Pauskara-Samhita Based on the ed. by Prabhakar Pandurang Apte: Pau«karasaæhità : dvitÅyo bhÃga÷, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) Input by members of the Sansknet project http://117.211.86.204/ ADHYAYAS 27-43 This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ atha सप्तविंशो ऽध्यायः श्रीभगवानुवाच --- एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा । पित्र्यं तदनु वै कुर्यात् विधिदृष्टेन कर्मणा ॥ Paus_27.1 ॥ पौष्करौवाच--- ज्ञातुम् इच्छामि भगवान् त्वच्छासनस्थितैः । समुद्दिश्य पितृश्राद्धं कार्यम् आचार्यपूर्वकैः ॥ Paus_27.2 ॥ केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् । विदधाति पञ्च पञ्चैव (?कथंचैव)सम्यङ्निर्वर्तितं हि यत् ॥ Paus_27.3 ॥ श्री भगवानुवाच --- कर्तव्यत्वेन वै कुर्यात् कर्मसन्यासिनां सदा । निर्वाणदीक्षितानां च भक्तानाम् अपि चाब्जज ॥ Paus_27.4 ॥ अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै । भगवद् पदलिप्सूनां ज्ञानिनां च तथैव हि ॥ Paus_27.5 ॥ प्रीतये मन्यसिद्धानां साधकानां तु पौष्कर । शुभजन्माप्तये शश्वन्मन्यसामुख्यसिद्धये ॥ Paus_27.6 ॥ कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः । कुर्याद् वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ Paus_27.7 ॥ भूयः सुजन्मलाभाय सद्विधाधिगमाय च । बान्धवानामातो ऽन्येषां भक्तानाम् एवम् एव हि ॥ Paus_27.8 ॥ सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यम् आचरेत् । कर्ताना (?वा)कर्मसंन्यासी परिवृद्धो व्रताश्रयी ॥ Paus_27.9 ॥ न निवाणपदंनीतो दीक्षायां भोगलालस । तीव्रभावं विना यस्तु न सिद्धो मन्यसेवनात् ॥ Paus_27.10 ॥ निः सन्तानो ऽपि वै मन्त्री न याति सिद्धिगोचरम् । नूनम् एतत् द्विजश्रेष्ठ सन्मार्गस्यैः क्रियापरैः ॥ Paus_27.11 ॥ सत्कर्तव्यप्रकारेण त्वनुग्राहयाः सदैव हि । समासाद्यात्र संयाति यथा दिव्यं परं पदम् ॥ Paus_27.12 ॥ आतस्तुः (?अतस्तु) दीक्षितानां च सर्वेषां सा मयाजिनाम् । अवक्तव्यं च वक्तव्यं एतत् निर्वर्तनाय च ॥ Paus_27.13 ॥ श्राद्धकाले तु वै मुक्तवा तैर् अप्यन्यत्र पद्मज । मन्त्रमुद्राक्रिया ध्यानमज्ञानादिक्रियां विना ॥ Paus_27.14 ॥ नाभ्यस्तव्या न योक्तव्या भक्तैः सामयिकादिभिः । समाश्रित्य निमित्तं वै देशकालादिक्तं द्विज ॥ Paus_27.15 ॥ क्रियते यत् पितॄणां च भवत्यनृणवान् नरः । प्रयाति तृप्तिम् अतुलां तेन कर्मवशाद् अपि ॥ Paus_27.16 ॥ आगते गतिम् आयान्ति श्राद्धाद् आह्लादसंयुताम् । सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ Paus_27.17 ॥ युक्तं तिथिगणेन एव वात्सरीयेण पौष्कार । क्षेत्राप्तिपूर्वेणान्नेन सन्निमित्तगणेन तु ॥ Paus_27.18 ॥ संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च । .... ॥ Paus_27.19 // व्यक्ते च इन्द्रियचक्रस्य दुःखजं दुष्कृतं हि यत् । सवे (?यद् ) द्यनन्तकल्पं च कर्मात्मा ये?(?सं ) यतो ऽब्जजी ॥ Paus_27.20 ॥ अतो भूतमयं देहं समन्तरम् अस्य वै । दुःखोपलम्भनं कल्पं यस्मात् कमलसंभव ॥ Paus_27.21 ॥ दुःखेन शाम्यते दुःख सन्यस्कन्धगते (?दुःखमन्यस्कन्धगतं ) यथा । स्कन्धाद्गुरुतरं भारं नृणां दुष्कृतकारिणाम् ॥ Paus_27.22 ॥ निद्रक्रान्तस्वपिण्डात् वै यथा निर्गत्य पौष्कर । वासनादेहम् आश्रित्य नानाचेष्टां करोति च ॥ Paus_27.23 ॥ भूतपिण्डं विना तासां न शान्तिम् अनुविन्दति । एवम् अन्नाश्रितं पूर्वं प्राणम् इन्द्रियसंग्रहम् ॥ Paus_27.24 ॥ व्यक्तिकृतं न वै देव (?हं )देहभावेन देहिनाम् । तावत् कर्मक्षयं तेषां कथमेति महामते ॥ Paus_27.25 ॥ अन्तस्तद् उपचारार्थं ज्ञानपूर्वेण कर्मणा । संपाद्य यद्वशात् शीघ्रम् अनन्तं सुखमेधते ॥ Paus_27.26 ॥ सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः । साधारः संप्रधानाख्यः सांप्रतं विधिः उच्यते ॥ Paus_27.27 ॥ निमन्त्रितं वा संप्राप्तं नित्यम् अङ्गीकृतं त्वथ । द्विजेन्द्रं पञ्जकालज्ञं षट्कर्मनिरतं तु वा ॥ Paus_27.28 ॥ स्नानादिना पुरा कृत्वा प्रयतः संविशेत् पुनः । स्वयम् अर्ध्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ Paus_27.29 ॥ सन्ताय कुसुमास्त्रेण मन्त्रारश्चाधिष्ठितेन च । समुद्धरन् नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च ॥ Paus_27.30 ॥ समुच्चरन् नेत्रमन्त्रम् अवलोक्य अथ कद्विति (?वास्त्विति ) / निवेश्य भगवत्यग्रे (?तो ऽग्रे ) प्रणवाधिष्ठितासने ॥ Paus_27.31 ॥ पूजिते वितते पूते संमुखं वोत्तराननम् । उदक्दिग्क्षमाणं च विनिवेश्य तथा च तत् ॥ Paus_27.32 ॥ यथा मन्त्रेशदिग्रश्मिप्रसरेण अभिविध्यते । मन्त्रेण आराध्य तं ध्यात्वा ब्रूयात् संयता (?त ) वाग्भव ॥ Paus_27.33 ॥ समाधाय जगन्नाथ्र h­tpadmagaganer'kavat / सप्तात्रस्याथ पात्राणां पात्राभ्यां वाब्जसंभव ॥ Paus_27.34 ॥ एवं कृत्वा प्रतिष्ठानं प्राग् यत्नेनात्र कर्मणि । समुद्दिश्य पितॄन् दद्यात् दानम (?मा )न्तरवेदिकम् ॥ Paus_27.35 ॥ निवेशितं द्विजेन्द्रं यद् वृत्तिस्थम् अपि मन्त्ररा/ अन्तर्वेदी तु सा ज्ञेया त्वाभ्याम् अभ्यन्तरं हि तत् ॥ Paus_27.36 ॥ संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् । तद् दिव्यम् अमलं यस्मात् चैतन्यम् अवलंब्यते ॥ Paus_27.37 ॥ तत्कालं संविभज्याश्च (?थ ) तिष्ठन्ति कमलोद्भव । प्रदातृसङ्कल्पवशात् दत्तं पुष्करसंभव ॥ Paus_27.38 ॥ एकस्य वा बहूनां वा प्रदद्याद् आसनोपरि । पुनरेवासनं दाभमिग्रन्थि बहुभिः कुशैः ॥ Paus_27.39 ॥ विभोः यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः । ता एव नायः सर्वा तस्य भूतशरीरगाः ॥ Paus_27.40 ॥ रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयो ऽखिलाः । अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ Paus_27.41 ॥ श्राद्धकाले तु विहितम् आहूतानां तदूर्ध्वतः । यत् किंचिद् दीयते भक्तया ब्रह्मभूतं तु तद्भवेत् ॥ Paus_27.42 ॥ पुरा वै हेतुनानेन नृणाम् अविदितात्मनाम् । कर्मव्यत्र कुशाजालं विहितं कमलोद्भव ॥ Paus_27.43 ॥ येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरो ऽच्युतः । भावस्थतत्वतस्ताभिस्तेषां वै न प्रयोजनम् ॥ Paus_27.44 ॥ अथाश्चपरिजप्तेन भूतिनावात्मशङ्कुना । मसृणेनाश्मचूर्णेन परिघासु यथाथवा ॥ Paus_27.45 ॥ बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका । वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ Paus_27.46 ॥ न्यसेत् तत्राप्यभग्नाग्रान् उदङ्मूलान् कुशान् द्विज । यस्माद् दिव्यम् उदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ Paus_27.47 ॥ स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च । दर्भमार्गच्छतेनैव पितॄणां ते ऽमरान् द्विज ॥ Paus_27.48 ॥ वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् । चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ Paus_27.49 ॥ कृतास्पदामला नित्या त्वमृताख्याक्षया कला । अत एवं हि यत्किञ्चिद् आब्रह्मविदितैः द्विज ॥ Paus_27.50 ॥ प्रदीयते पितॄणां च तत् सत्येन तु पाणिना । ये ऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ Paus_27.51 ॥ प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् । तेषां तदाश्रयत्वा यदुक्तं नानकारणम् ॥ Paus_27.52 ॥ कर्तव्यस्य च पारम्यं प्रकृतस्य महामते । स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ Paus_27.53 ॥ तत् स्वोत्तरवशाद्येषां मन्त्रसांमुख्यदिग्वशात् । चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ Paus_27.54 ॥ किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः । इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ Paus_27.55 ॥ सत्यतामुपनीये (?ते )त्वेवन्यस्ये कुशाचये । तिलांस्तथाश्चजप्ताश्च तदूर्ध्वे विकिरेत् पुनः ॥ Paus_27.56 ॥ कुरुविन्दस्तु दर्भाग्रैर्यस्मादेतद् द्वयं द्विज । सर्वस्य भोगजालस्य जनकं भुवनत्रये ॥ Paus_27.57 ॥ विशेषात् पितृदेवस्य श्रद्धापूतस्य वस्तुनः । अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान स्वयम् ॥ Paus_27.58 ॥ व्यक्तः कर्मात्मक ( त ) त्वानां मूर्तित्वेनात्मसिद्धये । स पित्र्यस्य च दिव्यस्य व्यापारस्यातिवद्धये ॥ Paus_27.59 ॥ तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना । अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज ॥ Paus_27.60 ॥ तिलोदकेन भावं तु गच्छतः श्राद्धकर्मणि । श्राद्धस्य च परा रक्षा ते द्वे नित्यममार्न्त्रणाम् ॥ Paus_27.61 ॥ तत्स्वरूपविदां चै व विशेषो मन्त्रवेदिनाम् । न्यस्त्र स्त्राण्यभिजप्रानि तत्र पात्राणि विन्यसेत् ॥ Paus_27.62 ॥ तत्राद्यं चकवृत्तानि हेमाद्युत्थानि ( ?न्य ) संभवे । पालाशकदलीपत्रतमालच्छदनान्यथ ॥ Paus_27.63 ॥ पुरान्य स्त्राम्बुशद्धानि शुभपर्णमयानि च । पादयोरपि पाद्यार्थं कं क्षिपेद् दक्षिणादितः ॥ Paus_27.64 ॥ आमूर्धम् अर्चयेत् पश्चाद् अर्ध्यपुष्पानुलेपनैः । वस्त्रस्त्रग्धूपदीपैः तु दध्यन्नं फलवादिणा ॥ Paus_27.65 ॥ सताम्बूलेन वित्तेन यथाशक्ति महामते । समुद्दिश्य पितॄन् सर्वान् सनाभीयान् यथाक्रमम् ॥ Paus_27.66 ॥ शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् । बहुत्वे सति विप्राणां पितृणामेवमाचरेत् ॥ Paus_27.67 ॥ यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् । एकास्मिन् स्वपितृणां तु तदा कार्यश्च सन्निधिः ॥ Paus_27.68 ॥ द्वितीये जननीयानां tatha'nye«Ãæ तु संस्थितिम् । सर्वेषामेकप्राप्तं तु तृप्रये यदि योजितम् ॥ Paus_27.69 ॥ ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् । इदम् अर्ध्यम् इदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ॥ Paus_27.70 ॥ सर्वास्मिन् उपचारान्ते वं वा संस्मरन् नरम् । नमः स्वधाथवा ब्रूयान्नमोन्तां त्वथवा स्वथवा स्वधाम् ॥ Paus_27.71 ॥ एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर । तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ Paus_27.72 ॥ सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज । स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ Paus_27.73 ॥ कार्यस्तेन नमस्कारः स्वधान्ते नित्यमेव हि । ददाति फलकामस्तु यो नित्यफलमार्थिनाम् ॥ Paus_27.74 ॥ स्वधाकारावसाने तु हितं तस्य सदा नमः । एवम् इच्छवशेनै व संविभज्य पितॄन् द्विज ॥ Paus_27.75 ॥ पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः । ततो ऽम्भश्चुलकं पाणौ ह्रन्मन्त्रेणामृतोपमम् ॥ Paus_27.76 ॥ दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पढन् । सानुस्वारम् अकाराद्यैर्भिन्नं षोडशभिः स्वरैः ॥ Paus_27.77 ॥ त्वङ्कारननिनिष्टं च तत्र प्राकस्थः सतारकम् । इत्युक्तं सकलस्येन्दोर वाचकं मन्त्रमब्जज ॥ Paus_27.78 ॥ पाणिप्रक्षकनात् पूर्वं पातव्यं तेन पूर्ववत् । येनामृतपुरान्तस्थम् अन्नवीर्यम् अनश्वरम् ॥ Paus_27.79 ॥ भवत्याप्यायकृद् ब्रह्मन् पितृदेवगणस्य च । mëacÆïÃdinà पाणिं प्रक्षाल्यामणिबन्धनात् ॥ Paus_27.80 ॥ समाचम्योपसंहृत्य ऊच्छिष्टं तु यथाविधि । पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ Paus_27.81 ॥ प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः । तवास्तु भगवन् पूर्वः प्रीतः पितृगणस्तथा ॥ Paus_27.82 ॥ शारीरो देवताव्यूह अ ( आ )पदा ( द्यो )द्या व्यवस्थितः । एवं सुवितते कुर्यात् कर्मत्वाराधनालये ॥ Paus_27.83 ॥ सङ्कटे punaraanyatra यायादभ्यर्च्य मन्त्ररा/ स्थानं संस्कारसंशुध्दं कृत्वा प्राक्तानादिना ॥ Paus_27.84 ॥ व्याप्तिशक्तयारितं भूतस्तोयाधारगतं स्मरेत् । मन्यमर्चनपूर्वं तु तदग्र सर्वमाचरेत् ॥ Paus_27.85 ॥ पात्राघ्राणपरेणैव तत्पात्रस्थेन भावयेत् । माधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ Paus_27.86 ॥ निर्देषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु । ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत् प्रभम् ॥ Paus_27.87 ॥ द्रव्यदोषगण कृत्स्नं निर्दहन्तं समन्ततः । देवतानां पितॄणां यत् तृप्तये ऽन्नं महामते ॥ Paus_27.88 ॥ तत् साधनं च विहितं संस्कृतेन पुरान्निना । द्वाभ्यां देशिकपूर्वाभ्यामे तद् विषयम् अब्जज ॥ Paus_27.89 ॥ प्रदापनमतो ऽन्येषां तत्कालं तस्य वै हितम् । सदैव विधिनानेन तदर्थं शुभसिद्धये ॥ Paus_27.90 ॥ एकस्या श्रयबीजस्य नानाकर्मवशात् तु वै । नानात्वं भावयेद् बुद्धया पितृकर्मव्यतः पुरा ॥ Paus_27.91 ॥ तेनैव तर्पणीयं तत् स्वयंभूता तदात्मना । मत्प्रवाहवदन्तस्थो भावयेद् अन्नपात्रगौ ॥ Paus_27.92 ॥ अर्हणाग्रहगर्भौ तु द्वौ दर्भौ तालसम्मितौ । ह्रन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत् ॥ Paus_27.93 ॥ रसरूपस्वभावं तत् स्थ ( स्थू )लत्वेनान्नतां गतम् । चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते ॥ Paus_27.94 ॥ अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च । पितॄणां बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः ॥ Paus_27.95 ॥ दघात् पिण्डद्वयं चै व त्वग्नीषोमसमुद्भवम् । nìÅsvarÆpau तौ दर्भौ पिण्डेन सह तत्र वै ॥ Paus_27.96 ॥ लयं नीत्वा द्वितीयेन व्यवहारधियां ( ?या )ततः । पितॄणां कल्पयेत् तेन पिण्डान्यन्ये ( ? त्ने )न सांप्रतम् ॥ Paus_27.97 ॥ क्रमेण प्रागदृष्टानां ह्रदा संज्ञापदेन तु । एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुरम् ॥ Paus_27.98 ॥ प्राग्वत् स्वधावसानाघैर्मन्त्रैर् ओंकारपूर्वकैः । ह्रन्मन्त्रालङ्कृनैर्विप्र तदा संज्ञापदान्वितैः ॥ Paus_27.99 ॥ पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् । अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम् ॥ Paus_27.100 // क्रमेण तर्पणं कुर्यात् सतिलैश्चा म्भसा ततः । शिरसा वनते (? तौ )कृत्वा जानुपादौ क्षितौ गतौ ॥ Paus_27.101 // पाणियुग्मे लालारस्थे एकचिन्तः पढेद् इमम् । ओं नमो वः पितरो नमो वाः (? वै )पुरुषोत्तम ॥ Paus_27.102 // नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो नमः । हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ Paus_27.103 // सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने । आसंसाराभिजनका अग्निष्वात्ता अथाच्युत ॥ Paus_27.104 // पितामहाः सोमपास्त्वं त्वमन्ये प्रतितामहाः । तुभ्यं नमो भगवते पितृमूर्ते ऽन्युताय च ॥ Paus_27.105 // नारायणाय हंसाय विष्णो त्रिपुरुषात्मने । मुत्तवा त्वामेव भगवन् न नमामि अर्चयामि च ॥ Paus_27.106 // न तर्पयामि सर्वेश नान्यम् आवाहयाम्यहम् । स्तुत्वा एवं हि पितृव्यूहं भक्तया परमया पुनः ॥ Paus_27.107 // संभवे सति सन्धानं पिण्डमूर्तेः समाचरेत् । तदग्रतोपविष्टस्य क्रमात् पितृगणस्य च ॥ Paus_27.108 // अनुसन्धाय वै द्वाभ्याम् एकस्मिन् वा द्विजोत्तम । ऊष्माग्रावस्थितं ध्यात्वा पित्रयं पितृगणं क्रमात् ॥ Paus_27.109 // प्रणवेन स्वरूपं तु समुत्थाय ततः स्वयम् । मध्यतिर्यक्स्थितौ स्थित्वा ह्यदूरं ना न्यदृक्स्थिनैः ॥ Paus_27.110 // उत्तराभिमुखैश्च एव दक्षिणस्याथवा द्विज । तदुत्तराननवशाद् ह्रन्मन्त्रं ह्रदयान् न्यसेत् ॥ Paus_27.111 // नमो ऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम् । पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ( ? क्तेर )द्विजस्य वा ॥ Paus_27.112 // बहूनां वा प्रयत्नेन स्वातन्त्रान् निर्गतो बहिः । ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ Paus_27.113 // आत्मशक्तौ लयं नीत्वा यदि ह्यूष्माख्यलक्षणा । कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे ॥ Paus_27.114 // प्राग्वदासनसंरुद्ध भोजयेत् पूर्ववत् ततः । ओं नमत्वमृतायान्नमिदं विष्णुपुरःसराः ॥ Paus_27.115 // देवा नद्यस्तथा गावः सूर्यः सोमो वनस्पतिः । ओं माधवो ऽथ भगवान् मन्त्रमूर्तिमयो महान् ॥ Paus_27.116 // मधुभावेन वो ऽन्यस्मिन् स्थित्वा तृप्तिं करोतु वै । अनुज्झितासनं कुर्यात् पितॄणां प्रीणनाय च ॥ Paus_27.117 // तस्मिन्नेवास्मि ( ?n )भूभागे वस्त्वा तत्पिण्डविक्षितौ ( ? वीक्षिते ) / स्थितिः सर्वं पितॄणां च सांप्रतं कमलासन ॥ Paus_27.118 // यावत् प्राणविमुक्तानां पिण्डानां नोपसंहृतिः । सोच्छिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ Paus_27.119 // स्वस्थानामाशिषं दत्वा श्राद्धकर्तुर्धिया द्विज । सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ Paus_27.120 // विविक्तं विवृतं मार्गं पुनरागमनाय च । नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते ॥ Paus_27.121 // स्वे स्वोन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् । प्राजापत्यमिदं प्रोक्तं संप्रदायसमन्वितम् ॥ Paus_27.122 // संप्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् । समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ Paus_27.123 // नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव । यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि ॥ Paus_27.124 // ह्रदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज । आराध्यानाममुनेत्राणाम् ओंङ्कारः तत्क्रियान्तरे ॥ Paus_27.125 // अस्मिन्नर्थे विकारस्तु य उक्तो मन्त्रपूर्वकः । समयः पुत्रकादीनामन्येषां भावितात्मनाम् ॥ Paus_27.126 // गुरोश्च साधकेन्द्रस्य मन्त्रो मम महामते । प्रदाने स विरुद्धश्च त्वतो ऽन्यस्त्वविरुद्धकृत् ॥ Paus_27.127 // समयी पुत्रकादीनां वैष्णवानामपि द्विज । चतुर्णां मौग्दलान्तानां तथैवाश्रमिणा तु वै ॥ Paus_27.128 // दीक्षया संस्कृतानां च दीक्षितानां महामुने । सामान्यस्त्वथ सर्वत्र साङ्गः सिद्धः सुपूजितः ॥ Paus_27.129 // तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु । सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ Paus_27.130 // एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने । एते सप्रणवाः सर्वे शूद्राणां योग्यतावशात् ॥ Paus_27.131 // सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः । विहिताच ( ? श्च )यथा स्त्रीणां सदाचारवशात् तु वै ॥ Paus_27.132 // असम्यक् प्रतिपन्नानां शूद्राणां तु महामते । न खण्डयेत् तु मन्त्राणां नमस्कारो भवेत् पुनः ॥ Paus_27.133 // सजातेर्द्वादशार्णस्य तद्वदष्टाक्षरस्य च । षडक्षरस्य वै पूर्वं प्रयोज्यं पूरणार्थतः ॥ Paus_27.134 // यदा त्वभिहितो ऽष्टार्णे त्वष्टार्णेन अवतारितः । मुख्यता द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ Paus_27.135 // षडक्षरस्य मुख्यत्वं भवेदुभाववशाद् अपि । योज्यस्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ ॥ Paus_27.136 // प्रणवस्य च मुख्यत्वं द्विषडष्टषडक्षराः । मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात् ॥ Paus_27.137 // मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते । तदात्मता च विहिता तत्स्थाने प्रणवस्य च ॥ Paus_27.138 // देवो जितंतामन्त्रेण चित्तस्थः सन्निधीकृतः । योक्तव्यं तत्र च अङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ Paus_27.139 // द्वादशाक्षरपूर्वं तु तृतीयं यत् प्रकीर्तितम् । तृतीयं ब्रह्मपूर्वं तु धर्मादीनां हि वाचकम् ॥ Paus_27.140 // प्रणवः सर्वमन्त्राणामितश्च आसनकर्मणि । द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम् ॥ Paus_27.141 // दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि । जायते च विसृष्टानाम्वुपशान्तिश्च तैजसी ॥ Paus_27.142 // अत एवोपयुक्तानां भोगानां कमलोद्भव । विरुद्धसंग्रहो भूयस्त्वन्यास्मिन् हि क्रियान्तरे ॥ Paus_27.143 // गौणी व्यक्तिः यतस्तेषामामूलाच्चिदाधिष्ठिता । वर्तते परमाश्रित्य तत् कर्तुः फलसिद्धये ॥ Paus_27.144 // चित्सामान्यविनिर्मुक्ता ह्ययोम्यास्ते शरीरवत् । मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः ॥ Paus_27.145 // कदाचिन्मन्त्रसामर्थ्यात् ज्ञानभावनया द्विज । (इति नित्यश्राद्धविधिः ) - अथ नैमित्तिकश्राद्धविधिः - नैमित्तकमतः श्राद्धविधानमवधारय । गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम् ॥ Paus_27.146 // सद्यः सत्पात्रसंप्राप्तिं विना नैव समाचरेत् । एवमाद्यैर्विनिर्मुक्तं श्राद्धमब्जसमुद्भव ॥ Paus_27.147 // तिष्ठत्यनुग्रहार्थं च यदि संप्रार्थितं हि यत् । तदा नियममातिष्ठे[दग्नि]këÂhÃd अनादिकम् ॥ Paus_27.158 // मानमात्सर्यकार्पव्यक्रोधलोभादयो ऽखिलाः । दोषा दूरतरे त्याज्या ह्यानिष्पत्तिदिनावधि ॥ Paus_27.149 // शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा । प्रदत्तं फलमूलाद्यं भवेत् तदमृताधिकम् ॥ Paus_27.150 // देशपात्रवशेनैव संपत्तो सति पद्मज । एकाहात् सप्तरात्रं तु श्रद्धया तत् समाचरेत् ॥ Paus_27.151 // समाश्रित्य शुभं कालमेकाहं कमलोद्भव । निर्वर्त्य परया प्रीत्या नैति कालं यथान्यथा ॥ Paus_27.152 // त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा । सत्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च ॥ Paus_27.153 // नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् । देशकालकृतं त्वेतत् तपोलोकं ददाति च ॥ Paus_27.154 // देशपात्राश्रितु श्राद्धं जन ( नो )लोकं ददाति च । फलं महर्लोकगति कालपात्रवशात् कृतम् ॥ Paus_27.155 // केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति । कृतं यत् कालमश्रित्य भुवर्लोकं (? का )द्विजयाते? ॥ Paus_27.156 // सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् । सामान्यस्य च देशादेस्त्रितयस्य फलं त्विदम् ॥ Paus_27.157 // तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज । कालं ग्राह्योपरागाद्यं पात्रं तन्मयमब्जज ॥ Paus_27.158 // तथा नियमवान् सम्यक् श्राद्धहेतोर्न चान्यथा । यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत् पुनः ॥ Paus_27.159 // भवत्युतारकं नॄणां सविज्ञानेन जन्मना । प्रसिद्धया वैष्णवं देशं पात्रस्त्रद्भ्गवन्मया (? यः ) ॥ Paus_27.160 // द्वादश्याख्यो बृहत्कालः सङ्कान्त्याद्यैः परिष्कृतः । त्रयमेतन्महाबुद्धे सविशेषतरं यदि ॥ Paus_27.161 // भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् । स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाब्जज ॥ Paus_27.162 // अधिष्ठितं हि सर्गादावेकदेशात् सहाम्बुना । तद्विशेषान्तरं देशं सिद्धिकृत् सर्वकर्मणाम् ॥ Paus_27.163 // तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि । समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत् ॥ Paus_27.164 // प्रोत्तारकं पितॄणां च सव्यबाहुसमन्वितम् । सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम् ॥ Paus_27.165 // लब्धलक्षं परे तत्त्वे पात्रमेकायनं द्विज ( ? जं ) / संयमाद्यैरुपेतं च तन्महार्थायनात्तु वै ॥ Paus_27.166 // पितृणां सुगतिप्राप्तिः शश्वदेव हि जायते । वेतं ( ?गं ) च तं महावेगात्[तुल्यवेगं हि]जायते ॥ Paus_27.167 // देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह । फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात् ॥ Paus_27.168 // ज्ञात्वैवं श्राद्धदाने तु देशकालादयो गुणाः । चित्तशुद्धिसमेताश्च समासन्नाः प्रसन्नतः ॥ Paus_27.169 // एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् । केवलं भक्तिपूतानां लोकधर्मरतात्मनाम् ॥ Paus_27.170 // ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् । पञ्चकालरतानां च स्वकर्मव्यब्जसंभव ॥ Paus_27.171 // यान्ति ?व्याघारमन्त्रेण परिक्राम्येन वै ततः ? / प्रबन्धब्रह्मवर्णत्वं ?तेषां तद्भगवान् हरिः ॥ Paus_27.172 // षाड्गुण्यविग्रहो देवः प्रभवाप्ययकृत् स्वयम् । गुणमुक्तसमूहेन स्वरूपादच्युतेन च ॥ Paus_27.173 // कालादीनां समुत्थानं षाड्गुव्याद् अत एव हि । न विन्दन्ति परत्वेन ते चान्यस्याच्युतं विना ॥ Paus_27.174 // कालादेः सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च । अतो ऽनयद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः ॥ Paus_27.175 // तेषां कमलसंभूत कालाद्यमखिलं हि यत् । सर्वम् अन्तःस्थितं भाति तत्प्रभाववशात् स्फुटम् ॥ Paus_27.176 // बहिरन्तरवश्चापि यस्मादेतदधीश्व[रात्] / विश्वस्य चापि देहत्वं पुरा ते संप्रकाशितम् ॥ Paus_27.177 // अध्वोपदेशद्वारेण विस्तरेण त[d]एव हि । देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थिरम् ॥ Paus_27.178 // इच्छन्त्युतारकं शुद्धं पितरः स्वकुले पुमान् । देशकालादयस्त्वेवमश्रित्य प्रयतः स्वयम् ॥ Paus_27.179 // निस्तुषैरुज्ज्वलैः शुद्धैः सक्षीरइद् अब्जसंभव । सव्द्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा ॥ Paus_27.180 // हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै । विनिर्गतेषु वा पाकाद् भूयः स्नेहोक्षितेष्वथ ॥ Paus_27.181 // एवं वा साधनीयं च पुत्रशिष्यात्मना द्विज । भगिन्या धर्मसा ?पन्त्या ( ?पत्न्या वा ) सुहृत्सम्बन्धवर्त्मना ॥ Paus_27.182 // शुक्लांबरधरेणैव दक्षेण शुचिनाऽत्मना । शारीरव्याधिहीनेन क्षुत्तृष्णाविगतेन च ॥ Paus_27.183 // कासश्वास ....... स्वभावाथ दृक्श्रुतिहीनखर्वटैः । एवं विमुक्तादोषेण भावभक्तिपरेण च ॥ Paus_27.184 // संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः । अनुलोमेन विहितं वर्णानां चरुसाधनम् ॥ Paus_27.185 // दिव्ये पित्रये ऽब्जसंभूत प्रतिलोमश्च दोषकृत् । तदलाभात् क्रयक्रीतमदुष्टं कारुका ( ?कं )शुचिम् ( ?चि ) ॥ Paus_27.186 // पूर्वोक्तादोशनिर्मुक्तं तेनापि कमलोद्भव । अपिक्षयविधूना वा ( ?नानां ) लौस्यैकनिरतात्मनाम् ॥ Paus_27.187 // रजस्वलानां षण्डानां ऋत्वादीनां विशेषतः । श्वानसूकरमार्जारमर्कटानां तथैव हि ॥ Paus_27.188 // विड्वराहशिवागृध्रपूर्वाणां तु स्वचारिणाम् । तस्मात् सर्वप्रयत्नेन निवातस्थगिताम्बरे ॥ Paus_27.189 // निःशस्ये कुट्टिमे भूयः सुलिप्ते धवलीकृते । स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ Paus_27.190 // विहितं चैव सर्वेषां संभवे सति सर्वदा । अन्नव्यञ्जनभाण्डानां सर्वेषां क्रमशो द्विज ॥ Paus_27.191 // अन्तश्चारम्भकालो तु मध्वाज्यैः सकुशास्तिलाः । क्षेप्तव्या द्वादशार्णेन भूयः सिद्धेन संग्रहे ॥ Paus_27.192 // अष्टार्णेनाथ वस्त्रेण स्थगयेत् तान् प्रयत्नतः । यथा न बहिरन्योत्थं bëpaæ निर्याति पद्मज ॥ Paus_27.193 // ऊर्ध्वपुण्ड्रे कृते लिप्ते क्षालिते स्थ ( ?स्था )लिकाचये । वर्मणा वाससा च्छन्ने मर्यादाभ्यन्तरीकृते ॥ Paus_27.194 // रक्षपालं च तत्पङ्क्तौ दत्वा स्नानाद्यमाचरेत् । अग्नेर्विप्रमवासानां ?पूजास्थानस्य पौष्कर ॥ Paus_27.195 // भाण्डानां भागपूर्वाणां सत्सहायगणस्य च । विनियोगं पुरा कृत्वा पूर्णान्तं नित्यमाचरेत् ॥ Paus_27.196 // अपा..................... नात् प्रतिशाटकम् । तस्याधः शाटिकायां तु विधूयात् तनुवेष्टनम् ॥ Paus_27.197 // अधूतं विमलं स्वच्छं.......[विसूत्रं]वल्कलीदिकम् । nÅläcitaæ च चत्किंचिद्विद्यते चाम्बरादिकम् ॥ Paus_27.198 // सर्वत्र विषयां चैव?त्वपास्य भुवनाद्बहिः । ततो धियाभिसन्धाय मन्त्रमूर्तिगतं परम् ॥ Paus_27.199 // यजाम्यनुग्रहार्थं च पितॄणां पुनरेव हि । निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् द्विजान् ॥ Paus_27.200 // तेभ्यः प्रागाननौ पूर्वं निवेश्यौ द्वौ द्विजोत्तमौ । द्वादशारो धरो धाम त्रितयाधिष्ठितासने ॥ Paus_27.201 // अथोक्तान् सर्वसामान्यान् षडङ्गा द्विजवास्वराः ? / अस्त्रमन्त्रशिखायुक्तः क्रमाद्बि ....... षडन्वितम् ॥ Paus_27.202 // नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये । स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना ॥ Paus_27.203 // न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् । नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत् ॥ Paus_27.204 // अग्नीषोमाख्यदैवत्यं रक्षार्थं सर्वदैव हि । अवीक्षयन्नुदग्भाग अतो ऽन्ये विनिवेश्य च ॥ Paus_27.205 // तत्रादौ हृदयदीनामधःपङ्क्तौ निवेश्य च । दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ Paus_27.206 // तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य च । कवचेनापरं योज्यमेकान्तं भगवन्मयम् ॥ Paus_27.207 // पितृनाम्ना[द्वितीयं]च .......तस्य दक्षिणतस्ततः । तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु ॥ Paus_27.208 // पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् । प्रतितामहनाम्ना वै योज्यमेकायनं द्विज ॥ Paus_27.209 // जनके जीवभावेन तदतीतत्रयं क्रमात् । निवेशनीयं तैर्मन्त्रैर्वर्तते च द्वयं क्रमात् ॥ Paus_27.210 // प्रतितामहपूर्वं तु समतीतत्रयं न्यसेत् । सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा ॥ Paus_27.211 // मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने । चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते ॥ Paus_27.212 // सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते । कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ Paus_27.213 // ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्ररा/ त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ Paus_27.214 // न तद्वै सविशेषं च पुनरेव[च]मे शृणु । सुहृत्प्रपूर्वमिश्राणामनिरुद्धं हि वाचकम् ॥ Paus_27.215 // प्रद्युम्नमन्त्रवर्गस्य कामाद् द्वाभ्यां द्वयं ततः । प्रणवेन परं ब्रह्मस्वरूपं प्रतितामहम् ॥ Paus_27.216 // मह (ता तन्मु ) दाप्तमुखेनैव तर्पणं यन्महामते । नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते ॥ Paus_27.217 // समित्राणां च वात्सल्याद् द्विजानां विष्णुना न्यसेत् । ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर ॥ Paus_27.218 // त्रिभिर्नारायणद्यैस्तु पित्रादीनां त्रयं क्रमात् । विद्धि विद्धा (? द्या )ख्यमेतद्धि श्राद्धज्ञानं फलप्रदम् ॥ Paus_27.219 // पितॄणा यजमानस्य देहलाभे ( ? भान् ) विनैव हि । वैराजमन्त्रादारभ्य साङ्कर्षणान्तमब्जज ॥ Paus_27.220 // समन्त्रपञ्चकं विद्धि --------------------- / प्रतितामहनिष्ठानां यतच्छ्राद्धं हि पौष्कर ॥ Paus_27.221 // प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि । आधाराणां -------मन्त्राद्वै -------------- // Paus_27.222 // नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि । मित्रवर्गात् समारभ्य परमेतद्धि वश्वरम् ॥ Paus_27.223 // सामग्रीभिः समोपेतं कर्तुः पितृगणस्य च । परं यच्छति निर्वाणं सकृत्स्नं च किं पुनः ॥ Paus_27.224 // कालमाजीवितं विप्र श्रद्धापूतेन चेतसा । कृपया च समानानां संभवे सति पौष्कर ॥ Paus_27.225 // काम्ये ऽस्मिञ्श्राद्धदाने तु पङ्क्तया नान्यत्र योजयेत् । समूहमेकं पूर्वं तु विप्राणामुत्तराननम् ॥ Paus_27.226 // हृन्मन्त्रेणाब्जसंभूत सर्वेषां विन्यसेत् ततः । प्रणवेन स्वनाम्ना च ज्ञात -------हृदादिषु ॥ Paus_27.227 // अस्त्रभूषणहेतीश पूर्वमन्त्रान् सगोचरे । एवं वा प्राङ्मुखं शक्तया चक्रमन्त्रेण योजयेत् ॥ Paus_27.228 // विप्रमेकमुदग्वक्रं ( ?क्त्रं ) मुख्यमन्त्रेण योजयेत् । द्वयं चोदङ्मुखं तत्र ह्रन्मन्त्रेणानुसन्ध्य च ॥ Paus_27.229 // सुहृम्नित्रं द्विवेतं (?जेतं ) तु ?मातृवंशमथाब्जज । पितृवंशं हि निःशेषं स्मरेदपरदेहगम् ॥ Paus_27.230 // मण्डले त्वम्बुपात्रस्थ चक्रं वा नृहरिं यजेत् । [विप्रमेकमुदग्वक्त्रं मुख्यमन्त्रेण विन्यसेत् ॥ Paus_27.231 // तृप्तये पितृवर्गस्य यथा मातृकुलस्य च । सर्वं जनमातो ऽन्येषां प्रीतये च स्वशक्तितः ॥ Paus_27.232 // गवा ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् । दर्भैस्तिलोदकैर्मिश्रं न क्षारं लवणोत्कटम् ॥ Paus_27.233 // आत्मवंशाधिकारेण कर्यादेवमतो ऽन्यथा । पौरोहित्येन कृपया प्रीत्या वान्यस्य कस्य चित ॥ Paus_27.234 // निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् । आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्त ( ?बास्ति )कम् ॥ Paus_27.235 // आवस्तिमूर्ध्नो हृदयमाहृदो मसतकावधि । अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ Paus_27.236 // सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि । तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ् घ्रिगाचरम् ॥ Paus_27.237 // चत्वारश्चानिरुद्धान्तो योक्तव्या वा महामते । प्रणवेन हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ Paus_27.238 // समीशनलतोयक्ष्माभूतानां व्य ( ?व्या ) पकं क्रमात् । न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम् ॥ Paus_27.239 // अपेक्षयानिरुद्धाद्यं पृथिव्यादिचतुर्ष्वथ । रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज ॥ Paus_27.240 // मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वेय त्वथ । पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ Paus_27.241 // हृदम्बरे तु भगवान् वासुदेवो ऽप्यधोक्षजः । क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम् ॥ Paus_27.242 // या ( ?यो )क्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु । सप्तकं भूधराख्यं तु सङ्कर्षणान्तमेव हि ॥ Paus_27.243 // अथ चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् । रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ Paus_27.244 // क्रमेण शुक्लधात्वन्तं न्यसेत् सङ्कर्षणादिकम् । सप्तकं च वराहान्तमाशुक्लाद् द्वारसिद्धये ॥ Paus_27.245 // वराहमन्त्रादारम्य सङ्कर्षणान्तमब्जज । एवं दुष्टनिरासार्थं पूर्ववत् पात्रकं न्यसेत् ॥ Paus_27.246 // व्यापकत्वेन भगवान् बहिरभ्यन्तरे स्ववत् । जीववत् साङ्कर्षणं च बीजं हृत्कमलोदरे ॥ Paus_27.247 // सृष्टिसंहारयोगेन सप्तकं धातुसप्तके । पौष्कर उवाच--- सामान्येन स्वमन्त्रेण सति सन्निहितेन वै । कारयो?र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे (यथा)तु वा ॥ Paus_27.248 // न्यासार्चनादिमुक्तानां मन्त्राणां युज्यते कथम् । विनियोगं चतुर्णां वा नवानां मन्त्रकर्मणि ॥ Paus_27.249 // श्रीभगवानुवाच--- सषडङ्गो हि सामान्यः सर्वेषां विहितः सदा । साधकस्य हि मन्त्रो हि विषमः स्याद्विरोधकृत् ॥ Paus_27.250 // अनुज्ञातः ससर्वस्य चातुरात्म्यादिकं हि यत् । गुरोरिच्छा स्वकीयात्र स्वमन्त्रादौ महामते ॥ Paus_27.251 // तत्रापि हि विशेषाय श्राद्धे द्वाभ्यां स उच्यते । मन्त्रग्रामे तु विन्यस्ते विप्राणामिच्छया पुरा ॥ Paus_27.252 // स्वमन्त्रमुपसंहृत्य स्वधाम्ना च धिया सता । ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ Paus_27.253 // यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि । अथानियोजनीयं च क्षन्तु ?तत्पाणिपूर्वकम् ॥ Paus_27.254 // तत्रायं ( ? त्रेदं ) विहितं विप्र विशेषं तन्निबोधतु । व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः ॥ Paus_27.255 // दक्षिणे करशाखासु द्वितीयं पञ्चसुन्यसेत् । तदन्द्वा ( ?द्वा ) मे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु ॥ Paus_27.256 // तलद्वये दक्षिणादावनिरुद्धमतो न्यसेत् । एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु ॥ Paus_27.257 // यदा नवात्मा करयोस्तदङ्गुष्ठद्वये ऽच्युतः । अष्ठकं च वराहन्तं प्राग्वदातर्जनेः क्रमात् ॥ Paus_27.258 // वामतर्जन ( ?नि )निष्ठं तु वासुदेवान्तमेव वा । स्वाहामध्योदितं कृत्वा पूजासारे ? तथा ( चेने )नले ॥ Paus_27.259 // हुतमप्यनलं भूतं प्राग्वत् पाव ( न )कतां नयेत् । एवमिच्छावशेनैव मन्त्राणां परिवर्तनम् ॥ Paus_27.260 // स्वाराध्या नवनिष्ठानां श्राद्धकाले ऽविरोधकृत् । एवं नियोजनं कृत्वा शिरसाभ्यर्च्य सांप्रतम् ॥ Paus_27.261 // सासनं पुष्पपात्रेण समूहं भगवन्मयम् । तन्मध्येम्भश्चलं चित्तं पञ्चेन्द्रियसमन्वितम् ॥ Paus_27.262 // कुर्यात्तांम( ?तन्म )न्त्रपीठस्थं मध्ये पारे ऽथवा हृदि । कालमाचमनान्तर्ं ( थं )तु मदनुग्रहकाम्यया ॥ Paus_27.263 // सन्निधाने द्विजानां च विभोः सज्वलनस्य च । भाव्यं सुयन्त्रितेनैव सर्वज्ञेनापि जन्तुना ॥ Paus_27.264 // एवं भूतैः द्विजेन्द्रैस्तु ( स्तैः ) बुद्धया तु सुविशद्धया । श्रद्धेयमखिलं तस्य सानुकम्पेन चेतसा ॥ Paus_27.265 // यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् । नासकृत् सर्वभावानां विशेषाच्छ्राद्धकर्मणि ॥ Paus_27.266 // समये[तस्य]योज्यं तत् पूरण ( ?णं ) सर्वकर्मणाम् । पावनं तृप्तिजननं किं पुनः पितृकर्मणि ॥ Paus_27.267 // आदाय मनसा मान्त्रीमाज्ञां वै शिरसा सह । हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद् द्विज ॥ Paus_27.268 // सफलं स्यात् पितॄणां तु ज्ञानमूलं हि तत्त्वतः । अन्यथा हेतुना केन पितॄणां तद्गतिपदम् ॥ Paus_27.269 // मूलं विना क्ष्मां नाभ्येति पादपानां यथा तथा । ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ Paus_27.270 // कारणं सर्वेन्द्रियाग्रामं बहिर्वृत्तिगतं हि यत् । स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ Paus_27.271 // स्वभावशक्त्या संपूर्य समास्ते सांप्रतं तु तत् । स्वरूपाद् वन्दनं कुर्याद्विभोः सर्वेश्वरस्य च ॥ Paus_27.272 // शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः । तावच्युतं हि चित् स्पन्दं स्वयं परिणतं स्मरेत् ॥ Paus_27.273 // सहस्त्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् । मरीचिचक्रसंपूर्णचिद्गर्भं सर्वतोमुखम् ॥ Paus_27.274 // चिदम्बरान्तरावस्थं सुशान्तं भगवत्पदम् । तच्छक्ति ( तच्चित्र ) j¤Ãnanìervai विलक्षणतरं हि यत् ॥ Paus_27.275 // स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् । स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये ॥ Paus_27.276 // महतः पावकाद्यद्वच्छक्तिर्दहनलक्षणा । अङ्गारकणमाश्रित्य बाह्यमायाति पौष्कर ॥ Paus_27.277 // तद्वदेव हि निर्यातः किन्तु सङ्क्स्पनिश्चयात् । अग्नीषोमौ समाश्रित्य पितरश्चेश्वरेच्छया ॥ Paus_27.278 // prakÃÓamantrarìbÃhyaæ मायाकाशव[शाद्]द्विज । क्रमेण यत् ततः स्वेषां सुखदुःखतरं तु वा ॥ Paus_27.279 // मूलान्तःकरणेनैव सेन्द्रियेण समाब्जज । मायाकाशवृतेनैव हृन्मन्त्रं भ्रामयेक्त्ततः ॥ Paus_27.280 // तद्दुः (खमु ) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् । ज्ञानतस्त्वरविन्दाक्ष तदाकाशावधेः पुनः ॥ Paus_27.281 // तत्कालं तत्कुलोद्भेतमनुभाववशाद् द्विज । अग्नीषोमाश्रयस्थं च चित्पिण्डं तत्तु वै क्रमात् ॥ Paus_27.282 // अन्तःकरणबीजं तु महामोहबलोज्झितम् । ज्ञानान्तमंबरान्तस्थं सुसूक्ष्मं सततोदितम् ॥ Paus_27.283 // क्ष्मान्तं नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् । प्राणब्रह्मावसानैर्वा वासुदेवादिकैः क्रमात् ॥ Paus_27.284 // बुद्धया व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः । मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ Paus_27.285 // यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति सुस्फुटा । सन्निवेशवशेनातो हार्दे ऽस्मिन् पितृतर्पणे ॥ Paus_27.286 // स्वानुष्ठानवशेनापि मन्त्राणाम्मुदयान् स्मरन् । अमूर्तमथवा मूर्तमधिदैवव्यवस्थया ॥ Paus_27.287 // चिद्बीजनिचयाधार ( ?रं ) ब्द्यात्मकं यत् पुरोदितम् । -------ताभिः संपूर्णमन्तःकरणशक्तिभिः ॥ Paus_27.288 // अभिन्नलक्षणेनैव प्रणवेन महामते । ध्यायोच्चित्कर्णिकामध्ये भूमौ बीजत्वमागतम् ॥ Paus_27.289 // सतुर्यमपृथग्भूतैः सत्वाद्यैरनुपप्लुतम् । तस्माद्विनिर्गतं ध्यायेत् त्रितयेनाभिरञ्जितम् ॥ Paus_27.290 // प्रतितामहसंज्ञं तु चैतन्यत्वेन पौष्कर । सुषुप्तिरूप (संज्ञ ) ताप्राप्तमीषत्कालुष्यमागतम् ॥ Paus_27.291 // विश्रान्तं कर्णिकाकाशदेशे चिद्भास्करोदरे । तदुद्देशं ततस्तमाच्चैतन्यान्निर्गतं स्मरेत् ॥ Paus_27.292 // स्वेनान्तःकरणेनैव रञ्जितं स्वं पितामहम् । एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य च ॥ Paus_27.293 // संस्थितिं संस्मरेत्तस्य द्वयात्मना माश्रितस्य च । चिदंशस्य वै कण्ठदेशे नाभ्यन्तराम्बरे ॥ Paus_27.294 // मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः । जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ Paus_27.295 // ब्रह्मनायन्तराकाशे ब्रह्मरन्ध्रपथावनौ । व्द्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ Paus_27.296 // दैवत्यं वासुदेवं च साकारं vÃr'kabimbavat । तदात्मना च बोद्धव्यौ विबुधौ विश्वसंज्ञकौ ॥ Paus_27.297 // तन्मूलं हि यतः सर्वं कर्मिणां पितृसंग्रहः । प्रतितामहसंज्ञं वै त्वधिष्ठायाथवा भवेत् ॥ Paus_27.298 // मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् । पैतामहीयमेवं हि चैतन्यं कमलोद्भव ॥ Paus_27.299 // प्रद्युम्नाधिष्ठितं ध्यायेत् स्वस्थानेन पुरोदितम् । पिता ( ?त्रा ) धिदेवतारूपमनिरुद्धमतः स्मरेत् ॥ Paus_27.300 // मूर्ध्नश्छिद्रप्रवेशे तु अमूर्तं मूर्तमेव वा । आराध्य mantreïìhyaæ वा स्थानं कुर्यादधिधिष्ठितम् ॥ Paus_27.301 // हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् । शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ Paus_27.302 // शक्तिमन्त्रेण तनुतीं हृन्मन्त्रानुगतां स्मरेत् । शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ Paus_27.303 // नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि । सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः ॥ Paus_27.304 // ओं तत्सदिति चैतद्वत् कर्णिकागहनान्तरे । व्यक्तं कण्ठावधोद्देशं कुर्याद्गरुडगादिना ॥ Paus_27.305 // ब्रह्मरन्ध्रग्रतं ध्यायेत् खवराहनृकेसरि[ ?m] / भिन्नत्वे भेदबुद्धया तु यथैकस्मिन् हि जायते ॥ Paus_27.306 // स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् । एवं भोगाप्तये कुर्यादेतस्माद्वमत्ययं हि ये ( ?यः ) ॥ Paus_27.307 // ज्ञेयं तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् । तनुत्रास्त्रदृशो मन्त्राः हृदयान्मसतकावधि ॥ Paus_27.308 // न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः । ज्ञानादीनां हि वै यस्माद्भोग्यास्त्रीणि ( ?स्त्रा )बलादयः ॥ Paus_27.309 // ते च षड् हृदयादीनि निर्णीतानि च वै पुरा । एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ Paus_27.310 // न्यस्त्वा मनीषितैरन्यैश्चिद्रूपैः पितृभिः सह । सन्तर्पणं ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ Paus_27.311 // जलक्षणेन सन्तर्प्यौ प्रणवेन तु तौ पुरा । परमानन्दगर्भेण सहस्त्रशशिरश्मिना ॥ Paus_27.312 // हृदिप्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् । दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ Paus_27.313 // तरसारतयं तं च ( ? तारकासारभूतं च )j¤ÃnanìÅkramaæ महत् । यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः ॥ Paus_27.314 // पितरो भगवद्रूपाः साकारा वह्निराकृतिः । ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत ( ?च्च ) तत् ॥ Paus_27.315 // संपूर्णेन्दुत्वमापन्नं भावयेत्तत्र तद् द्विज । यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ Paus_27.316 // प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि । सूर्यमण्डलमध्यस्था युगान्तानलवत् स्मरेत् ॥ Paus_27.317 // तत्तेजसावलीनं तद्धयायेन्मण्डलमामृतम् । जनकीयकरन्ध्रेण प्रतिस्त्रोतीकृतं पुनः ॥ Paus_27.318 // ( अत्र ग्रन्थपात इव ) मूलनिष्ठं क्रमाद्धयायेत् चेतसा निर्मलेन तु । एवं गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ Paus_27.319 // तुर्यभूमिं तु पित्रादिलयध्यानधिया नयेत् । इति भोगाप्तये कुर्याद् भूयो भूयो द्विजोत्तम ॥ Paus_27.320 // पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् । प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै ॥ Paus_27.321 // अन्तर्मायाम्बराद्यन्तं क्षीणसंस्कारलक्षणम् । आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ Paus_27.322 // औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे । तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ Paus_27.323 // न रोगमायाति पुनः कर्मभमौ सचित्फलः । एवं यत् पातयेत् पिण्डं ब्रह्मक्षेत्रसमाश्चिते ॥ Paus_27.324 // अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज । स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम् ॥ Paus_27.325 // किन्त्वसौ दुर्लभो यस्य भावनैषां हि तत्त्वतः । भगवद्भक्तिपूता ( त्मा ? )तन्मन्त्रैक ( ?मन्त्र ) परायणः ॥ Paus_27.326 // प्रवर्तेताथ सिद्धयर्थं बाह्यतश्श्राद्धकर्मणि । मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ Paus_27.327 // अभ्यर्थासनकर्माख्यं मन्त्रं यदवतारितम् । भगवन् पुण्डरीकाक्ष पित्र्यं वर्गं हि मामकम् ॥ Paus_27.328 // स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् । भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै ॥ Paus_27.329 // करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् । एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ Paus_27.330 // क्रमात् पितृगणं सर्वमिदमुच्चार्य वै ततः । ओं ओं ओं ओं पितॄणां च तृप्तये परमेश्वर ॥ Paus_27.331 // उत्तारणार्थमपि वै यजाम्योमों नमो नामः । सकृच्चतुर्धा नवधा त्विमुच्चार्य चेतसा ॥ Paus_27.332 // स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत् परात्मनि । ततो विभवतः सर्वैरर्ध्यपाद्यपुरस्सरैः ॥ Paus_27.333 // भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं यजेद् द्विज । तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि ॥ Paus_27.334 // मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा । ओं वौषडमृताभं तु बलवीर्यमयं त्विदम् ॥ Paus_27.335 // तेजःस्वभावममलं भोगं भुङ्क्ष्वों नमो नमः । नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत् ॥ Paus_27.336 // एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् । तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ Paus_27.337 // पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः । ततारा ?दर्भलोपे (भे ) तं प्रदद्याद्देहमोदकम् ॥ Paus_27.338 // ओं नमो ऽस्मप्तितृगणात् प्रीतो भव जगन्मय । तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात् ॥ Paus_27.339 // इति कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् । मन्त्रेशरोमकूपानामाशयं चोदयार्कवत् ॥ Paus_27.340 // बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् । अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसंचयैः ॥ Paus_27.341 // द्रवत्पूर्णेन्दुधवलं मरीचिचयसंकुलम् । संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते ॥ Paus_27.342 // तेजोमये पितृव्यूहे पितृसंङ्घं हि तत् पुनः । मध्याह्नार्कायुताभं च संस्मरेद्वि (द्वि )स्फुरत्प्रभम् ॥ Paus_27.343 // तद्वयापारे निवृते ऽथ रोमरन्ध्रे शनैश्शनैः । मन्त्रहृत्पुष्कराकाशमाक्रान्तं तैः स्मरेदथा ( ?थ ) ॥ Paus_27.344 // पीठसन्निहितं मन्त्रादादायेन्दुधिया ततः । यायादग्निसमीपं तु ध्यायेत्तत्रोदितं प्रभुम् ॥ Paus_27.345 // सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराततः । तत्रापाद्य श्चरुः प्राग्वत् तथा पिण्डार्थमोदनम् ॥ Paus_27.346 // मध्वाज्यतिलदर्भाणां संपुटे रजतान्विते । abhimÃntritamÃrÃdhyaistatastaistìanÃdibhi÷ // Paus_27.347 // नीत्वा निर्देषतां पश्चात् स्थगयेदम्बरादिना । अथानुसन्धानपूर्वं साधारं त्वासनं यजेत् ॥ Paus_27.348 // क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः । संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ Paus_27.349 // हेमपूर्वाणि तत्राग्रे पात्राणि क्रमशो न्यसेत् । पित्राद्यनुक्रमेणैव त्वादावन्त्ये ( ? न्ते )तदग्रतः ॥ Paus_27.350 // मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् । तिलास्त्वम्बुकुशाग्राणि त्विदं ter'ghyaæ पठन् क्रमात् ॥ Paus_27.351 // प्रतितामहपर्यन्तामेवं कृत्वार्ध्यकल्पनाम् । कामो ऽन्यस्मिन् श्राद्धदाने ह्येवमन्येष्वपि द्विज ॥ Paus_27.352 // पूर्ववन्नामगोत्रे तु ह्यर्ध्यमापाद्य पात्रगम् । पृथक् पृथग्वा पात्राणामासीनद्विजसङ्खयया ॥ Paus_27.353 // प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् । प्रतितामहनिष्ठानां पाणौ दद्यात् कुशान्वितम् ॥ Paus_27.354 // सावशेषं तथान्येषां haster'dhyaæ प्रतिपाद्य च । कुर्यात् सार्ध्योदकानां च सुमर्यादासु चान्तरे ॥ Paus_27.355 // संस्थानं सर्वपात्रस्य दत्ते सार्ध्योदके सति । विप्रपाणिघृतेनाथ तेन चार्ध्योदकेन तु ॥ Paus_27.356 // विसृज्य नयने स्वे वै पात्रे ऽन्यस्मिंस्ततो द्विज । क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम् ॥ Paus_27.357 // ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् । कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम् ॥ Paus_27.358 // संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् । विमलाम्बरसंस्थ तु यथा नक्षत्रसञ्चयम् ॥ Paus_27.359 // तथा कमलसंभत तस्मिन् पात्रान्तरे स्थिते । अपावन्यच्युताकाशे ह्लादवृत्तौ विभावयेत् ॥ Paus_27.360 // अन्तः सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा । tator'dhyai÷ कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम् ॥ Paus_27.361 // मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् । स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ Paus_27.362 // द्यावापृथिव्यौ ते पात्रे बोद्धव्ये द्विज पूरिते । निधाय चार्ययित्वा तु स्वोत्तरोत्तरमूलतः ॥ Paus_27.363 // तासु सूक्ष्मपितृव्यक्तिं सामान्यचिस्वरूपं तु तारशब्दैकता गतम् ॥ Paus_27.364 // स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात् कुशासने । नत्रोदितक्रमेणैव प्रभावेन विभावयेत् ॥ Paus_27.365 // क्वचिच्छब्दैकवृत्तौ तु पूर्वलक्षणलक्षिताम् । पङ्क्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम् ॥ Paus_27.366 // तिलोदकेन संपूर्य अर्ध्यपात्रात् karäjalim । धारां सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज ॥ Paus_27.367 // नाम प्रणवनिष्ठं तु एतत्ते पाद्यमस्त्विति । ततो ऽन्यपात्रमुपाद्य प्राग्वदग्नौ समर्पयेत् ॥ Paus_27.368 // रजातलंकृतेनैव सपवित्रेण पाणिना । व्यापकं चित्स्वरूपं तु धातुसप्रकमूर्तिधृत् ॥ Paus_27.369 // ब्रह्मभावनयान्तं निश्चयीकृत्य चेतसा । तीवानामिदमाधारमिदमाप्यायनं परम् ॥ Paus_27.370 // संभव च लयस्थानं परमान्दलक्षणम् । अतस्तमादौ पात्रस्थमर्ध्यपुष्पानुलेपनैः ॥ Paus_27.371 // प्रणवेनार्चनीयं च तेनैवापाघ वै ततः । पठंस्तमेव मनसा वर्तयेद्गोलकाकृतिम् ॥ Paus_27.372 // सर्वेशक्त्यात्मकं यस्मात् सन्ति गृह्णन्ति नियता ( ?तां ) मूर्तिं कर्मणां प्रतिपत्तये ॥ Paus_27.373 // सनाभीयाननुग्रह्यानधिकृत्याखिलान् पितॄन् । yathÃr'dhyapÆrvermantreÓami«Âaæ भोगैः सुपुष्कलैः ॥ Paus_27.374 // तथान्नमूर्तिमापन्नांस्तानपि क्रमशो यजेत् । अलकाद्यं हि वै भाण्डं पूरितं गालिताम्भसा ॥ Paus_27.375 // मधुदर्भतिलोपेतं कृत्वान्नं तत्र वै स्मरेत् । मन्त्रेशं चन्द्रबिम्बस्थममूर्तममितद्युतिम् ॥ Paus_27.376 // बहिः स्वस्मिन्नुल्लसन्तं ध्यायेत्तेनांभसा सह । कुम्भादुत्कीर्यमाणेन निर्मलं शीतशीकरम् ॥ Paus_27.377 // आदायाथ कराभ्यां तु प्राक्तिलं मधुसंप्लुतम् । आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज ॥ Paus_27.378 // तिलान् ---( ?ञ्जलिं )स्तेन भागवनासहितेन च । पितॄणां क्रमशो दद्यात् तृप्तयेंभ (?येंजभ )स्तु मन्त्रितान् ॥ Paus_27.379 // अथ प्राङ्मुखपूर्वाणां द्विजेन्द्राणां समाचरेत् । पूर्ववत् सविशेषं हि स्वश्राद्धे श्रद्धयान्वितम् ॥ Paus_27.380 // सर्वाङ्गिकं क्रमाद्विप्र आपादान्मस्तकावधि । अर्ध्याम्बुमिश्रितैः पुष्पैश्चन्दनाद्यैर्विलेपनैः ॥ Paus_27.381 // ततः स (स्तु )पक्षव्यजनैस्तेषामुद्बोध्य मारुतम् । निवेद्य विविधान् पश्चाद्वस्त्रान् धूपाधिवसितान् ॥ Paus_27.382 // तता ( ?तो )'लंकृत्य वै शक्त्या कङ्कणाद्यैर्विभूषितैः । उपवीतान् सोत्तरीयान् दद्यात्तेषामनन्तरम् ॥ Paus_27.383 // शिरोमाल्यानि शुभ्राणि ततः कण्ठस्त्रजानि च । दिव्यगन्धं ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम् ॥ Paus_27.384 // ततो निवेद्य वै तेषां nayanäjanamuttamam / दर्शयेद्दर्पणं पश्चात् पुरतः कुसुमान् क्षिपेत् ॥ Paus_27.385 // सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् । सुप्रकाशेन दीपेन पूजनीया महामते ॥ Paus_27.386 // उपानहौ .......तेषां छत्त्राणि विविधानि च । पादुकाः पादपीठानि आसनानि च तानि च ॥ Paus_27.387 // शयनानि विचित्राणि शिबिकाश्वादि चैव हि । कल्पनीयानि सर्वेषां कृत्वा तद्रजतदि च ॥ Paus_27.388 // तन्मूलमथवा शक्त्या सर्वेषां विनिवेद्य ( स )च । समवायश्च साधारश्चेतसः परितुष्टये ॥ Paus_27.389 // पुनरर्ध्योदकं पाणौ दत्वा मन्त्रं समुच्चरन् । कुर्यात् संपूजनं तेषां भगवद्यागवत् क्रमात् ॥ Paus_27.390 // मधुपर्केण चान्नेन श्रद्धया विविधेन च । भक्षैः सफलमूलैस्तु पावनैः पानकैस्ततः ॥ Paus_27.391 // रसालाभिः सुगन्धाभिः शृतेन पयसा सह । भक्षितश्चाग्रतः सर्वमल्पकेषु पुटेषु वा ॥ Paus_27.392 // प्रीतये ऽखिलविप्राणां समं कृत्वा निवेद्य च । प्राग्वदर्ध्योदकं पाणौ दद्यात् संप्राशनाय च ॥ Paus_27.393 // संस्मरन् मनसा मन्त्रं प्रतिपद्य द्विजाम्भसा । जपन् ध्यायंस्तथास्त्रं च आस्ते ऽग्रे नान्यमानसः ॥ Paus_27.394 // कलां वै तुष्टये तेषां सुखबोधमहाफलम् । तपा ( ?था ) धिकं ?धर्मशास्त्रं मोक्षशास्त्रमथोत्तमम् ॥ Paus_27.395 // उद्धोषयन् गुणांस्त ( द्य ) -------यस्योपयुज्यते । निवेदनीयं तत्तस्य अथ तृप्ते द्विजे ------- ॥ Paus_27.396 // पूर्ववच्चानुसन्धाने संपन्ने सति सर्वदा । कुर्यादुदकदानं तु भूयः सन्तर्पयेद् द्विज ॥ Paus_27.397 // पिण्डदानावशिष्टेन अन्नेन सह वारिणा । मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च ॥ Paus_27.398 // karäjaliæ च संपूर्य क्षिपेत् पिण्डं ततो बहिः । द्विजानामग्रतश्चापि सह चोदकधारया ॥ Paus_27.399 // क्षिपेद् उत्तरदिग्भागान् निनयेद् अन्तकास्पदम् । पवित्रकं ( ?क )परित्यागं कृत्वाथ प्रतिशाटकम् ॥ Paus_27.400 // तद्वासः परिवर्त्याथ ऊर्ध्वं वा संस्मरन् हृदि । स्वमन्त्रेणाचमेत् पश्चाद् हृन्मन्त्रेणामलात्मना ॥ Paus_27.401 // संपन्नमस्तु भोः सर्वं चोदयेद् आसनस्थितान् । द्विजान् संपतचितांस्तु दद्यात् पूर्णाहुतिं ततः ॥ Paus_27.402 // अथ पूर्ववद् अब्दानाम् आचर्तव्यं यथाक्रमम् । प्राङ्मुखाभ्यां विना सर्वैर् आचर्तव्यम् अतः स्थितैः ॥ Paus_27.403 // दद्यात् ताभ्यां तदन्ते ऽथ सर्वमुद्धृत्य चोदनम् । पात्रे सफलमूलं च मध्वाज्यतिलभावितम् ॥ Paus_27.404 // द्विज ( ?जा )नां चोदनं कुर्याद् भुक्तशेषस्य सांप्रतम् । उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः ॥ Paus_27.405 // उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया । अथ पैतामहीयं यत् पूजितं चान्नगोलकम् ॥ Paus_27.406 // तस्मिन् किंगेहमानीयं पृथक् कृत्य स्फुलिङ्गवत् । स्वदेहाद्द्रेचकेनैव त्वनुसन्धाय वै ततः ॥ Paus_27.407 // ध्यात्वाअमृतपुटान्तस्थम् अमृतांशुसमं हृदा । कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया ॥ Paus_27.408 // प्रतिपाद्य स्वजायायाः शेषं ब्राह्मणकाम्यया । विनियुज्योपसंहृत्य गोष्वापस्वा ( ?पः सु )द्विजानले ॥ Paus_27.409 // अंष ( ?उच्छिष्ट )भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः । तत्र वा भगवत्यग्रे सतिलं चोदकाल ( ?त्म )कम् ॥ Paus_27.410 // सहिरण्यं क्रमाद् दद्यात् पितृभ्यः प्रीणनाय च । रक्षयेच्च सृगालेभ्यः सांप्रतं कमलोद्भव ॥ Paus_27.411 // पितृकर्मणि मा ( ?पा ) त्रे ऽसिमन् सम्यक् स्थान क्रियात्मके । क्रियान्नैः प्रापणीपैण्डी निर्वर्त्या भोजनाद् अनु ॥ Paus_27.412 // नाक्षय्यां वाचयेत् प्रीतिम् उद्दिष्टे ऽप्युदकक्रियाम् । न पूर्णाहुतिदानं च न चोदक् परिवर्तनम् ॥ Paus_27.413 // पैत्र्यं पात्रम् अथोद्धाट्य स्वमन्त्रं हृत्कुशेशयात् । विरेच्य देवायान्नेन कल्पान्तार्कानलद्युति ॥ Paus_27.414 // तत्पात्रं गगनोद्देशे तद् दूरे ( च )द्विषडङ्गुलात् । द्वादशान्तं हि तत्पित्र्यं पात्राद् ऐक्यं यथाक्रमम् ॥ Paus_27.415 // संपश्येतांश्च मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् । पातं ( ?त्रं ) हि साब ( ?न ) लं तद्वन्निशि दीप्तानलाचलं ॥ Paus_27.416 // एवम् एकत्वम् आपन्नाः सह मन्त्रेण तेन ते ( ताः ) / शशाङ्कशतसङ्काशम् अथ मन्त्रेश्वरं हरिम् ॥ Paus_27.417 // निरस्तावयवं ध्यात्वा शक्तयस्ततत्र वैष्टराः । पितृव्यूहवद् आलीनं कृत्वा तदनु मन्त्ररा॥ Paus_27.418 ॥ आत्मसात् पितृमार्गेण तत्र तेनोदकेन च । विसृ ( ?मृ ) ज्य नयने भूयः सपत्नीको दृशाब्जज ॥ Paus_27.419 // जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा । क्षा ( ? शा ) न्तानलगतं देवं समासाद्यार्चनालयम् ॥ Paus_27.420 // मन्त्रेशम् अर्चयित्वा च पूर्ववत् प्रीणयेद् द्विज । ततस्तदुपहार ( ?रं ) कृत्वा भोजनम् आचरेत् ॥ Paus_27.421 // बान्धवैः सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे । यतवाग् अमृतप्रख्यैर्ग्रासैः तदनु पौष्कर ॥ Paus_27.422 // निरुच्छिष्टे तु भूभागे कृते संक्षालने ततः । सो ( ?सौ )दनं व्यञ्जनीयं यद्दुःखा-------(?यद् दर्भापूतं च पाणिना ) ॥ Paus_27.423 // तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते । क्षिपेद् दीपद्वितीयं तद्बहिर्वै दक्षिणेन च ॥ Paus_27.424 // स्मरन्मन्त्रं शुचौ देशे दत्वा दर्भास्तरं ततः । नयेद् धर्मकथाभिस्तु योग्य ( ? गाभ्यासेन वानिशाम् ) ॥ Paus_27.425 // इत्येवं विधिनां श्राद्धं पितॄणां विहितं द्विज । संसारदुःखशमनम् अचिराद् अपवर्गदम् ॥ Paus_27.426 // कृतम् एकप्रकारं च श्रद्धया चोभयात्मकम् । दत्वा ज्ञानक्रियानत ? ( ?यां )याचोपयुज्यते ॥ Paus_27.427 // लोकधर्मस्थिता सा संपूरणे याति वासनाम् । तस्माच्चित्रप्रसादं वै जायते येन कर्मणा ॥ Paus_27.428 // आचर्तव्यं प्रयत्नेन मन्त्रजैर्वितताप्तये । अथ-------मन[सः]संस्कारं संपन्नानां समाचरेत् ॥ Paus_27.429 // और्ध्वदेहिकसंज्ञं तु व्यापारं समनन्तरम् । पूर्वोक्तफलसिद्धयर्थं तन्मे निगदतः शृणु ॥ Paus_27.430 // तच्चापि द्विगुणं विद्धि द्विविधं (प्रथमं ) कमलोद्भव । सा ( ःसु )दीक्षितानां सर्वेषां मुक्तानाममृतादिकै ॥ Paus_27.431 // व्यक्तादिवृत्तिस्थानेषु हितं नित्यं तमेव हि । प्राग्वद् आराधिते मन्त्रे श्रद्धया संप्रदत्तवत् ॥ Paus_27.432 // आतृप्तेः भगवत्प्रीतिपर्यन्तम् अमलेक्षण । द्वितीयम् अमलाग्रे तु मन्त्रेशे सन्निधीकृते ॥ Paus_27.433 // ओदनेनात्मकेनैव भोजनं क्रिययोज्झितम् । आहृष्टेर् अल्पसत्वानां सर्वेषां सर्वदा हितम् ॥ Paus_27.434 // ज्वलदव्यक्तबीजान्तं निविष्ठं वर्तते ततः । सौम्यवृत्ति ससूक्ष्मंश्च प्राणशक्तिपरंश्च सन् ॥ Paus_27.435 // तद् दशांशं हि वै कालं बाह्यं च दिनलक्षणम् । समाश्रित्य क्रमेणैव कर्ता तदनुकल्पवान् ॥ Paus_27.436 // तत्प्राणांशानुविद्धा ( ?द्धं च ) ---व्यक्तम् इन्द्रियलक्षणम् । आपादयति चाव्यक्ताद् अन्नमूर्तिच्छलेन तु ॥ Paus_27.437 // श्रोत्रेन्द्रियादिकाश्चैव उपस्थेन्द्रियपश्चिमाः । यमाश्रित्य लभेताशु समतीते दशाहिके ॥ Paus_27.438 // एकादशे ऽह्नि विप्रेन्द्र अस्मिन् शक्तित्वमेव हि । त्रयास्त्रिंशाहिकेनैव ब्रह्मन् व्यक्तरेण तु ॥ Paus_27.439 // vinìi सत्यपूर्वेण तत्प्राणांशेन वै पुनः । द्विषट्कलक्षणेनैव शेषं तत्त्वगणं द्विज ॥ Paus_27.440 // बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् । प्राक् संवत्सरे बुद्धि द्वितीयेन ततो द्विज ॥ Paus_27.441 // ततस्त्वाशब्दतन्मात्रात् पञ्चभिः पञ्चकं तु वै । तन्मात्राणां व्यञ्जनीयमाकाशाद्यम् अतः परम् ॥ Paus_27.442 // मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् । ततः सचेले संपन्ने स्था ( ? स्ना )भुक्तोज्झितं तथा ॥ Paus_27.443 // dantakëÂhe हृदा पीते पञ्चगव्येन ते पुनः । मन्त्रे तु विधिवत् स्थाने प्रावृते चाम्बरे तथा ॥ Paus_27.444 // समाचम्य हृदा न्यस्य मूलं पाणितले ततः । आमूर्धयाथ ( ?मूर्ध्नो ऽथ ) तेनैव सकपलीकृत्य विग्रहम् ॥ Paus_27.445 // संक्षेपेण निरङ्गेण ततो हृन्मन्त्रमन्त्रिताः । सगोत्रविहितं विप्र प्रेतानुग्रहकाम्यया ॥ Paus_27.446 // toyäjaliætrayaæ दद्यात् तन्नाम्ना सतिलं द्विज । दर्भा राजतसम्मिश्रम् अमुना तस्य वै ततः ॥ Paus_27.447 // शुद्धये शुभशान्त्यर्थं जपेद् अष्टाधिकं शतम् । स्वमन्त्राद् अस्त्रमन्त्रं वा सामान्यं द्वादशाक्षरम् ॥ Paus_27.448 // नवात्मबीजसङ्घातम् एकं वा भावनावशात् । प्रवर्तेताथ विधिवत् पूर्वोद्दिष्टे तु कर्मणि ॥ Paus_27.449 // तीर्थोद्देशे नदीतरे गृहे बाऽयतने शभे । अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यते ( ?जे ) t द्विज ॥ Paus_27.450 // विघ्नव्यूहतमोरूपं समासाद्या ?स्फुरादिकम् । व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम् ॥ Paus_27.451 // तस्मात् संरक्षणीयं च ब्रह्ममन्ब्र ( ?न्त्र ) बलेन तु । भास्वरेण तमोरूपम् आमूलाद् वै स्वकं बलम् ॥ Paus_27.452 // तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा । एतन्निरस्यान्यः ?का ( ?स्यान्यकार्यं ) प्राङ्मुखश्चोत्थितस्ततः ॥ Paus_27.453 // सांप्रतं सर्वसामान्यं कुर्यात् स्थानपरिग्रहम् । ब्रह्मभावनया मूलमन्त्रं सर्वगतं स्मरेत् ॥ Paus_27.454 // वसुधागगनाभ्यां तु अष्टदिक्ष्वन्तरे स्मरेत् । प्रभाकरवद् आभासा मूर्तिर्द्दृन्मन्त्रमब्जज ॥ Paus_27.455 // ध्यायेद्गगनमान्त्रातम् अखिलं शिरसा ततः । स्तम्भभूतं शिवं मध्ये मध्ये संसारमार्गवत् ॥ Paus_27.456 // brahmanìÅsvarÆpaæ तु ध्यातव्यम् अमलं महत् । कल्पनालक्षणे बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ Paus_27.457 // संशान्तकर्मब्रह्मभ्याम् अन्योन्यस्य तु वेदने (नम् ) / गवाक्षवत् स्मरेत् तत्र द्वारभूतं तु लोचनम् ॥ Paus_27.458 // भ्रमद् वह्नि स्फुल्लिङ्गो (र्मि ) सहस्त्रपरिराजितम् । राजहंसपदान्तं च ततो ध्यायेत् सुविघ्नहम् ॥ Paus_27.459 // एवम् आयतनं मन्त्रमूर्तिमन्त्रं मयोदितम् । आधारासनपूर्वाणां मन्त्राणां सर्वकर्मणाम् ॥ Paus_27.460 // हंसोपरमनिष्ठानां सिद्धये भावितात्मनाम् । न तत्रान्तं स्थितिं ? ( ?न्त संस्थितं ) कुर्यान्मन्त्रन्यासं यथाविधि ॥ Paus_27.461 // उपविश्यासने दार्भे प्रणवव्याप्तिभाविते । मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम् ॥ Paus_27.462 // धारणाद्वितयेनाथ देहसंस्कारम् आचरेत् । मन्त्रन्यासं ततः कुर्यात् पूर्ववत् करदेहयोः ॥ Paus_27.463 // अर्घ्यं पाद्यं समासाद्य प्रोक्षयेत् च तदम्भसा । सर्वमन्त्रेण सन्ताय दर्भकाण्डगतेन च ॥ Paus_27.464 // निरीक्ष्य प्रोच्चरेस्तत्र दग्धं तत्तेजसा स्मरेत् । मूलेन रविभाकान्तिम् आपन्नम् अथ भावयेत् ॥ Paus_27.465 // सानलां सेन्धनां चुल्लीं प्रोक्षयेद् अस्त्रवारिणा । ज्वालयेन् नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा ॥ Paus_27.466 // प्रक्षाल्यास्त्राम्भसा स्थालीं tìayet तदनन्तरम् । कृत्वाम्बुदर्भमूलेन स्थगयेद् अथ वर्मणा ॥ Paus_27.467 // तण्डुलान् अस्त्रमन्त्रेण क्षालयित्वा पुनः पुनः । मध्वाज्यतिलगोक्षीरयुक्तं मूलेन निक्षिपेत् ॥ Paus_27.468 // दर्व्यारस्त्रमन्त्रन्यस्ताया श्रपयेद् हृदयेन तु । सिद्धम् उत्तारयेत् पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ Paus_27.469 // प्रक्षाल्यालिप्य नेत्रेण शिखामन्त्रेण वै ततः । दिक्षूर्ध्वपुण्ड्रीकृत्य प्राक् कवचेनावकुण्ठ्य च ॥ Paus_27.470 // प्रणवाधिष्ठिते कुर्यात् संस्थितं च कुशास्तरे । सूपलिप्ते तु भूभागे तिलाक्षतसमन्विते ॥ Paus_27.471 // पिधाय च अस्त्रमन्त्रेण त्वेवं निष्पाद्य वै चरुम् । तं सुसाधनकाले तु ब्रह्मास्तरणकर्मणाम् ॥ Paus_27.472 // हृन्मन्त्रं संप्रयोक्तव्यं मन्त्रमार्गे जपन् धिया । प्रेतकार्यं ततः कुर्यात् ? ---वा तेन ( ?त्रिधा व्याप्तेन ) लौकिकम् ॥ Paus_27.473 // तत्र दिव्ये पुरा मन्त्रं पूर्ववत् संप्रपूज्य च । विधिवत् प्रेतमुद्दिश्य भोगैः पूर्वोक्तलक्षणैः ॥ Paus_27.474 // पुरुषाशनमात्रेण पात्रसा ( t ? ) चक्रजं हि यत् । सर्वान्नेन समापूर्य अभ्यक्ताद्येन वै हृदा ॥ Paus_27.475 // दृशाग्निना तु संस्पृश्य कृत्वा सव्यञ्जनं तु वै । विनिवेद्य विभोः प्रोक्तं तदनुग्रहकाम्यया ॥ Paus_27.476 // स्वशब्दमूर्तिं सुव्यक्तामोङ्कारेणाथवाम्बरात् । प्रेतं स्वनाम्ना त्वाहृत्य कृत्वा हृद्वयोम्नि तंतु ?तत् ॥ Paus_27.477 // ईषन् निर्वाणशेषाग्निकणभूतं विचिन्त्य च । किञ्चित्प्राणकलायुक्तं कर्माणिर् ( ?मणा )च वशीकृतम् ॥ Paus_27.478 // विशेषसत्तामात्रं च शनैश्चानलवर्त्मना । बहिर्निवेद्य स्वस्थाने मन्त्रदृक् विषये स्थिते ॥ Paus_27.479 // भावयेत् प्रणवेनाथ तत्त्वशक्तिगणान्वितम् । अन्नवीर्याश्रितं ब्रह्मन् प्राणाख्यम् अविनश्वरम् ॥ Paus_27.480 // ततस्तदूष्ममार्गेण हृन्मन्त्रेण तु संस्मरन् । प्रेतं श्रोत्रेन्द्रियच्छन्नप्राणवत्त्वाद् विनिर्गतम् ॥ Paus_27.481 // ईषद्भावस्वरूपं तु विद्धि ज्ञानानुरञ्जितम् । प्रेतेन सह चैकत्वं समापन्नं च तत्त्वतः ॥ Paus_27.482 // चिन्तयेत् तेन तं विप्र किंचिद् हृदिगतं क्रमात् । एवं श्रोत्रेन्द्रियैर्व्यक्तप्राणैकै ( ?रे ) कत्वमागतैः ॥ Paus_27.483 // सांप्रतं कमलोद्भूत समूलमखिलं हितम् । लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम् ॥ Paus_27.484 // निघातवदमूर्तं तु प्राणशक्त्या द्विजेरितम् । तदिन्द्रियमवध्यायेद् हृदा हृन्मन्त्रतां गतम् ॥ Paus_27.485 // आसीना ( ?n )मासने त्वां ते ( ?शान्ते ) पूर्ववद्वयाप्तिभाविते । यजेन्मन्त्रेशवत् पश्चात् शश्वदर्घ्यादिभिः शुभैः ॥ Paus_27.486 // पुष्पानुलेपनैव् धूपैर् मात्रान्तैः कमलोद्भव । दद्यात् तिलोदकं पश्चान्नाम्ना गोत्रेण वै हृदा ॥ Paus_27.487 // अथानलाश्रयान्तस्थं हृन्मूर्तिं तु तम् इन्द्रियम् । तर्पयित्वा यथान्यायं पूर्वोक्तेन क्रमेण तु ॥ Paus_27.488 // समाहूय ततः पात्रं पूर्वोक्तं भगवन्मयम् । निवेश्य भगवत्यग्रे त्वासने पूर्ववत् स्मृते ॥ Paus_27.489 // न्यस्तमन्त्रं हृदा कृत्वा त्वर्घ्याद्यैर् अर्चयेत् ततः । यायाद् आराधनोद्देशम् उपविश्य यथासुखम् ॥ Paus_27.490 // हृदा तम् इन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां गतम् । रसात्मनान्नशक्तौ तु -------विभागेन च स्थितम् ॥ Paus_27.491 // ध्यातव्यं पूर्ववत् प्रेतं स्मर्तव्यं प्रणवेन तु । अन्नाधिष्ठातृभावेन नीत्वा च प्रतिपद्य च ॥ Paus_27.492 // द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु । अथ तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम् ॥ Paus_27.493 // नैवेद्यं ग ?नरन्तस्तं ?( ?गगनान्तस्तं ) प्रेतं कमलसम्भव । ततस्तद् हृदयाकाशं प्राणेन सह वै क्रमात् ॥ Paus_27.494 // व्यक्तये श्रौत्रवृत्तौ तु प्रयातम् अनुभावयेत् । एवं लब्धात्मकं कृत्वा प्रेतं प्राग्विप्रविग्रहे ॥ Paus_27.495 // दद्यात् तदोदकं पाणौ पूर्ववत् प्राशनाय च । संप्रवृत्तस्य वै तस्य भोजने संशयस्य च ॥ Paus_27.496 // ध्यायन् धियाग्रतस्तिष्ठेद् अन्नवीर्याद्बलेन तु । हृदा श्रोत्रेन्द्रियात् तस्य तथार्थत्वम् उपागतम् ॥ Paus_27.497 // निष्पन्नभोजनस्यैव द्विजेन्द्रस्य द्विजोत्तम । स्वदेहात् प्रणवं शब्दंरेच्य दक्षिणवर्त्मना ॥ Paus_27.498 // विप्र हृत्कमलाकाशे प्रेतम् आकृष्य तेन वै । यथामृतेन स्वहृदा श्रोत्रे सत्तासमन्वितम् ॥ Paus_27.499 // अपनीते त्वथोच्छिष्टे प्रीणनं पूर्ववद् विभोः । विहितं विप्रशार्दूल कर्ताथ कृतभोजनः ॥ Paus_27.500 // अस्त्रं विघ्नादिशान्त्यर्थं जपेद् अष्टाधिकं शतम् । साङ्गम् आराधनस्थानं कुर्यान्मन्त्रेशमा (त्म ) वान् ॥ Paus_27.501 // संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तम् अखिलं हि यत् । जलाशये विनिक्षित्य कुर्यात्स्वाय ------- ॥ Paus_27.502 // ततो मन्त्रसमाधानं स जपं तु निशागमे । एवं (?श्रोत्रं )चक्षू ?रसानां (?सना )च घ्राणसंज्ञं चतुष्टयम् ॥ Paus_27.503 // चतुष्केण दिनानां तु व्यञ्जनीयं महामते । पञ्चकं त्वथा वागाद्यं क्रमेण शिरसा ततः ॥ Paus_27.504 // प्रेतश्रेयाप्तये कुर्यात् लब्धसत्त?द्विजोत्तम । एकादशे ऽथ दिवसे संप्राप्ते साधयेत् यरुम् ॥ Paus_27.505 // सभक्षव्यञ्नोपेतं श्रद्धया च सुसंयुतम् । प्रक्षालितांघ्रिं स्वाचान्तं tìitaæ चावलोकितम् ॥ Paus_27.506 // अच्छाम्बुपूतप्रणतं भगवत्तत्त्वभावितम् । निवेश्यासनवारे च पूजिते व्याप्तिभाविते ॥ Paus_27.507 // समालभ्य ततो भक्त्या चन्दनाद्यैर्विलेपनैः । सद्वस्त्रवेष्टितं कृत्वा यथाशक्त्या विभूषयेत् ॥ Paus_27.508 // हेमकङ्कणपूर्वैस्तु सरत्नैर्भूषणोत्तमैः । माल्यैर्यज्ञोपवीताद्यैः शिरोवस्त्रैः सपावनैः ॥ Paus_27.509 // भक्ष्यव्यञ्जनहस्तं तत् कृत्वा मन्त्रेशम् अर्ययेत् । श्रद्धया परया विप्रप्रेतानुग्रहकाम्यया ॥ Paus_27.510 // कृत्वा भवनपर्यन्तं पूर्वम् आराधनं प्रभोः । समाचरेत्ततो मन्त्रन्यासं विप्रवरस्य च ॥ Paus_27.511 // उभे हस्ते ततो मूलम् अङ्गुलीषु हृदादयः । नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः ॥ Paus_27.512 // न्यस्त्वा पादावसाने च स्वस्थानेषु हृदादयः । ध्यात्वा मन्त्रस्वरूपं च तदा तदभिमानयुक् ॥ Paus_27.513 // पितृसंज्ञासमेतेन नतिना प्रणवेन च । पूजयित्वार्घ्यपुष्पाद्यैः सविशेषैस्तु पूर्ववत् ॥ Paus_27.514 // प्रतिपाद्याखिलं तस्य मृ ( प्रे )तोपकरणं हि यत् । गोभूहेमावसानं च तोषमेति च येन तत् ॥ Paus_27.515 // जायते निरृणं प्रेतं[सम्युक्त]परं पदम् । यथावद्भोजनेनाथतर्पणीयं च पूर्ववत् ॥ Paus_27.516 // व्यापारं हृदयं प्राग्वन्मूलमन्त्रेण भावयेत् । किन्त्विन्द्रियगणान्तस्थं समायालक्षणं हि तत् ॥ Paus_27.517 // प्रणवं मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् । एवं प्राप्तास्मितं सम्यग्युक्तम् इन्द्रियशक्तिभिः ॥ Paus_27.518 // बुद्धिपूर्वैर्धरान्तैस्तु कृत्वैतम् अनुरञ्जयेत् । बुध्यार्थम् आचरेत् तत्र शिखामन्त्रेण चालिखेत् ॥ Paus_27.519 // व्यक्तये मनसश्चैव कवचं विहितं द्विज । तन्मात्राणां व्यक्तये ऽथ पञ्चानामथ वै क्रमात् ॥ Paus_27.520 // भूतानाम् अस्त्रामन्त्रं तु वादितां ? सन्ततं हि नम् । मासद्वादशकेनैव दशैकादशकेन तु ॥ Paus_27.521 // प्रेतम् आपाद्य वै पिण्डं प्राप्ते मासे त्रयोदशे । योजना पितृमार्गे तु कार्यास्य भगवन्मये ॥ Paus_27.522 // यथा तथाब्जसंभूत शृणु मे गदतः स्फटम् । स्नानं पूर्वे समाख्यातं पश्चात्तदनु साधयेत् ॥ Paus_27.523 // श्राद्धार्थं श्रद्धयानं तु प्रभूतं च सुसंस्कृतम् । स्वाचान्तानथ धौताङ्घ्रीन् द्विजेन्द्रान् उपवेशयेत् ॥ Paus_27.524 // पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् । गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन् ॥ Paus_27.525 // सम्मुखान् मन्त्रनाथस्य चत्वारो वाप्युदङ्मुखन् । एवं पूर्वानने द्वे तु विनिवेश्य द्विजोत्तम ॥ Paus_27.526 // तयोरेकस्य चास्त्रेण सकलीकरणं हि यत् । वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते ॥ Paus_27.527 // उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि लोचनम् । तस्मादुपरिसंस्थास्य ( ?प्य )शिरसा विहितं द्विज ॥ Paus_27.528 // हृन्मन्त्रेण द्वितीयस्य मूलमन्त्रेण वै ततः । आचर्तव्यं चतुर्थस्य हस्तन्यासादिकं हि यत् ॥ Paus_27.529 // षण्णाम् अथ शिखामन्त्रं स्वा द्यखातप (?खाद्यस्वान्त ) (?प्र )विन्यसेत् । ततो ऽग्निभवनान्तं तु कृत्वा भगवदर्चनम् ॥ Paus_27.530 // पूजयेत् सविशेषं तु कृत्वैवं हि यथोदितम् । अस्त्रन्यस्तं ततो ऽस्त्रेण पूजनीयं द्विजोत्तम ॥ Paus_27.531 // वर्मणा वर्ममूर्तिं च नामगोत्रद्वयं विना । ततः स्वनाम्ना गोत्रेण कुर्याद् अन्येषु चार्चनम् ॥ Paus_27.532 // स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् । नेत्रमन्त्रकृतन्यासं तत्तेनैव समर्चयेत् ॥ Paus_27.533 // तस्योपर्युपविष्टं तु संस्थितं पितृलक्षणम् । पूजने विहितं तस्य शिरोमन्त्रं स्वकं द्विज ॥ Paus_27.534 // विप्र हृन्मन्त्रम् अभ्यर्च्य यत्तद्विद्धि पितामहम् । प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा ॥ Paus_27.535 // मूलमन्त्रकृतन्यासं तद्विद्धि प्रतितामहम् । माननीयं हि तेनैव नाम्ना गोत्रेण वै सह ॥ Paus_27.536 // तेषां वै हृद्गतं विप्र पूजितानां च सांप्रतम् । प्रेतादिपितृकॢप्तस्य कार्या चान्तस्थयोजना ॥ Paus_27.537 // यथा तत्पद्मसंभूत मत्तः समवधारय । नैवेद्यनाशं क्रमशः प्राग्वदन्नरसात्मनाम् ॥ Paus_27.538 // स्वयं देवगणं चिन्त्यं समं ध्यायेद् धिया ततः । अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ?सकुल्यताम् ॥ Paus_27.539 // सामा ?पैत्रे ऽन्नमात्रं तु नेत्रमन्त्रं विचिन्त्य च । एवमेव शिरोमन्त्रमुपयातं धिया स्मरेत् ॥ Paus_27.540 // सह लोचनशक्त्या तु पात्रे हृन्मन्त्रभाविते । द्वे शक्ती नेत्रमूर्ध्वाख्ये समादायाथ हृन्मयीम् ॥ Paus_27.541 // शक्तिं वै मूलमन्त्रीयैर्नैवेद्यान्तर्गतां स्मरेत् । मन्त्रशक्तिच्छलेनैव सान्नेन प्रणवात्मना ॥ Paus_27.542 // मन्त्रब्रह्मणि चैकत्वं कुर्याद्वा तस्य पौष्कर । प्रतिपाद्याथ वै स्वस्मिन् नीत्वा नैवेद्यभाजनम् ॥ Paus_27.543 // द्विजानाम् उपविष्टानां भक्ष्यभोज्यादिकैः सह । गोक्षीरमात्रपर्यन्ते दद्यात्पाणौ ततो (?थो )दकम् ॥ Paus_27.544 // भोजने संप्रवृत्तानां यस्य यच्चोपयुज्यते । पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज ॥ Paus_27.545 // स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् । एकत्वं त्विति शक्तीनां विधिनानेन पौष्कर ॥ Paus_27.546 // तत्त्वशक्तिगुणोपेतं प्रदीप्तमिव भास्करन् । सांप्रतं पूर्ववत्प्रेतं आहृत्य द्विद्विविग्रहात् ॥ Paus_27.547 // रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः । कुर्याद्युक्ततरं चैव तस्मादाकृष्य वै हृदि ॥ Paus_27.548 // पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये । तस्मादुद्धृत्य संतृप्तं हृदा कुर्याच्च वै हृदि ॥ Paus_27.549 // प्रतितामहहृत्पद्मगोचरौ विनिवेश्य च । मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि ॥ Paus_27.550 // विलाप्य प्रणवेनाथ शान्तभावनयात्मनि । एवं कृत्वानुसन्धानं ततः प्रभृति तस्य वै ॥ Paus_27.551 // पितृत्वं वात्सरे श्राद्धे काल[दिष्टे]विशेषतः । (---?----भ्रात्रेतरेषां )मृतानां च विहिता वत्सरे गते ॥ Paus_27.552 // नान्येषां द्विजशार्दूल पितॄणां श्राद्धकाङ्क्षिणाम् । प्रेतत्वमुपशान्त वै जन्तोर्वाग्रस्थितस्य च ॥ Paus_27.553 // पितृत्वं लब्ध[ ?संस्कारं]संस्थितं चोत्तरोत्तरम् । एवमुक्तं हि साङ्गेन मन्त्रेण कमलोद्भव ॥ Paus_27.557 // और्ध्वदैहिकसंज्ञं तु विधानं भाविनामथ । चतुर्भिश्चातुरात्मीयैर्मन्त्रैस्तद्विनिबोध मे ॥ Paus_27.555 // श्रोत्राद्युपस्थपर्यन्तम् इन्द्रियाणां द्विपञ्चकम् । आपाद्य वासुदेवाख्यं मन्त्रेण दशभिर्दिनैः ॥ Paus_27.556 // अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर । बुद्धितत्त्वे तृतीयेन वा व्यञ्जयेन्मनसा सह ॥ Paus_27.557 // क्ष्मान्तम् आकाशतन्मात्राद् अनिरुद्धेन पौष्कर । पूर्ववद् व्यञ्जनीयं च एवं संवत्सरे गते ॥ Paus_27.558 // सपिण्डीकरणं कुर्याद् अनिरुद्धादितः क्रमात् । चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर ॥ Paus_27.559 // एवम् इच्छेन्नवात्मज्ञः समूर्तिनवकेन यत् । संविधानं द्विजश्रेष्ठ बान्धवानां शुभाप्तये ॥ Paus_27.560 // तदिदानीं समासेन एकाग्रम् अवधारय । श्रोत्रादीनाम् इन्द्रियाणां तृप्तये क्ष्माधरं स्मृतम् ॥ Paus_27.561 // भूगा ( ?म्या ) दीनां नृसिंहं तु अस्मिन् शक्तौ खगासने । व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ?हितम् ॥ Paus_27.562 // तन्मात्राणां सभूतानां मन्त्राणां धारणात्मकम् । एवं तत्त्वकलायुक्तं जपं कृत्वा महामते ॥ Paus_27.563 // पञ्चभिस्तु वराहाद्यैः ततः संवत्सरे गते । चतुर्भिर् अनिरुद्धाद्यैः पितृभावनम् आनयेत् ॥ Paus_27.564 // पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च । दिव्येनानश्वरेणैव कर्मणानेकसाधनम् ॥ Paus_27.565 // संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया । तन्मे स्फुटतरं कृस्वा गदतश्चावधारय ॥ Paus_27.566 // सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः । प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम् ॥ Paus_27.567 // ध्यात्वा तदन्तर्मन्त्रेशं समिद्भिक्तर्पयेत् क्रमात् । तदग्रतो दक्षिणाग्रान् कुशान् आस्तीर्य पूर्ववत् ॥ Paus_27.568 // सवासम् आसनं ध्यात्वा तदूर्ध्वे कमलासनम् । युक्तम् आद्यादिकैः प्राग्वद् विन्यसेद् अन्नगोलकम् ॥ Paus_27.569 // तस्मिन् पूर्वोदितं सर्वम् आपाद्य तदनन्तरम् । प्रेतनाम्ना तदग्रे ऽथ satilÃnudakäjalÅn // Paus_27.570 // दत्त्वाथ चोपसंहृत्य विनिक्षप्य जलान्तरे । कृत्वाथ सह मन्त्रेण आत्मसादसनं ( ?ददनं )द्विज ॥ Paus_27.571 // जले ऽखिलं समाहृत्य विनिक्षिप्यानलं विना । दशाहमेवं निष्पाद्य प्राग्वदेकादशे ऽहनि ॥ Paus_27.572 // श्राद्धं कुर्याद् विधानज्ञः पिण्डदानपुरस्सरम् । संवत्सरे ऽथ निष्पन्ने पितृत्वापादनाय च ॥ Paus_27.573 // ध्यानं समन्त्रं पूर्वोक्तं[?तत्पितृ]त्वाधिकं भवेत् । भास्वज्ज्वलनसंकाशं समर्थैकत्वमागतम् ॥ Paus_27.574 // तदध्यक्षत्वभूतं यन्मन्त्रमध्यात्मलक्षणम् । अधिभूतम् अथापन्नं पिण्डं निर्गत्य संस्मरेत् ॥ Paus_27.575 // तदूर्ध्वदेशे नभसि व्यापारं सन्निरीक्षयेत् । एवम् अन्नात्पृथङ्नीते विप्रेते कमलोद्भव ॥ Paus_27.576 // तन्मन्त्रेण च तत्पिण्डाद् अधिभूतमयाद् अथ । समादायन्नमुष्टिं च तत्र तत् खण्डितं च यत् ॥ Paus_27.577 // स्मरेत्परिणतं सम्यम् व्यापकत्वेन सांप्रतम् । अथादिभूतं चाध्यात्मम् अधिदैवम् अथाब्जज ॥ Paus_27.578 // तदन्नं पितृपिण्डे तु तदूर्ध्वे ऽथ स्थितं नयेत् । एवम् एकत्वम् आपन्ने प्रेते चित्प्रतिना सह ॥ Paus_27.579 // प्रेतपिण्डवद् अब्जोत्थ वाचर्तव्यं हि चाखिलम् । व्यापारमथ तस्याथ तस्मात्पैतामहे ततः ॥ Paus_27.580 // तस्मात् तदपि -----------------तत्प्राग्वत्परतां नयेत् । यथोक्ते ऽस्मिन् द्विजश्रेष्ठ प्राजापत्ये तु कर्मणि ॥ Paus_27.581 // आदे कादशाद्यावत् पितृत्वापादने दिनम् । तावत्पूर्वोदितं शेषं यत्तत्पूर्वं समाचरेत् ॥ Paus_27.582 // किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः । वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा ॥ Paus_27.583 // एतावतास्य तात्पर्यं यथावत्संप्रकाशितम् । और्ध्वदैहिकसंज्ञस्य व्या -------सात्विकम् ॥ Paus_27.584 // आसृष्टे सति रागौ च?यथा स्फरति वै हृदि । प्रत्ययावयवौ चैव -----------------पौष्कर ॥ Paus_27.585 // बल्यर्थं विहितं तेषाम् अन्नं पिण्डं तु सोदकम् । प्रेतक्रियाविधौ चैव स्वं स्वं काल कुलोचितं ॥ Paus_27.586 // चातुर्माननिषेधं च विहितं सूतकादिके । प्रतिषेधं गृहीतुर्वै आभूताद् अब्जसंभव ॥ Paus_27.587 // द्विजेन्द्राणां तु सन्येषां चातुरात्म्यैकयाजिनाम् । आराध्यानां प्रभ (?भा )वाच्च नास्तीति द्विजसत्तम ॥ Paus_27.588 // अत एवाधिकारं तु मृतके सूतके तु वा । प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना ॥ Paus_27.589 // सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् । भगवद्याजिनां चैव निस्सन्दिग्धा परस्परम् ॥ Paus_27.590 // मार्गम् इच्छति यस्त्वेवम् अनुसर्तृं हि चाच्युतम् । आशौचं समतीतं चेत्ततः कुर्याद् दशाहिकम् ॥ Paus_27.591 // इत्युक्तम् अब्जसंभूत सर[?हस्यं]यथा स्थितम् । संप्रदानादिकं शश्वत् श्राद्धावरणम् उत्तमम् ॥ Paus_27.592 // अथ काम्य श्राद्धविधिः --- विध्यन्तरम् अथो भूयः प्रसङ्गाद् अवधारय । स्वर्गापवर्गफलदं भक्तानां भावितात्मनाम् ॥ Paus_27.593 // व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? बन्धुभिः (?शास्त्रबुद्धिभिः ) / स्वयम् इच्छति वैकस्तु द्वादशाहाद्विजाखिलम् ॥ Paus_27.594 // तदिदानीं समासेन यथावत्कथयाम्यहम् । पुरा संभतसंभारः सुसहायैः समावृतः ॥ Paus_27.595 // मनः प्रसादजनकम् एवं वा बहवो द्विजाः (?विभवाद्द्विजान्) / पुरस्कृत्य दिने शुभ्रे पितृपक्षात्तु वै पुरा ॥ Paus_27.596 // प्रावृट्काले तु वाच्यत्र शरत्काले तु माधवे । यायाद् आयातनं विष्णोः पुष्पधूपजनाकुलम् ॥ Paus_27.597 // कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः । निरातङ्कम् असङ्कीर्णं श्वपाकशबरादिकैः ॥ Paus_27.598 // तमासाद्य तपः कुर्याद् यागं च विधिपूर्वकम् । गणे च नागस्थाने च भूतानां च वनस्पतेः ॥ Paus_27.599 // क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् । अपरे ऽहनि वै कुर्यात् स्वमन्त्राराधनं तु वै ॥ Paus_27.600 // [विष्णोरा]यतनस्थं च मन्त्रम् अज्ञातलक्षणम् । व्यक्तं वाप्यर्चनीयं च प्रार्थयेत्त ( म ) दनन्तरम् ॥ Paus_27.601 // विभोः प्रणमते (?तो ' )ध्यक्षं स्वचिद् बीजान्वितस्य च । व्यक्ताव्यक्ता[द्य]संज्ञस्य पिण्डम् इन्द्रिय[संज्ञितम्] ॥ Paus_27.602 // स्थापयामि सतत्त्वांशैः संधयित्वा यथाविधि । भेदरूपम् अभिन्नं च[का]यात्मांशुचयस्य च ॥ Paus_27.603 // सुकृतस्य च भोगार्थम् अन्यथा परमेश्वर । समुत्क्रान्तस्य मे देहात् स्थितं मारुतलक्षणम् ॥ Paus_27.604 // सदुःखाया (?सुखदुःखा )bhilëà च धनेन च समावृता । जायते संभ्रमोपेता दीर्घकालवदक्षया ॥ Paus_27.605 // निष्क्रिया च तथा जन्तोर्वशा[?प्यवशा]स्य च । देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा ॥ Paus_27.606 // सा स्थिता दुस्सहा घोर तत्त्वतो याति संक्षयम् । त्वत्प्रसादाद् अतो नाथ शीघ्रम् अन्नं जलेन तु ॥ Paus_27.607 // पिण्डम् इन्द्रियसंज्ञं यन्निष्पाद्यं तन्निरामयम् । निःसन्तानस्त्वसंदेहं निराशः कर्मजालगः ॥ Paus_27.608 // अधिकृत्य त्वमेवाद्य करोति (?षि )त्राणम् आत्मना । पतितानां निराशानां नारकाणां परा गतिः ॥ Paus_27.609 // त्वमेव लुप्तपिण्डानां शश्वद् उद्धरणक्षमः । यतस्त्वमे (व )तत् शश्वद्[ना]रभ्य (?म्भ )सनातन ॥ Paus_27.610 // निष्पत्तिदिनपर्यन्तं विघ्नजालं सवासनम् । मम मायातु भगवन् कर्मसिद्धिर्ममास्तु वै ॥ Paus_27.611 // एवम् अभ्यर्थयित्वाजं करमापूर्य वारिणा । कुर्यात् तत् शेषपूर्णं तु आसमाप्ति तु संयमम् ॥ Paus_27.612 // लौकिकं व्यवहारं यद्धर्मकामार्थलक्षणम् । निरस्य पूर्ववत्सर्वं सावधानं ततो भवेत् ॥ Paus_27.613 // ततो ऽभिमतवृत्तौ तु कृत्वा देवार्चनं तु वै । तदग्रतो दक्षिणे वा चलयिष्ये शि ?तर्पणम् ॥ Paus_27.614 // द्विजेन्द्रं सन्निवेश्याथ सर्वं कृत्वा यथाविधि । निर्विशङ्केन मनसा तद्वदेव धिया ततः ॥ Paus_27.615 // स्वगृहं[च]स्वचैतन्यं ध्यायेत् सान्निध्यम् आगतम् । स्मरेद् एकं च निष्पापं प्रणवेनाप्तकालवत् ॥ Paus_27.616 // गतावसं ?यत्संस्कारं यथा शास्त्रोदितं महत् । कृतभिक्षस्तु विहितम् उक्तदीक्षं तु वा चरेत् ॥ Paus_27.617 // अस्थिसञ्चयं तु एवं कृत्वा यथाविधि । समाचरेत् ततः स्नानं मान्त्रम् अब्जज तत्र वै ॥ Paus_27.618 // द्विजेन्द्रैः कृतदीक्षैस्तु ऋग्यजुः सामसंगतैः । प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो भवेद् अथ ॥ Paus_27.619 // द्वादशाक्षरपूर्वेभ्यो मध्यात्प्रागुक्तलक्षणम् । जपेद् एकतमं मन्त्रं दीक्षितस्वेकमेव हि ॥ Paus_27.620 // स्वमन्त्राद् अस्त्रमन्त्रैर्वा एवं स्नाने कृते पुनः । स्वमन्त्रं द्वादशार्णं वा ध्यायन् हृत्कमलान्तरे ॥ Paus_27.621 // taptakäcanavarïÃm अमुक्तमूर्तिं[त]मेव वा । मुहूर्तार्धं मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः ॥ Paus_27.622 // तेन कल्पाग्निकं विप्र आशौचं स्वकुलोद्भवम् । क्षयमेत्यभिसन्धानान् नराणाम् अधिकारिणाम् ॥ Paus_27.623 // तत्त्वं मानसम् अन्येभ्यः संभूतानां यथाक्रमम् । न पुनः सर्वशक्तेर्वै संभूतानां सुखानले ॥ Paus_27.624 // तद्धा (?द्यायिनां )नां च तज्ज्ञानां द्विजानाम् अधिकारिणाम् । एवं संशुद्धदेहस्तु अन्नं संसाद्य पूर्ववत् ॥ Paus_27.625 // सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च । तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च ॥ Paus_27.626 // यथापिवाहिकं देहं द्वितीयं भूतविग्रहम् । कर्मणा नाशम् अभ्येति दीक्षाद्येन च मोक्षिणाम् ॥ Paus_27.627 // स्वयं संप्रति दत्वैवम् आदशाहादिकेन यत् । पुरस्ताद् उपकाराय कर्मणां देहमेति तत् ॥ Paus_27.628 // [?धर्मेणान्यच्चि]रेणैव भाविनां कमलोद्भव । दीर्घाभ्यासेन कालेन सह कर्मचयं महत् ॥ Paus_27.629 // शमम् आयाति वै नूनं मन्त्रेशानां प्रसादतः । पितृत्वापादनं तेन कर्मणा विमलेन च ॥ Paus_27.630 // अस्माद्गुरुतरं चैव स्वयं संपादितं तु वा । आदशाहादिकं पुंसाम् उपकाराय वै भवेत् ॥ Paus_27.631 // नित्यमन्ते निवृत्ते तु स्वाराध्यं संयजेत् ततः । अभिसन्धाय मनसा स्वयं गुरुमुखेन वा ॥ Paus_27.632 // कर्माधारं हि वै भावि देहं श्राद्धच्छलेन तु । सन्धाम् ईश्वरतत्त्वांगैर्देहभावात् पृथक्स्थितैः ॥ Paus_27.633 // प्राग्वदिष्ट्वाथ मन्त्रेशं भोगैः संपूर्णलक्षणैः । satiläjalidÃnÃntairvidhivat कमलोद्भव ॥ Paus_27.634 // पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः । एकाहं बहवो विप्राः पञ्चकालपरायणाः ॥ Paus_27.635 // सन्तर्प्य भगवद् यागाद्यो हि vächati सम्पदम् । तस्माद् उत्तरणे हेतुर्जीवितस्य मृतस्य वा ॥ Paus_27.636 // न पश्यामि ऋते यागादेतस्मान्मन्त्रपूर्वकात् । प्रभवात्ययतत्त्वज्ञा व्यामिश्राराधनोज्झिताः ॥ Paus_27.637 // ते ऽत्र पात्रास्त्रयो ?नित्यं ज्ञानकर्मपरायणाः । मन्त्रप्रतिपरासक्ता इतिकर्तव्याच्युतिः ॥ Paus_27.638 // भक्तिश्रद्धासमोपेता परमुत्तारणप्लवः । आस्तां तावद् अपापानाम् उपायत्वेन पौष्कर ॥ Paus_27.639 // यागं ब्रह्ममयं शुद्धं प्रतिषिद्धं परैरपि । पतितत्वात्तु वै तेषां पिण्डदानं तिलोदकम् ॥ Paus_27.640 // नामसंकीर्तनं चैते प्रयान्ति परमां गतिम् । एकमुक्तं समुत्कृष्टम् अव्यापारं पराक्रमः (?मम् ) ॥ Paus_27.641 // (?à )अधाराधनपूर्वं वा प्राजापत्यं समाचरेत् । सपिण्डीकरणान्तं तु आदशाहाद् द्विजोत्तम ॥ Paus_27.642 // अग्नावग्रे तदन्तस्थे मन्त्रेशे तर्पिते सति । पिण्डनिर्वापणं कुर्यात् पूर्वोक्तविधिना ततः ॥ Paus_27.643 // विनिवेश्यासने विप्रम् एकं शक्त्या बहूनपि । तर्पणीयानि विधिवत् तत्त्वसन्धानसिद्धये ॥ Paus_27.644 // भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा । पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः ॥ Paus_27.645 // दक्षिणाभिस्तु ताम्बूलैर्वारिकुम्भसमन्वितैः । छत्रोपानहयानैस्तु दानैः काम्यैर्यथोचितैः ॥ Paus_27.646 // द्मीतिम् अभ्येति वै येन समूहं भगवन्मयम् । ज्ञात्वा वा व्यवसायं यद् देशकालबलाबलम् ॥ Paus_27.647 // सह सत्पात्रलोभेन शीघ्रं यत्कर्तुम् इच्छति । श्राद्धं दशाहपूर्वं वा पितृत्वापादनान्तिकम् ॥ Paus_27.648 // अनेकदिवसोत्थं तु सिद्धान्नेन विना द्विज । यथावद् अर्चनं कृत्वा पत्रपुष्पादिकैर्विभः ॥ Paus_27.649 // वह्नितर्पणनिष्ठं तु स्वार्थम् उद्दिश्य वै पितॄन् । पात्रं मध्वाज्यसिक्तैस्तु संपूर्णं शालितण्डुलैः ॥ Paus_27.650 // उपरिष्टाद्रसैर्मूर्तेः फलमूलैर्विभूषितम् । sottarÅyopavÅtìhyaæ सरर् ?-------युतम् ॥ Paus_27.651 // सस्य ?एकसमोपेतं वारिकुम्भसमन्वितम् । धूपदीपादिकैर्युक्तं पूजयित्वा निवेद्य च ॥ Paus_27.652 // पित्रर्थं तु द्विजात्मार्थं ततो दद्यात् तिलोदकम् । एकमेवं हि चै[कार्यं वह्यर्थं]बहवस्तु वा ॥ Paus_27.653 // सिद्धान्नं सद्विजेन्द्राणां पूजित -------------- / प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः ॥ Paus_27.654 // पिण्डं मध्वाज्यसिक्तैर्वा प्राग्वद् आपाद्य तण्डुलैः । अग्निगर्भगतस्याग्रे विभोर्दर्भसु ------- ॥ Paus_27.655 // -----------------------त यथोक्तं तु स । ---ति प्राणेन्द्रियाणां तु यथावसरम् अत्र च ॥ Paus_27.656 // गन्धानां पूर्ववत् कुर्यात् बुध्या च सुविशुद्धया । प्रेतोद्दिष्टेन विधिना[यथावदा]त्मनात्मना ॥ Paus_27.657 // विधिना मन्त्रपूर्वेण वत्सरं संप्रपूर्य च । प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत् ॥ Paus_27.658 // नानादानसमोपेतं भावश्चाद्धविभूषितम् । यथोद्दिष्टेन मार्गेण किन्तु गोत्रसमन्विताः ॥ Paus_27.659 // मन्त्रान्ते विनियोक्तव्याः समशब्दपुरस्सराः । स्वयं ज्ञानाभिमानाख्यं मूर्तिं ध्यायेत् स्वकं द्विज ॥ Paus_27.660 // अतःशुद्धां ज्वलद्रूपां क्वचिद् आकृतिलक्षणाम् । क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात् ॥ Paus_27.661 // क्वचिन्मन्दतराभां च तद् व्यापारवशेन तु । एवं समाप्य विधिवत् भगवद्यागपूर्वकम् ॥ Paus_27.662 // विप्रतर्पणपर्यन्तम् अखिलं पूर्वचोदितम् । प्रा[गो]दन[स्य]पिण्डाद्यैर्वह्न्यन्ते चोपसंहृतैः ॥ Paus_27.663 // बन्धुभिः सह चाक्षीयाद् दत्तशिष्टं द्विजोत्तम । प्राजापत्यं तु वै दिव्ये और्ध्वदैहिपूर्वके ॥ Paus_27.664 // व्यापारे ऽस्मिन् समन्त्रे तु सिद्धिरस्ति ?विदात्मनाम् । स्वयमात्मनि कर्तॄणां भावान्मन्त्रांश्च सा[धितान्] ॥ Paus_27.665 // येन चोपरतस्याशु यथार्थत्वं प्रयाति च । तत्र[श्राद्धविधिं]कुर्यान्मन्त्रन्यस्तेन चाखिलम् ॥ Paus_27.666 // आपङ्क्तिसाधनात्कारि ?तृप्त्यन्तम् अमलेक्षण । आचरेद् वचसा सर्वं मन्त्रोच्चारणपूर्वकम् ॥ Paus_27.667 // गृहाणानय संयच्छ त्वेवमाद्यं हि यद्द्विज । मनसा भोजनान्तं तु व्यापारम् अखिलं स्मरेत् ॥ Paus_27.668 // प्रणवेनार्कचन्द्राग्निसमूहद्युतिसन्निभम् । संविशन्तं स्वयं मन्त्रमग्नौ तद्रूपलक्षणे ॥ Paus_27.669 // परमात्मनि वा भिन्ने चातुरात्म्यं तु विद्धि तत् । कदम्बकुसुमाकारं सर्वशक्तिमलेपकम् ॥ Paus_27.670 // इतीदम् उक्तम् अब्जाक्ष जीवभावस्थितस्य च । पारत्रिकं विधानं तु मुखकल्पसमं महत् ॥ Paus_27.671 // अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् । भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः ॥ Paus_27.672 // विधिनानेन यत्कुर्यात् पितृप्रेतमयं महत् । प्रीतये परतस्तस्य शुभां यच्छन्ति सन्ततिम् ॥ Paus_27.673 // भावमन्त्रक्रियाद्रव्यैरसंपूर्णस्तु योगवत् । पठन् वै श्राद्धभोक्तॄणां श्राद्धाध्यायम् इदं द्विज ॥ Paus_27.674 // समस्तं ह्यग्रतो भक्त्या पितॄणाम् अनृणो भवेत् । किं पुनर्ब्रह्मसन्मन्त्रं मन्त्रकर्म महामते ॥ Paus_27.675 // पौष्कर उवाच --- व -------पुव्येन भगवन् ब्रह्म -------------- // ---------------------- मे मूर्तं अत्रास्ति संशयः ॥ Paus_27.676 // श्रीभगवानुवाच --- न तेषां व्रत[चयहिः]सूर्यबिम्बं यथा विना । तथा भगवतो विष्णोर्मूर्तषाड्गुव्यविग्रहान् ॥ Paus_27.677 // प्रकाश -------त पूर्व -------न्दर्माग्रा ------- / मा ---------------------------------- // Paus_27.678 // व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा । भेद एवं हि ?विभोश्चतुर्मूर्तेः परस्य च ॥ Paus_27.679 // यत्तत्पिण्डार्[थं]कृतानां च रसानां भिन्नरूपिणाम् । -------परस्पर ------- द्वयापकत्वे स्थितं द्विज ॥ Paus_27.680 // विभोः सर्वेश्वरस्यैव सर्वः सर्वासु शक्तिषु । वर्तन्ते च यथा ---------------------- // Paus_27.681 // (अत्र ग्रन्थपातः ) ---------------------------- परुपचर्यते । विश्वात्मा भगवान् विप्र वासुदेवः सनातनः ॥ Paus_27.682 // चिद्धनारुताः पुनः सम्यगुपकाराय कर्मणि । ---------------------स्यरूपु व्यञ्जयन्ति च ॥ Paus_27.683 // -------भावानां भाति संपूर्णलक्षणम् । पूर्णात्मनि पुनः sar ( ver )वाः तथात्वेन च संस्थिताः ॥ Paus_27.684 // किन्तु कुर्वन्ति ताः कृत्याः कर्ता प -------रा । प्रकाशशक्त्या यां शक्ति -------स्य च ॥ Paus_27.685 // स्वचिता रश्मिजालेन यन्मध्यादेकम् अब्जज । प्रकटीकृतम् आत्मनम् आदितत्त्वेन वै सह ॥ Paus_27.686 // समाधिसंविधानं च लाभे वा ध्यानकर्मणि । परमात्मा ससुद्भूत -------------- विभुः ॥ Paus_27.687 // स्वप्रकाशांशमात्रेण अत एवानुमीयते । एवम् आह्लादशक्तेर्वै लवमात्रं हि चन्द्रमाः ॥ Paus_27.688 // ज्ञातव्यम् अरविन्दाक्ष प्रीतस्य निधि ? मं ( ?निखिलु )परम् । -------क्ति ( ?चिच्छक्तिः )परिज्ञेया तद्वदेव हि पावकः ॥ Paus_27.689 // जगत्यस्मिन् हि ये भावा अन्ये तद् अनुकारिणः । ज्ञानादयो ऽपि लभ्यन्ते तेन शक्तिज ( च )यांशजाः ॥ Paus_27.690 // सर्वत्र भगवानेवं सामान्यत्वेन वर्तते । नेदं मायात्मकं रूपं जडशक्तिगुणैर्युतम् ॥ Paus_27.691 // भगवत्यब्जसंभूत त्वन्तल्लीनं हि विद्यते । यतो विचार्यमाणं हि नित्यम् अच्युतभाविनाम् ॥ Paus_27.692 // अभावभूमिम् आयाति स्वप्नदृष्टम् इवेश्वरम् । मन्त्राः श्राद्धे समा ये च ये च दीक्षादिषूदिताः ॥ Paus_27.693 // व्यापारेष्वपि चान्येषु ते ऽप्येवं महिमान्वितम् । बुध्यैवं मन्त्रपूर्वं च स ( व्या )पारं शास्त्रचोदितम् ॥ Paus_27.694 // कृतिं ( तं )ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् । श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम् ॥ Paus_27.695 // यद्वद्भुक्ताद्ध ?व ( विः)श्शूद्रात् न दोषो ज्ञानगौरवात् । एवं स्वभावदीप्तानां निर्मलानां सदैव हि ॥ Paus_27.696 // नवैर्जातं ?न ( ?मनैर् ) मल्यं भवेच्छूद्रपरिग्रहात् । यथैतदेव शूद्राणां[न दोषो]ज्ञानगौरवात् ॥ Paus_27.697 // अविरोधो ऽस्ति सर्वत्र मन्त्राणां समयैः सह । --------------------सर्वेषामत एव हि ॥ Paus_27.698 // त्रयीमयानांमन्त्राणां प्रवृत्तिफलदायिनाम् । अस्ति ----------------------ष्मान्तद्विजग्रहम् ॥ Paus_27.699 // अनिसर्गाद्विजश्रेष्ठ ब्रह्मतेजोविभासितम् । ---------------------नामवस्थितम् ॥ Paus_27.700 // अनिषेकं च संबुद्धं बोध्यं तेषां स वर्तते । अपकारत्वम् एवास्ति -------परस्परम् ॥ Paus_27.701 // द्विजेन्द्राणामृगादीनां मन्त्राणां कमलोद्भव । एक---नतरन्तं तु विश्रा -------क्रमात् क्रमात् ॥ Paus_27.702 // संस्थितं च चतुर्थस्य शूद्रसंज्ञस्य पौष्कर । प्रभाकरं च वाहं च ?तैक्ष्य ( ?क्ष्व्य )मध्ववशात्तु वै ॥ Paus_27.703 // निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा । प्रतिषिद्धं यदर्थं वै --------------------- // Paus_27.704 // आधारस्तदृगादीनां मन्त्राणां मन एव हि । पवित्रता च या तेषां विद्धि सर्वेश्वरी हि सा ॥ Paus_27.705 // निवृत्तचक्र ?कास्तु वै मन्त्रास्तन्निवृत्तिफलप्रदाः । संशयाविष्कृतानां च स्वाहा वौषड्वष तथा ॥ Paus_27.706 // प्रतिषिद्धं यदर्थं वै मया ते कथितं पुरा । पूरणैर्भगवन्मन्त्राः प्रणव --------------------- // Paus_27.707 // सर्वज्ञपाचकास्ते वै सामान्या यद्यपि द्विज । मुखत्वेन च तत्रापि वर्तनते मस्वकर्मणि ॥ Paus_27.708 // येन दीप्तिकारत्वं च नोद्वहन्ति महामते । आदिदेवेन विभुना --------------------- // Paus_27.709 // त्रिविधे शब्दराशौ तु त्रिविधा विकृतो जनः । अनन्ययाजिनो विप्रा मन्त्रसङ्घे ऽञ्चलादिकेः ? ॥ Paus_27.710 // ऋग्यजुस्साम --------------व्यामिश्रयाजकाः । चत्वारो ---------------------बीजपिण्डपदादिके ॥ Paus_27.711 // मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते । राजसानां हि मन्त्राणां तामसानां ------- ॥ Paus_27.712 // [विधिना]धिकृताः सर्वे आत्मलाभार्थमेव हि । सुयन्त्रितेन वै नित्यं भक्तेन च विशेषतः ॥ Paus_27.713 // मन्त्रज्ञेन त्रयाणां च भाव्यं शूद्रेण सर्वदा । -------गाद्बलादीनां मन्त्राणां परमात्मनाम् ॥ Paus_27.714 // ----------कारिणां फलकैवल्यम् अब्जज । ऋग्यजुः सामसंज्ञानां प्रयुक्तानां हि कर्मणि ॥ Paus_27.715 // स्वर्गनिष्ठं हि चोत्कृष्टं सफलं साङ्गसां ?तथा । सिद्धसर्वज्ञमन्त्राणाम् अणिमा ---------- ॥ Paus_27.716 // संयुक्तम् अपवर्गेणाप्रार्थितं सर्वदैव हि । अत एव हि सामग्री निः शेषाराधकस्य च ॥ Paus_27.717 // अपयुज्यति तत्सिध्यै फलं यस्याणिमादयः । भागेन मह सामग्ग्र्या ------- पौष्कर ॥ Paus_27.718 // साक्षात्करं हि यत्तस्य कैवल्यं शाश्वतं फलम् । राजसानां हि मन्त्राणां तामसानां महामते ॥ Paus_27.719 // ईषद् दृष्टफलोपेतम् आत्मसंस्कारमेव हि । जन्मोत्कर्षसमेतं च चित्तोत्कर्षफलप्रदम् ॥ Paus_27.720 // एषां प्रधानभूतं यत्फलम् उक्तव्यपेक्षया । सात्विकानां हि मन्त्राणाम् एकदेशाश्रितं हि यत् ॥ Paus_27.721 // प्रत्ययार्थं हि मोक्षस्य सिद्धये संप्रकीर्तितम् । मशनामाकरोन्मन्त्राः ?तत्सिद्धिस्तत्क्रियावशात् ॥ Paus_27.722 // क्रियाधिगम्यते शास्त्रात् --------------------- / -------संशुद्धिसन्तोषभक्तिपूर्वात्तु संयमात् ॥ Paus_27.723 // भवेत्तत्साधुसंपर्कात् --------------------- भोत् ? / सन्मन्त्राणां द्विजेन्द्राणां शाश्वतस्य च कर्मणः ॥ Paus_27.724 // क्वचित्त्रयस्य संयोग ---------------फलम् । क्वचिन्महत्ता मन्त्राणां फलनिष्ठा क्रिया द्विज ॥ Paus_27.725 // मुखस्वरूपा ---------------------णान् स्थितान् । अधिकारं क्वचित्कर्तुं स्थितं मन्त्रवशात् द्विज ॥ Paus_27.726 // जन्मोत्कर्षक्रिया ---------- जायन्ते प्रत्ययैः सह । जात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि ॥ Paus_27.727 // मन्त्रव्यूहे तु विविधे ब्रह्मन् भोगापवर्गदे । इति ÓrÅpäcarÃtre श्रीपौष्करसंहितायां श्राद्धाख्यानो नाम सप्तविंशो ऽध्यायः ॥ ____________________________________________________________________________________________ अथ अष्टाविंशो ऽध्यायः -(अत्र ग्रन्थपात श्व )- श्री भगवानुवाच --- न वेदपाठसक्तानां न मोक्षक्रतुयाजिनाम् । न तपो ऽभिरतानां च दानधर्मैकसेविनाम् ॥ Paus_28.1 ॥ अग्निहोत्रपराणां च सर्वेषां चैव पौष्कर । महत चाग्निहोत्रेण त्वेवमुक्ता गरीयसी । तथा कथं न संसारदुःखशान्तिर्भवेन्नृणाम् ॥ Paus_28.3 ॥ -(अत्र भूयान् ग्रन्थपातः ) श्री भगवानुवाच --- स्वर्गमार्गप्रदं चैव तथात्कृष्टफलप्रदम् । केवलं चाग्निहोत्रं तु विप्राणां वेदवादिनाम् ॥ Paus_28.4 ॥ ये पुनस्तु ततो ब्रह्मन् स्थिता तद्धर्मधर्मिणि । त[पार्]चने समाधौ तु जपकर्मणि चस्तु तौ ? ॥ Paus_28.5 // तेषामुन्नतचित्तानां भगवत्कर्मवेदिनाम् । सन्तप[d]भवनं (?भविनां )सच्छास्त्रपरिशोधिनाम् ॥ Paus_28.6॥ गुग्गुल्वाद्यादिकैर्द्रव्यैः संपूर्णाहुतिभिः सह । कृतं रहस्यमन्त्रैस्तु भवादुत्तारकं भवेत् ॥ Paus_28.7 ॥ धिष्ण्या वैकङ्कती ....... वैस्तु साधनैः । धनेन धर्मलब्धेन भक्त्या च श्रद्धयापि च ॥ Paus_28.8 ॥ यथावदाहृते वह्नौ नानायोन्युद्भवे तु वै । पुरा ते विधिना सम्यक्कुण्डं सं[?स्थाप्य चैव तु] ॥ Paus_28.9 ॥ अवतार्य च तन्मध्ये नानायोन्युत्थितं तु तत् । -(अत्र ग्रन्थपातः )- पौष्कर उवाच --- योनयो भगवंश्चाग्नेः ज्ञान[?तुमिच्छामि सांप्रतम् ] / -------यथा ----------त्वत्प्रसादाधितकाम्यया ॥ Paus_28.10॥ श्रीभगवानुवाच --- यौ (?यो )निरग्नेर्द्विधा सौरिप्रभवा रत्नलक्षणा । तत्करादर्शसंयोगाद् द्वितीया कमलोद्भव ॥ Paus_28.11 ॥ विविधारणियोनिस्तत्तै....... नैकलक्षणा ॥ Paus_28.12 ॥ या मन्थनक्रमेणैव जगत्यस्मिन् व्यवस्थिता । [विविधारणियोगाद्]वै परस्परनिधर्षणात् ॥ Paus_28.13 ॥ कदाचित्[स्थात्तदुद्भूतिः]कैचकी यत्जवर्जिता ॥ Paus_28.14 ॥ त्रिप्रकारां तु pëÃïÅ तत्रैषा केवलाब्जज । या समग्रेशुभे गे वै (?ग्रावे )परस्परनिघर्षणात् ॥ Paus_28.15 ॥ [दीप्तानामन]लानां तु प्रज्वालयति पर्वतान् । सलोहघातकी चैव तर्जन्या भ्रंशलक्षणा ॥ Paus_28.16 ॥ तृतीयावर्तयोः सम्यक् तामनं च परस्परम् । lohapëÃïayonÅnÃæ[तामनं स्यात् त]थैव च ॥ Paus_28.17 ॥ अष्टम .......पि संक्षिप्तमेकमन्थानलक्षणम् ॥ Paus_28.18 ॥ santìanaæ च ............................ न्न परं हि तम् । यद्रत्नत ....... कुत्रापि कमलोद्भव ॥ Paus_28.19 ॥ (...) प्रकृष्टमपि बोद्धव्यं काल...................... / ज्वालाग्रात्तु कचालाच्च तद्भूतिमस्त ....... / आसां पञ्चविधं स्थानं .......न्तं ब्राह्मणाकिम् । सदेव नानादेवैस्तु व्यक्तियुक्ता महामते । शक्तिर्गणश रैः पूर्णा सामान्यव्याप[काभवेतु] ॥ Paus_28.24 // शक्तिभावेन वै तस्मादहर्तव्यं च पावकम् । यथा गृही तथा[नृभ्यां]विरोधे नोपपद्यते ॥ Paus_28.25 ॥ तस्मात्सर्वपदार्थानामादेशा (?शात् )शक्तिरब्जज । श (?विशे )षणं तु वै वह्नेर्वह्निकार्ये ह्युपस्थिते ॥ Paus_28.26 ॥ चतुष्प्रकाराग्षैव गीयते सप्तधा पुनः । कथा कमलसंभूत तवेदानीं निगद्यते ॥ Paus_28.27 ॥ याक्षी च पार्थिवी सौरी शैखी bhrëÂrÅ तथैव च । कापाली कमलोद्भूत स्वतन्त्राग्नि (ग्ने )श्च तं (?तां )विना ॥ Paus_28.28 ॥ स्थितिरासां द्विधा विप्र पुनरेव निगद्यते । निर्बीजाख्या सबीजा च निर्बीजा तावदुच्यते ॥ Paus_28.29 ॥ भवनी द्विप्रकारा च तत्स्थानाख्यच वै (कै )चकी । सलो[हा]चैव पात्राणि (?)केवलाश्ममयी तथा ॥ Paus_28.30 ॥ निर्बीजेयं समाख्याता सबीजा च निगद्यते । शैखी bhrëÂrÅ च कापाली स्वतन्त्रानललक्षणा ॥ Paus_28.31 ॥ होत्रा संयोजनी चैव यदुक्तं ते मयाब्जज । अविशेषा सुसामान्या सर्वेषां चैव सर्वदा ॥ Paus_28.32 ॥ यद्यप्यब्जसमुद्भेत तथावग[मितं]श्रुणु । [विशेषयो]नीनामाश्रमाणां स्थितं क्रमात् ॥ Paus_28.33 ॥ विहिता ब्रह्मचारीणां lohapëÃïalak«aïà / आधानाख्या गृहस्थानां कैचकी वनवासिनाम् ॥ Paus_28.34 ॥ सावित्री च यतीनां वै त्वाराधन[रतात्मनाम्] / [युक्त]षट्कर्मसक्तानां बाकीमन्यानलक्षणा (?न्यानललक्षणा ) ॥ Paus_28.35 // विहिता नयने वह्नेररणीनां परस्य च । नृपस्य तदनुज्ञाता सामान्यान्नाभसी द्विधा ॥ Paus_28.36 ॥ तद् द्वयं तदनुज्ञानं (?तं )त्रितय ------- / सीमन्त वैश्यजातेर् वै त्रयमेतच्च रा ॥ Paus_28.37 ॥ शूद्रस्य क्रमसिद्ध्यर्थं विशेषात्तदनुज्ञया । द्विजेन्द्रस्य द्विजे ------- -------------- // Paus_28.38 // ------- ---------------दशास्तु वै । द्वितीया चैव शूद्रस्य स -------दन्यस्य पौष्कर ॥ Paus_28.39 ॥ आपत्काले तु नान्यस्य यच्छेच्छूद्रस्य वान्य ------- / -------------------------------------------- // Paus_28.40 // --- (अत्र कोशचतुष्टये ऽपि ग्रन्थपातः)--- ------- ------- -------चो विरोधकृत् । -------तथान -------मेतन्मुख्यमतः परम् ॥ Paus_28.41 ॥ तम्मुख्य ----------व्युत्क्रमं चाल्पसिद्धिदम् । फलभेदेन सर्वेषां विहिता योनयो ' खिलाः ॥ Paus_28.42 ॥ एकादशाब्जसंभूत यथा तदवधारय । रत्नजा भूमिकामानां कांसी तेजो ऽर्त्भिनां तु वै ॥ Paus_28.43 ॥ गोप --------------------यच्छत्यरणिलक्षणा । विजेया कैचकी योनिः सुखसौभाग्यपुष्टिदा ॥ Paus_28.44 ॥ बुद्धिवीर्यप्रदा भूमिः -------ख्या शत्रुनाशिनी । किर्तिता lohapëÃïaÓobhinÅ योनिरब्जज ॥ Paus_28.45 ॥ धर्मा -------शैखी bhrëÂrÅ भूमिप्रदा तु वै । संवेदयोनिः कापाली स्थानवृद्धिकराब्जज ॥ Paus_28.46 ॥ रोगोपशान्तिकामानां योनिर्भूतकरी शुभा । चतुर्णामाश्रमाणां च मनुकल्पे[पु रोदिता] ॥ Paus_28.47 // अण्डभा ?न्नविरोधो ऽस्ति त्वन्योन्यहरणे सति । सर्वेषां योनयः सर्वा इच्छाकाले ह्युपस्थितौ (ते ) ॥ Paus_28.48 // मन्त्राराधनसक्तानामविरुद्धाः सदैव हि । याव -------वाधिकं काले माभूतं यत्पुरा द्विज ॥ Paus_28.49 ॥ प्रमादानुपशान्तश्चे द्योनिरन्याहरेत् पुनः । न बलादुपरोधाच्च संग्रहस्थस्य नार्चनात् ॥ Paus_28.50 ॥ संगृहीतस्य वै भुयः प्रायश्चित्तं समाचरेत् । सविशेषं प्रकाशे तु ह्यप्रकाशौ तु चान्यथा ॥ Paus_28.51 ॥ इति श्रीपञ्चरात्रे पौष्करसंहितायां हुताशनयोनिविभागो नाम अष्टाविंशो ऽध्यायाः ॥ ____________________________________________________________________________________________ अथ एकोनत्रिंशो ऽध्यायः श्रीभगवानुवाच --- प्राजापत्ये दैशिकीये शैषोत्थकरसंमिते । क्षेत्रं क्रमान् नयेद् वृद्धिं तावद् एकैकम् अङ्गुलम् ॥ Paus_29.1 ॥ यावद् अष्टकरं क्षेत्रं धिष्ण्यार्थम् उपजायते । एवं स्यान्मानभावेन त्वेकाशीत्यधिकं शतम् ॥ Paus_29.2 ॥ कुण्डानां सर्व ----------------------- / जायते ऽष्टगुणं संख्या त्वष्टदिक्संस्थिता शुभा ॥ Paus_29.3 ॥ चतुरश्रादिभेदोत्था काम्यानां कर्मणां द्विज । -------प्रकारेण क्षेत्रसाम्येन वै सति ॥ Paus_29.4 ॥ सद्रत्नमालाश्रीवत्समुकुटाङ्गदलक्षणाः । शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ॥ Paus_29.5 ॥ सर्वे सपीठा विहिताश्चतुस्त्रिद्वयेकमेखलाः । cakrapadmagadÃÓaÇkhasamastavyastalächitÃ÷ // Paus_29.6 // tathëÂayoninirvÃhai÷ स्वैरङ्गैरुचिरोत्थिताः । प्रत्येकस्वस्वकव्यासद्विद्विद्वादशसंख्यया ॥ Paus_29.7 ॥ भागं तम् अङ्गुलं विद्धि सर्वावयवसिद्धये । नानास्वातवशात् चैव सर्वेषां पुनरेव हि ॥ Paus_29.8 ॥ अप्रकाशप्रकाशाख्यं भेदं तु विविधं स्मृतम् । सद्भोगलक्षणं बन्धम् अनन्तफलम् अर्थिनाम् ॥ Paus_29.9 ॥ ----------व्यासस्वाताः समा हि या । संप्रयच्छति कामानां संपदं परमेश्वर ॥ Paus_29.10 ॥ प्रकाशिलक्षणन्याये तेषां स्वातो महामते । ------------------------------क्षया ॥ Paus_29.11 ॥ आद्वादशाङ्गुलाः कुण्डाः करान्ते ये त्रयोदश । सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ Paus_29.12 ॥ अनुकल्पे तु विहिता जङ्गमा मन्त्रतर्पणे । एवं द्विहस्तपर्यन्ताः महालक्षणलक्षिताः ॥ Paus_29.13 ॥ भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा । सामग्रीविरहाद् वापि शश्वत्कर्मसमाप्तये ॥ Paus_29.14 ॥ अनुकल्पानुकल्पे तु नित्यम् एवाविरोधकृत् । त्वगन्वितैः समैः पूर्णैः सरसैः सरलैः स्थिरैः ॥ Paus_29.15 ॥ दलीकृतैस्तु --------------------- / -------këÂai÷ -------कार्यात्र वै पुरी ॥ Paus_29.16 ॥ द्वादशाङ्गुलपूर्वाणां धातूत्थानाम् अपि द्विज । विधेया हव्यपूरित्वे चलानाम् एवमेव हि ॥ Paus_29.17 ॥ नाकुण्डं हवनं यस्मात्सिद्धिकृन्मन्त्राजिनाम् । तस्मात्कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम् ॥ Paus_29.18 ॥ हव्यभूमेर्विशेषाच्च पीते तु द्विगुणोच्छ्रिते । तत् तद् द्विचतुरश्रं तु व्यष्टाश्रं परिमण्डलम् ॥ Paus_29.19 ॥ -------षष्ठांशद्विषट्कांशेन चोन्नतम् । आपाद्य स्वातमानं प्राग्यथाभिमतम् उच्छ्रितम् ॥ Paus_29.20 ॥ इष्टकाभिव् अपक्वाभिः पक्वाभिर्वा यथारुचि । ------------------------------हितम् अन्यदा ॥ Paus_29.21 ॥ कुर्याद्वाथ समास्तुल्या तेष्वंशं -------स्यतः क्षितः । द्वयङ्गुलेनाधिकं जातं वासाद् वासां यथा भवेत् ॥ Paus_29.22 ॥ प्राङ्मेखलाननात् देशात् तत्तद्वा पत्तदु ------- / --------------दुप्रेमा -------वनेः पुरा ॥ Paus_29.23 ॥ त्रिभागोनम् अथार्धं च नेमिमानसितात्मना । कुण्डानां तत्त्वतो मानाद् अवस्थानं द्वादशानां महामते ॥ Paus_29.24 ॥ द्वादशाङ्गुलनिष्ठानां द्वादशानां कदाचन । संविभज्य चतुर्धात्र त्रिधा वामललोचन ॥ Paus_29.25 ॥ तन्मानम् अथ नेमीनाम् उच्छ्रिता विस्तृतेरपि । तत्समा सर्वदा योने[ःकार्]येण पृष्टतःकृतेः ॥ Paus_29.26 ॥ किन्तु व्द्यङ्गुलमानेन प्रोन्नता पृष्ठतो ऽवधेः । ह्लासयेद् अनुपातेन त्वंतु नेम्य -------क्रमात् ॥ Paus_29.27 ॥ स्वाङ्गुलांश्च तृतीयांशादुल्बणत्वेन सर्वदा । विस्तृता मेखलामानात् पादोनात् कमलोद्भव ॥ Paus_29.28 ॥ विधेयाथ त्रिभागेन तदग्रं संप्रसार्य च । -----------------------------द्य मेखला ॥ Paus_29.29 ॥ ------------------------बिम्बप्राणप्रणालवत् । तं योनिं वृद्धिनिर्वाहं कोष्ठानिष्ठाविधिं क्रमात् ॥ Paus_29.30 ॥ समापाद्यानुपातेन समं श्लक्ष्णं गजोष्ठवत् । समाश्रित्य स्वकं ?मूर्तिं विचित्रां गुणलक्षणाम् ॥ Paus_29.31 ॥ निर्वहन्ति निशं बोधप्रवाहेना ----------नादिना । पुंसमुद्रे त्वगाधे तु स ----------क्षालनाश्रये ॥ Paus_29.32 ॥ निशम्य योनिं ----------व्योम्नि रज ------- / द्वाभ्यां गुणाभ्यां तमसो द्विनेमिविनित्ततात् ॥ Paus_29.33 ॥ गुणस्याभिभवादेव ----------कं वत्सत्वमेखलम् । यदमूर्तं परं ब्रह्म तद् विद्धि नभसो गतम् ॥ Paus_29.34 ॥ सचतुर्मेखले धिष्ण्ये मेखलासं चतसृषु । चतुरात्मानम् अव्यक्तं तत्र प्राक् परिधेः स्वयम् ॥ Paus_29.35 ॥ समः संपूर्णमूर्तीनां ममा-------मोक्षजम् । गुणद्वयद्वयात्मानम् अच्युताद्यं क्रमात् त्रयम् ॥ Paus_29.36 ॥ ---------------------सा योनिः सर्वकर्मणाम् । यत्प्रवाहाश्रितं कर्म ब्रह्मण्येकात्मतां व्रजेत् ॥ Paus_29.37 ॥ विस्तीर्णानन्तयोनीनां दूरतो वन?मूर्तिनाम् । कुण्डनामितिमारी ?----------पूव्रवत् ॥ Paus_29.38 ॥ विधेया वितताश्चाङ्गी-------सुस्थिरवर्तिरा । पल्वस्तनगर्भेण तमूर्धक्षणम् आसपातयेत् ? ॥ Paus_29.39 // योनिश्चलस्तो ऽन्येषाम् उद्यतानां ------- / --------------वितता कार्या सुस्थिता दर्पणोदरा ॥ Paus_29.40 ॥ _____________________________________________________________ MS. ka reads after 38ab: --कुण्डलानाममि ---------------पूर्ववत् । विधेया वितताङ्गी सुस्थिरवर्ति ------- / -------दर्भेण ---------------------- / योनिश्चलरतो ऽन्येषामुद्यताना ------- / --------------वितता कार्या सुस्थिता दर्पणोदरा । संकोचः कुण्डनेमीनामनुकाले त्वतः शृणु । चतुर्भागा तुषा ?विप्रह्युत्तमादिव्यपेक्षया । करा ---------------------ह्यङ्गुलैः पञ्चभिर्विना । सततप्यासमानानां नानाकारवदात्मनाम् । विस्तारायामतुल्यां च -------------- / --------------मेकैकमङ्गुलानन ? / बन्धयेद्विकलान्येति साक्षि --------------- / तुङ्गद्व -------------------------- / द्विहस्तमूर्घतो ऽन्येषां तत्समं तु भवेच्छतम् । एवं विचार्य च पुरा देशकालवशादिकम् । स्वसामर्थ्यं ततो व्यूहसूत्रपातं स ------- / -------समक्षं च चि -------यादिष्टकादिकैः । ---------------pŬhÃnÃmÆrdhvato ऽब्जज । खातो ऽष्टमेखलानां च चोनिः pŬhasya पौष्कर । _____________________________________________________________ संकोचः कुण्डनेभीनाम् अनुकाले त्वतः शृणु । चतुर्भागा तु षा (?सा )विप्र ह्युत्तमादिव्यपेक्षया ॥ Paus_29.41 ॥ करायस्स (?न्तः स )मितं मानम् एकैकानाङ्गुलेन वा । वर्धयेत् द्विकरा --------------न्येति साक्षितः ॥ Paus_29.42 ॥ सर्वदिक् करमानाश्चाप्यङ्गुलैः पञ्चभिर्विना । सततव्यासमानानां नानाकारवद् आत्मनाम् ॥ Paus_29.43 ॥ विस्तारायाम् अतुल्यानां धिष्ण्यानां मेखलासु च । -------सतुङ्गद्व----------सर्वमूर्धे नवोन्नति ॥ Paus_29.44 ॥ द्विहस्ता मूर्धतो ऽन्येषां तत्समं तु भवेच्छतम् । एवं विचार्य च पुरा देशकालवशादिकम् ॥ Paus_29.45 ॥ स्वसामर्थ्यं ततो व्यूहस्तत्र पातं ससिरि ?--- / -------शिल्पिसमक्षं च चिन्व (?नु )याद् इष्टकादिकैः ॥ Paus_29.46 ॥ sav­ttëÂÃÓraturyÃntrÅ (?श्रि )पीठानाम् ऊर्ध्वतो ऽब्जज । खातो ऽष्टमेखलानां च चोनिः पीठस्य पौष्कर ॥ Paus_29.47 ॥ क्षयवृद्ध -------प्रत्याय्य द्रुमनस्वयम् । विलाप्यन्त -------ज्ञानसंशुद्धया धिया ॥ Paus_29.48 ॥ द्विशोभात्मना स्वे -------तुष्ट्यर्थं सांप्रतं नयेत् । भगवद् वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ॥ Paus_29.49 ॥ अपरा प्रकृतधिष्ण्यानां नानाकारं यथानलात् । एतद् एवाग्निरूपा(?पं )वै कुण्डभावान्नि (?गाग्नि )कर्मणि ॥ Paus_29.50 ॥ का --------------विहिता विभोर्विप्राननस्य च । हव्यं यत् पतिते कुण्डे दीयमानं हि देशिकात् ॥ Paus_29.51 ॥ सर्वं सिद्धिदम् अग्नेर्वै हुतं यद् दहते ऽखिलम् । पुरस्तात् -------सम्यक् क्रमाल्लब्धं बलं स्वयम् ॥ Paus_29.52 ॥ कोटिलक्षायुतगुणं द्रव्यं यद् विहितं हुतम् । विधूमे लेलिहाने ऽग्नौ स्वे -------स्वशयाश्रिते ॥ Paus_29.53 ॥ सहस्त्रशतसंख्यं च जुहुयाद् द्रव्यसंग्रहम् । दण्डकृद् द्विकपक्षं च[यन्]निर्वाहकम् अक्षयम् ॥ Paus_29.54 ॥ धारावाहि ततो ऽन्येषा -------------- / पुत्र युक्त्याम्बरस्थं च मन्त्रब्रह्माम्बुजोपरि ॥ Paus_29.55 ॥ मुख्यकल्पो विलुप्ते तु -------युक्तम् अथाब्जज । कुण्डानां विततानां च वंशवीर्यादिकं च यत् ॥ Paus_29.56 ॥ ---------------------------ततोन्नतिः । कमलालयगर्भं तु ताम्रम् आयसजं तु वा ॥ Paus_29.57 ॥ धर्मान्यो(?न्तो )द्वहनं येन न स्वेव (?स्वे न )यति भूतलम् । संस्कारसंस्कृतं कुर्यात् कुण्डं तदनु तन्न्यसेत् ॥ Paus_29.58 ॥ --------------------तत्राग्निं जनयित्वावतार्य च । आज्यदोहैस्तु बहुभिः मन्त्रसन्तर्पणाय च ॥ Paus_29.59 ॥ वह्नेवो (?रो )ङ्कारवेगेन रसता सूपरि द्विज । पातयेद् आज्यदोहं द्राक् मध्ये मन्त्रात्मनो विभोः ॥ Paus_29.60 ॥ मोक्षभोगाप्तये चैवं ब्रह्मरन्ध्रमुखे क्रमात् । यथागन्धवनोपेतं संपूर्णं च समप्रभम् ॥ Paus_29.61 ॥ कृत्वा तु मन्त्रनाथस्य ब्रह्मन् अर्चनसंयुतम् । सव्यूहव्याङ्गसंयुक्तं lächanasyÃv­tasya च ॥ Paus_29.62 ॥ कुर्याल्लब्धाधिकारो ऽथ सेवार्थम् अयुतादिकम् । जपम् आरब्धमन्त्रस्य ब्रह्मपूर्वम् अतन्द्रितः ॥ Paus_29.63 ॥ नियतं हि य (था श ?)क्ति प्रभाते ऽस्तं गते रवौ । रात्रिया (?रात्रेर्वा )मध्यभागे तु यथाशास्त्रनिबन्धनम् ॥ Paus_29.64 ॥ पूर्वसेवाविधेरूर्ध्वं प्रीत्यर्थं पूजितस्य च । लक्षजापादिके सिद्धे -------ब्रह्मदिने ------- ॥ Paus_29.65 // समाप्ते तत्समे होमे -------विहितो ऽथवाब्जज । अङ्गेनम् अङ्गतुल्यं वा धान्यैर्बीजैस्तिलैः फलैः ॥ Paus_29.66 ॥ हरिणानननाराचमुद्रया जलजाख्यया । --------------समत्वात् जुहुयात् तदनन्तरम् ॥ Paus_29.67 ॥ षण्माससममानेन द्विगुणेनाथ पौष्कर । चतुर्गुणेन वा शक्त्या ह्यन्तरान्तरयोगतः ॥ Paus_29.68 ॥ शक्त --------------शतान्ते च द्विचतुष्परिपूरिते । -------वे साज्ये त्रिचतुष्कैकरात्रिणाम् ॥ Paus_29.69 ॥ ---------------------भूरिचात्म समानयेत् । समि ------------------------------------- // Paus_29.70 // -------नखिलमन्त्रेस्तु सह मन्त्री च संहिताम् । समुच्चरन् धिया सम्यक् स्वशक्त्या वा पृथक् पृथक् ॥ Paus_29.71 ॥ भिन्नमन्त्रगणं सर्वम् आज्यदोहैर्मुदं नयेत् । ध्रुवाच्चार्चितया ?--------------त्तु वै ॥ Paus_29.72 ॥ तल्लक्षणम् अथो वक्ष्ये मानमेयसमन्वितम् । प्रसिद्धयज्ञवृक्षोत्थं न दोषैर्दृढमव्रण (त )m ॥ Paus_29.73 // सुस्पष्टं këÂham आदाय दवाग्नित्रासवर्जितम् । निरसंजिरका ?--------------पर्युषितं शुभम् ॥ Paus_29.74 ॥ मध्यमाङ्[गु]लिपर्यन्तं बाह्नोरामणिबन्धतः । तमङ्गुष्ठोदरैर्भूयो --------------नगुण्य च ॥ Paus_29.75 ॥ अष्टावष्टौ त्यजन् यायात् शेषास्त्वेकाधिकाहि --- / आचारस्ते वै परिज्ञेया ध्वजाद्य(न्य )ष्टौ यथाक्रमात् ॥ Paus_29.76 ॥ तत्रैवम् अवशेषं यच्छुभं च शुभनः स्मृतः । यूयं (?थं )युग्मावशेषाच्च तृतीयाच्च मृगाधिपः ॥ Paus_29.77 ॥ चतुष्टय स्व (?श्व )वृद्धिं च पञ्चका वृषभः स्मृतः । करष्मका (?करेणुका )च शेषाच्च गजा वै सप्तकात् तु वै ॥ Paus_29.78 ॥ एकाख्यः सप्तकाः शुद्धेस्तत्रामी शुभदाः स्मृताः । गजेन्द्रसिंहवृषभध्वजाद्या ये शुभप्रदाः ॥ Paus_29.79 ॥ अशुभाय(?ये )विघातार्थं स्वशुभाय(?ये )विवृद्धये । अङ्गुलं वाङ्गुलयुतं युक्तिदैर्ध्यं विनिक्षिपेत् ॥ Paus_29.80 ॥ तद् दीर्घं पञ्चधा कुर्यात् तद् विरुतारं दलेन तु । सिद्धये मध्यदेशस्य विधेया यत्र पौष्कर ॥ Paus_29.81 ॥ आद्यकौशादयश्वागोः तद् उद्देशात् क्रमेण तु । पत्रकेसरचक्राङ्गं भूमीनां ह्रासमाचरेत् ॥ Paus_29.82 ॥ -------वनिपर्यन्तम् उन्नतास्तात्क्षिपेत् पुनः । निर्वर्त्याः कर्णचिह्नास्तु चक्राब्जाभ्यां तु सान्तरात् ॥ Paus_29.83 ॥ पञ्चमांशेन दैर्ध्यं तु तद् विस्तारसमेन तु । द्विभागसंहतं चैव शाखादेशाग्रतो भवेत् ॥ Paus_29.84 ॥ -------चेतराकारवेदी कार्या वसुन्धरा । आराप्रणालमध्यस्ता नानाकर्मविराजिता ॥ Paus_29.85 ॥ स्वं स्वं संवेदितं कुर्यात् तेन चावेदिकं शुभम् । क्षितिमण्डलमध्यस्थभागेनाद्येन वै ततः ॥ Paus_29.86 ॥ कमलं लक्षणोपेतं केवलं षोडशच्छदम् । सनालम् अभिनिर्वर्त्य केसरालं सकर्णिकम् ॥ Paus_29.87 ॥ निबीजं कर्णिकाकोशम् ईषत्परिविभूषितम् । yathoktalak«aïìhyena हेतीशेनावृतं तु वा ॥ Paus_29.88 ॥ चक्रधारावनिं कुर्यात् कोणेषूभयतो ऽङ्किताम् । कौस्तुभैः स्वस्तिकैर्वाथ शङ्खाद्यैर्मण्डल ?मण्डितम् ॥ Paus_29.89 ॥ तारात्ता (e )gaïìhyaæ वा -------------- / --------------कुर्याच्चास्त्रं चोग्रयावदासचेत् ॥ Paus_29.90 ॥ अतश्चान्तानुपातार्थम् अष्टांशं पक्षगं पुनः । त्यक्त्वा समाचरेद्ध्रासं यथा स्याद् गजपाणिवत् ॥ Paus_29.91 ॥ अन्तरं वसुधाभ्यां --------------ष्टांशसंमितम् । कार्यं षडंशतुल्यं वा विस्तृतैः शुभलक्षणम् ॥ Paus_29.92 ॥ तद् विस्तारं द्विधा कृत्वा पञ्चधा वा समैः पदैः । ----------------------------मध्यभागस्य--- ॥ Paus_29.93 // -------भागम् अभागं च पक्षयोर्वा द्वयं द्वयम् । अग्रतश्चानुपातार्थं विभज्यैव यथेच्छया ॥ Paus_29.94 ॥ स्कन्धान्तरं च --------------------- / मत्स्यवल्लांञ्छन --------------यथाक्रमम् ॥ Paus_29.95 ॥ पार्श्वाभ्याम् अन्तरं बाह्यात् शेषं कण्ठात्मना नयेत् । यथा स्याद् गोमुखे भास -------कण्ठं महर्द्धिदम् ॥ Paus_29.96 ॥ निर्मुक्तवेदिकानां तु शङ्खादीनां यदन्त------- / -------पट्टेन युक्तं --------------पद्मद्वयेन वा ॥ Paus_29.97 ॥ वेदिकावासुधांशा (भ्यां )त्वनुपातेन शातयेत् । स्कन्धकण्ठात् समारभ्यत्रयो ग्रीवा यथेच्छया ॥ Paus_29.98 ॥ विधाय भागं प्रागुक्त ---------------------तम् । वेदिकाविधिहीनस्य शङ्खस्य वचनं हि यत् ॥ Paus_29.99 ॥ सपादभागसमेतं कुर्यात् पञ्चाङ्गसंमितम् । विस्तृतेर् वाधिकं किञ्चित् न्यूनं वा राजते यथा ॥ Paus_29.100 // कुम्भभागत्रयं सद्मद्वयं संशातयेत् क्रमात् । पृथूदरस्य शङ्खस्य पञ्चमांशेन शातयेत् ॥ Paus_29.101 // कुक्षिदेशं द्विधा चैव स्त्रगाद्यैर् अर्चयेत् ततः । वर्तते मूलम् आश्रित्य दैर्ध्याद् भागत्रयं हि यत् ॥ Paus_29.102 // तन्मध्यात् कण्ठदेशे प्रागाक्षिप्याङ्गं यथोदितम् । शेषं तु दशधा कृत्वा ततः सप्ताङ्गसंमितम् ॥ Paus_29.103 // दण्डं कुर्याद् गदाकारं कण्ठविस्तारविस्तृतम् । द्विप्रकारं यथोद्दिष्टमते-------लवणान्वितम् ॥ Paus_29.104 // अंशकत्रितयेनैव तत्र निर्माणम् उच्यते । वेदिकोपगतं कुर्याद् एकभागसमाश्रितम् ॥ Paus_29.105 // स्वास्तिकं लक्षणोपेतं मध्यतः कमलाङ्कितम् । कर्णिका निचयश्श्चान्तं ?प्रत्यंशं रचयेत् ततः ॥ Paus_29.106 // अङ्गणे -------पेतैः सुसमैर् अन्तरीकृतैः । (...) धाराचनविधानैवं ?द्विषट्कपरिनिष्ठिते । वर्तुलं चतुरश्रं तु --------------चयमध्यगम् ॥ Paus_29.108 // करग्रहवतीं मुष्टि--------------मरोदयलक्षणाम् । ईषा (?षन् )मानाधिकं दण्डं बाह्यम् आपूरयेत् तथा ॥ Paus_29.109 // शतपत्रम् अधोवक्त्रं पृथुलं चोर्ध्वकर्णिकम् । मुष्टिनिष्ठायुधौ (?वधौ )कुर्यात् बहुपर्णं सकेसरम् ॥ Paus_29.110 // अथवेदिक्षिपेत् ?पीठलक्षणं चापरं शृणु । विहितं चार्धकल्पेयं ?देवपीठोपमं शुभम् ॥ Paus_29.111 // उष्णीवपदपर्यन्तम् आचाग्रेः स ?विभज्य च । स (मैर् )भागैः पुरात्र स्यु-------द्वाद---दिष्टमुच्यते ॥ Paus_29.112 // पद्मं चक्रारविन्दं वा -------लक्षणलक्षितम् । किंतु मानं विभागं च भूयः क्षेत्रवशात् शृणु ॥ Paus_29.113 // ब्रह्मस्थानावधेः क्षेत्रं कृत्वा षङ्भागभाजितम् । द्वौ भागौ भूषयेन्मध्ये कर्णिकापदसिद्धये ॥ Paus_29.114 // परिधिश्चार्धभागेन त्वर्धेन केसरावलिम् । सार्धेन पत्रनिचयं व्योम चार्धेन तद् बहिः ॥ Paus_29.115 // पार्थिवं पुरम् अंशेन विचित्ररचनान्वितम् । सान्तराणि समासाद्य क्षेत्राण्येतानि पौष्कर ॥ Paus_29.116 // किञ्चित् किञ्चित् समादाय प्रो[न्नते]ष्ववयवेषु च । आख्यातपरि[तो] ब्रह्मन् दलपादानिकं क्रमात् ॥ Paus_29.117 // निम्नतां च नयेद् ईषत् क्षेत्रात् क्षेत्रं यथोदितम् । शेष एव सचक्रम्य [परि]मार्यचान्यथा ॥ Paus_29.118 // खातात्मकेसरक्षेत्रमानम् अत्र यथोदितम् । दलजालं समापाद्य सव्योम चांशकेन तु ॥ Paus_29.119 // सचक्रनेमिवृत्तं तु सार्धेनांशेन तद् बहिः । भाग-------क्षेत्रं कुर्यात् प्रागुक्तलक्षणम् ॥ Paus_29.120 // पृष्ठतस्व --------------कुर्यात् सपद्मं कैवलं तु वा । कमलं दलजालं च मुख --------------------- // Paus_29.121 // एतत् प्रमाणनिर्माणपरि --------------------- / तदा प्रमेयम् अस्यां वै ज्ञातव्यं कर्मसिद्धये ॥ Paus_29.122 // शतपत्रात्मनानन्तो मुष्टिस्तेनन्तवात्र ?धृक् । अन्तर्बीजात्मभावेन स्थित्वा चोत्थमुखः पुनः ॥ Paus_29.123 // पतस्कन्धं यदर्यात्मभूतप्राणमरुन्महत् । प्रेरितं ब्रह्मरन्ध्रेण तत् तद् इच्छावशात् पुनः ॥ Paus_29.124 // सप्तपातालनालं च त्वगमक्षात्मनाम्बुजम् ? / यदाश्रित्य स्ववाहे तु ह्यमृतं जलवत् स्थितम् ॥ Paus_29.125 // सचक्ररचनाजाले स्थितस्ते सत्रमूर्तिधृक् । शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः ॥ Paus_29.126 // निर्बीजम् अजम् अक्षोभ्यम् आद्यं स्त्रग्देवतस्याधिदैवतम् ? / सत्यभूतम् अमेयं च प्रमेयम् इदम् अच्युतम् ॥ Paus_29.127 // संस्कारकाले त्वारोप्य नित्यं संमन्त्र्य तर्पणे । दैर्घ्यम् एव तम् उज्झित्य वेदिविस्तारमेव च ॥ Paus_29.128 // यथोक्तांशं ----------------------- / -------संहतं गदादण्डं सुखिरं सुदृढं तु वा ॥ Paus_29.129 // नातिस्थूलं नातिकृशं युक्तम् ऋजुगणेन तु । एवं द्रव्यमयं कुर्यात् शुभदारमयं ?तु वा ॥ Paus_29.130 // स्त्रतुक्स्त्रुवानां च होमार्थं तल्लक्षणम् अथोच्यते । आयशुद्धं समादाय प्रागुक्तगणलक्षितम् ॥ Paus_29.131 // त्रयेंशोनं स्त्रुचा दैर्ध्याद् अष्टधा चोच्छ्रितं भजेत् । तेन भागप्रमाणेन तद् विस्तारं विधीयते ॥ Paus_29.132 // संविभज्य समांशैस्तत् सूत्रैः स्पष्टैर्यथाक्रमम् । कलशं कॢप्तयेन्मूलाद् अष्टांशं चतुरश्रकम् ॥ Paus_29.133 // वर्जयित्वाथ बाहुल्यं विस्तारार्धेन कल्प्य वै । कुर्याद् आधारविश्रान्तं कमलं रचितान्वितम् ॥ Paus_29.134 // तं शंखं विततास्यं तु नन्द्यावर्तं सुलक्षणम् । पार्श्वभागद्वयं त्यक्तवा चतुरंश -------स्मृतम् ॥ Paus_29.135 // पाशवद्ग्रथितं मध्ये सुविभक्तं च वर्तुलम् । चतुर्भागाननं दण्डं निर्गतं कलशाननात् ॥ Paus_29.136 // वितानं शङ्खवक्त्राद् वा -------त्रितयसंयुतम् । धारानालद्वयं कुर्यात् --------------ष्टाङ्गसंमितान् ॥ Paus_29.137 // पीठवत् कण्ठपीठं तु चतुरश्रं समाप्य च । तस्मिन् पङ्कजम् उल्लिख्य चक्रवृत्तान्तरीकृतम् ॥ Paus_29.138 // मुक्ताजालसमं सूत्रं शङ्खकोणचतुष्टये । एकांशेनोन्नता ग्रीवा विस्तारव्द्यङ्गसंमिता ॥ Paus_29.139 // ईषद् वक्त्रा न sëÂÃæÓÃd ऊर्ध्वे भागसमुज्झिताम् । पद्मवच्चोत्तमाङ्गं च ग्रीवानालं सकर्णिकम् ॥ Paus_29.140 // अनन्तकेसरप्रान्तैरावृतं कर्णिकाननम् । तद् बहिः पत्रजालं तु केसरोच्छ्रायसंमितम् ॥ Paus_29.141 // अविभाग --------------पृष्ठतस्तिर्यगाननम् । कुर्याच्च कर्र्णिकामध्ये गोलकेनैव मुद्रितम् ॥ Paus_29.142 // कौस्तुभेनाङ्कितं चैव सौरभीयाश्रिणाथवा । सार्धहोमप्रमाणेन द्रव्यजाज्याहुतेः क्षमम् ॥ Paus_29.143 // प्रमाणोपे --------------लक्षणं समुदाहृतम् । स्मृतं सदाज्यहोमार्थं शेषम् अनयन्निबोधतु ॥ Paus_29.144 // साक्षाद् अमृतमूर्तिर्वै वरुणः कमलात्मना । नालात्मना तदस्त्रं च संस्थितं विघ्नभीतिकृतृ ॥ Paus_29.145 // जगदाप्यायकृत् चन्द्रः पद्मत्चेनाग्रदेश ------- / आनन्दाख्यं हि सामर्थ्यं ज्ञेयं तत् परमेश्वरम् ॥ Paus_29.146 // देशिकस्तु तदान्याससाधकः संयतस्तु वा । दैवीयम् अभिमानं च समाश्रित्य -------ते ॥ Paus_29.147 // अर्चने साग्निकार्ये तु यथोपकरणाखिलाः । सन्नार्य स्वकरणानां तु ह्येकस्मिन् स्वाश्रये स्थिताः ॥ Paus_29.148 // -------सर्व -------देहेनानेन त्वर्ध्यपात्र ------- / ----------------------------शङ्खचक्रादिकैर्युताः ॥ Paus_29.149 // -------कार्या --------------त्वम् अभिमताप्तये । तस्माद् अनधिकार्ये ऽथ ह्यन्नदेवपरस्तथा ॥ Paus_29.150 // दमहो ----------------------------संश्रयेत् । निषिद्ध ---------------------देहापहरणं शुभम् ॥ Paus_29.151 // संपाद्य पदवीं याति यो ऽधिकारपदे स्थितः । ददाति अनुज्ञाजुष्टानां त्वद् भक्तानां च तत्प्रति ॥ Paus_29.152 // आज्यस्थाली बृहद् ब्रह्मलक्षणे ------- / कुर्यात् कमलगर्भं तु याम्ययात्रात्मतो ?शुभाः ॥ Paus_29.153 // गृहीत्वात्मामृतः सम्यक् संस्तुत्वं लभते ऽग्निना ॥ ध्रुवं प्रमाणनालं च तन्मूले शुभलक्षणम् ॥ Paus_29.154 // कुर्याद् अमलसारं च --------------ब्जज । तत्समर्थं च तन्नालसंज्ञिताः श्रीनिषेविताः ॥ Paus_29.155 // संपाद्य नलिनीं दिव्यां प्रफुल्लैर् अर्धपुष्पितैः । तथा मुकुलितैः पद्मैः सपद्मैर् अन्तरीकृतैः ॥ Paus_29.156 // -------दिक्पालिताश्चैव दक्षिणोत्तरयोस्तु वा । चतुर्विस्तारवक्त्रां च फुल्लपद्मान्तराणि (?रीकृ )ताम् ? ॥ Paus_29.157 // चक्रव्योमत्रिभागेन निम्ना वातदलेन तु । मूलयेद् गलदेश (स्ता )ःस्याद् अन्यमन्यं समाप्य वै ॥ Paus_29.158 // उष्णीषं चात्पलोपेतं संसिद्धा सुरभीरवैः । सनाला नलिनी तेषां तत्पात्रं पारमेश्वरम् ॥ Paus_29.159 // शयनासनसंज्ञं च सततं चामृतार्णवम् । --------------द्यावापृथिव्या ------- ॥ Paus_29.160 // स्त्रग्गंधव ---तेरस्ते -------सपुष्पे चोपलद्वये । प्रणीतादीनि पात्राणि तूपयोग्यानि यान्यपि ॥ Paus_29.161 // तानि शङ्खाब्जहेतीशसंयुक्तान्यखिलानि च । विचित्रं रचना -------धातुदार्वमयानि वा ॥ Paus_29.162 // यथाभिमतमानानि कुर्यात् पद्मेवतानि ?च । मन्त्राराधनपूर्वाणां कर्मणां कमलोद्भव ॥ Paus_29.163 // सर्वं salächanaæ कुर्या-------पदंत्र ?कलशादि ------- / -------त्वासनादीनि स्वात्मोपकरणानि च ॥ Paus_29.164 // मुक्ताङ्गुलीयकं चैव भूषकं (णं )कटकादिकम् । उत्तमाङ्गोद्वहं सर्वं शिरोष्णीषादीकं तु वै ॥ Paus_29.165 // इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां कुण्डलक्षणं नाम एकोनत्रिंशो ऽध्यायः ॥ ____________________________________________________________________________________________ अथ त्रिंशो ऽध्यायः पौष्कर उवाच --- संजाते भगवन् लोपे भक्तानां मन्त्रसेविनाम् । ज्ञानादियोगनिष्ठस्य सद्व्यापारस्य चाच्युत ॥ Paus_30.1 ॥ पातत्राणमुपायं वै श्रोतुमिच्छामि सांप्रतम् । कृतेन येन भक्तानां जायते कृतकृत्यता ॥ Paus_30.2 ॥ श्रीभगवानुवाच --- कथं संवत्सराद्विप्र कर्मणाभिमतं फलम् । प्राप्नुयाच्च क्रियासक्तः पवित्रारोहणं विना ॥ Paus_30.3 ॥ यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् । राजसूयं नृपाणां च भक्तानां भूषणं तथा ॥ Paus_30.4 ॥ भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् । ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे ॥ Paus_30.5 ॥ यत्पूरयति भक्तानां व्यापारं पारमेश्वरम् । भोगमोक्षाप्तये शश्वद्भोगस्तस्मास्तु को ऽधिकः ॥ Paus_30.6 ॥ भक्तानां सततं भक्त्या सालोक्यं विदधाति वै । सामीप्यं साधकानां च नानासिद्धिसमन्वितम् ॥ Paus_30.7 ॥ सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति । तदुत्तरायणे ऽतीते चातुर्मासस्य मध्यतः ॥ Paus_30.8 ॥ आदावन्ते ऽथवा कुर्याद् द्वादशीष्वखिलासु च । संक्रान्तिषु च सर्वासु पौर्णमासिषु चाब्जज ॥ Paus_30.9 ॥ अमावास्यास्वशेषासु तृतीयासु तथैव च । वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ Paus_30.10 ॥ चातुर्मास्यस्य कालस्य तूत्थान द्वादशी तु या । षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ Paus_30.11 ॥ पवित्रकं जगद्योनेः सपवित्रीकरोति च । अतीतां वर्तमानां च एष्यां स्वकुलसन्तातिम् ॥ Paus_30.12 ॥ तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहः । भक्तानां भगवान् प्रीतः परमात्माच्युतो हरिः ॥ Paus_30.13 ॥ यद्यप्यब्जसमुद्भूत भक्तानां नित्यमेव हि । नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ॥ Paus_30.14 ॥ तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि । सन्निधि भजते येन मन्त्रिणां मन्त्रराप्रभुः ॥ Paus_30.15 ॥ ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णता व्रजेत् । स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ Paus_30.16 ॥ सप्तात्रदेशकालानाम् आसृष्टेः स्थितये तु वै । अतः पवित्रकं तस्यामनस्यां तदसंभवात् ॥ Paus_30.17 ॥ कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते । अखण्डकारी पुरुषो ज्ञानकर्मपरायणः ॥ Paus_30.18 ॥ भक्तिश्रद्धातथोत्साहयुक्तो योगबलैर्युक्तः । ब्रह्मव्येकात्मतां याति अचिरादेव पौष्कर ॥ Paus_30.19 ॥ सर्वभावेन भक्तानां यत्पालयति सर्वदा । मनोवाक्चित्तजं कुत्स्नं व्यापारं शुभलक्षणम् ॥ Paus_30.20 ॥ परिज्ञेरायतस्तस्मात् स्वरूपं तस्य यादृशम् । फलमेति च वै येन भक्तानां तत्समापनात् ॥ Paus_30.21 ॥ यदच्छिन्नं जगधोनेरनन्तप्रसरं सितम् । विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ Paus_30.22 ॥ जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै । bìguvyamabhimÃnaæ यद्धत्ते प्रतिसरात्मना ॥ Paus_30.23 ॥ ज्ञानरागोपरक्तं च युक्तं कार्यैस्तु वीर्यजेः । तैजसैरावृत्तं मन्त्रैर्बलेनावलितं परम् ॥ Paus_30.24 ॥ ऐश्वर्यमुपचारे तु संप्राप्ते शक्तितो ऽव्ययम् । एवं पवित्रकं तावत्परिज्ञातं न तत् प्रभोः ॥ Paus_30.25 ॥ ब्रह्मव्यधिपतौ विष्णौ तदाकारे प्रतिष्ठिते । भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ Paus_30.26 ॥ स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः । पदार्थैः कल्पनीया च यथा तदवधारस्य ॥ Paus_30.27 ॥ सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया । विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ Paus_30.28 ॥ विशुद्धया विधवया संपादितमथापि वा । यथालब्धं तु चादाय कुर्यादस्त्रविशोधितम् ॥ Paus_30.29 ॥ अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् । cÃturÃtmyavyapek«ÃyÃmathavëÂagÆïaæ द्विज ॥ Paus_30.30 ॥ भगवन्मूर्तिभेदे तु भेदभिन्नोपलक्षितम् । केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ Paus_30.31 ॥ तन्तुभिर्विषमैविष्णोः समस्य परिवर्जयेत् । पवित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ Paus_30.32 ॥ पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः । मन्त्रास्त्रकुम्भयोः पूर्वं नानामन्त्रालयस्य च ॥ Paus_30.33 ॥ मण्डलाख्यप्रधानस्य तद्गतस्तयाखिलस्य च । कर्णिकास्थस्य च विभोः केसरच्छदगस्य च ॥ Paus_30.34 ॥ विभवव्यूहरूपस्य lächanà स्त्रद्वयस्य च । मूर्ध्नि कण्ठे ऽसयोः पुष्पपूजायामुपरि क्षितौ ॥ Paus_30.35 ॥ प्रमाणेन जगन्नाथप्रतिमायां चतुष्टयम् । द्वयं हि कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ Paus_30.36 ॥ लिपेर्वाक्तत्त्वभूतस्य शब्दतत्त्वस्य च प्रभोः । घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मानाम् ॥ Paus_30.37 ॥ जायायां भक्तिनम्रायां रक्तायामर्चने हरेः । संबन्धिनां च मित्राणां भगवद्धर्मसेविनाम् ॥ Paus_30.38 ॥ तदुत्तरसहायानां cÃturÃtmyÃbhilëiïÃm / भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ Paus_30.39 ॥ वृद्धये योषिता चैव पवित्रीकरणाय च । पवित्रीकरणं रम्यं रचनीयं यथाक्रमम् ॥ Paus_30.40 ॥ षडध्वपीठसंस्थस्य नानाप्रन्त्रास्पदस्य च । ज्ञानादिगुणभेदस्य चतुःस्थानार्चनाय च ॥ Paus_30.41 ॥ मुख्यमन्त्रस्य च विभोः ÓatenëÂÃdhikena च । तन्तुना भूषणं कुर्यादर्धेनांशेन वाब्जज ॥ Paus_30.42 ॥ जपहोमदिका संख्या पूर्णा रिक्ता तदात्मना । समीकरोति भक्तानां मन्त्राणामत एव हि ॥ Paus_30.43 ॥ हेमसद्रत्नकर्पूरमालयक्षोदकुङ्कुमैः । सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ॥ Paus_30.44 ॥ पावनैर्विविधैर्द्रव्यैर्निर्व्याजपिचुना सह । कुर्यात्तद्भर्भरचनां सूत्रसंख्योपलक्षिताम् ॥ Paus_30.45 ॥ बीजपूरवदब्जाक्ष आर्द्रामलकशङ्खवत् । तदन्तरालानि पुनस्त्वविच्छिन्नेन तु तन्तुना ॥ Paus_30.46 ॥ विभागप्रतिपत्यर्थं ग्रन्थनीयान्यदूरतः । यथेच्छया ततो ऽन्येषो याज्यानां परिकल्प्य च ॥ Paus_30.47 ॥ सूत्रभ्रमसमोपेतैर्गभैर्भूषणसंचयम् । आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ Paus_30.48 ॥ विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् । अतो ऽन्येषामगर्भंच रचनीयं पवित्रकम् ॥ Paus_30.49 ॥ अन्तरालगतं गर्भं कुर्याद्बाह्लीकरञ्जितम् । अलंकृत्यं च सौवर्णेरूपरिष्टाच्च रूपकैः ॥ Paus_30.50 ॥ पत्रच्छेदसमत्थैस्तु जातरूपमयैस्तु वा । शङ्खचक्रगदापद्ममालाश्रीवत्सकौस्तुभैः ॥ Paus_30.51 ॥ खगेशतालमुसलनन्दकज्याहलादिकैः । मन्दारकुसुमाकारैः पारिजातद्रुमोपमैः ॥ Paus_30.52 ॥ श्रीवृक्षाचलनागेन्द्रस्वस्तिकैश्चामरैर्घटैः । वेधानलार्चिषाढ्या च व्यञ्जनैरातपत्रकैः ॥ Paus_30.53 ॥ सरित्समुद्रवृषभभौगजालैस्तु सारसैः । एकस्यैव बहुनां वा यथास्थानानुरूपतः ॥ Paus_30.54 ॥ धातुजे पित्तले भाण्डे वस्त्रच्छन्ने निधाय च । धादयेदुपरिष्टाच्च धूपितेनाहतेन च ॥ Paus_30.55 ॥ कृताह्निको ऽधिवासार्थं दशभ्यां प्रयतः शुचिः । देशिकेन्द्रद्वितीयस्तु कर्तार्ध्यकुसुमोद्यतः ॥ Paus_30.56 ॥ सह सद्ब्रह्मघोषेण stutimaÇgalapìhakai÷ / शशाङ्कोदयवेलायां कृत्वा द्वास्थार्चनं विशन् ॥ Paus_30.57 ॥ वैराजभुवनाकारं मण्डपं मण्डनाङ्कितम् । उपविश्य यथान्यायमनतर्यागानतमारभेत् ॥ Paus_30.58 ॥ न्यासपूर्वमशेषं तु अर्ध्याम्बुपरिकल्पनम् । गणेशाभ्यर्चनं कृत्वा निर्विघ्नफलसिद्धये ॥ Paus_30.59 ॥ कल्पयेद्ब्रह्मकूर्चं तु शोधयेद्वसुधां ततः । स्थापनं तोरणादीनामर्चनं कुण्डसंस्कृतिः ॥ Paus_30.60 ॥ मन्त्रास्त्रकुम्भरचना तयोर्मन्त्रावतारणम् । तदर्चनादिकं सर्वं कुर्याद्दीक्षाविधेः समम् ॥ Paus_30.61 ॥ व्यापारमाचरेद्दिव्यं कुम्भकेन स्मरन् विभुम् । नानिशं युज्यते यस्मात्तस्मादेषा प्रतिक्रिया ॥ Paus_30.62 ॥ विभाव्या मन्त्रिणा कइंभी आस्त्री रक्षार्थमेव हि । ततो ऽवतार्य भगवान्(?वन्तं )स्थण्डिले ऽभ्यर्च्य चासनम् ॥ Paus_30.63 ॥ जपान्तमखिलं कृत्वा प्रयायाद्बिम्बसन्निधिम् । अष्टाङ्गेन नमस्कृत्य यद्यादर्ध्यं तु मूर्धनि ॥ Paus_30.64 ॥ अनुलेपनसंयुक्तं ततः pu«päjaliæ शुभम् । साङ्गं सावरणं भक्त्या धपूयेत् पुरुषोत्तमम् ॥ Paus_30.65 ॥ पुष्पपूजादिकं सर्वं मध्याह्ने यद्विनिर्मितम् । अपास्यादाय शिरसा अभिवन्द्य समर्च्य च ॥ Paus_30.66 ॥ विष्वक्सेनस्य चास्त्रेण निर्मलीकृत्य वारिणा । सपीठं भगवद्बिंबं प्रासादं शोधयेत्ततः ॥ Paus_30.67 ॥ स्नापयेद्देवदेवेशं विधिदृष्टेन कर्मणा । ब्रह्मकूर्चादिकैः स्नानैर्मन्त्रादानप्रकल्पितैः ॥ Paus_30.68 ॥ पदार्थसंमितैः शक्त्या यथावदधिवासितैः । फलै रत्नादिकोपेतैः पूजयेद्विधिना ततः ॥ Paus_30.69 ॥ भक्त्या क्रमोपदिष्टैस्तु भोगैः कृत्स्नैरकृत्रिमैः । सर्वं कृत्वा प्रणामान्तं यायाधोमनिकेतनम् ॥ Paus_30.70 ॥ तत्रानलं च संस्कृस्य कुर्याद्वै मन्त्रतर्पणम् । कलश स्थार्चबैम्बीय संस्कृतेनाथ वह्निना ॥ Paus_30.71 ॥ चरुं संश्रपयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः । समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ Paus_30.72 ॥ कलशस्थलवृत्तीनामेकांशं जुहुयात्ततः । दद्यात्पूर्णाहुतिं पश्चाद्बलिभिः सर्वमन्तरम् ॥ Paus_30.73 ॥ तर्पयित्वाम्बुसिक्ताभिः क्रमेण जुहुयात्ततः । तद्वदाज्यं सुपूर्णं तं (?तद् )मुद्राबन्धादिकं तु वै ॥ Paus_30.74 ॥ कृत्वा प्रणामपर्यन्तं स्थलस्तस्याग्रतो विभोः । अस्त्रमन्त्रेण संप्रोक्ष्य कृत्स्नद्रव्यगण ततः ॥ Paus_30.75 ॥ निवेश्य वायुदिग्भागे सर्वं सूत्रपुरःसरम् । सितवस्त्रान्वितेनैव त्वक्षेतेनैव वर्मणा ॥ Paus_30.76 ॥ अर्चयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन चं । बहिः पक्षसमोपेतं सर्वमिष्वष्टकं ततः ॥ Paus_30.77 ॥ दिग्विदिक्ष्वस्त्रजप्तं तु दत्त्वाज्यमनलालये । पञ्चरङ्गेण सूत्रेण दृढेण सुसितेन वा ॥ Paus_30.78 ॥ प्रादक्षिणचतुष्कं तु स्मरन् वर्म समापयेत् । ग्रासादस्यान्तराद्बाह्याद्वेष्टयेत्तद्वदेव हि ॥ Paus_30.79 ॥ prÃÇmukhastvÃsanÃrƬho गुरुपाणिपरिच्युतम् । ब्रह्मकर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ Paus_30.80 ॥ पिबेद्धॄदयसंजप्तं हेमरत्नकुशोदकम् । अद्यात्तदनु ताम्बूलं dantakëÂhasamanvitam // Paus_30.81 // कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे । जपेन्मन्त्रवरं साङ्गं पठन् स्तोत्रवरान् शुभान् ॥ Paus_30.82 ॥ कथां सर्वेश्वरीं पुण्यां कुर्वन्निष्पाध मण्डलम् । कर्मशेषं तदापाद्य भूषणानां यथोदितम् ॥ Paus_30.83 ॥ एकादश्यां प्रभाते तु स्नानपूर्वं तु पूजनम् । सम्पूर्णाहुतिदानान्तं हुत्वा सम्यग्यथाविधि ॥ Paus_30.84 ॥ आसाद्य कलशोद्देशं विनिवेदनमाचरेत् । ततो विशेषभोगानां प्रभोरामन्त्रणाय च ॥ Paus_30.85 ॥ dantakëÂhaæ सताम्बूलं मुखवासांसि दर्पणम् । चन्दनादीनि गन्धानि जातिपूगफलानि च ॥ Paus_30.86 ॥ विनिवेश्य निधायाग्रे दक्षिणे ऽथ जग त्प्रभोः । गुग्गुलं मृष्टधूपं च प्रकाशं ताम्रपात्रगतम् ॥ Paus_30.87 ॥ दृक्प्रभामण्डनं चैव हेमसूत्रं सकङ्कणम् । मध्वाज्यपूरिते पात्रे तैजसे rocanäjanam ॥ Paus_30.88 // रसषट्कं महामूर्तेर्नेत्रवस्त्रे सितारुणे । पश्चिमे ऽथ विभोर्दद्यात् पुव्यनद्युदकं तथा ॥ Paus_30.89 ॥ तीर्थतोयान्नाभोगार्थं नगमृत् श्रीफलादि यत् । Óìvalaæ नीलदर्भांश्च ताम्रपात्रे तु वायसे ॥ Paus_30.90 ॥ उत्तरे ऽथ विभोर्दद्याद्देवदेवस्य पुष्कर । माल्यान्योषधयः सप्त बीजानि च फलानि च ॥ Paus_30.91 ॥ तिलतण्डुलपात्राणि क्षीरं दधिरसं घृतम् । गन्धवृन्दत्वगेलाद्यं धातवो गैरिकादयः ॥ Paus_30.92 ॥ सफलं नारिकेलं च विकारस्त्वैक्षवो ऽखिलः । सराजते कांस्यपात्रे संभवे सति पदृमज ॥ Paus_30.93 ॥ यज्ञपर्णपुटे वापि विनिवेद्यमसंभवे । सकुशोदकमन्येषां ताम्बूलं दन्तधावनम् ॥ Paus_30.94 ॥ सितानि सोत्तरीयाणि उपवीतानि चन्दनम् । कुङ्कुमागुरुकर्पूरश्रीखण्डैरधिवासितम् ॥ Paus_30.95 ॥ चतुः स्थानावतीर्णस्य दद्याद्त्रन्धपवित्रकम् । tator'dhyapu«padhÆpaæ च मुद्राबन्धं समाचरेत् ॥ Paus_30.96 ॥ आदिमध्यावसाने तु सम्यागच्छिद्रशान्तये । जपेन्मन्त्रवरं साङ्गं paÓcÃdvaddhäjali÷ पठेत् ॥ Paus_30.97 ॥ प्रणवदविद्ययाद्यं (?द्वयाद्यं )तु स्त्रोत्रमन्त्रं निवेदयेत् । सर्वमन्त्रमयानन्त नित्यसंनिहिताव्यय ॥ Paus_30.98 ॥ गुणप्रधान योगेश भावनाभोगविग्रह । नारायणं परं ब्रह्म प्राणेश चतुराकृते ॥ Paus_30.99 ॥ सर्वगाच्युत सन्मूर्ते सर्वज्ञ पुरषोत्तम । अस्मात्काललवाद्यावद्विसर्जनदिनावधि ॥ Paus_30.100 // नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो । देवबिम्बे तु तन्मूर्तौ कलशे मण्डलक्षितौ ॥ Paus_30.101 // संख्यासूत्रे ऽक्षसूत्रे च पावके गुरुविग्रहे । घण्टायां शास्त्रपीठे च यागोपकरणेषु च ॥ Paus_30.102 // स्रुक्-स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु । विष्णु pëadabhede«u जन्मकर्मरतेषु च ॥ Paus_30.103 // श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च । अतीत वात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ Paus_30.104 // नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये । त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ॥ Paus_30.105 // पावित्रकं विधानं च सर्वकर्मप्रपूरणम् । अतोयं मुखवासाद्यमुपचारं हि चर्चितम् ॥ Paus_30.106 // होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात् । त्वामर्चयाम्यहं भक्त्या सुप्त्यतीते तु जागरे ॥ Paus_30.107 // यथावद्ब्रह्मसूत्रान्तैभोगैर्भोगापवर्गद । विज्ञप्तोसीह भगवन् वेत्सि सर्वं हृदि स्थितम् ॥ Paus_30.108 // भक्तस्य मम वात्सल्यात् प्राप्तः कार्यस्त्वनुग्रहः । एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ Paus_30.109 // चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् । गीतानृत्तादिकैः स्तोत्रैर्वेदपाठसमन्वितैः ॥ Paus_30.110 // जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् । स्नात्वा ब्राह्ममूहूर्ते ऽथ कृतकौतुकमङ्गलः ॥ Paus_30.111 // महता विभवेन प्राक् द्वारयागं समाचरेत् । यथावद्भगवद्यागं कुर्यात्तदनु पौष्कर ॥ Paus_30.112 // सांस्पर्शिकै रासनाद्यैर्विविधैरौपचारिकैः । हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ॥ Paus_30.113 // भक्ष्यैर्भोज्यैस्तथा लेह्यैश्चोष्यैनानाविधैरपि । षडृतुप्रभवैः सर्वैः शाकैर्मूलैः फलैः शुभैः ॥ Paus_30.114 // पावनैः पावकस्विन्नैरुपदंशादिकान्वितैः । गोसंभवैः स्थिरैः कांस्यपात्रैर्मध्वाज्यपूरितैः ॥ Paus_30.115 // रसालक्षीरसंपूर्णैर्दिक्स्थितैस्तु समुद्रवत् । मात्रावित्तैः सताम्बूलैरन्तर्मानैर्यथोचितैः ॥ Paus_30.116 // वरशय्यासमेतैस्तु पावनैरात्मवल्लभैः । स्वदेशपरदेशोत्थैः krŬÃbhogairak­ttimai÷ // Paus_30.117 // जातरूपमयैः पात्रैर्गन्धमाल्याद्यलङ्कृतैः । जपमुद्रावसानान्तमेवं मण्डलसन्निधौ ॥ Paus_30.118 // कृत्वा तु भगवद्यागं विशेषाद्देवमन्दिरे । अथ भूषणपात्रं तु आदायोद्धाट्यपूज्य च ॥ Paus_30.119 // पवित्रकं समादाय यायात्कलशसंनिधिम् । आराधनाङ्गनिचयमव्यक्तं तात्त्विकं हि यत् ॥ Paus_30.120 // तृतीयमुभयात्मं वै अध्यात्मदित्रयं तथा । अनुसन्धाय वै तस्मिन् संस्मरन् हृदयाद्धिया ॥ Paus_30.121 // tatrëÂëÂakasaækhyaæ तु अव्यक्तं भोगसंग्रहम् । मन्त्रमुद्रासमूहं तु तात्त्विकं परिकीर्तितम् ॥ Paus_30.122 // स्वाध्यायगीतवाद्यानि व्रतानि नियमानि च । दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ Paus_30.123 // एतान्युभयरूपाणि पुरुषार्थप्रदानि च । प्रीतिदानि जगधानौ मन्त्रमूर्तौ जनार्दने ॥ Paus_30.124 // भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम् । तद्भर्भेष्वनुसन्धेयं सूक्ष्मं तदनु पौष्कर ॥ Paus_30.125 // सूर्येन्दुवह्निसंकाशम् इयत्ता परिकल्पितम् । तद्ग्रन्थिगणदेशेषु भावनीयं महामते ॥ Paus_30.126 // सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् । तत्तन्तुनिचयोद्देशे भावनीयं सदैव हि ॥ Paus_30.127 // एवमाध्यात्मिकी व्यप्तिं लक्षयित्वा तु पौष्कर । चिन्तयेद्धिदेवाख्यां व्याप्तिं मान्त्रीम्मनश्वरीम् ॥ Paus_30.128 // चतुर्णामविनाभावि यद्रूपममृतोपमम् । नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ॥ Paus_30.129 // किरीटमालाश्रीवत्सकौस्तुभानां महामते । सन्निधिं भावयेन्नित्याम्मधिदेवात्मना त्रयम् ॥ Paus_30.130 // पृख्यप्तेजो ऽनिलाकाशपञ्चानां समुदायियत् । रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ Paus_30.131 // तदस्य चाधिभूतत्वं मन्तव्यं योजनाविधौ । ध्यात्वैवं मूलमन्त्रान्ते समुदीर्याब्जसंभव ॥ Paus_30.132 // प्रणवालंकृतं मन्त्रं तमुद्यतकरः पठेत् । त्वत्प्राप्तिसाधनं देव ज्ञानं यदमलं परम् ॥ Paus_30.133 // भक्तिश्रद्धासमोपेता सत्क्रिया स्वत्प्रकाशिकी । अखण्डसिद्धये तस्या ह्युपायः कथितस्त्वय ॥ Paus_30.134 // ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम् । पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ Paus_30.135 // यथोचितमिदानीं तां ध्यायस्व परमेश्वरीम् । तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ Paus_30.136 // विध्यन्तरं मन्त्रगणाद् द्रव्यसङ्घस्त्वमेव हि । प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ॥ Paus_30.137 // तश्येनानेन भगवन् भवभङ्गार्दितस्य च । अशठस्य क्रियाकाण्डमखण्डं सर्वमस्तु ते ॥ Paus_30.138 // विज्ञप्तो ऽसीह भगवन् अर्थिता मे परा त्वयि । विना त्वत्परितोषेण सम्यक् ज्ञानप्रदेन च ॥ Paus_30.139 // आपत्काले तु संप्राप्ते बुद्धिपूर्वं मयाच्युत । न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्त्वतः ॥ Paus_30.140 // यथाकालं यथावच्च भोगैर्देव यथोचितैः । नार्चितो ऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ Paus_30.141 // पूजनं भोगसंभोगैराज्यदोहैस्तु तर्पणम् । त्वय्येतत्कृतकृत्यानां न किञ्चिदुपयुज्यते ॥ Paus_30.142 // सुक्षेत्रवापितं ह्येतदखिलार्थस्य मैऽखिलम् । फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि पुरा मया ॥ Paus_30.143 // अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर प्रभो । परिस्फुरति मे बुद्धौ न nirvyƬhaæ यथास्थितम् ॥ Paus_30.144 // मनोवाक्कायकर्मैस्तु आप्रभातामृनिशावधि । अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थिते ॥ Paus_30.145 // शीतोष्णवातवर्षाद्यैरन्तरायैर्ज्वरादिकैः । असम्पत्तेः क्रियाङ्गानां देव त्वदुनरूपिणाम् ॥ Paus_30.146 // आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यथाह्निकम् । यथोक्तममराणां तु यस्मान्न घटते त्वतः ॥ Paus_30.147 // तस्य संपूरणार्थं तु प्रधानतरमर्चनम् । पवित्रकाख्यमादिष्टं वत्सरं प्रति यत्त्वया ॥ Paus_30.148 // तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम् । क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ॥ Paus_30.149 // ज्ञानतो ' ज्ञानतो वापि यथोक्तं न तु तन्मया । तत्सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ Paus_30.150 // ओमच्युत जगन्नाथ मन्त्रमूर्ते सनातन । रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम् ॥ Paus_30.151 // उक्तवैवं मूलमन्त्रं तु h­dÃdyairlächanai÷ सह । समुद्दिश्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ Paus_30.152 // सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम् । मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ॥ Paus_30.153 // वह्निमध्यगतस्यापि समारोप्य महामते । अर्चनेन पुटीकृत्य पावनं च पवित्रकम् ॥ Paus_30.154 // यागोपकरणानां च दत्त्वा शास्त्रात्मनस्ततः । देशिकस्य हृदारोप्य पूजितस्य च देववत् ॥ Paus_30.155 // परितुष्टेन तेनाथ तस्य सर्वार्थसिद्धये । साशिषं हि सदारभ्य संस्थितस्याग्निसन्निधौ ॥ Paus_30.156 // havanÃnter'canÃnte वा ह्यन्येषां क्रमशस्तु वै । ततः प्रावरणैर्दानैर्यथासंपत्ति संभृतैः ॥ Paus_30.157 // सोपवीतोत्तरीयैश्च छत्त्रोपानत्समायुतैः । विविधैर्भोजनैर्विप्र धूपैश्चालभनादिकैः ॥ Paus_30.158 // पूजयेद्ब्राह्मणान् सर्वान् सुसूपायांस्तथा यतीन् । त्रिरात्रादथ सप्ताहादुपसंहृत्य पौष्कर ॥ Paus_30.159 // महदर्चनपूर्वं तु कृत्वा पूर्णावसानिकम् । क्रमशश्चोपसंहृत्य स्वयं गुर्वात्मनाथवा ॥ Paus_30.160 // आदाय पूजिते पात्रे अर्चयित्वा यथाविधि । जानु नी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ Paus_30.161 // मानयित्वार्ध्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा । विनिवेद्य च तत्पात्रं प्रसादः क्रियातां विभो ॥ Paus_30.162 // साशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु । यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ Paus_30.163 // त्वयि सांवत्सरं विप्र सुसंपूर्णं तदस्तु ते । समुत्कीर्तयतस्तस्य आसनस्थस्य मूर्धनि ॥ Paus_30.164 // कलशद्वितयं मन्त्रं रक्षासौभाग्यमोक्षदम् । विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ Paus_30.165 // विष्वक्सेनं यजेत् साङ्गं तर्पयेत्तदनन्तरम् । समाहृत्याखिलं पश्चात् कृते वै तद्विसर्जने ॥ Paus_30.166 // प्रकल्प्य पूर्ववत्सोमपानमच्छिद्रसिद्धये । रुक्मराजतसद्रत्नघटिते वा विभूषिते ॥ Paus_30.167 // चक्राधारे तु कलशे वितते कमलोदरे । päcajanyavalÅgrÅve शतपत्रशुभानने ॥ Paus_30.168 // ऊध्वार्धः कौमुदीमालामण्डलालंकृते ऽब्जज । मकराननशेषाभिरमृताम्बुप्रवाहके ॥ Paus_30.169 // नदी समुद्रश्रीवृक्षमीनमाल्यैः परिष्कृते । एवं लक्षणसंयुक्ता (?क्ते )विभोराराधनाय च ॥ Paus_30.170 // पाद्यार्ध्याचमनस्नानदाने सावत्सरोत्सवे । तथा सहस्रकलशैरभिषेकविधावपि ॥ Paus_30.171 // इत्युक्तमरविन्दाक्ष पवित्रारोपणं परम् । ऊनातिरिक्ताद्यद्यति भुवि भक्तजनं सदा ॥ Paus_30.172 // तस्य निर्वर्तनाद्मक्त्या ब्राह्मणो वेदविद्यवेत् । श्रीमानत्युग्रशशक्तिर्वै क्षत्तियो ऽच्छिन्नसन्ततिः ॥ Paus_30.173 // धनधान्ययुतो वैश्यः शुद्रस्तु सुखवान् भवेत् । गोभूसुवर्णदानानामनन्तानां हि यत्फलम् ॥ Paus_30.174 // यावज्जीवं प्रदत्रानां प्रत्यहं तु समाः शतम् । परमायुषि संपूर्णे तत्फलं प्रापनुयान्नरः ॥ Paus_30.175 // प्राप्तकालः स्वबुध्या तु आसाद्यायतनं हरेः । स्मरन्मन्त्रेश्वरं सम्यक् सम्यक् सृजति विग्रहम् ॥ Paus_30.176 // यानैश्चन्द्र प्रतीकाशैर्दिव्यस्त्रीजनसंयुतैः । वीज्यमानो दिवं याति पूज्यमानस्तथामरैः ॥ Paus_30.177 // भुक्त्वा भोगांस्तु विपुलान् सर्वलोकान्तरोद्भवान् । कालेन महता साद्य मानुष्यं पुनरेव हि ॥ Paus_30.178 // शुभे काले शुभे देशे जायते च शुभे कुले । निवृत्ते बाल्यभावे तु व्यक्ते करणसंग्रहे ॥ Paus_30.179 // बुद्धितत्त्वे प्रबुद्धे तु जन्माभ्यासवशात्तु वै । कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ Paus_30.180 // नित्यं क्रियापरो धीमान् ब्रह्मण्यः सत्यविक्रमः । अनन्यथा विशुद्धात्मा दुष्टसङ्गविवर्जितः ॥ Paus_30.181 // व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः । अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ Paus_30.182 // श्वेतद्वीपं समायाति सुराणां यत्सुदुर्लभम् । ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ Paus_30.183 // परं ब्रह्मत्वमायाति तत्कर्मपरमः पुमान् । पश्यन्त्यारोप्यमाणं ये ब्रह्मसूत्रं जगत्प्रभोः ॥ Paus_30.184 // तथानुमोदयन्त्यन्ये यान्ति ते ऽप्यमरावतीम् । श्रुण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ Paus_30.185 // प्राप्नुवन्ति च ते पुव्यमिष्टापूर्तादिकं हि यत् । नारीह्यनन्यशरणा पतिना परिचोदिता ॥ Paus_30.186 // तद्भक्ता सा सती साध्वी कर्मणा मनसा गिरा । नित्यं भर्तरि चाद्रोहा प्रयता साङ्गतेन वै ॥ Paus_30.187 // पवित्तकं जगद्योनेरारोपयतिचाब्जज । सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ Paus_30.188 // देहान्ते देवनारीणां देवानां याति पूज्यताम् । सात्वरुन्धतिपूर्वाणामवा (?वी )k समभिवीक्षते ॥ Paus_30.189 // ज्ञानमासादयत्यन्ते येन यान्त्य (त्य )त्त्युतं पदम् । प्रोत्तारयति बन्धूनां दुष्कृतेभ्यो ऽब्जसंभव ॥ Paus_30.190 // पितॄणां जनकादीनां नाम्ना स्नेहपुरस्तु यः । ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः ॥ Paus_30.191 // दुर्गतेः सुगतिं याति द्युसिन्धोरस्थिरा नरः । यथा सुराणाममृतं नृणां गाङ्गं जलं यथा ॥ Paus_30.192 // स्वधा यथा पितॄणां च कर्मिणां तद्वदब्जज । पवित्रकं kriyìhyÃnÃæ पावनं भूतिवर्धनम् ॥ Paus_30.193 // सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम् । सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशकम् ॥ Paus_30.194 // यः सम्यग्भगवद्भक्तः कृतमन्त्रपरिग्रहः । एवमवे प्रवृत्तौ वा जन्माभ्यासात्सदार्चने ॥ Paus_30.195 // अनन्यत्वेन वै विष्णोः परस्य परमात्मनः । प्रयत्नेनार्थनीयं च महतानेन देशिकः ॥ Paus_30.196 // असन्निधानात् स्वगुरोरभावात्तस्य चाब्जज । प्रवर्तनीयमन्येन गुरुणाभ्यर्थितेन च ॥ Paus_30.197 // कर्मणा मनसा वाचा नेतरस्याधमस्य च । नान्यदर्शनसंस्थस्तु मद्भक्तैस्तत्परायणैः ॥ Paus_30.198 // पवित्रारोहणादीनामर्थनीयो हि देशिकः । मामतिप्रतिपन्नं च अन्तस्थो वेत्ति यद्यपि ॥ Paus_30.199 // कृतार्थमतिभक्तत्वादमुं मन्ये तदा गुरुम् । प्राप्तमुत्तारकं शिष्यो मन्ये भक्तिवशाद् गुरुम् ॥ Paus_30.200 // यत्रैव चित्तवृत्तीनां साम्यमस्ति त्रयस्य च । शिष्यदेशिकमन्त्राणां तन्त्रमोक्षश्च सिद्धयः ॥ Paus_30.201 // ज्ञात्वैवं यस्तु भक्तानामभक्तः संप्रवर्तते । मन्त्रदाने च शिष्याणां सं याति नरके ऽधमः ॥ Paus_30.202 // प्रत्यक्षमेति भक्तानां भक्तिः प्रागर्जिता शनैः । तत्सम्पर्कसमाचारान् मन्त्रदैवतनिन्दनात् ॥ Paus_30.203 // तस्माद्विषयसंभूतं यस्य यद्विषयं स्फुटम् । परेषामात्मनश्चापि तस्य तत्सिद्धिदं स्मृतम् ॥ Paus_30.204 // यत्रास्ति देशिकानां च भक्तिरव्यभिचारिणी । तत्रैव यदि Ói«yÃïÃmabhilëo ऽस्ति पूजने ॥ Paus_30.205 // तदा मन्त्रवरः प्रीतः सन्निधिं kuruta'bjaja । सिद्धस्य समबुद्धेर् वै निष्क्रियस्य तु या क्रिया ॥ Paus_30.206 // अतो ऽन्यस्य क्रियां विद्धि भक्तिपूर्वा तु सा स्मृता । या च तद्विषया भक्तिः पतिवृत्तिसमोचिता ॥ Paus_30.207 // अष्टाङ्गलक्षणा पूर्णा श्रद्धापूता च मोक्षदा । अतो ऽन्या सिद्धिदा सिद्धिर्व्यभिचारफलप्रदा ॥ Paus_30.208 // सर्वस्याहं तटस्थो ऽहमाशयं वेद्मि तत्त्वतः । भक्तिर्मा प्रति वै ताभ्यां यदा ह्यव्यभिचारिणी ॥ Paus_30.209 // मन्त्रात्मनानुगृह्णामि शिष्य गुरुमुखेन तु । नाभक्तेन त्वतो भक्तो दीक्षणीयः कदाचन ॥ Paus_30.210 // नाभक्तस्त्वतिभक्तेन योजनीयस्त्वदर्चने । गुरोरंअभक्ताद्भक्तानां भक्तिरभ्येति तापनम् ॥ Paus_30.211 // शारीरं मानसं दुःखं वर्धते च क्षणात् क्षणम् । भावमासुरतामेति येन यात्यधमां गतिम् ॥ Paus_30.212 // guroraananyaÓaraïÃdbhaktÃnÃæ कमलोद्भव । द्विविधं त्रिविधं दोषमचिरात् क्षयमेति च ॥ Paus_30.213 // अनुग्राह्यादभक्ताच्च सावलेपात् क्रियोज्झितात् । गुरोरकीर्तिं महतीं विद्वेषं सहते न वै ॥ Paus_30.214 // सांमुख्यं दुःसहानां च दोषाणां दिक्षितस्य च । तस्मात्सर्वप्रयत्नेन अदृष्टफलसिद्धये ॥ Paus_30.215 // विहितं यच्च तत्कार्यं शिष्येण गुरुणापि च । नाभक्तः संविदाप्नोति नाभक्तो ध्यानमाप्नुयात् ॥ Paus_30.216 // लाभक्तः संत्क्रियां वेत्ति नाभक्तः शास्त्रविद्भवेत् । नाभक्तमर्चां यागं च वह्निमर्चापयेत्तथा ॥ Paus_30.217 // बन्धापयेन्नमुद्रां च श्रावयेत्समयान्न हि । यो ऽपराधेन वा लोभादभक्तानां जगद्गुरौ ॥ Paus_30.218 // विपर्ययार्थवेतॄणामपहारसरतात्मनाम् । अभिगच्छापयेन्मोहात्स याति नरकं गुरुः ॥ Paus_30.219 // प्रायश्चित्तं हि पूर्वोक्तं तापार्तो नाचरेद्यदि । इत्युक्तमरविन्दोत्थ यत्त्वया परिचोदितम् ॥ Paus_30.220 // भक्तानामुपकाराथ पवित्रारोहणं शुभम् । प्रावृट्काले प्रवृत्ते तु त्रेलीक्योदरवर्तिनाम् ॥ Paus_30.221 // मनुष्यामरसिद्धानां वक्तव्यं चानुवर्तिनाम् । प्रवर्तन्ति हि वेगेन श्रद्धया वत्सरं प्रति ॥ Paus_30.222 // महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे । विभोः शयनसंस्थस्य काले पुष्फलाकुले ॥ Paus_30.223 // गगने लङ्घयमाने तु सबलाकैर्वलाहकैः । कुमुदोत्पलकह्लारैर्भूषिते वसुधातले ॥ Paus_30.224 // वनोपवनौद्याने हरितैः शाद्वलादिकैः । शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते ॥ Paus_30.225 // पवित्रकं कृतं विष्णोरन्तः स्थस्यातितु ष्टिदम् । तस्य प्राग्विहिता विप्र सततं शयनक्रिया ॥ Paus_30.226 // अथोक्तदिवसे ताभ्यां ब्रह्मन्निर्वर्तिते सति । रक्षणीयमवश्यं वै कर्मयागं क्रियापरैः ॥ Paus_30.227 // इति ÓrÅpäcarÃtte महोपनिषदि पौष्करसंहितायां पवित्रारोहणं नाम त्रिंशो ऽध्यायः ॥ ____________________________________________________________________________________________ अथ एकत्रिंशो ऽध्यायः श्रीभगवानुवाच --- पवित्रारोहणं कृत्वा चातुर्मास्यं महामते । निर्वहणीयं नियमैर्विविधैर्लोकपूजितैः ॥ Paus_31.1 ॥ शयनं देवदेवीयम् अर्चयेत् तद् विधिं शृणु । हेमादिरत्नरवचिते सर्वाङ्गपरिशोभिते ॥ Paus_31.2 ॥ भगवत्यनुरूपे च शयने शशिवासिते । सितातपत्रचमरकिङ्किणीवरमण्डिते ॥ Paus_31.3 ॥ वैजयन्तीगणोपेते हेमदण्डाङ्घ्रिभूषिते । वितानकेन दिव्येन कुङ्कुमाद्यैर्विभूषिते ॥ Paus_31.4 ॥ शोभिते चोपरिष्टात्तु तिर्यगूर्ध्वपटावृते । जातीफलादिकैर्लाजसर्वबीजादिपूरिते ॥ Paus_31.5 ॥ विदिक् चित्रपटैर्युक्ते सत्पुष्पप्रकरीकृते । रत्नदीपसमायुक्त इत्यस्मिन् शयने स्मरेत् ॥ Paus_31.6 ॥ श्रीरोदार्णवमध्यस्थं सहस्त्रफणमौलिनम् । हिमकुन्देन्दुधवलं नागनाथं महामते ॥ Paus_31.7 ॥ प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना । ध्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्य प्रसाद्य च ॥ Paus_31.8 ॥ निवेश्य तस्मिन् कर्मार्चां हारकेयूरभूषितम् । श्रीखण्डशाशिबाह्लीकविलिप्तां पुष्पवेष्टिताम् ॥ Paus_31.9 ॥ प्रावृतां नेत्रवस्त्रेण मृष्टरूपैः सुधूपिताम् । स्वबीजं मन्त्रवर्णं तु ओं लक्ष्मीपतये नमः ॥ Paus_31.10 ॥ समुदीर्य धिया चार्ध्यम् अङ्गोपाङ्गक्रमेण तु । द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ Paus_31.11 ॥ कर्मार्चाया अभावात्तु दर्भमञ्जरिजं शुभम् । यथोक्तेन विधानेन विष्टरे विनिवेश्य च ॥ Paus_31.12 ॥ तस्मिन् मन्त्रवरं न्यस्य स्वपद्मगगनोदरात् । निलीनाखिल गण्डादिशक्तिपञ्जरमध्यगम् ॥ Paus_31.13 ॥ व्यक्तीनां मूर्तिदानेन नीत्वा ध्यानान्वितेन च । देवाङ्गमहितं वस्त्रम् अभुक्तम् अमलात्मकम् ॥ Paus_31.14 ॥ क्ष्त्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः । सर्वतत्र्वोपसंहारं चितः शक्तिं तु विन्यसेत् ॥ Paus_31.15 ॥ दक्षिणे त्वभिमानाख्यां मूर्तिं तु चमरोद्यताम् । एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम् ॥ Paus_31.16 ॥ उत्तमां भावयेन् निद्रां करसंवाहने रताम् । पादारविन्ददेशस्थां लालयन्तीं कराम्बुजैः ॥ Paus_31.17 ॥ आदाय चरणे दिव्ये साक्षाछ्रीः सन्निधिस्थिता । आनन्दं ब्रह्मणो रूपं तस्यै देवाधिदेवता ॥ Paus_31.18 ॥ तदन्तः स्मरणानन्दजातविस्मयलोचनाः । स्वनामपदमन्त्रैस्ताः संपूज्याः प्रणवादिभिः ॥ Paus_31.19 ॥ एवं हि देवदेवीयं शयनं कमलोद्भव । यथोक्तं संप्रतिष्ठाप्य चातुर्मास्यपरैर्नरैः ॥ Paus_31.20 ॥ कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् । मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः ॥ Paus_31.21 ॥ प्रदानं धूपदीपानां व्यजनेनानिलोत्थितः । शशिचन्दनसंयुक्तशीतलोदक सत्क्रियाः ॥ Paus_31.22 ॥ कदलीदलकह्लारैः पद्मोत्पलविमिश्रितैः । स्वेदशान्तिं समापाद्य पौनःपुन्येन पूजनम् ॥ Paus_31.23 ॥ वेणुवीणासमोपेतां गीतिं च मधुरस्वराम् । एवं मासद्वये याते जाते मेघरवे ऽम्बरात् ॥ Paus_31.24 ॥ ब्रह्मन् भाद्रपदे मासि द्वादश्यां हि निशामुखे । ईषत् प्रबोधम् आश्रित्य देवदेवो ह्यधोक्षजः ॥ Paus_31.25 ॥ स्थित्यर्थम् अमराणां च परिवर्तनम् आचरेत् । दक्षिणेनाङ्गसङ्घेन त्यक्त्वा चोत्तानशायिकाम् ॥ Paus_31.26 ॥ योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ । मरुच्चक्राक्षसंस्थस्य विश्वबीजस्य पौष्कर ॥ Paus_31.27 ॥ मूलेन्दुमण्डलाच्चाथ अपास्याच्छादनाम्बरम् । आस्ते त्वाश्वयुजे त्वेष द्वादश्यां परमेश्वरः ॥ Paus_31.28 ॥ संत्यजेच्छयनं दिव्यं निशायां कार्तिकस्य (तु )च । उत्थायामरनाथश्च समाक्रम्य पतत्रिरा॥ Paus_31.29 ॥ निःशेषभुवनग्रामवीथीनां दोषशान्तये । विचरत्यप्रमेयात्मा नन्दयंस्तान् सुरादिकान् ॥ Paus_31.30 ॥ आवीक्षयञ्जगत्यस्मिन् स्वकृतं धर्मपद्धतिम् । एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महम् ॥ Paus_31.31 ॥ विविधैरुत्सवैर्दानजपजागरणैः शुभैः । नृत्रगीतसमोपेतैर्विलासैर्हास्यसंयुतैः ॥ Paus_31.32 ॥ krŬamÃnai÷ सुमनसैः प्रयतैः प्रणतैः प्रभोः । एकदेशस्थितैर्विप्र अनन्यमानसैः सदा ॥ Paus_31.33 ॥ मासशेषं तपोनिष्ठैः समर्थैः पुनरेव हि । स्वाश्रमे वामरक्षेत्रे रक्षणीयं महाजनैः ॥ Paus_31.34 ॥ ब्रह्मन् द्वादशरात्रेण षड्रात्रेण शुभेन च (वा ) / असामर्थ्यं त्रिरात्रेण अहोरात्रेण वाब्जज ॥ Paus_31.35 ॥ नयेन् नक्ताशनेनाथ चत्वार्येते शुभव्रताः । मासोपवासनिरतैर्नरैः परमवैष्णवैः ॥ Paus_31.36 ॥ अन्ते त्रिद्वयेकरात्रं वा कार्यम् अच्युतजागरम् । पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ Paus_31.37 ॥ सवाद्यैर्मधुरैर्नृत्तैरपहासैः तु इर्षदैः । जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ Paus_31.38 ॥ समर्चयेच्छ्रीनिवासं जुह्वान् ध्यायन् जपन्नपि । भोगैः षड्रसपूर्वैस्तु सूपूर्णैशैपचारिकैः ॥ Paus_31.39 ॥ अर्ध्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः । ब्राह्मे मुहूर्ते द्वाश्यां मन्त्रमूर्तिं यजेद्धरिम् ॥ Paus_31.40 ॥ शङ्खध्वानसमोपेतैर्दुन्दुभीपटहस्वनैः । वन्दिवृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ॥ Paus_31.41 ॥ महाजयजयारावैः पुनःपुनरुदीरितैः । प्रबोधलक्षणैस्तोत्रैरुत्थाप्य शयनात्ततः ॥ Paus_31.42 ॥ महता विभवेनाथ मण्डलादौ यजेत्क्रमात् । महत्स्नपनपूर्वैस्तु भोगैः पूणैर्यथोदितैः ॥ Paus_31.43 ॥ महादीपैः प्रभूतैस्तु साङ्कुरैः पालिकागणैः । फलैः पनसपूर्वैस्तु मध्वाज्यतिलचर्चितैः ॥ Paus_31.44 ॥ पुष्पार्ध्यचन्दनाद्यनतैर्ब्रह्मसूत्रविभूषितैः । मालतीमल्लिकापूर्वसमुत्थैर्मञ्जरीगणैः ॥ Paus_31.45 ॥ कदम्बचूतश्रीवृक्षऋजुशाखासमन्वितैः । तरण्डैः सूत्रसम्बधैः कुङ्कुमाद्यैःसुपूजितैः ॥ Paus_31.46 ॥ गोभूहेमादिकैदानैश्चित्रैः प्रावरणैः शुभैः । एवमिष्ट्वा तु होमान्तं ग्रामं वा नगरं गृहम् ॥ Paus_31.47 ॥ सपवित्रेण यानेन सचक्रेण शुभेन वा । मन्त्रास्त्रकुम्भयुक्तेन तद्बिम्बोदरकेण वा ॥ Paus_31.48 ॥ ब्रह्मघोषसमेतेन गीतवाद्यान्वितेन च । गणिकाभगवद्भक्ताः सहनागरिकैर्जनैः ॥ Paus_31.49 ॥ parivrìbrahmacÃrÅbhirjapastutiparÃyaïai÷ / महता केतुयुक्तेन सितच्छत्त्रावृतेन तु ॥ Paus_31.50 ॥ प्रदहन् सुरभिं धूपं पृथक् साम्यं च गुगुलुम् । यानमेवं परिभ्रम्य द्रविणं चार्थिषु क्षिपेत् ॥ Paus_31.51 ॥ ततः प्रदक्षिणीकृत्य चतुर्धां प्रणिपत्य च । सर्वाङ्गैर्दण्डवद् भूमौ भक्त्या तु पुरुषोत्रमम् ॥ Paus_31.52 ॥ रथस्थं आलयस्थं तु चेतसा संस्तुवन् जपन् । प्रक्षिपन् चार्ध्यपुष्पे तु लाजान् सिद्धार्थकान् फलान् ॥ Paus_31.53 ॥ दृष्टं यदेव दिग्देवं भावयेत् सर्वदिक् तथा । चङ्क्रमेद्भवनं कृत्स्नं स्थितिं बध्नाति येन वै ॥ Paus_31.54 ॥ भक्तानां भगवान् भक्तौ दिक्कालाद्यैर् अनाहतः । एतत्प्रदक्षिणं नाम सामान्यं सर्वदेहिनाम् ॥ Paus_31.55 ॥ समभ्यस्तं परिज्ञातं ददाति पदमाच्युतम् । जानुभ्यां सहपाणिभ्यां जानुभ्यां वा समाचरेत् ॥ Paus_31.56 ॥ सकृत् संवत्सरस्यान्ते त्रिसन्ध्याद्वादशीषु वा । एकमेव तथेज्यान्ते शिरसावनतेन तु ॥ Paus_31.57 ॥ समभ्यर्च्य ततो भावम् अचिराद् एव कर्मिणाम् । फलं यच्छति देहान्ते क्रमाल्लोकास्तु वैभवाः ॥ Paus_31.58 ॥ कृतेज्यः परया भक्तया प्रणम्यैवम् अधोक्षजम् । प्रदक्षिणैर् अर्चनीयं प्रणिपातसमन्वितैः ॥ Paus_31.59 ॥ सर्वक्षेत्राभिगमनात् सर्वतीर्थाटनात् तु वै । फलं ददाति भगवान् भक्तस्य चरणार्चितम् ॥ Paus_31.60 ॥ प्रदक्षिणीकृता येन मूर्तिर्मन्त्रात्मनो हरेः । दोषैः प्रदक्षिणीकृत्य त्यक्तः संभवगैर्नरेः ॥ Paus_31.61 ॥ भगवत् कर्मदीक्षाणां भक्तानां भावितात्मनाम् । प्रकृष्टम् एतद् व्यापारं दक्षिणं शुभवर्त्मनि ॥ Paus_31.62 ॥ ज्ञानगोलकतुल्यत्वात् चक्रवद् भ्रमणात् तु वै । प्रददाति शुभं नित्यं क्षिणोति क्लेशसंचयम् ॥ Paus_31.63 ॥ भगवत् कर्मनिष्ठानां देवायतनवासिनाम् । भक्तानाम् अपि वान्येषां कर्मवाग् इन्द्रियात्मकम् ॥ Paus_31.64 ॥ अन्तर्गर्भगृहे विष्णोर्गर्भाद् वा आननमण्डपे । प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना ॥ Paus_31.65 ॥ वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् । दोषकृन्मन्त्रमूर्तीनाम् एवं देहम् असिद्धिकृत् ॥ Paus_31.66 ॥ जानुप्रदक्षिणं कृत्वा अन्तः सन्निकटे विभोः । विरुद्धम् अपरं विप्र भक्तानां चरणभ्रमः ॥ Paus_31.67 ॥ उपानत् pÃdukÃrƬhacchatro«ïÅ«adharÃstathà / यानाश्वशिबिकासंस्थः ताम्बूलाद्यं हि चर्वयन् ॥ Paus_31.68 ॥ krŬÃpak«ihilÃdaï¬adarpaïaæ व्यञ्जनं वहन् । प्रहसन्नथवामोदम् उच्छ्वसन् प्रलपन् बहु ॥ Paus_31.69 ॥ vilÃsakelikrŬÃæ च कुर्वन् कुपितमानसः । त्वराविष्टः शुभार्थी यो लभेन् नात्र भ्रमन् फलम् ॥ Paus_31.70 ॥ अनन्यबुद्धिना तस्मात् तग्दतेनान्तरात्मना । कार्यं शुभेप्सुना नित्यं गृहायतनयानगे ॥ Paus_31.71 ॥ यस्माद् वै भूरिफलदम् अल्पक्लेशं महामते । एकबेरम् अनन्तं च महामोक्षकरं परम् ॥ Paus_31.72 ॥ एवं प्रदक्षिणीकृत्य कृत्वा pu«päjaliæ ततः । अवतार्य रथान्मान्त्रं चक्राधिष्ठानपूर्वकम् ॥ Paus_31.73 ॥ पूजनीयं पुनरपि mudrÃbaddhäjaliæ ततः । तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम् ॥ Paus_31.74 ॥ अर्ध्यधूपप्रदानाद्यैः क्षमयेत् पुरुषोत्तमम् । यानपात्रं तथा च्छत्रं प्रतिपाद्य सदक्षिणम् ॥ Paus_31.75 ॥ शयनं स्वगुरोर्विप्र द्विजानां तदसन्निधौ । कृत्वा जानुद्वयं भूमौ baddhäjaliridaæ पठेत् ॥ Paus_31.76 ॥ देव सर्वेश्वरानादे कर्मणानेन चाखिलाम् । शुभां गतिं जनो यातु प्रीतिं त्वं परमां भज ॥ Paus_31.77 ॥ भोजयेद् ब्राह्मणान् पश्चाद् विविधैः पानभोजनैः । श्रद्धया दक्षिणान्तैश्च तृप्त्यर्थं पितृसन्ततेः ॥ Paus_31.78 ॥ अनुयागं ततः कुर्याद् बन्धुभृत्यसमान्वितः । विभवे सति वाब्जोत्थ कार्यमेवमनाकुलैः ॥ Paus_31.79 ॥ द्रष्टव्यम् अमरैर्देवं क्षेत्रे ब्रह्मरथे स्थितम् । ग्रामीये नागरे स्थाने विमाने वा स्थितं प्रभुम् ॥ Paus_31.80 ॥ इत्येवमुक्तं भक्तानां विधानं कौमुदीयकम् । यस्य सालोक्यतापूर्वं फलं भाववशात् स्थितम् ॥ Paus_31.81 ॥ पवित्रारोहणाद्यं च भक्तानां भावितात्मनाम् । युदक्तमेवम् अखिलं यथाकमलसंभव ॥ Paus_31.82 ॥ अस्वातन्त्राद् असामर्थ्याद् वित्ताभावात्तु वा द्विज । द्वादशीष्वखिलास्वेवं कुर्यात्संवत्सरान्तरे ॥ Paus_31.83 ॥ वारिते ऽपि निशायां तु चातुर्मास्ये तु संयमे । भक्तैर्निर्वहणीयं च तुलाभागावसानिकम् ॥ Paus_31.84 ॥ प्राक् भवेत्रुलभो (गात्तु )गस्तु ?द्वादश्यां विगतं यदि । निशायाम् आचरेत् कृत्स्नं पारम्यं तत् तिथेर्यतः ॥ Paus_31.85 ॥ कुर्याद्व्रतवरं चैव पञ्चाहमुभयोरपि । एकादशीपूर्णिमान्ते तुलाद्वै वृश्चिकावधि ॥ Paus_31.86 ॥ मधुमांसपरित्यागं मदिरास्त्रीनिषेवणम् । मारणं मृगजातीनां द्रुमविच्छेदनं तथा ॥ Paus_31.87 ॥ वनदाहं च वसुधास्वातं कुद्दालकादिना । तानं गोपशूनां च वधबन्धादिकं नृणाम् ॥ Paus_31.88 ॥ निशाटनम् अवर्णानां व्यवहारं तु तैः सह । मृष्टोदनं तु साभ्यङ्गं सर्वं यत्नाद् विवर्जयेत् ॥ Paus_31.89 ॥ उपसंहारदिवसाद् अपरे ऽहनि पद्मज । भक्तानाम् आस्तिकानां च विहितं वत्सरं प्रति ॥ Paus_31.90 ॥ कर्तव्यम् अभिषेकं च स्वस्तिशान्तिशुभाप्तये । तस्माद् अनुग्रहधिया कर्ताचार्यवरेण तु ॥ Paus_31.91 ॥ जनन्या जनकेनाथ ऋत्विग्भिर्वा वयो ऽधिकैः । गुरोरसन्निधानाच्च साधकः साधकैस्तु वा ॥ Paus_31.92 ॥ भद्रासने समारोप्य साम्बुजे स्वस्तिकाङ्किते । सूत्रिते नवनाभे तु पद्मे vëÂadale ततः ॥ Paus_31.93 ॥ कुङ्कुमाद्यैर्विलिखिते कुसुमैर्वा सुपूरिते । नेत्रवस्त्रैः परिच्छन्ने यथोक्तरजसा कृते ॥ Paus_31.94 ॥ घण्टाविधानपूर्णैस्तु प्राक्स्थितैर्वा नषैर्युते । जातबीजशरावैस्तु शुभपूर्णयवाङ्कितैः ॥ Paus_31.95 ॥ दधिदर्पणसच्छत्रपुष्पैः सन्माङ्गलीयकैः । सर्वबीजादिकैत्सर्वैः सुगन्धैः श्रीफलादिकैः ॥ Paus_31.96 ॥ मङ्गल्यगीतिभिर्वाद्यैर्ब्रह्मघोषसमान्वितैः । आचार्यैः पञ्चरात्रज्ञैर्जपध्यानपरायणैः ॥ Paus_31.97 ॥ प्रभवाप्ययसद्ब्रह्मसदागममतस्थितैः । अलाबुवीणाजलजैर्वंशघण्टारवैः सह ॥ Paus_31.98 ॥ ज्वालासुमनसः पूर्णकुम्भसद्वृक्षमञ्जरीः । साकारविविधाकन्यालंकृतं यज्ञमन्दिरे ॥ Paus_31.99 ॥ दूर्वादीनपि चर्वद्भिर्गोवृषैर्बालवत्सकैः । परितश्चावृते गोभिर्वन्दिवृन्दसमाकुले ॥ Paus_31.100 // वृद्धये तु परां लक्ष्मी सर्वशक्तिसमन्विताम् । प्राप्तये त्वाच्युतं सत्यं शाश्वतं पदमव्ययम् ॥ Paus_31.101 // भक्तानां विहितं स्नानविधिनानेन पौष्कर । पूर्वोद्दिष्टेन विधिना अधिवास्य यथाक्रमम् ॥ Paus_31.102 // हेमाद्यं रत्नखचितं प्रागुक्तरचनान्वितम् । नवकं कलशानां तु न्यस्तव्यमुदकोदरम् ॥ Paus_31.103 // सर्वेषां वरुणं तावद्धयेयं फणिरथस्थितम् । वरदाभयहस्तं च प्रोग्दिरन्तं सुधारसम् ॥ Paus_31.104 // स्वाद्वाख्यं क्षीरसंज्ञं च (तु )एकभावत्वम् आगतम् । vicitramakarÃrƬhaæ रत्नपात्रकरोद्यतम् ॥ Paus_31.105 // वरपाणिं समुद्रं च ध्येयं सर्वत्र चाम्बुवत् । नारायणाङ्घ्रिसंभूतां पूर्वे जनघटोद्वहाम् ॥ Paus_31.106 // आग्नेये kacchapÃrƬhÃæ यमुनां देवपूजिताम् । मण्डूकाम्बुजसंस्थां च दक्षिणे तु सरस्वतीम् ॥ Paus_31.107 // शनैः प्रवाहसंज्ञां च पाशबन्धविमोक्षणीम् । नैरृते वृषभस्थां च पश्चिमे सिंहवक्त्रकाम् ॥ Paus_31.108 // ऐरावतीं तु वायव्ये कलशे तु गजस्थिताम् । ईशानपद्ममध्ये ऽत्र वितस्तां मीनगां घटे ॥ Paus_31.109 // नर्मदां mahi«ÃrƬhÃæ समाङ्गां देवपूजिताम् । वृ (दृ )षद्वतीं देविकां च परोष्णीं बडबाह्वयाम् ॥ Paus_31.110 // सिन्धुः ककुप्सु सर्वासु अष्टासु परितः क्रमात् । उपकुम्भेषु वाब्जस्थाः सर्वास्तोयघटोद्यताः ॥ Paus_31.111 // कुसुमैःस्तबकैर्युक्ता जलमुग्दीर्यमानसाः । वासुदेवादिमूर्तिशैः ÓatëÂaparimantritai÷ // Paus_31.112 // पूजितैरभिषेकं च दद्यात् सर्वफलाप्तये । ध्यात्वाधारे तु हेमाद्ये एवं चक्रगते ऽम्बुजे ॥ Paus_31.113 // नदीसमुद्रवरुणयथोक्ते पूर्वनिर्मिते । उत्कृष्टमुक्तारत्नादये स्वस्तिकाद्यैर्विभूषिते ॥ Paus_31.114 // द्वादशारासु मासेकेशवाद्यैरधिष्टिते । सर्वाङ्गदेवतोपेते मन्त्रमन्यस्ते प्रतिष्ठिते ॥ Paus_31.115 // तदम्बुना तु वा कुर्यात् स्नानं चावभृथं शुभम् । प्रत्यहं तज्जलं मूर्ध्नि धारणाद् अभिवादनात् ॥ Paus_31.116 // मुच्यते सर्वदोषेभ्यो मङ्गल्यं वृद्धिमेव च । तीर्थेभ्यस्त्वासमुद्रेभ्यो गङ्गादिसरितो गणात् ॥ Paus_31.117 // स्नानोत्थं फलमाप्नोति भावितात्माच्युताश्रयी । कृते चावभृथस्नाने परितुष्टो ऽथ साधकः ॥ Paus_31.118 // भगवत्पदसिद्यर्थं गुरुपादाम्बुना स्वयम् । दक्षिणेन करेणैव स्वमन्त्रं मनसा स्मरन् ॥ Paus_31.119 // मूर्ध्नि संसिच्य शङ्खाख्यमुद्रया चोर्ध्ववक्त्रया । अम्बुसिक्ते ऽम्बरे ऽपास्य परिधायापरे ततः ॥ Paus_31.120 // प्राग्वदुष्णीषपूर्वैस्तु पुष्पैर्गन्धैस्तु भूषणैः । शरीरम् अभ्यलंकृत्य उपविश्यासने ततः ॥ Paus_31.121 // यथोदितं पुरास्त्रेण कुर्यान्निर्भर्त्सनं ततः । अभिनन्द्य कृतन्यासो मङ्गलार्ध्यपुरस्सरान् ॥ Paus_31.122 // नृपोपकरणान् सर्वान् छत्रचामरपश्चिमान् । देशिकेन्द्रकरात् प्राप्य समुत्थायासनात् ततः ॥ Paus_31.123 // नमस्कृत्य जगन्नाथं परमेश्वरम् अच्युतम् । अनलालयम् आसाद्य देशिकेन्द्रेण वै सह ॥ Paus_31.124 // पुष्पस्त्रग्गन्धधूपैश्च फलैर्बीजैस्तु वा (चा )ञ्जलिम् । पूरयित्वार्चनं कृत्वा विभोर्वह्निगृहान्तरे ॥ Paus_31.125 // संस्मरन् हृदि मन्त्रेशम् उपविश्याग्निसंमुखम् । ततो मन्त्राभिजप्तेन साम्बुना विष्टरेण तु ॥ Paus_31.126 // प्राग्वदामस्तकात् सर्वं स्पृशेद्धयानधिया शुचि । कुर्याद् विन्यस्तदेहं तु ध्यात्वा मन्त्रं करोदरे ॥ Paus_31.127 // गन्धपुष्पार्ध्ययुक्तं तद् दद्यान्मूर्ध्नि शिरोहृदि । सौत्रं वा कुसुमं दार्भा (?भं ) स्वे ऽम्बरे मेखलासूत्रे उपवीते ऽथ कूर्परे । कृत्वा सम्यम् निविष्टं प्राक् दद्यात् शिष्यकराम्बुजे ॥ Paus_31.128 // (...) एवम् ऐक्यं समापाद्य सगुणेनानलेन वै । आमोक्षात् सर्वसिद्धीनां तस्य सांमुख्यसिद्धये ॥ Paus_31.130 // गुरुः समाचरेद्धोमं पूर्णान्तं पुनरेव हि । मिश्रीभूतैः समिद्द्रव्यैः सप्तभिः शर्करान्वितैः ॥ Paus_31.131 // मध्यस्थं मन्त्रमूर्तेर्वै sëÂakaæ जुहुयात् शतम् । सहस्त्रं वायुतं विप्र दद्यात् पूर्णाहुतिं ततः ॥ Paus_31.132 // सविष्टरम् अधोवक्त्रं स्त्रुचाम् उपरि विन्यसेत् । स्त्रुचम् अभ्यर्च्य पुष्पाद्यैराज्यपूर्णां स्त्रुचं ततः ॥ Paus_31.133 // कुर्यात् पूजां सुगन्धाक्तैः पुष्पैः सार्ध्यैर्निरम्बुभिः । उक्तसंख्यं त्वतस्त्वाज्यं तदर्धम् अथ होमयेत् ॥ Paus_31.134 // पूजान्ते पातयेत् पूर्णां पुनरेव यथोदिताम् । शतात् सहस्त्राद् अयुताल्लक्षाद् वामललोचन ॥ Paus_31.135 // ज्ञानात्मा पूर्वमूर्तीनां चतुर्थांश पृथक् पृथक् । तत्समं हृदयादीनाम् अथोर्ध्वम् अखिलासु च ॥ Paus_31.136 // परमेश्वरकान्तासु तदर्धेन तु पौष्कर । lächanÃbharaïÃdÅni सर्वाणि जुहुयात् क्रमात् ॥ Paus_31.137 // साधारासनमन्त्राणां षण्णां कालात्मरूपिणाम् । गुर्वादीनां च विहितमर्धं lächanatarpaïam // Paus_31.138 // सारस्त्राणां लोकपालानां द्वार्स्थानां कमलोद्भव । गुरुपूर्वक्रमाद् हुत्वा अर्धम् अर्धं यथाक्रमम् ॥ Paus_31.139 // कार्या चैकाधिका संख्या विषमार्धस्य चाहुतेः । आज्यहोमस्य विप्रेन्द्र तद्वद् एव अम्बुजादिषु ॥ Paus_31.140 // ब्रह्मयज्ञद्रुमोद्भूताः पूजज्ञानद्रुमोत्थिताः । एवं क्षीरतरुभ्यो वै समिधस्त्रिमधुप्लुताः ॥ Paus_31.141 // जुहुयाद् विधिवन्मन्त्री नयन्मन्त्रगणं क्रमात् । तृप्तिं पूर्णप्रदानैस्तु अंशांशहवनैः कृतैः ॥ Paus_31.142 // स्वबुद्धिसंख्याहोमेन स्वाङ्गं वै विश्वविघ्नजित् । तर्पणीयश्च पूर्णान्तम् एवम् अन्ते ऽनलो द्विज ॥ Paus_31.143 // पूर्णान्तेन नयेत्रृप्तिं मन्त्रव्यूहे कृते हृदि । इति संपादिते होमे दद्यात् pu«päjaliæ ततः ॥ Paus_31.144 // तिलकं चोर्ध्वपुण्ड्रं वा कुर्याद् वै भूतिना शिशोः । स्वस्थानेषु हृदा वर्म शिरोमन्त्रेण च क्रमात् ॥ Paus_31.145 // हृन्मन्त्रेण प्रयोक्तव्यं सर्वदा सर्वकर्मसु । तस्य सर्वाणि कर्माणि सदा तेन समाचरेत् ॥ Paus_31.146 // सर्वमन्त्राख्यभूतस्य विधिमेवं समाचरेत् । कृते चास्त्रवणे वारिबिन्दवः स्त्रुङ्मुखात् च्युताः ॥ Paus_31.147 // दद्यात् करेण शिरसि प्रणीताभाजनात् ततः । होममेतन्मुमुक्षोर्वै निष्कामस्य पुरोदितम् ॥ Paus_31.148 // सकामस्य मुमुक्षोर्वै कुर्यात् सालंकृतस्य च । काङ्क्षितं नानुजानाति सर्वज्ञो हृदये स्थितः ॥ Paus_31.149 // अप्रार्थितो ऽपि स्वर्गं तु भक्तानां यो ददाति च । किमदेयं हि तस्यास्ति तस्माद् अभ्यर्थनां त्यजेत् ॥ Paus_31.150 // एतावदर्थनीयं च परमेश्वरम् अच्युतम् । जन्तुना कृतपूजेन नित्यमेव महामते ॥ Paus_31.151 // मम यच्छ परां भक्तिं यया त्वं मे प्रसीदसि । त्वयि प्रसन्ने देवेश किं न प्राप्तं मया भुवि ॥ Paus_31.152 // इत्युक्तस्त्वरविन्दाक्ष आभिषेचनिको विधिः । समाप्य भगवत् शास्त्रश्रवणे ऽधिकृतो भवेत् ॥ Paus_31.153 // अधिकारपदं दिव्यम् आसादयति वैष्णवम् । येनातिभक्तः संसारादुत्रारयति संकटात् ॥ Paus_31.154 // कृते कलशदाने ऽथ सक्तुना पललादिना । मण्डलाद्बाह्यतो दद्यात् प्रादक्षिण्येन पौष्कर ॥ Paus_31.155 // सर्वदिग्भगवन्भूत ?बलिं दत्र्वा सहाम्बुना । सतिलोदकम् अध्वाज्यगन्धपुष्पान्वितेन च ॥ Paus_31.156 // कार्या पितृक्रिया प्राग्वदोदनेनानलाग्रतः । बहिर्मण्डलवत् कुण्डाद् बलिदाने कृते सति ॥ Paus_31.157 // आचम्य पूजयित्वाजं कुम्भात्कुण्डाच्च मण्डलात् । क्षान्त्याथ भुक्तं पूजार्थं माननीयो यथाविधि ॥ Paus_31.158 // साङ्गं सपरिवारं च धूपयित्वा यथाक्रमम् । तत् क्षान्तिप्रार्थनां कृत्वा निरम्बुकुसुमादिकैः ॥ Paus_31.159 // वह्निपूजां समापाद्य नमस्कृत्य यथाविधि । तच्छक्तिम् आत्मसात् कृत्वा हृदा संहारमुद्रया ॥ Paus_31.160 // विसृज्य स्त्रुक्स्त्रुवे कुर्यात् परिषेचनम् अम्बुना । यज्ञभूमेः स्वशिरसि प्रणीतोत्थम् अथोदकम् ॥ Paus_31.161 // अथ द्वाभ्यां च संहृत्य हृदि तत्स्थितम् अच्युतम् । स्तरोपसंहृतिं कृत्वा मधुक्षीराम्बुना ततः ॥ Paus_31.162 // संप्राप्य यरूवसुधामानलीमपि पद्मज । सर्वम् अम्भसि निक्षिप्य समाहृत्यार्ध्यपूर्वकम् ॥ Paus_31.163 // अनुग्रहार्थं शिष्यस्य अनुयागं समाचरेत् । भगवद्यागवत्कार्यं यागं तेनापि वै गुरोः ॥ Paus_31.164 // दत्त्वा शिष्यं ततो यायाद् आत्मयागे कृते सति । यथावद् अद्यप्रभृति मन्त्राराधनम् आचरेत् ॥ Paus_31.165 // मोहालस्यादिकैर्देषैर्बुद्धिपूर्वेण चेतसा । नाचर्तव्यं विभोः पुत्र परित्यागं हि पूजने ॥ Paus_31.166 // जपे तथाग्निभवने स्नाने दाने यथोदिते । स्तुतिपाठे यथा शास्त्रचिन्तने श्रवणे ऽपि च ॥ Paus_31.167 // व्याख्याने भव्यबुद्धीनां नारायणरतात्मनाम् । शिरसा दधताम् आज्ञां कृत्वा पादाभिवन्दनम् ॥ Paus_31.168 // प्राणयात्रां ततः कुर्यात् नैवेद्यप्राशनादिकाम् । कृतोपवासा ये ऽश्रन्ति प्रापणं पारमेश्वरम् ॥ Paus_31.169 // संप्रदानावशिष्टं च पूतदेहा नरास्तु ते । वन्दनीया नराणां च मान्या वै सिद्धिसन्ततेः ॥ Paus_31.170 // अन्वात्मतत्र्वं विज्ञेयं विहितं तस्य सर्वदा । आत्मनैवात्मसिद्ध्यर्थं यागमन्नेन तेन च ॥ Paus_31.171 // सहयज्ञावशिष्टेन साम्बुना च फलादिना । अनुयागं च तं विद्धिं आत्मनात्मनि यत्कृतम् ॥ Paus_31.172 // कुर्वन्ति भोजनात् पूर्वं प्रत्यहं प्राशनं तु ये । तच्छक्रिग्रहणं प्राणे प्रयोजनवशात् तु वा ॥ Paus_31.173 // भावभक्तिसमायुक्ताः सन्मार्गस्था दृढव्रताः । अप्रयत्नेन ते यान्ति देहान्ते पदमाच्युतम् ॥ Paus_31.174 // येषां व्रतमिदं दिव्यं नराणां पुण्यकर्मणाम् । ते सर्वव्रतिनां मूर्ध्नि तिष्ठन्ति मखयाजिनाम् ॥ Paus_31.175 // मन्त्रब्रह्मात्मनोविष्णोः सम्यग्विधिनिवेदितम् । शुभं तस्य परिज्ञेयं मत्वा वापमिदं पुनः ॥ Paus_31.176 // इदं तदमृतं ब्रह्म इदम् आयुरनश्वरम् । इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ Paus_31.177 // इदमिन्दुरखण्डं च स्थितम् अन्नात्मना स्वयम् । पर्जन्यदस्य भगवान् व्यञ्जनस्थितसिद्धये ॥ Paus_31.178 // हार्दानलात्मना भुङ्क्ते अध्यक्षः परमेश्वरः । तच्छक्त्यानुगृहीतत्वात् सो ऽहं प्रकृतिगः पुमान् ॥ Paus_31.179 // एवमन्नदमन्नादं ज्ञेयम् अन्नं पुरः स्थितम् । बाह्यतः sväyadÃnena संबोधम् उपयाति च ॥ Paus_31.180 // यथा तथाम्बुनाभ्येति देहस्थो हुतभुक् प्रभुः । कारणं रसम् अन्नस्य षड्गुणं षड्विधस्य च ॥ Paus_31.181 // आत्मब्रह्मा ततः तस्माद् ईषत् कारणेन तु । सांमुख्यम् आत्मनां नीत्वा ततो ऽन्नं जुहुयात् शनैः ॥ Paus_31.182 // प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया । तुर्यापेक्षावशेनैव जुहुयाद् वाहुतित्रयम् ॥ Paus_31.183 // सहृदा मूलमन्त्रेण भुञ्जीयात् कवलैस्ततः । प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमान्त्रितम् ॥ Paus_31.184 // तोयं तद्ध्यानपादाब्जपरिस्त्रुतमथापि वा । प्रतिष्टितस्य वा पूर्वं तदाकृतिधरस्य च ॥ Paus_31.185 // यतः तत्सर्वम् आपन्नं सर्वदोषक्षयङ्करम् । सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ Paus_31.186 // पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यः पद्मसंभव । अतस्तु भोजनान्ते वै हार्दाग्नेस्तर्पणं परा ॥ Paus_31.187 // भावभक्तिपरो नित्यं कं पिबेद् आज्यदोहवत् । ब्रह्मतीर्थे तदा पाने द्विः पठेद्वा चतुः क्रमात् ॥ Paus_31.188 // दत्रशिष्टस्य चान्नस्य प्रापणाख्यस्य वै तदा । माहात्म्यम् एवम् अतुलं परिज्ञेयं यथोदितम् ॥ Paus_31.189 // यागावसाने योग्यानां भक्तानां परमेश्वरे । पितॄणां तर्पयेन् नित्यं दयाद्वै प्रीतये विभोः ॥ Paus_31.190 // यो वेत्त्येवं महत्तां च नैवेद्यस्याच्युतस्य च । विधिपूर्वं समश्राति सयात्यच्युतसाम्यताम् ॥ Paus_31.191 // व्रतज्ञेन जगद्योनेर्भक्तेन च विशेषतः । प्राणवद् रक्षणीयश्च प्राणेभ्यो नित्यमेव हि ॥ Paus_31.192 // अन्नदानादिना सम्यग्विधिनानेन शक्तितः । परां प्रीतिं समभ्येति तस्य वै परमेश्वरः ॥ Paus_31.193 // मूर्तमन्नं परं ब्रह्म पूजितं प्रददाति यः । भगवत् तत्र्ववेतॄणां दत्तं तेनाखिलं भवेत् ॥ Paus_31.194 // व्रतपर्यन्तकाले तु स्थानेष्वायतनादिषु । पुण्येषु सन्मुद्दूर्तेषु तिथिलग्नाश्रितेषु च ॥ Paus_31.195 // कृत्वाक्षयं भगवतो दत्रम् अक्षय्यम् एति च । सत्पात्राणां तदग्रे तु येन तुष्यत्यधोक्षजः ॥ Paus_31.196 // अपात्राणाम् अभक्तानां नास्तिकानां दुरात्मनाम् । वर्जनीयं प्रयत्नेन स्वानुष्ठानपरेण तु ॥ Paus_31.197 // स्त्रीशूद्राणां पशूनां च भृक्तानां विशेषतः । सकामो वाथ निष्कामो मन्त्रज्ञः सद्व्रतस्थितः ॥ Paus_31.198 // मन्त्रपूतं हि नैवेद्यं निषिद्धानां ददाति यः । सिद्धो ऽपि याति पातिव्यमारुरुक्षुस्तु किं पुनः ॥ Paus_31.199 // पौष्कर उवाच --- ज्ञातुमिच्छामि देवेश तत्तत् संक्षेपतो यथा । लौकिकं यत्र्वयोद्दिष्टं भगवद्धर्मसंग्रहम् ॥ Paus_31.200 // श्रीभगवानुवाच --- धनेन धर्मलब्धेन भूरिणाल्पेन वा पुनः । अधिकृत्याच्युतं देवं यदि वाप्यशुभं शुभम् ॥ Paus_31.201 // भगवत्प्रीतये त्विष्टं सदस्यैः तन्मयैः सह । क्रतुवत् स्वल्फलदा स्वर्गदा यद्यपि स्मृताः ॥ Paus_31.202 // सकामानां हि तत्रापि तेन तत्फलदास्तु वै । अकामानां तु भक्तानां नूनम् अच्युतलोकदाः ॥ Paus_31.203 // कृच्छ्रचान्द्रायणादीनि तपांसि विविधानि च । कृतानि भगवत्प्रीत्यै यथाभिमतदानि च ॥ Paus_31.204 // यावज्जीवाधिकारं तु यदेभ्यो ऽभिमतं हि यत् । प्रीत्यर्थं परमेशाय अङ्गीकृतम् अस्वेददम् ॥ Paus_31.205 // तत्फलत्याचिरेणैव दिव्यज्ञानात्मना तु वै । पुण्यम् आसाद्य वै क्षेत्रं तत्र चागतमव्ययम् ॥ Paus_31.206 // स्थले वा patrapu«pÃdyairyor'cayatyaniÓaæ व्रती । भक्त्या ह्यनन्यचित्तसतु देहान्ते तस्य देहिनः ॥ Paus_31.207 // प्रसादाद् देवदेवस्य स्थितिः स्यात् सार्वलौकिकी । पूजां विष्णुवद् आप्नोति यावद् जीवावधिं तु सः ॥ Paus_31.208 // देहावसानसमये श्वेतद्वीपं प्रयाति च । भक्तिश्रद्धापरो विद्वान् नारायणपरायणः ॥ Paus_31.209 // तैर्विमानैश्च मार्गेण ह्यचिराद्यान् महामते । सुप्रसिद्धैः सुगन्धैस्तु हृद्यैः पुष्फलैः शुभैः ॥ Paus_31.210 // "अर्चिराद्यान् mahÃmate"ityantaæ प्रथमो राशिः ÷-- पश्चात् "vibhavavyÆha"ityupakramya"depÃdÃmbupÆrvaæ तु तिलसत्फलचर्वणम्" इत्यन्ता अर्धन्यूना श्लोकविंशतिः द्वितीयो राशिः-- अथ च "suprasiddhai÷"ityupastutya"tadbhÆta दर्शिते नैव मार्गेण महता मुने" इत्यन्ता श्लोकद्वाविंशतिः तृतीयो राशिः, अत Ærdhvaæ"k­tvà चाघ्राय" इत्युपक्रम्य ÃcÃdhyÃyasamÃk«i"caturtho राशिः द्वितीयकोशवर्गे यथा--- प्रथम, द्वितीय, तृतीयराशयः यथापूर्व लिखिताः चतुर्थस्य आरम्भस्तु मिद्यते यथा --- तृतीयराशेरनन्तरं पुनरपि द्वितीयराशिम् आन्तं लिखित्वा तृतीयराशिं परित्यज्य तुरीयराशिरनुस्यूततया समग्रा लिखिता वर्तते कोशवर्गद्वये ऽपि द्वितीयतृतीयराशयोः व्युत्क्रमेण लेखनमेव विपर्यासे हेतुः-- अत्रैवं समाधिः---द्वितीयतुरीयराश्योरनालक्षितसन्धिबन्धतया स्थितिः ग्रन्थस्य परिपाटी अनुसीव्यति, न विश्लेषयति च, यः पुनरन्तरा--- पतितः तृतीयो राशिः स तु तुरीयेण राशिना साकं कथंचिदपि नान्वेतुं शक्नोति । प्रत्युत प्रथमेन राशिना समं सुघटितसुन्धानः प्राप्तावसरश्च संपद्यते । अस्मात् परं द्वितीयराशिः साधूपक्रमः ग्रन्थानुपूर्वीं पुष्णाति । अतः दर्शितानुसारेण ग्रन्थपरिपाटी संनिवेशिता । परमतः सुधियः प्रमाणम् । योऽर्चयत्यच्युतं भक्त्या वने वा पर्वतान्तरे । बहवो ऽभिमतान् कामान् प्राप्नोत्यप्रार्थितांस्तु वै ॥ Paus_31.211 // देहान्ते वासवादीनां संपूज्यो भगवानिव । वैष्णवायतने दिव्ये सैद्धे वा पौरुषे तु यत् ॥ Paus_31.212 // कुर्यात् कर्म धिया भक्त्या स्नानं क्षीरादिना महत् । श्रीखण्डागुरुकर्पूरबाह्लिकेनानुलेपनम् ॥ Paus_31.213 // सितपीतारुणैर्दिव्यैर्दुत्तुलैर्वेष्ठनं ?तु वै । शुभेन सोत्तरीयेण उपवीतेन तु द्विज ॥ Paus_31.214 // विभवे सत्यलंकारैः सौवर्णै रत्नर्ञ्जितैः । मण्डयेत् च ततः पुष्पैः स्नग्वरैश्चरणावधि ॥ Paus_31.215 // धूपयेद् आज्यसिक्तेन गुग्गुलेन शुभेन च । प्रभूतैश्च महादीपैस्तिलतैलाज्यपूरितैः ॥ Paus_31.216 // abhuktÃhatasuÓvetaräjitairvyative«Âanai÷ / गर्भीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम् ॥ Paus_31.217 // ततो मध्वाज्ययुक्तेन दध्नाभ्यर्चितम् ईश्वरम् । नैवेद्यैर्विविधैः पूतैर्भक्ष्यैः सफलमूलकैः ॥ Paus_31.218 // पानकैः पावनैः स्वच्छैः शीतलैर्मधुरादिकैः । त्वगेलाद्यन्विप्तैर्धृष्टैर्धूपकर्पूरवासितैः ॥ Paus_31.219 // नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् । नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम् ॥ Paus_31.220 // अभुक्तमहतं शुक्लमथ निष्पुसनाम्बरम् । अथ चूर्णितकर्पूरघृष्टश्रीखण्डभावितम् ॥ Paus_31.221 // सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च । शालयः शिम्बधान्यादितिलाः सिद्धार्थकानि च ॥ Paus_31.222 // रोचना श्रीफलं पुष्पं दूर्वा धात्रीफलं दधि । दुकूलमहतं श्वेतं दक्षिणावर्तम् अम्बुजम् ॥ Paus_31.223 // तमालादिदलच्छन्ने धातूत्थे वैदले ऽपि वा । पात्रे k­tvÃrdhyapu«pìhaye तत्र मध्ये निवेश्य च ॥ Paus_31.224 // हेममानं हिरण्यं च स्वशक्त्या वातिनिर्मलम् । जानुनी भूगते कृत्वा शिरसावनतेन तु ॥ Paus_31.225 // आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः । संपूरणार्थं सर्वेषां भोगानां द्विजसत्तम ॥ Paus_31.226 // येनाप्तिः सर्वकामानां भाविनां सत्फलार्थिनाम् । परमात्मनि संयोज्यम् अकामानां हि येन वै ॥ Paus_31.227 // चामख्यजनादीनि भोगान्यन्यानि यानि च । शयनासननिष्ठानि तन्त्रीवाद्यानि यानि च ॥ Paus_31.228 // भेदीमृदङ्गसत्सङ्गपर्यन्तानि महान्ति च । तत् प्रेक्ष्य स्वधिया सम्यम् चित्तानन्दप्रदानि च ॥ Paus_31.229 // संभवे सति सर्वाणि मनसा तदसंभवे । श्रद्धाभक्तिवशाच्चैव यो यजव्यमराजितैः ॥ Paus_31.230 // स्वर्गादिसत्यनिष्ठानां भुक्त्वा भोगान् यथेच्छया । ततः कालान्तरेणैव देवीयेच्छावशेन तु ॥ Paus_31.231 // तद्भूतदर्शितेनैव मार्गेव महता मुने । विभवव्यूहलोकानामास्ते कल्पशतान् बहून् ॥ Paus_31.232 // ज्ञानम् आसाद्य तत्रैव ह्यवतीर्याथ भूतले । लयं च सहसा याति भगवत्यमितात्मनि ॥ Paus_31.233 // श्रेत्रायतनसत्तीर्थवशेनाच्युतम् अर्चनम् । उक्तम् उद्देशतः किञ्चित् भक्तानां भवशान्तये ॥ Paus_31.234 // इदानीं का (ल )म ?माश्रित्य हरेराराधनं शृणु । भक्तानां भवनाशार्थं विष्ण्वेकनिरतात्मनाम् ॥ Paus_31.235 // प्रभूतैः पावनैर्भोगैर्न्यायोपायसमार्जितैः । यष्टव्यं श्रद्धया भक्त्या पुण्येषु दिवसेष्वथ ॥ Paus_31.236 // नैमित्तिकेषु कालेषु नित्यमेव निराकुलैः । दिव्यान्तरिक्षभौमाख्यशुभलग्नक्षणेष्वपि ॥ Paus_31.237 // द्वादशीषु विशेषेण पक्षयोरुभयोरपि । दिनेषु deÓarƬhe«u विज्ञातेषु आगमान्तरात् ॥ Paus_31.238 // सत्क्रियेषु अविरुद्धेषु देवतान्तरपूजनात् । पयोमूलफलाद्यैर्वा परिविद्धाद्यवासरे ॥ Paus_31.239 // कोष्ठसंक्षालनार्थं तु पञ्चगव्यं ततः पिबेत् । भगवद्बिम्बपादाम्बुभावितं पर्णपात्रगम् ॥ Paus_31.240 // सुवर्णदर्भसद्रत्नक्षालितेनाम्भसा सह । एवं कृतोपवासश्च प्राग्वदाराध्य केशवम् ॥ Paus_31.241 // हिरण्यान्नाम्बुगोभूमिदानैः कृष्णाजिनादिकैः । निवेदितैश्च संतोष्य पुण्डरीकाक्षम् अच्युतम् ॥ Paus_31.242 // तदाज्ञां शिरसादाय यो यच्छेत् तन्मयस्य च । भक्त्या फलार्थिनो नूनं लभेत्तु भगवत्पदम् ॥ Paus_31.243 // फलार्थिनो ऽस्य च पुनः कल्पकोटिशतान् बजून् । दिव्यभावफलत्वेन फलव्याशु महामते ॥ Paus_31.244 // आयुरारोग्यसद्भृत्यपुत्रपदारान्वितस्य च । लाग्नं (यागं )मौहूर्तिकं कर्म तैय्यं यदपि विस्मृतम् ॥ Paus_31.245 // सशेषं प्राक् समापाद्य सावधानेन चेतसा । प्राप्तायां पुण्यवेलायां कर्मशेषं समापयेत् ॥ Paus_31.246 // पूर्णान्तम् अर्ध्यपुष्पाद्यैर्दत्तैर्हेमगवादिकैः । द्विवासरमहर्वात्र त्रिदिनं षडहं हि यत् ॥ Paus_31.247 // द्वादशाहं द्विपक्षं यत् (च )क्षपयित्वा यथाविधि । व्रतान्तवासरात्पूर्वं सहजागरणादिना ॥ Paus_31.248 // जपहोमार्चचध्यान प्रणामैः सप्रदक्षिणैः । कथानकैस्तवैः पुण्यैः क्षपणीयमतन्द्रितैः ॥ Paus_31.249 // ततः प्रभातसमये रात्रौ वा पुण्यवासरे । प्राणाग्निहवनान्तं च स्नानपूर्वं समाचरेत् ॥ Paus_31.250 // सूर्योदयं विना रात्रौ विरुद्धमनिशं ( ?शनं )द्विज । सिद्धान्नं कल्पयित्वा तु द्विजानाम् उदकान्वितम् ॥ Paus_31.251 // दद्याच्च भगवत्यग्रे सुसिद्धं हविषा युतम् । देवपादाम्बुपूर्वं तु तिलसत्फलंचर्वणम् ॥ Paus_31.252 // कृत्वा चाघ्राय नैवेद्यं स्पृशेत् पुनरेव हि । भोजनात् प्राक् समश्रीयाद् अशुभध्वंसनाय वै ॥ Paus_31.253 // वन्दनीयं सदानन्दसुखसौभाग्यसिद्धये । एषद् दिनोदयं ह्येवं व्रतज्ञैर्भगवन्मयैः ॥ Paus_31.254 // व्रताद्यदिवसं कार्यमेवं व्रतदिनस्य च । वर्जनीयं प्रयत्नेन प्रजासद्गतिकाङ्क्षिणा ॥ Paus_31.255 // parapŬadinaæ शुद्धमुपादेयं हि सर्वदा । पुरोवर्तिदिनांशेन युक्तं गुरुतरं तु तत् ॥ Paus_31.256 // ईषदाद्यदिनोपेतम् उपवासदिनं यदि । लोके लब्धप्रतिष्ठं च तथात्वेन तु सर्वदा ॥ Paus_31.257 // उपवासपराणां तु न तद् दोषप्रदं भवेत् । निष्कामानां हि भक्तानां व्रतं व्रतपरायणः ॥ Paus_31.258 // फलार्थिनां तद्भविनां कर्मतन्त्ररतात्मनाम् । प्रतिषिद्धं च सिद्धत्वाद् उपवासे ऽशने ऽपि च ॥ Paus_31.259 // ततो ऽङ्भावं भक्तानां नतार्थं तत्प्रयान्ति च । मनसो येन कालुष्यं न भवत्यच्युतार्चने ॥ Paus_31.260 // उपवासेप्यशक्तानां कर्मब्रह्मरतात्मनाम् । parapŬasamaæviddhi सदानं सर्वमाचरेत् ॥ Paus_31.261 // सोपवासवदव्यस्मिन् दिवसे भगवन्मयः । इतिकर्तव्यताशक्तः प्राप्तादेवं गुरुं यजेत् ॥ Paus_31.262 // सन्तोष्पाभ्यर्थ्यं वै क्षान्तिं वृत्त्यर्थं हि जगद्गुरोः । दिवसार्धसमानेन तदूनेनाधिकेन वा ॥ Paus_31.263 // युक्तामाद्यदिनेनैवं पुरोवर्तिच वासरम् । कृत्वा नक्ताशनं नित्यं यदि संकल्पमाचरेत् ॥ Paus_31.264 // फलं सातिशयं तस्य उपवासात् तु जायते । सर्वदानावसानान्तम् आपाद्य व्रतवासरे ॥ Paus_31.265 // तस्मिन्नेवात्मयागं तु विधेयमुपवासिना । तद्वासरक्षयाच्छश्वद् विश्वेशे पूजनादिना ॥ Paus_31.266 // शिष्टं दिने ऽपरस्मिन् वै कृतं तदभवं भवेत् । विरोधमन्यथा सि (वि )द्धि कृतकृत्यस्य देहिनः ॥ Paus_31.267 // अक्षीणस्य परित्यागात् प्रभावादग्रहस्य च । parapŬatithi«vevaæ हेयोपादेयतां पुरा ॥ Paus_31.268 // ज्ञात्वा तिथीशनाथात्मा वासुदेवो ऽच्युतः प्रभुः । पूजनीयो हि पर्वादौ सोपवासैः क्रमेण तु ॥ Paus_31.269 // पक्षयोरुभयोश्चैव सितपक्षे तु वेच्छया । पितामहात्मा भगवान् tatrÃdya'hani पद्मज ॥ Paus_31.270 // विधिवत्पूजनीयश्च भक्तियुक्तेन चेतसा । एवमब्ज द्विपक्षेण एकपक्षार्चने न वा ॥ Paus_31.271 // क्षपयित्वा यथान्यायं दानैर्हैमैः स्वशक्तितः । विधात्रात्मा द्वितीयायां तृतीयायां स्वयं हरिः ॥ Paus_31.272 // ततः संयमनात्माहं (नं ?)चतुर्थे ह(रि )नि मानयेत् । पञ्चम् अमृतात्मानं शक्तिशं षष्ठवासरे ॥ Paus_31.273 // सप्तम्यां ज्ञानमूर्तिं वै विश्वात्मा तदनन्तरम् । नवम्याम् अथ सिद्धात्मा धर्मात्मा भगवांसततः ॥ Paus_31.274 // ईशानात्माथ देवेशः सूर्यात्मा दिक्प्रकाशकृत् । कामात्माथ त्रयोदश्यां कलात्माथ महामते ॥ Paus_31.275 // भगवान् पितृसंज्ञात्मा भेदास्त्वेते जगत्प्रभोः । काम्यकर्माधिकारेण नित्यं चाभिमताप्तये ॥ Paus_31.276 // pÆjanÅyor'dhyapu«pÃdyairupahÃrai÷ क्रियान्वितैः । पूजार्थम् आद्यदिवसे ब्राह्म (ब्रह्मा )णं वत्सरं यजेत् ॥ Paus_31.277 // एवं हि वाग्विभूत्यर्थी देवं धातारमव्ययम् । मोक्षविघ्नविनाशार्थं हरिं तत्सिद्धये ऽपि च ॥ Paus_31.278 // अधर्मशान्तये चैव यमं संयमतां ततः । आयुरारोग्यवृद्ध्यर्थं पञ्चम्याम् अमृतेश्वरम् ॥ Paus_31.279 // यजेच्छक्रिप्रभावार्थं षष्ठ्यां शक्तीशम् अच्युतम् । स्वसंविदाप्तये सम्यक् तद्दिनेशमथार्चयेत् ॥ Paus_31.280 // प्रभूतये तु विश्वात्मा त्रिविधास्वथ सिद्धिषु । प्राप्त्यथ्रं नवमीनाथं सधर्मावाप्तिकृत्ततः ॥ Paus_31.281 // दशम्यामर्चनीयं च तद्दिनेशं महामते । एकादेशे ऽह्नि विद्यार्थी विद्यानाथमहेश्वरम् ॥ Paus_31.282 // महत्तेजः प्रभावार्थं तदीशं द्वादशे ऽहनि । नानास्त्रीरत्नलाभार्थं त्रयोदश्यां च तत्पतिम् ॥ Paus_31.283 // कालात्मा कालमृत्यूनां विजये ऽथ यजेत्सदा । शान्तये त्रिविधस्याथ ऋणस्य परमेश्वरम् ॥ Paus_31.284 // एवं पञ्चदशाहेशो माननीयः स सर्वदा । यद्यप्युक्तं तिथीशानामर्चनं तिथिषु द्विज ॥ Paus_31.285 // नैकान्तिनां तद्विहितं द्विजानामफलार्थिनाम् । एकादश्यां हि वै तेषां पक्षयोरुभयोरपि ॥ Paus_31.286 // parapŬaæ च विहितं तान्निष्टं वा परावृतम् । तिथीश्वरद्वयेनैव यद्यप्युक्तं तिथिद्वयम् ॥ Paus_31.287 // एकादश्यादिकं चैवं तथापि द्विजसत्तम । गौणम् एतन्न मुख्यं च मुख्यत्वेन तदाच्युतम् ॥ Paus_31.288 // न केवलं हि तद्यावद् वस्तुजालं हि चापरमृ । मनवश्चोपदेष्टारः प्रपञ्चास्यास्य पौष्कर ॥ Paus_31.289 // एवं प्रवर्तितं सर्वं भक्तानुग्रहकाम्यया । पूर्णभावेश्वरपदात् सुपूर्णमय (?मिद )मुदीरितम् ॥ Paus_31.290 // व्रतार्थम् उपवासानां येन संवत्सरस्य च । संकल्पमुदकक्षेपपूर्वं कृतम् अकृत्रिमम् ॥ Paus_31.291 // तस्य द्वादशमे मासे अनुयागावसानिकम् । द्वादश्यां विहितं सर्वम् अनयथा वात्सरं फलम् ॥ Paus_31.292 // विफलं नूनमायाति त्रयोदश्यां समर्चनात् । इच्छयाभिमतायां वै एकादश्यां समाचरेत् ॥ Paus_31.293 // त्रिवर्गफलसिद्ध्यर्थं भक्त्या तावत्फलं विना । एकरात्रादिकं विप्र व्रतं व्रतपरायणः ॥ Paus_31.294 // सर्वभावेष्वसक्तत्वान्नदोषस्तस्य जायते । यजने चात्मयागे च त्रयोदश्यां विनोदयात् ॥ Paus_31.295 // पूर्वप्रहरपर्यन्तकालाद् वा धर्ममिश्रितम् । ऊनाधिकं तु प्रहरं द्वादशाख्यं यदा द्विज ॥ Paus_31.296 // अङ्गभावं त्रयोदश्याम् उपयातं महामते । अनुद्यमेनेच्छया तु परिहृत्य विशेषतः ॥ Paus_31.297 // स्वबुध्या च त्रयोदश्याम् इतिकर्तव्यतां चरेत् । प्रत्यवायो महांस्तस्य विहितं वैष्णवस्य च ॥ Paus_31.298 // अमन्त्रज्ञस्य देवानाम् अधिकं द्विजतर्पणम् । मन्त्रज्ञस्यार्चनं होमं जपदाने स्वशक्तितः ॥ Paus_31.299 // प्रीतः समाचरेद्यत्नं व्रतवांश्च क्रिया परः । संपद्यते ऽखिलो येन मुख्यकल्पविधिः सदा ॥ Paus_31.300 // भक्त्या संप्रतिपन्नानां विना शाठ्येन मायया । व्रतिनां मुख्यतः सम्यगनुकलयं समं स्मृतम् ॥ Paus_31.301 // सर्वस्य हृदयस्थो वै देवः सर्वेश्वरो हरिः । सत्यार्थं वेत्ति वै भावं फलं यच्छति तत्समम् ॥ Paus_31.302 // सुवर्णं रत्नमुदकं षड्रसानि तिलानि च । आज्योपवीतातपत्रमुपानद्वस्त्रगोमहीः ॥ Paus_31.303 // स्त्रग्गन्धदीपधानयं च सत्फलं कामिकास्त्वमी । प्रदाय समुदायेन कामदास्ते भवन्ति च ॥ Paus_31.304 // कामधेनुघटैस्तस्माद् बुधश्रवणवासरे । द्वादश्यां प्रीणनीयश्च निम्नसागररक्षितौ ॥ Paus_31.305 // सर्वकामाप्रये देवः सर्वसत्वहिताय च । सर्वद्वन्द्वविनाशार्थी पितॄणां तृपतये घटम् ॥ Paus_31.306 // कामधेन्वाख्यदानेन अनेन परमेश्वरः । प्रयोति परमां प्रीतिं जगदुद्धरणोद्यतः ॥ Paus_31.307 // अवेक्ष्य देशकालादीन् गृहे वायतने ऽच्युतम् । श्रद्धयाभ्यर्चितं तं तु प्रदत्तं स्याद् यथाविधि ॥ Paus_31.308 // न चेत् किन्त्वङ्गभावं तु भावशक्तिवशात् तु वै । द्विजलं यत्र वा तीर्थं गङ्गायमुनसङ्गमे ॥ Paus_31.309 // इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसुहितायां लोकधर्मो नाम एकत्रिंशो ऽध्यायः ॥ ____________________________________________________________________________________________ || श्री ॥ अथ द्वात्रिंशो ऽध्यायः । पौष्कर उवाच --- भगवन् भूतभव्येश नृणां सन् मन्त्रयाजिनाम् । तदर्चन परिख्यागाद् बुद्धिपूर्वात् तु किं भवेत् ॥ Paus_32.1 ॥ श्रीभगवानुवाच --- मन्त्रपूर्वं हि संकल्पं कृत्वा मन्त्रसमर्चने । अनिर्वेदान्महाबुद्धे यावदायुष (ष्य )मेव च ॥ Paus_32.2 ॥ संदिष्टदेवतानां च कर्मणा मनसा गिरा । यत्नात् निर्वहणीयं तत् शक्त्यास्वविभवेन च ॥ Paus_32.3 ॥ अस्वातन्त्र्याद् असामर्थ्यात् जाते वै सूतकादिके । विधिवत् प्रार्थनापूर्वं गुरुम् अर्चापयेत् तदा ॥ Paus_32.4 ॥ संयतं गुरुपुत्रं वा भ्रातरं सहदीक्षितम् । कनिष्ठम् अथवा ज्येष्ठम् अन्यथा कमलोद्भव ॥ Paus_32.5 ॥ प्रायश्चित्तं भवेद् घोरं प्राक्संकल्पपरीक्षया । तदर्भम् इतरेषां वै मन्त्रमुद्रादिकं स्वकम् ॥ Paus_32.6 ॥ नाख्येयमत्यये प्राप्ते सम्यक्सिद्धिपरैर्नरैः । प्रकाशयति यो मोहान्मन्त्रमुद्रादिकं स्वकम् ॥ Paus_32.7 ॥ इतरेषामभक्तानां तन्त्र (भ )मन्त्रेश्वरो द्विज । सहसिद्धगणेनैव समभ्येति पराङ्मुखम् ॥ Paus_32.8 ॥ दत्त्वा चैव महादुःखं तस्मात् यत्नेन याजकैः । स्वमन्त्रं गोपनीयं च इतिकर्तव्यतान्वितम् ॥ Paus_32.9 ॥ मुक्त्वा गुरुं सुतं जायां तत्शिष्यं चाप्यकृत्रिमम् । नान्येषां सन्निधौ कुर्यान् मन्त्रसन्तर्पणार्चने ॥ Paus_32.10 ॥ तत्राति कमलोद्भूत इतिकर्तव्यतापरं (रः ) / प्रोच्चरेन्मनसा मन्त्रं मन्त्रध्यानं तु गोपयेत् ॥ Paus_32.11 ॥ न्मुद्राक्षसूत्रं च यथा वै सिद्धिभाग भवत् । एवमेव हि वै येन विना मन्त्रपरिग्रहात् ॥ Paus_32.12 ॥ देवार्चां स्वगृहे भक्त्या संस्कृत्य विनिवेशिताम् । तस्यार्चने नियोक्तव्यः स्वसामर्थ्यादिके सति ॥ Paus_32.13 ॥ द्विजेन्द्रः पंचकालज्ञः षट्कर्मनिरतस्तु वा । संभवे सति चैतस्य वृत्तिं कुर्यात् च शाश्वतीम् ॥ Paus_32.14 ॥ शाश्वतं भवतो येन ऐहिकामुष्मिकं फलम् । अन्यथा परोधेन न भयेन न मायया ॥ Paus_32.15 ॥ देवम् अर्चापयेत् प्राज्ञो नित्ये ऽप्याकस्मिके ऽपि वा । सुसंपूर्णफलप्राप्तेः सद्वृत्त्यम्लेक्षण ॥ Paus_32.16 ॥ तदर्थमर्चनं येन नित्यमङ्गीकृतं पुरा । प्रत्यवायं हि तल्लोपात् तस्य तत् फलभाग भवेत् ॥ Paus_32.17 ॥ ना वक्तव्यमतस्तस्माद् वृत्तिलोपं शुभेप्सुना । कादाचित्केतु वा नित्ये नियुक्तानां हि वार्चने ॥ Paus_32.18 ॥ बहिः प्रतिष्ठितानां च स्थापितानां तु वा गृहे । वृत्तिं भुङ्क्ते तु यां यस्य यन्निमित्तं महामते ॥ Paus_32.19 ॥ तन्निमितात् फलं तस्य सफल्पादेव चाखिलम् । तस्मान् न लोपयेद् वृत्तिम् आराधनपरायणः ॥ Paus_32.20 ॥ मनसा मन्त्रमूर्तेर् वै अर्थिनां गृहमेधिनाम् । ज्ञात्वा हृदयसद्भाव द्वाभ्यां वै देवता द्विज ॥ Paus_32.21 ॥ विदधाति फलं सम्यक् प्रत्यवायं करोति वा । एवं ज्ञात्वा प्रयत्नेन शास्त्रसद्भावम् अब्जज ॥ Paus_32.22 ॥ नोपेक्ष्या बुद्धिपूर्वा च सावलेपेन चेतसा । या काचित् चातुरात्मीया मूर्तिर्वा वैभवी विभोः ॥ Paus_32.23 ॥ सा अर्चा तु ÓailakëÂhotthà पटे कुडये च चित्रिता । आत्मशक्त्यनुसारेण सूतकादौ सदार्चने ॥ Paus_32.24 ॥ लोपः सरक्षणीयश्च ज्ञात्वा कालं कुलोत्थि (?चि )तम् । कृत्वा स्वस्वनिवृत्तिं च श्रद्धापूतेन चेतसा ॥ Paus_32.25 ॥ तावद् अर्चापयेत् यावत् - कालम् अभ्येति निर्मलम् । क्षान्त्यर्थम् अर्चनं भूयः स्नानपूर्वं समाचरेत् ॥ Paus_32.26 ॥ हुत्वाग्निं विधिवत् भक्त्या गुर्वादीनां च दक्षिणा । प्रायश्चितो ऽन्यथा विप्रभवेद् आराधकस्य वै ॥ Paus_32.27 ॥ अनर्चनात् तु देवानां कलितानां गृहान्तरे । यस्माद् व्यक्तिगतानां च देवानाम् अर्चनं नृणाम् ॥ Paus_32.28 ॥ शुभप्रदं ह्येवमेव किं पुनः कमलोद्भव । विधिपूर्वं तु निःशेषं सामग्रीभिः समन्वितम् ॥ Paus_32.29 ॥ सह वै भोगसंपत्या भक्त्या सश्रद्धया द्विज । नीति मार्गगतेनैव बुद्ध्या तु सुविशुद्धया ॥ Paus_32.30 ॥ मन्त्र - मुद्रासन - ध्यानैर् देवतानां यदर्चनम् । तदर्थ - सिद्धिकृत् शश्वद् याजकानां यथास्थितैः ॥ Paus_32.31 ॥ एवं ज्ञात्वा नावलेपः कार्यः संसार - भीरुणा । अनर्चने तु देवानां काम्ये नैमित्तिके ऽब्जज ॥ Paus_32.32 ॥ प्रत्यहं च विशेषेण तव (?)विघ्नं यथा भवेत् । विप्रादीनां च भक्तानां विप्रयोगा दिकात् तु वै ॥ Paus_32.33 ॥ दिव्यपित्र्योचितं स्नानं कृत्वा तदनु पौष्कर । प्राणायामं जपान्तं च प्राधान्येनाभिवर्तिनाम् ॥ Paus_32.34 ॥ मन्त्राणां च महत् तेषां सिद्धान्ताख्यागमस्य च । प्राप्यते तदनुष्ठानात् सर्वोत्कृष्ठतरं फलम् ॥ Paus_32.35 ॥ तथा च कमलोद्भूत जगत्यस्मिन् हि दृश्यते । देवासुर - मनुष्याणां व्यवहारं स्वभावजम् ॥ Paus_32.36 ॥ जात्युक्तैः स्वप्रणैर् युक्ता (?)वर्णाद्याश्रमिणो ऽखिलाः । पुराण - स्मृतिपारज्ञा वेद वेदान्त वेदिनः ॥ Paus_32.37 ॥ स्वकर्मधर्मनिरता मुनयो ऽपि महामते । न यान्ति परमां सिद्धिं विना मन्त्र पिरग्रहात् ॥ Paus_32.38 ॥ सैध्दान्तिकाद् अनुष्ठानात् तद्विधानां च सेवनात् । किं पुनर् लोभ मोहार्थं मानवा मन्दबुद्धयः ॥ Paus_32.39 ॥ ज्ञात्वैव यत्नमातिष्ठेन् मन्त्राराधन कर्मणि । प्रसादने गुरूणां च सिद्धान्ताद्यवगाहने ॥ Paus_32.40 ॥ तन्निष्ठानां यतः सम्यक् कैवल्यम् अमलेक्षण । अपरोक्षम् अतो ऽन्येषां शुष्कतर्करतात्मनाम् ॥ Paus_32.41 ॥ ज्ञान - कर्मरतानां च सिद्धयो विविधास्त्विह । सर्वथा यान्ति कैवल्यं शश्वद् देहपरीक्षया ॥ Paus_32.42 ॥ पौष्कर उवाच--- नाथर् (?थ )ज्ञानानुविद्धस्य ज्ञातुमिच्छामि सांप्रतम् । कर्मणो ऽहं स्वरूपं च मन्त्रिणां यन्महर्द्धिदम् ॥ Paus_32.43 ॥ श्रीभगवानुवाच--- वाचकान्तानिविष्टं तु मन्त्रकृव्यादिकं हि यत् । प्रयाति चाङ्गभावं तु भोगजाले हि मन्त्रिणाम् ॥ Paus_32.44 ॥ तत् तदादौ परिज्ञेयं नित्यमाराधकेन तु । शुद्ध - संवित् - स्वरूपं च प्रस्फुरन्तं स्वतेजसा ॥ Paus_32.45 ॥ विषयेन्द्रियभूताख्ये नाना करणशक्तिभिः । सुसंपूर्णं प्रबुद्धाभिद्न्यग्भूताभिः परस्परम् ॥ Paus_32.46 ॥ यच्चाभिमानिके रूपे भोगे व्यक्तिं व्रजन्ति च । तत् पुनर् भोगकैवल्य सिद्धये स्वयमेव हि ॥ Paus_32.47 ॥ प्रसिद्धं लक्षणेनैव वपुषा मन्त्रयाजिनाम् । समायात्यङ्गभावं च एवं नित्यं स्थिता स्थितिः ॥ Paus_32.48 ॥ सांप्रतं च प्रबुद्धैस्तु सा पद्मदललोचन । क्षेप्तव्या भावनापेक्षो (?क्षा )वस्तु तच्चासतो न हि ॥ Paus_32.49 ॥ सत्वं स्याद् भाव मन्त्रेण सद्भावं किन्तु साधनम् । आप्तवाक्य प्रधानानाम् आगमैक रतात्मनाम् ॥ Paus_32.50 ॥ सम्यगच्युत भक्त्या वै निर्मलीकृत चेतसाम् । यथा जलत्वं वै वह्नेर् युक्तिभिर् नोपपद्यते ॥ Paus_32.51 ॥ एवं जलस्य वह्नित्वं न कदाचित् प्रजायते । यत्र वा मन्त्रिणा ताभ्यां विपर्यासो ऽभिदृश्यते ॥ Paus_32.52 ॥ तदिन्द्रजालं वै मान्त्रं भक्तानां शुभवर्त्मनि । प्रेरकं कमलोद्भूत नाना प्रत्ययलक्षणम् ॥ Paus_32.43 ॥ ज्ञानमूर्तिस्तु भगवान् भक्तानुग्रहकाम्यया । भुक्त्वा भोगात्मनांशेन भुनक्ति स्वयमेव हि ॥ Paus_32.54 ॥ मुक्त्ये याजकानां तु द्विविधं वस्तुसंग्रहम् । द्विविधेन तु भेदेन तस्मान् नित्यं समभ्यसेत् ॥ Paus_32.55 ॥ ज्ञानयुक्तं हि वै कर्तृ कर्मैवं सुविलक्षणम् । यत् प्राप्तम् आप्तवक्त्र्त् तु आगमान्निश्चयीकृतम् ॥ Paus_32.56 ॥ अभ्यर्थनादिना मन्त्रं यत्क्रमात् समुपागतम् । मुद्रान्वितं महाबुद्धे ह्यस्तित्वेनाप्यलङ्कृतम् ॥ Paus_32.57 ॥ तत् प्रमादाद् अबुद्धानाम् अन्यकर्मरतात्मनाम् । वर्णाद्यैः व्यत्ययीभूतं विलुप्तं वा स्वरादिना ॥ Paus_32.58 ॥ अधिकं वाब्जसंभूत तत् करोत्याशुभं सदा । मन्त्रिणाम् अचिरादेव तत्रापि कमलोद्भव ॥ Paus_32.59 ॥ अतिभक्तिप्रभावेन वाचस्यानेकरूपणिः । संमुखीकरणादीनां कर्मणा संप्रयोजितम् ॥ Paus_32.60 ॥ तदनुग्रहसामर्थ्यात् vächitaæ संप्रयच्छति । यस्मात् सद्भक्ति भूतानां प्रपन्नानां क्रमं विना ॥ Paus_32.61 ॥ प्रसादमेति मन्त्रेशस्त्वचिराद् भावितात्मनाम् । किं पुनर् वै क्रिया ज्ञानसंपूर्णानां तु पौष्कर ॥ Paus_32.62 ॥ भक्तिश्रद्धापराणां च बोधितानां च देशिकैः । विना गर्वोक्तिभिः चैव वाक्यैश्चित्तानुरञ्जकैः ॥ Paus_32.63 ॥ समुद्राणां च मन्त्राणां उपायं प्राग्यतो महत् । परंपरागतं चैव शाश्वतं हि गुरुक्रमम् ॥ Paus_32.64 ॥ ततः सदास्तिकत्वं च तत् परिग्राहिणो द्विज । संयमं भक्तिपूर्वं तु सक्रियं तदनन्तरम् ॥ Paus_32.65 ॥ ततश्चैवागमार्थं तु पश्चात् संवेदनं स्वकम् । बुद्ध्वैव भक्तिपूर्वं तु ह्युपायैर् विविधैः पुनः ॥ Paus_32.66 ॥ आप्तः सदागमज्ञश्च सेवनीयः सदैव हि । नित्यं मन्त्रपरेणैव दृष्टादृष्ट फलार्थिना ॥ Paus_32.67 ॥ संभवे सति सम्यक् च प्रत्यहं तस्य पौष्कर । योगक्षेमादिकं सर्वं चिन्तनीयं स्वशक्तितः ॥ Paus_32.68 ॥ यस्माद् अस्मिन् हि संसारे गुरुत्वेन प्रवर्तितम् । ईश्वरेच्छावशात् चैवम् अच्युतं परमेश्वरम् ॥ Paus_32.69 ॥ तन्मुखेन महाबुद्धे यः प्रसर्पितुम् इच्छति । स्वमन्त्रं भक्तिमत्यर्थं तदादौ तस्य[पौष्कर] ॥ Paus_32.70 // तत् पुत्रस्य अथवा भक्त्या अनुयागविधौ सदा । निवेदनीयं पाकाग्रं परितुष्ठेन चेतसा ॥ Paus_32.71 ॥ आस्तां तावन् महाबुद्धे स्वगुरुं तत्सुतं तुवा । क्रमविच्चागमज्ञो ऽन्य एकान्ती वा त्रयीमयः ॥ Paus_32.72 ॥ कृताह्निकः सुसंतुष्टः शान्तचिन्तो ह्यनाकुलः । अभ्यर्थितो ऽतिभक्तो वै चिरकालं महामते ॥ Paus_32.73 ॥ स्वमन्त्रसाधनाख्यं वा द्वि षडष्टषडक्षरम् । जितन्तसंज्ञं प्रणवम् आद्यं चान्तं सबीजकम् ॥ Paus_32.74 ॥ एवम् एकत्र संयोज्यम् ऊर्ध्वम् अङ्गारक्टवत् । साङ्गं पाणितले न्यस्य तद्विज्ञानादिनां तनौ ॥ Paus_32.75 ॥ तद् अहङ्कारम् आलम्ब्य यस्य सानुग्रहं गृहे । भुनक्ति तद् अनन्तं वै जायेते तस्य तत्क्षणात् ॥ Paus_32.76 ॥ मण्डलादौ तु मन्त्रेशो भोगैर् इष्टस्तथाखिलैः । तर्पितश्चाव्निमध्ये तु आज्याद्यैर्न तथाब्जज ॥ Paus_32.77 ॥ समभ्येति परां प्रीतिं यथाचार्यशरीरगम् । तस्मान् निमित्तम् आश्रित्य प्रतिपक्षस्य चान्तरे ॥ Paus_32.78 ॥ तथा मासस्य चाब्दस्य मासषट्कस्य वा अब्जज । मध्ये ऽभ्यर्च्यं विशेषेण स्वमन्त्रं गुरुसन्निधौ ॥ Paus_32.79 ॥ पितॄणां प्रीतये पश्चाद् भूतये ऽपि हि चात्मनः । प्रपूज्य देशिकेन्द्रंतु कालं रात्रिक्षयावधि ॥ Paus_32.80 ॥ पादसंवाहनान्तैस्तु भोगैः पाद्यार्ध्य - पूर्वकैः । प्रसाद्य च यथाशक्त्या मात्रवित्तं निवेद्य च ॥ Paus_32.81 ॥ अनुव्रज्य महाबुद्धे व्रजन्तं स्वगृहादिकम् । एवं संप्रतिपन्ना ये मन्त्राराधन - कर्मणि ॥ Paus_32.82 ॥ वर्णा द्विजेन्द्रपूर्वास्तु ब्रह्नचारि - पुरःसरा । भैक्षुकान्तास्तु वै सर्वे सिद्धिं समुपयान्ति च ॥ Paus_32.83 ॥ पौष्कर उवाच --- पुरा यस्यजगन्नाथ मन्त्रमूर्तिर् गृहान्तरे । एका वा नेकं भेदोत्था विद्यते बिम्बलक्षणा ॥ Paus_32.84 ॥ भक्त्या परिगृहीता प्राक् स्वयं वा पूर्वजैर् द्विज । निवेशिता मन्त्रपूर्वं निक्षिप्ता वा परेण तु ॥ Paus_32.85 ॥ धनेनाप्ताथवान्यस्माद् अयोग्यात् तस्करादिकान । सांप्रतं स्वगुरोर् लब्धा दृष्टादृष्ट प्रसिद्धये ॥ Paus_32.86 ॥ चित्तप्रसाद जनको मन्त्रः संसारदुःखहृत् । स च तद्विनियुक्तस्तु साङ्गः सपरिवारकः ॥ Paus_32.87 ॥ आराधकस्य भगवन् विहितं वा नवादिशा । श्रीभगवानुवाच--- स्वयं व्यक्तं हि यद् विप्र तथा मरगणैर् द्विज । स्थापितं मन्त्रसिद्धेस्तु आकारं भगवन्मयैः ॥ Paus_32.88 ॥ तदधिष्ठित - मन्त्राणां सह तस्य च योजना । विहिता कमलोद्भूत नृणां सन्निधिसिद्धये ॥ Paus_32.89 ॥ एवं सपरिवारं च न स्वमन्त्रः सदा गृहे । मन्त्राकृतौ तु चान्यस्मिन् योजनीयः पदादिषफ ॥ Paus_32.90 ॥ पूजनीयं स्वमन्त्रेण lächanÃÇgÃnvitena च । बिम्बसंरुद्ध - मन्त्रं च तद्विमुक्तमपि द्विज ॥ Paus_32.91 ॥ सर्वा चैव स्वयंव्यक्तपूर्णानां हि महामते । निवेशनं हि मन्त्राणाम् अन्योन्यानां गुणावहम् ॥ Paus_32.92 ॥ नित्यं यो यतचित्तस्तु मन्त्राराधन - कर्मणि । देहस्थं क्षपयेत् शेषं कर्मबन्धम् अशाश्वतम् ॥ Paus_32.93 ॥ समः सर्वेषु भूतेषु मन्त्रेषु च विशेषतः । निषिद्धं तद्विना न्येषां स्वमन्त्रस्य नियोजनम् ॥ Paus_32.94 ॥ कस्यचित् कुत्रचित् सम्यक् यस्मान् मन्याकृतौ द्विज । प्रसीदति स्वमात्मानं शुध्दज्ञानोदयं विना ॥ Paus_32.95 ॥ न निषिद्धं स्वमन्त्रेण क्वचिद् अन्यत्र पूजनम् । प्राधान्येन स्वमार्गा च्च गृहे वा न्यत्र मण्डले ॥ Paus_32.96 ॥ समाहृतां च पूजार्थं मन्त्रतन्त्रार्चने सति । स्वमन्त्रेण न दोषो ऽस्ति तद्वद् आयतनेषु च ॥ Paus_32.97 ॥ मन्त्रेण भिन्नमार्गा च्च प्रतिमा मण्डलं तु वा । अधिष्ठितं यदा तत्र विहितं दर्शनं तु वै ॥ Paus_32.98 ॥ पुष्पदानं स्वमन्त्रेण व्यापकेन मलात्मना । चिन्मात्रता - स्वरूपेण मन्त्राणां हि यतो ऽब्जज ॥ Paus_32.99 ॥ अविशेषं हि सामान्यं शब्दब्रह्ममयं वपुः । ध्यान - न्यासादिकैः तेषो विशेषस्तु परस्परम् ॥ Paus_32.100 // जायते शबलं भीमम् अभिचारफलप्रदम् । अनुग्रहपरं मन्त्रं शब्दब्रह्ममयं स्वकम् ॥ Paus_32.101 // याज्य - याजकभावेन समभ्पेति तथाब्जज । संरुद्धम् अपि यत् तूत्र व्यक्तिशक्ति - धिया विना ॥ Paus_32.102 // शब्दब्रह्मात्मना त्वास्ते तदैक्यात् च बलं कुतः । पटव्यक्ति - द्वयेनैव विना ऐक्यं नमसो यथा ॥ Paus_32.103 // द्वाभ्यां शब्दस्वरूपाभ्याम् एवम् ऐक्यम् अनुग्रहात् । सुजन्म चैवं क्षोभस्य विशेषयजनं विना ॥ Paus_32.104 // स्वगृहे मण्डले यागे दिव्याद्यायतने ऽपि च । पौष्कर उवाच--- परं मार्गं न पश्यामि जगत्यस्मिन् जगन्मय । वासुदेवात्मकं यस्मात् सर्वं स्थावरजङ्गमम् ॥ Paus_32.105 // श्रीभगवानुवाच--- सत्यम् एतन्महाबुद्धे यथा संयोदितं त्वया । किन्तु क्रियाप्रवृत्तस्य जन्तोर् भक्तिपरस्य च ॥ Paus_32.106 // हृदयावर्जको (गो )यत्र विश्रामः परमार्थतः । तत् सन्मार्गो yäakasya वैष्णवः स हि सात्विकः ॥ Paus_32.107 // स्वयमेव प्रवृत्तस्य लोकानुग्रहकाम्यया । विभवव्यूहभावेन स्वच्छसत् षङ्गुणात्मना ॥ Paus_32.108 // तस्योपचर्यते येन आगमेनाथ कर्मणा । सन्मार्गं विद्धि तं विप्र शश्वद् ब्रह्म विभूतिदम् ॥ Paus_32.109 // विभुर्विभवभावस्थ इच्छया वितनोति यत् ॥ प्राकृतं क्षेत्रमाश्रित्य तद्गुणं देवतात्मकम् ॥ Paus_32.110 // तन्मायीयं च निःशेषज्ञानाद्यैश्छुरितं गुणैः । गुणात्मकं तु तं विद्धि शबलं नातिनिर्मलम् ॥ Paus_32.111 // तद् व्यञ्जकं हि यत् शास्त्रम् इतिकर्तव्यता च वै । असन्मार्गं तु तं विप्र विद्धि पूर्वव्यपेक्षया ॥ Paus_32.112 // तस्मात् परपदप्राप्तेः कारणं परमं स्मृतम् । विभवव्यूहसंज्ञं तु शाश्वतं रूपम् आच्युतम् ॥ Paus_32.113 // क्षिप्रमेव प्रपन्नानां ज्ञानपूर्वेण कर्मणा । ददाति सत्पदप्राप्तिं कर्तिणां भावितात्मनाम् ॥ Paus_32.114 // काम्यानां कर्मणां प्राप्तौ हि अचिरेणैव पद्मज । उपायं नापरं मन्ये नित्यं bhogÃbhilëiïÃm // Paus_32.115 // सुसूक्ष्म - न्यूहविभवं मुक्त्वा सद्ब्रह्न - याजिनाम् । सांसारिकं फलं हेयं स्वर्गादि - प्राप्तिलक्षणम् ॥ Paus_32.116 // प्रार्थ्यमानं हि यज्ञाद्यैः शश्वत् तस्मान् न चाव्यते । अतएव हि मायीये नाराध्यो देवतागणः ॥ Paus_32.117 // सम्यम् संप्रतिपन्नैस्तु सन्मार्गे परिचोदिते । तस्मात् कमलसंभूत प्रयत्नेन सदैव हि ॥ Paus_32.118 // कुर्याद् आराधनं भक्त्या मन्त्राणां हि यथाक्षणम् । एषाम् अनुग्रहाद् दुःखं त्रिविधं क्षयमेति च ॥ Paus_32.119 // अधिभौतिकम् आध्यात्मम् अधिदेवीयम् अब्जज । पौष्कर उवाच --- आराधकानां भगवन् मन्त्राणां शश्वद् अर्चने । सर्वदा पत्रपुष्पाद्यैः भोगैः किं फलमर्चनात् ॥ Paus_32.120 // विस्तरेणार्चनात् तेषां बहुभिः कुसुमादिकैः । किं फलं याजकानां तु अत्र मे संशयो महान् ॥ Paus_32.121 // श्रीभगवानुवाच --- फलसाम्यं द्विजश्रेष्ठ भावभक्तिवशात् स्थितम् । दरिद्राणां च भक्तानां फलपुष्पादिना विना ॥ Paus_32.122 // यत्फलं तद् dvijìhyÃnÃæ निरन्नानां तु चार्चनात् । sadìhyÃnÃæ च भक्तानां होमाद्यैर् अर्चनात् फलम् ॥ Paus_32.123 // यत् तद् विद्धि दरिद्रणां भक्तानां कुसुमादिकैः । क्षणस्य च समं ज्ञेयं सदा होरात्रलक्षणम् ॥ Paus_32.124 // नृपाणां च दरिद्राणां कालं यत् तत् क्रियश्रितम् । तत्रापि कमलोद्भूत भूतार्थम् अवधारय ॥ Paus_32.125 // यथालब्धेन शुद्धेन भोगजालेन वै सह । कर्तव्या धारणा ध्यानं मन्त्राणां यत्र पौष्कर ॥ Paus_32.126 // समुद्राणां च योगस्य विस्तरात् नित्यमेव हि । तद् याजकानां यजनम् अचिराद् भुक्तिमुक्तिदम् ॥ Paus_32.127 // संक्षिप्तं धारणाद्यैर् यत् तत् कृतम् चाप्यभोगदम् । संभोगैर् धारणाद्यैर् यत् संकटं तत् चिरेण तु ॥ Paus_32.128 // विदधाति च भक्तानां भोगहीनं परं पदम् । तस्मात् श्रेयो ऽर्थिनां नित्यं भुक्तिमुक्ति - फलाप्तये ॥ Paus_32.129 // निर्व्याकुधिलया भक्त्या कालांशम् अवलब्म्य वै । विमुक्तमन्यैर् व्यापारैर् विधिवद् घटते यथा ॥ Paus_32.130 // सुसंपूर्णं तु यजनं धारणाद्यैः सुविस्तृतैः । भोगैर् यद्यपि संपूर्णैः संपत्तिः सह वै नृणाम् ॥ Paus_32.131 // तथापि कर्मनिष्ठानां आधिक्यं चास्ति पौष्कर । भोगापवर्गहृत् शाठ्यात् तन्निरासात् कृते स्फुटे ॥ Paus_32.132 // जायेते याजकानां तु नातो (?त्रो )त्साहं परित्यजेत् । द्रव्यसंपद्विना नित्यं मन्त्राराधन - कर्मणि ॥ Paus_32.133 // परं हि यस्य वा भावो भोगवृन्दस्य पौष्कर । भोगाप्ति फलनिष्ठस्य प्रथमं चाकृतात्मनः ॥ Paus_32.134 // न पुनर्मोक्षनिष्ठस्य कर्मणः शाश्वतस्य च । पुरुषार्थप्रदस्याशु खण्डनं सद्विवेकिनाम् ॥ Paus_32.135 // पौष्कर उवाच--- संसारिणां हि भक्तानां नानाकर्मरतात्मनाम् । पुत्रदारादिभरणे नित्यं व्याकुलचेतसाम् ॥ Paus_32.136 // विस्तरेणार्चने तेषां कथं संपद्यते ऽच्युत । अनर्चनात् त्वयोद्दिष्ट - फलं वैकल्यम् उत्तमम् ॥ Paus_32.137 // श्रीभगवानुवाच --- क्रमयुक्तं हि यत् कर्म तच्च श्रेयस्करं नृणाम् । तस्मात् तत् न परित्याज्यं संक्षिप्तमथ विस्तृतम् ॥ Paus_32.138 // मुख्यकल्पं हि विस्तारम् अनुकल्पम् अतः परम् । समत्व घटते केन हेतुना कमलोद्भव ॥ Paus_32.139 // तत्रापि चा शठानां च भक्तानां भावितात्मनाम् । विहितं पत्रपुष्पाद्यैः सभोगैः वाग्भिर् अर्चनम् ॥ Paus_32.140 // कर्मणाम् अनुसंधानं विना कालान्तरेण तु । क्ष्मा - जलानलवाय्वाख्यं नाभसीयं महामते ॥ Paus_32.141 // धारणापञ्चकात् चैव संक्षिप्तं विहितं द्वयम् । दहनाप्यायनाख्यं यद् आदेहात् सर्वशुद्धये ॥ Paus_32.142 // परापर - स्वरूपात् च ध्यानात् एकं परं महत् । हृन्मन्त्रं सर्वमन्त्रयाणाम् उपचारक्रियाविधौ ॥ Paus_32.143 // कर्मणा समनस्कं च प्रणवाद्यं महामते । एका हि आराध्यमुद्रा वै योगमन्त्रस्य सा स्मृता ॥ Paus_32.144 // स्मरणान्नेत्रयोर्मध्ये स्वोच्चारं निष्कलस्य तु । नति - प्रणवगर्भाभिः स्वसंज्ञाभिर्यदर्चनम् ॥ Paus_32.145 // विधिवन् मन्त्रमूर्तीनां तत्परं क्षिप्रसंज्ञितम् । बीजैर् विशेषिताभिः तद् द्वितीयं सूक्ष्मलक्षणम् ॥ Paus_32.146 // यल्लक्षणामृतैः पिण्डैः सह संज्ञाभिर् अब्जज । जपान्तम् अखिलं कर्म मन्त्राणां तद् बृहत् स्मृतम् ॥ Paus_32.147 // क्षिप्रमाद्यात् च कैवल्यं किंचित् कालान्तरेण तु । द्वितीयाद् अब्जसंभूत बुद्धिपूर्वक्रमेण तु ॥ Paus_32.148 // ज्ञानादि गुणषट्कं चे इहैवाद्यं प्रयच्छति । अणिमादि अष्टकं चैव द्वितीयम् अमलेक्षण ॥ Paus_32.149 // समस्तभुवनैश्वर्यं तृतीयम् अचिरात् तु वै । साम्यं निःश्रेयसावाप्तेः सर्वेषां किन्तु पौष्कर ॥ Paus_32.150 // क्षिप्रं लक्षणपूर्वेण कालेन त्रिविधेन तु । महत्तैव हि मन्त्रस्य स्वसंज्ञाख्यस्य यद्यपि ॥ Paus_32.151 // तथापि कमलोद्भूत k«iprapÆrvÃdiker'cane / बीजं वा पिण्डमन्त्रं च प्रणवाद् अनुसंस्मरेत् ॥ Paus_32.152 // आराध्यं मन्त्रनाथस्य हृदादीनां तथैव च । अन्येषाम् अन्तरङ्गाख्यं मन्त्राणां कमलोद्भव ॥ Paus_32.153 // प्रधानलक्षणानां च कमलासनवर्तिनाम् । न विरोधस्ति अतः अन्येषां बीजैः पिण्डैर्विना अब्जज ॥ Paus_32.154 // vajraÊächana लोकेशतदस्त्राधारर्तिनाम् । तथासनाख्य विघ्नेश पूर्वाणां द्वारवासिनाम ॥ Paus_32.155 // ब्रह्मचारि - गृहस्थस्य स्वतन्त्रस्य यतेरपि । किं पुनस्तु गृहस्थस्य व्यापारनिरतस्य चा ॥ Paus_32.156 // एतद् वै नैष्ठिकानां तु तच्चित्तनिरतात्मनाम् । साधकानां सवित्तानां हितम् एकान्तवासिनाम् ॥ Paus_32.157 // भक्तिश्रद्धापरः सम्यग्गृहीत्वा यः समाचरेत् । ददाति तत्र मन्यात्मा पूर्वोक्तं द्विविधं फलम् ॥ Paus_32.158 // सह साधकसिद्धीभिर निर्विघ्नेन महामते ॥ Paus_32.159 // इति ÓrÅpäcarÃtre सहोपनिषदि पौष्कर - संहितायाम् आराधनलोपविचारः नाम द्वात्रिंशो ऽध्यायः ॥ ____________________________________________________________________________________________ अथ त्रयस्त्रिंशो ऽध्यायः पौष्कर उवाच --- नवमूर्तेः परिज्ञातं पूर्वंम् आराधनं मया । नानात्वेनापवर्गार्थं न ज्ञातं चतुरात्मनः ॥ Paus_33.1 ॥ श्रीभगवानुवाच --- अनुज्झितस्वरूपस्य देवस्य चतुरात्मनः । केवलस्यार्चनात् मोक्षं भवेते तद् द्विधार्चनात् ॥ Paus_33.2 ॥ नानाफलाप्तये ब्रह्मन्नानारूपधरस्य च । नानात्वेनार्चनं भूयः शृणु सम्यग्यथास्थितम् ॥ Paus_33.3॥ व्यापकं परमात्मानम् आदिदेवम् अधोक्षजम् । प्राग् अर्चनीयं सर्वत्र पूजान्ते चापि मध्यतः ॥ Paus_33.4 ॥ ततः प्रभवयोगेन प्राक्पत्रादि समर्चयेत् । चतुष्कं संकर्षणाद्यं क्रमान्नारायणान्तिम(क )m ॥ Paus_33.5 // पुनरप्यययोगेन वन्ध्याधीरापदावधि ? / नारायणाद्यं यष्टव्यं संकर्षणान्तमेव हि ॥ Paus_33.6 ॥ एवम् आग्नेयपद्मे तु प्रद्युम्नाद्यं चतुष्टयम् । शब्दब्रह्मादिदेवान्तम् अर्चनीयं सदैव हि ॥ Paus_33.7 ॥ दक्षिणे तु अनिरुद्धाद्यं गरुडासनपश्चिमम् । विहितं चैव विन्यासं प्रभवाप्ययलक्षणम् ॥ Paus_33.8 ॥ नारायणनृसिंहान्तं rak«a÷padmer'cayet ततः । प्रत्यग् दिक्संस्थिते पद्मे ब्रह्माद्यं क्ष्माधरान्तिमम् ॥ Paus_33.9 ॥ संकर्षणावसानान्तं विष्ण्वाद्यं मारुते ऽम्बुजे नृकेसरिं वराहं च ज्ञानाद्योदकृद्युदक् ? ॥ Paus_33.10 // त्रयं संकषणाद्यं यत् ईशाने क्ष्माधरादिकम् । प्रभवेनापि अयेनैव माननीयम् अतः क्रमात् ॥ Paus_33.11 ॥ नवसंख्यम् इदं विप्र प्रथमं यत्प्रकीर्तितम् । तदीयं जायते तस्य प्रभावं तत् कमार्चनात् ॥ Paus_33.12 ॥ ---------------------नवमूर्तिमयं महत् । चातुरात्म्यचतुर्वर्गफलदं भावितात्मनाम् ॥ Paus_33.13 ॥ नानाफलापितर आचिरात् जायते च फलार्थिनाम् । स्वातन्त्र्येणार्चनात् नित्यम् एतेषां चतुरात्मनाम् ॥ Paus_33.14 ॥ यस्य यस्य चतुर्मूर्तेः प्रथमं यत् प्रकीर्तितम् । तदीयं जायते तस्य प्रभावं तत्क्रमार्चमात् ॥ Paus_33.15 ॥ एतावद् उक्तं हि फलं सन्निवेशवशात् तु वै । यतः प्रतिहतं वीर्यम् ऐश्वर्यं प्रभवाप्यये ॥ Paus_33.16 ॥ तं विप्रं मन्त्रमूर्तीनां मन्त्रम् अप्रतिमप्रभम् । अनन्तं स्वप्रकाशत्वम् अनौपम्यं जगत्प्रभोः ॥ Paus_33.17 ॥ परमेश्वरमूर्तीनां परिज्ञानवशात् सति । अनादिनिधनो ऽनन्तः कर्मिणां प्रतिपत्तये ॥ Paus_33.18 ॥ तदुत्तारणसिध्यर्थं व्यूहताम् आगतः स्वयम् । प्राणेच्छाशब्दकालख्यचतुरात्मतया नव ॥ Paus_33.19 ॥ अविशेषस्वरूपस्य देवस्यैव महात्मनः । नित्यसन्निहिताशेषशक्तेर्नित्योदितस्य च ॥ Paus_33.20 ॥ शब्दवित्संभवानन्दविशेषैर्गमितस्य च । इदं उक्तं मया योगं भविनां भवशान्तये ॥ Paus_33.21 ॥ अहेयम् अपि अभिन्नं च प्रपञ्चं परमात्मनः । सत्यरूपस्य वै सम्यक् क्षोभं निश्रेयसप्रदम् ॥ Paus_33.22 ॥ यस्य सांसारिकी मायाचक्रमिच्छावशात् पुनः । निर्गता यत्र मुह्यन्ति ऋषयः सामरा नराः ॥ Paus_33.23 ॥ यावन्नानुगृहीता वै देशिकव्यक्तिगेन च । षाड्गुण्यमूर्तिनानेन परेण चतुरात्मना (नः ) ॥ Paus_33.24 // अस्याराधनकाले तु बहिर्वा हृदयाम्बरे । कदम्बपुष्पवद् व्यक्तिं संस्मरेत् षड्गुणोज्ज्वलाम् ॥ Paus_33.25 ॥ बह्वात्मना चार्चकेन चतुर्वर्णमयेन च । स्वरेण वाक्षरेणैव केवलेन सबिन्दुना ॥ Paus_33.26 ॥ बाह्योपचारनाम्ना तु सुप्रसिद्धेन केनचित् । मुख्येनाभिमतेनैव मनसः तुष्टिदेन च ॥ Paus_33.27 ॥ न्यस्याङ्गानि स्वकान्यस्य प्राक् संपूर्णगुणानि च । स्वमन्त्रैरर्चनेनैव स्थानभेदं विनाब्जज ॥ Paus_33.28 ॥ तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके । द्वादशाक्षरमन्त्रेण त्वभिन्नेन तु सांप्रतम् ॥ Paus_33.29 ॥ व्यक्तिम् आपाद्य वै तस्यां पुनर्वर्णक्रमेण तु । अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ Paus_33.30 ॥ हृदि मूर्ध्नि शिखायां च स्कन्ध्योः करमध्यतः । नेत्रयोः उदरे पृष्ठे देशे बाहुद्वये ततः ॥ Paus_33.31 ॥ उरुभ्यां जानुयुग्मे च पादयोःतदनन्तरम् । तत्र प्रणवपूर्वं तु «a¬varïÃstvìgikà मताः ॥ Paus_33.32 ॥ षडुपाङ्गाभिधास्त्वन्ये एतेषां लक्षणं शृणु । यत् सुप्रतिष्ठितं शुद्धं सामान्यं यद् अनावृतम् ॥ Paus_33.33 ॥ प्रबुद्धं भास्वरं नित्यं ज्ञानं साक्षात् तद् आच्युतम् । स्वस्य शक्तिसमूहस्य बलाद्यस्याखिलस्य च ॥ Paus_33.34 ॥ उदयस्थितिसंहारकारणे ऽङ्गात्मना पुनः । विशेषतां समायाति स्वरूपम् अपि चात्यजन् ॥ Paus_33.35 ॥ मन्त्रेशामान्त्रशक्तीनाम् अनन्तानां तु तद्विज । नानासामर्थ्यवर्गानां हृदयं रत्नदीपवत् ॥ Paus_33.36 ॥ आत्मप्रकाशकं चैव बलादीनां तथा च तत् । सर्वातिशायि चैश्वर्यं यद्गुणं पारमेश्वरम् ॥ Paus_33.37 ॥ तच्छिरः सर्वमन्त्राणां श्रीमद् भोगापवर्गदम् । या भूरिशक्तिभिः पूर्णा शक्तिर्वै पारमेश्वरी ॥ Paus_33.38 ॥ ऊर्ध्वतेजोवहा शुद्धा विद्धि मान्त्री शिखा तु सा । धैर्यं यन्नापरं प्राणाद् आच्युतं धृतिलक्षणात् ॥ Paus_33.39 ॥ तद् एव कवचं विद्धि मन्त्राणां हि बलात्मकम् । यद् अप्रतिहतं वीर्यम् ऐश्वर्यं प्रभवाप्ययम् ॥ Paus_33.40 ॥ तद् विप्र मन्त्रमूर्तीनाम् अस्त्रम् अप्रतिमप्रभम् । यदनन्तप्रकाशत्वम् अनौपम्यं जगत्प्रभोः ॥ Paus_33.41 ॥ तन्नेत्रं तत्परिज्ञानात् धाम चालक्ष्यते परम् । हृदा सह प्रलीनं च तत्केषांचिन्महामते ॥ Paus_33.42 ॥ स्वकं उज्झित्य वै क्षेत्रं ज्ञानम् उद्दीपयेद् स्थितम् । मन्त्राणां नेत्रमन्त्रं तु ईश्वरेच्छावशाद् द्विज ॥ Paus_33.43 ॥ क्वचिद् अङ्गचतुष्कस्य अन्तस्था (ञ्ज )जनवत्प्रभा । वर्तते मूर्धपूर्वस्य रत्नेष्विव उपाश्रयम् ॥ Paus_33.44 ॥ वाचकेन विना तस्मात् तदीयाज्ञामयप्रभा । भगवत्कर्मकुशलैः परिज्ञेयार्चना ---ताः ॥ Paus_33.45 ॥ इत्याङ्गिकी स्थितिस्तावत् सर्वत्र न्यासकर्मणि । प्रकाशिताब्जसंभूत त्वौपाङ्गं निश्चयं शृणु ॥ Paus_33.46 ॥ क्रोडीकरोति वै येन ज्ञानधर्मेण सर्वदा । वहिर्वा विषयं स्वल्पम् उपाङ्गम् उदरम् च तत् ॥ Paus_33.47 ॥ संसिद्धम् उपचराद् वै अन्ये ऽप्येवं महामते । उपायधर्मवद् यस्तु सिद्धिमोक्षवशात् पुनः ॥ Paus_33.48 ॥ पृष्ठतः सर्वदाने च ऐश्वर्यस्य फलात्मनः । पृष्ठसंज्ञाम् उपाङ्गं तद् द्वितीयम् अमलेक्षण ॥ Paus_33.49 ॥ द्व्यात्मकं हि यद् उल्लासं विभोः शक्त्यात्मनो द्विज । सुतीक्ष्णम् अतिसौम्यं च तद् उपाङ्गं भुजाभिधम् ॥ Paus_33.50 ॥ विभूतिशक्तेर्व्यक्तस्य नानाबीजस्य यन्महत् । रसं वीर्यमयं क्षेत्रम् ऊरुसंज्ञं तदात्मकम् ॥ Paus_33.51 ॥ यत्सर्वज्ञस्य शक्तेर्वै विद्याविद्यात्मकं वपुः । जान्वाख्यं तद् उपाङ्गं वै पञ्चमं परिकीर्तितम् ॥ Paus_33.52 ॥ आच्युतस्थितिशक्तिर्यत् स्वगुणं हि विलक्षणम् । संधारकत्वम् अब्जाक्ष तत् पादाह्वम् उदाहृनम् ॥ Paus_33.53 ॥ सृष्टिसंस्थितिसंहारन्यासे स्वात्मनि वा प्रभोः । द्वादशाक्षरपूर्वाणां पूर्वाङ्गोपाङ्गकल्पना ॥ Paus_33.54 ॥ सा पुनः स्वल्पवर्णानाम् अधिकाक्षरवर्तिनाम् । हीनातिरिक्तरूपापि तद् अङ्गाः परमेश्वर ॥ Paus_33.55 ॥ एवं भजन्ति मां नित्यं प्रक्रियार्थं तु वै पुनः । स्वक्षेत्रेषु अर्चयेन् नाम्ना नतिना प्रणवेन तु ॥ Paus_33.56 ॥ वर्णाधिकानां मन्त्राणाम् उपाङ्गेष्विदमाचरेत् । सह द्वादशमानैव वर्णेन समुदीरणा ॥ Paus_33.57 ॥ सामान्यशब्दभावेन स्याद् एव हृन्मयी स्थिता । अकारादिस्वरेणैव कादिना वा सबिन्दुना ॥ Paus_33.58 ॥ स्वख्यञ्जनमिश्रेण पिण्डीभूतेन पाणिना । यत्र द्विजेन्द्र विहितं व्यक्तिदानं पुराणिषु ॥ Paus_33.59 ॥ अङ्गोपाङ्गमयी व्याप्तिः स्मर्तव्या वान्यलक्षणा । ज्ञानाङ्गोपाङ्गनिर्मुक्ता मन्त्रज्ञानप्रभात्मिका ॥ Paus_33.60 ॥ या परा प्रकृतिर्वाणी चिद्रूपा निर्मलां परा । पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ Paus_33.61 ॥ शरीरम् इव जीवेन स्थूलसूक्ष्माद् विलक्षणम् । स्थूलं भूतमथ तत्र सूक्ष्मं पुर्यष्टकाभिधम् ॥ Paus_33.62 ॥ देहस्थम् आत्मतत्त्वं तु भोगं विषयजं यथा । भुनक्ति तद्वद् आदत्ते पूर्णव्यक्तिगतः प्रभुः ॥ Paus_33.63 ॥ सर्वथा तु स्वमन्त्रेण मन्त्रेशं मूर्तिसंस्थितम् । भोगैर्जपैः तथा स्तोत्रैर्विविधैर्वह्नितर्पणैः ॥ Paus_33.64 ॥ दानैर्विशेषयागैस्तु पितृतर्पणपश्चिमैः । नेतव्यम् अतुलां प्रीतिं प्रयोगैः प्रतिवाचकैः ॥ Paus_33.65 ॥ मन्त्रेशस्यार्चनं कुर्यात् क्रमात्तदनु पौष्कर । तन्मूर्तिवाचकादीनां मन्त्रेशानां हि माननाम् ॥ Paus_33.66 ॥ अन्तरङ्गाङ्गयुक्तानां lächanÃnÃmapi द्विज । भोगभूमौ तु तन्मूर्तौ किन्तु भोगावनेस्तु ते ॥ Paus_33.67 ॥ यथोक्तलक्षणाः सर्वे ध्यातव्यास्तु यथाक्रमम् । मन्त्रमूर्तौ सदेहे च प्रस्फुरत्किरणोज्ज्वलाः ॥ Paus_33.68 ॥ या परा प्रकृतिर्मान्त्री वैश्वरूप्यात्तु सा पुनः । नानानामाक्षरत्वेन नानामूर्तित्वम् एव च ॥ Paus_33.69 ॥ अतो न विहितं वित्र मूर्तिदानं पृथक् पृथक् । मूलमन्त्रवद् अन्येषां मन्त्राणां पृथग् अक्षरैः ॥ Paus_33.70 ॥ कारणानिर्गताः केचिद्वचक्तिशक्तिगुणैर्युताः । पृथक् व्यक्तिमयाः चान्ये मन्त्रनाथास्तदिच्छया ॥ Paus_33.71 ॥ एकः सर्वेश्वरो ऽनन्तो जीवानाम् अनुकंपया । नानामन्त्रस्वरूपेण संस्थितिं स्वेच्छया यथा ॥ Paus_33.72 ॥ प्रकृत्येका तथा बह्वी ह्याधेयानां महात्मनाम् । लोकनाथेच्छया विप्र बहुधा संव्यवस्थिता ॥ Paus_33.73 ॥ या परा प्रकृतिर्मान्त्री वासुदेवाख्यलक्षणा । षाड्गुण्यविग्रहा सर्वशक्तितत्त्वगुणान्विता ॥ Paus_33.74 ॥ कोशभूतत्वम् आपन्ना स्वयम् आनन्दलक्षणा । प्रकाशैकस्वभावे तु सूक्ष्मे स्वे मन्त्रविग्रहे ॥ Paus_33.75 ॥ जपात् संस्मरणाद् यस्य स्वव्यक्तिस्थस्य पूजनात् । तद् अभिन्नं परं शान्तं परम् आप्नोति तद् व्रती ॥ Paus_33.76 ॥ एवम् एकत्वम् आपन्नं yor'cayati अच्युतं विभुम् । नित्याकृतध(?न )रस्तस्य भोगमोक्षौ करस्थितौ ॥ Paus_33.77 ॥ शुद्धसंवित्स्वभावानां ज्ञानादिगुणिनां तु वै । स्वमन्त्रशक्तिव्यूहानां व्यक्तये परमेश्वरः ॥ Paus_33.78 ॥ स्वेच्छया शब्दशक्तिं स्वाम् अनभिव्यक्तलक्षणाम् । प्रकाश्य चाब्जसंभूत यस्यां मन्त्रमयं वपुः ॥ Paus_33.79 ॥ ते सर्वज्ञगुणैश्चाथ मन्त्रैः संप्रोक्तलक्षणाः । अनुग्रहार्थं भविनां निबध्नन्ति स्थितिं स्थिराम् ॥ Paus_33.80 ॥ लिपिव्यूहे तु विविधैर्बीज(?जैः )पिण्डवद् आत्मिके । केवले ऽपि च संमिश्रे भूरिसंख्ये जपात्मिके ॥ Paus_33.81 ॥ ज्ञशुद्धिः चिद् अधिष्ठातृवशाद् अमरपूजिता । यस्योपचारमन्त्रत्वम् आमूलाद् उपयान्ति च ॥ Paus_33.82 ॥ शब्ददेहाः पुनः तु एते मन्त्रा मननधर्मिणः । अपरिच्युतरूपाश्च नानात्वम् उपयान्ति च ॥ Paus_33.83 ॥ नानाकारवशाच्चैव नानासत्त्ववशाद् अपि । श्रद्धाभक्तिवशान्नाना नानाफलवशात् पुनः ॥ Paus_33.84 ॥ नानाजातिवशाच्चापि नानादेशवशात् पुनः । नानाकालवशाद् ब्रह्मन् नानासाधनसंभ्रमैः ॥ Paus_33.85 ॥ मोक्षैकनिरतानां च नराणाम् आत्मसिद्धये । विषयाक्षिप्तचित्तानां भूतये भविनाम् अपि ॥ Paus_33.86 ॥ पौष्कर उवाच --- त्वयोक्तं भगवद् यागं शुद्धसत्त्वस्य कर्मिणः । जितोन्द्रियस्य भक्तस्य मन्त्रसिद्धस्य चाच्युत ॥ Paus_33.87 ॥ योगं तत्त्वजयार्थं वै ज्ञातुम् इच्छामि अहं पुनः । विधिवद् यत् परिज्ञानं मन्त्रज्ञो लभते स्थितम् । निवाताचलदीपाभे समाधौ पारमेश्वरे ॥ Paus_33.88 ॥ श्रीभगवान् उवाच --- प्रधानयोगम् उक्तं ते कर्मयोगाद् अनन्तरम् । तद् गार्हस्थस्य च मुनेर्विहितं नान्ययाजिनः ॥ Paus_33.89 ॥ तथा परमहंसस्य लोकबाह्यस्थितस्य च । तत्त्वयोगं अतो वक्ष्ये भूमिकाभिन्नलक्षणम् ॥ Paus_33.90 ॥ शुद्धये ऽखिलतत्त्वानां कृतदीक्षस्य पौष्कर । शश्वत् साक्ष्तात् तु करणे नानासिद्धिव्यपेक्षया ॥ Paus_33.91 ॥ अपवर्गाप्तये चैव ज्ञानावरणशान्तये । शुद्धसंवित् स्वभावेन परमात्मनि तिष्ठति ॥ Paus_33.92 ॥ चित्प्रकाशस्वरूपेण मन्त्रात्मनि महामते । विभवव्यूहयोगेन कर्मणाच्छाद्य संस्थितः ॥ Paus_33.93 ॥ व्याप्तः परेण विभुना सर्वशक्त्यात्मकेन तु । यम् आच्छाद्य स्थितः सम्यग् बोध्यं तं सर्वदाब्जज ॥ Paus_33.94 ॥ असङ्कीर्णम् असंख्यं च वासनाशतवासितम् । गुरुणा अनुगृहीतस्य मन्त्रैकनिरतस्य च ॥ Paus_33.95 ॥ समग्रं तत्त्वजालं तद् विनिवर्तति नान्यथा । अतस्तु लब्धलक्षेण कर्मतन्त्ररतेन च ॥ Paus_33.96 ॥ नित्यं तत्त्वजयं कार्यं स्वरूपप्राप्तये तु वै । व्यापकः सर्वशक्त्यात्मा समाराध्य विभाव्य च ॥ Paus_33.97 ॥ तत्त्वाधिष्ठातृभावेन आपादान् मस्तकावधि । ज्ञातव्यं स्थानभेदेन दीक्षायां कथितं यथा ॥ Paus_33.98 ॥ कदलीपुठवच्चाथ ततो मोदकवद् द्विज । तज्जायार्थ समभ्यस्य योगम् एवम् त्रिधा अमलम् ॥ Paus_33.99 ॥ किन्तु चाभ्या (भ्यः?)समानस्य ?मोहम् आया(?ये )ति सांप्रतम् । निद्रालस्यश्रमश्वासशून्यदृष्टित्वम् अब्जज ॥ Paus_33.100 // षट्कोशलक्षणं विद्धि सविघ्नं ते तदात्मना । निश्चयात् तद् जयेद् एतद् अस्त्रध्यानाद् जपाद् अपि ॥ Paus_33.101 // प्राणादीनां तु वायूनां कृत्वा तु विजयं पुरा । सुखासनोपविष्टस्तु गुर्वङ्घ्रिं वन्दयेद् धिया ॥ Paus_33.102 // व्यापकत्वेन चाराध्य न्यस्त्वाकारशरीरगम् । ततः तादात्म्यम् आलम्ब्य चित्तं बाह्यस्थम् आचरेत् ॥ Paus_33.103 // हृत्पुण्डरीकमध्ये तु त्रिधाम भुवनोदरे । प्रणवेनापरं ब्रह्म सर्वशक्तिमयं द्विज ॥ Paus_33.104 // अभ्यस्याभ्यासयोगेन प्रथमं भावयेत् ततः । कुर्यात् तत्त्वजयाभ्यासं विधिनानेन वै द्विजः ॥ Paus_33.105 // प्रणवाद्यन्तरुद्धेन हृदा संज्ञापरेण वा । सहस्ररश्मिं ध्यायेद् वै तत्त्वजालं पृथक् पृथक् ॥ Paus_33.106 // जपाद् विलयम् आयाति तत्त्वज्ञानं शनैः शनैः । आधारं प्रणवं शब्दं हृन्मन्त्रः तन्मये ततः ॥ Paus_33.107 // तत्त्वतो भवहृत् शब्दं तत्संज्ञं प्रणवोदरे । स्वात्मानं प्रणवं शब्दम् आत्मानन्दमये हरौ ॥ Paus_33.108 // एवं क्रमेण क्ष्मादीनां तन्मन्त्राणां जयं द्विज । कुर्यात् स्वकरणानां च इन्द्रियाणां पराजयम् ॥ Paus_33.109 // इति त्रिदशकं जित्वा तत्त्वानां चाव्ययेन तु । ततो मनः तु अहंकारं बुद्धिं गुणगणं क्रमात् ॥ Paus_33.110 // तमो रजः सत्त्वसंज्ञं ध्यात्वा जप्त्वा परित्यजेत् । सूक्ष्मं संधातसंज्ञं तु स्वगुणेभ्यो विलक्षणम् ॥ Paus_33.111 // साक्षात्कृत्वाथ संत्यज्य अव्यक्तं च जयेत् ततः । कारणं यत् प्रपञ्चस्य अस्योक्तस्यापरस्य च ॥ Paus_33.112 // नानामतिनिविष्टस्य स्वविकल्पोत्थितस्य च । कालतत्त्वम् अतः चिन्त्यं भूतभव्यभवात्मकम् ॥ Paus_33.113 // सुद्धिकृद् यद् अनन्तस्य सदसद्-लक्षणस्य च । प्रपञ्चस्य महाबुद्धे ध्यात्वा एवं त्रितयं त्यजेत् ॥ Paus_33.114 // उपायलक्षणं धर्मं चतुः संख्यं हि लक्षणम् । ज्ञानक्रियेच्छात्राणाख्यशक्तिसंज्ञं हि शाश्वतम् ॥ Paus_33.115 // साक्षात् कुर्याद् जपाद् ध्यानाद् योगाभ्यासाद् अथोर्ध्वतः । उपादेयम् अतो ब्रह्मन् समूहं व्यापकं ध्रुवम् ॥ Paus_33.116 // सप्तसंज्ञं पदं दिव्यं ध्यातव्यं कर्मशान्तये । शब्दब्रह्मावसानं च ज्ञातव्यं च सदोदितम् ॥ Paus_33.117 // शब्दब्रह्मस्वरूपस्य परस्य परमात्मनः । अमूर्तस्य च तन्मूर्तेः स्थितिः सा षड्गुणात्मिका ॥ Paus_33.118 // शब्दब्रह्मन समभ्यस्य गुणषट्काद् अनन्तरम् । अनुच्चार्यंम् अवर्णं तं निरावरणम् अस्वरम् ॥ Paus_33.119 // सद्ब्रह्मवाचकं तद् वै वाङ्मयातीतम् अच्युतम् । स्वख्यञ्जनरूपाश्च सर्वेषां मूर्तिवाचकाः ॥ Paus_33.120 // स्वविशेषाच्च बहवो दशूलक्षणलक्षिताः । अक्षरस्वरवर्णाख्यघोष(षो?)रागस्वरात्मकाः ॥ Paus_33.121 // ध्वनिः कूटस्तथा स्फोटविसर्गान्ता महामते । एभ्यः संकीर्णरूपाभ्यो यत्ने वाक्यतरात्मना ॥ Paus_33.122 // आमोक्षात् सर्वसिद्धीनां प्रदाता सिद्धिभाग् भवेत् । ध्याता तस्मिन् हि निष्णातः परं ब्रह्माधिगच्छति ॥ Paus_33.123 // सम्यग्वेत्ति तदाभ्यासात् स्वाराध्येनानुरञ्जनात् । विलक्षणं च तद् ध्यानं ध्यानाध्यात्मकम् अब्जज ॥ Paus_33.124 // प्रकाशानन्दरूपे च नानाभूतं हि यद् बहिः । ते द्वे सच्छब्दनाथस्य ऊर्मिः सूक्ष्मतमा अमला ॥ Paus_33.125 // यथा सह समं याति तत्त्वज्ञस्तु अव्यये पदे । आत्मलाभम् अतः प्राप्य परस्मात् परमेश्वरात् ॥ Paus_33.126 // ज्ञानकर्मरतानां च श्रद्धासंयमसेविनाम् । आस्तिकानां जिताक्षाणां सद्भक्तानां सदा भवेत् ॥ Paus_33.127 // न एतद् वाच्यं अभक्ताय नास्तिकाय कदाचन । न कुतर्कं अतिष्ठाय कर्मब्रह्मोज्झिताय च ॥ Paus_33.128 // आ प्रभातात् निशान्तं च व्यापारं पारमेश्वरम् । लोकातीतास्तु ये विप्राः तेषां तद् हृदयंगमम् ॥ Paus_33.129 // लौकिकव्यवहारस्था बहवो ऽन्ये च नेश्वराः । शून्यब्रह्मैकनिष्ठाय वाक्प्रपञ्चधियान्विताः ॥ Paus_33.130 // पौष्कर उवाच --- तत्त्वग्रामस्य भेदैश्च हेयोपादेयलक्षणम् । ज्ञातुम् इच्छामि विधिवत् तन् ममा चक्ष्व शाश्वत ॥ Paus_33.131 // श्री भगवान् उवाच --- यथा क्षीरस्य वै स्नेहं भेदेन न तु वर्तते । एवं हि विद्धि सर्वेषां तत्त्वानां परमेश्वरः ॥ Paus_33.132 // एकत्वेन पृथक्त्वेन समाधौ प्रोक्तम् अभ्यसेत् । केवलं हि यथापूर्वम् उद्विष्टं च तदाप्तये ॥ Paus_33.133 // आक्षितेः करणग्रामम् इन्द्रियाख्यगणान्वितम् । उत्तमव्यक्तपर्यन्तं प्रपञ्चं तद् अनश्वरम् ॥ Paus_33.134 // नानामूर्तिसमाख्यं च भोगक्षेत्रं हि कर्मिणाम् । सुखदुःखगुणोपेतं मोहमायामयं दृढम् ॥ Paus_33.135 // अज्ञानं तु तदासक्तेर्वर्धने तु क्षणात् क्षणम् । ज्ञानाद् विलयम् आयाति तस्मात् नित्यं हि तद् द्विज ॥ Paus_33.136 // हेयभावनया चिन्त्यम् उपायं यद्यपि स्फुटम् । सिद्धीनाम् आत्मलाभे तु तत्राप्यस्थिरम् एव तत् ॥ Paus_33.137 // सारम् आदाय वै तस्मात्साधनं योगसिद्धये । मनोबुद्धिरहङ्कारः सत्त्वं सत्त्ववतां वर ॥ Paus_33.138 // चतुष्कम् उदं अव्यक्तं ब्रह्मप्राप्त्या निवर्तते । अथोपकरणं दिव्यं पञ्चशक्त्योपलक्षितम् ॥ Paus_33.139 // कालज्ञानक्रियाख्येच्छाप्राणसंज्ञं महामते । अहेयम् अपरं नित्यं कर्मण्यानां च सिद्धिकृत् ॥ Paus_33.140 // तत्त्ववृन्दस्य विजये गुणषट्कोपलब्धये । चातुरात्म्यपरिज्ञाने शब्दब्रह्माप्तये तु वै ॥ Paus_33.141 // प्रकाशानन्दलाभे तु निर्विकल्पपदाप्तये । नवप्रकारेणानेन प्राक्प्राप्तेन गुरोर्मुखात् ॥ Paus_33.142 // प्राकृतेनाच्युतीयेन साध्यसाधनवस्तुना । तद् नास्ति यद् न च आप्नोति साक्षात्कारात्तु साधकः ॥ Paus_33.143 // सिद्धध्यान जयात् स्वं स्वं फलं यच्छति वै सदा । एतस्मात् कारणात् साध्यं साध्यस्यान्यस्य साधनम् ॥ Paus_33.144 // तच्च ज्ञानादिकं षट्कं ब्रह्मतत्त्वविलक्षणम् । अणिमाद्यष्टकं चैवम् अतो ऽन्यं रोचते हि यत् ॥ Paus_33.145 // प्रभवः प्रलयश्वैव ऐश्वर्यं सर्वतोमुखम् । आध्यात्मम् आधिदैवत्यम् आधिभूतात्मना द्विज ॥ Paus_33.146 // तत्त्वाभ्याससमाधौ तु ज्ञातव्यं तत्त्वचिन्तकैः । शब्दब्रह्मपदाद् एव क्षित्यन्ते तत्त्वसंग्रहे ॥ Paus_33.147 // अध्यात्मं परमं ब्रह्म सामान्यं विद्धि सर्वदा । ज्ञातव्यम् अधिदैवं च सेश्वरं प्रणवं तथा ॥ Paus_33.148 // स्वं स्वं स्वभावं सर्वस्य स्थूलसूक्ष्मपरात्मकम् । विज्ञेयम् अधिभूतत्वं साक्षात्कमललोचन ॥ Paus_33.149 // सामान्यम् एतत् सर्वत्र ध्येयम् अध्यात्मपूर्वकम् । सविशेषम् अयो वक्ष्ये श्रुणुष्वैकाग्रमानसः ॥ Paus_33.150 // निस्तरङ्गं परं ब्रह्म शब्दब्रह्मणि अकृत्रिमे । अध्यात्मं द्विज बोद्धव्यं मन्त्रकोट्या ह्यनेकशः ॥ Paus_33.151 // अधिदैवत्यभावेन तस्मिन्नेव सदा स्थिताः । अधिभूतं तु बोद्धव्यं तद् वाक्त्त्त्वचयं तु यत् ॥ Paus_33.152 // अध्यात्मगुणषट्काख्यं शब्दब्रह्म यथोदितम् । चातुरात्म्यं परिज्ञेयम् अधिदैवम् अनाकृति ॥ Paus_33.153 // शक्तिव्यूहम् असंख्यं यद् गुणेभ्यः प्रवदन्ति तु । तद्विशेषस्वरूपं च आधिभूतं तु विद्धि तत् ॥ Paus_33.154 // प्राणशक्तेस्तु चाध्यात्मं षाड्गुण्यम् अखिलं हि यत् । अधिदैवतम् अब्जाक्षो वासुदेवः सनातनः ॥ Paus_33.155 // अधिभूतम् अपानाद्या वायवो विश्वधारकाः । इच्छाशक्तेः परत्वेन स्थितं ज्ञानबलद्वयम् ॥ Paus_33.156 // ज्ञेयं तद् अधिदैवं च परः संकर्षणः प्रभुः । सामर्थ्यम् अधिभूतं च सर्वतत्त्वाश्रितं हि यत् ॥ Paus_33.157 // द्वयम् ऐश्वर्यवीर्याख्यम् अध्यात्मं विद्धि पौष्कर । क्रियाशक्तेस्तु दैवत्यं प्रद्युम्नः परमेश्वरः ॥ Paus_33.158 // महत्प्रकाशप्रसरम् अधिभूतं सदोदितम् । तेजः शक्तिर्द्विजाध्यात्मम् अव्यक्तम् अमलेक्षण ॥ Paus_33.159 // अर्केन्दुवह्नित्रितयं दैवतं परिकीर्तितम् । गुणत्रयम् असङ्कीर्णम् अधिभूतं महामते ॥ Paus_33.160 // गुणत्रयस्य चाध्यात्मं सङ्घातकरणं स्वकम् । सत्त्वस्य दैवतं वह्नी रजसः त्वं अमृतात्प(?स्प)दम् ॥ Paus_33.161 // तमसस्तपनो विष्णुः सत्व (?त्वे )[ज्ञाना]धिभूतता । रजस्यरागो विज्ञेयम् अधिभूतं महामते ॥ Paus_33.162 // महामोहं हि तमसस्त्वधिभूतं प्रकीर्तितम् । अध्यात्मं चेतनो बुद्धेर्धर्मं सदधिदेवता ॥ Paus_33.163 // स वै रागं ?द्विजैश्वर्यम् अधिभूतं तदात्मकम् । अहङ्काराख्यतत्त्वस्य बुद्धिः अध्यात्मम् अब्जज ॥ Paus_33.164 // अधिदैवं परिज्ञेयं कालवैश्वानरो महान् । महत्त्वम् अधिभूतं च मनसो ऽथ निरुच्यते ॥ Paus_33.165 // अध्यात्मं तु अहङ्कारो नृवराहः प्रजापतिः । विज्ञेयम् अधिदैवं च संकल्पंम् अधिभूतता ॥ Paus_33.166 // पञ्चानाम् इन्द्रियाणां तु अध्यात्मं च मनः स्मृतम् । कालात्मदैवतं विद्धि अधिभूतं सुखादिकम् ॥ Paus_33.167 // वागादीनां द्विजाध्यात्मं व्यूहंम् इन्द्रियकं तु यत् । अधिदैवं तु बोद्धव्यं विश्वरूपाख्यम् अच्युतम् ॥ Paus_33.168 // व्यापारम् अधिभूतं च अष्टयोन्यात्मकं हि यत् । तन्मात्राणां सभूतानांम् अध्यात्मम् अमलेक्षण ॥ Paus_33.169 // सूसूक्ष्मं करणव्यूहम् अधिदैवं निबोधतु । वैभवं भगवद्व्यूहं विचित्रं विद्धि पद्मज ॥ Paus_33.170 // बोद्धव्यंम् अधिभूतं च तत्त्वभूमिजयैषिणाम् । उक्तम् अध्यात्मपूर्वं यत् त्रितयं योगसिद्धये ॥ Paus_33.171 // प्रभावेन क्रमेणैव तत्पुनः चतुरानन । आप्ययेन क्रमेणैव अभ्यस्तैः सर्वयोगिनाम् ॥ Paus_33.172 // आ (क्षितेः?)सर्वशक्त्यात्मा पदपर्यन्तं आच्युतम् । तत्त्वबुद्धनिरासार्थं योगाभ्यासंम् इदं स्मृतम् ॥ Paus_33.173 // भवेत् तत्त्वजयाद् भिन्नं फलं तत्त्वं फलर्थिनाम् । इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां तत्त्वसमाख्यानं नाम trayastriæ'dhyÃya÷ || ____________________________________________________________________________________________ अथ चतुस्त्रिंशोध्यायः श्रीभगवानुवाच --- क्षेत्रे वायतने दिव्ये तीर्थोद्देशेन संकुत्ने । क्षुद्रद्माणिविमुक्ते च वने तूपवने शुभे ॥ Paus_34.1 ॥ भूगृहे वा गिरेः शृङ्गे गुप्ते देवगृहान्तरे । स्वास्थ्यं मत्वैकदेशे वा गोष्ठे द्विजपरिग्रहे ॥ Paus_34.2 ॥ अर्धरात्राद् अतिक्रान्ते काले कमत्त्रसंभव । खमन्त्रस्याग्रतस्त्वेव तत्त्वाभ्यासं समाचरेत् ॥ Paus_34.3 ॥ तत्र श्र्रमजये त्त्रब्धे दत्त्वार्ध्यं मन्त्रमूर्धनि । घण्टाशब्दसमोपेतं धूपं दत्त्वा महामते ॥ Paus_34.4 ॥ स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे । कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा ॥ Paus_34.5 ॥ निद्रां सन्त्यज्य वै ब्रह्मन् पावने शयने स्थितः । ब्राह्मे मुहूर्ते चोत्थाय पञ्चाङ्गं स्नानम् आचरेत् ॥ Paus_34.6 ॥ प्लवने वाप्सु मध्ये वा सन्ध्यां कृत्वा यथाविधि । तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज ॥ Paus_34.7 ॥ दर्शयित्वोपसंहृत्य मन्त्रं हृत्कमलोदरे । प्रतिष्ठितं नित्य मन्त्रं विना स्थल जलात्मकान् ॥ Paus_34.8 ॥ मन्त्रान् क्रियाङ्गसंरुद्धान् संहृत्य तदनन्तरम् । शेषमर्ध्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ Paus_34.9 ॥ पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च । प्राग्वद् अभ्यसि निक्षिप्य समाहृत्य तदाखिलम् ॥ Paus_34.10 ॥ स्वदेहादुपसंहारमन्त्राणामपि चाचरेत् । मनसात्मनि विप्रेन्द्र कुर्याद् भोगार्जनं ततः ॥ Paus_34.11 ॥ भगवद्यागसिध्यर्थं शुद्धेन द्रविणेन च । याचयित्वा च पात्रेभ्यो वैष्णवेभ्यो हि नान्यथा ॥ Paus_34.12 ॥ पौष्कर उवाच --- अत्यर्थेन जगन्नाथ भूयोभूयः प्रशंससि । भोगेभ्यो धूपदानं च घण्टाध्वनिसमन्वितम् ॥ Paus_34.13 ॥ महत्तां ज्ञातुमिच्छामि प्रमाणं लक्षणं तथा । यथावद् धूपघण्टाभ्यां धूपाग्नेर्धारकस्य च ॥ Paus_34.14 ॥ स्वरूपं धूपधूमस्य लक्षणं प्रत्युदीर्यताम् । श्रीभगवानुवाच --- शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव । प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु ॥ Paus_34.15 ॥ सममर्धसमं ज्येष्ठम् आयाम(धम?)m अथ मध्यमम् । तत्त्रिभागसमं विद्धि चतुर्थाशं तु कन्यसम् ॥ Paus_34.16 ॥ त्रिभागेन तदुच्छ्रायाद् द्वा दशांशान्वितेन तु । प्रमाणेन तु विस्तारं त्रिविधं तु विधीयते ॥ Paus_34.17 ॥ कृत्वा सूत्रपरिच्छिन्नं प्राक्प्रत्यग्दक्षिणोत्तरम् । चतुरश्रायतं क्षेत्रम् एवमापाद्य वै पुरा ॥ Paus_34.18 ॥ तिर्यगूर्ध्वगतैस्सूत्रै भङ्क्त्वा संपूर्यते ?ततः । तत्र पञ्चोर्ध्वसूत्राणि दद्याद् एकादशानि च ॥ Paus_34.19 ॥ भुजाख्यानि च वै यानि विभागम् अथ मे शृणु । सार्धैस्तु पञ्चभिर्भागैः शब्दक्षेत्रं विधीयते ॥ Paus_34.20 ॥ तत्र चक्रं च कमलं सर्वदश्यं प्रकल्प्य च । शङ्खं कमलसंभूतं मुक्ताहारादिकं क्रमात् ॥ Paus_34.21 ॥ वलयत्रितयान्तस्थं मुक्ताहारं सुवर्तुलम् । भागार्धेनाग्रतः कुर्यात् त्यक्त्वार्धार् धं तदूर्ध्वतः ॥ Paus_34.22 ॥ शिष्टेनांशेन महता भागार्धेन तदूर्ध्वतः । नाभिक्षेत्रान्वितं चक्रं द्वादशारं विधीयते ॥ Paus_34.23 ॥ केवलं कर्तरीभिर्वा मिश्रं क्ष्मामिश्रितैर्वशात् । षोडशारं तु वा विप्र शतशृङ्गं मनोहरम् ॥ Paus_34.24 ॥ सांशेनाथोर्ध्वभागेन कर्णिकाकेसरान्वितम् । चतुर्विंशद्दलं पद्मम् आपाद्य कमलोद्भव ॥ Paus_34.25 ॥ चक्रनाभेर्दलाग्राणां वर्जयित्वान्तरं धिया । यथाभिमतमानं च सुश्लक्ष्णरचनोज्झितम् ॥ Paus_34.26 ॥ दलमध्यनिविष्टं व किञ्जल्कनिचयं शुभम् । कुर्याद् वा कर्णिकालग्नम् उच्छ्रितं च सुसंहतम् ॥ Paus_34.27 ॥ ऊर्ध्वे मार्गद्वयेनाथ भागेन शुभलक्षणम् । कर्णिकावनिविश्रान्तम् अर्धद्वश्यं च शङ्खरा॥ Paus_34.28 ॥ भुवनावत्त्रियोगेन वलीभूतेन भूषितम् । ओङ्कारावर्तरूपेण कुम्भं तस्यांशसंमितम् ॥ Paus_34.29 ॥ कुम्भोपर्यथ चार्धेन भागेन तु शनैः शनैः । कलशं कु (कु)शतां ?नीत्वा च्छिद्रदेशावधेः क्रमात् ॥ Paus_34.30 ॥ शङ्खकुम्भावधेर्विप्र शातनीयं च दिग्द्वयात् । matsyavallächanaæ चैव अर्धम् अर्धं पदद्वयात् ॥ Paus_34.31 ॥ चतुरंशार्धविस्तीर्णा प्रथमा भुवनावली । द्वितीया विरता चान्या तृतीया भागसंमिता ॥ Paus_34.32 ॥ आ अग्रात् स्वधिया त्वीषदूर्ध्वान्तं कमलोद्भव । अनुपातवशान्मध्यं क्षामं क्षेत्रं विधीयते ॥ Paus_34.33 ॥ शङ्खोपरि यथा कार्यं तथा तदवधारय । सार्धभागचतुष्केण तदुच्छ्राय महामते ॥ Paus_34.34 ॥ विस्तारं सार्धभागेन गदायां विहितं तु वै । मुष्टिसंज्ञं तु यत्पीठं कुर्याद् भागोन्नतं द्विज ॥ Paus_34.35 ॥ चतुरश्रं तु वा श्लक्षणं चित्रकर्मविभूषितम् । वृत्तायां चतुरश्रं तु तुर्याश्रं वर्तुले स्मृतम् ॥ Paus_34.36 ॥ तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् । तत्त्वष्टाग्रं (श्रं)तु वा वृत्तं सामान्यं सर्वतः स्मृतम् ॥ Paus_34.37 ॥ मुष्टेरूर्ध्वगतं कुर्याद् गदास्तम्भं च पूर्ववत् । विद्धि तं सप्तपर्वं तु ग्रन्थिका शुक्तिभिर्युतम् ॥ Paus_34.38 ॥ मुक्तावलिगणोपेतं तीक्ष्णाश्रं(ग्रं)चतुरश्रकम् । वलयाकृतिरूपेण युक्तं तारागणेन च ॥ Paus_34.39 ॥ शुक्तिवृन्दसमेतेन वर्तुलं वा समाप्य च । रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम् ॥ Paus_34.40 ॥ अष्टाश्रं च सुवृत्तं वा स्वप्रमाणेन लक्षितम् । कुर्याद् एवं गदास्तम्भम् अथ तन्मस्तकोपरि ॥ Paus_34.41 ॥ भागद्वयोन्नतं कुर्याद् द्विभुजं वा चतुर्भुजम् । प्रागुक्तं प्रविभक्ताङ्गं पक्षमण्डलमण्डितम् ॥ Paus_34.42 ॥ तत्पक्षविस्तृतं कुर्याच्चतुर्भागसमं द्विज । त्रिभागविततं चाथ पुच्छपक्षद्वयं हि तत् ॥ Paus_34.43 ॥ तत्समं विततं चैव मुख्यपाणियुगं तु वै । विधेयं कमत्त्रोद्भूत तस्य संपुटवद्यथा ॥ Paus_34.44 ॥ पक्षवत्प्रसृतं स्वस्थं वेदाध्ययनचिह्नितम् । मन्त्रजातरतं चैव विधेयं वा सविस्तरम् ॥ Paus_34.45 ॥ प्रस्तार्यं विधिनानेन स्वयं क्षितितत्त्रे ततः । शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैः (?तेः)सह ॥ Paus_34.46 ॥ न्यूनत्वम् अतिरिक्तं वा अतो हेतोस्तदग्रतः । पूरयेद्घृदयेनैव स्वधिया कर्मणा स्वयम् ॥ Paus_34.47 ॥ चलन्तं गर्भमानेन तीक्ष्णलोहेन निर्मितम् । भागार्धेनाधिकं क्षेत्रात् शब्दव्यञ्जकमब्जज ॥ Paus_34.48 ॥ एतावद् आद्यं विहितं निर्माणं तैजसं महत् । व्यक्तं यत्राश्रितं कात्त्रं नाभिस्थं कमलोद्भव ॥ Paus_34.49 ॥ तत्र चाक्रमरावृन्दं स्वकं द्वादशकं स्मृतम् । तदेव षोडशारं च वर्णैः सह नपुंसकैः ॥ Paus_34.50 ॥ वर्णानां त्रिविधं रूपं सर्वेषां कमलोद्भव । संस्थितं वैखरीनिष्ठं पश्यन्ती पूर्वमब्जज ॥ Paus_34.51 ॥ अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् । तत्रैव षोडशारे च तत्रेवाकर्तरीषु च ॥ Paus_34.52 ॥ मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते । अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगुणं हि यत् ॥ Paus_34.53 ॥ दलजालं हि यत्पद्मं परिज्ञेयं महामते । मकारसंज्ञं यद्वर्णं विद्धि सा पद्मकर्णिका ॥ Paus_34.54 ॥ शङ्खं यकारवर्णं समुष्टीके गदाग्रहे । रादयःसप्त ये वर्णा हान्ताः पर्वगदात्मकाः ॥ Paus_34.55 ॥ क्षान्तं पतत्रिराङ्विद्धि एवं कमलसंभव । शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा ॥ Paus_34.56 ॥ विज्ञेया भगवच्छक्तिः षाङ्गुण्यान्तर्गता हि सा । तेजोगणसमोपेता तेजस्तद् द्रव्यरूपधृक् ॥ Paus_34.57 ॥ घण्टाख्यमेत द्वै विद्धि अध्यक्षीयं गुणद्वयम् । शब्दब्रह्मत्वहेयं यद् हृदयाकाशमध्यगम् ॥ Paus_34.58 ॥ नित्योदितमनौपम्यं मनसा (स्या)दगोचरम् । उपदेष्टुम् अतो ऽन्येषाम् अभक्तानां न युज्यते ॥ Paus_34.59 ॥ परस्वरूपमन्त्राणाम् एतल्लक्षणम् अब्जज । दशप्रकारे यच्छब्दे विसर्गान्ते ' क्षरादिके ॥ Paus_34.60 ॥ नानामन्त्रस्वरूपे च वर्तते वर्णविग्रहे । भोगमोक्षप्रदे मन्त्रे य आप्तः सद्गुरोर्मुखात् ॥ Paus_34.61 ॥ पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः । बहिस्थं प्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये ॥ Paus_34.62 ॥ धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे । स्वरूपं ज्योतिरेषां तत् भासयत्संस्थितं हृदि ॥ Paus_34.63 ॥ मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते । धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ॥ Paus_34.64 ॥ घण्टायां चाल्यमानायाम् अच्छिन्नम् अनुभूतये(यते) / अस्याम् आश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि ॥ Paus_34.65 ॥ नित्यम् अर्चनकाले तु साधकैः सिद्धिलालसैः । कालवैखानरोपेतम् अनन्तं शब्दचोदके ॥ Paus_34.66 ॥ मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् । संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ Paus_34.67 ॥ चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः । मासात्मना पुनः सैव कर्तरीष्ववतिष्ठति (?ते ) ॥ Paus_34.68 // षोडशात्मकलात्मा वै कलादेहस्तु चन्द्रमाः । सर्वेषु वृत्तक्षेत्रेषु वरुणः स्वयमेव हि ॥ Paus_34.69 ॥ तत्त्वसंवलिताव्यक्तपद्मपत्राश्रितस्तु वै । जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ॥ Paus_34.70 ॥ शङ्खाहितश्च प्रणवो विद्यां विद्धि गदाश्रितम् । प्राणाधिदैवं गरुडम् इत्येवं देवतागणम् ॥ Paus_34.71 ॥ ध्यात्वाभ्यर्च्य पुरार्ध्यायैः धूपयित्वा यथाविधि । पीठप्रतिष्ठितां कृत्वा कालेषु कमलोद्भव ॥ Paus_34.72 ॥ संचालनीया वैधेषु तानि मे गदतः गृणु । गणेशपीठमध्यस्थदेवानाम् अर्चने ततः ॥ Paus_34.73 ॥ आहुतीकालमन्त्राणां धूपदाने विशेषतः । जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ Paus_34.74 ॥ पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने । विष्वकसेनार्चनाकाले तत्पूजाप्रतिपादने ॥ Paus_34.75 ॥ नातो ऽन्यथा स्यात् विहितं चालनं सिद्धिमिच्छता । प्रमाणं लक्षणोपेतं सप्रमेयं सदैवतम् ॥ Paus_34.76 ॥ यथावद् अरविन्दोत्थ मुख्यम् इत्युदिनं स्फुटम् । मुख्याभासानि चान्यानि रूपाण्यस्य निबोधमे ॥ Paus_34.77 ॥ यथोक्तं त्रिविधं मानं विस्तारायाम् असंज्ञितम् । cakrÃdigarƬÃntena पञ्चसंख्योदितेनतु ॥ Paus_34.78 ॥ संचाल्याभिमतेनैव योग्यस्थानाश्रितेन च । पादनीरचनां विप्र सर्वासां च विधीयते ॥ Paus_34.79 ॥ पद्मं कुर्यात् तदूर्ध्वे तु प्रफुल्लं चोर्ध्वकर्णिकम् । विततं दीर्घपत्रं तु किञ्जल्कनिचयान्वितम् ॥ Paus_34.80 ॥ तत्कर्णिकाश्रितं कुर्यात् शङ्खाद्यं त्रितयं हि यत् । वक्त्रसूत्रसमीपे तु चक्रं वा केवलं द्विज ॥ Paus_34.81 ॥ कृत्वा पद्मान्वितं पश्चात् शखं पूर्वं हि तत् त्रयम् । यथोदितं च संपाद्य सर्वं गरुडपश्चिमम् ॥ Paus_34.82 ॥ विमुक्तचक्रपद्मस्य क्षेत्रस्योपरि पद्मज । शङ्खं गदां खगेन्द्रं च संपाद्य चतुरानन ॥ Paus_34.83 ॥ कवाटोपरि पद्मं तु दीर्घच्छदम् अधोमुखम् । शङ्खचिह्न विनिर्मुक्तं गदनालखगान्वितम् ॥ Paus_34.84 ॥ समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् । गदा कार्या तदूर्ध्वे तु पन्नागारिसमन्विता ॥ Paus_34.85 ॥ कुर्याद् वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् । कमलं वा खवक्त्रं तु तदुद्देशे विधीयते ॥ Paus_34.86 ॥ शङ्खं च दक्षिणावर्तं वलित्रितयभूषितम् । एकैकम् एवम् आपाद्य शङ्खचक्राम्बुजोज्झिते ॥ Paus_34.87 ॥ सुश्लक्ष्णवर्तुले क्षेत्रे मुक्तातारगणानने । nirmuktalächanà घण्टा विघ्नानाम् आश्रया भवेत् ॥ Paus_34.88 ॥ lächitenÃnvità विप्र विघ्नविद्राविणी हि सा । अतः salächanà कार्या नूनं भर्तृफलाप्तये ॥ Paus_34.89 ॥ इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां धूपघण्टालक्षणं नाम चतुस्त्रिंशोध्यायः ॥ ____________________________________________________________________________________________ अथ पञ्चत्रिंशोध्यायः श्रीभगवानुवाच --- इत्युक्तं धूपघण्टाया लक्षणं लक्ष्मिवर्धनम् । यस्यां सञ्चाल्यमानायां धूपदानावधौ द्विज ॥ Paus_35.1 ॥ सन्निधिं भजते शश्वन्मन्त्र आराधकस्य च । अथाङ्गुलैः स्वकैः कुर्याद् अध्वमानमयैस्तु वा ॥ Paus_35.2 ॥ चतुर्विशतिभिर्ब्रह्मन् धूपं दाहकम् उत्तमम् । आयामेनाथ शिल्पीयैरायशुद्धैस्तु पूर्ववत् ॥ Paus_35.3 ॥ स्वचतुर्थांशमानेन तद्वक्त्रम् अनलाश्त्रेयम् । चतुरश्रं समापाद्य वृत्तं vëÂÃÓram अब्जज ॥ Paus_35.4 ॥ asyëÂÃÓrasya वै मध्ये कुर्याच्चक्रं तु साम्बुजम् । कमलं वा सहेतीशं स्वस्तिकं वा नलगृहम् ॥ Paus_35.5 ॥ युक्तमुष्णीषपट्टेन निष्ठोद्देशात्तु कम्बुना । चतुरश्रस्य वृत्तस्य तच्चक्रस्याथ मे शृणु ॥ Paus_35.6 ॥ लक्षणं हि यथावस्थं सविशेषं महामते । चतुरत्रं समापाद्य क्षेत्रं वा वर्तुलं समम् ॥ Paus_35.7 ॥ तदन्तरे ऽब्जम् अब्जोत्थनलिनीनालराजितम् । केवलं तु सचक्रं वा विधिवद् भोगभाजितम् ॥ Paus_35.8 ॥ आमध्याद् अष्टधा तं वै कृत्वा वै सुसमैः पुरा । भ्रमं दद्यात् षडंशेन कर्णिकाकोटरात् ततः ॥ Paus_35.9 ॥ भ्रमन्तं कर्णिकाखातं निम्नतां च नयेद् द्विज । तन्मानं गोलकार्धेन जानीयान्मुद्रितं यथा ॥ Paus_35.10 ॥ तृतीयांशेन षड्भागात् परितः कर्णिकोच्छ्रितिः । किञ्जल्कैस्तु सुसंवीतं तन्मानेनोपलक्षितैः ॥ Paus_35.11 ॥ सप्तमांशात्तु यच्छिष्टं बहिः केसरसन्ततेः । भागद्वयं तु वै येन दलजालं समाप्य च ॥ Paus_35.12 ॥ यथाभिमतसंख्यं च एवं भागेन तद्बहिः । मुक्ताजालसमोपेतं चक्रमापाद्य पूर्ववत् ॥ Paus_35.13 ॥ अष्टमांशाच्चतुर्थांशं भागम् आदाय वै द्विज । क्षेत्रस्य चोक्तमानस्य वेद्यर्थम् अनुयोज्य च ॥ Paus_35.14 ॥ वेद्याः कोणचतुष्के तु (च)कुर्याच्छङ्खचतुष्टयम् । चतुरश्रस्य या प्रोक्ता वेदिका शङ्खभूषिता ॥ Paus_35.15 ॥ स्थितिर्नैषा च विहिता वृत्तक्षेत्रस्य पद्मज । पद्मपृष्ठाद् विनिष्क्रान्तं यथाभिमतवर्तुलम् ॥ Paus_35.16 ॥ वेदिकावनिपर्यन्तं चक्रनेम्यवधिं तु वा । वक्त्राकारं सुवृत्तं वा तदुद्देशात् तु तं पुनः ॥ Paus_35.17 ॥ वेदिसंधारणार्थं तु प्रोच्छ्रितं पङ्कजद्वयम् । तन्मध्ये लक्षणोपेतं स्थितं पद्मासनादिना ॥ Paus_35.18 ॥ कुर्याद् आग्नेयम् आकारं तत्पादयुगलं तु वै । प्रसारितं खवक्त्रं च प्रोच्छ्रितं श्रोत्रेदशगम् ॥ Paus_35.19 ॥ नालावसाने संपाद्य कर्णिकाकमले द्विज । अर्धप्रकुल्लै रचितैः पद्मपत्रैस्तथागतैः ॥ Paus_35.20 ॥ तन्मूले साधिका कुर्यात् तद्विस्तारां महामते । क्ष्माक्षेत्रं स्वस्तिकोपेतं सुषिरं सुदृढं तु वा ॥ Paus_35.21 ॥ पृष्ठदेशे ऽथ पद्मस्य मरुत्क्षेत्रं सबिन्दुकम् । कुर्याद् आधारभूतं च क्ष्माक्षेत्रस्योन्नतेः समम् ॥ Paus_35.22 ॥ सार्धं क्ष्माव्यासविस्तारं तत्समं द्विगुणं तु वा । चक्रनेम्याश्रितं चैव प्रलीनं तच्च सुस्वनम् ॥ Paus_35.23 ॥ आद्यं वा किङ्किणीजालं विघ्नविद्रावणं परम् । इत्येवं सविशेषं हि लक्षणं समुदाहृतम् ॥ Paus_35.24 ॥ मान्त्रस्य धूपमात्रस्य सामान्यम् अथ मे शृणु । वृत्तस्याभ्यन्तरे पद्मं कर्णिकाकेसरान्वितम् ॥ Paus_35.25 ॥ अष्टपत्रं समापाद्य व्योमक्तृविभूषितम् । मुक्तासूत्रान्वितं वाथ एवमेव सवेदिकम् ॥ Paus_35.26 ॥ अन्तरा द्वादशारेण साम्बुजेनाथ वा[हितम्] / विचित्रपत्रविततं कुर्यात् पृष्ठावधेस्ततः ॥ Paus_35.27 ॥ प्रफुल्लपत्रस्थाने तु उष्णीषांशुकभूषितम् । वक्त्रविश्रामभूतं च आधारवलयान्वितम् ॥ Paus_35.28 ॥ शुद्धं सुश्लक्ष्णनालं च नलिनीरचनोज्झितम् । एवम् अभ्यूह्यमाकारं मानेनाभिमतेन तु ॥ Paus_35.29 ॥ सर्वलोहैः स्वशक्त्या तु कृतं यच्छति वै सुखम् । मन्त्रिणां सूगहस्थानां भक्तानां कमलोद्भव ॥ Paus_35.30 ॥ वक्ष्ये समुद्गराख्यस्य लक्षणं तं निबोधतु । विस्तारोद्दिष्टमानेन सुषिरं वृत्तसंपुटम् ॥ Paus_35.31 ॥ सुसमं प्राक्समापाद्य समुद्गकमिवाब्जज । सनालं च तयोरेकम् उपरिष्टाच्च मध्यतः ॥ Paus_35.32 ॥ प्रकुल्लकमलेनैव अधोवक्त्रेण पद्मज । द्वितीयम् ऊर्ध्ववक्त्रेण स्थगितं पङ्कजेन तु ॥ Paus_35.33 ॥ सच्छिद्रं बीजसङ्घेन युक्तम् ऊर्ध्वस्थितं हि यत । नालम् आपाद्य मूलाद्वै विनतेन गजाङ्घ्रिणा ॥ Paus_35.34 ॥ नालदेशगलाद् द्वाभ्यां स्थित्यर्थं विनियोज्य च । एवं प्रफुल्लरूपाणां लक्षणं समुदाहृतम् ॥ Paus_35.35 ॥ प्रोत्थितानाम् इदानीं वै लक्ष्म शृणु यथागतम् । प्रागायामाच्चतुर्थांशं वैतत्येन महामते ॥ Paus_35.36 ॥ चतुरश्रायतं क्षेत्रं निक्षिप्य वसुधातले । अष्टधाथ तमायामं सुसमं संविभज्य च ॥ Paus_35.37 ॥ चतुर्धा विस्तृतेश्चैव कुर्यात्तदनु पद्मज । अष्टभागोन्नतं पीठं प्रागुक्तरचनान्वितम् ॥ Paus_35.38 ॥ पादाद्युष्णीषपर्यन्तं यथाविस्तारविस्तृतम् । पीठार्धेन उच्छ्रितं चैव विस्तारात् त्र्यंशसंमितम् ॥ Paus_35.39 ॥ कमलं पीठमध्ये तु कुर्याद् द्वितयकर्णिकम् । अष्टपत्रं सकिञ्जल्कं व्योमवृत्तविभूषितम् ॥ Paus_35.40 ॥ विस्ताराच्चार्धभागेन पृथुलं चोन्नतेः पुनः । सार्धभागचतुष्केन अष्टाश्रं वा सुवर्तुलम् ॥ Paus_35.41 ॥ चतुस्श्रं तु वा रम्यं तदेव रचनान्वितम् । स्तम्भम् आपाद्यम् एवं हि यथाभिमतम् अब्जज ॥ Paus_35.42 ॥ येभ्यो यद्वर्तुलं तद्वै विचित्ररचनान्वितम् । स्तम्भमरुतकविश्रान्तं बाहुल्येनांशसंमितम् ॥ Paus_35.43 ॥ पीठतुल्यं तु विस्ताराद्द्वादशारविभूषितम् । नाभिनेमिप्रथीयुक्तं मुक्ताहाराद्यलंकृतम् ॥ Paus_35.44 ॥ प्राग्वत् सकिङ्किणीकं च चक्रम् आपाद्य पद्मज । tadak«amadhyasaærƬhaæ सार्धांशेनोन्नतं तु वै ॥ Paus_35.45 ॥ अग्रात् पीठसमं चैव बाहुल्याच्चक्रसंमितम् । विस्ताराद् अर्धभागेन अष्टोद्देशाच्च संकटम् ॥ Paus_35.46 ॥ क्रमशश्चानुपातेन तद्विस्तारं विधीयते । मुखम् एवं समापाद्य सधूमस्य अनलस्य च ॥ Paus_35.47 ॥ सदाश्रवं सदाकालं विभोरर्चनकर्मणि । जलजैः स्थलजैश्चैव प्राणिभिर् नाकजैस्ततैः ॥ Paus_35.48 ॥ पत्रवल्लीवितानैश्च सशङ्खैः स्वस्तिकैः कजैः । कुसुमस्तबकैः स्वच्छैः सिद्धविद्याधरादिकैः ॥ Paus_35.49 ॥ देवाङ्गनासमेतैश्च दिक्षु वेशो भवेद्बहिः । एतत् प्रासादयुक्तस्य वृत्तपीठाननस्य च ॥ Paus_35.50 ॥ यथावद् उपदेक्ष्यामि सन्निवेशमतोब्जज । वलित्रितयसंयुक्तं शङ्खाननमिवासनम् ॥ Paus_35.51 ॥ पद्ममानोन्नोतं कुर्याद् आसनोपरि पद्मज । स्तम्भाधारं विचित्रं च द्विव्यम् आमलसारकम् ॥ Paus_35.52 ॥ रचनारचितं स्तम्भं रक्तपूर्वम् अथोच्छ्रितम् । वलयावलितुल्यं वा स्तम्भनालस्य तूपरि ॥ Paus_35.53 ॥ चक्रवत् कमलं कुर्चात् सकिञ्जल्कं द्विषट्पदम् । विस्तीर्णकर्णिकं विप्र प्राग्वद् वक्त्रं तदूर्ध्वगम् ॥ Paus_35.54 ॥ यथोक्तरचनोपेतं परितः किन्तु वर्तुलम् । मुक्तासूत्रान्वितं चैव किङ्किणीजाललाम्बितम् ॥ Paus_35.55 ॥ एभ्यश्चोक्तम् अथैकं वै सविधानं तदब्जज । जलजस्थलजा यात्म्यरचना(?व्योम्य )रचिता मया ॥ Paus_35.56 ॥ समभ्यूह्य च सा कार्या सर्वेषां सर्वदाब्जज । स्फुटावस्य -------?यस्मिन् वै कृताङ्गे ?त्यन्तराजते ॥ Paus_35.57 ॥ इदमुक्तं समासेन लक्षणं च सविस्तृतम् । धूपदाहक्रियाङ्गस्य नानाकृतिधरस्य च ॥ Paus_35.58 ॥ संपाद्यैवं च संस्कृत्य नीत्वा सत्यन्तता ?पुनः । स्वमन्त्राधिष्ठितं कृत्वा पूज्यम् आधारसंस्थितम् ॥ Paus_35.59 ॥ मूलतः स्वस्तिकास्थाने क्ष्मातत्त्वं पञ्चलक्षणम् । सलिलं कमलं विद्धि चक्रम् अग्निं महत्प्रभम् ॥ Paus_35.60 ॥ किङ्किणीजालमनिलम् आकाशं कर्णिकोदरे । इत्येवं साधिभूताधिदैवतानुगतं हि वै ॥ Paus_35.61 ॥ प्राक् प्रोक्तं भावनीयं च सिद्धये ऽखिलकर्मणाम् । चक्रस्य सकलं रूपं नाभ्यरानेमिसप्रधि ॥ Paus_35.62 ॥ निष्कलं हि सुवृत्तं यत् व्योमवृत्तेति गीयते । एवं लक्षणसंयुक्तं धूपपात्रं समर्चयेत् ॥ Paus_35.63 ॥ संस्कृत्य च यथान्यायं स्ववंशस्य च कीर्तयेत् । स्वनामचिह्नितं कृत्वा प्रतिपाद्य महामते ॥ Paus_35.64 ॥ हरेरायतने दिव्ये सुरसिद्धनिषेविते । त्रेकाल्यं बलिदानेन धूपधूमेन वै सह ॥ Paus_35.65 ॥ वादयेत् सुस्वनां घण्टां भेरीशब्दादिकैर्युताम् । स्तोत्रेः प्रदक्षिणीकुर्याद् बहुधा दिव्यम् आलयम् ॥ Paus_35.66 ॥ सिद्धसंघं च तत्रस्थं शब्दब्रह्मैकम् आसनम् । श्रुत्वा घण्टारवं बाह्यात् परितोषं महामते ॥ Paus_35.67 ॥ कस्येदम् अचिराद्याति अमिव्यक्तिम् अनाहतम् । भव्यानाम् उपदेशार्थं येनेदं व्यञ्जितं बहिः ॥ Paus_35.68 ॥ इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां धूपाधारलक्षणो नाम पञ्चत्रिंशो ऽध्यायः ॥ ____________________________________________________________________________________________ ओं अथ षट्त्रिंशो ऽध्यायः । पौष्कर उवाच --- भगवन् ज्ञातुम् इच्छामि त्वया यत् समुदीरितम् । महात्मनो ऽनुविध्दं च लक्षणेनोपलक्षितम् ॥ Paus_36.1 ॥ यद् यद् आयतनं दिव्यं सिध्दायतनम् एव च । नृणाम् उपायभूतं यद् अज्ञानां ज्ञानिनाम् अपि ॥ Paus_36.2 ॥ यत्राराधनपूर्वं हि मान्त्रम् अभ्येति मन्त्रिणाम् । शश्वत् प्रसन्नता देव तथा तत्त्वजयो महान् ॥ Paus_36.3 ॥ निर्विघ्नेन भवत्याशु स्नातकब्रह्मचारिणाम् । यतीनां मुक्तसङ्गानां विरतानां गृहाश्रमात् ॥ Paus_36.4 ॥ श्रीभगवानुवाच --- आक्षितेर् भेदभिन्नं वै मायामयम् इदं जगत् । क्षेत्रारव्यैर् भगवत्तत्त्वैः क्षेत्रनाथसमन्वितैः ॥ Paus_36.5 ॥ नानाविभवरूपैस्तु व्याप्तव्यूहात्मपूर्वकैः । नित्यनिर्मलषाड्गुण्यविग्रहैस्तैः स्वयं पुनः ॥ Paus_36.6 ॥ अनुग्रहार्थं भविनाम् अकृतज्ञाल्पमेधसाम् । भक्तानाम् अप्यभक्तानां नास्तिकानां तथैव च ॥ Paus_36.7 ॥ भूचक्राक्षं गते द्वीपे ह्यनादिप्रथितं हि यत् । क्षेत्रं स्वकर्मफलदं पुण्यं परिमितं तु वै ॥ Paus_36.8 ॥ नृणाम् अनुग्रहार्थं तु स्थानभेदैर् अधिष्ठितम् । अमूर्तेस्तु स्वसंज्ञाभिः कारुण्यात् क्षेत्रसत्तमैः ॥ Paus_36.9 ॥ तथा क्षेत्राधिपैः किन्तु मूर्तैर् युक्ता नवाब्जज ? / बीजभावेन भूमौ वा स्थितिं कृत्वा स्थितां(रां)ततः ॥ Paus_36.10 ॥ ज्ञानाद्यैर् वाणिमाद्यैः तु अव्यक्तैः क्ष्मानलादिकैः । तत्त्वबीजकलारूपैर् ब्रह्मसत्तासमन्वितैः ॥ Paus_36.11 ॥ सहावतीर्य चासृष्टेः प्राग् व्यक्तिं यान्ति वै ततः । स्वयम् एवात्मभावेन सर्वानुग्रहकाम्यया ॥ Paus_36.12 ॥ क्ष्मामण्डलोपसंहारकालं क्षेत्रवरैः सह । वशित्वावरदेहांस्तु प्रधानमुनिविग्रहान् ॥ Paus_36.13 ॥ स्वास्मिन् स्वस्मिन् हि युगपत् क्षेत्रे क्षेमगतिप्रदे । स्वकामनैकभूतां च मूर्तिं चैवाभिमानिकीम् ॥ Paus_36.14 ॥ कृत्वा वै व्यक्तिभावं च प्रमाणैर् उत्तमादिकैः । यथाकालानुरूपैश्च वासुधेनोपलात्मना ॥ Paus_36.15 ॥ अतः तद्रूपनाम्ना वै ख्याता क्षेत्रेश्वरा भुवि । प्रख्याताः तुल्यनाम्नान्ये देवाः सायतनास्तु वै ॥ Paus_36.16 ॥ एवं क्षेत्रेश्वरैः क्षेत्रैः कर्मभूमिर् अधिष्ठिता । क्षेत्रैर् अमूर्तैश्चिद्रूपैर् मूर्तैः क्षैत्राधिपैः तथा ॥ Paus_36.17 ॥ इति युक्त्यावतीर्णा ये क्षेत्राणां क्षैत्रनायकाः । ते ऽपि कालान्तरेणैव स्वयं दोषं शिलामयम् ॥ Paus_36.18 ॥ बुध्वान्तर्धानम् आयान्ति देशभंगादिकैर् द्विज । विचारैः प्रचुरैः भूयः प्राग्वद् व्यक्तिं व्रजन्ति च ॥ Paus_36.19 ॥ स्वयंवावनिमध्यात् तु स्वसामर्थ्येन चोदयेत् । कुर्वन्ननम्बुनिधेर् यद्वद् अम्बुदौघम् अचोदितम् ॥ Paus_36.20 ॥ इति मत्प्रतिपन्नानां स्वप्ने प्रत्यक्षतो ऽपि वा । वदन्ति योगक्षेमाद्यं स्वयं वा तन्मयात्मनाम् ॥ Paus_36.21 ॥ तत्तत्त्वतो ऽतिभक्तनां सत्यार्थं सर्वदा भवेत् । असत्यार्थमतो ऽन्येषां किन्तु पुष्करसंभव ॥ Paus_36.22 ॥ इत्युत्कर्षं भवत्येषाम् अस्तित्वेन समन्वितम् । निरासार्थम् अभक्तानाम् नास्तिकत्वेन वासता ॥ Paus_36.23 ॥ तुष्टये ह्यास्तिकानां तु तीर्थादीनां हि सिद्धये । क्षेत्रेशा वासुदेवास्ते स्थिताश्चोपलकुक्षिषु ॥ Paus_36.24 ॥ क्वचित् साक्षात् तथा चक्रशंखपद्मगदात्मना । विशेषेण त्रिकूटे तु गिरौ रैवतके तु वै ॥ Paus_36.25 ॥ सालग्रामे तु सहयाद्रौ तथा विष्णुपदे द्विज । व्यावर्ते चैव कृष्णाश्वे कुक्षौ तु तुहिनाचले ॥ Paus_36.26 ॥ महेन्द्रे मलये विन्ध्ये पारियात्रे ऽथवार्बुदे । सत्यव्रतस्थे हस्त्यद्रौ विकटे पर्वतोत्तमे ॥ Paus_36.27 ॥ सिंहाचले मम क्षेत्रे पुण्ये वा सुमनोहरे । एवं कमलसंभूत वासुदेवैर् अधिष्ठिते ॥ Paus_36.28 ॥ अनेकाकृतिभेदस्थैर् अनेकैकेन केन चित् । अयत्नात् कल्पिते क्षेत्रे स्वनुध्या तु व्रजन्ति ये ॥ Paus_36.29 ॥ आश्रित्य क्षेत्रनाथं तु विपद्यन्ते च तत्र ये । अवसाने तु वा चा चान्ये धरांशे मध्यमे तु वा ॥ Paus_36.30 ॥ आद्ये वा देवदृग् दृष्टे ते प्रयान्ति क्रमेण तु । तस्य वै क्षेत्रताथस्य सत्यत्त्वक्ष्मागतस्य च ॥ Paus_36.31 ॥ तत् सालोक्यं तु सामीप्यं सायुज्यम् अमलेक्षण । परिग्रहविहीनं च विवेकराहितं जनम् ॥ Paus_36.32 ॥ शरणागतभूतं तु अपि चेन्नास्तिकं पुरा । तथान्तिकं श्रद्धधानं निश्चेष्टं चापि पौष्कर ॥ Paus_36.33 ॥ विसंज्ञं बन्धुभिर् नीतं कारूण्यात् कमलोद्भव । त्राहित्युक्त्वा जगन्नाथं क्षिप्त्वा स्त्रीबालपूर्वकैः ॥ Paus_36.34 ॥ ज्ञात्वा विमुक्तदेहं तं सह पुर्यष्टकेन तु । महता तूर्यघोषेण कृत्वा रथवरे तु वै ॥ Paus_36.35 ॥ जित्वान्तकभटान् रौद्रान् बलात् क्षेत्रेशकिंकरैः । नृसिंहकपिलक्रोडवामनाश्वशिरोमुखैः ॥ Paus_36.36 ॥ ससौम्यवदनैः पद्मशंखचक्रगदाधरैः । सीरनन्दकधृग वज्रपाशाङ्कुश धनुर्धरैः ॥ Paus_36.37 ॥ मुसलादितथादण्डहस्तैश्च garƬÃnanai । आनीय क्षेत्रनाथस्य त्वभिगच्छापयन्ति च ॥ Paus_36.38 ॥ देवक्षेत्रे त्वदीये ऽस्य विमुक्तं päcabhautikam । शरीरम् अद्यानाथस्य कुरूशश्वद् यथोचितम् ॥ Paus_36.39 ॥ क्षैत्रनाथस्तु तद् वाक्यं samÃkarïyäca गणेरितम् । करूणानुगतेनैव तं निरीक्ष्य तु चक्षुषा ॥ Paus_36.40 ॥ कृतं विगतपापं तु तस्मिन्नायतने पुरा । संप्राप्तस्य स्वके स्थाने दोषशेषं हि वै पुनः ॥ Paus_36.41 ॥ संसर्गेण लयं नीत्वा क्रमात् कालान्तरेण वै । द्वाभ्याम् एवं प्रकारेण यद् अन्यच्चात्मसात् कृतम् ॥ Paus_36.42 ॥ तत्स्थं लिङ्गवशात्कृष्य स्वशक्त्या च स्वविग्रहात् । संस्कारयोग्यतां ज्ञात्वा सम्यज्ज्ञानाप्तये तु वै ॥ Paus_36.43 ॥ ददाति कर्मभूमौ तु जन्म सत्कर्मिणां कुले । सव क्षेत्रै वा परक्षेत्रे तत्र सालोकनं हि यत् ॥ Paus_36.44 ॥ कालात् प्राप्ताधिकारश्च कृत्वा व्याप्तां समासतः । यथोचितम् अनुष्ठानं त्रयोदशवि[धं] शुभम् ॥ Paus_36.45 ॥ तत् तेन कृतकृत्यं स्यात् तदर्धेन तु चापरम् । तृतीयंम् अब्जसंभूत सम्यज्ज्ञानेन युज्यते ॥ Paus_36.46 ॥ ज्ञा(न)तमात्रं हि वै कालाद् इन्द्रियव्यक्तिलक्ष(णं)णात् । स्वयं चीर्णव्रतं प्राग्वत् तत् क्षेत्रे बुध्दिपूर्वकम् ॥ Paus_36.47 ॥ तीव्रभावेन वै पश्चाद्देहत्यागं व्रतादिना । कुर्यात् क्षेत्राधिपस्याग्रे तद् वत्तं गतकल्मषम् ॥ Paus_36.48 ॥ पृथग्देहारणीं कृत्वा ज्ञानं यद (धर्म) मलं शुभम् । स तस्योपदौदिशत्याज्यं ? तत्रै (वे) व कमलेक्षण ॥ Paus_36.49 ॥ यत्प्राप्य परमं धाम वासुदेवाख्यम् एव च । योगिनां तीर्थपुण्यानि ब्रह्मन्नापतितानि च ॥ Paus_36.50 ॥ सदाव्याधारभावेन हयंगभावं व्रजन्ति वै । योगोत्कृष्टप्रकृष्टं च प्राप्यन्ति ज्ञानिनो ऽपि ये ॥ Paus_36.51 ॥ शश्वज्ज्ञानसमाकीर्णं निर्विघ्नेनाप्नुवन्ति च । एवमाया (?य) तनाद् ब्रह्मन्नुपायं भविनां परम् ॥ Paus_36.52 ॥ यतो ऽस्ति च अतो हेतोः सेवनीयं सदैव हि । अभिजातस्य बीजस्य यथामलमरीचयः ॥ Paus_36.53 ॥ प्रारोहजननीं शक्तिं सन्तापान् ध्वंसयन्ति च । विना स्वरूपहानेर् वै सां ह्येवमेव हि ॥ Paus_36.54 ॥ स्वप्रभावेन वै सम्यक् स्वशक्तिकिरणैः शुभैः । प्रक्षीणकल्पमषं कृत्वा क्षेत्रे वै क्षेत्रवासिनाम् ॥ Paus_36.55 ॥ कुर्वन्त्यनुग्रहं पश्चात् क्षीणपापस्य तस्य च । मृदम्बुहुतभुग् वातपातैर् गगनलक्षणैः ॥ Paus_36.56 ॥ प्रसिद्धयंत्रितं ह्यत्र असिध्दं तद्वयं श्रुणु । यद् अन्नाम्बु परित्यागाद्वातं तद् वात संज्ञितम् ॥ Paus_36.57 ॥ सर्वद्वारोपरोधेन यद् अन्नाभासमुत्तमम् । कालं वा देह पातीयं सन्यग् ज्ञात्वात्र पौष्कर ॥ Paus_36.58 ॥ कार्यम् आरादने यत्नात् तत्र भक्त्या शुभैषिणा । यदि न प्राप्नुयात् चैव जन्माभ्यासादवाप्यते ॥ Paus_36.59 ॥ विलयं यान्ति वै येन त्राहि (?नाघानि) जन्मनि जन्मनि । कृतबुध्देर् मनुष्यस्य पापेनातिबलीयसा ॥ Paus_36.60 ॥ न सञ्जाता च तत् प्राप्तिर् यद्यप्यब्जसमुद्भव । न शासनस्य घोरस्य चान्तकस्य स भाजनम् ॥ Paus_36.61 ॥ मान्यो यमभटानां च यज्ञयाजी यथा पुमान् । आस्तां हि तावन्मनुजा नियमाद्यैर् अलंकृताः ॥ Paus_36.62 ॥ भावभक्तिविशेषाढ्याः प्राणिनो ऽन्येपि तत्र ये । प्राक्संस्कारवशाज्जाताः ते ऽपि जात्यन्तरं पुनः ॥ Paus_36.63 ॥ नाप्नुवन्ति मृता विप्र सद्विवेकविवर्जिताः । मम भक्ताय(?तना)नां च इत्येषां यस्तु विन्दति ॥ Paus_36.64 ॥ नृणां मध्ये स धन्यो वै दुष्कृतैर् नातिबाध्यते । कर्मणां वै ह्यभुक्तानां न नाशोस्ति च यद्यपि ॥ Paus_36.65 ॥ तानवं क्षेत्रमाहात्म्यप्रभावात् संप्रयान्ति ते । जन्माभ्यासवशेनैव नूनं कर्मक्षयो भवेत् ॥ Paus_36.66 ॥ सामर्थ्यात् क्षेत्रनाथानां सक्षेत्राणां महामते । क्षेत्रेष्वेवं प्रकारेषु दानं यच्छन्ति ये ऽर्थिनाम् ॥ Paus_36.67 ॥ विभोराराधनार्थं तु भक्त्या कुर्वन्ति वा तपः । साधयन्ति च मन्त्रेशं तर्पयन्ति तिलादिभिः ॥ Paus_36.68 ॥ यजन्ति मखैर् देवान् लभन्ते ते ऽखिलं फलम् । द्वादशाक्षरपूर्वेः तु प्रसिध्दैः कमलोद्भव ॥ Paus_36.69 ॥ मन्त्रैर् जितन्ता मत्रान्तैः प्राप्तैर्वाथ गुरोर् मुखात् । स्वकेन मन्त्रेमुख्येन विधिवत् परमेश्वरम् ॥ Paus_36.70 ॥ आराध्यायतनस्थं च यत् यत्किञ्चिद् अधिकारिणाम् । द्विजेन्द्र द्विजमुख्यानां दीयते päcakÃlinÃm ॥ Paus_36.71 // तद् अक्षयं परिज्ञेयं bhavabhogÃbhilëiïÃm / दानान्निवृत्तरागाणां तत् पुनर् मोक्षसिद्धये ॥ Paus_36.72 ॥ ग्राम मण्डलदेशान्तर्मर्यादायतनवासिनाम् । दत्तम् आत्मसमैः ? भूत्यै बहुभिर् निरूजो ऽश्नुते ॥ Paus_36.73 ॥ संपूर्णासु स्वशक्त्या च नित्यं जन्मनि जन्मनि । अनन्तभविकं विध्दि तत् दिव्यायतनात् पुनः ॥ Paus_36.74 ॥ अज्ञेयं लक्षभविकं तत् सिध्दायतनात् तु वै । सहस्रभविकं विप्र विप्रप्रवरकल्पितात् ॥ Paus_36.75 ॥ दशाङ्गभविकं तद्वै कृतं यत् क्षत्रियेन तु । तदर्धभविकं विद्धि सद्वैश्यपरिकल्पितात् ॥ Paus_36.76 ॥ सत्शूद्र कल्पिते विप्र दत्तम् आयतने तु वै । द्विषटक् भवनं तद्वै दानं ज्ञेयं द्विजोत्तम ॥ Paus_36.77 ॥ अनन्यशरणेभ्यो वै वर्णेभ्यः परिकल्पिते । द्विजेन्द्रायतने दत्तं फलं तत् पुनरेव हि ? ॥ Paus_36.78 // व्यामिश्रयाजिभिर् वर्णैर् निर्मितायतनास्तु ये । पूर्वोक्तेभ्यः प्रयच्छन्ति तदर्धभविकं क्रमात् ॥ Paus_36.79 ॥ फलकामफले प्सूनां निष्कामानां हि पौष्कर । सर्वायतनगो देवः सर्वमूर्तिष्ववस्थितः ॥ Paus_36.80 ॥ मूर्त्यन्तरगतश्चापि प्रादुर्भावगतस्त्वपि । प्रादुर्भावान्त (रा) या ? वृत्तिं ददाति परमं पदम् ॥ Paus_36.81 ॥ आचर्तव्यम् अतः तस्माद्यत्नेन महता द्विज । मन्त्राराधनपूर्वेण कर्मणा चिद्विलक्षणम् ॥ Paus_36.82 ॥ तस्माद्विमुक्तरागाणां नृणाम् अच्युतयाजिनाम् । व्यज्यते स्वात्मवृत्तिस्थं वासुदेवम् अजं विभुम् ॥ Paus_36.83 ॥ तदधिष्ठितचित्तस्तु यत्र यत्र यजेत् बहिः । तत्र तत्र तदा तेषां व्यज्यते ब्रह्म शाश्वतम् ॥ Paus_36.84 ॥ पौष्कर उवाच --- देवायतनजातानां नृणाम् अशुभकारिणाम् । मृतानां तत्र वाह्य (?न्य) त्र ज्ञातुम् इच्छाम्यहं गतिम् ॥ Paus_36.85 ॥ श्रीभगवान् उवाच --- केनचित् प्राक्तनेनैव कर्मणाविमलेन च । आचरन्त्यब्जसंभूत मतेर्वै दुष्कृतं पुनः ॥ Paus_36.76 ॥ ज्ञात्वापि क्षेत्रमाहात्म्यं विवशात् तु बलात् तु वै । तं म्रियन्तं च तत्रास्थे (?न्ते) जन्माभ्यासवशेन तु ॥ Paus_36.87 ॥ क्षेत्रे च पापतः तेषां संक्षिपत्यन्तकस्य च । शश्वद्दुष्कृत शान्यर्थं उपायैर् नातिशासनैः (?श्वतैः) ॥ Paus_36.88 // त्वम् एव तेषां कुरूषे भुक्तशेषं हि कल्मषम् । शमयत्यचिरादेव आचरन्ति यथाशुभम् ॥ Paus_36.89 ॥ भूयः प्राप्तेन देहे (?भोगे) न अस्मदीये परिग्रहे । स चाज्ञां शिरसा तां वै कृत्वा चैव महामते ॥ Paus_36.90 ॥ करूणानुगतेनैव संशोधयति चेतसा । एवं विगतदोषाः ते यान्ति कालान्तरेण तु ॥ Paus_36.91 ॥ सा[हचर्याच्]च साकल्यात् सत्संपर्काद्विशेषतः । प्रक्षीणकल्मषा नूनं पुनरायान्ति वैदिकीम् ॥ Paus_36.92 ॥ समाचरन्ति तद्वस्तु सायुज्यं यान्ति येन वै । पौष्कर उवाच --- तदुत्पन्ना विपद्यन्ति पापिष्ठा ह्यत्र वै यदि । का गतिर् भवते तेषां नराणाम् अतिपापिनाम् ॥ Paus_36.93 ॥ श्रीभगवानुवाच --- शोधयत्यन्तकः तेषां दुष्कृतिं नातिशासनैः । गतदोषाः समायान्ति मानुष्यं हि तदा पुनः ॥ Paus_36.94 ॥ मतिर् देहविपत्त्यर्था तीव्रेण मनसाब्जज । प्रयाति पूर्ववच्छुद्धिं यथा दुष्कृतिनो नराः ॥ Paus_36.95 ॥ तत्र जाताश्च निर्देषा ये ऽन्यत्र विलयं गताः । प्रयान्ति सांप्रतं ते वै विमानैर् अन्तकास्पदम् ॥ Paus_36.96 ॥ संपूजयत्यसौ तेषां brÆyÃdbaddhäjalistata÷ / स्थानम् आयतनं[येषां] भगवन्तं व्रजन्तु वै ॥ Paus_36.97 ॥ सालोक्यसंज्ञं विमलं भवबन्धक्षयंकरम् । मदीयदर्शितेनैव मार्गेणानेन साधुना ॥ Paus_36.98 ॥ भवतां संप्रयातानां शुभं तत्र भविष्यति । तद्वासिनां यथान्येषां भगवत् तत्त्ववेदिनाम् ॥ Paus_36.99 ॥ एवं अब्जसमुद्भूत फलम् आयतनात् भवेत् । नराणां निर्विवेकानां तदन्येषां तु किं पुनः ॥ Paus_36.100 // क्षितिः पादौ च खं नाभिर्द्यैः शिरः शशिभास्करौ । नेत्रे लोका महत्पूर्वा विभोर्यस्य शिरोरूहाः ॥ Paus_36.101 // दिशः श्रोत्रे भुजाश्चैव विदिशः सर्व एव हि । आधारशक्तिपर्यन्तं यस्य पातालसंततिः ॥ Paus_36.102 // स्थितिः पादतलोद्देशे नित्याकृतिधरस्य च । विभोर् वै राजमान्यस्य सर्वगस्य महात्मनः ॥ Paus_36.103 // सर्वं पदात्मकं यस्माद् भक्तानाम् अत एव हि । नह्यनायतनं देशम् आस्तिकानां द्विजास्ति वै ॥ Paus_36.104 // चराचरम् इदं सर्वं नास्तिकानां तमोमयम् । सुप्रसिद्धं तु वै स्थानमास्तां तावन्महामते ॥ Paus_36.105 // भक्त्यावस्थापिता यत्र स्थाने विप्रवरादिकैः । अचला वा चला रम्या citram­tkëÂhaÓailajà // Paus_36.106 // हेमादिधातुलोहोत्था या काचित् प्रतिमा हरेः । नृणां तत्र विपन्नानां तन्माहात्म्यवशात् तु वै ॥ Paus_36.107 // स्थितिः त्रिविष्टपे तेषाम् अनत्युत्कृष्टलक्षणा । अन्ते परिच्युते जन्म येषाम् आयतनेषु च ॥ Paus_36.108 // यथाक्रमं (कर्म) महाबुद्धे परिज्ञेयं हि मत्परैः । साक्षाद्वृत्तिर् द्विजेन्द्रीया क्षेत्रक्षेत्रेषु जायते ॥ Paus_36.109 // क्षत्रियायतनाद्वि (द्वृ)द्धि जन्मामरविनिर्मिते । सद्वैश्यकलितोद्देशे जन्म पुष्करसंभव ॥ Paus_36.110 // मुनिभिर् निर्मितस्थाने अच्युतायतने ऽब्जज । मा जन्म मौद्गलीयाच्च प्राप्नोत्याराधनान्नरः ॥ Paus_36.111 // कल्पितं मन्त्रसिद्धेन नरेणायतनम् महत् । भोगोत्कर्षं हि वै नॄणां तथा कालान्तरेण च ॥ Paus_36.112 // मन्त्रज्ञैः कल्पितान्तं च यावद् आयतनम् द्विज । शश्वत् पापक्षयं चान्यत् क्षत्रियं तदनन्तरम् ॥ Paus_36.113 // क्रमेण सवितानं च नातिदीर्धेण पौष्कर । कालान्तरेण वै तेषां दोषाणां तु परिक्षयम् ॥ Paus_36.114 // अवतीर्य क्षितिं पश्चाद् भुक्तशेषं हि पद्मज । क्षपयत्याशु तत्रैव नियमैः पूर्वदुष्कृतम् ॥ Paus_36.115 // प्राग्वत् स्मृताः क्रमेणेव ते यान्ति परमं पदम् । पाता ये विहिताश्चात्र देहत्यागविघौ शुभे ॥ Paus_36.116 // विवेकिनां न विहिताः प्रायश्चित्तस्थमेव हि । आजन्म सञ्चितानां च दुष्कृतानां क्षयाय वै ॥ Paus_36.117 // लभन्ते तैस्तु निर्दग्धैर् देहान्ते पदम् आच्युतम् । तस्मात् क्षेत्रं समासाद्य प्रायश्चित्तं समाचरेत् ॥ Paus_36.118 // स्वयं पापफलं ज्ञात्वा सत्त्वम् आश्रित्य शाश्वतम् । विरूद्धचित्तबुद्धिस्तु येन याति शुभां स्थितिम् ॥ Paus_36.119 // बलवा न्य(?वद्य)दपि क्षेत्रं नॄणां शुभगतिप्रदम् । तद्विवेकं द्वितीयं वै स्वसामर्थ्यं तु नोज्ज्ञति ॥ Paus_36.120 // मनो बुद्धीन्द्रियगणं करणग्रामसंयुतम् । आम्लाद्यस्य संशुद्धमन्ते वा तपसा महत् ॥ Paus_36.121 // कुर्वन्त्यनुग्रहं तस्य शश्वदायतनादयः । जीव भावस्थितो जन्तुः परलोकं गतस्तु वा ॥ Paus_36.122 // भूगुणा अपि चादेयाः सर्वत्र विधिगौरवात् । यथा महानुभावानाम् पुरूषाणां तु याचकाः ॥ Paus_36.123 // संहृष्टम् अन्नपानार्थं गुणज्ञम् अगुणं तु वै । त्यजन्त्यगुणतांश्चैव सगुणं वापि चान्यथा ॥ Paus_36.124 // ज्ञात्वैवं क्षेत्रमाहात्म्यं तपोध्यानजपादिकैः । कर्मवाक्चित्तसंतोषादुपशोभां नयेत् पराम् ॥ Paus_36.125 // श्रीभगवानुवाच --- चतुर्भिर् वासुदेवाद्यैर् मूर्तिभिः प्रागुदीरितैः । केशवाद्यैर् द्वादशभिर् मत्स्याद्यैर् दशभिः ततः ॥ Paus_36.126 // क्ष्मान्तं षड्विंशसंख्यं यत् तत्त्ववृन्दं पुरोदितम् व्याप्तम् ईश्वरपूर्वं वै द्वादशानाम् सह स्थितम् ॥ Paus_36.127 // सुस्थूलेनानुरूपेण दशकं तेन चावृतम् । तत्त्वं तत्त्वं समासाद्य वासुदेवादिना सह ॥ Paus_36.128 // स्थितिर् एवं हि सर्वेषां देवानां भवशान्तये । गुणषट्कसमोपेतं वैश्वरूप्यं महामते ॥ Paus_36.129 // स्वव्यापारवशेनैव व्यञ्जयन्ति सदैव हि । अनुग्रहवशेनैव विभोरिच्छावशेन तु ॥ Paus_36.130 // सर्वैः क्षितितलं व्याप्तं नानाकारधरैः सदा । एकैका वैभवे मूर्तिर् अनन्तेनात्मतां यथा ॥ Paus_36.131 // यान्ति नानात्मनाम् एवं vÃhanÃyudhalächanai÷ / अतश्चेल्लोकनार्थायैच्छातः प्राभवेन तु ॥ Paus_36.132 // स्थितिर् नानाप्रकारा वै सर्वेषां च स्वभूतिषु । नियतः सायुधानां च lächanÃnÃæ च यद्यपि ॥ Paus_36.133 // तथापि सर्वमूतीनां सर्वे साधारणाः स्मृताः । यद्यप्येवं हि वै विप्र तत्रापि विनिबोध मे ॥ Paus_36.134 // न च अन्यभ्रान्तिशान्त्यर्थं विशेषं lächanair ध्वजैः । प्रादुर्भावाः तु विज्ञेयाः स्वव्यापारवशात्तु वै ॥ Paus_36.135 // प्रादुर्भावान्तरास्तद्वदंशस्य तु वशादपि । आद्यका रक्षकाधाराः ? केचित् तु dhvajalächanai÷ // Paus_36.136 // तुल्यम् एवं त्रयाणां तु प्रादुर्भावगणं परम् । अपरे केशवादीनां तुल्यम् उद्वहति (?न्ति) द्विज ॥ Paus_36.137 // आकारैर् लाछनैः सार्धं तद् विशेषेण वै सह । पौष्कर उवाच --- श्रोतुम् इच्छामि भगवन् सर्वेषां lächanÃdikam । विशेषो यः लयोद्दिष्टो भविनां भवशान्तये ॥ Paus_36.138 // श्रीभगवानुवाच --- शृणु lächanavinyÃsam आदिदेवादितः क्रमात् । मत्तो निगदतः सम्यक् यथावद् अमलेक्षण ॥ Paus_36.139 // आद्यः पाणिः चतुर्णा वै दक्षिणे त्वभयप्रदः । वरप्रदो वा भक्तानां धातव्यममलेक्षण ॥ Paus_36.140 // वामो शङ्खोद्वहं विद्धि नानास्थित्या चतुर्ष्वपि । आद्यस्य पश्चिमाभ्यां तु वामदक्षिणयोः पुनः ॥ Paus_36.141 // कालचक्रं गदां गुर्वीम् अच्युतस्यावधारय । लाङ्गलं मुसलोपेतं वामहस्ते सदक्षिणे ॥ Paus_36.142 // पश्चिमे भुजयुग्मे ऽस्य संहते च धनुः शरे । खेटकं नन्दकोपेतम् अनिरूद्धस्य पौष्कर ॥ Paus_36.143 // द्वाभ्यां पश्चिमपाणिभ्यां मध्यहस्तादितः तु वै । इत्येवं हि चतुर्मूर्तेर् एतन्मूर्त्यन्तरेषु च ॥ Paus_36.144 // शंखचक्रगदापद्मलांछनानां स्थितिं श्रुणु । आदिदेवीयदेवानां त्रयाणां तावदुच्यते ॥ Paus_36.145 // वामे पश्चिमगे चक्रं विद्धि शङ्खं तु दक्षिणे । दक्षिणे मुख्यहस्ते ऽब्जं गदा तदपरे तु वै ॥ Paus_36.146 // एवं हि भगवान् धत्ते केशवः कमलादिकम् । सव्यापसव्य हस्ताभ्यां मुख्याभ्यां तु गदाम्बुजे ॥ Paus_36.147 // वामादौ शङ्खचक्रौ तु स धत्ते पश्चिमद्वये । नारायणाख्यो भगवान् माधवाख्यो निबोधतु ॥ Paus_36.148 // मुख्ये सव्यापसव्पये तु शङ्खं धत्ते गदां प्रभुः । पश्चिमे पद्मचक्रे तु सर्वपूर्वे भुजद्वये ॥ Paus_36.149 // मूर्तित्रयम् इदं दिव्यं कुन्देन्दुस्फटिकप्रभम् । भगवद्वासुदेवेन सहास्य चतुरात्मना ॥ Paus_36.150 // त्रितयस्य परिज्ञेया मोक्षदा भवभोगदा । कामपालीयदेवानां त्रयाणां कमलोद्भव ॥ Paus_36.151 // पद्मं मुख्यकरे वामे गदान्यस्मिन् हि दक्षिणे । विभोर्गोविन्दसंज्ञस्य इत्येवं समुदाहृतम् ॥ Paus_36.152 // विन्यासं lächanÃnÃæ च विष्णोरथ निबोधतु । वामदक्षिणपाणिभ्याम् अग्रतः शंख पङ्कजे ॥ Paus_36.153 // एवं पश्चिमहस्ताभ्यां चक्रं कौमोदकीद्वयम् । मधुसूदनसंज्ञस्य संनिवेशम् अतः शृणु ॥ Paus_36.154 // पद्मं मुख्यकरे वामे päcajanyaæ तु दक्षिणे । गदा पश्चिमतः सव्ये चक्रं दक्षिणतः परे ॥ Paus_36.155 // त्रयम् एवं हि देवानां सह वै ज्ञानमूर्तिनाम् । चातुरात्म्याद् द्वितीयां तु पद्मरागोज्ज्वलद्युतिम् ॥ Paus_36.156 // अथ प्रद्युम्नदेवानां त्रयाणां क्रम उच्यते । वर्णभेदेन सह वै lächanagrahaïaæ शृणु ॥ Paus_36.157 // अग्रतो वामपाणौ च चक्रम् अन्यकरे गदा । वामे तु पश्चिमे शङ्खं पद्मं तदपरे स्मृतम् ॥ Paus_36.158 // विभोः त्रिविक्रमाख्यस्य वामनस्यावधारय । गदाग्रवामहस्ते तु चक्रं मुख्ये तु दक्षिणे ॥ Paus_36.159 // वामे तु पश्चिमे पद्मं शङ्खं तत् दक्षिणे करे । श्रीधरस्य गदा वामे मुख्यहस्ते प्रकीर्तिता ॥ Paus_36.160 // चक्रम् अग्रे ऽपसव्याख्ये शङ्खं वामे तु पश्चिमे । तदान्यस्मिन् परे पद्मं चक्रं कोटिसमप्रभम् ॥ Paus_36.161 // मूर्तित्रितयम् एते(?तद्) वै सह च स्वामिना द्विज । हेमधामप्रभं ज्ञेयं चातुरात्म्यतया स्थितम् ॥ Paus_36.162 // अतो ऽनिरूद्धमूर्तीनां त्रितयं चावधारय । lächanodvahanaæ चैव वर्णभेदेन वै सह ॥ Paus_36.163 // पद्मं अग्रकरे वामे तत् द्वितीये तु हेतिरा/ सव्यापसव्यहस्ताभ्यां पश्चिमाभ्यां क्रमेण तु ॥ Paus_36.164 // पद्मकोशं गदां गुर्वीं पद्मनाभे निबोधतु । अग्रगे चक्रराख्यपद्मं मुड्वामेकरे परे ॥ Paus_36.165 // वामे गदां पश्चिमगे तदन्यस्मिंश्च शङ्खरा/ धत्ते दामोदरो वामे गदां चाग्रस्थिते शुभाम् ॥ Paus_36.166 // अपसव्ये ऽग्रगे शङ्खं वामे चक्रं तु पश्चिमे । पश्चिमे त्वपसव्ये तु कमलं सूर्यवर्चसम् ॥ Paus_36.167 // अतसीपुष्पसङ्काशम् इदं मूर्तिगणं स्मृतम् । सहानिरूद्धदेवेन अस्यापि चतुरात्मता ॥ Paus_36.168 // विश्वेश्वरस्य वै विष्णोः स्थितये ऽस्मिन् जगत्त्रये । अमूर्तानां च मूर्तानाम् आयुधानां स्थितिं शृणु ॥ Paus_36.169 // पाणिद्वयेन चाक्रान्तौ पार्श्वद्वये पृथक् स्थितौ । तन्मुखं च निरीक्षन्तौ गदाचक्रौ महामते ॥ Paus_36.170 // शङ्खपाणिं च शङ्खेशं युग्मम् अन्येन हेतिना । द्वयादिकं करजालं यत् तन्नानाभिसमन्वितम् ॥ Paus_36.171 // पांशांङ्कुशासिपद्माद्यैर् युक्तं चान्यैर् वरायुधैः । मूर्त्यन्तराणां मूर्तीनां षोडशानाम् अतः शृणु ॥ Paus_36.172 // मुख्यहस्ते चतुर्णां तु päcajanyaæ निराकृतिम् । सर्वदेहं हि सञ्चिन्त्य गदाचक्रे द्विजोत्तम ॥ Paus_36.173 // हस्तद्वयेन चाक्रान्तौ साकारं च विभोर् मुखम् । पिबन्तम् इव मृत्पात्रे ? स्मर्तव्यं तत्परायणैः ॥ Paus_36.174 // अमूर्तमन्त्रसंस्थानम् इदानीम् अवधारय । तम् इच्छया च स्मर्तव्यं शोभालीलावशाद् अपि ॥ Paus_36.175 // नानादेशजनस्थित्या आसृष्टेः संस्थितं यथा । आमूर्तेः सहमूर्तानां संधारणम् अथोच्यते ॥ Paus_36.176 // पश्चिमाभ्यां भुजाभ्यां तु यस्य यद्विहितं द्वयम् । मूर्धदेशात् समाक्रान्तं निरीक्षन्तं विभोर् मुखम् ॥ Paus_36.177 // आज्ञाप्रतीक्षकं चैव हस्ते तं(?तद्)व्यजनादिकम् । कक्षान्तर् गतहस्तं वा अथ विस्मयमुद्रया ॥ Paus_36.178 // युक्तं सम्पुटसंज्ञाख्यं मुद्रया वाब्जसंभव । चतुर्वदनपादा वै धान(?ध्यान)रूपं तु संस्थितिः ॥ Paus_36.179 // सर्वेषां विहिता विप्र प्रयोजनवशेन तु । साधकेच्छावशाच्चैव तथा कालवशात् तु वै ॥ Paus_36.180 // प्रार्थिनश्चोपविंष्टास्तु भोगशय्यागतास्त्वथ । चक्राम्बुरूहपीठस्था हृहि धामत्रयान्वितम् ॥ Paus_36.181 // द्वादशाक्षरपूर्वैस्तु वाचकैः प्रागुदीरितैः । सामान्यैर् द्विजमन्त्रैर् वा षड्भिःषाड्गुण्यलक्षणैः ॥ Paus_36.182 // yor'cayet भक्तिपूर्वं तु स्वशक्त्या विभवेन वा । स मुक्तदोष अभ्येति तत् तत् पदम् अनामयम् ॥ Paus_36.183 // व्यक्तं क्षेत्रवशे यस्मिन् स्वयं बाहये ऽवतारितम् । सिद्धेर् विशेषनाम्ना च तत्र सिध्यन्ति साधकाः ॥ Paus_36.184 // स्वमन्त्रजपिनो भक्ता नित्यशुद्धाः क्रियापराः । अथ मूर्त्यन्तराणां च देवानां कमलो द्भव ॥ Paus_36.185 // ध्वजाद्यं य च्च संकेतं तन्मे निगदतः शृणु । त्रयं वदामि देवीयं केशवाद्यं प्रकीर्तितम् ॥ Paus_36.186 // भूषितं प्रपताकेन महद् garƬaketunà । महता तालवृक्षेण लाङ्गलीयेन पौष्कर ॥ Paus_36.187 // गोविन्दाद्यं त्रयं यद्वै विज्ञेयम् उपशोभितम् । ध्वजेन मकराख्येन प्रद्युम्नं येन च द्विज ॥ Paus_36.188 // त्रिविक्रमाद्यं त्रितयं नित्यम् एव विभूषितम् । कुरङ्गलाछनेनैव अनिरूद्धेन lächitam ॥ Paus_36.189 // त्रयं दामोदरान्तं च हृषीकेशादिकम् हि यत् । विश्वेश्वरस्य च विभोर् इच्छारूपधरस्य च ॥ Paus_36.190 // विहिताः सर्व एवैते रूपैश्वर्येण वै सह । वराहनारसिंहाद्यैर् देवैस्त्रिभुवनेश्वरैः ॥ Paus_36.191 // प्रादुर्भावान्तरोपेतैः[देवैः] सर्वगुणोज्वलैः । यथोचितैश्चातुरात्म्यैः केशवाद्यैस्ततो ऽब्जज ॥ Paus_36.192 // हंसमत्स्यहयैः कूर्मसिंहसूकरसंज्ञकैः । यथोक्तलक्षणैर् ब्रह्मन् शक्तितः प्रतिपत्तिजैः ॥ Paus_36.193 // वृत्तित्वेन जगत्यस्मिन् अर्चनाध्यानकर्मणि । यतीनां मुक्तसङ्गानां सिद्धानां क्षेत्रवासिनाम् ॥ Paus_36.194 // एवं यथोक्तवदनैर् नृशरीरैर् महाभुजैः । नृवराहनृसिंहाख्यैर् नृवाजिवदनाभिधैः ॥ Paus_36.195 // अनुगृहधिया व्याप्तं भूभागम् अमलेक्षण । तथा वामननाथेन खर्वमूतिधरेण च ॥ Paus_36.196 // स्नातकब्रह्मचारी च lächanair भूषितेन च । तस्य रूपान्तरेणैव सुखानां सुखदेन च ॥ Paus_36.197 // त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना । रामसंज्ञेन विभुना ज्वलत् परशुपाणिना ॥ Paus_36.198 // भारावतरणं येन पृथिव्यां बहुशः कृतम् । एतैर् अन्यैर् द्विजश्रेष्ठ वक्ष्यमाणसमन्वितैः ॥ Paus_36.199 // सबाहयाभ्यंतरं व्याप्तं ब्रह्माण्डनिचयं हि यत् । प्रादुर्मावान्तरैः सार्धं प्रादुर्भावैर् द्विजाखिलैः ॥ Paus_36.200 // अप्ययैः प्रभवाख्यैस्तु गौणमुख्यैः सुरेश्वरैः । स्वभावम् अजहच्छश्वद् आकारान्तरम् आकृतेः ॥ Paus_36.201 // यत् तत्त्वम् अंशसंभूतं प्रादुर्भावान्तरं तु तत् । प्रादुर्भावान्तरोपेतं प्रादुर्भावगणं परम् ॥ Paus_36.202 // शृणु मे गदतः सम्यक् यैर् व्याप्तम् अखिलं जगत् । रामो ऽपरः क्षत्रजन्मा भ्रात्रा(?तृ)भेदैः स्त्रिभिः सह ॥ Paus_36.203 // निहन्ता राक्षसानां यो मनुष्यो ऽहम् इति स्मरन् । कृतकृत्यस्तु यो वेत्ता स्वभावं दिव्यम् उत्तमम् ॥ Paus_36.204 // अपरः सीरपाणिर् वै रामः कृष्णात्मना सह । शिशुभावं समाश्रित्य यो महद्दिव्यकर्मकृत् ॥ Paus_36.205 // काल्किश्च विष्णुर् भगवान् नष्टधर्मावतारकृत् । उर्व्यां म्लेंछगणं हत्वा विद्धि तम् यत् कलौ युगे ॥ Paus_36.206 // धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् । प्रादुर्भूतं हि वै यस्मान्नराद्यं कृष्णपश्चिमम् ॥ Paus_36.207 // सपञ्चकालषट्कर्मम (?स्व) स्वधर्मैः समन्वितम् । जपध्यानसमोपेतम् एवं यः पाति सर्वदा ॥ Paus_36.208 // चतुर्मूर्तिमयं विप्र नरो नारायणो हरिः । कृष्णसंज्ञश्च भगवान् प्रादुर्भावोत्तरम् विभोः ॥ Paus_36.209 // प्रकाशितं चतुर्धा ते अतो ऽन्यम् अवधारय । विश्वरूपः स भगवान बहुविग्रहलक्षणम् ॥ Paus_36.210 // तत्रैकम् अन्तराख्यं हि कृष्णनाथस्य पौष्कर । मानुष्यत्वे ऽवतीर्णस्य त्रयम् आद्यम् अनश्वरम् ॥ Paus_36.211 // सहस्रवदनः श्रीमान् सहस्राङ्घ्रिकरस्तथा । मूर्तामूर्तं च यो धत्ते गोत्रेष्वमरसंग्रहम् ॥ Paus_36.212 // जलारविन्दनाभश्च प्रादुर्भावेश्वरो महान् । प्रभवाप्ययकृद्योगैर् बहुभेदैरूपासितैः ॥ Paus_36.213 // मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च । प्रादुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः ॥ Paus_36.214 // मन्दरोत्पातकृद्देव वस्त्वत्वमृताहरण स्तथा । सुधाकलशधृक् चैव वनिताकृतिविग्रहः ॥ Paus_36.215 // भूयो रूपान्तरं तस्य राहोश्चिच्छेद मस्तकम् । एवं चतुर्धा भगवानेष एव महामते ॥ Paus_36.216 // प्रादुर्भावान्तरोपेतं प्रादुर्भावोत्तमोत्तमम् । समस्तसौभाग्यनिधिर् लक्ष्मीनाथः परः प्रभुः ॥ Paus_36.217 // न द्वितीयः प्रसन्नात्मा नृणां भोगापवर्गदः । लक्ष्मीरूपान्तरैर् युक्तः चतुर्भिर् garƬÃsana÷ ॥ Paus_36.218 // पुनः तदासनं चान्यद् अदष्टभेदैःश्रियान्वितः । देवादीनां मनोवृत्तिपूरको भोगपूर्वकम् ॥ Paus_36.219 // भोगवान् कालनेमिघ्नः पक्षीन्द्रवरवाहनः । सहस्रारकरःश्रीमान् श्रीवत्सांङ्कितलक्षणः ॥ Paus_36.220 // कालवैश्वानरः शालिनाथ (÷) पाथोनिवासिनः ? / आधारशक्तिज्ञंस्य आ (?a) मूर्तस्य च वै विभोः ॥ Paus_36.221 // अभिमानतनुर्यो वै नानाभेदैश्च वर्तते । गजेन्द्रग्राहमोक्षी च संसाराद्रसलक्षणात् ॥ Paus_36.222 // ज्ञानोपदेष्टा भगवान् कपिलाक्षस्त्वधोक्षजः । विद्यामूर्तिश्चतुर्वक्त्रो ब्रह्मा वै लोकपूजितः ॥ Paus_36.223 // तमंशभूतं वै सम्यक् विश्वव्यञ्जनलक्षणम् । युगावसाने संहारं यः करोति च सर्वदा ॥ Paus_36.224 // शङ्कराख्यो महारूद्रः प्रादुर्भावान्तरं हि तत् । देवस्यानलशालेर् वै सर्वाधः संस्थितस्य च ॥ Paus_36.225 // लोकेश्वरः शान्ततनुर्बौध्दं यस्मापरं विदुः । निर्य (?य) न्ता बुद्धिधर्माणां हिंसादोषस्य दूषकः ॥ Paus_36.226 // अग्नीषोमात्मसंज्ञस्य देवस्य परमात्मनः । सूर्याचन्द्रमसौ विद्धि साकारौ लोचनेश्वरौ ॥ Paus_36.227 // तद्वक्त्रं दैवतं चान्यद्धुतभुक् परमेश्वरः । मन्त्रपूतं सदादाय हुतमाज्यपुरस्सरम् ॥ Paus_36.228 // ब्रह्माण्डभुवनं सर्वं सन्तर्पयति सर्वदा । विश्वेशप्राणशक्तेर् वै वाय्वाख्यम् अधिदैवतम् ॥ Paus_36.229 // जगत्सन्धारकं चैव नानास्कन्धात्मना तु वै । एते भगवदाकारास्तिष्ठन्त्यस्मिजगत्त्रये ॥ Paus_36.230 // नानावेशस्वरूपैश्च नानासंस्थानलक्षणैः । नानाकार्यवशेनैव नानाकारवशेन तु ॥ Paus_36.231 // एवं कृतकशब्दाद्यैर् भगवांस्तत्क्षणेन च । आराध्याकृतितुल्येन तज्जपध्यानसेविनाम् ॥ Paus_36.232 // यथाभिमतरूपेण गुणषट्कान्वितेन च । ज्ञस्वभावेन नित्येन स्वरूपेणामलात्मना ॥ Paus_36.233 // विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया । सर्वत्र यास्ति सर्वेषां यथोक्तानां महामते ॥ Paus_36.234 // वासुदेवादिमूर्तीनां वैश्वरूप्यम् अनश्वरम् । योगैश्वर्यप्रभावेन अच्युतेच्छावशादपि ॥ Paus_36.235 // ज्ञात्वैवम् अब्जसंभूत न कार्यो हृदि विस्मयः । स्फुटे[श्वभ्रस्व]रूपेण नानानामान्वितेन वै ॥ Paus_36.236 // दृष्टो(?ष्टे)भगवदाकारे स्वयं व्यक्तादिकेन च । क्षितिमध्ये ऽवतीर्णे च पूर्वोद्दिष्टेन वर्त्मना ॥ Paus_36.237 // तीर्थोद्देशेषु सर्वेषु क्षेत्रेषु विविधेषु च । गिरिशृङ्गेषु रम्येषु तन्मध्येषु गुहासु च ॥ Paus_36.238 // vane«Æpavanìhaye«u पातालतलभूमिषु । लोकोन्तरेषूर्ध्वगेषु देवैर् गन्धर्वसत्तमैः ॥ Paus_36.239 // नास्तिका भिन्नमर्यादा मोहमायामलान्विताः । विकल्पदोषैराविष्टाः भ्रान्तबुद्धिजडीकृताः ॥ Paus_36.240 // चरणाम्बुजनालं तु परामृश्यन्ति ये ऽधमा । मज्जन्ति नरके घोरे पितृभिःसहिताश्चिरात् ॥ Paus_36.241 // सदायतनदेवानां मूलं ये चान्विषन्ति वै । मूर्ध्नश्छेदो भवेत्तेषां भावोपहतचेतसाम् ॥ Paus_36.242 // धृतिशक्तिमयं मूलं देवानामपि दुर्दृशम् । तत्कथं लक्ष्यते mƬhairyanmÆrtadravyatÃæ गतम् ॥ Paus_36.243 // मानमेयैःस्वतन्त्रं च यथा तत्परम[द्भु]तम । यैरेतन्मध्यषट्कं तु क्षेत्रेशाङ्घ्रिकजैस्स्थितैः(?तम्) ॥ Paus_36.244 // गुणैर्दिव्ययगुणोपेतैरूर्जितैः प्राकृतैर्गुणैः । स्वयमेवं जयन्नाथैर् अवतीर्य च या स्थितिः ॥ Paus_36.245 // गृहीता सुस्थिरा चैव सुसिद्धैश्चापि कल्पिता । दोषैसदिग्विभागाद्यैर् अन्यदात्वेन यान्ति च ॥ Paus_36.246 // नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि । उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ Paus_36.247 // दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह । पौरूषायतनानां च सिद्धाख्यानां महामते ॥ Paus_36.248 // स्वयमेवावतीर्णानां तत्त्वेशानामपि क्षितौ । अतःसंसारभीतैश्च भक्तैःसर्वेश्वरस्य च ॥ Paus_36.249 // गम्यैश्च ter'canÅyÃÓca कालं वै जीवितावाधि । नित्यं तूपासितव्याश्च तत्रस्थैराश्रमान्वितैः ॥ Paus_36.250 // प्राप्ताधिकारैर् दीक्षान्तसमयज्ञादिकैर्नरैः । यदैव कृतदीक्षाणाम् अधिकारसमन्वितम् ॥ Paus_36.251 // अच्युताराधनार्थं तु निःश्रेयसपदाप्तये । तदैव प्रतिषिद्धं च देवतान्तरपूजनम् ॥ Paus_36.252 // परमेतद्धि समयम् अप्रमेयरतात्मनाम् । सा प्रसिद्धा तु वै व्यक्ताद् आकारात् परमेश्वरात् ॥ Paus_36.253 // व्यूहाद् वा विभवाख्याच्च ऋते नान्यत् पुरोदितात् । समर्चनीयम् आकारं न बुधैर्वसुधागतम् ॥ Paus_36.254 // क्वचिद्भगवदंशैस्तु प्रादुर्भावैर् अधिष्ठिताः । दृश्यन्ते पार्थिवा लिङ्गाः श्रूयन्ते च द्विजोत्तम ॥ Paus_36.255 // यद्यप्येवं महाबुद्धे वैष्णवानां तथापि हि । विरुद्धत्वाद् अनर्च्यास्ते नोपाधिर् वैष्णवी हि सा ॥ Paus_36.256 // स्वयंमुवापि ये केचित् सुरसिद्धावतारिताः । स्कन्दरुद्रमहेन्द्राद्याः प्रतिषिद्धास्तु ter'cane ॥ Paus_36.257 // अन्तर्यामी च सर्वेषां देवानां पुरुषोत्तमः । यद्यप्यव्यक्तरूपे च व्यक्तौ सिद्धिःस्वका स्वका ॥ Paus_36.258 // भावभक्तिवशाद् विप्र स्वक्रि (की) याधिगमादपि । ज्ञात्वैवं भक्तिसांकर्यं न कुर्यादेवमेव हि ॥ Paus_36.257 // वर्जनीयं प्रयत्नेन य इच्छेद् उत्तमां गतिम् । विप्रा एकायनाख्या ये ते भक्तास्तत्त्वतो ऽच्युते ॥ Paus_36.260 // एकान्तिनःसुतत्त्वस्था देहान्तान्नान्यान्ययाजिनः । कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना ॥ Paus_36.261 // प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज । व्यामिश्रयाजिनश्चान्ये भक्ताभासाः तु ते स्मृताः ॥ Paus_36.262 // परिज्ञेयाः तु ते विप्रा नानामार्गगणार्चनात् । तस्मात् संसिद्धदेहस्तु दीक्षाख्येन तु कर्मणा ॥ Paus_36.263 // यावज्जपाधिकारं तु नारायणपरो भवेत् । जपहोमक्रियासक्तः समास्ते स्तुतितत्परः ॥ Paus_36.264 // देहान्ते वैष्णवं लोकं प्राप्नुयात् पुनरेव हि । जन्म चासाद्य चोत्कृष्टम् आबाल्याद् द्विजसत्तम ॥ Paus_36.265 // भगवत्कर्मनिष्णातः तत्परस्तन्मयो भवेत् । नाभिसन्धाय च फलम् आपत्कालगतो ऽपि वै ॥ Paus_36.266 // त्यक्त्वा देहं पुनर्जन्म नाप्नुयादिह पौष्कर । पौष्कर उचाच --- भगवन् भूतभव्येश क्षेत्रैः क्षेत्रवरैस्सह । पारम्येन च यैर्व्याप्तं क्षित्यन्तं तत्त्वसंग्रहम् ॥ Paus_36.267 // वासुदेवाख्यसद्ब्रह्मतत्वाद् आरभ्य वै क्रमात् । वक्तुमर्हसि मे शश्वत् सर्वानुग्रहकाम्यया ॥ Paus_36.268 // श्रीभगवानुवाच --- षाड्गुण्यदेहसंज्ञेन स्वस्थेन चतुरात्मना । स्वर्गान्तं स्वपदा व्याप्तम् अधिदेवात्मना द्विज ॥ Paus_36.269 // या वै सर्वेश्वरी शक्तिर् ईश्वराख्या विशामनी । ज्ञानादिभेदभिन्नेन आद्येन चतुरात्मना ॥ Paus_36.270 // व्याप्ता चाव्यक्तलिङ्गेन भारूपेण महात्मना । या परा प्रकृतिर्दैवी सत्वैकगुणलक्षणा ॥ Paus_36.271 // पूर्णा शक्तिसमूहेन वैभवीयेन पद्मज । सह मूर्त्यन्तरेणैव प्रादुर्भावान्तरस्तथा ॥ Paus_36.272 // प्रादुर्भावमयैर्बीजैः समूहे चतुरात्मना । जीवक्षेत्रज्ञकात्मनामधेयम् अनश्वरम् ॥ Paus_36.273 // वर्तते वै समासाद्य नित्यं सैवेश्वरेच्छया । त्रैगुण्यसाम्यम् आधारम् अव्यक्ताख्यं च शाश्वतम् ॥ Paus_36.274 // तत्रस्थम् अभिमानाख्यरूपेण परमेश्वर m । स्फुटम् अव्यक्तभेदं च चातुरात्म्यं जगत्प्रभुम् ॥ Paus_36.275 // द्विभुजं पुरूषाकारयुक्तम् आदित्यसन्निभैः (?भम्) / ध्वजैर् आभरणैश्चिह्नैःशङ्खचक्रादिसंज्ञितैः ॥ Paus_36.276 // अव्यक्ते बुद्धितत्त्वे च स्थितं व्यक्ततरं विभुम् । चतुर्मूर्तिं चतुर्वक्त्रं चतुर्बाहुं चतुर्गतिम् ॥ Paus_36.277 // lächanair ध्वजपर्यन्तैर् व्यक्तैर्युक्तमनश्वरैः । अहङ्कारं समाश्रित्य अव्यक्तं कमलोद्भव ॥ Paus_36.278 // स्थिता मूर्त्यन्तराःसर्वे केशवाद्यास्तु वै स्मृताः । हंसाद्याःषण्मयोक्ता ये यथासंसिद्धिलक्षणाः ॥ Paus_36.279 // मनस्तत्त्वं समासाद्य सम्यक् ज्ञानगुणान्विताः । बुद्धीन्द्रियगुणं विप्र षडेते पुनरन्यथा ॥ Paus_36.280 // पौरूषं देहमासाद्य संस्थिताः परमेश्वराः । कल्किनिष्ठा षड्भुजाश्च वामनाद्या द्विजेश्वराः ॥ Paus_36.281 // कर्मेन्द्रियसमूहं तु तिष्ठन्त्याश्रित्य सर्वदा । धर्माद्या विश्वरूपान्ता ये च सर्वगुणैर्युताः ॥ Paus_36.282 // तन्मात्रापञ्चकं खाद्यं समाश्रित्य च संस्थिताः । आकाशाद्यं समूहं यद्भूतानामब्जसंभव ॥ Paus_36.283 // संस्थिता वै समाश्रित्य प्रागुक्ता विबुधोत्तमाः । उक्तशेषैर् महाबुद्धे प्रादुर्भावान्तरैः सह ॥ Paus_36.284 // उपरागं यथासाद्य लोकत्रयसमन्वितम् । एकदेशं समायाति तीर्थसंङ्गं कुरूक्षितौ ॥ Paus_36.285 // अनुग्रहधिया चैव परया कृपया द्विज । अन्तकाले तु बुद्धानां देवैर्व्याप्तम् अनुस्मरन् ॥ Paus_36.286 // अध्यक्षो दैवतं क्ष्मान्तं विग्रहं तत्त्वसंग्रहम् । वाच्यवाचकयुक्तास्तु ते ऽपि यान्ति परां गतिम् ॥ Paus_36.287 // यस्माद्वै भगवच्छक्त्या त्वनुकम्पाख्यया द्विज । आविश्य बान्धवैःस्निग्धं जन्तोः सङ्गतिसिद्धये ॥ Paus_36.288 // तत्तस्यानेन विधिना आपादयति वै शुभम् । तीर्थे वायतने क्षेत्रे विसंज्ञस्य महामते ॥ Paus_36.289 // पौष्कर उवाच --- क्षेत्रैः क्षैत्रेश्वरोपेतैर् भूतानाम् इह यत्प्रभो । अनुग्रहार्थम् आक्रान्तं तमादिशतु साम्प्रतम् ॥ Paus_36.290 // श्रीभगवानुवाच --- कर्मभूमौ मनुष्याणां भव्याः क्षेत्राः तथा हि ये । अगम्याः त्वपि तेषां ये सुरसिद्धगणं विना ॥ Paus_36.291 // साम्प्रतं मे च ते शश्वदेकाग्रम् अवधारय । आर्यावर्ते तु भूभागे पृथिव्यां पुण्यसंज्ञके ॥ Paus_36.292 // मध्यदेशसमोपेते चतुर्दिक्परिनिष्ठिते । सामुद्रजललेखायां तत्पर्यन्ते महान्तरे ॥ Paus_36.293 // आसृष्टेरवतीर्णा येः स्वाधिष्ठानैःसहाखिलाः । आदिदेवादयो देवा व्यक्तिविग्रहलक्षणाः ॥ Paus_36.294 // यत्र यत्र च भूभागे यो यस्सार्वेश्वरं वपुः । यस्माद्यस्मात्तु वै तस्माद् आसृष्टेरेत्य संस्थिताः ॥ Paus_36.295 // क्षेत्रशेनान्विताश्चैव तीर्थेशेन तथैव हि । यस्माद्देवालयोदेशात् ध्मातस्य जलजस्य च ॥ Paus_36.296 // भवेच्छब्दात्तवेधश्च तावत् क्षेत्रं तदुच्यते । दिव्याद्यायतनादीनाम् अन्तरं यदनश्वरम् ॥ Paus_36.297 // क्रोशाधिकसमं न्यूनं मानेनानेन येन तु । अन्तर्वेदी च सा ज्ञेया नारायणरतात्मनाम् ॥ Paus_36.298 // यजने श्राद्धकरणे दाने votkramaïer'cane / जपध्याने तपोयज्ञे अग्निसन्तर्पणेन(?'पि) च ॥ Paus_36.299 // स्थितं यदेकदेशे तु दीपालोको द्विजोत्तम । आभासयति भूभागं परतस्तद्वदेव हि ॥ Paus_36.300 // स्वक्षेत्रं क्षेत्रनाथं च समासाद्य च वर्तते । ऐहिकामुष्मिकी चैव सिद्धिर् भवति देहिनाम् ॥ Paus_36.301 // तत्र तावच्चतुर्मूर्तेर् मूर्त्यन्तरगणस्य च । सन्निवेशं पृथिव्यां वै साम्प्रतं त्ववधारय ॥ Paus_36.302 // पुष्करं क्षेत्रमाश्रित्य पुण्डरीकाक्षसंज्ञया । वासुदेवस्तु भगवान्नित्यसन्निहितःस्थितः ॥ Paus_36.303 // एवं क्षेत्रवरैः सर्वमेत्य विश्वेश्वरःस्वयम् । चतुर्मूर्तिद्विजाद्यं वै आसृष्टेःसंस्थितिं क्रतौ ॥ Paus_36.304 // चतुर्णां मूर्तिभेदं यद् द्विषट्कपरिसंख्यया । क्षेत्रैः तीर्थान्वितैस्तेषां संस्थानम् अवधारय ॥ Paus_36.305 // केशवः क्लेशहा लोके वै (?द्वै) रूप्येण क्षितौ स्थितः । अभिव्यक्तेन रूपेण गोविन्दः पुरूषोत्तमः ॥ Paus_36.306 // भूभागपदमाश्रित्य संस्थितो नगसाहृये ॥ Paus_36.307 // स्थाने वृन्दावनाख्ये ऽपि द्विधैव कमलोद्भव । विष्णुर्लो[काघ] हे विप्र स्थितो विष्णुपदेन च ॥ Paus_36.308 // मन्दराख्यगिरिं चैव आसाद्य मधुसूदनः । भूतानाम् अनुकम्पार्थम् अवतीर्य च संस्थितः ॥ Paus_36.309 // यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः । स्थितः कमलसंभूत नृणां च सुगतिप्रदः ॥ Paus_36.310 // मूर्त्यन्तरं वामनाख्यं सहयाद्रौ कमलोद्भव । स्वतत्त्वादेत्य विश्रान्तं भविनां शोकशान्तये ॥ Paus_36.311 // नर्मदाख्यं हि चाक्रम्य जलं पापक्षयङ्करम् । श्रीधरः संस्थितो देवः कौण्डले च श्रिया सह ॥ Paus_36.312 // हृषीकेशस्तु भगवान् संस्थितो ऽप्यात्मना भुवि । धराधरे ध्वजाख्ये तु क्षेत्रे कुब्जाम्रके ऽब्जज ॥ Paus_36.313 // पद्मनाभस्तु माध्येशस्त्ववतीर्य च संस्थितः । दाक्षिणां दिशम् आश्रित्य समीपे जलधिक्षितौ ॥ Paus_36.314 // गिरौ रेवतके विप्र स्वतत्त्वादेत्य वर्तते । दामोदरस्तु भगवान् हितार्थं भावितात्मनाम् ॥ Paus_36.315 // एभिर् मूर्त्यन्तरैः सार्धं मूर्तिभिः विश्वमन्दिरम् । समासाद्य द्विजश्रेष्ठ अतो ऽन्येषां च संस्थितिम् ॥ Paus_36.326 // निबोधतु महाबुद्धे सावधानेन चेतसा । सिद्धामरार्चितं विद्धि श्वेतद्वीपे तु हंसरा॥ Paus_36.327 ॥ मत्स्यात्मा भगवानप्सु अश्वात्मा बडबामुखे । रसातले तु कूर्मात्मा विन्ध्यारण्ये तु पौष्कर ॥ Paus_36.318 // विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम् । सौकरीयेन रूपेण क्षेत्रे तत्संज्ञके तु वै ॥ Paus_36.319 // गाङ्गे शुभजले कूले सुरसिद्धनिषेविते । हेमोत्तमाङ्गदृग्देवो हेमशैलमहान्तरे ॥ Paus_36.320 // नौबन्धनगिरावेव मीनवक्त्रः स्थितः प्रभुः । कृष्णाश्वे ऽश्वशिरो देवो क्षितिक्षेत्रे क्षमार्चिते ॥ Paus_36.321 // लवणोदधिपर्यन्ते भूभागे सिद्धसेविते । कूर्मवक्त्रश्च भगवान् संस्थितः शङ्खचक्रधृक् ॥ Paus_36.322 // नृहरिः कृतशौचे तु उज्जयिन्याम् अपि द्विज । विशाखमूलसंज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ॥ Paus_36.323 // कोकामुखे वराहस्तु वाराहे तु नगोत्तमे । कन्दमाले विवै(?चे)तस्ते कुलकुक्षौ हिमाचले ॥ Paus_36.324 // वामनं खर्वमूर्तिं च वैश्वरूप्येण संस्थितम् ? / मध्यदेशे तु गङ्गायाः कुरूक्षेत्रे तु पौष्कर ॥ Paus_36.325 // यामुनं कुलमासाद्य प्रादुर्भावान्तरं महत् । स्थितं त्रिविक्रमाख्यं यस्त्रैलोक्याक्रान्ताविग्रहः ॥ Paus_36.326 // नगोत्तमे महेन्द्राख्ये परश्वथकरो द्विज । रामसंज्ञश्च भगवान् संस्थितः क्षत्रियान्तकः ॥ Paus_36.327 // धराधरे चित्रकूटे रक्षःक्षयकरो महान् । संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः ॥ Paus_36.328 // रामो ऽन्यःसीरपाणिर् वै यामुनं भ्रामयञ्जलम् । संस्थितो मानुषीयेषु भूभागेषु शुभेषु च ॥ Paus_36.329 // सामुद्रे ऽपि ततो द्वीपे द्वारकाख्ये ऽमरार्चिते । वर्तते भगवान् कृष्णः सर्वात्मा परमेश्वरः ॥ Paus_36.330 // कल्की विष्णुश्च भगवान् स्तूयमानो द्विजैः स्थितः । समासाद्य विपाशां च नदीं नियतमानसः ॥ Paus_36.331 // धर्ममूर्तिर् महात्मा वै धर्मारण्ये सुरार्चिते । अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ॥ Paus_36.332 // नरसंज्ञं जगन्नाथं सिद्धैः संपूजितेषु च । भूभागेषु च रम्येषु नित्यसन्निहितः स्थितः ॥ Paus_36.333 // गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः । संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च ॥ Paus_36.334 // सालिग्रामे च भगवान् राजेन्द्राख्ये वने द्विज । तथैव वसुधांशेन स्थितो देवव्रताभिधे ॥ Paus_36.335 // कृष्णो ऽपरश्चतुर्मूर्तिर् अवतीर्य धरातले । स्थितःपिण्डारके विप्र मोचयन्दुष्कृताज्जनान् ॥ Paus_36.336 // श्वेतद्वीपे कुरूक्षेत्रे हिमवन्ताचले ऽब्जज । वेदिकायामपि नरे विश्वरूपःस्थितः प्रभुः ॥ Paus_36.337 // क्षीरोदधौ पद्मनाभःशेषाहिशयनोपरि । स्थितो नाभ्यब्जसंभूतो यस्माच्चैव पितामहः ॥ Paus_36.338 // चतुर्धा रूपमाश्रित्य विश्वे ऽस्मिन् सैव वर्तते ? / हिताय सर्वलोकानां यथावद् अवधारय ॥ Paus_36.339 // आसाद्य शयनं ब्रह्मन् पातालतलसंस्थितः । [रूप]मादाय चाग्नेयं यो ऽन्ते संहरते जगत् ॥ Paus_36.340 // वटमूलं समाश्रित्य प्रयागे सुरपूजिते । जगदेकार्णवं कृत्वा दिव्यम् आसाद्य पादपम् ॥ Paus_36.341 // सन्तिष्ठते स भगवांस्तस्मिंस्तीरे क्षितौ द्विज । न्यग्रोधशायिनं चैव ध्योयेद्दिव्यगतिप्रदम् ॥ Paus_36.342 // हिमाचलैकदेशे तु तुङ्गे वै भृगुसंज्ञके । मधुकैटभमाथी च संस्थितः सो ऽवनीतले ॥ Paus_36.343 // क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते । मन्द्रराद्रिकरो देवो वर्तते देवपूजितः ॥ Paus_36.344 // तत्रैवामृतजिद्देवः संस्थितः सिद्धसेवितः । कान्तारूपधरश्चैव सुधाकलशधृक् तथा ॥ Paus_36.345 // सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः । द्विधा कर्ता गणोपेतं देवं garƬavÃhanam ॥ Paus_36.346 // सालवृक्षभुजोद्देशे सालिग्रामे स्थितो विभुः । त्रिकूटगिरिपृष्ठे तु गम्ये गगनचारिणाम् ॥ Paus_36.347 // गजोद्धृतिच्छलेनैव अप्रमेयाख्यया स्थितः । श्वेतद्वीपपतिर् देव अवतीर्य च संस्थितः ॥ Paus_36.348 // गंगासमुद्रसंयोगे क्षित्युदेशे मनोरमे । यज्ञभुग् भगवान् देवो नैमिशे सिद्धपूजिते ॥ Paus_36.349 // सैन्धवारण्यम् आश्रित्य अनन्तो भगवांस्स्थितः । शार्ङ्गपाणिस्तु देवेशो दण्डकारण्यसंज्ञके ॥ Paus_36.350 // रक्षोगणकुलं चैव संस्थितः तज्जयैषिणाम् । उत्पलावर्तके देशे शौरिसंज्ञो ऽच्युतःस च ॥ Paus_36.351 // क्षितौ समुद्रसिन्ध्वोरब्धेः सङ्गमे सिद्धसेविते । ज्ञानोपदेष्टा भगवान् संस्थितो दुःखशान्तये ॥ Paus_36.352 // आसाद्य सूकरक्षेत्रं देवो garƬavÃhana÷ / संस्थितो garƬÃrƬha÷ पारिजातकराङ्कितः ॥ Paus_36.353 // सिद्धैः सुरगणैः सार्धं गगने चापि पौष्कर । देवदेवेशनाम्नाथ हस्तिपर्वतमस्तके ॥ Paus_36.354 // एकदेशं समासाद्य सर्वस्य वरदः स्थितः । माल्योदपाणिर् वैकुष्ठो मगधायां महामते ॥ Paus_36.355 // ओड्डीन्ये पुण्यभूभागे संस्थितः पुरूषोत्तमः । अचिन्त्यात्माथ भगवान् पर्वते गन्धमादने ॥ Paus_36.356 // शिपिविष्टाख्यया देवः शिपिविष्टव्रते स्थितः । प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे ॥ Paus_36.357 // कापिलं मूर्तिम् आसाद्य वासुदेवः स्थित प्रभुः । अवतीर्य स्वतत्त्वाच्च ब्रह्मसंज्ञः प्रजापतिः ॥ Paus_36.358 // मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः । मगधामण्डले विप्र महाबोधधराश्रितः ॥ Paus_36.359 // संस्थितो लोकनाथात्मा देवदेवो जनार्दनः । देवदक्षिणगाक्ष्णोर् वै यो ऽभिमानतनुर् द्विजः ॥ Paus_36.360 // सूर्यसंज्ञस्तु भगवान् हेमशैलोपरि स्थितः । अच्युतो वामनेत्रे तु यो ऽभिमानतनुर् विभुः ॥ Paus_36.361 // भगवान् सोमसंज्ञः तु सोमतीर्थाश्रमे ऽपि च । अग्निस्वरूपमजितं संस्थितं बडबानले ॥ Paus_36.362 // वस्वात्मा गगने विप्र भासते त्वसुरान्तकृत् । विष्णुनाम्ना पुनर् देवः त्वनेकायुधमण्डितः ॥ Paus_36.363 // जयाख्ययोज्जयिन्यां वै स्थितः पापजये नृणाम् । काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे ॥ Paus_36.364 // चक्रपाणिस्तु भगवान् भक्तानां मोक्षदः स्थितः । सुरोत्तमाभिधानश्च गदापाणिस्तु पौष्कर ॥ Paus_36.365 // सदा सन्निहितं विद्धि गङ्गाद्वारे सुरैः सह । चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्त्रश्चतुर्गतिः ॥ Paus_36.366 // स्थितः पिण्डारके देवो विष्वक्सेनः सनातनः । शुभम् आसाद्य भूभागं प्राग्ज्योतिषपुरे तथा ॥ Paus_36.367 // देवं विश्वेश्वराख्यं च स्थितमेत्य स्वगोचरात् । सातत्रनाभिधक्षेत्रे सिद्धविद्याधरान्विते ॥ Paus_36.368 // स्वामिसंज्ञो जगन्नाथः स्थितो मन्दाकिनीतटे । भल्लातके महायोगे ध्यायिनाम् अपवर्गदः ॥ Paus_36.369 // रसातले नृसिंहाख्ये देविकाया स्ततटाश्रिते । रिपुक्षयाख्यया विप्र देवः सर्वेश्वरः स्थितः ॥ Paus_36.370 // शङ्कराख्ये तु भूभागे सर्वदेवनिषेविते । ज्ञानमूर्तिर् जगन्नाथः संस्थितःशुभकृन्नृणाम् ॥ Paus_36.371 // पृथिव्यां तु पितृक्षेत्रे मोचयन्तानृणत्रयात् । जनार्दनाख्यया ब्रह्मन् विश्वात्मा भगवान् स्थितः ॥ Paus_36.372 // एते ऽवताराः कथिता लेशतः कमलोद्भव । एभिः क्षितितलं व्याप्तं पौनःपुन्येन च स्वयम् ॥ Paus_36.373 // संसारिणां जनानां तु अनुग्रहधियाब्जज । सङ्कीर्तनम् अगम्यानां त्रिसन्ध्यं नित्यम् आचरेत् ॥ Paus_36.374 // मतिं चक्रे(? कुर्याच्च) गम्यानां सेवने दर्शने ऽपि च । म्लेच्छानां तेषु देशेषु क्षितौ क्षेत्रादयो हि ये ॥ Paus_36.375 // साङ्कर्यपरिहारेण द्रष्टव्यास्ते सदैव हि । ऋषिभिः सामरैः सिद्धैः स्वाश्रमेषु महत्सु च ॥ Paus_36.376 // जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च । सर्वे भगवादाकारा विभवव्यूहलक्षणाः ॥ Paus_36.377 // उ (?मु) क्ता गताश्च ये चान्ये समुत्प्रेक्ष्य धियास्वयम् । प्रतिष्ठिताश्च विधिवत् समन्त्राः सत्यविक्रमाः ॥ Paus_36.378 // स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया । सौम्याग्नेयोभयाख्येन सन्निवेशवशेन वै ॥ Paus_36.379 // लीलारूचिमयेनैव चित्तसौख्यप्रदेन च । भुजाद्यायुधसन्धानकेतुभेदेन वै सह ॥ Paus_36.380 // अलंकृतश्च भूभागो मनुजैस्त्वेवमेव हि । भक्तैर् अनुग्रहीतैश्च सिद्धाद्यैश्च यथोदितम् ॥ Paus_36.381 // आदिदेवादयश्चैते तत्त्वेशाः समुदीरिताः । परस्मिन् भगवत्तत्वे तत्त्वभेदेन व्यवस्थिताः ॥ Paus_36.382 // सूर्यस्य रश्मयो यद्वद्वह्नेर्चिर्गणं यथा । जलधेरूर्मयो यद्वत् तद्वदेवाब्जसंभव ॥ Paus_36.383 // चित्सामान्यानि(न्नि)त्यशुद्धा व्यापकाः परमेश्वराः । तत्त्वसत्तां समाश्रित्य ज्ञानाद्यैः समलंकृताः ॥ Paus_36.384 // अणिमाद्यष्टकोपेताः संस्थिताः स्वात्मना तु वै । अध्वावनिषु सर्वासु नित्यं कुर्वन्ति सन्निधिम् ॥ Paus_36.385 // मुक्तये सर्वभूतानां विशेषेण तु वै भुवि । आविश्वप्रभवात् कालादारभ्य प्रलयावधि ॥ Paus_36.386 // क्षेत्रेषु तीर्थतीरेषु शब्दब्रह्मयात्मना । सामान्येनापि मन्त्रेण तद्विवर्तेन भात्मना ॥ Paus_36.387 // ततो व्यक्तेतरं रूपम् आश्रयन्ति च पार्थिवम् । हितार्थं सर्वलोकानाम् अवतीर्णम् अनश्वरम् ॥ Paus_36.388 // जगत्यायतनाख्यायाम् अत्र सिध्यन्ति योगिनः । कालान्तरेण व्यक्तीनां मज्जनं जायते यदि ॥ Paus_36.389 // सन्निधिं शक्तिभावेन नित्यं कुर्वन्ति तत्र च । योगेश्वरामराः सिद्धाः स्मृत्वाकारं तदात्मकम् ॥ Paus_36.390 // शैलमुद्दारूधातूत्थां व्यक्तिं संस्थापयन्ति च । यत्रानुवेधं कुरूर्(?व)ते मन्त्रशक्तिधरा स्तु ये ॥ Paus_36.391 // येनाच्युतीयनाम्ना वै यद्यत्स्वानान्तरं स्मृतम् । सन्निधिस्थस्य वै रूपं शब्दमूर्तिधरस्य च ॥ Paus_36.392 // भिन्नात्मनां स्वयंव्यक्तिरूपेष्वव्यक्तकेषु च । सन्निरूद्धेषु मन्त्रेषु इच्छावृत्तिगतेषु च ॥ Paus_36.393 // आकाराः संन्निवेशाच्च पारमेश्वरम् अन्यथा । अन्यथा वै जगत्यस्मिन् ख्याताख्यातं च शाश्वतम् ॥ Paus_36.394 // एवम् आयतनानां च नित्यत्वं संप्रकाशितम् । अनादित्वम् असंख्यं च महत्त्वम् अपि पौष्कर ॥ Paus_36.395 // जाता ये मां प्रसिद्धिर् वै सति व्यक्तिवशाद् द्विज । विना व्यक्तिस्वरूपेण शब्देनाप्यक्षयात्मना ॥ Paus_36.396 // व्द्यात्मनापि हि चान्यत्र शब्दव्याक्तिमयात्मना । अन्ये मुनिवरा विप्र दृष्ट्वा स्थानं मनोरमम् ॥ Paus_36.397 // निर्देषं सलिलं शुद्धं पादपौषधिसंकुलम् । स्थितिं कृत्वा स्थिरां तत्र कर्मणा मनसा ततः ॥ Paus_36.398 // सुलक्षणं तु pëÃïaæ दृष्ट्वा चान्यत्र वाहृतम् । विश्वकर्मकुलोद्भूतं समाज्ञाप्य तु शिल्पिनम् ॥ Paus_36.399 // उपले ऽस्मिज्जगद्योनेर्विष्णोः सर्वेश्वरस्य च । पादारविन्दमुद्रां च सम्पाद्य च मनोहराम् ॥ Paus_36.400 // एवम् अन्ये तु मुनयः स्वस्थानेषु महामते । शङ्खचक्रगदापद्मपूर्वा ये harilächanÃ÷ ॥ Paus_36.401 // निवेशं तत्र कृत्वा वै भक्तिपूतेन कर्मणा । अपरे तु द्विजश्रेष्ठा भक्तिबृंहितमानसाः ॥ Paus_36.402 // कुर्वन्ति सन्निवेशं च भक्तानां हितकाम्यया । पूवोक्तेषु च देशेषु सिद्धाद्यै रचितेषु च ॥ Paus_36.403 // मुद्रितेषु सहस्रारपूर्वमुद्रागणेषु च । pëÃïairvà महाबुद्धेरासृष्टेः पूजनेषु च ॥ Paus_36.404 // कृत्वा संस्काररूपं तु न्यासं यत्रोचितं हि यत् । कुर्वन्ति विधिपूर्वं तु नित्यं त्रैकाल्यम् अर्चनम् ॥ Paus_36.405 // ऋक्सामपूर्वैः सन्मन्त्रैर्द्विषट्कार्णसमन्वितैः । भगवत्पदसिध्यर्थं शिष्यादीनां शुभाप्तये ॥ Paus_36.406 // एवं पुष्करसंभूत ग्रामाश्च विषयाखिलाः । नगराःसपुरा राज्ञां प्रख्याता ये क्षितौ शुभाः ॥ Paus_36.407 // ऋषिभिर् मनुजैःशुद्धैः स्वयं सर्वेश्वरेण तु । भक्तानां अनुकम्पार्थं नीताः पुण्यपदात्मताम् ॥ Paus_36.408 // विभवव्यूहभेदेन स्थिता चानुग्रहेच्छया । तस्कराद्युपघाते तु अन्तर्भावगते द्विज ॥ Paus_36.409 // पूर्वमन्त्रादयो मन्त्राः तत्र ये प्राङ्निरोधिताः । बिम्बम् उज्झित्य तिष्ठन्ति तद्ब्रह्मविवराम्बरे ॥ Paus_36.410 // संस्कारं न कृतं यावत् पूर्वं तत् स्थावरोदितम् । वर्धते च महादोषो दिनार्धं दिनम् अन्यथा ॥ Paus_36.411 // तद्देशजानां सर्वेषां साधकानां नृपस्य च । द्विजेन्द्राद्यैर् अतस्माद् वणिग्भिर्वा कुटुग्बिभिः ॥ Paus_36.412 // देशिकैर् नरनाथेन कार्यं च भयनारानम् । सर्वेषां पापशमने कृतमन्त्रगणं हि यत् ॥ Paus_36.413 // प्रातिमं विग्रहं शश्वत्सर्वेषां श्रेयसे तु वै । निर्जनायतनानां तु धर्मार्थं यः समाचरेत् ॥ Paus_36.414 // दोषोपशमनं तस्य सर्वदुःखक्षयो भवेत् । भविनाम् आप्तपूर्णानां महामोहक्षय च ॥ Paus_36.415 // ब्रह्मण्यधिपतित्वेन आकारं चाच्युतं हि यत् । सविशेषैः समोपेतं विभूत्यंशैः समन्वितम् ॥ Paus_36.416 // प्रजापतिः तम् आसाद्य संक्रान्तं बुद्धिदर्पणे । तेन कर्णपथं नीतं शिल्पिनः स्वात्मजस्य च ॥ Paus_36.417 // संपन्नस्य च होमाद्यैर् देशिकैः संस्कृतस्य च । संक्रामन् ह्यचिरात्तत्र गौणम् आकारमैश्वरम् ॥ Paus_36.418 // सह विन्यासकाले तु वाचकेन महात्मना । एवमेवम् अनादित्वं द्रव्यजास्वाकृतीषु च ॥ Paus_36.419 // संसिद्धभूतिदृष्टिर् वै तुल्यकालं तु भूतले । विश्ववद्विस्मृतिं नैति शिल्पिबुद्धिसमाश्रितम् ॥ Paus_36.420 // स हि यच्छति भक्तानां कृत्वाकारं सुलक्षणम् । यस्य चाभिमतस्तादृक् भावभक्तिवशात् तु वै ॥ Paus_36.421 // दृष्टा स्वयंव्यक्तिमतो भुवि बिम्बं तु वै बुधः । ब्रह्मरुद्रैकसूर्याख्यम् आच्युतं विद्धि तन्महत् ॥ Paus_36.422 // यद् उक्तं व्यूहभेदस्थं मूर्तिभेदैः समन्वितम् । तथैव हि समाराध्यं बुध्या कमललोचन ॥ Paus_36.423 // आराधने समाधौ वा उपविष्टास्तु चोत्थिताः । संस्थिताःस्थानकैश्चान्ये तमो(?पो)मूर्तिष्वनुष्ठितैः ॥ Paus_36.424 // धारयत्यद्भूतं चैव लाच्छनद्वयम् इच्छया । द्वयं करद्वयेनैव लम्बमानचतुष्टयात् ॥ Paus_36.425 // शङ्खचक्रगदापद्मपूर्वाद्यायुधसंग्रहात् । यथोद्दिष्टक्रमेणेव लोकेशादिषु वै पुरा ॥ Paus_36.426 // ज्यादयश्चेच्छया (वा) चान्ये करैस्तिर्यक् प्रसारितैः । सूचयन्त्यतिभक्तानाम् उद्भुजत्वेन संपदम् ॥ Paus_36.427 // मन्दभक्तिभराणां तु तिर्यक् संस्थानसंस्थितैः । महदात्मपदं दिव्यं यद् [अन्तस्थं हि संपदात्] ॥ Paus_36.428 // येषामन्तरिता भक्तिर्नॄणां व्याभिश्रयाजिनाम् । प्राप्तिस्त्रिविष्टपे तेषां भुजवृन्दादयो मुखात् ॥ Paus_36.429 // समः सर्वेषु भूतेषु ब्रह्मन् यद्यप्यहं सदा । उपदेक्ष्यामि युक्त्या वै मद्भक्ता यान्ति संपदम् ॥ Paus_36.430 // अपरैर् अष्टभेदस्थैर् वर्णैर् वा ब्राह्मणादिकैः । प्रस्थापिताश्च विधिवत् प्रतिमा या नृपोत्तमैः ॥ Paus_36.431 // प्रतिबिम्बमयीं व्यक्तिं स्वयमेवाच्युतेन वा । जीर्णदोषं विना चैव चालनं यद् अशान्तिकम् ॥ Paus_36.432 // क्षतम् उत्पातपूर्वैस्तु दोषैस्तु नृपनाशकृत् । तदस्तमितमन्त्राणां भूयः संस्थापने कृते ॥ Paus_36.433 // उदयं जायते शश्वच्छान्तये किन्तु पौष्कर । देशिकेन्द्रैर् यथाध्याताः सूर्येन्द्वनलसंनिभाः ॥ Paus_36.434 // प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः । कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु ॥ Paus_36.435 // कृता वै ध्वस्तदोषाश्च निर्विध्नं निर्मलाः पुनः । निवेशिताः सुसिद्धाद्यैस्तीर्थैः क्षेत्रवनेषु च ॥ Paus_36.436 // निवारयन्ति ये मोहाद् विभवव्यूहमूर्तिषु । संस्थानमानम् आकारं दोषं कालान्तरे स्थितम् ॥ Paus_36.437 // ते चान्तकाले मज्जन्ति घोरे तमसि दुःसहे । स्वल्पवित्तैर् अतः तस्माद् अल्पबोधसमन्वितैः ॥ Paus_36.438 // वर्जनीयं विनानेन देवं श्रेयो 'bhivächitai÷ / स्वयम् एव जगन्नाथस्त्ववतीर्य यथास्थितः ॥ Paus_36.439 // गृहीतःसुस्थिरस्त्वेवम् असिद्धैश्चापि कल्पितः । दोषैः सदिग्विभङ्गाद्यैर् अन्यथात्वं न याति च ॥ Paus_36.440 // नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि । उत्तरोत्तरतां चैव जगत्यस्मिन् हि वर्तते ॥ Paus_36.441 // भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमेयया । दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ Paus_36.442 // पौरुषायतनानां च सिद्धाख्यानां महामते । स्वयमेवावतीर्णानां तत्त्वेशानाम् इह क्षितौ ॥ Paus_36.443 // एवं क्षेत्रेश्वराणां तु सक्षेत्राणां मयाब्जज । प्रकाशितं रहस्यं च मुक्तये भविनां मया ॥ Paus_36.444 // फलार्थिनां च भविनां क्षेत्रे क्षेत्रेशसेविनाम् । यथाभिमतसंप्राप्तिम् इहैवायान्त्यनश्वरीम् ॥ Paus_36.445 // अथ भूमितले जाता प्रलयाख्ये महान्ति ते । क्षेत्रे क्षेत्रेश्वराणां तु रहस्यम् अवधारय ॥ Paus_36.446 // ज्ञानाद्यैः साणिमाद्यैस्तु अव्यक्तैः क्ष्मावसानिकैः । तत्त्वबीजैर् उपादेयैर् ब्रह्मसत्तासमन्वितैः ॥ Paus_36.447 // सहावतीर्य वा सृष्टेः प्राग्व्यक्तिं यान्ति वै ततः । स्वयमेवार्थभावेन सर्वानुग्रहकाम्यया ॥ Paus_36.448 // क्ष्मामण्डलोपसंहारकालं क्षेत्रधरैः सह । स्थितिम् ईश्वरतत्त्वे तु कुर्वन्ति च तदिच्छया ॥ Paus_36.449 // सविश्वव्यक्तिसमये प्राग्व्यक्तिं प्रवदन्ति च । जातिजन्मतथादेशदुःखैर् देहोत्थितैः सह ॥ Paus_36.450 // आधिव्याधिप्रपूर्वैस्तु मानसैर् दुःसहैस्तथा । इत्येवमादिभिर्देषैर् मुच्यते [त्वापृते] कथम् ॥ Paus_36.451 // सम्यग्ज्ञानं विजानन्तो (?न्तं) क्षेत्रीयानुग्रहेण वा । आविष्कृता भवेद् भक्तिस्तीव्रभक्ताद्यनुग्रहात् ॥ Paus_36.452 // जायते च मतिर्नॄणाम् अन्ते क्षेत्रे द्विजाच्युते । नेच्छन्ति सविकल्पासु अभक्ता नास्तिकोत्तमाः ॥ Paus_36.453 // विवेकः पुरुषादीनाम् आयातं च (?तश्च) फलाद्विभोः । पुरुषार्थपरित्यागं न कार्यं बोधितेन वै ॥ Paus_36.454 // जीवनं च जगत्यस्मिन् विप्रकर्मसमन्वितम् । ईश्वरस्तन्निरासे तु शक्तो बहुविधैर् मखैः ॥ Paus_36.455 // तदस्तित्वं गुरुमुखात् तत्संवेदनसंयुतम् । श्रद्दधानाश्च भक्ताश्च लभन्ते च नरोत्तमाः ॥ Paus_36.456 // ज्ञातव्यम् आत्मनात्मानं ततः सर्वज्ञम् ईश्वरम् । अभिमानम् अनाद्यं यत् प्राकृतं सत्वजं त्वथ ॥ Paus_36.457 // अस्मितालक्षणं घोरं sarvadÃvächitapradam / विज्ञेयम् आत्मनात्मानं तावद् यावन्निबोधितम् ॥ Paus_36.458 // बीजानां हि यथाकालं व्या(?व्यु)प्तानां फलम् अल्पदा(?दम्) / एवं व्यापाना(?दा)नाच्च क्षेत्रेष्वायतनेषु च ॥ Paus_36.459 // जन्माभ्यासवशाच्चापि नूनं कर्मक्षयो भवेत् । इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम षट्त्रिंशो ऽध्यायः ॥ (समुदित श्लोकसंख्या 461) ____________________________________________________________________________________________ अथ सप्तत्रिंशो ऽध्यायः पौष्कर उवाच --- पादमुद्राङ्कितानां च उपलानां जगत्प्रभो । चक्रपद्माङ्कितानां च न्यासं संस्कारपूर्वकम् ॥ Paus_37.1 ॥ आधाराणां तथान्येषां ज्ञातुम् इच्छामि सांप्रतम् । एवं चानादिसिद्धानां pëÃïÃnÃæ जगत्पते ॥ Paus_37.2 ॥ शङ्खाद्यैर् अङ्कितानां च lächanai÷ पारमेश्वरैः । प्राप्तैः संपूजनार्थं तु गृहस्थैर्वा वनस्थितैः ॥ Paus_37.3 ॥ अन्येषां चैवमादीनां यागनिष्पत्तये तु वै । चलानाम् अचलानां च संविधानं ममादिश ॥ Paus_37.4 ॥ श्रीभगवान् उवाच --- आपादितं पुरा द्रव्यं शिल्पिना च यतात्मना । कृत्वा संस्कारसंशुद्धं द्रव्यैः प्राङ् मन्त्रप्रभावितैः ॥ Paus_37.5 ॥ यत्र यत्रानुरूपं च तत्र तन्न्यासम् आचरेत् । तदानुग्रहशक्त्यन्तम् आक्षितेः कमलोद्भव ॥ Paus_37.6 ॥ मन्त्राणां सन्निधिः कार्यश्चलपीठे तु केवले । तात्कालिकं तु विहितं निरोधं तत्र चार्चनम् ॥ Paus_37.7 ॥ आधारशक्तेर् आरभ्य मन्त्रग्रामस्य पौष्कर । सुस्थिरे सन्निरोधं च सर्वेषां विहितं सदा ॥ Paus_37.8 ॥ तत्रावाह्य यजेन् मन्त्रम् इष्ट्वा चोत्थापयेत् पुनः । न हितं पूज्यमन्त्रस्य पूजाकालं विनाब्जज ॥ Paus_37.9 ॥ साधनात् सन्निमित्तत्वात् ज्ञानेनात्र निरोधनम् । पुष्पाद्याहरणे काले प्रत्यहं परमेश्वरः ॥ Paus_37.10 ॥ अनुग्रहपरस्त्वास्ते स तत्रैव खशब्दवत् । चलबिम्बेन सह वै एकीभावगतस्य वा (वै) ॥ Paus_37.11 // पीठस्य मन्त्रविन्यासं विहितं चलपीठवत् । सुस्थिरस्यैकयोनेर्वा वियोगे सुस्थिरस्य च ॥ Paus_37.12 ॥ मन्त्राणां विहितं न्यासं स्थिरपीठोदितं तु वै । आपादाद् ब्रह्मरन्ध्रान्तं चलबिम्बस्य पौष्कर ॥ Paus_37.13 ॥ प्राकृतानां तु तत्त्वानां कुर्याद् वै सन्निवेशनम् । क्षित्यादिकानां पादान्तम् अव्यक्ताद् वा धरान्तिमम् ॥ Paus_37.14 ॥ सर्वतत्त्वमयं मन्त्रं तस्य वा केवलं हृदि । प्राधानिकं योजनीयम् अभिन्नं तत्त्वकारणम् ॥ Paus_37.15 ॥ अथेज्यावसरे प्राप्ते मन्त्रतन्त्रे नियोजयेत् । जडत्वविनिवृत्यर्थम् तत्त्वमन्त्रगणस्य च ॥ Paus_37.16 ॥ जीवभूतं तु तं विप्र नित्यं शुद्धं सदोदितम् । साङ्गम् आवाह्य मन्त्रं च lächanÃdyai÷ परिष्कृतम् ॥ Paus_37.17 ॥ उपसंहृत्य तत्रस्थं निष्पन्ने वार्चने सति । विन्यासम् उपसंहारं मान्त्रं यत्समुदीरितम् ॥ Paus_37.18 ॥ तीर्थक्षेत्रधराणां च विहितं तत्प्रवासनम् । नित्यप्रतिष्ठिते बिम्बे प्रासादे स्वगृहे ऽपि वा ॥ Paus_37.19 ॥ अन्यत्र वाङ्कणादौ तु तस्य कुर्यात् निरोधनम् । आधारपीठमन्त्रैस्तु lächanÅyai÷ स्वकैः सह ॥ Paus_37.20 ॥ अस्थिराणां प्रतिष्ठानां विशेषम् इदम् आचरेत् । यथोदिते तु संपन्ने स्थापिते परमेश्वरे ॥ Paus_37.21 ॥ कुर्यात् ततो ऽनुवेधं च आधाराच्च शिखा वि(?व)धि । सामर्थ्यशक्तसूत्रेण ईश्वरेणाक्षयेन च ॥ Paus_37.22 ॥ सति येन विलुप्तस्य विम्बाद्यैर् अन्वितस्य च । न जहाति मन्त्रौघस्तस्य कालान्तरेण च ॥ Paus_37.23 ॥ अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान् । निवेशयति यो बिम्बम् अपरं द्रव्यजं तु वा ॥ Paus_37.24 ॥ तद्विज्ञानानुविद्धं च जायते समनन्तरम् । एवंविधस्य ज्ञानस्य त्रैलोक्ये ऽस्मिन् हि पद्मज ॥ Paus_37.25 ॥ प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी । सन्निवेशं जगद्धातुर् यत्र यत्सिद्धसेवितम् ॥ Paus_37.26 ॥ तद् असिद्धैर्न नेतव्यम् अन्यथात्वं मलीमसे । [ट यस्तज्ज्ञस्तत्त्वविद् भक्तः श्रद्दधानः सदास्तिकः ॥ Paus_37.27 ॥ बुध्वावनिविपर्यासमेकं कालान्तरोद्भवम् । प्रयत्नैः सुचिकित्स्यं यत् तद् अंतर्धानशङ्कया ॥ Paus_37.28 ॥ प्रसन्नाद्यैः समादाय तदाज्ञां व्रतपूर्विकाम् । प्रणवेन महायोगं(?याग)पूर्वं पूर्णान्तम् अर्चनम् ॥ Paus_37.29 ॥ समापाद्य सदानं च सन्निवेश्यासने ऽपरे । परमेश्वरम् अन्यथा जायते तस्मिन् सदे(?ह) ॥ Paus_37.30 // vyÃdhitaskaradurbhik«aærëÂrabhaÇgapura÷saram / आगामि वर्तमानं च देशङ्गाद्युपप्लवैः ॥ Paus_37.31 ॥ चालनं विधिपूर्वं तु तु कृतं नानिष्टदं भवेत् । पुनरन्यत्र वा तस्मिन् स्थाने कुर्याच्च योजनम् ॥ Paus_37.32 ॥ यथाशास्त्रोक्तविधिना सम्यगुत्सवपूर्वकम् । किन्तु प्रबोधयेन्मन्त्रं तन्त्रं यत्सक्रियां विना ॥ Paus_37.33 ॥ स्थितं शान्तसमानौ (?धौ) तु आश्रये चाक्षये सति । चालनाद् विधिनिर्मुक्ताद् दोषः संचालकस्य यत् ॥ Paus_37.34 ॥ तद्धोमार्चनदाने तु स्थापनात् प्राक् समं नयेत् । सुस्थिरं वाचलं बिम्बं तत्र कृत्वा निवेश्य च ॥ Paus_37.35 ॥ गोभूसुवर्णदानं च यथाशक्त्या समाचरेत् । धातुमृच्छैलदारूत्थं वस्त्रादिष्वतारितम् ॥ Paus_37.36 ॥ अकस्माद् भगवद् बिम्बं धत्ते वै म्लानतां यदि । व्यत्ययात् तत्क्रियालोपाद् अकालपरिपूजनात् ॥ Paus_37.37 ॥ महद्भयं sarëÂrasya पूजकस्य जनस्य च । तस्मान्मन्त्रवरं साङ्गं तन्त्रसंशोधितं च यत् ॥ Paus_37.38 ॥ कलशे मण्डले ऽग्नौ तु सप्ताहं तर्पयेत् क्रमात् । हेमन्तशैशिरे काले दैवीम् अर्चाम् तु शैलजाम् ॥ Paus_37.39 ॥ स्नापयित्वार्चयित्वा च विधिदृष्टेन कर्मणा । सुवस्त्रवेष्टितां कृत्वा गव्येन हविषा ततः ॥ Paus_37.40 ॥ आपीठात् पिण्डतां नीत्वा रञ्जयेच्चन्दनादिना । पत्रच्छेदमयैः पुष्पैः सिताद्यैर् अपि (?पिचु) निर्मितैः ॥ Paus_37.41 ॥ नानादेशोद्भवैश्चान्यैः सितैः पीतादिकैः शुभैः । छायामारुतसंशुष्कैः हरितैर्भेदसंयुतैः ॥ Paus_37.42 ॥ पूजां यथोदितां कृत्वा भूषणैर्विविधैः सह । वाससा स्थूलशुक्लेन कार्पासेनावकुण्ठ्य च ॥ Paus_37.43 ॥ कुङ्कुमेनामलेंनैव कम्बलेनाविकेन वा । सितेन सुघनेनैव अभुक्तेनाहतेन च ॥ Paus_37.44 ॥ शीतकाले ह्यतीते तु अपनीयाज्यकम्बलम् । पावनार्थं द्विजेन्द्राणां नृपाणां भावितात्मनाम् ॥ Paus_37.45 ॥ भक्तानां नागरादीनां यच्छेत् संप्रार्थितं क्रमात् । भूतये ऽशुभशान्त्यर्थं रक्षार्थं प्रार्थनं क्रमात् ॥ Paus_37.46 ॥ विजयेनापमृत्यूनां व्याधीनाम् उपशान्तये । प्राप्ते निदाघकाले तु प्रत्यहं शीतवारिणा ॥ Paus_37.47 ॥ यथोक्तेन विधानेन कुर्यात् स्नानम् अधिक्रमात् । masÆramëacÆrïena रजनीशालिजेन च ॥ Paus_37.48 ॥ समुद्वर्त्य च संक्षाष्य हविषाभ्यञ्जनादिना । वाससा निर्मलं कृत्वां चन्दनेन सितेन च ॥ Paus_37.49 ॥ शीतकेनोदकेनाथ क्षालनीयं तदालयम् । संमार्ज्य गोमयेनैव कृत्वा बाह्योपलेपनम् ॥ Paus_37.50 ॥ विकीर्य पत्रपुष्पाणि कुमुदोत्पलपङ्कजान् । जलार्द्रैस्तालवृन्तैस्तु वीजयेत् बिम्बम् आच्युतम् ॥ Paus_37.51 ॥ स्तुत्वा च विविधैः स्तोत्रैः स्वरेणोच्चतरेण तु । ततः प्रदक्षिणीकृत्य द्विचतुःसंख्ययाब्जज ॥ Paus_37.52 ॥ नैकं त्रिपञ्चसंख्यं च गणनाविषमं च यत् । यतः समो हि भगवान् देवः सर्वस्य वै हरिः ॥ Paus_37.53 ॥ संन्यासी दण्डवत्कुर्यात् प्रणिपातं च सर्वदिक् । प्रदक्षिणसमोपेतं बहुधोत्थाय चाग्रतः ॥ Paus_37.54 ॥ विहितं स्नातकादीनाम् अन्येषाम् एवम् एव हि । सहान्तःकरणेनैव भक्तियुक्तेन चेतसा ॥ Paus_37.55 ॥ नतपृष्ठशिरोजानुललाटतटहृत्करः । गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम् ॥ Paus_37.56 ॥ स्मरन्नष्टाक्षरं बुद्ध्या असकृत् वितते क्षितौ । सङ्कटे सति भूभागे भगवत्यग्रतः स्थितः ॥ Paus_37.57 ॥ यथा तु भक्तितः कुर्यात् बद्ध्वा तु करसंपुटम् । हृद्देशे मूर्ध्नि कम्पैस्तु सह सर्वेश्वरं स्मरेत् ॥ Paus_37.58 ॥ कृतेनानेन विधिना स्वशक्त्या वलितेन वा । यथेष्टं फलम् आप्नोति पुमान् भक्तिक्रियापरः ॥ Paus_37.59 ॥ निष्कामः शाश्वतं स्थानं प्राप्नुयात् सुरपूजितम् । भक्तैः संपूजितं भक्त्या ये पश्यन्ति जगत्प्रभुम् ॥ Paus_37.60 ॥ श्रद्धया चानुमोदन्ते ते ऽपि तत्फलभागिनः । संसारक्षयम् अक्षय्यं कर्मिर्(?म)णां क्षयम् एति च ॥ Paus_37.61 ॥ द्विविधेन ह्युपायेन नान्यथा तु कथञ्चन । समन्त्राच्च क्रियाकाण्डात् संपूर्णात् पञ्चलक्षणात् ॥ Paus_37.62 ॥ सम्यग्बोधपरिज्ञानात् भगवद् भक्तिरञ्जनात् । कर्मणा मनसा वाचा यो नित्यं भगवन्मयः ॥ Paus_37.63 ॥ शासने त्वधिकारीणाम् अवतिष्ठेत्तु तत्त्वतः । पारम्यं वेत्ति शास्त्रस्य मोक्षदस्याच्युतस्य च ॥ Paus_37.64 ॥ सो ऽचिराच्छुद्धिम् आप्नोति दुष्कृतात् पूर्वसञ्चिताम् । इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम सप्तत्रिंशो ऽध्यायः ॥ (समुदितश्लोकसंख्या 64) ____________________________________________________________________________________________ अथ अष्टात्रिंशो ऽध्यायः पौष्कर उवाच --- आकाराणाम् अनन्तानां क्षितौ क्षेत्रेषु वर्तिनाम् । कालेनान्तर्हितानां च तेषां भूयो निवेशनम् ॥ Paus_38.1 ॥ कुर्वन्ति विबुधाः सिद्धाः स्मृत्वा स्मृत्वा तदाकृतिम् । असत्यैर् मर्त्यधर्मस्थैः कथं कार्यं निवेशनम् ॥ Paus_38.2 ॥ स्वकुलोद्धरणार्थं च कीर्त्यर्थमपि चात्मनः । श्रीभगवानुवाच --- साङ्गेनाराध्य मन्त्रेण ज्ञानध्यानान्वितेन च । भवनार्चनयुक्तेन सजपेन तु पौष्कर ॥ Paus_38.3 ॥ निवेशनं च मन्त्राणां द्रव्यजास्वाकृतीषु यत् । विहिता सा प्रतिष्ठा वै मन्त्रिणाम् आप्तलक्षणा ॥ Paus_38.4 ॥ मन्त्रसिद्धिप्रदं शश्वदन्ते मन्त्रं पदं द्विज । मन्त्रज्ञानाम् असामर्थ्यात् मृतानाम् अथ पौष्कर ॥ Paus_38.5 ॥ अनुग्रहधिया चार्यप्रेरितैस्तत्सुतादिभिः । यथोदितेन विधिना तन्मन्त्रेण महामते ॥ Paus_38.6 ॥ सह ऋक्सामसंज्ञैस्तु मन्त्रैः स्वव्याप्तिसंयुतैः । चेतसा सावधानेन व्यवहारयुतेन च ॥ Paus_38.7 ॥ क्रियते मध्यमा सा वै प्रतिष्ठा स्वल्पभोगदा । पदमात्रं च देहान्ते संयच्छत्यमलं शुभम् ॥ Paus_38.8 ॥ केवलैः श्रुतिमन्त्रैस्तु यथावसरलक्षणैः । धारणा भगवद्ध्यानमन्त्रन्यासेन वै सह ॥ Paus_38.9 ॥ देशिकेन्द्रेण वै कार्या भक्तानां परमेश्वरे । सामान्या तु परिज्ञेया यज्ञवत् स्वर्गभोगदा ॥ Paus_38.10 ॥ ऐहिकामुष्मिकं मान्त्रं फलं यत्कमलोद्भव । विज्ञेयं देशिकाधीनं लोके ऽस्मिन् लोकपूजित ॥ Paus_38.11 ॥ तस्माद् यस्तत्त्वविज्ञानी शास्त्रज्ञः सत्क्रियापरः । षडध्वविद् असंकीर्णः सर्वभावेन पौष्कर ॥ Paus_38.12 ॥ तेन प्रतिष्ठितो देवश्चलो वा सुस्थिरो बृहत् । तत्र संरोधितो मन्त्रः सम्यग् अब्जदलेक्षण ॥ Paus_38.13 ॥ चलस्थरविभागेन भवेत् सन्निहितः तदा । पौष्कर उवाच --- देव कालान्तरेणैव द्रव्यम् एति क्षयात्मताम् । अप्रत्यक्षो हि मन्त्रात्मा लोकानां लोकपूजित (÷) ॥ Paus_38.14 // प्रतीक्ष्यते किं तत्त्वज्ञैर् अत्र मे संशयो महान् । श्रीभगवानुवाच --- कर्मबन्धात् पृथक्कृत्य देवो देशिकमूर्तिकः । नानाभक्तिप्रपन्नानां तथा नानाफलार्थिनाम् ॥ Paus_38.15 ॥ कर्मिणां कीर्तिशक्तिर्या विश्वमन्दिरपूरकी । निरस्तदोषा महती ताम् आक्रम्य महामते ॥ Paus_38.16 ॥ दिव्यमन्त्रस्वरूपेण वृत्तिद्रव्यमयेषु च । उपायेष्वनुविद्धा सुधृत्या शक्तिमरीचिभिः ॥ Paus_38.17 ॥ तिष्ठत्यनुग्रहार्थं च सा प्रतिष्ठेति कीर्तिता । एवं द्रव्यमयो यत्र सन्निवेशो ऽब्जसंभव ॥ Paus_38.18 ॥ उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् । प्रतिष्ठाख्यं हि तत्कर्म शुक्तिमुक्तिफलप्रदम् ॥ Paus_38.99 ॥ तच्च सद् ब्रह्मनिष्ठानां द्विजानाम् आत्मसिद्धये । कर्तव्यत्वेन वै नित्यं निषिद्धम् अमलेक्षण ॥ Paus_38.20 ॥ तद् दोषाच्च यतस्तेषां निस्तारो हि न विद्यते । देहापाताद् ऋते नान्यस्तत्पातस्त्वतिदोषकृत् ॥ Paus_38.21 ॥ आदावेव हि तत् तस्मान्नाचर्तव्यं कृतात्मभिः । तत्कर्मप्रतिपन्नानां चतुर्णाम् अपि तैः सदा ॥ Paus_38.22 ॥ कार्यं सम्यक् प्रतिष्ठानाम् अनुग्रहधिया सदा । नोपरोधस्वभावेन न लोभेन न मानतः ॥ Paus_38.23 ॥ प्राप्ते त्वाकस्मिके दोषे ह्यङ्गभङ्गादिके ऽब्जज । भक्तानाम् अनुकम्पार्थं दिव्यैर्मन्त्रैर्बलादिकैः ॥ Paus_38.24 ॥ द्वादशाक्षरपूर्वैस्तु मोक्षैकफललक्षणैः । संपूजितैः हुतैः जप्तैः कुरुते निष्कृतिं सदा ॥ Paus_38.25 ॥ तस्मात् सर्वप्रयत्नेन कर्तव्ये ऽस्मिन् द्विजोत्तम । त्रैविद्यैः क्षत्रियैर्वैश्यैः शूर्द्रैर्वा भगवन्मयैः ॥ Paus_38.26 ॥ सकामैर् अथ निष्कामैः मन्त्राराधनतत्परैः । स्नातकैः भगवद्बिम्बस्थापनार्थं सदैव हि ॥ Paus_38.27 ॥ पुरा प्रसादनीयं (? यश्च) प्रार्थनापूर्वकं तु वै । अधिकारपदस्थं (? स्थश्च) द्विजेन्द्रः päcarÃtrika÷ ॥ Paus_38.28 // वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः । सो ऽन्येषां भगवद्बिम्बस्थापने ऽधिकृतः सदा ॥ Paus_38.29 ॥ अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा । अनन्यैर् उपपन्नानां भक्तानां कार्यमुच्यते ॥ Paus_38.30 ॥ अनन्याः पञ्चकालज्ञाः व्यतिरिक्ता न ये पुरा । प्राक्सृष्टेस्तन्मुखोद्भूता द्विषट्काध्यात्मचिन्तकाः ॥ Paus_38.31 ॥ चतुर्व्यूहपरत्वेन येषां वै प्रभवाप्यये । कर्मणाम् अपि संन्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ Paus_38.32 ॥ अतो ऽन्यो दुर्लभतरः पारम्यं यस्य तं प्रति । प्रमेयनिष्ठा शुद्धा च स्फुटा तत्कर्मणि स्थितिः ॥ Paus_38.33 ॥ परत्वम् अन्यमार्गस्था नेच्छन्ति च परस्परम् । य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तदाकृतेः ॥ Paus_38.34 ॥ मुक्ताधिकारिणं तं वै लब्धलक्ष्यम् अकृत्रिमम् । पञ्चकालरतं शुद्धं तन्त्रसिद्धान्तपारगम् ॥ Paus_38.35 ॥ तेन वै श्रुतिमन्त्राणां त्रयाणाम् अपि चोदना । प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ Paus_38.36 ॥ यस्मात् अब्जसमुद्भूत मण्डलादिषु वृत्तिषु । स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ Paus_38.37 ॥ नित्यसिद्धे तदाकारे तत्परत्वे ऽपि पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ सन्निधिं भजेत् ॥ Paus_38.38 ॥ मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः । अत्यौत्सुक्यं विना विप्र मनसः प्रीतये त्वपि ॥ Paus_38.39 ॥ कामाप्तये ता कीर्त्यर्थं तस्य तद्विहितं द्विज । साधनेन प्रतिष्ठानां प्रासादे स्वगृहे तु वा ॥ Paus_38.40 ॥ इति सम्यक् समाख्यातं मुख्यकल्पम् अतः परम् । अनुकल्पं यदत्रान्यत् तत्समासान्निबोधतु ॥ Paus_38.41 ॥ प्राक्प्राप्तदीक्षैः विधिवत् त्रयीधर्मस्थितैर् द्विजैः । नित्याराधनसक्तैस्तु भक्तैर् भागवतैर् विभोः ॥ Paus_38.42 ॥ धारणाध्यानपूर्वैस्तु लब्धलक्ष्यैस्तु कर्मणाम् । मन्त्रमण्डलकुण्डास्त्रमुद्रादीनां कृतश्रमैः ॥ Paus_38.43 ॥ षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैर् अमत्सरैः । अनुज्झितक्रमैर् दक्षैः स्वकर्मपरिपालकैः ॥ Paus_38.44 ॥ सत्कीर्तिप्रथितैः लोके तथाकीर्तिबहिष्कृतैः । प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ Paus_38.45 ॥ निषिद्वम् अरविन्दाक्ष अतो ऽन्येषां हि सर्वदा । महामहं प्रतिष्ठाख्यं तथान्यं मिश्रयाजिनाम् ॥ Paus_38.46 ॥ पौष्कर उवाच --- देव व्यामिश्रयाजित्वं प्रतिषिद्धं पुनःपुनः । प्रागुक्तानां च यागानां द्रष्टुम् अङ्गीकृतं च यत् ॥ Paus_38.47 ॥ तन्मात्रसंशयं जातं छेत्तुम् अर्हसि सांप्रतम् । श्रीभगवानुवाच --- सत्यमेतन्महाबुद्धे यथा संचोदितं त्वया । किन्तु क्रियान्तरे प्राप्ते न दोषस्त्वधिकारिणाम् ॥ Paus_38.48 ॥ यस्मात्सर्वपरत्वं हि तेषाम् अस्त्यच्युतं प्रति । तदाश्रितत्वाद् देवानाम् अन्येषां पूजनात् तु वै ॥ Paus_38.49 ॥ न दोषो हि यथा लोके भ्रातृभृत्यगणस्य च । माननाद् धर्मपत्नीनां समक्षाद्वा परोक्षतः ॥ Paus_38.50 ॥ ये पुनर्लोकधर्मस्थाः समबुद्धिपदोज्झिताः । भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ Paus_38.51 ॥ वाङ्मात्रेण परत्वं वै सर्वेषां प्रवदन्ति हि । अधिकारं विना ये ऽत्र प्रेरिता देवतार्चने ॥ Paus_38.52 ॥ एवं मार्गस्थितेर्लोभात् परिज्ञाय तदाशयम् । व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः ॥ Paus_38.53 ॥ नयन्ति नरकं नूनम् एवम् एव प्रवर्तिनः । न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम् ॥ Paus_38.54 ॥ कदाचित् तत्कृतं दोषं विदधाति च खण्डनाम् । आस्तां तावन्महाबुद्धे कर्तव्यं भक्तिपूर्वकम् ॥ Paus_38.55 ॥ भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि । वर्णव्यत्ययम् आपन्नो लुप्तस्तेन स्वरेण वा ॥ Paus_38.56 ॥ स्वरादिनाधिकं चैव मन्त्रैकार्थप्रदः सदा । अचिरात् तत्प्रयोक्तॄणां तथापि कमलोद्भव ॥ Paus_38.57 ॥ अतिभक्तिप्रभावाच्च vächitaæ संप्रयच्छति । यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना ॥ Paus_38.58 ॥ प्रसादम् एति मन्त्रेशस्त्वचिराद् भावितात्मनाम् । किं पुनर्वै क्रियाज्ञानसंपूर्णानां तु पौष्कर ॥ Paus_38.49 ॥ श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः । तस्मात् सम्यक् प्रसन्नानां शासने ऽस्मिन् महामते ॥ Paus_38.60 ॥ कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सलैः । माम् असंप्रतिपन्नो यो मत्प्राप्त्यर्थं करोति च ॥ Paus_38.61 ॥ मन्दमध्यमभक्तानां कामभोगरतात्मनाम् । भविनां मामकी दीक्षा मोहाद् वा स्थापनादिकम् ॥ Paus_38.62 ॥ स (? सा) नयत्यचिरात् तस्य भक्तिबीजेन वै सह । स्वकर्म कर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ॥ Paus_38.63 ॥ इहैव शीघ्रम् अब्जाक्ष देहान्ते गतसद्गतिः । घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत् ॥ Paus_38.64 ॥ भगवन्मन्त्रमाहात्म्यात् तद्व्यापारवशात् तु वै । संसर्गोत्थम् अघं याति प्राक्संस्कारवशात् पुनः ॥ Paus_38.65 ॥ चीर्णदुश्चरितो भूयः प्राप्नुयान्मानुषीं तनुम् । प्रयत्नम् आचरेच्छुभ्रं येन शान्तिम् अवाप्नुयात् ॥ Paus_38.66 ॥ साहङ्कारं तम् आचार्यम् अभक्तं नाधिकारिणम् । प्राप्नोति नूनं स लभेत् सकामं नारकीं स्थितिम् ॥ Paus_38.67 ॥ सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृ [द्ट द्विज । यद्यप्येवं हि तत्रापि न भजेत् तत्र सन्निधिम् ॥ Paus_38.68 ॥ प्रतिमाम् अर्च्य देहान्तं नूनं मां न विशत्युत । तत्क्षणाद् भूतवेतालाः कुर्वन्त्यर्थादिकक्षयम् ॥ Paus_38.69 ॥ अन्यदर्शनसंस्था ये नानुग्राह्या अतो ऽब्जज । नापास्यो हि तथाऽचार्यः संसारभयभीरुणा ॥ Paus_38.70 ॥ सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च । अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम् ॥ Paus_38.71 ॥ निर्वर्तनीयम् आमूलात् वैष्णवानां हि वैष्णवैः । पौष्कर उवाच --- चतुर्णां ब्राह्मणादीनां भगवद्भाविनां विभो । हितार्थं ज्ञातुम् इच्छामि बिम्बापादनमेव च ॥ Paus_38.72 ॥ श्रीभगवानुवाच --- देवार्थं वनयात्रार्थं कुर्याद् रक्षादिके शुभे । प्राप्ते वनभुवो देशे कृते तद् देवतार्चने ॥ Paus_38.73 ॥ शाश्वतं वनपर्यन्ते pëÃïaæ वा हरेद्द्रुमम् । चेतसा सुविशुद्धेन भगवद्यागपूर्वकम् ॥ Paus_38.74 ॥ सह तत्पञ्चरात्रज्ञैस्तथा ऋक्सामपूर्वकैः । भक्तैः क्रियापरैः स्वच्छैर्विनीतैः शिल्पिभिः सह ॥ Paus_38.75 ॥ संयतैर् दीक्षितैश्चापि वृक्षाद्यं प्राक् समाहरेत् । pëÃïaæ धातवो मृद्वा मृदु(?d)गर्भांस्तु सेचयेत् ॥ Paus_38.76 ॥ वनभूमिवनोत्थानां धातूनां मृत्स्वरूपिणाम् । संग्रहं विहितं स्वल्पं मेलनीयं च तद् द्विजे ॥ Paus_38.77 ॥ प्रतिमापादनार्थं च महामृत्संचये शुभे । धातुद्रव्यमयानां च मृद्गर्भाणां हृदा सह ॥ Paus_38.78 ॥ तारहाटकताम्रोत्थरेणूनां कमलोद्भव । विहिता योजना नित्यं मन्त्रमृद्दाहशान्तये ॥ Paus_38.79 ॥ aÇgÃrakëÂhaparyantaæ वनान्ताद् उपयुज्यते । तत्सर्वं विधिपूर्वं तु सिद्धिकृत् स्यात् समाहृतम् ॥ Paus_38.80 ॥ एवम् आदाय तु पुरा वृक्षपूर्वं वनावनेः । तत्र वा स्वगृहोद्देशे बिम्बापादनम् आचरेत् ॥ Paus_38.81 ॥ विधिवत् कर्मशालायाम् आज्ञप्तं गुरुणा यजेत् । शिल्पिस्वामिस्वकं पश्चात् स्वोत्थितेन क्रमेण तु ॥ Paus_38.82 ॥ बुद्धिमान् यजमानो वा आरम्भादेव सन्त्यजेत् । सर्वोत्तमे ऽस्मिन् व्यापारे भावं राजसतामसम् ॥ Paus_38.83 ॥ नूनं कलुषबुद्धीनां न तत्संपद्यते ऽब्जज । यद्येव परिपूर्णं वा विघ्नदोषशताकुलम् ॥ Paus_38.84 ॥ कर्मणा प्राक्तनेनैव सात्त्विकस्यापि पद्मज । घटमाने ऽङ्गवैकल्यं जायते दौर्मनस्यकृत् ॥ Paus_38.85 ॥ अथ तत्र विधानं यद् विहितं तन्निबोध मे । वर्णकैश्चित्रबिम्बस्य गालितेनाम्भसादिना ॥ Paus_38.86 ॥ विहितावयवानां च योजना गन्धभावितैः । सितरक्तादिकै रागैः पावनैर् अस्त्रमन्त्रितैः ॥ Paus_38.87 ॥ मृदा मृन्मयबिम्बानां मध्वाज्यक्षीरमिश्रया । कौशयचूर्णयुतया सुवर्णोदकसिक्तया ॥ Paus_38.88 ॥ दारुजस्य तु संजाते भेदे भङ्गे तु वाब्जज । योजना वस्त्राशस्त्रभ्यां विहिता शान्तिपूर्विका ॥ Paus_38.89 ॥ सर्वदा विहितं त्यागम् अश्मजानां बृहत्क्षते । क्षते हीषत्क्षते जाते सति रत्नशलाकया ॥ Paus_38.90 ॥ सहेमया च विहितं घृष्टशाणस्य घर्षणम् । क्षतसाम्ये कृते चैव प्रतिमा स्याद् गुणावहा ॥ Paus_38.91 ॥ स्थापनं सक्षतानां च करोति मरणं ध्रुवम् । गुरोश्च (?स्स) यजमानस्य शिल्पिश्रेष्ठस्य देशिनाम् ॥ Paus_38.92 ॥ क्षतम् इन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् । आकर्णान् नाभिपर्यन्तम् अग्रस्थं पुत्रमृत्यकृत् ॥ Paus_38.93 ॥ पश्चाद्द्वये तु जायायाः प्रष्ठाङ्गं भ्रातृहानिदम् । आकटेः पायुपर्यन्तं भगिनीनां क्षयो भवेत् ॥ Paus_38.94 ॥ ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् । धनधान्यपशूनां च क्षयकृच्चाचिरेण तु ॥ Paus_38.95 ॥ जानोः पादतलान्तं च भृत्यवर्गस्य दोषदम् । सर्वेषाम् अनुकम्पार्थम् आत्मनश्चापि कीर्तयेत् ॥ Paus_38.96 ॥ कर्ता कमलसंभूत क्षतम् अक्षततां नयेत् । क्रियमाणस्य बिम्बस्य मधूच्छिष्टोज्झितस्य च ॥ Paus_38.97 ॥ जाते ऽवयववैकल्ये ह्यनुकल्पम् इदं शृणु । विग्रहारम्भे क्षतदोषः भगवत्प्रतिपत्तौ तु जातायां सति तत्र च । तत्त्यागं च विनाशं च विरुद्धं ह्युत्तरोत्तरम् ॥ Paus_38.98 ॥ बृहद् बिम्बाद्यपेक्षायां द्रव्यत्यागं हि नोचितम् । हेमादीनां तु धातूनाम् उत्कृष्टानां विशेषतः ॥ Paus_38.99 ॥ जाते ऽवयववैकल्ये शान्त्यर्थं यागम् आचरेत् । भूयः संपूर्य तस्याङ्गं विशेषविधिनाब्जज ॥ Paus_38.100 // केवलं हेम हैमस्य यथालाभं क्षते क्षिपेत् । सर्वं रत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम् ॥ Paus_38.101 // एतत्पूर्वं तथा चान्यधातूत्थानां महामते । ईषत्सुवर्णमिश्रेण पूरयेत्स्वेन धातुना ॥ Paus_38.102 // यदि वै विधिनानेन क्रियमाणेन पौष्कर । न भवेच्चित्तनैर्मल्यम् आचर्तव्यं क्रियान्तरम् ॥ Paus_38.103 // संमतेन गुरुणां च प्राग्वद् अर्चनपूर्वकम् । आवीक्षयन्ति वै साक्षात् नयेच्चामूर्ततां पुनः ॥ Paus_38.104 // आपाद्यम् अपरं तेन बिम्बद्रव्येण चाक्षतम् । सर्वावयवसंपूर्णं मनोहारि विलक्षणम् ॥ Paus_38.105 // संभवे सति तच्छश्वद् विना कालान्तरेण तु । यस्मात् कमलसंभूत संकल्पाद् एव शाश्वतम् ॥ Paus_38.106 // स्थानम् आसादयन्त्याहुस्तस्य पूर्वपितामहाः । प्रपितामहपूर्वास्तु विवदन्ति परस्परम् ॥ Paus_38.107 // प्रायशो मुक्तदोषास्तु सन्तानेन कृता वयम् । यास्यामो वासुदेवत्वं यदि चेच्छति तत्पुनः ॥ Paus_38.108 // ततः शीघ्रतरं कार्यं प्रतिष्ठाख्यं मखं महत् । प्रीतये चातुरात्म्यानाम् अनूनां (?मीषां) तत्त्ववेदिनाम् ॥ Paus_38.109 // ऋषीणां विबुधानां च पितृणां पद्मसंभव । मानवानां च भूतानां त्रैलोक्योदरवर्तिनाम् ॥ Paus_38.110 // भिन्नागमोत्थिताद् भग्नबिम्बाद् धातुमयाद् द्विज । कृतबिम्बान्तरं कुर्याद् एवम् आमुष्मिकादिकम् ॥ Paus_38.111 // अतस्तदेव विहितं तद् भेदं वा तद् अन्वयात् । लोकद्वयोद्भवं येन कर्ताप्नोति शुभं महत् ॥ Paus_38.112 // संस्थितानां स्वदेशे च विहितानां धनादिना । द्रव्यप्रमाणं कर्तव्यं पूर्वैर् भेदैर् विभाजितम् ॥ Paus_38.113 // yor'the वै बान्धवादीनां कुर्याद्वै प्रतिमां विभोः । सर्वदोषविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ Paus_38.114 // स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् । ऋते विप्रादिकैर्विप्र देवबिम्बं निवेशितम् ॥ Paus_38.115 // विन्यस्तं तत्र यन्मन्त्रम् अङ्गमन्त्रैः salächanai÷ / सह प्रयाति स्वं स्थानं बिम्बं त्यक्त्वा क्रियां विना ॥ Paus_38.116 // शप्त्वाचार्यं तथा कर्त्रा यदर्थं च प्रतिष्ठितम् । पिशाचभूतवेतालाः सयक्षाश्चैव राक्षसाः ॥ Paus_38.117 // स्थानं च पीठं बिम्बं च ध्वजान्तं संश्रयन्ति च । एवं ज्ञात्वा महाबुद्धे तथा कार्यं शुभेप्सुना ॥ Paus_38.118 // प्रतिष्ठितस्य बिम्बस्य यथा संपद्यते शुभम् । पूजाहोमप्रदानैश्च वादित्रैः सह गीतकैः ॥ Paus_38.119 // स्वगृहे चलबिम्बस्य पुष्पधूपादिकीं स्थितिम् । सर्वकालं यथाशक्त्या भक्तैः कार्या शुभाप्तये ॥ Paus_38.120 // यावज्जीवावधिः कालं तत्त्वमन्त्रैर् अधिष्ठिते । त्रैकाल्यं चलबिम्बे तु मन्त्रं मन्त्री स्वकं यजेत् ॥ Paus_38.121 // द्वादशाक्षरपूर्वं वा सामान्यं गुरुणां पुरा । न्यस्तं संप्रतिपन्नानां भक्तानां हितकाम्यया ॥ Paus_38.122 // संहृत्यैवं यथाशास्त्रं भक्त्या भोगफलाप्तये । निवेद्य मात्रासहितं स्वगुरोर्भवशान्तये ॥ Paus_38.123 // तदङ्घ्रिगौ करौ कृत्वा विज्ञाप्य नतमस्तकः । त्वया देहपरित्यागकाले योग्यस्य वा मम ॥ Paus_38.124 // न्यस्तव्यं वैष्णवैः पूर्णं मदनुग्रहकाम्यया । देहसंन्यासकाले तु स्वशिष्यस्यानुकम्पया ॥ Paus_38.125 // एवं हि गुरुणा कार्या योग्यस्यान्यस्य चोदना । तेनाप्यन्यस्य देहान्ते संयतस्य महामते ॥ Paus_38.126 // सत्क्रियस्य च भक्तस्य तद् अभावान्महामते । स्थितिर्वायतने विप्र विधेया गृहमेधिना ॥ Paus_38.127 // असंपत्तेस्तु भोगानाम् अन्नाद्यं संपरित्यजेत् । विभोराराधनार्थाय शुचिः स्नातः प्रसन्नधीः ॥ Paus_38.128 // मूर्ध्नि दत्त्वाम्बुनार्घ्यं प्राक् सपुष्पं केवलं तु वा । अम्बुपूजेयमाद्या वै भोगानां मूलमेव हि ॥ Paus_38.129 // यतो रसमयाः सर्वे तद्रसः परमेश्वरः । नारायणाख्यो भगवांस्तदर्घ्यं चोत्तमं स्मृतम् ॥ Paus_38.130 // पादयोस्तत्पुनर्दद्यात् भोगजालं यतो ऽखिलम् । स्वकारणपुटान्तस्थम् आनन्त्यम् उपयाति च ॥ Paus_38.131 // अचिराद् एव भक्तानां मन्त्रिणां मन्त्रयाजिनाम् । क्ष्मानलाम्बरवायव्यविभवेनापि यद्यपि ॥ Paus_38.132 // पुष्पधूपादयो भोगा मन्त्रान्ताः परिकीर्तिताः । तत्रापि रसमूला वै व्यक्तिस्तेषां तदात्मिका ॥ Paus_38.133 // स्थितमानन्दभावेन खादीनां चैव तद्रसम् । सर्वः सर्वत्र वै येन रसिको दृश्यते ऽब्जज ॥ Paus_38.134 // इत्येवं मानवीयानाम् अर्चनां कमलोद्भव । चलानाम् अचलानां च संस्थानं समुदाहृतम् ॥ Paus_38.135 // मुक्त्वा द्विजेन्द्रकर्मार्चाम् अन्यां वै वैष्णवीं चलाम् । नार्करुद्रेन्द्रसंस्थानां संस्थानं भगवद्गृहे ॥ Paus_38.136 // विहितं प्रतिमानां च प्रमादजनकं च तत् । न मूर्त्यन्तरदेवानां मूर्तयो व्यूहलक्षणाः ॥ Paus_38.137 // भुवनान्तर्गताः कार्या विधिना सुस्थिरेण तु । प्रादुर्भावान्तराणां च प्रादुर्भावास्तथैव च ॥ Paus_38.138 // निषिद्धं भित्तिगेहेषु उच्चस्थेषु निवेशनम् । देवानां भवनाद्वामे उच्छ्राया[?या]मसमं विना ॥ Paus_38.139 // यथोक्तं मुख्यकल्पाद् वै हेत्वपेक्षावशाद् भुवः । व्यत्ययं कर्तुमिच्छेद्यः श्रद्धाभक्तिपुरःसरम् ॥ Paus_38.140 // पूजाहवनपूर्वं च आज्ञाम् आदाय दैशिकीम् । तथैव च समूहोत्थां भुवनान्तरवर्तिनाम् ॥ Paus_38.141 // सुराणाम् अर्चितानां च कदाचिन्न विरोधकृत् । अन्यथा क्ष्मामराणां च भक्तिभागानुवर्तिनाम् ॥ Paus_38.142 // आदृष्टविग्रहाणां च पीठानाम् अशुभं भवेत् । एवम् आयतनस्थानां गृहीतान्तरवर्तिनाम् ॥ Paus_38.143 // विभवव्यूहमूर्तीनां mantramÆrter'cane सति । विहितं वैष्णवानां च विप्रादीनाम् उपार्जनम् ॥ Paus_38.144 // आराधनार्थम् आदौ तु मन्त्रान्तम् अखिलं तु वै । मुख्यत्वेनानुकल्पे हि यदन्यस्थण्डिलादिकैः ॥ Paus_38.145 // ऊनम् a«ÂëÂakÃccÃpi भोगजालाद् असंभवे । सर्वेषाम् एव भोगानां कर्मणां कमलो ऽद्भव ॥ Paus_38.146 // ऊनाधिकविशालार्था भगवद्यागलक्षणा । विधेया परमा शान्तिः सततं च शुभार्थिना ॥ Paus_38.147 // पौष्कर उवाच --- सर्वदोषप्रशमनी यथा कार्याथ देशिकैः । शान्तिर्मान्त्री परा देवी ताम् आदिश जगत्पते ॥ Paus_38.148 // श्रीभगवानुवाच --- सर्वदोषप्रशमनं भक्तानां भावितात्मनाम् । हितं पूर्वोदितं चक्रं पङ्कजं वेश्मवर्जितम् ॥ Paus_38.149 // यस्माद्वा स्थाप्य पीठं च विष्वक्सेनान्तम् अर्चनम् । नोपुयज्यति वै तत्र ऋते सर्वेश्वरार्चनात् ॥ Paus_38.150 // व्यतिरिक्ता निराशानाम् अम्बरस्थाम्बरेषु च । विधिज्ञेन स्थितिः कार्या ऋग्विदर्चापयेत् ततः ॥ Paus_38.151 // पीठम् अश्रान्वितं कृत्वा पुरं त्वाचरणान्वितम् । तत्र पूर्वोदितन्यासं कुर्याद् आधारपूर्वकम् ॥ Paus_38.152 // स्वदेहवत् तमालक्ष्य स्मृत्वाध्यक्षप्रकाशितम् । तद् वाचकेन मूर्तेस्तु चित्सामान्येन सांप्रतम् ॥ Paus_38.153 // यथेह च सवेद्यादि स्मृत्वा युक्तस्वविग्रहे । न हि सांकर्यदोषो ऽस्ति अध्यक्षाधिष्ठिते सति ॥ Paus_38.154 // तथैवाधारशक्त्यादि विष्वक्सेनान्तम् अर्चनम् । निर्देषं मण्डले किन्तु भगवच्छब्दपूर्वकम् ॥ Paus_38.155 // सर्वस्य नाम चोच्चार्य तदन्ते त्वात्मने नमः । एवम् आसनदेवानां धर्मादीनां समर्चनम् ॥ Paus_38.156 // स्थानभेदस्थितानां च कृत्वा तदनु पौष्कर । मण्डले मन्त्रमूर्तीनाम् आहूतानां समर्चनम् ॥ Paus_38.157 // संपूर्णं शान्तये तत्स्याद् असंपूर्णम् अशान्तये । अतः स्वशक्त्या शान्त्यर्थे सदानं वह्नितर्पणम् ॥ Paus_38.158 // भगवद्यागपूर्वं तु सर्वत्र विहितं सदा । तच्च ज्ञानानुविद्धेन कर्मणार्घ्यादिकैः सह ॥ Paus_38.159 // सम्यक्ततो द (?र)यीं ज्ञात्वा सद्रव्यं संस्थितं शुभम् । यथा बीजाङ्कुराभ्यां तु अनन्यत्वमनादिमत् ॥ Paus_38.160 // फलाप्तये फलेप्सूनां जगत्यस्मिंस्तथाब्जज । अन्योन्यानुगतत्वं हि संस्थितं ज्ञानकर्मणोः ॥ Paus_38.161 // ज्ञातव्यम् अविवेकाच्च बुध्या तु सुविशुद्धया । भगवद्वासुदेवाख्यपरस्य परमात्मनः ॥ Paus_38.162 // अनुग्रहार्थम् उल्लासं ज्ञानकर्मसमन्वितम् । मन्त्रमुद्रासमेतं च कर्मिणाम् अनुकम्पया ॥ Paus_38.163 // तत्त्वशक्तिसमोपेतं ज्ञानाद्यैरन्वितं गुणैः । अणिमाद्यष्टकेनापि सिद्धिबीजेन वै सह ॥ Paus_38.164 // शान्तये सर्वदोषाणां शश्वत् परपदाप्तये । परमेश्वरोल्लासः (1) पारमेश्वरम् उल्लासम् इत्यभिन्नं द्विजोत्तम । परिज्ञेयं यथा वह्नेर्निर्धूमस्यार्चिषः शुभाः ॥ Paus_38.165 // समुद्रस्योर्मयो यद्वद् रश्मयो भास्करस्य च । संकल्पाद् भक्तिपूर्वात् तु सूर्यवद्धृदयाम्बुजे ॥ Paus_38.166 // करोति नित्यम् उदयं भव्यबुद्धेः महामहे । संकल्पलक्षणैर् भोगैर् मखैरिष्ट्वा तु पूर्ववत् ॥ Paus_38.167 // बहिः शुभतरैः पश्चात् भोगैर् आज्यादिकैस्ततः । तर्पितश्चानलाधारे यथोक्तविधिनाब्जज ॥ Paus_38.168 // देशिकद्विजमूर्तिश्च सान्नपानधनादिना । परितोषं परं नीतं शान्तिं यच्छति वै पर(?रा)m ॥ Paus_38.169 // पौष्कर उवाच --- कर्मणां शान्तिकादीनाम् आधारे मण्डलादिके । ध्यातम् अस्य जगद्धातुर् ज्ञातुम् इच्छाम्यहं प्रभो ॥ Paus_38.170 // श्रीभगवानुवाच --- व्यक्तिः संपूज्यते या या ज्ञानाद्यैः सा गुणैर् युता । ज्ञातव्या कमलोद्भूत नित्या सर्वात्मना विभोः ॥ Paus_38.171 // संसारदुःखशान्त्यर्थं तज्जा वा सा सुशान्तये । संयजेद् गोचरीकृत्य भक्त्या सुश्रद्धया तु वै ॥ Paus_38.172 // वाचकैर् द्वादशार्णाद्यैः शश्वच्चाभिमताप्तये । विचित्राकृतिर् अस्त्राङ्गवस्त्रस्रग्भूषणादिकैः ॥ Paus_38.173 // शक्तिपूतैः सुसंपूर्णा तथान्यैः साधनैः स्वकैः । शुद्धसंविन्मयं त्वेवं व्यक्तविग्रहम् आच्युतम् ॥ Paus_38.174 // पौरुषेण तु रूपेण स्मर्तव्यं सत्पदाप्तये । वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ Paus_38.175 // मुञ्चन्तम् अनिशं देहाद् आलोकं ज्ञानलक्षणम् । प्रयत्नेन विना ज्ञानं न्यासकृद् ध्यायिनां महत् ॥ Paus_38.176 // स्रग्वस्त्राभरणैर् युक्तं स्वानुरूपैर् अनूपमैः । चिन्मयैः स्वप्रकाशैस्तु अन्योन्यरुचिरञ्जितैः ॥ Paus_38.177 // पूर्वकर्मानलार्तानांध्यायिनां स्वेदशान्तये । स्वदत्तेन्दुचयोत्थेन ह्लादेयद् गोगणेन तु ॥ Paus_38.178 // विद्याकलाभिधे शक्ती संधत्ते शङ्खचक्रवत् । ज्ञानक्रियात्मके विद्धि इच्छासंवलिते ऽब्जज ॥ Paus_38.179 // अनन्तशक्तिर् भगवांस्तम् अनन्तगुणं स्मृतम् । दृश्यदृष्टान्तसूर्येन्दुवह्नितत्त्वैर् विलक्षणम् ॥ Paus_38.180 // स्वबोधप्रत्ययेनैव इयत्तास्य विधीयते । सर्वम् एवैष भगवान् किमु सर्वम् अतः परम् ॥ Paus_38.181 // ध्येयम् अस्य यदा भाति सा विद्या स्वात्मनि स्थिता । भक्त्या यथोचितध्यानाद् एतस्माद् एव शान्तये ॥ Paus_38.182 // एवम् अस्य परं रूपं परमं विनिबोधतु । ध्यायिनां भव्यबुद्धीनां परमानन्ददं हि यत् ॥ Paus_38.183 // धनुकुञ्चितनीलालिग (?द) litäjanasannibhai÷ / कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ Paus_38.184 // किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः । स्थलाब्जकाशसंकाशपद्मरागरुचिप्रभैः ॥ Paus_38.185 // पाणिपादतलै रक्तैर्वदनैर् अधरादिकैः । नासाश्रवणरन्ध्रान्तैर् मुक्ताभासादिकैर् द्विजैः ॥ Paus_38.186 // ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनैः । एवं हृत्पुण्डरीके प्राक् पुण्डरीकाक्षम् अच्युतम् ॥ Paus_38.187 // नानामन्त्रप्रभाकान्तिध्यानम् इच्छाप्रदं भवेत् । बहिर्वै मण्डले ध्यानं भवदुःखं नयेत् क्षयम् ॥ Paus_38.188 // परस्माद् भगवत्तत्त्वाद् अनन्यत्वेन वर्तते । अत्र स्थितं बहिर्ज्ञेयं मन्त्रव्यूहं सदोदितम् ॥ Paus_38.189 // नानाव्यक्तिस्वरूपेण भविनां मोक्षदं हि यत् । तत्र तावत् परिज्ञेया क्रमशो वै पुरोदिताः ॥ Paus_38.190 // निर्दिष्टलक्षणा ब्रह्मन् वराहाद्यास्तु शक्तयः । तासां व्यक्तं क्रमाद् ध्यानं यथावत् प्राक् प्रकाशितम् ॥ Paus_38.191 // परस्य ब्रह्मणस्त्वेवं नित्या वा व्यापकामला । मूर्तिर्वै वासुदेवाख्या त्वभेदेन स्थिताब्जज ॥ Paus_38.192 // ज्वाला ज्योत्स्त्ना प्रभा yadvat vahner indor विवस्वतः । स्वेच्छया यो ऽभिमानाख्यरूपं धत्ते यथोदितम् ॥ Paus_38.193 // अनुग्रहार्थम् एवं वै भगवन्मन्त्रशक्तयः । व्ययञ्जयन्ति स्वकं रूपम् आभिमानिकम् उत्तमम् ॥ Paus_38.194 // यमालम्ब्याचिरेणैव जपाद् ध्यानात् समर्चनात् । सर्वम् आप्नोति मन्त्रज्ञः तव भक्तिप्रदः स्थितः ॥ Paus_38.195 // साहजं प्राकृतं कर्मबन्धं कर्मात्मजं हि यत् । संस्थितं हि यथा ताम्रं धातोरब्जज कालिकम् ॥ Paus_38.196 // भूत्वा सर्वज्ञशक्तिः सा स्वयं मन्त्रतरात्मना । क्रमात् कर्मात्मतत्त्वानाम् अनुवेधं करोति च ॥ Paus_38.197 // भक्तियुक्तम् असंबाधं शश्वद् ये चाप्नुवन्ति ते । पिबन्ति परमं ब्रह्म ईशं मन्त्रात्मनाप्तये ॥ Paus_38.198 // लब्धाधिकाराः क्रमशः संप्राप्य स्वेश्वरे पदे । प्रयान्ति मन्त्रसामर्थ्याद् यस्मान्नायान्ति ते पुनः ॥ Paus_38.199 // ज्ञात्वैवं कमलोद्भूत ध्येयाः पूज्यास्तथैव हि । ये प्रधानतरा मन्त्रा मूर्तयो ऽपि जगत्प्रभोः ॥ Paus_38.200 // आराधनाज्जपाद् ध्यानात् परिज्ञानाच्च ते शुभम् । यच्छन्ति पदम् आत्मीयं तत् तद् अक्षयम् आच्युतम् ॥ Paus_38.201 // दहन्ति वह्निवत् कर्मजालं कर्मात्मनां महत् । एवं ज्ञात्वाब्जसंभूत सुप्रसिद्धैस्तु वाचकैः ॥ Paus_38.202 // द्वादशाक्षरपूर्वैस्तु षडष्टाक्षरपश्चिमैः । स्वसंज्ञाख्यैः स्वबीजैर्वा संप्राप्तैर् देशिकाननात् ॥ Paus_38.203 // स्मर्तव्या वासुदेवाख्या द्विभेदाः परमेश्वराः । चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया ॥ Paus_38.204 // एवम् अन्ये वराहाद्याश्चतुर्व्यूहेन वै सह । तथैव केशवाद्या ये द्वादशाः (?श) संप्रकीर्तिताः ॥ Paus_38.205 // अनुज्झितस्वरूपस्य नानामूर्तियुतस्य च । नानाव्यत्ययसंस्थस्य यजनं चतुरात्मनः ॥ Paus_38.206 // यत् तु नानार्थसिद्ध्यर्थं तथा रुचिगुणाप्तये । सम्यग् ज्ञात्वा तु षाड्गुण्यं महिमा शान्तता परा ॥ Paus_38.207 // प्राप्तुम् इच्छति यच्छीघ्रं धीमता तेन पौष्कर । पूजनीयं यथावस्थम् अध्यक्षान्तं हि केवलम् ॥ Paus_38.208 // प्राग्वद्विभवमूर्तीनां पञ्च व्यूहाद्यपेक्षया । ऐश्वर्यपूर्वषाड्गुण्यं चातुरात्म्याद्यम् इच्छति ॥ Paus_38.209 // सप्रद्युम्नाच्युताध्यक्षवासुदेवाद्यम् अर्चयेत् । यः पुनर्मूर्तिपूर्वं तु इच्छेद् गुणगणं महत् ॥ Paus_38.210 // संकल्पसिद्धयः सर्वा विविधाश्चाणिमादयः । सर्वेश्वरो ऽनुगन्तव्य अध्यक्षान्तं तु साच्युतम् ॥ Paus_38.211 // प्रद्युम्नान्तं तु सततं समाधावर्चने हितम् । मुख्यत्वेन तु वै यस्य चलाद्यं गुणसंग्रहम् ॥ Paus_38.212 // प्रतिभाति गुरोर्वक्त्रं धीरं तस्यार्चने पुनः । वासुदेवाच्युताध्यक्षक्रमं प्रद्युम्नपश्चिमम् ॥ Paus_38.213 // षट्कं तु वीर्यपूर्वं वै इच्छत्याराधनात्तु यः । अप्रद्युम्नं तम् अध्यक्षमच्युतं संयजेत्तदा ॥ Paus_38.214 // तेजःपूर्वं तु षाड्गुण्यं yor'canÃd abhivächati / तस्यार्चने तु विहितं भूयो ऽध्यक्षादिकं त्रयम् ॥ Paus_38.215 // प्रागर्चनात्तु मूर्तीनां केवलाद् अर्चनात् तु वा । कैवल्यं भगवत्तत्त्वं मन्त्रज्ञः समवाप्नुयात् ॥ Paus_38.216 // मूर्तित्रयं तदन्ते यत् सर्वगं यद्यपि स्थितम् । तथापि विश्वविभवं यत्सत्यं त्वात्मना प्रभुः ॥ Paus_38.217 // ज्ञात्वैवम् अर्चनीयं तु तमेव समनन्तरम् । जाग्रद् ईश्वरम् अध्यक्षं त्वया नाथात्मना सह ॥ Paus_38.218 // त्रयाणाम् अच्युतादीनां प्राथम्येन तु पूजनात् । तत्पदेष्वादिदेवस्य क्रमाद् आराधयेत् त्रयम् ॥ Paus_38.219 // चातुरात्मीययोगेन गुणानाम् एवम् अर्चनम् । कुर्याद् वै विधिवन्मन्त्री यथा तदवधारय ॥ Paus_38.220 // ज्ञानं बलमथैश्वर्यं वीर्यं च तदनन्तरम् । चतुष्टयम् इदं भिन्नं यजनात् सिद्धिकृत् सकृत् ॥ Paus_38.221 // बलम् ऐश्वर्यवीर्ये च तेजोनिष्ठं चतुष्टयम् । यं य इच्छत्यभिमतं परिज्ञानाद् अवाप्नुयात् ॥ Paus_38.222 // तेजः शक्तिस्तथा ज्ञानं बलं वीर्यान्तम् एव हि । इष्टं चतुष्टयं दद्यात् मन्त्रिणाम् इदम् अब्जज ॥ Paus_38.223 // ज्ञानात्मने समुच्चार्य प्रणवाद्यं पदं शुभम् । यथा ज्ञानगुणस्योक्तं सर्वेषाम् एवमेव हि ॥ Paus_38.224 // अनुज्झितक्रमेणैव व्यत्ययेनोदितेन च । मोक्षभोगाप्तये त्वेवम् अर्चनं विविधं स्मृतम् ॥ Paus_38.225 // भेदभिन्नं जगद्योनेर् अभेदेन यजेत् पुनः । द्वादशारे महाचक्रे तथासंख्यच्छदोदरे ॥ Paus_38.226 // गुणातीतस्तु भगवान् पूर्ववत् कणिकान्तरे । द्वादशाक्षरमन्त्रेण पत्रगं हि तदक्षरैः ॥ Paus_38.227 // नमः प्रणवसंरुद्धैः प्रादक्षिण्येन प्राक् पदात् । प्राप्तये गुणभूतानां षट्कयुक्तं हि यच्च ते ॥ Paus_38.228 // दिव्यानां चातुरात्म्यानां त्रयं संचरितं हि यत् । त्रयं गुणमयं चान्यत् चाकाराणां क्रमाद् यजेत् ॥ Paus_38.229 // उपायैस्तैः फलप्राप्त्यै तस्माद् यष्टव्यम् इच्छया । भक्तिश्रद्धासमेतेन ज्ञानपूर्वेण कर्मणा ॥ Paus_38.230 // स्ववर्णाश्रमधर्मेण सह सम्यक् समाधिना । आ अनुग्रहकालाच्च यावज्जीवावधि द्विज ॥ Paus_38.231 // तीव्रप्रभावशान्ताच्च ज्ञानम् आराधनेन च । देहेनानेन तेनैव ह्यनेनान्यतरेण वा ॥ Paus_38.232 // मन्दमन्दवशाद् भाववशाद् अमरपूजितः । एवं यद् अधिकारेण कुर्याद् आराधनं हि यः ॥ Paus_38.233 // भोगैर्यथोदितैः शुद्धैः क्रियाभिर्विविधैस्ततः । निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं स्वमन्त्ररा॥ Paus_38.234 ॥ नानर्चितं विभोर्भोगं कल्पितं विनिवेद्य च । प्रणवाद्यन्तकेनैव सनमस्कपदेन तु ॥ Paus_38.235 // कल्पयामीति नाम्ना तद् भोगानां विध्युपार्जनम् । धिया निवेदनं तेषां शिरसावनतेन यत् ॥ Paus_38.236 // समर्पणे यद् विज्ञेयं वाचकेन हृदेश्वरात् । पूरकेण हृतानां प्राक् बहिःस्थानां क्रमेण तु ॥ Paus_38.237 // हृदयङ्गमसंज्ञं यत् पञ्चकं त्वर्हणादिकम् । कृतम् अञ्जलिमुद्रायां श्रद्धापूतेन चेतसा ॥ Paus_38.238 // निवेदनीयं बहुधा यथासंभवमेव वा । परमाश्रित्य वै यत्तु इन्द्रियैः संयतैः सह ॥ Paus_38.239 // वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु । स्वश्वासोपहतं चैव न भवेत् तद् यथाब्जज ॥ Paus_38.240 // सुभर्जितानां बीजानां प्रसवं न पुनर्यथा । क्रियाफलानां च तथा प्रथमं चाच्युतार्चनात् ॥ Paus_38.241 // आस्तां तावन्महाबुद्धे कर्मसंज्ञं हिताच्चयुतम् । फलहीनं हि चामूलाद् भवक्षयकरं परम् ॥ Paus_38.242 // अश्वमेधादयो यज्ञा नूनं कर्मफलप्रदाः । ते ऽपि सन्मन्त्रभक्तानां न यच्छन्ति फलं स्वकम् ॥ Paus_38.243 // ज्ञस्वभावास्तु वै यज्ञाः सम्यग्बुध्वा पराशयम् । यछन्ति परमां शान्तिं भगवत्तत्त्ववेदिनाम् ॥ Paus_38.244 // स्वर्गाद्यं फलमन्येषां मर्त्यभोगं तु वेप्सितम् । फलम् आमुष्मिकं चैव ऐहिकं वाब्जसंभव ॥ Paus_38.245 // कृत्वा बुद्धिनिविष्टं तु जपादीन् श्रद्धया चरेत् । भक्तिपूतेन विप्रेन्द्र तात्पर्येण तु वै सह ॥ Paus_38.246 // साङ्गं सपरिवारं च इष्ट्वैवम् अजम् अव्ययम् । शक्तिव्यक्तिविभेदेन आदिमूर्तिक्रमात्तु वै ॥ Paus_38.247 // ऋङ्मयेनाथ यजुषा पूजनीयं तमेव हि । अचिराख्ये पदे मन्त्रे तन्त्रैर् अभिमताप्तये ॥ Paus_38.248 // परं ब्रह्म परं धाम पवित्रं परमैश्वरम् । सामर्थ्याद् अच्युतं नेत्रा नाम्ना यत्समुदाहृतम् ॥ Paus_38.249 // व्यक्तम् अस्य परब्रह्म क्वचिन्नयनलक्षणम् । antarnigƬhamantrÃïÃæ वर्तते ऽन्यत्र वै बहिः ॥ Paus_38.250 // अत एव षडङ्गानि पञ्चाङ्गानि महामते । वाचकानि तु वाच्यानि युक्तान्याराधनात्तु वै ॥ Paus_38.251 // नेत्राख्यं भगवत्तत्त्वं यदङ्गेभ्यो ऽतिरिच्यते । शिरो ऽम्बरे तु मन्त्राणां प्रधानेतरवर्तिनाम् ॥ Paus_38.252 // स्वबीजं विनियोक्तव्यं स्थित्यर्थं प्राक् प्रभात्मकम् । परावरस्वरूपेण स्मरेत् तत्स्थं दिगीश्वरम् ॥ Paus_38.253 // औदयेन तु योगेन मन्त्राणि च परात् पदात् । यथाक्रमस्थान्याहूय अर्चनावसरं प्रति ॥ Paus_38.254 // निवेश्य च यथाशास्त्रम् अस्त्रावरणपश्चिमम् । संपन्ने विधिवद् यागे पुनः सर्वेश्वरे हरौ ॥ Paus_38.255 // क्रमात् प्रविलयं कुर्यात् साधकः सिद्धिम् इच्छताम् । एवं नियन्तृशक्तिर् वै नेत्राख्या पारमेश्वरी ॥ Paus_38.256 // प्रभा (?भ) वत्वेन मन्त्राणाम् अप्ययत्वेन वर्तते । बहिर्वा कमले हार्दे स्मर्तव्या सामलान्तरे ॥ Paus_38.257 // निषेधाख्येन बीजेन सानुस्वारेण स्वेनं च । सहस्रानलसूर्येन्दुवराहायुतभास्वरा ॥ Paus_38.258 // वाच्यवाचकयोगेन माननीयं सदैव हि । सहसृष्टिस्वरेणैव सृष्टौ सर्वं यद् ईप्सितम् ॥ Paus_38.259 // भोगबीजम् अखण्डं च प्रतीपं मन्त्रिणां पुनः । शश्वद् अज्ञानानुसिद्धं च संप्रयच्छति पूजनात् ॥ Paus_38.260 // नित्यमन्त्रोपसंहारवेलायाम् उदये ऽपि च । यथावद् आदौ बोद्धव्यं क्रमान् मन्त्रं यथास्थितम् ॥ Paus_38.261 // बीजं पिण्डं पदाख्यं च तथा मन्त्रं सलक्षणम् । भेदम् एतद्धि मन्त्राणां फलं भेदेन चान्वितम् ॥ Paus_38.262 // नानावाच्यस्वरूपेण यतः सर्वेश्वरः स्थितः । चतुष्प्रकारैर् अमलैर्वाचकैर् उपचर्यते ॥ Paus_38.263 // वाचकानां हि वाच्यानाम् एवमस्ति परस्परम् । आपेक्षिकं वैश्वरूप्यं संसिद्धे नियमे सति ॥ Paus_38.264 // विना पिण्डाक्षरैर्ब्रह्मन् संज्ञाख्यैः पदलक्षणैः । स्वकैर्बीजाक्षरैः कुर्याद् वाच्यस्य परिकल्पनम् ॥ Paus_38.265 // सोपाङ्गानां तु चाङ्गानां द्वादशानां स्वसंज्ञया । केवलानां तु षण्णां वै पञ्चानाम् अपि चेच्छया ॥ Paus_38.266 // ते ऽनुस्वारयुताः सर्वे कार्याः प्रणवमध्यगाः । न्यासात्मवान् मनोमूर्तेः सामान्याराधने परम् ॥ Paus_38.267 // कर्मानुरूपमन्ते तु नमस्कारादिकं न्यसेत् । तथा फलाभिसन्धाने नमस्कारः प्रकीर्तितः ॥ Paus_38.268 // संप्राप्तौ त्वणिमादीनां स्वाहाकारम् उदीरयेत् । आप्यायने तु वै वौष सर्वत्र कमलोद्भव ॥ Paus_38.269 // वश्यार्थे चापि विद्वेषे दुष्टोच्चाटनकर्मणि । हुंफट्कारं च विहितम् अन्योन्यप्रीतये वष ॥ Paus_38.270 // तृप्त्यर्थे बलिदाने च तेजसो ह्यभिवृद्धये । ऋते सप्रणवाद् विप्र नमस्कारपदात् तु वै ॥ Paus_38.271 // मन्त्राणां कर्मसंन्यासकर्तॄणां जातयो ऽपराः । निषिद्धास्तत्फलोपेतास्तथा सिद्धान्तिनां नृणाम् ॥ Paus_38.272 // मन्त्रसिद्धान्तवेतॄणां मन्त्रज्ञानां विशेषतः । तथा तन्त्रान्तरज्ञानां मन्त्रिणां कमलोद्भव ॥ Paus_38.273 // सह जातिगणेनैव विधिना मन्त्रसिद्धयः । फलार्थिनाम् अनुज्ञाताः कामभोगरतात्मनाम् ॥ Paus_38.274 // प्रकृतिप्रत्ययाधीना मालामन्त्रादिकास्तु ये । श्रुतिमन्त्रैः समोपेतास्तुतिमन्त्राश्च ये स्मृताः ॥ Paus_38.275 // आवर्जयन्ति तज्ज्ञानां सततं चित्तम् अब्जज । नतिनः प्रणवाद्या ये त्यागपिण्डं तथाब्जज ॥ Paus_38.276 // मन्त्राणां विविधार्थानां तेषां वै पारमेश्वरी । शक्तिर्नित्योदिता सूक्ष्मा सत्ताख्या ज्ञानलक्षणा ॥ Paus_38.277 // आविश्वसाधनं कार्या तेषाम् इच्छा क्रियाब्जज । विकासयति सद् विप्र प्रदाने मुक्तये ऽपि च ॥ Paus_38.278 // भक्तिक्रियापराणां च हितार्थं नित्यसेविनाम् । विद्वान् यथोक्तनीत्या तु ओषध्यो मूलम् ऊर्ध्वगाः ॥ Paus_38.279 // दग्धाग्निनापि कुर्वन्ति सम्यग्ज्ञातक्रिये भुवि । किं पुनस्त्वागमज्ञैस्तु भक्त्या तु विधिपूर्वकम् ॥ Paus_38.280 // उपदेष्टा प्रबुद्धानां कुर्वन्ति च मनोहितम् । तेषां गन्ता रहः सर्वं बद्धाद्यं शब्दडम्बरम् ॥ Paus_38.281 // हितं यत् पदमन्त्राणां समाश्रित्यानुपूर्वकम् । पौष्कर उवाच --- ज्ञातुम् इच्छामि भगवन् कालभेदेन वै सह । स्वरूपं मन्त्रसिद्धानाम् आगमानां यथास्थितम् ॥ Paus_38.282 // कालभेदः --- श्रीभगवानुवाच --- कालम् एकं द्विजश्रेष्ठ तद् व्यापारवशात् पुनः । भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ Paus_38.283 // nìikÃkalitaæ यद् वै अहोरात्रं तु षडृतु । पञ्चधा विषमांशैस्तद् आप्रभाताद् विभज्य च ॥ Paus_38.284 // ब्राह्मं मुहूर्तम् आसाद्य मन्त्रज्ञः प्रयतः शुचिः । शोधयित्वा स्वकं देहम् आयामाद्यैर् यथोदितैः ॥ Paus_38.285 // मन्त्रविन्यस्तदेहोत्थं कुर्यान् मन्त्रार्चनं ततः । जपस्तोत्रावसानं च यावद् आदित्यदर्शनम् ॥ Paus_38.286 // कुर्याद् भोगार्चनं पश्चात् पुष्पमूलफलादिकम् । गते dinëÂame भागे स्नानपूर्वं समाचरेत् ॥ Paus_38.287 // प्राग्वदाराधनं मन्त्रं तृतीयप्रहरावधि । ततश्चतुर्थप्रहरे शास्त्राध्ययनम् आचरेत् ॥ Paus_38.288 // चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया । अस्तंगते दिनकरे आसाद्याराधनालयम् ॥ Paus_38.289 // कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् । आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ Paus_38.290 // क्षपयित्वा निशांशं तु उत्थाय शयनात् ततः । योगं युञ्जीत वै मान्त्रं प्राग्वद्धृत्कमलोदरे ॥ Paus_38.291 // तल्पम् आसाद्य वै भूयः प्रबुद्धः कमलोद्भव । उत्थाय शयनं त्यक्त्वा ततः पूर्वोक्तम् आचरेत् ॥ Paus_38.292 // कालभेदम् इमं विद्धि शास्त्रभेदम् अथोच्यते । कर्तव्यत्वेन वै यत्र चातुरात्म्यम् उपास्यते ॥ Paus_38.293 // क्रमागतैः स्वसंज्ञाभिब्राह्मणैर् आगमं तु तत् । विद्धि सिद्धान्तसंज्ञं च तत्पूर्वम् अथ पौष्कर ॥ Paus_38.294 // नानाव्यूहसमेतं च मूर्तिद्वादशकं हि यत् । तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं तु वै ॥ Paus_38.295 // प्रादुर्भावान्तरयुतं धृ (वृ) तं हृत्पद्मपूर्वकम् । लक्ष्म्यादिशङ्खचक्राख्यगारुत्म्यसदिगीश्वरैः ॥ Paus_38.296 // सगणैर् अस्त्रनिष्ठैस्तु तं विद्धि कमलोद्भव । मन्त्रसिद्धान्तसंज्ञं च शास्त्रं सर्वफलप्रदम् ॥ Paus_38.297 // विना मूर्तिचतुष्केण यत्रान्यद् उपचर्यते । मन्त्रेण भगवद् रूपं केवलं यागसंयुतम् ॥ Paus_38.298 // युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर । भिन्नैर् आभरणैर् अस्त्रैर् आवृतं च सविग्रहैः ॥ Paus_38.299 // तन्त्रसिद्धान्तसंज्ञं तच्छास्त्रं भोगापवर्गदम् । मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै ॥ Paus_38.300 // चतुस्त्रिद्वयादिकेनैव योगेनाभ्यर्चिते तु वै (?न तु) / संवृताः परिवारेण स्वेन स्वेनान्वितास्तु वा ॥ Paus_38.301 // यच्छक्त्याराधितं सर्वं विद्धि तन्त्रान्तरं तु तत् । एवं नानागमानां च सामान्यं विद्धि सर्वदा ॥ Paus_38.302 // नामद्वयं च सिद्धान्तं पञ्चरात्रेति पौष्कर । एकैकं बहुभिर्भेदैर् आमूलादेव संस्थितम् ॥ Paus_38.303 // नानाशयवशेनैव सिद्धाद्यैः प्रकटीकृतम् । संक्षिप्तं सप्रपञ्चं च तृतीयम् उभयात्मकम् ॥ Paus_38.304 // सेतिहासपुराणैस्तु वेदैर् वेदान्तसंयुतैः । ये जन्मकोटिभिः सिद्धास्तेषाम् अन्तो ऽत्र वै स्मृतः ॥ Paus_38.305 // (य) तस्मात् सम्यक् परं ब्रह्म वासुदेवाख्यम् अव्ययम् । एतस्मात् प्राप्यते शास्त्राद् ज्ञानपूर्वेण कर्मणा ॥ Paus_38.306 // सिद्धान्तसंज्ञा विप्रास्य सार्थका अत एव हि । पुराणं वेदवेदान्तं तथान्यत्साङ्ख्ययोगजम् ॥ Paus_38.307 // पञ्चप्रकारं विज्ञेयं यत्र रात्र्यायते ऽब्जज । फलोत्कर्षवशेनैव पञ्चरात्रमिति स्मृतम् ॥ Paus_38.308 // सदागमाख्यं मूलं तु परब्रह्मप्रकाशकम् । दिव्यसिद्धिप्रदं चैव शान्तिकृद् विघ्नकर्मणाम् ॥ Paus_38.309 // इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां अधिकारनिरूपणं नाम अष्टात्रिंशो ऽध्यायः ॥ (समुदितश्लोकसंख्या 313) ____________________________________________________________________________________________ अथ एकोनचत्वारिंशो ऽध्यायः पौष्कर उवाच --- प्रमाणम् आगमानां च ससंज्ञं परमेश्वर । ज्ञातुमिच्छाम्यहं शश्वत् संबन्धं विबुधादिकम् ॥ Paus_39.1 ॥ श्रीभगवानुवाच --- संक्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् । अनुष्टुप् छन्दोबन्धेन बद्धं श्लोकशतात् तु यत् ॥ Paus_39.2 ॥ पादसंज्ञं हि तच्छास्त्रं मूलाख्यं द्विगुणं च तत् । यत् सार्धं शतसंख्यं तु तदुद्धारम् इति स्मृतम् ॥ Paus_39.3 ॥ न्यूनभेदास्त्रयस्त्वेते ऊनाधिक्येन वै सह । बहुधा चापि सर्वेषां न संज्ञा चलते पुनः ॥ Paus_39.4 ॥ सार्धं शतद्वयं यद् वै परिज्ञेयं तदुत्तरम् । बृहदुत्तरसंज्ञं च यद् एतद् द्विगुणं भवेत् ॥ Paus_39.5 ॥ सार्धं सहस्रसंख्यं तु कल्पं तत् समुदाहृतम् । त्रयस्यास्य परिज्ञेयम् ऊनाधिक्यं पुनः शतैः ॥ Paus_39.6 ॥ एवं संज्ञान्तरास्त्वन्ये आगमाः सन्त्यनेकशः । कल्पैकदेशास्ते सर्वे परिज्ञेयास्तथाब्जज ॥ Paus_39.7 ॥ आ सहस्रत्रयात् सार्धात् षट्सहस्त्रं हि सोत्तरम् । द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम् ॥ Paus_39.8 ॥ ये चान्ये चान्तरालं वै शास्त्रार्थेनाधिकैः शतैः । सर्वेषां संहितासंज्ञा बोद्धव्या कमलोद्भव ॥ Paus_39.9 ॥ सपादलक्षपर्यन्ता ये च शास्त्राण्यतोर्ध्वतः । सहस्रशतमानेन आधिक्येन प्रकाशिताः ॥ Paus_39.10 ॥ कल्पस्कन्धात् तु ते सर्वे परिज्ञेयाः क्रमेण तु । लक्षाधिकैस्तु बहुभिः सहस्रैस्तु शतान्वितैः ॥ Paus_39.11 ॥ सार्धकोटित्रयान्तं च तच्च तन्त्राख्यम् आगमम् । नवप्रकारमित्येतद् भेदमुक्तं त्रयस्य च ॥ Paus_39.12 ॥ यत्रान्तरालसंख्यानाम् असंख्येयं प्रवर्तते । युगानुसारबोधेन त्रैगुण्यवलितेन च ॥ Paus_39.13 ॥ दिव्याद्यवान्तरान्तेन संबन्धेन च भूरिणा । अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः ॥ Paus_39.14 ॥ कालेन सह निर्यान्तम् असंख्यं परमेश्वरात् । तद् वै विदितवेद्यानां सिद्धानां संस्थितं हृदि ॥ Paus_39.15 ॥ यैः स्वबोधप्रमाणेन कोटिसंख्यं प्रकाशितम् । पादान्ता यस्य वै भेदाः क्रमशः समुदाहृताः ॥ Paus_39.16 ॥ यत्र यत्रेच्छया जातं मतभेदेन वै सह । क्रियान्तराश्च बहवः शुद्धा राजस-तामसाः ॥ Paus_39.17 ॥ आद्यं सर्वागमानां च पारमेश्वरम् आगमम् । प्रमाणपरिशुद्धं च हितम् अब्जज सात्वतम् ॥ Paus_39.18 ॥ सिद्धान्ते भगवत् तत्त्ववेदिनः परमार्थतः । क्रमागतश्च तैः प्राप्तं मुक्तये भविनां तु वै ॥ Paus_39.19 ॥ पौष्कर उवाच --- विभोः सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् । अप्रमेयं महत् शास्त्रम् अनन्तं गगनोपमम् ॥ Paus_39.20 ॥ श्रीभगवानुवाच --- सर्वेश्वरस्य च विभोर् अव्ययस्याच्युतस्य च । वाच्यस्य वासुदेवस्य अप्रमेयाख्यम् आगमम् ॥ Paus_39.21 ॥ अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज । ज्ञानात्मसंज्ञम् आत्मानं नीतं वै स्वेच्छया द्विज ॥ Paus_39.22 ॥ स्वभावमाप्तकामस्य तस्यैतत् स्ववशस्य च । ज्ञानांशेनाभिमानाख्यं गुणशक्तिमयं महत् ॥ Paus_39.23 ॥ गृहीतस्वयम् आत्मानम् अतीन्द्रियम् अनश्वरम् । शब्दमूर्तिः स भगवान् स्वेच्छया स्वयमेत्य च ॥ Paus_39.24 ॥ विश्रान्तं ज्ञानमूर्तौ तु स च संकर्षणो विभुः । स्वयं वीर्यम् अनन्तं च मूर्छितं ज्ञानमूर्तिना ॥ Paus_39.25 ॥ गुणं शक्तिमयं यस्य प्रकाशाख्यं तु विग्रहम् । आभिमानिकम् अक्षोभ्यं प्रद्युम्नाख्यं तु शाश्वतम् ॥ Paus_39.26 ॥ महता तेन भूतेन शास्त्रं विद्युत्प्रभोज्वलम् । श्वसितं वीर्यमूर्तिस्तु प्रविष्टः स्वयमेव हि ॥ Paus_39.27 ॥ अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् । जनितं चानिरुद्धेति धत्ते यो ऽनश्वरं वपुः ॥ Paus_39.28 ॥ गुणशक्तिगुणोपेतम् अपराजितम् अक्षयम् । त्यक्तम् उद्गारवत् शास्त्रं प्रद्युम्नेन महात्मना ॥ Paus_39.29 ॥ आदाय विधृतं तद् वै अनिरुद्धात्मना हृदि । गुणव्यक्तिमयं देवं वागीशम् असृजत् प्रभुः ॥ Paus_39.30 ॥ अनिरुद्धो ऽव्ययात्मा च अर्थयुग्मं तदागमम् । अनुद्धृतम् असन्दिग्धं गतं चाव्ययतां ततः ॥ Paus_39.31 ॥ यदंशाद् विदितं तद् वै ज्ञानमूर्ते स्वविग्रहे । अव्ययीकृतमाद्ये तु स्वरूपं ज्ञानमूर्तिना ॥ Paus_39.32 ॥ नीतं समरसत्वं च प्रतिशास्त्रे प्रकाशिते । वागीश्वराच्च सिद्धानां तैरुद्धृत्य यथोदितम् ॥ Paus_39.33 ॥ सम्यक् समुच्चयीकृत्य नवनीतं यथो(?था)दधेः । विभोर्विद्याधिदेवस्य ब्रह्मणो ऽस्य प्रकाशितम् ॥ Paus_39.34 ॥ रुद्रादित्येन्द्रपूर्वाणां देवानां चोदितैर्द्विज । स्वांशोत्थानां च रुद्राद्यैः स्वांशोत्थैरर्थिनामपि ॥ Paus_39.35 ॥ ब्रह्मणा नारदादीनां स्वसुतानां प्रकाशितम् । तेभ्यो लोकत्रयान्तस्थऋषीणां भावितात्मनाम् ॥ Paus_39.36 ॥ स्वाभिप्रायवशेनैव नानाकालवशाद् अपि । नानादेशवशाच्चैव नानाजातिवशाद् अपि ॥ Paus_39.37 ॥ इत्येतत् शास्त्रसंबन्धं कथितं ते यथास्थितम् । सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः ॥ Paus_39.38 ॥ इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां आगमनिर्णयो नाम एकोनचत्वारिंशो ऽध्यायः ॥ (समुदित श्लोकसंख्या 38) ____________________________________________________________________________________________ अथ चत्वारिंशो ऽध्यायः पौष्कर उवाच --- परिज्ञातं मया देव दोषोपशमनं महत् । शान्तिकं परमं यद् वै व्यत्ययात् सौमनस्यकृत् ॥ Paus_40.1 ॥ शास्त्रसंबन्धपर्यन्तं प्रसङ्गात् त्वदनुग्रहात् । नानाधर्मप्रतिष्ठा च भविनां स्वर्गदा च या ॥ Paus_40.2 ॥ इदानीं ज्ञातुम् इच्छामि त्वत्तः संक्षेपतस्ततः । सरहस्यं जगद्योनेः प्रतिमालक्षणादिकम् ॥ Paus_40.3 ॥ संविधानं प्रतिष्ठाख्यम् अशेषं पूर्वचोदितम् । क्षतदोषास्तु yer'cÃnÃæ मधूच्छिष्टोदिताः क्रियाः ॥ Paus_40.4 ॥ तास्त्वयोक्ताः पुरा देव मानोन्मानादिकैर्विना । आमूर्धदेशकेशीयं चरणान्तं हि लक्षणम् ॥ Paus_40.5 ॥ मया यथावन्न ज्ञातं नैपुण्येन जगत्पते । श्रीभगवानुवाच --- नानाधर्मप्रतिष्ठानं पुरा कृत्वा तु पौष्कर । मोक्षार्थम् आचरेच्छुद्धां प्रतिष्ठाम् आच्युतीं पराम् ॥ Paus_40.6 ॥ सुलक्षणे तु भूभागे गव्यैर् भक्तेन वै पुरा । प्राग्दिक्सिद्धिसमेतं तु वसुधालक्षणं च ते ॥ Paus_40.7 ॥ स्फुटम् उक्तं प्रतिष्ठार्थं विज्ञातव्यं तद् एव हि । जलाश्रयादिका या भूर्विविधैश्च विभूषिता ॥ Paus_40.8 ॥ वनौघवनसंयुक्तैर् ग्रामैः सह पुरादिकैः । प्रतिग्रहं प्रतिष्ठार्थं पूर्ववद् विधिपूर्वकम् ॥ Paus_40.9 ॥ संपाद्य कुसुमारामपर्यन्तं च सुविस्तरम् । उत्तमं वनयात्रान्तं ततः कुर्यात् सदेशिकः ॥ Paus_40.10 ॥ होराद्येन च लग्नेन मुहूर्तेनार्चितेन च । शकुने गागने भौमे चित्तसौख्यप्रदे शुभे ॥ Paus_40.11 ॥ किञ्चिद् अध्वावशिष्टे तु वस्तव्यं च वनाद् बहिः । शुभे ग्रहे ऽनुकूले च नक्षत्रे वासरे ऽपि च ॥ Paus_40.12 ॥ कुर्याद् वनप्रवेशं च तत्रेष्टा वनदेवताः । आदाय लक्षणोपेतम् उपलं वै सितादिकम् ॥ Paus_40.13 ॥ सुस्निग्धं सुस्वनं शुद्धं दोषैर्हीनं स्फुटादिकैः । वृक्षं वा लक्षणोपेतम् अक्षतं सरलं दृढम् ॥ Paus_40.14 ॥ फलं (?ल) पुष्पप्रदं स्थूलं सक्षीरं वा तदुज्झितम् । नानाजाति च कर्मण्यं यज्ञाङ्गानां गुणावहम् ॥ Paus_40.15 ॥ सत्त्वाद्यं तद् अधिष्ठातृबलिदानपुरःसरम् । कृत्वा विसर्जनं चैव मध्वाज्याक्तेन देशिकः ॥ Paus_40.16 ॥ शस्त्रेण प्रहरं दद्याच्छेतव्यं शिल्पिना ततः । चन्दनं स्यन्दनं तत्र तथा सुरभिचन्दनम् ॥ Paus_40.17 ॥ अगरु कर्णिकारं च काश्मर्यं रक्तचन्दनम् । बिल्वामलकचूताश्च तालवर्णकसिंहकाः ॥ Paus_40.18 ॥ श्रीपर्णी नालिकेरं च नागमातृकपीनकम् । गव्यं कपित्थं च तथा हिम-तालतमालकम् ॥ Paus_40.19 ॥ बदरं खदिरं फल्गु मधूकं किंशुकद्रुमम् । फालवेतं च खर्जूरं नीपनारङ्गशिशुपम् ॥ Paus_40.20 ॥ पिप्पलं वृक्षम् अश्वत्थं पिप्पलीविटपं महत् । सुरदारु हरीतक्यं बकुलं चाप्युदुम्बरम् ॥ Paus_40.21 ॥ कालाख्यं पुष्पकूलं च वैरं चान्यत् फलद्रुमम् । फालास्यं भूर्जवृक्षं च पलाशं कृतमर्दकम् ॥ Paus_40.22 ॥ तिन्दुकं बीजसारं च मातुलुङ्गद्रुमं महत् । राजवृक्षं कोहितकं सुनाभिकुटकार्जुनम् ॥ Paus_40.23 ॥ सरलं कुटजः शाकः शमीश्रीवेष्टकेतकाः । असनस्पन्दनाख्यं च स्तबछस्तबकेति च ॥ Paus_40.24 ॥ सारवन्तो मखीया ये सुसिद्धा लोकपूजिताः । ग्राह्यास्तरूत्तमाः सर्वे कर्मणि स्थापनादिके ॥ Paus_40.25 ॥ एकैकतालवृद्ध्या तु द्वादशान्तकरावधि । द्विरष्टकं तु बिम्बानाम् एवं स्याद् अपरं तु वै ॥ Paus_40.26 ॥ प्रयोजनवशेनैव तरवो बिम्बकर्मणि । विहिताः क्रमशस्त्वेते स्वल्पानाम् आदिनां महत् ॥ Paus_40.27 ॥ केचित् फलवशेनैव विहिताश्च फलार्थिनाम् । निष्कामानां च विहिताः सर्वे सर्वफलप्रदाः ॥ Paus_40.28 ॥ एतैः पूर्वोदिताः कार्याः सप्ताङ्गैस्तोरणाः शुभाः । अग्निकार्योपयोग्यानि स्रुवादीन्युदितानि वै ॥ Paus_40.29 ॥ agnÃvindhanakëÂhÃni समित्परिधयस्तथा । आराधनार्थं मन्त्राणां भद्रपीठानि पुष्कर ॥ Paus_40.30 ॥ मन्त्रबिम्बान्यशेषाणि तत्पीठानि तथैव च । प्रासादादीनि चित्राणि प्राकारसहितानि च ॥ Paus_40.31 ॥ शयनान्यासनादीनि देवोपकरणानि च । रथादिरथयात्रार्थं वैष्णवेषूत्सवेषु च ॥ Paus_40.32 ॥ केतुदण्डानि दीर्घाणि शिखराणां शिरोपरि । आहरेत यथाशास्त्रं छायाशुष्ककृतानि च ॥ Paus_40.33 ॥ भङ्गभेदक्रिमिच्छिद्रसिंहऋक्षनखक्षतैः । दोषैर् अशनिपाताद्यैर् नाहरेद् दूषितानि वै ॥ Paus_40.34 ॥ पौष्कर उवाच --- भगवन् भद्रपीठानां प्रतिमानां च लक्षणम् । देवीयपिण्डिकानां च प्रासादानां तथैव च ॥ Paus_40.35 ॥ यथावद् ज्ञातुम् इच्छामि रथादीनां च संस्थितिम् । प्रमाणं ध्वजदण्डानां मण्डपान् मण्डयन्ति ये ॥ Paus_40.36 ॥ श्रीभगवानुवाच --- स्वानुकूलदिने शुद्धे गुरूणां संमतेन च । मानम् आदौ तु सर्वत्र चिन्तयेत् सह शिल्पिना ॥ Paus_40.37 ॥ सुनिवेशेन सह वै सर्वम् आपादयेत् ततः । यान्युक्तानि पुरा ब्रह्मन् व्यक्तिस्थानानि वै विभोः ॥ Paus_40.38 ॥ द्वयं तेभ्यः शुभतरं भद्रपीठम् अकृत्रिमम् । mÃnonmÃnapramÃïìhyaæ दिव्यम् आकारम् अब्जज ॥ Paus_40.39 ॥ तत्र तावत् सुवर्णाद्यैर् लोहैः शुभतरैः स्मृतः । शुभा भगवदाकाराः शैलजाः समनन्तरम् ॥ Paus_40.40 ॥ këÂhaæ लेपं तथालेख्यम् इष्टं भूतिव्यपेक्षया । तत्राप्तानां द्विजार्चासु स्थितिर्मोक्षाप्तये स्मृता ॥ Paus_40.41 ॥ सेवापराणां आप्तानां भूतये ऽमरयाजिनाम् । मखहोमपराणां तु दिवि देवासनाप्तये ॥ Paus_40.42 ॥ यतीनां मुक्तसङ्गानां हृदि सर्वेश्वरे हरौ । एहि (? हीति) श्रेष्ठतरं विप्र अर्चादेशं सुलक्षणम् ॥ Paus_40.43 ॥ चित्तप्रसादम् अतुलं यत्राभ्येति समर्चनात् । यत्नेन च समापाद्य मन्त्रैः संस्कृत्य वैदिकैः ॥ Paus_40.44 ॥ मृद्भूतितीर्थतोयाद्यैर् मूलद्रव्यैः सुपावनैः । संस्मरेच्च मणिस्वर्णतारताम्रमयैर्विना ॥ Paus_40.45 ॥ स्वदेहवद् उपादेयैर् nìÅvyÆhai÷ सवायवैः । धातुभिः सोमसूर्याग्निसहज्ञानादिकैर्गुणैः ॥ Paus_40.46 ॥ गुणकारणतः क्ष्मान्तं यद् अन्यत्तत्त्वसंग्रहम् । द्रव्यम् आश्रित्य वै बैम्बं वर्तते यद् इदं महत् ॥ Paus_40.47 ॥ तत्र हृत्कमलाकाशे मन्त्ररत्नप्रभोज्ज्वलम् । ब्रह्मभावनया न्यस्तं यच्छति प्रातिमं फलम् ॥ Paus_40.48 ॥ श्रद्धापराणां कर्तॄणां फलताभ्येति च स्थिरम् । प्रतिपत्तिं परां ब्राह्मीम् आकारं प्रति सर्वदा ॥ Paus_40.49 ॥ प्राप्नोति सद्वशाद् अन्ते ज्ञानम् आत्मप्रकाशकम् । प्रतिमानाम् अतो मानं सांप्रतं चावधारय ॥ Paus_40.50 ॥ तालप्रमाणाद् एकैकं ह्रासयेत् अङ्गुलं क्रमात् । चतुरङ्गुलपर्यन्तं यावन्मानं पुनस्ततः ॥ Paus_40.51 ॥ एकैकं वर्धयेद् विप्र शमपर्यन्तम् अङ्गुलम् । तालद्वयोन्नतिं यावच्चलार्चानाम् अतोर्ध्वतः ॥ Paus_40.52 ॥ अचलानां द्विजार्चानां व्द्यङ्गुलं व्द्यङ्गुलं क्रमात् । चतुःशमावधिं यावद् अतोर्ध्वं तु समाचरेत् ॥ Paus_40.53 ॥ एकैकं तालवृद्धया तु द्वादशान्तकरावधि । वर्धयेद् अत ऊर्ध्वं तु सपादं तालमेव च ॥ Paus_40.54 ॥ आधिक्येन द्विजार्चानां जायते ऽन्यच्चतुष्टयम् । दद्यात् तदुन्नतेर् भूयो वृद्ध्यर्थं द्वादशाङ्गुलात् ॥ Paus_40.55 ॥ तृतीयांशं तृतीयांशात् प्रतिमात्रितयस्य च । भूयस्तदुन्नतेर् दद्यात् तालार्धं तालम् एव वा ॥ Paus_40.56 ॥ द्वितीयप्रतिमानां तु उच्छ्रायेण वरं भवेत् । शमम् एकं ततोर्ध्वं तु उन्मानार्थं तु वर्धयेत् ॥ Paus_40.57 ॥ एकैवार्चा भवेद् अन्या वर्धयेद् अत ऊर्ध्वतः । क्रमाच्छतावधिं यावत् सांशात् तालाद्विजोत्तम ॥ Paus_40.58 ॥ यथाभिमत उच्छ्रायसिद्धये ऽभिमताप्तये । भूयो भूयोन्नतिं कुर्यात् प्रादुर्भावाकृतेर्वशात् ॥ Paus_40.59 ॥ प्रयोजनवशाच्चापि महत्त्वं बिम्बकर्मणि । विहितं क्रमशश्चैव स्वस्वमानादिना सह ॥ Paus_40.60 ॥ तथा फलवशाच्चैव विज्ञेयं हि फलार्थिना । निष्कामानां च कथितं सर्वं सर्वफलाप्तये ॥ Paus_40.61 ॥ मानतो बहुधा प्रोक्तम् इत्येवं प्रतिमागणम् । धातुमृच्छैलदारूत्थं यथासंपत्तितो द्विज ॥ Paus_40.62 ॥ अधिरुध्य स्ववृक्षोत्थभिन्नैर् अवयवस्थितिः । वर्णकैः समवेता(?तै)श्च बद्धैः शस्त्राम्बरादिकैः ॥ Paus_40.63 ॥ भिन्नैः स्नाय्वस्थिमांसाद्यैर्जीवानां विग्रहं यथा । मन्त्राणाम् एवम् अब्जोत्थ व्यक्तिर्धात्वादिकी स्मृता ॥ Paus_40.64 ॥ अप्रबुद्धैः प्रबुद्धैर्या चतुर्वर्गफलाप्तये । पूज्यते विविधैर्भोगैर् अन्तः संपूजनाद् बहिः ॥ Paus_40.65 ॥ चित्रशैलमयीं मुक्त्वा प्रतिमां महतीं च याम् । मृद्धातुदारुजं विप्र घटते कथम् अन्यथा ॥ Paus_40.66 ॥ प्रमाणपरिशुद्धैस्तु भिन्नैर् अवयवैर् विना । एतावत् प्रतिमां विप्र मानमात्रम् उदाहृतम् ॥ Paus_40.67 ॥ भक्तिश्रद्धापराणां च पूजार्थं हि चलाचलम् । तत्रायतनतीर्थानां यात्रायां गमने चला ॥ Paus_40.68 ॥ प्रतिमाप्रयतानां च दद्याद् दोषदिकं विना । पूजितामुष्मिकीं सिद्धिम् ऐहिकीं च प्रयच्छति ॥ Paus_40.69 ॥ अतो bhinnÃsanÃrƬhà स्वाश्रमे स्वाश्रमान्तरे । तस्माच्चलानाम् अर्चानां भिन्नं पीठं शुभप्रदम् ॥ Paus_40.70 ॥ चलस्थिरविभागेन विहितं सर्वम् एव हि । मृण्मया लेशतः प्रोक्ताः प्रान्तपीठास्तु केवलाः ॥ Paus_40.71 ॥ इदानीं सविशेषेण वक्ष्ये भङ्गासनात्तु वै । सांप्रतं भद्रपीठानां दारुजानां च लक्षणम् ॥ Paus_40.72 ॥ व्यापकं हि यद् अन्येषां शैलहेमादिकात्मनाम् । द्विषट्काङ्गुलमानाच्च द्विहस्तान्तं महामते ॥ Paus_40.73 ॥ कुर्याद् अङ्गुलवृद्ध्या तु भद्रपीठगणं शुभम् । त्रिविधैर् अङ्गुलैः प्राग्वद् यथाभिमतलक्षणैः ॥ Paus_40.74 ॥ द्विदशाङ्गुलपर्यन्ताः सर्वे संक्षिप्तलक्षणाः । सर्वैकहस्तनिष्ठास्तु मध्यमानाः प्रकीर्तिताः ॥ Paus_40.75 ॥ अत ऊर्ध्वं द्विहस्तान्ता मानतो वितताः स्मृताः । आद्यार्चा क्रमशो विद्धि प्राधान्यं चोत्तरोत्तरम् ॥ Paus_40.76 ॥ फलाधिक्येन सह वै अर्घ्यपुष्पादिनार्चनात् । सप्रणालाश्चतुष्पादाः सर्वे सद्रचनान्विताः ॥ Paus_40.77 ॥ एकपादाम्बरस्था ये बोद्धव्याः पार्थिवैर्विना । प्रनालरहितास्ते वै पादगात्रविभूषिताः ॥ Paus_40.78 ॥ दर्पणोदरवत् कार्याः परिशिष्टा महामते । मुक्तामालासमोपेतैर् अर्धचन्द्रैः सदर्पणैः ॥ Paus_40.79 ॥ कर्णिकाविततोपेतैः कर्णिकाकमलच्छदैः । हंसैर्विद्याधरैश्चापि संयुक्तैर् अन्तरान्तरा ॥ Paus_40.80 ॥ यथा शोभानुरूपेण एवं संपाद्य सांप्रतम् । बाहुल्यं भद्रपीठीयं प्रणालेनोपशोभितम् ॥ Paus_40.81 ॥ तदाराध्यस्य वै कुर्याद् उत्तरेण तु सर्वदा । स्वात्मनो दक्षिणे भागे तल्लक्षणम् अथोच्यते ॥ Paus_40.82 ॥ विस्तृते भद्रपीठस्य तृतीयांशेन मध्यतः । पूर्वोद्दिष्टेन दैर्घ्येण श्लक्ष्णं वा रचनान्वितम् ॥ Paus_40.83 ॥ प्रोल्लसन्तं यथा भाति स्नानाभं (?म्भः) निखनेत् ततः । समांशेनाग्रतो भागैर्विभज्य सुसमैस्त्रिभिः ॥ Paus_40.84 ॥ मूलतः कण्ठदेशाद् द्वौ भागौ बाह्याद् विशोध्य च । त्रिधाग्रं मूलतः कृत्वा मध्यमं व्रजनिर्गतम् ॥ Paus_40.85 ॥ जलोपभोगकान्तो ऽपि विद्धि भागद्वयोपरि । रचनोपर्युदुद्दिष्टा कार्या कर्माणिनी ? च सा ॥ Paus_40.86 ॥ मकराननरूपा सा त्याज्या कापिललक्षणा । तृतीयांशेन विस्ताराद् भूगतः साङ्घ्रिसन्ततिः ॥ Paus_40.87 ॥ समुद्गता न वै कुर्याद् बाहुल्यरचनान्विता । सर्वतो भद्रबिम्बैव मध्यतो गात्रकान्विता ॥ Paus_40.88 ॥ भूषयेद् गात्रदेशेभ्यः पुष्पैः पत्रैस्तु साङ्कुरैः । bhavecchaÓikalÃkÃralächanai÷ स्वधियाथवा ॥ Paus_40.87 ॥ कुर्यात् तदुत्तरे पद्मं सचक्रं केवलं तु वा । आनतं तं बहिः कुर्याद् आभोगं वाननं महत् ॥ Paus_40.90 ॥ तदाननं तथेशान्ये भागान्तेन सुसंयुतम् । विधेयं च तथाभोगं दक्षिणावर्तलक्षणम् ॥ Paus_40.91 ॥ संनिवेशम (?न) तःस्वाङ्गं गात्र[मध्यान्तटगैः सह । न च प्रासादभद्रं च एकाग्रम् अवधारय ॥ Paus_40.92 ॥ अर्धेनार्ध्याच्च पीठात् तु विस्तीर्णं पृष्ठदेशतः । विधेयं चतुरश्रं तु सुवृत्तं वामभागतः ॥ Paus_40.93 ॥ बाहुल्यवन्तं बाहुल्यात् तस्मिं[श्चैव] शिरो न्यसेत् । स्तम्भं सुवृत्तं विहितं श्लक्ष्णं वा चतुरश्रकम् ॥ Paus_40.94 ॥ अष्टाश्रम् अथवा रम्यरचनारचितं तु वा । बाहुल्यात् त्रिगुणाद् दीर्घं विहितं स्तम्भवेष्टनम् ॥ Paus_40.95 ॥ latÃvitÃnapatrìhyair वनैर् उपवनैः सह । ध्यानासक्तैर्मुनीन्द्रैस्तु वेदाध्ययनतत्परैः ॥ Paus_40.96 ॥ शङ्खचक्रगदापद्ममूर्तामूर्तैर्महामते । साक्षसूत्रकरैर्वापि सिद्धेस्तु भगवन्मयैः ॥ Paus_40.97 ॥ इत्येषां रचनां कुर्याद् अपरां वाब्जसंभव । प्रफुल्लपद्मैरापूरात् कर्णिकाकेसरान्वितैः ॥ Paus_40.98 ॥ उपर्युपरि saæmƬhai÷ कर्मभिस्त्वेवमेव वा । स्रग्दण्डवद् विधेयं वा नालं भद्रासनीयकम् ॥ Paus_40.99 ॥ पृष्ठदेशे तु यद् भक्तं वृत्ताद्यं परिकल्पितम् । चक्राधारस्वभावेन ऊर्ध्ववक्त्राम्बुजात्मना ॥ Paus_40.100 // नीत्वा तद् बाह्यतः कुर्याच्चक्रं सर्वाङ्गचिह्नितम् । चतुर्भिः कूर्मवत् कुर्यात् स्तंम्भम् आधारम् उत्तमम् ॥ Paus_40.101 // समत्वेनासनीयस्य विस्तारस्य महामते । विस्तारं तस्य तेनैव सार्धेन विहितस्तु वै ॥ Paus_40.102 // माहेन्द्रमण्डलाकारं वृत्तं वा वसुधावने । समं वा मस्तकोद्देशाद् अनुपातेन संकटम् ॥ Paus_40.103 // त्रिभागं समतुल्यं वा बुध्नदेशाच्च विस्तृतेः । समापाद्यैव संस्कृत्य प्राग्वद् वै भवनान्वितम् ॥ Paus_40.104 // संनिधीकृत्य मन्त्रेशं मन्त्रं मोक्षाप्तये तु वै । यष्टव्यं परया भक्त्या स्वशक्त्या वा फलाप्तये ॥ Paus_40.105 // महता विभवेनैव साधकैः स्वगृहस्थितैः । एते भेदास्य विहिता अष्टाश्राः कमलोद्भव ॥ Paus_40.106 // षडश्रा वर्तुलाश्चापि चतुरस्रा अथापि वा । स्वदलेन समोपेतं चतुरश्रस्य कल्पयेत् ॥ Paus_40.107 // तदास्य सत्त्वसिद्ध्यर्थं सर्वदैवं महामते । विभवानुगुणेनैव प्रोक्तमानात् तु साधितम् ॥ Paus_40.108 // रचनासंनिवेशेन समभ्यूह्य समाप्य वै । इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां भद्रपीठलक्षणं नाम चत्वारिंशो ऽध्यायः ॥ (समुदितश्लोकसंख्या 109) ____________________________________________________________________________________________ अथ एकचत्वारिंशो ऽध्यायः पौष्कर उवाच --- उक्तमार्गेण चोद्दिष्टं मान्त्रं संस्थापनं तु वै । यथावद् उक्तं तद् अहं ज्ञातुम् इच्छामि सांप्रतम् ॥ Paus_41.1 ॥ श्रीभगवानुवाच --- नृणाम् आराधकानां तु मन्त्रैकनिरतात्मनाम् । मन्त्राकृतेः प्रबुद्धस्य गुप्तं कृत्वार्चनं हितम् ॥ Paus_41.2 ॥ अथ दार्वादिकानां तु धातूत्थानां समाहितः । रचनासंनिवेशं च सस्तंभानां निबोधतु ॥ Paus_41.3 ॥ तथा स्तंभविमुक्तानां भूभागाङ्घ्रिनिवेशिनाम् । बाहुल्यं च स्वविस्तारात् तृतीयांशसमं स्मृतम् ॥ Paus_41.4 ॥ प्रणालं तत्समं दैर्घ्याद् विस्तृतेर्वार्धसंमितम् । विभज्य सुसमैर् भागैर् अधमं बलवत्पुरा ॥ Paus_41.5 ॥ स्वल्पा द्वादशसंख्यैस्तु मध्यमास्तु द्विसप्तकैः । द्विर् अष्टसंख्यैर् विततास्तत्राद्यानां तु मध्यतः ॥ Paus_41.6 ॥ विधेयं षड्भिर् अंशैस्तु पीठं श्लक्ष्णं समं शुभम् । सुवृत्तं चतुरश्रं वा स्वपद्मं केवलं त्वथ ॥ Paus_41.7 ॥ चक्राम्बुरुहयुक्तं वा तदुच्छ्रायं विधीयते । अर्धभागेन बाहुल्यात् तत्सार्धं सकजस्य च ॥ Paus_41.8 ॥ समं सचक्रपद्मस्य तयोः पूर्वोक्तलक्षणम् । विहितं किन्तु विप्रेन्द्र चतुरश्रस्य कल्पयेत् ॥ Paus_41.9 ॥ कोणेषु शङ्खनिर्माणं शङ्खाद्यं वा चतुष्टयम् । वर्तुलस्य न ते कार्यास्तथैव कमलोद्भव ॥ Paus_41.10 ॥ चक्रपद्मवियुक्तस्य चतुराश्राश्रयस्य च । यदुक्तं चक्रपद्माभ्याम् अर्धे तुङ्गत्वम् अब्जज ॥ Paus_41.11 ॥ न केवलस्य विहितं मन्त्रास्पदस्य च । तद् अब्जं निखनेन्मध्याद् द्व्यंशं द्व्यंशं समन्ततः ॥ Paus_41.12 ॥ खातं भागं समं चैव सार्धं दैर्घ्याद् विधीयते । जलाश्रयं तु परितः खाताद् भङ्गसमं बहिः ॥ Paus_41.13 ॥ सोपवीतं च विहितम् अन्तरेखाश्रयस्थिते । द्वादशांशकृतानां च इत्येषाम् अंशकल्पना ॥ Paus_41.14 ॥ विहिता këÂhavargÃïÃæ शैलजानाम् अपि द्विज । भङ्गाद् विभक्तिभिर्भागैर्मात्रं यत्कल्पितं पुरा ॥ Paus_41.15 ॥ तन्मध्ये मुनिभिर्भागैः सर्वं पूर्वोक्तम् आचरेत् । भागद्वयं द्वयं चैव परितो निखनेत् क्रमात् ॥ Paus_41.16 ॥ जन्माश्रयं तु भागेन सार्धेन परितः स्मृतम् । ततोर्ध्वम् उक्तमानं यत् तत्र तद् विहितं तु वै ॥ Paus_41.17 ॥ विभज्य तत् षोडशधा मध्ये bhÃgëÂakena वै । विधेयम् अखिलं प्राग्वद् भागात् पादेन वै सह ॥ Paus_41.18 ॥ परितो निखनेद् द्रोणीं ब्रह्मन् भागद्वयेन तु । जलाश्रयं तु विहितं पादोनेन द्वयेन वा ॥ Paus_41.19 ॥ आपाद्य चक्रं प्रागुक्तं कमलाद्यं यथोदितम् । नवपद्ममयीं कुर्यात् संस्थितिं चार्चने विभोः ॥ Paus_41.20 ॥ यथायथा च विस्तारं समभ्यूह्य तथातथा । आदाय खातपूर्वेभ्यो मध्यदेशे तु योजयेत् ॥ Paus_41.21 ॥ विभक्तं भवते येन क्षेत्रं चेद् अम्बुजस्य च । नवानाम् अपि पद्मानाम् अथ मन्त्रवराश्रितम् ॥ Paus_41.22 ॥ पद्मं साधारणाज्जालं युज्यते ऽभ्यर्चितं यथा । इति विस्तीर्णभागानां विभागं हि यथोदितम् ॥ Paus_41.23 ॥ कृत्वाथ रचयेद् यत्नाद् बाहुल्यं मेखलादिकैः । जलाश्रयसमेनादौ तद् उद्देशात् क्रमेण तु ॥ Paus_41.24 ॥ शोधयित्वानुपादेन बाहुल्यं दिक्चतुष्टयात् । त्रिचतुः पञ्च वा षड् वा ततः पुच्छाश्रितेर् भजेत् ॥ Paus_41.25 ॥ त्रिधा विभक्तं सोष्णीषं सपद्मं मेखलात्रयम् । चतुर् विभक्तेनोष्णीषं mekhalëaÂkamadhyagam // Paus_41.26 // कुर्याद् वै किङ्किणीजालद्वयेन नलिनीं शुभाम् । मुनिभक्ते तु बाहुल्ये षोढा कमलसंभव ॥ Paus_41.27 ॥ भागेनोष्णीषवर्गं तु श्लथगात्राग्रवद् भवेत् । तदधः शुक्तिकाकारं सूत्रं छिन्नं विधीयते ॥ Paus_41.28 ॥ अधस्ताच्छुक्तिभागस्य वृत्तं कुर्यात् सकर्णिकम् । वृत्तासनं च विहितं चतुरश्रं समन्ततः ॥ Paus_41.29 ॥ तदधस्त्रितयं कुर्यान्मेखलानां सुलक्षणम् । सपादाश्चोक्तपादेभ्यः किञ्चित्किञ्चिद् यथाक्रमम् ॥ Paus_41.30 ॥ स्थितिरन्तरसूत्रीया विभागजननी हिता । सन्त्यज्योष्णीषपीठांशं गरुडं च k­täjalim ॥ Paus_41.31 // स्ववक्त्रेणापरेणैव युक्तं पाणिद्वयेन तु । कुर्यात् पूर्वापराभ्यां वा मन्ये भद्रासनस्य च ॥ Paus_41.32 ॥ गंगायमुनयोर् मध्ये वरुणं यादसां पतिम् । मध्यतस्तद् उदग्भागे भद्रपीठस्य कल्पयेत् ॥ Paus_41.33 ॥ पार्श्वद्वये प्रमाणस्य समुद्रं रत्नपात्रधृत् । विधेयं सौम्यमूर्तिं च दिव्यैर् जलचरैः सह ॥ Paus_41.34 ॥ दिक्चतुष्कम् अतः शेषम् आपूर्यं किङ्किणीगणैः । द्रव्यजे चलबिम्बे वा अङ्गुलैः परिनिर्मिते ॥ Paus_41.35 ॥ अथोर्ध्वं तु नृपादीनां हितं नानानिवेशनम् । महाधनानां चान्येषां शुभेप्सूनां च कीर्तये ॥ Paus_41.36 ॥ नानाधर्मप्रतिष्ठानं तत्र तावत् समाचरेत् । राजा वा साधकश्चान्यो लोकदं स्वर्गदं हि यत् ॥ Paus_41.37 ॥ वृषोत्सर्गफलेनाशु निवृत्तिं तस्य कर्मणः । कृत्वा तदनु वै कुर्याद् हरेः संस्थापनं पुनः ॥ Paus_41.38 ॥ विशेषकर्मनिचयं प्रत्यस्तम (? मे) ति यत्र वै । संकल्पाद् एव नाधर्ममाजीवम् अभिविन्दति ॥ Paus_41.39 ॥ सम्यक् समाप्तो येनैव तेनान्यस्मिन् हि जन्मनि । विवेकजं परं ज्ञानम् आप्नुयान्मोक्षसिद्धिदम् ॥ Paus_41.40 ॥ नान्येन कर्मणा यस्माद् विषकीर्णेन कर्मणा । जायते परया शान्तिर्धर्मवश्यो ऽक्षयप्रदः ॥ Paus_41.41 ॥ पौष्कर उवाच --- नानाधर्मप्रतिष्ठानं लोकानां हितकाम्यया । ज्ञातुम् इच्छामि भगवन् त्वत्तः संदेहशान्तये ॥ Paus_41.42 ॥ श्रीभगवानुवाच --- पञ्चायतनूपर्वं प्राक् कृत्वा देवालयं शुभम् । कामनारहितेनैव चेतसा विमलेन तु ॥ Paus_41.43 ॥ धर्मार्थम् आश्रितं तस्मिन् पुरं कुर्याद् द्विजास्पदम् । सर्वलोकेषु सामान्यं सर्वदोषक्षयङ्करम् ॥ Paus_41.44 ॥ सर्वधर्मोत्तमं चैव सर्वदा सर्वकामदम् । प्रवरं पञ्चकालज्ञसमूहं भगवन्मयम् ॥ Paus_41.45 ॥ षट्कर्मनिरतं चापि त्रयीधर्मपरायणम् । ज्ञातिशुद्धं परिज्ञाय निर्द्वन्द्वं च परस्परम् ॥ Paus_41.46 ॥ दाशाग्निहोत्रसंयुक्तं वेदाध्ययनतत्परम् । नदीशैलवनोपेते दुष्टप्राणिविवर्जिते ॥ Paus_41.47 ॥ sasyaÓÃliphalìhye तु स्निग्धशष्पसमाकुले । स्वादुतोयप्रदे देशे सुप्राकारविभूषिते ॥ Paus_41.48 ॥ तम् आसाद्य शुभं तत्र पूजयित्वा जगत्प्रभुम् । ततः स्नात्वानुलिप्तं च वस्त्रालंकारभूषितम् ॥ Paus_41.49 ॥ ताम्रशासनपूर्वं तु ब्राह्मणं विनिवेश्य च । आसनेषु समूहन्तं पाद्यार्ध्यकुसुमैर् यजेत् ॥ Paus_41.50 ॥ तं च धूपैः सुगन्धैश्च ताम्बूलेन महामते । यथाक्रमोपदिष्टेषु दद्यात् पाणौ कुशोदकम् ॥ Paus_41.51 ॥ द्वादशाक्षरमन्त्रेण प्रमाद्यम् इति पाठयेत् । प्रतिष्ठासीति वै साम कुर्याद् वै प्रार्थनां ततः ॥ Paus_41.52 ॥ यथावद् अर्चनीयश्च मदनुग्रहकाम्यया । स्वगृहे पुण्डरीकाक्ष स्वकुलोत्थेन कर्मणा ॥ Paus_41.53 ॥ सहसद्धर्मचारिण्या व्यक्तवेद्यां यथागमम् । समिदादीनि चाग्नीनाम् अग्नेर्वा शक्त्यपेक्षया ॥ Paus_41.54 ॥ त्रैकाल्यमा च कर्तव्यं स्वधर्मः परिपाल्यताम् । प्रवेशं न समापन्ना दा (? d दा) तव्यं पापकर्मणाम् ॥ Paus_41.55 ॥ संस्कार्या स्वसुताः कन्या भृत्यामात्याः स्ववंशजाः । वैष्णवेन विधानेन कार्यास्ते भगवन्मयाः ॥ Paus_41.56 ॥ आ मुहूर्तात् तु वै ब्राह्माद् यावदादित्यदर्शनम् । स्नानपूजाजपस्तोत्रपाठैः संध्यां समाचरेत् ॥ Paus_41.57 ॥ यागसाधनभोगानाम् उपार्जनम् अनन्तरम् । ततः स्नानं तु विधिवद् यथोक्तं विधिना हितम् ॥ Paus_41.58 ॥ सायम् आभूतशुद्धिं च अन्तर्यागम् अनन्तरम् । यथोक्तविधिना चाथ कुर्याद् आराधनं बहिः ॥ Paus_41.59 ॥ ततो ऽग्निहवनं चैव क्रियां पैत्रीम् अनन्तरम् । बलिदानं च भूतानाम् अतिथीनाम् अथार्चनम् ॥ Paus_41.60 ॥ बन्धुभृत्यसमोपेतम् आत्मयागम् अनन्तरम् । ऋक्सामपूर्वं स्वाध्यायम् इतिहासादिचिन्तनम् ॥ Paus_41.61 ॥ आचर्तव्यं समाधानं स्वहृत्पद्मान्तरे ततः । त्रयोदशाङ्गम् इत्युक्तम् आह्निकं भगवन्मयम् ॥ Paus_41.62 ॥ कार्यं वै प्रत्यहं भक्त्या क्षीयमाणे क्षपागमे । संन्यासम् आचरेद् भूयः कुर्याद्ग्रहणम् अस्य वै ॥ Paus_41.63 ॥ देशिकेन्द्रमुखेनैवम् आज्ञातुं गृहमेधिनाम् । दत्त्वा निर्गत्य वै तत्र कर्ता कुर्यात् प्रदक्षिणम् ॥ Paus_41.64 ॥ इति ब्रह्मप्रतिष्ठानं विधानं कथितं च ते । वैष्णवीयैः पालनीयं नृपेन्द्रैश्च स्वसिद्धये ॥ Paus_41.65 ॥ स्वसिद्धान्तप्रतिष्ठानम् अथेदानीं निबोधतु । मठम् आयतने कृत्वा वृत्तिपूर्वम् अकृत्रिमम् ॥ Paus_41.66 ॥ वणिक्कुटुम्बभृतकैर्युक्तं दासगणेन तु । वाप्यो घरट्टजा[लिटन्यः सह वातायनैः स्थिताः ॥ Paus_41.67 ॥ तत्रान्नं व्यञ्जनोपेतं भक्ष्यकान्नादिकं बहु । विविधं साधयित्वां प्राक् स्नात्वा तु गुरुणा सह ॥ Paus_41.68 ॥ द्वादशाक्षरपूर्वैस्तु मन्त्रैर् न्यस्ततनुः सुधीः । अर्चयित्वा जगन्नाथं परमेश्वरम् अच्युतम् ॥ Paus_41.69 ॥ अभ्यागतान् समाहूय ब्राह्यणान् वेदपारगान् । इदं तद् अमृतं चान्नम् इदमायुः प्रजापतिः ॥ Paus_41.70 ॥ इदं विष्णुरिदं प्राणम् इदं जीवम् इदं परम् । सर्वसत्त्वहितार्थं च अनुयागं प्रतिष्ठितम् ॥ Paus_41.71 ॥ पञ्चभूतजगद्योनेर् अन्नमूर्ते जनार्दन । आ भूतसंप्लवं कालं भव सन्निहितस्त्विह ॥ Paus_41.72 ॥ चोदयेद् ऋङ्मयान् प्राग्वत् सामज्ञाद् द्वे परे श्रुती । गुरुर् अभ्यर्थनीयश्च सकुटुम्बेन वै पुरा ॥ Paus_41.73 ॥ अभ्यागतगणेनापि सह चान्यैः परेण तु । योक्तव्यं पालनीयं च मदनुग्राह्यया धिया ॥ Paus_41.74 ॥ तर्पयेत ततो ऽन्नेन अन्नाद् अर्चार्चितेन तु । समूहम् उपविष्टं तु उच्छिष्टं शोधयेत् ततः ॥ Paus_41.75 ॥ यायात् प्रदक्षिणीकृत्य अभ्यागतगणं ततम् । इदम् अन्नप्रतिष्ठानम् उक्तम् अच्युतभाविनाम् ॥ Paus_41.76 ॥ ज्ञानप्रतिष्ठानम् (77-143) परम् उद्धरणोपायं तथाखिलसुखप्रदम् । अथ ज्ञानप्रतिष्ठानम् इदानीम् अवधारय । यत्कृत्वा जायते ज्ञानं विवेकसहितं हि यत् ॥ Paus_41.77 ॥ परिशुद्धान् समुच्चित्य पञ्चरात्रीयसञ्चयान् । सदागमादिकान् कृत्स्नान् वेदेवदाङ्गसंयुतान् ॥ Paus_41.78 ॥ स्मृतिस्मृत्यन्तरोपेतान् इतिहाससमन्वितान् । आन्वीक्षकीभिर् विद्याभिः सशब्दाख्याभिसंवृतान् ॥ Paus_41.79 ॥ नदी (? न्दि) नागरकैर्वर्णैविविधान् वर्णसंचयान् । पूरयित्वा विनिक्षिप्य संपुटेष्वक्षयेषु च ॥ Paus_41.80 ॥ ग्रथयित्वासिताद्येन सूत्रेण सुदृढेन तु । सुस्थिरे सुप्रसिद्धे च नृपनागरसेविते ॥ Paus_41.81 ॥ द्विजोषितेभ्यः संकीर्णे सत्समूहेन पालिते । समीपे ऽश्ममयं वेश्म लोहयन्त्रसमन्वितम् ॥ Paus_41.82 ॥ सकवाटार्गलोपेतं सुधाधवलितं शुभम् । कञ्जस्थया वागीश्वर्या भूषितं चित्रभूषया ॥ Paus_41.83 ॥ शङ्खचक्रगदापद्मकरप्रोद्यतया तया । प्रोद्वहन्त्याक्षमालां तु शास्त्रसञ्चयहस्तया ॥ Paus_41.84 ॥ वरदाभयदायिन्या सिद्धाद्यैर्वान्तया परैः । ततः प्राग्वत् कृतन्यासः शुक्लाम्बरधरः शुचिः ॥ Paus_41.85 ॥ लोहयन्त्रायने तस्मिन् प्रणवाधिष्ठिते ऽर्चिते । यथाक्रमं समारोप्य शास्त्रसंग्रहपुस्तकान् ॥ Paus_41.86 ॥ पूजितांस्तु समालब्धान्नेत्रवस्त्रैस्तु वेष्टितान् । द्वादशाक्षरमन्त्रेण पूजयित्वा पठेद् इदम् ॥ Paus_41.87 ॥ विशुद्धज्ञानदेहाय विष्णवे परमात्मने । सुप्रतिष्ठितम् अक्षय्यं तिष्ठ शास्त्रात्मनेह वै ॥ Paus_41.88 ॥ अज्ञानाम् उपकारार्थं प्रबोधजननाय च । मुक्त्वा त्वामेवम् अक्षय्यं क्षयवन्तो ऽमरादयः ॥ Paus_41.89 ॥ उक्त्वैवम् अर्चयेद् भूयो वेदवेदान्तविग्रहम् । सदागमाद्यैर्भगवत्पुराणाद्यैर् अलंकृतम् ॥ Paus_41.90 ॥ प्रत्यहं परया भक्त्या विद्यापीठस्य चाग्रतः । शब्दब्रह्ममयं पीठं भद्रपीठे पुरोदिते ॥ Paus_41.91 ॥ नियुक्तं चार्चने कुर्याद् अप्रमत्तं द्विजोत्तम । ततः प्रदक्षिणीकृत्य धूपं दत्त्वा क्षमापेयत् ॥ Paus_41.92 ॥ सञ्चारदाने ऽर्थिनां च संचयं तत्र संचयेत् । शासनावनिबन्धां च तस्य वृत्तिं सुपुष्कलाम् ॥ Paus_41.93 ॥ कृत्वा तच्छासनं दद्याद् ज्ञानकोशानुपालने । तस्मिन् देवगृहे पश्चाद् ब्रह्मचारींस्तु पाठयेत् ॥ Paus_41.94 ॥ मन्त्रद्वयं पुरोद्दिष्टं स्वयं baddhäjali÷ पठेत् । अज्ञानतिमिरान्धानां जनानाम् अविवेकिनाम् ॥ Paus_41.95 ॥ शास्त्रपीठप्रतिष्ठानात् ज्ञानम् एति च निर्मलम् । एतस्माद् उत्थितेनैव फलेन महता हरिः ॥ Paus_41.96 ॥ प्रीतिम् आयातु परमां फलं मे नोपयुज्यते । विद्यापीठप्रतिष्ठानम् इदं सम्यक् प्रकाशितम् ॥ Paus_41.97 ॥ फलार्थिनां ज्ञाननिष्ठं फलं यच्छति चेप्सितम् । वापीकूपतटाकानाम् आरामाणां च मोक्षणम् ॥ Paus_41.98 ॥ प्रतिष्ठापनपूर्वं च स्वर्गदं हि फलार्थिनाम् । कर्मसन्यासिनां विष्णोस्तत्पुनस्तत्पदप्रदम् ॥ Paus_41.99 ॥ कारणं जगताम् ईशो भूतः सर्वेश्वरो ऽच्युतः । शब्दात्मिकाम् अमूर्तां च ज्ञानकर्मात्मलक्षणाम् ॥ Paus_41.100 // समासाद्य स्वरूपेण जगत्याम् अवतिष्ठते । तन्मयं देहम् आश्रित्य यत्सत्याह्लादम् उत्तमम् ॥ Paus_41.101 // सामराणाम् ऋषीणां च मनुष्याणां महामते । एवं नानारसमयीं शक्तिं विटपविग्रहाम् ॥ Paus_41.102 // दावानलस्थस (?प्र) करीं नानाव्यक्तमयैः स्वरैः । प्रवालपत्रकुसुममारुताम्बुविमिश्रितैः ॥ Paus_41.103 // अजङ्गमां पादपाख्यां पत्रपुष्फलप्रदाम् । मूर्तिं देवोपवरणीं भूमिं वै प्रथमांशकाम् ॥ Paus_41.104 // अपरां जङ्गमां मूर्तिं सौरभं संश्रितास्पदाम् । ततस्तद् उत्थितैस्तावत् पञ्चौपनिषदात्मकैः ॥ Paus_41.105 // मन्त्रितैः पञ्चभिर्मन्त्रैर्गोमयाद्यैर् यथाक्रमम् । सह ऋक्सामपूर्वैस्तु कुशोदकसमन्वितैः ॥ Paus_41.106 // शुद्धये ऽपि च तत्खातं पर्युक्ष्य परितः पुरा । नयेत् पावनतां पश्चाद् अम्बुना परिपूरिताम् ॥ Paus_41.107 // क्ष्मागतेनाथवाद्ये(?प्ये)न को (? कौ) पेनाल्पेन वा द्विज । अक्षारेण सुतोयेन सांप्रतं शीतलेन च ॥ Paus_41.108 // संभवे सति हे(?है)मेन देशकालवशाद् अपि । क्रीतेन ताटकीयेन पल्लवे(?ष्वने)नोद्धृतेन वा ॥ Paus_41.109 // गोब्राह्मणानां सांमूल्यं (? मुख्यं) गत्वा शतपदादिकम् । खातमध्ये विनिक्षिप्य स खातो विततो महान् ॥ Paus_41.110 // बहुकाले जलस्थायी यथाभिमतविस्तृतः । कार्यो वै सर्वदिक्सेव्यो ऽनवस्था जायते यथा ॥ Paus_41.111 // कुलस्त्रीजनवृद्धानां स्नेहम् आहरतां भृशम् । धनुर्द्वयसमं कुर्यान्निम्नत्वेन तु सर्वदा ॥ Paus_41.112 // सार्धकार्मुकतुल्यं वा एकज्यानिष्ठमेव वा । धनुर्द्वयात् समारभ्य यावद् धनुःशतं तु वै ॥ Paus_41.113 // विहिते खातविस्तारे ह्यत ऊर्ध्वं यथा च ते । तत्पार्थिवं च वायव्यं सौम्यम् आग्नेयमेव च ॥ Paus_41.114 // चतुरश्रायतं चैव आपाद्य शुभलक्षणम् । समूभागवशाच्चैव पदवीगणभूषितम् ॥ Paus_41.115 // वृक्षवल्लीगणोपेतं ÓìvalasthalabhÆ«itam / पाथिकावासकैर्युक्तं तथा विश्रामतोरणैः ॥ Paus_41.116 // एवं कृत्वा यथोद्दिष्टं यत्र गोविग्रहक्षितौ । अवधार्य च सन्धार्य खातह्रासं च कुर्वती ॥ Paus_41.117 // कालं प्रवृत्तिपर्यन्तं तर्पयन्ती च तज्जलम् । एवं संस्कृत्य च ततः प्राग्भागम् अपि वीक्षयन् ॥ Paus_41.118 // प्रत्यग्भागस्थितः कर्ता गुरुणा ब्राह्मणैः सह । तदुद्धृतेनाम्भसाथ अथवान्येन सांप्रतम् ॥ Paus_41.119 // मृदा गोमययुतया तत्कालं लेपयेत् स्थलम् । द्वादशार्णेन गायत्र्या साम्ना वै वासुधेन तु ॥ Paus_41.120 // पूर्वदक्षिणसौम्यानां दिग्भागानां यथाक्रमम् । होमार्थम् ऋग्यजुःसामपाठकान् विनिवेश्य च ॥ Paus_41.121 // स्थलेषु वालकीयेषु कुण्डेषु सुशुभेषु वा । द्वादशाक्षरमन्त्रेण कृतन्यासस्वकेन वा ॥ Paus_41.122 // मृत्पिण्डम् एकम् आदाय स्वातमध्यात् तु पात्रकम् । कौशेयकुसुमोपेते आसने विनिवेश्य च ॥ Paus_41.123 // तोयपूर्णं तदूर्ध्वे तु कलशं käcanodaram । वस्त्रेण वेष्टितं सम्यक् कुङ्कुमाद्यैर् विलेपितम् ॥ Paus_41.124 // पुष्पस्रङ्मञ्जरीदूर्वादर्भबीजफलोदकम् । सितोपवीतम् आशुभ्रं नेत्रम् उष्णीषभृन्न्यसेत् ॥ Paus_41.125 // पार्थिवेन च शून्येन जीवयुक्तेन भावयेत् । सबिन्दुनामये(?ले)नाथ सामृतेनाच्युतं विभुम् ॥ Paus_41.126 // नारायणं परां मूर्तिम् उत्थितां मधुरध्वनेः । पद्ममन्ते नियोक्तव्यम् अस्य बीजत्रयस्य च ॥ Paus_41.127 // नारायणाय भगवंस्ततो भूतात्मने नमः । स्नानपूर्वं प्रतिष्ठानम् आचर्तव्यं यथाविधि ॥ Paus_41.128 // द्वादशाक्षरमन्त्रेण athavëÂÃk«areïa तु । षडक्षरेण संपाद्य पूर्णान्ता हवनक्रिया ॥ Paus_41.129 // अर्चयित्वा यथाशक्ति गुरुपूर्वान् द्विजोत्तमान् । समादायाथ कलशं पूर्णं पल्वलजं हि यत् ॥ Paus_41.130 // कर्ता विनिक्षिपेत् पूर्वं मृत्पिण्डं पुष्करोदरे । कलशोदकम् उत्कीर्य इमं मन्त्रम् उदीरयेत् ॥ Paus_41.131 // आमूर्ते भगवन् नाथ वासुदेवामृतात्मने । आचन्द्रतारकं कालं तिष्ठ त्वं सुप्रतिष्ठितम् ॥ Paus_41.132 // mÃmakasyäjasà त्राणं नाथ सानुगसंयुतान् । देवान् पितॄन् ससाध्यांश्च भूतान्याप्यायिता सदा ॥ Paus_41.133 // फलेन तु इहोत्थेन यातु प्रीतिं परां भवान् । तृप्तिर्भवतु भूतानां त्रैलोक्योदरवर्तिनाम् ॥ Paus_41.134 // इत्युक्त्वा पाठयेत् साम ध्रुवाद्यौ ऋङ्मयांस्ततः । प्रतिष्ठासीति वै साम सामज्ञान् ब्राह्मणोत्तमान् ॥ Paus_41.135 // पूजनैर् विविधैः पश्चात् तदुत्थेन तु साम्भसम् । तर्पयेद् ब्राह्मणान् सर्वान् खातकर्तॄन तथाखिलान् ॥ Paus_41.136 // प्रसाद्य दानपूर्वेण देशिकान् विभवे सति । दीनानाथांस्तथा भृत्याननन्तफलसिद्धये ॥ Paus_41.137 // सुवर्णवसुधादानं यथाशक्त्या समाचरेत् । कन्यादानं वृषोत्सर्गं पितृश्राद्धपुरःसरम् ॥ Paus_41.138 // वधबन्धोत्थितं दोषं धनदण्डोत्थितं च यत् । विचारणीयं लोकानाम् अर्थयित्वा नरेश्वरम् ॥ Paus_41.139 // किन्तु वी (?वि) ध्यन्तरम् इदं विहितं सति संभवे । प्रधानफलवृक्षं तु अश्वत्थविटपं तु वा ॥ Paus_41.140 // आरामसंप्रतिष्ठायां संस्कृत्य स्नानकर्मणाम् । समालभ्य स्वलंकृत्य उपवेत्य यथाविधि ॥ Paus_41.141 // वाससा वेष्टितं कृत्वा पुष्पस्रक्परिभूषितम् । होमान्तम् अखिलं प्राग्वत् समन्त्रं तत्समाचरेत् ॥ Paus_41.142 // तेन याति परं कर्ता पारं संसारवारिधेः । फलमूलान्नादिप्रतिष्ठा (143-219) फलमूलान्नप्रतिष्ठां शृणु वक्ष्ये फलार्थिनाम् । नान्नदानात् परं दानं त्रिषु लोकेषु विद्यते ॥ Paus_41.143 // सद्यःप्रीतिकरं हृद्यं प्राणदं प्राणिनामपि । उत्पत्तावपि संस्कारे रसम् अन्नस्य कीर्तितम् ॥ Paus_41.144 // अन्नाद् भवन्ति भूतानि तस्मात् सर्वं प्रतिष्ठितम् । तच्च प्रतिष्ठितं येन तेन सर्वं प्रतिष्ठितम् ॥ Paus_41.145 // आत्मना सह लोके ऽस्मिन् स्वर्लोके ब्रह्मसंज्ञिते । यावज्जीवं च नीरोगो वसेद् दुःखविवर्जितः ॥ Paus_41.146 // पुत्रदारधनैर् अन्नैर् वृद्धिं याति क्षणात् क्षणम् । प्राप्नोति परमां पूजाम् उत्कृष्टेभ्यो महत्तराम् ॥ Paus_41.147 // देवता ऋषयः सिद्धास्तस्य संचिन्तयन्ति च । नित्यम् एव परां वृद्धिमायुषः सह चोन्नताम् ॥ Paus_41.148 // हृष्टः पुष्टस्ततो भूत्वा तृप्तो भवति सर्वदा । भुक्त्वा भोगान् सुविपुलानन्ते नारायणालयम् ॥ Paus_41.149 // याति चन्द्रप्रतीकाशैर्विमानैर्देवनिर्मितैः । स्वर्गादौ सर्वलोके तु स्थित्वा कल्पशतान् बहून् ॥ Paus_41.150 // कालात् पुनर् इहायाति देशे सर्वोत्तमे शुभे । सतां कुले समासाद्य जन्म जात्युत्तमं महत् ॥ Paus_41.151 // जायते रूपवान् वाग्मी विद्याज्ञानपरायणः । द्विषताम् अपि सर्वेषां पूज्यः प्रियतरः सदा ॥ Paus_41.152 // ÓÅlavä शौर्यसंपन्नो धृत्युत्साहसमन्वितः । द्विजदेवपरो नित्यं दाता भूतहिते रतः ॥ Paus_41.153 // एकान्ती धर्मवेत्ता वै नारायणपरायणः । त्रिवर्गम् अखिलं भुक्त्वा यथाभिमतलक्षणः ॥ Paus_41.154 // जन्माभ्यस्तं शुभं कर्म कृत्वानन्तगुणं पुनः । ज्ञानम् आसाद्यते येन प्रयाति परमं पदम् ॥ Paus_41.155 // न हि वै कूपवापीनां सुरभीणां च पूजनम् । दद्याच्छुद्धं हि तादात्म्यं विधानं सर्वम् आचरेत् ॥ Paus_41.156 // नीत्वाङ्गभावम् अस्मिंश्च गोगणं भगवद्गृहे । स्नानोपभोगपूर्वाणां विभोर् अनलतर्पणात् ॥ Paus_41.157 // प्रीत्यर्थं सुरभीणां तु प्रतिपाद्यं तु शासनम् । तम् अग्निं गोव्रजोपेतं धृतदीपसमन्वितम् ॥ Paus_41.158 // देववत् पालनीयं च यावद् आचन्द्रतारकम् । अनिशं ज्वलमानं च वसेत् कर्मकरैः सह ॥ Paus_41.159 // षडशीतिमुखाद्यं वै कालम् आसाद्य पुण्यदम् । कुण्डं सुलक्षणं कृत्वा दिव्याद्यैर्वेष्णवैर्गृहे ॥ Paus_41.160 // स्वयं प्रतिष्ठिते वापि धर्मस्कन्धेषु वै पुरा । द्वादशाक्षरमन्त्राद्यैः शुभैः सूक्तैस्तु वैष्णवैः ॥ Paus_41.161 // ऋग्यजुःसहसामैस्तु देवदेवप्रशंसकैः । एवं होता शनैश्चापि संपठेच्छान्तिके कृते ॥ Paus_41.162 // घृताद्यैर् अक्षतैः पीतैः सितकृष्णान्वितैस्तिलैः । संस्कृत्य चानलं कुण्डं प्राजापत्येन कर्मणा ॥ Paus_41.163 // आहुतीनां तु जुहुयात् सहस्राद् अयुतावधि । शताद्यं च सहस्रान्तं ताम्रजेन स्रुवेण तु ॥ Paus_41.164 // pÃlÅyenëÂamÃæÓena धृतं तु जुहुयात् ततः । अकामो वा सकामो वा दद्यात् पूर्णाहुतिं ततः ॥ Paus_41.165 // नारायणस्तु वेदात्मा सहवेदमुखेन तु । ददात्यभिमतान् कामान् उपायं नैष्ठिकं तु वै ॥ Paus_41.166 // एवं कृते तु संपाद्याद् बध्नीयाद् धिषणोपरि । सप्ताहं वसुधारां च त्रिरात्रम् अथवा शुभम् ॥ Paus_41.167 // एकाहं वा स्वशक्त्या तु तद् विधानम् अथोच्यते । निर्धूमे वितते कुण्डे दृढैः këÂhaistu याज्ञिकैः ॥ Paus_41.168 // कृत्वाग्निं मेखलाभूमेर् अधिकं शिबिकोपमम् । धनुर्द्वयोच्छ्रिते वाथ तदूर्ध्वे ताम्रजं ततम् ॥ Paus_41.169 // कटाहकं योजनीयं këÂhaje वलये दृढे । स्थिरवंशचतुष्पादे पदवीसहनक्षमे ॥ Paus_41.170 // अङ्गुलैर् अथ मानीयैश्चतुःसंख्यैस्तु चोन्नतम् । हैमीं सुवर्णमानोत्थां शलाकां सर्वतः समाम् ॥ Paus_41.171 // तत्प्रमाणसमोपेतं मध्यमे तु कटाहके । वेधं कुर्याच्च लोहेन वस्त्रापूतम् अथाहरेत् ॥ Paus_41.172 // व्याजहीनं घृतं हव्यं सुगन्धि शुभलक्षणम् । कटाहके समुत्कीर्य यत्न [पूर्व]परिक्षय(?