रघुनथदस गोस्वमि: मुक्तचरित ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ मुक्ता-चरित्रम् नमः श्री-गान्धर्विका-गिरिधराभ्याम् कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे । जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥ क्रय-विक्रय-खेलाब्दौ मुक्तानां मज्जितात्मनोः । मिथो जयार्थिनोर् वन्दे राधा-माधवयोर् युगम् ॥ निजाम् उज्ज्वलितां भक्ति-सुधाम् अर्पयितुं क्षितौ । उदितं तं शची-गर्भ-व्योम्नि पूर्णं विधुं भजे ॥ नाम-श्रेष्ठं मनुम् अपि शचीपुत्रम् अत्र स्वरूपं श्री-रूपं तस्याग्रजम् उरु-पुरीं माथुरीं गोष्ठवाटीम् । राधा-कुण्डं गिरिवरम् अहो राधिका-माधवाशां प्राप्तो यस्य प्रथित-कृपया श्री-गुरुं तं नतोऽस्मि ॥ हरि-चरितामृत-लहरीं वृन्दा-विपिनाम्बु-राशिम्भूताम् । रसवद् वृन्दारक-गण-परमानन्दाय सन्तनुमः ॥ एकदा किञ्चिन्-मात्र-श्रुत-पूर्व-वृत्तान्तया सत्यभामया कृष्णः साकूतं पृष्टः । लतास् ता मधुराः कस्मिन् जायन्ते धन्यनिवृति । नाथ मत्-कङ्कण-न्यस्तं यासां मुक्ताफलं phalam ॥ [* This verse is quoted in UN 11.66 as an example of maugdhya. There the first line reads: कास् ता लताः क्व वा सन्ति केन वा किल रोपिताः] ततस् तद्-वृत्तान्त-स्मरणात् कृष्णः स्वान्तर्-ग्लानिर् बहिर् विहस्याह । गतः स कालो यत्रासीत् मुक्तानां जन्म वल्लिषु । वर्तन्ते साम्प्रतं तासां हेतवः शुक्ति-सम्पुटाः ॥ ततस् तद् अपूर्वं श्रुत्वा स-विशेष-श्रवणोत्कण्ठितया तया बाढम् आम्रेडितः कृष्णः पुनर् आह । एकदा कार्त्तिके मासि गोकुले गोवर्धन-गिरौ दीप-मालिका-महोत्सव आसीत् । तत्र सर्वो जनो विचित्र-नेपथ्य-सामग्रीणां संस्काराय साधनाय च परमाशक्तो बभूव । गोपास् तु स्वं स्वं भूषयन्तोऽपि विशेषतः गवादि-पशूनां प्रसाधनार्थम् उद्युक्ता आसन् । गोप्यः किल प्रसाधित-सदना आत्मनां भूषणार्थं नानालङ्कार-संस्कार-साधन-परा बभूवुः । राधा तु माल्य-हरणाख्य-सरस्-तीरोपान्त-माधवी-चतुः-शालिकायां स्व-सखी-समुदयेन परमोत्तम-मुक्ताभिर् विविध-भूषणानि रचयितुम् आरेभे । मया च विचक्षण इति यथार्थ-नाम-कीर-कुमार-मुखतस् तन् निशम्य स-कौतुकं तत्र गत्वातिप्रेमास्पदस्य हंसी-हरिणीति नाम्नो धेनु-युगलस्य भूषणौत्सुक्येन तासां सकाशे मौक्तिकानि प्रार्थितानि ॥ ततः सुविविध-वैदग्ध्य-परिमल-परिलसित-सामि-निमिलित-वाम-नयन-नीलोत्पल-दल् आञ्चलेन सावहेलनम् इव मनाग् एव माम् अवलोक्य मुनि-व्रत-जतु-मुद्रित-हसित-हीरकानर्घ्य-महा-रत्न-बहिः-प्रकाशं निर्भरावेश-विशेषेण हारादि-गुम्फन-विलासम् एव वितन्वतीस् ताः प्रति सस्मितम् इदम् अहम् आभाषितवान् । अभिनव-यौवना-मूल्य-चिन्तामणि-लब्धि-विवर्धितोत्तुङ्ग-गर्व-महा-पर्वता वगुण्ठित-कर्ण्यः! प्रिय-वयस्यस्य मम प्रार्थिते क्षणम् अपि कर्णान् उद्घाटयन्तु भवत्यः । ततस् तासाम् ईषत् स्मित्वान्योन्यम् आलोकयन्तीनां मध्ये प्रगल्भा ललिता विहस्य सरोषम् इव व्याजहार । अये नागर! एतानि बहु-मूल्यानि मौक्तिकानि राज-महिषी-योग्यानि । तव महिषीनाम् एवालङ्क्रियायै सत्यम् अभिरूपाणि कथं न दास्यामः ? ततस् तद्-वचः श्रुत्वा मया कौतुकेनाविष्टेन साम्ना पुनः पुनर् इदम् एवोक्तम् । भोः प्रिय-भूषणाः! सर्वाणि यदि न देयानि तदा मद्-अत्यन्त-प्रिय-धेनु-युगल-शृङ्ग-पर्याप्तान्य् एवावश्यं दीयन्ताम् । ततो ललिता सर्वासां मौक्तिकानि पुनः पुनश् चालयन्ती भूयः प्राह । हे कृष्ण! किं कर्तव्यम् ? तव धेनु-योग्यम् एकम् अपि नास्ति । तदाहम् उक्तवान् । अयि परम-चतुरे ललिते! तिष्ठ तिष्ठ । अहं कार्पण्य-भाक् पश्चात् त्वया वक्तुं न शक्य इत्य् उपालभ्य सत्वरम् अम्बां व्रजेश्वरीम् आगत्य मातर् देहि मे मौक्तिकानि । अहं तु तानि कृष्ट-केदारिकायाम् एव वप्स्यामीति पुनः पुनर् अवोचम् । ततो मात्रा विहस्योक्तं । वत्स न मौक्तिकान्य् उप्तानि प्ररोहन्ति । तदा मयोक्तं । मातर् अवश्यम् एव दीयन्तां दिन-त्रयाभ्यन्तरे प्ररूढानि भवत्य् एव साक्षात् कर्तव्यानीत्य् अस्मन्-निर्बन्ध-परिहारासमर्थया तया दत्तानि बहूनि मौक्तिकानि । मया गोकुल-जलाहरण-घट्ट-समीप-वर्तिनि यमुनोपकण्ठे पौरुष-त्रयम् अवगाढां केदरिकां निष्पाद्य सहासं पश्यन्तीषु कासुचिद् गोपिकासु तन्य् उप्त्वा सा पुनर् अपूरि । परितो वृतिश् च काष्ठैर् निविडा कृता । ततस् तासां मौक्तिकप्रार्थन्वचनास्वरनिरासार्थं केदारिकासेकाय वयसद्वारा गव्येषु प्रार्थ्यमानेषु सोल्लुण्ठं विहस्य ताः प्रोचुः । तन्मौक्तिककेदारिकासेकोऽस्माकं गव्येन कथमुचितः । यत्प्रियगोभूषणार्थं कृतमौक्तिककेदारिकासेकस्तासां गवां दुग्धेनैव क्रियताम् । तत्केदारिकोत्पद्यमाने फले नास्माभिरभिलाषः कर्तव्यः । इति श्रुत्वा मया स्वगृहाणां गवां बहुभिः पयोभिरेव ता दर्शयता प्रत्यहं सेकः क्रियते स्म । ततश्चतुर्थदिवस एव मौक्तिकानि प्रऊढानि । तद्दर्शनेनोल्लसितेन मया मातुरञ्चलं गृहीत्वानीय तदङ्कुरा दर्शिताः । तान् दृष्ट्वा तु माता किमेतदिति मनसि विचारयन्ती सन्दिग्धा सती व्रजं जगाम । गोप्यस् तु तच्छ्रुत्वा हिंस्रा लताः प्ररूढा इति परस्परं सहासमूचिरे । ततो नातिविलम्बेन मूर्वाकारिण्यस्ता मौक्तिकलता विस्तारिण्यः समालोच्य समीपवर्तिनां कदम्बानामुपरिष्ठात् क्रमेणावरोहिताः । ततः कतिपयैर्दिवसैस्ताः सौरभोन्मादितमधुव्रतैः कुसुमनिचयैर्गोपीनां चमत्कारमातन्वानाः सकलं गोकुलमेवाध्यवसायन् । ततोऽष्ट-विध-योनिज-मौक्तिकेभ्यो विलक्षणां श्रियं दधति मुक्ताफलानि तासु जातानि तानि दृष्ट्वा व्रज-वासिनां विस्मयोऽत्यर्थं जातः । विशेषतश् च गोपीनाम् । ततः प्रत्य् अहम् एव तद्-दर्शनेन जात-लोभास् ताः मन्त्रयाञ्चक्रिरे । भोः सख्यः भद्रेन ज्ञातम् अस्मभ्यः कृष्णो मौक्तिकानि सर्वथैव न दास्यत्येव । भवतु । तत्-कृत-मौक्तिक-कृषि-प्रक्रियास्माभिर् न दृष्टास्तीति न स्यात् । तत्रानध्यवसायं त्यक्त्वा तद्-द्विगुणिकायाः केदारिकायया आरम्भः कथं न क्रियते ? इति श्रुत्वातिचतुरा ललिता प्राह -- भोः पवन-व्याधि-व्यापृता गोप्यः! गोवर्धनोद्धरणादि-भूमि-मौक्तिकोत्पादनादिकं लोकोत्तरणाम् अपि दुष्करं कर्म । तेन यद् अञ्जसा क्रियते तत् किल महा-सिद्धतो लब्ध-सिद्धौषधि-मन्त्रादि-प्रभावाद् एवेति समस्त-व्रज-जनैर् निश्चितम् एव । अन्यथास्मद्-व्रजेन्द्र-गृहिणी गर्भ-सरोवरोत्पन्न-सुकोमल-नीलोत्पलस्य ज्ञात-स्व-गोप-जाति-क्रिया-कलाप-मात्रस्य गोपालकस्य तस्य तत्-तत्-करणे कथम् एतावती शक्तिः स्वतः सम्भवेद् इति जानन्त्योऽपि भवत्यः सिद्धौषधि-मन्त्राद्य्-अन्तरेण यत्-तत्-कर्मणि प्रवर्तितुम् अभिलषन्ति । तत् खलु परिणतावगाध-लज्जा-परिहास-सागरान्तः-स्वपतनायैवेति सत्यम् अवधार्यताम् । ततस् तुङ्गविद्या प्राह -- अस्माभिर् अपि श्री-भगवती-पाद-पद्म-सिद्ध-मन्त्र-शिष्या-नान्दीमुखी-सकाशात् सिद्ध-मन्त्रम् एकम् आदाय कथं न तथोद्यमः क्रियते ? सर्वाः -- भद्रं वदति तुङ्गविद्येति निर्णीय तत्-पार्श्वम् उपेत्य स-विनयम् आत्माभिलाषं निवेदयामासुः । ततो नान्दीमुखी स्वगतमाह -- अये निज-नयन-युग्म-दृष्टि-साफल्याय चिर-दिनम् अस्मद्-विधाभिलष्यमाण-क्रय-विक्रय-क्रीडा-कुतूहल-कल्पतरोर् बाढम् अकस्माद् अस्माद् दृशां भाग्यातिशय-वशात् साक्षाद् बीज-रूपोऽयम् अवसरः प्रत्यासन्नो बभूव । तद्-विदग्धानां शिरोमणीर् अप्य् एतास् तथा युक्ति-सौष्ठवातिशयेन कृत्येऽत्र प्रवर्तयामि । यथा स तरुस् त्वरितम् एव प्रऊढः फलवान् भवेद् इति मनसि विचिन्त्य सान्तरानन्दं नान्दी प्राह -- भोः सख्यः । सत्यं मुकुन्दस्य न मन्त्र-कृतेयं मृदि मौक्तिका सृष्टिः । सर्वाः - तन् निज-जनेन कारण-शुक्त्यादि-मात्रम् अन्तरेण कथं मृत्तिकायाम् असम्भवेयं तद्-उत्पत्तिः प्रतीयते । नान्दी -- अस्या भुवः स्वाभाविकेदृक्-प्रभावाद् एव । यद् विविध-रत्न-जननीयं व्रज-वन-भूर् इति श्री-भगवती-पाद-पद्मैः पुनः पुनर् निवर्ण्यते । ऋतम् अप्य् अनुभूयन्ते तथा । यतः प्रवाल-नव-पल्लव-मरकत-छद-वज्र-मौक्तिक-प्रकर-कोरक-कमल-राग -नाना-फलादिमन्तो हिरण्मय-महीरुहाः स्फुटम् अत्र जाता