRS_2,1.312 // तत्र आद्यम् - वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुण-च्छविः । रोमावलि-प्रकटता कैशोरे प्रथमे सति ॥ BRS_2,1.313 // तथा - हरति शितिमा कोऽप्य् अङ्गानां महेन्द्र-मणि-श्रियं प्रविशति दृशोर् अन्ते कान्तिर् मनाग् इव लोहिनी । सखि तनु- रुहां राजिः सूक्ष्मा दरास्य विरोहते स्फुरति सुषमा नव्येदानीं तनौ वन-मालिनः ॥ BRS_2,1.314 // वैजयन्ती-शिखण्डादि-नट-प्रवर-वेशता । वंशी-मधुरिमा वस्त्र-शोभा चात्र परिच्छदः ॥ BRS_2,1.315 // यथा श्री-दशमे (10.21.5) -- barhÃpŬaæ नट-वर-वपुः कर्णयोः कर्णिकारं बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर् वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ BRS_2,1.316 // खरतात्र नखाग्राणां धनुर् आन्दोलिता भ्रुवोः । रदानां रञ्जनं राग-चूर्णैर् इत्य् आदि चेष्टितम् ॥ BRS_2,1.317 // यथा- नवं धनुर् इवातनोर् नटद्-अघ-द्विषोर् भ्रू-युगं शरालिर् इव शाणिता नखर-राजिर् अग्रे खरा । विराजति शरीरिणी रुचिर-दन्त-लेखारुणा न का सखि समीक्षणाद् युवतिर् अस्य वित्रस्यति ॥ BRS_2,1.318 // तन्-मोहनता, यथा - कर्तुं मुग्धाः स्वयम् अचटुना न क्षमन्तेऽभियोगं न व्यादातुं क्वचिद् अपि जने वक्त्रम् अप्य् उत्सहन्ते । दृष्ट्वा तास् ते नव-मधुरिम-स्मेरतां माधवार्ताः स्व-प्राणेभ्यस् त्रयम् उदसृजन्न् अद्य toyäjalÅnÃm ॥ BRS_2,1.319 // अथ मध्यमम् - ऊरु-द्वयस्य बाह्वोश् च कापि श्रीर् उरसस् तथा । मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे ॥ BRS_2,1.320 // यथा - स्पृहयति करि-शुण्डा-दण्डनायोरु-युग्मं गरुड-मणि-कवाटी-सख्यम् इच्छत्य् उरश् च । भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम् अभिनव-तरुणिम्नः प्रक्रमे केशवस्य ॥ BRS_2,1.321 // मुखं स्मित-vilÃsìhyaæ विभ्रमोत्तरले दृशौ । त्रि-जगन्-मोहनं गीतम् इत्य् आदिर् इह माधुरी ॥ BRS_2,1.322 // यथा - अनङ्ग-नय-चातुरी-परिचयोत्तरङ्गे दृशौ मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् । अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गीतकं हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत् ॥ BRS_2,1.323 // वैदग्धी-सार-विस्तारः कुञ्ज-केलि-महोत्सवः । आरम्भो रास-लीलादेर् इह चेष्टादि-सौष्ठवम् ॥ BRS_2,1.324 // यथा - व्यक्तालक्त-पदैः क्वचित् परिलुठत्-पिञ्छावतंसैः क्वचित् तल्पैर् विच्युत-käcibhi÷ क्वचिद् असौ व्याकीर्ण-कुञ्जोत्करा । प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घटालक्ष्मोल्लसत्-सैकता गोविन्दस्य विलास-वृन्दम् अधिकं वृन्दाटवी शंसति ॥ BRS_2,1.325 // तन्-मोहनता, यथा - विदूरान् माराग्निं हृदय-रवि-कान्ते प्रकटयन्न् उदस्यन् धर्मेन्दुं विदधद् अभितो राग-पटलम् । कथं हा नस् त्राणं सखि मुकुलयन् बोध-कुमुदं तरस्वी कृष्णाबभ्रे मधुरिम-भरार्कोऽभ्युदयते ॥ BRS_2,1.326 // अथ शेषम् - पूर्वतोऽप्य् अधिकोत्कर्षं bìham अङ्गानि बिभ्रति । त्रि-वलि-व्यक्तिर् इत्य् आद्यं कैशोरे चरमे सति ॥ BRS_2,1.327 // यथा - मरकत-गिरेर् गण्ड-ग्राव-प्रभा-हर-रक्षसं शत-मख-मणि-स्तम्भारम्भ-प्रमाथि-भुज-द्वयम् । तनु-तरणिजा-वीचि-च्छाया-विडम्बि-बलि-त्रयं मदन-कदली-साधिष्ठोरुं स्मराम्य् असुरान्तकम् ॥ BRS_2,1.328 // तन्-माधुर्यं, यथा - दशार्ध-शर-माधुरी-दमन-दक्षयाङ्ग-श्रिया विधूनित-वधू-धृतिं वरकला-विलासास्पदम् । दृग्-अञ्चल-चमत्कृति-क्षपित-खञ्जरीट-द्युतिं स्फुरत्-तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥ BRS_2,1.329 // इदम् एव हरेः प्राज्ञैर् नव-यौवनम् उच्यते ॥ BRS_2,1.330 // अत्र गोकुल-देवीनां भाव-सर्वस्व-शालिता । अभूत-पूर्व-कन्दर्प-तन्त्र-लीलोत्सवादयः ॥ BRS_2,1.331 // यथा - कान्ताभिः कलहायते क्वचिद् अयं कन्दर्प-लेखान् क्वचित् कीरैर् अर्पयति क्वचिद् वितनुते krŬÃbhisÃrodyamam / सख्या भेदयति क्वचित् स्मर-कला-षाड्गुण्यवान् ईहते सन्धिं क्वाप्य् अनुशास्ति कुञ्ज-नृपतिः शृङ्गार-राज्योत्तमम् ॥ BRS_2,1.332 // तन्-मोहनता, यथा - कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया पत्युर् वञ्चन-चातुरी गुणनिका कुण्ड-प्रयां निशि । वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान् कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते ॥ BRS_2,1.333 // नेतुः स्वरूपम् एवोक्तं कैशोरम् इह यद्यपि । नानाकृति-प्रकटनात् तथाप्य् उद्दीपनं मतम् ॥ BRS_2,1.334 // बाल्येऽपि नव-तारुण्य-प्राकट्यं क्वचित् । तन् नातिरस-वाहित्वान् न रसज्ञैर् उदाहृतम् ॥ BRS_2,1.335 // अथ सौन्दर्यम् - भवेत् सौन्दर्यम् अङ्गानां सन्निवेशो यथोचितम् ॥ BRS_2,1.336 // यथा - मुखं ते दीर्घाक्षं मरकत-तटी-पीवरम् उरो भुज-द्वन्द्वं स्तम्भ-द्युति-सुवलितं पार्श्व-युगलम् । परिक्षीणो मध्यः प्रथिम-लहरी-हारि जघनं न कस्याः कंसारे हरति हृदयं पङ्कज-दृशः ॥ BRS_2,1.337 // अथ रूपम् - विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते ॥ BRS_2,1.338 // यथा - कृष्णस्य मण्डन-ततिर् मणि-कुण्डलाद्या नीताङ्ग-सङ्गतिम् अलङ्कृतये वराङ्गि । शक्ता बभूव न मनाग् अपि तद्-विधाने सा प्रत्युत स्वयम् अनल्पम् अलङ्कृतासीत् ॥ BRS_2,1.339 // अथ मृदुता - मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥ BRS_2,1.340 // यथा - अहह नवाम्बुद-कान्तेर् अमुष्य सुकुमारता कुमारस्य । अपि नव-पल्लव-सङ्गाद् अङ्गान्य् अपरज्य शीर्यन्ति ॥ BRS_2,1.341 // ये नायक-प्रकरणे वाचिका मानसास् तथा । गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥ BRS_2,1.342 // चेष्टा - चेष्टा रासादि-लीलाः स्युस् तथा दुष्ट-वधादयः ॥ BRS_2,1.343 // तत्र रासो, यथा - नृत्यद्-गोप-नितम्बिनी-कृत-परीरम्भस्य रम्भादिभिर् गीर्वाणीभिर् अनङ्ग-रङ्ग-विवशं सन्दृश्यमान-श्रियः । krŬÃ-ताण्डव-पण्डितस्य परितः श्री-पुण्डरीकाक्ष ते रासारम्भ-रसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥ BRS_2,1.344 // दुष्ट-वधो, यथा ललित-माधवे (9.50) -- शम्भुर् वृषं नयति मन्दर-कन्दरान्तर् म्लानः सलीलम् अपि यत्र शिरो धुनाने । आः कौतुकं कलय केलि-लवाद् अरिष्टं तं दुष्ट-पुङ्गवम् असौ हरिर् उन्ममाथ ॥ BRS_2,1.345 // अथ प्रसाधनम् -- कथितं वसनाकल्प-मण्डनाद्यं प्रसाधनम् ॥ BRS_2,1.346 // तत्र वसनम् - नवार्क-रश्मि-काश्मीर-हरितालादि-सन्निभम् । युगं चतुष्कं भूयिष्ठं वसनं त्रि-विधं हरेः ॥ BRS_2,1.347 // तत्र युगम् - परिधानं स-संव्यानं युग-रूपम् उदीरितम् ॥ BRS_2,1.348 // यथा स्तवावल्यां mukundëÂake (3) - कनक-निवह-शोभानन्दि पीतं नितम्बे तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः । प्रियम् इव किल वर्णं राग-युक्तं प्रियायाः प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥ BRS_2,1.349 // चतुष्कम् - चतुष्कं कञ्चुकोष्णीष-तुन्द-बन्धान्तरीयकम् ॥ BRS_2,1.350 // यथा - स्मेरास्यः परिहित-पाटलाम्बर-श्रीश् छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन । उष्णीषं दधद् अरुणं धटीं च चित्राः कंसारिर् वहति महोत्सवे मुदं नः ॥ BRS_2,1.351 // भूयिष्ठम् - खण्डिताखण्डितं भूरि नट-वेश-क्रियोचितम् । अनेक-वर्णं वसनं भूयिष्ठं कथितं बुधैः ॥ BRS_2,1.352 // यथा - अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः । अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥ BRS_2,1.353 // अथ आकल्पः - केश-बन्धनम् आलेपो माला-चित्र-विशेषकः । ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः ॥ BRS_2,1.354 // स्याज् जूटः कवरी cƬà वेणी च कच-बन्धनम् । पाण्डुरः कर्बुरः पीत इत्य् आलेपस् त्रिधा मतः ॥ BRS_2,1.355 // माला त्रिधा वैजयन्ती रत्न-माला वन-स्रजः । अस्या vaikak«akÃpŬa-प्रालम्बाद्या भिदा मताः ॥ BRS_2,1.356 // मकरी-पत्र-bhaÇgìhyaæ चित्रं पीत-सितारुणम् । तथा विशेषकोऽपि स्याद् अन्यद् ऊह्यं स्वयं बुधैः ॥ BRS_2,1.357 // यथा - ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धंमिल्लम् उल्लासयन् भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः । तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः ॥ BRS_2,1.358 // अथ मण्डनम् - किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः । केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥ BRS_2,1.359 // यथा - käcÅ चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की । रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर् अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् ॥ BRS_2,1.360 // कुसुमादि-कृतं चेदं वन्य-मण्डनम् ईरितम् । धातु-k प्तं तिलकं पत्र-भङ्ग-लतादिकम् ॥ BRS_2,1.361 // अथ स्मितं, यथा कृष्ण-कर्णामृते (99) -- अखण्ड-निर्वाण-रस-प्रवाहैर् विखण्डिताशेष-रसान्तराणि । अयन्त्रितोद्वान्त-सुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥ BRS_2,1.362 // अथ अङ्ग-सौरभं, यथा - परिमल-सरिद् एषा यद् वहन्ती समन्तात् पुलकयति वपुर् नः काप्य् अपूर्वा मुनीनाम् । मधु-रिपुर् उपरागे तद्-विनोदाय मन्ये कुरु-भुवम् अनवद्यामोद-सिन्धुर् विवेश ॥ BRS_2,1.363 // अथ वंशः - ध्यानं बलात् परमहंस-कुलस्य भिन्दन् निन्दन् सुधा-मधुरिमाणम् अधीर-धर्मा । कन्दर्प-शासन-धुरां मुहुर् एष शंसन् वंशी-ध्वनिर् जयति कंस-निसूदनस्य ॥ BRS_2,1.364 // एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि ॥ BRS_2,1.365 // तत्र वेणुः - पारिकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ॥ BRS_2,1.366 // मुरली - हस्त-द्वयम् इतायामा मुख-रन्ध्र-समन्विता । चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिना ॥ BRS_2,1.367 // वंशी - अर्धाङ्गुलान्तरोन्मानं तारादि-vivarëÂakam । ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥ BRS_2,1.368 // शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका । नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥ BRS_2,1.369 // दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः । महानन्देति व्याख्याता तथा संमोहिनीति च ॥ BRS_2,1.370 // भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता । आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि ॥ BRS_2,1.371 // गोपानां वल्लभा सेयं वंशुलीति च विश्रुता । क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥ BRS_2,1.372 // अथ शृङ्गम् - शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् । रत्न-जाल-स्फुरन्-मध्यं मन्द्र-घोषाभिधं स्मृतम् ॥ BRS_2,1.373 // यथा - तारावली वेणु-भुजङ्गमेन तारावलीला-गरलेन दष्टा । विषाणिका-नाद-पयो निपीय विषाणि कामं द्वि-गुणी-चकार ॥ BRS_2,1.374 // अथ नूपुरं, यथा - अघ-मर्दनस्य सखि नूपुर-ध्वनिं निशमय्य सम्भृत-गभीर-सम्भ्रमा । अहम् ईक्षणोत्तरलितापि नाभवं बहिर् अद्य हन्त गुरवः पुरः स्थिताः ॥ BRS_2,1.375 // अथ कम्बुः - कम्बुस् तु दक्षिणावर्तः päcajanyatayocyate // BRS_2,1.376 // यथा - अमर-रिपु-वधूटी-भ्रूण-हत्या-विलासी त्रिदिव-पुर-पुरन्ध्री-वृन्द-नान्दीकरोऽयम् । भ्रमति भुवन-मध्ये माधवाध्मात-धाम्नः कृत-पुलक-कदम्बः कम्बु-राजस्य नादः ॥ BRS_2,1.377 // अथ पदाङ्कः, यथा श्री-दशमे (10.38.26) - तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः । रथाद् अवस्कन्द्य स तेष्व् अचेष्टत प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥ BRS_2,1.378 // यथा वा - कलयत हरिर् अध्वना सखायः स्फुटम् अमुना यमुना-तटीम् अयासीत् । हरति पद-ततिर् यद्-अक्षिणी मे ध्वज-कुलिशाकुश-पङ्कजाङ्कितेयम् ॥ BRS_2,1.379 // अथ क्षेत्रम्, यथा - हरि-केलि-भुवां विलोकनं बत दूरेऽस्तु सुदुर्लभ-श्रियाम् । मथुरेत्य् अपि कर्ण-पद्धतिं प्रविशन् नाम मनो धिनोति नः ॥ BRS_2,1.380 // अथ तुलसी, यथा बिल्वमङ्गले [* Not in any of the KK centuries.] -- ayi पङ्कज-नेत्र-मौलि-माले तुलसी-मञ्जरि किञ्चिद् अर्थयामि । अवबोधय पार्थ-सारथेस् त्वं चरणाब्ज-ÓaraïÃbhilëiïaæ माम् ॥ BRS_2,1.381 // अथ भक्तो, यथा चतुर्थे (4.12.21) - विज्ञाय ताव् उत्तम-गाय-किङ्कराव् अभ्युत्थितः साध्वस-विस्मृत-क्रमः । ननाम नामानि गृणन् मधु-द्विषः पार्षत्-प्रधानाव् इति saæhatäjali÷ ॥ BRS_2,1.382 // यथा वा - सुबल भुज-भुजङ्गं न्यस्य तुङ्गे तवांसे स्मित-विलसद्-अपाङ्गः प्राङ्गणे भ्राजमानः । नयन-युगम् असिञ्चद् यः सुधा-वीचिभिर् नः कथय स दयितस् ते क्वायम् आस्ते वयस्यः ॥ BRS_2,1.383 // अथ तद्-वासरो, यथा - अद्भुता बहवः सन्तु भगवत्-पर्व-वासराः । आमोदयति मां धन्या कृष्ण-bhÃdrapadëÂamÅ // BRS_2,1.384 // इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे भक्ति-रस-सामान्य-निरूपणे विभाव-लहरी प्रथमा । 2,2 अनुभावाख्या द्वितीय-लहरी अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः । ते बहिर् विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया ॥ BRS_2,2.1 ॥ नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् । हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता । लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥ BRS_2,2.2 ॥ ते शीताः क्षेपणाश् चेति यथार्थाख्या द्विधोदिताः । शीताः स्युर् गीत-जृम्भाद्या नृत्याद्याः क्षेपणाभिधाः ॥ BRS_2,2.3 ॥ तत्र नृत्यं, यथा - मुरली-खुरली-सुधा-किरं हरि-वक्त्रेन्दुम् अवेक्ष्य कम्पितः । गणने सगणेश-डिण्डिम- ध्वनिभिस् ताण्डवम् आश्रितो हरः ॥ BRS_2,2.4 ॥ विलुठितं, यथा तृतीये (3.1.32) कच्चिद् बुधः स्वस्त्य्-अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः । यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः ॥ BRS_2,2.5 ॥ यथा वा - नवानुरागेण तवावशाङ्गी वन-स्रग्-आमोदम् अवाप्य मत्ता । व्रजाङ्गने सा कठिने लुठन्ती गात्रं सुगात्री vraïayäcakÃra ॥ BRS_2,2.6 // गीतं, यथा - राग-डम्बर-करम्बित-चेताः कुर्वती तव नवं गुण-गानम् । गोकुलेन्द्र कुरुते जलतां सा राधिकाद्य-दृषदां सुहृदां च ॥ BRS_2,2.7 ॥ क्रोशनं, यथा - हरि-कीर्तन-जात-विक्रियः स विचुक्रोश तथाद्य नारदः । अचिरान् नर-सिंह-शङ्कया दनुजा येन धृता विलिल्यिरे ॥ BRS_2,2.8 ॥ यथा वा - उररीकृत-काकुर् आकुला कररीव व्रज-राज-नन्द । मुरली-तरली-कृतान्तरा मुहुर् आक्रोशद् इहाद्य सुन्दरी ॥ BRS_2,2.9 ॥ तनु-मोचनं, यथा - कृष्ण-नामनि मुदोपवीणिते प्रीणिते मनसि वैणिको मुनिः । उद्भटं किम् अपि मोटयन् वपुस् त्रोटयत्य् अखिल-यज्ञ-सूत्रकम् ॥ BRS_2,2.10 ॥ हुङ्कारो, यथा - वैणव-ध्वनिभिर् उद्भ्रमद्-धियः शङ्करस्य दिवि हुङ्कृति-स्वनः । ध्वंसयन्न् अपि मुहुः स दानवं साधु-वृन्दम् अकरोत् सदा नवम् ॥ BRS_2,2.11 ॥ जृम्भणम्, यथा - विस्तृत-कुमुद-वनेऽस्मिन्न् उदयति पूर्णे कलानिधौ पुरतः । तव पद्मिनि मुख-पद्मं भजते जृम्भाम् अहो चित्रम् ॥ BRS_2,2.12 ॥ श्वास-भूमा, यथा - उपस्थिते चित्र-पटाम्बुदागमे विवृद्ध-तृष्णा ललिताख्य-चातकी । निःश्वास-झञ्झा-मरुतापवाहितं कृष्णाम्बुदाकारम् अवेक्ष्य चुक्षुभे ॥ BRS_2,2.13 ॥ लोकानपेक्षिता, यथा श्री-दशमे (10.23.41) -- अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ । दुरन्त-भावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ BRS_2,2.14 ॥ यथा वा पद्यावल्याम् (73) - परिवदतु जनो यथा तथा वा ननु मुखरो न वयं विचारयामः हरि-रस-मदिरा मदातिमत्ता भुवि विलुठाम नटाम निर्विशाम ॥ BRS_2,2.15 ॥ लाला-स्रवो, यथा - शङ्के प्रेम-भुजङ्गेन दष्टः कष्टं गतो मुनिः । निश्चलस्य यद् एतस्य लाला स्रवति वक्त्रतः ॥ BRS_2,2.16 ॥ अट्टहासः - हासाद् भिन्नोऽट्टहासोऽयं चित्त-विक्षेप-सम्भवः ॥ BRS_2,2.17 ॥ यथा - शङ्के चिरं केशव-किङ्करस्य चेतस् तटे भक्ति-लता प्रफुल्ला । येनाधि-तुण्ड-स्थलम् अट्टहास- प्रसून-पुञ्जाश् चटुलं स्खलन्ति ॥ BRS_2,2.18 ॥ घूर्णा, यथा - ध्रुवम् अघरिपुर् आदधाति वात्यां ननु मुरलि त्वयि फुत्कृति-च्छलेन । किम् अयम् इतरथा ध्वनिर् विघूर्णनं सखि तव घूर्णयति व्रजाम्बुजाक्षीः ॥ BRS_2,2.19 ॥ हिक्का, यथा - न पुत्रि रचयौषधं विसृज रोमम् अत्युद्धतं मुधा प्रिय-सखीं प्रति त्वम् अशिवं किम् आशङ्कसे । हरि-प्रणय-विक्रियाकुलतया ब्रुवाणा मुहुर् वराक्षि हरिर् इत्य् असौ वितनुतेऽद्य हिक्का-भरम् ॥ BRS_2,2.20 ॥ वपुर् उत्फुल्लतारक्तोद्गमाद्याः स्युः परेऽपि ये । अतीव-विरलत्वात् ते नैवात्र परिकीर्तिताः ॥ BRS_2,2.21 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे भक्ति-रस-सामान्य-निरूपणेऽनुभाव-लहरी द्वितीया । 2,3 सात्त्विकाख्या तृतीय-लहरी कृष्न-सम्बन्धिभिः साक्षात् किञ्चिद् वा व्य्वधानतः । भावैश् चित्तम् इहाक्रान्तं सत्त्वम् इत्य् उच्यते बुधैः ॥ BRS_2,3.1 ॥ सत्त्वाद् अस्मात् समुत्पन्ना ये ये भावास् ते तु सात्त्विकाः । स्निग्धा दिग्धास् तथा रुक्षा इत्य् अमी त्रिविधा मताः ॥ BRS_2,3.2 ॥ तत्र स्निग्धाः -- स्निग्धास् तु सात्त्विका मुख्या गौणाश् चेति द्विधा मताः ॥ BRS_2,3.3 ॥ तत्र मुख्याः -- आक्रमान् मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी । विज्ञेयः कृष्ण-सम्बन्धः साक्षाद् एवात्र सूरिभिः ॥ BRS_2,3.4 ॥ यथा - कुन्दैर् मुकुन्दाय मुदा सृजन्ती स्रजां वरां कुन्द-विडम्बि-दन्ती । बभूव गान्धर्व-रसेन वेणोर् गान्धर्विका स्पन्दन-शून्य-गात्री ॥ BRS_2,3.5 ॥ मुख्यः स्तम्भोऽयम् इत्थं ते ज्ञेयाः स्वेदादयोऽपि च ॥ BRS_2,3.6 ॥ अथ गौणाः - रत्याक्रमणतः प्रोक्ता गौणास् ते गौण-भूतया । अत्र कृष्णस्य सम्बन्धः स्यात् किञ्चिद् व्यवधानतः ॥ BRS_2,3.7 ॥ यथा - स्व-विलोचन-चातकाम्बुदे पुरि नीते पुरुषोत्तमे पुरा । अतिताम्र-मुखी सगद्गदं नृपम् आक्रोशति गोकुलेश्वरी ॥ BRS_2,3.8 ॥ इमौ गौणौ वैवर्ण्य-स्वर-भेदौ । अथ दिग्धाः - रति-द्वय-विनाभूतैर् भावैर् मनस आक्रमात् । जने जात-रतौ दिग्धास् ते चेद् रत्य्-अनुगामिनः ॥ BRS_2,3.9 ॥ यथा - पूतनाम् इह निशाम्य निशायां सा निशान्त-लुठद्-उद्भट-गात्रीम् । कम्पिताङ्ग-लतिका व्रज-राज्ञी पुत्रम् आकुल-मतिर् विचिनोति ॥ BRS_2,3.10 ॥ कम्पो रत्य्-अनुगामित्वाद् असौ दिग्ध इतीर्यते ॥ BRS_2,3.11 ॥ रुक्षाः - मधुराश्चर्य-तद्-वार्तोत्पन्नैर् मुद्-विस्मयादिभिः । जाता भक्तोपमे रुक्षा रति-शून्ये जने क्वचित् ॥ BRS_2,3.12 ॥ यथा - भोगैक-साधन-जुषा रति-गन्ध-शून्यं स्वं चेष्टया हृदयम् अत्र विवृण्वतोऽपि । उल्लासिनः सपदि माधव-केलि-गीतैस् तस्याङ्गम् उत्पुलकितं मधुरैस् तदासीत् ॥ BRS_2,3.13 ॥ रुक्ष एष romäcÃ÷ - रुक्षोऽयं रति-शून्यत्वाद् romäcaæ कथितो बुधैः । मुमुक्षु-प्रभृतो पूर्वं यो रताभ्यास ईरितः ॥ BRS_2,3.14 ॥ चित्तं सत्त्वीभवत् प्राणे न्यस्यत्य् आत्मानम् उद्भटम् । प्राणस् तु विक्रियां गच्छन् देहं विक्षोभयत्य् अलम् । तदा स्तम्भादयो भावा भक्त-देहे भवन्त्य् अमी ॥ BRS_2,3.15 ॥ ते स्तम्भ-स्वेद-romäcÃ÷ स्वर-भेदोऽथ वेपथुः । वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ BRS_2,3.16 ॥ चत्वारि क्ष्मादि-भूतानि प्राणो जात्व् अवलम्बते । कदाचित् स्व-प्रधानः सन् देहे चरति सर्वतः ॥ BRS_2,3.17 ॥ स्तम्भं भूमि-स्थितः प्राणस् तनोत्य् अश्रु-जलाश्रयः । तेजस्थः स्वेद-वैवर्ण्ये प्रलयं वियद्-आश्रयः ॥ BRS_2,3.18 ॥ स्वस्थ एव क्रमान् मन्द-मध्य-तीव्रत्व-भेद-भाक् । romäca-कम्प-वैवर्ण्याण्य् अत्र त्रीणि तनोत्य् असौ ॥ BRS_2,3.19 ॥ बहिर् अन्तश् च विक्षोभ-विधायित्वाद् अतः स्फुटम् । प्रोक्तानुभावतामीषां भावता च मनीषिभिः ॥ BRS_2,3.20 ॥ तत्र स्तम्भः - स्तम्भो हर्ष-भयाश्चर्य-विषादामर्ष-सम्भवः । तत्र वाग्-आदि-राहित्यं नैश्चल्यं शून्यतादयः ॥ BRS_2,3.21 ॥ तत्र हर्षाद्, यथा तृतीये (3.2.14) यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः । व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः ॥ BRS_2,3.22 ॥ भयाद्, यथा - गिरि-सन्निभ-मल्ल-चक्र-रुद्धं पुरतः प्राण-परार्धतः परार्ध्यम् । तनयं जननी समीक्ष्य शुष्यन् नयना हन्त बभूव निश्चलाङ्गी ॥ BRS_2,3.23 ॥ आश्चर्याद्, यथा श्री-दशमे (10.13.56) ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः । तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥ BRS_2,3.24 ॥ यथा वा - शिशोः श्यामस्य पश्यन्ती शैलम् अभ्रंलिहं करे । तत्र चित्रार्पितेवासीद् गोष्ठी गोष्ठ-निवासिनाम् ॥ BRS_2,3.25 ॥ विषादाद्, यथा - बक-सोदर-दानवोदरे पूरतः प्रेक्ष्य विशन्तम् अच्युतम् । दिविषन्-निकरो विषण्ण-धीः प्रकटं चित्रपटायते दिवि ॥ BRS_2,3.26 ॥ अमर्षाद्, यथा - कर्तुम् इच्छति मुर-द्विषे पुरः पत्रि-मोक्षम् अकृपे कृपी-सुते । सत्वरोऽपि रिपु-निष्क्रये रुषा निष्क्रियः क्षणम् अभूत् कपि-ध्वजः ॥ BRS_2,3.27 ॥ अथ स्वेदः - स्वेदो हर्ष-भय-क्रोधादि-जः क्लेद-करस् तनोः ॥ BRS_2,3.28 ॥ तत्र हर्षाद्, यथा - किम् अत्र सूर्यातपम् आक्षिपन्ती मुग्धाक्षि चातुर्यम् उरीकरोषि । ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं स्विन्नासि भिन्ना कुसुमायुधेन ॥ BRS_2,3.29 ॥ भयाद्, यथा - कुतुकाद् अभिमन्यु-वेषिणं हरिम् आक्रुश्य गिरा प्रगल्भया । विदिताकृतिर् आकुलः क्षणाद् अजनि स्विन्न-तनुः स रक्तकः ॥ BRS_2,3.30 ॥ क्रोधाद्, यथा - यज्ञस्य भङ्गाद् अतिवृष्टि-कारिणं समीक्ष्य शक्रं सरुषो गरुत्मतः । घनोपरिष्टाद् अपि तिष्ठतस् तदा निपेतुर् अङ्गाद् घन-नीर-बिन्दवः ॥ BRS_2,3.31 ॥ अथ romäca÷ - romäco'yaæ किलाश्चर्य-हर्षोत्साह-भयादिजः । रोम्णाम् अभ्युद्गमस् तत्र गात्र-संस्पर्शनादयः ॥ BRS_2,3.32 ॥ तत्र आश्चर्याद्, यथा -- डिम्भस्य जृम्भां भजतस् त्रीलोकीं विलोक्य वैलक्ष्यवती मुखान्तः । बभूव गोष्ठेन्द्र-कुटुम्बिनीयं तनु-रुहैः कुड्मलिताङ्ग-यष्टिः ॥ BRS_2,3.33 ॥ हर्षाद्, यथा श्री-दशमे (10.30.10) - किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि । अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा आहो वराह-वपुषः परिरम्भणेन ॥ BRS_2,3.34 ॥ उत्साहाद्, यथा - शृङ्गं केलिर् अणारम्भे रणयत्य् अघ-मर्दने । श्रीदाम्नो योद्धु-कामस्य रेमे romäcitaæ वपुः ॥ BRS_2,3.35 ॥ भयाद्, यथा - विश्व-रूप-धरम् अद्भुताकृतिं प्रेक्ष्य तत्र पुरुषोत्तमं पुरः । अर्जुनः सपदि शुष्यद्-आननः शिश्रिये विकट-कण्टकां तनुम् ॥ BRS_2,3.36 ॥ अथ स्वर-भेदः - विसाद-विस्मयामर्ष-हर्ष-भीत्य्-आदि-सम्भवम् । वैस्वर्यं स्वर-भेदः स्याद् एष गद्गदिकादिकृत् ॥ BRS_2,3.37 ॥ तत्र विषादाद्, यथा - व्रज-राज्ञि रथात् पुरो हरिं स्वयम् इत्य् अर्ध-विशीर्ण-जल्पया । ह्रियम् एणदृशा गुराव् अपि श्लथयन्त्या किल रोदिता सखी ॥ BRS_2,3.38 ॥ विस्मयाद्, यथा श्री-दशमे (10.13.64) - शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः । k­täjali÷ प्रश्रयवान् समाहितः स-वेपथुर् गद्गदयैलतेलया ॥ BRS_2,3.39 ॥ अमर्षाद्, यथा तत्रैव (10.29.30) - प्रेष्ठं प्रियेतरम् इव pratibhëamÃïaæ कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः ॥ BRS_2,3.40 ॥ हर्षाद्, यथा तत्रैव (10.39.56-57) हृष्यत्-तनूरुहो भाव-परिक्लिन्नात्म-लोचनः ॥ गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः k­täjali-पुटः शनैः ॥ BRS_2,3.41 ॥ भीतेर्, यथा - त्वय्य् अर्पितं वितर वेणुम् इति प्रमादी श्रुत्वा मद्-ईरितम् उदीर्ण-विवर्ण-भावः । तूर्णं बभूव गुरु-गद्गद-रुद्ध-कण्ठः पत्री मुकुन्द तद् अनेन स हारितोऽस्ति ॥ BRS_2,3.42 ॥ अथ वेपथुः - वित्रासामर्ष-हर्षाद्यैर् वेपथुर् गात्र-लौल्य-कृत् ॥ BRS_2,3.43 ॥ तत्र वित्रासेन, यथा - शङ्ख-cƬam adhirƬha-विक्रमं प्रेक्ष्य विस्तृत-भुजं जिघृक्षया । हा व्रजेन्द्र-तनयेति-वादिनी कम्प-सम्पदम् अधत्त राधिका ॥ BRS_2,3.44 ॥ अमर्षेण, यथा - कृष्णाधिक्षेप-जातेन व्याकुलो नकुलाम्बुजः । चकम्पे द्राग् अमर्षेण भू-कम्पे girirì इव ॥ BRS_2,3.45 ॥ हर्षेण, यथा - विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि । चञ्चलम् उपसीदन्तं निवारय व्रज-पतेस् तनयम् ॥ BRS_2,3.46 ॥ अथ वैवर्ण्यम् - विषाद-रोष-भीत्य्-आदेर् वैवर्ण्यं वर्ण-विक्रिया । भाव-ज्ञैर् अत्र मालिन्य-कार्श्याद्याः परिकीर्तिताः ॥ BRS_2,3.47 ॥ तत्र विषादाद्, यथा - श्वेतीकृताखिल-जनं विरहेण तवाधुना । गोकुलं कृष्ण देवर्षेः श्वेतद्वीप-भ्रमं दधे ॥ BRS_2,3.48 ॥ रोषाद्, यथा - कंस-शक्रम् अभियुञ्जतः पुरो वीक्ष्य कंस-सहजानुदायुधान् । श्री-बलस्य सखि तस्य रुष्यतः प्रोद्यद्-इन्दु-निभम् आननं बभौ ॥ BRS_2,3.49 ॥ भीतेर्, यथा - रक्षिते व्रज-कुले बकारिणा पर्वतं वर-मुदस्य लीलया । कालिमा बल-रिपोर् मुखे भवन्न् ऊचिवान् मनसि भीतिम् उत्थिताम् ॥ BRS_2,3.50 ॥ विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् । रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा ॥ BRS_2,3.51 ॥ रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेकेऽपि कुत्रचित् । अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता ॥ BRS_2,3.52 ॥ अथ अश्रु - हर्ष-रोष-विषादाद्यैर् अश्रु नेत्रे जलोद्गमः । हर्षजेऽश्रुणि शीतत्वम् औष्ण्यं रोषादि-सम्भवे । सर्वत्र नयन-क्षोभ-राग-संमार्जनादयः ॥ BRS_2,3.53 ॥ अत्र हर्षेण, यथा -- गोविन्द-प्रेक्षणाक्षेपि-bëpa-पूराभिवर्षिणम् । उच्चैर् अनिन्दद् आनन्दम् अरविन्द-विलोचना ॥ BRS_2,3.54 ॥ रोषेण, यथा हरि-वंशे (2.66.24) - तस्याः सुस्राव नेत्राभ्यां वारि प्रणय-कोपजम् । कुशेशय-पलाशाभ्याम् अवश्याय-जलं यथा ॥ BRS_2,3.55 ॥ यथा वा - भीमस्य चेदीश-वधं विधित्सो रेजेऽश्रु-विस्रावि रुषोपरक्तम् । उद्यन्-मुखं वारि-कणावकीर्णं सान्ध्य-त्विषा ग्रस्तम् इवेन्दु-बिम्बम् ॥ BRS_2,3.56 ॥ विषादेन, यथा श्री-दशमे (10.60.23) - पदा सुजातेन नखारुण-श्रिया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः । आसिञ्चती कुङ्कुम-रूषितौ स्तनौ तस्थाव् अधो-मुख्य् अतिदुःख-रुद्ध-वाक् ॥ BRS_2,3.57 ॥ अथ प्रलयः - प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः । अत्रानुभावाः कथिता मही-निपतनादयः ॥ BRS_2,3.58 ॥ तत्र सुखेन, यथा - मिलन्तं हरिम् आलोक्य लता-पुञ्जाद् अतर्कितम् । ज्ञप्ति-शून्य-मना रेजे निश्चलाङ्गी व्रजाङ्गना ॥ BRS_2,3.59 ॥ दुःखेन, यथा श्री-दशमे (10.39.15) - अन्याश् च तद्-अनुध्यान-निवृत्ताशेष-वृत्तयः । नाभ्यजानन् इमं लोकम् आत्म-लोकं गता इव ॥ BRS_2,3.60 ॥ सर्वे हि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः । तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा ॥ BRS_2,3.61 ॥ सत्त्वस्य तारतम्यात् प्राण-तनु-क्षोभ-तारतम्यं स्यात् । तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् ॥ BRS_2,3.62 ॥ धूमायितास् ते ज्वलिता दीप्ता उद्दीप्त-संज्ञिताः । वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश् चतुर्-विधाः ॥ BRS_2,3.63 ॥ सा भूरि-काल-व्यापित्वं बह्व्-अङ्ग-व्यापिताऽपि च । स्वरूपेण तथोत्कर्ष इति वृद्धिस् त्रिधा भवेत् ॥ BRS_2,3.64 ॥ तत्र नेत्राम्बु-वैस्वर्य-वर्जानाम् एव युज्यते । बह्व्-अङ्ग-व्यापितामीषां तयोः कापि विशिष्टता ॥ BRS_2,3.65 ॥ तत्राश्रूणां दृग्-औच्छून्य-कारित्वम् अवदातता । तथा तारातिवैचित्री-वैलक्षण्य-विधायिता । वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्य-व्याकुलतादयः ॥ BRS_2,3.66 ॥ भिन्नत्वं स्थान-विभ्रंशः कौण्ठ्यं स्यात् सन्न-कण्ठता । व्याकुलत्वं तु नानोच्च-नीच-गुप्त-विलुप्तता ॥ BRS_2,3.67 ॥ प्रायो धूमायिता एव रुक्षास् तिष्ठन्ति सात्त्विकाः । स्निग्धास् तु प्रायशः सर्वे चतुर्धैव भवन्त्य् अमी ॥ BRS_2,3.68 ॥ महोत्सवादि-वृत्तेषु सद्-गोष्ठी-ताण्डवादिषु । ज्वलन्त्य् उल्लासिनः क्वापि ते रुक्षा अपि कस्यचित् ॥ BRS_2,3.69 ॥ सर्वानन्द-चमत्कार-हेतुर् भावो वरो रतिः । एते हि तद्-विनाभावान् न चमत्कारिताश्रयाः ॥ BRS_2,3.70 ॥ तत्र धूमायिताः - अद्वितीया अमी भावा अथवा स-द्वितीयकाः । ईषद्-व्यक्ता अपह्नोतुं शक्या धूमायिता मताः ॥ BRS_2,3.71 ॥ यथा - आकर्णयन्न् अघहराम् अघ-वैरि-कीर्तिं पक्ष्माग्र-मिश्र-विरलाश्रुर् अभूत् पुरोधाः । यष्टा दरोच्छ्वसित-लोम-कपोलम् ईषत्- प्रस्विन्न-नासिकम् उवाह मुखारविन्दम् ॥ BRS_2,3.72 ॥ अथ ज्वलिताः - ते द्वौ त्रयो वा युगपद् यान्तः सुप्रकटां दशाम् । शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः ॥ BRS_2,3.73 ॥ यथा - न गुञ्जाम् आदातुं प्रभवति करः कम्प-तरलो दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वर-कृति । क्षमाव् ऊरू स्तब्धौ पदम् अपि न गन्तुं तव सखे वनाद् वंशी-ध्वाने परिसरम् अवाप्ते श्रवणयोः ॥ BRS_2,3.74 ॥ यथा वा - निरुद्धं bëpÃmbha÷ कथम् अपि मया गद्गद-गिरो ह्रिया सद्यो gƬhÃ÷ सखि विघटितो वेपथुर् अपि । गिरि-द्रोण्यां वेणौ ध्वनति निपुणैर् इङ्गित-मये तथाप्य् Æhäcakre मम मनसि रागः परिजनैः ॥ BRS_2,3.75 ॥ अथ दीप्ताः - प्रौढां त्रि-चतुरा व्यक्तिं पञ्च वा युगपद्-गताः । संवरीतुम् अशक्यास् ते दीप्ता धीरैर् उदाहृताः ॥ BRS_2,3.76 ॥ यथा - न शक्तिम् उपवीणने चिरम् अधत्त कम्पाकुलो न गद्गद-निरुद्ध-वाक् प्रभुर् अभूद् उपश्लोकने । क्षमोऽजनि न वीक्षणे विगलद्-अश्रु-पुरः पुरो मधु-द्विषि परिस्फुरत्य् अवशम्-मूर्तिर् आसीन् मुनिः ॥ BRS_2,3.77 ॥ यथा वा - किम् उन्मीलत्य् अस्रे कुसुमज-रजो गञ्जसि मुधा स-romäce कम्पे हिमम् अनिलम् आक्रोशसि कुतः । किम् ऊरु-स्तम्भे वा वन-विहरणं द्वेक्षि सखि ते निराबाधा राधे वदति मदनाधिं स्वर-भिदा ॥ BRS_2,3.78 ॥ अथ उद्दीप्ताः - एकदा व्यक्तिम् आपन्नाः पञ्च-षाः सर्व एव वा । ÃrƬhà परमोत्कर्षम् उद्दीप्ता इति कीर्तिताः ॥ BRS_2,3.79 ॥ यथा - अद्य स्विद्यति वेपते पुलकिभिर् निस्पन्दताम् अङ्गकैर् धत्ते काकुभिर् आकुलं विलपति म्लायत्य् अनल्पोष्मभिः । स्तिम्यत्य् अम्बुभिर् अम्बक-स्तवकितैः पीताम्बरोड्डामरं सद्यस् तद्-विरहेण मुह्यति मुहुर् गोष्ठाधिवासी जनः ॥ BRS_2,3.80 ॥ उद्दीप्ता एव सूद्दिप्ता महा-भावे भवन्त्य् अमी । सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति ॥ BRS_2,3.81 ॥ किं च - अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्-विधाः ॥ BRS_2,3.82 ॥ रत्य्-आभास-भवास् ते तु सत्त्वाभास-भवास् तथा । निःसत्त्वाश् च प्रतीपाश् च यथा-पूर्वम् अमी वराः ॥ BRS_2,3.83 ॥ तत्र आद्याः - मुमुक्षु-प्रमुखेष्व् आद्या रत्य्-आभासात् पुरोदितात् ॥ BRS_2,3.84 ॥ यथा - वाराणसी-निवासी कश्चिद् अयं व्याहरन् हरेश् चरितम् । यति-गोष्ठ्याम् उत्पुलकः सिञ्चति गण्ड-द्वयीम् अस्रैः ॥ BRS_2,3.85 ॥ अथ सत्त्वाभास-भवाः - मुद्-विस्मयादेर् आभासः प्रोद्यन् जात्या श्लथे हृदि । सत्त्वाभास इति प्रोक्तः सत्त्वाभास-भवास् ततः ॥ BRS_2,3.86 ॥ यथा - जरन्-मीमांसकस्यापि शृण्वतः कृष्ण-विभ्रमम् । हृष्टायमान-मनसो बभूवोत्पुलकं वपुः ॥ BRS_2,3.87 ॥ यथा वा - मुकुन्द-चरितामृत-प्रसर-वर्षिणस् ते मया कथं कथन-चातुरी-मधुरिमा गुरुर् वर्ण्यताम् । मुहूर्तम् अतद्-अर्थिनोऽपि विषयिणोऽपि यस्याननान् निशम्य विजयं प्रभोर् दधति bëpa-धाराम् अमी ॥ BRS_2,3.88 ॥ अथ निःसत्त्वाः - निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परेऽपि च । सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः ॥ BRS_2,3.89 ॥ यथा - निशमयतो हरि-चरितं न हि सुख-दुःखादयोऽस्य हृदि भावाः । अनभिनिवेशाज् जाता कथम् अस्रवद् अस्रम् अश्रान्तम् ॥ BRS_2,3.90 ॥ प्रकृत्या शिथिलं येषां मनः पिच्छिलम् एव वा । तेष्व् एव सात्त्विकाभासः प्रायः संसदि जायते ॥ BRS_2,3.91 ॥ अथ प्रतीपाः - हिताद् अन्यस्य कृष्णस्य प्रतीपाः क्रुद्-भयादिभिः ॥ BRS_2,3.92 ॥ तत्र क्रुधा, यथा हरि-वंशे (2.30.63) [* Critical edition, 76.16] - tasya प्रस्फुरितौष्ठस्य रक्ताधर-तटस्य च । वक्त्रं कंसस्य रोषेण रक्त-सूर्यायते तदा ॥ BRS_2,3.93 ॥ भयेन, यथा - म्लानाननः कृष्णम् अवेक्ष्य रङ्गे सिष्वेद मल्लस् त्व् अधि-भाल-शुक्ति । मुक्ति-श्रियां सुष्ठु पुरो मिलन्त्याम् अत्यादरात् पाद्यम् इवाजहार ॥ BRS_2,3.94 ॥ यथा वा - प्रवाच्यमाने पुरतः पुराणे निशम्य कंसस्य भयातिरेकम् । परिप्लवान्तःकरणः समन्तात् परिम्लान-मुखस् तदासीत् ॥ BRS_2,3.95 ॥ नास्त्य् अर्थः सात्त्विकाभास-कथने कोऽपि यद्यपि । सात्त्विकानां विवेकाय दिक् तथापि प्रदर्शिता ॥ BRS_2,3.96 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे भक्ति-रस-सामान्य-निरूपणे सात्त्विक-लहरी तृतीया । 2.4 व्यभिचार्याख्या चतुर्थ-लहरी अथोच्यन्ते त्रयस्-त्रिंशद्-भावा ये व्यभिचारिणः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥ BRS_2,4.1 ॥ वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः । सञ्चारयन्ति भावस्य गतिं सञ्चारिणो ऽपि ॥ BRS_2,4.2 ॥ उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अमृत-वारिधौ । ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥ BRS_2,4.3 ॥ निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ । शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ BRS_2,4.4 ॥ मोहो मृतिर् आलस्यं jìyaæ vrŬÃvahitthà च । स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥ BRS_2,4.5 ॥ औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च । सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ BRS_2,4.6 ॥ तत्र (1) निर्वेदः - महार्ति-विप्रयोगेर्ष्या-सद्-विवेकादि-कल्पितम् । स्वावमाननम् एवात्र निर्वेद इति कथ्यते । अत्र चिन्ताश्रु-वैवर्ण्य-दैन्य-निःश्वसितादयः ॥ BRS_2,4.7 ॥ तत्र महार्त्या, यथा - हन्त देह-हतकैः किम् अमीभिः पालितैर् विफल-पुण्य-फलैर् नः । एहि कालिय-ह्रदे विष-वह्नौ स्वं कुटुम्बिनि हठाज् जुहवाम ॥ BRS_2,4.8 ॥ विप्रयोगेण, यथा - असङ्गमान् माधव-माधुरीणाम् अपुष्पिते नीरसतां प्रयाते । वृन्दावने शीर्यति हा कुतोऽसौ प्राणित्य् अपुण्यः सुबलो द्विरेफः ॥ BRS_2,4.9 ॥ यथा वा, दान-केलि-कौमुद्याम् (20) भवतु माधव-जल्पम् अशृण्वतोः श्रवणयोर् अलम् अश्रवणिर् मम । तम् अविलोकयतोर् अविलोचनिः सखि विलोचनयोश् च किलानयोः ॥ BRS_2,4.10 ॥ ईर्ष्यया, यथा हरि-वंशे (2.67.11) [* In critical edition, appendix 29] सत्यादेवी-वाक्यम् - स्तोतव्या यदि तावत् सा नारदेन तवाग्रतः । दुर्भगोऽयं जनस् तत्र किम् अर्थम् अनुशब्दितः ॥ BRS_2,4.11 ॥ सद्-विवेकेन, यथा श्री-दशमे (10.51.47) - ममैष कालोऽजित निष्फलो गतो राज्य-श्रियोन्नद्ध-मदस्य भूपतेः । मर्त्यात्म-बुद्धेः सुत-दार-कोष-भूष्व् आसज्जमानस्य दुरन्त-चिन्तया ॥ BRS_2,4.12 ॥ अमङ्गलम् अपि प्रोच्य निर्वेदं प्रथमं मुनिः । मेनेऽमुं स्थायिनं शान्त इति जल्पन्ति केचन ॥ BRS_2,4.13 ॥ अथ (2) विषादः - इष्टानवाप्ति-प्रारब्ध-कार्यासिद्धि-विपत्तितः । अपराधादितोऽपि स्याद् अनुतापो विषण्णता ॥ BRS_2,4.14 ॥ अत्रोपाय-सहायानुसन्धिश् चिन्ता च रोदनम् । विलाप-श्वास-वैवर्ण्य-मुख-शोषादयोऽपि च ॥ BRS_2,4.15 ॥ तत्र इष्टानवाप्तितो, यथा - जरां याता मूर्तिर् मम विवशतां वाग् अपि गता मनो-वृत्तिश् चेयं स्मृति-विधुरता-पद्धतिम् अगात् । अघ-ध्वंसिन् दूरे वसतु भवद्-आलोकन-शशी मया हन्त प्राप्तो न भजन-रुचेर् अप्य् अवसरः ॥ BRS_2,4.16 ॥ प्रारब्ध-कार्यासिद्धेः, यथा - स्वप्ने मयाद्य कुसुमानि किलाहृतानि यत्नेन तैर् विरचिता वन-मालिका च । यावन् मुकुन्द-हृदि हन्त निधीयते सा हा तावद् एव तरसा विरराम निद्रा ॥ BRS_2,4.17 ॥ विपत्तितेः, यथा - कथम् अनायि पुरे मयका सुतः कथम् असौ न निगृह्य गृहे धृतः । अमुम् अहो बत दन्ति-विधुन्तुदो विधुरितं विधुम् अत्र विधित्सति ॥ BRS_2,4.18 ॥ अपराधात्, यथा श्री-दशमे (10.14.9) - पश्येश मेऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायि-मायिनि मायां वितत्येक्षितुम् आत्म-वैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥ BRS_2,4.19 ॥ यथा वा - स्यमन्तकम् अहं हृत्वा गतो घोरास्यम् अन्तकम् । करवै तरणीं कां वा क्षिप्तो वैतरणीयम् अनु ॥ BRS_2,4.20 ॥ अथ (3) दैन्यम् - दुःख-त्रासापराधाद्यैर् अनौर्जित्यं तु दीनता । चाटु-कृन्-मान्द्य-मालिन्य-चिन्ताङ्ग-जडिमादि-कृत् ॥ BRS_2,4.21 ॥ तत्र दुःखेन, यथा श्री-दशमे (10.51.57) - चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर् अवितृष-षड-मित्रो लब्ध-शान्तिः कथङ्चित् । शरणद समुपेतस् त्वत्-पदाब्जं परात्मन्न् अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ BRS_2,4.22 ॥ त्रासेन, यथा प्रथमे (1.8.10) अभिद्रवति माम् ईश शरस् तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ BRS_2,4.23 ॥ अपराधेन, यथा श्री-दशमे (10.14.10) अतः क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथगीश-मानिनः अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवान् इति ॥ BRS_2,4.24 ॥ आद्य-शब्देन लज्जयापि, यथा तत्रैव (10.22.14) - माऽनयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् । जानीमोऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥ BRS_2,4.25 ॥ अथ (4) म्लानिः - ओजः सोमात्मकं देहे बल-पुष्टि-कृद् अस्य तु । क्षयाच्छम् आधि-रत्य्-आद्यैर् ग्लानिर् निष्प्राणता मता । कम्पाङ्ग-jìya-वैवर्ण्य-कार्श्य-दृग्-भ्रमणादि-कृत् ॥ BRS_2,4.26 ॥ तत्र श्रमेण, यथा - आघूर्णन्-मणि-वलयोज्ज्वल-प्रकोष्ठा गोष्ठान्तर्-मधुरिपु-कीर्ति-नर्तितौष्ठी । लोलाक्षी दधि-कलसं विलोडयन्ती कृष्णाय क्लम-भर-निःस्पृहा बभूव ॥ BRS_2,4.27 ॥ यथा वा - गुम्फितुं निरुपमां वन-स्रजं चारु पुष्प-पटलं विचिन्वती । दुर्गमे क्लम-भरातिदुर्बला कानने क्षणम् अभून् मृगेक्षणा ॥ BRS_2,4.28 ॥ आधिना, यथा - सा रसवत्य् अतिकरेण विहीना क्षीण-जीवन-तरोच्चल-हंसा । माधवाद्य विरहेण तवाम्बा शुष्यति स्म सरसी शुचिनेव ॥ BRS_2,4.29 ॥ रत्या, यथा रस-सुधाकरे (2.13f) - अति-प्रयत्नेन रतान्त-तान्ता कृष्णेन तल्पावरोपिता सा । आलम्ब्य तस्यैव करं करेण ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप ॥ BRS_2,4.30 ॥ अथ (5) श्रमः - अध्व-नृत्य-रथाद्य्-उत्थः खेदः श्रम इतीर्यते । निद्रा-स्वेदाङ्ग-संमर्द-जृम्भाश्वासादि-भाग् असौ ॥ BRS_2,4.31 ॥ अथ अध्वनो, यथा - कृतागसं पुत्रम् अनुव्रजन्ती व्रजाजिरान्तर् व्रज-राज-राज्ञी । परिस्खलत्-कुन्तल-बन्धनेयं बभूव घर्माम्बु-करम्बिताङ्गी ॥ BRS_2,4.32 ॥ नृत्यादेः, यथा - विस्तीर्योत्तरलित-हारम् अङ्ग-हारं सङ्गीतोन्मुख-मुखरैर् वृतः सुहृद्भिः । अस्विद्यद् विरचित-नन्द-सूनुर् वा कुर्वाणस् तट-भुवि ताण्डवानि रामः ॥ BRS_2,4.33 ॥ रताद्, यथा श्री-दशमे (10.33.20) तासाम् अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ BRS_2,4.34 ॥ अथ (6) मदः - विवेक-हर उल्लासो मदः स द्वि-विधो मतः । मधु-पान-भवोऽनङ्ग-विक्रिया-भर-जोऽपि च । गत्य्-अङ्ग-वाणी-स्खलन-दृग्-घूर्णा-रक्तिमादि-कृत् ॥ BRS_2,4.35 ॥ तत्र मधु-पान-भवो, यथा ललित-माधवे (5.41) -- बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः pŬitÃ÷ पिनस्मि जगद्-अण्डकं ननु हरिः क्रुधं धास्यति । शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न् उदेति मद-डम्बर-स्खलित-cƬam अग्रे हली ॥ BRS_2,4.36 ॥ यथा वा प्राचाम् [* पुरुषोत्तम-देवस्य. SRK 127, SKM 238] - भ-भ-भ्रमति मेदिनी ल-ल-लन्दते चन्द्रमाः कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः । सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात् ॥ BRS_2,4.37 ॥ उत्तमस् तु मदाच् छेते मध्यो हसति पायति । कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति ॥ BRS_2,4.38 ॥ मदोऽपि त्रि-विधः प्रोक्तस् तरुणादि-प्रभेदतः । अत्र नात्युपयोगित्वाद् विस्तार्य न हि वर्णितः ॥ BRS_2,4.39 ॥ अनङ्ग-विक्रिया-भरजो, यथा - व्रजपति-सुतम् अग्रे विक्ष्य भुग्नीभवद्-भ्रूर् भ्रमति हसति रोदित्य् आस्यम् अन्तर्दधाति । प्रलपति मुहुर् आलीं वन्दते पश्य वृन्दे नव-मदन-मदान्धा हन्त गान्धर्विकेयम् ॥ BRS_2,4.40 ॥ अथ (7) गर्वः - सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः । इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते ॥ BRS_2,4.41 ॥ अत्र सोल्लुण्ठ-वचनं लीलानुत्तर-दायिता । स्वाङ्गेक्षा निह्नुवोऽन्यस्य वचनाश्रवणादयः ॥ BRS_2,4.42 ॥ तत्र सौभाग्येन, यथा श्री-कृष्ण-कर्णामृते (3.93) - हस्तम् उत्क्षिप्य यातोऽसि बलात् कृष्ण किम् अद्भुतम् । हृदयाद् यदि निर्यासि पौरुषं गणयामि ते ॥ BRS_2,4.43 ॥ रूप-तारुण्येन, यथा - यस्याः स्वभाव-मधुरां परिषेव्य मूर्तिं धन्या बभूव नितराम् अपि यवन-श्रीः । सेयं त्वयि व्रज-वधू-शत-भुक्त-मुक्ते दृक्-पातम् आचरतु कृष्ण कथं सखी मे ॥ BRS_2,4.44 ॥ गुणेन, यथा - गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर् दामानि कामं धृत-रामणीयकैः । निधास्यते किन्तु स-तृष्णम् अग्रतः कृष्णो मदीयां हृदि विस्मितः स्रजम् ॥ BRS_2,4.45 ॥ सर्वोत्तमाश्रयेण, यथा श्री-दशमे (10.2.33) तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो ॥ BRS_2,4.46 ॥ इष्ट-लाभेन, यथा - वृन्दावनेन्द्र भवतः परमं प्रसादम् आसाद्य नन्दित-मतिर् मुहुर् उद्धतोऽस्मि । आशंसते मुनि-मनोरथ-वृत्ति-मृग्यां वैकुण्ठ-नाथ-करुणाम् अपि नाद्य चेतः ॥ BRS_2,4.47 ॥ अथ (8) शङ्का स्वीय-चौर्यापराधादेः पर-क्रौर्यादितस् तथा । स्वानिष्टोत्प्रेक्षणं यत् तु सा शङ्केत्य् अभिधीयते । अत्रास्य-शोष-वैवर्ण्य-दिक्-प्रेक्षा-लीनतादयः ॥ BRS_2,4.48 ॥ तत्र चौर्याद्, यथा - स-तर्णकं डिम्भ-कदम्बकं हरन् सद्-अम्भम् अम्भोरुह-सम्भवस् तदा । तिरोभविष्यन् हरितश् चलेक्षणैर् अष्टाभिर् अष्टौ हरितः समीक्षते ॥ BRS_2,4.49 ॥ यथा वा - स्यमन्तकं हन्त वमन्तम् अर्थं निह्नुत्य दूरे यद् अहं प्रयातः । अवद्यम् अद्यापि तद् एव कर्म शर्माणि चित्ते मम निर्भिनत्ति ॥ BRS_2,4.50 ॥ अपराधाद्, यथा - तद्-अवधि मलिनोऽसि नन्द-गोष्ठे यद्-अवधि वृष्टिम् अचीकरः शचीश । शृणु हितम् अभितः प्रपद्य कृष्णं श्रियम् अविशङ्कम् अलङ्कुरु त्वम् ऐन्द्रीम् ॥ BRS_2,4.51 ॥ पर-क्रौर्येण, यथा पद्यावल्याम् (331) -- प्रथयति न तथा ममार्तिम् उच्चैः सहचरि वल्लव-चन्द्र-विप्रयोगः । कटुभिर् असुर-मण्डलैः परीते दनुजपतेर् नगरे यथास्य वासः ॥ BRS_2,4.52 ॥ शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत् ॥ BRS_2,4.53 ॥ अथ (9) त्रासः - त्रासः क्षोभो हृदि तडिद्-घोर-सत्त्वोग्र-निस्वनैः । पार्श्वस्थालम्ब-romäca-कम्प-स्तम्भ-भ्रमादि-कृत् ॥ BRS_2,4.54 ॥ तत्र तडिता, यथा - bìhaæ निविडया सद्यस् तडिता tìitek«aïa÷ / रक्ष कृष्णेति चुक्रोश कोऽपि गोपी-स्तनन्धयः ॥ BRS_2,4.55 ॥ घोर-सत्त्वेन, यथा - अदूरम् आसेदुषि वल्लवाङ्गना स्वं पुङ्गवीकृत्य सुरारि-पुङ्गवे । कृष्ण-भ्रमेणाशु तरङ्गद्-अङ्गिका तमालम् आलिङ्ग्य बभूव निश्चला ॥ BRS_2,4.56 ॥ उग्र-निस्वनेन, यथा - आकर्ण्य कर्ण-पदवी-विपदं यशोदा विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् । यामान् निकाम-चतुरा चतुरः स्व-पुत्रं सा नेत्र-चत्वर-चरं चिरम् आचचार ॥ BRS_2,4.57 ॥ गात्रोत्कम्पी मनः-कम्पः सहसा त्रास उच्यते । पूर्वापर-विचारोत्थं भयं त्रासात् पृथग् भवेत् ॥ BRS_2,4.58 ॥ अथ (10) आवेगः - चित्तस्य सम्भ्रमो यः स्याद् आवेगोऽयं स cëÂadhà । प्रियाप्रियानल-मरुद्-वर्षोत्पात-गजारितः ॥ BRS_2,4.59 ॥ प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः । अप्रियोत्थे तु भू-पात-विक्रोश-भ्रमणादयः ॥ BRS_2,4.60 ॥ व्यत्यस्त-गति-कम्पाक्षि-मीलनास्रादयोऽग्निजे । वातजेऽजावृति-क्षिप्र-गति-दृङ्-मार्जनादयः ॥ BRS_2,4.61 ॥ वृष्टिजो धावन-च्छत्र-गात्र-सङ्कोचनादि-कृत् । औत्पाते मुख-वैवर्ण्य-विस्मयोऽकण्ठितादयः ॥ BRS_2,4.62 ॥ गाजे पलायनोत्कम्प-त्रास-पृष्ठेक्षणादयः । अरिजो वर्म-शस्त्रादि-ग्रहापसरणादिकृत् ॥ BRS_2,4.63 ॥ अत्र प्रिय-दर्शनजो, यथा - प्रेक्ष्य वृन्दावनात् पुत्रम् आयान्तं प्रस्नुत-स्तनी । सङ्कुला पुलकैर् आसीद् आकुला गोकुलेश्वरी ॥ BRS_2,4.64 ॥ प्रिय-श्रवणजो, यथा श्री-दशमे (10.23.18) - श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः । तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः ॥ BRS_2,4.65 ॥ अप्रिय-दर्शनजो, यथा - किम् इदं किम् इदं किम् एतद् उच्चैर् इति घोर-ध्वनि-घूर्णिता लपन्ती । निशि वक्षति वीक्ष्य पूतनायास् तनयं भ्राम्यति सम्भ्रमाद् यशोदा ॥ BRS_2,4.66 ॥ अप्रिय-श्रवणजो, यथा - निशम्य पुत्रं क्रटतोस् तटान्ते महीजयोर् मध्यगम् ऊर्ध्व-नेत्रा । आभीर-राज्ञी हृदि सम्भ्रमेण बिद्धा विधेयं न vidäcakÃra ॥ BRS_2,4.67 // अग्निजो, यथा - धीर् व्यग्राजनि नः समस्त-सुहृदां तां प्राण-रक्षा-मणिं गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तम् अन्तर्-वने । वह्निः पश्य शिखण्ड-शेखर खरं मुञ्चन्न् अखण्ड-ध्वनिं दीर्घाभिः सुर-दीर्घिकाम्बु-लहरीम् अर्चिभिर् आचामति ॥ BRS_2,4.68 ॥ वातजो, यथा - पांशु-प्रारब्ध-केतौ बृहद्-अटवि-कुटोन्माथि-शौटीर्य-पुञ्जे भाण्डीरोद्दण्ड-शाखा-भुज-ततिषु गते ताण्डवाचार्य-चर्याम् । वात-व्राते करीषङ्-कषतर-शिखरे शार्करे झात्करिष्णौ क्षौण्याम् अप्रेक्ष्य पुत्रं व्रजपति-गृहिणी पश्य सम्बम्भ्रमीति ॥ BRS_2,4.69 ॥ वर्षजो, यथा श्री-दशमे (10.25.11) - अत्यासारातिवातेन पशवो जात-वेपनाः । गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥ BRS_2,4.70 ॥ यथा वा - समम् उरु-करकाभिर् दन्ति-शुण्डा-सपिण्डाः प्रतिदिशम् इह गोष्ठे वृष्टि-धाराः पतन्ति । अजनिषत युवानोऽप्य् आकुलास् त्वं तु बालः स्फुटम् असि तद्-अगारान् मा स्म भूर् निर्यियासुः ॥ BRS_2,4.71 ॥ उत्पातजो, यथा - क्षितिर् अतिविपुला टलत्य् अकस्माद् उपरि घुरन्ति च हन्त घोरम् उल्काः । मम शिशुर् अहि-दूषितार्क-पुत्री- तटम् अटतीत्य् अधुना किम् अत्र कुर्याम् ॥ BRS_2,4.72 ॥ गाजो, यथा - अपसरापसर त्वरया गुरुर् मुदिर-सुन्दर हे पुरतः करी । म्रदिम-वीक्षणतस् तव नश् चलं हृदयम् आविजते पुर-योषिताम् ॥ BRS_2,4.73 ॥ गजेन दुष्ट-सत्त्वोऽन्यः पश्व्-आदिर् उपलक्ष्यते ॥ BRS_2,4.74 ॥ यथा वा - चण्डांशोस् तुरगान् सटाग्र-नटनैर् आहत्य विद्रावयन् द्राग् अन्धङ्करणः सुरेन्द्र-सुदृशां गोष्ठोद्धूतैः पांशुभिः । प्रत्यासीदतु मत्-पुरः सुर-रिपुर् गर्वान्धम् अर्वाकृतिर् द्रगिष्ठे मुहुर् अत्र जाग्रति भुजे व्यग्रासि मातः कथम् ॥ BRS_2,4.75 ॥ अरिजो, यथा ललित-माधवे (2.29) - स्थूलस् ताल-भुजान् नतिर् गिरितटी-वक्षाः क्व यक्षाधमः क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः । नास्त्य् अन्यः सह-कारिता-पटुर् इह प्राणी न जानीमहे हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥ BRS_2,4.76 ॥ यथा वा तत्रैव (5.30) - सप्तिः सप्ती रथ इह रथः कुञ्जरो मे तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी । का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥ BRS_2,4.77 ॥ आवेगाभास एवायं पराश्रयतापि चेत् । नायकोत्कर्ष-बोधाय तथाप्य् अत्र निदर्शितः ॥ BRS_2,4.78 ॥ अथ (11) उन्मादः - उन्मादो हृद्-भ्रमः प्रौढानन्दापद्-विरहादिजः ॥ BRS_2,4.79 ॥ अत्राट्ट-हासो नटनं सङ्गीतं व्यर्थ-चेष्टितम् । प्रलाप-धावन-क्रोश-विपरीत-क्रियादयः ॥ BRS_2,4.80 ॥ तत्र प्रौढानन्दाद्, यथा कर्णामृते (2.25) -- राधा पुनातु जगद् अच्युत-दत्त-चित्ता मन्थानकं विदधती दधि-रिक्त-पात्रे । यस्याः स्तन-स्तवक-चञ्चल-लोचनालिर् देवोऽपि रुद्ध-हृदयो धवलं दुदोह ॥ BRS_2,4.81 ॥ आपदो, यथा - पशून् अपि k­täjalir नमति मान्त्रिका इत्य् अलं तरून् अपि चिकित्सका इति विषौषधं पृच्छति । ह्रदं भुजग-भैरवं हरि हरि प्रविष्टे हरौ व्रजेन्द्र-गृहिणी मुहुर् भ्रम-मयीम् अवस्थां गता ॥ BRS_2,4.82 ॥ विरहाद्, यथा श्री-दशमे (10.30.4) -- गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तकवद् वनाद् वनम् । पप्रच्छुर् आकाशवद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ BRS_2,4.83 ॥ उन्मादः पृथग् उत्कोऽयं व्याधिष्व् अन्तर्भवन्न् अपि । यत् तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम् ॥ BRS_2,4.84 ॥ adhirƬhe महा-भावे मोहनत्वम् उपागते । अवस्थान्तरम् आप्तोऽसौ दिव्योन्माद इतीर्यते ॥ BRS_2,4.85 ॥ अथ (12) अपस्मारः - दुःखोत्थ-धातु-वैषम्याद्य्-उद्भूतश् चित्त-विप्लवः । अपस्मारोऽत्र पतनं धावनास्फोटन-भ्रमाः । कम्पः फेन-स्रुतिर् बाहु-क्षेपण-विक्रोशनादयः ॥ BRS_2,4.86 ॥ यथा - फेनायते प्रतिपदं क्षिपते भुजोर्मिम् आघूर्णते लुठति कुजति लीयते च । अम्बा तवाद्य विरहे चिरम् अम्बुराज- बेलेव वृष्णि-तिलक व्रज-राज-राज्ञी ॥ BRS_2,4.87 ॥ यथा वा - श्रुत्वा हन्त हतं त्वया यदु-कुलोत्तंसात्र कंसासुरं दैत्यस् तस्य सुहृत्तमः परिणतिं घोरां गतः काम् अपि । लाला-फेन-कदम्ब-चुम्बित-मुख-प्रान्तस् तरङ्गद्-भुजो घूर्णन्न् अर्णव-सीम्नि मण्डलतया भ्राम्यन् न विश्राम्यति ॥ BRS_2,4.88 ॥ उन्मादवद् इह व्याधि-विशेषोऽप्य् एष वर्णितः । परां भयानकाभासे यत् करोति चमत्कृतिम् ॥ BRS_2,4.89 ॥ अथ (13) व्याधिः - दोषोद्रेक-वियोगाद्यैर् व्याधयो ये ज्वरादयः । इह तत्-प्रभवो भावो व्याधिर् इत्य् अभिधीयते । अत्र स्तम्भः श्लथाङ्गत्व-श्वासोत्ताप-क्लमादयः ॥ BRS_2,4.90 ॥ यथा - तव चिर-विरहेण प्राप्य pŬÃm इदानीं दधद्-उरु-जडिमानि ध्मापितान्य् अङ्गकानि । श्वसित-पवन-धाटी-घट्टित-घ्राण-वाटं लुठति धरणि-पृष्ठे गोष्ठ-वाटी-कुटुम्बम् ॥ BRS_2,4.91 ॥ अथ (14) मोहः - मोहो हृन्-mƬhatà हर्षाद् विश्लेषाद् भयतस् तथा । विषादादेश् च तत्र स्याद् देहस्य पतनं भुवि । शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टता-मयः ॥ BRS_2,4.92 ॥ तत्र हर्षाद्, यथा श्री-दशमे (10.12.44) इत्थं स्म पृष्टः स तु बादरायणिस् तत्-स्मारितानन्त-हृताखिलेन्द्रियः । कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तमम् ॥ BRS_2,4.93 ॥ यथा वा - निरुच्छ्वसित-रीतयो विघटिताक्षिप-क्ष्म-क्रिया निरीह-निखिलेन्द्रियाः प्रतिनिवृत्त-चिद्-वृत्तयः । अवेक्ष्य कुरु-मण्डले रहसि पुण्डरीकेक्षणं व्रजाम्बुज-दृशोऽभजन् कनक-शालभञ्जी-श्रियम् ॥ BRS_2,4.94 ॥ विश्लेषाद्, यथा हंसदूते (4) - कदाचित् खेदाग्निं विघटयितुम् अन्तर्-गतम् असौ सहालीभिर् लेभे तरलित-मना यामुन-तटीम् । चिराद् अस्याश् चित्तं परिचित-कुटीर-कलनाद् अवस्था तस्तार स्फुटम् अथ सुषुप्तेः प्रिय-सखी ॥ BRS_2,4.95 ॥ भयाद्, यथा - मुकुन्दम् आविष्कृत-विश्व-रूपं निरूपयन् वानर-वर्य-केतुः । करारविन्दात् पुरतः स्खलन्तं न गाण्डीवं खण्डित-धीर् विवेद ॥ BRS_2,4.96 ॥ विषादाद्, यथा श्री-दशमे (10.11.49) - कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ BRS_2,4.97 ॥ अस्यान्यत्रात्म-पर्यन्ते स्यात् सर्वत्रैव mƬhatà । कृष्ण-स्फूर्ति-विशेषस् तु न कदाप्य् अत्र लीयते ॥ BRS_2,4.98 ॥ अथ (15) मृतिः - विषाद-व्याधि-सन्त्रास-सम्प्रहार-क्लमादिभिः । प्राण-त्यागो मृतिस् तस्याम् अव्यक्ताक्षर-bhëaïam । विवर्ण-गात्रता-श्वास-मान्द्य-हिक्कादयः क्रियाः ॥ BRS_2,4.99 ॥ यथा - अनुल्लास-श्वासा मुहुर् असरलोत्तानित-दृशो विवृण्वन्तः काये किम् अपि नव-वैवर्ण्यम् अभितः । हरेर् नामाव्यक्तीकृतम् अलघु-हिक्का-लहरीभिः प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः ॥ BRS_2,4.100 // यथा वा - विरमद्-अलघु-कण्ठोद्घोष-घुत्कार-चक्रा क्षण-विघटित-ताम्यद्-दृष्टि-खद्योत-दीप्तिः । हरि-मिहिर-निपीत-प्राण-gìhÃndhakÃrà क्षयम् अगमद् अकस्मात् पूतना काल-रात्रिः ॥ BRS_2,4.101 // प्रायोऽत्र मरणात् पूर्वा चित्त-वृत्तिर् मृतिर् मता । मृतिर् अत्रानुभावः स्याद् इति केनचिद् उच्यते । किन्तु नायक-वीर्य् आर्थं शत्रौ मरणम् उच्यते ॥ BRS_2,4.102 // अथ (16) आलस्यम् - सामर्थ्यस्यापि सद्-भावे क्रियानुन्मुखता हि या । तृप्ति-श्रमादि-सम्भूता तद्-आलस्यम् उदीर्यते ॥ BRS_2,4.103 // अत्राङ्ग-भजो जृम्भा च क्रिया द्वेषोऽक्षि-मर्दनम् । शय्यासनैक-प्रियता तन्द्रा-निद्रादयोऽपि च ॥ BRS_2,4.104 // तत्र तृप्तेर्, यथा - विप्राणां नस् तथा तृप्तिर् आसीद् गोवर्धनोत्सवे । नाशीर्वादेऽपि गोपेन्द्र यथा स्यात् प्रभविष्णुता ॥ BRS_2,4.105 // श्रमाद्, यथा - सुष्ठु निःसह-तनुः सुबलोऽभूत् प्रीतये मम विधाय नियुद्धम् । मोटयन्तम् अभितो निजम् अङ्गं नाहवाय सहसाह्वयताम् अमुम् ॥ BRS_2,4.106 // अथ (17) jìyam - jìyam अप्रतिपत्तिः स्याद् इष्टानिष्ठ-श्रुतीक्षणैः । विरहाद्यैश् च तन्-मोहात् पूर्वावस्थापरापि च । अत्रानिमिषता तूष्णीम्-भाव-विस्मरणादयः ॥ BRS_2,4.107 // तत्र इष्ट-श्रुत्या, यथा श्री-दशमे (10.21.13) - गावश् च कृष्णमुख-निर्गत-वेणु-गीत- पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः । शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् गोविन्दम् आत्मनि दृशाश्रु-कुलाः स्पृशन्त्यः ॥ BRS_2,4.108 // अनिष्ट-श्रुत्या, यथा - आकलय्य परिवर्तित-गोत्रां केशवस्य गिरम् अर्पित-शल्याम् । बिद्ध-धीर् अधिक-निर्निमिषाक्षी- लक्षणा क्षणम् अवर्तत तूष्णीम् ॥ BRS_2,4.109 // इष्टेक्षणेन, यथा श्री-दशमे (10.71.40) - गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः । पूजायां नाविदत् कृत्यं प्रमादोपहतो नृपः ॥ BRS_2,4.110 // अनिष्टेक्षणेन, यथा तत्रैव (10.39.36) यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ BRS_2,4.111 // विरहेण, यथा - मुकुन्द विरहेण ते विधुरिताः सखायश् चिराद् अलङ्कृतिभिर् उज्झिता भुवि निविश्य तत्र स्थिताः । स्खलन्-मलिन-वाससः शवल-रुक्ष-गात्र-श्रियः स्फुरन्ति खल-देवल-द्विज-गृहे सुरार्चा इव ॥ BRS_2,4.112 // अथ (18) krŬà - नवीन-सङ्गमाकार्यस् तवावज्ञादिना कृता । अधृष्टता भवेद् vrŬà तत्र मौनं विचिन्तनम् । अवगुण्ठन-भू-लेखौ तथाधोमुखतादयः ॥ BRS_2,4.113 // तत्र नवीन-सङ्गमेन, यथा पद्यावल्याम् (198) - गोविन्दे स्वयम् अकरोः सरोज-नेत्रे प्रेमान्धा वर-वपुर् अर्पणं सखि । कार्पण्यं न कुरु दरावलोक-दाने विक्रीते करिणि किम् अङ्कुशे विवादः ॥ BRS_2,4.114 // अकार्येण, यथा - त्वम् अवाग् इह मा शिरः कृथा वदनं च त्रपया शची-पते । नय कल्प-तरुं न चेच् छचीं कथम् अग्रे मुखम् ईक्षयिष्यसि ॥ BRS_2,4.115 // स्तवेन, यथा - भूरि-साद्गुण्य-भारेण स्तूयमानस्य शौरिणा । उद्धवस्य व्यरोचिष्ट नम्री-भूतं तदा शिरः ॥ BRS_2,4.116 // अवज्ञया, यथा हरि-वंशे (2.67.19) [* in critical editon, appendix 29] सत्यादेवी-वाक्यम् - वसन्त-कुसुमैश् चित्रं सदा रैवतकं गिरिम् । प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः ॥ BRS_2,4.117 // अथ (19) अवहित्था - अवहित्थाकार-गुप्तिर् भवेद् भावेन केनचित् ॥ BRS_2,4.118 // अत्राङ्गादेः पराभ्यूह-स्थानस्य परिगूहनम् । अन्यत्रेक्षा वृथा-चेष्टा वाग्-भङ्गीत्य्-आदयः क्रियाः ॥ BRS_2,4.119 // तथा चोक्तम् - अनुभाव-पिधानार्थोऽवहित्थं भाव उच्यते ॥ BRS_2,4.120 // तत्र जैह्म्येन, यथा श्री-दशमे (10.32.15) - सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता babhëire ॥ BRS_2,4.121 // दाक्षिण्येन, यथा - सात्राजिती-सदन-सीमनि पारिजाते नीते प्रणीत-महसा मधुसूदनेन । द्राघीय-सीमनि विदर्भ-भुवस् तदेर्ष्यां सौशील्यतः किल न कोऽपि विदाम्बभूव ॥ BRS_2,4.122 // ह्रिया, यथा प्रथमे (1.11.33) - तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना दुरन्त-भावाः परिरेभिरे पतिम् । निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर् विलज्जतीनां भृगु-वर्य वैक्लवात् ॥ BRS_2,4.123 // जैह्म्य-ह्रीभ्यां, यथा - का वृषस्यति तं गोष्ठ-भुजङ्गं कुल-पालिका । दूति यत्र स्मृते मूर्तिर् भीत्या romäcità मम ॥ BRS_2,4.124 // सौजन्येन, यथा - gƬhà गाभीर्य-सम्पद्भिर् मनो-गह्वर-गर्भगा । प्रौढाप्य् अस्या रतिः कृष्णे दुर्वितर्का परैर् अभूत् ॥ BRS_2,4.125 // गौरवेण, यथा - गोविन्दे सुबल-मुखैः समं सुहृद्भिः स्मेरास्यैः स्फुटम् इह नर्म निर्मिमाणे । आनम्रीकृत-वदनः प्रमोद-मुग्धो यत्नेन स्मितम् अथ संववार पत्री ॥ BRS_2,4.126 // हेतुः कश्चिद् भवेत् कश्चिद् गोप्यः कश्चन गोपनः । इति भाव-त्रयस्यात्र विनियोगः समीक्ष्यते ॥ BRS_2,4.127 // हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् । प्रायेण सर्व-भावानाम् एकशोऽनेकशोऽपि च ॥ BRS_2,4.128 // अथ (20) स्मृतिः - या स्यात् पूर्वानुभूतार्थ-प्रतीतिः सदृशेक्षया । दृढ्याभ्यासादिना वापि सा स्मृतिः परिकीर्तिता । भवेद् अत्र शिरः-कम्पो भ्रू-विक्षेपादयोऽपि च ॥ BRS_2,4.129 // तत्र सदृशेक्षणा, यथा - विलोक्य श्यामम् अम्भोदम् अम्भोरुह-विलोचना । स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रमम् अन्वभूत् ॥ BRS_2,4.130 // दृढाभ्यासेन, यथा - प्रणिधान-विधिम् इदानीम् अकुर्वतोऽपि प्रमादतो हृदि मे । हरि-पद-पङ्कज-युगलं क्वचित् कदाचित् परिस्फुरति ॥ BRS_2,4.131 // अथ (21) वितर्कः - विमर्षात् संशयादेश् च वितर्कस् तूह उच्यते । एष भ्रू-क्सेपण-शिरोऽङ्गुलि-सञ्चालनादि-कृत् ॥ BRS_2,4.132 // तत्र विमर्षाद्, यथा विदग्ध-माधवे (2.27) - न जानीषे मूर्ध्नश् च्युतम् अपि शिखण्डं यद् अखिलं न कण्ठे यन् माल्यं कलयसि पुरस्तात् कृतम् अपि । तद् उन्नीतं वृन्दावन-कुहर-लीला-कलभ हे स्फुटं राधा-नेत्र-भ्रमर-वर वीर्योन्नतिर् इयम् ॥ BRS_2,4.133 // संशयात्, यथा - असौ किं तापिञ्छो न हि तद्-अमल-श्रीर् इह गतिः पयोदः किं वामं न यद् इह निरङ्गो हिमकरः । जगन्-मोहारम्भोद्धूर-मधुर-वंशी-ध्वनिर् इतो ध्रुवं मूर्धन्य् अद्रेर् विधुमुखि मुकुन्दो विहरति ॥ BRS_2,4.134 // विनिर्णयान्त एवायं तर्क इत्य् ऊचिरे परे ॥ BRS_2,4.135 // अथ (22) चिन्ता - ध्यानं चिन्ता भवेद् इष्टानाप्त्य्-अनिष्टाप्ति-निर्मितम् । श्वासाधोमुख-भूलेख-वैवर्ण्यान् निद्रता इह । विलापोत्ताप-कृशता-bëpa-दैन्यादयोऽपि च ॥ BRS_2,4.136 // तत्र इष्टानाप्त्या, यथा श्री-दशमे (10.29.29) कृत्वा मुखान्य् अवशुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन लिखन्त्यः । अस्रेर् उपात्तमसिभिः कुचकुङ्कुमानि तस्थुर् मृजन्त्य उरुदुःख-भराः स्म तूष्णीम् ॥ BRS_2,4.137 // यथा वा - अरतिभिर् अतिक्रम्य क्षामा प्रदोषम् अदोषधीः कथम् अपि चिराद् अध्यासीना प्रघाणम् अघान्तक । विधूरित-मुखी घूर्णत्य् अन्तः प्रसूस् तव चिन्तया किम् अहह गृहं krŬÃ-लुब्ध त्वयाद्य विसस्मरे ॥ BRS_2,4.138 // अनिष्टाप्त्या, यथा - गृहिणि गहनयान्तश्चिन्तयोन्निद्र-नेत्रा ग्लपय न मुख-पद्मं तप्त-bëpa-प्लवेन । नृप-पुरम् अनुविन्दन् गान्दिनेयेन सार्धं तव सुतम् अहम् एव द्राक् परावर्तयामि ॥ BRS_2,4.139 // अथ (23) मतिः - शास्त्रादीनां विचारोत्थम् अर्थ-निर्धारणं मतिः ॥ BRS_2,4.140 // अत्र कर्तव्य-करणं संशय-भ्रमयोश् छिदा । उपदेशश् च शिष्याणाम् ऊहापोहादयोऽपि च ॥ BRS_2,4.141 // यथा पाद्मे वैशाख-माहात्म्ये - व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास् तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥ BRS_2,4.142 // यथा वा श्री-दशमे (10.60.39) - त्वं न्यस्त-दण्डमुनिभिर् गदितानुभाव आत्मात्मदश् च जगताम् इति मे वृतोऽसि । हित्वा भवद्-भ्रुव उदीरित-काल-वेग- ध्वस्ताशिषोऽब्ज-भवनाकपतीन् कुतोऽन्ये ॥ BRS_2,4.143 // अथ (24) धृतिः - धृतिः स्यात् पूर्णता ज्ञान-दुःखाभावोत्तमाप्तिभिः । अप्राप्तातीत-नष्टार्थान् अभिसंशोचनादि-कृत् ॥ BRS_2,4.144 // तत्र ज्ञानेन, यथा वैराग्य-शतके (55) भर्तृहरिः - अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि । शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ BRS_2,4.145 // दुःखाभावेन, यथा - गोष्ठं रमा-केलि-गृहं चकास्ति गावश् च धावन्ति परः-परार्धाः । पुत्रस् तथा दीव्यति दिव्य-कर्मा तृप्तिर् ममाभूद् गृहमेधि-सौख्ये ॥ BRS_2,4.146 // उत्तमाप्त्या, यथा - हरिलीला-सुधा-सिन्धोस् तटम् अप्य् अधितिष्ठतः । मनो मम चतुर्वर्गं तृणायापि न मन्यते ॥ BRS_2,4.147 // अथ (25) हर्षः - अभीष्टेक्षण-लाभादि-जाता चेतः-प्रसन्नता । हर्षः स्याद् इह romäca÷ स्वेदोऽश्रु मुख-फुल्लता । आवेगोन्माद-जडतास् तथा मोहादयोऽपि च ॥ BRS_2,4.148 // तत्र अभीष्टेक्षणेन, यथा श्री-विष्णु-पुराणे [ViP 5.17.25] तौ दृष्ट्वा विकसद्-वक्त्र-सरोजः स महामतिः । pulakäcita-सर्वाङ्गस् तदाक्रूरोऽभवन् मुने ॥ BRS_2,4.149 // अभीष्ट-लाभेन, यथा श्री-दशमे (10.33.12) तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तम् आघ्राय हृष्टरोमा चुचुम्ब ह ॥ BRS_2,4.150 // अथ (26) औत्सुक्यम् - कालाक्षमत्वम् औत्सुक्यम् इष्टेक्षाप्ति-स्पृहादिभिः । मुख-शोष-त्वरा-चिन्ता-निःश्वास-स्थिरतादिकृत् ॥ BRS_2,4.151 // तत्र इष्टेक्षा-स्पृहया, यथा श्री-दशमे (10.71.34) प्राप्तं निशम्य नर-लोचन-पान-पात्रम् औत्सुक्य-विश्लथित-केश-दुकूल-बद्धाः । सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥ BRS_2,4.152 // यथा वा, स्तवावल्यां श्री-rÃdhikëÂake (14.7) - प्रकटित-निज-वासं स्निग्ध-वेणु-प्रणादैर् द्रुत-गति हरिम् आरात् प्राप्य कुञ्जे स्मिताक्षी । श्रवण-कुहर-कण्डुं तन्वती नम्र-वक्त्रा स्नपयति निज-दास्ये राधिका मां कदा नु ॥ BRS_2,4.153 // इष्टाप्ति-स्पृहया, यथा - नर्म-कर्मठतया सखी-गणे द्राघयत्य् अघहराग्रतः कथाम् । गुच्छक-ग्रहण-कैतवाद् असौ गह्वरं द्रुत-पद-क्रमं ययौ ॥ BRS_2,4.154 // अथ (28) औग्र्यम् - अपराध-दुरुक्त्य्-आदि- जातं चण्डत्वम् उग्रता । वध-बन्ध-शिरः-कम्प-bhartsanottìanÃdi-कृत् ॥ BRS_2,4.155 // तत्र अपराधाद्, यथा - स्फुरति मयि भुजङ्गी-गर्भ-विश्रंसि-कीर्तौ विरचयति मद्-ईशे किल्बिषं कालियोऽपि । हुत-भुजि बत कुर्यां जाठरे वौषड् एनं सपदि दनुज-हन्तुः किन्तु रोषाद् बिभेमि ॥ BRS_2,4.156 // दुरुक्तितो, यथा सहदेवोक्तिः - प्रभवति विबुधानाम् अग्रिमस्याग्र-पूजां na hi danuja-ripor ya÷ prauÇdha-kÅrter विसोढुम् । कटुतर-यम-दण्डोद्दण्ड-रोचिर् मयासौ शिरसि पृथुनि तस्य न्यस्यते सव्य-पादः ॥ BRS_2,4.157 // यथा वा बलदेवोक्तिः - रताः किल नृपासने क्षितिप-लक्ष-भुक्तोज्झिते खलाः कुरु-कुलाधमाः प्रभुम् अजाण्ड-कोटिष्व् अमी । हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां हठाद् इह कटाक्षयन्त्य् अखिल-वन्द्यम् अप्य् अच्युतम् ॥ BRS_2,4.158 // अथ (28) अमर्षः - अधिक्षेपापमानादेः स्याद् अमर्षोऽसहिष्णुता ॥ BRS_2,4.159 // तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् । उपायान्वेषणाक्रोश-vaimukhyottìanÃdaya÷ // BRS_2,4.160 // तत्र अधिक्षेपाद्, यथा विदग्ध-माधवे (2.53) - निर्धौतानाम् अखिल-धरणी-माधुरीणा कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा । अन्तर्गोष्ठे चटुल नटयन्न् अत्र नेत्र-त्रिभागं निःशङ्कस् त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥ BRS_2,4.161 // अपमानाद्, यथा पद्मोक्तिः - कदम्ब-वन-तस्कर द्रुतम् अपेहि किं चाटुभिर् जने भवति मद्-विधे परिभवो हि नातः परः । त्वया व्रज-मृगी-दृशां सदसि हन्त चन्द्रावली वरापि यद् अयोग्यया स्फुटम् अदूषि ताराख्यया ॥ BRS_2,4.162 // आदि-शब्दाद् वञ्चनाद् अपि, यथा श्री-दशमे (10.31.16) - पति-सुतान्वय-भार्तृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि ॥ BRS_2,4.163 // अथ (29) असूया - द्वेषः परोदयेऽसूयान्य-सौभाग्य-गुणादिभिः । तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्व् अपि । अपवृत्तिस् तिरो-वीक्षा भ्रुवोर् भङ्गुरतादयः ॥ BRS_2,4.164 // तत्र अन्य-सौभाग्येन, यथा पद्यावल्याम् (302) [* Attributed to DÃmodara in PadyÃvalÅ. Also found in Amaru 55; SKM 2.140.5 keÓaÂasya; Smv 86.14; SÃhD 3.105 (as an example of mada); DaÓa 2.22.] - mà garvam udvaha kapola-tale चकास्ति कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति । अन्यापि किं न सखि भाजनम् ईदृशीनां वैरी न चेद् भवति वेपथुर् अन्तरायः ॥ BRS_2,4.165 // यथा वा श्री-दशमे (10.30.30) - तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ BRS_2,4.166 // गुणेन, यथा - स्वयं पराजयं प्राप्तान् कृष्ण-पक्षान् विजित्य नः । बलिष्ठा बल-पक्षाश् चेद् दुर्बलाः के ततः क्षितौ ॥ BRS_2,4.167 // अथ (30) चापल्यम् - राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् । तत्राविचार-पारुष्य-स्वच्छन्दाचरणादयः ॥ BRS_2,4.168 // तत्र रागेण, यथा श्री-दशमे (10.52.41) - श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् गुप्तः समेत्य पृतना-पतिभिः परीतः । निर्मथ्य चैद्य-मगधेश-बलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥ BRS_2,4.169 // द्वेषेण, यथा - वंशी-पूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता । गुरोर् अपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम् ॥ BRS_2,4.170 // अथ (31) निद्रा - चिन्तालस्य-निसर्ग-क्लमादिभिश् चित्त-मीलनं निद्रा । तत्राङ्ग-भङ्ग-जृम्भा-jìya-श्वासाक्षि-मीलनानि स्युः ॥ BRS_2,4.171 // तत्र चिन्तया, यथा - लोहितायति मार्तण्डे वेणु-ध्वनिम् अशृण्वती । चिन्तयाक्रान्त-हृदया निदद्रौ नन्द-गेहिनी ॥ BRS_2,4.172 // आलस्येन, यथा - दामोदरस्य बन्धन-कर्मभिर् अतिनिःसहाङ्ग-लतिकेयम् । दर-विघूर्णितोत्तमाङ्गा कृताङ्ग-भङ्गा व्रजेश्वरी स्फुरति ॥ BRS_2,4.173 // निसर्गेण, यथा - अघहर तव वीर्य-प्रोषिताशेष-चिन्ताः परिहृत-गृह-वास्तु-द्वार-बन्धानुबद्धाः । निज-निजम् इह रात्रौ प्राङ्गनं शोभयन्तः सुखम् अविचलद्-अङ्गाः शेरते पश्य गोपाः ॥ BRS_2,4.174 // क्लमेन, यथा - सङ्क्रान्त-धातु-चित्रा सुरतान्ते सा नितान्त-तान्ताऽद्य । वक्षसि निक्षिप्ताङ्गी हरेर् विशाखा ययौ निद्राम् ॥ BRS_2,4.175 // युक्तास्य स्फूर्ति-मात्रेण निर्विशेषेण केनचित् । हृन्-मीलनात् पुरोऽवस्था निद्रा भक्तेषु कथ्यते ॥ BRS_2,4.176 // अथ (32) सुप्तिः - स्वुप्तिर् निद्रा-विभावा स्यान् नानार्थानुभवात्मिका । इन्द्रियोपरति-श्वास-नेत्र-संमीलनादि-कृत् ॥ BRS_2,4.177 // यथा - कामं तामरसाक्ष केलि-विततिः प्रादुष्कृता शैशवी दर्पः सर्प-पतेस् तद् अस्य तरसा निर्धूयताम् उद्धूरः । इत्य् उत्स्वप्न-गिरा चिराद् यदु-सभां विस्मापयन् स्मेरयन् निःश्वासेन दरोत्तरङ्गद्-उदरं निद्रां गतो लाङ्गली ॥ BRS_2,4.178 // अथ (33) बोधः - अविद्या-मोह-निद्रादेर् ध्वंसोद्बोधः प्रबुद्धता ॥ BRS_2,4.179 // तत्र अविद्या-ध्वंसतः - अविद्या-ध्वंसतो बोधो विद्योदय-पुरःसरः । अशेष-क्लेश-विश्रान्ति-स्वरूपावगमादि-कृत् ॥ BRS_2,4.180 // यथा - विन्दन् विद्या-दीपिकां स्व-स्वरूपं बुद्ध्वा सद्यः सत्य-विज्ञान-रूपम् । निष्प्रत्यूहस् तत् परं ब्रह्म मूर्तं सान्द्रानन्दाकारम् अन्वेषयामि ॥ BRS_2,4.181 // मोह-ध्वंसतः - बोधो मोह-क्षयाच् छब्द-गन्ध-स्पर्श-रसैर् हरेः । दृग्-उन्मीलन-romäca-धरोत्थानादि-कृद् भवेत् ॥ BRS_2,4.182 // तत्र शब्देन, यथा - प्रथम-दर्शन-rƬha-सुखावली- कवलितेन्द्रिय-वृत्तिर् अभूद् इयम् । अघ-भिदः किल नाम्न्य् उदिते श्रुतौ ललितयोदमिमीलद् इहाक्षिणी ॥ BRS_2,4.183 // गन्धेन, यथा - अचिरम् अघ-हरेण त्यागतः स्रस्त-गात्री वन-भुवि शवलाङ्गी शान्त-निःश्वास-वृत्तिः । प्रसरति वन-माला सौरभे पश्य राधा पुलकित-तनुर् एषा पांशु-पुञ्जाद् उदस्थात् ॥ BRS_2,4.184 // स्पर्शेन, यथा - असौ पाणि-स्पर्शो मधुर-मसृणः कस्य विजयी विशीर्यन्त्याः सौर-पुलिन-वनम् आलोक्य मम यः । दुरन्ताम् उद्धूय प्रसभम् अभितो वैशस-मयीं द्रुतं मूर्च्छाम् अन्तः सखि सुख-मयीं पल्लवयति ॥ BRS_2,4.185 // रसेन, यथा - अन्तर्हिते त्वयि बलानुज रास-केलौ स्रस्ताङ्ग-यष्टिर् अजनिष्ट सखी विसंज्ञा । ताम्बूल-चर्वितम् अवाप्य तवाम्बुजाक्षी न्यस्तं मया मुख-पुटे पुलकोज्ज्वलासीत् ॥ BRS_2,4.186 // निद्राध्वंसतः - बोधो निद्राक्षयात् स्वप्न-निद्रा-पूर्ति-स्वनादिभिः । तत्राक्षि-मर्दनं शय्या-मोक्षोऽङ्ग-वलनादयः ॥ BRS_2,4.187 // तत्र स्वप्नेन, यथा - इयं ते हास-श्रीर् विरमतु vimu¤cäcalam इदं न यावद्-वृद्धायै स्फुटम् अभिदधे त्वच्-चटुलताम् । इति स्वप्ने जल्पन्त्य् अचिरम् अवबुद्धा गुरुम् असौ पुरो दृष्ट्वा गौरी नमित-मुख-बिम्बा मुहुर् अभूत् ॥ BRS_2,4.188 // निद्रा-पूर्त्या, यथा - दूती चागात् तद्-आगारं जजागार च राधिका । तूर्णं पुण्यवतीनां हि तनोति फलम् उद्यमः ॥ BRS_2,4.189 // स्वनेन, यथा - दूराद् विद्रावयन् निद्रा-मरालीर् गोप-सुभ्रुवाम् । सारङ्ग-रङ्गदं रेजे वेणु-वारिद-गर्जितम् ॥ BRS_2,4.190 // इति भावास् त्रयस्-त्रिंशत् कथिता व्यभिचारिणः । श्रेष्ठ-मध्य-कनिष्ठेषु वर्णनीया यथोचितम् ॥ BRS_2,4.191 // मात्सर्योद्वेग-दम्भेर्ष्या विवेको निर्णयस् तथा । क्लैब्यं क्षमा च कुतुकम् उत्कण्ठा विनयोऽपि च ॥ BRS_2,4.192 // संशयो धार्ष्ट्यम् इत्य् आद्या भावा ये स्युः परेऽपि च । उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥ BRS_2,4.193 // तथा हि - असूयायां तु मात्सर्यं त्रासेऽप्य् उद्वेग एव तु । दम्भस् तथावहित्थायाम् ईर्ष्यामर्षे मताव् उभौ । विवेको निर्णयश् चेमौ दैन्ये क्लैब्यं क्षमा धृतौ ॥ BRS_2,4.194 // औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस् तथा । संशयोऽन्तर्भवेत् तर्के तथा धार्ष्ट्यं च चापले ॥ BRS_2,4.195 // एषां सञ्चारि-भावानां मध्ये कश्चन कस्यचित् । विभावश् चानुभावश् च भवेद् एव परस्परम् ॥ BRS_2,4.196 // निर्वेदे तु यथेर्ष्याया भवेद् अत्र विभावता । असूयायां पुनस् तस्या व्यक्तम् उक्तानुभावता ॥ BRS_2,4.197 // औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता । निद्रां प्रति विभावत्वम् एवं ज्ञेयः परेऽप्य् अमी ॥ BRS_2,4.198 // एषां च सात्त्विकानां च तथा नाना-क्रिया-ततेः । कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ॥ BRS_2,4.199 // निन्दायास् तु विभावत्वं वैवर्ण्यामर्षयोर् मतम् । असूयायां पुनस् तस्याः कथितैवानुभावता ॥ BRS_2,4.200 // प्रहारस्य विभावत्वं संमोह-प्रलयौ प्रति । औग्र्यं प्रत्यनुभावत्वम् एवं ज्ञेयाः परेऽपि च ॥ BRS_2,4.201 // त्रास-निद्रा-श्रमालस्य-मद-भिद्-बोध-वर्जिनाम् । सञ्चारिणाम् इह क्वापि भवेद् रत्य्-अनुभावता ॥ BRS_2,4.202 // साक्षाद्-रतेर् न सम्बन्धः षड्भिस् त्रासादिभिः सह । स्यात् परस्परया किन्तु लीलानुगुणताकृते ॥ BRS_2,4.203 // वितर्क-मति-निर्वेद-धृतीनां स्मृति-हर्षयोः । बोध-भिद्-दैन्य-सुप्तीनां क्वचिद् रति-विभावता ॥ BRS_2,4.204 // परतन्त्राः स्वतन्त्राश् चेत्य् उक्ताः सञ्चारिणो द्विधा ॥ BRS_2,4.205 // तत्र परतन्त्राः - वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा ॥ BRS_2,4.206 // तत्र वरः - साक्षाद् व्यवहितश् चेति वरोऽप्य् एष द्विधोदितः ॥ BRS_2,4.207 // तत्र साक्षात् - मुख्याम् एव रतिं पुष्णन् साक्षाद् इत्य् अभिधीयते ॥ BRS_2,4.208 // यथा - तनुरुहाली च तनुश् च नृत्यं तनोति मे नाम निशम्य यस्य । अपश्यतो माथुर-मण्डलं तद्- व्यर्थेन किं हन्त दृशोर् द्वयेन ॥ BRS_2,4.209 // अथ व्यवहितः - पुष्णाति यो रतिं गौणीं स व्यवहितो मतः ॥ BRS_2,4.210 // यथा - धिग् अस्तु मे भुज-द्वन्द्वं भीमस्य परिघोपमम् । माधवाक्षेपिणं दुष्टं यत् पिनष्टि न चेदिपम् ॥ BRS_2,4.211 // निर्वेदः क्रोध-वश्यत्वाद् अयं व्यवहितो रतेः ॥ BRS_2,4.212 // अथ अवरः - रस-द्वयस्याप्य् अङ्गत्वम् अगच्छन्न् अवरो मतः ॥ BRS_2,4.213 // यथा - लेलिह्यमानं वदनैर् ज्वलद्भिर् जगन्ति दंष्ट्रास्फुटद्-उत्तमाङ्गैः । अवेक्ष्य कृष्णं धृत-विश्वरूपं न स्वं विशुष्यन् स्मरति स्म जिष्णुः ॥ BRS_2,4.214 // घोर-क्रियाद्य्-अनुभावाद् आच्छाद्य सहजां रतिम् । दुर्वराविरभूद् भीतिर् मोहोऽयं भी-वशस् ततः ॥ BRS_2,4.215 // अथ स्वतन्त्राः - सदैव पारतन्त्र्येऽपि क्वचिद् एषां स्वतन्त्रता । भूपाल-सेवकस्येव प्रवृत्तस्य कर-ग्रहे ॥ BRS_2,4.216 // भावज्ञै रति-शून्यश् च रत्य्-अनुस्पर्शनस् तथा । रति-गन्धिश् च ते त्रेधा स्वतन्त्राः परिकीर्तिताः ॥ BRS_2,4.217 // तत्र रति-शून्यः - जनेषु रति-शून्येषु रति-शून्यो भवेद् असौ ॥ BRS_2,4.218 // यथा श्री-दशमे (10.23.39) - धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् । धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥ BRS_2,4.219 // अत्र स्वतन्त्रो निर्वेदः । तत्र रत्य्-अनुस्पर्शनः - यः स्वतो रति-गन्धेन विहीनोऽपि प्रसङ्गतः । पश्चाद् रतिं स्पृशेद् एष रत्य्-अनुस्पर्शनो मतः ॥ BRS_2,4.220 // यथा - गरिष्ठारिष्ट-टङ्कारैर् विधुरा वधिरायिता । हा कृष्ण पाहि पाहीति चुक्रोशाभीर-बालिका ॥ BRS_2,4.221 // अत्र त्रासः । अथ रति-गन्धिः - यः स्वातन्त्र्येऽपि तद्-गन्धं रति-गन्धिर् व्यनक्ति सः ॥ BRS_2,4.222 // यथा - पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् । इत्य् आर्यया निगदिता नमितोत्तमाङ्गा राधावगुण्ठित-मुखी तरसा तदासीत् ॥ BRS_2,4.223 // अत्र लज्जा । आभासः पुनर् एतेषाम् अस्थाने वृत्तितो भवेत् । प्रातिकूल्यम् अनौचित्यम् अस्थानत्वं द्विधोदितम् ॥ BRS_2,4.224 // तत्र प्रातिकूल्यम् - विपक्षे वृत्तिर् एतेषां प्रातिकूल्यम् इतीर्यते ॥ BRS_2,4.225 // यथा - गोपोऽप्य् अशिक्षित-रणोऽपि तम् अश्व-दैत्यं हन्ति मे हन्त मम जीवित-निर्विशेषम् । krŬÃ-विनिर्जित-सुराधिपतेर् अलं मे दुर्जीवितेन हत-कंस-नराधिपस्य ॥ BRS_2,4.226 // अत्र निर्वेदस्याभासः । यथा वा - डुण्डभो जलचरः स कालियो गोष्ठ-भूभृद् अपि लोष्ट्र-सोदरः । तत्र कर्म किम् इवाद्भुतं जने येन मूर्ख जगदीशतेर्यते ॥ BRS_2,4.227 // अत्रासूयायाः । अथ अनौचित्यम् - असत्यत्वम् अयोग्यत्वम् अनौचित्यं द्विधा भवेत् । अप्राणिनि भवेद् आद्यः तिर्यग्-आदिषु चान्तिमम् ॥ BRS_2,4.228 // तत्र अप्राणिनि, यथा - छाया न यस्य सकृद् अप्य् उपसेविताभूत् कृष्णेन हन्त मम तस्य धिग् अस्तु जन्म । मा त्वं कदम्ब विधुरो भव कालियाहिं मृद्नन् करिष्यति हरिश् चरितार्थतां ते ॥ BRS_2,4.229 // अत्र निर्वेदस्य । तिरश्चि, यथा - अधिरोहतु कः पक्षी कक्षाम् अपरो ममाद्य मेध्यस्य । हित्वापि तार्क्ष्य-पक्सं भजते पक्षं हरिर् यस्य ॥ BRS_2,4.230 // अत्र गर्वस्य । वहमानेष्व् अपि सदा ज्ञान-विज्ञान-माधुरीम् । कदम्बादिषु सामान्य-दृष्ट्य्-आभासत्वम् उच्यते ॥ BRS_2,4.231 // भावानां क्वचिद् उत्पत्ति-सन्धि-शावल्य-शान्तयः । दशाश् चतस्र एतासाम् उत्पत्तिस् त्व् इह सम्भवः ॥ BRS_2,4.232 // यथा - मण्डले किम् अपि चण्ड-मरीचेर् लोहितायति निशम्य यशोदा । वैणवीं ध्वनि-धुराम् अविदूरे प्रस्रव-स्तिमित-कञ्चुलिकासीत् ॥ BRS_2,4.233 // अत्र हर्षोत्पत्तिः । यथा वा -- त्वयि रहसि मिलन्त्यां सम्भ्रम-न्यास-भुग्नाप्य् उषसि सखि तवाली मेखला पश्य भाति । इति विवृत-रहस्ये कुञ्चित-भ्रूर् दृशम् अनृजु किरन्ती राधिका वः पुनातु ॥ BRS_2,4.234 // अत्रासूयोत्पत्तिः । अथ सन्धिः - सरूपयोर् भिन्नयोर् वा सन्धिः स्याद् भावयोर् मूर्तिः ॥ BRS_2,4.235 // तत्र सरूपयोः सन्धिः - सन्धिः सरूपयोस् तत्र भिन्न-हेतूत्थयोर् मतः ॥ BRS_2,4.236 // यथा - राक्षसीं निशि निशाम्य निशान्ते गोकुलेश-गृहिणी पतिताङ्गीम् । तत्-कुचोपरि सुतं च हसन्तं हन्त निश्चल-तनुः क्षणम् आसीत् ॥ BRS_2,4.237 // अत्रानिष्टेष्ट-संवीक्षाकृतयोर् jìyayor युतिः । अथ भिन्नयोः - भिन्नयोर् हेतुनैकेन भिन्नेनाप्य् उपजातयोः ॥ BRS_2,4.238 // अथ एक-हेतु-जयोः, यथा - दुर्वारचापलोऽयं धावन्न् अन्तर् बहिश् च गोष्ठस्य । शिशुर् अकुतश्चिद् भीतिर् धिनोति हृदयं दुनोति च मे ॥ BRS_2,4.239 // तत्र हर्ष-शङ्कयोः । तत्र भिन्न-हेतुजयोः, यथा - विलसन्तम् अवेक्ष्य देवकी सुतम् उत्फुल्ल-विलोचनं पुरः । प्रबलाम् अपि मल्ल-मण्डलीं हिमम् उष्णं च जलं दृशोर् दधे ॥ BRS_2,4.240 // अत्र हर्ष-विषादयोः सन्धिः । एकेन जायमानानाम् अनेकेन च हेतुना । बहूनाम् अपि भावानां सन्धिः स्फुटम् अवेक्ष्यते ॥ BRS_2,4.241 // तत्र एक-हेतुजानां, यथा - निरुद्धा कालिन्दी-तट-भुवि मुकुन्देन बलिना हठाद् अन्तः-स्मेरां तरलतर-तारोज्ज्वल-कलाम् । अभिव्यक्तावज्ञाम् अरुण-कुटिलापाङ्ग-सुषमां दृशं न्यस्यन्त्य् अस्मिन् जयति वृषभानोः कुल-मणिः ॥ BRS_2,4.242 // अत्र हर्षौत्सुक्य-गर्वामर्षासूयानां सन्धिः । अनेक-हेतुजानां, यथा - परिहित-हरि-हारा वीक्ष्य राधा सवित्रीं निकट-भुवि तथाग्रे तर्क-भाक् स्मेर-पद्माम् । हरिम् अपि दर-दूरे स्वामिनं तत्र चासीन् महसि विनत-वक्र-प्रस्फुर-म्लान-वक्त्रा ॥ BRS_2,4.243 // अत्र लज्जामर्ष-हर्ष-विषादानां सन्धिः । अथ शावल्यम् - शवलत्वं तु भावानां संमर्दः स्यात् परस्परम् ॥ BRS_2,4.244 // यथा - शक्तः किं नाम कर्तुं स शिशुर् अहह मे मित्र-पक्षानधाक्षीद् आतिष्ठेयं तम् एव द्रुतम् अथ शरणं कुर्युर् एतन् न वीराः । आं दिव्या मल्ल-गोष्ठी विहरति स करेणोद्दधाराद्रि-वर्यं कुर्याम् अद्यैव गत्वा व्रज-भुवि कदनं हा ततः कम्पते धीः ॥ BRS_2,4.245 // अत्र गर्व-विषाद-दैन्य-मति-स्मृति-शङ्कामर्ष-त्रासानां शावल्यम् । यथा वा - धिग् दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते विद्येयं मम किङ्करी-कृत-नृपा कालस् तु सर्वङ्करः । लक्ष्मी-केलि-गृहं गृहं मम हहा नित्यं तनुः क्षीयते सद्मन्य् एव हरिं भजेय हृदयं वृन्दाटवी कर्षति ॥ BRS_2,4.246 // अत्र निर्वेद-गर्व-शङ्का-धृति-विषाद-मत्य्-औत्सुक्यानां शावल्यम् । अथ शान्तिः - atyÃrƬhasya भावस्य विलयः शान्तिर् उच्यते ॥ BRS_2,4.247 // यथा - विधुरित-वदना विदून-भासस् तम् अघहरं गहने गवेषयन्तः । मृदु-कल-मुरलीं निशम्य शैले व्रज-शिशवः पुलकोज्ज्वला बभूवुः ॥ BRS_2,4.248 // अत्र विषाद-शान्तिः । शब्दार्थ-रस-वैचित्री वाचि काचन नास्ति मे । यथा-कथञ्चिद् एवोक्तं भावोदाहरणं परम् ॥ BRS_2,4.249 // त्रयस्त्रिंशद् इमेऽष्टौ च वक्ष्यन्ते स्थायिनश् च ये । मुख्य-भावाभिधास् त्व् एक-चत्वारिंशद् अमी स्मृताः ॥ BRS_2,4.250 // शरीरेन्द्रिय-वर्गस्य विकारणां विधायकाः । भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः ॥ BRS_2,4.251 // क्वचित् स्वाभाविको भावः कश्चिद् आगन्तुकः क्वचित् । यस् तु स्वाभाविको भावः स व्याप्यान्तर्-बहिः-स्थितः ॥ BRS_2,4.252 // मञ्जिष्ठाद्ये यथा द्रव्ये रागस् तन्-मय ईक्ष्यते । अत्र स्यान् नाम-मात्रेण विभावस्य विभावता ॥ BRS_2,4.253 // एतेन सहजेनैव भावेनानुगता रतिः । एक-रूपापि या भक्तेर् विविधा प्रतिभात्य् असौ ॥ BRS_2,4.254 // आगन्तुकस् तु यो भावः पटादौ रक्तिमेव सः । तैस् तैर् विभावैर् एवायं धीयते दीप्यतेऽपि च ॥ BRS_2,4.255 // विभावनादि-वैशिष्ट्याद् भक्तानां भेदतस् तथा । प्रायेण सर्व-भावानां वैशिष्ट्यम् उपजायते ॥ BRS_2,4.256 // विविधानां तु भक्तानां वैशिष्ट्याद् विविधं मनः । मनोऽनुसाराद् भावानां तारतम्यं किलोदये ॥ BRS_2,4.257 // चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके । सम्यग्-उन्मीलिताश् चामी न लक्ष्यन्ते स्फुटं जनैः ॥ BRS_2,4.258 // चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके । मनाग्-उन्मीलिताश् चामी लक्ष्यन्ते बहिर् उल्बणाः ॥ BRS_2,4.259 // गरिष्ठं स्वर्ण-पिण्डाभं लघिष्ठं तुल-पिण्डवत् । चित्त-युग्मेऽत्र विज्ञया भावस्य पवनोपमा ॥ BRS_2,4.260 // गम्भीरं सिन्धुवच् चित्तम् उत्तानं पल्वलादिवत् । चित्त-द्वयेऽत्र भावस्य महाद्रि-शिखरोपमा ॥ BRS_2,4.261 // पत्तनाभं महिष्ठं स्यात् क्षोदिष्ठं तु कुटिरवत् । चित्त-युग्मेऽत्र भावस्य दीपेनेभेन वोपमा ॥ BRS_2,4.262 // कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु । चित्त-त्रयेऽत्र भावस्य ज्ञेया वैश्वानरोपमा ॥ BRS_2,4.263 // अत्यन्त-कठिनं वज्रम् अकुतश्चन मार्दवम् । ईदृशं तापसादीनां चित्तं तावद् अवेक्ष्यते ॥ BRS_2,4.264 // स्वर्णं द्रवति भावाग्नेस् तापेनातिगरीयसा । जतु द्रवत्वम् आयाति ताप-लेशेन सर्वतः ॥ BRS_2,4.265 // कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् । अमृतं चेति भावोऽत्र प्रायः सूर्यातपायते ॥ BRS_2,4.266 // द्रवेद् अत्राद्य-युगलम् आतपेन यथायथम् । द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् । गोविन्द-प्रेष्ठ-वर्याणां चित्तं स्याद् अमृतं किल ॥ BRS_2,4.267 // कृष्ण-भक्ति-विशेषस्य गरिष्ठत्वादिभिर् गुणैः । समवेतं सदामीभिर् द्वित्रैर् अपि मनो भवेत् ॥ BRS_2,4.268 // किन्तु सुष्ठु महिष्ठत्वं भावो bìham उपागतः । सर्व-प्रकारम् एवेदं चित्तं विक्षोभयत्य् अलम् ॥ BRS_2,4.269 // यथा दान-केलि-कौमुद्याम् (4) -- गभीरोऽप्य् अश्रान्तं दुरधिगम-पारोऽपि नितराम् अहार्यां मर्यादां दधद् अपि हरेर् आस्पदम् अपि । सतां स्तोमः प्रेमण्य् उदयति समग्रे स्थगयितुं विकारं न स्फारं जल-निधिर् इवेन्दौ प्रभवति ॥ BRS_2,4.270 // इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे भक्ति-रस-सामान्य-निरूपणे व्यभिचारि-लहरी चतुर्थी ॥ 2,5 स्थायिभावाख्या पञ्चम-लहरी अविरुद्धान् विरुद्धांश् च भावान् यो वशतां नयन् । सु-राजेव विराजेत स स्थायी भाव उच्यते ॥ BRS_2,5.1 ॥ स्थायी भावो ऽत्र स प्रोक्तः श्री-कृष्ण-विषया रतिः । मुख्या गौणी च सा द्वेधा रस-ज्ञैः परिकीर्तिता ॥ BRS_2,5.2 ॥ तत्र मुख्या - शुद्ध-सत्त्व-विशेषात्मा रतिर् मुख्येति कीर्तिता । मुख्यापि द्वि-विधा स्वार्था परार्था चेति कीर्त्यते ॥ BRS_2,5.3 ॥ तत्र स्वार्था - अविरुद्धैः स्फुटं भावैः पुष्णात्य् आत्मानम् एव या । विरुद्धैर् दुःख-ग्लानिः सा स्वार्था कथिता रतिः ॥ BRS_2,5.4 ॥ अथ परार्था --- अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः । या भावम् अनुगृह्णाति सा परार्था निगद्यते ॥ BRS_2,5.5 ॥ शुद्धा प्रीतिस् तथा सख्यं वात्सल्यं प्रियतेत्य् असौ । स्वपरार्थ्यैव सा मुख्या पुनः पञ्च-विधा भवेत् ॥ BRS_2,5.6 ॥ वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति । यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु ॥ BRS_2,5.7 ॥ तत्र शुद्धा -- सामान्यासौ तथा स्वच्छा शान्तिश् चेत्य् आदिमा त्रिधा । एषाङ्ग-कम्पता-नेत्रामीलनोन्मीलनादि-कृत् ॥ BRS_2,5.8 ॥ तत्र सामान्या -- कञ्चिद् विशेषम् अप्राप्ता साधारण-जनस्य या । बालिकदैश् च कृष्णे स्यात् सामान्या सा रतिर् मता ॥ BRS_2,5.9 ॥ यथा - अस्मिन् मथुरा-वीथ्याम् उदयति मधुरे विरोचने पुरतः । कथस्व सखे म्रदिमानं मानस-मदनं किम् एति मम ॥ BRS_2,5.10 ॥ यथा वा - त्रि-वर्षा बालिका सेयं वर्षीयसि समीक्ष्यताम् । या पुरः कृष्णम् आलोक्य हुङ्कुर्वत्य् अभिधावति ॥ BRS_2,5.11 ॥ अथ स्वच्छा - तत्-तत्-साधनतो नाना-विध-भक्ति-प्रसङ्गतः । साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर् मता ॥ BRS_2,5.12 ॥ यदा यादृशी भक्ते स्याद् आसक्तिस् तादृशं तदा । रूपं स्फटिकवद् धत्ते स्वच्छासौ तेन कीर्तिता ॥ BRS_2,5.13 ॥ यथा - क्वचित् प्रभुर् इति स्तुवन् क्वचन मित्रम् इत्य् उद्धसन् क्वचित् तनय इत्य् अवन् क्वचन कान्त इत्य् उल्लसन् । क्वचिन् मनसि भावयन् परम एष आत्मेत्य् असाव् अभूद् विविध-सेवया विविध-वृत्तिर् आर्यो द्विजः ॥ BRS_2,5.14 ॥ अनाचान्त-धियां तत्-तद्-भाव-निष्ठा सुखार्णवे । आर्याणाम् अतिशुद्धानां प्रायः स्वच्छा रतिर् भवेत् ॥ BRS_2,5.15 ॥ अथ शान्तिः -- मानसे निर्विकल्पत्वं शम इत्य् अभिधीयते ॥ BRS_2,5.16 ॥ तथ चोक्तम् -- विहाय विषयोन्मुख्यं निजानन्द-स्थितिर् यतः आत्मनः कथ्यते सो ऽत्र स्वभावः शम इत्य् असौ ॥ BRS_2,5.17 ॥ प्रायः शम-प्रधानानां ममता-गन्ध-वर्जिता । परमात्मतया कृष्णे जाता शान्त-रतिर् मता ॥ BRS_2,5.18 ॥ यथा - देवर्षि-वीणया पीते हरि-लीला-महोत्सवे । सनकस्य तनौ कम्पो ब्रह्मानुभविनोऽप्य् अभूत् ॥ BRS_2,5.19 ॥ यथा वा - हरि-वल्लभ-सेवया समन्ताद् अपर-वर्गानुभवं किलावधीर्य । घन-सुन्दरम् आत्मनोऽप्य् अभीष्टं परमं ब्रह्म दिदृक्षते मनो मे ॥ BRS_2,5.20 ॥ अग्रतो वक्ष्यमाणैस् तु स्वादैः प्रीत्य्-आदि-संश्रयैः । रतेर् अस्या असम्पर्काद् इयं शुद्धेति भण्यते ॥ BRS_2,5.21 ॥ अथ भेद-त्रयी हृद्या रतेः प्रीत्य्-आदिर् ईर्यते । gìhÃnukÆlatotpannà ममत्वेन सदाश्रिता ॥ BRS_2,5.22 ॥ कृष्ण-भक्तेष्व् अनुग्राह्य-सखि-पूज्येष्व् अनुक्रमात् । त्रि-विधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्य् असौ ॥ BRS_2,5.23 ॥ अत्र नेत्रादि-फुल्लत्व-जृम्भणोद्घूर्णनादयः । केवला सङ्कुला चेति द्वि-विधेयं रति-त्रयी ॥ BRS_2,5.24 ॥ तत्र केवला - रत्य्-अन्तरस्य गन्धेन वर्जिता केवला भवेत् । व्रजानुगे रसालादौ श्रीदामादौ वयस्यके । गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्य् असौ ॥ BRS_2,5.25 ॥ तत्र सङ्कुला - एषां द्वयोस् त्रयाणां वा सन्निपातस् तु सङ्कुला । उद्भवादौ च भीमादौ मथुरादौ क्रमेण सा । यस्याधिक्यं भवेद् यत्र स तेन व्यपदिश्यते ॥ BRS_2,5.26 ॥ अथ प्रीतिः -- स्वस्माद् भवन्ति ये न्यूनास् ते ऽनुग्राह्या हरेर् मताः । आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता ॥ BRS_2,5.27 ॥ तत्रासक्ति-कृद् अन्यत्र प्रीति-संहारिणी ह्य् असौ ॥ BRS_2,5.28 ॥ यथा मुकुन्द-मालायाम् (8)- दिवि वा भुवि वा ममास्तु वासो नरके वा नर्कान्तक प्रकामम् । अवधीरित-शारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ BRS_2,5.29 ॥ अथ सख्यम् -- ये स्युस् तुल्या मुकुन्दस्य ते सखायः सतां मताः । साम्याद् विश्रम्भ-रूपैषां रतिः सख्यम् इहोच्यते । परिहास-प्रहासादि-कारिणीयम् अयन्त्रणा ॥ BRS_2,5.30 ॥ यथा - मां पुष्पितारण्य-दिदृक्षयागतं निमेष-विश्लेष-विदीर्ण-मानसाः । ते संस्पृशन्तः pulakäcita-श्रियो दूराद् अहंपूर्विकयाद्य रेमिरे ॥ BRS_2,5.31 ॥ यथा वा - श्रीदाम-दोर्-विलसितेन कृतोऽसि कामं दामोदर त्वम् इह दर्प-धुरा दरिद्रः । सद्यस् त्वया तद् अपि कथनम् एव कृत्वा देव्यै ह्रिये त्रयम् अदायि jvaläjalÅnÃm ॥ BRS_2,5.32 // अथ वात्सल्यम् -- गुरवो ये हरेर् अस्य ते पूज्या इति विश्रुताः । अनुग्रह-मयी तेषां रतिर् वात्सल्यम् उच्यते । इदं लालन-भव्याशीश् चिबुक-स्पर्शनादि-कृत् ॥ BRS_2,5.33 ॥ यथा - अग्रासि यन्-निरभिसन्धि-विरोध-भाजः कंसस्य किङ्कर-गणैर् गिरितोऽप्य् उदग्रैः । गास् तत्र रक्षितुम् असौ गहने मृदुर् मे बालः प्रयात्य् अविरतं बत किं करोमि ॥ BRS_2,5.34 ॥ यथा वा - सुतम् अङ्गुलिभिः स्नुत-स्तनी चिबुकाग्रे दधती दयार्द्र-धीः । समलालयद् आलयात् पुरः स्थिति-भाजं व्रज-राज-गेहिनी ॥ BRS_2,5.35 ॥ मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् । मधुरापर-पर्याया प्रियताख्योदिता रतिः । अस्यां कटाक्ष-भ्रू-क्षेप-प्रिय-वाणी-स्मितादयः ॥ BRS_2,5.36 ॥ यथा गोविन्द-विलासे - चिरम् उत्कुण्ठित-मनसो राधा-मुर-वैरिणोः कोऽपि । निभृत-निरीक्षण-जन्मा प्रत्याशा-पल्लवो जयति ॥ BRS_2,5.37 ॥ यथोत्तरम् असौ स्वाद-विशेषोल्लासमय्य् अपि । रतिर् वासनया स्वाद्वी भासते कापि कस्यचित् ॥ BRS_2,5.38 ॥ अथ गौणी - विभावोत्कर्षजो भाव-विशेषो योऽनुगृह्यते । सङ्कुचन्त्या स्वयं रत्या स गौणी रतिर् उच्यते ॥ BRS_2,5.39 ॥ हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा । जुगुप्सा चेत्य् असौ भाव-विशेषः सप्तधोदितः ॥ BRS_2,5.40 ॥ अपि कृष्ण-विभावत्वम् आद्य-षट्कस्य सम्भवेत् । स्याद् देहादि-विभावत्वं सप्तम्यास् तु रतेर् वशात् ॥ BRS_2,5.41 ॥ हासादाव् अत्र भिन्नेऽपि शुद्ध-सत्त्व-विशेषतः । परार्थाया रतेर् योगाद् रति-शब्दः प्रयुज्यते ॥ BRS_2,5.42 ॥ हासोत्तरा रतिर् या स्यात् सा हास-रतिर् उच्यते । एवं विस्मय-रत्य्-आद्या विज्ञेया रतयश् च ष ॥ BRS_2,5.43 ॥ कञ्चित् कालं क्वचिद् भक्ते हासाद्याः स्थायिताम् अमी । रत्या चारु-कृता यान्ति तल्-लीलाद्य्-अनुसारतः ॥ BRS_2,5.44 ॥ तस्माद् अनियताधाराः सप्त सामयिका इमे । सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः ॥ BRS_2,5.45 ॥ काप्य् अव्यभिचरन्ती सा स्वाधारान् स्व-स्वरूपतः । रतिर् आत्यन्तिक-स्थायी भावो भक्त-जने' खिले । स्युर् एतस्या विना-भावाद् भावाः सर्वे निरर्थकाः ॥ BRS_2,5.46 ॥ विपक्षादिषु यान्तोऽपि क्रोधाद्याः स्थायितां सदा । लभन्ते रति-शून्यत्वान् न भक्ति-रस-योग्यताम् ॥ BRS_2,5.47 ॥ अविरुद्धैर् अपि स्पृष्टा भावैः सञ्चारिणोऽखिलाः । निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः ॥ BRS_2,5.48 ॥ इत्य् अतो मति-गर्वादि-भावानां घटते न हि । स्थायिता कैश्चिद् इष्टापि प्रमाणं तत्र तद्-विदः ॥ BRS_2,5.49 ॥ सप्त हासादयस् त्व् एते तैस् तैर् नीताः सुपुष्टताम् । भक्तेषु स्थायितां यान्तो रुचिर् एभ्यो वितन्वते ॥ BRS_2,5.50 ॥ तथा चोक्तम् - अष्टानाम् एव भावानां संस्काराधायिता मता । तत्-तिरस्कृत-संस्काराः परे न स्थायितोचिताः ॥ BRS_2,5.51 ॥ तत्र हास-रतिः - चेतो-विकासो हासः स्याद् वाग्-वेषेहादि-वैकृतात् । स दृग्-विकासन-सौष्ठ-कपोल-स्पन्दनादिकृत् ॥ BRS_2,5.52 ॥ कृष्ण-सम्बन्धि-चेष्टोत्थः स्वयं सङ्कुचद्-आत्मना । प्रत्यानुगृह्यमाणोऽयं हासो हास-रतिर् भवेत् ॥ BRS_2,5.53 ॥ यथा - मया दृग् अपि नार्पिता सुमुखि दध्नि तुभ्यं शपे सखी तव निरर्गला तद् अपि मे मुखं जिघ्रति । प्रशाधि तद् इमां मुधा च्छलित-साधुम् इत्य् अच्युते वदत्य् अजनि दूतिका हसित-रोधने न क्षमा ॥ BRS_2,5.54 ॥ अथ विस्मय-रतिः - लोकोत्तरार्थ-वीक्षादेर् विस्मयश् चित्त-विस्तृतिः । अत्र स्युर् नेत्र-विस्तार-साधूक्ति-पुलकादयः । पूर्वोक्त-रीत्या निष्पन्नः स विस्मय-रतिर् भवेत् ॥ BRS_2,5.55 ॥ यथा - गवां गोपालानाम् अपि शिशु-गणः पीत-वसनो लसच्-छ्रीवत्साङ्कः पृथु-भुज-चतुष्कैर् धृत-रुचिः । कृत-स्तोत्रारम्भः स विधिभिर् अजाण्डालिभिर् अलं पर-ब्रह्मोल्लासान् वहति किम् इदं हन्त किम् इदम् ॥ BRS_2,5.56 ॥ अथ उत्साह-रतिः - स्थेयसी साधुभिः श्लाघ्य-फले युद्धादि-कर्मणि । सत्वरा मानसासक्तिर् उत्साह इति कीर्त्यते ॥ BRS_2,5.57 ॥ कालानवेक्षणं तत्र धैर्य-त्यागोद्यमादयः । सिद्धः पूर्वोक्त-विधिना स उत्साह रतिर् भवेत् ॥ BRS_2,5.58 ॥ यथा - कालिन्दी-तट-भुवि पत्र-शृङ्ग-वंशी निक्वाणैर् इह मुखरी-कृताम्बरायाम् । विस्फूर्जन्न् अघ-दमनेन योद्धु-कामः श्रीदामा परिकरम् उद्भटं बबन्ध ॥ BRS_2,5.59 ॥ अथ शोक-रतिः - शोकस् त्व् इष्ट-वियोगाद्यैश् चित्त-क्लेश-भवः स्मृतः । विलाप-पात-निःश्वास-मुख-शोष-भ्रमादि-कृत् । पूर्वोक्त-विधिनैवायं सिद्धः शोक-रतिर् भवेत् ॥ BRS_2,5.60 ॥ यथा श्री-दशमे (10.7.25) रुदितम् अनु निशम्य तत्र गोप्यो भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः । रुरुदुर् अनुपलभ्य नन्द-सूनुं पवन उपारत-पांशु-वर्ष-वेगे ॥ BRS_2,5.61 ॥ यथा वा - अवलोक्य फणीन्द्र-यन्त्रितं तनयं प्राण-सहस्र-वल्लभम् । हृदयं न विदीर्यति द्विधा धिग् इमां मर्त्य-तनोः कठोरताम् ॥ BRS_2,5.62 ॥ अथ क्रोध-रतिः - प्रातिकूल्यादिभिश् चित्त-ज्वलनं क्रोध ईर्यते । पारुष्य-भ्रू-कुटी-नेत्र-लौहित्यादि-विकार-कृत् ॥ BRS_2,5.63 ॥ एवं पूर्वोक्तवत्-सिद्धं विदुः क्रोध-रतिं बुधाः । द्विधासौ कृष्ण-तद्-वैरि-भावत्वेन कीर्तिता ॥ BRS_2,5.64 ॥ अथ कृष्ण-विभावाः, यथा - कण्ठ-सीमनि हरेर् द्युति-भाजं राधिका-मणि-सरं परिचित्य । तं चिरेण जटिला विकट-भ्रू- भङ्ग-भीमतर-दृष्टिर् ददर्श ॥ BRS_2,5.65 ॥ तद्-वैरि-विभावाः, यथा -- अथ कंस-सहोदरोग्र-दावे हरिम् अभ्युद्यति तीव्र-हेति-भाजि । रभसाद् अलिकाम्बरे प्रलम्ब- द्विषतोऽभूद् भ्रू-कुटी-पयोद-रेखा ॥ BRS_2,5.66 ॥ अथ भय-रतिः - भयं cittÃticäcalyaæ मन्तु-घोरेक्षणादिभिः । आत्म-गोपन-हृच्छोष-विद्रव-भ्रमणादिकृत् ॥ BRS_2,5.67 ॥ निष्पन्नं पूर्ववद् इदं बुधा भय-रतिं विदुः । एषापि क्रोध-रतिवद् द्वि-विधा कथिता बुधैः ॥ BRS_2,5.68 ॥ तत्र कृष्ण-विभावाः - याचितः पटिमभिः स्यमन्तकं शौरिणा सदसि गान्दिनी-सुतः । वस्त्र-gƬha-मणिर् एष mƬha-धीस् तत्र शुष्यद्-अधरः क्लमं ययौ ॥ BRS_2,5.69 ॥ दुष्ट-विभाव-जाः, यथा - भैरवं ब्रुवति हन्त हन्त गोकुल- द्वारि वारिद-निभे वृषासुरे । पुत्र-गुप्ति-धृत-यत्न-वैभवा कम्प्र-मूर्तिर् अभवद् व्रजेश्वरी ॥ BRS_2,5.70 ॥ अथ जुगुप्सा-रतिः - जुगुप्सा स्याद् अहृद्यानुभवाच् चित्त-निमीलनम् । तत्र निष्ठीवनं वक्त्र-कूणनं कुत्सनादयः । रतेर् अनुग्रहाज् जाता सा जुगुप्सा-रतिर् मता ॥ BRS_2,5.71 ॥ यथा -- यदवधि मम चेतः कृष्ण-पादारविन्दे नव-नव-रस-धामन्य् उद्यतं रन्तुम् आसीत् । तदवधि बत नारी-सङ्गमे स्मर्यमाने भवति मुख-विकारः सुष्ठु-निष्ठीवनं च ॥ BRS_2,5.72 ॥ रतित्वात् प्रथमैकैव सप्त हासादयस् तथा । इत्य् अष्टौ स्थायिनो यावद् रसावस्थां न संश्रिताः ॥ BRS_2,5.73 ॥ चेत् स्वतन्त्रास् त्रयस्-त्रिंशद् भवेयुर् व्यभिचारिणः । ihëÂau सात्त्विकाश् चैते भावाख्यास् तान् असङ्ख्यकाः ॥ BRS_2,5.74 ॥ कृष्णान्वयाद् गुणातीत-प्रौढानन्द-मया अपि । भान्त्य् अमी त्रिगुणोत्पन्न-सुख-दुःख-मया इव ॥ BRS_2,5.75 ॥ तत्र स्फुरन्ति ह्री-बोधोत्साहाद्याः सात्त्विका इव । तथा राजसवद्-गर्व-हर्ष-सुप्ति-हसादयः । विषाद-दीनता-मोह-शोकाद्यास् तामसा इव ॥ BRS_2,5.76 ॥ प्रायः सुख-मयाः शीता उष्णा दुःख-मया इह । चित्रेयं परमानन्द-सान्द्राप्य् उष्णा रतिर् मता ॥ BRS_2,5.77 ॥ शीतैर् भावैर् बलिष्ठैस् तु पुष्टा शीतायते ह्य् असौ । उष्णैस् तु रतिर् अत्युष्णा तापयन्तीव भासते ॥ BRS_2,5.78 ॥ रतिर् द्विधापि कृष्णाद्यैः श्रुतैर् अवगतैः स्मृतैः । तैर् विभावादितां यद्भिस् तद्-भक्तेषु रसो भवेत् ॥ BRS_2,5.79 ॥ यथा दध्य्-आदिकं द्रव्यं शर्करा-मरिचादिभिः । संयोजन-विशेषेण रसालाख्यो रसो भवेत् ॥ BRS_2,5.80 ॥ तद् अत्र सर्वथा साक्षात् कृष्णाद्य्-अनुभवाद्भुतः । प्रौढानन्द-चमत्कारो भक्तैः कोऽप्य् अनुरस्यते ॥ BRS_2,5.81 ॥ स रत्य्-आदि-विभावाद्यैर् एकीभाव-मयोऽपि सन् । ज्ञप्त-तत्-तद्-विशेषश् च तत्-तद्-उद्भेदतो भवेत् ॥ BRS_2,5.82 ॥ यथा चोक्तम् - प्रतीयमानाः प्रथमं विभावाद्यास् तु भागशः । गच्छन्तो रस-रूपत्वं मिलिता यान्त्य् अखण्डताम् ॥ BRS_2,5.83 ॥ यथा मरिच-खण्डादेर् एकीभावे प्रपानके । उद्भासः कस्यचित् क्वापि विभावादेस् तथा रसे ॥ BRS_2,5.84 ॥ रते कारण-भूता ये कृष्ण-कृष्ण-प्रियादयः । स्तम्भाद्याः कार-भूताश् च निर्वेदाद्याः सहायकाः ॥ BRS_2,5.85 ॥ हित्वा कारण-कार्यादि-शब्द-वाच्यत्वम् अत्र ते । रसोद्बोधे विभावादि-व्यपदेशत्वम् आप्नुयुः ॥ BRS_2,5.86 ॥ रतेस् तु तत्-तद्-आस्वाद-विशेषायातियोग्यताम् । विभावयन्ति कुर्वन्तीत्य् उक्ता धीरैर् विभावकाः ॥ BRS_2,5.87 ॥ तां चानुभावयन्त्य् अन्तस् तद्वन्त्य् आस्वाद-निर्भराम् । इत्य् उक्ता अनुभावास् ते कटाक्षाद्याः स-सात्त्विकाः ॥ BRS_2,5.88 ॥ सञ्चारयन्ति वैचित्रीं नयन्ते तां तथा-विधाम् । ये निर्वेदादयो भावास् ते तु सञ्चारिणो मताः ॥ BRS_2,5.89 ॥ एतेषां तु तथा-भावे भगवत्-काव्य-नाट्ययोः । सेवाम् आहुः परं हेतुं केचित् तत्-पक्ष-रागिणः ॥ BRS_2,5.90 ॥ किन्तु तत्र सुदुस्तर्क-माधुर्याद्भुत-सम्पदः । रतेर् अस्याः प्रभावोऽयं भवेत् कारणम् उत्तमम् ॥ BRS_2,5.91 ॥ महा-शक्ति-विलासात्मा भावोऽचिन्त्य-स्वरूप-भाक् । रत्य्-आख्या इत्य् अयं युक्तो न हि तर्केण बाधितुम् । भारताद्य्-उक्तिर् एषा हि प्राक्तनैर् अप्य् उदाहृता ॥ BRS_2,5.92 ॥ यथोक्तम् उद्यम-पर्वणि -- अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ BRS_2,5.93 ॥ विभावतादीन् आनीय कृष्णादीन् मञ्जुला रतिः । एतैर् एव तथाभूतैः स्वं संवर्धयति स्फुटम् ॥ BRS_2,5.94 ॥ यथा स्वैर् एव सलिलैः परिपूर्य बलाहकान् । रत्नालयो भवत्य् एभिर् वृष्टैस् तैर् एव वारिधिः ॥ BRS_2,5.95 ॥ नवे रत्य्-अङ्कुरे जाते हरि-भक्तस्य कस्यचित् । विभावत्वादि-हेतुत्वं किञ्चित् तत् काव्य-नाट्ययोः ॥ BRS_2,5.96 ॥ हरेर् ईषच्-छ्रुति-विधौ रसास्वादः सतां भवेत् । रतेर् एव प्रभावोऽयं हेतुस् तेषां तथाकृतौ ॥ BRS_2,5.97 ॥ माधुर्याद्य्-आश्रयत्वेन कृष्णादींस् तनुते रतिः । तथानुभूयमानास् ते विस्तीर्णां कुर्वते रतिम् ॥ BRS_2,5.98 ॥ अतस् तस्य विभावादि-चतुष्कस्य रतेर् अपि । अत्र साहायिकं व्यक्तं मिथोऽजस्रम् अवेक्ष्यते ॥ BRS_2,5.99 ॥ किन्त्व् एतस्याः प्रभावोऽपि वैरूप्ये सति कुञ्चति । वैरूप्यस् तु विभावादेर् अनौचित्यम् उदीर्यते ॥ BRS_2,5.100 // अलौकिक्या प्रकृत्येयं सुदुरूहा रस-स्थितिः । यत्र साधारणतया भावाः साधु स्फुरन्त्य् अमी ॥ BRS_2,5.101 // एषां स्व-पर-सम्बन्ध-नियमानिर्णयो हि यः । साधारण्यं तद् एवोक्तं भावानां पूर्व-सूरिभिः ॥ BRS_2,5.102 // तद् उक्तं श्री-भरतेन - शक्तिर् अस्ति विभावादेः कापि साधारणी-कृतौ । प्रमाता तद्-अभेदेन स्वं यया प्रतिपद्यते ॥ BRS_2,5.103 // इति । दुःखादयः स्फुरन्त्योऽपि जातु भान्तः स्वीयतया हृदि । प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते ॥ BRS_2,5.104 // पराश्रयतयाप्य् एते जातु भान्तः सुखादयः । हृदये परमानन्द-सन्दोहम् उपचिन्वते ॥ BRS_2,5.105 // सद्-भावश् चेद् विभावादेः किञ्चिन्-मात्रस्य जायते । सद्यश् चतुष्टयाक्षेपात् पूर्णतैवोपपद्यते ॥ BRS_2,5.106 // किं च - रतिः स्थितानुकार्येषु लौकिकत्वादि-हेतुभिः । रसः स्यान् नेति नाट्य-ज्ञा यद् आहुर् युक्तम् एव तत् ॥ BRS_2,5.107 // अलौकिकी त्व् इयं कृष्ण-रतिः सर्वाद्भुताद्भुता । योगे रस-विशेषत्वं गच्छन्त्य् एव हरि-प्रिये ॥ BRS_2,5.108 // वियोगे त्व् अद्भुतानन्द-विवर्तत्वं दधत्य् अपि । तनोत्य् एषा pragìhÃrti-भराभासत्वम् ऊर्जिता ॥ BRS_2,5.109 // तत्रापि वल्लवाधीश-नन्दनालम्बना रतिः । सान्द्रानन्द-चमत्कार-परमावधिर् इष्यते ॥ BRS_2,5.110 // यत्-सुखौघ-लवागस्त्यः पिबत्य् एव स्व-तेजसा । रेमश-माधुरी-साक्षात्कारानन्दाब्धिम् अप्य् अलम् ॥ BRS_2,5.111 // किं च - परमानन्द-तादात्म्याद् रत्यादेर् अस्य वस्तुतः । रसस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति ॥ BRS_2,5.112 // पूर्वम् उक्ताद् द्विधा भ्देदान् मुख्य-गौणतया रतेः । भवेद् भक्ति-रसोऽप्य् एष मुख्य-गौणतया द्विधा ॥ BRS_2,5.113 // पञ्चधापि रतेर् ऐक्यान् मुख्यस् त्व् एक इहोदितः । सप्तधात्र तथा गौण इति भक्ति-रसोऽष्टधा ॥ BRS_2,5.114 // तत्र मुख्यः - मुख्यस् तु पञ्चधा शान्तः प्रीतः प्रेयांश् च वत्सलः । मधुरश् चेत्य् अमी ज्ञेया यथा-पूर्वम् अनुत्तमाः ॥ BRS_2,5.115 // अथ गौणः -- हास्यो ऽद्भुतस् तथा वीरः करुणो रौद्र इत्य् अपि । भयानकः स बीभत्स इति गौणश् च सप्तधा ॥ BRS_2,5.116 // एवं भक्ति-रसो भेदाद् द्वयोर् द्वादशधोच्यते । वस्तुतस् तु पुराणादौ पञ्चधैव विलोक्यते ॥ BRS_2,5.117 // श्वेतश् चित्रोऽरुणः शोणः श्यामः पाण्डुर-पिङ्गलौ । गौरो धूम्रस् तथा रक्तः कालो नीतः क्रमाद् अमी ॥ BRS_2,5.118 // कपिलो माधवोपेन्द्रौ नृसिंहो नन्द-नन्दनः । बलः कूर्मस् तथा कल्की राघवो भार्गवः किरिः । मीन इत्य् एषु कथिताः क्रमाद् द्वादश देवताः ॥ BRS_2,5.119 // पूर्तेर् विकार-विस्तार-विक्षेप-क्षोभस् तथा । सर्व-भक्ति-रसास्वादः पञ्चधा परिकीर्तितः ॥ BRS_2,5.120 // पूर्तिः शान्ते विकाशस् तु प्रीतादिष्व् अपि पञ्चसु । वीरेऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः । भयानकेऽथ बीभत्से क्षोभो धीरैर् उदाहृतः ॥ BRS_2,5.121 // अखण्ड-सुख-रूपत्वेऽप्य् एषाम् अस्ति क्वचित् क्वचित् । रसेषु गहनास्वाद-विशेषः कोऽप्य् अनुत्तमः ॥ BRS_2,5.122 // प्रतीयमाना अप्य् अज्ञैर् ग्राम्यैः सपदि दुःखवत् । करुणाद्या रसाः प्राज्ञैः प्रौढानन्द-मया मताः ॥ BRS_2,5.123 // अलौकिक-विभावत्वं नीतेभ्यो रति-लीलया । सद्-उक्त्या च सुखं तेभ्यः स्यात् सुव्यक्तम् इति स्थितिः ॥ BRS_2,5.124 // तथा च नाट्यादौ - करुणादाव् अपि रसे जायते यत् परं सुखम् । सुचेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥ BRS_2,5.125 // सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् । भवेद् रामायणादीनाम् अन्यथा दुःख-हेतुता ॥ BRS_2,5.126 // तथात्वे राम-पादाब्ज-प्रेम-कल्लोल-वारिधिः । प्रीत्या रामायणं नित्यं हनुमान् शृणुयात् कथम् ॥ BRS_2,5.127 // अपि च - सञ्चारी स्यात् समानो वा कृष्ण-रत्याः सुहृद्-रतिः । अधिका पुष्यमाणा चेद् भावोल्लासा रतिः ॥ BRS_2,5.128 // फल्गु-वैराग्य-निर्दग्धाः शुष्क-ज्ञानाश् च हैतुकाः । मीमांसका विशेषेण भक्त्यास्वाद-बहिर्मुखाः ॥ BRS_2,5.129 // इत्य् एष भक्ति-रसिकश् चौराद् इव महा-निधिः । जरन्-मीमांसकाद् रक्ष्यः कृष्ण-भक्ति-रसः सदा ॥ BRS_2,5.130 // सर्वथैव दुरूहोऽयम् अभक्तैर् भगवद्-रसः । तत्-पादाम्बुज-सर्वस्वैर् भक्तैर् एवानुरस्यते ॥ BRS_2,5.131 // व्यतीत्य भावना-वर्त्म यश् चमत्कार-कार-भूः । हृदि सत्त्वोज्ज्वले bìhaæ स्वदते स रसो मतः ॥ BRS_2,5.132 // भावनायाः पदे यस् तु बुधेनानन्य-बुद्धिना । भाव्यते gìha-संस्कारैश् चित्ते भावः स कथ्यते ॥ BRS_2,5.133 // गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी । तुष्यतु सनातनात्मा दैक्षिण-विभागे सुधाम्बुनिधेः ॥ BRS_2,5.134 // इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे भक्ति-रस-सामान्य-निरूपणे स्थायि-भाव-लहरी पञ्चमी । इति श्री-श्री-भक्ति-रसामृत-सिन्धौ सामान्य-भगवद्-भक्ति-रस-निरूपको नाम दक्षिण-विभागः समाप्तः ॥ ********************************************************************* रुप गोस्वमि: हरिभक्तिरसम्र्तसिन्धु 3 (पस्चिमविभग) मुख्य-भक्तिरस-निरूपकः पश्चिम-विभागः 3,1 शान्ति-भक्ति-रसाख्या प्रथम-लहरी धृत-मुग्ध-रूप-भारो भागवतार्पित-पृथु-प्रेमा । स मयि सनातन-मूर्तिस् तनोतु पुरुषोत्तमस् तुष्टिम् ॥ BRS_3,1.1 ॥ रसामृताब्धेर् भागेऽत्र तृतीये पश्चिमाभिधे । मुख्यो भक्ति-रसः पञ्चविधः शान्तादीर् ईर्यते ॥ BRS_3,1.2 ॥ अतोऽत्र päcavidhyena लहर्यः पञ्च कीर्तिताः । अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात् ॥ BRS_3,1.3 ॥ तत्र शान्त-भक्ति-रसः -- वक्ष्यमाणैर् विभावाद्यैः शमिनां स्वाद्यतां गतः स्थायी शान्ति-रतिर् धीरैः शान्त-भक्ति-रसः स्मृतः ॥ BRS_3,1.4 ॥ प्रायः स्वसुख-जातीयं सुखं स्याद् अत्र योगिनाम् । किन्त्व् आत्म-सौख्यम् अघनं घनं त्व् ईशम् अयं सुखम् ॥ BRS_3,1.5 ॥ तत्रापीश-स्वरूपानुभवस्यैवोरु-हेतुता । दासादि-वन्-मनो-ज्ञत्व-लीलादेर् न तथा मता ॥ BRS_3,1.6 ॥ तत्र आलम्बनाः - चतुर्भुजश् च शान्ताश् च अस्मिन्न् आलम्बना मताः ॥ BRS_3,1.7 ॥ तत्र चतुर्भुजः - श्यामाकृतिः स्फुरति चारु-चतुर्भुजोऽयम् आनन्द-राशिर् अखिलात्म-सिन्धु-तरङ्गः । यस्मिन् गते नयनयोः पथि निर्जिहीते प्रत्यक्-पदात् परमहंस-मुनेर् मनोऽपि ॥ BRS_3,1.8 ॥ सच्चिदानन्द-सान्द्राङ्ग आत्माराम-शिरोमणिः । परमात्मा परं ब्रह्म शमो दान्तः शुचिर् वशी ॥ BRS_3,1.9 ॥ सदा स्वरूप-सम्प्राप्तो हतारि-गति-दायकः । विभुर् इत्य् आदि गुणवान् अस्मिन्न् आलम्बनो हरिः ॥ BRS_3,1.10 ॥ अथ शान्ताः - शान्ताः स्युः कृष्ण-तत्-प्रेष्ठ-कारुण्येन रतिं गताः । आत्मारामास् तदीयाध्व-बद्ध-श्रद्धाश् च तापसाः ॥ BRS_3,1.11 ॥ अथ आत्मारामाः - आत्मारामास् तु सनक-सनन्द-मुखा मताः । प्राधान्यात् सनकादीनां रूपं भक्तिश् च कथ्यते ॥ BRS_3,1.12 ॥ तत्र रूपम् - ते पञ्चषाब्द-बालाभाश् चत्वारस् तेजसोज्ज्वलाः । गौराङ्गा वात-वसनाः प्रायेण सहचारिणः ॥ BRS_3,1.13 ॥ तत्र च भक्तिः - समस्त-गुण-वर्जिते करणतः प्रतीचीनतां गते किम् अपि वस्तुनि स्वयम् अदीपि तावत् सुखम् । न यावद् इयम् अद्भुता नव-तमाल-नील-द्युतेर् मुकुन्द सुख-चिद्-घना तव बभूव साक्षात्-कृतिः ॥ BRS_3,1.14 ॥ अथ तापसाः - भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तताः । अनुज्झित-मुमुक्षा ये भजन्ते ते तु तापसाः ॥ BRS_3,1.15 ॥ यथा - कदा शैल-द्रोण्यां पृथुल-विटपि-क्रोड-वसतिर् वसानः कौपीनं रचित-फल-कन्दाशन-रुचिः । हृदि ध्यायं ध्यायं मुहुर् इह मुकुन्दाभिधम् अहं चिदानन्दं ज्योतिः क्षणम् इव विनेष्यामि रजनीः ॥ BRS_3,1.16 ॥ भक्तात्माराम-करुणा प्रपञ्चेनैव तापसाः । शान्ताख्य-भाव-चन्द्रस्य हृद्-आकाशे कलां श्रिताः ॥ BRS_3,1.17 ॥ अथ उद्दीपनाः - श्रुतिर् महोपनिषदां विविक्त-स्थान-सेवनम् । अन्तर्-वृत्ति-विशेषोऽस्य स्फूर्तिस् तत्त्व-विवेचनम् ॥ BRS_3,1.18 ॥ विद्याशक्ति-प्रधानत्वं विश्व-रूप-प्रदर्शनम् । ज्ञानि-भक्तेन संसर्गो ब्रह्म-सत्रादयस् तथा । एष्व् असाधारणाः प्रोक्ता बुधैर् उद्दीपना अमी ॥ BRS_3,1.19 ॥ अत्र महोपनिषच्-छ्रुतिः, यथा - अक्लेशाः कमल-भुवः प्रविश्य गोष्ठीं कुर्वन्तः श्रुति-शिरसां श्रुतिं श्रुत-ज्ञाः । उत्तुङ्गं यद्-उपरसङ्गमाय रङ्गं योगीन्द्राः पुलक-भृतो नवाप्य् अवापुः ॥ BRS_3,1.20 ॥ पादाब्ज-तुलसी-गन्धः शङ्ख-नादो मुर-द्विषः । पुण्य-शैलः शुभारण्यं सिद्ध-क्षेत्रं स्वरापगा ॥ BRS_3,1.21 ॥ विषयादि-क्षयिष्णुत्वं कालस्याखिल-हारिता । इत्याद्य् उद्दीपना साधारणास् तेषां किलाश्रितैः ॥ BRS_3,1.22 ॥ अथ पादाब्ज-तुलसी-गन्धो, यथा तृतीये (3.15.43) - तस्यारविन्द-नयनस्य पदारविन्द- किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः । अन्तर्-गतः स्व-विवरेण चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ BRS_3,1.23 ॥ अथ अनुभावाः - नासाग्र-न्यस्त-नेत्रत्वम् अवधूत-विचेष्टितम् । युग-मात्रेक्षित-गतिर् ज्ञान-मुद्रा-प्रदर्शनम् ॥ BRS_3,1.24 ॥ हरेर् द्विष्य् अपि न द्वेषो नातिभक्तिः प्रियेष्व् अपि । सिद्धतायास् तथा जीवन्-मुक्तेश् च बहु-मानिता ॥ BRS_3,1.25 ॥ नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा । मौनम् इत्य् आदयः शीताः स्युर् असाधारणाः क्रियाः ॥ BRS_3,1.26 ॥ तत्र नासाग्र-नयनत्वं, यथा - नासिकाग्र-दृग् अयं पुरो मुनिः स्पन्द-बन्धुर-शिरा विराजते । चित्त-कन्दर-तटीम् अनाकुलाम् अस्य नूनम् अवगाहते हरिः ॥ BRS_3,1.27 ॥ जृम्भाङ्ग-मोटनं भक्तेर् उपदेशो हरेर् नतिः । स्तवादयश् च दासाद्यैः शीताः साधारणाः क्रियाः ॥ BRS_3,1.28 ॥ तत्र जृम्भा, यथा - हृदयाम्बरे ध्रुवं ते भावाम्बर-मणिर् उदेति योगीन्द्र । यद् इदं वदनाम्भोजं जृम्भाम् अवलम्बते भवतः ॥ BRS_3,1.29 ॥ अथ सात्त्विकाः - romäca-स्वेद-कम्पाद्याः सात्त्विकाः प्रलयं विना ॥ BRS_3,1.30 ॥ अथ romäco, यथा - päcajanya-जनितो ध्वनिर् अन्तः क्षोभयन् सपदि बिद्ध-समाधिः । योगिनां गिरि-गुहा-निलयानां पुद्गले पुलक-पालिम् अनैषीत् ॥ BRS_3,1.31 ॥ एषां निरभिमानानां शरीरादिषु योगिनाम् । सात्त्विकास् तु ज्वलन्त्य् एव न तु दीप्ता भवन्त्य् अमी ॥ BRS_3,1.32 ॥ अथ सञ्चारिणः - सञ्चारिनोऽत्र निर्वेदो धृतिर् हर्षो मतिः स्मृतिः । विषादोत्सुकतावेग-वितर्काद्याः प्रकीर्तिताः ॥ BRS_3,1.33 ॥ तत्र निर्वेदो, यथा - अस्मिन् सुख-घन-मूर्तौ परम्- आत्मनि वृष्णि-पत्तने स्फुरति आत्मारामतया मे वृथा गतो बत चिरं कालः ॥ BRS_3,1.34 ॥ अथ स्थायी - अत्र शान्ति-रतिः स्थायी समा सान्द्रा च सा द्विधा ॥ BRS_3,1.35 ॥ तत्र आद्या, यथा - समाधौ योगिनस् तस्मिन्न् असम्प्रज्ञात-नामनि । लीलया मयि लब्धेऽस्य बभूवोत्कम्पिनी तनुः ॥ BRS_3,1.36 ॥ सान्द्रा, यथा - सर्वाविद्या-ध्वंसतो यः समस्ताद् आविर्भूतो निर्विकल्पे समाधौ । जाते साक्षाद् यादवेन्द्रे स विन्दन् मय्य् आनन्दः सान्द्रतां कोटिधासीत् ॥ BRS_3,1.37 ॥ शान्तो द्विधैष पारोक्ष्य-साक्षात्कार-विभेदतः ॥ BRS_3,1.38 ॥ अथ परोक्ष्यं, यथा - प्रयास्यति महत्-तपः सफलतां किम् अष्टाङ्गिका मुनीश्वर पुरातनी परम-योगचर्याप्य् असौ । नराकृति-नवाम्बुद-द्युति-धरं परं ब्रह्म मे विलोचन-चमत्कृतिं कथय किं नु निर्मास्यति ॥ BRS_3,1.39 ॥ यथा वा - क्षेत्रे कुरोः किम् अपि चण्डकरोपरागे सान्द्रं महः पथि विलोचनयोर् यदासीत् । तन् नीरद-द्युति-जयि स्मरद् उत्सुकं मे न प्रत्यग्-आत्मनि मनो रमते पुरेव ॥ BRS_3,1.40 ॥ साक्षात्कारो, यथा - परमात्मतयातिमेदुराद् बत साक्षात्-करण-प्रमोदतः । भगवन्न् अधिकं प्रयोजनं कतरद् ब्रह्म-विदोऽपि विद्यते ॥ BRS_3,1.41 ॥ यथा वा - हृष्टः कम्बु-पति-स्वनैर् भुवि लुठच्-cÅräcala÷ सञ्चलन् मूर्ध्ना रुद्ध-दृग्-अश्रुभिः पुलकितो द्राग् एष लीन-व्रतः । अक्ष्णोर् अङ्गनम् अञ्जन-त्विषि पर-ब्रह्मण्य् अवाप्ते मुदा मुद्राभिः प्रकटीकरोत्य् अवमतिं योगी स्वरूप-स्थितौ ॥ BRS_3,1.42 ॥ भवेत् कदाचित् कुत्रापि नन्द-सूनोः कृपा-भरः । प्रथमं ज्ञान-निष्ठोऽपि सोऽत्रैव रतिम् उद्वहेत् ॥ BRS_3,1.43 ॥ यथा बिल्वमङ्गलोक्तिः -- अद्वैत-वीथी-पथिकैर् उपास्याः स्वानन्द-सिंहासन-लब्ध-दीक्षाः । शठेन केनापि वयं हठेन दासी-कृता गोप-वधू-विटेन ॥ BRS_3,1.44 ॥ तत्-कारुण्य-श्लथीभूत-ज्ञान-संस्कार-सन्ततिः । एष भक्ति-रसानन्द-निपुणः स्याद् यथा शुकः ॥ BRS_3,1.45 ॥ शमस्य निर्विकारत्वान् नाट्यज्ञैर् नैष मन्यते । शान्त्य्-आख्याया रतेर् अत्र स्वीकारान् न विरुध्यते ॥ BRS_3,1.46 ॥ शमो मन्-निष्ठता बुद्धेर् [* 11.19.36] इति श्री-भगवद्-वचः । तन्-निष्ठा दुर्घटा बुद्धेर् एतां शान्त-रतिं विना ॥ BRS_3,1.47 ॥ केवल-शान्तोऽपि, श्री-विष्णु-धर्मोत्तरे यथा -- नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ BRS_3,1.48 ॥ सर्वथैवम् अहङ्कार-रहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावम् अर्हन्ति धर्म-वीरादयस् तदा ॥ BRS_3,1.49 ॥ स्थायिनम् एके तु निर्वेद-स्थायिनं परे । शान्तम् एव रसं पूर्वे प्राहुर् एकम् अनेकधा ॥ BRS_3,1.50 ॥ निर्वेदो विषये स्थायि तत्त्व-ज्ञानोद्भवः स चेत् । इष्टानिष्ट-वियोगाप्ति-कृतस् तु व्यभिचार्य् असौ ॥ BRS_3,1.51 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे शान्त-भक्ति-रस-लहरी प्रथमा । 3,2 प्रीत्ति-भक्ति-रसाख्या द्वितीय-लहरी श्रीधर-स्वामिभिः स्पष्टम् अयम् एव रसोत्तमः । रङ्ग-प्रसङ्गे स-प्रेमकाख्यः प्रकीर्तितः ॥ BRS_3,2.1 ॥ रति-स्थायितया नाम-कौमुदी-कृद्भिर् अप्य् असौ । शान्तत्वेनायम् एवाद्धा सुदेवाद्यैश् च वर्णितः ॥ BRS_3,2.2 ॥ आत्मोचितैर् विभावाद्यैः प्रीतिर् आस्वादनीयताम् । नीता चेतसि भक्तानां प्रीति-भक्ति-रसो मतः ॥ BRS_3,2.3 ॥ अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा । भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि ॥ BRS_3,2.4 ॥ दासाभिमानिनां कृष्णे स्यात् प्रीतिः सम्भ्रमोत्तरा । पूर्ववत् पुष्यमाणोऽयं सम्भ्रम-प्रीत उच्यते ॥ BRS_3,2.5 ॥ तत्र आलम्बनाः - हरिश् च तस्य दासाश् च ज्ञेया आलम्बना इह ॥ BRS_3,2.6 ॥ तत्र हरिः - आलम्बनोऽस्मिन् द्विभुजः कृष्णो गोकुल-वासिषु । अन्यत्र द्वि-भुजः क्वापि कुत्राप्य् एषु चतुर्-भुजः ॥ BRS_3,2.7 ॥ तत्र व्रजे - नवाम्बुधर-बन्धुरः कर-युगेन वक्त्राम्बुजे निधाय मुरलीं स्फुरत्-पुरट-निन्दि पट्टाम्बरः । शिखण्ड-कृत-शेखरः शिखरिणस् तटे पर्यटन- प्रभुर् दिवि दिवौकसो भुवि धिनोति नः किङ्करान् ॥ BRS_3,2.8 ॥ अन्यत्र द्वि-भुजो, यथा - प्रभुर् अयम् अनिशं पिशङ्ग-वासाः कर-युग-भाग् अरिकम्बुर् अम्बुदाभः । नव-घन इव चञ्चलापिनद्धो रवि-शशि-मण्डल-मण्डितश् चकास्ति ॥ BRS_3,2.9 ॥ तत्र चतुर्भुजो, यथा ललित-माधवे (5.15) - चञ्चत्-कौस्तुभ-कौमुदी-समुदयः कौमोदकी-चक्रयोः सख्येनोज्ज्वलितैस् तथा जलजयोर् ìhyaÓ चतुर्भिर् भुजैः । दिव्यालङ्करणेन सङ्कट-तनुः सङ्गी विहङ्गेशितुर् मां व्यस्मारयद् एष कंस-विजयी वैकुण्ठ-गोष्ठी-श्रियम् ॥ BRS_3,2.10 ॥ ब्रह्माण्ड-कोटि-धामैक-रोम-कूपः कृपाम्बुधिः । अविचिन्त्य-महा-शक्तिः सर्व-सिद्धि-निषेवितः ॥ BRS_3,2.11 ॥ अवतारावली-बीजं सदात्माराम-हृद्-गुणः । ईश्वरः परमाराध्यः सर्वज्ञः सुदृढ-व्रतः ॥ BRS_3,2.12 ॥ समृद्धिमान् क्षमा-शीलः शरणागत-पालकः । दक्षिणः सत्य-वचनो दक्षः सर्व-शुभङ्करः ॥ BRS_3,2.13 ॥ प्रतापी धार्मिकः शास्त्र-चक्षुर् भक्त-सुहृत्तमः । वदान्यस् तेजसा युक्तः कृतज्ञः कीर्ति-संश्रयः ॥ BRS_3,2.14 ॥ वरीयान् बलवान् प्रेम-वश्य इत्य् आदिभिर् गुणैः । युतश् चतुर्-विधेष्व् एष दासेष्व् आलम्बनो हरिः ॥ BRS_3,2.15 ॥ अथ दासाः - दासास् तु प्रश्रितास् तस्य निदेश-वश-वर्तिणः । विश्वस्ताः प्रभुता-ज्ञान-विनम्रित-धियश् च ते ॥ BRS_3,2.16 ॥ यथा - प्रभुर् अयम् अखिलैर् गुणैर् गरीयान् इह तुलनाम् अपरः प्रयाति नास्य । इति परिणत-निर्णयेन नम्रान् हित-चरितान् हरि-सेवकान् भजध्वम् ॥ BRS_3,2.17 ॥ चतुर्धामी अधिकृताश्रित-पारिषद्-आनुरागाः ॥ BRS_3,2.18 ॥ तत्र अधिकृताः - ब्रह्म-शङ्कर-शक्राद्याः प्रोक्ता अधिकृता बुधैः । रूपं प्रसिद्धम् एवैषां तेन भक्तिर् उदीर्यते ॥ BRS_3,2.19 ॥ यथा - का पर्येत्य् अम्बिकेयं हरिम् अवकलयन् कम्पते कः शिरोऽसौ तं कः स्तौत्य् एष धाता प्रणमति विलुठन् कः क्षितौ वासवोऽयम् । कः स्तब्धो हस्यतेऽद्धा दनुजभिद्-अनुजैः पूर्वजोऽयं ममेत्थं कालिन्दी जाम्बवत्यां त्रिदश-परिचयं जाल-रन्ध्राद् व्यतानीत् ॥ BRS_3,2.20 ॥ अथ आश्रिताः - ते शरण्या ज्ञानि-चराः सेवा-निष्ठास् त्रिधाश्रिताः ॥ BRS_3,2.21 ॥ यथा - केचिद् भीताः शरणम् अभितः संश्रयन्ते भवन्तं विज्ञातार्थास् त्वद्-अनुभवतः प्रास्य केचिन् मुमुक्षाम् । श्रावं श्रावं तव नव-नवां माधुरीं साधु-वृन्दाद् वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम् ॥ BRS_3,2.22 ॥ तत्र शरण्याः - शरण्याः कालिय-जरासन्ध-बद्ध-नृपादयः ॥ BRS_3,2.23 ॥ यथा - अपि गहनागसि नागे प्रभु-वर मय्य् अद्भुताद्य ते करुणा । भक्तैर् अपि दुर्लभया यद् अहं पद-मुद्रयोज्ज्वलितः ॥ BRS_3,2.24 ॥ यथा वा अपराध-भञ्जने -- कामादीनां कति न कतिधा पालिता दुर्निदेशास् तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः । उत्सृज्यैतान् अथ यदु-पते साम्प्रतं लब्ध-बुद्धिस् त्वाम् आयातः शरणम् अभयं मां नियुङ्क्ष्वात्म-दास्ये ॥ BRS_3,2.25 ॥ अथ ज्ञानि-चराः - ये मुमुक्षां परित्यज्य हरिम् एव समाश्रिताः । शौनक-प्रमुखास् ते तु प्रोक्ता ज्ञानि-चराः बुधैः ॥ BRS_3,2.26 ॥ यथा वा हरि-हक्ति-सुधोदये - अहो महात्मन् बहु-दोष-दुष्टोऽप्य् एकेन भात्य् एष भवो गुणेन । सत्-सङ्गमाख्येन सुखावहेन कृताद्य नो येन कृशा मुमुक्षा ॥ BRS_3,2.27 ॥ यथा वा पद्यावल्याम् (77) -- ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा । अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो मेघ-श्यामः कनक-परिधिः पङ्कजाक्षोऽयम् आत्मा ॥ BRS_3,2.28 ॥ अथ सेवा-निष्ठाः - मूलतो भजनासक्ताः सेवा-निष्ठा इतीरिताः । चन्द्रध्वजो हरिहयो बहुलाश्वस् तथा नृपाः । इक्ष्वाकुः श्रुतदेवाश् च पुण्डरीकादयश् च ते ॥ BRS_3,2.29 ॥ यथा - आत्मारामान् अपि गमयति त्वद्-गुणो गान-गोष्ठीं शून्योद्याने नयति विहगान् अप्य् अलं भिक्षु-चर्याम् । इत्य् उत्कर्षं कम् अपि स-चमत्कारम् आकर्ण्य चित्रं सेवायां ते स्फुटम् अघहर श्रद्धया गर्धितोऽस्मि ॥ BRS_3,2.30 ॥ अथ पारिषदाः - उद्धवो दारुको जैत्रः श्रुतदेवश् च शत्रुजित् । नन्दोपनन्द-भद्राद्याः पार्षदा यदु-पत्तने ॥ BRS_3,2.31 ॥ नियुक्ताः सन्त्य् अमी मन्त्र-सारथ्यादिषु कर्मसु । तथापि क्वाप्य् अवसरे परिचर्यां च कुर्वते । कौरवेषु तथा भीष्म-परीक्षिद्-विदुरादयः ॥ BRS_3,2.32 ॥ तेषां रूपं, यथा - सरसाः सरसीरुहाक्ष-वेषास् त्रिदिवेशावलि-जैत्र-कान्ति-लेशाः । यदु-वीर-सभासदः सदामी प्रचुरालङ्करणोज्ज्वला जयन्ति ॥ BRS_3,2.33 ॥ भक्तिः, यथा - शंसन् धुर्जटि-निर्जयादि-विरुदं bëpÃvaruddhÃk«araæ शङ्का-पञ्च-लवं मदाद् अगणयन् कालाग्नि-रुद्राद् अपि । त्वय्य् एवार्पित-बुद्धिर् उद्धव-मुखस् त्वत्-पार्षदानां गणो द्वारि द्वारवती-पुरस्य पुरतः सेवोत्सुकस् तिष्ठति ॥ BRS_3,2.34 ॥ एतेषां प्रवरः श्रीमान् उद्धवः प्रेम-विक्लवः ॥ BRS_3,2.35 ॥ तस्य रूपं -- कालिन्दी-मधुर-त्विषं मधुपतेर् माल्येन निर्माल्यतां labdhenäcitam अम्बरेण च लसद्-गोरोचना-रोचिषा । द्वन्द्वेनार्गल-सुन्दरेण भुजयोर् जिष्णुम् अब्जेक्षणं मुख्यं पारिषदेषु भक्ति-लहरी-रुद्धं भजाम्य् उद्धवम् ॥ BRS_3,2.36 ॥ भक्तिः, यथा - मूर्धन्य् आहुक-शासनं प्रणयते ब्रह्मेशयोः शासिता सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्ड-कोटीश्वरः । मन्त्रं पृच्छति माम् अपेशल-धियं विज्ञान-वारां निधिर् vikrŬaty असकृद् विचित्र-चरितः सोऽयं प्रभुर् मादृशाम् ॥ BRS_3,2.37 ॥ अथ अनुगाः - सर्वदा परिचर्यासु प्रभोर् आसक्त-चेतसः । पुरस्थाश् च व्रजस्थाश् चेत्य् उच्यते अनुगा द्विधा ॥ BRS_3,2.38 ॥ तत्र पुरस्थाः - सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः । एषां पार्षदवत् प्रायो रूपालङ्कारणादयः ॥ BRS_3,2.39 ॥ सेवा यथा - उपरि कनक-दण्डं मण्डनो विस्तृणीते धुवति किल सुचन्द्रश् चामरं चन्द्र-चारुम् । उपहरति सुतम्बः सुष्ठु ताम्बूल-वीटीं विदधति परिचर्याः साधवो माधवस्य ॥ BRS_3,2.40 ॥ अथ व्रज-स्थाः - रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः । रसाल-सुविलासाश् च प्रेमकन्दो मरन्दकः ॥ BRS_3,2.41 ॥ आनन्दश् चन्द्रहासश् च पयोदो वकुलस् तथा । रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥ BRS_3,2.42 ॥ एषां रूपं, यथा - मणि-मय-वर-मण्डनोज्ज्वलाङ्गान् पुरट-जवा-मधुलिट्-पटीर-भासः । निज-वपुर्-अनुरूप-दिव्य-वस्त्रान् व्रज-पति-नन्दन-किङ्करान् नमामि ॥ BRS_3,2.43 ॥ सेवा, यथा - द्रुतं कुरु परिष्कृतं बकुल पीत-पट्टांशुकं वरैर् अगुरुभिर् जलं रचय वासितं वारिद । रसाल परिकल्पयोर् अगलतादलैर् वीटिकाः पराग-पटली गवां दिशम् अरुन्ध पौरन्दरीम् ॥ BRS_3,2.44 ॥ व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥ BRS_3,2.45 ॥ अस्य रूपं, यथा - रम्य-पिङ्ग-पटम् अङ्ग-रोचिषा खर्वितोरु-शत-पर्विका-रुचम् । सुष्ठु गोष्ठ-युवराज-सेविनं रक्त-कण्ठम् अनुयामि रक्तकम् ॥ BRS_3,2.46 ॥ भक्तिः, यथा - गिरिवर-भृति भर्तृ-दारकेऽस्मिन् व्रज-युवराजतया गते प्रसिद्धिम् । शृणु रसद सदा पदाभिसेवा- पट्टिमरता रतिर् उत्तमा ममास्तु ॥ BRS_3,2.47 ॥ धूर्यो धीरश् च वीरश् च त्रिधा पारिषद्-आदिकः ॥ BRS_3,2.48 ॥ तत्र धूर्यः - कृष्णेऽस्य प्रेयसी-वर्गे दासादौ च यथायथम् । यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥ BRS_3,2.49 ॥ यथा - देवः सेव्यतया यथा स्फुरति मे देव्यस् तथास्य प्रियाः सर्वः प्राण-समानतां प्रचिनुते तद्-भक्ति-भाजां गणः । स्मृत्वा साहसिकं बिभेमि तम् अहं भक्ताभिमानोन्नतं प्रीतिं तत्-प्रणते खरेऽप्य् अविदधद् यः स्वास्थ्यम् आलम्बते ॥ BRS_3,2.50 ॥ अथ धीरः - आश्रित्य प्रेयसीम् अस्य नातिसेवापरोऽपि यः । तस्य प्रसाद-पात्रं स्यान् मुख्यं धीरः स उच्यते ॥ BRS_3,2.51 ॥ यथा - कम् अपि पृथग्-अनुच्चैर् नाचरामि प्रयत्नं यदुकुल-कमलार्क त्वत्-प्रसाद-श्रियेऽपि । समजनि ननु देव्याः पारिजातार्चितायाः परिजन-निखिलान्तः-पातिनी मे यद्-आख्या ॥ BRS_3,2.52 ॥ अथ वीरः - कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते । अतुलां यो वहन कृष्णे प्रीतिं वीरः स उच्यते ॥ BRS_3,2.53 ॥ यथा - प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे कुमार-मकर-ध्वजाद् अपि न किञ्चिद् आस्ते फलम् । किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया प्रिया परिषद्-अग्रिमां न गणयामि भामाम् अपि ॥ BRS_3,2.54 ॥ चतुर्थे च (4.20.28) -- जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ BRS_3,2.55 ॥ एतेषु तस्य दासेषु त्रिविधेष्व् आश्रितादिषु । नित्य-सिद्धाश् च सिद्धाश् च साधकाः परिकीर्तितः ॥ BRS_3,2.56 ॥ अथ उद्दीपनाः - अनुग्रहस्य सम्प्राप्तिस् तस्याङ्घ्रि-रजसां तथा । भुक्तावशिष्ट-भक्तादेर् अपि तद्-भक्त-सङ्गतिः । इत्य् आदयो विभावाः स्युर् एष्व् असाधारणा मताः ॥ BRS_3,2.57 ॥ तत्र अनुग्रह-सम्प्राप्तिः, यथा - कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि । ध्येयोऽसौ निधने हन्त दृशोर् अध्वानम् अभ्यगात् ॥ BRS_3,2.58 ॥ मुरली-शृङ्गयोः स्वानः स्मित-पूर्वावलोकनम् । गुणोत्कर्ष-श्रुतिः पद्म-पदाङ्क-नव-नीरदाः । तद्-अङ्ग-सौरभाद्यास् तु सर्वैः साधारणा मताः ॥ BRS_3,2.59 ॥ अत्र मुरली-स्वनो, यथा विदग्ध-माधवे - सोत्कण्ठं मुरली-कला-परिमलान् आकर्ण्य घूर्णत्-तनोर् एतस्याक्षि-सहस्रतः सुरआतेर् अश्रूणि सस्रुर् भुवि । चित्रं वारिधरान् विनापि तरसा वैर् अद्य धारामयैर् दूरात् पश्यत देव-मातृत्कम् अभूद् वृन्दाटवी-मण्डलम् ॥ BRS_3,2.60 ॥ अथ अनुभावाः - सर्वतः स्वनियोगानाम् आधिक्येन परिग्रहः । ईर्ष्या-लवेन चास्पृष्टा मैत्री तत्-प्रणते जने । तन्-निष्ठाद्याः शीताः स्युर् एष्व् असाधारणाः क्रियाः ॥ BRS_3,2.61 ॥ तत्र स्वनियोगस्य सर्वत आधिक्यं, यथा -- अङ्ग-स्तम्भारम्भम् उत्तुङ्गयन्तं प्रेमानन्दं दारुको नाभ्यनन्दत् कंसारातेर् वीजने येन साक्षाद् अक्षोदीयान् अन्तरायो व्यधायि ॥ BRS_3,2.62 ॥ उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्-आदयः । विरागाद्याश् च ये शीताः प्रोक्ताः साधारणास् तु ते ॥ BRS_3,2.63 ॥ तत्र नृत्यम्, यथा श्री-दशमे (10.86.38) - श्रुतदेवोऽच्युतं प्राप्तं स्वगृहान् जनको यथा । नत्वा मुनींश् च संहृष्टो धुन्वन् वासो ननर्त ह ॥ BRS_3,2.64 ॥ यथा वा - त्वं कलासु विमुखोऽपि नर्तनं प्रेम-नाट्य-गुरुणासि पाठितः । यद् विचित्र-गति-caryayäcitaÓ चित्रयस्य् अहह चारणान् अपि ॥ BRS_3,2.65 ॥ अथ सात्त्विकाः - स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादि-त्रितये मताः ॥ BRS_3,2.66 ॥ यथा, गोकुलेन्द्र-गुण-गान-रसेन स्तम्भम् अद्भुतम् असौ भजमानः । पश्य भक्ति-रस-मण्डप-मूल- स्तम्भतां वहति वैष्णव-वर्यः ॥ BRS_3,2.67 ॥ श्री-दशमे (10.85.38) - स इन्द्रसेनो भगवत्-पदानुजं बिभ्रन् मुहुः प्रेम-विभिन्नया धिया । उवाच हानन्द-जलाकुलेक्षणः प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥ BRS_3,2.68 ॥ अथ व्यभिचारिणः - हर्षो धृतिश् चात्र निर्वेदोऽथ विषण्णता । दैन्यं चिन्ता स्मृतिः शङ्का मतिर् औत्सुक्य-चापले ॥ BRS_3,2.69 ॥ वितर्कावेग-ह्री-jìya-मोहोन्मादावहित्थिकाः । बोधः स्वप्नः क्लमो व्याधिर् मृतिश् च व्यभिचारिणः ॥ BRS_3,2.70 ॥ इतरेषां मदादीनां नातिपोषकता भवेत् । योगे त्रयः स्युर् धृत्यस् ता अयोगे तु क्लमादयः । उभयत्र परे शेषा निर्वेदाद्याः सतां मताः ॥ BRS_3,2.71 ॥ तत्र हर्षो, यथा प्रथमे (1.11.5) -- प्रीत्य्-उत्फुल्ल-मुखाः procur हर्ष-गद्गदया गिरा । पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥ BRS_3,2.72 ॥ यथा वा - हरिम् अवलोक्य पुरो भुवि पतितो दण्ड-प्रणाम-शत-कामः । प्रमद-विमुग्धो नृपतिः पुनर् उत्थानं विसस्मार ॥ BRS_3,2.73 ॥ क्लमो, यथा स्कान्दे - अशोषयन् मनस् तस्य म्लापयन् मुख-पङ्कजम् । आधिस् तद्-विरहे देव ग्रीष्मे सर इवांशुमान् ॥ BRS_3,2.74 ॥ निर्वेदो, यथा - धन्याः स्फुरति तव सूर्य कराः सहस्रं ये सर्वदा यदुपतेः पदयोः पतन्ति । बन्ध्यो दृशां दर्शशती ध्रियते ममासौ दूरे मुहूर्तम् अपि या न विलोकते तम् ॥ BRS_3,2.75 ॥ अथ स्थायी - सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः । अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते । एषा रसेऽत्र कथिता स्थायि-भावतया बुधैः ॥ BRS_3,2.76 ॥ आश्रितादेः पुरैवोक्तः प्रकारो रति-जन्मनि । तत्र पारिषदादेस् तु हेतुः संस्कार एव हि । संस्कारोद्बोधकास् तस्य दर्शन-श्रवणादयः ॥ BRS_3,2.77 ॥ एषा तु सम्भ्रम-प्रीतिः प्राप्नुवत्य् उत्तरोत्तरम् । वृद्धिं प्रेमा ततः स्नेहस् ततो राग इति त्रिधा ॥ BRS_3,2.78 ॥ तत्र सम्भ्रम-प्रीतिः, यथा श्री-दशमे (10.38.6) - ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः । यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥ BRS_3,2.79 ॥ यथा वा - कलिन्द-नन्दिनी-कुल-कदम्ब-वन-वल्लभम् । कदा नमस्करिषामि गोप-रूपं तम् ईश्वरम् ॥ BRS_3,2.80 ॥ अथ प्रेमा - क्रास-शङ्का-च्युता बद्ध-मूला प्रेमेयम् उच्यते । अस्यानुभावाः कथितास् तत्र व्यसनितादयः ॥ BRS_3,2.81 ॥ यथा- अणिमादि-सौख्य-वीचीम् अवीचि-दुःख-प्रवाहं वा । नय मां विकृतिर् न हि मे त्वत्-पदकमलावलम्बस्य ॥ BRS_3,2.82 ॥ यथा वा- रुषाज्वलित-बुद्धिना भृगु-सुतेन शप्तोऽप्य् अलं मया हृत-जगत्-त्रयोऽप्य् अतनुकैतवं तन्वता । विनिन्द्य कृत-बन्धनोऽप्य् उरग-राज-पाशैर् बलाद् अरज्यत स मय्य् अहो द्विगुणम् एव वैरोचनिः ॥ BRS_3,2.83 ॥ अथ स्नेहः -- सान्द्रश् चित्त-द्रवं कुर्वन् प्रेमा 'स्नेह' इतीर्यते । क्षणिकस्यापि नेह स्याद् विस्लेषस्य सहिष्णुता ॥ BRS_3,2.84 ॥ यथा - दम्भेन bëpÃmbu-झरस्य केशवं वीक्ष्य द्रवच्-चित्तम् असुस्रुवत् तव । इत्य् उच्चकैर् धारयतो विचित्ततां चित्रा न ते दारुक दारु-कल्पता ॥ BRS_3,2.85 ॥ यथा वा - पत्नीं रत्न-निधेः पराम् उपहरन् पूरेण bëpÃmbhasÃæ रज्यन्-मञ्जुल-कण्ठ-गर्भ-लुठित-स्तोत्राक्षरोपक्रमः । चुम्बन् फुल्लकदम्ब-डम्बर-तुलाङ्गैः समीक्षियाच्युतं स्तब्धोऽप्य् अभ्यधिकां श्रियं प्रणमतां वृन्दाद् दधारोद्धवः ॥ BRS_3,2.86 ॥ अथ रागः - स्नेहः स रागो येन स्यात् सुखं दुःखम् अपि स्फुटम् तत्-सम्बन्ध-लवे ऽप्य् अत्र प्रीतिः प्राण-व्ययैर् अपि ॥ BRS_3,2.87 ॥ यथा - गुरुर् अपि भुजगाद् भीस् तक्षकात् प्राज्य-राज्य- च्युतिर् अति-शायिनी च प्रायचर्या च गुर्वी । अतसनुत मुदम् उच्चैः कृष्ण-लीला-सुधान्तर्- विहरण-सचिवत्वाद् औत्तरेयस्य राज्ञः ॥ BRS_3,2.88 ॥ यथा वा - केशवस्य करुणा-लवेऽपि चेद् bìavo'pi किल षडवो मम । अस्य यद्य् अदयता-कुश-स्थली पूर्ण-सिद्धिर् अपि मे कुशस्थली ॥ BRS_3,2.89 ॥ प्राय आद्य-द्वये प्रेमा स्नेहः पारिषदेष्व् असौ । परीक्षिति भवेद्-रागो दारुके च तथोद्धवे ॥ BRS_3,2.90 ॥ व्रजानुगेष्व् अनेकेषु रक्तक-प्रमुखेषु च । अस्मिन्न् अभ्युदिते भावः प्रायः स्यात् सख्य-लेश-भाक् ॥ BRS_3,2.91 ॥ यथा - शुद्धान्तान् मिलितं bëpa-रुद्ध-वाग् उद्धवो हरिम् । किञ्चित्-कुञ्चित-नेत्रान्तः स्वान्तेन परिषस्वजे ॥ BRS_3,2.92 ॥ अयोग-योगाव् एतस्य प्रभेदौ कथिताव् उभौ ॥ BRS_3,2.93 ॥ अथ अयोगः - सङ्गाभावो हरेर् धीरैर् अयोग इति कथ्यते । अयोगे तन्-मनस्कत्वं तद्-गुणाद्य्-अनुसन्धयः ॥ BRS_3,2.94 ॥ तत् प्राप्त्य्-अपाय-चिन्ताद्याः सर्वेषां कथिताः क्रियाः । उत्कण्ठितं वियोगश् चेत्य् अयोगे ऽपि द्विधोच्यते ॥ BRS_3,2.95 ॥ तत्र उत्कण्ठितम् -- अदृष्ट-पूर्वस्य हरेर् दिदृक्षोत्कण्ठितं मतम् ॥ BRS_3,2.96 ॥ यथा नारसिंहे - चकार मेघे तद्-वर्णे बहु-मान-रतिं नृपः । पक्षपातेन तन्-नाम्नि मृगे पद्मे च तद्-दृशि ॥ BRS_3,2.97 ॥ यथा व, श्री-दशमे (10.38.10) - अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषोर् भारावताराय भुवो निजेच्छया लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ BRS_3,2.98 ॥ अत्रायोग-प्रसक्तानां सर्वेषाम् अपि सम्भवे । औत्सुक्य-दैन्य-निर्वेद-चिन्तानां चापलस्य च । जडतोन्माद-मोहानाम् अपि स्याद् अतिरिक्तता ॥ BRS_3,2.99 ॥ तत्र औत्सुक्यं, यथा श्री-कृष्ण-कर्णामृते (41) -- अमून्य् अधन्यानि दिनान्तराणि हरे त्वद्-आलोकनम् अन्तरेण । अनाथ-बन्धो करुणैक-सिन्धो हा हन्त हा हन्त कथं नयामि ॥ BRS_3,2.100 // यथा वा, विलोचन-सुधाम्बुधेस् तव पदारविन्द-द्वयी विलोचन-रस-च्छटाम् अनुपलभ्य विक्षुभ्यतः । मनो मम मनाग् अपि क्वचिद् अनाप्नुवन् निर्वृतिं क्षणार्धम् अपि मन्यते व्रज-महेन्द्र वर्ष-व्रजम् ॥ BRS_3,2.101 // दैन्यं, यथा तत्रैव [* कर्णामृत? Not found in any of the three centuries.] - nibaddha-mÆrdhäjalir एष याचे नीरन्ध्र-दैन्योन्नति-मुक्त-कण्ठम् । दयाम्बुधे देव भवत्-कटाक्ष- दाक्षिण्य-लेशेन सकृन् निषिञ्च ॥ BRS_3,2.102 // यथा वा -- असि शशि-मुकुटाद्यैर् अप्य् अलभ्येक्षणस् त्वं लघुर् अघहर कीटाद् अप्य् अहं कूट-कर्मा । इति विसदृशतापि प्रार्थने प्रार्थयामि स्नपय कृपण-बन्धो माम् अपाङ्ग-च्छटाभिः ॥ BRS_3,2.103 // निर्वेदो, यथा - स्फुटं श्रितवतोर् अपि श्रुति-निषेवया श्लाघ्यतां ममाभव-निरतयोर् भवतु नेत्रयोर् मन्दयोः । भवेन् न हि ययोः पदं मधुरिम-श्रियाम् आस्पदं पदाम्बुजनखाङ्कुराद् अपि विसारि रोचिस् तव ॥ BRS_3,2.104 // चिन्ताम्, यथा - हरि-पद-कमलावलोक-तृष्णा तरलमतेर् अपि योग्यताम् अवीक्ष्य । अवनत-वदनस्य चिन्तया मे हरि हरि निःश्वसतो निशाः प्रयाति ॥ BRS_3,2.105 // चापलं, यथा श्री-कृष्ण-कर्णामृते (32) -- त्वच्-छैशवं त्रि-भुवनाद्भुतम् इत्य् अवेहि मच्-चापलं च तव वा मम वाधिगम्यम् । तत् किं करोमि विरलं मुरली-विलासि मुग्धं मुखाम्बुजम् उदीक्षितुम् ईक्षणाभ्याम् ॥ BRS_3,2.106 // यथा वा - ह्रियम् अघहर मुक्त्वा दृक्-पतङ्गी ममासौ भयम् अपि दमयित्वा भक्त-वृन्दात् तृषार्ता । निरवधिम् अविचार्य स्वस्य च क्षोदिमानं तव चरण-सरोजं लेढुम् अनिव्च्छतीश ॥ BRS_3,2.107 // जडता, यथा सप्तमे (7.4.37) - न्यस्त-krŬanako बालो जडवत् तन्-मनस्तया । कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥ BRS_3,2.108 // यथा वा - निमेषोन्मुक्ताक्षः कथम् इह परिस्पन्द-विधुरां तनुं बिभ्रद् भव्यः प्रतिकृतिर् इवास्ते द्विज-पतिः । अये ज्ञातं वंशी-रसिक-नव-राग-व्यसनिना पुरः श्यामाम्भोदे बत विनिहिता दृष्टिर् अमुना ॥ BRS_3,2.109 // उन्मादो, यथा सप्तमे (7.4.40) - नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित् तद्-भावना-युक्तस् तन्मयो ऽनुचकार ह ॥ BRS_3,2.110 // यथा वा - क्वचिन् नटति निष्पटं क्वचिद् असम्भवं स्तम्भते क्वचिद् विहसति स्फुटं क्वचिद् अमन्दम् आक्रन्दति । लसत्य् अनलसं क्वचित् क्वचिद् अपार्थम् आर्तायते हरेर् अभिनवोद्धुर-प्रणय-सीधुम् अत्तो मुनिः ॥ BRS_3,2.111 // मोहो, यथा हरि-भक्ति-सुधोदये -- अयोग्यम् आत्मानम् इतीश-दर्शने स मन्यमानस् तद्-अनाप्ति-कातरः । उद्बेल-दुःखार्णव-मग्न-मानसः श्रुताश्रुधारो द्विज मूर्च्छितापतत् ॥ BRS_3,2.112 // यथा वा हरि-चरण-विलोकाब्धि-तापावलीभिर् बत विधूत-चिद्-अम्भस्य् अत्र नस् तीर्थ-वर्ये । श्रुइत्-पुट-परिवाहेनेशनामामृतानि क्षिपत ननु सतीर्थाश् चेष्टतां प्राण-हंसः ॥ BRS_3,2.113 // अथ वियोगः - वियोगो लब्ध-सङ्गेन विच्छेदो दनुज-द्विधा ॥ BRS_3,2.114 // यथा - बलि-सुत-भुज-षण्ड-खण्डनाय क्षतज-पुरं पुरुषोत्तमे प्रयाते । विधूत-विधुर-बुद्धिर् उद्धवोऽयं विरह-निरुद्ध-मना निरुद्धवोऽभूत् ॥ BRS_3,2.115 // अङ्गेषु तापः कृशता जागर्यालम्ब-शून्यता । अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं बुधैः । वियोगे सम्भ्रम-प्रीतेर् दशावस्थाः प्रकीर्तिताः ॥ BRS_3,2.116 // अनवस्थित्र् आख्याता चित्तस्यालम्ब-शून्यता । अरागिता तु सर्वस्मिन्न् अधृतिः कथिता बुधैः । अन्येऽष्टौ प्रकटार्थत्वात् तापाद्या न हि लक्षिताः ॥ BRS_3,2.117 // तत्र तापो, यथा - अस्मान् दुनोति कमलं तपनस्य मित्रं रत्नाकरश् च बडवानल-gƬha-मूर्तिः । इन्दीवरं विधु-सुहृत् कथम् ईश्वरं वा तं स्मारयन् मुनिपते दहतीह सभ्यान् ॥ BRS_3,2.118 // कृशता, यथा - दधति तव तथाद्य सेवकानां भुज-परिघाः कृशतां च पाण्डुतां च । पतति बत यथा मृणाल-बुद्ध्या स्फुटम् इह पाण्डव-मित्र पाण्डु-पक्षः ॥ BRS_3,2.119 // जागर्या, यथा - विरहान् मुर-द्विषश् चिरं विधुराङ्गे परिखिन्न-चेतसि । क्षणदाः क्षण-दायितोज्झिता बहुलाश्वे बहुलास् तदाभवन् ॥ BRS_3,2.120 // आवलम्बन-शून्यता, यथा - विजय-रथ-कुटुम्बिना विनान्यन् न किल कुटुम्बम् इहास्ति नस् त्रिलोक्याम् । भ्रमद् इदम् अनवेक्ष्य यत्-पदाब्जं क्वचिद् अपि न व्यवतिष्ठतेऽद्य चेतः ॥ BRS_3,2.121 // अधृतिः, यथा - प्रेक्ष्य पिञ्छ-कुलम् अक्षि पिधत्ते नैचिकी-निचयम् उज्झति दूरे । वष्टि यष्टिम् अपि नाद्य मुरारे रक्तकस् तव पदाम्बुज-रक्तः ॥ BRS_3,2.122 // जडता, यथा - यौधिष्ठिरं पुरम् उपेयुषि पद्मनाभे खेदानल-व्यतिकरैर् अतिविक्लवस्य । स्वेदाश्रुभिर् न हि परं जलताम् अवापुर् अङ्गानि निष्क्रियतया च किलोद्धवस्य ॥ BRS_3,2.123 // व्याधिर्, यथा - चिरयति मणिम् अन्वेष्टुं चलिते मुरभिदि कुशस्थली-पुरतः । समजनि धृत-नव-व्याधिः पवन-व्याधिर् यथार्थाख्यः ॥ BRS_3,2.124 // उन्मादो, यथा - प्रोषिते बत निजाधिदैवते रैवते नवम् अवेक्ष्य नीरदम् । भ्रान्त-धीर् अयम् अधीरम् उद्धवः पश्य रौति रमते नमस्यति ॥ BRS_3,2.125 // मूर्च्छितं, यथा - समजनि दशा विश्लेषात् ते पदाम्बुज-सेविनां व्रज-भुवि तथा नासीन् निद्रा-लवोऽपि यथा पुरा । यदु-वर दर-श्वासेनामी वितर्कित-जीविताः सततम् अधुना निश्चेष्टाङ्गास् तटान्य् अधिशेरते ॥ BRS_3,2.126 // मृतिः, यथा -- दनुज-दमन याते जीवने त्वय्य् अकस्मात् प्रचुर-विरह-तापैर् ध्वन्त-हृत्-पङ्कजायाम् । व्रजम् अभि परितस् ते दास-कासार-पङ्क्तौ न किल वसतिम् आर्ताः कर्तुम् इच्छन्ति हंसाः ॥ BRS_3,2.127 // अशिवत्वान् न घटते भक्ते कुत्राप्य् असौ मृतिः । क्षोभकत्वाद् वियोगस्य जात-प्रायेति कथ्यते ॥ BRS_3,2.128 // अथ योगः - कृष्णेन सङ्गमो यस् तु स योग इति कीर्त्यते । योगेऽपि कथितः सिद्धिस् तुष्टिः स्थितिर् इति त्रिधा ॥ BRS_3,2.129 // तत्र सिद्धिः - उत्कण्ठिते हरेः प्राप्तिः सिद्धिर् इत्य् अभिधीयते ॥ BRS_3,2.130 // यथा श्री-कृष्ण-कर्णामृते (57) - मौलिश् चन्द्रक-भूषणो मरकत-स्तम्भाभिरामं वपुर् वक्त्रं चित्र-विमुग्ध-हास-मधुरं बाले विलोले दृशौ । वाचः शैशव-शीतया मद-गज-श्लाघ्या विलास-स्थितिर् मन्दं मन्दम् अये क एष मथुरा-वीथीं मिथो गाहते ॥ BRS_3,2.131 // यथा वा श्री-दशमे (10.38.34) - रथात् तूर्णम् अवप्लुत्य सोऽक्रूरः प्रेम-विह्वलः । पपात चरणोपान्ते दण्डवद् राम-कृष्णयोः ॥ BRS_3,2.132 // तुष्टिः - जाते वियोगे कंसारेः सम्प्राप्तिस् तुष्टिर् उच्यते ॥ BRS_3,2.133 // यथा प्रथमे (1.11.10) - कथं वयं नाथ चिरोषिते त्वयि प्रसन्न-दृष्ट्याखिल-ताप-शोषणम् । जीवेम ते सुन्दर-हास-शोभितम् अपश्यमाना वदनं मनोहरम् ॥ BRS_3,2.134 // यथा वा - समक्षम् अक्षमः प्रेक्ष्य हरिम् अञ्जलि-बन्धने । दारुको द्वारका-द्वारि तत्र चित्र-दशां ययौ ॥ BRS_3,2.135 // स्थितिः - सह-वासो मुकुन्देन स्थितिर् निगदिता बुधैः ॥ BRS_3,2.136 // यथा हंसदूते (50) [* This actually appears to be a mix of verses 50-51. Check my comment in Mystic Poetry] पुरस्ताद् आभीरी-गण-भयद-नामा स कठिनो मणि-स्तम्भालम्बी कुरु-कुल-कथां सङ्कलयिता । स जानुभ्याम् अष्टापद-भुवनम् अवष्टभ्य भविता गुरोः शिष्यो नूनं पद-कमल-संवाहन-रतः ॥ BRS_3,2.137 // निजावसर-शुश्रूषा-विधाने सावधानता । पुरस् तस्य निवेशाद्या योगेऽमीषां क्रिया मताः ॥ BRS_3,2.138 // केचिद् अस्या रतेः कृष्ण-भक्त्य्-आस्वाद-बहिर्मुखाः । भवत्वम् एव निश्चित्य न रसावस्थतां जगुः ॥ BRS_3,2.139 // इति तावद् असाधीयो यत् पुराणेषु केषुचित् । श्रीमद्-भागवते चैष प्रकटो दृश्यते रसः ॥ BRS_3,2.140 // तथा हि एकादशे (11.3.32) - क्वचित् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ BRS_3,2.141 // सप्तमे च (7.7.34) - निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रु-गद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ BRS_3,2.142 // एषात्र भक्ताभावानां प्रायकी प्रक्रियोदिता । किन्तु कालादि-वैशिष्ठ्यात् क्वचित् स्यात् सीम-लङ्घनम् ॥ BRS_3,2.143 // अथ गौरव-प्रीतिः - लाल्याभिमानिनां कृष्णे स्यात् प्रीतिर् गौरवोत्तरा । सा विभावादिभिः पुष्टा गौरव-प्रीतिर् उच्यते ॥ BRS_3,2.144 // तत्र आलम्बनाः - हरिश् च तस्य लाल्याश् च भवन्त्य् आलम्बना इह ॥ BRS_3,2.145 // तत्र हरिः, यथा - अयम् उपहित-कर्णः प्रस्तुते वृष्णि-वृद्धैर् यदुपतिर् इतिहासे मन्द-हासोज्ज्वलास्यः । उपदिशति सुधर्मा-मध्यम् अध्यास्य दीव्यन् हितम् इह निजयाग्रे चेष्टयैवात्मजान् नः ॥ BRS_3,2.146 // महा-गुरुर् महा-कीर्तिर् महा-बुद्धिर् महा-बलः । रक्षी लालक इत्य् आद्यैर् गुणैर् आलम्बनो हरिः ॥ BRS_3,2.147 // अथ लाल्याः - लाल्याः किल कनिष्ठत्व-पुत्रत्वाद्य्-अभिमानिनः । कनिष्ठाः सारण-गद-सुभद्र-प्रमुखाः स्मृताः । प्रद्युम्न-चारुदेष्णाद्याः साम्बाद्याश् च कुमारकाः ॥ BRS_3,2.148 // एषां रूपं, यथा - अपि मुरान्तक-पार्षद-मण्डलाद् अधिक-मण्डन-वेश-गुण-श्रियः । आसत-पीत-सित-द्युतिभिर् युता यदु-कुमार-गणाः पुरि रेमिरे ॥ BRS_3,2.149 // एषां भक्तिः, यथा - सग्धिं भजन्ति हरिणा मुखम् उन्नमय्य ताम्बूल-चर्वितम् अदन्ति च दीयमानम् । घ्राताश् च मूर्ध्नि परिरभ्य भवन्त्य् अदस्राः साम्बादयः कति पुरा विदधुस् तपांसि ॥ BRS_3,2.150 // रुक्मिणी-नन्दनस् तेषु लाल्येषु प्रवरो मतः ॥ BRS_3,2.151 // तस्य रूपम् - स जयति शम्बर-दमनः सुकुमारो यदु-कुमार-कुल-मौलिः । जनयति जनेषु जनक-भ्रान्तिं यः सुष्ठु रूपेण ॥ BRS_3,2.152 // अस्य भक्तिः - प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर् मादृशां स एष परमो गुरुर् गरुड-गो यदूनां पतिः । यतः किम् अपि लालनं वयम् अवाप्य दरोद्धुराः पुरारिम् अपि सङ्गरे गुरु-रुषं तिरस्कुर्महे ॥ BRS_3,2.153 // उभयेषां सदाराध्य-धियैव भजताम् अपि । सेवकानाम् इहैश्वर्य-ज्ञानस्यैव प्रधानता ॥ लाल्यानां तु स्व-सम्बन्ध-स्फूर्तेर् एव समन्ततः ॥ BRS_3,2.154 // व्रज-स्थानां परैश्वर्य-ज्ञान-शून्य-धियाम् अपि । अस्त्य् एव वल्लवाधीश-पुत्रत्वैश्वर्य-वेदनम् ॥ BRS_3,2.155 // अथ उद्दीपनाः - उद्दीपनास् तु वात्सल्य-स्मित-प्रेक्षादयो हरेः ॥ BRS_3,2.156 // यथा - अग्रे सानुग्रहं पश्यन्न् अग्रजं व्यग्र-मानसः । गदः पदारविन्देऽस्य विदधे दण्डवन्-नतिम् ॥ BRS_3,2.157 // अथ अनुभावाः - अनुभावास् तु तस्याग्रे नीचासन-निवेशनम् । गुरोर् वर्त्मानुसारित्वं धुरस् तस्य परिग्रहः । स्वैराचार-विमोक्षाद्याः शीता लाल्येषु कीर्तिताः ॥ BRS_3,2.158 // तत्र नीचासन-निवेशनम्, यथा - यदु-सदसि सुरेन्द्रैर् द्राग् उपव्रज्यमानाः सुखद-करक-वार्भिर् ब्रह्मणाभ्युक्षिताङ्गः । मधुरिपुम् अभिवन्द्य स्वर्ण-पीठानि मुञ्चन् भुवम् अभि मकराङ्को राङ्कवं स्वीचकार ॥ BRS_3,2.159 // दासैः साधाराणाश् चान्ये प्रोच्यन्तेऽमीषु केचन । प्रणामो मौन-बाहुल्यं सङ्कोचं praÓrayìhyatà । निज-प्राण-व्ययेनापि तद्-आज्ञा-परिपालनम् ॥ BRS_3,2.160 // अधो-वदनता स्थैर्यं कास-हासादि-वर्जनम् । तदीयातिरहः-केलि-वार्ताद्य्-उपरमादयः ॥ BRS_3,2.161 // अथ सात्त्विकाः - कन्दर्प विन्दति मुकुन्द-पदारविन्द- द्वन्द्वे दृशोः पदम् असौ किल निष्प्रकम्पा । प्रालेय-बिन्दु-निचितं धृत-कण्टका ते स्विन्नाद्य कण्टकि-फलं तनुर् अन्वकार्षीत् ॥ BRS_3,2.162 // अथ व्यभिचारिणः - अनन्तरोक्ताः सर्वेऽत्र भवन्ति व्यभिचारिणः ॥ BRS_3,2.163 // तत्र हर्षो, यथा - दूरे दरेन्द्रस्य नभस्य् उदीर्णे ध्वनौ स्थितानां यदु-राजधन्याम् । तनूरुहैस् तत्र कुमारकाणां नटैश् च हृष्यद्भिर् अकारि नृत्यम् ॥ BRS_3,2.164 // निर्वेदो, यथा - धन्यः साम्ब भवान् स-रिङ्गणम् अयन् पार्श्वे रजः-कर्बूरो यस् तातेन विकृष्य वत्सलतया स्वोत्सङ्गम् आरोपितः । धिङ् मां दुर्भगम् अत्र शङ्कर-मयैर् दुर्दैव-विस्फूर्जितैः प्राप्ता न क्षणिकापि लालन-रतिः सा येन बाल्ये पितुः ॥ BRS_3,2.165 // अथ स्थायी - देह-सम्बन्धितामानाद् गुरु-धीर् अत्र गौरवम् । तन्मयी लालके प्रीतिर् गौरव-प्रीतिर् उच्यते ॥ BRS_3,2.166 // स्थायि-भावोऽत्र सा चैषाम् आमूलात् स्वयम् उच्छ्रिता । कञ्चिद् विशेषम् आपन्ना प्रेमेति स्नेह इत्य् अपि । राग इत्य् उच्यते चात्र गौरव-प्रीतिर् एव सा ॥ BRS_3,2.167 // तत्र गौरव-प्रीतिः, यथा - मुद्रां भिनत्ति न रद-च्छदयोर् अमन्दां वक्त्रं च नोन्नमयति स्रवद्-अस्र-कीर्णम् । धीरः परं किम् अपि सङ्कुचतीं झषाङ्को दृष्टिं क्षिपत्य् अघभिदश् चरणारविन्दे ॥ BRS_3,2.168 // प्रेमा, यथा - द्विषद्भिः क्षोदिष्ठैर् जगद्-अविहितेच्छस्य भवतः कराद् आकृष्यैव प्रसभम् अभिमन्याव् अपि हते । सुभद्रायाः प्रीतिर् दनुज-दमन त्वद्-विषयिका प्रपेदे कल्याणी न हि मलिनिमानं लवम् अपि ॥ BRS_3,2.169 // स्नेहो, यथा - विमुञ्च पृथु-वेपथुं विसृज कण्ठाकुण्ठायितं विमृज्य मयि निक्षिप प्रसरद्-अश्रु-धारे दृशौ । करं च मकर-ध्वज प्रकट-कण्टकालङ्कृतं निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः ॥ BRS_3,2.170 // रागो, यथा - विषम् अपि सहसा सुधाम् इवायं निपिबति चेत् पितुर् इङ्गितं झषाङ्कः । विसृजति तद्-असम्मतिर् यदि स्याद् विषम् इव तां तु सुधां स एव सद्यः ॥ BRS_3,2.171 // त्रिष्व् एवायोग-योगाद्या भेदाः पूर्ववद् ईरिताः ॥ BRS_3,2.172 // तत्र उत्कण्ठितम्, यथा - शम्बरः सुमुखि लब्ध-दुर्विपड्- डम्बरः स रिपुर् अम्बरायितः । अम्बु-राज-महसं कदा गुरुः कम्बु-राज-करम् ईक्षितास्महे ॥ BRS_3,2.173 // अथ वियोगः - मनो ममेष्टाम् अपि गेण्डु-लीलां न वष्टि योग्यां च तथास्त्र-योग्याम् । गुरौ पुरं कौरवम् अभ्युपेते काराम् इव द्वारवतीम् अवैति ॥ BRS_3,2.174 // सिद्धिः - मिलितः शम्बर-पुरतो मदनः पुरतो विलोकयन् पितरम् । कोऽहम् इति स्वं प्रमदान् न धीर् अधीर् अप्य् असौ वेद ॥ BRS_3,2.175 // तुष्टिः - मिलितम् अधिष्ठित-गरुडं प्रेक्ष्य युधिष्ठिर-पुरान् मुरारातिम् । अजनि मुदा यदु-नगरे सम्भ्रम-भूमा कुमाराणाम् ॥ BRS_3,2.176 // स्थितिः - कुञ्चयन्न् अक्षिणी किञ्चिद् bëpa-निष्पन्दि-पक्षिणी । वन्दते पादयोर् द्वन्द्वं पितुः प्रति-दिनं स्मरः ॥ BRS_3,2.177 // उत्कण्ठित-वियोगाद्ये यद् यद् विस्तारितं न हि । सम्भ्रम-प्रीतिवज् ज्ञेयं तत् तद् एवाखिलं बुधैः ॥ BRS_3,2.178 // इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे प्रीति-भक्ति-रस-लहरी द्वितीया । 3,3 प्रेयोभक्तिरसाख्या तृतीय-लहरी स्थायि-भावो विभावाद्यैः सख्यम् आत्मोचितैर् इह । नीतश् चित्ते सतां पुष्टिं रसः प्रेयान् उदीर्यते ॥ BRS_3,3.1 ॥ तत्र आलम्बनाः - हरिश् च तद्-वयस्याश् च तस्मिन्न् आलम्बना मताः ॥ BRS_3,3.2 ॥ तत्र हरिः - द्विभुजत्वादि-भाग् अत्र प्राग्वद् आलम्बनो हरिः ॥ BRS_3,3.3 ॥ तत्र व्रजे, यथा - महेन्द्र-मणि-मञ्जुल-द्युतिर् अमन्द-कुन्द-स्मितः स्फुरत्-पुरट-केतकी-कुसुम-रम्य-पट्टाम्बरः । स्रग्-उल्लसद्-उरः-स्थलः क्वणित-वेणुर् अत्राव्रजन् व्रजाद् अघहरो हरत्य् अहह नः सखीनां मनः ॥ BRS_3,3.4 ॥ अन्यत्र, यथा - चञ्चत्-कौस्तुभ-कौमुदी-समुदयं कौमोदकी-चक्रयोः सख्येनोज्ज्वलितैस् तथा जलजयोर् ìhyaæ चतुर्भिर् भुजैः । दृष्ट्वा हारि-हरिन्-मणि-द्युति-हरं शौरिं हिरण्याम्बरं जग्मुः पाण्डु-सुताः प्रमोद-सुधया नैवात्म-सम्भावनाम् ॥ BRS_3,3.5 ॥ सुवेषः सर्व-सल्-लक्ष्म-लक्षितो बलिनां वरः । विविधाद्भुत-bhëÃ-विद् वावदूकः सुपण्डितः ॥ BRS_3,3.6 ॥ विपुल-प्रतिभो दक्षः करुणो वीर-शेखरः । विदग्धो बुद्धिमान् क्षन्ता रक्त-लोकः समृद्धिमान् । सुखी वरीयान् इत्य् आद्या गुणास् तस्येह कीर्तिता ॥ BRS_3,3.7 ॥ अथ तद्-वयस्याः - रूप-वेष-गुणाद्यैस् तु समाः सम्यग्-अयन्त्रिताः । विश्रम्भ-सम्भृतात्मानो वयस्यास् तस्य कीर्तिताः ॥ BRS_3,3.8 ॥ यथा - साम्येन भीति-विधुरेण विधीयमान- भक्ति-प्रपञ्चम् अनुदञ्चद्-अनुग्रहेण । विश्रम्भ-सार-निकुरम्ब-करम्बितेन वन्देतराम् अघहरस्य वयस्य-वृन्दम् ॥ BRS_3,3.9 ॥ ते पुर-व्रज-सम्बन्धाद् द्वि-विधाः प्राय ईरिताः ॥ BRS_3,3.10 ॥ तत्र पुर-सम्बन्धिनः - अर्जुनो भीमसेनश् च दुहिता द्रुपदस्य च । श्रीदाम-भूसुराद्याश् च सखायः पुर-संश्रयाः ॥ BRS_3,3.11 ॥ एषां सख्यम्, यथा - शिरसि नृपतिर् द्रग् अघ्रासीद् अघारिम् अधीर-धीर् भुज-परिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ । पद-कमलयोः सास्रौ दस्रात्मजौ च निपेततुस् तम् अवशाधियः प्रौढानन्दाद् अरुन्धत पाण्डवाः ॥ BRS_3,3.12 ॥ श्रेष्ठः पुर-वयस्येषु भगवान् वानरध्वजः ॥ BRS_3,3.13 ॥ अस्य रूपं, यथा - गाण्डीव-पाणिः करि-राज-शुण्डा रम्योरुर् इन्दीवर-सुन्दराभः । रथाङ्गिना रत्न-रथाधिरोही स रोहिताक्षः सुतराम् अराजीत् ॥ BRS_3,3.14 ॥ सख्यं, यथा - पर्यङ्के महति सुरारि-हन्तुर् अङ्के निःशङ्क-प्रणय-निसृष्ट-पूर्व-कायः । उन्मीलन्-नव-नर्म-कर्मठोऽयं गाण्डीवी स्मित-वदनाम्बुजो व्यराजीत् ॥ BRS_3,3.15 ॥ अथ व्रज-सम्बन्धिनः - क्षणादर्शनतो दीनाः सदा सह-विहारिणः । तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः । अतः सर्व-वयस्येषु प्रधानत्वं भजन्त्य् अमी ॥ BRS_3,3.16 ॥ एषां रूपं, यथा - बलानुज-सदृग्-वरो-गुण-विलास-वेष-श्रियः प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः । महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः सदा प्रणय-शालिनः सहचरा हरेः पान्तु वः ॥ BRS_3,3.17 ॥ सख्यं, यथा - उन्निद्रस्य ययुस् तवात्र विरतिं सप्त क्षपास् तिष्ठतो हन्त श्रान्त इवासि निक्षिप सखे श्रीदाम-पाणौ गिरिम् । आधिर् विध्यति नस् त्वम् अर्पय करे किं वा क्षणं दक्षिणे दोष्णस् ते करवाम कामम् अधुना सव्यस्य संवाहनम् ॥ BRS_3,3.18 ॥ यथा वा श्री-दशमे (10.12.11) - इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ BRS_3,3.19 ॥ एषु कृष्णस्य सख्यं, यथा - सहचर-निकुरम्बं भ्रातर् आर्य प्रविष्टं द्रुतम् अघ-जठरान्तः-कोटरे प्रेक्षमाणः । स्खलद्-अशिशिर-bëpa-क्षालित-क्षाम-गण्डः क्षणम् अहम् अवसीदन् शून्य-चित्तस् तद् आसम् ॥ BRS_3,3.20 ॥ सुहृदश् च सखायश् च तथा प्रिय-सखाः परे । प्रिय-नर्म-वयस्याश् चेत्य् उक्ता गोष्ठे चतुर्-विधाः ॥ BRS_3,3.21 ॥ तत्र सुहृदः - वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः । सायुधास् तस्य दुष्टेभ्यः सदा रक्षा-परायणाः ॥ BRS_3,3.22 ॥ सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः । यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः । विजयो बलभद्राद्याः सुहृदस् तस्य कीर्तिताः ॥ BRS_3,3.23 ॥ एषां सख्यं, यथा - धुन्वन् धावसि मण्डलाग्रम् अमलं त्वं मण्डलीभद्र किं गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः । शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते गर्जन्न् एष घनो बली न तु बलीवर्दाकृतिर् दानवः ॥ BRS_3,3.24 ॥ सुहृत्सु मण्डलीभद्र-बलभद्रौ किलोत्तमौ ॥ BRS_3,3.25 ॥ अत्र मण्डलीभद्रस्य रूपम्, यथा -- पाटल-पटल-सद्-अङ्गो लकुट-करः शेखरी शिखण्डेन । द्युति-मण्डली-मलि-निभां भाति दधन् मण्डलीभद्रः ॥ BRS_3,3.26 ॥ अस्य सख्यं, यथा - वन-भ्रमण-केलिभिर् गुरुभिर् अह्नि खिन्नीकृतः सुखं स्वपितु नः सुहृद् व्रज-निशान्त-मध्ये निशि । अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां त्वम् अस्य विसृजन्न् अलं सुबल सक्थिनी लालय ॥ BRS_3,3.27 ॥ बलदेवस्य रूपं, यथा - गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलि-च्छन्नावतंसोत्पलं कस्तूरी-कृत-चित्रकं पृथु-हृदि भ्राजिष्णु गुञ्जा-स्रजम् । तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-कालाम्बरं गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-द्विषम् ॥ BRS_3,3.28 ॥ अस्य सख्यं, यथा - जनि-तिथिर् इति पुत्र-प्रेम-संवीतयाहं स्नपयितुम् इह सद्मन्य् अम्बया स्तम्भितोऽस्मि । इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं फणि-पति-ह्रद-कच्छे नाद्य गच्छेः कदापि ॥ BRS_3,3.29 ॥ अत्र सखायः - कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना । विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः ॥ BRS_3,3.30 ॥ मरन्द-kusumÃpŬa-मणिबन्ध-करन्धमाः । इत्य्-आदयः सखायोऽस्य सेवा-सख्यैक-रागिणः ॥ BRS_3,3.31 ॥ एषां सख्यं, यथा - विशाल विसिनी-दलैः कलय बीजन-प्रक्रियां वरूथप विलम्बितालक-वरूथम् उत्सारय । मृषा वृषभ जल्पितं त्यज भजाङ्ग-संवाहनं यद्-उग्र-भुज-सङ्गरे गुरुम् अगात् क्लमं नः सखा ॥ BRS_3,3.32 ॥ सर्वेषु सखिषु श्रेष्ठो देवप्रस्थोऽयम् ईरितः ॥ BRS_3,3.33 ॥ तस्य रूपं, यथा - बिभ्रद् गेण्डुं पाण्डुरोद्भास-वासाः पाशा-बद्धोत्तुङ्ग-मौलिर् बलीयान् । बन्धूकाभः सिन्धुर् अस्पर्धि-लीलो देवप्रस्थः कृष्ण-पार्श्वं प्रतस्थे ॥ BRS_3,3.34 ॥ अस्य सख्यं, यथा - श्रीदाम्नः पृथुलां भुमाम् अभि शिरो विन्यस्य विश्रामिणं दाम्नः सव्य-करेण रुद्ध-हृदयं शय्या-विराजत्-तनुम् । मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥ BRS_3,3.35 ॥ अथ प्रिय-सखाः - वयस्-तुल्याः प्रिय-सखा सख्यं केवलम् आश्रिताः । श्रीदामा च सुदामा च दामा च वसुदामकः ॥ BRS_3,3.36 ॥ किङ्किणि-स्तोककृष्णांशु-भद्रसेन-विलासिनः । पुण्डरीक-विटङ्काक्ष-कलबिङ्कादयोऽप्य् अमी ॥ BRS_3,3.37 ॥ रमयन्ति प्रिय-सखाः केलिभिर् विविधैः सदा । नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम् ॥ BRS_3,3.38 ॥ एषां सख्यं, यथा - सगद्गद-पदैर् हरिं हसति कोऽपि वक्रोदितैः प्रसार्य भुजयोर् युगं पुलकि कश्चिद् आश्लिष्यति । करेण चलता दृशौ निभृतम् एत्य रुन्धे परः कृशाङ्गि सुखयन्त्य् अमी प्रिय-सखाः सखायं तव ॥ BRS_3,3.39 ॥ एषु प्रिय-वयस्येषु श्रीदामा प्रवरो मतः ॥ BRS_3,3.40 ॥ तस्य रूपम्, यथा - वासः पिङ्गं बिभ्रतं शृङ्ग-पाणिं बद्ध-स्पर्धं सौहृदान् माधवेन । ताम्रोष्णीषं श्याम-धामाभिरामं श्रीदामानं दाम-भाजं भजामि ॥ BRS_3,3.41 ॥ सख्यं, यथा - त्वं नः प्रोज्झ्य कठोर यामुन-तटे कस्माद् अकस्माद् गतो दिष्ट्या दृष्टिम् इतोऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय । ब्रूमः सत्यम् अदर्शने तव मनाक् का धेनवः के वयं किं गोष्ठं किम् अभीष्टम् इत्य् अचिरतः सर्वं विपर्यस्यति ॥ BRS_3,3.42 ॥ अथ प्रिय-नर्म-वयस्याः - प्रिय-नर्म-वयस्यास् तु पूर्वतोऽप्य् अभितो वराः । आत्यन्तिक-रहस्येषु युक्ता भाव-विशेषिणः । सुबलार्जुन-गन्धर्वास् ते वसन्तोज्ज्वलादयः ॥ BRS_3,3.43 ॥ एषां सख्यं, यथा - राधा-सन्देश-वृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे श्यामा-कन्दर्प-लेखं निभृतम् उपहरत्य् उज्ज्वलः पाणि-पद्मे । पाली-ताम्बूलम् आस्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते तारा-दामेति नर्म-प्रणयि-सहचरास् तन्वि तन्वन्ति सेवाम् ॥ BRS_3,3.44 ॥ प्रिय-नर्म-वयस्येषु प्रबलौ सुबलार्जुनौ ॥ BRS_3,3.45 ॥ तत्र सुबलस्य रूपं, यथा - तनु-रुचि-विजित-हिरण्यं हरि-दयितं हारिणं हरिद्-वसनम् । सुबलं कुवलय-नयनं नय-नन्दित-बान्धवं वन्दे ॥ BRS_3,3.46 ॥ अस्य सख्यं, यथा - वयस्य-गोष्ठ्याम् अखिलेङ्गितेषु विशारदायाम् अपि माधवस्य । अन्यैर् दुरूहा सुबलेन सार्धं संज्ञा-मयी कापि बभूव वार्ता ॥ BRS_3,3.47 ॥ उज्ज्वलस्य रूपं, यथा - अरुणाम्बरम् उच्चलेक्षणं मधु-पुष्प-बलिभिः प्रसाधितम् । हरि-नील-रुचिं हरि-प्रियं मणि-हारोज्ज्वलम् उज्ज्वलं भजे ॥ BRS_3,3.48 ॥ अस्य सख्यं, यथा - शक्तास्मि मानम् अवितुं कथम् उज्ज्वलोऽयं दूतः समेति सखि यत्र मिलत्य् अदूरे । सापत्रपापि कुलजापि पतिव्रतापि का वा वृषस्यति न गोप-वृषं किशोरी ॥ BRS_3,3.49 ॥ उज्ज्वलोऽयं विशेषेण सदा नर्मोक्ति-लालसः ॥ BRS_3,3.50 ॥ यथा -- स्फुरद्-अतनु-तरङ्गावर्धितानल्प-वेलः सुमधुर-रस-रूपो दुर्गमावार-पारः । जगति युवति-जातिर् निम्नगा त्वं समुद्रस् तद् इयम् अघहर त्वाम् एति सर्वाध्वनैव ॥ BRS_3,3.51 ॥ एतेषु केऽपि शास्त्रेषु केऽपि लोकेषु विश्रुताः ॥ BRS_3,3.52 ॥ नित्य-प्रियाः सुर-चराः साधकाश् चेति ते त्रिधा । केचिद् एषु स्थिरा जात्या मन्त्रिवत् तम् उपासते ॥ BRS_3,3.53 ॥ तं हासयन्ति चापलाः केचिद् वैहासिकोपमाः । केचिद् आर्जव-सारेण सरलाः शीलयन्ति तम् ॥ BRS_3,3.54 ॥ वामा वक्रिम-चक्रेण केचिद् विस्माययन्त्य् अमुम् । केचित् प्रगल्भाः कुर्वन्ति वितण्डाम् अमुना । सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे ॥ BRS_3,3.55 ॥ एवं विविधया सर्वे प्रकृत्या मधुरा अमी । पवित्र-मैत्री-वैचित्री-चारुताम् उपचिन्वते ॥ BRS_3,3.56 ॥ अथ उद्दीपनाः - उद्दीपना वयो-रूप-शृङ्ग-वेणु-दरा हरेः । विनोद-नर्म-विक्रान्ति-गुणाः प्रेष्ठ-जनास् तथा । राज-देवावतारादि-चेष्टानुकरणादयः ॥ BRS_3,3.57 ॥ अथ वयः - वयः कौमार-पौगण्ड-कैशोरं चेह सम्मतम् । गोष्ठे कौमार-पौगण्डे कैशोरं पुर-गोष्ठयोः ॥ BRS_3,3.58 ॥ तत्र कौमारं, यथा - कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते ॥ BRS_3,3.59 ॥ यथा श्री-दशमे (10.13.11) -- बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु । तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥ BRS_3,3.60 ॥ अथ पौगण्डम् - आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत् ॥ BRS_3,3.61 ॥ तत्र आद्यं पौगण्डं - अधरादेः सुलौहित्यं जठरस्य च तानवम् । कम्बु-ग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति ॥ BRS_3,3.62 ॥ यथा - तुन्दं विन्दति ते मुकुन्द शनकैर् अश्वत्त-पत्र-श्रियं कण्ठं कम्बुवद् अम्बुजाक्ष भजते रखा-त्रयीम् उज्ज्वलाम् । आरुन्धे कुरुविन्द-कन्दल-रुचिं भू-चन्द्र दन्त-च्छदो लक्ष्मीर् आधुनिकी धिनोति सुहृदाम् अक्षीणि सा काप्य् असौ ॥ BRS_3,3.63 ॥ पुष्प-मण्डन-वैचित्री चित्राणि गिरि-धातुभिः । पीत-पट्ट-दुकूलाद्यम् इह प्रोक्तं प्रसाधनम् ॥ BRS_3,3.64 ॥ सर्वाटवी-प्रचारेण नैचिकी-चय-चारणम् । नियुद्ध-केलि-नृत्यादि-शिक्षारम्भोऽत्र चेष्टितम् ॥ BRS_3,3.65 ॥ यथा - वृन्दारण्ये समस्तात् सुरभिणि सुरभी-वृन्द-रक्षा-विहारी गुञ्जाहारी शिखण्ड-प्रकटित-मुकुटः पीत-पट्टाम्बर-श्रीः । कर्णाभ्यां कर्णिकारे दधद् अलम् उरसा फुल्ल-मल्लीक-माल्यं नृत्यन् दोर्-युद्ध-रङ्गे नटवद् इह सखीन् नन्दयत्य् एष कृष्णः ॥ BRS_3,3.66 ॥ अथ मध्य-पौगण्डम् - नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती । पार्श्वाद्य्-अङ्गं सुवलितं पौगण्डे सति मध्यमे ॥ BRS_3,3.67 ॥ यथा - तिल-कुसुम-विहासि-नासिका-श्रीर् नव-मणि-दर्पण-दर्प-नाशि-गण्डः । हरिर् इह परिमृष्ट-पार्श्व-सीमा सुखयति सुष्ठु सखीन् स्व-शोभयैव ॥ BRS_3,3.68 ॥ उष्णीषं पट्ट-सूत्रोत्थ-पाशेनात्र तडित्-त्विषा । यष्टिः श्यामा त्रि-हस्तोच्चा स्वर्णाग्रेत्य् आदि-मण्डनम् । भाण्डीरे krŬanaæ शैलोद्धारणाद्यं च चेष्टितम् ॥ BRS_3,3.69 ॥ यथा - यष्टिं हस्त-त्रय-परिमितां प्रान्तयोः स्वर्ण-बद्धां बिभ्रल्-लीलां चटुल-चमरी-चारु-cƬojjvala-श्रीः । बद्धोष्णीषः पुरट-रुचिना पट्टि-पाशेन पार्श्वे पश्य krŬan सुखयति सखे मित्र-वृन्दं मुकुन्दः ॥ BRS_3,3.70 ॥ पौगण्ड-मध्य एवायं हरिर् दीव्यन् विराजते । माध्युर्याद्भुत-रूपत्वात् कैशोराग्रांश-भाग् इव ॥ BRS_3,3.71 ॥ अथ शेष-पौगण्डम् - वेणी नितम्ब-लम्बाग्रा लीलालक-लता-द्युति । अंसयोस् तुङ्गतेत्य् आदि पौगण्डे चरमे सति ॥ BRS_3,3.72 ॥ यथा - अग्रे लीलालक-लतिकयालङ्कृतं बिभ्रद्-आस्यं चञ्चद्-वेणी-शिखर-शिखया चुम्बित-श्रेणि-बिम्बः । उत्तुङ्गांस-च्छविर् अघहरो रङ्गम् अङ्ग-श्रियैव न्यस्यन्न् एव प्रिय-सवयसां गोकुलान् निर्जिहीते ॥ BRS_3,3.73 ॥ उष्णीषे वक्रिमा लीला-सरसी-रुह-पाणिता । काश्मीरेणोर्ध्व-पुण्ड्राद्यम् इह मण्डनम् ईरितम् ॥ BRS_3,3.74 ॥ यथा - उष्णीषे दर-वक्रिमा कर-तले व्याजृम्भि-लीलाम्बुजं गौर-श्रीर् अलिके किलोर्ध्व-तिलकः कस्तूरिका-बिन्दुमान् । वेषः केशव पेशलः सुबलम् अप्य् आघूर्णयत्य् अद्य ते विक्रान्तं किम् उत स्वभाव-मृदुलां गोष्ठाबलानां ततिम् ॥ BRS_3,3.75 ॥ अत्र भङ्गी गिरां नर्म-सखैः कर्ण-कथा-रसः । एषु गोकुल-बालानां श्री-श्लाघेत्य्-आदि-चेष्टितम् ॥ BRS_3,3.76 ॥ यथा - धूर्तस् त्वं यद् अवैषि हृद्-गतम् अतः कर्णे तव व्याहरे केयं मोहनता-समृद्धिर् अधुना गोधुक्-कुमारी-गणे । अत्रापि द्युति-रत्न-रोहण-भुवो बालाः सखे पञ्च-षाः पञ्चेषुर् जगतां जये निज-धुरां यत्रार्पयन् माद्यति ॥ BRS_3,3.77 ॥ अथ कैशोरम् - कैशोरं पूर्वम् एवोक्तं सङ्क्षेपेणोच्यते ततः ॥ BRS_3,3.78 ॥ यथा - पश्योत्सिक्त-बली-त्रयी-वर-लते वासस् तडिन्-मञ्जुले प्रोन्मीलद्-वन-मालिका-परिमल-स्तोमे तमाल-त्विषि । उक्षत्य् अम्बक-चातकान् स्मित-रसैर् दामोदराम्भोधरे श्रीदामा रमणीय-रोम-कलिकाकीर्णाङ्ग-शाखी बभौ ॥ BRS_3,3.79 ॥ प्रायः किशोर एवायं सर्व-भक्तेषु भासते । तेन यौवन-शोभास्य नेह काचित् प्रपञ्चिता ॥ BRS_3,3.80 ॥ अथ रूपं, यथा - अलङ्कारम् अलङ्कृत्वा तवाङ्गं पङ्कजेक्षण । सखीन् केवलम् एवेदं धाम्ना धीमन् धिनोति नः ॥ BRS_3,3.81 ॥ अथ शृङ्गं, यथा - व्रज-निज-वडभी-वितर्दिकायाम् उषसि विषाण-वरे रुवत्य् उदग्रम् । अहह सवयसां तदीय-रोम्णाम् अपि निवहाः समम् एव जाग्रति स्म ॥ BRS_3,3.82 ॥ वेणुर्, यथा - सुहृदो न हि यात कातरा हरिम् अन्वेष्टुम् इतः सुतां रवेः । कथयन्न् अमुम् अत्र वैणव- ध्वनि-दूतः शिखरे धिनोति नः ॥ BRS_3,3.83 ॥ शङ्खो, यथा - päcÃlÅ-पतयः श्रुत्वा päcajanyasya निस्वनम् । पञ्चास्य पश्य मुदिताः पञ्चास्य-प्रतिमां ययुः ॥ BRS_3,3.84 ॥ विनोदो, यथा - स्फुरद्-अरुण-दुकूलं जागुडैर् गौर-गात्रं कृत-वर-कवरीकं रत्न-ताटङ्क-कर्णम् । मधुरिपुम् इह राधा-वेषम् उद्वीक्ष्य साक्षात् प्रिय-सखि सुबलोऽभूद् विस्मितः स-स्मितश् च ॥ BRS_3,3.85 ॥ अथानुभावाः - नियुद्ध-कन्दुक-द्यूत-वाह्य-वाहादि-केलिभिः । लगुडालगुडि-krŬÃ-सङ्गरैश् चास्य तोषणम् ॥ BRS_3,3.86 ॥ पल्यङ्कासन-दोलासु सह-स्वापोपवेशनम् । चारु-चित्र-परीहासो विहारः सलिलाशये ॥ BRS_3,3.87 ॥ युग्मत्वे लास्य-गानाद्याः सर्व-साधारणाः क्रियाः ॥ BRS_3,3.88 ॥ तत्र नियुद्धेन तोषणं, यथा - अघहर जित-काशी युद्ध-कण्डूल-बाहुस् त्वम् अटसि सखि-गोष्ठ्याम् आत्म-वीर्यं स्तुवानः । कथय किम् उ ममोच्चैश् चण्ड-दोर्-दण्ड-चेष्टा- विरमित-रण-रङ्गो निःसहाङ्गः स्थितोऽसि ॥ BRS_3,3.89 ॥ युक्तायुक्तादि-कथनं हित-कृत्ये प्रवर्तनम् । प्रायः पुरःसरत्वाद्याः सुहृदाम् ईरिताः क्रियाः ॥ BRS_3,3.90 ॥ ताम्बुलाद्य्-अर्पणं वक्त्रे तिलक-स्थासक-क्रिया । पत्राङ्कुर-विलेखादि सखीनां कर्म कीर्तितम् ॥ BRS_3,3.91 ॥ निर्जिती-करणं युद्धे वस्त्रे धृत्वास्य कर्षणम् । पुष्पाद्याच्छेदनं हस्तात् कृष्णेन स्व-प्रसाधनम् । हस्ताहस्ति-प्रसङ्गाद्याः प्रोक्ताः प्रिय-सख-क्रियाः ॥ BRS_3,3.92 ॥ दूत्यं व्रज-किशोरीषु तासां प्रणय-गामिता । ताभिः केलि-कलौ साक्षात् सख्युः पक्ष-परिग्रहः ॥ BRS_3,3.93 ॥ असाक्षात् स्व-स्व-यूथेशा-पक्ष-स्थापन-चातुरी । कर्णाकर्णि-कथाद्याश् च प्रिय-नर्म-सख-क्रियाः ॥ BRS_3,3.94 ॥ वन्य-रत्नालङ्कारैर् माधवस्य प्रसाधनम् । पुरस् तौर्यत्रिकं तस्य गवां सम्भालन-क्रियाः ॥ BRS_3,3.95 ॥ अङ्ग-संवाहनं माल्य-गुम्फनं बीजनादयः । एताः साधारणा दासैर् वयस्यानां क्रिया मताः । पूर्वोक्तेष्व् अपराश् चात्र ज्ञेया धीरैर् यथोचितम् ॥ BRS_3,3.96 ॥ अथ सात्त्विकाः, तत्र स्तम्भो, यथा - निष्क्रामन्तं नागम् उन्मथ्य कृष्णं श्रीदामायं द्राक् परिष्वक्तु-कामः । लब्ध-स्तम्भौ सम्भ्रमारम्भ-शाली बाहु-स्तम्भौ पश्य नोत्क्षेप्तुम् ईष्टे ॥ BRS_3,3.97 ॥ स्वेदो, यथा - krŬotsavÃnanda-रसं मुकुन्दे स्वात्य्-अम्बुदे वर्षति रम्य-घोषे । श्रीदाम-मूर्तिर् वर-शुक्तिर् एषा स्वेदाम्बु-मुक्ता-पटलीं प्रसूते ॥ BRS_3,3.98 ॥ romäco, यथा दान-केलि-कौमुद्याम् (37) -- अपि गुरु-पुरस् त्वाम् उत्सङ्गे निधाय विसङ्कटे विपुल-पुलकोल्लासं स्वरा परिष्वजते हरिः । प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं क्व सुबल पुरा सिद्ध-क्षेत्रे चकथ कियत्-तपः ॥ BRS_3,3.99 ॥ स्वर-भेदादि चतुष्कं, यथा - प्रविष्टवति माधवे भुजग-राज-भाजं ह्रदं तदीय-सुहृदस् तदा पृथुल-वेपथु-व्याकुलाः । विवर्ण-वपुषः क्षणाद् विकट-घर्घर-ध्मायिनो निपत्य निकट-स्थली-भुवि सुषुप्तिम् आरेभिरे ॥ BRS_3,3.100 // अश्रु, यथा - दावं समीक्ष्य विचरन्तम् इषीक-तुलैस् तस्य क्षयार्थम् इव bëpa-झरं किरन्ती । स्वाम् अप्य् उपेक्ष्य तनुम् अम्बुज-माल-भारिण्य् आभीर-वीथिर् अभितो हरिम् आवरिष्ट ॥ BRS_3,3.101 // अथ व्यभिचारिणः - औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे । रसे प्रेयसि भाव-ज्ञैः कथिता व्यभिचारिणः ॥ BRS_3,3.102 // तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना । योगे मृतिं क्लमं व्याधिं विनापस्मृति-दीनते ॥ BRS_3,3.103 // तत्र हर्षो, यथा - निष्क्रमय्य किल कालियोरगं वल्लवेश्वर-सुते समीयुषि । सम्मदेन सुहृदः स्खलत्-पदास् तद्-गिरश् च विवशाङ्गतां दधुः ॥ BRS_3,3.104 // अथ स्थायी - विमुक्त-सम्भ्रमा या स्याद् विश्रम्भात्मा रतिर् द्वयोः । प्रायः समानयोर् अत्र सा सख्य-स्थायि-शब्द-भाक् ॥ BRS_3,3.105 // विश्रम्भो gìha-विश्वास-विशेषः यन्त्रणोज्झितः । एषा सख्य-रतिर् वृद्धिं गच्छन्ती प्रणयः क्रमात् । प्रेमा स्नेहस् तथा राग इति पञ्च-भिदोदिता ॥ BRS_3,3.106 // तत्र सख्य-रतिः, यथा - मुकुन्दो गान्दिनी-पुत्र त्वया सन्दिश्यताम् इति । गरुडाङ्क गुडाकेशस् त्वां कदा परिरप्स्यते ॥ BRS_3,3.107 // प्रणयः - प्राप्तायां सम्भ्रमादीनां योग्यतायाम् अपि स्फुटम् । तद्-गन्धेनाप्य् असंस्पृष्टा रतिः प्रणय उच्यते ॥ BRS_3,3.108 // यथा - सुरैस् त्रिपुर-जिन् मुखैर् अपि विधीयमान-स्तुतेर् अपि प्रथयतः पराम् अधिक-पारमेष्ठ्य-श्रियम् । दधत्-पुलकिनं हरेर् अधि-शिरोधि सव्यं भुजं समस्कुरुत पांशुमान् शिरसि चन्द्रकान् अर्जुनः ॥ BRS_3,3.109 // प्रेम, यथा - भवत्य् उदयतीश्वरे सुहृदि हन्त राज्य-च्युतिर् मुकुन्द वसतिर् वने पर-गृहे च दास्य-क्रिया । इयं स्फुटम् अमङ्गला भवतु पाण्डवानां गतिः परन्तु ववृधे त्वयि द्वि-गुणम् एव सख्यामृतम् ॥ BRS_3,3.110 // स्नेहो, यथा श्री-दशमे (10.15.18) -- अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महाराज स्नेह-क्लिन्न-धियः शनैः ॥ BRS_3,3.111 // यथा वा -- आर्द्राङ्ग-स्खलद्-अच्छ-धातुषु सुहृद्-गोत्रेषु लीला-रसं वर्षत्य् उच्छ्वसितेषु कृष्ण-मुदिरे व्यक्तं बभूवाद्भुतम् । या प्राग् आस्त सरस्वती द्रुतम् असौ लीनोपकण्ठ-स्थले या नासीद् उदगाद् दृशोः पथि सदा नीरोरुधावात्र सा ॥ BRS_3,3.112 // रागो, यथा - अस्त्रेण दुष्परिहरा हरये व्यकारि या पत्रि-पङ्क्तिर् अकृपेण कृपी-सुतेन । उत्प्लुत्य गाण्डिव-भृता हृदि गृह्यमाणा जातास्य सा कुसुम-वृष्टिर् इवोत्सवाय ॥ BRS_3,3.113 // यथा वा - कुसुमान्य् अवचिन्वतः समन्ताद् वन-माला-रचनोचितान्य् अरण्ये । वृषभस्य वृषार्कजा मरीचिर् दिवसार्धेऽपि बभूव कौमुदीव ॥ BRS_3,3.114 // अथ अयोगे उत्कण्ठितं, यथा - धनुर्-वेदम् अधीयानो मध्यमस् त्वयि पाण्डवः । bëpa-सङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत् ॥ BRS_3,3.115 // अथ वियोगे, यथा - अघस्य जठरानलात् फणि-ह्रदस्य च क्ष्वेडतो दवस्य कवलाद् अपि त्वम् अवितात्र येषाम् अभूः । इतस् त्रितयतोऽप्य् अतिप्रकट-घोर-धाटी-धरात् कथं न विरह-ज्वराद् अवसितान् सखीन् अद्य नः ॥ BRS_3,3.116 // अत्रापि पूर्ववत् प्रोक्तास् तापाद्यास् ता दशा दश ॥ BRS_3,3.117 // तत्र तापः - प्रपन्नाः भाण्डीरेऽप्य् अधिक-शिशिरे चण्डिम् अभरं तुषारेऽपि प्रौढिं दिनकर-सुता-स्रोतसि गतः । अपूर्वः कंसारे सुबल-मुख-मित्रावलिम् असौ बलीयान् उत्तापस् तव विरह-जन्मा ज्वलयति ॥ BRS_3,3.118 // कृशता - त्वयि प्राप्ते कंस-क्षितिपति-विमोक्षाय नगरीं गभीराद् आभीरावलि-तनुषु खेदाद् अनुदिनम् । चतूर्णां भूतानाम् अजनि तनिमा दानव-रिपो समीरस्य घ्रानाध्वनि पृथुलता केवलम् अभूत् ॥ BRS_3,3.119 // जागर्या, यथा - नेत्राम्बुज-द्वन्द्वम् अवेक्ष्य पूर्णं bëpÃmbu-पूरेण वरूथपस्य । तत्रानुवृत्तिं किल यादवेन्द्र निर्विद्य निद्रा-मधुपी मुमोच ॥ BRS_3,3.120 // आलम्बन-शून्यता - गते वृन्दारण्यात् प्रिय-सुहृदि गोष्ठेश्वर-सुते लघु-भृतं सद्यः पतद्-अतितराम् उत्पतद् अपि । न हि भ्रामं भ्रामं भजति चटुलं तुलम् इव मे निरालम्बं चेतः क्वचिद् अपि विलम्बं लवम् अपि ॥ BRS_3,3.121 // अधृतिः - रचयति निज-वृत्तौ पाशुपाल्ये निवृत्तिं कलयति च कलानां विस्मृतौ यत्न-कोटिम् । किम् अपरम् इह वाच्यं जीवितेऽप्य् अद्य धत्ते यदुवर विरहात् ते नार्थितां बन्धु-वर्गः ॥ BRS_3,3.122 // जडता - अनाश्रित-परिच्छदाः कृश-विशीर्ण-रुक्षाङ्गकाः सदा विफल-वृत्तयो विरहिताः किल च्छायया । विराव-परिवर्जितास् तव मुकुन्द गोष्ठान्तरे स्फुरति सुहृदां गणाः शिखर-जात-वृक्षा इव ॥ BRS_3,3.123 // व्याधिः - विरह-ज्वर-संज्वरेण ते ज्वलिता विश्लथ-गात्र-बन्धना । यदुवीर तटे विचेष्टते चिरम् आभीर-कुमार-मण्डली ॥ BRS_3,3.124 // उन्मादः - विना भवद्-अनुस्मृतिं विरह-विभ्रमेणाधुना जगद्-व्यवहृति-क्रमं निखिलम् एव विस्मारिताः । लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्य् अमी रुदन्ति मथुरा-पते किम् अपि वल्लवानां गणाः ॥ BRS_3,3.125 // मूर्च्छितम् - दीव्यतीह मधुरे मथुरायां प्राप्य राज्यम् अधुना मधु-नाथे । विश्वम् एव मुदितं रुदितान्धे गोकुले तु मुहुर् आकुलताभूत् ॥ BRS_3,3.126 // मृतिः - कंसारेर् विरह-ज्वरोर्मि-जनित-ज्वालावली-जर्जरा गोपाः शैल-तटे तथा शिथिलित-श्वासाङ्कुराः शेरते । वारं वारम् अखर्व-लोचन-जलैर् आप्लाव्य तान् निश्चलान् शोचन्त्य् अद्य यथा चिरं परिचय-स्निग्धाः कुरङ्गा अपि ॥ BRS_3,3.127 // प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः । कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥ BRS_3,3.128 // तथा च स्कान्दे मथुरा-खण्डे - वत्सैर् वत्सतरीभिश् च सदा krŬati माधवः । वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ BRS_3,3.129 // अथ योगे सिद्धिर्, यथा - पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रि-निकेतने । चित्राकारं भजन्न् एव मित्राकारम् अदर्शयत् ॥ BRS_3,3.130 // तुष्टिर्, यथ श्री-दशमे (10.71.27) - तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जवाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रबृद्ध-bëpa÷ परिरेभिरेऽच्युतम् ॥ BRS_3,3.131 // यथा वा - कुरुजाङ्गले हरिम् अवेक्ष्य पुरः प्रिय-सङ्गमं व्रज-सुहृन्-निकराः । भुज-मण्डलेन मणि-कुण्डलिनः pulakäcitena परिषष्वजिरे ॥ BRS_3,3.132 // स्थितिर्, यथा श्री-दशमे (10.12.12) यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो धृतात्मभिर् योगिभिर् अप्य् अलभ्यः । स एव यद्-दृग्-विषयः स्वयं स्थितः किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ BRS_3,3.133 // द्वयोर् अप्य् एक-जातीय-भाव-माधुर्य-भाग् असौ । प्रेयान् काम् अपि पुष्णाति रसश् चित्त-चमत्कृतिम् ॥ BRS_3,3.134 // प्रीते च वत्सले चापि कृष्ण-तद्-भक्तयोः पुनः । द्वयोर् अन्योन्य-भावस्य भिन्न-जातीयता भवेत् ॥ BRS_3,3.135 // प्रेयान् एव भवेत् प्रेयान् अतः सर्व-रसेष्व् अयम् । सख्य-सम्पृक्त-हृदयैः सद्भिर् एवानुबुध्यते ॥ BRS_3,3.136 // इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे प्रेयो-भक्ति-रस-लहरी तृतीया । 3,4 वत्सल-भक्ति-रसाख्या चतुर्थ-लहरी विभावाद्यैस् तु वात्सल्यं स्थायी पुष्टिम् उपागतः । एष वत्सल-नामात्र प्रोक्तो भक्ति-रसो बुधैः ॥ BRS_3,4.1 ॥ तत्र आलम्बनाः - कृष्णं तस्य गुरूंश् चात्र प्राहुर् आलम्बनान् बुधाः ॥ BRS_3,4.2 ॥ तत्र कृष्णो, यथा - नव-कुवलय-दाम-श्यामलं कोमलाङ्गं विचलद्-अलक-भृङ्ग-क्रान्त-नेत्राम्बुजान्तम् । व्रज-भुवि विहरन्तं पुत्रम् आलोकयन्ती व्रज-पति-दयितासीत् prasnavotpŬa-दिग्धा ॥ BRS_3,4.3 ॥ श्यामाङ्गो रुचिरः सर्व-सल्-लक्षण-युतो मृदुः । प्रिय-वाक् सरलो ह्रीमान् विनयी मान्य-मान-कृत् । दातेत्य्-आदि-गुणो कृष्णो विभाव इति कथ्यते ॥ BRS_3,4.4 ॥ एवं गुणस्य चास्यानुग्राह्यत्वाद् एव कीर्तिता । प्रभावानास्पदतया वेद्यस्यात्र विभावता ॥ BRS_3,4.5 ॥ तथा श्री-दशमे (10.8.45) -- त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः । उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ BRS_3,4.6 ॥ यथा वा - विष्णुर् नित्यम् उपास्यते सखि मया तेनात्र नीताः क्षयं शङ्के पूतनिकादयः क्षिति-रुहौ तौ वात्ययोन्मूलितौ । प्रत्यक्षं गिरिर् एष गोष्ट-पतिना रामेण सार्धं धृतस् तत्-तत्-कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते ॥ BRS_3,4.7 ॥ अथ गुरवः - अधिकं-मन्य-भावेन शिक्षा-कारितयापि च । लालकत्वादिनाप्य् अत्र विभावा गुरवो मताः ॥ BRS_3,4.8 ॥ यथा - भूर्य्-अनुग्रह-चितेन चेतसा लालनोत्कम् अभितः कृपाकुलम् । गौरवेण गुरुणा जगद्-गुरोर् गौरवं गणम् अगण्यम् आश्रये ॥ BRS_3,4.9 ॥ ते तु तस्यात्र कथिता व्रज-राज्ञी व्रजेश्वरः । रोहिणी ताश् च वल्लव्यो याः पद्मज-हृतात्मजाः ॥ BRS_3,4.10 ॥ देवकी तत्-सपत्न्यश् च कुन्ती चानकदुन्दुभिः । सान्दीपनि-मुखाश् चान्ये यथा-पूर्वम् अमी वराः । व्रजेश्वरी-व्रजाधीशौ श्रेष्ठौ गुरुजनेष्व् इमौ ॥ BRS_3,4.11 ॥ तत्र व्रजेश्वर्या रूपं, यथा श्री-दशमे (10.9.3) - क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं । पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ॥ BRS_3,4.12 ॥ यथा वा - डोरी-जुटित-वक्र-केश-पटला सिन्दूर-बिन्दूल्लसत्- सीमान्त-द्युतिर् अङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता । गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर- श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥ BRS_3,4.13 ॥ वात्सल्यम्, यथा - तनौ मन्त्र-न्यासं प्रणयति हरेर् गद्गदमयी स-bëpÃk«Å रक्षा-तिलकम् अलिके कल्पयति च । स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणम् असौ यशोदा मूर्तेव स्फुरति सुत-वात्सल्य-पटली ॥ BRS_3,4.14 ॥ व्रजाधीशस्य रूपं, यथा - तिल-तण्डुलितैः कचैः स्फुरन्तं नव-भाण्डीर-पलाश-चारु-चेलम् । अति-तुन्दिलम् इन्दु-कान्ति-भाजं व्रज-राजं वर-कूर्चम् अर्चयामि ॥ BRS_3,4.15 ॥ वात्सल्यम्, यथा - अवलम्ब्य कराङ्गुलिं निजां स्खलद्-अङ्घ्रि प्रसरन्तम् अङ्गने । उरसि स्रवद्-अश्रु-निर्झरो मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥ BRS_3,4.16 ॥ अथ उद्दीपनाः - कौमारादि-वयो-रूप-वेशाः शैशव-चापलम् । जल्पित-स्मित-लीलाद्याः बुधैर् उद्दीपनाः स्मृताः ॥ BRS_3,4.17 ॥ तत्र कौमारम् - आद्यं मध्यं तथा शेषं कौमारं त्रि-विधं मतम् ॥ BRS_3,4.18 ॥ तत्र आद्यम् - स्थूल-मध्योरुतापाङ्ग-श्वेतिमा स्वल्प-दन्तता । प्रव्यक्त-मार्दवत्वं च कौमारे प्रथमे सति ॥ BRS_3,4.19 ॥ यथा - त्रि-चतुर-दशन-स्फुरन्-मुखेन्दुं पृथुतर-मध्य-कटि-रकोरु-सीमा । नव-कुवलय-कोमलः कुमारो मुदम् अधिकां व्रज-नाथयोर् व्यतानीत् ॥ BRS_3,4.20 ॥ अस्मिन् मुहुः पद-क्षेप-क्षणिके रुदित-स्मिते । स्वाङ्गुष्ठ-पानम् उत्तान-शयनाद्यं च चेष्टितम् ॥ BRS_3,4.21 ॥ मुख-पुट-कृत-पादाम्भोरुहाङ्गुष्ठ-मूर्ध- प्रचल-चरण-युग्मं पुत्रम् उत्तान-सुप्तम् । क्षणम् इह विरुदन्तं स्मेर-वक्त्रं क्षणं सा तिलम् अपि विरतासीन् नेक्षितुं गोष्ठ-राज्ञी ॥ BRS_3,4.22 ॥ अत्र व्याघ्र-नखं कण्ठे रक्षा-तिलक-मङ्गलम् । पट्ट-डोरी कटौ हस्ते सूत्रम् इत्य् आदि मण्डनम् ॥ BRS_3,4.23 ॥ यथा - तरक्षु-नख-मण्डलं नव-तमाल-पत्र-द्युतिं शिशुं रुचिर-रोचना-कृत-तमाल-पत्र-श्रियम् । धृत-प्रतिसरं कटि-स्फुरित-पट्ट-सूत्र-स्रजं व्रजेश-गृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ ॥ BRS_3,4.24 ॥ अथ मध्यमम् - दृक्-तटी-भाग-लकता-नग्नता च्छिद्रि-कर्णता । कलोक्ति-रिङ्गनाद्यं च कौमारे सति मध्यमे ॥ BRS_3,4.25 ॥ यथा - विचलद्-अलक-रुद्ध-भ्रू-कुटी चञ्चलाक्षं कल-वचनम् उदञ्चन् नूतन-श्रोत्र-रन्ध्रम् । अलघु-रचित-रिङ्गं गोकुले दिग्-दुकूलं तनयम् अमृत-सिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत् ॥ BRS_3,4.26 ॥ घ्राणस्य शिखरे मुक्ता नव-नीतं कराम्बुजे । किङ्किण्य्-आदि च कट्यादौ प्रसाधनम् इहोदितम् ॥ BRS_3,4.27 ॥ यथा - क्वणित-कनक-किङ्किणी-कलापं स्मित-मुखम् उज्ज्वल-नासिकाग्रम् उक्तम् । कर-धृत-नवनीत-पिण्डम् अग्रे तनयम् अवेक्ष्य ननन्द नन्द-पत्नी ॥ BRS_3,4.28 ॥ अथ शेषम् - अत्र किञ्चित् कृशं मध्यम् ईषत्-प्रथिम-भाग् उरः । शिरश् च काक-पक्षाढ्यं कौमारे चरमे सति ॥ BRS_3,4.29 ॥ यथा - स मनाग् अपचीयमान-मध्यः प्रथिमोपक्रम-शिक्षणार्थि-वक्षाः । दधद्-आकुल-काक-पक्ष-लक्ष्मीं जननीं स्तम्भयति स्म दिव्य-डिम्भः ॥ BRS_3,4.30 ॥ धटी फण-पडी चात्र किञ्चिद्-वन्य-विभूषणम् । लघु-वेत्रक-रत्नादि मण्डनं परिकीर्तितम् ॥ BRS_3,4.31 ॥ वत्स-रक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् । पाव-शृङ्ग-दलादीनां वादनाद्य् अत्र चेष्टितम् ॥ BRS_3,4.32 ॥ यथा - शिखण्ड-कृत-शेखरः फण-पटीं दधत् करे च लगुडीं लघुं सवयसां कुलैर् आवृतः । अवन्न् इह शकृत्-करीन् परिसरे व्रजस्य प्रिये सुतस् तव कृतार्थयत्य् अहह पश्य नेत्राणि नः ॥ BRS_3,4.33 ॥ अथ पौगण्डम् - पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते ॥ BRS_3,4.34 ॥ यथा -- पथि पथि सुरभीणान् अंशुकोत्तंसि-मूर्धा धवलिम् अयुग्-अपाङ्गो मण्डितः कञ्चुकेन । लघु लघु परिगुञ्जन्-मञ्जु-मञ्जीर-युग्मं व्रज-भुवि मम वत्सः कच्च-देशाद् उपैति ॥ BRS_3,4.35 ॥ अथ कैशोरम् - अरुणिम-युग्-अपाङ्गस् तुङ्ग-वक्षः-कपाटी- विलुठद्-अमल-हारो रम्य-रोमावलि-श्रीः । पुरुष-मणिर् अयं मे देवकि श्यामलाङ्गस् त्वद्-उदर-खनि-जन्मा नेत्रम् उच्चैर् धिनोति ॥ BRS_3,4.36 ॥ नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्र-नन्दनः । भाति केवल-वात्सल्य-भाजां पौगण्ड-भाग् इव ॥ BRS_3,4.37 ॥ सुकुमारेण पौगण्ड-वयसा सङ्गतोऽप्य् असौ । किशोराभः सदा दास-विशेषाणां प्रभासते ॥ BRS_3,4.38 ॥ अथ शैशव-चापलम् - पारीर् भिनत्ति विकिरत्य् अजिरे दधीनि सन्तानिकां हरति कृन्तति मन्थ-दण्डम् । वह्नौ क्षिपत्य् अविरतं नव-नीतम् इत्थं मातुः प्रमोद-भरम् एव हरिस् तनोति ॥ BRS_3,4.39 ॥ यथा वा - प्रेक्ष्य प्रेक्ष्य दिशः स-शङ्कम् असकृन् मन्दं पदं निक्षिपन् नायात्य् एष लतान्तरे स्फुटम् इतो गव्यं हरिष्यन् हरिः । तिष्ठ स्वैरम् अजानतीव मुखरे चौर्य-भ्रमद्-भ्रू-लतं त्रस्यल्-लोचनम् अस्य शुष्यद्-अधरं रम्यं दिदृक्षे मुखम् ॥ BRS_3,4.40 ॥ अथ अनुभावाः - अनुभावाः शिरो-घ्राणं करेणाङ्गाभिमार्जनम् । आशीर्वादो निदेशश् च लालनं प्रतिपालनम् । हितोपदेश-दानाद्या वत्सले परिकीर्तिताः ॥ BRS_3,4.41 ॥ अत्र शिरो-घ्राणम्, यथा श्री-दशमे (10.13.33) -- तद्-ईक्षणोत्प्रेम-रसाप्लुताशया जातानुरागा गत-मन्यवो ऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते ॥ BRS_3,4.42 ॥ यथा वा - दुग्धेन दिग्धा कुच-विच्युतेन समग्रम् आघ्राय शिरः सपिच्छम् । करेण गोष्ठेशितुर् अङ्गनेयम् अङ्गानि पुत्रस्य मुहुर् ममार्ज ॥ BRS_3,4.43 ॥ चुम्बाश्लेषौ तथाह्वानं नाम-ग्रहण-पूर्वकम् । उपालम्भादयश् चात्र मित्रैः साधारणाः क्रियाः ॥ BRS_3,4.44 ॥ अथ सात्त्विकाः - नवात्र सात्त्विकाः स्तन्य-स्रावः स्तम्भादयश् च ते ॥ BRS_3,4.45 ॥ तत्र स्तन्य-स्रावो, यथा श्री-दशमे (10.13.22) -- तन्-मातरो वेणु-रव-त्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेह-स्नुत-स्तन्य-पयः-सुधासवं मत्वा परं ब्रह्म सुतान् अपाययन् ॥ BRS_3,4.46 ॥ यथा वा ललित-माधवे (1.46) - निचुलित-गिरि-धातु-स्फीत-पत्रावलीकान् अखिल-सुरभि-रेणून् क्षालयद्भिर् यशोदा । कुच-कलस-विमुक्तैः स्नेह-माध्वीक-मध्यैस् तव नवम् अभिषेकं दुग्ध-पूरैः करोति ॥ BRS_3,4.47 ॥ स्तम्भादयो, यथा - कथम् अपि परिरब्धुं न क्षमा स्तब्ध-गात्री कलयितुम् अपि नालं bëpa-पुर-प्लुताक्षी । न च सुतम् उपदेष्टुं रुद्ध-कण्ठी समर्था दधतम् अचलम् आसीद् व्याकुला गोकुलेशा ॥ BRS_3,4.48 ॥ अथ व्यभिचारिणः -- तत्रापस्मार-सहिताः प्रीतोक्ताः व्यभिचारिणः ॥ BRS_3,4.49 ॥ तत्र हर्षो, यथा श्री-दशमे (10.17.19) - यशोदापि महाभागा नष्ट-लब्ध-प्रजा सती । परिष्वजाङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥ BRS_3,4.50 ॥ यथा वा विदग्ध-माधवे (1.20) - जित-चन्द्र-पराग-चन्द्रिका नलदेन्दीवर-चन्दन-श्रियम् । परितो मयि शैत्य-माधुरीं वहति स्पर्श-महोत्सवस् तव ॥ BRS_3,4.51 ॥ अथ स्थायी - सम्भ्रमादि-च्युता या स्याद् अनुकम्पेऽनुकम्पितुः । रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते ॥ BRS_3,4.52 ॥ यशोदादेस् तु वात्सल्य-रतिः प्रौढा निसर्गतः । प्रेमवत् स्नेहवद् भाति कदाचित् किल रागवत् ॥ BRS_3,4.53 ॥ तत्र वात्सल्य-रतिर्, यथा श्री-दशमे (10.6.43) नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः । मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ BRS_3,4.54 ॥ यथा वा -- विन्यस्त-श्रुति-पालिर् अद्य मुरली-निस्वान-शुश्रूषा भूयः प्रस्रव-वर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये । गेहाद् अङ्गनम् अङ्गनात् पुनर् असौ गेहं विशन्त्य् आकुला गोविन्दस्य मुहुर् व्रजेन्द्र-गृहिणी पन्थानम् आलोकते ॥ BRS_3,4.55 ॥ प्रेमवद्, यथा - प्रेक्ष्य तत्र मुनि-राज-मण्डलैः स्तूयमानम् असि मुक्त-सम्भ्रमा । कृष्णम् अङ्कम् अभि गोकुलेश्वरी प्रस्नुता कुरु-भुवि न्यवीविशत् ॥ BRS_3,4.56 ॥ यथा वा -- देवक्या विवृत-प्रसू-चरितयाप्य् उन्मृज्यमानानने भूयोभिर् वसुदेव-नन्दनतयाप्य् उद्घूष्यमाणे जनैः । गोविन्दे मिहिर-ग्रहोत्सुकतया क्षेत्रं कुरोर् आगते प्रेमा वल्लव-नाथयोर् अतितराम् उल्लासम् एवाययौ ॥ BRS_3,4.57 ॥ स्नेहवत्, यथा - पीयूष-द्युतिभिः स्तनाद्रि-पतितैः क्षीरोत्करैर् जाह्नवी कालिन्दी च विलोचनाब्ज-जनितैर् jÃtäjana-श्यामलैः । आरान्-मध्यम-वेदिम् आपतितयोः क्लिन्ना तयोः सङ्गमे वृत्तासि व्रज-राज्ञि तत्-सुत-मुख-प्रेक्षां स्फुटं vächasi ॥ BRS_3,4.58 // रागवत्, यथा - तुषावति तुषानलोऽप्य् उपरि तस्य बद्ध-स्थितिर् भवन्तम् अवलोकते यदि मुकुन्द गोष्ठेश्वरी । सुधाम्बुधिर् अपि स्फुटं विकट-काल-कूटत्य् अलं स्थिता यदि न तत्र ते वदन-पद्मम् उद्वीक्ष्यते ॥ BRS_3,4.59 ॥ अथ अयोगे उत्कण्ठितम्, यथा - वत्सस्य हन्त शरद्-इन्दु-विनिन्दि-वक्त्रं सम्पादयिष्यति कदा नयनोत्सवं नः । इत्य् अच्युते विहरति व्रज-बाटिकायाम् ऊर्वी त्वरा जयति देवक-नन्दिनीनाम् ॥ BRS_3,4.60 ॥ यथा वा -- भ्रातस् तनयं भ्रातुर् मम सन्दिश गान्दिनी-पुत्र । भ्रातृव्येषु वसन्ती दिदृक्षते त्वां हरे कुन्ती ॥ BRS_3,4.61 ॥ वियोगो, यथा श्री-दशमे (10.46.28) - यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च । शृण्वत्य् अश्रूण्य् अस्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ BRS_3,4.62 ॥ यथा वा - याते राज-पुरं हरौ मुख-तटी व्याकीर्ण-धूम्रालका पश्य स्रस्त-तनुः कठोर-लुठनैर् देहे व्रणं कुर्वती । क्षीणा गोष्ठ-मही-महेन्द्र-महिषी हा पुत्र पुत्रेत्य् असौ क्रोशन्ती करयोर् युगेन कुरुते कष्टाद् उरस्-tìanam ॥ BRS_3,4.63 // बहूनाम् अपि सद्-भावे वियोगेऽत्र तु केचन । चिन्ता विषाद-निर्वेद-jìya-दैन्यानि चापलम् । उन्माद-मोहाव् इत्य् आद्या अत्युद्रेकं व्रजन्त्य् अमी ॥ BRS_3,4.64 ॥ अत्र चिन्ता - मन्द-स्पन्दम् अभूत् क्लमैर् अलघुभिः सन्दानितं मानसं द्वन्द्वं लोचनयोश् चिराद् अविचल-व्याभुग्न-तारं स्थितम् । निश्वासैः स्रवद् एव पाकम् अयते स्तन्यं च तप्तैर् इदं नूनं वल्लव-राज्ञि पुत्र-विरहोद्घूर्णाभिर् आक्रम्यसे ॥ BRS_3,4.65 ॥ विषादः - वदन-कमलं पुत्रस्याहं निमीलति शैशवे नव-तरुणिमारम्भोन्मृष्टं न रम्यम् अलोकयम् । अभिनव-वधू-युक्तं चामुं न हर्म्यम् अवेशयं शिरसि कुलिशं हन्त क्षिप्तं श्वफल्क-सुतेन मे ॥ BRS_3,4.66 ॥ निर्वेदः - धिग् अस्तु हत-जीवितं निरवधि-श्रियोऽप्य् अद्य मे यया न हि हरेः शिरः स्नुत-कुचाग्रम् आघ्रायते । सदा नव-सुधा-दुहाम् अपि गवां परार्धं च धिक् स लुञ्चति न चञ्चलः सुरभि-गन्धि यासां दधि ॥ BRS_3,4.67 ॥ jìyam - यः पुण्डरीकेक्षण तिष्ठतस् ते गोष्ठे कराम्भोरुह-मण्डनोऽभूत् । तं प्रेक्ष्य दण्ड-स्तिमितेन्द्रियाद् यद् दण्डाकृतिस् ते जननी बभूव ॥ BRS_3,4.68 ॥ दैन्यम् - याचते बत विधातर् उदस्रा त्वां रदैस् तृणम् उदस्य यशोदा । गोचरे सकृद् अपि क्षणम् अद्य मत्सरं त्यज ममानय वत्सम् ॥ BRS_3,4.69 ॥ चापलम् - किम् इव कुरुते हर्म्ये तिष्ठन्न् अयं निरपत्रपो व्रजपतिर् इति ब्रूते मुग्धोऽयम् अत्र मुदा जनः । अहह तनयं प्राणेभ्योऽपि प्रियं परिहृत्य तं कठिन-हृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति ॥ BRS_3,4.70 ॥ उन्मादः - क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किम् इह वः स बभ्रामाभ्यर्णे भणत तम् उदन्तं मधुकराः । इति भ्रामं भ्रामं भ्रम-भर-विदूना यदुपते भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति ॥ BRS_3,4.71 ॥ मोहः - कुटुम्बिनि मनस् तटे विधुरतां विधत्से कथं प्रसारय दृशं मनाक् तव सुतः पुरो वर्तते । इदं गृहिणि गृहं न कुरु शून्यम् इत्य् आकुलं स शोचति तव प्रसूं यदु-कुलेन्द्र नन्दः पिता ॥ BRS_3,4.72 ॥ अथ योगे सिद्धिः - विलोक्य रङ्ग-स्थल-लब्ध-सङ्गमं विलोचनाभीष्ट-विलोकनं हरिम् । स्तन्यैर् असिञ्चन् नव-ka¤cukäcalaæ देव्यः क्षणाद् आनकदुन्दुभि-प्रियाः ॥ BRS_3,4.73 ॥ तुष्टिर्, यथा प्रथमे (1.11.30) - ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः । हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः ॥ BRS_3,4.74 ॥ यथा वा ललित-माधवे (10.14) -- नयनयोः स्तनयोर् अपि युग्मतः परिपतद्भिर् असौ पयसां झरैः । अहह वल्लव-राज-गृहेश्वरी स्व-तनयं प्रणयाद् अभिषिञ्चति ॥ BRS_3,4.75 ॥ स्थितिर्, यथा विदग्ध-माधवे (1.19) -- अहह कमल-गन्धेर् अत्र सौन्दर्य-वृन्दे विनिहित-नयनेयं त्वन्-मुखेन्दोर् मुकुन्द । कुच-कलस-मुखाभ्याम् अम्बर-क्नोपम् अम्बा तव मुहुर् अतिहर्षाद् वर्षति क्षीर-धाराम् ॥ BRS_3,4.76 ॥ स्वीकुर्वते रसम् इमं नाट्य-ज्ञा अपि केचन ॥ BRS_3,4.77 ॥ तथाहुः [SÃhD 3.201] - स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥ BRS_3,4.78 ॥ किं च - अप्रतीतौ हरि-रतेः प्रीतस्य स्याद् अपुष्टता । प्रेयसस् तु तिरोभावो वत्सलय्सास्य न क्षतिः ॥ BRS_3,4.79 ॥ एषा रस-त्रयी प्रोक्ता प्रीतादिः परमाद्भुता । तत्र केषुचिद् अप्य् अस्याः सङ्कुलत्वम् उदीर्यते ॥ BRS_3,4.80 ॥ सङ्कर्षणस्य सख्यस् तु प्रीति-वात्सल्य-सङ्गतम् । युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् ॥ BRS_3,4.81 ॥ आहुक-प्रभृतीनां तु प्रीतिर् वात्सल्य-मिश्रिता । जरद्-आभीरिकादीनां वात्सल्यं सख्य-मिश्रितम् ॥ BRS_3,4.82 ॥ माद्रेय-नारदादीनां सख्यं प्रीत्या करम्बितम् । रुद्र-तार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता ॥ BRS_3,4.83 ॥ अनिरुद्धापि-नप्तॄणाम् एवं केचिद् babhëire । एवं केषुचिद् अन्येषु विज्ञेयं भाव-मिश्रणम् ॥ BRS_3,4.84 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे वत्सल-भक्ति-रस-लहरी चतुर्थी । 