Prakasa-Samhita (a Pancaratra Samhita) Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha prathamo ऽध्यायः सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः । यथा ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ॥ PS_1,1.1 ॥ श्रीहंस उवाच नारायणो ऽनन्तशक्तिः पूर्णानन्दो ऽक्षरः स्वरा/ ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ॥ PS_1,1.2 ॥ तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः । स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ॥ PS_1,1.3 ॥ तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः । पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनम् ॥ PS_1,1.4 ॥ स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः । स एव भगवानात्मा चराचरनियामकः ॥ PS_1,1.5 ॥ अण्डमावरणान् सर्वान् प्राकृतान् पुरुषोत्तमः । सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ॥ PS_1,1.6 ॥ ततः सर्वान् पूर्वकल्पमुक्तान् बद्धांश्च चेतनान् । स्वोदरे स्थाप्य भगवान् स्वप्रकाशो ऽस्वपत्सुखी ॥ PS_1,1.7 ॥ दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः । यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ॥ PS_1,1.8 ॥ तावद्रूपवती भूमिः वटपत्राभवत्पुरा । दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ॥ PS_1,1.9 ॥ तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थले । शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ॥ PS_1,1.10 ॥ तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये । मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ॥ PS_1,1.11 ॥ अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः । वसन्ति कॢप्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ॥ PS_1,1.12 ॥ प्राप्तव्यान् प्रलयेनैव तेषां दास्यति माधवः । हित्वा प्राप्तव्यमानन्दं कॢप्तानन्दैकभोजिनाम् ॥ PS_1,1.13 ॥ वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः । प्रलये सर्वमुक्तानां नाश इत्युच्यतेब्जज ॥ PS_1,1.14 ॥ सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः । द्वेषधर्माधर्मयत्ननिरता जीवराशयः ॥ PS_1,1.15 ॥ लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि । साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ॥ PS_1,1.16 ॥ लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि । तदासर्वे gìhanidrÃmupagacchanti तादृशाः ॥ PS_1,1.17 ॥ लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः । सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ॥ PS_1,1.18 ॥ मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता । लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेत् ॥ PS_1,1.19 ॥ व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः । अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकम् ॥ PS_1,1.20 ॥ आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् । देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ॥ PS_1,1.21 ॥ समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः । नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ॥ PS_1,1.22 ॥ सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणाम् । सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेत् ॥ PS_1,1.23 ॥ तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः । वर्णेषु sarvabhëÃbhivya¤jakà शक्तिरिष्यते ॥ PS_1,1.24 ॥ सृष्टौ न सास्ति प्रलये तेषां नाशो हि तादृशः । तमः स्थानां पूर्वकॢप्तदुःखभोगो लयः स्मृतः ॥ PS_1,1.25 ॥ प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा । सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ॥ PS_1,1.26 ॥ स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः । हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः ॥ PS_1,1.27 ॥ अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः । अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ॥ PS_1,1.28 ॥ क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः । देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ॥ PS_1,1.29 ॥ जडा च प्रकृतिर्नित्या जडरूपाणुरेव च । देशतः कालतो व्याप्ताचिद्रूपाः श्रीहरेःःसदा ॥ PS_1,1.30 ॥ अनन्तगुणतो नीचा गुणतो ऽनन्तर् इश्वरे । लये समाश्रिताःसर्वे वसन्ति क्षीणशक्तयः ॥ PS_1,1.31 ॥ सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः । परमाणुमितानन्तानन्तरूपः सदा हरिः ॥ PS_1,1.32 ॥ तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः । समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ॥ PS_1,1.33 ॥ समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः । अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ॥ PS_1,1.34 ॥ सर्वतः पाणिपादात्मा सर्वतो ऽक्षिशिरोमुखः । सर्वत्र सर्वेन्द्रियावान् सर्वमावृत्य तिष्ठति ॥ PS_1,1.35 ॥ अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः । असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ॥ PS_1,1.36 ॥ बहिरन्तश्च भूतानाम् अचरश्चर एव च । अव्यक्तोव्यक्तरूपश्च साधुःसत्साक्षिगोचरः ॥ PS_1,1.37 ॥ एकोप्यनेकवद्भाति नित्यसत्यो महासुखः । अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ॥ PS_1,1.38 ॥ स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः । स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ॥ PS_1,1.39 ॥ योगनिद्रामुपगतो विनिद्रो ऽस्वपदीश्वरः । अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ॥ PS_1,1.40 ॥ उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी । अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ॥ PS_1,1.41 ॥ सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः । तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ॥ PS_1,1.42 ॥ तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा । दुर्गा प्रावरणाकारा हरेरमिततेजसः ॥ PS_1,1.43 ॥ स्वानेव सुगुणान् भुञ्जन् असुप्ताभूत्सुसुप्तवत् । मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ॥ PS_1,1.44 ॥ स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः । सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ॥ PS_1,1.45 ॥ भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये । लये स्वापं प्रापयति लिङ्गबद्धान् स्वदेहगान् ॥ PS_1,1.46 ॥ अनादियोग्ताकर्मभावाज्ञानाकुलान् बहून् । सृज्यान् विलक्षणान् तारतम्यस्थान् त्रिविधात्मकान् ॥ PS_1,1.47 ॥ स्वल्पनिद्रान् महानिद्रान् गढनिद्रासमन्वितान् । चिन्मात्रानन्दभुङ्मुक्तान् सदा दुःखभुजो ऽसुरान् ॥ PS_1,1.48 ॥ तमःसंस्थान् सदा बद्धान् जठरे स्थाप्य केशवः । वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ॥ PS_1,1.49 ॥ तेषु सृज्यान् स्वयं सृष्ट्वा यथायोग्यफलं विभुः । सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ॥ PS_1,1.50 ॥ लयास्यष्टमो भागो लयान्तिम उदाहृतः । लये समालिङ्य हरिं विनिद्रा परमेश्वरी ॥ PS_1,1.51 ॥ निद्रिते वा सदानन्दवारिधिं समुपाश्रिता । लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ॥ PS_1,1.52 ॥ प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे । देशतः कालतो ऽनन्ता गुणानन्त्यविवर्जिता ॥ PS_1,1.53 ॥ ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा । लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ॥ PS_1,1.54 ॥ सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी । छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ॥ PS_1,1.55 ॥ विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि । गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ॥ PS_1,1.56 ॥ अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी । शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ॥ PS_1,1.57 ॥ रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी । नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ॥ PS_1,1.58 ॥ प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका । अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ॥ PS_1,1.59 ॥ चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका । पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ॥ PS_1,1.60 ॥ अव्यक्ततत्कार्यमय देहशून्या तथाविधा । स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदवित् ॥ PS_1,1.61 ॥ ते वेदाः ऋग्यजुःसामाथर्वणाः श्रीहरेर्वशाः । चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ॥ PS_1,1.62 ॥ उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः । विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ॥ PS_1,1.63 ॥ अनन्तकालमरभ्यर् इषद्वेत्यासवर्जिताः । सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ॥ PS_1,1.64 ॥ गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः । ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ॥ PS_1,1.65 ॥ अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलम् । ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ॥ PS_1,1.66 ॥ लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः । रक्षिताः प्रलये सृष्टावेकरूपा भवन्ति हि ॥ PS_1,1.67 ॥ अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः । सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ॥ PS_1,1.68 ॥ कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् । तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ॥ PS_1,1.69 ॥ वृत्तिज्ञानोत्पादशौण्डाः a(योग्या)थाज्ञानाममबोधकाः । शब्दरूपाःसाक्षियुक्तमनः श्रोत्रैकगोचराः ॥ PS_1,1.70 ॥ सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः । शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ॥ PS_1,1.71 ॥ पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परम् । अनन्तात्मानन्तशक्तिः ओं(Ã)कारादि श्रुतिव्रजान् ॥ PS_1,1.72 ॥ नित्यान् सव्यञ्जयन् तेषां सृष्टौ दुर्गामुपादिशत् । pralayasyëÂame भागे वेदस्रष्टुर्जगत्पतेः ॥ PS_1,1.73 ॥ ओं(a)कारः प्रथमो व्यक्तो बभूव भगवन्मयः । औमानादबिन्दू च घोषशान्तातिशान्तकाः ॥ PS_1,1.74 ॥ यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः । ओङ्कारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ॥ PS_1,1.75 ॥ ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनाम् । परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ॥ PS_1,1.76 ॥ तारप्रणवशब्दाभ्यां वाच्य ओङ्कारर् इरितः । nÃrÃyaïëÂÃk«arÃkhya÷ तरगर्भाक्षरैरभूत् ॥ PS_1,1.77 ॥ अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः । नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ॥ PS_1,1.78 ॥ तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः । व्याहृत्याख्यो ऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ॥ PS_1,1.79 ॥ तारगर्भाक्षरैर्व्यक्ताः वर्णाः पञ्चाशदीरिताः । अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ॥ PS_1,1.80 ॥ अष्टवर्णाः अकारोत्थाः अचः षोडशसंमताः । पञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ॥ PS_1,1.81 ॥ मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः । टवर्गपञ्चवर्णास्तु नादोत्था इति संमताः ॥ PS_1,1.82 ॥ पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः । पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ॥ PS_1,1.83 ॥ यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः । अतिशान्ताच्छवर्गस्य पञ्चवर्णाःसमुत्थिताः ॥ PS_1,1.84 ॥ कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते । पञ्चाशतान्तुवर्णानां tÃravarïëÂa दैवतैः ॥ PS_1,1.85 ॥ विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः । अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ॥ PS_1,1.86 ॥ ÌghaþÊÓau लॄजिरेकात्मैर ओजोभृदौरसः । अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ॥ PS_1,1.87 ॥ घर्मोङ्गसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः । झडितारिञमष्टङ्की ठलको डरको ढरी ॥ PS_1,1.88 ॥ णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली । बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ॥ PS_1,1.89 ॥ शान्तसंवित् षड्गुणश्च सारात्मा हंसलालुकौ । अकाराद्यैःसर्ववर्णैर्वाच्या एते प्रकीर्तिताः ॥ PS_1,1.90 ॥ क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः । एकपञ्चाशद्वर्णात्मा मतृकामन्त्रर् इरितः ॥ PS_1,1.91 ॥ nÃrÃyaïëÂavarïÃÓca चतुर्व्याहृतिभिः क्रमात् । वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ॥ PS_1,1.92 ॥ केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः । त्रिवारं विष्णुनैवोक्तान् मन्त्रान् नारायणादभूत् ॥ PS_1,1.93 ॥ गयत्री brahmaþ­«ikà द्विगुणाद्वादशाक्षरात् । केशवाद्याश्चतुर्विंशत् गायत्रीवर्णदेवताः ॥ PS_1,1.94 ॥ गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः । पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ॥ PS_1,1.95 ॥ विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः । प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ॥ PS_1,1.96 ॥ गायत्री brahmaþ­«ikà पुंसूक्तं वैष्णवं तथा । अष्टावेते महामन्त्राः वैदिकाःसर्वसिद्धिदाः ॥ PS_1,1.97 ॥ पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः । दुर्गयानन्तरूपिण्यानन्त वेदोदितो हरिः ॥ PS_1,1.98 ॥ तयार्थितो ऽखिलाध्यक्षः स्वात्मासृष्टिमचीकॢपत् ॥ PS_1,1.99 ॥ इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच संस्तुतो भगवानेवं तदैवोत्थाय केशवः । शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ॥ PS_1,2.1 ॥ पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः । सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ॥ PS_1,2.2 ॥ पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ PS_1,2.3 ॥ श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् । मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ॥ PS_1,2.4 ॥ शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता । सैवमायाजयाभूत्वा कृतिःशान्तिरितीरिता ॥ PS_1,2.5 ॥ वासुदेवादि भार्यासीत् सर्वदा सानपायिनी । चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ॥ PS_1,2.6 ॥ सङ्कर्षणः सहस्रास्यः phaïirìbimbarÆpaka÷ / प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ॥ PS_1,2.7 ॥ बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः । सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ॥ PS_1,2.8 ॥ विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः । शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ॥ PS_1,2.9 ॥ आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः । केशवादि चतुर्विंशद्रूपवानभवद्धरिः ॥ PS_1,2.10 ॥ अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः । कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः ॥ PS_1,2.11 ॥ नारायणादि शतकः स विश्वादि सहस्रकः । पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ॥ PS_1,2.12 ॥ तदाज्ञयैव देवी सा रमापि बहुरूपिणी । स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ॥ PS_1,2.13 ॥ स्वरतो ऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः । layakÃlëÂamÃæÓantu नीत्वा पुरुषपुङ्गवः ॥ PS_1,2.14 ॥ प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ॥ PS_1,2.15 ॥ इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः _____________________________________________________________ श्रीहंस उवाच जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि । यदा भवन्ति तस्याः समीपे तिर्गास्थितः ॥ PS_1,3.1 ॥ केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः । मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ॥ PS_1,3.2 ॥ यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः । तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ॥ PS_1,3.3 ॥ भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः । तच्छतांशो देवलोके स्थितस्य परमाणुकः ॥ PS_1,3.4 ॥ तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः । परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ॥ PS_1,3.5 ॥ परमाणुद्वयात्मातु कालो द्व्यणुकर् इरितः । परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ॥ PS_1,3.6 ॥ त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु । लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः ॥ PS_1,3.7 ॥ क्षणस्त्रिनमिषः प्रोक्तः këÂhÃkhyà क्षणपञ्चकात् । këÂhÃbhi÷ पञ्चदशभिः लघुकालः प्रकीर्तितः ॥ PS_1,3.8 ॥ लघुभिः पञ्चदशभिः vinìikà प्रकीर्तिता । vinìikà षष्ठिभिर्या nìikaikà भविष्यति ॥ PS_1,3.9 ॥ ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् । अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ॥ PS_1,3.10 ॥ सपादसप्तभिर्वापि सार्धसप्तभिरेव वा । यामः कालोष्टभिर्वापि कालभेदेन चोदितः ॥ PS_1,3.11 ॥ यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता । अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः ॥ PS_1,3.12 ॥ ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् । कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ॥ PS_1,3.13 ॥ दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् । यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ॥ PS_1,3.14 ॥ उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः । अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ॥ PS_1,3.15 ॥ षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः । अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ॥ PS_1,3.16 ॥ कॢप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते । सहस्रषण्णवत्येतलक्षद्वादश संमितः ॥ PS_1,3.17 ॥ त्रेतायुगस्ततः पादन्यूनो द्वापरर् इरितः । चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ॥ PS_1,3.18 ॥ द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः । द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ॥ PS_1,3.19 ॥ कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः । चतुर्युगात्मकः कालो महायुग इतीर्यते ॥ PS_1,3.20 ॥ विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः । कॢप्तः कालः कालदृग्भिः महायुग इतीर्यते ॥ PS_1,3.21 ॥ षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दर् इरितः । तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ॥ PS_1,3.22 ॥ त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः । द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ॥ PS_1,3.23 ॥ कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतम् । सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ॥ PS_1,3.24 ॥ सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् । शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः ॥ PS_1,3.25 ॥ एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः । कॢप्तः कालः कालविद्भिः महायुग इतीर्यते ॥ PS_1,3.26 ॥ sÃrdhëÂÃdaÓalak«Ãbde युगानाम् एकसप्तति । मिलितो मनुसन्धातभोगकाल उदीरितः ॥ PS_1,3.27 ॥ द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः । स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ॥ PS_1,3.28 ॥ पञ्चादशशताब्दात्मा लयः काल उदीरितः । चतुर्दशशताब्दात्मा लयः काल उदाहृतः ॥ PS_1,3.29 ॥ तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु । चतुर्युगसहस्रन्तु ब्रह्मणो दिन u(दिवमु)च्यते ॥ PS_1,3.30 ॥ रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा । षष्ठ्युत्तरत्रिशतकाद्वत्सरो ऽजस्य कीर्तितः ॥ PS_1,3.31 ॥ एवं विधशताब्दात्मा कालो ऽजस्यायुषो मतः । वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ॥ PS_1,3.32 ॥ यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु । मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत् ॥ PS_1,3.33 ॥ सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः । सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततो ऽभवत् ॥ PS_1,3.34 ॥ नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः । यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ॥ PS_1,3.35 ॥ अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः । आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ॥ PS_1,3.36 ॥ दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् । तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ॥ PS_1,3.37 ॥ नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः । पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये ॥ PS_1,3.38 ॥ दिनान्तिमे निशायां च नाशो ऽण्डस्य जगत्पतेः । व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ॥ PS_1,3.39 ॥ एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी । स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः ॥ PS_1,3.40 ॥ यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता । एकीभूतेपि रमति तथैकीभूतमायया ॥ PS_1,3.41 ॥ तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः । सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ॥ PS_1,3.42 ॥ भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः । करोति पुरुषस्तस्य नायुर्मानं विधीयते ॥ PS_1,3.43 ॥ एवं विधापरिमितानन्तानन्तपरात्मके । काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ॥ PS_1,3.44 ॥ स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते । लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ॥ PS_1,3.45 ॥ ये ऽनन्तकालतस्तस्य मृतिजन्मजरादयः । आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ॥ PS_1,3.46 ॥ aj¤Ãner«yÃsÆyapŬà कामक्रोधभयादयः । कृशतारोगदुरितपुण्यलेपादयस्तथा ॥ PS_1,3.47 ॥ आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा । नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ॥ PS_1,3.48 ॥ तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः । तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ॥ PS_1,3.49 ॥ तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः । यः कालः परमाण्वादि द्विपरार्धावसानकः ॥ PS_1,3.50 ॥ तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः । तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ॥ PS_1,3.51 ॥ नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः । नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ॥ PS_1,3.52 ॥ अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः । शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः ॥ PS_1,3.53 ॥ सकालस्तु निमेषाख्यः अहश्च परमेशितुः । इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ॥ PS_1,3.54 ॥ अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् । अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ॥ PS_1,3.55 ॥ अङ्गीकरोति तं कालमहोयदखिलेश्वरः । रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ॥ PS_1,3.56 ॥ रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः । निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ॥ PS_1,3.57 ॥ करोति पुरुषस्तस्य आयुर्मानं विधीयते । एवं विधापरिमितानन्तानन्तपरात्मकः ॥ PS_1,3.58 ॥ कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः । स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ॥ PS_1,3.59 ॥ पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि । उत्तरत्रायास्यमानपरमाणुप्रवाहतः ॥ PS_1,3.60 ॥ संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः । घटिकायाममासाद्या नैकदा सम्भवन्ति हि ॥ PS_1,3.61 ॥ आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः । विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम् ॥ PS_1,3.62 ॥ vedÃnÃmak«arÃïäca देशन्याव्याकृतस्य च । रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ॥ PS_1,3.63 ॥ समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा । एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ॥ PS_1,3.64 ॥ कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् । अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम् ॥ PS_1,3.65 ॥ आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् । एवं कालगतिं जानन् कालभीतिं तरिष्यति ॥ PS_1,3.66 ॥ एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः । दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ॥ PS_1,3.67 ॥ नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः । ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान् ॥ PS_1,3.68 ॥ एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः । तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान् ॥ PS_1,3.69 ॥ हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः । रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ॥ PS_1,3.70 ॥ तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः । अधश्चोर्ध्वं cëÂadik«u संयुक्तानामनन्तशः ॥ PS_1,3.71 ॥ रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः । अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ॥ PS_1,3.72 ॥ निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः । समशक्तिः समज्ञानबलादिशुभसद्गुणः ॥ PS_1,3.73 ॥ समाधिकविहीनश्च रमयानन्तरुपया । सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः ॥ PS_1,3.74 ॥ स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः । भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा ॥ PS_1,3.75 ॥ विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः । अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ॥ PS_1,3.76 ॥ पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ॥ PS_1,3.77 ॥ इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना । प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ॥ PS_1,4.1 ॥ महामायेत्यविद्येति प्रकृतिर्मोहिनीति च । त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ॥ PS_1,4.2 ॥ अविद्याकामकर्मादि बीजमित्यपि तां विदुः । रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ॥ PS_1,4.3 ॥ अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि । अजामनन्यवशगां kalëo¬aÓasaæyutÃm // PS_1,4.4 // तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् । नारिकेलसमाकारं परिच्छेदत्रयात्मकम् ॥ PS_1,4.5 ॥ मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा । विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत् ॥ PS_1,4.5 ॥ सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् । सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ॥ PS_1,4.7 ॥ रजःसत्त्वतमःसंज्ञभागत्रयसमन्वितम् । सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ॥ PS_1,4.8 ॥ नीलवर्णस्तमोभाग इति भागत्रयात्मकः । ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ॥ PS_1,4.9 ॥ तमोभागगताः पञ्चतन्मात्रासंज्ञिताः कलाः । मनः कला सत्वभागगता सर्वप्रधानिका ॥ PS_1,4.10 ॥ मनोबुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् । कामक्रोधमहालोभमदमात्सर्यमोहकाः ॥ PS_1,4.11 ॥ द्वेषाहङ्कारममकारेर्ष्यसूयाभयादयः । मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ॥ PS_1,4.12 ॥ मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् । तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ॥ PS_1,4.13 ॥ मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति । बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ॥ PS_1,4.14 ॥ अहङ्कारः पुमर्थानां घातकःः सोत्तमैः सह । स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ॥ PS_1,4.15 ॥ चित्तं सत्साधनगतं करोति पुरुषं सदा । सत्साधनमहङ्कारकलितं पापमेवहि ॥ PS_1,4.16 ॥ अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् । रचिते भारते वर्षे यथा मानुषसत्तनुम् ॥ PS_1,4.17 ॥ लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः । कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ॥ PS_1,4.18 ॥ प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः । वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ॥ PS_1,4.19 ॥ ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति । स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ॥ PS_1,4.20 ॥ व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा । सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥ PS_1,4.21 ॥ इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः । अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ॥ PS_1,4.22 ॥ श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः । वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ॥ PS_1,4.23 ॥ श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः । शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ॥ PS_1,4.24 ॥ अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः । ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ॥ PS_1,4.25 ॥ ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः । नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ॥ PS_1,4.26 ॥ वर्णात्मकस्तु यःशब्दो नित्यः सर्वगतो विभुः । द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ॥ PS_1,4.27 ॥ वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा । अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ॥ PS_1,4.28 ॥ विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः । शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ॥ PS_1,4.29 ॥ यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः । नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ॥ PS_1,4.30 ॥ सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा । यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ॥ PS_1,4.31 ॥ वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् । श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ॥ PS_1,4.32 ॥ ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् । भविष्यं नारसिंहं च राजसानि षडैव हि ॥ PS_1,4.33 ॥ मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च । पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ॥ PS_1,4.34 ॥ ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा । वेदवेदानुसारेषु विरोधे ऽन्यार्थकल्पना ॥ PS_1,4.35 ॥ इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि । व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ॥ PS_1,4.36 ॥ क्वचित् क्वचित् पुराणानि प्रायोज्ञानकराण्यपि । आसुरावेशवशतः तदन्योक्तान्यनन्तशः ॥ PS_1,4.37 ॥ श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् । परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ॥ PS_1,4.38 ॥ अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् । बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ॥ PS_1,4.39 ॥ एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः । शब्ददोषविहीनानि ग्राह्याणि मनसा सह ॥ PS_1,4.40 ॥ तत्रोक्तानन्तसुगुणं निर्देषं ज्ञेयमीश्वरम् । गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ॥ PS_1,4.41 ॥ आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि । कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ॥ PS_1,4.42 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च । रजोभागगतान्येषु श्रोत्रमा(त्रं)द्यं विशिष्यते ॥ PS_1,5.1 ॥ श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकम् । त्वक्चर्मगोलके सर्वदेहगे समु(पाश्रिता)पस्थिता ॥ PS_1,5.2 ॥ कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः । अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ॥ PS_1,5.3 ॥ स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः । पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ॥ PS_1,5.4 ॥ त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ । तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ॥ PS_1,5.5 ॥ इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः । ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ॥ PS_1,5.6 ॥ विष्णुवैष्णवसेवायै अनुकूलाःशुभा मताः । अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ॥ PS_1,5.7 ॥ मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः । तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ॥ PS_1,5.8 ॥ नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः । जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ॥ PS_1,5.9 ॥ तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि । उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ॥ PS_1,5.10 ॥ अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा । स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ॥ PS_1,5.11 ॥ विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः । मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ॥ PS_1,5.12 ॥ स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः । स्वतन्त्राणि स्वतन्त्रस्य (कर्माणि तु)पुरुषस्य महात्मनः ॥ PS_1,5.13 ॥ स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटम् । सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ॥ PS_1,5.14 ॥ स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् । अव्यक्ततत्कार्यमय देहशून्यारमापि हि ॥ PS_1,5.15 ॥ तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका(काः) / विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ॥ PS_1,5.16 ॥ परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता । ब्रह्मादिमुक्तामुक्तानाम् अस्वतन्त्र्यमनादितः ॥ PS_1,5.17 ॥ सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटम् । नीचानीचस्वरूपाणाम् उत्तमोत्तमचेतसाम् ॥ PS_1,5.18 ॥ प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलम् । ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ॥ PS_1,5.19 ॥ नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः । स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ॥ PS_1,5.20 ॥ न मुक्तानां देहयोगो यावत्तेषां भयादिकम् । भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ॥ PS_1,5.21 ॥ ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते । स्वरूपाज्ञानतमसी योग्यानां न कदाचन ॥ PS_1,5.22 ॥ सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु । ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ॥ PS_1,5.23 ॥ ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतम् । तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ॥ PS_1,5.24 ॥ चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियम् । नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ॥ PS_1,5.25 ॥ स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे । ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियम् ॥ PS_1,5.26 ॥ उक्तानां वक्ष्यमाणानाम् इन्द्रियाणां समग्रशः । स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ॥ PS_1,5.27 ॥ वृद्धिं हानिं च लभते गुणैर्देषैः स्वरूपतः । साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ॥ PS_1,5.28 ॥ तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् । पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ॥ PS_1,5.29 ॥ नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा । अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ॥ PS_1,5.30 ॥ आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः । स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ॥ PS_1,5.31 ॥ निर्देषविषया ये च निर्देषेक्षणगोचराः । शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ॥ PS_1,5.32 ॥ चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च । उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ॥ PS_1,5.33 ॥ चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयो ऽमराः । जिह्वा गोलकगं प्राहुः रसनेन्द्रियमुत्तमम् ॥ PS_1,5.34 ॥ अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः । कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ॥ PS_1,5.35 ॥ तथा चित्ररसश्चेति रसनेन्द्रियगोचराः । दोषहीनस्य च रसज्ञानं जनयति स्फुटम् ॥ PS_1,5.36 ॥ ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितम् । दुष्टा पर्युषिता यामहीना पूतियुता रसाः ॥ PS_1,5.37 ॥ सदोषा रससम्बन्धे रसना ज्ञानदा न हि । भूमयांमया अर्थाः रसनेन्द्रियगोचराः ॥ PS_1,5.38 ॥ घ्राणगोलकगं प्रोक्तं नासिकेन्द्रियमूर्जितम् । पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतम् ॥ PS_1,5.39 ॥ व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः । वक्त्रगोलकगं प्रोक्तं वागिन्द्रियमतीन्द्रियम् ॥ PS_1,5.40 ॥ नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च । वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ॥ PS_1,5.41 ॥ मूकत्वादि महादोषहीनवाग्गोचराणि च । गद्गदत्वास्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ॥ PS_1,5.42 ॥ हस्तगोलकगं प्राहुः पाणीन्द्रियमतीन्द्रियम् । व्यङ्गुलत्वादयस्तस्य दोषाः निर्देषामिन्द्रियम् ॥ PS_1,5.43 ॥ गृह्णाती(व)ह परत्रापि यद्धितः स्वात्मनः सदा । भूमयारत्नहेमाद्या बह्वर्था विषयामताः ॥ PS_1,5.44 ॥ अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः । kaïÂakocchi«ÂapëÃïav­ÓcikÃdyà अनिष्टदाः ॥ PS_1,5.45 ॥ हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः । सानिष्टदं हितकरं हस्तयोर्हितदं मतम् ॥ PS_1,5.46 ॥ अङ्घ्रिगोलकगं प्राहुः पादेन्द्रियमलं बुधाः । पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्देषगतिसाधनम् ॥ PS_1,5.47 ॥ स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतम् । येनेन्द्रियेण यत्कर्मक्रियते साधुभिःसदा ॥ PS_1,5.48 ॥ तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरम् । पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगम् ॥ PS_1,5.49 ॥ कालेन विपरीतन्तु शकृदित्युच्यते बुधैः । तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितम् ॥ PS_1,5.50 ॥ भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः । दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृत् ॥ PS_1,5.51 ॥ स्त्रीपुंसोर्भगमेढ्रादि गोलकस्थं ह्यतीन्द्रियम् । उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ॥ PS_1,5.52 ॥ रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ । मेहव्रणाद्याः तद्धोषाः निर्देषं स्वार्थसाधकम् ॥ PS_1,5.53 ॥ प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतम् । अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवम् ॥ PS_1,5.54 ॥ ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च । रजः परिच्छेदगानि भिन्नशक्तियुतानि च ॥ PS_1,5.55 ॥ ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः । शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ॥ PS_1,5.56 ॥ मात्रातमः परिच्छेद पञ्चभूतान्तरामताः । भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ॥ PS_1,5.57 ॥ भावरूपाज्ञानगतं पञ्चकं गुणगर्भकम् । मात्रासु लीनभूतेषु संस्थितं भावपञ्चकम् ॥ PS_1,5.58 ॥ तमोमोहमहामोहतामिश्रान्धतामिस्रकाः । तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ॥ PS_1,5.59 ॥ महामोहो रूपगतः तामिश्रो रसगोमतः । गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ॥ PS_1,5.60 ॥ एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च । स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ॥ PS_1,5.61 ॥ जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगम् । जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितम् ॥ PS_1,5.62 ॥ तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकम् । तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकम् ॥ PS_1,5.63 ॥ यो मोहः स उपदेशेपि महामोहो ऽनिवर्तयेत् । विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ॥ PS_1,5.64 ॥ कुयुक्तिभिः क्वागम्यैश्च gìhÃj¤ÃnaikasÃdhanam / अन्धतामिश्रसंज्ञाख्यम् अनाद्यज्ञानमीरितम् ॥ PS_1,5.65 ॥ अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः । केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ॥ PS_1,5.66 ॥ तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा । रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ॥ PS_1,5.67 ॥ एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् । सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ॥ PS_1,5.68 ॥ जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः । प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ॥ PS_1,5.69 ॥ लये सृष्टौ हरिःसृष्टाः अण्डाद्बहिरथान्तरे । सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ॥ PS_1,5.70 ॥ निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः । योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ॥ PS_1,5.71 ॥ सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा । तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ॥ PS_1,5.72 ॥ मुक्ताः मध्यास्तमः प्राप्ताः सन्ति श्रीहरिगर्भगाः । नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ॥ PS_1,5.73 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच निःशेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे । क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रे ऽखिल(स्वयं)प्रभुः ॥ PS_1,6.1 ॥ ततः स्वगर्भगान् जीवान् लिङ्गमुक्तान् विनेश्वरः । प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ॥ PS_1,6.2 ॥ विभिन्नानां स्तमसान् शुद्धराजसान् सात्विकान् प्रभुः । स्वोदरस्थान् समुधृत्यसृज्यान् पुरुषनामकः ॥ PS_1,6.3 ॥ प्रादात् सवासुदेवाख्यो सर्वान् जीवान् जगत्प्रभुः । नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ॥ PS_1,6.4 ॥ सृष्टिरुक्तायुक्तः संख्या नियमात् सृष्टिरुच्यते । सृष्टिः संख्या नियमतः तात्विकातात्विकेषु च ॥ PS_1,6.5 ॥ निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा । ब्रह्मत्वयोग्या ऋजवो नामतो ऽनन्तशो गणाः ॥ PS_1,6.6 ॥ तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः । लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ॥ PS_1,6.7 ॥ हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन । ऋज्वादि तात्विकाःसर्वे अनादितो ह्यपरोक्षिणः ॥ PS_1,6.8 ॥ सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः । कॢप्तकालोचितमहासाधनेन भवन्ति हि ॥ PS_1,6.9 ॥ यतन्ति ह्यपरोक्षार्थम् ऋजवो शतसंमिताः । पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ॥ PS_1,6.10 ॥ अनन्तवेदोक्तगुणोपासनायां हरेः सदा । यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ॥ PS_1,6.11 ॥ भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह । काले मुक्तो भवत्येव मुच्यते नैकदैव हि ॥ PS_1,6.12 ॥ एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च । पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलम् ॥ PS_1,6.13 ॥ मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च । एवमेवोत्तरत्रापि संख्या नियमतः सुराः ॥ PS_1,6.14 ॥ मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु । द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ॥ PS_1,6.15 ॥ विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः । अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ॥ PS_1,6.16 ॥ प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः । मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ॥ PS_1,6.17 ॥ अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु । षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ॥ PS_1,6.18 ॥ अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः । चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ॥ PS_1,6.19 ॥ कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु । गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ॥ PS_1,6.20 ॥ अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने । नियमो ऽयंसर्वकल्पेष्वेवमेव न चान्यथा ॥ PS_1,6.21 ॥ क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः । असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ॥ PS_1,6.22 ॥ भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु । इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ॥ PS_1,6.23 ॥ प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनम् । तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ॥ PS_1,6.24 ॥ अण्डान्तराले पद्मोत्थब्रह्मा यावद्धि तिष्ठति । तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ॥ PS_1,6.25 ॥ सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया । मितास्तु प्रतिकल्पे ऽपि पदस्था ह्यपरोक्षिणः ॥ PS_1,6.26 ॥ उर्वश्याद्याप्सरसः शतान्तांश् cëÂasaækhyayà । मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ॥ PS_1,6.27 ॥ शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः । अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्यो ऽवराः क्रमात् ॥ PS_1,6.28 ॥ गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः । शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ॥ PS_1,6.29 ॥ ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितम् । हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ॥ PS_1,6.30 ॥ तेष्वेव tÃtvikÃÓcëÂau शतकं कर्मजैः समम् । तदन्ये ऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ॥ PS_1,6.31 ॥ द्व्यष्टौसहस्राणिशतन्त्रिंशच्चारणरक्षसाम् । साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ॥ PS_1,6.32 ॥ आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः । प्रतीकालम्बनाः सांशाः निरंशास्तु ततो ऽवराः ॥ PS_1,6.33 ॥ प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः । ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततो ऽधमाः ॥ PS_1,6.34 ॥ मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि । ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ॥ PS_1,6.35 ॥ निरंशा अपरोक्षात्प्राक् ऊर्ध्वमप्यण्ड एव हि । सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ॥ PS_1,6.36 ॥ अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम्/ अतात्विकानां कर्मादि सुरगन्धर्वमानुषाम् ॥ PS_1,6.37 ॥ एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः । अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ॥ PS_1,6.38 ॥ तात्विकानां बहिश्चाण्डात् सूक्ष्मस्थूलाप्तिरिष्यते । असंसृष्टशरीरास्ते ऽण्डोत्पत्तेः पुराःसुराः ॥ PS_1,6.39 ॥ अण्डान्तराले सर्वे ऽपि संसृष्टाः स्थूलदेहकाः । लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ॥ PS_1,6.40 ॥ तेषु मुक्तेतरे संख्या नियमात्सृष्टिसंमताः । ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमत् ॥ PS_1,6.41 ॥ जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी । प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ॥ PS_1,6.42 ॥ अनादिकालमारभ्य जीवाः संसृतिबन्धगाः । तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ॥ PS_1,6.43 ॥ मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः । जीवाश्च त्रिविधा आसन् शतकोटिसहस्रशः ॥ PS_1,6.44 ॥ सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः । न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ॥ PS_1,6.45 ॥ भवत्यतः पूर्वजाताः उत्तमान्ये ततो ऽवराः । लयाख्य परकालान्ते व्यतीते सृष्टिसंमते ॥ PS_1,6.46 ॥ परकालादिमे ऽजस्य सृष्टिरन्यस्य कालतः । ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ॥ PS_1,6.47 ॥ ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः । ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ॥ PS_1,6.48 ॥ नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः । वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परम् ॥ PS_1,6.49 ॥ सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे । सृष्टास्युर्हरिणा ये च नीचास्ते ऽनुत्तमोत्तमैः ॥ PS_1,6.50 ॥ पुष्करान्तास्तात्विकाश्च तथैवातात्विकाः परे । निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ॥ PS_1,6.51 ॥ अयुताब्दाद्धेवमानात् पूर्वपूर्वव्यवस्थया । सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ॥ PS_1,6.52 ॥ तात्विकानां पदस्थानां सर्वेषामपरोक्षिणाम् । अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ॥ PS_1,6.53 ॥ अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु । पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमम् ॥ PS_1,6.54 ॥ लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते । ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ॥ PS_1,6.55 ॥ लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः । भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ॥ PS_1,6.56 ॥ सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः । दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ॥ PS_1,6.57 ॥ भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः । राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ॥ PS_1,6.58 ॥ दशैव तादृशा एते मिलिता द्वादशाणवः । सात्विकेषु शतमितान् रक्तवर्णान् करोत्यलम् ॥ PS_1,6.59 ॥ स्वभावतःसत्वभागाः शुक्लास्ते सत्वसंस्थिताः । रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ॥ PS_1,6.60 ॥ भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये । एवमेको राजसाणुः राजसांशापसव्यगम् ॥ PS_1,6.61 ॥ तामसांश भुवानीतः स्वशतांशन्तु तामसम् । अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलम् ॥ PS_1,6.62 ॥ एकः शुद्धो राजसांशः परिच्छेदे तु राजसे । मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ॥ PS_1,6.63 ॥ तमः परिच्छेदगताः तामसाणुस्तु यादृशाः । लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ॥ PS_1,6.64 ॥ तामसास्तादृशा एते मिलिता द्वादशाणवः । राजसा तामसात्यल्प परमाणु प्रमाणतः ॥ PS_1,6.65 ॥ अधिकं गुणितास्तत्र शतद्वादशसंमिताः । दशराजससंयुक्त सहस्रसात्विकाणवः ॥ PS_1,6.66 ॥ लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि । तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ॥ PS_1,6.67 ॥ राजसात्तु परिच्छेदा द्विगुणःसात्विकः स्मृतः । एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ॥ PS_1,6.68 ॥ सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः । नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ॥ PS_1,6.69 ॥ जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च । सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ॥ PS_1,6.70 ॥ सत्वङ्गता राजसांशाः लये राजससात्विकान् । वदन्ति तामसगतं रजोराजसतामसम् ॥ PS_1,6.71 ॥ रजः परिच्छेदगतं सन्तो राजसतामसम् । वदन्त्येव लये योगो भवति श्रीहरीच्छया ॥ PS_1,6.72 ॥ साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ॥ PS_1,6.73 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच नारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः । मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ॥ PS_1,7.1 ॥ अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने । न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलम् ॥ PS_1,7.2 ॥ दुःखस्पृष्टा लिङ्गबद्धाः दुःखास्पृष्टा रमैव हि । यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ॥ PS_1,7.3 ॥ अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः । तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ॥ PS_1,7.4 ॥ भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी । स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ॥ PS_1,7.5 ॥ रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा । यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ॥ PS_1,7.6 ॥ क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा । भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ॥ PS_1,7.7 ॥ सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते । सात्विकी राजसी चेति तामसीति समस्तशः ॥ PS_1,7.8 ॥ योग्यानां सात्विकीबुद्धिः बहुला अन्ये ऽल्पके मते । मध्यमानान्तु जीवानां राजसी तामसी मतिः ॥ PS_1,7.9 ॥ क्रमात्बहुतरे ऽन्येतु स्वल्पमात्रे भविष्यतः । पञ्चमात्रागताज्ञानपञ्चकं लिङ्गदेहगम् ॥ PS_1,7.10 ॥ अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् । साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति ॥ PS_1,7.11 ॥ साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि । बाह्या स्वारूपिकञ्ज्ञानं त्रिविधानां चितामिह ॥ PS_1,7.12 ॥ साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि । बाह्यमस्वारूपिकं च कामक्रोधादिकं च यत् ॥ PS_1,7.13 ॥ अनादिकामो जीवानां त्रिविधानां भविष्यति । रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि ॥ PS_1,7.14 ॥ साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति । अनादिकामःसा प्रोक्ता त्रिविधानां चितामिह ॥ PS_1,7.15 ॥ रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि । साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकम् ॥ PS_1,7.16 ॥ बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतम् । अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगम् ॥ PS_1,7.17 ॥ मदीयमितिमत्वा तु बद्धो भवति चेतनः । कालेन भारते वर्षे लब्धजन्मापि मानुषम् ॥ PS_1,7.18 ॥ ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च । प्रसादात् श्रीहरेः कर्म देवतानामथान्तरे ॥ PS_1,7.19 ॥ अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये । अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ॥ PS_1,7.20 ॥ परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च । अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ॥ PS_1,7.21 ॥ हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि । दुःसङ्गवृद्धात् अण्डान्तर्लिङ्गदेहस्य नाशने ॥ PS_1,7.22 ॥ सतिवायोर्गदाघातादसतां कालयोगतः । अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ॥ PS_1,7.23 ॥ अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः । ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ॥ PS_1,7.24 ॥ अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत्/ तदा जीवस्य सर्वस्य न भवन्ति कदाचन ॥ PS_1,7.25 ॥ राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः । लये तेषु रजस्येकः सत्वपार्श्वगतादश ॥ PS_1,7.26 ॥ भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवम् । रजोगतोणुस्तमसः सतो द्विगुणराजसम् ॥ PS_1,7.27 ॥ राजसाणुशतांशाभाः सत्वगास्तामसाणवः । दशापिदशतोत्कृष्टान्सात्विकाणून् लये ध्रुवम् ॥ PS_1,7.28 ॥ नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता । तामसी राजसी चेति साम्यावस्था द्विधा मता ॥ PS_1,7.29 ॥ साम्यावस्था सात्विके तु न क्वापि किल विद्यते । द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ॥ PS_1,7.30 ॥ लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः । यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ॥ PS_1,7.31 ॥ अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च । वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ॥ PS_1,7.32 ॥ यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः । सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे ॥ PS_1,7.33 ॥ नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् । व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ॥ PS_1,7.34 ॥ साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च । लये सत्वप्रविष्टा ये दशते राजसाणवः ॥ PS_1,7.35 ॥ स्वशताधिकसत्वस्थपरमाणु समन्विताः । सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ॥ PS_1,7.36 ॥ तमः परिच्छेदगत राजसाणुर्लये तु यः । स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ॥ PS_1,7.37 ॥ रजोभागं प्रविशन्ति सृष्टिकाले समागते । लये रजोभागमध्यगतोणू राजसस्य यः ॥ PS_1,7.38 ॥ रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते । प्रकृतौ लिङ्गदेहो ऽपि एवं यदि गुणस्थितिः ॥ PS_1,7.39 ॥ साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति । लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ॥ PS_1,7.40 ॥ राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः । युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ॥ PS_1,7.41 ॥ रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयम् । स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना ॥ PS_1,7.42 ॥ तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते । भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ॥ PS_1,7.43 ॥ एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः । दशाभिश्चैकतमसा तथा राजसतामसम् ॥ PS_1,7.44 ॥ प्राप्यसंमिलिताःसर्वे तमो वैषम्यनामकम् । सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ॥ PS_1,7.45 ॥ शुद्धेन रजसैकेन रजसायुक्त तामसः । अणुर्यदैकीभवति रजो वैषम्य उच्यते ॥ PS_1,7.46 ॥ रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ॥ PS_1,7.47 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच व्यतीते लयकाले तु सृष्टिकाल उपागते । परकालादिमादौ तु पुरुषः सर्वचेतनान् ॥ PS_1,8.1 ॥ वासुदेवेर्पयल्लिङ्गबद्धान् जीवान् (सृज्यान्)विलक्षणान् । तारतम्ययुतान् स्वयोग्यतां कलितांश्च सः ॥ PS_1,8.2 ॥ स्वस्वोचितमहायत्नाभिमुखान् स्वस्वकर्मणा । जन्मलाभोचितान् वासुदेवस्थान् वीक्ष्य चिन्तयन् ॥ PS_1,8.3 ॥ सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजाम् । लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ॥ PS_1,8.4 ॥ एकं गृहीत्वान्यजीवान् प्रादात् सङ्कर्षणो विभुः । स वायुमेकं लिङ्गे तं गृहीत्वान्यान् सुचेतनान् ॥ PS_1,8.5 ॥ प्रद्युम्रो ऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके । तदन्यान्तात्विकान् सर्वपदस्थान् भावितात्विकान् ॥ PS_1,8.6 ॥ व्यक्तापरोक्षिणः संख्या नियमात् सूक्ष्मयोगतः । स्रष्टुं प्रादात् सचरमे अनिरुद्धो ऽखिलेश्वरः ॥ PS_1,8.7 ॥ वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् । तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ॥ PS_1,8.8 ॥ न्यपतन् तत्र योबिन्दुः सात्विकः स तु निर्मलः । / रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतत् ॥ PS_1,8.9 ॥ तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः । रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितम् ॥ PS_1,8.10 ॥ पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः । तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटम् ॥ PS_1,8.11 ॥ समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् । ततो माया प्रार्थितः सन् वासुदेवस्तदादिमः ॥ PS_1,8.12 ॥ तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः । अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितम् ॥ PS_1,8.13 ॥ निक्षिप्य च निगीर्येशोमायायां महदाह्वयम् । सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ॥ PS_1,8.14 ॥ तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुम् । गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ॥ PS_1,8.15 ॥ यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते । तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ॥ PS_1,8.16 ॥ भवन्ति राजसास्तामसाणवः पादमात्रतः । भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ॥ PS_1,8.17 ॥ सत्वादयस्तु दशधा ऊर्जिताःसम्भवन्ति हि । त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ॥ PS_1,8.18 ॥ सत्वाणवो राजसाश्च तामसाह्यणवश्च ये । ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ॥ PS_1,8.19 ॥ सांशाःसर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः । सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सताम् ॥ PS_1,8.20 ॥ रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः । तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयम् ॥ PS_1,8.21 ॥ सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् । सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकम् ॥ PS_1,8.22 ॥ श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः । शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ॥ PS_1,8.23 ॥ तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः । तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखम् ॥ PS_1,8.24 ॥ एकोनविंशतिमुखौ विश्वतैजसनामकौ । सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगम् ॥ PS_1,8.25 ॥ गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत । दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ॥ PS_1,8.26 ॥ उत्तमानां मध्यमानां नीचानां तत्वमानिनाम् । त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयाम् ॥ PS_1,8.27 ॥ करोत्ययं मध्यगाख्य त्रितयेन स एव हि । उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयाम् ॥ PS_1,8.28 ॥ करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि । निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ॥ PS_1,8.29 ॥ पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति । अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ॥ PS_1,8.30 ॥ जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः । कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ॥ PS_1,8.31 ॥ यानि यान्यपि सर्वाणि संचिन्तान्यपि तेष्वलम् । नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलम् ॥ PS_1,8.32 ॥ तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि । भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ॥ PS_1,8.33 ॥ प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयम् । यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटम् ॥ PS_1,8.34 ॥ न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः । तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ॥ PS_1,8.35 ॥ भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी । हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ॥ PS_1,8.36 ॥ राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः । सञ्चितान्यपि तानीह अपरोक्षे सति स्फुटम् ॥ PS_1,8.37 ॥ दग्धान्यपि विनष्टानि भवन्त्येव न संशयः । मर्त्यो जीवन्भारतेस्मिन् नित्यं कोटिसहस्रशः ॥ PS_1,8.38 ॥ करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः । अनन्त जन्मनानन्तानन्तायुः परिमाणतः ॥ PS_1,8.39 ॥ कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः । सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचित् ॥ PS_1,8.40 ॥ क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने । नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ॥ PS_1,8.41 ॥ लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः । रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ॥ PS_1,8.42 ॥ यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् । च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ॥ PS_1,8.43 ॥ बोधयन्त्यपि हे जीव न ते सञ्चिततो भयम् । इति कारणतो नाशं सञ्चितस्य वदन्ति हि ॥ PS_1,8.44 ॥ घटादिनाशवन्नाशः कर्मणां नैव शस्यते । सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ॥ PS_1,8.45 ॥ अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभम् । आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ॥ PS_1,8.46 ॥ न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः । यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ॥ PS_1,8.47 ॥ आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः । गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ॥ PS_1,8.48 ॥ आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः । आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ॥ PS_1,8.49 ॥ वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतम् । बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ॥ PS_1,8.50 ॥ भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभम् । ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलम् ॥ PS_1,8.51 ॥ समस्त भूतले वापि विवरेष्वन्तरिक्षके । स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ॥ PS_1,8.52 ॥ निरये वा तमसि वा वैकुण्ठादिषु वा जनः । जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ॥ PS_1,8.53 ॥ आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः । महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ॥ PS_1,8.54 ॥ तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः । स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ॥ PS_1,8.55 ॥ अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् । नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनाम् ॥ PS_1,8.56 ॥ रियुः त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ॥ PS_1,8.57 ॥ अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ॥ PS_1,8.58 ॥ ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु । अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नताम् ॥ PS_1,8.59 ॥ वासः प्रारब्धपुण्येन निष्कामो न भविष्यति । आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ॥ PS_1,8.60 ॥ स तात्विकानां प्ररब्धात् पुण्यात्पापाच्च संचितात् । भोगदत्तात् पुण्यपापात् सुखदुःखादि शस्यते ॥ PS_1,8.61 ॥ तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते । निरंशनीचसांशानां नरके वास इष्यते ॥ PS_1,8.62 ॥ प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः । अयोग्यानां द्वेषपाकात् तमः प्राप्तिर्भविष्यति ॥ PS_1,8.63 ॥ देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् । देवानां निरयो नैव तमश्चापि कथञ्चन ॥ PS_1,8.64 ॥ ना सुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् । भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ॥ PS_1,8.65 ॥ सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः । तमो मिथ्याज्ञानयोगात् ज्ञानेनैव हरेः पदम् ॥ PS_1,8.66 ॥ तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् । जाग्रत्प्रवर्तको विश्वः सो ऽज दक्षाक्षिगो भवेत् ॥ PS_1,8.67 ॥ लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् । न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकम् ॥ PS_1,8.68 ॥ न दैन्यावेशदुःखादि न संशयविपर्ययौ । न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ॥ PS_1,8.69 ॥ न देहाभिमतिर्नासत्पथे देहेन्द्रियोद्गतिः । निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ॥ PS_1,8.70 ॥ ब्रह्मणो हि परस्यास्य प्रसादात् सर्वदासुखम् । स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेत् ॥ PS_1,8.71 ॥ सोन्तरङ्गो हरेः साक्षात् सर्वोत्कृष्ट प्रियो मतः । पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवम् ॥ PS_1,8.72 ॥ अनादिकालमारभ्य अजजीवगणाः सदा । पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ॥ PS_1,8.73 ॥ यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः । कृतयानन्तवेदोक्त गुणोपासनया पदम् ॥ PS_1,8.74 ॥ प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् । तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ॥ PS_1,8.75 ॥ तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान् हरिः । एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ॥ PS_1,8.76 ॥ मनस्युत्पद्यते तच्च न करोति प्रयत्नतः । निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ॥ PS_1,8.77 ॥ अनुकूला भावताव(भवत्येव) जन्मजन्मान्तरेष्वपि । अकृतानां कर्मणान्तु स्वप्नः(प्न)स्येशफलप्रदः ॥ PS_1,8.78 ॥ स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः । न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः ॥ PS_1,8.79 ॥ स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः । उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः ॥ PS_1,8.80 ॥ कल्पयित्वा बहूनर्थान् दर्शयत्यखिलेश्वरः । स्वप्नः सत्यस्ततो यस्मात् भावीनफलसूचकः ॥ PS_1,8.81 ॥ शेषादिसर्वजीवानां योग्यकाले तथा चरन् । तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेत् ॥ PS_1,8.82 ॥ तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः । जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः ॥ PS_1,8.83 ॥ ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः । लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति ॥ PS_1,8.84 ॥ लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः । यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति ॥ PS_1,8.85 ॥ प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः । प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेत् ॥ PS_1,8.86 ॥ जीवं गृहीत्वा दक्षाक्षिगतोसौ जग(जागृ)दीश्वरः । न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ(का ?) ॥ PS_1,8.87 // ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् । प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः ॥ PS_1,8.88 ॥ सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः । हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनम् ॥ PS_1,8.89 ॥ सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति । सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि ॥ PS_1,8.90 ॥ ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः । विश्वादयो निरंशानां अवस्था त्रितयप्रदाः ॥ PS_1,8.91 ॥ विना ऋजून् सर्वसुरान् भुविजातान् जगद्गुरुः । अवस्थात्रयसंयुक्तान् कुर्वन्ति प्राज्ञपूर्वकाः ॥ PS_1,8.92 ॥ ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः । एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः ॥ PS_1,8.93 ॥ एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् । वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिम् ॥ PS_1,8.94 ॥ सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिम् । सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृत् ॥ PS_1,8.95 ॥ तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः । सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः ॥ PS_1,8.96 ॥ वेदादि सर्वनित्यानाम् अर्थानां जीवसन्ततेः । नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ ॥ PS_1,8.97 ॥ ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति । ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान् ॥ PS_1,8.98 ॥ अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः । परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः ॥ PS_1,8.99 ॥ अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः । त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृत् ॥ PS_1,8.100 ॥ त्रिवारमेकविंशत्सवारं सूक्ष्म(तनुप्रदः)तनुं प्रदात् । अनिरुद्धो विपादीनां नीलादीनां तथैव च ॥ PS_1,8.101 ॥ सौपर्ण्यादि trayÃïäca कालदेशक्रमेण च । इन्द्रादि पुष्करान्तानां तात्विकानाम् अशेषतः ॥ PS_1,8.102 ॥ एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् । यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च ॥ PS_1,8.103 ॥ तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि । पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः ॥ PS_1,8.104 ॥ तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः । ततो स सत्वतमसः वैषम्यावस्थयायुताम् ॥ PS_1,8.105 ॥ जडाख्यां प्रकृतिं सम्यक् चेष्टयामास विश्वसृट् । ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः ॥ PS_1,8.106 ॥ ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः । तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः ॥ PS_1,8.107 ॥ श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी । विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः ॥ PS_1,8.108 ॥ ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ । सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै ॥ PS_1,8.109 ॥ रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः । ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः ॥ PS_1,8.110 ॥ ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः । सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमम् ॥ PS_1,8.111 ॥ रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने । देशे द्वितीयावरणं राजसस्यैव नामकम् ॥ PS_1,8.112 ॥ तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् । तद्धि द्वितीयावरणं रजसस्यैव गर्भगम् ॥ PS_1,8.113 ॥ विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ । श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि ॥ PS_1,8.114 ॥ तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ । आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकम् ॥ PS_1,8.115 ॥ रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे । महदावरणं चक्रे ब्रह्मनामा स भूपतिः ॥ PS_1,8.116 ॥ चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः । जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ ॥ PS_1,8.117 ॥ सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ । महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयम् ॥ PS_1,8.118 ॥ आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ । रजोगुणस्य वैषम्यात् सर्वांशेन मतः कलाः ॥ PS_1,8.119 ॥ राजसांशेनेन्द्रियाणां दशानां च कलास्तथा । तामसांशेन तन्मात्राः कलाः पञ्चमहद्गताः ॥ PS_1,8.120 ॥ अभवन्ताः कला नित्यं षोडशापि सदातनः । महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः ॥ PS_1,8.121 ॥ आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः । वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ PS_1,8.122 ॥ उद्यद्रविप्रभावत्वान् महताहं त्रिवर्णकः । वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः ॥ PS_1,8.123 ॥ तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः । मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः ॥ PS_1,8.124 ॥ महत्तत्वगताह्येता अहङ्काराश्रिताः क्रमात् । गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे ॥ PS_1,8.125 ॥ सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः । सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ ॥ PS_1,8.126 ॥ त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ । विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु ॥ PS_1,8.127 ॥ क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन् हरीच्छया । विपशेषौ सभार्या च महद्राजे रजोत्रिधार् ॥ PS_1,8.128 ॥ हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः । विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः ॥ PS_1,8.129 ॥ सभार्यस्त्रिविधाहङ्कृन्मानीतुस्थूलदेहकः । महत्तत्वस्य गर्भस्थमहदावरणं मतम् ॥ PS_1,8.130 ॥ लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ । उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा ॥ PS_1,8.131 ॥ वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् । वैकारिकाद्धि कुर्वाणान् मनस्तत्वं जगद्गुरुः ॥ PS_1,8.132 ॥ सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः । तैजसात्तु विकुर्वाणात् हरिणा चेन्द्रियाणि च ॥ PS_1,8.133 ॥ ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च । सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकम् ॥ PS_1,8.134 ॥ यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् । आकाशं तु विकुर्वाणात् स्पर्शमात्रमभूद्धरेः ॥ PS_1,8.135 ॥ ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् । वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः ॥ PS_1,8.136 ॥ ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् । वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः ॥ PS_1,8.137 ॥ ततः सलिलमुत्पाद्य जलावरणमाचरत् । जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः ॥ PS_1,8.138 ॥ ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः ॥ PS_1,8.139 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे अष्टमो ऽध्यायः _____________________________________________________________ श्रीभगवानुवाच भूम्यावरणमध्ये तु ब्रह्माण्डोत्पादनोचितम् । योजनानां पञ्चविंशत्कोटिद्विगुणसंमितम् ॥ PS_1,9.1 ॥ देशमुर्वरितं चक्रे भगवान् देशकालवित् । असंसृष्टानि तत्वानि ब्रह्माण्डोर्ध्वगतानि च ॥ PS_1,9.2 ॥ अण्डं तदन्तर्निखिलं संसृष्टं परिकीर्तितम् । विज्ञाननामको विष्णुः अहङ्कारस्य रक्षकः ॥ PS_1,9.3 ॥ मनो हृषीकामात्रासु तत्तन्नामा रमापतिः । आकाशवायुतेजस्तु प्राणनामाखिलेश्वरः ॥ PS_1,9.4 ॥ अन्ननामा पृथिव्यां सः जलावरणगोपि च । विशेषपृथिवी चाण्डद्विगुणावृत्तिरूपिका ॥ PS_1,9.5 ॥ अबग्नीरनभोहङ्कृन्महत्तत्व गुणा इमे । सत्वाद्यावृत्तयोण्डोर्ध्वं स्थिताः क्ष्मावरणाः क्रमात् ॥ PS_1,9.6 ॥ दशोत्तराः प्रविज्ञेया तमसो द्विगुणं रजः । रजसो द्विगुणं सत्वं ततो न प्राकृतं क्वचित् ॥ PS_1,9.7 ॥ पश्चादूर्ध्वप्रदेशे तु अनिरुद्धात्मको हरिः । तस्माद्धशाधिकतनुः सोप्यावरणरूपकः ॥ PS_1,9.8 ॥ ततो दशाधिकौ प्रद्युम्नसङ्कर्षणनामकौ । वासुदेवस्तदूर्ध्वस्थस्तद्धशांशाधिको मतः ॥ PS_1,9.9 ॥ ततोप्यनन्तगुणिकानन्तानन्त प्रदेशके । लक्ष्मीनारायणौ व्याप्तौ मर्यादा न तयोः क्वचित् ॥ PS_1,9.10 ॥ श्रीर्देशकालतोनन्तागुणानन्ता न हि क्वचित् । अनिरुद्धात् प्रथमतो ऋजुभिस्त्वपरोक्षिभिः ॥ PS_1,9.11 ॥ सह पूर्वोक्तकालेन जातौ द्वौ भार्ययायुतौ । त्रिरूपकौ ब्रह्मवायू त्रिगुणावृत्तिगौ क्रमत् ॥ PS_1,9.12 ॥ तेषां सत्वाद्या वृत्तयः स्थूलदेहाः प्रकीर्तिताः । ततोनिरूद्धसूक्ष्मदेहाज्जातौ विधीरणौ ॥ PS_1,9.13 ॥ स ऋजूकौ चतुर्वारं महत्तत्वगतौ मतौ । तेषां महत्तत्वमेव स्थूलदेहं वदन्ति हि ॥ PS_1,9.14 ॥ तत स्त्रिरूपौ स ऋजू तौ द्वौ शान्तीशजौ क्रमात् । त्रिविधाहङ्कृतिगतौ स भार्यौ स ऋजू उभौ ॥ PS_1,9.15 ॥ एकविंशद्वारजातौ मनस्तत्वादितत्वगौ । अपरोक्षिणाम् ऋजूनां च शतस्याण्डाद्बहिर्जनिः ॥ PS_1,9.16 ॥ एवं रुद्रादि तत्वेशाः स्वसंख्या नियमोचिताः । अण्डाद्बहिः सृष्टियोग्याः दृष्टेशाः नेतरे क्वचित् ॥ PS_1,9.17 ॥ एवं त्रिरूपतो जाताः प्राक्शान्तीशेन कालतः । सूक्ष्मेण ऋजुजन्मानन्तरं शेषादयस्त्रयः ॥ PS_1,9.18 ॥ षण्णीलाद्याः कालयोगात् सापर्ण्याद्याः क्रमेण तु । अजेशाजेरशेष्यैस्तु अजेराभ्यां स्त्रिभिः स्त्रिभिः ॥ PS_1,9.19 ॥ रूपैरहङ्कारतत्वात्मकस्थूलशरीरिणः । बभूवुरितरेषां तु पदयोग्यापरोक्षिणः ॥ PS_1,9.20 ॥ ते तथैव महत्तत्वाद्येकविंशति तत्वके । तावद्रूपैःसूक्ष्मतत्वाजातौ प्रागनिरूद्धतः ॥ PS_1,9.21 ॥ मन आदीनि तत्वानि स्थूलदेहानि भेजिरे । इन्द्रादि पुष्करान्ताश्च सूक्ष्मतत्वानिरुद्धजाः ॥ PS_1,9.22 ॥ एकविंशद्वारतस्ते आसन् चित्तादि तत्वगाः (आस श्रितादित तत्वगाः)/ तानि स्थूलादि तत्वानि(देहानि) तेषाम् आसन् क्रमेण हि ॥ PS_1,9.23 ॥ प्राक्शान्तीशोत्थितेन्द्राद्याः मनस्थूलशरीरिणः । द्वित्र्यब्दिपञ्चषड्वारं जाताः श्रोत्रादितत्वगाः ॥ PS_1,9.24 ॥ saptëaÂanavadigrudravÃrajÃtÃ÷ क्रमेण तु । इन्द्रादयः पुष्करान्ताः वागादि स्थूलदेहकाः ॥ PS_1,9.25 ॥ ततश्च पञ्चवारोत्थाः प्राक्शान्तीशेन कालयोगतः । शब्दादि स्थूलदेहेताः ततो जातास्तु द्वादिगाः ॥ PS_1,9.26 ॥ अत्रोक्तानां सुराणान्तु यादृशस्थूलदेहतः । भावीनां च पदस्थानां तद्वशे स्थितिरिष्यते ॥ PS_1,9.27 ॥ अनिरुद्धः सूक्ष्मकर्ता प्रागेषामुचितस्थलम् । प्राप्यैव सृष्टिमकरोद्धेशकालार्थतत्ववित् ॥ PS_1,9.28 ॥ सर्वतत्वस्थितानान्तु ऋजूनां सूक्ष्मदेहगाः । सत्वाणवो दशगुणाधिका यान्ति च सर्वशः ॥ PS_1,9.29 ॥ रजस्तमोणवः पादमात्रतो यान्ति चोन्नतिम् । बहुवारजातरुद्रेन्द्रादि सूक्ष्मशरीरगाः ॥ PS_1,9.30 ॥ सत्वाणवःसमाश्चोपाश्चोपचितास्तथा । रजस्तमोणवो रुद्रशक्रादिसुरसूक्ष्मगाः ॥ PS_1,9.31 ॥ dvitryabdhipa¤ca«aÂsaptëÂa धर्मशिवार्ककैः । भागतोविंशदन्तैर्वृद्धिं यास्यन्ति वै क्रमात् ॥ PS_1,9.32 ॥ तेनैव तत्कारणेन पूर्वपूर्वोक्त कारणैः । उत्तरोत्तररूपेषु बुद्धिमान्द्यादि चेष्यते ॥ PS_1,9.33 ॥ महदादिषु चाण्डोर्ध्वं दैत्यावेशादि नेष्यते । यथा सूक्ष्मशरीरेषु अभिवृद्धं रजस्तमः ॥ PS_1,9.34 ॥ भवत्तेषां तथा प्रोक्तं स्थूलदेहेष्वपि स्फुटम् । रजस्तमोणवो व्यक्तिं यास्यन्त्येव ततः क्रमात् ॥ PS_1,9.35 ॥ तत्वानि पूर्वरूपाणि सन्त्यनन्तानि तानि तु । ऋजवः सर्वतत्वेषु प्रतिभातपरावराः ॥ PS_1,9.36 ॥ सभार्या नीचोच्चसर्वतत्वेषु संस्थिताः । रजस्तमोणूपचयाधिक्याद्बुद्धिविपर्ययम् ॥ PS_1,9.37 ॥ नैव यास्यन्ति ते सर्वे हरेः प्रियतमाःसदा । ब्रह्मासरस्वतीविष्णोः सर्वाङ्गैः सम्भवन्ति हि ॥ PS_1,9.38 ॥ vÃmanìyutthitau शेषविपौ विष्णोः शिवस्तथा । नीलाद्यावारुणी पूर्वाः इन्द्रकामौ मनोभवौ ॥ PS_1,9.39 ॥ सभार्यौ च गुरुर्बुद्धेः मनुराद्योह्युपस्थतः । दक्षोङ्गुष्टात् कामपुत्रः मनवः कामपूर्वकाः ॥ PS_1,9.40 ॥ मरुतः श्वासतः सूर्यः चक्षुषः चन्द्रमा श्रुतेः । धर्मो हृदः सभार्यश्च वरुणो रसनोत्थितः ॥ PS_1,9.41 ॥ भृगुस्त्वचोग्निर्मुखतः जातान् मेढ्रान् मनुर्गतेः । विश्वामित्रमरीच्याद्याः मित्रोपानाच्चनैरुतः ॥ PS_1,9.42 ॥ स्कन्दाद्भवगणपतिः शम्भुजयन्तौ नाभिपादयोः । नासत्यौ नासिकाभ्यन्तु विश्वक्सेनो मुखादभूत् ॥ PS_1,9.43 ॥ पद्भ्यान्तु ऋभवः(रुतवः)(रुभवः) कण्ठाद्धिग्देवास्तु कर्मजाः । रुद्राः कपोलाल्ललाटाच्च वसवत्स्विच्छया विभोः ॥ PS_1,9.44 ॥ आदित्यास्तु प्रकाशोत्था दन्तपङ्क्तिस्थिता अपि । सनकाद्या मनोजाता जयाद्यानाभि पार्श्वतः ॥ PS_1,9.45 ॥ गङ्गादि नद्यो nìibhya÷ पादाङ्गुष्टादिभिः प्रभोः । अनुक्ततात्विकाःसर्वे कटाक्षोत्था बुधामताः ॥ PS_1,9.46 ॥ शनिः शरीरतः पुष्कराद्या कर्मेन्द्रियोद्भवाः । अनुक्तदेवताभार्याः भर्तृभिः सहसम्भवाः ॥ PS_1,9.47 ॥ एते ह्यशेषतत्वेषु तत्वस्थित हरीरयोः । प्रोक्त्यैरङ्गैः क्रमाज्जातः वसन्ति ह्यभिमानिनः ॥ PS_1,9.48 ॥ सृष्टावेवं बहिश्चाण्डान् मुक्तावेवं हरेर्वशः । जातौ जातौ हि यस्तस्मात् कामस्तुद्गतिःसुतः ॥ PS_1,9.49 ॥ चण्डो जयाद्या द्वारस्थाः शशाङ्को धनपस्तथा । गन्धर्वपतयःसर्वे जातिष्वपि च तात्विकाः ॥ PS_1,9.50 ॥ पुष्करोच्चा बुधोच्चास्तु अनुक्तास्ते प्रकीर्तिताः । एवं शेषस्य भागोत्था(मार्गोत्थ) बहिरण्डात्समस्तशः ॥ PS_1,9.51 ॥ नवकोट्यो हि देवानां सत्वतत्वाभिमानिनः । अजो विपस्ततो नीलाद्विषट्कविपवल्लभा ॥ PS_1,9.52 ॥ तत इन्द्रःशशी तस्मात् प्राणाद्या मारुतोखिलाः । इन्द्राद्दक्षस्ततो देवर्षयो वै नारदादयः ॥ PS_1,9.53 ॥ इन्द्राद्गुरुस्ततो सूर्यः जयौ विघ्नप्रभुस्ततः । अभवंश्च स्मृतासूर्यादग्निरग्नेस्तु रुद्रकाः ॥ PS_1,9.54 ॥ आदित्यावसवो विश्वाप्याश्वनौ रक्षसाधिपः । पर्जन्य बुधशन्याद्याः पुष्करान्ताः समुत्थिताः ॥ PS_1,9.55 ॥ वसन्ति सर्वतत्वेषु गरुत्मान् मार्गदेवताः । उत्तमानां च गुरवः नीचा उत्तमसेवकाः ॥ PS_1,9.56 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे नवमो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच सर्वत्र bhÃviþ­javo विष्णोर्वायोर्भवन्ति हि । अण्डान्तर्बहिस्था वा नानैर्जन्म लभन्ति ते ॥ PS_1,10.1 ॥ व्यामोहायासुराणान्तु अन्यजा इव भान्ति ते । ब्रह्मापरोक्षिणःसर्वे रुद्राद्याः भावितात्विकाः ॥ PS_1,10.2 ॥ अहङ्कारेश्वरैर्वायुजातैर्जता भवन्ति हि । उत्तमैःसर्वनीचानां सृष्टिरङ्गेर्धदेशतः ॥ PS_1,10.3 ॥ एवं क्रमात्सृष्टिरुक्ता व्युत्क्रमेण लयः स्मृतः । अण्डोर्ध्वदेशतत्वेशा अत्र पूर्वोक्तरीतितः ॥ PS_1,10.4 ॥ सुप्रारब्धा बहुविधा दोषसम्बन्धवर्जिताः । ये ये यथा यथा जाताः सृष्टिकाले भवन्ति हि ॥ PS_1,10.5 ॥ गुणसृष्ट्युत्तरं जाताः सर्वेस्थूलशरीरिणः । अंशानन्दबलज्ञानदेशकालापरोक्षकाः ॥ PS_1,10.6 ॥ लयसृष्टिपदावेश गुणलक्षणकान्तयः । एवं चतुर्दशमहातारतम्याः प्रकीर्तिताः ॥ PS_1,10.7 ॥ वेदेषु देशकालेषु लिङ्गदेहेषु चाक्षरे । प्रकृतौ सर्वजीवानां महत्तत्वगुणत्रये ॥ PS_1,10.8 ॥ अंशा ऋजूनां सन्त्येव विपाद्यंशा न तेषु हि । अहङ्कारे विपाद्यंशा न तत्रेन्द्रादिकांशकाः ॥ PS_1,10.9 ॥ नीचनीचामरमनो देहादिषु सुरोत्तमाः । वसन्त्यंशैर्ननीचास्तु स्वोत्तमेषु विशन्ति हि ॥ PS_1,10.10 ॥ अण्डादन्तर्बहिस्त्वेवमंशोत्था तारतम्यधीः । विधेः सर्वाङ्गसायुज्यं वाण्याः वाचिमनस्यपि ॥ PS_1,10.11 ॥ स्वोत्पत्यङ्गेषु देवानां सायुज्यं दिशतीश्वरः । उत्तमानां महानन्दा नीचनीचेषु सङ्गताः ॥ PS_1,10.12 ॥ शतांशादवरा नीचानन्दादुत्तमगामि तत् । शतांशादुत्तमा मुक्तौ श्वेतद्वीपादिषु स्फुटम् ॥ PS_1,10.13 ॥ त्रिषु स्थानेषु श्रीभागे चिन्मात्रानन्दमूर्जितम् । भूदुर्गाभागयोः प्राप्तव्यानन्द(दं शुद्ध) सात्विकैः ॥ PS_1,10.14 ॥ देहैर्भोगोचितानन्त शुद्धसात्विकवस्तुभिः । भूदुर्गाभ्यां कल्पितैस्तैर्भगवान् भक्तसन्ततेः ॥ PS_1,10.15 ॥ उत्तमानां स बहुलं नीचानामल्पमेव च । तत्तद्योग्य निजानन्दं ददाति पुरुषः स्वरा॥ PS_1,10.16 ॥ मुक्तौ स्वोत्तम भोग्योरु मुदपेक्षाल्पिकस्य तु । न विद्यते हि स्वानन्दपूर्णस्य न पुनर्जनिः ॥ PS_1,10.17 ॥ दुःखाज्ञानानादिकं भूयो भग्नलिङ्गस्य नेष्यते । शतशब्दो दशसहस्रपरं प्राप्तं वदन्ति हि ॥ PS_1,10.18 ॥ उत्तमानां बलं भूरिनीचानामल्पमेव तु । गर्भोदकागतः शेषः मूर्ध्नैकेनाखिलं भुवम् ॥ PS_1,10.19 ॥ स द्वीपाब्धिसरिच्छैलां धत्ते सर्षपवत्सदा । तं वै शेषं सहस्रास्यं वायुकूर्मो महाबलः ॥ PS_1,10.20 ॥ धत्ते पुच्छाग्रतः शक्रपूर्वाः शेषाद्बलावराः । बहवो गोमहिष्याद्या एक कुञ्जर भोजने ॥ PS_1,10.21 ॥ यावत्तावत्कूर्महस्तितोप्येते हि कोटिशः । मिलिता अपि नागेन योद्धुमर्हति न क्वचितु ॥ PS_1,10.22 ॥ तथोत्तमसुरैर्नीचसुराः कोटिसहस्रशः । मिलिताः प्रथनेनेशाः किमुमर्त्यास्तु राक्षसाः ॥ PS_1,10.23 ॥ अतो बलेन सर्वेषां तारतम्यं विवेचितम् । अनालोच्यानन्तकल्पेष्वण्डान्तर्बहिरास्थितम् ॥ PS_1,10.24 ॥ अतीतं वर्तमानं चानागतं वस्तु सञ्चयम् । सदा करतलामलकवद्वेत्ति विष्ण्वनुग्रहात् ॥ PS_1,10.25 ॥ अनादि नित्यानधिकान् निर्विशेषादनन्तरान् । सोपि नारायणगुणानालोच्याप्यतिकालतः ॥ PS_1,10.26 ॥ अनन्तकल्याणगुणपूर्णस्यानन्तभागतः । विभक्तानन्तभागैकभाग ज्ञप्तौ न हि क्षमः ॥ PS_1,10.27 ॥ विनेश्वरगुणज्ञानेज्ञानम् ऋजुगणस्य हि । अतीतानागतजगद्विषयीकरणे क्षमम् ॥ PS_1,10.28 ॥ आलोच्य वैष्णवज्ञानेप्यधिकं सर्वजीवतः । विपशेषादिकज्ञानं सर्वदालोचनादपि ॥ PS_1,10.29 ॥ स्वोत्तमैर्भिन्नजगतः विषयीकरणे क्षमम् । न भवेदेकदेशेन जानन्त्येते न चान्यथा ॥ PS_1,10.30 ॥ जडञ्चाचेतनं वापि शिवाद्याः पुष्करान्तिमाः । लिङ्गबद्धाः पदस्थाश्च भाविनश्चापरोक्षिणः ॥ PS_1,10.31 ॥ अण्डान्तरे बहिश्चापि तात्विका बहुरूपतः । स्थिता अपि न जानन्ति साकल्येन जगद्गतम् ॥ PS_1,10.32 ॥ अनादिसर्वजीवानां ज्ञानं तद्विविधं मतम् । स्वारूपिकं च बाह्यञ्च नित्यं स्वारूपिकं मतम् ॥ PS_1,10.33 ॥ अजन्यं शाश्वतं विष्णोः बन्धस्य वशगं सदा । जीवङ्गेशाधीनमायावशगं क्रमयोगतः ॥ PS_1,10.34 ॥ साधनेन व्यञ्ज्यमानमामुक्त्यन्तं ततः परम् । एकप्रकारमज्ञानं रहितं स्वोत्तमाश्रितात् ॥ PS_1,10.35 ॥ ज्ञानाच्छतगुणन्यूनर्म् इश्वरे वा जगत्यलम् । अनन्तवेदोक्तगुणान् विष्णेर्जानाति पद्मभूः ॥ PS_1,10.36 ॥ पदस्थो वा विमुक्तो वा तदन्ये तद्गुणस्थिताः । क्रमेणैव शतंन्यूनज्ञानं विष्णोरुपासकाः ॥ PS_1,10.37 ॥ प्राकृतोप्राकृतशरीराश्रितस्य ऋजोःसदा । मनस्यनित्यं यज्जन्यं पुनः पुनरपि स्फुटम् ॥ PS_1,10.38 ॥ तद्बाह्येवृत्तिरुपं च यथार्थं सर्वदापि च । तेषां पञ्चविधज्ञानं क्वचिदेव न सर्वदा ॥ PS_1,10.39 ॥ दैत्यावेशादि शून्यास्ते सदा दुर्विषयोज्झिताः । साक्षीन्द्रियैः सहाप्येतल्लिङ्गसूक्ष्मेन्द्रियावृतैः ॥ PS_1,10.40 ॥ स्थूलेन्द्रियैः सुविषयासक्तैः प्रात्यक्षकी मतिः । यदार्थैव तया दोषशून्या सद्युक्तिजा मतिः ॥ PS_1,10.41 ॥ युक्तिजन्यं तु यज्ञानमानुमानिकमीरितः । प्रत्यक्षमनुमानञ्च आगमस्तस्य साधनम् ॥ PS_1,10.42 ॥ यथार्थैव तथा वेदशास्त्रार्थश्रवणादपि । मनोजातं स्वागमजं यथार्थज्ञानमेव हि ॥ PS_1,10.43 ॥ देशादवरदेशेतु क्रमात्तत्वेषु संश्रिताः । तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥ PS_1,10.44 ॥ यथागमसमुद्भूतं त्रिविधं परिकीर्तितम् । ज्ञानं मनःसमुद्भूतं बाह्यकार्यमितीरितम् ॥ PS_1,10.45 ॥ यत्प्रत्यक्षानुमानं च आगमस्तस्य साधनम् । जीवः प्रमाताविषया अर्थास्ते कारणामताः ॥ PS_1,10.46 ॥ रूद्रादीनान्तु यज्झानं बाह्यं मनसि सम्भवम् । प्रत्यक्षाद्यैस्त्रभिः सद्भिः साधनैरप्यनित्यकम् ॥ PS_1,10.47 ॥ क्वचिद्यथार्थं तज्ञानमयथार्थं क्वचिद्भवेत् । कर्मदेवाजानजाद्याः देवदासाः क्रमावराः ॥ PS_1,10.48 ॥ देवगन्धर्वपर्यन्ताः सांशाः सर्वे प्रकीर्तिताः । निरंशास्ते सदामर्त्यगन्धर्वाद्या स्तृणान्तिमाः ॥ PS_1,10.49 ॥ जीवा एषां स्वरूपन्तु ज्ञनं नित्यं यथार्थकम् । उत्तमोत्तमतो न्यूनम् अयथार्थादिकं क्रमात् ॥ PS_1,10.50 ॥ बाह्यं जन्यमनित्यं च यथार्थं प्रायशः सदा । रिश्वरे वा जगति वा क्रमादल्पावगाहि च ॥ PS_1,10.51 ॥ इति ज्ञाने तारतम्यं देवेषूच्चावचेष्वलम् । महद्गणत्रयेष्वंशाः ऋजूनां सन्ति चोन्नते ॥ PS_1,10.52 ॥ देशे तत्र न रुद्रादि देवांशास्तदधस्तने । देशेहङ्कृतिरुद्रादि देवांशाःसन्ति सर्वदा ॥ PS_1,10.53 ॥ तत्रेन्द्राद्या न तिष्ठन्ति ततोप्यवरदेशगाः । भूताव्यतीनां मर्यादा यद्देशे यादृशीरिता ॥ PS_1,10.54 ॥ kalëo¬aÓatadgÃÓca तत्तदा वृत्तिसन्तताः । मनः शब्दः श्रोत्रवाचां कलास्त्वाकाशसन्तताः ॥ PS_1,10.55 ॥ त्वक्स्पर्शपाणिसंज्ञास्तु कलावायुसमाश्रिताः । नेत्ररूपाङ्घ्रिसंज्ञास्तु कलास्तेजः शरीरगाः ॥ PS_1,10.56 ॥ रसनारसगुह्यानां कलावारिसमाश्रिताः । गन्धघ्राणोपस्थकला पृथिव्यावरणाश्रिता ॥ PS_1,10.57 ॥ मनोमात्रेन्द्रियकला भूतेषु क्रमयोगतः । तदाधिकारा हरिणा शक्राद्याः पुष्करान्तिमाः ॥ PS_1,10.58 ॥ सूक्ष्मस्थूलोत्पत्तिकाले उत्तमास्तूर्ध्वदेशगाः । नीचनीचास्तूच्चदेशस्थितोच्चोच्चसुराश्रयात् ॥ PS_1,10.59 ॥ देशादवरदेशे तु क्रमात्तत्वेषु संस्थिताः । तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥ PS_1,10.60 ॥ इति देशोचित महातारतम्यं वदन्ति हि । देवमानेनाब्दशतं पौर्वापर्यव्यवस्थया ॥ PS_1,10.61 ॥ ऋजूनां च जनिः प्रोक्ता सहस्राब्दान्तरामताः । विपाद्यास्तु तथेन्द्राद्या दशसाहस्रवत्सरैः ॥ PS_1,10.62 ॥ क्रमात्पौर्वापर्यजाताः कालान्नीचोच्चभाविनः । अथ सर्वस्यापरोक्षतारतम्यं विविच्यते ॥ PS_1,10.63 ॥ तृणादिसर्वजीवानां स्वरूपोद्धार आगते । काले तत्तद्योग्यजीवसाधनोचितकालके ॥ PS_1,10.64 ॥ हरिश्च श्रीब्रह्मवायू सभार्यौ च तदाज्ञया । एतदन्यद्वीपवर्षजायामानान् हि सर्वशः ॥ PS_1,10.65 ॥ स्वकर्मवशगान् स्वर्गान्तरिक्षधरान् चरन् । नानायोनिगतान् जीवान् अतलाद्याधरस्थितान् ॥ PS_1,10.66 ॥ उद्धर्तुकामो भगवान् भारते जनयिष्यति । तत्र मानुषयोन्युत्थांस्तत्रापि ब्राह्मणोत्तमान् ॥ PS_1,10.67 ॥ तत्र सर्वस्वरूपोरुव्यक्तिकारककर्मणा । संयोज्य सर्वसद्योग्यज्ञानदानगुरूत्तमान् ॥ PS_1,10.68 ॥ भिन्नदेशे भिन्नकाले योजयत्यखिलं हरिः । तृणादिमर्त्यपर्यन्तगन्धर्वास्ते ह्यनन्तशः ॥ PS_1,10.69 ॥ निरंशास्ते प्रतीकालम्बनास्ते कर्मयोगिनः । देवगन्धर्वपूर्वास्त्वाजानजान्ता समस्तशः ॥ PS_1,10.70 ॥ अप्रतीकालम्बना सांशाः क्रमोच्च ज्ञानयोगिनः । प्रतीकस्थं शरीरस्थं पश्यन्तीति तथाह्वयाः ॥ PS_1,10.71 ॥ प्रतीकाद्बहिरीशस्य दर्शानात् कर्मदेवताः । अप्रतीकालम्बनाश्च प्रायोविज्ञानयोगिनः ॥ PS_1,10.72 ॥ एषामण्डान्तरे जन्मापरोक्षादि प्रशस्यते । निरंशाः पक्वकाले तु उत्क्राम्यैव महरादिगाः ॥ PS_1,10.73 ॥ एषां लये स्वोत्तमेषु प्रवेशो नैव विद्यते । देवगन्धर्वपूर्वाणां भूमावुत्क्रमणाल्लयः ॥ PS_1,10.74 ॥ महालये स्वोत्तमेषु प्रवेशः लूक्ष्मदेहतः । उत्क्रमानुत्क्रमान्योगिनोह्यतत्वेश्वरवशान् जगुः ॥ PS_1,10.75 ॥ पुष्करान्ता तात्विकाश्च क्वापि नोत्क्रमणाल्लयाः । यान्ति स्थूलशरीरैस्ते स्वोत्तमेषु विशन्ति हि ॥ PS_1,10.76 ॥ ताननुक्रमणान्याहुः योगिनो भक्तियोगिनः । सत्कर्मज्ञानभक्ती च सर्वेषां सर्वदापि हि ॥ PS_1,10.77 ॥ अवश्यकास्ते सर्वेपि तत्तत्प्राचुर्यतस्तथा । निरंशाःसत्साधनायोचितजन्मसहस्रतः ॥ PS_1,10.78 ॥ ज्ञानन्तु दशभिः प्राप्य सद्भक्तिं त्रिभिराप्य च । दृष्ट्वा हृदिस्थं मुच्यन्ते ह्यतस्ते कर्मयोगिनः ॥ PS_1,10.79 ॥ सत्कर्मकृत्वा निष्काम्यं लभन्ति गुरुसन्तती । अतात्विका देवदासाः सत्कर्मशतजन्मभिः ॥ PS_1,10.80 ॥ कृत्वा दशसहस्रोरुजन्मभिर्ज्ञानमाप्य च । भक्तिं त्रिशतकैराप्य मुच्यन्ते ज्ञानयोगिनः ॥ PS_1,10.81 ॥ अतस्ते कर्मदेवतास्तदूर्ध्वं भक्तियोगिनः । तृणाद्याः स्वहृदिस्थं तं पश्यन्त्युचितजन्मभिः ॥ PS_1,10.82 ॥ दीपकान्तिविशिष्टेशं न देवान् नैव मर्त्यगम् । घटिकार्धं शरीरे वा मुक्तौ शक्तिस्तु तादृशी ॥ PS_1,10.83 ॥ चिन्मात्रोपासनाशक्तिः नैवाधिकगुणोत्तरे । तेषार्म् इदृश एवं स्यात् अपररोक्षो हि नाधिकः ॥ PS_1,10.84 ॥ रामकृष्णादि रूपाणि बहिः पश्यन्त्यपि क्वचित् । मानुषत्वेन पश्यन्ति अपरोक्षेन संस्मृतः ॥ PS_1,10.85 ॥ स्थूलहृद्गापरोक्षास्तु बाह्यस्तादपरोक्षकाः । स्वस्वरूपस्थजीवाभस्वतन्त्रस्य च दर्शनम् ॥ PS_1,10.86 ॥ स्वरूपाभ्यापरोक्षस्तु सर्वेषामेवमेव हि । पादोनघटिकामात्रं स्वरूपे प्राकृते हृदि ॥ PS_1,10.87 ॥ पश्यन्ति क्रिमिकीटाद्याः प्रदीपप्रभया हरिम् । स्वरूपचक्षुषादृष्टिः अपरोक्ष इतीर्यते ॥ PS_1,10.88 ॥ वेद देशाक्षरोकालो जीवेशौ प्राकृतेन्द्रियैः । न वेद्या हि स्वरूपेण वेद्या एव प्रकीर्तिताः ॥ PS_1,10.89 ॥ भक्त्या हरिप्रसादेन नष्टेत्वज्ञानपञ्चके । रत्नवद्भासुरे लिङ्गे सूक्ष्मदेहेस्थितस्य तु ॥ PS_1,10.90 ॥ जीवस्य चक्षुषी व्यक्तो भवतः स्वेन पश्यति । तेजोमयस्वरूपस्थं स्थूलहृद्गं क्रमेण तु ॥ PS_1,10.91 ॥ यवमात्रं हरिन्तार्णाः कीटाद्याः बदरीमितम् । अङ्गुष्टाग्रमितं वृषाः प्रदीपदशसन्निभम् ॥ PS_1,10.92 ॥ हरिं पश्यन्ति घटिकामितं कालं रमापतिम् । समं दीपं चिदानन्दं चिदानन्दात्मकं मृगाः ॥ PS_1,10.93 ॥ खगाश्च पशवो गावः हृद्गं जीवगतं हरिम् । प्रदीपशतभायुक्तं घटिकार्धतदर्धकम् ॥ PS_1,10.94 ॥ सच्चिदान्द आत्मेति मानुष्यैर्ध्यैयर् इश्वरः । विद्युद्वन्मानुषा विद्युर्दशविद्युन्मितं नृपाः ॥ PS_1,10.95 ॥ राजानस्तद्विगुणाभं सूर्यमण्डलवत्सुराः । गन्धर्वाः पितरःसूर्यशतसन्निभमीश्वरम् ॥ PS_1,10.96 ॥ गोप्यः कृष्णाङ्गसङ्गार्हाः पञ्चसाहस्रसूर्यभम् । आजानजादशसाहसस्रार्काभं त्वग्निजा अपि ॥ PS_1,10.97 ॥ चतुर्लक्षाधिकाशीतिलक्षजीवगणेष्वपि । दशैव पुरुषाः प्रोक्तास्तात्विकास्तेषु पञ्च च ॥ PS_1,10.98 ॥ पर्जन्यादवराः पञ्च पुष्करादुत्तमा मताः । सस्त्रीकाःसोमहीना अण्डादन्तर्बहिस्थिताः ॥ PS_1,10.99 ॥ त्रिंशच्चारणरक्षांसि सप्ततिः सर्वजातिषु । अन्तरालेतु पद्मोत्था ब्रह्मायावद्धितिष्ठति ॥ PS_1,10.100 // तावत्संवत्सरगत प्रतिप्रतिदिनेष्वपि । सांशा अतात्विकाः सर्वेसंख्यया वक्ष्यमाणया ॥ PS_1,10.101 // मितास्तु प्रतिकल्पेपि पदस्था ह्यपरोक्षिणः । उर्वश्याद्याह्यप्सरसः शतंशा स्व(स्वष्ट)संख्यया ॥ PS_1,10.102 // मिता अजानजैस्तुल्याः कर्मदेवसमापराः । शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ॥ PS_1,10.103 // अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योवराः क्रमात् । गन्धर्वास्तु शतं तेषु अष्टौ तुल्याश्च कर्मजैः ॥ PS_1,10.104 // शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः । तेष्वेव तावत्विष्टाभिः शतकं कर्मजैः समम् ॥ PS_1,10.105 // तदन्ये आजानजेभ्यस्तुल्या अग्निसुता अपि । द्व्यष्टौसहस्राणि शतन्त्रिंशच्चारणरक्षसाम् ॥ PS_1,10.106 // साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु । शतं सिद्धाजानजाख्या पश्यन्ति हृदि जीवगम् ॥ PS_1,10.107 // कोटिसूर्यप्रभं कर्मदेवा हृद्गं बहिस्थितम् । द्विसप्तलोकसमितं ते प्रतीकावलम्बनाः ॥ PS_1,10.108 // मर्त्याः द्विघटिकामात्रं trinìyantaæ नृपोत्तमाः । तथा mÃnu«agandharvÃÓcaturnìyantamÅÓvaram // PS_1,10.109 // «aïïìyantaæ सुगन्धर्वा गोप्यायामान्तमञ्जसा । शतोनशतकोट्यस्तु ऋषयोग्निसुता अपि ॥ PS_1,10.110 // साजानजादशघटिकामितं कालं जगद्गुरुम् । पश्यन्ति कर्मदेवास्तु मध्याह्नान्तं परेश्वरम् ॥ PS_1,10.111 // स्वोत्तमस्पर्धयाहीनाः दुष्प्रारब्धविवर्जिताः । भावरूपाज्ञानशून्याः दैत्यावेशविवर्जिताः ॥ PS_1,10.112 // पूर्वोक्तकान्त्याकाले तं पश्यन्ति जगदीश्वरम् । पूर्वोक्तदोषरहितास्तात्विकाःसर्वदा हरिम् ॥ PS_1,10.113 // पश्यन्तिदिवपर्यन्ता दोषा एते हि नीचकैः । उत्तमेषूत्तमेष्वल्पास्तथा चान्यतरामताः ॥ PS_1,10.114 // ब्रह्मणो दोष सम्बन्धो न क्वापि क्व चद् दृश्यते । राजानो मर्त्यगन्धर्वपूर्वा षट्दशपूर्वकान् ॥ PS_1,10.115 // शतं दशसहस्रांश्च लक्षकोटिमितान् गुणान् । विष्णोर्गुणानर्बुदांश्च सर्वानपि ततोधिकान् ॥ PS_1,10.116 // अनन्तवेदोक्तगुणान् ब्रह्मोपास्यति नेतरः । मर्त्योच्चा हृदि देवांश्च पदस्था पीठदेवताः ॥ PS_1,10.117 // तथावरणगान् देवान् पश्यन्त्यपि च मण्डलम् । सुषुम्नां सप्तकमलान्यपि तद्गहरीश्वरे ॥ PS_1,10.118 // स्थानेशं चैव मूलेशं राजानो मर्त्यगायकाः । i¬ÃpiÇgalanìisthÃn क्रमोच्चान् सर्वदेहगान् ॥ PS_1,10.119 // तत्वेशां स्तद्गतहरेः रूपाणि a(नि)खिलान्यपि । ध्यात्वोपास्य विमुच्यन्ते देवा आजानजाह्वयाः ॥ PS_1,10.120 // इमे ते च प्रतीकस्थ हरिपादावलम्बिनः । कर्मदेवा अतत्वेशा अपि रूपाणि सर्वशः ॥ PS_1,10.121 // उपास्यापि virìrÆpaæ मुच्यन्ते समुपास्य च । अप्रतीकालम्बनास्ते तु कर्मदेवाः सुरा अपि ॥ PS_1,10.122 // त्यक्तलिङ्गस्य मुक्तस्य तृणकीटादिकस्य च । स्वरूपदेह ते सर्वे दशयोजनसन्तता ॥ PS_1,10.123 // वृक्षादीनां मृगादीनां ततो द्विगुणरुग्भवेत् । विमुक्तानान्तु मर्त्यानां शूद्रादीनामतः परम् ॥ PS_1,10.124 // एकद्वित्रिचतुष्पादाधिकरुक्सन्तताः सदा । राजन्यामर्त्यगन्धर्वास्ततोद्वित्र्याधिकप्रभाः ॥ PS_1,10.125 // परितो मेरुतुल्यात्वि देवगन्धर्वसन्ततेः । चिरान्तो पितरो मुक्ता भुवर्लोकान्तकान्तयः ॥ PS_1,10.126 // गोप्यः कृष्णाङ्घ्रिसङ्गार्हाः उपसन्तति दीप्तयः । आजनाजातत्समाश्च स्वर्गान्ता तत्प्रकाशिनः ॥ PS_1,10.127 // यस्य यस्य च जीवस्य प्रकाशो यत्र चेरितः । दैवाद्बहिर्दृष्टिगतो भाति मर्त्योच्चवद्धरिः ॥ PS_1,10.128 // न सच्चिदानन्दतनुर्बाह्यदृग्गोचरो भवेत् । दृष्ट्वोपास्य विमुच्यन्ते कर्मदेवा विराट्तनुम् ॥ PS_1,10.129 // तादृज्जोतिस्तावदन्तं विष्णुं पश्यति चक्षुषा । स्वारूपिकेण बाध्येन नैव पश्यन्ति चेश्वरम् ॥ PS_1,10.130 // पश्यन्ति नैवोपास्यन्ति ब्रह्माण्डे व्याप्तमीश्वरम् । पुष्कराद्यास्तु शक्रान्ताः पूर्वोक्ताखिलरूपिणम् ॥ PS_1,10.131 // अण्डाद्बहिः पृथिव्यादि मनस्तत्वादि सन्ततेः । दृष्ट्वाध्यात्वोपास्य सर्वे मुक्तिं यास्यन्ति कालतः ॥ PS_1,10.132 // अहङ्कारगतं द्रष्टुमीशानोपासने क्षमाः । पुष्कराद्या महेन्द्रान्ताः क्रमादधिककान्तयः ॥ PS_1,10.133 // कोट्यर्बुदार्काभं देवं वामदेवादयो हरिम् । उपास्याहङ्कारतत्वव्याप्तसत्तनुमीश्वरम् ॥ PS_1,10.134 // मुच्यते च महत्तत्वे तमस्यपि ततं हरिम् । पश्यन्तीवारुणीपूर्वा नेष्यन्ति तमसिस्थितम् ॥ PS_1,10.135 // अनन्तार्करुचा सत्वावृत्यन्तं व्याप्तमव्ययम् । उपास्य गीर्मुक्तिमेति ततोप्यधिकरुक् ततः ॥ PS_1,10.136 // वासुदेवावरणगं ब्रह्मा पश्यति नेतरः । यावत्पश्यन्ति तं जीवं तावत्सामान्यरुक् स हि ॥ PS_1,10.137 // यावनुपास्यो वै विष्णुस्तावत्तेषां विशेषभा । ब्रह्मणो नैव सामान्यरुग्विशेषप्रभो हि सः ॥ PS_1,10.138 // अत्यल्पसुखरूपांशा जीवानां योग्यतावसन् । यादृशी भारमायास्तु व्याप्तायाः सर्वदेशगा ॥ PS_1,10.139 // भानुप्रभागता दीपप्रभा यद्वन्न रोचते । तथा विष्णुप्रभानुन्नामाप्रभा नैव रोचते ॥ PS_1,10.140 // एवं नीचप्रभास्वोच्चप्रभासु प्रविलीयते । तथापि च यथार्थज्ञा मुक्ताप्तै तत्ववेत्तमाः ॥ PS_1,10.141 // यो यावतीं हरौ कान्तिं वेत्यसौ तच्छतांशभाक् । प्रभात्येव प्रकाशस्य तारतम्यं विदुत्तमाः ॥ PS_1,10.142 // इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे दशमो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच पुरुषेषु ब्रह्मवायू विपादिषु रमापतिः । पुं रूपेण विशेषावेशादिकं सर्वदा हरिः ॥ PS_1,11.1 ॥ करोति स्त्रीषु मा वागीर्वायुस्त्री(षु)स्वरूपतः । विशेषावेशकृद्विष्णुः योग्यतायानुयोगतः ॥ PS_1,11.2 ॥ आविष्टस्तूत्तमेष्वेकः विशेषात्मा तु तैः सुरैः(स्वकैः) / जीवैरसाध्य सुमहत्कर्मकार यतीश्वरः ॥ PS_1,11.3 ॥ उत्तमोत्तमजीवेषु आवे(दे)शो यादृगिष्यते । न तथा नीचजीवेषु तस्मात्तेह्यल्पशक्तयः ॥ PS_1,11.4 ॥ पदस्थेषु सुरेष्वेवमावेशो नैव मुक्तिगः । न निरंशेषु चावेशाः सांशेष्वाजानजेष्वपि ॥ PS_1,11.5 ॥ वायोः सर्वावतारेषु विशेषावेश एव हि । स्वरूपलिङ्गसूक्ष्मेषु स्थूलदेहेषु सर्वदा ॥ PS_1,11.6 ॥ रक्षार्थं सर्वतत्वेषु सर्वदा वसतीश्वरः । आवेशो(थ) न तथा विष्णोर्विशेषाख्यः सुरेष्वपि ॥ PS_1,11.7 ॥ क्वचिद्व्यक्तिं क्वचिद्रासं सप्तावेशोण्डजेष्वपि । अण्डादूर्ध्वं सदादे(से)वेष्वन्तः ऋजुषु चेष्यते ॥ PS_1,11.8 ॥ नीचेषूत्तमदेवानाम् आवेशः क्वचिदिष्यते । बलार्थमसुरेष्वेव(ष्वीरः) आवेशं कुर्वति प्रभुः ॥ PS_1,11.9 ॥ आदादाज्ञा तेन दृप्ता सुरैर्नष्टा हरीच्छया । भवन्ति नित्यदा विष्णुः सुरेष्वन्तर्हितो हि सः ॥ PS_1,11.10 ॥ ज्ञानानन्दबलाद्याये गुणाः साधारणा मताः । तृणादि ब्रह्मपर्यन्तेष्वपि माया हरावपि ॥ PS_1,11.11 ॥ तथापि नीचनीचेषु गुणादीपउपमाश्रिताः । साधरणाः सजातीयाः विजातीया विलक्षणाः ॥ PS_1,11.12 ॥ स्वन्तन्त्रत्वं स्वरमणत्वं सुगुणव्याप्तिता तथा । परापेक्षादि शून्यत्वं(राहित्यं) नियन्तृत्वं जगद्गुरौ ॥ PS_1,11.13 ॥ सृष्ट्यादि कर्तृताद्यास्तु विजातीया हरौ मताः । अक्ष(र)त्वादयो मायां नैव ते ब्रह्मणि स्फुटम् ॥ PS_1,11.14 ॥ ऋजुत्वं प्राकृतोच्चत्वं नित्यार्थेष्वभिमानिता । सर्वाधिपत्यता लिङ्गदेहे कार्यवशीत्वता ॥ PS_1,11.15 ॥ निष्काम्ययोग्यतापूर्वाः विजातीया इतिस्मृताः । एते हरीरयोः प्रोक्ताः नैव ते विपशेषयोः ॥ PS_1,11.16 ॥ एवमेषूत्तमेषूक्ताः विजातीया न नीचगाः । सत्यनन्तत्वतस्त्वेषामुक्तिर्नैव हि शक्यते ॥ PS_1,11.17 ॥ कर्मदेवान् समारभ्य ब्रह्मा तेषु शरीरिषु । चक्रशङ्खादयोरेखाः शरशक्त्यङ्कुशादयः ॥ PS_1,11.18 ॥ प्रासतोमरतिर्यङ्कहलभाग्योमृतादयः । गोविन्द्यातिलगोधूमछत्रचामरतोरणाः ॥ PS_1,11.19 ॥ ध्वजोर्ध्वव्यजनाकारा आन्दोलागतवानिनः । मच्छकच्छपसिंहाद्याः वृषरत्नधरादयः ॥ PS_1,11.20 ॥ गरुत्मच्छेषमुखरा रेखा दक्षके पदे । पुंसान्तु दक्षिणेपादे स्त्रीणां वामे वसन्ति हि ॥ PS_1,11.21 ॥ धेनुशङ्खगदारेखाः वामे पुंसां शुभा मताः । नीचेष्वङ्गन्यूनरूपाः उत्तमेषूच्चरूपकाः ॥ PS_1,11.22 ॥ सम्पूर्णाः सर्वदारेखाः प्राणे मायां हरावपि । तत्राप्युच्चक्रमोच्चास्ति रेखाः चोच्चत्वहेतवः ॥ PS_1,11.23 ॥ षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्तपाद चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥ PS_1,11.24 ॥ शरीराङ्गेषु साधूनां पञ्चस्थानेषु दीर्घताम् । हृस्वत्वं पञ्चसु तथा सप्तस्थानेषु रक्तिमा ॥ PS_1,11.25 ॥ षडौन्नत्यं यस्य सम्यक् पृथुता त्रिषु यस्य तु । गम्भीरता च लघुता त्रिषु स्थानेषु भाति वै ॥ PS_1,11.26 ॥ स सुलक्षणसम्पन्नः स तु ज्ञानप्रदो गुरूः । मर्त्योत्तमेषु वै विंशल्लक्षणानि भवन्ति हि ॥ PS_1,11.27 ॥ क्रमेणैकैकशो वृद्धान्यपि सलक्षणानि च । सर्वाणि परिपूर्णानि लक्षणानि विधीरयोः ॥ PS_1,11.28 ॥ शरीरे च स्वरूपे च सर्वसत्साधनेष्वलम् । अति(भि)व्यक्तानि (चो)वोच्चेषु अव्यक्तानीतरेषु च ॥ PS_1,11.29 ॥ अथ सृष्टौ तारतम्यं शृणुष्व प्रागथोत्तरे । आत्मसूक्ष्मगुणस्थूलसृष्टयः प्रागुदीरिताः ॥ PS_1,11.30 ॥ पञ्चमात्राव्यक्तभूता वृत्तिपञ्चकतः क्रमात् । प्रागुक्त भावरूपाज्ञानपञ्चकमभूत्ततः ॥ PS_1,11.31 ॥ भ्रान्तिर्भौतिकदेहानां व्यक्तायोनिष्वपि क्वचित् । अण्डादूर्ध्वमियं सृष्टि रसं सृष्टेति कीर्त्यते ॥ PS_1,11.32 ॥ महदाद्यण्डपर्यन्तः सर्ग इत्यभिधीयते । संसृष्टमण्डं तद्गञ्च समस्तं सम्प्रकीर्तितम् ॥ PS_1,11.33 ॥ अनुसर्गं जनाः प्राहुः अण्डान्तर्यदजोत्थितम् । महदाद्याः सुराः सर्वेप्यण्डसृष्टावशक्तयः ॥ PS_1,11.34 ॥ अस्तुवन्पुरुषं सार्धं सप्तत्रिंशच्छरन्मयम् । कालं ततो हरिः सर्वतत्वजातं तदन्तकैः ॥ PS_1,11.35 ॥ भाग्यैरादाय संयोज्यैरेकीभूतं करोत्यजः । तच्च त्रेधा विभज्येशः तेष्वाद्यं भागमीश्वरः ॥ PS_1,11.36 ॥ गृहीत्वा विष्णुनामेशस्तन्निगीर्य श्रियं स्वयम् । वीर्यं तदात्मकं तस्यामाधत्त पुरुषेश्वरः ॥ PS_1,11.37 ॥ पृथिव्यावृत्तिमध्ये तु सुषुवेण्डं विधेस्तनुम् । पञ्चाशत्कोटिविस्तारमण्डंसृष्ट्वा जगद्गुरुः ॥ PS_1,11.38 ॥ सर्वचिच्चैत्यसहितो वीराणामण्डमाविशत् । ब्रह्माण्डे जलसम्पूर्णे सर्वलोकाश्रयो भवेत् ॥ PS_1,11.39 ॥ स विष्णुः पद्मनाभाख्यो भूदण्डसलिले शुभे । प्राकृतेः स्वस्वरूपेणात्यभिन्नो हीश्वरो हरिः ॥ PS_1,11.40 ॥ सर्वाभरणसम्पन्नः सहस्राङ्घ्र्यक्षिबाहुकः । प्राक्(प्रत्यक्)शिरास्तूर्ध्वमुखः शिश्ये पीताम्बरः समः ॥ PS_1,11.41 ॥ अण्डसृष्ट्यादिमेकाले तत्वजातात्त्रिधा कृतात् । अद्यादण्डमभूदन्यं पद्मनाभोग्रसद्विभुः ॥ PS_1,11.42 ॥ तत्सृष्टं भूप्रदानं नाभौ स्थाप्य हिरण्मयम् । पद्मं व्यजनयत्तस्य कन्दात् भूमिरथोभवत् ॥ PS_1,11.43 ॥ सप्तद्वीपसमुद्रादि तमोघनजलान्विता । पञ्चाशत्कोटिविस्तीर्णाप्यण्डमध्यप्रदेशगा ॥ PS_1,11.44 ॥ लक्षयोजनसंख्याकपृथुलातिधृढाश्रया । पञ्चविंशत्कोटिमितलक्षोनं गर्भवार्यधः ॥ PS_1,11.45 ॥ योजनानां तदुपरि स्थापिताभूरभूद्धरेः । भूनामा भूमिगो विष्णुगर्भवार्येस्तदाह्वयः ॥ PS_1,11.46 ॥ वक्ष्यमाणेषु चोक्तेषु जडचित्सु तदाह्वयः । आधारो रक्षकः सर्वनामा सर्वभृदीश्वरः ॥ PS_1,11.47 ॥ मेरुस्तन्मध्यगो भूमेश्चतुरस्रो हिरण्मयः । योजनानां लक्षमितः उच्छ्रायाद्रत्नसानुकः ॥ PS_1,11.48 ॥ अथ षोडशसाहस्रयोजनायामर् इरितः । तावता भूरिमानःसहमेकःसर्वसुरालयः ॥ PS_1,11.49 ॥ ऊर्धं तद्विगुणायामः सहस्राशीतियोजनैः । चतुर्भिरधिकैर्भूमेरुच्छ्रितः सर्वतः शुभम् ॥ PS_1,11.50 ॥ मेरोः पूर्वाद्यष्टदिक्षु लोकपाल सदांस्यलम् । सन्त्येवसर्वभद्राणि सार्धताद्विसहस्रकैः ॥ PS_1,11.51 ॥ चतुरस्राणि तन्मध्ये तच्चतुर्गुणविस्तरम् । ब्रह्मणस्तु सदस्यानि रत्नहेममयानि च ॥ PS_1,11.52 ॥ तेष्विन्द्रोग्निर्यमः क्रव्यात् वरुणानि लयक्षपः । शिवश्चेति सभार्यास्ते साङ्गाः सपरिवारकाः ॥ PS_1,11.53 ॥ तन्मदध्ये मण्टपस्तस्य विधेराज्ञाकरास्तथा । तत्र वाणीश्वरोनन्त भुजगस्य सुशिरस्ककः ॥ PS_1,11.54 ॥ लोकपालसदो मध्ये विन्ध्योदिक्षु चतुस्रुषु । समनाः सर्वतोभद्रा tÃrasÃrdhëÂasahasrakÃ÷ // PS_1,11.55 // मन्दारपारिजाताद्याः दिव्यपुष्पफलश्चदाः । सरित्सरोवराण्यत्र कञ्जादिसुमवन्त्यपि ॥ PS_1,11.56 ॥ नानानारीसेवितानि हंसादि द्विजवन्त्यपि । आजानजसमानैकजातीयपरिचारकैः ॥ PS_1,11.57 ॥ सेवितोद्रिवरोभास्वद्दीप्य दिव्यद्रिगोचरः । दिव्याभरणवस्त्राद्यैः अलङ्कृतसुराद(ल)यः ॥ PS_1,11.58 ॥ तस्य पूर्वाद्यष्टदिक्षु मन्दरो मेरुमन्दरः । सुपार्श्वः कुमुदश्चेति अवषटम्भनगाः क्रमात् ॥ PS_1,11.59 ॥ ते सहस्रस्त्रिका यामाः सहस्रदशकोच्छ्रिताः । चूतजम्बूकदम्बाश्चन्यग्रोधस्तेषु भूरुहाः ॥ PS_1,11.60 ॥ एकादशशतोच्चास्ते गजोपमफलान्विताः । सुवर्णरत्नसंकाशाः शतशाखा समावृताः ॥ PS_1,11.61 ॥ तत्र नाना पक्षिगणाः सगन्धकुसुमछदाः । तेषां तूपरितः स्वर्णरत्नमन्दारभूमिषु ॥ PS_1,11.62 ॥ नन्दनं चैत्ररथकं वैभ्राजकमितीरितम् । वनान्यवर्णनीयानि सर्वतोभद्रसंज्ञकम् ॥ PS_1,11.63 ॥ तेषु वै कामिकाः सिद्धाः चरन्ति ललनान्विताः । तेषु सञ्चरतां सौख्यम् अधिकं न श्रमादयः ॥ PS_1,11.64 ॥ एषां फलैर्निपतितैः विशीर्णैः शुभ्रसद्रसैः । निर्यद्रसमुद्भूताश्चतस्रश्च चतसृषु ॥ PS_1,11.65 ॥ द्विलक्षवृत्त दीर्घस्थाः जरा दुर्गन्ध दुःसहाः । नीलः श्वेतः शृङ्गवांश्च मेरोरुत्तरतो नगाः ॥ PS_1,11.66 ॥ योजनानां नवसहस्रायामाक्ष्मातलस्य च । मर्यादागिरयःसर्वे प्रत्यक्सागरदीर्घकाः ॥ PS_1,11.67 ॥ उश्च्रयाद्धशसाहस्राः पृथुला द्विसहस्रकाः । निषधो हेमकूटश्च हिमवानिति दक्षिणे ॥ PS_1,11.68 ॥ पूर्वमानेनोक्तभुवः मर्यादा गिरयोमताः । विस्तारादुच्छ्रयाद्धैर्घ्यान्नीलादीनां समाः क्रमात् ॥ PS_1,11.69 ॥ नानासिद्धगणैः सेव्याः सर्वरत्न समाकुलाः । पूर्वस्यां दिशि मेरोस्तु गन्धमादनपर्वतः ॥ PS_1,11.70 ॥ प्रतीच्यां दिशि मेरोस्तु माल्यवान्नाम भूधरः । आनीलनिषधायामौ पर्वतौ देवपूजितौ ॥ PS_1,11.71 ॥ तौ पूर्वसमितौ दिवौ सर्वसद्वृक्षशोभितौ । चतुर्दिक्ष्वपि मेरोस्तु नवसाहस्रयोजनैः ॥ PS_1,11.72 ॥ विस्तृतं भूतलं चेलावृतवर्षं वदन्ति हि । रम्यको हिरण्मयश्चैव कुरुवर्षादयस्त्रयः ॥ PS_1,11.73 ॥ वर्षानीलाद्यद्रिभिस्ते विभक्ता स्वर्णभूमयः । गन्धमादनतः पूर्वभूमौ भद्राश्चवर्षके ॥ PS_1,11.74 ॥ माल्यवत्पश्चिमेकेतुमाल्यवर्षः प्रकीर्तितः । हरिकिंपुरुष भारतवर्षास्तु क्रमयोगतः ॥ PS_1,11.75 ॥ दक्षिणे निषधाद्यद्रिविभक्तभूमयः क्रमात् । वैवस्वतो मनुर्मर्त्योपासको रम्यकेश्वरः ॥ PS_1,11.76 ॥ अर्यमाः पितृपः कूर्मोपासकस्तु हिरण्मये । भूमिरादिवराहस्य भार्या वै कुरुवर्षगा ॥ PS_1,11.77 ॥ हयास्योपासको भद्रश्रवाः भद्राश्च वर्षके । रत्याकामेनार्चितौ द्वौ कृतिप्रद्युम्नसंज्ञकौ ॥ PS_1,11.78 ॥ केतुमाल्ये स्त्रीजनार्च्यो न जीवं भद्रके खलु । प्रह्लादोपासितो नारसिंह्मोपि हरिवर्षगः ॥ PS_1,11.79 ॥ हनुमत्पूजितो रामः नाथः किंपुरुषस्य तु । भद्राश्वाद्दक्षिणे वर्षे भारताख्यो गुणाधिकः ॥ PS_1,11.80 ॥ नराभिमानि शेषांश भारतस्यास्य चानुजः । नारायणो दक्षपुत्र्याः(त्र्यां) मूर्त्याधर्मसमुत्थितौ ॥ PS_1,11.81 ॥ तौ नारदस्य च ऋषेः ज्ञानदौ लोकपूजितः । इलावृत्ते मेरुपूर्वदिशि सव्यापसव्यगौ ॥ PS_1,11.82 ॥ जठरो देवकूटश्च मेरुपृष्ठे च पूर्वतः । गन्धमादन संस्पृष्टौ स्वर्णरत्नमयौ समौ ॥ PS_1,11.83 ॥ विस्तारात्तूच्छ्रयाच्च योजना द्विसहस्रकौ । नवसाहस्रसद्भूमिमध्ये जठरनीलयोः ॥ PS_1,11.84 ॥ भूर्देवकूटनिषधमध्यस्थात्तावती मता । षट्सहस्रान्तरभुवौ गन्धमादनमन्दरौ ॥ PS_1,11.85 ॥ तिर्यक् तद्विगुणा भूमिः मेरुपूर्वस्थगोत्रयोः । कैलासकरवीरौ द्वावेवं मेरोस्तु दक्षिणे ॥ PS_1,11.86 ॥ पवनः परियात्रश्च द्वौ मेरोः पश्चिमाश्रयौ । शृङ्गश्च मकरश्चैव मेरोरुत्तरतस्तथा ॥ PS_1,11.87 ॥ निषधान्तौ दक्षिणवुत्तरौ नीलसंमितौ । पाश्चात्यौ माल्यवत्सृष्टौ पूर्वगाद्रीवमानतः ॥ PS_1,11.88 ॥ एतैरखिलावृतोवर्षो vibhaktaÓcëvadhÃmala÷ / सुकुमारं वनं रम्यं सर्वत्र्यैण्यैव तेष्वलम् ॥ PS_1,11.89 ॥ तेषु चेवास्त्रियः पृष्टापूर्वाध्यष्टं दिगुन्मुखाः । अषटरूपैरादिशेषः सहस्रवदनः प्रभुः ॥ PS_1,11.90 ॥ वसत्यस्य महारुद्रः sÃæbaÓcëÂatanu÷ स्वयम् । सदोपास्त इति शेषं तद्गं सङ्कर्षणं परम् ॥ PS_1,11.91 ॥ पनरष्टतनुः शम्भुः भवान्याभस्मगो भवः । तेष्वष्टभवनेष्वेव सदारमति शङ्करः ॥ PS_1,11.92 ॥ प्रारब्धकर्मणा सापि पतिं रमयति स्फुटम् ॥ PS_1,11.93 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे एकादशो ऽध्यायः _____________________________________________________________ श्रीभगवानुवाच त्रिविक्रमनखोद्भिन्नाजाण्डखर्पररन्ध्रतः । अन्तः प्रविषटबाह्याम्बु वैकुण्ठशिखरात्ततः(दधः) ॥ PS_1,12.1 ॥ पतत्कमणडुले धाता दधारेश पदाम्बुजे । प्रक्षाल्यतच्छेषजलाद्गङागानामनदी व्यधात् ॥ PS_1,12.2 ॥ अरनाम्नीण्यनाम्नी सा भूदुर्गाभागयोर्द्वयोः । पृथक् सप्तावर्णगा परिघा रूपिणी मता ॥ PS_1,12.3 ॥ नन्दिनी सत्यलोके सा नलिनी च तपोमये । जनोलोके मालिनीति महर्लोके तु भोगिनी ॥ PS_1,12.4 ॥ स्वर्धुनी सा स्वर्गलोके वियद्गङ्गा ध्रुवालये । मदापगा सान्तरिक्षे मेरोर्ब्रह्मसदोर्ध्वतः ॥ PS_1,12.5 ॥ निपतन्ती च पूर्वादि चतुर्दिक्षु क्रमेण सा । सीताचा(?a)लकालकनन्दा च चक्षुर्भद्राह्वया शुभा ॥ PS_1,12.6 ॥ सीताख्यातिरवोद्वेगात् सर्वत्रेलावृताद्बहिः । निपात्यमाना हरिणा पूर्वमब्धिङ्गमिष्यति ॥ PS_1,12.7 ॥ सैवदक्षिणभागस्था कालेन महता किल । सगरात्मजशुद्ध्यर्थं भगीरथसमर्चिता ॥ PS_1,12.8 ॥ भागीरथीति गदिता सर्वलोकैकपाविनी । जह्नुना rÃjaþ­«iïà पीतात्यक्ता च वाक्यतः ॥ PS_1,12.9 ॥ सा जाह्नवी मेरुनगस्योत्तराधःस्थलस्थितात् । मार्गादतलपूर्वेषु सप्तलोकेषु संस्थिता ॥ PS_1,12.10 ॥ सैव त्रिपथगा देवी भाति नारायणाश्रया । सैषा रम्यक(?त)पूर्वेषु हरिवर्षादिषु त्रिषु ॥ PS_1,12.11 ॥ भद्राश्वकेतुमाले तु चरन्ती सागरप्रिया । भारतेस्मिन् महावर्षे नद्यः सन्ति सहस्रशः ॥ PS_1,12.12 ॥ श्रीरङ्गो वेङ्कटेशाख्यो तोताद्रिः पुष्कराह्वयः । श्रीमष्णनैमिषारण्ये गण्डकी बदरीस्थलम् ॥ PS_1,12.13 ॥ अष्टावेते स्वयंव्यक्ताः भारते सर्वसिद्धिदाः । स्वामिपुष्करणीपूर्वाः पुष्करिण्यः सहस्रशः ॥ PS_1,12.14 ॥ मनवः पितरः सिद्धाः सर्वसाधनतत्पराः । सुरासुरा भारतेस्मिन् स्वसाधनपरायणाः ॥ PS_1,12.15 ॥ अत्र सत्कर्मणा स्वर्गं निरयं पापकर्मणा । मिथ्था ज्ञानेन च तमो ज्ञानेनैव पदं हरेः ॥ PS_1,12.16 ॥ प्राप्नोति पुरुषो ह्यत्र पदस्थास्तत्वदेवताः । केचित् सर्वावतारेषु भूमौ भूत्वा भवन्त्यलम् ॥ PS_1,12.17 ॥ सर्वेसुराः पदस्थाश्च रामकृष्णावतारयोः । जाता भूमावुपास्येशं पुनर्मूलस्वरूपकैः ॥ PS_1,12.18 ॥ एकी भवन्त्यपि सुराः भाविनः प्रायशोत्र तु । स्वसाधनैकनिरताः देवदासादयोपि च ॥ PS_1,12.19 ॥ सांशाः निरंशाश्च तथा स्वस्वसाधनतत्पराः । विधयश्च निषेधाद्याः अत्रत्यानां भवन्ति हि ॥ PS_1,12.20 ॥ लक्षयोजनविस्तीर्णलवणाम्बुधिवेष्टितः । द्वीपोयं जम्ब्वाख्यो हि मेरुस्तस्यैव मध्यमः ॥ PS_1,12.21 ॥ सुमेरोपरितश्चेलावृतं तद्गवनं शुभम् । सुकुमाराभिधं रुद्रशापात्तत्रगतः पुमान् ॥ PS_1,12.22 ॥ नारीभवति पार्वत्यारन्तुकामस्तथाकरोत् । एतस्माद्विगुणः प्लक्षस्त्विक्षूदाम्बुधिवेष्ठितः ॥ PS_1,12.23 ॥ स्थूलाश्च पर्वताः सन्ति तत्र श्रीहरिसंमिताः । तास्ते क्षीराब्धिमारभ्य इक्षुसागरसंस्पृशाः ॥ PS_1,12.24 ॥ भारताद्यष्टवर्षेषु षड्द्वीपा अपरा अपि । मध्यस्तत्काम्यपुण्यानां भोगार्थं हरिनिर्मिताः ॥ PS_1,12.25 ॥ पापादत्र जनीनैव पुण्यादेव हि काम्यतः । न तत्र चायुर्नयमो यावत्पुण्यन्तु जीवनम् ॥ PS_1,12.26 ॥ नरानार्यः सुन्दराङ्गाः सन्ति भोगोचितार्थदाः । वृक्षाश्च पुण्यरत्नानि गृहाश्च स्वर्णभूमयः ॥ PS_1,12.27 ॥ विनैव कालमरणं तत्र दुःखादिकं न हि । इच्छामात्रेण सर्वाथसिद्धिस्तत्रेशनिर्मितः ॥ PS_1,12.28 ॥ सूर्यात्मकं हरिं तत्र पूजयन्ति विचक्षणाः । ततो हि द्विगुणोद्वीपः शाल्मलः सर्ववर्तुलः ॥ PS_1,12.29 ॥ योजनानां चतुर्लक्षं मध्वब्धि समवेष्टितः । जाम्बवं पुष्करं त्यक्त्वा मध्यद्वीपेषु पञ्चसु ॥ PS_1,12.30 ॥ सर्वेषु सप्तनद्यः स्युः पर्वताः सप्तकीर्तिताः । सप्तद्वीपगता नद्यः दद्बाह्याम्बुधिगामिनः ॥ PS_1,12.31 ॥ भोगोपयुक्ता निखिलाः पदार्थजनसङ्कुलाः । तत्रत्याः पर्वताः पूर्वोत्तरसागरसंस्पृशः ॥ PS_1,12.32 ॥ तैर्विभक्ताःसप्तवर्षास्तत्तन्मनुसुत्राश्रयाः । चन्द्रान्तर्यामिणं विष्णुं शाल्मलस्था भजन्ति हि ॥ PS_1,12.33 ॥ क्रौञ्चद्वीपस्तद्विगुणोद्व्यष्टलक्षार्णवे न तु । पव्यम्बुना वेष्टितोलं सूर्यकान्तादि सन्मणिः ॥ PS_1,12.34 ॥ वरुणान्तर्गतं विष्णुं भजन्ति हि ततोत्र हि । ततो हि द्विगुणाः शाकद्वीपः क्षीराब्धिवेष्ठितः ॥ PS_1,12.35 ॥ द्वात्रिंशल्लक्षविस्तारः समीरोपासकोदितः । शाकद्वीपस्य मध्येतु अनन्तरूपी हरिस्वयम् ॥ PS_1,12.36 ॥ अर्धलक्षस्थलतनुः सप्तलक्षोन्नतः प्रभुः । मेरुलोकालोकनगाभिमुखानन्तलसन्मुखः ॥ PS_1,12.37 ॥ चक्रप्राकाररूपात्मा तद्वीपे परितः सदा । लक्षोन्नतस्थेषु जगच्चक्षुःसूर्यश्चरत्यसौ ॥ PS_1,12.38 ॥ मेरुं प्रदक्षिणी कुर्वन् रूक्षचक्रोनुवेगतः । दिनेदिनेत्वेकवारं सहस्रांशुः प्रकाशकृत् ॥ PS_1,12.39 ॥ सूर्यस्याक्षोत्तराग्रन्तु तैलयन्त्रमिवोलितः । लुप्तमन्यच्चक्रयुतं मानसोत्तरपर्वते ॥ PS_1,12.40 ॥ परिभ्रमन्ति तन्मध्ये ऽनसि भूमेः समोन्नते । चत्वारिंशद्योजनोर्ध्वप्रदेशस्प्रशिमध्यतः ॥ PS_1,12.41 ॥ तावत्परिमितान्यक्षसम्बन्धो तावदन्तराः । स्तम्भाः षष्ठिसहस्राश्च चत्वारः सन्ति सदृढाः ॥ PS_1,12.42 ॥ शतयोजनका स्थूला दीप्यध्वज्रमयाः शुभाः । तदूर्ध्वमण्टपे पादलक्षोच्चमणि दीपिते ॥ PS_1,12.43 ॥ योजनायुत देदीप्यमण्डले भानुराजतिः(रूर्जितः) / अहःकरः सर्व सत्साधनकृत्फलदोर्यमा ॥ PS_1,12.44 ॥ मेरोः पूर्वस्थितो भारतस्थानामुदयङ्करः । मेरोर्दक्षिणगोमध्य(ध्यं)दिनकृत्सप्तसन्धयः ॥ PS_1,12.45 ॥ मेरोः पश्चिमगो भारतत्स्थानामस्तमानकृत् । मेरोरुत्तरगश्चार्धरात्रिकृद्भारते नॄणाम् ॥ PS_1,12.46 ॥ एवमेव चतुर्दिक्षुविद्यमानजनस्य तु । प्रातर्मध्यन्दिननिशीथार्धरात्रप्रवर्तकः ॥ PS_1,12.47 ॥ नारायण विशेषावेशैधितात्मगतिः स्वयम् । एकमेव पृथङ्नामभेदेन श्रीहरीच्छया ॥ PS_1,12.48 ॥ सप्तद्वीपेषु योभानुवरिपोहस्तबाधिपः । सव्येन भ्रमतां भानां त्रिलक्षोन्नतवर्तिनाम् ॥ PS_1,12.49 ॥ तिर्यगूर्ध्वं च षट्पञ्चाशल्लक्षाधिककोटितः । दीर्घाभिश्च शलाकाभिः निर्मिते रूक्षचक्रके ॥ PS_1,12.50 ॥ शतयोजनविस्तीर्णं शलाकाग्रेषु भान्त्यलम् । वसन्ति तन्मार्गगताः सञ्चरन्ति नवग्रहाः ॥ PS_1,12.51 ॥ ते शलाका वज्रमयाः अष्टोत्तरशतात्मकैः । छिद्रैश्च कलितापाशैः ध्रवाधीनैश्च वारुणैः ॥ PS_1,12.52 ॥ सम्बन्धाग्राभिरंशेन कॢप्यैकैकेनभाश्रयाः । चतुश्चिद्रयुताः सर्वशलाकास्तेषु वारुणाः ॥ PS_1,12.53 ॥ पाशाश्चान्तः प्रविष्टाश्च भूमेर्लक्षोन्नतान्तरे । स्थितस्य सूर्यरथाग्रेताः अक्षकोट्यस्तथाग्रतः ॥ PS_1,12.54 ॥ धुराग्राक्षाग्रयोर्बद्धपाशाग्रेणसमन्विताः । पाशाध्रुवस्य नक्षत्रपादैरेवापसव्यतः ॥ PS_1,12.55 ॥ संवत्सरेणैकवारं भ्रमन्तं भ्रामयत्यलम् । ध्रुवस्तस्य हयाःसप्तहरिद्वर्णा महाजवाः ॥ PS_1,12.56 ॥ अनुक्तस्तात्विकैस्तुल्यास्तद्यन्ता गरुडाग्रजः । सो ऽनूरुरुस्त्वरुणःसर्पपाशैस्तान्योजयत्यलम् ॥ PS_1,12.57 ॥ मानसोत्तरमेरोः तु संस्प्रष्टाक्ष सुमध्यगे । अनेहर्म्यकलितवज्रसम्भाव्यग्रमण्टपे ॥ PS_1,12.58 ॥ चरतो भास्करस्यास्यत्वाधारः शाकमध्यगः । हरिर्मेरोःसार्धसप्तोत्तरसप्ततिलक्षकः ॥ PS_1,12.59 ॥ तावत्तदुत्तरगत मानसोत्तरपर्वते । योजनानां षष्ठिसहस्रोन्नतं चक्रमूर्जितम् ॥ PS_1,12.60 ॥ मध्यछिद्रान्वितं वज्रमयं भ्रमति विष्णुना । द्वादशारं हि षण्णेमि trinìyantarbahisthale // PS_1,12.61 // युगकूबराक्षत्रयस्य रेखासु तिथिवारपाः । अपरेषु मासास्तिष्ठन्ति ऋतवस्तस्य नेमिगाः ॥ PS_1,12.62 ॥ चतुर्मास्यास्त्रिनेमिस्थाः द्विपरिश्चेदगेयने । वत्सरः सर्वचक्रस्थस्त्वेकचक्रोरथस्य तु ॥ PS_1,12.63 ॥ स कर्कटादिषु चरन् एकोह्ना(ह्नां)क्षयकृद्रविः । षट्सुरात्रदीर्घ्यमानः कारयन् दक्षिणायनम् ॥ PS_1,12.64 ॥ करोति नक्रादिषु षट्सुचरन् रात्रिक्षय(यं)करः । अह्नान्यभ्येधयन्नेकश्चोत्तरायणकारकः ॥ PS_1,12.65 ॥ vinìikÃnÃæ पञ्चाशन्मासिमास्येधेयेत्यसौ । अहान्युत्तराणेन्यत्र रात्रिकालर्धिकृत्तथा ॥ PS_1,12.66 ॥ यदा तु मेषतुलयोः चरत्येष समानिशा । द्यस्राश्च वृश्चिकाद्येषु पञ्चस्वपि निशार्धिकृत् ॥ PS_1,12.67 ॥ वृषादि पञ्चसु चरन् दिवाकालसमर्धिकृत् । trilak«onnatanak«atraÓalÃkÃgrëÂaviæÓake // PS_1,12.68 // उदग्दक्षिणकोणाद्याः कृत्तिकाद्याः समाश्रिताः । तिर्यगूर्ध्वं सप्तसप्तशलकाभिर्विनिर्मितम् ॥ PS_1,12.69 ॥ द्वाभ्यां द्वाभ्यां कोणयोस्तु रेखाभ्यामुपकल्पितम् । नक्षत्रमण्डलं भूमेरूर्ध्वं लक्षत्रयेण हि ॥ PS_1,12.70 ॥ एकैकस्यां शलाकायां छिद्राणि च पृथक् पृथक् । चत्वारि तानि दंस्रक्षाद्यादिकानि वनानि च ॥ PS_1,12.71 ॥ मेषाङ्कानि वृषाङ्कानि नृयुग्मकानि वै नव । कर्कसिंहाङ्गकन्यानि तुलका वृश्चिकानि वै ॥ PS_1,12.72 ॥ धनुर्नक्षत्रशङ्खानि मीनाङ्कानि च वै नव । तेषु तेषु प्रविष्टाश्च पादद्यष्टोत्तरं शतम् ॥ PS_1,12.73 ॥ पादैर्धुवःससूर्यस्तु अपसव्यक्रमेण वै । सर्वनक्षत्रपादेषु क्रमाद्वृद्धौ भविष्यति ॥ PS_1,12.74 ॥ ध्रुवान्तर्हरिणा विंशद्घटिकान्तदिनत्रयम् । एकैक नक्षत्रपादे बद्धो भवति वै क्रमात् ॥ PS_1,12.75 ॥ सार्धत्रयोदशादिनैरेकनक्षत्रगो रविः । मासेन नवपादानि भुञ्जन् द्वादश राशिषु ॥ PS_1,12.76 ॥ संवत्सरेण चरति ह्यप्रदक्षिणतो रविः । मेषाध्यङ्कितरन्ध्राणि मेषाद्याः राशयस्मृताः ॥ PS_1,12.77 ॥ लक्षोन्नतप्रदेशेस्थ ध्रुवपादाग्रगो रविः । द्विलक्षोन्नतदेशस्थ ध्रुवपादाग्रतः शशी ॥ PS_1,12.78 ॥ चन्द्रसूर्यौ ऋक्षचक्रादधौ देशगतौ मतौ । कुजादयश्च पञ्चापि ऋक्षचक्रोर्ध्ववर्तिनः ॥ PS_1,12.79 ॥ ध्रुवपाशैः सदाबद्धाः सञ्चरत्यपसव्यतः । ज्ञः पञ्चलक्षोन्नतगतः सप्तलक्षोन्नतः कुजः ॥ PS_1,12.80 ॥ नवलक्षोन्नतः शुक्रः लक्षैकादशको गुरुः । त्रयोदशं तु सूर्यस्यमण्डलं परिकीर्तितम् ॥ PS_1,12.81 ॥ लक्षपञ्चादशादूर्ध्वं शनिमण्डलमस्ति हि । षड्विंशति सुलक्षाणाम् ऊर्ध्वं सप्तर्षिमण्डलम् ॥ PS_1,12.82 ॥ लक्षैकादशतस्तत्मात् ध्रुवःसंस्थो हरिप्रियः । स विष्णोः शिंशुमारस्य महाचक्रपदास्थिताः ॥ PS_1,12.83 ॥ ध्रुवादीन् ग्रहान् विष्णुः चक्रे सर्वान् सुवारुणैः । पार्शइयोर्जयति श्रीमान् शलाकारन्ध्रसङ्गताः ॥ PS_1,12.84 ॥ सर्वेह्येते भानुसमाप्रदेशेषूत्तरोत्तरम् । चरन्ति ऋक्षपादस्थपाशैरेवतु तन्मितैः ॥ PS_1,12.85 ॥ एतेषां राशिसञ्चारैः कालं योजयतीश्वरः । चन्द्रोराशिद्वादशकं मासेनैकेन वर्तते ॥ PS_1,12.86 ॥ कुजो मासार्धतो राशिं भुक्त्वा राशिं समेष्यति । गुरुर्द्वादशभिर्मासैः त्रिंशन्मासैःशनैश्चरः ॥ PS_1,12.87 ॥ मासेनैव बुधः शुक्रः प्रतिराशिं भजत्यलम् । सदा समगती वक्रशून्यौ द्वौ शशिभास्करौ ॥ PS_1,12.88 ॥ भानुमण्डलगश्चन्द्रो दर्शेचास्तङ्गतो भवेत् । एवं कुजादयः पञ्च अस्तं यास्यन्ति भानुगाः ॥ PS_1,12.89 ॥ प्राक्दिश्यस्तङ्गतौ शुक्रगुरू द्वौ पश्चिमोदयौ । प्रत्यगस्तङ्गतौ तौ द्वौ तु पूर्वदिश्युदितौ मतौ ॥ PS_1,12.90 ॥ एवमन्येपि सूर्यस्य नास्तमानं स्वभावतः । मेरुछायागतं चास्तङ्गतं सूर्यं वदन्ति हि ॥ PS_1,12.91 ॥ चन्द्रार्क कव्यस्तमये लौकिके तु शुभं त्यजेत् । पूर्वस्यां दिशि शुक्रोस्तङ्गतो मासद्वयोत्थितः ॥ PS_1,12.92 ॥ प्रत्यगस्तङ्गतः काव्यः सप्ताहोभिरुदेत्यलम् । गुरुर्मासेनोभयत्र ह्युदितो भवति ध्रुवम् ॥ PS_1,12.93 ॥ कुजादीनां वक्रमाद्यास्तम्भ ऋज्वोति शीघ्रतः । गतयो विविधाःसन्ति कालस्याशुभसूचकाः ॥ PS_1,12.94 ॥ न समा हि गतिस्तेषां क्वचिदेव समागतिः । लक्षदीर्घयुगद्वन्द्व पुरस्थां रजयोजिताः ॥ PS_1,12.95 ॥ तद्वादशांशधुरगाः सप्ताश्वा भस्करस्य हि । मानसोत्तरस्यपरितो नवकोटिसुविस्तरम् ॥ PS_1,12.96 ॥ सार्धं प्रदक्षिणं कर्तुं योजयन्ति महाजवाः । इत्थं नवग्रहैः कालचक्रं परमः पुमान् ॥ PS_1,12.97 ॥ सूर्यस्य गत्या मेषादीन् मासान् सौरेण मानतः । कल्पयत्यपि चन्द्रस्यगत्या चैत्रादीकान् हरिः ॥ PS_1,12.98 ॥ चान्द्रमासान् कल्पयन्ति नक्षत्रं ऋक्षसन्ततेः । आवृत्यं चतुरोराप्तिं चारान् मानं बृहस्पतेः ॥ PS_1,12.99 ॥ सारस्वतन्तु गान्धर्वाः पक्षाहोरात्रयो मताः । सारस्वतन्तु गान्धर्वमानमाहुर्विचक्षणाः ॥ PS_1,12.100 // मासेन स्यादहोरात्रं मैत्रं मानं विदुर्बुधाः । दैवमानं वत्सराहोरात्रिकालेन तावता ॥ PS_1,12.101 // मनुर्मानं मानवाख्यं ब्राह्ममानमजस्य हि । मानाश्च नवमानानां विष्णुरेकः प्रवर्तकः ॥ PS_1,12.102 // द्वात्रिंशल्लक्षविस्तीर्णक्षीराब्धेर्मध्यदेशतः । तदर्धविस्तरोच्चक्रमप्राकाररूपकः ॥ PS_1,12.103 // दशलक्षोन्नतो भूमेः श्वेतद्वीपो रमात्मकः । वेदावर्णा देशकालौ नित्यव्याप्ता जडामताः ॥ PS_1,12.104 // वाय्वाकाशःसौरदीप्तिरनित्यास्तु जडामताः । द्रव्यान्यप्रतिघातानि तेन्योन्यस्याश्रयाणि च ॥ PS_1,12.105 // लक्ष्मीनारायणौ शुद्धचिद्रूपौ व्याप्तविग्रहौ । सर्वार्थप्रतिघाता च श्वेतद्वीपादयस्त्रयः ॥ PS_1,12.106 // लोकास्त्वप्रतिघाताश्च स्तम्भाध्यैर्लोकरूपकाः । दुर्गाभागस्तदुपरि भूभागस्तु तदूर्ध्वतः ॥ PS_1,12.107 // श्रीभागस्तु ततस्तूर्ध्वं शिखरन्तु तदूर्ध्वगः । भागत्रयेपि भूकन्दाः पञ्चलक्षोन्नतायुताः ॥ PS_1,12.108 // त्रिषुभागेष्वपि रमा देशहर्म्यस्वरूपिणी । हर्म्यं प्रदेश भूभागाः लक्षयोजनकन्दकाः ॥ PS_1,12.109 // उपर्यावर्त्तयो भागस्त्रयो भूकन्दसंमिताः । भागत्रयेपि च स्तम्भामणिमद्भूमितलाश्रयाः ॥ PS_1,12.110 // सार्धद्विलक्षसमिता नानामणिविराजिता । श्रीभागमध्यवेदिस्थः लक्ष्मीशोनन्तभानुरुक् ॥ PS_1,12.111 // चिन्मात्रानन्तमुक्तेड्यः स्वर्गादुपरि वर्तते । स्थानं त्रये त्रिपाद्विष्णोः दिविस्वर्गोन्नतस्थले ॥ PS_1,12.112 // श्वेतद्वीपोद्व्यष्टलक्ष दुर्गाभागस्तु तन्मितः । भूभागस्तु तदर्धेतः श्रीभागस्तु तदर्धतः ॥ PS_1,12.113 // मणिस्वर्णोज्वलत्सत्वप्राकारान्तात्मभागकाः । अनेकतोरणाट्टालवेदीचत्वारशोभिताः ॥ PS_1,12.114 // मणिमत्ननद्यद्रिसरोवाप्यादिसंकुलाः । नानायादोगणोपेतस्वर्णकञ्जाबु भास्वराः ॥ PS_1,12.115 // sarvartukÃlapu«pìhya पल्लवस्वर्णभूरुहाः । हंसकोकिलबर्हादि शुकस्वनसमाकुलाः ॥ PS_1,12.116 // अतिसुन्दर सिंहादि नानामृगसमाकुलाः । अवर्णनीयरत्नेरु रचितानेकमण्टपाः ॥ PS_1,12.117 // नानास्वादुस्वनोपेत नरनारीगणउर्युताः । सिद्धचारणगन्धर्वाप्सरो गानमणिताः ॥ PS_1,12.118 // नानावाद्यमहावीणाशङ्खदुन्दुभिनिस्वनाः । गजाश्वरथपादातिध्वजछत्रादि lächanÃ÷ ॥ PS_1,12.119 // sarvÃbharaïavastrìhyà विमानावलिसङ्कुलाः । nÃnÃkrŬÃsÃdhanetÃ÷ नानाः गन्धोपबृंहिताः ॥ PS_1,12.120 // अनेकहंसतूले तु मणिशय्या समावृताः । भोगस्त्रीभिः समाकीर्णाः मणिव्यजनदर्पणाः ॥ PS_1,12.121 // मणिस्वर्णात्मकानेक भित्तिभाण्डादि साधनैः । अनुक्तानन्तसर्वोपस्करणैरुपशोभिताः ॥ PS_1,12.122 // cÃmarÃndolikìolà पादपीठादि संयुताः । तुलसीपुष्पसद्रत्नमुक्तामालोपशोभिताः ॥ PS_1,12.123 // भानुकोटिप्रभादीप्ता पात्रनैवेद्यरूपिणी । घृतदध्यम्बुरूपा सा पूर्वोक्तार्थस्वरूपिणी ॥ PS_1,12.124 // दासीदाससमाकीर्णभार्यारूपाखिलेश्वरी । दुर्गाभूःश्रीस्वभागेषु अनन्तानन्तरूपिणी ॥ PS_1,12.125 // अनन्तरूपिणं विष्णुं सदाराधयतीश्वरम् । स्वभावादेव नास्यार्थः प्राप्तव्यः कश्चिदेष्यते ॥ PS_1,12.126 // पूर्णकामो हरिः प्रीत्या तत्पूजां स्वीकरोत्यजः । स्थानत्रयेपि सा देवी ह्यनन्तोक्तार्थरूपिणी ॥ PS_1,12.127 // सर्वदेशेषु कालेषु सर्वरूपाश्रिता रमा ॥ PS_1,12.128 // इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे द्वादशो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच ये प्रोक्ता देवगन्धर्वकर्मज्ञानास्त्वतात्विकाः । पक्वाधिकारिणो भूमेरुत्क्रान्ता महरादिषु ॥ PS_1,13.1 ॥ स्थिता विपशेषोक्तमार्गेण स्वोत्तमेषु ते । भोगदेहप्रतिषठास्तु अण्डान्तद्विरजातले ॥ PS_1,13.2 ॥ (यु)त्यक्तलिङ्गास्तुर्यवशा अण्डनाश उपागते । parëÂamÃæÓÃvaÓi«ÂakÃle श्रहरिगर्भगाः ॥ PS_1,13.3 ॥ मुक्ता अपि न मुक्ताख्याः पुनर्ब्रह्माण्डसम्भवे । विष्णोर्बहिर्गताः कुक्षेः शुद्धसात्वकदेहकैः ॥ PS_1,13.4 ॥ रमादत्तैर्भोगयोग्यपूर्वोक्तानन्तसात्विकैः । अर्थैरभ्युन्नताश्वेतद्वीपस्था हरिमञ्जसा ॥ PS_1,13.5 ॥ दृष्ट्वा नत्वा प्रसाद्येशं मुक्ताख्यां प्राप्यचाज्ञया । अव्याहतेष्टगतयो वैकुण्ठे शुद्धसात्विकैः ॥ PS_1,13.6 ॥ देहैर्मोदन्ति भूदुर्गाभागयोः श्रीशलालिताः । चिन्मात्रदेहैः श्रीभागे न चात्र जडसंस्थिताः ॥ PS_1,13.7 ॥ वृक्षपक्षिमृगा ह्यब्धिनद्योपि नवकोटयः । सरांसि नानाविधबद्धा अपि लोकेषु वै हरेः ॥ PS_1,13.8 ॥ श्रीभूदुर्गाभाग एते सेवन्ते हरिमञ्जसा । स्वाधिक्यस्य सिध्यर्थं स्वानन्दाधिक्यकाङ्क्षिणः ॥ PS_1,13.9 ॥ केवलं लिङ्गदेहेन भोगभागे वसन्ति हि । (भूभागे संवसन्ति हि) निरंशानां सूक्ष्मदेहाः अण्डान्तःसत्यलोकगा तु ॥ PS_1,13.10 ॥ अनिरुद्धादल्पकालव्यत्ययात्प्रभवन्ति हि । लयेण्डनाशात्पुरतः नतत्सू(नाशः सू)क्ष्मतनोर्भवेत् ॥ PS_1,13.11 ॥ तृणादारभ्य सन्मर्त्यगन्धर्वास्त(न्त)स्य कृत्स्नशः । एषां सूक्ष्मतनुः सृष्टिः क्रमाद्युक्तमतोलयः ॥ PS_1,13.12 ॥ स्रष्ट्वैष्वेवामर्त्यगन्धर्वादिकर्म्यन्ते(न्त) देवताः । दुर्गाभागस्थानिरुद्धात्सूक्ष्मयुक्ता भवन्ति हि ॥ PS_1,13.13 ॥ सृष्टिक्रमाद्व्युत्क्रमेण नाशस्तत्रगताद्धरेः । अण्डनाशात्पुरैवेते केवलं लिङ्गमात्रगाः ॥ PS_1,13.14 ॥ तृणाद्याशचातात्विकाश्च भूभागे संवसन्ति हि । एषां श्रीभागपरिखाभूत श्रीविरजा जले ॥ PS_1,13.15 ॥ अण्डनाशात्पुराभग्नलिङ्गानां तुर्यसंश्रयम् । प्राप्तानां श्रीहरेर्गभे तदावासो भविष्यति ॥ PS_1,13.16 ॥ भूमावुत्क्रममाणास्तु देहन्त्यक्त्वा महर्जनाः । तपः सत्येषु दुर्गाख्यभागे नीचोच्चकाः क्रमात् ॥ PS_1,13.17 ॥ वसन्ति देहभोगैस्ते(भोगदेहैः) निरंशानान्तु भोगतः । शीर्णा भवन्ति हि अनिरुद्धेन ये चते ॥ PS_1,13.18 ॥ प्रविष्टानि भवन्ति हि अनिरुद्धेन ये चते । अनिरुद्धे प्रविष्टानि सङ्कर्षणजयाय ते ॥ PS_1,13.19 ॥ सृष्टान्यतो लिङ्गमुक्ताः प्रभवन्ति ह्यतात्विकाः । भोगेदेहैः स्वोत्तमेषु प्रविष्टाः प्रभवन्ति हि ॥ PS_1,13.20 ॥ गन्धर्वाणां कुबेरन्तु पितॄणां यम एव हि । कृष्टाङ्गसङ्ग गोपीनां सर्वजातिषु सप्ततेः ॥ PS_1,13.21 ॥ मितानामाजानजानां सस्त्रीकाणां धनाधिपे । तत्समानास्तु ऋषयः शतोनशतकोटयः ॥ PS_1,13.22 ॥ एतेषां तुलयोदक्षे ह्यग्निपुत्रगणस्य तु । वह्नौ कर्मजदेवानां लयः स्वायम्भुवे मतः ॥ PS_1,13.23 ॥ तस्मिन्नेकादशमितामनवोविध्यतात्विकाः । तात्विकौ द्वौ सप्तमाद्यौ यौ तौ मनुपदेश्वरौ ॥ PS_1,13.24 ॥ नारायणः स्वयं विष्णुः तापसोमनुरीरितः । विना तान् स्त्रीन् मनून् स्वायम्भुवे लय उदीरितः ॥ PS_1,13.25 ॥ आद्य इन्द्रो हरिर्यज्ञः वायुधर्मोश्विनौ क्रमात् । षष्टस्तु मन्द्रद्युम्ननामा सप्तमस्तु पुरन्दरः ॥ PS_1,13.26 ॥ द्वौ शचीरमणांशौ तौ षडैते तात्विकाः स्मृताः । भावीन्द्राः कर्मजाभास्ते तेषामाद्यमनौ लयः ॥ PS_1,13.27 ॥ सप्तकानां ऋषीणान्तु शतस्य च लयः स्मृतः । दक्षे धर्मे च तत्तुल्यपितॄणां सप्तकस्य तु ॥ PS_1,13.28 ॥ तत्समास्त्वष्टगन्धर्वास्त्वष्टोन शतयोषितः । उर्वश्याद्यास्तत्समाहि कुबेरं प्रविशन्ति हि ॥ PS_1,13.29 ॥ अतो निरंशास्तूत्क्रान्ति योगिनस्तु त(नस्त)दुत्तमाः । अतात्विकास्तु भूलोकादुत्क्रान्त महरादिगाः ॥ PS_1,13.30 ॥ भोगदेहैरुत्तमैस्तु भक्षिताः प्रभवन्ति हि । उत्क्रमाणुत्क्रमेण गायन् योगिनस्तानथो जगुः ॥ PS_1,13.31 ॥ नित्यसंसारिणः पृथ्व्यां त्यक्त्वा स्थूलन्तु सूक्ष्मतः । धर्मे प्रविश्यसन्त्यक्तानाद्यविद्या भवन्ति हि ॥ PS_1,13.32 ॥ केचिदत्रैव मुच्यन्ते केचिद्वैमेरुमूर्धनि । वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ॥ PS_1,13.33 ॥ त्यक्त्वाविद्यां मिश्रपाकालये नाभौ हरेर्गताः । स्वर्गभूम्यादिषु सृष्टौ भ्रमन्ति श्रीहरीच्छया ॥ PS_1,13.34 ॥ लये ऽयोग्या गर्भोदगतसङ्कर्षणाग्निना । पाताले नित्यनरके भग्नसूक्ष्मकलेवराः ॥ PS_1,13.35 ॥ वायोर्गदाप्रहारेण भग्नलिङ्गास्तमोनुगाः । लये सृष्टौ तमस्यन्धे पतन्ति श्री हरीच्छया ॥ PS_1,13.36 ॥ तत्वाभिमानिनो देवाः ह्यणडान्तर्बहिरूपतः । अनुत्क्रमाः स्वोत्तमेषु विपशेषादि मार्गतः ॥ PS_1,13.37 ॥ त्यक्तदेहाः सूक्ष्मदेहैः सत्यलोके वसन्ति हि । नष्टे सत्ये ब्रह्मदेहे नष्टे तैः सह पद्मजाः ॥ PS_1,13.38 ॥ अण्डनाश उपावृत्ते विशेषं यातितैः सह । अत्रस्थितैःसूक्ष्मदैहैः सर्वतत्रस्थसूक्ष्मकैः ॥ PS_1,13.39 ॥ एकीभवन्त्येवमेकविंशत्तत्वगणा(ता) अपि । व्युत्क्रमेण तु भूम्यादि तत्वोपादान सञ्चये ॥ PS_1,13.40 ॥ स्थले तथा नाभिमानिवशगे सति विष्णुना । अन्नादि नाम्नादेवैस्तदूर्ध्वमूर्ध्वगतक्रमात् ॥ PS_1,13.41 ॥ त्यक्तान्यावरणान्येते पूर्वमानेन नाशनम् । यन्ति पूर्वोक्तमानेन अनिरुद्धादिवत्क्रमात् ॥ PS_1,13.42 ॥ सङ्कर्षणाद्विनष्टे(षु) तु सूक्ष्मदेहेषु कृत्स्नशः । तदा सत्वार्ध श्रीभागस्थलक्ष्म्यालक्ष्म्यात्मके जले॥ 43 ॥ (प्रधानविरजा नद्यामित्यर्थः) नीचक्रमात् भग्नलिङ्गाः विशन्ति जठरे हरेः । पुनरण्डे समुत्पन्ने श्वेतद्वीपे समाप्य च ॥ PS_1,13.44 ॥ मुक्तौ भवत्यसौ लोकः क्षीरसागरमध्यगः । लक्ष्म्यैश्चतुषष्ठिमितैः विस्तृतं(विसृजः) पुष्कराह्वयः ॥ PS_1,13.45 ॥ द्वीपः क्षीराब्धिपरितो मणिवज्रमयद्युतिः । तन्मध्यदेशपरितो वर्तुलो मानसोत्तरः ॥ PS_1,13.46 ॥ महीधरोयुतोन्नहः द्विसहस्रसुविस्तरः । धृढो वज्रमयः सप्तरथचक्रं रवेः स्थितम् ॥ PS_1,13.47 ॥ तदन्तर्मर्त्यसंसारः तद्वाह्योमर्त्यगोचरः । द्वीपायामसमशुद्धवारिसागरवेष्टितः ॥ PS_1,13.48 ॥ तस्यापि परितो वज्रलेपिकास्वर्णभूः शुभा । चतुर्लक्षन्यूनकोटिविस्तरात्तद्गतो नगः ॥ PS_1,13.49 ॥ लोकालोकाभिधोवर्तुलाकारो परितो गिरिः । मणिस्वर्णमयः प्राकाराकारो निर्मलो महान् ॥ PS_1,13.50 ॥ स पञ्चाशत्सहस्रेतत्पञ्चाशल्लक्षविस्तृतिः । तावतैवोच्छ्रितस्तस्मात् अर्धलक्षाधिकोन्नतः ॥ PS_1,13.51 ॥ नानावृक्षाश्रयो यत्र भाति पूर्वोदितं जगत् । तदष्टदिक्षु शिखराण्यपि छिद्रान्वितानि च ॥ PS_1,13.52 ॥ शतोन्नतानि दिग्दन्तिगणास्तदुपरिस्थिताः । तच्छिद्रवेष्टितः शुण्डादण्डैरूत्तंभयन्ति ते(तैः) ॥ PS_1,13.53 // गोत्रन्ते चान्तरिक्षस्थाः हर्यावेशयुताः शुभाः । ते च पूर्वाद्यष्टदिक्षु गर्भोदस्थागतं(ता) भुवम् ॥ PS_1,13.54 ॥ ऊर्ध्वोश्चित्रैरात्महस्तैर्धरन्ति श्रीहरीच्छया । ते मानसोत्तरे मेरौ स्वर्गे रूपान्तरस्थिताः ॥ PS_1,13.55 ॥ कुर्वन्ति श्री हरेराज्ञां दिक्पालानां च वाहनाः । अनन्तरूपैर्भगवान् उपरिस्तंन्नगोर्ध्वगः ॥ PS_1,13.56 ॥ ऊर्ध्वाधः शिखरस्पृष्टानन्तमूर्ध्वोति यो हरिः । लोकालोकान्तराले तु सूर्येन्द्वृक्षग्रहप्रभाः ॥ PS_1,13.57 ॥ वसिष्ठनारदात्र्याद्यानन्तगं स्वर्णभूमिगम् । वदन्ति पूर्वद्वीपेषु यथा सूर्यो(पूर्वो)दयान्तरे ॥ PS_1,13.58 ॥ यथा तथैव गिरिशृङ्गे मैत्रेयपूर्वकाः । स्वर्णभूमिमतीत्यैवस्थितमाहुर्नगोत्तमम् ॥ PS_1,13.59 ॥ तदुक्तमाहुः पैङ्ग्याद्याः तन्नेत्याहुर्मृ(क)कुण्डजः । मेरुलोकालोकमध्यप्रदेशस्तु त्रिकोटिकः ॥ PS_1,13.60 ॥ योजनानां सार्थकोटिसंमितः परिकीर्तितः । लोकालोकध(र)भूम्यासहितः परिमाणतः ॥ PS_1,13.61 ॥ अन्धन्तमस्तन्नगस्य परितः सप्तकोटिकः । यत्र मिथ्याज्ञानयुक्ताः पतन्ति शतकोटिशः ॥ PS_1,13.61 ॥ हरीरसुरगुर्वायर्विष्णुवैष्णवविद्विषः । निष्कारणं साधुयोषिद्वेदशास्त्र विदूषकाः ॥ PS_1,13.62 ॥ भक्तिलेशविहीनाश्च नित्यनैमित्तिकोज्जिताः । अनन्तपापकरणे भयलेशविवर्जिताः ॥ PS_1,13.63 ॥ जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा । साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥ PS_1,13.64 ॥ प्रादुर्भावविपर्यासः तद्भक्तद्वेष एव च । तत्प्रमाणस्य निन्दा च द्वेषा एतेखिला मताः ॥ PS_1,13.65 ॥ सम्प्राप्य भारते जन्म विष्णुद्वेषादि पाकतः । यथा योग्यं वैपरीत्या परोक्षगुरुविद्विषः ॥ PS_1,13.66 ॥ पक्वस्वरूपविद्वेषाद् व्युदस्यात्मीय सञ्चितम् । भुक्त्वा दुष्प्रारब्धफलं पूर्णं प्रमादिका गतम् ॥ PS_1,13.67 ॥ सुप्रारब्धफलं विष्णुद्वेषादल्पीकृतं हरेः । भुक्त्वागामि व्युदस्यैव ह्यागामि द्वेषयाकृतः(पाकतः) ॥ PS_1,13.68 // प्राप्तव्यदुःखमिच्छन्ति स्थूलदेहान् विषाग्निभिः । शस्त्रत्यक्त्वा यातनाद्यैः नित्यतामिश्रनामकः(रकाः) ॥ PS_1,13.69 // अण्डनाशात्पुरा सूक्ष्मदेहान् तत्र विसृज्य च । वायोर्गदाघाततश्च लिङ्गभङ्गो भविष्यति ॥ PS_1,13.70 ॥ चिरं श्रीहर्यूरुदेशे कॢप्तदुःखभुजः खलाः । पुनरण्डे समुत्पन्ने तमस्यन्धे पतत्यलम् ॥ PS_1,13.71 ॥ मर्त्याधमा निरंशाश्च पिशाचाः स्वल्पतामसाः । तेषु केचित्तत्वदेवाभासरूपास्त्वधस्तने ॥ PS_1,13.72 ॥ स्वर्गादिषु चरन्तस्ते पापकर्माभिमानिनः । दैत्याश्चराक्षसाश्चैव सांशास्ते बहुरूपिणः ॥ PS_1,13.73 ॥ रसातलस्थानिरुद्धात् प्राक् सूक्ष्मं देहमाश्रिताः । कर्मानुवशतः स्थूलदेहान् प्राप्य महासुरैः ॥ PS_1,13.74 ॥ स्वयं नष्टा परान् साधून् नाशयन्ति कुसाधनैः । तमस्यन्धे लक्षनिम्नोध्युपर्यस्थले स्थिताः ॥ PS_1,13.75 ॥ प्राप्तव्यदुःखं भुञ्जन्ति शुद्धं तामसविग्रहैः । पूयासृङ्मूत्रविष्टाद्यैः तप्ततैलास्त्रशस्त्रकैः ॥ PS_1,13.76 ॥ अदृष्टाश्रुतदुःखाप्ति साधनोचितवस्तुभिः । दुर्गयाकल्पितैः घोरैः निर्घाताद्यैरनेकशः ॥ PS_1,13.77 ॥ सिंहव्याघ्रादिरूपिण्या सह तादृक् स्वरूपवान् । अवर्णनीयदुःखौघं वायुर्दास्यति तान् प्रति ॥ PS_1,13.78 ॥ तत्प्राप्तव्यमिति प्राहुः कॢप्तं दुःखं ततोप्यधः । भुञ्जन्ति स्वस्वरूपस्थं सर्वरोगव्रणादिकम् ॥ PS_1,13.79 ॥ सर्वक्षतादिकं नित्यं पूर्णदुःखं व्रजन्त्यलम् । ततो द्विसप्तकोटिभ्यां(क्यां) घनोदः परितः स्थितम् ॥ PS_1,13.80 ॥ यत्र नारायणोनन्ततनुरूपात्मकश्रिया । सदा विहरति श्रीशो ब्रह्माद्यैरपि सेवितः ॥ PS_1,13.81 ॥ ततोर्धकोटिसमितमनन्तासनमीशितुः । धामण्डखर्परस्पृष्ट विंशल्लक्षोच्च वेदिमत् ॥ PS_1,13.82 ॥ चत्वारिंशल्लक्षामितो भूभागः परिकीर्तितः । त्रिंशल्लक्षमितस्तूच्चः श्रीभागः सर्वतः शुभः ॥ PS_1,13.83 ॥ तदन्यानन्तगुणितः श्वेतद्वीपसमः स्मृतः ॥ PS_1,13.84 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे त्रयोदशो ऽध्यायः _____________________________________________________________ श्रीहंस उवाच भूमेरधस्तादतलो वितलः सुतलस्ततः । अयुतोन्नाहविस्तारस्तलातलमहातलौ ॥ PS_1,14.1 ॥ रसातलश्च पातालह्येतस्माद्युत्तरोह्यधः । द्विसहस्रोरु भूकन्दास्त्वन्तरन्तर्भिलोपमाः ॥ PS_1,14.2 ॥ महामणिप्रकाशेता सूर्यादिग्रहवर्जिताः । मेरुरुत्तरस्तेषां मार्गः सर्वत्र संमतः ॥ PS_1,14.3 ॥ तेषु सर्वेषु कल्परूहतुल्याश्च पादपाः । कामधेनुसमागावः चिन्तामणि समाः शिलाः ॥ PS_1,14.4 ॥ तत्रत्यानां यथायोग्यं सतामप्यसतां फलम् । यच्छन्ति स्वच्छसलिलं चापि तत्तद्गतं शुभम् ॥ PS_1,14.5 ॥ न तत्रायासतः सौख्यम् अनायासात् सुखावहः । भुज्योपयुक्तानन्तोरु वस्तुजालसमाकुलः ॥ PS_1,14.6 ॥ यावत्काम्य शुभन्तावदायुषष्यमसतामधः । भूमौ भारतगा ये च कृते लक्षायुषः स्मृताः ॥ PS_1,14.7 ॥ त्रेतादिषु त्रिषु दशांशन्यूनायुर्मितानराः । आधिव्याधिजरावार्धिक्यायासेत्यभिधादयः ॥ PS_1,14.8 ॥ युगायुर्नियमात् कालमृत्यवस्तत्र नैव हि । तत्रस्थयोः सदसतोर्भक्तिद्वेषौ विना क्वचित् ॥ PS_1,14.9 ॥ तथा विधिनिषेधौ च न च वर्णाश्रमादयः । न तत्र कर्मज्ञानादिः पूर्वकर्मभुजो '(जौ)खिलाः ॥ PS_1,14.10 ॥ प्रायस्यांशास्तदुत्पन्नाः भूमौ जाता विधीशयोः । वरैःसुरद्विषो विष्णुवायुभ्यामवतारकैः ॥ PS_1,14.11 ॥ तयोर्मृताः पुनः पूर्वस्थाने प्रारब्धकाम्यके । शुभं भुञ्जन्ति निष्काम्यशुभं तेषां न वै क्वचित् ॥ PS_1,14.12 ॥ काम्यपापान्नारकिनो निष्कामाशुभतस्तनूः । इच्छन्तोन्तश्चरादैत्यानिरंशाभारतार्जितान् ॥ PS_1,14.13 ॥ काम्यात्तेषु वसन्ति स्म दानवाश्रयभूतयः । सदा शेषादिकस्तत्र वसन्ति सति कारणे ॥ PS_1,14.14 ॥ हरीच्छया सुरास्तत्र वसन्तः कर्मतो न हि । एते हि लक्षभूकन्दमध्ये लोकास्ततोह्यधः ॥ PS_1,14.15 ॥ पाताले narakÃÓcëÂÃviæÓatsaækhyà हरेः कृताः । तदधस्तात् पञ्चविंशत्कोटिगर्भाम्बुनिर्मलम् ॥ PS_1,14.16 ॥ लक्षोनं यत्र लक्ष्मीशो यादोरूपी विराजते । सहस्रमूर्ध्नः फणिनस्त्वेकस्मिन् मस्तके तदा ॥ PS_1,14.17 ॥ सर्षपायति वै विश्वं निखिलं वारुणीपतेः । धराखिलेयं सद्वीपा स सागरकुलाचला ॥ PS_1,14.18 ॥ तस्याश्रयोवायुकूर्मः तस्य कूर्माकृतिर्हरिः ॥ तं धत्ते जलमध्यस्था शक्तिराधाररूपिणी ॥ PS_1,14.19 ॥ सङ्कर्षणनृसिंहात्मा सहस्रा(संहर्ता)नन्त नामकः । तदधस्ताच्चमण्डूको वराहस्तदधस्तटी ॥ PS_1,14.20 ॥ तमण्डखर्परस्पृष्टा पादमाहुरधस्तले । तेषामुपरि भूलोकस्तन्मध्ये मेरुभूधरः ॥ PS_1,14.21 ॥ स कञ्जनाभनाभ्युत्थ पद्मनाभबिसाकृतिः । मेरुमध्योत्थनालोयमूर्ध्वषट्कञ्जसंश्रयः ॥ PS_1,14.22 ॥ शतयोजनविस्तीर्णं सत्यलोकान्तदीर्घवान् । वज्रातिसुधृढो गर्भछिद्रं तेने प्रकाशवान् ॥ PS_1,14.23 ॥ लक्षोन्नतस्थलो भूम्याः भुवर्लोकस्तदाश्रयः । मणिहेमामयो लक्षभूकनन्दो लोकसुन्दरः ॥ PS_1,14.24 ॥ सप्तप्राकारकलितः नाना भोगोरुयोगिभिः । जडैरर्थेःसत्वगुणप्राचुर्यैः विशदालयैः ॥ PS_1,14.25 ॥ भूमेः कोट्युन्नतस्वर्गलोकोरम्यो ऽतिवर्तुलः । कोटियोजनविस्तारे भुवर्लोकवदेव सः ॥ PS_1,14.26 ॥ द्विलक्षभूकन्दयुक्तो मेरुनालमुपागतः । मणिहेममयोत्तुङ्ग सप्तप्राकारभासुरः ॥ PS_1,14.27 ॥ दशयोजनविस्ताराः चतुरस्रासुवीथयः । यत्रानेकपताकाश्च दर्पणानेकसङ्कुलाः ॥ PS_1,14.28 ॥ मणिशय्यासनानन्तसात्विकोचितसाधनैः । पूर्वपुण्यसुवर्णश्रीराज(न्म)मन्दिरमण्डिताः ॥ PS_1,14.29 ॥ nÃnodyÃnëÂadikpÃlanilayëÂakabhÃsurÃ÷ / मध्येमणिगणभ्राजद्विष्णुमन्दिरमण्डपः ॥ PS_1,14.30 ॥ सर्वायुधरथाकीर्णचिन्तामण्यादि सङ्कुलैः । मुक्तामणिसृजोपेत सर्वाभरणसन्तताः ॥ PS_1,14.31 ॥ दिव्यवस्त्रान्नदानेकपारिजातादि सङ्कुलाः । अष्टाविंशत्पुरद्वारतोरणाट्टालगोपुराः ॥ PS_1,14.32 ॥ हर्म्यायुतवृतानेकगृहद्वर्याश्रितापगाः । / मन्दाकिनी मणिमया(त्कल्प)तुल्यरूपाम्बुजाश्रया ॥ PS_1,14.33 ॥ परिघारूपतो यत्र भाति यादोगणान्विता । सुशब्दस्पर्शरूपेतः सुरसो(स्ये)ति सुगन्धवान् ॥ PS_1,14.34 ॥ मर्त्यदेवासुरैर्भोग्य पृथगर्थ समाकुलाः । भुवर्लोकस्त्वधोलोकः गुणैःशतगणोत्तरः ॥ PS_1,14.35 ॥ ततः दशगुणोद्रिक्ताः लोकाः स्वर्गादयः क्रमात् । तथा च तत्तलोकस्थं सुरोपसुरसन्ततः ॥ PS_1,14.36 ॥ अधिकारिकसन्मर्त्यगन्धर्वाद्यल्पचेतसाम् । यथायोग्य फलं तेषाम् आधारा(माधास्यद्वि)विष्णुरव्ययः ॥ PS_1,14.37 ॥ ततश्च सार्धकोट्युच्चो महर्लोकस्त्वकर्मकः । ततः कोटिद्वयोच्चस्थ जनोलोकः सुपूजितः ॥ PS_1,14.38 ॥ ततो सार्धद्विकोट्युच्चस्तपोलोकः सुचिद्गमः । ततः कोट्युन्नतोयं सत्यलोकोति भासुरः ॥ PS_1,14.39 ॥ त्रिचतुः पञ्चषल्लक्षभूकन्दाज्ञानगोचरः । नाभ्युत्थित महानालस्याग्रस्थे सत्यलोकगे(के) ॥ PS_1,14.40 // ब्रह्मा चतुर्मुखो जातो विष्णुना सर्वलोकसृट् । स्वर्लोकसविशेषार्थाः महरादिषु सन्तताः ॥ PS_1,14.41 ॥ अजरोत्पत्समानोरु नानामर्त्यगणाश्रयाः । एतादृशं लोकपदमाध्याजार्धायुषोन्तिमे ॥ PS_1,14.42 ॥ दिने सृजद्धरिस्तत्र प्राकृतेनाभिमानिनी । लोको ऽजस्य भुवः कोटित्रयोदशमितो मतः ॥ PS_1,14.43 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्दशो ऽध्यायः _____________________________________________________________ श्रीहंसः सत्यात् कोटिर्द्वादशोर्ध्वः लोको वैकुण्ठनामकः । दुर्गाभागस्त्वधोदेशः भूकन्दो दशलक्षकः ॥ PS_1,15.1 ॥ तस्योपरिष्टाद्भूभागः श्रीभागस्तु तदूर्ध्वतः । भूकन्देन त्रयस्तुल्या त्रिंशल्लक्षोन्नतं मितम् ॥ PS_1,15.2 ॥ शिखरं तत्रिभागेषु महाहर्म्याण्यनेकशः । मण्यात्मकानि वैद्व्यष्टसंख्यानि च शुभानि च ॥ PS_1,15.3 ॥ मध्ये वज्रमयानेको पर्यावरणमानि च । महरादीनि चत्वारि हयजतं विस्तराणि च ॥ PS_1,15.4 ॥ भुवनानि यथा भागत्रये वैकुण्ठभूमयः । अजाण्डखर्परस्पृष्टाः मध्ये प्राकारसप्तकाः ॥ PS_1,15.5 ॥ युक्ता पूर्वादिदिक्द्वारा सप्तसप्त हिरण्मयः । पुष्करागावर्णयुक्तपद्मरागकवाटकाः ॥ PS_1,15.6 ॥ इन्द्रनीलनिरोढोरुवज्रपट्टसभासुराः । सव्यापसव्यो देदिप्यन्मणि वेदी तटोन्नताः ॥ PS_1,15.7 ॥ द्वारि द्वारि कृतोदार रत्नकञ्जासना सभाः । अनन्तसूर्यभादीप्तलोकमण्डनभूषणाः ॥ PS_1,15.8 ॥ तेषु तेषु त्रिभागेषु रमानन्तानन्ताधिरूपिणी । विपेशानां समस्तानां ब्रह्मणा सह कर्हिचित् ॥ PS_1,15.9 ॥ वैकुण्ठादि त्रिभागानां दर्शनं भवति ध्रुवम् । न तत्र संस्थितिस्तेषां महरादिषु संस्थितिः ॥ PS_1,15.10 ॥ तृणादयो महर्लोके मानुषाद्यास्तदूर्ध्वतः । राजानस्तु तपोलोके सत्यलोके नृगायकाः ॥ PS_1,15.11 ॥ मुक्तानामेव बद्धानामुत्क्रान्ता(मुक्ता)नामिहस्थितिः । नृगन्धर्वाजानजान्ता उत्क्रान्तास्तु तपस्थिताः ॥ PS_1,15.12 ॥ कर्मदेवाःसमुत्क्रम्य सत्यलोके वसन्ति हि । अतात्विका लिङ्गमुक्ता स्थानत्रयगता अपि ॥ PS_1,15.13 ॥ भागत्रयेष्वपि न हि प्राकारसंस्थिता भवत् । तस्योपरिष्टात् प्राकाराः श्रीभागस्य बहिस्थिताः ॥ PS_1,15.14 ॥ चतुष्कोट्यात्मकस्तस्यपरितः परिघात्मिका । द्विषट्कोट्या यामयुक्ता बाह्यप्राकारर् इरितः ॥ PS_1,15.15 ॥ षट्प्राकारास्तदन्तस्था कोट्यन्तरवकाशकाः । अष्टकोट्यात्मकस्तस्य (u)परिष्टाद्बहिरावृतिः ॥ PS_1,15.16 ॥ श्रीः कोटियोजनमिता विरजाख्या नदीशुभा । यदम्भःस्पर्शनाल्लिङ्गमुक्ताः सद्यो भवन्ति हि ॥ PS_1,15.17 ॥ जनास्तत्र हरिर्नित्यं jalakrŬÃrata÷ श्रिताः । भूभारोर्ध्वावरणगा भूरेवावराणात्मिका ॥ PS_1,15.18 ॥ तन्मध्ये तु ततो लक्षोन्नत श्रीभागभूतले । विरजा तत्र द्वौ भागौ मुक्तामुक्ताश्रयौ शुभौ ॥ PS_1,15.19 ॥ एवं दुर्गाभागगतो पर्यावरणसङ्गता । भूभागदुर्गा भागौ द्वौ मध्यो भूरुन्नताकृति ॥ PS_1,15.20 ॥ तयोरूर्ध्वावरणतत्सन्धिगेरण्यनामके । नद्यौ दुर्गाभूमयाम्बुसमिते श्रीहरिप्रिये ॥ PS_1,15.21 ॥ न तत्र लिङ्गभङ्गादि हरिणा चिन्तितं क्वचित् । प्रधानपरमोव्योम्नोरन्तरा विरजा नदी ॥ PS_1,15.22 ॥ प्रधानात्मकदेहौ तौ ब्रह्मवायू सभार्यकौ । भूभागोर्ध्वावरणगो लये सर्वसुरैः सह ॥ PS_1,15.23 ॥ सुरान् विनावताराणाम् आरम्भे च समाप्तिके । काले भूभागोर्ध्वगतौ स्यातां क्वापि हरीच्छया ॥ PS_1,15.24 ॥ अतो भूभागोर्ध्वदेशः प्रधानमिति कीर्तितम् । यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥ PS_1,15.25 ॥ तादृक्प्रधान संसृष्टः श्रीभागः परमाम्बरम् । अतः प्रधानपरमो व्योमगेत्यभिधीयते ॥ PS_1,15.26 ॥ निरंशतात्विकानां च ह्यण्डान्तस्तन्निमज्जनम् । तात्विकानां तु सर्वेषाम् अनिरुद्धावृति स्थिते ॥ PS_1,15.27 ॥ सत्वारणतस्तूच्च प्रदेशे संस्थिते मले । श्वेतद्वीपस्वधामभ्यो एकीभूतेति(त्वान्ति)(त्वान्ते) शोभने ॥ PS_1,15.28 ॥ श्रीदुर्गाभ्यां च भूम्या च एकीभूते विलक्षके । श्रीभागे तत्रगे तस्य परिघा विरजा नदी ॥ PS_1,15.29 ॥ तज्जले तु ततः स्नात्वा लिङ्गभङ्गः प्रदृश्यते । लये पृथिव्यावरणं व्युत्क्रामद्गच्छतां सताम् ॥ PS_1,15.30 ॥ प्रथमावरणं प्रोक्तं सत्वावरणमन्तिमम् । तदुच्चाव्याकृताकाशो व्योमशब्देन भण्यते ॥ PS_1,15.31 ॥ अनन्ता(अन्तिमा)वरणव्योम्नोरन्तरा विरजेत्यतः । सोत्पत्यङ्गेषु देवानाम् अङ्गसायुज्यमिष्यते ॥ PS_1,15.32 ॥ श्रीभागवैकुण्ठतद्गवासुदेवस्य चक्रिणः । अनन्तरूपे सर्वाङ्गसायुज्यं ब्रह्मणो भवेत् ॥ PS_1,15.33 ॥ मुक्तस्य च स्वरूपेण ह्यणोर्वृद्धिर्न युज्यते । नोहानिः पुनरावृत्तिदुःखाज्ञानभयादयः ॥ PS_1,15.34 ॥ नीचनीचाल्पमुक्तानां पूर्तिः स्वानन्दमात्रतः । नैवोत्तममुदाकाङ्क्षा सेवाध्यानादिकं(क) फलम् ॥ PS_1,15.35 ॥ न हरेर्नपरस्यापि मुद्भुजस्ते स्वमुद्भुजः । प्रलयत्वं क्वचित्सृष्टिः काले श्रीभाग एव हि ॥ PS_1,15.36 ॥ ब्रह्मा चिन्मात्रदेहेन ह्यन्तप्राकारगो मतः । रुद्रादयः षष्टमगाः इन्द्राद्याः पञ्चमस्थिताः ॥ PS_1,15.37 ॥ चतुर्थस्थाः सूर्याद्या तृतीयस्थाः मरुद्गणाः । द्वितीयप्राकारसंस्थाः पर्जन्याद्याः सुरोत्तमाः ॥ PS_1,15.38 ॥ चिन्मात्रदेहैः श्रीभागे आद्ये कर्मजपूर्वकाः । एते मुक्तास्तु भूभागे दुर्गाभागे तथैव च ॥ PS_1,15.39 ॥ शुद्धसात्विकदेहैस्तु प्राप्तास्तु सुखिनो हरेः । चतुर्लक्षाधिकाशीतिलक्षजीवगणस्य तु ॥ PS_1,15.40 ॥ बिम्बात्मा तत्तादाकारो सदा तद्गः प्ररक्षति । सर्वजीवगणामुक्ताः सन्ति वैकुण्ठमन्दिरे ॥ PS_1,15.41 ॥ जीवा(न)नां पात्य(पायो)पि हरिः स हि रूपान्तरैविभुः । सर्वजीवसमात्यल्परूपैः स्थूलैश्चतादृशैः ॥ PS_1,15.42 ॥ अनन्तकोटिकल्पीयमुक्तोपास्यः त्रिभागगः । तादृग्रूपानन्तयुक्तश्रिया सह चरत्यसौ ॥ PS_1,15.43 ॥ तौ तत्र पूजोपयोग्यानन्तानन्तार्थरू(पिका)पकौ । तत्र स्वारूपिककिरीटादि शङ्खचक्रादि साधनैः ॥ PS_1,15.44 ॥ सुदर्शनाद्यायुध्यैश्च गन्धमाल्यादिकार्हणैः । नैवेद्यवस्त्रा(सङ्गाद्यैः)शय्याद्यैः रूपैः स्वैः स्वयमर्चितः ॥ PS_1,15.45 ॥ श्रियासदैक्यमापन्नः मोदरूप्यनुमोदते । श्रीः देव(वि)मखिलाकारा तैर्विष्णुं पूजयत्यलम् ॥ PS_1,15.46 ॥ तैर्न्निमाल्यैः विष्णुदत्तैः रमैकी भवति स्फुटम् । भूदुर्गभागयोरेवं शुद्धसात्विकसाधनैः ॥ PS_1,15.47 ॥ तन्मानिनी श्रीःसम्पूज्य तन्निर्माल्यैरजादिकान् । मुक्तास्तोषयति प्राज्ञाः गन्धमाल्यादिभिः शुभैः ॥ PS_1,15.48 ॥ ते विमानरथाण्डोला डोलालोल विशेषकैः । शय्याभरणवस्त्राद्यैः करिहर्यादिभिः क्वचित् ॥ PS_1,15.49 ॥ समानैरुत्तमजनैः फलपुष्पाक्षतादिभिः । स्वस्व्येष्टतरुणीभिश्च jalakrŬÃdibhistathà // PS_1,15.50 // अव्याहृतेष्टगतयः पूजाया सत्कथादिभिः । पुनरावृत्तिरहिता नमन्ति निखिला अपि ॥ PS_1,15.51 ॥ नवकोट्यो हि देवानां पदस्था देवतागणाः । लिङ्गसूक्ष्मस्थूलदेहयुक्ताःसर्वे सभार्यकाः ॥ PS_1,15.52 ॥ सेवार्थं श्रीहरेर्दुर्गाभागे सम्यग्वसन्ति हि । ते कामधुक्कल्पवृक्षचिन्तामणिसमुत्थितैः ॥ PS_1,15.53 ॥ पूज्योप(युक्ता)योगानन्तार्थैः जलेन श्रीकरार्पितैः । तया सम्पूजितहरिनिर्माल्यैः पुनरार्पितैः ॥ PS_1,15.54 ॥ पवित्रिताङ्गापरितः सञ्चरन्त्यपि मोदिनः । सायुज्यमपि सालोक्यं सामीप्यं सर्वदा हरेः ॥ PS_1,15.55 ॥ सारूप्यमपि मुक्तिर्हि चतुर्था किल भण्यते । विष्णुर्मुक्तान् स्वदेहस्थान् स्वस्वानन्दैकभोजिनः ॥ PS_1,15.56 ॥ करोति तद्धि सायुज्यं तत्सुराणां च नीचगम् । सामीप्यादि त्रयं कर्मदेवानां युज्यते क्वचित् ॥ PS_1,15.57 ॥ तद्भिन्नदेवदासानां सारूप्यादि द्वयं मतम् । एकलोकनिवासाख्यं सालोक्यमितरस्य तु ॥ PS_1,15.58 ॥ शुद्धसात्विकदेहेषु चतुर्भुजसमन्विताः । दरारिपीताम्बरिणो यदि सारूप्यमीरितम् ॥ PS_1,15.59 ॥ जयश्च विजयश्चैव बलश्च प्रबलस्तथा । चण्डः प्रचण्डश्च तथा नन्दश्चापि सुनन्दकः ॥ PS_1,15.60 ॥ कुमुदः कुमुदाक्षश्च तथा भद्रसुभद्रकौ । सुधामदामनामानौ विष्वक्सेनवशे स्थितौ ॥ PS_1,15.61 ॥ रूपैश्चतुर्भिसर्वेपि चतुर्दिक्ष्वपि सप्तसु । अन्तः प्राकारगद्वारमारभ्यद्वारपालकाः ॥ PS_1,15.62 ॥ नन्दिनी हरिपादोत्था दुर्गाभागशुभोदका । परिघा स तु वैकुण्ठश्चतुरस्रः प्रकीर्तितः ॥ PS_1,15.63 ॥ बाह्यण्डव्यापिनो विष्णोर्लोके वैकुण्ठनामकः । कोट्युच्छ्रितानन्तमूर्ध्नः मुखे मूर्ध्नि सुचित्यते ॥ PS_1,15.64 ॥ गर्भोदकान्तर्देहस्थखर्परास्पृष्टपादुकः । स्वरतस्यानन्तासनाख्यः कटिः पीताम्बरात्मकः ॥ PS_1,15.65 ॥ घनोदकं कटितटी मेरुस्तन्नाभिमध्यगे । योजनानां पञ्चविंशत्कोटिगं मेरुपर्वतात् ॥ PS_1,15.66 ॥ अजाण्डखर्परं दिक्षुविदिक्षूर्ध्वमधः स्मृतम् । मह्यादिभिरावरण्यैर्दशभिस्तु दशादिकैः ॥ PS_1,15.67 ॥ दत्तं चावरणान्येत्यन्यूर्ध्वशिष्टानि सर्वशः । अधः पादानि तद्विष्णोः स्थलान्याहुर्मनीषिणः ॥ PS_1,15.68 ॥ शिलावत्प्रतिमा विष्णोरजादेरभिमानतः । अण्डंलोकाश्च देवानां क्रमाद्धेहास्तु मानिनः ॥ PS_1,15.69 ॥ एवं विधाजाण्डकोट्यनन्तात्मकरूपकैः । सावकाशं सञ्चरद्भिः विलासद्रोमकूपतः ॥ PS_1,15.70 ॥ हरेरेवं जगत्तस्य वशेज्ञात्वा विशेषतः । virìrÆpasya च हरेः सत्यलोकः शिरस्यलम् ॥ PS_1,15.71 ॥ लोकालोकस्तस्य हरेः कटिसूत्रे विचिन्त्यते । पीताम्बरः स्वर्णभूमिः शुद्धोदाब्धिः कटिस्तले ॥ PS_1,15.72 ॥ कटिप्रधानस्थिगणे चिन्तयेन्मानसोत्तरम् । मूलाधारे जाम्बवाख्यं केसरेषु इलावृतम् ॥ PS_1,15.73 ॥ जठराद्यास्तु तद्रेखा मेरुस्तन्नाभिमध्यगः । मेरूपरिस्थलोकेश भवनानि च सर्वशः ॥ PS_1,15.74 ॥ बीजकोशेषु सञ्चिन्त्य मुच्यते पुरुषर्षभः । भुवर्लोकं तस्य नाभौ स्वर्लोकं हृदि चिन्तयेत् ॥ PS_1,15.75 ॥ महर्लोकमुरःस्थाने जनलोकं गले हरेः । तपोलोकं मुखे ध्यात्वा सत्यलोकं तु मस्तके ॥ PS_1,15.76 ॥ षडष्टद्वादशाद्व्यष्टद्विसहस्रदलान्यपि । नाभ्यादिकानि पद्मानि भुवरादीनि वै हरेः ॥ PS_1,15.77 ॥ पातालं तस्य पादे तु प्रपदेषु रसातलम् । महातलन्तु जघने जङ्घयोश्च तलातलम् ॥ PS_1,15.78 ॥ सुतलं जानुदेशे तु ऊर्वो(पि तु)स्तु वितलातले । virìrÆpasya चाङ्गेषु लोकाश्चिन्त्या सुचेतनैः ॥ PS_1,15.79 ॥ पद्मनाभस्य नाभ्युत्थं प्राकृतं पद्ममूर्जितम् । संसृष्टतत्वसञ्जातं भूतत्वादिकसङ्गतम् ॥ PS_1,15.80 ॥ सर्वलोकात्मकं तस्य शिखाग्रे सत्यनामके । आद्यः ब्रह्मांशतो जातो विष्णुनैव चतुर्मुखः ॥ PS_1,15.81 ॥ सृष्टः स्वयं द्रष्टुमिच्छन् चतुर्दिक्षुविधिर्हरिम् । मुखानि लेभे चत्वारि नापश्यद्धिक्षु वै स्वयम् ॥ PS_1,15.82 ॥ ततस्तन्नालमध्यं तच्छिद्रादन्तर्गतं हरिम् । पश्यामीति तपश्चक्रे न तत्राविददीश्वरम् ॥ PS_1,15.83 ॥ सत्यभागधोसंस्पृष्ट संस्पृष्टाम्बुस्थया श्रिया । वायुरूपस्थया धाता भीता विष्णोर्विभीरभूत् ॥ PS_1,15.84 ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चदशो ऽध्यायः सम्पूर्णः श्री कृष्णार्पणमस्तु =============================================================================== द्वितीयपरिच्छेदः अथ प्रथमो ऽध्यायः श्रीहंस उवाच कञ्जस्थितः स्वयं ब्रह्मा नापश्यत् सर्वगं हरिम् । यत्नवानपि तत्पूर्वमनसीत्थमचिन्तयत् ॥ PS_2,1.1 ॥ भावरूपाज्ञानमानिन्यपि दुर्गाजगद्गुरोः । नित्यानुग्रहपात्रत्वात् पुत्र(उच्च)त्वाच्च रमा मम ॥ PS_2,1.2 ॥ स्वोपासनारतत्वाच्च नाज्ञानं भावरूपकम् । इच्छतिस्म सलिङ्गस्यानाद्यविद्यायुतस्य च ॥ PS_2,1.3 ॥ स्वकीयस्येन्दिरेषन्मे ह्यभिप्रायं शिवादयः । अविदित्वान्यथाब्रूयुः दुर्गाज्ञानप्रदैव सा ॥ PS_2,1.4 ॥ न समर्थाज्ञानदाने विधेरित्यसुराश्रयाः । इत्यज्ञावाक्यैर्मा(तुर्मे ऽयशसः कारणं वचः ॥ PS_2,1.5 ॥ मेह्ययशः कारणं न च तत्राहं संमतो मातुः कीर्त्यर्थं प्रार्थयामि ताम् । दुर्गामिति तथा चक्रे तेनादात्सस्य संशयम् ॥ PS_2,1.6 ॥ दत्वाज्ञानं क्षणार्धन्तु स्वभर्तुर्भक्तिमातनोत् । भयशोकौ च तेनासावज्ञोभीतो बभूव हा ॥ PS_2,1.7 ॥ तदज्ञनं भावरूपं चतुर्वारं हरेर्भयम् । शोको द्विवारं रमया प्रार्थितो जगदीश्वरः ॥ PS_2,1.8 ॥ ददावलोचनाभाव दशायां नियमः कृतः । वृत्यज्ञानस्य बहुशः सम्भवाद्ब्रह्मणोपि तु ॥ PS_2,1.9 ॥ संख्याविशेषस्योक्तत्वात् भावाज्ञानं वदन्ति तत् । ततस्त्वित्थं संशयोभूत् त्रिवारं पद्मजन्मनः ॥ PS_2,1.10 ॥ स्वतः पद्ममिदं जातं किंपुंसान्येन केनचित् । इति सञ्चिन्त्य पुंस्यैव जातं नैव जडस्य तत् ॥ PS_2,1.11 ॥ स्वतः प्रवृत्तिर्घटते ज्ञानेच्छादेरभावतः । अहं पद्मेन वा जातः मत्सृष्टिः पुरुषेण वा ॥ PS_2,1.12 ॥ इति संश्चित्य मत्सृष्टिः पुरुषेणै नो वा । इति निश्चित्य स पुमान् स्वतन्त्रो वास्वतन्त्रकः ॥ PS_2,1.13 ॥ इति सञ्चिन्त्यास्वतन्त्रः कथं मां स्रष्टुमर्हति । तस्मात् स्वतन्त्राज्जातोहं तं पस्यां पुनरुत्थितः (पश्येयं) ॥ PS_2,1.14 ॥ इति नालं प्रविश्यान्तः नापश्यत् पुनरुत्थितः । कञ्जस्थ आस तज्ज्ञानं विपरीतमजस्य हि ॥ PS_2,1.15 ॥ बहिर्नदृष्टः स कथमन्तर्दृष्टि प(क)थं व्रजेत् । ततः प्रचण्डवातोत्थाद्भूमिर्मज्जलकम्पितात् ॥ PS_2,1.16 ॥ पद्मात् पतन्निव महाभयग्रस्थो बभूव ह । तदा क्षणार्धं शोकोभूद्ब्रह्मणः परमेष्ठिनः ॥ PS_2,1.17 ॥ सृष्ट्वा कालं महाकालं मानिनं विधिमातनोत् । कालावासाने त्वासन्ने तङ्ग्रनिष्यति चाददत् ॥ PS_2,1.18 ॥ आस्यं नृसिह्मस्तु तदा भयशोकान्वितो भवत् । अत्रैव तत्कारणेन भावाज्ञानयुतो भवेत् ॥ PS_2,1.19 ॥ नान्यत्र दुःखाज्ञानाद्यं य(म)दुक्तं तन्मृषैव हि । ततस्तपतप इति विष्णोरेव वचो शृणोत् ॥ PS_2,1.20 ॥ ततो ध्यानं जगद्धातुः कृत्वा पश्यत् ससर्वगम् । ब्रह्मा ददर्श वैकुण्ठं हरेर्लोकं महाद्भुतम् ॥ PS_2,1.21 ॥ पूर्वोक्ताशेषसुमहाविशेषार्थगुणोन्नतम् । दृष्ट्वा तुष्टाव नत्वेशं कृतार्थोभूत् सकञ्जजः ॥ PS_2,1.22 ॥ सर्वाधिपत्यं तस्यादात् सर्वज्ञत्वं विकुण्ठपः । तद्वशोभूत् स्वतन्त्रोपि भगवान् भक्तवत्सलः ॥ PS_2,1.23 ॥ द्विसप्तमनुभोगार्हकालं धातुरहो व्यधात् । यथा तथा रात्रिकालं व्यभजद्भगवान् विभुः ॥ PS_2,1.24 ॥ तत्राद्यरात्रिभागे तु साङ्गंब्रह्माण्डमातनोत् । तत्राण्डनामको विष्णुः प्रविश्यान्तः समेधयत् ॥ PS_2,1.25 ॥ रात्रिद्वितीयभागे तु पद्मनाभस्य नाभितः । संसृष्टस्यान्यभागेन लोकपद्मं व्यधाद्धरिः ॥ PS_2,1.26 ॥ पद्माग्रगं च ब्रह्माणं तदज्ञानभयादिकम् । तच्छान्तिं तस्य तद्भक्त्युद्रेकं तस्य तपस्थितिम् ॥ PS_2,1.27 ॥ तस्मिन्पूर्णानुग्रहं च कृतवान् हरिरूर्जितम् । रात्रि तृतीयभागे तु वैकुण्ठमतिसुन्दरम् ॥ PS_2,1.28 ॥ ससर्ज तल्लोकपतिरजस्यादर्शयद्धरिः । स दृष्ट्वा तं विदध्यौ मुक्तामुक्तेश्वरं हरिम् ॥ PS_2,1.29 ॥ चतुर्थांशे निशायांश्च विराट्सृष्टिं ददर्श ह । दृष्ट्वा द्विसप्तलोकेषु विराट्देहस्थितान् सुरान् ॥ PS_2,1.30 ॥ सूक्ष्मदेहस्थान् पूर्वमनिरूद्धात् ससूक्ष्मकान् । तथाजस्तत्र तत्रैव स्थूलदेहयुतान् व्यधात् ॥ PS_2,1.31 ॥ अण्डनिर्माणकाले तु ह्यसंसृष्टानि सर्वशः । तत्वान्यादाय संयोज्य तत्रिधाव्यभजद्धरिः ॥ PS_2,1.32 ॥ अण्डं तदादितश्चक्रे द्वीतीयेनाब्जमातनोत् । तृतीयं तु त्रिधाभित्वा पुनरेकैकशास्त्रिधा ॥ PS_2,1.33 ॥ देवोपदेवमर्त्यानां स्थूलान्यादैस्त्रिभिर्व्यधात् । द्वितीयांशैस्त्रिभिस्थूलान्यासुराणां श्री हरीच्छया ॥ PS_2,1.34 ॥ इति श्री प्रकाशसंहितायां द्वतीयपरिच्छेदे प्रथमो ऽध्यायः _____________________________________________________________ श्रीहंसः चक्रेस्थूलशरीराणि यद्धेशेस्थाप्ययान्विरा/ तेषां तदुपयुक्तार्थान् जडानि विविधानि च ॥ PS_2,2.1 ॥ सर्वस्थूलशरीराणि उपादानान्यजः स्वयम् । विराट्दत्तानि सङ्गृह्य क्रमात् कालानुसारतः ॥ PS_2,2.2 ॥ तत्तद्गुणक्रियाजातिरूपलक्षणसम्पदः । vyavahÃrÃÓrayÃcÃrave«abhëÃsvarÆpakÃn // PS_2,2.3 // दानमाना(न्नपानार्ह)शनायाशनार्हपूर्वानन्तार्थसञ्चयान् । चतुर्लक्षाधीकाशीतिलक्षजीवगुणोचितान् ॥ PS_2,2.4 ॥ virìuktÃn virì¬antÃn स्तद्भावज्ञस्तथाकरोत् । यथोत्तरत्र स्थूलोपि न दृष्टस्तेन तच्छ्रुतम् ॥ PS_2,2.5 ॥ तत्पूर्वं पद्मनाभोत्थ त्रिविक्रमपदाम्बुजात् । दक्षिणाद्युधृता गङ्गा तस्याङ्गुष्ठनखाग्रतः ॥ PS_2,2.6 ॥ विशीर्णाजाण्डमध्योर्ध्वरन्ध्रात् क्ष्मावरुणोर्ध्वगम् । अम्भः प्रागग्नितत्वस्था(स्थं) प्राकृताङ्घ्रभिरक्षितम् ॥ PS_2,2.7 ॥ विष्णोः पादात् समुद्भूतं तद्वार्याण्डान्तराविशत् । (e)तत्मण्डुलुगं कृत्वा ब्रह्मा विष्ण्वङ्घ्रिमज्जनम् ॥ PS_2,2.8 ॥ चकार तेन तद्वारि गङ्गाख्या सुसरद्वरा । अतो विष्ण्वङ्घ्रिजां ब्रह्मकमण्डलुसमुद्भवम् ॥ PS_2,2.9 ॥ वदन्ति सा सुषुम्ना हि ब्रह्माण्डव्यापिनो हरेः । निशायाः पञ्चमांशे तु ब्रह्मेशाद्याखिलामरान् ॥ PS_2,2.10 ॥ सृष्ट्वा वैकुण्ठलोकस्थदुर्गाभागगतान् व्यधात् । सेवार्थं तद्गतानन्तरूपस्य श्रीहरेः श्रियः ॥ PS_2,2.11 ॥ तेषामुचितविज्ञानं हरेः सेवाम् उपादिशत् । षष्टमांशे निशायाश्च पुनः सर्वान् सुरोत्तमान् ॥ PS_2,2.12 ॥ अजो सृजत्स्वसेवार्थं तांश्च(ते च) पूर्वोक्तरीतितः । सप्तप्राकार(के)गान् सप्तलोकेशं तोषयत्यलम् ॥ PS_2,2.13 ॥ तावत्सत्याधस्थलस्पृग्वार्यण्डपरिपूरितम् । महोग्रवायुना शुष्यन् महर्लोकादधोविशत् ॥ PS_2,2.14 ॥ सप्तमांशे निशीथिन्याः पुनर्देवानजोसृजत् । तेषु प्रधानान् सर्वान् मनसो देहतो ऽसृजत् ॥ PS_2,2.15 ॥ तेषु प्रधानान् शेषादीं तपोलोकेव्यधादजः । तत्र लोकपतिः साक्षात् सङ्कर्षणमनामयम् ॥ PS_2,2.16 ॥ आराधयतो ऽन्य सुरान् मनसा देहतो सृजत् । इन्द्रकामौ जनोलोके तृतीयोतावजो व्यधात् ॥ PS_2,2.17 ॥ प्रद्युम्नन्तावभजतां सृष्ट्वा तौ स्वावरामरान् । अनिरुद्धादिकान् धाता महर्लोकगतान् व्यधात् ॥ PS_2,2.18 ॥ अनिरुद्धं भजन्तस्तेवृसृजन् स्वावरामरान् । अष्टमांशेत्रियामाया सनकादीन् पितामहः ॥ PS_2,2.19 ॥ सृष्ट्वा सृष्ट्वैतन्नियुक्तास्तदाज्ञानाचरन् द्रुतम् । ततः प्रकुपिताद्धातुः रुद्रो एकादशात्मकः ॥ PS_2,2.20 ॥ जातोभूत्सपत्नी(क्षी)कः ससृष्ट्यर्थमजोदितः । तपस्तप्त्वाथकालेन पीते स्वर्गान्तवारिणी(णा) ॥ PS_2,2.21 ॥ अजेनावाप्यसस्वर्गभूतान् प्रेतांश्च राक्षसान् । नन्दिनं मातृकाःसप्त पिशाचान् लोकभीकरान् ॥ PS_2,2.22 ॥ भक्तान् सुरांशानपि दुर्भावयुक्तान् दिगम्बरान् । क्रूरसृष्टिं ततो ज्ञात्वा ब्रह्मा तं प्रत्यषेधत ॥ PS_2,2.23 ॥ ततोजः स्वाकं देशेन नारदं त्वसृजदृषीम् । दक्षं दक्षाङ्गुष्टतोजस्तन्वा भृगुमचीकॢपत् ॥ PS_2,2.24 ॥ मरीचीं मनसा नेत्रेणात्रिमाङ्गिरसं मुखात् । कर्णरन्ध्रात् पुलस्त्यं च पुलहं नाभिदेशतः ॥ PS_2,2.25 ॥ करात् क्रतुं वसिष्ठं च प्राणात् कामाच्चगाधिजम् । छायया कर्दमं बुध्यारुचिं व्यजनयद्विभुः ॥ PS_2,2.26 ॥ ऋगादि देवान् पद्मोत्थः पूर्वाद्यास्यैः क्रमाद्व्यधात् । भारतं पञ्चरात्राणि पुराणानि स्मृतिस्तथा ॥ PS_2,2.27 ॥ पूर्वादिभिर्व्यधादास्यैस्तथा वर्णाश्रमादिकान् । भृगुं मनुं बुधशनी चतुर्वर्णप्रवर्तकान् ॥ PS_2,2.28 ॥ चकार(रा) कालावयवान् दिशस्तदभिमानिनः । यज्ञान् हृदापुण्यधर्मो पृष्टेनाधर्मविस्तृतिम् ॥ PS_2,2.29 ॥ तथा पञ्चवि(धा)ज्ञानं दुर्गां तदभिमानिनीम् । अहोरात्रे पक्षयोश्च लज्जां मूर्धोष्टतोसृजत् ॥ PS_2,2.30 ॥ अधरोष्टात्ततो लोभं nìibhyo व्यसृजन्नदीः । अस्थिभ्यः पर्वतान् कुक्षेः सर्वसागरमानिनः ॥ PS_2,2.31 ॥ मेघान् केशैर्लोमजातैर्वृक्षा(श्चैव लतादिकान्)n गुल्मान् लतान्वितान् । चतुर्लक्षाधिकाशीतिलक्षयोनिषु तात्विकान् ॥ PS_2,2.32 ॥ दशसंख्यामितान् धाता व्यसृजच्चान्य चेतनान् । कर्मदेवादिकान् देवाः क्रमाज्जातास्तु कालतः ॥ PS_2,2.33 ॥ शतं गन्धर्वाप्सरसां त्रिंशच्चारणरक्षसाम् । शतं सिद्धास्तथान्यासु सप्ततिःसर्वजातिषु ॥ PS_2,2.34 ॥ आजानजाः कुबेरोत्थास्तेभ्य एव निरंशकाः । देवदासा निरंशाश्च पद्मकल्पादनन्तरम् ॥ PS_2,2.35 ॥ स्वयम्भुवेन्तरे भूमौ जाताः सर्वत्र सङ्गताः । क्षणदानवमे भागे महीदासहयाननौ ॥ PS_2,2.36 ॥ सनत्कुमारमछाख्यावादिशेतां मनुं विधेः । अवतीर्याखिलान् वेदान् सारं चैव(वेद सारं) पुराणकम् ॥ PS_2,2.37 ॥ पञ्चरात्रं महाशास्त्रं श्रीमद्भागवतं शुभम् । दशमे तु निशाभागे पद्मनाभस्य कर्णयोः ॥ PS_2,2.38 ॥ कल्पितात्तामसाद्भूरि कीकसादासतूरिपू । तदा कुसुमनाभस्य निशांशदशमे शुभे ॥ PS_2,2.39 ॥ कल्पितात्तमसाद्भूरि कीकसादासतूरिपू । मधुश्च कैटभश्चैव राक्षसौ दुर्मदोद्धतौ ॥ PS_2,2.40 ॥ कदामेरुरूर्ध्वदेशस्थं पीत्वा तावज्जलं स्थितम् । रूपान्तरेणाब्जभवं प्राप्य युद्धाय राक्षसौ ॥ PS_2,2.41 ॥ आह्वयामास तु ब्रह्मा तावाहाहं हि दुर्बलः । इत्युक्त्वा स हरिं दध्यौ हयग्रीवाह्वयं हरिः ॥ PS_2,2.42 ॥ व्यक्तो भूद्ब्रह्महृदासताभ्यां चिरमयोधनम् । कृत्वा हत्वाच्छाद्यकुन्तं मेधसा मेदिनीं व्यधात् ॥ PS_2,2.43 ॥ क्षणदैकादशांशे तु ब्रह्मा मेरुस्थितः स्वयम् । पिशाचान् दानवान् दैत्यान् निरंशान् सांशरूपकान् ॥ PS_2,2.44 ॥ एतान् विष्णुद्विषो योग्यान् राक्षसांश्च कलिंस्तथा । व्यसृजत्तानधोलोकवासिनः कालतोकरोत् ॥ PS_2,2.45 ॥ अजेयत्वमवध्यत्ववरं तेषामदाद्विधिः । कालेन भारते जन्म प्रतिमन्वन्तरेष्वपि ॥ PS_2,2.46 ॥ यथायोग्यं जन्मलब्ध्वा तपस्तप्त्वा शिवाद्वरम् । प्राप्य विप्रार्यगुर्वादिगोसुरद्वेषिणः सदा ॥ PS_2,2.47 ॥ भविष्यथेति तेषां तु वरं प्रादादथाब्जजः । परशुक्लत्रयं हित्वा छिन्नभागवतेष्वलम् ॥ PS_2,2.48 ॥ प्रविश्य बुद्धिव्यामोहं कल्पयित्वा क्वचित् क्वचित् । योग्यतातिक्रमोद्भूतपुण्यं नाशयथेति च ॥ PS_2,2.49 ॥ शरीरतत्वोपादानस्थितसर्वोत्तमान् सुरान् । सर्वेर्(व)तत्त्वो(त्वा)पचयगा भवन्तो भीषयन्त्यथ ॥ PS_2,2.50 ॥ पापदुःखादि सम्बन्धो भवतां च भवेदिति । विष्णुविस्मृतियुक्तानां शरीरेषु सातामपि ॥ PS_2,2.51 ॥ असतां मिश्रबुद्धीनाम् अभिमानित्वमस्तुवः । मिथ्याभिमानिनो दैत्याः देवास्तत्वाभिमानिनः ॥ PS_2,2.52 ॥ सर्वतत्वेष्वथ कलिर्जीवमानी दुराग्रहात् । देहस्थ देवताः पूर्(णर्)वपुण्य(भुजः)सौख्यभुजः क्रमात् ॥ PS_2,2.53 ॥ पापदुःखभुजश्चान्ये देहमान्युभयात्मकाः । अन्तर्बहिस्थजीवानां किञ्चिदुःखं भवत्यपि ॥ PS_2,2.54 ॥ दैत्यावेशान्न वायोर्हि दैत्यावेशः कदाचन । जीवमान्युत्तमो ब्रह्मा देहस्थो मध्यमः स्वयम् ॥ PS_2,2.55 ॥ अधमस्तु कलिर्जीवमान्येव हि सुरासुराः । इति तत्वार्थवित्तेषां ब्रह्मादादुचितं वरम् ॥ PS_2,2.56 ॥ शुद्धोदसागरबहिर्महर्लोके तदूर्ध्वतः । गर्भोदके तु(च) दैत्यानाम् आवेशो नास्ति सर्वथा ॥ PS_2,2.57 ॥ एतदन्यत्र दैत्यानां स्थित्यै प्रादाद्वरं विभुः(धिः) / द्वादशांशे तु(स)तामस्याः ब्रह्माण्डस्थाम्बुनिर्गमे ॥ PS_2,2.58 ॥ चिन्त्यतोजस्य वै घ्राणात् घ्रोणी रूपी बभूव ह । घ्रोणी रूपी वराहात्मा हरिस्त्ववततार च ॥ PS_2,2.59 ॥ स तु श्वेतवराहाख्यः ब्रह्मणा सं(यु)स्तुतो ऽसृजत् । यज्ञाभिमानिनो यज्ञान् मन्त्रतन्त्रार्त्विगोषधीः ॥ PS_2,2.60 ॥ तिलदर्भाश्वपश्वाज्यहवींषिसमिधः क्रमात् । सत्राणि सोमसदनं रा(र)म्भभैश्यादिकान् व्यधात् ॥ PS_2,2.61 ॥ युपाग्नीन् स्पृषदाज्यं च फलान्यप्यसृजत्किटिः । तदा हयग्रीवनामा राक्षसो घोरदर्शनः ॥ PS_2,2.62 ॥ अजस्य मुख(ख्य)तोव्यक्तं गुरुं वेदाभिमानिनम् । निगृह्यागात्रदा वेदाः अपपाठतिरोहिताः ॥ PS_2,2.63 ॥ तदा प्रार्थितो मच्छरूपी जलमुपाविशत् । हत्वा हयशिरस्कन्तं वेदानुद्धरदीश्वरः ॥ PS_2,2.64 ॥ तदा धात्रार्थितश्चादिसूकरोण्डगतं जलम् । अशामयद्भुवमधोलोकांश्च विमलान् व्यधात् ॥ PS_2,2.65 ॥ सूर्यादयो ग्रहाः सर्वे तदाद्याः सप्रकाशकाः । तदादि कल्पं तं प्राहुः वाराहमिति सज्जनाः ॥ PS_2,2.66 ॥ रात्रौ त्रयोदशांशे तु पुरीं बर्हिष्मतीं व्यधात् । वराहात्माह्यादिमनोरावासार्थमशेषवित् ॥ PS_2,2.67 ॥ tadaivëÂasvayaævyaktÃ÷ पुराणि विविधानि च । नद्यश्च देवखा(घा)ताश्च वनान्युपवनानि च ॥ PS_2,2.68 ॥ तदा सर्वोपयुक्तानि सर्वत्र व्यसृजद्विधिः । चतुर्दशांशे रात्रेस्तु दिक्पालान् सर्वलोकगान् ॥ PS_2,2.69 ॥ सर्वत्राज्ञापयद्धिक्षु विदिक्षु च यथाक्रमम् । तत्प्रागेव समुत्पन्ना ब्रह्मणा लोकपालकाः ॥ PS_2,2.70 ॥ virìdehagatasturyo ह्यनिरुद्धा(क्षिगो विभुः)भिधो हरिः । अतलादिष्वयोग्यानां सूक्ष्माण्य(प्य)जमदर्शयत् ॥ PS_2,2.71 ॥ (सं)स तान् पद्मजसम्भूतः(तो) मेरुमध्यस्थकञ्जजः । ऊर्ध्वमुधृत्य च स्थूलदेहयुक्तांश्चतान् पुनः ॥ PS_2,2.72 ॥ तत्तल्लोकेषु संस्थाप्य मुख्यप्राणवशान् व्यधात् । तदा ब्रह्मवरोद्भूतो हिरण्याक्षो हि राक्षसः ॥ PS_2,2.73 ॥ पञ्चभूतावरां भूमिं गृहीत्वाथ रसातलम् । विवेश तन्मोचनाय वराहात्माण्डजार्थितः ॥ PS_2,2.74 ॥ रसातलं प्रविश्यैव मोचयित्वा भुवं त्वरन् । तं गदापाणिना(मा) क्रुद्धं प्रापयित्वैव भारत ॥ PS_2,2.75 ॥ युध्वा स्वं दंष्ट्राग्रहतं कृत्वा तं नरके व्यधात् । ततो मेरुगतो धाता सव्यात्स्वायंभुवं व्यधात् ॥ PS_2,2.76 ॥ देहापसव्यतस्तस्य शतरूपां सतीं व्यधात् । भुगुदक्षमरीच्यादीन् तपसे(स)मनुमादिमम् ॥ PS_2,2.77 ॥ आहूयाजः प्राहसृष्टिं बृंहणाय सतां गतिः । शतरूपा पतिः प्राह तपस्तप्त्वा सुदारुणम् ॥ PS_2,2.78 ॥ वराहोद्धारणाप्तश्च कियत्कालं विचक्षणः । वराद्धरेश्च स्त्रीपुंसो योगात्स्यैष्विविधीरिताम् ॥ PS_2,2.79 ॥ स्त्रिपुंसयोगाद्भाव्यं च सृष्टिमेतां विधीरिताम् । सृत्वा तस्यामजनयत् पुत्रौ द्वौ लोकविश्रुतौ ॥ PS_2,2.80 ॥ प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च सत्तमः । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ PS_2,2.81 ॥ तत्राद्यायामृचेर्जज्ञे यज्ञनामा रमापतिः । तेनैव सह सम्भूता दक्षिणा नामिका रमा ॥ PS_2,2.82 ॥ अजावयोनिजौ द्वावप्राकृतदेहयुतौ परौ । पुत्रिकापुत्रधर्मेण यज्ञमात्मसुतं मनुः ॥ PS_2,2.83 ॥ चकार दक्षिणा यज्ञे दक्षिणामानिनी च सा । तुषिता नाम तत्पुत्राः सम्बभूवुः सुरोत्तमाः ॥ PS_2,2.84 ॥ तत्त्वाभिमानिनः(तैर्नीचातात्विकाः) सर्वे बभूवुः नवकोटयः । आकूतेर्देवहूतेश्च प्रसूतिरनुजातुया ॥ PS_2,2.85 ॥ दक्षस्या ससती तस्मातस्यां षोडशकन्यकाः । अभवन्नर्कपुत्रस्य धर्मस्यैव त्रयोदश ॥ PS_2,2.86 ॥ पुत्र्यस्त्वेकाग्नये दत्ता तस्यां त्रेता(तत्रा)ग्नयोभवन् । आह्वनीयोगर्हपत्यो दक्षिणाग्निरिति त्रयः ॥ PS_2,2.87 ॥ तेषामेका दक्षसुता भार्या(दत्ता) तस्यां त्रिभिः क्रमात् । पृथक् पृथक् पञ्चदशपुत्रा अग्निस्वरूपकाः ॥ PS_2,2.88 ॥ आसन्नाद्या यज्ञभुजो मध्यमा हव्यभोजिनः । अन्त्याः कव्यभुजः पूर्वै पञ्चाशत्संमिताग्नयः ॥ PS_2,2.89 ॥ एकन्यूना दक्षसुता ज्येष्ठा दत्ता शिवस्य तु । धर्मान् वरूत्वती पुत्रान् पञ्चाशन्मरुतो ऽसृजत् ॥ PS_2,2.90 ॥ विश्वेदशासन् विश्वायां वसवौष्टौ वसूद्भवाः । रुद्रा असंस्मरुद्राण्यां भूतायां भूतना(य)मकाः ॥ PS_2,2.91 ॥ उपदेवाश्च साध्यायाम् अन्यास्वपि च धर्मतः । उपदेवाश्च देवाश्च बभूवुर्हि बहुप्रजाः ॥ PS_2,2.92 ॥ धर्मस्य ते पदस्थाश्च सर्वे(सर्ग)वासोचिता मताः । तदुत्थिताश्च भावीनाः प्रायशो ह्यपरोक्षिणः ॥ PS_2,2.93 ॥ प्रागुक्तास्तात्विकाश्चैकरूपेण भुवि भारते । उषित्वा भाविसत्कर्मज्ञानभक्त्यादि काङ्क्षिणः ॥ PS_2,2.94 ॥ शुभाशुभं च प्रारब्धं भोक्तुं योग्यास्ततो भवत् । ते च द्वीपाद्रि वर्षेषु भारते(ता)न्येषु सर्वशः ॥ PS_2,2.95 ॥ सुप्रारब्ध्यैक भोगार्हाः धर्माधर्मोत्थसम्भवाः । आसन् देवाश्च पूर्वोक्ता ह्यपरोक्ष्य नपरोक्षिणः ॥ PS_2,2.96 ॥ सत्साधनं भारतेस्मिन् कर्तुमर्हाः सुरोत्तमैः । (त्य)व्यक्तापरोक्षिभिर्जाताः सदैवासन् हरीच्छया ॥ PS_2,2.97 ॥ प्रियव्रतोत्थानपादौ तयो(पो) निष्ठौ बभूवतुः । निशा चतुर्दशांशे तु सृष्टिरेषा सुमेरुगाः ॥ PS_2,2.98 ॥ इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे द्वितीयो ऽध्यायः _____________________________________________________________ हरिः ओं तदा मेरौ तु सुज्येष्ठः कामधुक्कल्पवृक्षकौ । चिन्तामणिं रूपभेदैः स्वर्गोपस्वर्गगान् व्यधात् ॥ PS_2,3.1 ॥ तदाविधिः सर्वजीवबिम्बरूपाण्यचिन्तयत् । स्वयं तथा तथाभूत्वा सृजत्ता(वछ)दृक्शरीरिणः ॥ PS_2,3.2 ॥ स्वर्गस्थानां पदस्थानां सर्वमन्वन्तरेष्वपि । भूमौ हर्यावतारे तु तदाज्ञामकरोद्विधिः ॥ PS_2,3.3 ॥ दुष्प्रारब्धस्य भोगायागामि सत्साधनाय च । सुराणां हरिसेवार्थम् अवताराण्यनुक्रमात् ॥ PS_2,3.4 ॥ पुनस्तत्तन्मूलरूपैरेकीभावं स सर्वदा । भुवं स्पृशन्त्विति तथा ते च कुर्वन्त्यजाज्ञया ॥ PS_2,3.5 ॥ एधमानद्विडेषां हि सर्वदा भारतास्थितिम् । नाज्ञापयधरिस्तेन तथा चक्रे सतां(तान्) विधिः ॥ PS_2,3.6 ॥ ततो धातात्मदेहस्थतत्वान्युच्चावचानि च । संसृष्टानि तदीशांश्च मेरुस्थः सव्यचिन्तयत् ॥ PS_2,3.7 ॥ देहमध्येत्वधोनाभेर्मूलाधारं स पुष्करम् । चतुर्दलं(शं) स्वर्णनिभं मायाद्यादलदेवताः ॥ PS_2,3.8 ॥ अनिरुद्धमुदानं च सुषुम्ना (दि)हि त्रिकाश्रयम् । तन्मध्यसम्भवा nìŠsu«umnà सूक्ष्मरूपिणी ॥ PS_2,3.9 ॥ एका शाखादिरहिता स्वर्णवर्णा पराश्रया । भूम्या स्वायम्भवेनापि रक्षितेब्जे समुत्थिता ॥ PS_2,3.10 ॥ च्छिद्रान्विता च सा सप्तप्राणादि मरुदाश्रया । मध्ये ज्वलन्ती तत्पार्श्वजातयोः पिङ्गलेल(ड)योः ॥ PS_2,3.11 ॥ मूर्धां ता नाभिकञ्जादि षट्पद्मानां समाश्रया । षट्दलं नाभिकमलं नीलाद्यास्तद्दलाधिपाः ॥ PS_2,3.12 ॥ इषन्नीलोपेतभागे गोरिकारक्तिमान्विते । स्थितं प्रद्युम्ननामानं नागाख्यप्राणसेवितम् ॥ PS_2,3.r13 ॥ मरुतः प्रवहादींश्च सप्ततद्गान् व्यचिन्तयेत् । ते द्वे ऊर्ध्वमुखे हृद्गकञ्जमाहरधोमुखम् ॥ PS_2,3.14 ॥ नाभे द्व्यष्टाङ्गुलोर्ध्वस्थ su«umnëÂadigutthitai÷ / dalairadhomukhairudyadbhÃnuvarïaisthëÂabhi÷ // PS_2,3.15 // दशाङ्गुलिमितान्तर्(ग)द्गर्(भा)भावकोशावहैः शुभैः । परस्परं दृढाश्लिष्टसंयुक्ताग्राङ्गुलं भवेत् ॥ PS_2,3.16 ॥ हृत्कजं तत्रगीर्देवी भारत्या सहमानिनी । प्राणाः कूर्मात्मकस्तत्र वसवो दलदेवताः ॥ PS_2,3.17 ॥ स्थानेशो हि तदन्तस्थो दशाङ्गुलमितो हरिः । तदीय हृदयाकाशमण्टपं श्रीस्वरूपकम् ॥ PS_2,3.18 ॥ दुर्गाभूश्रीभागभेदैर्भागत्रयसमन्विता । दुर्गाकन्दात्मिका चैव भूर्मध्ये नालरूपिणी ॥ PS_2,3.19 ॥ तदूर्ध्वगे तु श्रीभागे रमाकञ्जस्वरूपिणी । वेदिका तु त्रिभागस्था सार्धाङ्गुलि दृढा मता ॥ PS_2,3.20 ॥ तन्मण्टपं मणिमयं चतुर्द्वारं शुभास्पदम् । सुगन्धैर्मणिदीपैश्च रम्भास्तम्भैर्मनोरमम् ॥ PS_2,3.21 ॥ तोरणैः पूर्णकुम्भैश्च पताकछत्रमण्डितम् । मणिस्तम्भैमौक्तहारैः नाना श्वेताङ्कुरैरपि ॥ PS_2,3.22 ॥ श्रीभागं कञ्जसंमानः मूलेशाख्यो हरिस्वयम् । कञ्जोपरीन्दुसूर्याग्निमण्डलान्युपरिस्फुटम् ॥ PS_2,3.23 ॥ रम्यैव दिव्यशय्याभूत्कमनीयोपबर्हणा । तस्मिन् स्वरूपशेषाभ हरिरूर्ध्वफणोन्नतः ॥ PS_2,3.24 ॥ तस्योपरि रमाचित्रासनरूपा तदूर्ध्वगा । प्राज्ञात्मा स तु जीवेशो जीवोयद्वशगः सदा ॥ PS_2,3.25 ॥ चक्रशङ्खगदापद्महस्तः स तु चतुर्भुजः । किरीटकुण्डललसन् नूपुराङ्गदभूषणः ॥ PS_2,3.26 ॥ हारश्रीवत्सकण्ठस्थ कौस्तुभादैरलङ्कृतः । रत्नाङ्गुलीयकटककटिसूत्रादि सत्कृतः ॥ PS_2,3.27 ॥ पिताम्बरोति सर्वाङ्गसौन्दर्यसुभगोचितः । स विश्वतोमुखोप्येकमुखवद्भाति नीलदृक् ॥ PS_2,3.28 ॥ स्थानेश मूलेशयुक्तः समुपास्यो निरंशकैः । मण्टपाधः प्रदेशस्थशक्तिराधाररूपिणी ॥ PS_2,3.29 ॥ कूर्मशेषश्च भूः क्षौरवार्धिपाद्वीपरूपिणी । श्वेतां रमां संविचिन्त्य निरंशैरित्यचिन्तयत् ॥ PS_2,3.30 ॥ उरुस्ताल्वोर्भ्रुवोर्मध्ये शिरस्यूर्ध्वमुखानि च । कञ्जानि श्वेतवर्णानि द्विषड्व्यष्टदलैस्तथा ॥ PS_2,3.31 ॥ द्वाभ्यां सहस्रदलकैर्युक्तानि दलदेवताः । आदित्याः प्रथमे पद्मे इन्द्राद्यास्तत्रदेवताः ॥ PS_2,3.32 ॥ देवतास्तु त्रृतीयेब्जे भारती च सरस्वती । मूर्ध्नैको बहुरूपेण वायुः सर्वदलाधिपः ॥ PS_2,3.33 ॥ नारायणो हरिः कृष्णो वासुदेवस्तदीश्वरः । कृकलो देवदत्ताख्यः सूत्रनामा मरुत्पतिः ॥ PS_2,3.34 ॥ मरुतः सप्तसप्तापि पञ्चस्वपि हदारिषु । सुषुम्ना नालजातानि पद्मान्येतानि सप्त च ॥ PS_2,3.35 ॥ guïatrayÃtmikÃnìŠsu«umnà वेदपारगैः । स्यैका शाखादि रहिता गर्भेछिद्रान्वतापि च ॥ PS_2,3.36 ॥ सरस्वती तदन्तर्गा नदी वारिस्वरूपिणी । हैरण्मयी वैध्युतीति वज्रिका भास्वतीति सा ॥ PS_2,3.37 ॥ नामभिः संयुतालोकाः भूराद्याः तत्रसंस्थिताः । भूर्भुवस्वर्गलोकेशा महरादीश्वरः(श्चराः) क्रमात् ॥ PS_2,3.38 ॥ भूविघ्नेशेन्द्रानिरुद्धकामशेषाब्जजा मताः । कट्यूरुद्वितये जानुजङ्घगुल्पो भयाङ्घ्रिषु ॥ PS_2,3.39 ॥ अतलाद्याश्रितादेवा देहे देवेश सेवकाः । मित्राग्न्यस्त्रपवारीशमयमन्दयमाः क्रमात् ॥ PS_2,3.40 ॥ देहेप्येवं virìdehadhÃriïaæ तन्मितोवति । सुषुम्ना मूलदेशोत्थे गङ्गायामुनवार्धरे ॥ PS_2,3.41 ॥ पिङ्गलेले रक्तनीलवर्णे सव्यापसव्यगे । गर्भछिद्रान्विते षट्त्रिंशत्सहस्रप्रभेदिनी ॥ PS_2,3.42 ॥ पृथक् पृथक् savyanìyo महत्तत्वात्मिका मताः । त्रिधा विभक्ताः पादान्तं द्विषट्साहस्रसंमिताः ॥ PS_2,3.43 ॥ दक्षिणे दक्षपादान्तं nìyastÃvanmitÃ÷ क्रमात् । पिङ्गला ऊर्ध्वदेहेषु व्याप्तास्तावन्मिताः शुभाः ॥ PS_2,3.44 ॥ अधोमध्योर्ध्वगास्तास्तु सप्तास्य पथमाश्रिताः । सप्तसन्त्येव विवराः घ्राणास्य श्रुति नेत्रगाः ॥ PS_2,3.45 ॥ सप्तास्यपथनामानो गोलकाः सप्तकीर्तिताः । saptordhvanìyo हृत्कञ्जाधस्थलाद्वामपार्श्वगाः ॥ PS_2,3.46 ॥ पुनर्हृत्कं चोर्ध्वदेशात् सव्यमावृत्य पिङ्गलाः । सप्तास्य पथगाः तत्र(सूर्यो) वह्न्याद्या वत्सरेश्वराः ॥ PS_2,3.47 ॥ उत्तरायणमासेशाः दिनेशाः शुक्लपक्षपाः । परशुक्लत्रयं ह्यस्मिन् ह्येत एवाभिमानिनः ॥ PS_2,3.48 ॥ सूर्यादि सर्वदेवानां नामवाच्यास्तु पिङ्गलाः । तस्यां ब्रह्माभिमानी गी ऋजवस्त्वपरोक्षिणः ॥ PS_2,3.49 ॥ प्राणापाना विलायां च पिङ्गलायां च वर्ततः । रूपैः षड्विंशत्सहस्रैस्तासु तौ भारतीयुतौ ॥ PS_2,3.50 ॥ तथानिरुद्धप्रद्युम्नौ दक्षिणे पुं स्वरूपतः । स्त्रीस्वरूपेण वामे तु तावद्रूपैश्च तास्वलम् ॥ PS_2,3.51 ॥ तादृक्पाणस्वरूपस्थौ ब्रह्मरुद्राद्युपासितौ । दक्षिणायनमासेशाः रात्रीशाश्चैव देवताः ॥ PS_2,3.52 ॥ कृष्णपक्षेश्वरारुद्रविपशेषाः सभार्यकाः । अहङ्कारात्मकेलायां देवाः सर्वेभिमानिनः ॥ PS_2,3.53 ॥ आनन्दविज्ञानमयौ पिङ्गलेलाधिपौ क्रमात् । व्यानात्मा सर्वसन्धिस्थः udÃnobrahmanìiga÷ // PS_2,3.54 // सुषुम्ना brahmanìÅti समानःसर्वदेहगः । अधो मध्योर्ध्वगाः saptasaptelÃnìikà क्रमात् ॥ PS_2,3.55 ॥ सप्ताश्वमार्गपथगाः ऊर्ध्वेलाः पिङ्गला यथा । हृत्कञ्जाधोभागतस्ताः सव्यं प्राप्य तदूर्ध्वतः ॥ PS_2,3.56 ॥ अपसव्यं पुनः प्राप्यसप्ताश्वपथगाः क्रमात् । भूम्या(धूमा)दि देवताशब्दैरिलावाच्यासमस्तशः ॥ PS_2,3.57 ॥ ऋग्वेदसूक्तभागेषु b­hatÅþ­ksahasrayuk / सूत्रद्व्यष्टादशैकोनैः पूर्णरुक् प्रभविष्यति ॥ PS_2,3.58 ॥ पादस्तु नववर्णात्मा तादृक्पादचतुष्टयैः । रुक्तत्संयुक्ताक्षरेतावर्णाद्वासप्ततीरिताः ॥ PS_2,3.59 ॥ द्वासप्ततिसहस्राणि वर्णाः सर्वरुगाश्रिताः । द्वासप्ततिसहस्रेषु पिङ्गलेलाह्वयासु च ॥ PS_2,3.60 ॥ nìūu तत्तद्वर्गेषु वाच्यरूपाण्यचिन्तयेत् । सुषुम्नायाश्चतुर्दिक्षु हृत्कञ्जाधः समाश्रितम् ॥ PS_2,3.61 ॥ मनोबुद्धिरहङ्कारश्चित्तञ्चेति चतुर्विधम् । तत्रेन्द्रकामौ भार्यौ तौ तद्विशेषाभिमानिनौ ॥ PS_2,3.62 ॥ श्रोत्रे दिग्देवताश्चन्द्रस्त्वक्चाहं प्राणनामकः । नेत्रयोर्भास्करो जिह्वामानी वरुणर् इरितः ॥ PS_2,3.63 ॥ दश्रौ घ्राणाश्रितावेते तद्विशेषाभिमानिनः । वक्त्रे(वाचि) वह्निः करेदक्षो जयन्तः पादयोर्ध्वयोः ॥ PS_2,3.64 ॥ मित्रः स्वायंभुवौ पायूपस्थयोरभिमानिनौ । घ्रा(प्रा)णो मरुच्छब्दमानीत्वपानः स्पर्शगस्ततः ॥ PS_2,3.65 ॥ व्यानोरूपः रसमानी ह्युदानो गन्धसंस्थितः । समान एते मात्रासु विशेषादभिमानिनः ॥ PS_2,3.66 ॥ भूदेवी मानिनी पृथ्वीः अबात्मा वरुणः स्मृतः । अग्निस्तेजोमयो वायौ प्रवहः प्रभुरीश्वरः ॥ PS_2,3.67 ॥ आकाशमानी विघ्नेशः भूतेष्वेते विशेषपाः । केशालि(स्थि)त्वङ्मांसनखरूपा भूर्देहगा मताः ॥ PS_2,3.68 ॥ वारिरक्तात्मकं देह जठराग्निस्तु तैजसम् । वायुः श्वासात्मकः काये ह्यवकाशो नभस्तनौ ॥ PS_2,3.69 ॥ प्रत्यक्षसिद्धसर्वेषां सत्वं बा(बो)ध्यं न हि क्वचित् । सुदुर्गन्धौ घ्राणवेद्यौ देहे जिह्वेन्द्रियप्रियः ॥ PS_2,3.70 ॥ शुभाशुभरसो रूपं चक्षुर्वेद्यं कलेवरे । शीतोष्णादिः त्वचावेद्यः स्पर्शः शब्दे(ब्दः) श्रुतिप्रिये(यः) ॥ PS_2,3.71 ॥ मात्राधृषीकविषयाः सत्याबाध्यान हीरिताः । वचनादानगमनोत्सर्गभोगादिसाधनम् ॥ PS_2,3.72 ॥ कर्मेन्द्रियपञ्चचार्थक्रियाकारेति(रिण) (बा)बध्यते । सत्यं शृणोतिस्पृशतिपश्यत्यत्ति च जिघ्रति ॥ PS_2,3.73 ॥ श्रेत्रत्वङ्नेत्ररसनाघ्राणस्तत्वानि तान्यतः । अर्थक्रियाकराण्येव विबोध्यानीहवेदगम् ॥ PS_2,3.74 ॥ मनश्च श्रुतिहेतुत्वात् सप्तं(त्यं) च शरीरगाः । अहङ्कारापादकत्वात् पिङ्गला ममतास्पदा ॥ PS_2,3.75 ॥ nìyo दौर्बल्यसमये भान्तिसव्यापसव्ययोः । पुंसांस्त्रीणामायादिव्यञ्जकाः प्रभवन्ति हि ॥ PS_2,3.76 ॥ अतः सत्याच्च(श्च) बहुषु ज्ञानाज्ञानप्रवर्तकाः । गुणाः सत्वादि देहस्थाः सत्यास्तदभिमानिनः ॥ PS_2,3.77 ॥ देवाः सत्याः केवलस्य जडस्यस्थित्ययोगतः । देहानां च सदेहानां देहबन्धमतिकृताम् ॥ PS_2,3.78 ॥ दुःखास्वदत्वाद्देहाप्तिकारणं सत्यमेव हि । कर्माणि द्विविधं वेदेषूक्तानुक्रमसच्चसत् ॥ PS_2,3.79 ॥ सुखदुःखप्रदं तेन सत्यावेदाःसमस्तशः । देशे काले कृतङ्कर्म फलदत्त्वेन तौ वृतौ ॥ PS_2,3.80 ॥ तत्कर्मफलभोक्तारो जीवाः सत्याः सलिङ्गकाः । भग्नलिङ्गा विमुक्ताश्च श्रुत्युक्ताश्च कृताः स्मृताः ॥ PS_2,3.81 ॥ इहान्यत्राल्प बहुलज्ञानाज्ञानादि योगिभिः । सदसत्तारतम्यं च सप्त(त्य)मेते स्वतन्त्रकाः ॥ PS_2,3.82 ॥ चिच्चेत्यरूपा एतेषां देहयोगविवर्जिताः । नियन्ता पुरुषश्रेष्ठः न च एतत् प्रयुज्यते ॥ PS_2,3.83 ॥ तस्माल्लक्ष्मीपतिर्व्याप्तः स्वतन्त्रः श्रुतिचोदितः । निर्देषो नित्यसुगुणः सदा नारायणो हरिः ॥ PS_2,3.84 ॥ एवमाध्यात्मिकं सत्यम्(प्तम्) अधिभूतं बहिस्थितम् । सर्वाङ्कुरोत्पादकत्वात् भूःसत्वा(त्या)खिलकारणात् ॥ PS_2,3.85 ॥ अभस्मरनादि योग्यत्वात् पालकद्दाहादि साधनम् । वह्निश्च शोषको वायुरवकाशप्रदानियत् ॥ PS_2,3.86 ॥ तत्कारणानि मात्राश्च तद्गतानीन्द्रियाणि च । सत्या(प्ता)न्येवं समस्तानि संसृष्टान्यण्डगानि च ॥ PS_2,3.87 ॥ एतन्मूलान्यसंसृष्टान्यपि सत्यानि सर्वशः । सङ्गृह्येतद्विनिर्माया याति सत्यः सहत्यजः ॥ PS_2,3.88 ॥ केचिन्निरङ्गा निर्देहा ज्ञानादि गुणवर्जिताः । निरंशो खण्डरूपश्च सर्वादृश्योनिरूपिताः ॥ PS_2,3.89 ॥ अनामरूपो फलदस्त्वनुपास्यो विचारितः । ब्रह्मैकन्तु जडं सर्वे ब्रह्मण्यारोपितं मृषा ॥ PS_2,3.90 ॥ शुक्तौ रजतवद्रज्जौ सर्पवत्प्रतिभाति च । अज्ञानं कल्पितं तद्धि शुक्तिज्ञानाद्धि बाध्यते ॥ PS_2,3.91 ॥ विचारिते सति हि सा शुक्तिर्नरजतं भवेत् । अतो बोध्यं मृषाभूतं मिथ्या तद्रजतं यथा ॥ PS_2,3.92 ॥ वस्तुस्वरूपं ज्ञानेन कल्पितत्वाच्चतत्तथा । अज्ञानकल्पितं ब्रह्मण्येतद्विश्वं प्रकल्पितम् ॥ PS_2,3.93 ॥ ब्रह्मण्यारोपकृज्जीवो ब्रह्मान्यो नैव वर्तते । निरंशमपि तद्ब्रह्मत्वज्ञानावृतमञ्जसा ॥ PS_2,3.94 ॥ अनन्तरूपकं भुङ्क्ते नानायोनिसमुद्भवम् । तस्यज्ञानमुपाध्युत्थं सत्योपाधिर्न विद्यते ॥ PS_2,3.95 ॥ मिथ्या साज्ञानजतत्वान्नाज्ञानं सत्य(त्व)मुच्यते । तदाज्ञानेन जीवस्थं जीवस्याभावतः स्वतः ॥ PS_2,3.96 ॥ निर्विशेषब्रह्मणि तु ज्ञानाज्ञानेन वर्ततः । अतो न ब्रह्मनिष्टं तत्तज्ञानतदुपाधिजम् ॥ PS_2,3.97 ॥ एवं मिथ्याभूतकालकर्मदेशागमादिभिः । भ्रमद्ब्रह्म च कल्पान्ते ब्रह्ममूल स्वरूपकम् ॥ PS_2,3.98 ॥ ज्ञात्वा तत्रैक्यमापन्नो न पुनर्जायते भुवि । मुक्तस्यापि न चाज्ञानं नेन्द्रियाणि न क्वचित् ॥ PS_2,3.99 ॥ निर्विशेषे परेब्रह्मण्यैक्यमेतादृशं खलु । तदज्ञानं न सन्नासत्सदसन्न च तर्हिकम् ॥ PS_2,3.100 ॥ अनिर्वाच्यं तन्निवृत्तिर्मुक्तिरित्यभिधीयते । पूर्वापरेषु कालेषु सृष्टिन्मेत्यपि ते जगुः ॥ PS_2,3.101 ॥ एतद्धि दुर्मतं सन्तो नाङ्गीकुर्वन्तितात्विकाः ॥ PS_2,3.102 ॥ इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे तृतीयोध्यायः _____________________________________________________________ श्रीहंस उवाच साङ्गज्ञानात्मकतनुमनन्तगुणपूरितम् । साङ्गासद्भीषयन्त्वीशं वेद्यैः शास्त्रैर्निरूपितम् ॥ PS_2,4.1 ॥ anantanÃmarÆpìhyaæ स्व स्व योग्यफलप्रदम् । विचारितमुपास्यं च रमा ब्रह्मादिभिः सदा ॥ PS_2,4.2 ॥ स्वभिन्नस्वावरानन्तमुक्तामुक्ताणुजीवकैः । सेवितं श्रीपतिं व्याप्तं चेतनाचेतनस्य तु ॥ PS_2,4.3 ॥ सत्यस्य सृष्टिकर्तारं हरिं दुःखादि भोगिनम् । जानन्ति तस्य चाज्ञानं क्वचित् क्वापि न युज्यते ॥ PS_2,4.4 ॥ मिथ्याभूताज्ञानमस्तीत्यत्र मानं न विद्यते । अज्ञाना भवितास्तष्ठोपाधिर्निवह युज्यते ॥ PS_2,4.5 ॥ सिद्धौ ज्ञाने तु तज्जोपाधिः सिद्धै तदन्वये । सर्वस्याज्ञानयोगस्तदभावात्तदेवन ॥ PS_2,4.6 ॥ अज्ञानाभावतोज्ञासी अधिकाधि न विद्यते । अज्ञानाभावतस्तन्निवृत्तिरूपं न हि क्वचित् ॥ PS_2,4.7 ॥ अज्ञानकल्पितं शास्त्रं नैवाज्ञाननिकृन्तनम् । इति हेयं तन्मतं हि बद्धस्येशो विमुक्तिदः ॥ PS_2,4.8 ॥ विश्वं सत्यं नैव मिथ्या न बाध्यं सत्यकारणम् । प्रत्यक्षादिप्रमाण्यैस्तु सिद्धं नारोपितं जगत् ॥ PS_2,4.9 ॥ नार्थक्रियाकारि शुक्तौ प्रतीतं रजतं जगत् । अर्थक्रियाकारि तेन तद्दृष्टान्तो न युज्यते ॥ PS_2,4.10 ॥ दृष्टान्तरहितो यत्तु जगन्मिथ्यात्वकारणम् । न भवेत् तन्मते ब्रह्म दृश्यत्वाच्च तथा भवेत् ॥ PS_2,4.11 ॥ मिताकाशादि वेदोक्तं विष्णुनेति नतन्मृषा । न च न्यायोक्तमिथ्यात्वे मानं तन्मतापि न ॥ PS_2,4.12 ॥ श्रुतिर्नित्यापौरुषेया दुर्वाक्यैर्न च दूष्यते । इति ज्ञात्वा विधिर्विष्णोर्माहात्म्यं ज्ञानबोधयत् ॥ PS_2,4.13 ॥ सत्याशेषजगन्नाथः सत्यसत्साधनेन च । सत्यैर्जीवैःसदोपास्यः सत्यसत्यविमुक्तिदः ॥ PS_2,4.14 ॥ इति मेरुस्थितो ब्रह्मा निशान्ते यज्ञमीश्वरम् । अभिषिच्य सपत्नीकं सर्गे सम्पार्थ्य योजयत् ॥ PS_2,4.15 ॥ अपीपलधरिः स्वर्गं सर्वदेवगणेडितः । ततः स्वायंभुवमनुं शतरूपा समन्वितम् ॥ PS_2,4.16 ॥ अभिषिच्य विधिर्भूमौ बर्हिष्मत्यामवासयत् । भावीनश्च पदस्थाश्च उपदेवाः सहस्रशः ॥ PS_2,4.17 ॥ मनुं पर्यचरन् प्रीत्या ते निरंशास्ततो भवन् । विधिस्ततो मय(सू)सुतमन(त)वेधाद्वलाह्वयम् ॥ PS_2,4.18 ॥ स तु षण्णवती (प्रा)मायाः स्वविजृम्भणतोसृजत् । स्वैरिण्यश्चैव कामिन्यः पुंश्चल्य इति त्रिधा ॥ PS_2,4.19 ॥ तज्जाताभिसमुद्भूताः भोगिन्यो बहुशो मताः । कृत्वाकाम्यं भारतेस्मिन् मर्त्याधम पुरोगमाः ॥ PS_2,4.20 ॥ अधो लोकेषु विहरः एताभिः सह दुर्मदाः । अनेकाः दानवोपेताः बलस्तदधिनायकः ॥ PS_2,4.21 ॥ तदधस्ताच्च वितले त्रिवृद्भूतगणावृतः । कैश्चिद्रक्षौ (गु)गणैर्युक्ताः भ(वा)वन्त्यास्ते भवः किल ॥ PS_2,4.22 ॥ तया सदा रमति सः तद्वीर्याधाटकादिभिः । ÷ नदी तदन्तगा तत्र शुष्मत्यप्यग्निवायुभिः ॥ PS_2,4.23 ॥ यन्नदीवारिपानेन अधोलोकेषु संस्थिताः । मदोद्धता नरानार्यः krŬanti सुचिरं सदा ॥ PS_2,4.24 ॥ तदधस्ताच्च सुतले प्रतिमन्वन्तरेष्वपि । नामरूपविभेदेन प्रह्लादः सानुगो ऽवसत् ॥ PS_2,4.25 ॥ वैवस्वतान्तरे विष्णोर्वामनाय पदत्रयम् । याचमानाय पुत्राय कश्यपस्य महात्मनः ॥ PS_2,4.26 ॥ बलिर्विरोचनसुतो ददौ लोकत्रयं विभुः । सोपीन्द्राय पदस्थाय तस्मादादाय दत्तवान् ॥ PS_2,4.27 ॥ लोकत्रयं हि देवानामनुजो वटुरूपदृक् । पयोव्रतप्रभावेन्यैवाविर्भूतः स कश्यपात् ॥ PS_2,4.28 ॥ इन्द्र प्रवासतः खिन्नमातृतुष्ट्यै जगत्पतिः । बलिं विरोचनसुतं महाभागवतोत्तमम् ॥ PS_2,4.29 ॥ स्थापयामास तल्लोके स्वयं तद्वारपालकः । बभूव वामनः सर्वे स्वरूपामरसेवितः ॥ PS_2,4.30 ॥ तस्य त्रिकोटिलोमभ्यो वायुस्तावत्स्वरूपकः । वाण्या तावद्रूपवत्या वामनस्यार्चको(का) भवत् ॥ PS_2,4.31 ॥ विन्ध्यावली पतिस्तत्र बलिस्तिष्ठति सानुगः । तदधस्त(त्प्रि)न्मयो विष्णुः भक्तोप्यखिलदानवैः ॥ PS_2,4.32 ॥ अर्थितो दानवकुले जातस्तक्षा भवत्पुरा ॥ तल्लोकपः सदैत्यानां त्रिपुराणि व्यचीक्लपत् ॥ PS_2,4.33 ॥ अभेदाभेद्यरूपाणि स्वर्णरौप्यायसानि च । स निर्ममे पुरास्तिस्रः स्वर्णरौप्यायसीमयः ॥ PS_2,4.34 ॥ कामया तेषु तेष्वेते संस्थिता त्रिपुरौकसः । विहारान्तरे ह्यस्मिन् सर्वान् jantÆnapŬayan ॥ PS_2,4.35 // surÃstatpŬayà रुद्रशरणं ययुरूर्जिताः । रुद्रः पृथ्वीरथं कृत्वा रथाङ्गं शशिभस्करौ ॥ PS_2,4.36 ॥ देवान् कृत्वा हयानब्जभवं कृत्वैव सारथिम् । शेषं मौर्व्यां विधायेशो पतत्रं(तं) च खगेश्वरम् ॥ PS_2,4.37 ॥ कृत्वा विष्णुं बाणरूपं स्वयमेकक्षणे हरः । त्रिपुराणि ददाहेशः सर्वलोकस्य शङ्करः ॥ PS_2,4.38 ॥ त्रिपुरासुरपुत्राद्यैः सहा वसति तत्र हि । वैवस्वतेन्तरे दक्षपत्न्याः कश्यपभार्यकाः ॥ PS_2,4.39 ॥ त्रयोदशासं(शाः)स्तपसा तासु पुत्रानवाप सः । विवस्वान् शक्रवरुणमित्राः पूषार्यमाभगः ॥ PS_2,4.40 ॥ सविता त्वष्ट्रृपर्जन्यो धातायां वामनो वटुः । अदितेस्तनयादित्यां हिरण्याक्षहिरण्यकौ ॥ PS_2,4.41 ॥ दनौ तु दानवा गावो महिष्यः सुरभीसुताः । तान्माया पक्षिणोरिष्टा यातुधानाश्च निरृतिः ॥ PS_2,4.42 ॥ इलायां भूसुरा आसन् श्वादयः परमासुताः । पोष्टाया चैव बेतालाः कार्द्रवेया महाहयः ॥ PS_2,4.43 ॥ एतन्मन्वन्तरे षष्ठिसहस्राणि भुजङ्गमाः । कर्द्रुजास्तेषु केचित्तु तात्विकाः शेषसेवकाः ॥ PS_2,4.44 ॥ अपरे कर्मजाजान स्तुल्यास्तत्पुत्रपौत्रकाः । सस्त्रीका मणिभूधन्याः महातल निवासिनः ॥ PS_2,4.45 ॥ महाविषाः महाघो(धा)राः कामरूपधराः खलाः । सरस्वत्यां सपत्नीकः कश्यपस्तप आचरत् ॥ PS_2,4.46 ॥ तस्या विदूरे पत्नीनां भवनानि व्यचीकॢपत् । उपयुक्तनतद्युक्तं तद्भृत्यास्तेषु चावसन् ॥ PS_2,4.47 ॥ कदाचिद्महिमवत्पार्श्वं वियाहि(विपाहि)पति मातरौ । गत्वा दृष्ट्वोच्चैश्रवसं नीलवालमहीप्रसूः ॥ PS_2,4.48 ॥ प्राहस्वच्छन्द विनताकद्रुते वचनं यदि । सत्यं दासी तवाहंस्यामन्यथात्वं ममेति च ॥ PS_2,4.49 ॥ अद्या सरात्रिश्च प्रातरिति ते गृहमीयतुः । तद्बालनैल्यवर्ण्ये तु सुतानाह च साधवः ॥ PS_2,4.50 ॥ नैश्चन्तानलपद्वैह्वौ कालान्ना शोभवेत्तव । क्रूराहयास्तथाकृत्वा ता चक्रुर्मातृ किं करीम् ॥ PS_2,4.51 ॥ शप्ताहयः शेषवाक्यात्स्वरुच्या(त्स्वस्त्र्याक्ष)क्षममात्मनः । ज्ञात्वा ददुर्जरत्कारोः सनाम्नीं भगिनीं मुनेः ॥ PS_2,4.52 ॥ स विरक्तोपि सन्तप्तैः निराश्यैर्नरकास्थितैः । पितृभिः प्रार्थितो गृह्णंस्तद्गर्भे त्वास्तिकं व्यधात् ॥ PS_2,4.53 ॥ तां त्यक्तुमूरौ सुष्टाप सा सन्ध्यार्थेव्यबोधयत् । निद्राभङ्गकरा गच्छेत्याहु तत्याज तां मुनिः ॥ PS_2,4.54 ॥ साग्रजं प्राप्य सुषुवे शिखायज्ञोपवीतिनम् । स आपदि स्मृतो यामीत्युक्तोगान्मातुलं प्रति ॥ PS_2,4.55 ॥ नैमिशं वासुकिः प्राप्य सुधाममृतमन्थने(ते) / शप्ता हीना तात्विकानो तेनात्यन्विप संमताः ॥ PS_2,4.56 ॥ तक्षकः शृङ्गिशापेन व्यदशच्च परीक्षितम् । शशास पृथिवीं तस्य सुतः स जनमेजयः ॥ PS_2,4.57 ॥ तदोदङ्को गालवस्य शिष्यः सेवा सुखात्मनः । दक्षिणामपि दास्यामीत्युक्तः स कुपितो ऽदिशत् ॥ PS_2,4.58 ॥ असाध्य पौष्यभार्यायाः राज्ञा देहि सुकुण्डले । इत्युक्तोगात् पुरं तस्य मार्गे गोमयभक्षणम् ॥ PS_2,4.59 ॥ कृत्वानाचाम्य राजानं दृष्ट्वा याचत्स्व भामिनीम् । याचयेत्याह तां गेहे हेनायस्य शप्तुमारभत् ॥ PS_2,4.60 ॥ नृपं न शप मां ब्रह्मन् शुद्धः पश्यसि भामिनीम् । तत आचम्य गत्वा तां दृष्ट्वा तां प्राप सङ्कुण्डले ॥ PS_2,4.61 ॥ साह पूर्वे तक्षकायेमादामाया च तेपि च । पतिव्रतानसंदृश्या(धृष्या)हन्तु(न्तुं)शक्रोहमादृ(गमद्रृ)तम् ॥ PS_2,4.62 ॥ यतो भवेति तं प्राहगुरुभक्तं न मा स्पृशेत् । इत्युक्तौ याचितः पौष्याद्भुञ्जन् श्राद्धान्नगं कचम् ॥ PS_2,4.63 ॥ दृष्ट्वा शत्भवान्ध(शपद्भान्ध)वस्त्वम् इति सोप्यशपन् मुनिम् । अपत्नी कोसीति राज्ये लोकस्यान्धोपि पश्यसि ॥ PS_2,4.64 ॥ इति दत्वा वरं विप्रो ययौ मार्गेथ तक्षकः । शिष्यो भूत्वा ग्रन्थिवाहः सोविशच्च रसातलम् ॥ PS_2,4.65 ॥ मुनिश्च योगसामर्थ्यात्तत्रागान्नागमायया । अधोस्तुवधि(वेश्चि)वन्तस्य गोमूत्रं नेत्रयोर्व्यधात् ॥ PS_2,4.66 ॥ ततो पश्यन्नागराजो भियादात् कुण्डलद्वयम् । तदादाय गुरोर्दत्वा क्रुद्धोगाज्जनमेजयम् ॥ PS_2,4.67 ॥ तं प्राहत्वं वृथाजातो पितृमृत्युं न चावधीः । अहं मन्त्रप्रवक्तास्मि सम्भारान् छटयाश्चलम् ॥ PS_2,4.68 ॥ विना शेषं सर्वलोकान् निर्भुजङ्गान् करोम्यहम् । इत्युक्त्वा सर्पयागेन भुजङ्गान् शतकोटिशः ॥ PS_2,4.69 ॥ व्यहनच्छक्रमगमंस्तक्षकाद्या नचापतन् । ततो ऋषिः सहेन्द्रोत्र तक्षकः पततामिति ॥ PS_2,4.70 ॥ तक्षकायसहेन्द्राय स्वाहेत्यजुहदाहुतिम् । तदाकम्पत्स्वराण्णागाः अस्मरन्नास्तिकं मुनिम् ॥ PS_2,4.71 ॥ सोभीत्या पूजितो राज्ञा ह्युदकेनापि चास्तिकः । स्वाभिप्रेतं तदोदकमाया च जनमेजयम् ॥ PS_2,4.72 ॥ दास्येर्थितमिति प्रोक्ते देहि मातुलजीवनम् । इति तक्षकपूर्वान् सः कालमृत्योर्व्यमूमुचत् ॥ PS_2,4.73 ॥ साचोदकं समाधा(ध्या)य तक्षकादीन् वधोर्व्यधात् । यज्ञप्राप्य फलं राज्ञे दत्वा सर्पान् अथाशपत् ॥ PS_2,4.74 ॥ अनागसं मादशध्वं नागसंस्मरणान् मम । अन्यथा वः शिरः शीर्णं भवेदिति ययौ मुनिः ॥ PS_2,4.75 ॥ विनता सेवयाखिन्ना गर्भं garbhiïyatìayat / उरुपृष्ठेपुराजातानूरुपादविवर्जितान् ॥ PS_2,4.76 ॥ स्वाशक्तिं कालतो दास्य प्राज्ञांरभगर्भविपम् । प्रोक्त्वा मातुर्ययौ यान्ता सूर्यस्यासरथस्थितः ॥ PS_2,4.77 ॥ सौदामिन्यां सुतौ तस्य द्वौ सम्पातिजटायुषौ । कालेन गरुडो जातो विष्णोर्वाहो बभूव ह ॥ PS_2,4.78 ॥ पितुर्वाक्याद्बलप्राप्त्यै बभक्ष गजकच्छपौ । गन्धमादनगो पूर्वं गन्धर्वौ शापसम्भवौ ॥ PS_2,4.79 ॥ कद्रूतमाहात्मसुतान् प्रति पीयूषदोसिचेत् । दास्यान्मोक्षे मातरं च इत्येपास्तु न चाधिकम् ॥ PS_2,4.80 ॥ इत्युक्तो ऽमृतमादाय प्रादात्तर्गाद्व्यमोचयत् । दास्यात् स्वमातरं स्वर्गगतवच्चं सुरेश्वराः ॥ PS_2,4.81 ॥ प्राक्षिपतृणवतं च विधूय च सुधां पुनः । शक्रोयदाप च स्वर्गं(शक्रायदादापसख्य) तस्य कर्द्रुमथावदत् ॥ PS_2,4.82 ॥ कुतोमृतं हृतमिति पृष्टे हि विनतासुतः । माता त्वया वञ्चिता मे मया त्वं तेन वञ्चितः ॥ PS_2,4.83 ॥ देहीत्युक्ता सुधां पाययेति नोक्तमतो(हृ)धृतम् । तदादि गरुडः सर्पान् वञ्चकान् हन्तुमारभत् ॥ PS_2,4.84 ॥ कर्दुर्हिस्वोत्तमाद्रोहात् पुत्रशोकातुराभवत् । वञ्चकास्ते पतन् यज्ञे तदन्ये गरुडाशिनः ॥ PS_2,4.85 ॥ तदुत्थितास्तस्य करं दत्वा जीवन्ति कृत्स्नशः । कोवा निरागसानुसर्धूगृध्यजीवितुमुत्सहे ॥ PS_2,4.86 ॥ इहामुत्रापि दुःखं ते योग्या अपि भवन्ति हि । किमयोग्या राक्षसास्तु विशन्ति तम ऊर्जितम् ॥ PS_2,4.87 ॥ एवं शेषस्य सामीप्यसेवायामृतपानतः । सख्यात् गरुत्मतः श्रीशभक्तितो गुरुभक्तितः ॥ PS_2,4.88 ॥ निष्कापट्यादास्तिकस्य वरतः शक्रदासतः । मातुः शापं तृणीकृत्य सुखमापुः स पन्नगाः ॥ PS_2,4.89 ॥ किमलभ्यं जगत्यस्ति विष्णुवैष्णवसेवया । महातले तु(कु) सर्पाणां स्थानं विपति बिभ्रतम् ॥ PS_2,4.90 ॥ शिवस्य वरतोन्येषु चरन्तो यान्ति दुर्(गर्)मतिः ॥ PS_2,4.91 ॥ इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे चतुर्थो ऽध्यायः _____________________________________________________________ श्रीभगवानुवाच रसातलेधस्थाद्दानवाः शतकोटिशः । दैत्याश्च यातुधानाश्च पौलोमाः कालकेयकाः ॥ PS_2,5.1 ॥ निवाताकवचाधीराः राक्षसाश्च सुराणकाः । पिशाचा अन्त्यजासृक्याः महाकुमति(मुदि)नो जराः ॥ PS_2,5.2 ॥ वसन्ति चक्रभयतो हरेः सर्वभयादपि । ये केचित्तात्विकास्तत्र संवसन्ति सुरर्षभाः ॥ PS_2,5.3 ॥ प्रतिमन्वन्तरेष्वेते वर्षेस्मिन् भारतेखिलाः । हरीरसुरसद्विप्रगोयोषिदपराश्रमान् ॥ PS_2,5.4 ॥ दूषयित्वा पातयित्वा केचित् पूर्णान्यथाधियः । नित्ये वसन्ति नरके हता हर्यादि दैःद्वग्द्ध ॥ PS_2,5.5 ॥ नित्यदुःसाधनाभूयो रसातलमुपाश्रिताः । भूमौ भूत्वा ब्रह्मरुद्रवरैर्लोको(का)पकारिणः ॥ PS_2,5.6 ॥ सर्वावतारै रामेण कृष्णेनापि हताः खिलाः । वसन्ति नित्यनरके कालाद्यास्यन्ति वै तमः ॥ PS_2,5.7 ॥ तस्मिन् हि सरमानाम्नी शुनी ब्रह्मवरोद्भवा । सदार्तान् भीषयन्ति दैत्यान् यमस्य वशवर्तिनी ॥ PS_2,5.8 ॥ क्षीणायुषस्तत्रदैत्याः स्वप्ने दृष्ट्वा सुदर्शनम् । मृतायास्यन्ति नरकं तद्वंश्या(स्या)नां स आश्रयः(मः) ॥ PS_2,5.9 ॥ तदधस्तात्तु पाताले उत्तरे दिशि भासुरे । सहस्रवदनः शेषः सर्वैस्तात्विकपन्नगैः ॥ PS_2,5.10 ॥ समस्त नागकन्याभिः पूजितो रत्नमण्डपे । ध्यायन्नारायणं देवं सदावसति सामरः ॥ PS_2,5.11 ॥ सहस्रभानुभादीप्यत्किरीटावलिमण्डितः । सम्पूर्णशारदशशिछविकोट्यधिकद्युतिः ॥ PS_2,5.12 ॥ नित्यामृतस्रवच्छुभ्रफणामण्डलमण्डितः । सदैककुण्डलो भास्वन् मुसलः सहलः प्रभुः ॥ PS_2,5.13 ॥ भानुप्रभामुण्मूर्धन्यमणिश्रीहृतसर्वरुक् । हारनूपुरवलयकङ्कणाङ्गुलिकादिभिः ॥ PS_2,5.14 ॥ अनेकमणिसद्भास्व(त्कटि)त्किरीटसूत्रादिकः प्रभुः । सुरासुरकिरीटस्थरत्नाछादितपादुकः ॥ PS_2,5.15 ॥ गन्धमाल्यादिसुरभिध्यायन्नास्ते विराट्स्वयम् । पातालदक्षिणे भागे संय(म्य)मिन्यां पुरः प्रभुः ॥ PS_2,5.16 ॥ श्यामलावल्लभो दण्डधरो महिषवाहनः । समवर्ती यमः प्रेतपतिः nÅläjanÃdriruk // PS_2,5.17 // सर्वाभरणसम्पन्नः धर्मरारामचिन्तकः । भानुपुत्रोश्चात्रचित्रचित्रगुप्तौ सुलेखकौ ॥ PS_2,5.18 ॥ यस्याज्ञाया भारतोत्थपुण्यपापचयस्य तु । तत्र धर्मः प्रवक्तारः तत्तन्मन्वन्तरस्थिताः ॥ PS_2,5.19 ॥ ऋषयः सर्वदेवोपदेवास्तत्परिचारकाः । ऊर्ध्वकेशा विरूपाक्षाः नीलवर्णभयङ्कराः ॥ PS_2,5.20 ॥ तदाज्ञाकारिणास्तस्य किङ्कराः पाशपाणयः । निष्ठुराः निर्घृणाः क्रूराः महापरिघपाणयः ॥ PS_2,5.21 ॥ भारतात् पापिनो बध्वाह्यानीयन्ते यमान्तिकम् । दशलक्षमतास्ते तु ghorÃstìanabharjanai÷ // PS_2,5.22 // घोराध्वाने कृषन्त्येते नितरां कृतपापिनः । स तानभ्यगतान् दृष्ट्वा यमदण्डं परेतरा॥ PS_2,5.23 ॥ तेषां मूर्ध्नि स्थापयति यातना देहिनां तदा । पुण्यपापानि ते सर्वे कीर्तयन्ति कृतानि च ॥ PS_2,5.24 ॥ तत्र तत्वात्मिकाःसर्वे सत्यमित्यवदन् स्थिताः । पत्रेषु तानि(Êþi) लिखितान्यपि ते प्रपठन्ति च ॥ PS_2,5.25 ॥ सुखदुःखात्मकफलं वदन्ति ऋषिसत्तमाः । दशलक्षमितास्तेषां यमदूतास्तु नारके ॥ PS_2,5.26 ॥ पातयित्वा tìayanti यथा पापानुसारतः । विंशल्लक्षमितास्तत्र(स्य) सदा रोगाभिमानिनः ॥ PS_2,5.27 ॥ ते वातपित्तश्लेष्माद्याः सन्निपातज्वरादयः । भगन्दरातिसाराश्च वमनारुचिदुर्व्रणाः ॥ PS_2,5.28 ॥ हेमपीनसबाधर्यद्धृ(हृ)द्रोगाद्यास्तदन्तिके । वसन्ति पापफलदाः क्वचिद्देहक्षयङ्कराः ॥ PS_2,5.29 ॥ श्वाहिवृश्चिकदंशांशी विषदुर्वृकरूपकाः । विंशल्लक्षास्तु नरके पतितानां प्रबाधकाः ॥ PS_2,5.30 ॥ पाताले संवसन्त्येते नरका बहुरूपकाः । दुर्गतिर्निरयश्चैव महारौरवरौरवौ ॥ PS_2,5.31 ॥ संघातकालसूत्राख्योवर्चाख्यामनिरोधनम् । तैलयन्त्रस्तप्ततैलो गिरिपातायसालयौ ॥ PS_2,5.32 ॥ सूच्यग्निभूरिनिर्घातौ वक्रकण्टकदानवौ । श्वभोजनव्रतपनौ कर्कशालिमुखोल्बणौ ॥ PS_2,5.33 ॥ pÆyÃs­ÇmÆtravi«ÂÃÓÃ÷ तप्तास्त्रोपरिरम्भणाः । कालकूटाग्निशकलौ सर्वशस्त्रास्त्रपातनौ ॥ PS_2,5.34 ॥ प्राणरोधमहाभारौ क्रूराशीविषवृश्चिकौ । सर्वाङ्गछेदात्ममांसौ तप्तवृक्षाभिपातनौ ॥ PS_2,5.35 ॥ शूलारोहापकर्षा द्वौ दुर्गन्धा राक्षसादनः । बाणाघातो वैतरणी शङ्कमूलकरालकौ ॥ PS_2,5.36 ॥ पिपीलिका जलूकादौ गृध्रकङ्कादि भोजने । आवर्तनास्फालनौ द्वौ शिलायन्त्रशिलादनौ ॥ PS_2,5.37 ॥ कर्णवस्तु पुपूर्णार्(णो) च द्वार(प्रक्षे)क्षेपणबन्धनौ । शृङ्कला तप्तसिकता स्फुलिङ्गाश्चावधूलयः ॥ PS_2,5.38 ॥ शिरमर्मग्रन्थिकूटजलनीरोधनादयः । santyevëÂottaraÓatanarakÃ÷ पातकालयाः ॥ PS_2,5.39 ॥ अनित्यनरका एते तामिश्रन्धतामिश्रकौ । नित्यौ द्वौ नरकौ तत्र गतायान्ति तमः क्रमात् ॥ PS_2,5.40 ॥ अधो लोकेषु ये देवाः सर्वमन्वन्तरेष्वपि । प्रोक्तव्यापारनिरताः नामान्तरविवर्जिताः ॥ PS_2,5.41 ॥ अयोग्यानामिहप्रोक्तनामरूपाणि सर्वशः । इहैव पूर्वमनुषु(ष्टु) दत एवाज्ञ(म्य)नामकाः ॥ PS_2,5.42 ॥ एते मनुलये सर्वेत्यक्त्वा स्थूलानि सूक्ष्मतः । स्वप्राज्ञवशगा यान्ति महर्लोकं तदत्यये ॥ PS_2,5.43 ॥ प्राप्यस्थूलानि ऋषिभिः स्वपूर्वं पातिके(प्रान्तिके) क्रमात् ॥ PS_2,5.44 ॥ इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे पञ्चमो ऽध्यायः _____________________________________________________________ श्रीभगवानुवाच अतलाद्या सप्तलोकाः बिले स्वर्गाः प्रकीर्तिताः । मेरोरधस्तात्ते सर्वे प्रायशो ज्ञानि सङ्कुलाः ॥ PS_2,6.1 ॥ एषामुपरि भूलोकः सर्वलोकतमो मतः । तस्मिन् हि भारते वर्षे बर्हिष्मत्ताख्यपत्तने ॥ PS_2,6.2 ॥ शतरूपापतिः पूर्वं मनुः स्वायंभुवो ऽभवत् । देवदासानेककोटिसेविताङ्घ्रिसरोरुहः ॥ PS_2,6.3 ॥ शशास मेदिनीम् एतां prajìyorasavatsadà / देवहूतिस्तु तत्पुत्री क्वचिद्धर्म्यगता भवत् ॥ PS_2,6.4 ॥ तां दृष्ट्वा संगनोभूमौ गन्धर्वाधीश्वरो ऽपतत्(भवत्) / रूपयौवनसम्पन्नां तामारोप्य रथे स्वयम् ॥ PS_2,6.5 ॥ भार्यया सह तत्रागात् सरस्वत्यां तटं प्रति । तत्र बिन्दुसरस्तीरे तपतः कर्दमस्यताम् ॥ PS_2,6.6 ॥ पुण्याश्रमं प्रदत्वात्तु मनुः कृछ्रात् स्वकं पुरम् । गते राजनि सा देवी वस्त्राभरणसञ्चयम् ॥ PS_2,6.7 ॥ नद्यां प्रास्य विरक्तस्य चीर्णवेणाजिनाम्बरा । व्रतक्षामापर्यचरत्पतिं भक्त्या जटाधरा ॥ PS_2,6.8 ॥ इत्थं तया सेविताङ्घ्री rÃjaputrÅmabhëata / हितं वदेति सा देवी(वव्रे) तं तु योगप्रभावतः ॥ PS_2,6.9 ॥ संयोजनायामुमुद्यद्रविरक्त(त्न)प्रभान्वितम् । सर्वोपस्करणोपेतं पक्षिवृक्षजला(समा)कुलम् ॥ PS_2,6.10 ॥ सौवर्णं कालगमतं सुगन्धि सुमनोहरम् । स्वयं तदाहृदे स्नात्वा बभौ सर्वमनोहरः ॥ PS_2,6.11 ॥ सापि श्रीरिव सौन्दर्यवस्त्राभरणभूषणैः । तुष्ट्वा स सतया सार्धं रेमेब्दशतकं ऋषिः ॥ PS_2,6.12 ॥ मेर्वादिषु चरन् दिव्यविमानस्थः समुक्तवत् । सुशब्दस्पर्शसुरसरूपगन्धमनोहरः ॥ PS_2,6.13 ॥ निन्ये कालं क्षणमिव कुसुमाकरवायुभिः । इत्येनं(रत्येत)बिन्दुसरसस्तीर आसन्नवाङ्गनाः ॥ PS_2,6.14 ॥ तत्पुत्रिकानां नामानि श्रुणु मे वदतः सदा । कलानसूया श्रद्धा च हविर्भूश्च गतिः क्रिया ॥ PS_2,6.15 ॥ अरुन्धती च चित्तिश्च ख्यातिः कर्दमपुत्रिकाः । कलां मरीचये प्रादादनुसूयामथा त्रयी ॥ PS_2,6.16 ॥ श्रद्धामङ्गिरसे प्रादात् पुलस्त्याय हविर्भुवम्(भुवि) / पुलहाय गतिं प्रादात् क्रतवे सक्रियां सुताम् ॥ PS_2,6.17 ॥ अरुन्धतीं वसिष्ठाय चित्तिं च भृगवेर्पयत् । अथर्वणाय च ख्यातिं दत्वा हृष्टो बभूव ह ॥ PS_2,6.18 ॥ ततः शताब्दं cikrŬya ततोस्यां कपिलं व्यधात् । स कर्दम तपोयोगात् साक्षान्नारायणो भवत् ॥ PS_2,6.19 ॥ त्यक्त्वा विमानं भार्यां च कर्दमस्तपसे ययौ । औत्पत्तिब्रह्मचारी तु तस्मिन् बिन्दुसरस्तटे ॥ PS_2,6.20 ॥ स्वमात्रे कपिलस्तत्वमुक्त्वामुक्तिं ददौ मुनिः । तत्तत्वं कपिलोपाख्यं कर्मग्रन्थिनिकृन्तनम् ॥ PS_2,6.21 ॥ मरीचेः कश्यपो जज्ञे इह वैवस्वतान्तरे । पुनर्जातस्य दक्षस्य त्रयोदशसुतासु सः ॥ PS_2,6.22 ॥ कश्यपाय प्रदत्तासु दित्यादित्यादिकासु च । पूर्वोक्तास्तनया आसन् पूर्वमन्वन्तरेषु सः ॥ PS_2,6.23 ॥ कश्यपो नाम भेदेषु मरीचेस्तनयो भवत् । अन्यस्यामपि भार्यायां दक्षजाः षष्ठिकन्यकाः ॥ PS_2,6.24 ॥ प्रतिमन्वन्तेरेष्वासुः कश्यपाय त्रयोदश । दत्तास्यासुर्नामभेदेन ता जाताः सुरासुराः ॥ PS_2,6.25 ॥ पूर्वोक्ता नामभेदेन स्वस्वव्यापारसाधकाः । अस्मिन् कश्यपनामासीद्भार्यापुत्रादयोधुना ॥ PS_2,6.26 ॥ प्रोक्तव्यापारनामानः पूर्ववद्भावि कालके । स तात्विक ऋषिप्रोक्तपुष्कराच्च शतावराः ॥ PS_2,6.27 ॥ अजास्य दक्षतनयाः पूर्वमन्वन्तरेषु च । सप्तविंशति संख्याकाः इन्दोर्भार्या बभूविरे ॥ PS_2,6.28 ॥ अश्विन्याद्यास्तारकास्ते कालचक्रप्रवर्तकाः । सरोहिण्यां पक्षपातादन्यासु विपरीतदृक् ॥ PS_2,6.29 ॥ दक्षशापादसन्तानाः सर्वमन्वन्तरेष्वपि । भूताङ्गिरकृशाश्वेभ्यो द्वे द्वे दत्ते च भानुजाः ॥ PS_2,6.30 ॥ भानुनां नक्षत्राणां मनुजः--------- / दत्ताश्चतश्रो दक्षाय दशधर्माय तासु वै ॥ PS_2,6.31 ॥ बभूवुस्तनयाः प्रायो ज्ञानभक्त्यादिमानिनः । अत्रिनेत्रोद्भवश्चन्द्रः सर्वमन्वन्तरेष्वपि ॥ PS_2,6.32 ॥ वृक्षाणामौषधीनां च नक्षत्राणां च वल्लभः । निशाकरो हिमकरस्तपहृत् सुखदःसदा(कृत्सदा) ॥ PS_2,6.33 ॥ (निराशकरो ?) अमृतांशोसदन्नेशो ह्यब्दिजः श्रीसहोदरः । एधमान कलानाथः शशाङ्को लोकबान्धवः ॥ PS_2,6.34 ॥ अनसूयासुतावत्रे दत्तदूर्वाससावुभौ । योगप्रवर्तको योगाद्ब्रह्मण्यौ ब्रह्मचारिणौ ॥ PS_2,6.35 ॥ दत्तो नारायणःसाक्षात् दूर्वासाः शङ्करांशकः । संचण्डकोपः पृथया पूजितो मनुमादिशत् ॥ PS_2,6.36 ॥ तेनैव कर्णधर्मादीन् त्रीनसूत सुपूजिता । सोम्बरीषादल्पशिष्टद्वादश्यां भोजनेर्थितः ॥ PS_2,6.37 ॥ ओमित्युक्त्वा तु कालिन्द्यां मग्नो नागाच्चिरं नृपः । विप्राज्ञयाम्भसा चक्रे पारणं साधनेच्छया ॥ PS_2,6.38 ॥ तज्ञात्वाथादिशत्कृत्यं राज्ञे सोप्यस्मरधरिम् । पूर्वमाप्तं हरेश्चक्रं कृत्यां हत्वा विभीषयत् ॥ PS_2,6.39 ॥ स ऋषिः सर्वलोकेशैः विष्णुना च निराकृतः । अम्बरीशं प्राप्य तेन मोचितो भोजितोभ्यगात् ॥ PS_2,6.40 ॥ स दूर्वासाः रामकृष्णौ प्राप्य कृष्णामयाचत । सद्योन्नं दीयतामह्यम् इति तैस्तुष्ट आव्रजत् ॥ PS_2,6.41 ॥ श्रद्धयामङ्गिराः प्राप गुरुमग्निमुचथ्यकम् । संवर्तकाग्नितनयाः प्रागुक्ताश्च गुरोरभूत् ॥ PS_2,6.42 ॥ भूमावुचथ्यभार्यायाम् अन्तर्वर्तिरिरंसतः । गर्भस्थदीर्घतपसः पादाच्छन्नेभगे भुवि ॥ PS_2,6.43 ॥ पतिताद्रेतसो जातो मुनिः परमधार्मिकः । भरद्वाजो मरुद्भिः स पालितोभूत् पुरा किल ॥ PS_2,6.44 ॥ वैवस्वतेन्तरे चन्द्रवंशे भरतनामके । निःसन्ताने सति तदा मरुतस्तस्य तं ददुः ॥ PS_2,6.45 ॥ स उदूसत्प्रचुतुत्वन्तुमुत्थाप्य च विसृज्यतान् । पुनस्तपोचरद्धीर्घकालं भरतवंशजे ॥ PS_2,6.46 ॥ शन्तनौ श्याशितजगद्गङ्गायां चरतस्तपः । भरद्वाजस्कन्नमूर्वशी दर्शनादनु ॥ PS_2,6.47 ॥ रेतो दधार द्रोणी(णे) सः तस्माद्रोणो भवद्गुरुः । तस्मात् कृपी शङ्करांशमश्वत्थामा समाप हि ॥ PS_2,6.48 ॥ बृहस्पतेस्तु ताराभ्यां कच आसीत् सुतः पुरा । वैवस्वतेन्तरे सोभूच्छुक्रशिष्यः तपोनिधिः ॥ PS_2,6.49 ॥ निषिद्धा तेन सा विद्या नस्यात्त इति शासयत् । कामातुरापतिर्मास्तु तानि वेत्य(त्थ ?) शपन्मुनिः ॥ PS_2,6.50 ॥ मृतसञ्जीविनीमाप तेनयातास्ततः क्वचित् । देवयानीं गुरुसुतां वने तद्योगमैच्छत ॥ PS_2,6.51 ॥ सह विध्य(द्य ?)स्तु शिष्येतो भर्तातेस्तु द्विजेतरः । इत्याहातो कविप्रोक्तशिष्येष्वप्यधिकं भवेत् ॥ PS_2,6.52 ॥ देवया(धा)नी हृदे पुत्र्याराज्ञावेदषयघर्षणः । / निक्षिप्ता शुक्रशिष्यस्य tayÃmbukrŬanetarà // PS_2,6.53 // स्ववस्त्रधारणादात्मक्षिप्तया दुःखिताभवत् । ह्रदे ऽव सद्देवयानी राजकन्याहृताम्बरा ॥ PS_2,6.54 ॥ गतायां राजनन्दिन्यां पुरतः समुपागतः । ययातिश्चन्द्रवंशोत्थो मृगयार्थं तदाचरत् ॥ PS_2,6.55 ॥ तां विवस्त्रां समुधृत्य स्वोत्तरीयं ददौ नृपः । तं धृत्वा सा गृहं प्रापराजागात् स्वपुरं तदा ॥ PS_2,6.56 ॥ तदर्थं कुपितं शुक्रं राजानत्वा प्रसाद्य च । गुरोः सुतायै स्वसुतां दासीत्वे ऽकल्पयन्नृपः ॥ PS_2,6.57 ॥ शुक्रो ययाति नृपतेः कन्यां स्वां प्रददौ मुदा । दास्या शर्मिष्टया युक्तां दासी राज्ञे भवेत् सती ॥ PS_2,6.58 ॥ यदुःसुतो देवयान्यां तद्वंशः कृतवीर्यजः । अर्जुनो यो दशग्रीवं निगृह्य पुनराप तत् ॥ PS_2,6.59 ॥ हृतो दत्तावितोबाहुसहस्रयुगपि स्फुटम् । तद्वंशजाप्सरसुताद्वसुदेवादभूधरिः ॥ PS_2,6.60 ॥ इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे षष्ठो ऽध्यायः