जायमानाश् च दृश्यन्ते । अतोऽस्याम् उप्त-मुक्ताफलानि जनिष्यन्ते फलिष्यन्ति चेति किं चित्रम् ? तद् भवतीभिर् अपि सुरभितर-नवनीतादि-सेक-पूर्वकम् अतिप्रयत्नेन तथा तत्-कृषिः क्रियतां यथा ततोऽप्य् अधिकतमानि परमोत्तम-फलानि लभ्यन्ते । इति तद्-वचन-माधुरीम् आपीय स-सन्तोषं स-श्लाघं प्रत्ययन्त्यः सर्वास् ताम् आलिङ्ग्य निजां स्थलीम् आगत्य स्पर्धया मज्-जयाय समुचित-वेतनतो द्विगुण-त्रिगुण-गोरस-प्रदानेन कर्म-कारानानाय्य स्थाने स्थाने केदारिकाः कृत्वा पेटिकायाम् अग्रथितानि ग्रथितान्य् अङ्ग-भूषण-रूपाणि च यावन्ति स्थितानि तावन्ति यथा-युक्तम् अल्पान्य् एव संरक्ष्याङ्गतः समुत्तारितानि च मौक्तिकानि निरवशेषम् उप्त्वा प्रत्यहम् एव त्रि-सन्ध्यं गो-दुग्ध-नवनीत-सुवासित-घृतैर् एव सेकं कर्तुम् आरब्धवत्यः । ततस्तासां मुक्ताकृषिकरणश्रवणान्मात्सर्यतो लोभतश्च चन्द्रावलीप्रभृतयोऽपि सर्वा वल्लब्यस्ततोऽप्यधिककेदारिकाः स्थाने स्थाने कृत्वा देहगेहयोरेकमप्यसंरक्ष्य समस्तमौक्तिकान्युप्तवत्यः । ततः कतिपयदिनान्तरे स्वस्वकेदारिकासु जातान् हिंस्रलताङ्कुरान् दृष्ट्वा अन्तर्गर्भितगर्वाभिर्वल्लभीभिस्ताभिः सर्वाभिश्छलतो मत्प्रियवयस्याः परिहस्यन्ते स्म । एकस्मिन् दिने गोरसानामतीवव्ययं स्वस्वगृहस्य च निमौक्तिकतां वीक्ष्य गोपाः ससंरम्भं कारणं पप्रच्छुः । तच्छ्रुत्वा वृद्धा ऊचुः । भो आयुष्मन्तः । नानुयोगविषयोऽयमाभिर्बालाभिः कृतो मौक्तिककेदारिकानां निमित्तं बहुलो व्ययोऽचिरादेव बहुतरलाभो भविष्यति । यत्कृष्णकेदारिकायां राजदाराणामपि दुर्लभानि मुक्ताफलानि किल दृष्टानि सन्तीति । अथैकदा विशाखया स्वदेकारिकासु तानङ्कुरान्निरीक्ष्य कासाञ्चित् कर्णे निभृतमिदमुक्तम् । भोः सख्यः । कृष्णकेदारिकामध्ये मया यादृशा अङ्कुरा दृष्टा एते तु तादृशा न दृश्यन्ते । न जाने पश्चात् किं भवेत् । कृष्णवयस्यदृष्टिनिवारणार्थं छलतः सुष्ठु वेष्ट्यन्ताम् । अथ कतिपयदिवसैस्तासां राधादीनामन्यासां च केदारिकासु कण्टकादिचिह्नेन लताभिर्निजरूपे प्रकाश्यमाने गोपीकेदारिकासु हिंस्रा लता जाता इति सकलगोकुल एव ख्यातम् । एतद् आकर्ण्य वयस्य-द्वारा गान्धर्वा-गोष्ठ्यां मयेदं सोत्प्रासं विज्ञापितं श्रुतं भवतीनां केदारिकासु बहूनि मुक्ता-फलानि जातानि सन्ति । अहं तावत् स्निग्धस् तत् स-वयस्याय मह्यं प्रथम-फलानि दीयन्ताम् । ततस् ताभिर् उक्तं । यदि वयं कृषिम् अकरिष्यामस् तदा सकल-गोष्ठं मौक्तिकमयम् अभविष्यत् । पशुपाल्य-स्वधर्मम् अपहाय स इव कः कीलास-वृत्तिम् [*NOTE: कर्षक-वृत्तिः पक्षे कार्पण्यम्] आश्रयेत् ॥ तद् आकर्ण्य मया निखिल-वयस्याः सवत्सा गावः शकट-वहा महिष्यः, सवर्करा अजा, वृन्दावन-वर्तिन्यश् च मौक्तिक-मयैर् मालाद्य्-अलङ्कारैर् मण्डिताः । ततश् च गोप्यो लज्जया स्व-भूषण-व्यतिरेकेण बहु-धन-विनाशेन गोप-भिया च किम् अत्र युक्तम् इति मन्त्रयितुम् आरेभिरे । अये गृहीत-कृष्ण-पक्षया धूर्त-नान्दीमुख्याऽभद्रेण प्रतारिताः स्म इत्य् आभाष्य सर्प्स्.अं तन्-निकटम् आगत्य तत्-कथन-पूर्वकं बहुशस् ताभिर् भर्त्सिता नान्दीमुखी प्राह । भोः तपोभ्यः शपे न मया सर्वथैव प्रतारिताः स्थ, किन्तु युष्माभिर् एव तत् सर्वं विनाशितम् । सर्वाः । कपटिनि कथं कारम् । नान्दी । यतो गर्विताभिर् युष्माभिर् ढक्का-वाद्यवत् कोलाहल-प्रपञ्चेन सवयस्य-गणस्य तस्य श्रवण-कुहरे सुष्ठु-गोचरीकृत्य केदारिकासु मुक्ताः स्फुटम् उप्ताः तथा कोऽप्य् एकः प्रहरिकोऽपि तत्र न रक्षितः । सर्वाः -- एतावता किं न जातम् ? नान्दी सरोषम् । यज् जातं तच् चतुरंमन्याभिः श्रूयताम् । युष्मान् विजेतुम् अभीष्टम् इष्टान्न-प्रदानेन सुष्ठु प्रलोभ्य धूर्त-गुरुणा युष्मन्-नागरेण तेन प्रेरित-लोलुप-भण्ड-मधुमङ्गलेनाति-निर्बद्धतो विचित्य किञ्चिज् जाताङ्कुराः सर्वा मुक्ता निरवशेषं समादाय तत्र तत्र हिंस्रावल्ली-कदम्बान् समारोप्य कयत्यः पृथक् स्वकृत एकस्मिन् केदारे प्रत्नतः संरोपिताः । तथान्यासां तु तथैवानीय कालिन्दी-गभीर-नीरान्तः प्रक्षिप्ताः । इति मया सुदृढं ज्ञातम् अस्ति । इति निशम्य सर्वा आहुः । अयि कूटत्व-नाटक-नटन-प्रकटनैक-कार्यानिन्द्य-महानन्दि । अयि भण्ड-मधुमङ्गल-गुरुप्राय-महा-सतीर्थे । अयि व्रजप्रथित-शठ-नट-सहित-नाट्य-योग्ये । तत्-प्रियतमे नटि । अयि कलियुग-तपस्विनि । तिष्ठ तिष्ठेति सभ्रूभङ्गं ताम् आक्षिप्य स्व-गेहम् आगत्य पुनः पुनस् तद् एव विचारयन्ती तासु राधा भोः सख्यः नान्दीमुखी वा प्रतारयतु स धूर्तस् तथा वा करोतु अधुना तद्-विचारेण को लाभः । साम्प्रतम् अन्यद् दुःखं न गण्यते । गुर्वादितो भयम् एव नः खेदयति । तद् वयं तु तेभ्यो मौक्तिकेषु दर्शितेष्व् एव शिथिली भवेत् । तादृशानि सर्वथैवात्र सुदुर्लभानि किन्तु कृष्णाद् एव मूल्येन यथा गृहीतानि स्युः । तत्रोपायश् चिन्त्यताम् । ततः सर्वाभिर् विभाव्योक्तम् । चन्द्रमुखी चतुरा भवति । सुवर्णानि गृहीत्वा गत्वा समुचित-मूल्येन मौक्तिकान्य् आनयतु । ततस् तयोक्तम् । सम्प्रत्य् अस्माभिर् उपालब्धस्य तस्य समीपम् अहम् एकाकिनी गन्तुम् अशक्तास्मि । काञ्चनलता मम सङ्गे समागच्छतु । इति सर्वासाम् अनुमत्या बहु-सुवर्णानि गृहीत्वा मौक्तिक-वाटिका-समीपं ते आजग्मतुः । तत्र तद्-वाटिकाधिकारिणं सुबलं मया सह निविष्टम् अब्रूताम् । हे सुबल श्रुतम् अस्माभिर् भवद्भिर् नव्य-मुक्तानि विक्रीयन्ते । तद् इमानि शुद्ध-सुवर्णानि गृहीत्वा समुचित-मूल्येन प्रवीण-प्रवीण-मुक्ता-फलानि दीयन्ताम् । ततः स्मित्वा मयोक्तम् । तदानीम् अनेकधा प्रार्थ्यमानं नैकम् अपि मौक्तिकम् अस्मभ्यं दत्तम् । अस्मत्-केदारिका-सेकार्थं दुग्ध-पारी च भवतीभिर् न दत्ता । अस्माभिर् वरं कालिन्दी-मध्ये प्रक्षेप्तव्यम् । तथापि भवतीनां गृह-सर्वस्वेनापि पणीकृतेन निखिल-मौक्तिक-वृन्दादपकृष्टम् एकम् अपि मौक्तिकं सर्वथा न दातव्यम् । ततः काञ्चनलतयोक्तम् । मौक्तिक-निमित्तं पत्य्-आदिभ्यो यदि तासां भीर् न भवेत् तदास्य कदर्थनोक्तिम् ईदृशीं का नाम सहेत । भवतु किं कर्तव्यम् । हट्ट-प्रसारित-बहुरत्ना मधुरा तावद् दूरे तद् अद्य भोः सुबल स्वयम् एव भवता मध्यस्थेन भूयताम् । आन्यत्रिक-मूल्याद् अस्माभिर् विशेषोऽपि दातव्यः । ततश् च विशेष-शब्द-श्रवणान् मया विहस्योक्तम् । भवतु नाम स्वभाव-कोमलेन मया तु भवतीभिर् इव काठिन्यं कर्तुं न शक्यते । अदत्त्वा वा अन्यत् किं कर्तव्यम् । किन्तु मौक्तिकार्धिनीनां सर्वासां मौक्तिक-मूल्य-निर्णयः किं भवतीभ्याम् एव भविष्यति । ताभ्याम् उक्तम् -- अथ किम् ? मयोक्तम् । कस् तावद् विशेषः । ततश् चन्द्रमुखी किञ्चिद् विहस्य काञ्चनलताम् आलोकितवती । काञ्चनलताथ सलज्जं सुबलं प्रति व्याजहार । सखे सुबल स्वयम् एव मध्यस्थेन भूत्वा समाधाय समीचीन-यशो-भारस् तावद् अङ्गीक्रियतां भवता । सुबलेनोक्तम् । वयस्य रहस्यतया बहु-मूल्यत्वं कियत् काञ्चनलतया प्रकटीक्रियते । आत्मनोऽभीष्ट-मूल्यं स्वयम् एव स्फुटं निगद्य न कथं गृह्यते । ततोऽहम् अब्रुवम् । सखे सुबल चन्द्रमुख्या अभिप्रायो ज्ञातः । मुक्ताफलानि ग्रहीतुं काञ्चनलतैव विचार्यानर्घ-मूल्यत्वेन परिकल्प्य राधादिभिः प्रहित्य मम दत्तास्तीति । किन्तु काञ्चन-सञ्चयतोऽपि मुक्ताफलानाम् अधिकं मूल्यं जगति प्रसिद्धम् । तस्माद् एकयैव काञ्चनलतया कथम् एतासां मूल्य-पर्याप्तिः । यदि वा अस्या बक्षसि स्वर्ण-सम्पूट-रूप-फल-द्वये बहवश् चिन्तामणयोऽपि सन्तीति चन्द्रमुखी वक्षति तथापि न । यतो वैकुण्ठनाथ-कण्ठ-स्थित-कौस्तुभतोऽपि ममैतद् एकं मुक्ताफलं परम-परार्ध्यम् । तच् छ्रुत्वा भ्रू-भङ्गेन माम् अवलोकयन्ती काञ्चनलता सरोषम् आह - निर्बुद्धिके चन्द्रमुखि! तदैव मयोक्तं तस्य धृष्टस्य सविधे मया न गन्तव्यम् । तथापि त्वयाह्यम् आग्रहेणानीय कदर्थितास्मि । त्वं मुक्ताफलान्य् आदाय समागच्छ अहम् इतश् चलितास्मि । चन्द्रमुखी आह - काञ्चनलते! सत्यं कथयसि तत् कथम् एकाकिन्या मया मूल्य-निर्णयो भवतु । कथं वा निजनेऽत्र स्थातव्यं एकयोग-निर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिर् इति