ष्कृत)m ॥ Paus_41.173 // प्रवहं दिनरात्रीयं कालं यत् त्रिविधं स्मृतम् ? / एतावद् उक्तम् आरभ्य देवम् आत्मानं अक्षमम् ॥ Paus_41.174 // आप्रभाता[न्तम]थवाद्यं वाहरयेत् प्रहरं घृतम् । प्रहरद्वितयं वाथ प्रहरत्रयम् एव वा ॥ Paus_41.175 // प्रहराणां चतुष्कं वा स्वसामर्थ्याद्यपेक्षया । आदौ षट्प्रस्थमानात् तु चतुःप्रस्थान्तमेव हि ॥ Paus_41.176 // प्रवाहम् आहरेच्छक्त्या पालिकं तु घृतस्य वा । adhibhÆtÃdhidevìhyaæ स्तृत्वाध्यात्मतया घृतम् ॥ Paus_41.177 // पवित्रम् अमृतं ब्रह्म आज्यम् अध्यात्ममेव हि । अधिदेवं परं वह्निर् अधिभूतं च गोगणम् ॥ Paus_41.178 // स्मृतम् उक्तं ममैवं हि वसु मत्वा स्वरूपधृक् । तद्वारपरिमाणेन विधित्वेन च वर्तते ॥ Paus_41.179 // स्वदरिद्रम् इमं लोकं कृत्स्नं वै यत्प्रभावतः । विततेन तु पात्रेण स्थगयित्वा कटाहकम् ॥ Paus_41.180 // दैवत्वेनार्चनीयं च भगवान् पुरुषोत्तमः । सांप्रतं चार्घ्यपुष्पाद्यैर् वसुगर्भकटाहके ॥ Paus_41.181 // अनुग्रहकरस्त्वास्ते स्वयं श्रद्धावतां नृणाम् । आरम्भाद् एव निष्पत्तिपर्यन्तं शुभकर्मणाम् ॥ Paus_41.182 // अर्चयित्वा नमस्कृत्य द्वादशार्णेन चाच्युतम् । ततो ऽनुलेपनं दद्यात् पुष्पस्रग्धूपम् एव हि ॥ Paus_41.183 // नैवेद्यं मधुपर्काद्यं सभक्ष्यं सफलं महत् । अथ सर्वेश्वरं भक्त्या विभुम् आयतनस्थितम् ॥ Paus_41.184 // महता विभवेनैव स्नानपूर्वेण कर्मणा । पूजयित्वा यथान्यायं सत्सूक्तैः सम्यगुत्तमैः ॥ Paus_41.185 // रहस्यमन्त्रपूवैस्तु sëÂÃrïadvÃdaÓÃk«arai÷ / जानुभ्याम् अवनिं कृत्वा नतमूर्धाग्रतो भवेत् ॥ Paus_41.186 // तदेकक्षेम पूर्वं तु विनिवेश्य इदं पठेत् । परं वसु घृता ऋक्त्वं सर्वं संपूरितं त्वया ॥ Paus_41.187 // तारेयं परमा शक्तिस्वमिया(?स्वामित्वा)देव पूजितः(?ता) / वासाद्याननम् आग्नेयतुल्यं यज्ञस्य वै फलम् ॥ Paus_41.188 // सुमहद्गोकुलोपेतं ग्रामं यद् विषयोदितम् । तत्पालकानां विप्राणां शासनेन समाप्य च ॥ Paus_41.187 // यथा नोच्छिद्यते चैव कीर्तिधर्मपरं महत् । नृपेणैतत् तथा कार्यं यशोधर्मविवृद्धये ॥ Paus_41.190 // षट्काद् यद् अधिकं चैव सशुभं कीर्तितं त्रयम् । गोष्ठम् अग्निं च दीपं च अङ्गम् आयतनेषु तत् ॥ Paus_41.191 // धर्मज्ञैः पालनीयं च विच्छेदो न भवेद् यथा । यस्माद् वह्निमुखेनैव त्रयस्त्रिंशत्तु कोटयः ॥ Paus_41.192 // प्रत्यहं तृप्तिम् अतुलां विबुधानां प्रयान्ति च । दधिक्षीराज्यपूर्वैस्तु विविधैर्गोसमुत्थितैः ॥ Paus_41.193 // प्रीतिम् अभ्येति भगवान् उपहारैस्तु सात्त्विकैः । परमादित्यवत् सर्वम् आभासयति तेजसा ॥ Paus_41.194 // प्रभावाच्चैव दीपस्य नित्यं सन्निहितस्य च । यो ऽधिकृत्य जगन्नाथं षडशीतिमुखासु च ॥ Paus_41.195 // तिथिष्वर्च्यस्तु भगवान् कलशे मण्डने ऽनले । सोपवासः शुचिः स्नातः कृतकौतुकमङ्गलः ॥ Paus_41.196 // प्रणवादिनमोन्तेन मन्त्रेणानेन भक्तितः । प्रीयतां मम देवेशो धर्माध्यक्षो वृषाकपिः ॥ Paus_41.197 // गोहितो गोपतिर्गोप्ता सर्वमावृत्य च स्थितः । ततो ऽनुलिप्ते भूभागे कुतपः केवलं तु वा ॥ Paus_41.198 // अभुक्तमहतं शुद्धं प्रस्तीर्यं सतिलाक्षतम् । समस्तबीजं सकुशं सिद्धार्थकसमन्वितम् ॥ Paus_41.199 // तद् बहिस्तेजसं दद्यात् पूर्णं प्रागादितः क्रमात् । pÃtrëÂakaæ पयः शालिदध्यक्षतरसैस्तिलैः ॥ Paus_41.200 // घृतेन सर्वबीजैस्तु वस्त्रैर्यवनिका बहिः । इषुभिः सह सूत्रैस्तु बर्हिपक्षैः सुविष्टरैः ॥ Paus_41.201 // जातबीजशरावाश्च पूर्णकुम्भमुखस्थिताः । पूर्णशाखासमेताश्च तरुशाखाभ्यलंकृताः ॥ Paus_41.202 // दिक्षु प्रज्वलितैर् दीपैः सह न्यस्य ऋगादिकैः । ततो ऽवतार्य तन्मध्ये सुरभिं कृतमण्डनाम् ॥ Paus_41.203 // सालंकृतां सवस्त्रां च घण्टाचामरभूषिताम् । सरत्नहेमकुमुदां तच्छृङ्गपरिभूषिताम् ॥ Paus_41.204 // मुक्ताप्रवाललाङ्गूलां रजताङ्घ्रिम् अभिप्रियाम् । ललाटदर्पणां श्रीमत्स्रगुष्णीषबलां महत् ॥ Paus_41.205 // एवम् एवाथ वीर्यध्वं सुरभिं कृतमण्डनाम् । यौवनस्थामधृष्टां च वामभागे वृषस्य च ॥ Paus_41.206 // कांस्योपदोहसंयुक्तां पूर्वेद्युर् अधिवासिताम् । नन्दासुनन्दासुरभिशीतलाख्यपदान्विताम् ॥ Paus_41.207 // चत्वारो धेनवः स्थाप्याः प्रागादौ तत्र संमुखम् । सुशक्तिविभवोपेता दुग्धदोहप्रदक्षमाः ॥ Paus_41.208 // सगर्भाश्च सवत्साश्च प्रसूताश्च सकृत् सकृत् । इष्टदेवम् अथोद्दिश्य दिग्भागान् सांप्रतं तु वै ॥ Paus_41.209 // हेतिना च तदीयेन चन्दनेनात्वचोत्सृजेत् । वृष्णिक्षेत्रसमेतं च तस्य चासंभवात् तु वै ॥ Paus_41.210 // आनुगुण्यं यथाशक्त्या तन्मूल्यं तु न कल्प्य च । चतुर्णाम् अग्निहोत्राणां बहिःस्थाः प्रतिपाद्य च ॥ Paus_41.211 // वस्त्रालंकरणोपेतं मूल्यं च सुरभीयकम् । वसुधां वसुधार्थं वा वृषोपकरणं हि यत् ॥ Paus_41.212 // प्रणिपाद्य गुरोर्भक्त्या वृषभं सुरभिं त्यजेत् । दक्षिणे स्कन्धदेशे च हेतिनाभिमतेन च ॥ Paus_41.213 // लोहेनानलतप्तेन मुद्रणीयं क्षणेन च । एवं कृत्वा वृषत्यागं तदुद्देशेन वै पुनः ॥ Paus_41.214 // प्रभूतम् अन्नदानं च दद्याच्चैव सदक्षिणम् । समन्त्रनाथम् उद्दिश्य hyÃtmanor'the परस्य वा ॥ Paus_41.215 // वृषोत्सर्गं हि यः कुर्याद् ब्रह्मलोकं व्रजत्यसौ । वृषो हि भगवान् धर्मो लोके कामार्थबन्धतः ॥ Paus_41.216 // तेन त्यक्तेन संत्यक्तं जन्मदुःखं हि शाश्वतम् । प्रकृत्या सह वै शश्वत् सुरभी सविनश्वरा ॥ Paus_41.217 // तद् विशेषाच्च तिस्रो याः शक्तयो मदनात्मिकाः । बुद्धिर् अस्मीति पूर्वा च पञ्चेन्द्रियम् अथापरा ॥ Paus_41.218 // विनिवर्तन्ति सर्वास्ता गोत्वमाश्रित्य ये स्थिताः । नानाधर्मप्रतिष्ठानं वृषोत्सर्गेण वै सह ॥ Paus_41.219 // उक्तम् अब्जसमुद्भूत इदानीम् अवधारय । अपवर्गप्रदं दिव्यं सूचितं यत् पुनः पुनः ॥ Paus_41.220 // प्रतिष्ठापनम् अब्जाक्ष आच्युतं भुक्तिमुक्तिदम् । इति श्री पौष्करसंहितायां नानाधर्मप्रतिष्ठानं नाम एकचत्वारिंशो ऽध्यायः ____________________________________________________________________________________________ अथ द्विचत्वारिंशो ऽध्यायः श्रीभगवानुवाच --- द्वादशाक्षरपूर्वैस्तु मन्त्रैः सर्वेश्वरः पुरा ॥ Paus_42.1 ॥ आराध्यो भगवान् भक्त्या वेद्यां वा कलशे स्थले । सन्तर्प्याज्यादिकैर् भक्त्या मन्त्रैः श्रुतिमयैस्ततः ॥ Paus_42.2 ॥ भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत् । विविधैर् उपचारैस्तु पुष्पधूपानुलेपनैः ॥ Paus_42.3 ॥ विसर्जने कृते विष्णौ सानले कमलोद्भव । शिल्पिनो यत्र ये दक्षा मान्यास्ति तदनन्तरम् ॥ Paus_42.4 ॥ यथाप्रसन्नबुद्ध्या तु शश्वन्निर्वर्तयन्ति च । तैर् अपि प्रयतैः स्नातैः तर्पणीयः स्वकः पतिः ॥ Paus_42.5 ॥ ततः परिगृहीतव्यं क्षेत्रं त्वभिमतं द्विज । अभुक्तम् अथवा भुक्तं वसुधागुणलक्षितम् ॥ Paus_42.6 ॥ निःशल्यम् अनुकूलं च स्थपतीनां च संमतम् । समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम् ॥ Paus_42.7 ॥ महेन्द्रो ऽपांपतिर्वायुर्विर्त्तपेशानदिक्षु च । पदम् आसाद्य वै कुर्याद् दिव्याद् आयतनाश्रितम् ॥ Paus_42.8 ॥ पञ्चायतनपूर्वं तु शुभं देवगृहं महत् । सिद्धये तत्स्वमार्गात् तु विमार्गात् तदसिद्धये ॥ Paus_42.9 ॥ एतावद् अर्थनान्मुक्तं अतो ऽन्येषां तु दोषकृत् । स्वमार्गं परमार्गं वा येषां सर्वगतो हरिः ॥ Paus_42.10 ॥ स्फुरत्यविरतं बुद्धौ गुरुं तं शास्त्रतः स्वयम् । शुभे ऽनुकूले नक्षत्रे नमस्कृत्याच्युतं विभुम् ॥ Paus_42.11 ॥ निर्वर्त्य नित्यं विघ्नेन पूर्वम् अर्चापयेद् द्विज । सह एकायनैश्चान्यै ऋग्यजुः सामपाठकैः ॥ Paus_42.12 ॥ सांलंकारैश्व सोष्णीषैः सितांबरधरैस्तथा । समालभनमाल्यैश्च भूषितैः साङ्गुलीयकैः ॥ Paus_42.13 ॥ शङ्खवादित्रनिर्घोषैर् गीतिभिर् माङ्गलीयकैः । फलपुष्पाक्षतकरो जालसिद्धार्थकादिकम् ॥ Paus_42.14 ॥ समादाय शुचिः कर्ता देशिकेन सह द्विज । स्थानम् आसाद्य सर्वेषां वासुदेवं हृदि स्मरन् ॥ Paus_42.15 ॥ पुण्याहं वाचयित्वा च गायत्रीत्रितयादिकम् । उद्धोष्य शाकुनं सूक्तं शिवसंकल्पमेव च ॥ Paus_42.16 ॥ श्रीसूक्तेन समोपेतं भद्रश्रीसामम् उत्तमम् । कर्मारम्भेण सह वै स्वस्ति भो इत्ययं पठेत् ॥ Paus_42.17 ॥ चमषट्कांस्ततोदीर्य शान्ताद्यास्तदनन्तरम् । जपन्नष्टाक्षरं तिष्ठन् कर्तास्ते देशिकस्ततः ॥ Paus_42.18 ॥ बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा कमलोद्भव । ततां पर्णकुटीं कृत्वा वातवृष्टिक्षमां शुभाम् ॥ Paus_42.19 ॥ तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रपीठगम् । पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः ॥ Paus_42.20 ॥ नारायणम् अपां मूर्तिं हेमाद्ये कुतपे शुभे । सन्निधीकृत्य संपूज्य सरित् तीर्थाम्बुपूजिते ॥ Paus_42.21 ॥ हेमसर्वौषधीरत्र दर्भवर्गस्रगन्विते । मन्त्रास्त्रकलशाभ्यां तु संपाद्य रचनां ततः ॥ Paus_42.22 ॥ साधारम् आसनं ताभ्यां ज्ञात्वा कुर्यात् तदर्चनम् । हृदि मन्त्रेश्वरं सास्त्रं पूजयित्वा यथाविधि ॥ Paus_42.23 ॥ न्यस्तव्यम् आसने कौम्भे प्राणवन्मनसा सह । saumyanìÅpathà चैव ततो ह्यस्त्रं समन्त्ररा॥ Paus_42.24 ॥ दक्षिणेन तु मार्गेण त्वपसव्यघटे विभोः । अवतार्य ज्वलद्रूपं दहन्तं विघ्नसंचयम् ॥ Paus_42.25 ॥ मन्त्रत्रयं तु सामान्यं सर्वत्र विहितं द्विज । षडष्टाक्षरमन्त्रं यत् तथा वै द्वादशाक्षरम् ॥ Paus_42.26 ॥ हेतीशं यत् सहस्रारं परिज्ञेयं तदायुधम् । कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः ॥ Paus_42.27 ॥ अस्त्रं तदङ्गम् आपाद्यं सविशेषम् इदं शुभम् । साङ्गं समर्चयित्वा तु भोगैर् मात्रावसानिकैः ॥ Paus_42.28 ॥ सत्सूक्तैर् यजुभिः सामैर् यथावसरलक्षणैः । व्यञ्जकैर् अथ सर्वेशम् अथ होमं समाचरेत् ॥ Paus_42.29 ॥ सहस्रशतसंख्यं यत् पूर्णान्तैः साक्षतैस्तिलैः । कुण्डमन्त्रास्त्रदृक्पूतैरेवं कुर्यात् तु देशिकः ॥ Paus_42.30 ॥ स्थलेषु वालुकाद्येषु प्रागादौ विनिवेश्य च । चत्वारश्चातुरात्मीया मन्त्रज्ञाः कृतमण्डनाः ॥ Paus_42.31 ॥ ऋग्वेदाद्याश्चतस्रो ये ईशाद् वायुपथावधि । भक्त्या क्रियापरा याज्या होमार्थं क्षेत्रसंग्रहे ॥ Paus_42.32 ॥ होतव्यं भ्रमिलिङ्गैस्तैर् मन्त्रैर् आज्यादिकं बहु । चतुर्भिश्चातुरात्मीयैर् द्विषट्कार्णपुरस्सरैः ॥ Paus_42.33 ॥ होतव्यम् अपरैर् विप्रैः स्मरन् सर्वेश्वरं हरिम् । उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च ॥ Paus_42.34 ॥ होमार्थं सर्वकुण्डेषु मन्त्रविन्यस्तविग्रहम् । शुचयः संयता दक्षा वास्तुशास्त्रकृतश्रमान् ॥ Paus_42.35 ॥ विश्वकर्मकुलोद्भूतान् आहूयाग्रे निवेश्य च । पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै ॥ Paus_42.36 ॥ माल्यचन्दनसोष्णीषैर् भूषिताङ्गुलिकादिकान् । संवीक्ष्य पावनीकृत्य ह्यादाय घटिकान्वितम् ॥ Paus_42.37 ॥ कार्पासं सुदृढं सूत्रं सहस्राराभिमान्त्रितम् । स्थपतीनां करे दद्यात् सह चैकशलाकया ॥ Paus_42.38 ॥ प्रोक्षितान् पञ्चगव्येन सहस्राराभिमन्त्रितान् । विकीर्य लाजसंमिश्रान् बीजान् सिद्धार्थकान्वितान् ॥ Paus_42.39 ॥ जपन्नस्त्रं सचक्रं च त्रिधा कुर्यात् प्रदक्षिणम् । प्राक्पदात् तत्पदं यावत् सह घण्टारवैः शुभैः ॥ Paus_42.40 ॥ क्षेत्रमानम् अथादाय करैर् अभिमतैस्ततः । शिष्यदेशिककर्तृस्थैर् विश्वकर्मांशकैस्तु वा ॥ Paus_42.41 ॥ ईशकोणादि तत्सूत्रं चतुर्दिक्षु प्रसार्य च । शङ्कुभिर्यज्ञदारूत्थैर् मुद्रयेच्च diÓëÂakam ॥ Paus_42.42 // ततो भूतबलिं दद्यात् प्रादक्षिण्येन बुद्धिमान् । तिलपिष्टं निशाचूर्णं सलाजदधिसक्तुकम् ॥ Paus_42.43 ॥ भूतक्रूरम् इति प्रोक्तं तेन भूतबलिं हरेत् । भूतानि राक्षसा वापि ये ऽत्रं तिष्ठन्ति केचन ॥ Paus_42.44 ॥ ते सर्वे ऽद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः । शरवेत्रलताचर्मपुञ्जाद्यैर् ग्रथितान् द्रुमान् ॥ Paus_42.45 ॥ मृदङ्गोर्ध्वसमाकारान् पाण्डुमृद्ग्रहणक्षमान् । नचाङ्गहोमास्युस्तीक्ष्णान् कुद्दालाख्यखनित्रकान् ॥ Paus_42.46 ॥ सुदृढान् yaj¤akëÂhotthÃn हस्तिपादांश्च पूजयेत् । क्षेत्रब्रह्मपदे स्थित्वा यथाभिमतदिङ्मुखः ॥ Paus_42.47 ॥ संस्मृत्य द्वादशार्णेन भगवान् भूतभावनः । अधिभूताधिदेवाख्यं स्मरेद् अध्यात्मलक्षणम् ॥ Paus_42.48 ॥ सप्तद्वीपवतीं तत्र समुद्रादिसमन्विताम् । सप्तपातालसहितां भूतैर्युक्तं चरादिकैः ॥ Paus_42.49 ॥ शक्तिभिः शब्दनिष्ठाभिः सर्वभाभिः समावृताम् । ब्रह्मबीजसमेतेन लकारेण सबिन्दुना ॥ Paus_42.50 ॥ स्वसंज्ञानातियुक्तेन मानयित्वा पुरा ततः । भावयित्वाधिभूतत्वम् आधिदैवमतः स्मरेत् ॥ Paus_42.51 ॥ सामर्थ्यं यद् भगवतो विष्णोः सर्वेश्वरस्य च । परम् अध्यात्मरूपं च वाराहं वैष्णवं महत् ॥ Paus_42.52 ॥ एतावद् उक्तं सामान्यं ध्यानं क्षितिपरिग्रहे । देवालयवशाद् अन्यद् विशेषं चात्र संस्मरेत् ॥ Paus_42.53 ॥ चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्त्य च । चतुरश्रायते ध्यायेद् दिव्यं विद्यागमंन्विदम् ॥ Paus_42.54 ॥ वृत्तशान्तोदितं चक्रं संवृतावयवं स्मरेत् । अनन्तशयनं देवं ध्यायेद् वृत्तायते गृहे ॥ Paus_42.55 ॥ पुर्यष्टकं यद् अमलं कालपुष्करदेहभृत् । नाभिरन्ध्रोद्भवं विष्णोः स्थितम् अष्टदिगात्मनाम् ॥ Paus_42.56 ॥ देवालये dvijëÂÃÓre स्मर्तव्यं वसुधागृहम् । ध्यात्वैवं द्वादशार्णेन मन्त्रेण च पुनः पुनः ॥ Paus_42.57 ॥ षडक्षरेण संरोध्य मुद्रां बद्धा द्विजाच्युतम् । अधिध्यानसमाधानाद् यावत् कलशसन्निधिम् ॥ Paus_42.58 ॥ प्राग्वद् विलक्षणैर् भोगैर् athëÂÃrïena पूजयेत् । सह विप्रैः स्वयं दद्याद् अग्नौ पूर्णाहुतिं पुनः ॥ Paus_42.59 ॥ सर्वकर्मसमाध्यर्थं क्षेत्रे क्षेत्रीकृते सति । कुर्यात् पादप्रतिष्ठां वै सुशुभे दिवसे परे ॥ Paus_42.60 ॥ अथ कर्मकरा दक्षा नियोक्तव्याः क्रमेण तु । संतोष्य चान्नपानाद्यैस्तोषम् आयान्ति वै (यथा) ॥ Paus_42.61 // श्रीभगवानुवाच --- एवं परिगृहीते तु क्ष्मांशे शल्योज्झिते सति । आधृष्टे सोपला बाला वसुधा वसुभूमिदा ॥ Paus_42.62 ॥ शुद्धिं सोपेक्षते किञ्चित् कृत्रिमाम् उदपासर ? / यावन्नोपवनस्तांतु ? cirarƬhair महाद्रुमैः ॥ Paus_42.63 ॥ संकीर्णा तत् प्रसूतैश्च मूलैर्व्याप्ता निरन्तरैः । ज्ञातं तस्यापि बालत्वं शुद्धिर्वै भाविनी स्मृता ॥ Paus_42.64 ॥ त्यक्ता सरित्प्रवाहैर् न नगरग्रामदेशिकाः । महान्तं प्रेक्षते शुद्धिं भङ्क्त्वाशा बहुशो यतः ॥ Paus_42.65 ॥ स्वात्वा वै भावम् उद्धृत्य दाद्याद् अभ्येति मृच्छुभाम् । सितामशर्करां स्निग्धां (जलान्तर्निखनेत वा ) ॥ Paus_42.66 // दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसांपतिम् । नागनाथसमोपेतं सुरसङ्घमतस्थितम् ॥ Paus_42.67 ॥ स्थित्यर्थम् उपलैः सर्वैः सह संपूर्यते मृदा । मृदोपलैश्च संपूर्य जातिषु स्निग्धया तया ॥ Paus_42.68 ॥ आकोटय पौनः पुन्येन बालाद् वै वापरिसेचना (t) / समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत् ॥ Paus_42.69 ॥ बालवत्ससमेतं च वृषेन्द्रगणसंयुतम् । सतोयाः शालयश्चैव प्रभूततृणसंचयम् ॥ Paus_42.70 ॥ विकीर्य सतिलं तत्र सन्त्यक्ते गोमयादिकैः । अपास्य गोगणं पश्चाद् उपलिप्य पुनर्महीम् ॥ Paus_42.71 ॥ समर्चयित्वा सूर्यात्मा प्राग्वद् दिक्सिद्धिम् आचरेत् । प्रासादं भगवद् रूपसमेतं कमलोद्भव ॥ Paus_42.72 ॥ यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा । भूभागे सति वै कुर्यात् तदग्रे यागमण्डपम् ॥ Paus_42.73 ॥ दिक्त्रये तदलाभे तु सौम्ययाम्यदिगायतम् । आनुगुण्याय शुद्धिं च सुखं निर्बाधमिश्रितम् ॥ Paus_42.74 ॥ शरैः काशैः शरैः कूर्चैर् अच्छिन्नं वा परैस्तु वा । सान्तरं विहितं तत्र पार्थिवं पीठपञ्चकम् ॥ Paus_42.75 ॥ सप्तषट्पञ्चहस्तं च विभवानुगुणं ततः । चतुर्हस्तं तु वै सार्धं चतुर्हस्तम् अथापि वा ॥ Paus_42.76 ॥ सुविस्तृतै (ते) ष्षडंशेन सर्वेषां परिवर्ज्य च । अन्तरालानि विप्रेन्द्र तद् उच्छ्रायम् अथाचरेत् ॥ Paus_42.77 ॥ चतुर्विंशतिमांशेन स्वेन स्वेन महामते । तद् विस्तारोच्छ्रिते सर्वे कोणस्तम्भेषु भूषयेत् ॥ Paus_42.78 ॥ तन्मानेन समारोप्य स्तम्भानां शिरसोपरि । रचनारचिताश्चान्ये दण्डास्तिर्यक्प्रसारिताः ॥ Paus_42.79 ॥ सर्वे स्थूलाब्जसंभूताश्चतुर्दिक्तोरणान्विताः । तृतीयांशेन वै पीठात् तोरणाविस्तृतिर्भवेत् ॥ Paus_42.80 ॥ सुविस्तृतैस्त्रिभागेन सर्वेषां उन्नतिः स्मृता । सचक्रगरुडाः सर्वे त्रिचतुःपञ्चसंख्यया ॥ Paus_42.81 ॥ सान्तरालप्रमाणेन सस्तंभास्तोरणाखिलाः । विनिवेश्याः क्षितौ कृत्वा सर्वे चैव सुलक्षणाः ॥ Paus_42.82 ॥ चतुरश्रास्त्वथो देशा ह्यष्टाश्रा मध्यतो द्विज । वर्तुलाचोर्ध्वभागाश्च समांशेन विभाजिताः ॥ Paus_42.83 ॥ वीथी प्राक्पश्चिमा भागा उभयोः पीठसंमिता । सोत्तरं दक्षिणं भागम् एकैकं पीठवर्तकम् ॥ Paus_42.84 ॥ कृत्वैवं भगवद् यागमण्डपं सर्वकर्मणा । उदग्दिक्पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजङ्कितम् ॥ Paus_42.85 ॥ वर्तुलं चतुरश्रं वा प्रकाशाख्यं सुलक्षणम् । शङ्खचक्रगदापद्मैश्चिह्निते मेखलावनौ ॥ Paus_42.86 ॥ द्रव्याणाम् अधिवासार्थं तत्समीपस्थितां महीम् । मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम् ॥ Paus_42.87 ॥ चतुष्कं स्नानकुंभानां सोषधीनां निवेशने । अन्यत्र शयनं तस्मिन् स्नानपीठे तु विन्यसेत् ॥ Paus_42.88 ॥ स्नानकुंभसमीपं तु स्नानद्रव्यसमन्वितम् । पीठं तत्पञ्चमं विद्धि वालुकाभिः सुपूजितम् ॥ Paus_42.87 ॥ सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् । कृत्वैवं अधिवासार्थं प्राकारवलयं महत् ॥ Paus_42.90 ॥ प्रासादक्षेत्रमानं च सन्त्यज्य परितः स्थितम् । समेखलं सपीठं तत् दिक्षु कुण्डाष्टकं लिखेत् ॥ Paus_42.91 ॥ अनुकल्पे तु वै कुर्यात् प्राच्यां दिङ्मण्डलाद्बहिः । तत्पाश्चात्ये तु वा भागे एकपीठाः सतोरणाः ॥ Paus_42.92 ॥ स्तम्भा वा पृथक्पीठा विविक्ताश्च परस्परम् । प्राग्भागे चक्रपद्माख्यं दक्षिणे केवलेश्वरी ॥ Paus_42.93 ॥ चतुरश्रं तु वा कल्प्यं गदामेखलम् अब्जज । पद्माद् उत्तरदिग्भागे शङ्खं कोणचतुष्टये ॥ Paus_42.94 ॥ एष पादप्रतिष्ठायां कुण्डानां संस्थितिः स्मृता । चातुरात्म्यादिदेवानां ब्रह्मन् स्थापनकर्मणि ॥ Paus_42.95 ॥ संस्थितिं शृणु कुण्डानां विविधा दिग्विदिक्षु च । महविभवसौभाग्यआयुरारोग्यवृद्धये ॥ Paus_42. 96 // सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये । व्यत्ययाच्च फलं विद्धि मुक्तये समतानसौ ॥ Paus_42.97 ॥ गदाद्वन्द्वद्वयोपेतं प्राग्दिक्तुर्याश्रमेव च । चक्रदक्षिणदिग्विप्र शङ्खं प्रत्यग्गते ततः ॥ Paus_42.98 ॥ पद्मम् उत्तरदिग्भागे यथाभिमतपल्लवम् । आग्नेयं तु समापाद्य कुण्डम् अश्वत्थपत्रवत् ॥ Paus_42.99 ॥ विमुक्तकमलं कुर्यात् त्रिकोणं पूर्ववर्तुलम् । होमार्थं यातुदिक्कुण्डम् अष्टाश्रं वायवे पदे ॥ Paus_42.100 // धिष्ण्यं श्रीवत्ससंज्ञं यत् प्राग्वद् अर्धेन्दुलक्षणम् । ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम् ॥ Paus_42.101 // अतो ऽपरं संनिवेशम् एकाग्रम् अवधारय । धिष्ण्यं पूर्वपदे वृत्तम् आग्नेय्यां कौस्तुभाकृतिम् ॥ Paus_42.102 // चक्रं दक्षिणदिग्भागे शार्ङ्गाकारं तु यातुदिक् । आप्यं गदाकृतिं प्राग्वनमालाख्या वायवे पदे ॥ Paus_42.103 // उदग्दिक्कमलाकारं श्रीवत्साकारनीशगम् । विस्तारसममानं तु सर्वेषां विहितं तु वै ॥ Paus_42.104 // प्राग्वद् द्वादशमांशं तु ओष्ठार्धं परिमृज्य च । सुसमं मेखलाबन्धं कुर्यात् तद्विस्तृतेः समम् ॥ Paus_42.105 // समेखला वै विषमाः सर्वेषां पूर्ववद् द्विज । यथोक्तलक्षणा कार्या योनिः पिप्पलपत्रवत् ॥ Paus_42.106 // मध्यदेशे सुवृत्तं च तुर्यं श्रीवत्सलक्षणम् । प्रासादक्षेत्रभूमेर् वा तमेवैशपदे बहिः ॥ Paus_42.107 // संपाद्य मानयुक्तं वा तर्पणे सर्वकर्मणाम् । वास्त्वङ्गविबुधानां च लोकेशानां महामते ॥ Paus_42.108 // विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः । संपाद्यम् एवम् अब्जोत्थ सकुण्डं यागमन्दिरम् ॥ Paus_42.109 // ततो ऽन्तरात् सबाह्यं च ऊर्जनं परिभूषयेत् । सुविचित्रैर् ध्वजइ रम्यैर्वैजयन्तीगणैश्च तैः ॥ Paus_42.110 // प्रोच्छ्रितैः कदलीरूपैर् द्रुमाङ्गैः पावनैर् दृढैः । सवस्त्रैः पूर्णसुघटैः पुष्पैर्वै मञ्जरीगणैः ॥ Paus_42.111 // वितानैविविधाकारैर् विनानलगृहं तु वै । सशरैर्बर्हिपक्षैस्तु सूत्रैर्भूताधिदैवतैः ॥ Paus_42.112 // प्राक् प्राप्तैर् लोकनाथाद्यैर् द्वाःस्थैः क्षेत्रलतागृहैः । दर्पणैश्चामरैश्चित्रैर् घण्टावृन्दैः स्वरान्वितैः ॥ Paus_42.113 // मध्वाज्यदधिसक्षीरसुपूर्णैः कांस्यभाजानैः । उपकुंभाननस्थैश्च हरितैः पालिकागणैः ॥ Paus_42.114 // शालितण्डुलपात्रैस्तु सहिरण्यैः फलोद्वहैः । लाजसिद्धार्थकैर् बीजभाजनैः षड्रसान्वितैः ॥ Paus_42.115 // सत्सुगन्धैस्त्वगेलाद्यैः पात्रैः पूगफलैस्ततः । मधूकबदरीलाक्षा3सुभिस्त्रिफलैः फलैः ॥ Paus_42.116 // यथा तत्प्रभवैः पुष्पैः बहुभिः प्रकरीयकैः । इत्येवमाद्यैर् विविधैर् भोगपूगैस्तु पावनैः ॥ Paus_42.117 // भूमयः पीठबाह्यास्तु सर्वदिक्परिवार्य च । संप्रवेश्याखिलं तत्र संभारं भूरिसंभृतम् ॥ Paus_42.118 // शुभे ग्रहे ऽनुकूले च नक्षत्रे सुस्थिरे ततः । लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते ॥ Paus_42.119 // प्रासादाङ्घ्रिप्रतिष्ठार्थं कर्ता वै भगवन्मयः । कृताह्निको द्विजेन्द्राद्यैर् देशिकेन समन्वितः ॥ Paus_42.120 // भेरीपटहवादित्रशङ्खशब्दादिकैः सह । ऋग्यजुः सामपूर्वांश्च प्रशस्ताः संपठन् श्रुतीः ॥ Paus_42.121 // द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च । संस्मृत्य स्वासने व्याप्तिम् अर्चयित्वोपविश्य च ॥ Paus_42.122 // मध्यपीठसमीपे तु प्राङ्मुखं पश्चिमे पदे । प्राग्दिक्प्रत्यङ्मुखं योज्यमृङ्मयाश्चासनेषु च ॥ Paus_42.123 // उदग्दक्षिणदिग्यन्त्रं यजुर्वेदांस्तु योजयेत् । प्राङ्मुखं पश्चिमे भागे सामज्ञान्विनियोज्य च ॥ Paus_42.124 // सह चैकायनैर् विप्रैर् मूर्तिसंज्ञोपलक्षितैः । दिगुत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ Paus_42.125 // निवेश्याथर्ववेदांश्च सर्वे द्विद्विकसंख्यया । पृष्ठतः सुसहायाद्यैः सम्यग्ज्ञानप्रतीक्षकः ॥ Paus_42.126 // उपदेष्टा च मन्त्राणां द्विजादीनां समर्चने । दक्षिणे स्वात्मनः कुर्याद् एकचित्रं समाहितम् ॥ Paus_42.127 // ततः समाचरेत् न्यासं द्वादशाक्षरमूर्तिना । मन्त्राभिमानशक्तिं वै समालम्ब्य धिया ततः ॥ Paus_42.128 // athëÂÃk«arapÆrvaistu मन्त्रैः श्रुतिमयैस्ततः । प्राक्प्रोक्तविधिना पाद्यं भृङ्गारकमलं पुरा ॥ Paus_42.129 // पाद्यार्घ्यैः पञ्चगव्यं च कृत्वाभ्यर्च्य द्विजातये । समालंभनपुष्पाद्यैः सवस्त्रैर् अङ्गुलीयकैः ॥ Paus_42.130 // सपवित्रकैस्तु hemìhyair धूपयित्वा यथाक्रमम् । प्रयतः ससहायश्च स्थपतिश्चोपवेशयेत् ॥ Paus_42.131 // दत्त्वाज्ञांयर्जमानस्य कर्मभूमौ स्थितानि च । सुवर्णराजतोत्थानि नवताम्रमयानि वा ॥ Paus_42.132 // शैलजान्यनुकल्पे तु मृत्कुम्भान्यथवाब्जज । तत्र मध्यमकुम्भं यत् चतुर्विंशाङ्गुलेन च ॥ Paus_42.133 // विस्तृते मध्यतस्तच्च द्व्यङ्गुलद्व्यङ्गुलोन्नतम् । वक्त्रम् अङ्गुलषट्केन तत्रास्यं त्र्यङ्गुलं स्मृतम् ॥ Paus_42.134 // मेखलोपरितो ज्ञेया त्र्यङ्गुला कमलोद्भव । ये तु दिक्कमलान्येवैतद् अर्धेनोन्नतैः समाः ॥ Paus_42.135 // फलैश्च विविधैश्चैव सह संपूर्य वै मृदा । आकोट्य खादिरैः këÂhai÷ प्रबलैर् अम्बुसञ्चिताः ॥ Paus_42.136 // पूरणार्थम् अशेषात् तु कृत्वा खातं तु साधकम् । समीकृत्योपलिप्याथ प्राग्वद् दिक्सिद्धिम् आचरेत् ॥ Paus_42.137 // भूषयेच्च ध्वजैर् अन्यैर् वैजयन्तीः समुत्क्षिपेत् । शोभयेत् कदलीपूर्वैर् द्रुमाङ्गैः पावनैर् दृढैः ॥ Paus_42.138 // वस्त्रैः पूर्णघटैः पुष्पैः कौशेयैर् मञ्जरीगणैः । शुभे ग्रहे ऽनुकूले तु नक्षत्रे शुभदर्शने ॥ Paus_42.139 // लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते । प्रासादाङ्घ्रिप्रतिष्ठार्थं कर्ता वै भगवन्मयः ॥ Paus_42.140 // कृताह्निको द्विजेन्द्राद्यैर् देशिकेन समन्वितः । भेरीपटहवादित्रसर्वशब्दादिकैः शुभैः ॥ Paus_42.141 // वन्दिवृन्दसमोपेतैर् गीयमानैश्च मङ्गलैः । सामऋग्यजुपूर्वास्तु प्रशस्ताः पाठयेच्छ्रुतीः ॥ Paus_42.142 // सहसंभृतसंभारक्ष्माकृतं क्ष्मामलं विशेत् । समाचम्य कृतन्यासो द्वादशाक्षरमूर्तिना ॥ Paus_42.143 // athëÂÃk«arapÆrvaistu मन्त्रैः श्रुतिमयैः सह । पादार्घ्यपञ्चगव्यं तु कृत्वाभ्यर्च्य द्विजोत्तमम् ॥ Paus_42.144 // स्थपतिश्चार्घ्यपुष्पाद्यैः प्रवर्तेत सुकर्मणि । ओंकारपूर्वां गायत्रीम् एकैकं पाठयेद् द्विज ॥ Paus_42.145 // गायत्रीसामपूर्वं च कनिक्रन्दम् उदीर्य च । एवम् ओङ्कारपूर्वं च कर्माकरम्भम् अनन्तरम् ॥ Paus_42.146 // पठेद् एकायनं पश्चात् शिवसंकल्पम् एव च । ऋग्वेदज्ञो यजुर्ज्ञो ऽथ भद्रोनं समुदीर्यं च ॥ Paus_42.147 // भद्रश्रीसाम सामज्ञः शताद्यौ कृत्यधर्मवित् । विभज्य पूर्ववत् क्षेत्रं पवित्रीकृत्य सांप्रतम् ॥ Paus_42.148 // पवित्रमन्त्रैर् अखिलैर् वैदिकैः päcarÃtrikai÷ / कन्यां च सौम्यदिग्भागे ऐशान्यां वालयावने ॥ Paus_42.149 // मण्डलं पार्थिवे पीठे विनिवर्त्य चतुः समे । अशुभं सर्वतोभद्रं वश्यागारद्वयान्वितम् ॥ Paus_42.150 // भद्रपीठासनस्थं च सोदकं च घटद्वयम् । स्त्रगाद्यैर् भूषितं कृत्वा एकस्मिन् साधनं यजेत् ॥ Paus_42.151 // द्वादशाक्षरमन्त्रेण भगवान् पुरुषोत्तमः । श्रुत्युक्तैर् मन्त्रमुख्यैस्तु तदस्त्रपरके घटे ॥ Paus_42.152 // मन्त्रैर् हेतीशलिङ्गैस्तु चतुर्वेदसमुत्थितैः । मण्डपाग्रमथासाद्य हार्दम् आपाद्यम् अर्चनम् ॥ Paus_42.153 // अवतार्य बहिः कुर्यात् पूजनं प्राग्यथोदितम् । पूर्णाहुतिं विनाग्नौ तु तर्पयित्वा यथाविधि ॥ Paus_42.154 // यजेद् वास्तु नराद्यं वै सुरसङ्घं तदङ्गकम् । शतं शतार्धं पादं वा आहुतीनां समापयेत् ॥ Paus_42.155 // तिलानाम् आज्यसिक्तानाम् आज्यस्य तदनन्तरम् । सामरैर् वास्तुलिङ्गैस्तु मन्त्रैर् देवव्रतादिकैः ॥ Paus_42.156 // सुसमं कलशानां तु नवकं त्वथ धातुजम् । यथाशक्तिप्रमाणं तु नाल्पं वै द्वादशाङ्गुलम् ॥ Paus_42.157 // शैलजं मृन्मयोत्थं वा सुपक्वं सुदृढं शुमम् । भृङ्गारतुल्यम् अष्टाश्रं शङ्खाकारं तु वोच्छ्रितम् ॥ Paus_42.158 // वलिहीनं विरक्तास्यं द्रव्याणां ग्रहलक्षणम् । शुद्ध्यर्थम् अथ सर्वेषां स्नानकर्म समाचरेत् ॥ Paus_42.159 // अधिवास्याम्बरच्छन्नान् सद्यो वान्ये ऽहनि द्विज । क्रमशः पूरयेद् द्रव्यैस्तल्लिङ्गैः श्रुतिसंपठैः ॥ Paus_42.160 // gÃyatryëÂÃk«areïaiva द्वादशाक्षरविद्यया । सुवर्णसिकताभिस्तु रत्नैर् मुक्ताफलादिकैः ॥ Paus_42.161 // धातुभिश्चाखिलैर् धान्यैर् अथान्यैः पारतादिकैः । सिद्धार्थकान्वितैर् बीजैर् धान्यैर् नीवारपूर्वकैः ॥ Paus_42.162 // कर्पूरमलयक्षोदकुङ्कुमागरुमिश्रितैः । पट्टस्त्रक्चन्दनाद्यैस्तु बाह्यतश्चोपशोभयेत् ॥ Paus_42.163 // एवं संपूज्य संस्कृत्य चतुर्णां मध्यतो न्यसेत् । पद्मासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥ Paus_42.164 // चतुर्णाम् अथ चान्येषां रत्नराकौस्तुभाभिधः । समन्त्रेण स्वनाम्ना च निधिनाथैः समन्विताम् ॥ Paus_42.165 // भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत् । षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ Paus_42.166 // ब्राह्मं चतुष्पदं क्षेत्रं नयेद् अष्टच्छदात्मना । न्यस्य सार्वेश्वरं कुम्भं मध्यतः कर्णिकोदरे ॥ Paus_42.167 // रत्नकुंभचतुष्कं तु दिक्चक्रेष्वष्टदिक्षु च । प्रादक्षिव्येन प्राग्भागान् मन्त्रान् वा लौकिकान् द्विज ॥ Paus_42.168 // लक्ष्यं कुम्भचतुष्कं यद् ईशाद् वायुपदावधि । एवं न्यस्त्वा ततः कुर्याद् अर्चनं मध्यगस्य च ॥ Paus_42.169 // चतुष्कं हृदयाद्यं वै रत्नकुंभगतं यजेत् । चतुर्णां मन्त्रम् एकं तु श्रीकुम्भानां तु पूजयेत् ॥ Paus_42.170 // पुरतो नेत्रमन्त्रैस्तु मध्यकुम्भे च तस्य च । कृत्वैवं निष्कलं न्यासं सर्वेषां सांप्रतं ततः ॥ Paus_42.171 // विधाननवकं दद्यात् ताम्रं वा शैलजं समम् । सुवृत्तं चतुरश्रं वा सुधनं द्वादशाङ्गुलम् ॥ Paus_42.172 // चतुश्शक्तिनिरुद्धं च तत्र मध्यगते धटे । शक्तिर्वा या परा देवी विश्वसन्धारणक्षमा ॥ Paus_42.173 // प्रभासा वैश्वरी दिक्षु ज्ञानशक्त्यामृता च सा । विदिग्घटसमूहे तु स्मरेद् आनन्दलक्षणा ॥ Paus_42.174 // क्रियाख्या याच्युती शक्तिः शुद्धा शक्तस्य जन्मदा । न्यस्त्वैवम् अर्चनं कुर्यात् श्रियादीनां स्वसंज्ञया ॥ Paus_42.175 // निधीनां निधिनाथानां मन्त्रं साङ्गं यजेत् ततः । मुद्रां प्रदर्शयेत् मान्त्रीं सर्वसामर्थ्यलक्षणाम् ॥ Paus_42.176 // द्वादशाक्षरमन्त्रेण जप्तव्यं च समाचरेत् । सन्निरोधं द्विषट्कार्णे .......न सन्निधिम् ॥ Paus_42.177 // यजुर्ज्ञं त्वथ सञ्चोद्य युज्यतेति च यद्यजुः । ऋचं च पौरुषं सूक्तं सामज्ञो विष्णुसंहिताम् ॥ Paus_42.178 // अथर्वायेति षट्पाद्य द्विजम् एकायनं ततः । आत्मव्यूहादिकं कुर्यात् संज्ञामन्त्रचतुष्टयम् ॥ Paus_42.179 // नमस्कारसमोपेतं ततः साम रथन्तरम् । आहुत्वा (हा) हर्षपूर्वं वै ऋन्वेदं समुदीरयेत् ॥ Paus_42.180 // प्रतिष्ठासीति वै साम सामज्ञो ऽथ उदीरयेत् । अतो ऽन्तरं तु कुम्भानां.................... // Paus_42.181 // आपाद्यम् अथ सर्वेषां सुधालेपेन चैव हि । दिगष्टकं मुद्रणीयं क्षेत्रं शक्त्यष्टकेन तु ॥ Paus_42.182 // शिलान्तः सन्निरोधेन शिलानामसमास्तु वा । कार्या ऊर्ध्वसमाः सर्वाः सर्वतोभद्रलक्षणाः ॥ Paus_42.183 // स्नानाद्यैः संस्कृतं पूर्वं वासस्त्रग्वर्णभूषिता । ratnëÂakÃsanasthà च अष्टानां च सुविन्यसेत् ॥ Paus_42.184 // मन्त्रम् अक्षरभेदेन प्रणवाद्यन्तणं तु वै । प्रागादावीशदिङ्निष्ठम् अष्टकं व्यक्तिगं न्यसेत् ॥ Paus_42.185 // प्रणवेन स्वनाम्ना च नमो ऽन्तेन महामते । बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्रुवा ॥ Paus_42.186 // सन्ध्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना dvijëÂamÅ । वेदाद्यन्तं समुद्धोष्य यजुर्वेदव्रतैः सह ॥ Paus_42.187 // हये च विद्या ऋक्सूक्ता ब्रूयाद् एकायनं ततः । यदिवायो सवेत्यादिव हुत्वैवं कमलोद्भव ॥ Paus_42.188 // दत्त्वा पूर्णाहुतिं ब्रूयात् मन्त्रम् आश्राविकं हि यत् । कर्ता च देशिकेन्द्रो ऽथ संस्मरन् मन्त्रसंहिताम् ॥ Paus_42.189 // न्यस्तश्रियादिकैर् नाममन्त्रैः सर्वैः समन्वितम् । एषां बुद्धिः सप्तधेति मन्त्रम् एकायनं पठन् ॥ Paus_42.190 // दद्याद् आहुतिकं सर्वं कर्मणां पूरणाय च । एतावद् उक्तम् अब्जाक्ष मुख्यकल्पं मया च ते ॥ Paus_42.191 // अनुकल्पमतो वक्ष्ये सर्वेषां च हितावहम् । एतस्मिन् कलशे सर्वम् अन्यक्षेत्रगणार्चितम् ॥ Paus_42.192 // मन्त्रव्यूहं यथोक्तं च स्थलगोपलगं न्यसेत् । सर्वशक्तिमयीम् एकां शक्तिं वै पारमेश्वरीम् ॥ Paus_42.193 // निवेश्य मध्यतस्तस्मिन् दद्यात् कोशं सुधादिकम् । वर्णकैः कुंकुमाद्यैस्तु तत्रोर्ध्वे ऽब्जं लिखेत् ततः ॥ Paus_42.194 // भूभागं खातशेषं यत् समन्तात् समतां नयेत् । प्राग्वदाकोट्टनाद्येन सर्वाङ्गैरिपुभिस्ततः ॥ Paus_42.195 // पञ्चरङ्गेण सूत्रेण शङ्कुभिर् याज्ञिकैर् दृढैः । अस्त्रमन्त्रेण मन्त्रज्ञो जीमूतम् अथ संपठेत् ॥ Paus_42.196 // चतुः स्त्रक्चन्दनोपेतां बलिं वै साच्च कामिकीम् । दद्यात् पूर्वोदितां दिक्षु समाचम्य प्रणम्य च ॥ Paus_42.197 // द्वादशाक्षरमन्त्रेण त्रिस्थानस्थं च मन्त्ररा/ क्षान्त्वा तदोपसंहृत्य प्राग्वदर्चनपूर्वकम् ॥ Paus_42.198 // सांसारीनां बहिर्यावद् आचरेत् स्थपतिं पुनः । विश्वकर्मा पुरस्कृत्य अन्येषां पिशिताशिनाम् ॥ Paus_42.199 // दद्याद् द्विजेन्द्रपूर्वाणाम् अशनं दक्षिणादिकम् । अन्येषाम् अर्थिनाम् अन्नं धनदानं स्वशक्तितः ॥ Paus_42.200 // नानादेशवशाच्चैव कुर्याद् एवं गृहासनम् । विभागेन समायुक्तम् आलयं विविधं तथा ॥ Paus_42.201 // ध्वजासनावसानं च विभज्य स्वधिया ततः । इति ÓrÅpäcarÃtre महोपनिषदि पौष्करसंहितायां प्रासादस्य पादप्रतिष्ठा नाम द्विचत्वारिंशो ऽध्यायः ॥ (समुदित श्लोकसंख्या 201) ____________________________________________________________________________________________ अथ त्रिचत्वारिंशो ऽध्यायः श्रीभगवानुवाच --- प्रासादावासतः कोणे समारभ्य यथारुचि । प्राङ्कणं सर्वदिक्कृत्वा प्राकारं परिकल्पयेत् ॥ Paus_43.1 ॥ ग्रहिकासप्रतोलीकं केवलं वामरान्वितम् । प्रासादे तु चतुद्वारे चतुर्मूर्तिर् अलंकृते ॥ Paus_43.2 ॥ द्विद्विकं तु प्रतोलीनां दिक्षु प्राकारगं हितम् । चतुष्कं ? prëÂakaæ कुर्यात् प्रासादानां महामते ॥ Paus_43.3 ॥ एकरूपं हि वा नानालक्षणं भगवद्वशात् । यथाभिमतमानं च प्रासादाभासमात्रकम् ॥ Paus_43.4 ॥ पक्वेष्ठकाश्मदारुत्थं तत्र कोणचतुष्टये । चतुष्कं विहितं विप्र अष्टकं कल्पयेद् यदि ॥ Paus_43.5 ॥ परस्परमुखं कुर्याद् द्वारोद्देशद्वये ततः । सान्तरं दिक्त्रये कुर्यात् प्रासादानां द्विकं द्विकम् ॥ Paus_43.6 ॥ सपीठाद् देवमानाच्च द्वारोच्छ्रायम् उदाहृतम् । प्रमाणेनोन्नतानां च देवानां च महामते ॥ Paus_43.7 ॥ नानाहृस्वप्रमाणानां पीठेनोन्नतिमानयेत् । वैतत्येनोन्नतत्त्वेन लक्षणानियमोज्झितम् ॥ Paus_43.8 ॥ द्वारं सुखप्रवेशं च संकटानां गुणावहम् । कृतायां शुद्धविहितं ऋक्षेणानुगतं तु वै ॥ Paus_43.9 ॥ विस्तारायामयोश्चैव आदायाङ्गुलसन्ततिम् । शुभाय ऋक्षलाभार्थं गुणयेच्च परस्परम् ॥ Paus_43.10 ॥ शोधयेद् वाथ लाभार्थं मुष्टिभिश्चाङ्गुलिस्थितिः । एकत्रिपञ्च वै सप्त शेषाः सर्वे शुभाः स्मृताः ॥ Paus_43.11 ॥ ध्वजशार्दूलवृषभगजेन्द्राः क्रमशो हि ते । एवं नक्षत्रलाभार्थं शोभयेत् तां स्थितिं पुनः ॥ Paus_43.12 ॥ आदेकात् सप्तविंशान्तं शेषान्तं हृष्टम् आचरेत् । वरयेद् अङ्गुलं चैकं पादयोर्वा प्रयत्नतः ॥ Paus_43.13 ॥ नूनम् अङ्गुलराशैर् वै शुभऋक्षाय सिद्धये । विचार्यैवं पुरा सम्यक् कुर्याद् भूमिसुरालयम् ॥ Paus_43.14 ॥ शयनासन आसीनः सुपर्णस्थस्य वा विभोः । दिक्त्रये ऽभिमते चैव एवं वा दिक्त्रये त्रयः ॥ Paus_43.15 ॥ उपविष्टं तु याम्यायां पश्चिमे या दिगुत्थितम् । उदग्दिग्दक्षिणद्वारे प्रासादे गरुडासनम् ॥ Paus_43.16 ॥ चतुष्टयं चतुर्णां तु कोणानां यत् प्रकीर्तितम् । तत्रानले दिग्न्यस्थम् उदग्द्वारे तु प्राक्चरम् ॥ Paus_43.17 ॥ स्वबोधपरिमाणेन सत्त्वेनाभिमतेन च । कलासक्ता इयत्ताख्याः परिच्छेदवशात् स्मृतम् ॥ Paus_43.18 ॥ तम् आस्थापनसंज्ञं च विशेषं कमलोद्भव । संपन्ने brahmapëÃïasaæskÃre पैठिके ऽपि च ॥ Paus_43.19 ॥ उद्वर्तनाभ्यञ्जनेन मृद्भूतिगोमयादिना । शिल्पिदोषोपशमने स्नानमात्रे कृते सति ॥ Paus_43.20 ॥ निष्पन्ने नेत्रदाने तु स्नाने संपादिते परे । उत्थाप्य मूर्तिपालैस्तु गुर्वादीन् बहुभिर्बलात् ॥ Paus_43.21 ॥ निवेशनेन मन्त्रं यद् विविधं सांप्रतं कृतम् । त्रितये चैकतां प्राप्ते वज्रलेपेन पौष्कर ॥ Paus_43.22 ॥ प्रोक्ते लग्नोदये मन्त्रन्यासम् आचरणात् तु वै । यच्छक्तेर् अनुसन्धानात् तत् स्थितिस्थापने तथा ॥ Paus_43.23 ॥ प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके । सिध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥ Paus_43.24 ॥ चलबिम्बस्य यन्मन्त्रं न्यासं वै सासनस्य च । नित्यम् आराधनार्थं तु कर्मार्चायाम् अपि द्विज ॥ Paus_43.25 ॥ तं विप्र चलनाख्यं तु स्थितिस्थापनम् एव च । क्ष्माभङ्गैर् जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥ Paus_43.26 ॥ उद्धृत्य योजनान्यत्र स्थाने तु शुभलक्षणे । सम्यक् संस्थापनाद् भूयः संस्थापनम् उदाहृतम् ॥ Paus_43.27 ॥ विद्युत्प्रपातपूर्वैस्तु दोषैर्या चाभिदूषिता । तदुत्थानकृते शश्वन्निर्देषे चासने स्थितिम् ॥ Paus_43.28 ॥ तत्समा lak«aïìhyà च प्रतिमान्या महामते (हे) / अन्यस्मिन् वा नेव पीठे बिम्ब (व?) त्परियोजिता ॥ Paus_43.29 ॥ बोद्धव्यं तद् विशेषं च स्थापनोत्थापनं तु वै । ज्ञानसङ्घोज्झितत्वाच्च एकदिक्सममीक्षणात् ॥ Paus_43.30 ॥ प्राधान्येनाथ दिक्चक्रं स्वगात्रैर् इह वासनात् । शयनासनसंस्थानचलाचलवशाद् अपि ॥ Paus_43.31 ॥ प्रतिष्ठाख्यविशेषाश्च बहवः सर्वसिद्धिदाः । सामान्यसन्निवेशाच्च तद् विशेषगुणात् तु वै ॥ Paus_43.32 ॥ स्थितं चाक्षरया शुद्ध्या सामान्यार्च्चा फलार्थिनाम् । फलसाम्यं परिज्ञेयं किं त्वन्यस्मिन् हि जन्मनि ॥ Paus_43.33 ॥ चातुरात्म्यप्रतिष्ठा च ज्ञानं यच्छति शाश्वतम् । यत्प्राप्य न पुनर्जन्म पुनरेवाप्नुयान्नरः ॥ Paus_43.34 ॥ फलकामस्तु यः कुर्याच्चतुर्मूर्तिनिवेशनम् । श्रद्धया परया भक्त्या संकल्पाद् एव पद्मज ॥ Paus_43.35 ॥ पैतृकं मातृकं चैव जायाख्यं सप्तसंख्यकम् । कुलम् उद्धरते तस्मिन् जन्मप्राप्तौ क्षितौ पुनः ॥ Paus_43.36 ॥ धर्मोपेतां हरेर् भक्तिम् आश्रय (त्य?) न्त्यब्जसंभव । जातजन्मा तृतीया तु ? प्राप्नुयात् सद्विवेकवत् ॥ Paus_43.37 ॥ समुत्तरति वै येन घोरात् संसारसंकटात् । रूपम् आद्यप्रतिष्ठाया इत्युक्तं द्विजसत्तम ॥ Paus_43.38 ॥ विशेषसन्निवेशेभ्यस्त्विदानीम् अवधारय । मनीषितं फलं भुक्त्वा दिव्येषु भुवनेषु च ॥ Paus_43.39 ॥ जन्मासाद्य समुत्कृष्टम् आचरेत् पुनरेव हि । दैवी ब्रह्मप्रतिष्ठाद्या या परस्मिन् हि जन्मनि ॥ Paus_43.40 ॥ प्राग्वद् यच्छति विज्ञानं परमेशपदाप्तिगम् । एतावद् उक्तं वैषम्यं सति साम्यं महामते ॥ Paus_43.41 ॥ यज्ञोत्तमस्य दिव्यस्य सफलस्याब्जसंभव । अच्युतस्याविनाशस्य भवक्षयकरस्य च ॥ Paus_43.42 ॥ भेदं यद् वस्तुमात्रेण स्थितं तद् अवधारय । वर्णा नां ब्राह्मणादीनां गृहाश्रमरतात्मनाम् ॥ Paus_43.43 ॥ आदीक्षितानां प्राग्विप्र भीतानां मरणादिके । व्यवहारस्थितानां च प्रतिष्ठाद्या महामते ॥ Paus_43.44 ॥ निर्वर्जिताः प्रयच्छन्ति फलमुक्तं हि यन्मया । निर्वाणदीक्षितानां च गुरुणाच्युतवेदिनाम् ॥ Paus_43.45 ॥ भक्त्या प्राप्ताधिकाराणां नित्यं आराधनं प्रति । सम्यक्समाधिनिष्ठानाम् इह जन्मैकशेषिणाम् ॥ Paus_43.46 ॥ विकल्पक्षीणचित्तानां प्रतिष्ठा विहिताब्जज । त्राणार्थं स्वकुलादीनाम् अनन्तानां च संभवात् ॥ Paus_43.47 ॥ यावज्जीवावधिं कालं तेषाम् आस्थापनं तु वै । विहितं परितोषार्थं बुद्धेर् बुद्धिमतां वर ॥ Paus_43.48 ॥ ज्ञात्वैवं धर्मलब्धेन धनेन च बलेन च । आक्षिपन् ग्रहणात् सर्वं ध्वजान्तं वै समाप्यय च ॥ Paus_43.49 ॥ विश्वावासपदावासं दक्षिणाननम् आस्थितम् । पीठस्थम् उपविष्टं च प्राग्द्वारे निरृते गृहे ॥ Paus_43.50 ॥ एवं खगेशपृष्ठस्थं वायुदिङ्मन्दिरे हितम् । दिव्यभोगफलावाप्तिं सह दिक्तल्पगात् तु वै ॥ Paus_43.51 ॥ प्रजापतित्वम् आपन्ना उक्तदिग्विनिवेशनात् । स्थितिं त्रिविष्टपादीनाम् उपरिष्टात् तु शाश्वतीम् ॥ Paus_43.52 ॥ विहायसगतिं दिव्यां यानगात् प्राप्यते पुमान् । भक्तानां फललिप्सूनां स्थानस्थलफलादिकम् ॥ Paus_43.53 ॥ फलदिक्संस्थिताः सर्वे नगराणां फलार्थिनाम् । उत्कृष्टजन्मूपर्वं तु जन्म चात्मप्रकाशकम् ॥ Paus_43.54 ॥ तद् विद्धि भवशान्त्यर्थम् अचिराद् एव पद्मज । यथोद्दिष्टक्रमेणैव दिक्त्रये विनिवेश्य च ॥ Paus_43.55 ॥ नृसिंहकपिलक्रोडमूर्तयो वा महामते । प्राग्वद्विदिक्चतुष्केषु चतुर्णां विहितं क्रमात् ॥ Paus_43.56 ॥ वाजिवक्त्रं तु मुक्तानां सिंहादीनां निवेशनम् । दिक्त्रये कच्छपादीनां कुर्यात् संस्थापनं तु वा ॥ Paus_43.57 ॥ मीनवामननाथानां देवानां प्राक्फलाप्तये । विदिक्षु विनियोक्तव्यं यथोद्दिष्टक्रमेण तु ॥ Paus_43.58 ॥ त्रिवित्रमकुठारास्त्रकरं कान्तावपुर्धरम् । सर्वदेवमयं विश्वरूपं तु परमेश्वरम् ॥ Paus_43.59 ॥ एतावद् उक्तनियमम् अतो ऽन्ये ये ऽखिलास्तु वै । प्रादुर्भावान्तराश्चैव प्रादुर्भावाब्जसंभव ॥ Paus_43.60 ॥ गुरूणां संमतेनैष योक्तव्यं नान्ययाजकैः । सदेवां हि कुटीं रम्याम् आपाद्याभिमतां ततः ॥ Paus_43.61 ॥ द्वाराग्रे मण्डपाभासं सोपानपदवीयुतम् । वेदीविभूषितं कुर्यात् स्थितम् आराधनाश्रयम् ॥ Paus_43.62 ॥ भोगानां स्थितये ऽन्येषां वातवृष्टिक्षमं शुभम् । प्रासादाङ्घ्रिप्रतिष्ठार्थम् आपाद्याब्जज वै ततः ॥ Paus_43.63 ॥ पञ्चानां वा नवानां च एकस्मिन् वा घटोदके । सर्वरत्नमयोपेते न्यस्तं यत्परमेश्वरम् ॥ Paus_43.64 ॥ आङ्गं salächanaæ मान्त्रं परिवारसमन्वितम् । स्वशक्तिखचितं चैव प्रत्यहं पूजयेच्च तम् ॥ Paus_43.65 ॥ मन्त्रबिम्बप्रतिष्ठार्थं कालविघ्नोपशान्तये । अन्यथा जायते विघ्नम् अनिवार्यं महामते ॥ Paus_43.66 ॥ गच्छन्ति सन्निधिं मन्त्रा नित्यं त्रैकाल्यम् अर्चनात् । यच्छन्त्यनर्चनाच्छोकं रोधितं यत्र यत्र च ॥ Paus_43.67 ॥ पदानि प्राङ्कणे चैव देवानां विनिवेशने । उक्तानि पद्मसंभूत इदानीम् अवधारय ॥ Paus_43.68 ॥ मध्यदेशे तु तद्भूमेः प्रासादे ऽभिमते तते । सन्निवेशवशेनैव नानासंज्ञावसंस्थितः ॥ Paus_43.69 ॥ पीठब्रह्मवशास्थानस्त (म्भ) म्ब ? स्य ? चतुरात्मनः । चतुर्दिग्वीक्षमाणस्य यानुसन्धानलक्षणा ॥ Paus_43.70 ॥ बोद्धव्यं सा प्रतिष्ठा च दिग्व्यूहपरिपूरकी । धृतिशक्तिस्वरूपेण अमूर्तेनात्ययात्मना ॥ Paus_43.71 ॥ स्थितये प्रक्रियार्थं च brahmapëÃïatÃmratà / सर्वं ब्रह्मशिलानिष्ठम् आक्षितेः कमलोद्भव ॥ Paus_43.72 ॥ व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुनः । द्रव्यमूर्तिम् अमूर्तां च गृहीतस्तम्ब ? लक्षणम् ॥ Paus_43.73 ॥ एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु । संस्थिता स्थितिर् अच्छिन्ना सा प्रतिष्ठित एव हि ॥ Paus_43.74 ॥ भिन्नानां व्यूहमूर्तीनां केवला (द्य) खिलस्य च । प्रादुर्भावसमूहस्य व्द्यादिकस्य तु यद् द्विज ॥ Paus_43.75 ॥ एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया । प्रतिष्ठाख्यं विशेषं तत् स्थापनं समुदाहृतम् ॥ Paus_43.76 ॥ चिच्छक्तिम् अनुविद्धं च अव्यक्तं तत्त्वसंग्रहम् । द्रव्यमूर्तौ चलाख्ये च नीतम् एकात्मना धिया ॥ Paus_43.77 ॥ बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज । अचलत्वेन सन्मन्त्रं चलभावनया पुनः ॥ Paus_43.78 ॥ साङ्गं salächanaæ चैव कृत्वा अभिमतं तु वै । आराधनार्थं हृदयन्यस्तं तद्धृदये पुनः ॥ Paus_43.79 ॥ समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा । सदाख्यम् अपरं तत्त्व .................... // Paus_43.80 // नानासंज्ञं तथा नानाप्रमाणं तद्वदेव हि । रचनाभिस्तथा नानाविविधाभिस्तु रञ्जितम् ॥ Paus_43.81 ॥ बह्वीभिर्भूमिकाभिस्तु चित्रिताभिर् अलंकृतम् । आपादभूमेरण्डान्तम् अनुरूपं च यत्त्रयम् ॥ Paus_43.82 ॥ उत्तरोत्तरतः कुर्याद् भूर्भुवस्वादिकोत्थितैः । स्थावरैर् जंगमैः सिद्धैर् विविधैर् मञ्जरीगणैः ॥ Paus_43.83 ॥ नगैन्द्रैर् नागराजैस्तु सुशुभैर् नलिनीवनैः । मुरजशृङ्खलाबद्धैर् दिव्यैर् नानालतागृहैः ॥ Paus_43.84 ॥ पुरुजाद्यैर् जलोद्भूतैः प्राणिजालैस्तथैव हि । वनजैर् नगजैश्चान्यैर् मृगराङ्गणपूर्वकैः ॥ Paus_43.85 ॥ वारणाः शबराश्चैव हंसपद्मसमाश्रितैः । शङ्खस्वस्तिककह्लारपूर्वैर् अन्यैस्तु वारिजैः ॥ Paus_43.86 ॥ नन्दिकैः केसरै रम्यैः शतपत्रवद् उत्थितैः । सकिङ्किणीकैश्चमरैरातपत्रैर् ध्वजादिकैः ॥ Paus_43.87 ॥ भूमिगाभूमिगैः सर्वैः समुद्रैः सरितान्वितैः । नवोपकरणैर् देवैश्चन्द्रार्कज्वलनादिकैः ॥ Paus_43.88 ॥ प्रादुर्भावान्तरैर् द्विव्यैः प्रादुर्भावसमन्वितैः । द्वीपैर् द्वीपान्तरोपेतैः पातालैस्तज्ज ? नान्वितैः ॥ Paus_43.89 ॥ महर्जनस्तपःसत्यलोकनाथैर् महाप्रभैः । ध्यानमौनपरैर् ब्रह्मन् वह्निदेवयुतैर् द्विजैः ॥ Paus_43.90 ॥ इत्येवम् आदिकैश्चान्यैर् जङ्घास्तम्भवतीः शुभाः । भूषयेत् कमलोद्भूत सर्वदिङ्नासिकैः सह ॥ Paus_43.91 ॥ गर्भगृहाम्बरमध्यात् कुर्याच्चक्राम्बुजाङ्कितम् । पितामहाद्यैर् विबुधैः सिद्धविद्याधरैः सह ॥ Paus_43.92 ॥ पुष्पजपमालाधरैः प्रह्वैश्चामरैर् व्यजनोद्धतैः । वनमालागदाशङ्खचक्रपद्मश्रियादिकैः ॥ Paus_43.93 ॥ खगेशवेदवेदाङ्गैर् अक्षसूत्रकराङ्कितैः । आवार्यावरकत्वेन चक्रपद्माद्बहिः स्थितैः ॥ Paus_43.94 ॥ अन्तर्भित्तिगणं सर्वदेवदैत्यादिकैर्गणैः । नृत्तगी (त) परैश्चान्यैर् नारदाद्यैर्विभूषयेत् ॥ Paus_43.95 ॥ प्रणवेन स्वनाम्ना च नतिनिष्ठेन तत्र वै । सन्निरोध्य च तन्मन्त्रं भूलोकं पादमाक्षिति ॥ Paus_43.96 ॥ एवं प्रासादपीठे तु भुवर्लोकं यथास्थितम् । जङ्घायां स्वर्गलोकं च महच्छिखरभूमिगम् ॥ Paus_43.97 ॥ स्तम्भं च तलपं चैव चरणं जङ्घमेव च । स्थानं स्थूणं च पादं च पर्यायवचनास्त्विमे ॥ Paus_43.98 ॥ जनर्लोकं च तद् वेद्यांतस्तपःसंज्ञं ? च दण्डकम् । सत्यसंज्ञश्च तल्लोकं तच्छिखायां सुरालये ॥ Paus_43.99 ॥ भावयेच्च परां व्याप्तिमेव वै साप्तलौकिकीम् । भुवनोर्ध्वमयीं विप्र प्रासादे ऽभिमते तु वै ॥ Paus_43.100 // अनुविद्धं पादपाद्यैर् अन्यैस्वत्तास्वरूपकैः । परस्परं हि सर्वत्र व्यापकैः परलक्षणैः ॥ Paus_43.101 // भूर्लोकांशं विना ब्रह्मंस्तथान्यैर् उज्झितं हि तत् । रजस्तमोमहत्त्वाच्च ईषत् सत्त्वगुणात् तु वै ॥ Paus_43.102 // सत्त्वैकगुणरूपाणाम् अन्येषाम् अत एव हि । भूर्लोकं च पृथक्संस्थं पदाद्यध्वगणस्य च ॥ Paus_43.103 // कूर्मब्रह्मात्मसंज्ञायां शिखायां च पदत्रयम् । न्यस्तव्यं जाग्रदाद्यं यद् रत्नन्यासे कृते सति ॥ Paus_43.104 // तुर्यब्रह्मपदोपेतं मन्त्राध्वप्रतिमासने । ताभ्यां तं पादतो ऽन्यस्य तत्त्वेयं कमलोद्भव ॥ Paus_43.105 // आनाभेमूर्धपर्यन्तं कलाध्वं भावयेत् ततः । तद् ब्रह्मरन्ध्रकमले मन्त्रब्रह्मतलक्षितौ ॥ Paus_43.106 // कर्णिकायां परं ब्रह्म सामान्यं शाश्वतं विभुम् । दीक्षाकाले यथोद्दिष्टा मया ते ऽध्वमयी स्थितिः ॥ Paus_43.107 // प्रासादानां तु सा सिद्धिः शिखान्तानां महामते । प्रतिमानां सपीठानां साधिभूतादिलक्षणम् ॥ Paus_43.108 // तत्राध्यात्मं हि भगवान् मूर्तं शान्तं मम आच्युतम् । स एव हि virìÃtmà ह्यधिदैवतमव्ययम् ॥ Paus_43.109 // अधिभूतं द्विजाव्यक्तं सर्वतत्त्वमयं हि तत् । विद्याकलादिकैश्चान्यैः परार्थैर (खि) लैः सह ॥ Paus_43.110 // सबीजे विलये यद्वत् सुसूक्ष्माद्यैर् व्यवस्थितः । तत्त्वाः शब्दादयश्चैव बुद्धिनिष्ठा महामते ॥ Paus_43.111 // तद्वत्प्रासाददेहे तु ते देवाधिष्ठिते स्मृताः । सर्वशक्तिमये विप्र शुद्धं सत्सत्त्वलक्षणैः ॥ Paus_43.112 // यथोपचाद् विहितं मन्त्रं सर्वेश्वराद् विभोः । सर्वज्ञं सर्वगं चैव सर्वकर्तारम् ईश्वरम् ॥ Paus_43.113 // मन्त्रमूर्तेस्तथा विद्धि उपचारात् तु तद्गृहम् । संस्कृतस्य त्वतो यत्नात् सपीठस्य यथाविधि ॥ Paus_43.114 // देववत् स्थापनं तस्य विहितं सत्त्वजस्य च । सोपानपदवी युक्ता जगती या सुलक्षणा ॥ Paus_43.115 // प्रासादस्य च पीठं तत् परिज्ञेयं यदात्मकम् । एकीभूतत्वम् आपन्नं सुधालेपैस्तु सायसैः ॥ Paus_43.116 // पक्वेष्टकासमेतैश्च स्थिरमृच्चोपलैस्तथा । प्रमाणलक्षणोपेतं विश्वविद् रचनान्वितम् ॥ Paus_43.117 // रञ्जितं रागजालेन फलं यच्छति शाश्वतम् । जीर्णत्वाच्च कृतं भूयः स्वयंव्यक्तादिभिर्द्विज ॥ Paus_43.118 // आकारेष्वाच्युतीयेषु विविधेष्वर्चितेषु च । फलं सहस्त्रगुणितं कर्ताप्नोति महामते ॥ Paus_43.119 // तोयाशयेशया वृक्षा क्षेत्रं पुष्करमादियत् । पौनःपुन्येन सद्भक्तैः कृतदुष्कृतशान्तये ॥ Paus_43.120 // अनाद्यज्ञानसंसर्गात् कालह्रासवशाद् अपि । नष्टं नरेन्द्रनाथा ये पालयन्त्यर्चनादिकैः ॥ Paus_43.121 // देहान्ते यान्ति ते स्वर्गं राज्यदोषैर् अनावृताः । कालेनेत्य पुनः स्वर्गात् ज्ञानम् आसाद्य निर्मलम् ॥ Paus_43.122 // येन सांसारिकं दुःखं दुःसहं नाशमेति च । फलम् एतावद् उक्तं हि देवालयसमापनात् ॥ Paus_43.123 // सवित्तानां च भक्तानां नृपाणाम् अपि पद्मज । सर्वाध्वभावनोपेतम् आस्तां तावत् सुरालयम् ॥ Paus_43.124 // भुवनाध्वमयीं व्याप्तिम् आपादयति केवलात् । अनुग्रहेच्छयाचार्यो भक्तानां संप्रदर्शयेत् ॥ Paus_43.125 // लक्ष्म्या लक्षणयुक्तस्य स्थपतेरशठस्य च । प्रागुक्तं लभते कर्ता सुसंपूर्णफलं द्विज ॥ Paus_43.126 // प्रासादानाममन्त्रं तु स्वयं शिल्पिकरात् तु वै । यत्फलं लभते कर्ता हेमक्ष्मान्नादिकं हि तत् ॥ Paus_43.127 // फलं सर्वस्वदानाद् वा लभते विधिपूर्वकात् । मृदा दार्विष्टकाद्यैस्तु स्वल्पं वा मध्यमं महत् ॥ Paus_43.128 // प्रमाणलक्षणोपेतं सुराकीर्णं सुरालयम् । यथोदितैर् गुणैर् युक्तं ग्राम्यं वा कुटिसंज्ञितम् ॥ Paus_43.129 // दिग्विदिक्सान्तराद् बाह्याद् युक्तं प्रस्थापितैः परैः । विभवव्यूहसंज्ञैस्तु प्रादुर्भावान्तरास्तु वा ॥ Paus_43.130 // अवनीचलनाद्यैस्तु दोषैः संचालितं यदि । दीर्घकालवशेनापि स्नातानां धनकर्मणाम् ॥ Paus_43.131 // कुर्याद् यथावद् उद्धारं गुरूणां संमतेन तु । राजा वा तद् अमात्यो ऽन्यः सद्भक्तश्च नृपाज्ञनया ॥ Paus_43.132 // व्रतार्चनादिकार्याणां लब्ध्वानुज्ञां परां विभोः । अनन्तशयने दार्भे उत्तानस्थं स्मरेद् विभुम् ॥ Paus_43.133 // द्वादशाक्षरमन्त्रेण स्वर्गेशं भगवान् हरिः । अयुतं त्वयुतार्धं च शतम् अर्धाधिकं तु वा ॥ Paus_43.134 // अथानुकूले नक्षत्रे नृपस्य नगरस्य च । शान्त्यर्थं जीवभूतं यन्मन्त्रेशगुणमूर्तिभृत् ॥ Paus_43.135 // त्रैगुण्यं यच्छते हस्तम् अर्चयित्वा यथाविधि । तर्पयित्वा च देहान्ते समिद्भिर्बहुभिः क्रमात् ॥ Paus_43.136 // भुवनाध्वमयं शक्तिर्व्यक्तिसङ्घं यथोदितम् । तथा वर्णाध्वपदसङ्घं सत्ताभूतं हि पञ्चकम् ॥ Paus_43.137 // तर्पयित्वार्चयित्वा च साधिभूताधिकं तु वै । भूतशक्तिगणं तद्वत् सुसूक्ष्मम् अपरं हि यत् ॥ Paus_43.138 // देवपीठालयं विप्र रुद्धं कुर्याद् यथाक्रमम् । उदयार्कसमं ज्ञात्वा संज्ञामन्त्रपदैः स्वकैः ॥ Paus_43.139 // प्रणवाद्यैर् नमो ऽन्तैश्च व्यक्तिस्थं पुनरेव हि । प्रातिमं रक्ष भगवन् मन्त्रवृन्दं हि चाध्वजम् ॥ Paus_43.140 // उदुम्बरार्धमानस्थं दिग्विदिग्भूमिकं हि यत् । बुद्धिधर्मस्थितैर् दर्भैर् व्याप्तामा बैम्बलक्षणे ॥ Paus_43.141 // सम्यक् तदपरिज्ञानाद् अनुसन्धानम् आचरेत् । तद् उत्थापनकाले तु कृतन्यासस्तु सांप्रतम् ॥ Paus_43.142 // उपोद्धरणलिङ्गैश्च sëÂÃÇgair वेदिकैस्तथा । एकैकम् आत्मसाकृत्वा पूरकेणार्कबिम्बवत् ॥ Paus_43.143 // सुसंमते ऽर्चिते कुंभे हेमाद्यैर् मूर्तिके तु वा । निरोध्योदकसंपूर्णे पूजयेत् प्रत्यहं ततः ॥ Paus_43.144 // संपन्नोत्पत्तये सम्यगवतार्य यथोद्धृतात् । संस्कृतस्य प्रतिष्ठानम् आचर्तव्यं हि वै पुनः ॥ Paus_43.145 // n­pendrarëÂrasthÃnÃnÃæ गोद्विजानां च वृद्धये । यत्पदप्राप्तये शश्वत् सखिलस्याखिलस्य च ॥ Paus_43.146 // प्रासादप्रतिमानां च एवम् उत्थापनं द्विज । गोभूहेमादिकानां च rëÂrasya सनृपस्य च ॥ Paus_43.147 // जायते शुभशान्त्यर्थम् इहलोके परत्र च । अतो ऽन्यथा महान् दोषो भवेद् वै पद्मसंभव ॥ Paus_43.148 // प्रासादग्राहिकानां च बहिश्चाभ्यन्तरे तु वा । बिम्बानां चाल्यमानानां मन्त्रैर् अष्टाक्षरादिकैः ॥ Paus_43.149 // प्राग्वन्न्यस्तस्वमन्त्राणां समाहरणम् आचरेत् । मणिना सूर्यकान्तेन आदित्याद् अनलं यथा ॥ Paus_43.150 // समाहृतेषु मन्त्रेषु चाल्यमानेषु पौष्कर । भङ्गे कर्मवशाज्जाते प्रतिमासु प्रमादतः ॥ Paus_43.151 // प्राक्तनेनैव पापेन प्रायश्चित्तं चरेत् तदा । चित्तप्रसादजनकं कीर्तिशर्मकरं तु वै ॥ Paus_43.152 // तत्रैकरात्रपूर्वं तु त्रिरात्रं षडहन्तु वै । व्रतं द्वादशरात्रं च स्वशक्त्या तु समाचरेत् ॥ Paus_43.153 // स्नानादिहवनान्तेन कर्मणावहितेन (तु) च । तिलानि सहिरण्यानि दानं सरजतानि च ॥ Paus_43.154 // शान्तिपूर्वं द्विजेन्द्राणां साज्यक्षीरोदनादिकम् । भोजनं तु यथाशक्ति बहूनां वै महामते ॥ Paus_43.155 // सदानमेवं निर्वर्त्य व्रतं वै देशिकादिजम् । वसेद् आश्रित्य वै क्षेत्रं प्रसिद्धं सिद्धसेवितम् ॥ Paus_43.156 // सुप्रसिद्धं तु वा तीर्थम् एकाहं वा दिनत्रयम् । आवर्तयन् महामन्त्रमसकृद् द्वादशाक्षरम् ॥ Paus_43.157 // कालं मुहूर्तसंज्ञं यत् प्रतिसन्ध्यात्रयं तु वै । पूर्णम् आयतने कुर्याद् दिव्ये वा सिद्धसंज्ञके ॥ Paus_43.158 // सति वै भक्तिसाम्ये तु प्रायश्चित्तम् इदं स्मृतम् । सामान्यं सर्ववर्णानां मनसः प्रकटे तु वै ॥ Paus_43.159 // उत्तरोत्तरम् आधिक्यं जपकर्मणि वै स्मृतम् । शूद्रविट्क्षत्रविप्राणां भक्तानां नान्ययाजिनाम् ॥ Paus_43.160 // उक्तं ह्येतत् प्रकाशे तु अथ यावत्प्रसन्नताम् । तावत्कालं जपेन्मन्त्रं भक्षयेत् पावनं मतम् ॥ Paus_43.161 // यावत्प्रसादम् आयाति स्वबुद्धिर् मनसा सह । अप्रकाशे द्विषट्कार्णं मन्त्रम् अष्टाक्षरं हि यत् ॥ Paus_43.162 // षडक्षरं द्विजश्रेष्ठ क्रमात् सन्ध्यात्रयं तु वै । स्नानं यथोदितं कुर्याज्जपेद् अन्तर्जले स्थितः ॥ Paus_43.163 // त्रिमन्त्रसहितां शक्त्या स्नानकाले त्वनन्यधीः । अष्टार्णमुक्तसंख्यं तु प्रातर्मध्ये दिनक्षये ॥ Paus_43.164 // देशकालं तु वै कुर्यात् प्रतिस्नानं तु वै सकृत् । पञ्चाङ्गम् अभिषेकं च शेषं सन्ध्याद्वये हितम् ॥ Paus_43.165 // जघनान्तमधःकायं संप्रक्षाल्यामृताम्भसा । अधोवासः परित्यज्य शुभम् आदाय चाम्बरम् ॥ Paus_43.166 // दिनत्रयं च षडहमष्टाहो द्वादशाह्विकम् । शूद्रादीनां द्विजान्तानां हितं चोत्तरतोत्तरम् ॥ Paus_43.167 // क्रमम् एतन्महाबुद्धे मनसः शुद्धिकारणम् । फलेनानुगतं भूयो विध्यन्तरम् अथोच्यते ॥ Paus_43.168 // संक्षिप्तं सर्वसामान्यं यथाभिमतभूमिकम् । चतुर्हस्तद्विषट्कान्तं क्षेत्रं क्षेत्र .......कम् ॥ Paus_43.169 // उत्तरोत्तरपूर्वाभ्यां न्यूनं न्यूनतरावधि । भागैस्त्रिदशपर्यन्तैर् भक्तैः पञ्चशतादिकैः ॥ Paus_43.170 // bhittayoæ'Óadvayenaiva पञ्चाङ्गाद् अन्तरं तु हि । गर्भं सार्धत्रयेनातो bhittayor'dhadvayena च ॥ Paus_43.171 // विद्धि षट्करमानस्य भूभागस्य च कल्पना । अष्टमांशोज्झितैर् भागैर् गर्भं सप्तपदं तु वै ॥ Paus_43.172 // परिज्ञेयं चतुर्भिर्वै तच्छिष्टैर् bhittayoæ'Óakai÷ / चतुर्भिर् अष्टभागैस्तु सार्धैर् अष्टकराग्रहम् ॥ Paus_43.173 // भागत्रयेन सार्धेन भित्तिव्यूहं समापयेत् । साङ्गं पञ्चकरं गर्भक्षेत्रं नवपदात् तु वै ॥ Paus_43.174 // शेषेण करसङ्घेन भित्तयः परिकीर्तिताः । षट्करं दशहस्तस्य गर्भक्षेत्रस्य विस्तृतम् ॥ Paus_43.175 // करद्विद्वितयेनैव भित्तिसङ्घं विधीयते । एकादशकरक्षेत्रात् गर्भं सार्धं च षट्करम् ॥ Paus_43.176 // सार्धं चतुःकरं चैव भित्तिमानम् उदाहृतम् । क्षेत्रद्वादशभागात् तु पादोनं समसप्तकम् ॥ Paus_43.177 // देवालयं परिज्ञेयं पादोनैकं चतुष्करैः । विधेया भित्तयश्चैव विभज्यैवं तमेव हि ॥ Paus_43.178 // कृत्वा त्रयोदशांशैस्तु phaladÅbhittayoæ'Óakai÷ / नवांशे वभभिः पूर्णे विधेयं भगवद् गृहम् ॥ Paus_43.179 // शुभापचय सिद्धिम् आपाद्य व्द्यङ्गुलेनाङ्गुलेन वा । एषां प्रसादगर्भांशभित्तिभ्यां पातयेन्मनः ॥ Paus_43.180 // मानाधिकं विनिक्षेप्य क्षेत्राणां च निपातयेत् । परमाणुसमं मानं किं पुनश्चाङ्गुलादिकम् ॥ Paus_43.181 // मता वृद्धिकरी नॄणां वृद्धिपातम् अशोभनम् । समानीयं हि यत्नेन महता तच्च पौष्कर ॥ Paus_43.182 // रचनाभिरूपेतं च विहितं च चतुर्मुखम् । चातुरात्म्यव्यपेक्षायामेकद्वार.......था ॥ Paus_43.183 // यथाभिमतदिग्वक्त्रं नानासिद्धिफलाप्तये । चिरायुषार्थी प्राग्वक्त्रं yaÓor'thÅ दक्षिणामुखम् ॥ Paus_43.184 // कुर्यात् प्रत्यङ्मुखं चैव वृत्त्यर्थं च स्वतन्त्रके । उदङ्मुखं च प्रासादं धनधान्यं प्रयच्छति ॥ Paus_43.185 // एतावत् उक्तं हि फलमैहलौकिकम् उत्तमम् । नानाभोगसमोपेतं सर्वासां विद्धि पौष्कर ॥ Paus_43.186 // स्वक्षेत्रे वितते रम्ये स्वतन्त्रं स्वाङ्कनक्षितौ । सह पूर्वप्रतिष्ठायाम् अथवायतने हरेः ॥ Paus_43.187 // स्वायम्भुवे वा सिद्धाख्ये मुख्यकल्पम् इदं स्मृतम् । अनुकल्पमतो ऽन्यत्र बोद्धव्यं विबुधाङ्कणे ॥ Paus_43.188 // प्राक्प्रासादध्वजच्छायाविनियुक्ते तते पदे । इष्टकां च सुधाचूर्णं दोषैश्च परिशोधिते ॥ Paus_43.189 // तदन्तरे प्रतिष्ठाप्य होमाद्युक्तं हि सोन्नतम् । प्रासादद्वारमानैस्तु सपीठं विश्वम् आच्युतम् ॥ Paus_43.190 // संपूर्णं लक्षणैः सर्वैरार्णवान्तरकीर्तये । ष्यातीतस्य वंशस्य स्वकस्योद्धरणाय च ॥ Paus_43.191 // यदैवैतत्कृता बुद्धिः प्रतिष्ठां पादयाम्यहम् । तत्क्षणाद् एव तत्कीर्तिः प्रतिष्ठां लभते ऽच्युताम् ॥ Paus_43.192 // भूलोकाद्यखिलानां च स्थानानाम् अपि किं पुनः । विभवेन जगद्योनेः प्रतिष्ठां यः समाचरेत् ॥ Paus_43.193 // पित्रासू (दी?) नां गतासूनाम् अन्येषां वा करोति यः । वैष्णवं च प्रतिष्ठानं स्वशक्त्या विभवेन वा ॥ Paus_43.194 // अचिरादेव ते यान्ति शश्वदेवान्तकास्पदम् । वैष्णवं च परं स्थानं ततः कालान्तरेण तु ॥ Paus_43.195 // क्षित्यंशं शुभम् आसाद्य कुलशीलादिकैः सह । आचरन्ति शुभं येन प्राप्नुवन्ति पुनर्भवम् ॥ Paus_43.196 // कृपया.......नन्तु प्रतिष्ठां यः समाचरेत् । जातीनामथवान्येषां तदुत्थं च फलं....... ॥ Paus_43.197 // प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः । कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु ॥ Paus_43.198 // कृता वै ध्वस्तदोषाश्च निर्विघ्नम् अमलां पुनः । निवेशिताः सुसिद्धाद्यैस्तीर्थैः क्षेत्रावनेषु च ॥ Paus_43.199 // निवारयन्ति ये मोहाद् विभवव्यूहमूर्तिषु । संस्थानमानम् आकारं न दोषं कालान्तरोत्थितम् ॥ Paus_43.200 // स्मर्तव्या वासुदेवाद्या द्विभेदाः पारमेश्वराः । चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया ॥ Paus_43.201 // एवमन्ये व राहाद्याश्चतुर्व्यूहेन वै सह । तथैव केशवाद्या ये अन्येनान्यतरेण वा ॥ Paus_43.202 // मन्दमन्दतराद् भाववशाद् अमरपूजित । एवं यद् अधिकारेण कुर्याद् आराधनं हि यः ॥ Paus_43.203 // भोगैर् यथोदितैः शुद्धैः क्रियाभिर्विविधैस्ततः । निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं समन्त्ररा॥ Paus_43.204 ॥ नानर्चितं विभोर्भोगं कल्पितं विनिवेद्य च । प्रणवाद्यन्तगेनैव ..................... // Paus_43.205 // ____________________________________________________________________________________________