3,5 मधुर-भक्ति-रसाख्या पञ्चम-लहरी आत्मोचितैर् विभावाद्यैः पुष्टिं नीता सतां हृदि । मधुराख्यो भवेद् भक्ति-रसो ऽसौ मधुरा रतिः ॥ BRS_3,5.1 ॥ निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः । रहस्यत्वाच् च संक्षिप्य वितताण्गो विलिख्यते ॥ BRS_3,5. 2 ॥ तत्र आलम्बनाः -- अस्मिन् आलम्बनः कृष्णः प्रियास् तस्य तु सुभ्रुवः ॥ BRS_3,5.3 ॥ तत्र कृष्णः -- तत्र कृष्णः असमानोर्ध्व-सौन्दर्य-लीला-वैदिग्धी-सम्पदाम् । आश्रयत्वेन मधुरे हरिर् आलम्बनो मतः ॥ BRS_3,5.4 ॥ यथा श्री-गीत-गोविन्दे (1.11) - विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर- श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् । स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः krŬati ॥ BRS_3,5.5 // अथ तस्य प्रेयस्यः - नव-नव-वर-माधुरी-धुरीणाः प्रणय-तरङ्ग-करम्बितास् तरङ्गाः । निज-रमणतया हरिं भजन्तिः प्रणमत ताः परमाद्भुताः किशोरीः ॥ BRS_3,5.6 ॥ प्रेयसीषु हरेर् आसु प्रवरा वार्षभानवी ॥ BRS_3,5.7 ॥ अस्या रूपं - मद-चकित-चकोरी-चारुता-चोर-दृष्टिर् वदन-दमित-राकारोहिणी-कान्त-कीर्तिः । अविकल-कल-धौतोद्धूति-धौरेयक-श्रीर् मधुरिम-मधु-पात्री राजते पश्य राधा ॥ BRS_3,5.8 ॥ अस्या रतिः -- नर्मोक्तौ मम निर्मितोरु-परमानन्दोत्सवायाम् अपि श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाधाय स्थितोद्यन्-मुखी । राधा लाघवम् अप्य् अनादर-गिरां भङ्गीभिर् आतन्वती मैत्री-गौरवतोऽप्य् असौ शत-गुणां मत्-प्रीतिम् एवादधे ॥ BRS_3,5.9 ॥ तत्र कृष्ण-रतिर्, यथा श्री-गीत-गोविन्दे (3.1) - कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् । राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥ BRS_3,5.10 ॥ अथ उद्दीपनाः । उद्दीपना इह प्रोक्ता मुरली-निस्वनादयः ॥ BRS_3,5.11 ॥ यथा पद्यावल्याम् (172) [* credited to Sarva-विद्या-विनोद] गुरु-जन-गञ्जनम् अयशो गृह-पति-चरितं च दारुणं किम् अपि । विस्मारयति समस्तं शिव शिव मुरली मुरारातेः ॥ BRS_3,5.12 ॥ अथ अनुभावाः - अनुभावास् तु कथिता दृग्-नतेक्षा-स्मितादयः ॥ BRS_3,5.13 ॥ यथा ललित-माधवे (1.14) - कृष्णापङ्ग-तरङ्गित-द्युमणिजा-सम्भेद-वेणी-कृते राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् । अन्तस् तोष-तुषार-सम्प्लव-लव-vyÃlŬhatÃpodgamÃ÷ क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥ BRS_3,5.14 ॥ अथ सात्त्विकाः, यथा पद्यावल्याम् (181) -- कामं वपुः पुलकितं नयने धृतास्रे वाचः स-गद्गद-पदाः सखि कम्पि वक्षः । ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते चेतः सुधांशु-वदने तरलीकरोति ॥ BRS_3,5.15 ॥ अथ व्यभिचारिणः - आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः ॥ BRS_3,5.16 ॥ तत्र निर्वेदो, यथा पद्यावल्याम् (221) -- मा मुञ्च पञ्चशर पञ्च-शरीं शरीरे मा सिञ्च सान्द्र-मकरन्द-रसेन वायो । अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि नालम्बितुं कथम् अपि क्षमतेऽद्य जीवः ॥ BRS_3,5.17 ॥ हर्षो, यथा दान-केलि-कौमुद्याम् (34) -- कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः । मद-कल-कलभेन्द्रोल्लङ्घि-लीला-तरङ्गः कवलयति धृतिं मे क्ष्माधरारण्य-धूर्तः ॥ BRS_3,5.18 ॥ अथ स्थायी -- स्थायी भावो भवत्य् अत्र पूर्वोक्ता मधुरा रतिः ॥ BRS_3,5.19 ॥ यथा पद्यावल्याम् (158) -- भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्रीः कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः । कोऽयं नवीन-निकषोपल-तुल्य-वेषो वंशीरवेण सखि माम् अवशीकरोति ॥ BRS_3,5.20 ॥ राधा-माधवयोर् एव क्वापि भावैः कदाप्य् असौ । सजातीय-विजातीयैर् नैव विच्छिद्यते रतिः ॥ BRS_3,5.21 ॥ यथा - इतो दूरे राज्ञी स्फुरति परितो मित्र-पटली दृशोर् अग्रे चन्द्रावलिर् उपरि शैलस्य दनुजः । असव्ये राधायाः कुसुमित-लता संवृत-तनौ दृग्- अन्त-श्रीर् लोला तडिद् इव मुकुन्दस्य वलते ॥ BRS_3,5.22 ॥ घोरा खण्डित-ÓaÇkhacƬam अजिरं रुन्धे शिवा तामसी ब्रह्मिष्ठ-श्वसनः शम-स्तुति-कथा प्रालेयम् आसिञ्चति । अग्रे रामः सुधा-रुचिर् विजयते कृष्ण-प्रमोदोचितं राधायास् तद् अपि प्रफुल्लम् अभजन् म्लानिं न भावाम्बुजम् ॥ BRS_3,5.23 ॥ स विप्रलम्भ-सम्भोग-भेदेन द्वि-विधो मतः ॥ BRS_3,5.24 ॥ तत्र विप्रलम्भः - स पूर्व-रागो मानश् च प्रवासादि-मयस् तथा । विप्रलम्भो बहु-विधो विद्वद्भिर् इह कथ्यते ॥ BRS_3,5.25 ॥ तत्र पूर्व-रागः - प्राग्-असङ्गतयोर् भावः पूर्व-रागो भवेद् द्वयोः ॥ BRS_3,5.26 ॥ यथा पद्यावल्याम् (181) - अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः । स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृह-कृत्यो न लगते ॥ BRS_3,5.27 ॥ यथा श्री-दशमे (10.53.2) - यथा विनिद्रा यच् चित्ता रुक्मिणी कमलेक्षणा । तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि । वेदाहं रुक्मिण्या द्वेषान् ममोद्वाहो निवारितः ॥ BRS_3,5.28 ॥ अथ मानः । मानः प्रसिद्ध एवात्र ॥ BRS_3,5.29 ॥ यथा श्री-गीत-गोविन्दे (2.1) - विहरति वने राधा साधारण-प्रणये हरौ विगलित-निजोत्कर्षाद् Å­syÃ-वशेन गतान्यतः । क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली- मुखर-निखरे लीना दीनाप्य् उवाच रहः सखीम् ॥ BRS_3,5.30 ॥ अथ प्रवासः प्रवासः सङ्ग-विच्युतिः ॥ BRS_3,5.31 ॥ यथा पद्यावल्याम् (350) - हस्तोदरे विनिहितैक-कपोल-पालेर् अश्रान्त-लोचन-जल-स्नपिताननायाः । प्रस्थान-मङ्गल-दिनावधि माधवस्य निद्रा-लवोऽपि कुत एव सरोरुहाक्ष्याः ॥ BRS_3,5.32 ॥ यथा प्रह्लाद-संहितायाम् उद्धव-वाक्यम् - भगवान् अपि गोविन्दः कन्दर्प-शर-pŬita÷ / न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम् ॥ BRS_3,5.33 ॥ अथ सम्भोगः - द्वयोर् मिलितयोर् भोगः सम्भोग इति कीर्त्यते ॥ BRS_3,5.34 ॥ यथा पद्यावल्याम् (199) -- परमानुराग-परयाथ राधया परिरम्भ-कौशल-विकाशि-भावया । स तया सह स्मर-सभाजनोत्सवं निरवाहयच् छिखि-शिखण्ड-शेखरः ॥ BRS_3,5.35 ॥ श्रीमद्-भागवताद्य्-अर्ह-शास्त्र-दर्शितया दृशा । इयम् आविष्कृता मुख्य-पञ्च-भक्ति-रसा मया ॥ BRS_3,5.36 ॥ गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी । तुष्यतु सनातनात्मा पश्चिम-भागे रसाम्बु-निधेः ॥ BRS_3,5.37 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ पश्चिम-विभागे मधुराख्य-भक्ति-रस-लहरी चतुर्थी । इति श्री-श्री-भक्ति-रसामृत-सिन्धौ मुख्य-भक्ति-रस-निरूपकः पश्चिम-विभागः समाप्तः । ********************************************************************* रुप गोस्वमि: हरिभक्तिरसम्र्तसिन्धु 4 (उत्तरविभग) 4,1 हास्य-भक्ति-रसाख्या प्रथम-लहरी भक्ति-भरेण प्रीतिं कलयन्न् उररीकृत-व्रजासङ्गः । तनुतां सनातनात्मा भगवान् मयि सर्वदा तुष्टिम् ॥ BRS_4,1.1 ॥ रसामृताब्धेर् भागेऽत्र तुरीये तूत्ताराभिधे । रसः सप्त-विधो गौणो मैत्री-वैर-स्थितिर् मिथः ॥ BRS_4,1.2 ॥ रसाभासाश् च तेनात्र लहर्यो नव कीर्तिताः । प्राग् अत्रानियताधाराः कदाचित् क्वाप्य् उदित्वराः ॥ BRS_4,1.3 ॥ गौणा भक्ति-रसाः सप्त लेख्या हास्यादयः क्रमात् ॥ BRS_4,1.4 ॥ भक्तानां पञ्चधोक्तानाम् एषां मध्यत एव हि । क्वाप्य् एकः क्वाप्य् अनेकश् च गौणेष्व् आलम्बनो मतः ॥ BRS_4,1.5 ॥ तत्र हास्य-भक्ति-रसः -- वक्ष्यमाणैर् विभावाद्यैः पुष्टिं हास-रतिर् गता । हास्य-भक्ति-रसो नाम बुधैर् एष निगद्यते ॥ BRS_4,1.6 ॥ अस्मिन्न् आलम्बनः कृष्णस् तथान्योऽपि तद्-अन्वयी । वृद्धाः शिशु-मुखाः प्रायः प्रोक्ता धीरैस् तद्-आश्रयाः । विभावनादि-वैशिष्ठ्यात् प्रवराश् च क्वचिन् मताः ॥ BRS_4,1.7 ॥ तत्र कृष्णो, यथा - यास्याम्य् अस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर् मातर् नेष्यति मां पिधाय कपटाद् आधारिकायाम् असौ । इत्य् उक्त्वा चकिताक्षम् अद्भुत-शिशाव् उद्वीक्ष्यमाणे हरौ हास्यं तस्य निरुद्धतोऽप्य् अतितरां व्यक्तं तदासीन् मुनेः ॥ BRS_4,1.8 ॥ अथ तद्-अन्वयी --- यच् चेष्टा कृष्ण-विषया प्रोक्तः सोऽत्र तद्-अन्वयी ॥ BRS_4,1.9 ॥ यथा - ददामि दधि-फाणितं विवृणु वक्त्रम् इत्य् अग्रतो निशम्य जरती-गिरं विवृत-कोमलौष्ठे स्थिते । तया कुसुमम् अर्पितं नवम् अवेत्य भुग्नानने हरौ जहसुर् उद्धुरं किम् अपि सुष्ठु गोष्ठार्भकाः ॥ BRS_4,1.10 ॥ यथा वा - अस्य प्रेक्ष्य करं शिशोर् मुनिपते श्यामस्य मे कथ्यतां तथ्यं हन्त चिरायुर् एष भविता किं धेनु-कोटीश्वरः । इत्य् उक्ते भगवन् मयाद्य परितश् चीरेण किं चारुणा द्राग् आविर्भवद्-उद्धुर-स्मितम् इदं वक्त्रं त्वया रुध्यते ॥ BRS_4,1.11 ॥ उद्दीपना हरेस् तादृग्-वाग्-वेष-चरितादयः । अनुभावास् तु नासौष्ठ-गण्ड-निष्पन्दनादयः ॥ BRS_4,1.12 ॥ हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः । सा हास-रतिर् एवात्र स्थायि-भावतयोदिता ॥ BRS_4,1.13 ॥ षोढा हास-रतिः स्यात् स्मित-हसिते विहसितावहसिते च । अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥ BRS_4,1.14 ॥ विभावनादि-वैचित्र्याद् उत्तमस्यापि कुत्रचित् । भवेद् विहसिताद्यं च भावज्ञैर् इति भण्यते ॥ BRS_4,1.15 ॥ तत्र चित्रम् - स्मितं त्व् अलक्ष्य-दशनं नेत्र-गण्ड-विकाश-कृत् ॥ BRS_4,1.16 ॥ यथा - क्व यामि जरती खला दधि-हरं दिधीर्षन्त्य् असौ प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु । इति स्खलद्-उदीरिते द्रवति कान्दिशीके हरौ विकस्वर-मुखाम्बुजं कुलम् अभून् मुनीनां दिवि ॥ BRS_4,1.17 ॥ हसितम् - तद् एव दर-संलक्ष्य-दन्ताग्रं हसितं भवेत् ॥ BRS_4,1.18 ॥ यथा - मद्-वशेन पुरः-स्थितो हरिर् असौ पुत्रोऽहम् एवास्मि ते पश्येत्य् अच्युत-जल्प-विश्वसितया संरम्भ-रज्यद्-दृशा । माम् एति स्खलद्-अक्षरे जटिलया व्याक्रुश्य निष्कासिते पुत्रे प्राङ्गतः सखी-कुलम् अभूद् दन्तांशु-धौताधरम् ॥ BRS_4,1.19 ॥ विहसितम् - स-स्वनं दृष्ट-दशनं भवेद् विहसितं तु तत् ॥ BRS_4,1.20 ॥ यथा - मुषाण दधि मेदुरं विफलम् अन्तरा शङ्कसे स-निःश्वसित-डम्बरं जटिलयात्र निद्रायते । इति ब्रुवति केशवे प्रकट-शीर्ण-दन्त-स्थलं कृतं हसितम् उत्स्वनं कपट-सुप्तया वृद्धया ॥ BRS_4,1.21 ॥ अवहसितम् - तच् चावहसितं फुल्ल-नासं कुञ्चित-लोचनम् ॥ BRS_4,1.22 ॥ यथा - लग्नस् ते नितरां दृशोर् अपि युगे किं धातु-रागो घनः प्रातः पुत्र बलस्य वा किम् असितं वासस् त्वयाङ्गे धृतम् । इत्य् आकर्ण्य पुरो व्रजेश-गृहिणी-वाचं स्फुरन्-नासिका दूती सङ्कुचद्-ईक्षणावहसितं जाता न रोद्धुं क्षमा ॥ BRS_4,1.23 ॥ अपहसितम् - तच् चापहसितं साश्रु-लोचनं कम्पितांसकम् ॥ BRS_4,1.24 ॥ यथा - उदस्रं देवर्षिर् दिवि दर-तरङ्गद्-भुज-शिरा यद् अभ्राण्य् उद्दण्डो दशन-रुचिभिः पाण्डरयति । स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रज-शिशौ जरत्याः प्रस्तोभान् नटति तद् अनैषीद् दृशम् असौ ॥ BRS_4,1.25 ॥ अतिहसितम् - सहस्र-तालं क्षिप्ताङ्गं तच् चातिहसितं विदुः ॥ BRS_4,1.26 ॥ यथा - वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्याम् अतस् त्वाम् उद्वोढुम् असौ बली-मुख-वरो मां साधयत्य् उत्सुकः । आभिर् विप्लुत-धीर् वृणे न हि परं त्वत्तो बलि-ध्वंसनाद् इत्य् उच्चैर् मुखरा-गिरा विजहसुः सोत्तालिका बालिकाः ॥ BRS_4,1.27 ॥ यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते । तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते ॥ BRS_4,1.28 ॥ यथा - शिम्बी-लम्बि-कुचासि दर्दुर-वधू-विस्पर्धि नासाकृतिस् त्वं जीर्यद्-दुलि-दृष्टिर् ओष्ठ-तुलिताङ्गारा मृदङ्गोदरी । का त्वत्तः कुटिले परास्ति जटिला-पुत्रि क्षितौ सुन्दरी पुण्येन व्रज-सुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा ॥ BRS_4,1.29 ॥ एष हास्य-रसस् तत्र कैशिकी-वृत्ति-विस्तृतौ । शृङ्गारादि-रसोद्भेदो बहुधैव प्रपञ्चितः ॥ BRS_4,1.30 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे हास्य-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी प्रथमा ॥ 4,2 अद्भुत-भक्ति-रसाख्या द्वितीय-लहरी आत्मोचितैर् विभावाद्यैः स्वाद्यत्वं भक्त-चेतसि । सा विस्मय-रतिर् नीताद्- भुतो-भक्ति-रसो भवेत् ॥ BRS_4,2.1 ॥ भक्तः सर्व-विधोऽप्य् अत्र घटते विस्मयाश्रयः । लोकोत्तर-क्रिया-हेतुर् विषयस् तत्र केशवः ॥ BRS_4,2.2 ॥ तस्य चेष्टा-विशेषाद्यास् तस्मिन्न् उद्दीपना मताः । क्रियास् तु नेत्र-विस्तार-स्तम्भाश्रु-पुलकादयः ॥ BRS_4,2.3 ॥ आवेग-हर्ष-jìyÃdyÃs तत्र स्युर् व्यभिचारिणः । स्थायी स्याद् विस्मय-रतिः सा लोकोत्तर-कर्मतः । साक्षाद् अनुमितं चेति तच् च द्विविधम् उच्यते ॥ BRS_4,2.4 ॥ तत्र साक्षात्, यथा - साक्षाद् ऐन्द्रियकं दृष्ट-श्रुत-सङ्कीर्तितादिकम् ॥ BRS_4,2.5 ॥ तत्र दृष्टं, यथा - एकम् एव विविधोद्यम-भाजं मन्दिरेषु युगपन् निखिलेषु । द्वारकाम् अभि समीक्स्य मुकुन्दं स्पन्दनोज्झित-तनुर् मुनिर् आसीत् ॥ BRS_4,2.6 ॥ यथोक्तं श्री-दशमे (10.69.2) - चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ BRS_4,2.7 ॥ यथा वा - क्व स्तन्य-गन्धि-वदनेन्दुर् असौ शिशुस् ते गोवर्धनः शिखर-रुद्ध-घनः क्व चायम् । भोः पश्य सव्य-कर-कन्दूकिताचलेन्द्रः खेलन्न् इव स्फुरति हन्त किम् इन्द्र-जालम् ॥ BRS_4,2.8 ॥ श्रुतं, यथा - यान्य् अक्षिपन् प्रहरणानि भटाः स देवः प्रत्येकम् अच्छिनदमुनि शर-त्रयेण । इत्य् आकलय्य युधि कंसरिपोः प्रभावं स्फारेक्षणः क्षितिपतिः पुलकी तदासीत् ॥ BRS_4,2.9 ॥ सङ्कीर्तितं, यथा - डिम्बाः स्वर्ण-निभाम्बरा घन-रुचो जाताश् चतुर्बाहवो वत्साश् चेति वदन् कृतोऽस्मि विवशः स्तम्भ-श्रिया पश्यत । आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकम् एकैकशः स्तूयन्ते जगद्-अण्डवद्भिर् अभितस् ते हन्त पद्मासनैः ॥ BRS_4,2.10 ॥ अनुमितं, यथा - उन्मील्य व्रज-शिशवो दृशं पुरस्ताद् भाण्डीरं पुनर् अतुल्य विलोकयन्तः । सात्मानं पशु-पटलीं च तत्र दावाद् उन्मुक्तां मनसि चमत्क्रियाम् अवापुः ॥ BRS_4,2.11 ॥ अप्रियादेः क्रिया कुर्यान् नालौकिक्य् अपि विस्मयम् । असाधारण्य् अपि मनाक् करोत्य् एव प्रियस्य सा ॥ BRS_4,2.12 ॥ प्रियात् प्रियस्य किम् उत सर्व-लोकोत्तरोत्तरा । इत्य् अत्र विस्मये प्रोक्ता रत्य्-अनुग्रह-माधुरी ॥ BRS_4,2.13 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे गौण-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी द्वितीया ॥ 4,3 वीर-भक्ति-रसाख्या तृतीय-लहरी सैवोत्साह-रतिः स्थायी विभावाद्यैर् निजोचितः । आनीयमाना स्वाद्यत्वं वीर-भक्ति-रसो भवेत् ॥ BRS_4,3.1 ॥ युद्ध-दान-दया-धर्मैश् चतुर्धा-वीर उच्यते । आलम्बन इह प्रोक्त एष एव चतुर्विधः ॥ BRS_4,3.2 ॥ उत्साहस् त्व् एष भक्तानां सर्वेषाम् एव सम्भवेत् ॥ BRS_4,3.3 ॥ तत्र युद्ध-वीरः - परितोषाय कृष्णस्य दधद् उत्साहम् आहवे । सखा बन्धु-विशेषो वा युद्ध-वीर इहोच्यते ॥ BRS_4,3.4 ॥ प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते । तदीयेच्छावेशेनात्र भवेद् अन्यः सुहृद्-वरः ॥ BRS_4,3.5 ॥ तत्र कृष्णो, यथा - अपराजित-मानिनं हठाच् चटुलं त्वाम् अभिभूय माधव । धिनुयाम् अधुना सुहृद्-गणं यदि न त्वं समरात् paräcasi ॥ BRS_4,3.6 // यथा वा - संरम्भ-प्रकटीकृत-प्रतिभटारम्भ-श्रियोः साद्भुतं कालिन्दी-पुलिने वयस्य-निकरैर् आलोक्यमानस् तदा । अव्युत्थापित-सख्ययोर् अपि वराहङ्कार-विस्फूर्जितः श्रीदाम्नश् च बकी-द्विषश् च समराटोपः पटीयान् अभूत् ॥ BRS_4,3.7 ॥ सुहृद्-वरो, यथा - सखि-प्रकर-मार्गणान् अगणितान् क्षिपन् सर्वतस् तथाद्य लगुडं क्रमाद् भ्रमयति स्म दामा कृती । अमंस्त रचित-स्तुतिर् व्रजपतेस् तनुजोऽप्य् अमुं समृद्ध-पुलको यथा लगुड-पञ्जरान्तः-स्थितम् ॥ BRS_4,3.8 ॥ प्रायः प्रकृत-शूराणां स्व-पक्षैर् अपि कर्हिचित् । युद्ध-केलि-समुत्साहो जायते परमाद्भुतः ॥ BRS_4,3.9 ॥ तथा च हरि-वंशे - तथा गाण्डीव-धन्वानं vikrŬan मधुसूदनः । जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ BRS_4,3.10 ॥ कत्थितास्फोट-विस्पर्धा-विक्रमास्त्र-ग्रहादयः । प्रतियोध-स्थिताः सन्तो भवन्त्य् उद्दीपना इह ॥ BRS_4,3.11 ॥ तत्र कत्थितम् - पिण्डीशूरस् त्वम् इह सुबलं कैतवेनाबलाङ्गं जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि । माद्यन्न् एष त्वद्-अलघु-भुजासर्प-दर्पापहारी मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी ॥ BRS_4,3.12 ॥ कत्थिताद्याः स्व-संस्थाश् चेद् अनुभावाः प्रकीर्तिताः । तथैवाहोपुरुषिका क्ष्वेडिताक्रोश-वल्गनम् ॥ BRS_4,3.13 ॥ असहायेऽपि युद्धेच्छा समराद् अपलायनम् । भीताभय-प्रदानाद्या विज्ञेयाश् चापरे बुधैः ॥ BRS_4,3.14 ॥ तत्र कत्थितम्, यथा - प्रोत्साहयस्यतितरां किम् इवाग्रहेण मां केशिसूदन विदन्न् अपि भद्रसेनम् । योद्धुं बलेन समम् अत्र सुदुर्बलेन दिव्यार्गला प्रतिभटस् त्रपते भुजो मे ॥ BRS_4,3.15 ॥ आहोपुरुषिका, यथा - धृताटोपे गोपेश्वर-जलधि-चन्द्रे परिकरं निबध्नत्य् उल्लासाद् भुज-समर-चर्या-समुचितम् । स-romäcaæ क्ष्वेडा-निविड-मुख-बिम्बस्य नटतः सुदाम्नः सोत्कण्ठं जयति मुहुर् आहोपुरुषिका ॥ BRS_4,3.16 ॥ चतुष्टयेऽपि वीराणां निखिला एव सात्त्विकाः । गर्वावेग-धृति-vrŬÃ-मति-हर्षावहित्थिकाः । अमर्षोत्सुकतासूया-स्मृत्य्-आद्या व्यभिचारिणः ॥ BRS_4,3.17 ॥ युद्धोत्साह-रतिस् तस्मिन् स्थायि-भावतयोदिता । या स्वशक्ति-सहायाद्यैर् आहार्या सहजापि वा । जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते ॥ BRS_4,3.18 ॥ तत्र स्व-शक्त्या आहार्योत्साह-रतिर्, यथा - स्व-तात-शिष्ट्या स्फुटम् अप्य् अनिच्छन्न् आहूयमानः पुरुषोत्तमेन । स स्तोक-कृष्णो धृत-युद्ध-तृष्णः प्रोद्यम्य दण्डं bhramayäcakÃra // BRS_4,3.19 // स्व-शक्त्या सहजोत्साह-रतिर्, यथा - शुकाकारं प्रेक्ष्य मे बाहु-दण्डं मा त्वं भैषीः क्षुद्र रे भद्रसेन । हेलारम्भेणाद्य निर्जित्य रामं श्रीदामाहं कृष्णम् एवाह्वयेय ॥ BRS_4,3.20 ॥ यथा व - बलस्य बलिनो बलात् सुहृद्-अनीकम् आलोडयन् पयोधिम् इव मन्दरः कृत-मुकुन्द-पक्ष-ग्रहः । जनं विकट-गर्जितैर् वधिरयन् स धीर-स्वरो हरेः प्रमदम् एककः समिति भद्रसेनो व्यधात् ॥ BRS_4,3.21 ॥ सहायेनाहार्योत्साह-रतिर्, यथा - मयि वल्गति भीम-विक्रमे भज भङ्गं न हि सङ्गरादितः । इति मित्र-गिरा वरूथपः स-विरूपं विब्रुवन् हरिं ययौ ॥ BRS_4,3.22 ॥ सहायेन सहजोत्साह-रतिर्, यथा - सङ्ग्राम-कामुक-भुजः स्वयम् एव कामं दामोदरस्य विजयाय कृती सुदामा । साहाय्यम् अत्र सुबलः कुरुते बली चेज् जातो मणिः सुजटितो वर-हाटकेन ॥ BRS_4,3.23 ॥ सुहृद् एव प्रतिभटो वीरे कृष्णस्य न त्वरिः । स भक्त-क्षोभ-कारित्वाद् रौद्रे त्व् आलम्बनो रसे । रागाभावो दृग्-आदीनां रौद्राद् अस्य विभेदकः ॥ BRS_4,3.24 ॥ अथ दानवीरः - द्वि-विधो दान-वीरः स्याद् एकस् तत्र बहु-प्रदः । उपस्थित-दुरापार्थ-त्यागी चापर उच्यते ॥ BRS_4,3.25 ॥ तत्र बहु-प्रदः - सहसा दीयते येन स्वयं सर्वस्वम् अप्य् उत । दामोदरस्य सौख्याय प्रोच्यते स बहु-प्रदः ॥ BRS_4,3.26 ॥ सम्प्रदानस्य वीक्षाद्या अस्मिन्न् उद्दीपना मताः । vächitÃdhika-दातृत्वं स्मित-pÆrvÃbhibhëaïam // BRS_4,3.27 // स्थैर्य-दाक्षिण्य-धैर्याद्या अनुभावा इहोदिताः । वितर्कौत्सुक्य-हर्षाद्या विज्ञेया व्यभिचारिणः ॥ BRS_4,3.28 ॥ दानोत्साह-रतिस् त्व् अत्र स्थायि-भावतयोदिता । pragìhà स्थेयसी दित्सा दानोत्साह इतीर्यते ॥ BRS_4,3.29 ॥ द्विधा बहु-प्रदोऽप्य् एष विद्वद्भिर् इह कथ्यते । स्याद् आभ्युदयिकस् त्व् एकः परस् तत्-सम्प्रदानकः ॥ BRS_4,3.30 ॥ तत्र आभ्युदायिकः - कृष्णस्याभ्युदयार्थं तु येन सर्वस्वम् अर्प्यते । अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत् ॥ BRS_4,3.31 ॥ यथा - व्रजपतिर् इह सूनोर् जातकार्थं तथासौ व्यतरद् अमल-चेताः सञ्चयं नैचिकीनाम् । पृथुर् अपि नृग-कीर्तिः साम्प्रतं संवृतासीद् इति निजगदुर् उच्चैर् भूसुरा येन तृप्ताः ॥ BRS_4,3.32 ॥ अथ तत्-सम्प्रदानकः - ज्ञातये हरये स्वीयम् अहंता-ममतास्पदम् । सर्वस्वं दीयते येन स स्यात् तत्-सम्प्रदानकः ॥ BRS_4,3.33 ॥ तद्-दानं प्रीति-पूजाभ्यां भवेद् इत्य् उदितं द्विधा ॥ BRS_4,3.34 ॥ तत्र प्रीति-दानम् - प्रीति-दानं तु तस्मै यद् दद्याद् बन्ध्व्-आदि-रूपिणे ॥ BRS_4,3.35 ॥ यथा -- चार्चिक्यं वैजयन्तीं पटम् उरु-पुरटोद्भासुरं भूषणानां श्रेणिं माणिक्य-भाजं गज-रथ-तुरगान् कर्बुरान् कर्बुरेण । दत्त्वा राज्यं कुटुम्बं स्वम् अपि भगवते दित्सुर् अप्य् अन्यद् उच्चैर् देयं कुत्राप्य् अदृष्ट्वा मख-सदसि तदा व्याकुलः पाण्डवोऽभूत् ॥ BRS_4,3.36 ॥ पुजा-दानं -- पुजा-दानं तु तस्मै यद् विप्र-रूपाय दीयते ॥ BRS_4,3.37 ॥ यथा अष्टमे (8.20.11) - यजन्ति यज्ञं क्रतुभिर् यम् आदृता भवन्त आम्नाय-विधान-कोविदाः । स एव विष्णुर् वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने ॥ BRS_4,3.38 ॥ यथा वा दश-रूपके - लक्ष्मी-पयोधरोत्सङ्ग-कुङ्कुमारुणितो हरेः । बलिनैव स येनास्य भिक्षा-पात्रीकृतः करः ॥ BRS_4,3.39 ॥ अथ उपस्थित-दुरापार्थ-त्यागी - उपस्थित-दुरापार्थ-त्यग्य् असौ येन नेष्यते । हरिणा दीयमानोऽपि सार्ष्ट्य्-आदिस् तुष्यता वरः ॥ BRS_4,3.40 ॥ पूर्वतोऽत्र विपर्यस्त-कारकत्वं द्वयोर् भवेत् । अस्मिन्न् उद्दीपनाः कृष्ण-कृपालाप-स्मितादयः ॥ BRS_4,3.41 ॥ अनुभावास् तद्-उत्कर्ष-वर्णन-द्रढिमादयः । अत्र सञ्चारिता भूम्ना धृतेर् एव समीक्ष्यते ॥ BRS_4,3.42 ॥ त्यागोत्साह-रतिर् धीरैः स्थायी भाव इहोदितः । त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते ॥ BRS_4,3.43 ॥ यथा हरि-भक्ति-सुधोदये (7.28) - sthÃnÃbhilëŠtapasi स्थितो ऽहं त्वां प्राप्तवान् देव-मुनीन्द्र-गुह्यम् । काचं विचिन्वन्न् अपि दिव्य-रत्नं स्वामिन् कृतार्थो ऽस्मि वरं न याचे ॥ BRS_4,3.44 ॥ यथा वा तृतीये (3.15.48) - नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते । ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ BRS_4,3.45 ॥ अयम् एव भवन्न् उच्चैः प्रौढ-भाव-विशेष-भाक् । धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत् ॥ BRS_4,3.46 ॥ अथ दया-वीरः - कृपार्द्र-हृदयत्वेन खण्डशो देहम् अर्पयन् । कृष्णायाच्छन्न-कृपाय दया-वीर इहोच्यते ॥ BRS_4,3.47 ॥ उद्दीपना इह प्रोक्तास् तद्-आर्ति-व्यञ्जनादयः । निज-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥ BRS_4,3.48 ॥ आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः । औत्सुक्यम् अतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः ॥ BRS_4,3.49 ॥ दयोत्साह-रतिस् त्व् अत्र स्थायि-भाव उदीर्यते । दयोद्रेक-भृद् उत्साहो दयोत्साह इहोदितः ॥ BRS_4,3.50 ॥ यथा - वन्दे kuÂmalitäjalir मुहुर् अहं वीरं मयूर-ध्वजं येनार्धं कपट-द्विजाय वपुषः कंस-द्विषे दित्सता । कष्टं गद्गदिकाकुलोऽस्मि कथनारम्भाद् अहो धीमता सोल्लासं क्रकचेन दारितम् अभूत् पत्नी-सुताभ्यां शिवः ॥ BRS_4,3.51 ॥ हरेश् चेत् तत्त्व-विज्ञानं नैवास्य घटते दया । तद्-अभावे त्व् असौ दान-वीरेऽन्तर्-भवति स्फुटम् ॥ BRS_4,3.52 ॥ वैष्णवत्वाद् रतिः कृष्णे क्रियतेऽनेन सर्वदा । कृतात्र द्विज-रूपे च भक्तिस् तेनास्य भक्तता ॥ BRS_4,3.53 ॥ अन्तर्-भावं वदन्तोऽस्य दान-वीरे दयात्मनः । वोपदेवादयो धीरा वीरम् आचक्षते त्रिधा ॥ BRS_4,3.54 ॥ अथ धर्म-वीरः - कृष्णैक-तोषणे धर्मे यः सदा परिनिष्ठितः । प्रायेण धीर-शान्तस् तु धर्म-वीरः स उच्यते ॥ BRS_4,3.55 ॥ उद्दीपना इह प्रोक्ताः सच्-छास्त्र-श्रवणादयः । अनुभावा नयास्तिक्य-सहिष्णुत्व-यमादयः ॥ BRS_4,3.56 ॥ धर्मोत्साह-रतिर् धीरैः स्थायी भाव इहोच्यते । धर्मैकाभिनिवेशस् तु धर्मोत्साहो मतः सताम् ॥ BRS_4,3.57 ॥ यथा - भवद् अभि रति-हेतून् कुर्वता सप्त-तन्तून् पुरम् अभि पुरु-हूते नित्यम् एवोपहूते । दनुज-दमन तस्याः पाण्डु-पुत्रेण गण्डः सुचिरम् अरचि शच्याः सव्य-हस्ताङ्क-शायी ॥ BRS_4,3.58 ॥ यज्ञः पूजा-विशेषोऽस्य भुजाद्य्-अङ्गानि वैष्णवः । ध्यात्वेन्द्राद्य्-आश्रयत्वेन यद् एष्व् आहुतिर् अर्प्यते ॥ BRS_4,3.59 ॥ अयं तु साक्षात् तस्यैव निदेशात् कुरुते मखान् । युधिष्ठिरोऽम्बुधिः प्रेम्णां महा-भागवतोत्तमः ॥ BRS_4,3.60 ॥ दानादि-त्रिविधं वीरं वर्णयन्तः परिस्फुटम् । धर्म-वीरं न मन्यन्ते कतिचिद् धनिकादयः [* Commentator on दशरूपक.] ॥ BRS_4,3.61 // इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे वीर-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी तृतीया ॥ 4,4 करुण-भक्ति-रसाख्या चतुर्थ-लहरी आत्मोचितैर् विभावाद्यैर् नीता पुष्टिं सतां हृदि । भवेच् छोक-रतिर् भक्ति-रसो हि करुणाभिधः ॥ BRS_4,4.1 ॥ अव्युच्छिन्न-महानन्दोऽप्य् एष प्रेम-विशेषतः । अनिष्टाप्तेः पदतया वेद्यः कृष्णोऽस्य च प्रियः ॥ BRS_4,4.2 ॥ तथानवाप्त-तद्-भक्ति-सौख्यश् च स्व-प्रियो जनः । इत्य् अस्य विषयत्वेन ज्ञेया आलम्बनास् त्रिधा ॥ BRS_4,4.3 ॥ तत्-तद्-वेदी च तद्-भक्त आश्रयत्वेन च त्रिधा । सोऽप्य् औचित्येन विज्ञेयः प्रायः शान्तादि-वर्जितः । तत्-कर्म-गुण-रूपाद्या भवत्य् उद्दीपना इह ॥ BRS_4,4.4 ॥ अनुभावा मुखे शोषो विलापः स्रस्त-गात्रता । श्वास-क्रोशन-भूपात-घातोरस् tìanÃdaya÷ ॥ BRS_4,4.5 // atrëÂau सात्त्विका jìya-निर्वेद-ग्लानि-दीनताः । चिन्ता-विषाद-औत्सुक्य-चापलोन्माद-मृत्यवः । आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ॥ BRS_4,4.6 ॥ हृदि शोकतयांशेन गता परिणतिं रतिः । उक्ता शोक-रतिः सैव स्थायी भाव इहोच्यते ॥ BRS_4,4.7 ॥ तत्र कृष्णो, यथा श्री-दशमे (10.16.10) - तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः । कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा दुःखानुशोक-भयम् Ƭha-धियो निपेतुः ॥ BRS_4,4.8 ॥ यथा वा - फणि-ह्रदम् avagìhe दारुणं पिञ्छ-cƬe स्खलद्-अशिशिर-bëpa-स्तोम-धौतोत्तरीया । निखिल-करण-वृत्ति-स्तम्भिनीम् आललम्बे विषम् अगतिम् अवस्थां गोष्ठ-राजस्य राज्ञी ॥ BRS_4,4.9 ॥ तस्य प्रिय-जनो, यथा - कृष्ण-प्रियाणाम् आकर्षे शङ्ख-cƬena निर्मिते । नीलाम्बरस्य वक्त्रेन्दुर् नीलिमानं मुहुर् दधे ॥ BRS_4,4.10 ॥ स्व-प्रियो, यथा हंसदूते (54) -- विराजन्ते यस्य व्रज-शिशु-कुल-स्तेय-विकल- स्वयम्भू-cƬÃgrair लुलित-शिखराः पाद-नखराः । क्षणं यान् आलोक्य प्रकट-परमानन्द-विवशः स देवर्षिर् मुक्तान् अपि तनु-भृतः शोचति भृशम् ॥ BRS_4,4.11 ॥ यथा वा - मातर् माद्रि गता कुतस् त्वम् अधुना हा क्वासि पाण्डो पितः सान्द्रानन्द-सुधाब्धिर् एष युवयोर् नाभूद् दृशां गोचरः । इत्य् उच्चैर् नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो गोविन्दस्य पदारविन्द-युगल-प्रोद्दाम-कान्ति-च्छटाम् ॥ BRS_4,4.12 ॥ रतिं विनापि घटते हास्यादेर् उद्गमः क्वचित् । कदाचिद् अपि शोकस्य नास्य सम्भावना भवेत् ॥ BRS_4,4.13 ॥ रतेर् भूम्ना क्रशिम्ना च शोको भूयान् कृशश् च सः । रत्या सहाविना-भावात् काप्य् एतस्य विशिष्टता ॥ BRS_4,4.14 ॥ अपि च - कृष्णैश्वर्याद्य्-अविज्ञानं कृतं नैषाम् अविद्यया । किन्तु प्रेमोत्तर-रस-विशेषेणैव तत् कृतम् ॥ BRS_4,4.15 ॥ अतः प्रादुर्भवन् शोको लब्धाप्य् उद्भटतां मुहुः । दुरूहाम् एव तनुते गतिं सौख्यस्य काम् अपि ॥ BRS_4,4.16 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे गौण-भक्ति-रस-निरूपणे करुण-भक्ति-रस-लहरी चतुर्थी ॥ 4,5 रौद्र-भक्ति-रसाख्या पञ्चम-लहरी नीता क्रोध-रतिः पुष्टिं विभावाद्यैर् निजोचितैः । हृदि भक्त-जनस्यासौ रौद्र-भक्ति-रसो भवेत् ॥ BRS_4,5.1 ॥ कृष्णो हितोऽहितश् चेति क्रोधस्य विषयस् त्रिधा । कृष्णे सखी-जरत्य्-आद्याः क्रोधस्याश्रयतां गताः । भक्ताः सर्व-विधा एव हिते चैवाहिते तथा ॥ BRS_4,5.2 ॥ तत्र कृष्णे सख्याः क्रोधः - सखी-क्रोधे भवेत् सख्याः कृष्णाद् अत्याहिते सति ॥ BRS_4,5.3 ॥ यथा विदग्ध-माधवे (2.37) अन्तः-क्लेश-कलङ्किताः किल वयं यामो ऽद्य याम्यां पुरीं नायं वञ्चन-सञ्चय-प्रणयिनं हासं तथाप्य् उज्झति । अस्मिन् सम्पुटिते गभीर-कपटैर् आभीर-पल्ली-विटे हा मेधाविनि राधिके तव कथं प्रेमा गरीयान् अभूत् ॥ BRS_4,5.4 ॥ तत्र जरत्याः क्रोधः - क्रोधो जरत्या वध्व्-आदि-सम्बन्धे प्रेक्षिते हरौ ॥ BRS_4,5.5 ॥ यथा - अरे युवति-तस्कर प्रकटम् एव वध्वाः पटस् तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि । अहो व्रज-निवासिनः शृणुत किं न विक्रोशनं व्रजेश्वर-सुतेन मे सुत-गृहेऽग्निर् उत्थापितः ॥ BRS_4,5.6 ॥ गोवर्धनं महा-मल्लं विनान्येषां व्रजौकसाम् । सर्वेषाम् एव गोविन्दे रतिः प्रौढा विराजते ॥ BRS_4,5.7 ॥ अथ हितः -- हितस् त्रिधानवहितः साहसी चेर्ष्युर् इत्य् अपि ॥ BRS_4,5.8 ॥ तत्र अनवहितः - कृष्ण-पालन-कर्तापि तत्-कर्माभिनिवेशतः । क्वचित् तत्र प्रमत्तो यः प्रोक्तोऽनवहितोऽत्र सः ॥ BRS_4,5.9 ॥ यथा - उत्तिष्ठ mƬha कुरु मा विलम्बं वृथैव धिक् पण्डित-मानिनी त्वम् । क्रट्यत्-पलाशि-द्वयम् अन्तरा ते बद्धः सुतोऽसौ सखि बम्भ्रमीति ॥ BRS_4,5.10 ॥ अथ साहसी - यः प्रेरको भय-स्थाने साहसी स निगद्यते ॥ BRS_4,5.11 ॥ यथा - गोविन्दः प्रिय-सुहृदां गिरैव यातस् तालानां विपिनम् इति स्फुटं निशम्य । भ्रू-भेद-स्थपुटित-दृष्टिर् आद्यम् एषां डिम्भानां व्रज-पति-गेहिनी ददर्श ॥ BRS_4,5.12 ॥ अथ ईर्ष्युः - ईर्ष्युर् मान-धना प्रोक्ता प्रौढेर्ष्याक्रान्त-मानसा ॥ BRS_4,5.13 ॥ यथा - दुर्मान-मन्थ-मथिते कथयामि किं ते दूरं प्रयाहि सविधे तव जाज्ज्वलीमि । हा धिक् प्रियेण cikuräcita-पिञ्छ-कोट्या निर्मञ्छिताग्र-चरणाप्य् अरुणाननासि ॥ BRS_4,5.14 ॥ अथ अहितः - अहितः स्याद् द्विधा स्वस्य हरेश् चेति प्रभेदतः ॥ BRS_4,5.15 ॥ तत्र स्वस्याहितः - अहितः स्वस्य स स्याद् यः कृष्ण-सम्बन्ध-बाधकः ॥ BRS_4,5.16 ॥ यथा उद्धव-सन्देशे (74) - कृष्णं मुष्णन् अकरुण-बलाद् गोप-नारी-वधार्थी मा मर्यादाम् यदु-कुल-भुवाम् भिन्धिरे गान्दिनेयः । इति उत्तुङ्गा मम मधु-पुरे यात्रया तत्र तासां वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥ BRS_4,5.17 ॥ अथ हरेर् अहितः - अहितस् तु हरेस् तस्य वैरि-पक्षो निगद्यते ॥ BRS_4,5.18 ॥ यथा - हरौ श्रुति-शिरः-शिखा मणि-मरीचि-नीराजित स्फुरच्-चरण-पङ्कजेऽप्य् अवमतिं व्यनक्त्य् अत्र यः । अयं क्षिपति पाण्डवः शमन-दण्ड-घोरं हठात् त्रिर् अस्य मुकुटोपरि स्फुटम् उदीर्य सव्यं पदम् ॥ BRS_4,5.19 ॥ सोल्लुण्ठ-हास-वक्रोक्ति-कटाक्षानादरादयः । कृष्णाहित-हितस्थाः स्युर् अमी उद्दीपना इह ॥ BRS_4,5.20 ॥ हस्त-निस्पेषणं दन्त-घट्टनं रक्त-नेत्रता । दष्टौष्ठतातिभ्रू-कुटी भुजास्फालन-tìanÃ÷ ॥ BRS_4,5.21 // तुष्णीकता नतास्यत्वं निश्वासो भुग्न-दृष्टिता । भर्त्सनं मूर्ध-विधूतिर् दृग्-अन्ते पाटल-च्छविः ॥ BRS_4,5.22 ॥ भ्रू-भेदाधर-कम्पाद्या अनुभावा इहोदिताः । अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः ॥ BRS_4,5.23 ॥ आवेगो जडता गर्वो निर्वेदो मोह-चापले । असूयौग्र्यं तथामर्ष-श्रमाद्या व्यभिचारिणः ॥ BRS_4,5.24 ॥ अत्र क्रोध-रतिः स्थायी स तु क्रोधस् त्रिधा मतः । कोपो मन्युस् तथा रोषस् तत्र कोपस् तु शत्रु-गः ॥ BRS_4,5.25 ॥ मन्युर् बन्धुषु ते पूज्य-सम-न्यूनास् त्रिधोदिताः । रोषस् तु दयिते स्त्रीणाम् अतो व्यभिचरत्य् असौ ॥ BRS_4,5.26 ॥ हस्त-पेषादयः कोपे मन्यौ तुष्णीकतादयः । दृग्-अन्त-पाटलत्वाद्या रोषे तु कथिताः क्रियाः ॥ BRS_4,5.27 ॥ तत्र वैरिणि, यथा - निरुध्य पुरम् उन्मदे हरिम् अगाध-सत्त्वाश्रयं मृधे मगध-भूपतौ किम् अपि वक्त्रम् आक्रोशति । दृशं कवलित-द्विषद्-विसर-जाङ्गले नुनोद दहद्-इङ्गल-प्रवल-पिङ्गलां लाङ्गली ॥ BRS_4,5.28 ॥ [* Three syllables missing in the last line. Copyist error or typo?] पूज्यो, यथा विदग्ध-माधवे (2.22) - क्रोशन्त्यां कर-पल्लवेन बलवान् सद्यः पिधत्ते मुखं धावन्त्यां भय-भाजि विस्तृत-भुजो रुन्धे पुरः पद्धतिम् । पादान्ते विलुठत्य् असौ मयि मुहुर् दष्टाधरायां रुषा मातश् चण्डि मया शिखण्ड-मुकुटाद् आत्माभिरक्ष्यः कथम् ॥ BRS_4,5.29 ॥ समे, यथा - ज्वलति दुर्मुखि मर्मणि मुर्मुरस् तव गिरा जटिले निटिले च मे । गिरिधरः स्पृशति स्म कदा मदाद् दुहिअरं दुहितुर् मम पामरि ॥ BRS_4,5.30 ॥ न्यूने, यथा - हन्त स्वकीय-कुच-मूर्ध्नि मनोहरोऽयं हारश् चकास्ति हरि-कण्ठ-तटी-चरिष्णुः । भोः पश्यत स्वकुल-कज्जल-मञ्जरीयं कुटेन मां तद् अपि वञ्चयते वधूटी ॥ BRS_4,5.31 ॥ अस्मिन् न तादृशो मन्यौ वर्तते रत्य्-अनुग्रहः । उदाहरण-मात्राय तथाप्य् एष निदर्शितः ॥ BRS_4,5.32 ॥ क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः । क्रोधो रति-विनाभावान् न भक्ति-रसतां व्रजेत् ॥ BRS_4,5.33 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे गौण-भक्ति-रस-निरूपणे रौद्र-भक्ति-रस-लहरी पञ्चमी ॥ 4,6 भयानक-भक्ति-रसाख्या षष्ठ-लहरी वक्ष्यमाणैर् विभावाद्यैः पुष्टिं भय-रतिर् गता । भयानकाभिधो भक्ति-रसो धीरैर् उदीर्यते ॥ BRS_4,6.1 ॥ कृष्णश् च दारुणाश् चेति तस्मिन्न् आलम्बना द्विधा । अनुकम्प्येषु सागस्सु कृष्णस् तस्य च बन्धुषु ॥ BRS_4,6.2 ॥ दारुणाः स्नेहतः शश्वत्-तद्-अनिष्ठाप्ति-दर्शिषु । दर्शनाच् छ्रवणाच् चेति स्मरणाच् च प्रकीर्तिताः ॥ BRS_4,6.3 ॥ तत्र अनुकम्प्येषु कृष्णो, यथा - किं शुष्यद्-वदनोऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं विश्वस्य प्रकृतिं भजस्व न मनाग् अप्य् अस्ति मन्तुं तव । उष्म-म्रक्षितम् ऋक्ष-राज रभसाद् विस्तीर्य वीर्यं त्वया पृथ्वी प्रत्युत युद्ध-कौतुक-मयी सेवैव मे निर्मिता ॥ BRS_4,6.4 ॥ यथा वा - मुर-मथन पुरस् ते को भुजङ्गस् तपस्वी लघु-हरम् इति कार्षीर् मा स्म दीनाय मन्युम् । गुरुर् अयम् अपराधस् तथ्यम् अज्ञानतोऽभूद् अशरणम् atimƬhaæ रक्ष रक्ष प्रसीद ॥ BRS_4,6.5 ॥ बन्धुषु दारुणा दर्शनाद्, यथा - हा किं करोमि तरलं भवनान्तराले गोपेन्द्र गोपय बलाद् उपरुध्य बालम् । क्ष्मा-मण्डलेन सह चञ्चलयन् मनो मे शृङ्गाणि लङ्घयति पश्य तुरङ्ग-दैत्यः ॥ BRS_4,6.6 ॥ श्रवणाद्, यथा -- शृण्वन्ती तुरग-दानवं रुषा गोकुलं किल विशन्तम् उद्धुरम् । द्राग् अभूत् तनय-रक्षणाकुला शुष्यद्-आस्य-जलजा व्रजेश्वरी ॥ BRS_4,6.7 ॥ स्मरणाद्, यथा - विरम विरम मातः पूतनायाः प्रसङ्गात् तनुम् इयम् अधुनापि स्मर्यमाणा धुनोति । कवलयितुम् इवान्धीकृत्य बालं घुरन्ती वपुर् अतिपुरुषं या घोरम् आविश्चकार ॥ BRS_4,6.8 ॥ विभावस्य भ्रू-कुट्य्-आद्यास् तस्मिन्न् उद्दीपना मताः । मुख-शोषणम् उच्छ्वासः परावृत्य विलोकनम् ॥ BRS_4,6.9 ॥ स्व-सङ्गोपनम् उद्घूर्णा शरणान्वेषणं तथा । क्रोशनाद्याः क्रियाश् चात्र सात्त्विकाश् चाश्रु-वर्जिताः ॥ BRS_4,6.10 ॥ इह सन्त्रास-मरण-चापलावेग-दीनताः । विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥ BRS_4,6.11 ॥ अस्मिन् भग्न-रतिः स्थायी भावः स्याद् अपराधतः । भीषणेभ्यश् च तत्र स्याद् बहुधैवापराधिता ॥ BRS_4,6.12 ॥ तज्-जा भीर् नापरत्र स्याद् अनुग्राह्य-जनान् विना । आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः ॥ BRS_4,6.13 ॥ एतद्-आलम्बना भीतिः केवल-प्रेम-शालिषु । नारी-बालादिषु तथा प्रायेणात्रोपजायते ॥ BRS_4,6.14 ॥ आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्ट-भू-भुजः । भीषणास् तु प्रभावेण सुरेन्द्र-गिरिशादयः ॥ BRS_4,6.15 ॥ सदा भगवतो भीतिं गता आत्यन्तिकीम् अपि । कंसाद्या रति-शून्यत्वाद् अत्र नालम्बना मताः ॥ BRS_4,6.16 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे गौण-भक्ति-रस-निरूपणे भयानक-भक्ति-रस-लहरी षष्ठी ॥ 4,7 बीभत्स-भक्ति-रसाख्या सप्तम-लहरी पुष्टिं निज-विभावाद्यैर् जुगुप्सा-रतिर् आगता । असौ भक्ति-रसो धीरैर् बीभत्साख्य इतीर्यते ॥ BRS_4,7.1 ॥ अस्मिन्न् आश्रित-शान्ताद्या धीरैर् आलम्बना मताः ॥ BRS_4,7.2 ॥ यथा - पाण्डित्यं रत-हिण्डकाध्वनि गतो यः काम-दीक्षा-व्रती कुर्वन् पूर्वम् अशेष-षिड्ग-नगरी साम्राज्य-चर्याम् अभूत् । चित्रं सोऽयम् उदीरयन् हरि-guïÃnudbëpa-दृष्टिर् जनो दृष्टे स्त्री-वदने विकूणित-मुखो विष्टभ्य निष्ठीवति ॥ BRS_4,7.3 ॥ अत्र निष्ठीवनं वक्त्र-कूणनं घ्राण-संवृतिः । धावनं कम्प-पुलक-प्रस्वेदाद्याश् च विक्रियाः ॥ BRS_4,7.4 ॥ इह ग्लानि-श्रमोन्माद-मोह-निर्वेद-दीनताः । विषाद-चापलावेग-jìyÃdyo व्यभिचारिणः ॥ BRS_4,7.5 ॥ जुगुप्सा-रतिर् अत्र स्यात् स्थायी सा च विवेकजा । प्रायिकी चेति कथिता जुगुप्सा द्वि-विधा बुधैः ॥ BRS_4,7.6 ॥ तत्र विवेकजा - जात-कृष्ण-रतेर् भक्त-विशेषस्य तु कस्यचित् । विवेकोत्था तु देहादौ जुगुप्सा स्याद् विवेकजा ॥ BRS_4,7.7 ॥ यथा - घन-रुधिर-मये त्वचा पिनद्धे पिशित-विमिश्रित-विस्र-गन्ध-भाजि । कथम् इह रमतां बुधः शरीरे भगवति हन्त रतेर् लवेऽप्य् उदीर्णे ॥ BRS_4,7.8 ॥ अथ प्रायिकी - अमेध्य-पूत्य्-अनुभवात् सर्वेषाम् एव सर्वतः । या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता ॥ BRS_4,7.9 ॥ यथा - असृङ्-मूत्राकीर्णे घन-शमल-पङ्क-व्यतिकरे वसन्न् एष क्लिन्नो जड-तनुर् अहं मातुर् उदरे । लभे चेतः-क्षोभं तव भजन-कर्माक्षमतया तद् अस्मिन् कंसारे कुरु मयि कृपा-सागर कृपाम् ॥ BRS_4,7.10 ॥ यथा वा - घ्राणोद्घूर्णक-पूत-गन्धि-विकटे कीटाकुले देहली- स्रस्त-व्याधित-यूथ-गूथ-घटना-निर्धूत-नेत्रायुषि । कारा-नामनि हन्त मागध-यमेनामी वयं नारके क्षिप्तास् ते स्मृतिम् आकलय्य नरक-ध्वंसिन्न् इह प्राणिमः ॥ BRS_4,7.11 ॥ लब्ध-कृष्ण-रतेर् एव सुष्ठु पूतं मनः सदा । क्षुभ्यत्य् अहृद्य् अलेशेऽपि ततोऽस्यां रत्य्-अनुग्रहः ॥ BRS_4,7.12 ॥ हास्यादीनां रसत्वं यद् गौणत्वेनापि कीर्तितम् । प्राचां मतानुसारेण तद् विज्ञेयं मनीषिभिः ॥ BRS_4,7.13 ॥ अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः । एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ BRS_4,7.14 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे गौण-भक्ति-रस-निरूपणे बीभत्स-भक्ति-रस-लहरी सप्तमी ॥ 4,8 रसानां मैत्री-वैर-स्थिति-नाम्नी अष्टम-लहरी अथामीषां क्रमेणैव शान्तादीनां परस्परम् । मित्रत्वं शात्रवत्वं च रसानाम् अभिधीयते ॥ BRS_4,8.1 ॥ शान्तस्य प्रीत-बीभत्स-धर्म-वीराः सुहृद्-वराः । अद्भुतश् चैष प्रीतादिषु चतुःष्व् अपि ॥ BRS_4,8.2 ॥ द्विषन्न् अस्य शुचिर् युद्धवीरो रौद्रो भयानकः ॥ BRS_4,8.3 ॥ सुहृत्-प्रीतस्य बीभत्सः शान्तो वीर-द्वयं तथा । वैरी शुचिर् युद्ध-वीरो रौद्रश् चैक-विभावकः ॥ BRS_4,8.4 ॥ प्रेयसस् तु शुचिर् हास्यो युद्ध-वीरः सुहृद्-वराः । द्विषो वत्सल-बीभत्स-रौद्रा भीष्मश् च पूर्ववत् ॥ BRS_4,8.5 ॥ वत्सलस्य सुहृद्-धास्यः करुणो भीष्म-भित् तथा । शत्रुः शुचिर् युद्ध-वीरः प्रीतो रौद्रश् च पूर्ववत् ॥ BRS_4,8.6 ॥ शुचेर् हास्यस् तथा प्रेयान् सुहृद् अस्य प्रकीर्तितः । द्विषो वत्सल-बीभत्स-शान्त-रौद्र-भयानकाः । प्राहुर् एकेऽस्य सुहृदं वीर-युग्मं परे रिपुम् ॥ BRS_4,8.7 ॥ मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः । प्रतिपक्षस् तु करुणस् तथा प्रोक्तो भयानकः ॥ BRS_4,8.8 ॥ अद्भुतस्य सुहृद् वीरः पञ्च शान्तादयस् तथा । प्रतिपक्षो भवेद् अस्य रौद्रो बीभत्स एव च ॥ BRS_4,8.9 ॥ वीरस्य त्व् अद्भुतो हास्यः प्रेयान् प्रीतिस् तथा सुहृत् । भयानको विपक्षोऽस्य कस्यचिच् छान्त एव च ॥ BRS_4,8.10 ॥ करुणस्य सुहृद्-रौद्रो वत्सलश् च विलोक्यते । वैरी हास्योऽस्य सम्भोग-शृङ्गारश् चाद्भुतस् तथा ॥ BRS_4,8.11 ॥ रौद्रस्य करुणः प्रोक्तो वीरश् चापि सुहृद्-वरः । प्रतिपक्षस् तु हास्येऽस्य शृङ्गारो भीषणोऽपि च ॥ BRS_4,8.12 ॥ भयानकस्य बीभत्सः करुणश् च सुहृद्-वरः । द्विषन्तु वीर-शृङ्गार-हास्य-रौद्राः प्रकीर्तिताः ॥ BRS_4,8.13 ॥ बीभत्सस्य भवेच् छान्तो हास्यः प्रीतिस् तथा सुहृत् । शत्रुः शुचिस् तथा प्रेयान् ज्ञेया युक्त्या परे च ते ॥ BRS_4,8.14 ॥ तत्र सुहृत्-कृत्यम् -- कथितेभ्यः परे ये स्युस् ते तत्टस्थाः सतां मताः ॥ BRS_4,8.15 ॥ सुहृद्-आमिश्रणां सम्यग् आस्वादं कुरुते रसम् ॥ BRS_4,8.16 ॥ द्वयोस् तु मिश्रणे साम्यं दुःशकं स्यात् तुला-धृतम् । तस्माद् अङ्गाङ्गि-भावेन मेलनं विदुषां मतम् ॥ BRS_4,8.17 ॥ भवेन् मुख्योऽथ वा गौणो रसोऽङ्गी किल यत्र यः । कर्तव्यं तत्र तस्याङ्गं सुहृद् एव रसो बुधैः ॥ BRS_4,8.18 ॥ अथाङ्गित्वं प्रथमतो मुख्यानाम् इह लिख्यते । अङ्गतां यत्र सुहृदो मुख्या गौणाश् च बिभ्रति ॥ BRS_4,8.19 ॥ तत्र शान्तेऽङ्गिनि प्रीतस्याङ्गता, यथा - जीव-स्फुलिङ्ग-वह्नेर् महसो घन-चित्-स्वरूपस्य । तस्य पदाम्बुज-युगलं किं वा संवाहयिष्यामि ॥ BRS_4,8.20 ॥ अत्र मुख्येऽङ्गिनि मुख्यस्याङ्गता । तत्रैव बीभत्सस्य, यथा - अहम् इह कफ-शुक्र-शोणितानां पृथु-कुतुपे कुतुकी रतः शरीरे । शिव शिव परमात्मनो दुरात्मा सुख-वपुषः स्मरणेऽपि मन्थरोऽस्मि ॥ BRS_4,8.21 ॥ अत्र मुख्य एव गौणस्य । तत्रैव प्रीतस्याद्भुत-बीभत्सयोश् च, यथा - हित्वास्मिन् पिशितोपनद्ध-रुधिर-क्लिन्ने मुदं विग्रहे प्रीत्य्-उत्सिक्त-मनाः कदाहम् असकृद्-दुस्तर्क-चर्यास्पदम् । आसीनं पुरटासनोपरि परं ब्रह्माम्बुद-श्यामलं सेविष्ये चल-चारु-चामर-मरुत्-सञ्चार चातुर्यतः ॥ BRS_4,8.22 ॥ अत्र मुख्य एव मुख्यस्य गौणयोश् च । अथ प्रीते शान्तस्य, यथा - निरविद्यतया सपद्य् अहं निरवद्यः प्रतिपद्य-माधुरीम् । अरविन्द-विलोचनं कदा प्रभुम् इन्दीवर-सुन्दरं भजे ॥ BRS_4,8.23 ॥ अत्र मुख्ये मुख्यस्य । तत्रैव बीभत्सस्य, यथा - स्मरन् प्रभु-पादाम्भोजं नटन्न् अटति वैष्णवः । यस् तु दृष्ट्या पद्मिनीनाम् अपि सुष्ठु हृणीयते ॥ BRS_4,8.24 ॥ अत्र मुख्ये गौणस्य । तत्रैव बीभत्स-शान्त-वीराणां, यथा - तनोति मुख-विक्रियां युवति-सङ्ग-रङ्गोदये न तृप्यति न सर्वतः सुख-मये समाधाव् अपि । न सिद्धिषु च लालसां वहति लभ्यमानास्व् अपि प्रभो तव पदार्चने परम् उपैति तृष्णां मनः ॥ BRS_4,8.25 ॥ अत्र मुख्ये मुख्यस्य गौणयोश् च । अथ प्रेयसि शुचेर्, यथा - धन्यानां किल मूर्धन्याः सुबलामुर् व्रजाबलाः । अधरं पिञ्छ-cƬasya चलाश् चुलूकयन्ति याः ॥ BRS_4,8.26 ॥ अत्र मुख्ये मुख्यस्य । तत्रैव हासस्य, यथा - दृशोस् तरलितैर् अलं व्रज निवृत्य मुग्धे व्रजं वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा । इतीरयति माधवे नव-विलासिनीं छद्मना ददर्श सुबलो बलद्-विकच-दृष्टिर् अस्याननम् ॥ BRS_4,8.27 ॥ अत्र मुख्ये गौणस्य । तत्रैव शुचिहास्ययोर्, यथा - मिहिर-दुहितुर् उद्यद्-वञ्जुलं मञ्जु-तीरं प्रविशति सुबलोऽयं राधिका-वेष-gƬha÷ / स-रभसम् अभिपश्यन् कृष्णम् अभ्युत्थितं यः स्मित-विकशित-गण्डं स्वीयम् आस्यं वृणोति ॥ BRS_4,8.28 ॥ अत्र मुख्ये मुख्य-गौणयोः । अथ वत्सले करुणस्य - निरातपत्रः कान्तारे सन्ततं मुक्त-पादुकः । वत्सान् अवति वत्सो मे हन्त सन्तप्यते मनः ॥ BRS_4,8.29 ॥ अत्र मुख्ये गौणस्य । तत्रैव हास्यस्य, यथा - पुत्रस् ते नवनीत-पिण्डम् अतनुं मुष्णन् ममान्तर्-गृहाद् विन्यस्यापससार तस्य कणिकां निद्राण-डिम्भानने । इत्य् उक्ता कुल-वृद्धया सुत-मुखे दृष्टिं विभुग्न-भ्रुणि स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी ॥ BRS_4,8.30 ॥ अत्रापि मुख्ये गौणस्य । तत्रैव भयानकाद्भुत-हास्य-करुणानां, यथा - कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे स्फारेक्षणा तुङ्गिते सव्ये दोष्णि विकाशि-गण्ड-फलका लीलास्य-भङ्गी-शते । बिभ्राणस्य हरेर् गिरीन्द्रम् उदयद्-bëpà चिरोर्ध्व-स्थितौ पातु प्रस्नव-सिच्यमान-सिचया विश्वं व्रजाधीश्वरी ॥ BRS_4,8.31 ॥ अत्रापि मुख्ये चतूर्णां गौणानाम् । केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् । अतोऽत्र वत्सले तस्य नतरां लिखिताङ्गता ॥ BRS_4,8.32 ॥ अथ उज्ज्वले प्रेयसो, यथा - मद्-वेष-शीलित-तनोः सुबलस्य पश्य विन्यस्य मञ्जु-भुज-मूर्ध्नि भुजं मुकुन्दः । romäca-कञ्चुक-जुषः स्फुटम् अस्य कर्णे सन्देशम् अर्पयति तन्वि मद्-अर्थम् एव ॥ BRS_4,8.33 ॥ अत्र मुख्ये मुख्यस्य । तत्रैव हास्यस्य, यथा - स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः कुरु प्रणय-निर्भरं मम कृशाङ्गि कण्ठ-ग्रहम् । इति ब्रुवति पेशलं युवति-वेष-gƬhe हरौ कृतं स्मितम् अभिज्ञया गुरु-पुरस् तदा राधया ॥ BRS_4,8.34 ॥ अत्र मुख्ये गौणस्य । तत्रैव प्रेयो-वीरयोर् यथा - मुकुन्दोऽयं चन्द्रावलि-वदन-चन्द्रे चटुलभे स्मर-स्मेराम् आराद् दृशम् असकलाम् अर्पयति च । भुजाम् अंसे सख्युः पुलकिनि दधानः फनि-निभाम् इभारि-क्ष्वेडाभिर् वृष-दनुजम् उद्योजयति च ॥ BRS_4,8.35 ॥ अत्र मुख्ये मुख्य-गौणयोः । अथ गौणानाम् अङ्गिता - हास्यादीनां तु गौणानां यद्-उदाहरणं कृतम् । तेनैषाम् अङ्गिता व्यक्ता मुख्यानां च तथाङ्गता । तथाप्य् अल्प-विशेषाय किञ्चिद् एव विलिख्यते ॥ BRS_4,8.36 ॥ अथ हास्येऽङ्गिनि शुचेर् अङ्गता, यथा -- मदनान्धतया त्रि-वक्रया प्रसभं पीत-paÂäcale धृते । अदधाद् विनतं जनाग्रतो हरिर् उत्फुल्ल-कपोलम् आननम् ॥ BRS_4,8.37 ॥ अत्र गौणेऽङ्गिनि मुख्यस्याङ्गता । वीरे प्रेयसो, यथा - सेनान्यं विजितम् अवेक्ष्य भद्रसेनं मां योद्धुं मिलसि पुरः कथं विशाल । रामाणां शतम् अपि नोद्भटोरु-धामा श्रीदामा गणयति रे त्वम् अत्र कोऽसि ॥ BRS_4,8.38 ॥ अत्रापि गौणेऽङ्गिनि मुख्यस्य । रौद्रे प्रेयो-वीरयोर्, यथा - यदुनन्दन निन्दनोद्धतं शिशुपालं समरे जिघांसुभिः । अतिलोहित-लोचनोत्पलैर् जगृहे पाण्डु-सुतैर् वरायुधम् ॥ BRS_4,8.39 ॥ अत्र गौणे मुख्य-गौणयोः । अद्भुते प्रेयो-वीर-हास्यानां, यथा - मित्राणीक-वृतं गदायुधि गुरुं-मन्यं प्रलम्ब-द्विषं यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठम् उद्गायतः । श्रीदाम्नः किल वीक्ष्य केलि-समराटोपोत्सवे पाटवं कृष्णः फुल्ल-कपोलकः पुलकवान् विस्फार-दृष्टिर् बभौ ॥ BRS_4,8.40 ॥ अत्र गौणे मुख्यस्य गौणयोश् च । एवम् अन्यस्य गौणस्य ज्ञेया कविभिर् अङ्गिता । तथा च मुख्य-गौणानां रसानाम् अङ्गतापि च ॥ BRS_4,8.41 ॥ सोऽङ्गी सर्वातिगो यः स्यान् मुख्यो गौणोऽथवा रसः । स एवाङ्गं भवेद् अङ्गि-पोषी सञ्चारितां व्रजन् ॥ BRS_4,8.42 ॥ तथा च नाट्याचार्याः पठन्ति - एक एव भवेत् स्थायी रसो मुख्यतमो हि यः । रसास् तद्-अनुयायित्वाद् अन्ये स्युर् व्यभिचारिणः ॥ BRS_4,8.43 ॥ श्री-विष्णु-धर्मोत्तरे च - रसानां समवेतानां यस्य रूपं भवेद् बहु । स मन्तव्यो रसः स्थायी शेषाः सङ्चारिणो मताः ॥ BRS_4,8.44 ॥ स्तोकाद् विभावनाज् जातः सम्प्राप्य व्यभिचारिताम् । पुष्णन् निज-प्रभुं मुख्यं गौणस् तत्रैव लीयते ॥ BRS_4,8.45 ॥ प्रोद्यन् विभावनोत्कर्षात् पुष्टिं मुख्येन लम्भितः । कुञ्चता निज-नाथेन गौणोऽप्य् अङ्गित्वम् अश्नुते ॥ BRS_4,8.46 ॥ मुख्यस् त्व् अङ्गत्वम् आसाद्य पुष्णन्न् इन्द्रम् उपेन्द्रवत् । गौणम् एवाङ्गिनं कृत्वा nigƬha-निज-वैभवः ॥ BRS_4,8.47 ॥ अनादि-वासनोद्भास-वासिते भक्त-चेतसि । भात्य् एव न तु लीनः स्याद् एष सञ्चारि-गौणवत् ॥ BRS_4,8.48 ॥ अङ्गी मुख्यः स्वम् अत्राङ्गैर् भावैस् तैर् अभिवर्धयन् । सजातीयैर् विजातीयैः स्वतन्त्रः सन् विराजते ॥ BRS_4,8.49 ॥ यस्य मुख्यस्य यो भक्तो भवेन् नित्य-निजाश्रयः । अङ्गी स एव तत्र स्यान् मुख्योऽप्य् अन्योऽङ्गतां व्रजेत् ॥ BRS_4,8.50 ॥ किं च- आस्वादोद्रेक-हेतुत्वम् अङ्गस्याङ्गत्वम् अङ्गिनि । तद् विना तस्य सम्पातो वैफल्यायैव कल्पते ॥ BRS_4,8.51 ॥ यथा मृष्ट-रसालायां यवसादेः कथञ्चन । तच्-चर्वणे भवेद् एव सतृणाभ्यवहारिता ॥ BRS_4,8.52 ॥ अथ वैरि-कृत्यम् - जनयत्य् एव वैरस्यं रसानां वैरिणा युतिः । सुमृष्ट-पानकादीनां क्षार-तिक्तादिना यथा ॥ BRS_4,8.53 ॥ यथा हि - ब्रह्मिष्ठाया निष्फलो मे व्यतीतः कालो भूयान् हा समाधि-व्रतेन । सान्द्रानन्दं तन् मया ब्रह्म मूर्तं कोणेनाक्ष्णः साचि-सव्यस्य नैक्षि ॥ BRS_4,8.54 ॥ तत्र शान्तस्योज्ज्वलेन वैरस्यम् । क्षणम् अपि पितृ-कोटि-वत्सलं तं सुर-मुनि-वन्दित-पादम् इन्दिरेशम् । अभिलषति वराङ्गना-नखाङ्कैः प्रभुम् ईक्षितं मनो मे ॥ BRS_4,8.55 ॥ तत्र प्रीतस्योज्ज्वलेनैव । दोर्भ्याम् अर्गल-दीर्घाभ्यां सखे परिरभस्व माम् । शिरः कृष्ण तवाघ्राय विहरिष्ये ततस् त्वया ॥ BRS_4,8.56 ॥ अत्र प्रेयसो वत्सलेन । यं समस्त-निगमाः परमेशं सात्वतास् तु भगवन्तम् उशन्ति । तत् सुतेति बत साहसिकीं त्वां व्याजि-हीर्षतु कथं मम जिह्वा ॥ BRS_4,8.57 ॥ अत्र वत्सलस्य प्रीतेन । तडिद्-विलास-तरला नव-यौवन-सम्पदः । अद्यैव दूति तेन त्वं मया रमय माधवम् ॥ BRS_4,8.58 ॥ अत्रोज्ज्वलस्य शान्तेन । चिरं जीवेति संयुज्य काचिद् आशीर्भिर् अच्युतम् । कैलास-स्था विलासेन कामुकी परिषष्वजे ॥ BRS_4,8.59 ॥ अत्र शुचेर् वत्सलेन । शुचेः सम्बन्ध-गन्धोऽपि कथञ्चिद् यदि वत्सले । क्वचिद् भवेत् ततः सुष्ठु वैरस्यायैव कल्पते ॥ BRS_4,8.60 ॥ पिशितासृङ्-मयी नाहं सत्यम् अस्मि तवोचिता । स्वापाङ्ग-बिद्धां श्यामाङ्ग कृपयाङ्गी-कुरुष्व माम् ॥ BRS_4,8.61 ॥ अत्र शुचेर् बीभत्सेन । एवम् अन्यापि विज्ञेया प्राज्ञै रस-विरोधिता । प्रायेणेयं रसाभास-कक्षायां पर्यवस्यति ॥ BRS_4,8.62 ॥ किं च - द्वायोर् एकतरस्येह बाध्यत्वेनोपवर्णने । स्मर्यमाणतयाप्य् उक्तौ साम्येन वचनेऽपि च ॥ BRS_4,8.63 ॥ रसान्तरेण व्यवधौ तट-स्थेन प्रियेण वा । विषयाश्रय-भेदे च गौणेन द्विषता सह । इत्य् आदिषु न वैरस्यं वैरिणो जनयेद् युतिः ॥ BRS_4,8.64 ॥ तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्ध-माधवे (2.18) - प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः । यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति ॥ BRS_4,8.65 ॥ बाध्यत्वम् अत्र शान्तस्य शुचेर् उत्कर्ष-वर्णनात् ॥ BRS_4,8.66 ॥ स्मर्यमाणत्वे, यथा - स एष वैहासिकता-विनोदैर् व्रजस्य हासोद्गम-संविधाता । फणीश्वरेणाद्य विकृष्यमाणः करोति हा नः परिदेवनानि ॥ BRS_4,8.67 ॥ साम्येन वचने, यथा - विश्रान्त-षोडश-कला निर्विकल्पा निरावृतिः । सुखात्मा भवती राधे ब्रह्म-विद्येव राजते ॥ BRS_4,8.68 ॥ यथा वा - राधा शान्तिर् इवोन्निद्रं निर्निमेषेक्षणं च माम् । कुर्वती ध्यान-लग्नं च वासयत्य् अद्रि-कन्दरे ॥ BRS_4,8.69 ॥ वसान्तरेण व्यवधौ, यथा - त्वं कासि शान्ता किम् इहान्तरीक्षे द्रष्टुं परं ब्रह्म कुतस् तताक्षी । अस्यातिरूपात् किम् इवाकुलात्मा रम्भे समाविश्य भिदा स्मरेण ॥ BRS_4,8.70 ॥ अत्राद्भुतेन व्यवधिः । विषय-भिन्नत्वे, यथा श्री-दशमे (10.60.45) - त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । जीवच्-छवं भजति कान्तम् अति-vimƬhà या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ BRS_4,8.71 ॥ यथा वा विदग्ध-माधवे (2.31) - तस्याः कान्त-द्युतिनि वदने मञ्जुले चाक्षि-युग्मे तत्रास्माकं यद्-अवधि सखे दृष्टिर् एषा निविष्टा । सत्यं ब्रूमस् तद्-अवधि भवेद् इन्दुम् इन्दीवरं च स्मारं स्मारं मुख-कुटिलता-कारिणीयं हृणीया ॥ BRS_4,8.72 ॥ उभयत्र शुचि-बीभत्सयोः । आश्रय-भिन्नत्वे, यथा - विजयिनम् अजितः विलोक्य रङ्ग- स्थल-भुवि सम्भृत-सांयुगीन-लीलम् । पशुप-सवयसां वपूंषि भेजुः पुलक-कुलं द्विषतां तु कालिमानम् ॥ BRS_4,8.73 ॥ अत्र वीर-भयानकयोः । विषयाश्रय-भेदेऽपि मुख्येन द्विषता सह । सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते ॥ BRS_4,8.74 ॥ तत्र विषय-भेदे, यथा - विमोचयार्गलाबन्धं विलम्बं तात नाचर । यामि काश्य-गृहं यूना मनः श्यामेन मे हृतम् ॥ BRS_4,8.75 ॥ अत्र शुचेः प्रीतेन । आश्रय-भेदे, यथा - रुक्मिणी-कुच-काश्मीर-पङ्किलोरः-स्थलं कदा । सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया ॥ BRS_4,8.76 ॥ अत्र शान्तस्य शुचिना । अनुरक्त-धियो भक्ताः केचन ज्ञान-वर्त्मनि । शान्तस्याश्रय-भिन्नत्वे वैरस्यं नानुमन्वते ॥ BRS_4,8.77 ॥ किं च - भृत्ययोर् नायकस्येव निसर्ग-द्वेषिणोर् अपि । अङ्गयोर् अङ्गिनः पुष्ट्यै भवेद् एकत्र सङ्गतिः ॥ BRS_4,8.78 ॥ यथा - कुमारस् ते मल्ली-कुसुम-सुकुमारः प्रियतमे गरिष्ठोऽयं केशी गिरिवद् इति मे वेल्लति मनः । शिवं भूयात् पश्योन्नमित-भुज-मेधिर् मुहुर् अमुं खलं क्षुन्दन् कुर्यां व्रजम् अतितरां शालिनम् अहम् ॥ BRS_4,8.79 ॥ अत्र विद्विषौ वीरभयानकौ वत्सलं पुष्णीतः । यथा - कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे इत्य् आदि (BRS 4.8.31) ॥ BRS_4,8.80 // तत्र हास्य-करुणौ वत्सलम् एव पुष्णीतः । अपि च - मिथो वैराव् अपि द्वौ यौ भावौ धर्म-सुतादिषु । कालादि-भेदत् प्राकट्यं तौ विन्दन्तौ न दुष्यतः ॥ BRS_4,8.81 ॥ adhirƬhe महा-भावे विरुद्धैर् विरसाः युतिः । न स्याद् इत्य् उज्ज्वले राधा-कृष्णयोर् दर्शितं पुरा ॥ BRS_4,8.82 ॥ क्वाप्य् अचिन्त्य-महा-शक्तौ महा-पुरुष-शेखरे । रसावलि-समावेशः स्वादायैवोपजायते ॥ BRS_4,8.83 ॥ तत्र रसानां विषयत्वे, यथा ललित-माधवे (3.4) -- दैत्याचार्यास् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो गण्डौन्नत्यं खलेशाः प्रलयम् ऋषिगणा ध्यान-मुष्णास्रम् अम्बाः । romäcaæ सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेशा लास्यं दासाः कटाक्षं ययुर् असित-दृशः प्रेक्ष्य रङ्गे मुकुन्दम् ॥ BRS_4,8.84 ॥ आश्रयत्वे, यथा - स्वस्मिन् धूर्येऽप्य् अमानी शिशुषु गरि-धृताव् उद्यतेषु स्मितास्यस् थूत्कारी दध्नि विस्रे प्रणयिषु विवृत-प्रौढिर् इन्द्रेऽरुणाक्षः । गोष्ठे साश्रुर् विदूने गुरुषु हरि-मखं प्रास्य कम्पः स पायाद् आसारे स्फार-दृष्टिर् युवतिषु पुलकी बिभ्रद् अद्रिं विभुर् वः ॥ BRS_4,8.85 ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे रसानां मैत्री-वैर-स्थिति-नाम्नी लहरी अष्ठमी ॥ 4,9 रसाभासाख्या नवम-लहरी पूर्वम् एवानुशिष्टेन विकला रस-लक्षणा । रसा एव रसाभासा रस-ज्ञैर् अनुकीर्तिताः ॥ BRS_4,9.1 ॥ स्युस् त्रिधोपरसाश् चानु-रसाश् चापरसाश् च ते । उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश् चेत्य् अमी क्रमात् ॥ BRS_4,9.2 ॥ अत्र उपरसाः -- प्राप्तैः स्थायि-विभावानु-भावाद्यैस् तु विरूपताम् । शान्तादयो रसा एव द्वादशोपरसा मताः ॥ BRS_4,9.3 ॥ तत्र शान्तोपरसाः - ब्रह्म-भावात् पर-ब्रह्मण्य् अद्वैताधिक्य-योगतः । तथा बीभत्स-भूमादेः शान्तो ह्य् उपरसो भवेत् ॥ BRS_4,9.4 ॥ तत्र आद्यं, यथा - विज्ञान-सुषमाधौते समाधौ यद् उदञ्चति । सुखं दृष्टे तद् एवाद्य पुराण-पुरुषे त्वयि ॥ BRS_4,9.5 ॥ द्वितीयं, यथा - यत्र यत्र विषये मम दृष्टिस् तं तम् एव कलयामि भवन्तम् । यन् निरञ्जन परावर-बीजं त्वां विना किम् अपि नापरम् अस्ति ॥ BRS_4,9.6 ॥ अथ प्रीतोपरसः - कृष्णस्याग्रेऽतिधार्ष्ट्येन तद्-भक्तेष्व् अवहेलया । स्वाभीष्ट-देवतान्यत्र परमोत्कर्ष-वीक्षया । मर्यादातिक्रमाद्यैश् च प्रीतोपरसता मता ॥ BRS_4,9.7 ॥ तत्र आद्यं, यथा - प्रणयन् वपुर् विवशतां सतां कुलैर् अवधीर्यमाण-नटनोऽप्य् अनर्गलः । विकिर प्रभो दृशम् इहेत्य् अकुण्ठ-वाक् चटुलो बटु-व्यवृणुतात्मनो रतिम् ॥ BRS_4,9.8 ॥ अथ प्रेय-उपरसः - एकस्मिन्न् एव सख्येन हरि-मित्राद्य्-अवज्ञया । युद्ध-भूमादिना चापि प्रेयानुपरसो भवेत् ॥ BRS_4,9.9 ॥ तत्र आद्यं, यथा - सुहृद् इत्य् उदितो भिया चकम्पे छलितो नर्म-गिरा स्तुतिं चकार । स नृपः परिरिप्सतो भुजाभ्यां हरिणा दण्डवद् अग्रतः पपात ॥ BRS_4,9.10 ॥ अथ वत्सलोपरसः - सामर्थ्याधिक्याभिज्ञानाल् लालनाद्य्-अप्रयत्नतः । करुणस्यातिरेकादेस् तुर्याश् चोपरसो भवेत् ॥ BRS_4,9.11 ॥ तत्र आद्यं, यथा - मल्लानां यद्-अवधि पर्वतोद्भटानाम् उन्माथं सपदि तवात्मजाद् अपश्यम् । नोद्वेगं तद्-अवधि यामि जामि तस्मिन् द्राघिष्ठाम् अपि समितिं प्रपद्यमाने ॥ BRS_4,9.12 ॥ अथ शृङ्गारोपरसः, तत्र स्थायि-वैरूप्यम् - द्वयोर् एकतरस्यैव रतिर् या खलु दृश्यते । यान् एकत्र तथैकस्य स्थायिनः सा विरूपता । विभावस्यैव वैरूप्यं स्थायिन्य् अत्रोपचर्यते ॥ BRS_4,9.13 ॥ तत्र एकत्र रतिर्, यथा ललित-माधवे - मन्द-स्मितं प्रकृति-सिद्धम् अपि व्युदन्तं सङ्गोपितश् च सहजोऽपि दृशोस् तरङ्गः । धूमायिते द्विज-वधू-मदनार्ति-वह्नाव् अह्नाय कापि गैत्रि अङ्कुरिताम् अयासीत् ॥ BRS_4,9.14 ॥ अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः । एतस्याः प्राग्-अभावे तु शुचिर् नोपरसो भवेत् ॥ BRS_4,9.15 ॥ अनेकत्र रतिर्, यथा - गान्धर्वि कुर्वाणम् अवेक्ष्य लीलाम् अग्रे धरण्यां सखि काम-पालम् । आकर्णयन्ती च मुकुन्द-रेणुं भिन्नाद्य साध्वि स्मरतो द्विधासि ॥ BRS_4,9.16 ॥ केचित् तु नायकस्यापि सर्वथा तुल्य-रागतः । नायिकास्व् अप्य् अनेकासु वदन्त्य् उपरसं शुचिम् ॥ BRS_4,9.17 ॥ विभाव-वैरूप्यम् - वैदग्ध्यौज्ज्वल्य-विरहो विभावस्य विरूपता । लता-पशु-पुलिन्दीषु वृद्धास्व् अपि स वर्तते ॥ BRS_4,9.18 ॥ तत्र लता, यथा - सखि मधु किरती निशम्य वंशीं मधु-मथनेन कटाक्षिताथ मृद्वी । मुकुल-पुलकिता लतावलीयं रतिम् इह पल्लवितां हृदि व्यनक्ति ॥ BRS_4,9.19 ॥ पशुर्, यथा - पश्याद्भुतास् तुङ्ग-मदः कुरङ्गीः पतङ्ग-कन्या-पुलिनेऽद्य धन्याः । याः केशवाङ्गे तद्-अपाङ्ग-पूताः सानङ्ग-रङ्गां दृशम् अर्पयन्ति ॥ BRS_4,9.20 ॥ पुलिन्दी, यथा - कालिन्दी-पुलिने पश्य पुलिन्दी पुलकाचिता । हरेर् दृक्-चापलं वीक्ष्य सहजं या विघूर्णते ॥ BRS_4,9.21 ॥ वृद्धा, यथा - कज्जलेन कृत-केश-कालिमा बिल्व-युग्म-रचितोन्नत-स्तनी । पश्य गौरि किरती दृग्-अञ्चलं स्मेरयत्य् अघहरं जरत्य् असौ ॥ BRS_4,9.22 ॥ स्थायिनोऽत्र विरूपत्वम् एक-रागतयापि चेत् । घटेतासौ विभावस्य विरूपत्वेऽप्य् उदाहृतिः ॥ BRS_4,9.23 ॥ शुचित्वौज्ज्वल्य-वैदिग्ध्यात् सुवेशत्वाच् च कथ्यते । शृङ्गारस्य विभावत्वम् अन्यत्राभासता ततः ॥ BRS_4,9.24 ॥ अथ अनुभाव-वैरूप्यम् - समयानां व्यतिक्रान्तिर् ग्राम्यत्वं धृष्टापि च । वैरूप्यम् अनुभावादेर् मनीषिभिर् उदीरितम् ॥ BRS_4,9.25 ॥ तत्र समय-व्यतिक्रान्तिः - समयाः खण्डितादीनां प्रिये रोषोदितादयः । पुंसः स्मितादयश् चात्र प्रियया tìanÃdi«u । एतेषाम् अन्यथा-भावः समयानां व्यतिक्रमः ॥ BRS_4,9.26 ॥ तत्र आद्यं, यथा -- कान्ता-नखान्धितोऽप्य् अद्य परिहृत्य हरे ह्रियम् । कैलास-वासिनीं दासीं कृपा-दृष्ट्या भजस्व माम् ॥ BRS_4,9.27 ॥ अथ ग्राम्यत्वम् -- बाल-शब्दाद्य्-उपन्यासो विरसोक्ति-प्रपञ्चनम् । कटी-कण्डूतिर् इत्य् आद्यं ग्राम्यत्वं कथितं बुधैः ॥ BRS_4,9.28 ॥ तत्र आद्यं, यथा -- किं नः फणि-किशोरीणां त्वं पुष्कर-सदां सदा । मुरली-ध्वनिना नीवीं गोप-बाल विलुम्पसि ॥ BRS_4,9.29 ॥ अथ धृष्टता - प्रकट-प्रार्थनादिः स्यात् सम्भोगादेस् तु धृष्टता ॥ BRS_4,9.30 ॥ यथा - कान्त कैलास-कुञ्जोऽयं रम्याहं नव-यौवना । त्वं विदग्धोऽसि गोविन्द किं वा वाच्यम् अतः परम् ॥ BRS_4,9.31 ॥ एवम् एव तु गौणानां हासादीनाम् अपि स्वयम् । विज्ञेयोपरसत्वस्य मनीषिभिर् उदाहृतिः ॥ BRS_4,9.32 ॥ अथ अनुरसाः -- भक्तादिभिर् विभावाद्यैः कृष्ण-सम्बन्ध-वर्जितैः । रसा हास्यादयः सप्त शान्तश् चानुरसा मताः ॥ BRS_4,9.33 ॥ तत्र हास्यानुरसः - ताण्डवं व्यधित हन्त कक्खटी मर्कटी भ्रू-कुटीभिस् तथोद्धुरम् । येन वल्लव-कदम्बकं बभौ हास-डम्बर-करम्बिताननम् ॥ BRS_4,9.34 ॥ अथ अद्भुतानुरसः - भाण्डीर-कक्षे बहुधा वितण्डां वेदान्त-तन्त्रे शुक-मण्डलस्य । आकर्णयन् निर्निमिषाक्षि-पक्ष्मा romäcitÃÇgaÓ च सुरर्षिर् आसीत् ॥ BRS_4,9.35 ॥ एवम् एवात्र विज्ञेया वीरादेर् अप्य् उदाहृतिः ॥ BRS_4,9.36 ॥ अष्टाव् अमी तटस्थेषु प्राकट्यं यदि बिभ्रति । कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ॥ BRS_4,9.37 ॥ अथ अपरसाः -- कृष्ण-तत्-प्रतिपक्षश् चेद् विषयाश्रयतां गताः । हासादीनां तदा ते ऽत्र प्राज्ञैर् अपरसा मताः ॥ BRS_4,9.38 ॥ तत्र हास्यापरसः - पलायमानम् उद्वीक्ष्य चपलायत-लोचनम् । कृष्णम् आराज् जरासन्धः सोल्लुण्ठम् अहसीन् मुहुः ॥ BRS_4,9.39 ॥ एवम् अन्येऽपि विज्ञेयास् तेऽद्भुतापरसादयः । उत्तमास् तु रसाभासाः कैश्चिद् रसतयोदिताः ॥ BRS_4,9.40 ॥ तथा हि - भावाः सर्वे तद्-आभासा रसाभासाश् च केचन । अमी प्रोक्त-रसाभिज्ञैः सर्वे ऽपि रसनाद् रसाः ॥ BRS_4,9.41 ॥ भारताद्याश् चतस्रस् तु रसावस्थान-सूचिकाः । वृत्तयो नाट्य-मातृत्वाद् उक्ता नाटक-लक्षणे ॥ BRS_4,9.42 ॥ ग्रन्थस्य गौरव-भयाद् अस्या भक्ति-रस-श्रियः । समाहृतिः समासेन मया सेयं विनिर्मिता ॥ गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विसारी । तुष्यतु सनातनोऽस्मिन्न् उत्तर-भागे रसामृताम्भोधेः ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे रसाभास-लहरी नवमी ॥ इति श्री-श्री-भक्ति-रसामृत-सिन्धौ गौण-भक्ति-रस-निरूपणो नाम चतुर्थो विभागः समाप्तः । रामाङ्ग-शत्रु-गणिते शाके गोकुलम् अधिष्ठितेनायम् । भक्ति-रसामृत-सिन्धुर् विटङ्कितः क्षुद्र-रूपेण ॥ समाप्तोऽयं श्री-श्री-भक्ति-रसामृत-सिन्धुः ॥