मयापि गन्तव्यम् । इत्य् उभे एव गमनोद्यते दृष्ट्वा मयोक्तम् - सुबल! तदैव मयोक्तं यद् एताभ्यां मूल्य-निर्णयो न भविष्यति । तच् छ्रुत्वा तयोः सविधम् आगत्य सुबलेनोक्तम् - सखि चन्द्रमुखि! वयस्यस्य मूल्य-विषये महान् आग्रहो दृश्यते । तेन प्रिय-सखी राधा ललितादिभिः सहागत्य समक्षम् एव समुचित-मूल्यं प्रदाय स्वेप्सित-मुक्ताफलानि गृह्णातु । तत्र मया मध्यस्थेन भूत्वा साचिव्यं करणीयम् । इति निशम्य चन्द्रमुखी-काञ्चनलते तासां सविधे गत्वा स-रोषम् इव सर्वं वृत्तं कथयांचक्रतुः । ततश् च राधा ललितादिभिः सह मौक्तिक-बाटी-प्रान्तम् आसाद्य चन्द्रमुखी-द्वारा सुबलम् आकार्य तम् आह - प्रिय-वयस्य सुबल । अस्मासु भवतो निरङ्कुशः स्नेहः । अतः स्वयम् एव तथा विधीयतां यथास्माभिः समुचित-मूल्येन मुक्ताफलानि लभ्यन्ते । तच् छ्रुत्वा सुबलेन मह्यं निवेद्य मद्-वचनेन मत्-सन्निधौ ता ललितादयः समानीताः । राधा तु ममात्रागमनं त्वया मद्-उपद्रावक-स्व-प्रिय-वयस्याय सर्वथा न प्रकाशनीयम् इति सुबलम् आभाष्य मन्-निकट-स्थ-कदम्ब-कुञ्जान्तर् निखिल-वृत्तान्तं निशमयन्ती निगूढम् आस्थिता । ततो मया ताः सर्वा निभाल्य राधा कथं न दृश्यते इत्य् उक्ते तुङ्गविद्ययोक्तम् - गोकुल-युव-राज! सा खलु स-प्रणयं आर्यया जटिलया कस्यचिद् गृह-कार्य-विशेषस्य कृते रक्षिता गृहे विद्यते । ततस् तद्-अवसर एव प्रविष्टेन मधुमङ्गलेन इङ्गित-विज्ञापित-राधा-निगूढ-मन्-निकट-स्थितिम् अवधार्य किञ्चिद् विहस्य मयोक्तम् - तुङ्गविद्ये! मुक्ता-ग्रहणेच्छा तस्या न विद्यते इति दृश्यते । ततस् तयोक्तं - नहि नहि । तन्-मुक्ता-मूल्यम् अस्माभिर् एव दास्यते । तदा मयोक्तं - विशाखैव राधा, राधैव विशाखा । ततस् तन्-मूल्यं विशाखैव दास्यतीति ज्ञायते । भवतु तत्र समाग्रहो नास्ति, किन्तु या खलु स्वयम् आगत्य न गृह्णाति तस्याश् चतुर्-गुणं मूल्यं गृह्यताम् । मौक्तिकानि च साधारणान्य् एव दीयन्ताम् इति मे सर्वेषां सखीनां सुदृढो निर्णयः । तद् अनु सुबलं प्रति मयोक्तं - सखे सुबल! अवचित मुक्ता-पूर्ण-सम्पुटान् आनीय पुरतः प्रसार्य विचित्य सर्व-कनिष्ठान्य् एव मौक्तिकानि पूर्वकृतं तत्-कार्पण्यम् अप्य् अविगणय्य प्रथमं तत्-कृते विशाखायां समर्प्य तत्-सकाशाच् च तन्-मूल्यं गृह्यताम् । यदि वा प्रस्तुतं दातुं न शक्नोति ततस् तद्-अभिन्नेयम् । तावत् पुष्प-प्रवाल-चोरिका गोप-कन्यका यत्र रक्ष्यन्ते तत्रैवारान् माधवी-कुञ्ज-कारायां संबध्य रक्ष्यताम् । तच् छ्रुत्वा मधुमङ्गलेनोक्तं - प्रिय-वयस्य । निरोधेऽपि पर-रामाभिः पलायन-विद्याः स्फुटम् अधीताः सन्ति । तदा मयोक्तं - वयस्य! मयाप्य् एतद् ज्ञायत एव । किन्तु चिन्ता नास्ति । यद्यपि पर-रामा-स्पर्शो लज्जा-त्यागश् चास्मद्-विधानां स्वप्नेऽप्य् अतीवायोग्यस् तथापि - स्व-कार्यम् उद्धरेत् प्राज्ञः कुर्वन्न् अपि विगर्हितः । तथा, आहारे व्यवहारे च लज्जाम् अपि परित्यजेत् । इति संहिता-वचन-बलाद् अहम् एव प्रहरिको भवन् सर्वाम् एव रात्रिं जाग्रन् निरन्तरं निवत्स्यामि । इति निशम्य सुबलः स-स्मितम् आह - पुरुषोत्तम! प्रिय-सख्या विशाखया एतावति महा-सङ्कटे कियन्तं कालं स्थातव्यम् ? ततो मयोक्तं - यद् अर्थम् इयं रक्ष्यते सा यावत् निःशेषं मूल्य-द्रव्यं प्रस्थापयति । किं वा कियद्-द्रव्यं गृहीत्वा स्वयम् एवागत्य ध्रुवम् अस्याः स्नेहाद् इत्थम् अत्र स्थित्वा अवशिष्ट-द्रव्यानयनार्थम् एनां प्रस्थापयति । तावद् अनया स्थातव्यम् । इति श्रुत्वा मधुमङ्गलः प्राह - सखे! एतद्-गोष्ठीनाम् अधीशा सा सर्वाभ्योऽपि सर्व-कर्मणि विचक्षणा विशेषतः पलायने गव्य-घट्ट्यां दानादिषु सर्वैर् अस्माभि पुनः पुनः प्रयक्षीकृतास्ति । त्वं त्व् ani÷aam उद्घूर्णसे तेन मे महती चिन्ता ज्ञायते । ततः स्मितम् अपवार्याहम् अवदं - सखे! अलम् अनया चिन्तया । तन्-निकटे ममोद्घूर्णा न जनिष्यत एव । यदि वा जायेत तर्हि मद्-उत्तमाङ्गस्य तद्-वाम-भुजा-मृणालीम् उपधानीकृत्य तद्-उरस्-तल्पोल्लसित-पीत-पट्टाम्बर-वर-विधूपधानोपरि मद्-वाम-कर-पल्लवम् अरुणम् अभिन्यस्य तह्ता मौक्तिक-पण-निमित्तक-वाग्-विलासम् उल्लासयिष्यामि । यथा सुखेन जागर्याम् एव चत्वारो रजनि-यामा द्रुतम् एव विरमन्ति । अथवा मद्-उरो-नाम-घनान्धकार-विषम-कारागारान्तस् तां प्रविश्य तत्-पार्श्व-युगलं कठोर-भुज-गारुत्मतार्गलाभ्यां दृढं संरुद्ध्य सुखेन निरातङ्कः स्वप्न-विलासं वितरिष्यामि । इति श्रुत्वा सर्वाः स्मयमाना बभूवुः । राधा तूद्ग्रीविकया मां विशाखां सर्वाश् च सखीर् अवलोकयन्ती आह - चन्द्रावली-केलि-कुरङ्ग! तिष्ठ तिष्ठेति अनुच्चैर् मां तर्जयन्ती सुस्मितासीत् । विशाखा तु कुटिल-दृष्ट्या माम् अवलोकयन्ती आह - व्रज-धूर्त-धृष्ट! अपेहै अपेहीति वदन्ती सखी-मध्ये लीना बभूव । ततः सर्वाभिः सुबलं प्रत्य् उक्तं - सुबल! विदूषकतां त्यज । यदि भवतां विक्रयेच्छा वर्तते, तर्हि मुक्ताः प्रदर्श्य समुचित-मूल्येन प्रदीयन्ताम् । नो चेद् वयं गृहं गच्छामः । मथुरात एव मौक्तिआन्य् आनयितव्यानि । इति निशम्य सुबलेन सम्पुटानुद्घाट्य ताभ्यां मौक्तिकानि प्रदर्श्य मां प्रत्य् उक्तं -- प्रिय-वयस्य! इमानि मौक्तिकान्य् अमूल्यानि आभिर् गृह-पत्य्-आदिकं समस्त-गोधनानि च विक्रीयापि एकस्यापि मूल्यं दातुम् अशक्यम् । एताः खलु भवत्-स्निग्धाः सर्वान् उपेक्ष्य त्वां जानन्ति । तस्माद् एतत्-पूर्व-कृत-कार्पण्यम् अपि विस्मृत्य मां च त्व-अनुगतम् अवेक्ष्य यत्-किञ्चिन्-मूल्यं गृहीत्वा विना-मूल्येन दत्तवद् आसाम् अभीप्सित-मौक्तिकानि दातुम् आज्ञा क्रियताम् । ततोऽहम् अवोचम् - सखे! नहि नहि । वयं वाणिज्य-व्यवसायिनः । भवतु । किं कर्तव्यं । भवद्-वचनं च रक्षणीयम् । तद् यत् किञ्चिद् अल्पम् एव मया मृग्यते तद् दापयित्वैव दीयन्ताम् । किं च उत्कोचं गृहीत्वा बारं बारं मम घट्टी-दान-द्रव्याणि भवता विनाशितानि सनीतित् मम केनापि कथितम् अस्ति तस्मान् मूल्य-द्रव्यं समक्षम् एव मयैवाभ्यो ग्रहीतव्यम् । सुबलः किञ्चिद् विहस्याह - भद्रं वचः । किं च एताभिः स्वीय-स्वीयाभीप्सित-मौक्तिकानि विचित्य पृथक् पृथक् कुटी-कृतानि दृष्ट्वा भवतापि स्वाभीप्सित-मूल्यं कथ्यताम् । ततोऽहम् अब्रुवम् - भद्रं दर्शयन्तु स्व-स्वाभीप्सित-मौक्तिकानि मूल्यं कथ्यते मया । सुबलः प्राह - प्रिय-वयस्य! एताः विनयेन यन् निवेदयन्ति तत् कृपयावधार्य भवते यदि रोचते तदा विधीयताम् । ततोऽहं - सुबल । कथ्यतां किं निवेदयन्ति युक्तं चेत् कर्तव्यम् । सुबलः प्राह - एवं निवेदयन्ति, मधु-पुरी तावद् दूरे समग्र-मूल्य-द्रव्याणां च समाचयनं दिन-द्वय-मध्य एव सम्पद्यते । गुरुकुलं तु मौक्तिकालङ्काराद्य्-अदर्शनात् क्षणे क्षणे खिद्यमानं बाढम् आक्रोशति । अतोऽतिस्निग्धान् भवद्-विधान् अवगत्य लज्जाम् अपि परिहाय निर्जन-वनान्तरम् आगतानाम् अस्माकम् ऋणेनैव मौक्तिकानि दापयित्वा द्रुतम् एव विदायः क्रियताम् । मूल्य-द्रव्याण्य् अस्माभिर् भवताम् अभीप्सित-वृद्धि-सहितानि दिन-द्वयाभ्यन्तरे परिशोध्य प्रहेयाणि यद्य् अस्मासु भवद्-वयस्यस्य प्रतीतिर् न जायते तदा त्वम् एवास्माकं प्रतिभूर् भवेति । तस्मात् परम-प्रतीति-पात्राभ्यः सन्तत-सत्यवादिनीभ्य एताभ्यः प्रतीतिं कृत्वा दत्तेषु मौक्तिकेषु मूल्य-द्रव्यम् अभीप्सित-वृद्धिश् चाचिराल् लप्स्यते । तथैताभिः सह निविड-स्नेहोऽपि वर्धिष्यत एव । ततोऽहं विहस्य - सुबल! त्वं शुद्ध-बुद्धोऽसि । आसां व्यवहृतिः किञ्चिन् मात्रापि त्वया न ज्ञायते । कुटि-नाटी-nà¸oikà-नर्तक्य इमा मौक्तिकं गृहीत्वा निज-निज-भर्तृ-महा-दुर्ग-कोष्ठेइर् वेष्टितान् स्व-स्व-गुरु-कुल-महा-पर्वतान् प्रविश्य द्रव्यम् अदत्त्वा यदि खेल्यन्त्यस् तिष्ठेयुस् तर्हि त्वया किं कर्तव्यम् । सुबलः प्राह - सखे! मैवं ब्रवीः । एताः खलु नैवं करिष्यन्ति । यदि वा कुर्युस् तदोज्ज्वल-वनान्तार्जुन-कोकिलादिभिः सह तत्र गत्वा स्वयम् आभिः स्वीकृतम् । स्वयं ग्रहाश्लेष-चुम्बन-स्वाधर-सुधा-पानादि-रूप-मूल्यम् एतासां भर्तृषु संश्राव्य तत्-प्राप्त्य्-अर्थं तेभ्यस् तथा भयं प्रदर्शयिष्यामि । यथा त एव द्रुतम् अमूस् त्वत्-समीपं प्रस्थाप्य तद् दापयिष्यन्ति । तन् निशम्य मधुमङ्गलेन स-क्रोधम् उक्तं - रे सुबल! त्वं नाम्नैव सुबलः पुमांश् चासि । वस्तुतस् त्व् अबलाकृतिर् मुहुर् दृष्टोऽसि । यतः साम्प्रतम् अप्य् आसाम् अबलानां फुत्कारं क्षुद्राद् अतिक्षुद्रतरेषु तद्-भर्तृषु कर्तुं यद् इच्छसि । तद्-भीरु-स्वभावस्य तवैतत् समुचितम् एव । तस्मात् त्वम् एवात्रोपविश्य मयैव विजयादिधाटीं प्रगृह्य बलाद् आसां भर्तृ-सहित-गो-महिष्यादिकं वेष्टयित्वा समानीय रुद्ध्वात्र नदीश्वर-पुरे रक्षिष्यते । तदा ता एव स्वयम् आगत्य स्व-स्व-द्रव्यं सुतरां दत्त्वा स्वं स्वं पतिं गोधनादिकं च मोचयिष्यन्ति । ततस् तच्-छ्रवणेन जनित-महा-दुःख-भरेणैव मयोक्तं - प्राण-सख मधुमङ्गल! कथम् एवं त्वया मन्त्र्यते ? व्रज-वासिनो भिल्ल-पुलिन्दाद्या अपि मे प्रियेभ्योऽप्य् अधिक-प्रियाः । एते तु स-गोत्राः सहोदरा मद्-अभिन्ना एव । तस्माद् एतन्-मन्त्रणम् अतीवानुचितम् । सुबल-भाषितम् एव किञ्चिद् भाति । तथापि न प्रिय-जनैः समम् आदान-प्रदान-प्रयोगेण रस-रक्षा न जायत एव । तथा च स्मृतिः -- नैवादानं प्रदानं हि मित्रैः सह वितन्यते । कृते प्रीत्या भवेल् लोपः कलहस् तद्-अनन्तरम् ॥ इति । ततः प्रस्तुतम् एव मूल्यं दत्त्वा मौक्तिकानि नयन्तु । तच् छ्रुत्वा स-क्रोधम् इव सुबलं निभाल्य - अये! कौटिल्य-पारङ्गत सुबल! सर्वैर् एव मिलित्वा विडम्बयितुम् एव वयम् अत्रानीता भवता । तद् यूयं मौक्तिक-वाणिज्य-व्यवसायेन राज्यं कुरुत । वयं चलिताः स्म इत्य् उक्त्वा चलन्तीनां तासां सविधम् आसाद्य सौहार्दम् अभिव्यञ्जयन् सुबलो ललितां नीचैः प्राह - सखि ललिते! आदान-प्रदान-व्यवहारस्य स्नेह-भङ्ग-कारित्वात् केवलईअ तद्-भयेनैव प्रिय-वयस्येन मूल्य-निर्णयं प्रस्तुत-वित्त-लाभं च विना सर्वथैव मौक्तिकानि न देयानीइत् सर्व-प्रकारेणावधारितम् । तस्मात् समागत्य प्रथमं तावन् मूल्यम् एव निर्णीयताम् । तद्-दानोपायः पश्चाच् चिन्तनीयः इत्य् अनुनयेन ताः परावृत्य मत्-समीपम् आनीय मां प्रत्य् उवाच - वयस्य! नर्म हित्वा मूल्यम् एव तावत् कथ्यताम् |ततोऽहम् -- सखे सुबल! प्रथमं तावत् कस्य मौक्तिकानां मूल्यं कथनीयम् ? सुबलः प्राह - एतासां मध्ये ललितैव मुख्या तद् एतद् गृहीत-मौक्तिक-मूल्यं प्रथमं निरुच्यताम् । ततोऽहं किञ्चिद् विहस्य - एतद्-वाहिनीनां प्रवीणया ललितया समरे पौरुषेण यदि मादृशः पुरुष-सिंहः सकृद् अपि कुण्ठितास्त्रीकर्तुं शक्यते । तदास्याः समक्षं सर्वथैवास्त्री न भविष्यामि । किं वा सन्ततम् अमुक्तास्त्री भूत्वा एतं पुअरुषम् एवानुकीर्तयन्न् इमाम् एवानुचरिष्यामीति इदम् एव यत् किञ्चिन् मूल्यं दत्त्वा गृह्णातु । सुबलः स्मित्वाह - गोकुल-वीर! सुदीप्र-दर्प-भरैर् महेन्द्र-गर्व-पर्वत-खर्वनाय सप्त-रात्रम् अत्र वाम-कर-कमल-कनिष्ठाङ्गुलि-वराटक-शिखरोपरि भ्रमर इव गोवर्धन-गिरिर् येन व्यधायि तेनोच्चण्डेन भवता समम् अबलेयं कौमल्य-ललिता कथम् इव समितिम् अतिविस्तारयतु । मधुमङ्गलः प्राह - सुबल! तं कथं पूर्वम् अस्य पौगण्ड-कृतं दर्पम् अतिश्लाघसे ? यद् अधुना तारुण्यामृत-सेकेन स दर्पक-कल्प-तरु-लक्ष-लक्ष-गुणं पल्लवितोऽस्ति । सुबलः प्राह - कथम् इति विदितम् ? मधुमङ्गलः - यद् अनेन पूर्वारीणां सकलानां पूर्वं यादृश-वैकल्यं कारितम् आसीत्, साम्प्रतम् एतद् दुर्गमं तद्-धृदयङ्गमान-तनु-पर्वतान् अभिलीलयैव केन च नखरास्त्रेणैव खण्ड-खण्डीकृत्य महामारादिभिस् ततोऽप्य् अतुलतरवैकल्यम् आपादितम् आस्ते । ततोऽहं विहस्य - सुबल! सत्यम् अन्यत्र मया तादृशेनैव भूयते । न त्व् एतस्याः पुरतः यस्मात् ततोऽपि प्रवर-विग्रहे विविध-वैचित्री-प्रवीणयानया बारं बारं भ्रू-धनुष्-टङ्कारेणैव हुङ्कारेण हेलया स्तब्धीकृतोऽस्मि । तत् कथम् इयम् अबला भवतु । इत्य् आकर्णनेन स्मेर-मुखीः सखीर् अवलोक्य स्वानन्दोत्थ-विकारान् अवगूह्य सक्रोधम् इव ललितयोक्तं - अये सुबल विदूषक! मधुमङ्गल-सहचरस्य गोकुल-भण्डस्य भण्डता-देव्या सत्यं त्वम् अप्य् आविष्टोऽसि । यद् अस्मान् एतत्-समक्षं समानाय्य विडम्बन-समुद्रे संपातयन् कौतुकं पश्यन्न् असईति निगद्य कुटिल-दृष्ट्या माम् आक्षिपन्तीम् आगच्छत भोः सरलाः! आगच्छतेत्य् उक्त्वा सर्वाभिः सह गच्छन्तीं तद् अवसर एव तत्रागता भगवत्याः पौर्णमास्या अन्तेवासिनी नान्दीमुखी तद्-गमन-वार्ताम् अखिलां सर्वाभ्यः समवधार्य व्याजहार - सखि ललिते! नर्म-शालिनोऽस्य श्री-व्रजेन्द्र-नन्दनस्य परिहास-वाङ्-मात्रेणैव स्व-कार्यम् उपेक्ष्य कथम् अपयान्त्य् असि ? क्षणं मया सह निर्वृत्य - अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्व-कार्यम् उद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥ इत्य् आदि-न्यायेन परिहास-विडम्बनानि सोढ्वा स्थैर्यम् आलम्ब्य स्व-कार्यम् उद्धर । किं च मया शपथं कृत्वा व्याह्रियते । अस्य नर्मभिर् एव लग्नकैर् इव मौक्तिकानि दापयितव्यानि । अन्यथा भवत्-पूर्व-कृत-कार्पण्यम् अनुस्मरतोऽप्य् अभिमान-शालिनोऽस्य नर्म-प्रयोगो न सम्भवति । तद् अन्यस्या मौक्तिक-मूल्यं श्रुत्वा यत् कृते भद्रं स्यात् तद् एव व्यवहर्तव्यम् इति बलाद् इव तां हस्ते गृहीत्वा सर्वाभिः सह मुक्ताकुट-निकटम् आनीय मां प्रत्युक्तवती गोकुल-युवराज! तत्र-भवत्या भगवत्या शुभाशीः शत-पूर्वकं भवन्तं प्रति किञ्चित् सन्दिष्टम् अस्ति । ततोऽहं -- नान्दीमुखि! कुशलम् आस्ते तत्र-भवती भगवती ? तत् कथ्यतां किम् आज्ञापयति । तत्-सन्देशामृतेनात्मानम् अप्यायामि । नान्दीमुखी -- इमा वत्सा राधादयो व्रज-कुमारिका अस्माकम् अतीव स्नेह-पात्राणि आयुष्मति भवत्य् अपि सन्ततं परमानुरक्ताः । तद् अस्मान् वीक्ष्य अत्याग्रहं विमुच्य आसां दातुं शक्यमान-मूल्यम् आदाय मआष्ट-निधि-पतेर् व्रजेन्द्रस्य कुमारेण भवता एतद् अभीष्ट-मौक्तिकानि दत्त्वा वयं सन्तोषणीया इति भगवत्याः सन्देशम् इमम् अवकलय्य नर्माणि परित्यज्य मुक्ताफल-दानेनैताः सन्तोष्य गृहाय प्रस्थापयितुं महानुभावाः सर्व-गोकुल-सुख-कारिणो भवन्त एव प्रमाणम् । ततोऽहं स-श्लाघं - नान्दीमुखि! पूर्वं सुबल-हस्तेन तत्-प्रहिताज्ञा-कुसुमं शिरसि निधाय समग्रमे एव परित्यज्य ललिता-मौक्तिकानां यः कश्चन मूल्याभासोऽनया सह निर्णीतोऽस्ति तम् अस्या मुखतो निशम्य ततो यत् त्वया त्याज्यते तद् अपि मया त्याज्यम् । इत्य् आकर्ण्य सकम्पाधरं भ्रुवं कुटिलयन्तीं ललितां सर्वाश् च स्मित-मुखीर् अवलोकयन्ती नान्दीमुखी स्मित-पूर्वकम् एवाह - व्रज-युव-राज! स इमाभ्यः श्रुतोऽस्ति, किन्तु तादृङ् नर्म परिहाय अमत्-समक्षम् अन्यासां सर्वासाम् एव यथा-युक्तं मूल्यं कथ्यताम् । ततो मयोक्तं - नान्दीमुखि! आसां सर्वतो ज्यायसी ज्येष्ठा तद् अस्या मौक्तिक-मूल्यम् अनया सह विचार्य त्वयैव कथ्यताम् । नान्दीमुखी - वित्त-स्वामिनैव मूल्यं प्रथमं कथनीयम् । तत् स्वयम् एव भवता तत् कथ्यताम् । ततोऽहं - निशापतेर् मम हृदयाकाश-वीथ्याम् उदितायां राधायाम् उदयन्त्याम् अनुराधायां स्व-मर्यादाम् उन्मुच्य तयोर् मध्ये रागेणोदयन्ती ज्येष्ठा मन्-मुख-चन्द्रं ताभ्यां सह वा पृथग् वा मनाग् अपि स्व-मुखेन परिष्वजतु इति । ततस् तन् निशम्य निकुञ्जान्तरितायां राधायां ललिता-विशाखा-ज्येष्ठासु च तिसृषु भ्रू-भङ्गेन क्रोधम् अभिनयन्तीषु मयोक्तं - नान्दीमुखि! स्व-स्व-महा-लाभ-करम् अपि भाषितम् अवधार्य कथम् एताः क्रुध्यन्ति ? नान्दीमुखी - सुन्दर! गोकुल-श्याम-निशापतेर् अन्य-परिगृहीतानां सतीनाम् अस्माकम् एतत्-पर-पुरुषस्य सतीनाम् अस्माकम् एतत् पर-पुरुषस्य मुख-चन्द्र-चुम्बन-करणं दूरे तावद् आस्तां स्पर्शोऽपि महा-पापायैवेति क्रुध्यन्ति । इत्यादि विनोद-लीलाम् आकर्ण्य सत्यभामा कृष्णम् आह - नाथ! तारा-गणने राधाया विशाखेति-प्रसिद्धम् अपि नाम हित्वा साकूतम् अनुराधेति नाम प्रयुञ्जतस् तन्-नर्मालाप-भङ्गीं स्वस्मिन् स्वस्मिन्न् एवावधारयन्त्योस् तयोर् विदग्ध-राधा-विशाखयोर् न्याय्य एव रोषः । ललिता कथं कुप्यति ? कृष्णः - प्रिये! अनुराधेति ललिताया एवापर-पर्यायः । सत्यभामा - यादवेन्द्र! एतद् अपूर्व-लीला-कथा-श्रवणेन मम मनसि तृप्तिर् अलं वृत्तिर् नास्ति तत् कथय कथय । कृष्णः - ततोऽहं स्मित-शवलित-चम्पकलता-वदन-चन्द्रम् आलोकयंस् तद् गृहीत-मुक्ता-कूटं हस्तेन चालयन्न् इदम् अवदं - नान्दीमुखि! इयं ते प्रिय-सखी चम्पकलता कस्माद् अपि सिद्धात् प्राप्त-सिद्धिर् इति मया बहु-दिनम् अनुमितम् आस्ते । नान्दीमुखी - कथम् अनुमितम् ? मयोक्तं - यत इयं चम्पकवल्ली स्थावरा मध्ये बृहत्-फल-द्वय-भारानतापि लीलया चङ्क्रमीति । अतो मुदिर-सुन्दरे मद्-उरसि चम्पक-माला भूत्वा स्व-सौरभ-भरेण मां वासयतु । मयापि स्व-सिद्धि-बलात् एतद्-आज्ञयैवास्याः कण्ठे सूक्ष्मतर-मरकत-मणि-मालया वक्षोजयोर् अन्तरे च महेन्द्र-नीलमणि-नायकेन त्वरितम् एव भवितव्यम् । सुबलः - प्रिय-सखे! चङ्क्रमणादिनाऽस्याः सिद्धिः सर्वैर् अनुभूयत एव । तव तु केनापि कदापि कुत्रापि सा नैव दृष्टास्ति । तस्माद् दुष्करेऽस्मिन् कर्मणि सहसैव प्रवृत्तेन भवता अय्दि निष्पादयितुम् अशक्यं स्यात् तर्हि वयम् आभिर् उपहसिष्यामहे । अतो विचार्यैव प्रवृत्तेन भवितव्यम् । ततोऽहं - सुबल! मम सिद्धिं पश्यन्न् अपि न पश्यसि ? मया किं कर्तव्यम् ? नान्दीमुखी - मधुराङ्ग । कदा कुत्र का सिद्धिस् त्वया निष्पादितास्ति । सा कथ्यतां, सर्वे शुश्रूषवः सन्ति । ततो मयोक्तं - देव-यात्रायाम् अम्बिका-वने शरणागतत्वेन तात-पादयोः पतितं महाजगरं पादाङ्गुष्ठ-स्पर्श-मात्रेणैव सर्वालङ्कृति-भूषितो विद्याधर-राजो मया व्यधायि । गिरीन्द्र-राजो गोवर्धनश् च सप्ताहम् एक-करेणैव छत्राकम् इवानायासेनैवाधारि । कालिय-विष-ज्वाला-विमोहितः सुबलादि-वयस्य-गणः स्व-दृष्टि-मात्रेणैव स-चेतनः स्फुटम् अकारि । बारं बारं महादावानलोऽप्य् अमृतीकृत्य सुखेनैव स्फुटम् अपायि । एवम् आदयो बहवः सिद्धि-प्रभावा गोकुले केन नानुभूताः सन्ति ? तद् अतिविस्तरेणालम् । इति निशम्य ईषत्-स्मयमाना ललिता प्राह - नान्दीमुखि! एष ते दुर्ललितो नागरः सर्वम् एतत् सत्यं कथयति । किन्तु स कालो गतः । यत्र ब्रह्मचर्य-बलेन तत् सर्वं निष्पादितम् आसीत् । साम्प्रतं नृशंस-कंस-सेवक-गोवर्धन-मल्ल-गृहिण्याः पद्मा-शैव्या-प्रभृतीनां च व्रजाङ्गनानां सन्तत-सम्भोग-विलासेन दूषित-ब्रह्मचारित्वाद् अस्यान्तर्हिताः सर्वास् ताः सिद्धयः । ततोऽहं किञ्चिद् विहस्य - ललिते! तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा इत्य् अस्य पद्यस्यार्थम् अबुद्धैव त्व्येदम् उच्यते । तत्-तद्-अर्थः श्रूयतां । यथा सर्व-भक्षणेनापि वह्नेस् तेजो-ग्लानिर् न भवेत् । प्रत्युत तद्-वृद्धिर् महत्य् एव भवति । तथा भवादृशीनाम् उत्तम-वराङ्गनानाम् अविरत-मधुर-रसोपभोग-माधुर्येण ममापि सिद्धिर् निरन्तरम् उज्ज्वला भवन्ती परम-वृद्धिम् एवाधिकतराम् अवाप । मधुमङ्गलः -- ललिते! सत्यं ब्रवीति प्रिय-वयस्यः । सिद्धिश् चेन् न वृद्धिम् आयाति तर्हि मुक्तः कथं भूमौ प्रारोहन्ति ? प्रारूढाश् च कथं सर्वतः प्रसारिण्या वल्लिका भवन्त्यः प्रचुरतरं फुल्लन्ति फलन्ति च ? ललिता विहस्य - आर्य मधुमङ्गल! तत् किं भवत्-प्रिय-वयस्यस्य सिद्धेः प्रभावः ? मधुमङ्गलः - तत् कस्य ? ललिता -- वृन्दावन-भूमेर् एव । राधा स्वगतं - ललिते! एतत् कामिनी-सङ्गस्य चेत्य् उच्यताम् इति राधयोक्तं विशाखाप्य् अनुभाषितवती । ततोऽहं - तत् कथम् अत्रैव भवतीभिर् उप्त-मुक्ता हिंस्रा जाताः ? ललिता - भो विदग्ध-शिरोमणे! मुक्ताः किं हिंस्रा भवन्ति ? मयोक्तं - तत् कथं मुक्ता नोत्पन्नाः ? ललिता - भूमि-विशेषस्य बीजस्य च वैगुण्यात् । राधा स्वगतं - ललिते! क्षेत्रस्यास्य गुणाद् अप्य् उच्यताम् इत्य् एतद् विशाखाप्य् उक्तवती । नान्दीमुखी - ललिते! सत्यम् एव कथयति विशाखा । ललिता - कथम् इव ? नान्दीमुखी - यस्मात् सर्वदा सर्वाङ्गीण-मुक्ति-विष-वल्लरि-महोषर-भूमौ सन्तत-परमानन्द-कर-प्रेम-भरोज्ज्वलित-भक्ति-पीयूष-सुर-वल्लि-सरसतर -महा-क्षेत्रेऽस्मिन् वृन्दावने ध्रुवम् आगन्तुका ये केचन जन्तवो भक्ता एव भवन्ति कथं नु मुक्ता भवन्तु । ललिता विहस्य - विशाखे । स्फुटं कामिनी-सङ्गस्य इति भवद्-वाग्-विलासोऽपि स-सन्दर्भो भविष्यति तद् विवृत्य कथ्यताम् । विशाखा - आरूढ-योगोऽपि निपात्यतेऽधः-सङ्गेन योगी किम् उताल्प-सिद्धिर् इति न्यायेनास्य काये मनसि गोत्रे च श्यामलतरस्य स-च्छिद्र-वंशी-रसिकस्य क्षण-मात्र-सङ्गेन मुक्ता अपि भूमौ गर्भ-वासेन जननम् आसाद्य च-च्छिद्रीभूय संसार-गुण-बद्धा बभूवुः । ततोऽहं - विशाखे! निखिलम् एव सत्यं कथयसि । सुबलः - वयस्य! कथम् इव । ततो मयोक्तं - मम काम-विलासाध्यापकस्य सौन्दर्य-वैदघ्द्यादि-गुणान् विशेषेण नारदादि-मुखाद् आकर्ण्य दण्डकारण्य-वासिनो जीवन्-मुक्ताः कठोर-तपस्याकुलम् आचर्य गोकुल-वनेऽस्मिन् प्रवर-गोप-गृहेषु जनिम् अङ्गीकृत्य व्रज-विलासिन्यो भूत्वा सुसार-वैदग्ध्यादि-गुणैर् आवृत्य एता इव मद्-उरसि स्रज इव विलसन्ति । तथैवापरे परम-मुक्ता अपि मद्-अचिन्त्य-गुणैर् आकृष्टा अस्मिन् व्रज-वने नित्य-सिद्ध-स्थावर-जङ्गमेषु पशु-पक्षि-भूरुहादयो भूत्वा माम् आनन्दयन्तः परमानन्दम् आस्वादयन्तो नन्दयन्ति । सुबलः - वयस्य! साधु वर्णितम् । ललिता किञ्चिद् विहस्य - महा-सिद्धश् चेद् भूमि-भेद-गुणं विना तव सिद्धेः प्रभावान् मुक्ता जायन्ते तर्हि परम-सिद्धोऽपि भवान् किञ्चिन्-मात्राधिक-द्रव्य-लाभाय तद्-विक्रय-क्षुद्र-वृत्तौ कथं प्रवृत्तोऽस्ति ? ततोऽहं - मूर्खे ललितिके! यौवन-धन-गर्विताभिर् भवतीभिर् यथा स्व-धर्मं परित्यज्य इतस् ततश् चञ्चल्यते तथा स्वधर्म-परिनिष्ठ-वैश्य शिरोमणि-श्री-व्रज-राजस्य एक-पुत्रेण मयापि स्वधर्मं परित्यज्य किम् उच्छृङ्खलेन भवितव्यम् ? यतः कृषि-वाणिज्य-गो-रक्षा-कुशीदं तूर्यम् उच्यते इति वैश्यानाम् अस्माकं चतस्रो वृत्तयो भवन्ति । आसाम् एक-वृत्त्याचरणेनैव सर्व-सिद्धेर् वृद्धिस् तच्-चतुष्टयम् आचरतो मम पुनः सिद्धिः परम-काष्ठाम् आरूढैव परं विराजते । नान्दीमुखी स-स्मितं - स्वधर्म-निष्ठ-युवराज! भवतः कृषि-वाणिज्य-गोरक्षा-तिस्रो वृत्तयः स्पष्टम् अनुभूयन्त एव वृद्धि-जीविका तु कदापि नावकलितास्ति । ततोऽहं - नान्दीमुखि! साप्य् अस्माभिः क्रियमाणापि त्वया किं न ज्ञायते ? साम्प्रतम् अपि मुक्तात्यन्ताभाव-सङ्क्षोभिनीभिर् एताभिः सह संकामित-स्वधर्मं मुक्तापार-व्यापार-वृद्धि-वृत्तिं विधातुम् आरब्धवान् अस्मि । विशाखा किञ्चिद् विहस्य - सुबल! यत्र यो रज्यति, स खलु विनिन्द्यम् अपि तद् एव श्लाघ्यतयोत्कीर्तयति । अतस् तावत् सुष्ठु अधर्मस्यापि शोभनत्वेन वर्णनम् अस्य त्व-प्रिय-सखस्य नायोग्यम् । सुबलो विहस्य - नान्दीमुखि! न केवलम् असौ धनस्य वृद्धिं लभते, किन्त्व् अन्येषां पदार्थानाम् अपि क्षणे क्षणे वृद्धिं लभमानोऽस्ति ॥ नान्दीमुखी -- कस्य कस्य ? सुबलः - प्रथमं प्रत्यङ्गे मनसिज-कोटि-विजयि-नव-तारुण्यस्य नेत्राञ्चले चञ्चल-कमल-विनिन्दि-घूर्णनस्य भाषिते च सुधा-सारोज्ज्वल-माधुरीणाम् । मधुमङ्गलः - सुबल! इतर-पदार्थानां वृद्धिं किं त्वया विस्मृता ? सुबलः - स्मार्य केषाम् । मधुमङ्गलः - मकर-कुण्डल-मणि-मञ्जीर-हार-वलय-केयूर-मणि-मुद्रिकादिभिः परम-सौन्दर्य-दर्पादिक-मधुर-केलि-विलासानाम् । ललिता - आर्य! अन्यतरैक-वस्तुनः कथं वृद्धिं सङ्गोपितवान् असि । नान्दीमुखी - कतरस्य ? ललिता - बल्लव-कुल-साध्वीनाम् अधरामृतोच्छिष्टस्य । राधा स-स्मितं - ललिते! सत्यं सत्यं वपुर् आख्याति भोजनम् इत्य् एतत् प्रगुणतर-रसायन-पानेनैव बाहु-युगले सुवृत्तेन्द्र-नीलार्गला-दर्प-दलन-वलनस्य, वक्षसि मारकत-कवाटाहङ्कार-विध्वंसि-विस्तारस्य, ऊरु-द्वये च मरकत-कदली-स्तम्भ-गर्व-सर्वङ्कष-सुवृत्तितायाः, वदने च शारद-शशधर-परार्ध-माधुर्य-सङ्कोच-कारि-निर्भर-सुषमायाः, चरणयोः नव-रसाल-पल्लव-प्रशस्ति-वित्रासि-माधुर्यस्य, सर्वाङ्गे मधुरतर-सन्निवेश-कुशल-लज्जा-कारि-सुभग-सौष्ठवस्य, वपुषि च नव-नव-मुदिरेन्दीवरैन्द्रनील-प्रभा-हारि-विसारि-प्रकटोज्ज्वलता-भरस्य, येनास्य सकलान्तरम् अप्य् अभिव्याप्य विलसितम् इति तन् mçduu-भाषितामृतं विशाखयापि स-स्मित-स्फुट-सुलपित-कुसुमेन सुवासितं व्यधायि । मधुमङ्गलः स-परामर्शं - वयस्य! पर-रमणी-मधुराधर-लोलुपं त्वाम् एता धूर्ता मिष्ट-मिष्ट-वचन-माधुरी-भरेण परिलोभयन्त्यः प्रचुरतर-वृद्धिं प्रतिश्राव्य मौक्तिकान्य् आदाय जटिलादि-दुर्गम् आस्थाय मूलम् अपि न दास्यन्ति । वृद्धि-वार्ता तु दूरे वर्तताम् इति सुष्ठु विज्ञायाहं मित्रेण हितम् आशांसनीयम् इति विज्ञापयन्न् अस्मि । अग्रे तुभ्यं यद् रोचते । ततोऽहं दशनै रसनां सन्दश्य - सखे! इमा गान्धर्वादयः कुलाङ्गनाः प्रकामादान-प्रदाने महा-शुचयस् तद् अजानतैव त्वयेदम् उच्यते तच् छ्रूयतां साम्प्रतम् एव स्वाधरामृतोपढौकनेन माम् अतीव सन्तोष्य गान्धर्वया मत्-सकाशात् प्रातर् गृहीत-कमल्-राग-रेखिका-युगलेन निज-वक्षोरुहं परिभूष्य मद्-उरसि तद् एव चतुर्गुणीकृत्य सायम् एव वितीर्णम् । ललितया च परश्वः सायम् अमृत-स्रावि-चुम्बक-रत्नम् एकम् आदाय कलि-क्रमेण त्रि-गुणी-कृत्य परिशोधितम् । विशाखयापि निशीथे परमाग्रहेण मन्-मधुराधरामृतम् आदाय स्व-सर्व-भूतं तद् एव प्रातर् बहु-गुणीकृत्य प्रदाय बाढम् आप्यायितोऽस्मि । चम्पक-लतादयश् च बारं बारं स्व-स्वाभीष्ट-पदार्थम् आग्रहेणाभिगृह्य काश्चिद् द्विगुणीकृत्य काश्चित् त्रिगुणीकृत्य प्रदाय माम् अतीव सन्तोषितवत्यः । किन्तु आसु जन-द्वयी केवलं प्रदाने किञ्चिद् अन्यादृश-व्यवसाया वर्तते । नान्दीमुखी - कतरा सा ? ततोऽहं - एका रङ्गणवल्ली मद्-वक्षसि निज-वक्षः-स्थित्-निस्तल-मधुर-फल-युगलस्य त्रिरारोपणम् उरीकृत्य मत्-कर-मर्दन-फल-द्वयं गृहीत्वा सकृद् एव तद्-अर्पितं अवैशिष्टं द्विर्-अर्पणं गति-क्रियाम् आचर्य नाद्यापि करोति । काचिद् अन्या रङ्गणमाला-सहचरी तुलसी नाम्नी द्विगुणीकृत्य दातुम् उक्त्वा मद्-एक-परिरम्भ-स्तवकं समादाय साम्प्रतम् इदानीं देयं तदानीं देयम् इति कालं क्षपयन्ती मूलम् अपि न ददाति । मधुमङ्गलः - अयि रङ्गणवल्ली-तुलस्यौ! युवयोः सकाशाद् अल्भ्यमानात्म-दिव्य-द्रव्योऽपि प्रियंवदोऽस्मत्-प्रिय-वयस्यः सहज-सारल्यतो भवद्-विधासु प्रियम् एव वक्ति । तथाप्य् एतादृशेऽप्य् अस्मिन् वञ्चन-चातुरीम् आचरन्तीभ्यां भवतीभ्यां कृतघ्नत्वात् लोक-धर्मतो भयं न क्रियते । तद् आकर्ण्य चारु हसन्ती ललिता प्राह - सख्युस् तवार्य मधुमङ्गल! भाषितं तत् पीयूषतः प्रियतरं नहि कस्य गोष्ठे प्रत्यक्षरं प्रतिपदं तद्-अलीकतोग्र-शक्राशनस्य नहि चेद् इह भूरि-गन्धः । ततः सहास-कोलाहलं साधु ललिते! साधु वर्णितम् इति सर्वास् तास् ताम् आलिङ्गतवत्यः । राधा च तथैव मनसा । नान्दीमुखी - मोहन! कथम् अप्रतीतिः क्रियते ? ललिता-प्रेम-पात्रीयं रङ्गण-मालिका, द्वितीया च विशाखा-प्रिय-शिष्या तद् एताभ्याम् एव ते प्र्बोध्य तद् अवश्यं दापयिष्यते । यथा ताभ्यां सह भवतः शुद्ध-भावेन पुनः पुनर् एष व्यवहारो निर्वहति । यदि वा दापयितुं न शक्यते तदा तद्-अवशिष्ट-द्रव्यं तत्-स्नेहात् ताभ्यां स्वयम् एव दाप्यते । एते अपि यदि ते झटिति दातुं नाङ्गीकुरुतस् तर्हि केनापि भवान् अनुयोक्तुं न शक्यते । भवता त्व् अनङ्ग-मञ्जरी-सहोदराग्रतः क्रियमाण एव फुत्कारारम्भे ताभ्याम् एव साध्वसेन स्वीकृत-वृद्धि-सहितं तद् द्रुतं सुतरां वितरिष्यते । ततः सर्वासु नान्दीमुखीं मां च स-भ्रू-कुटि-कौटिल्यम् ईक्षमाणासु किञ्चिद् उपसृत्य तुङ्गविद्या सान्तः-स्मितम् आह - भो भोः सख्यः! अपूर्वैका वार्ता श्रूयताम् । सर्वाः - सखि! का सा ? तुङ्गविद्या - एकः कान्त-दर्प-नामाचार्यः श्रुतोऽस्ति । ललिता - परम्परया श्रुतोऽस्ति भद्रेण न ज्ञायते । तुङ्गविद्या - तत्-प्रिय-शिष्येण श्यामल-मिश्र-नाम्ना तत्-कृत-सूत्राणां सन्धि-चतुष्टयाख्यात-कृद्-वृत्तय इति व्याख्याताश् चतस्रो वृत्तयो याः कृताः सन्ति ताः किं भवतीभिर् दृष्ट-चर्यो भवन्ति ? विशाखा -- विष्णु विष्णु तद्-वृत्ति-दर्शनं तावद्-दूरेऽस्तु स एव कदापि न कर्ण-गोचरीकृतोऽस्ति । ललिता साकूतं - तुङ्गविद्ये! कुत्रासौ त्वया परिचितः ? तुङ्गविद्या - सखीस्थल्या एक-महा-पद्माप्सरसा तद्-वृत्ति-pà¸ohàrthaü तं मृगयितुं साय अत्रागतम् आसीत् । ततोऽहं - तुङ्गविद्ये! एतावद्-दूर-भूमौ कथं तत्-सञ्चारः ? तुङ्गविद्या - निकाम-वन्यावृद्धि-सामर्थ्येन । इत्य् आकर्ण्य सर्वाः स्मितं कुर्वन्ति स्म । ललिता - ततस् ततः । तुङ्गविद्या - श्यामल-मिश्राद्वितीयेनालीक-राज-पण्डितेन प्रथमं नर्म-पञ्जिक्¨¨अं क्रय-विक्रय-पञ्जिकां च विधाय साम्प्रतम् अलीक-पञ्जिका तथादान-प्रदान-पञ्जिका च प्रपञ्चिता अनुक्रमेण नाम्नान्तरेण च प्रपञ्चितैतत्-पञ्जिका-चतुष्टयं भवतीभिः श्रुतम् अस्तीति मन्ये । ललिता - अथ किं सोऽपि सुष्ठु अनुभूयमानोऽस्ति । तुङ्गविद्या - तेभ्योऽपि परम-समीचीन-तीव्र-धी-प्रागल्भ्येन तत्-सतीर्थेन कुहक-भट्टेन तद्-व्र्त्ति-चतुष्टयस्य टीका युगपत्-कर्तुम् आरब्धाः सन्ति । चम्पकलता - तुङ्गविद्ये! त्वं सर्व-विद्या-विशारदासि तद् एषां चतूर्णां शास्त्र-कारिणां नाम-धेय-निरुक्तिम् अवगन्तुं सर्वास् त्वत्तोऽभिलषन्ति । विशाखा - आचार्य-भट्टयोर् अर्थः स्पष्ट एव तन्-मिश्र-पण्डितयोः स तावन् निरुच्यताम् । तुङ्गविद्या विहस्य - दोषोऽप्य् अस्ति गुणोऽप्य् अस्ति तेन मिश्रेन मिश्रेत इति मिश्रः । नान्दीमुखी - कतरो वा दोषः कतरो वा गुनः ? तुङ्गविद्या - वैदग्ध्यावैदग्धयोर् अविचारेणैव यत्र कुत्रापि सर्वत्र प्रवृत्तिर् इति दोषः । सारल्याधिक्येन उत्तमानुत्तमाविचारेणैव वैषम्यं विना सर्वत्र समतया प्रवृत्तिर् इति महान् गुणः । ललिता स्मित्वा - तद् अस्यैतन्-मिश्रता पदवी समुचितैव । चित्रा - पण्डितोऽपि निरुच्यताम् । तुङ्गविद्या - सद्-असद्-विचारिका बुद्धिः पण्डा । तया युक्तः पण्डितः इति । अयं तु बुद्धि-गौरवेण पूर्व-परयोः पर-विधिर् बलवान् इति विचार्य परा असद्-विचारिका या सा पण्डा ताम् एवोत्तरम्त्वेआश्रितस् तद्-युक्तत्वात् पण्डित इति । चित्रा - सखि तुङ्गविद्ये! सन्ध्यादि-चतुष्टयस्याप्य् अर्थः प्रकाश्य कथ्यताम् । तुङ्गविद्या - चित्रे! अस्मद्-गोष्ठ्यां तत्-प्रपञ्चेन ललितैव दक्षा तत् सैव कथयतु । ललिता - चित्रे! एतत्-प्रसङ्ग-लेशोऽपि मया कदापि न श्रुतोऽपि तद् एतत्-प्रकरण-व्याख्यात्री तुङ्गविद्यैव तद्-अर्थं जानाति । चित्रा - तुङ्गविद्ये! मच्-छिरसा शापितासि त्वयैव व्याख्यायताम् । ततोऽतिलज्जया स्वयम् असंकथ्य राधिकातिप्रीति-पात्रीं मनाग् अप्य् अनुच्यमानां तदीय-सुखद-सविधां भू-चारण-वर्य-किशोरीं तुङ्गनर्माख्य-वैहासिकीं चक्षुः-कूणनेन स-स्मितम् आलोकयन्त्यां तुङ्गविद्यायां, तुङ्गनर्मा किञ्चित् सन्निधाय स-स्मित-मन्-मुखम् अवलोकयन्ती निजगाद - चित्रे! स तावद् अर्थोऽस्माभिर् न ज्ञायते किन्तु तयाप्सरसा पुनः पुनर् आगत्य स-विनयं स्वयम् आग्रह-भरेण सुप्रसन्नीकृतात् यथार्थ-पदवीक-मिश्र-वराद् अधीत्य तद्-वृत्ति-चतुष्टय-व्याख्यानम् अस्मत्-सहित-तुङ्गविद्याग्रतः साङ्गं यद् अकारि तत् समासेन मया कथ्यमानं शृणुत - प्रथमं शृणु दूती-द्वारा वा कृताभियोगेन यूनोर् मिलनं सन्धिः । तस्य वृत्तिर् विवरण-मतिसारादिर् इति । ततः कुचालम्भ-परिष्वङ्ग-चुम्बनाधर-पान-रूपाणां शृङ्गार-भेदानां चतुष्टयम् एव चतुष्टयम् । तस्य तस्य वृत्तिर् नख-क्षतादिः, बाहु-बन्ध-भृङ्ग्य्-आदिः, गण्ड-स्थले सविलास-मुख-कमलारोपणादिः, सवैदग्ध्य-दंशादिर् इति । ततोऽन्योन्य-नर्म-लपितम् आख्यातम् । तस्य वृत्तिः परस्पर-जयाकाङ्क्षया निगूढार्थ-प्रहेलिकादि-प्रयोग इति । चित्रा स-स्मितं - तुङ्गनर्मन्! अश्रुत-चरैतद् अपूर्वार्थ-व्याख्यानम् अस्मत्-कर्ण-गोचरीकृतं, भवत्या तत् कृद्-वृत्तेर् अप्य् अर्थः सुष्ठु निरुच्यताम् । तुङ्गनर्मा -- आनन्दं करोतीति आनन्द-कृत् सम्भोगः । तस्य वृत्तिः शीत्कार-चक्ष्र् निर्मीलनादिर् इति । किं च कान्त-दर्पाचार्याद्य्-अवतारिणा कलाप-प्रियेण सिद्ध-कुमारेणानेन तत्-तद्-विग्रहान्तरेणैव यत् कलाप-व्याकरणम् आविर्भावितं तत्रात्यन्तापादेयत्वेन अतिशय-रहस्यत्वेन च प्रकटम् अनिगद्य भङ्ग्या नाम-धेयान्तरेण च यत् किञ्चित् निगूहितं तद् भवद्-विध-रसिक-स्निग्ध-विदग्ध-जनैर् विदग्ध-बुद्धि-सखीभिः समसधिक-विचारेण समनुभवनीयम् इति । चम्पकलता किञ्चिद् विहस्य - तुङ्गविद्ये! एतद्-भट्ट-पादानां त्वाव् एव भुजौ तत्राप्य् अतीव सुकुमारौ तत् कथम् एकदैव टीका-चतुष्टयं लेखितुं शक्नोतु । तुङ्गविद्या -- मुग्धे! निजेन्द्र-जाल-बलेनायं भुज-चतुष्टयम् अपि प्रादुष्कर्तुं शक्नोति । ललिता -- सत्यं सत्यं वासन्तिक-रासोल्लास-महोत्सवे परम-रास-स्थली-निकट-वर्ति-प्रविष्टक-नामारण्य-खण्डान्तर्-निकुञ्जान्तर् आलेऽपि पर-रामा-रत्नम् अपहर्तुं निखिल-बल्लवी-वृन्द-वञ्चनाय च स्व-परिच्यायकाद्भुत-निज-माधुरी-सन्ततिम् अवगुण्ठ्य कुहक-बलाद् एवानेन चतुर्भुजत्वम् आविष्कृतम् आसीत् । विशाखा - ललिते! सत्यम् एतत् सर्वम् अस्यकुहक-बल-विजृम्भितम् एव यत् प्रिय-सख्या सह गद्य-पद्यैर् नर्मालाप-गोष्ठ्यां तां जेतुं निज-कुहक-पाण्डित्येन सम्प्रति वृद्धि-वृत्तिम् आचरता पद-द्वयस्य वृद्धिः कदाचिद् यद् अनेन क्रियते तच् चास्माभिर् अपि दृष्टम् अस्ति । सुदेवी - विशाखे! चतुर्णाम् एतेषां शास्त्र-कारिणां प्रायेणैक एव व्यवसायः कथं दृश्यते ? नान्दीमुखी - सुदेवि! एतद् विवरणम् अल्पाक्षरेण तुङ्गनर्मणा यद् अकारि तत् किं त्वया नहि श्रुतम् ? सुदेवी - याव-ग्राम-स्थ-प्रिय-सख्यां तदानीं दत्त-मनस्कया मया तत् सम्यक्तया नावधारितं तत् कृपया त्वयैव विस्तरेण संकथ्य श्राव्यताम् । नान्दीमुखी - सुदेवि! श्रूयताम् । वस्तुत एते चत्वारः कुहक-भट्ट-नामा एक एव कुमारो भवति । स एव कृत्य-भेद-विनोद-सम्पादनायात्मनः प्रकृष्टतर-कुहक-प्रभावात् प्रकटितेनैकेन विग्रहेणैव कान्त-दर्पाचार्य इति अपरेण श्यामल-मिश्र इति पदवीम् अध्यारूढो वर्तते । अलीक-राज-पण्डितेन समं तु स्फुटम् अस्य पृथग्-विग्रहता नास्त्य् एव किन्त्व् अयम् एव सदा धर्मी कुमारः । स्फुटम् अत्र विलास-विशेषोल्लास-करणाय किञ्चित् प्रकाश-भेदेनालीक-राज-पण्डितेति नामान्तरम् उररीकृत्य कामम् आत्मीयानाम् आत्मनश् च परमानन्द-कल्लोलम् आस्फालयन् विहरते । ततोऽहं - हंहो! यच् चतुर्भुजत्वादिक-लीलायितम् अखिलम् अस्माभिः सिद्धता-प्रभावैर् एवाविर्भाव्यते । तन् मूर्खाभिर् आभिर् उग्राभिः कुहक-भट्टाभिर् निज-निकृष्ट-कुहक-प्रभावैर् एवेति सन्ततम् उद्घुष्यते । इति मद्-वचः समाकर्ण्य सर्वाः - अनेन सिद्ध-गोस्वामिना स्व-प्रभावेण निजालीकतापि सिद्धी-सम्पाद्य स्व-मुखेनैव परं निर्धारिता व्यधायीति सर्वैर् निर्भरम् उल्लास्यमाने हास-कुतूहले । अहं स्वगतं - भो आश्चर्यम् आश्चर्यम् अमूभिर् वावदूक-बल्लवीभिर् वचन-प्रकाश-परिपाटीभिर् बाढम् अलीकतैव मयि सिद्धीकृतेति मनसि विभाव्य लज्जया मया तद्-अनाकर्णित-मुद्रयैव ताः सुष्ठ्व् अवधार्येव किञ्चिद् विहस्य व्याहृतं - भो मुग्धा यौवनान्धा विलासिन्यः! यद्य् अत्र नहि वः प्रतीतिस् तर्हि सर्वेषां समक्षम् एव स्व-सिद्धिं दर्शयन् प्रथमम् अस्याः कण्ठे वन-माला भवानि इति विहस्य चम्पकलताम् उपसर्पन् - वयस्य सिद्धस्य तव पर-रमणी-स्पर्शः परम-न्याय्य इति विहस्य वदता मधुमङ्गलेन निवर्तितोऽहम् अवदं - सखे! सिद्धस्य सिद्धया संयोगो मिथः परमानन्द-लाभायैव भवति । उक्तं च श्री-नारदेन - परमानन्द-लाभाय स्व-यूथ्याम् एव संश्रयेद् इति । इति निशम्य हसन्तीषु सर्वासु परमानन्द-जनित-कम्पादि-सात्त्विक-विकारान् भनेएवाच्छादयन्ती चम्पकलता प्रपलाय्य कुञ्जान्तराले प्रविष्टा राधां पृष्ठे समालिङ्ग्य निलीनासीत् । ततोऽहं चित्रां मौक्तिकानि हस्ते चालयन्न् उक्तवान् - चित्रे! समक्षम् आगत्य मौक्तिक-मूल्यं शृणु शृङ्गार-कर्म-विचक्षणायास् तव मूर्ति-मञ्जुषिकायां तत्-साधनानि बहूनि सन्तीति त्वत्-प्राण-प्रेष्ठ-सख्या कथितम् अस्ति । तैर् विचित्र-शृङ्गारेण मत्-प्रत्यङ्गानि तथा भूषय यथाहम् अपि त्वद्-वक्षः-स्थ-काञ्चन-घट-द्वयम् अर्ध-चन्द्र-पत्राङ्कुरादिभिः सन्तोषेणालङ्कृत्य ताम् आनन्दयामीति । तच् छ्रवणतः स-क्रोधं चित्रा - अये अविरतम् अतिविकट-भण्डतोच्चण्ड-चण्डिकाविष्ट! अये त्रिजगति प्रसिद्ध-धृष्टतोद्भट-बाटिका-कुरङ्ग-कुटुम्बिनी-कुल-नट! त्व-योग्याभिस् तत्-तत्-साधन-कर्म-कर्मठाभिस् ताभिर् एव स-सन्तोषं सुचित्रितेन भवता ता एव सुश्लाघं सुवरेण सन्ततम् अनुकीर्त्यन्तां इतस् त्वरितम् अपसरतु स्वामी । इत्य् आकर्णनेन जात-हासाः सर्वास् तां सुष्ठु तुष्टुवुः । तद् अनु नान्दीमुखी - गोकुल-मङ्गल! सकल-गोकुल-जन-जीवातु-मुख-चन्द्र-प्रकाशं भवन्तं अकस्माद् विमनस्कम् इव संवीक्ष्य भवद्-एकायुषाम् अस्माकं हृदयानि मर्म-व्रण-वेदना-वह्नि-ज्वालितानीव स्फुटन्ति सन्ति । ततस् तन्-निदानम् अवश्यं कृपया प्रकाश्यताम् । यथा भगवती-द्वारा तत्-प्रतीकारं झटिति निष्पाद्य श्रीमन्तं भवन्तं बाढम् आनन्दैवात्मानं सन्धुक्षयाम । इति नान्दीमुखी-वचनम् आकर्ण्य सवैक्लव्यम् इव मयोक्तं -- नान्दीमुखि श्रूयताम् । अदृष्टाश्रुत-चर-चारु-चातुर्य-निरवद्य-महा-वैदग्ध्य-विओविध-सुदुर्बोध -नर्म-कर्म-स्वाध्याय-प्रथमाचार्यायाः समस्त-कल्याण-गुण-मणि-मञ्जुषायाः स्व-परिजन-गण-जीवनी-भूत-स्मित-नव-घन-सार-सुवासित-भाषित-पीयूषायाः शच्य्-आदि-सौभाग्यवती-वृन्द-वर्ण्यमान्-सौभाग्य-भरायाः सन्ततम् इन्दिरादि-गौरी-गण-मृग्यमाण-सौन्दर्य-रस-स्फुरित-नखाञ्चल-प्रतीकायाः सुर-नर-गण-गन्धर्व-विद्याधर-मुनि-वर-वन्दित-भुवनेश्वरी-शत-वन्द् यमान-पदारविन्दायाः, समस्त-वैकुण्ठतोऽपि परमोत्तम-परम-व्योमतोऽपि बृंहित-महा-महिमोत्तर-वृन्दाटवी-महा-योग-पीठ-महा-सिंहासने संभृत-महारत्नाभिषेकायाः महादेव्याः सुधा-सागर-मथनोत्थित-राधेत्य्-अक्षर-युगल-घनीभूत-तत्-सारांश-कलस् a-द्वय-विनिर्मित-राधेति-नाम-धेयाद् अपूर्वामृत-सार-विकार-विशेषेणाप्यायित-शीत्कारित-चतुर्दश-भुवनायाः, सन्तत-सौरभ्य-निरवधि-सौन्दर्य-निस्तुल-कौमल्य-निर्भर-वरारुण्यादि-विन् इर्जित-रक्तोत्पल-कुल-चरण-परिचरणैक-जीविने सकल-वरिवस्या-विशारदाय मह्यं स्वयम् आहूयासङ्कोचतया मत्-कामित-प्रत्यङ्ग-सेवा यत् तया न दीयते । अतस् तस्य मयि मधुरां प्रीतिम् अनवधार्य तत्-पूर्णांशां यथार्थ-नाम्नीं तुङ्गविद्यां भगवती-मुखात् निशम्य सत्वराभीष्ट-लाभाय एनां गुरुत्वेनासाद्यास्याः सकाशात् महादेवी-मन्त्र-राजं दिदीक्षिषुर् अहं त्वां भगवत्य्-अद्वितीयां प्रपन्नोऽस्मि । नान्दीमुखी विहस्य । सुलक्षण प्रथमं तावत् शास्त्र-निर्णीत-गुरूपसत्तिर् विधीयताम् । मयोक्तम् । भद्रं वचः प्रथमं गुरु-शिष्ययोः परीक्षैव न्याय्या । ततस् तिस्रस् त्रियामाः कुत्रापि निर्जन-कुञ्जे क्षणे महिलां क्षणे पुमांसं मां सम्पाद्य स्व-विद्यायाः प्रभावम् असौ दर्शयतु । ततो विश्रभ्य परम-सम्भ्रमेण मयाप्य् अस्याश् चरण-यावाभरण-श्रोणि-मर्दन-वक्षोज-कण्डूयन-वेणी-बन्धनादि-परिचर्यास् सर्वापेक्षया क्रियमाणासु सुप्रसन्नेयं त्वत्-सेवया परम-प्रसन्नास्मीति निरुच्य मां मनोभवानन्द-कर-निकुञ्ज-मण्डप-वेदिकां प्रापय्य भो विचक्षण मद्-वक्षः-स्थल-कार्त्तस्वर-मङ्गल-घट-युगलं स्वकर-युगलेन स्पृशन् मृगमद-कुङ्कुमादि-पङ्क-लेप-पूर्वकं मणि-पुष्प-मालाभिर् वेष्टयेत्य् आदिभाषितमन्त्रैर् घटं स्थापयित्वा, स्व-वक्षोज-महा-प्रसाद0कुङ्कुमेन मम ललाटादिषु तिलकं कृत्वा मृगमदेन मद्-वक्षसि महा-देवी-नाम-मुद्राम् अभिलिख्य बाहु-द्वयं च तच्-चरण-चिह्न-सौभाग्य-मुद्राभिर् अङ्कीकृत्य स्व-कण्ठाद् एकावली-मालाम् उत्तार्य मत्-कण्ठे निधाय मम वक्षः-पार्श्वयोः स्व-कुचौ अंस-द्वये बाहुलते मुखे च स्वाधरं अपराङ्गान्यागमानभिज्ञेन मया स्फुटम् अज्ञातान्य् अपि परमागमाचार्येयं स्वयं तद्-अर्पण-स्थानेऽर्पयतु इति षड्-अङ्गानि विन्यस्य षड्-अक्षर-मन्त्र-राजस्यास्य स्वयम्भू-ऋषि-गायत्री छन्दः श्री-गान्धर्वा देवता स-बिन्दु-प्रथम-वर्णो बीजं शक्तिर् उपास्योपासकयोर् मिथः-सुयुक्त-रति-जनन-पूर्वकाभीष्ट-काम-सिद्धये विनियोग इत्य् आदि पूर्वाङ्गं यथा-विधि सम्पाद्य, अथ स्वीय-सरस्-तीर-कुञ्ज-रङ्ग-स्थले मुदा । सभ्यानाली-गणान् भङ्ग्या धिन्वन्तीं नर्म-नर्तनैः ॥ गौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् । श्यामां श्यामाखिलाभीष्ट-साधिकां राधिकां श्रये ॥ इति ध्यानं च सुचिरं कारयित्वा कृपया मह्यं कामिने काम-बीज-पुटितं मन्त्र-राजम् उपदिश्य मां कृतार्थीकरोतु । तद् अनु -- महा-भावोज्ज्वलच्-चिन्ता-रत्नोद्भावित-विग्रहाम् । सखी-प्रणय-सद्-गन्ध-वरोद्वर्तन-सुप्रभाम् ॥1॥ कारुण्यामृत-वीचिभिस् तारुण्यामृत-धारया । लावण्यामृत-वन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥2॥ ह्री-पट्ट-वस्त्र-गुप्ताङ्गीं सौन्दर्य-घुसृणाञ्चिताम् । श्यामलोज्ज्वल-कस्तूरी-विचित्रित-कलेवराम् ॥3॥ कम्पाश्रु-पुलक-स्तम्भ-स्वेद-गद्गद-रक्तताः । उन्मादो जाड्यम् इत्य् एतै रथनिर् नवभिर् उत्तमैः ॥4॥ k प्तालङ्कृति-संस्लिष्टां गुणाली-पुष्प-मालिनीम् । धीराधीरात्व-सद्-वास-पट-वासैः परिष्कृताम् ॥5॥ प्रच्छन्न-मान-धम्मिल्लां सौभाग्य-तिलकोज्ज्वलाम् । कृष्ण-नाम-यशः-श्राव-वतंसोल्लासि-कर्णिकाम् ॥6॥ राग-ताम्बूल-रक्तौष्ठीं प्रेम-कौटिल्य-कज्जलाम् । नर्म-भाषित-निस्यन्द-स्मित-कर्पूर-वासिताम् ॥7॥ सौरभान्तः-पुरे गर्व-पर्यङ्कोपरि लीलया । निविष्टां प्रेम-वैचित्त्य-विचलत्-तरलाञ्चिताम् ॥8॥ प्रणय-क्रोध-सच्-चोली-बन्ध्-गुप्ती-कृत-स्तनाम् । सपत्नी-वक्त्र-हृच्-छोषि-यशः-श्री-कच्छपी-वराम् ॥9॥ मध्यतात्म-सखी-स्कन्ध-लीलान्यस्त-कराम्बुजाम् । श्यामां श्याम-स्मरामोद-मधुली-परिवेशिकाम् ॥10॥ त्वां नत्वा याचते धृत्वा तृणं दन्तैर् अयं जनः । स्व-दास्यामृत-सेकेन जीवयामुं सुदुःखितम् ॥11॥ न मुञ्चेच् छरणायातम् अपि दुष्टं दयामयः । अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥12॥ प्रेमाम्भोज-मरन्दाख्यं स्तवराजम् इमं जनः । श्री-राधिका-कृपा-हेतुं पठंस् तद्-दास्यम् आप्नुयात् ॥13॥ इमं स्तव-राजम् अप्य् उपदिशतु ॥ ततः श्री-गुरोर् लब्धाभीष्ट-कामोऽस्मि इति सगद्गदं वदन्तं सकम्पं तच्-चरण-कमलयोः पतितं मां सानन्दं समुत्थाप्य समालिङ्ग्य स्वाधरोच्छिष्ट-पीयूष-प्रसादं संभोज्य च स्व-मुखोद्गीर्ण-ताम्बूलं मन्-मुखे वितरतु । ब्रह्मचारिणो मम ताम्बूल-भक्षणम् अनुचितम् इति चेत् तर्हि कर्पूर-वासित-निज-मुख-वासेन मन्-मुख-शुद्धिं वितनोतु । ततः कृतार्थेन मयैतद्-अभीप्सितानि अन्यान्य् अपि बहूनि च मुक्ताफलानि दक्षिनात्वेन समर्प्यमाणानि कृपया स्वीकृत्य माम् अनुगृह्णातु ॥ इति निशम्य सर्वासु स-स्मितं तुङ्गविद्या-मुखम् अवलोकयन्तीषु तयाप्य् उच्छलितान्तरानन्दम् आवृत्य भ्रू-भङ्गेन सरोषम् इव माम् ईषद् अवलोक्य भाषितं । नान्दीमुखि त्वं सिद्धा तपस्विन्य् असि । तस्माद् एतद्-विधिना त्वम् एवैनं दीक्षय । तदास्य सिद्धातो मन्त्र-ग्रहणात् स्वाभीष्ट-काम-लाभो झटिति सम्पत्स्यत इति व्याहृत्य सक्रोधं गृहाय गच्छन्तीं करेण गृहीत्वा व्याघोट्य विशाखा विहस्य नान्दीमुखीं प्राह -- नान्दीमुखि! अस्य सम्प्रति प्राप्त-व्यलीकस्य दीक्षा-दाने महान् एव प्रत्यवायः स्याद् इत्य् आचार्येयं त्वां प्रति क्रुध्यति ॥ नान्दीमुखी -- मिथ्या-वादिनि विशाखे! सकल-सधर्म-राजीव-बन्धोर् गोकुल-राजस्य सत्-तनये कथम् अलीक-परिवादम् आरोपयसि । विशाखा -- तुभ्यं शपे सत्यम् एवैतद् दोषम् । नान्दीमुखी -- कस् तावद् दोषः ? विशाखा -- उच्छिष्ट-भोजनम् । नान्दीमुखी -- कस्य ? विशाखा -- दास्याः । नान्दीमुखी विहस्य -- का तावत् सा दासी ? विशाखा -- शाखोट-वन-वासिनी काचिन् मायया गोपीव भूत्वा कंस-भृत्य-गोवर्धन-मल्ल-गृहिणीम् आसाद्य ताम् उवाच चन्द्रावलि! त्वं भुवनेश्वर्याश् चण्डिकायाः प्रिय-परिचारिकासि । अहम् अपि तद्-गण-मध्ये एकास्मि । ततः स्नेह-भरेण त्व-सखीत्वम् इच्छामि । तच् छ्रुत्वा समीचीनम् एतद् इत्य् आलिङ्ग्य सा चन्द्रावली यां सख्येन परिजग्राह सैव । नान्दीमुखी -- सैव का ? विशाखा -- अपूर्वा पद्मा सा सर्वत्र प्रसिद्धा भवत्यापि ज्ञायते । नान्दीमुखी -- किं तद् उच्छिष्टम् ? विशाखा -- तन् मेचकाधर-कुपी-स्थितं परम-पावनं मधु ॥ एतन् निशम्य किञ्चित् स्मयमानां राधिकाम् अवलोकयन्तस् तत्-सभासदः सर्वे जना जहसुः । ततो नान्दीमुखी -- विशाखे! केनाप्य् एतद् दृष्टम् अस्ति ? विशाखा -- अथ किम् । नान्दीमुखी -- केन ? विशाखा - विविध-गिरिधातु-परिच्छदान् आनेतुं प्रिय-सख्या गान्धर्वया प्रेषिताभ्यां मल्ली-भृङ्गीभ्यां मानस-गङ्गा-निकटोषर-तटे प्रकटम् एवैतत् परम-पावनं कर्म परश्व एव साक्षाद् अवलोक्यागत्य सर्वासां पुरतो विविच्य कथितम् । नान्दीमुखी सचिन्तम् इव -- सकल-गोकुल-जीवनीभूतस्यास्य कथं तद्-दोष-ध्वंसो भवति ? विशाखा -- प्रायश्चित्ताचरणेनैव । नान्दीमुखी -- ततो भगवतीतस् तद्-दोष-विहित-निष्कृतिं सम्पाद्य पुरुषोत्तमम् एनं शुद्धं विधाय दीक्षयन्तु भवय्तः । तच् छ्रुत्वा चम्पकलता प्राह -- मुग्धे! उज्ज्वल-मणि-संहितायाम् एव विवृतोऽस्ति तन्-निष्कृति-विधिर् भवत्याः प्रायेण गोचरो न भवतीति तयैव कथा-प्रसङ्गे कथितम् अस्ति ॥ नान्दीमुखी -- अत्र तत्-संहितां कस् तावज् जानाति ? चम्पकलता -- प्रिय-सखी गान्धर्वैव । नान्दीमुखी -- अधुना सा किलात्र सभा-मध्ये न विद्यते । तत् कथम् इदं झटिति निर्वहतु ? विशाखा -- तद्-अद्वितीयेयं ततोऽधीत-सन्दर्भ-तत्-संहिता-ललिता निरन्तरं तद् अभ्यस्यन्ती सुष्ठु तज् जानन्ती तन् निरूपयिष्यति । नान्दीमुखी स-काकु -- सखि ललिते! विचार्य यथोचित-निष्कृतिर् आदिश्यताम् । ललिता किञ्चिद् विहस्य -- प्रिय-सखि! कृत-वय्लीको जनो यदि सभा-मध्ये स्वयम् आगत्य निःशेषं स्वयम् अघं निष्कापट्येन निवेद्यानुतपति, तदैवास्य प्रायश्चित्तं कार्यते इति पुरान-कृद्भिः निर्णितम् अस्ति । तथा हि -- संकथ्य स्वम् अघं गोष्ठ्यां पश्चात् तपति यः स्फुटम् । तस्यैव निष्कृतिः साङ्गा मुनिभिः कार्यतेऽखिला ॥ इति । इत्य् आकर्ण्य नान्दीमुख्यां मन्-मुखं साकूतम् आलोकयन्त्यां मयि च सुबल-मधुमङ्गलाभ्यां सह ललिता-सविधम् आसाद्य किञ्चिद् विवक्षमाणे सति, विशाखा प्राह -- हे धीर! कामातुराणां न घृणा न लज्जेति स्वभावतः कामिना त्वया यत् कृतं तत् कृतम् एव । अधुना त्व् एतत् तस्याः पुरो विविच्य तत् सर्वं कथय । ततोऽहं स्मितम् अपवार्य सानुतापम् इव -- ललिते! चतुर्थेऽहनि विघटित-गवान्वेषणे गौरी-तीर्थम् एवाप्तस्य मम गौरी-मन्दिरान् निःसृत्य काचिद् गौरी सहचरी चर्चिका हठेन मद्-उरसि सव्य-कुचेनाहत्य माधवी-चतुःशालिकान्तरालं माम् आनीय कम्पमानस्य मम मुखे ताम्बूल-चर्वितं प्रदाय यत् किञ्चित् कृतवती तन्-मोहितोऽहं किम् अपि नावेदिषम् । परश्वोऽपि सुवर्ण-सूत्रेण विविध-कुसुमैर् ग्रथित-मालाम् आदाय राधा-कुण्ड-तट-निकुञ्ज-नागरीं गान्धर्वाम् अनुस्मरतो मम माल्य-हरण-कुण्ड-तट-निकट-मन्दारोद्यान-परिसरे सा चर्चिका पुनर् अप्य् आविर्भूय बलेनैव मम वाम-गण्डं परिचुम्ब्य मुखे स्वाधर-पीयूषम् अर्पितवती तद् एतद् अघ-युगल-निराशाय तन्-मुख-कमलोच्छिष्ट-मधु-पान-रूपं प्रायश्चित्तम् आदिशतु भवती । मधुमङ्गलो विहस्याह -- वयस्य! भद्रतरम् इदं निष्कृतं यत् तद् अघस्यैव वृद्धिं वितनोति । ततोऽहम् -- धिङ् मूर्ख! किम् अपि न जानासि । विषस्य विषमौषधम् इति । यथा -- वह्नि-सन्तापतो नश्येद् वह्नि-सन्तापजो ब्रणः । इति । एवं -- दरयेत् कण्टकं विद्धं कण्टकेनैव पण्डितः । इत्य् आदिवद् उच्छिष्ट-भोजन-दोषम् उच्छिष्ट-भोजनम् एव दरयति । मधुमङ्गलः -- एवंविध-पाप-व्याधि-चिकित्सायां त्वम् एव सद्-वैद्योऽसि तत् किं ललिताम् अनुवर्तसे ? ततोऽहम् -- सखे । ज्ञात-सारोऽपि खल्व् एकः सन्दिग्धः स्यात् सकर्मणि । इति चिकित्सकस्यापि चिकित्सान्यैः क्रियत एव ॥ इति निशम्य ललिता स्मयमाना प्राह -- हे देव! देव्या सह देवस्यैव सङ्गः सम्पत्स्यते तत् कथम् अस्माकं मानुषीणां सा गोचरीभवतु ? ततो मयोक्तं -- ललिते! सा कुत्रापि मानुषि भवतीनाम् अदूर एव विराजमाना वर्तते । ततः सर्वासु सकौतुकं स-शङ्कं कर्णाकर्णि केयम् इति विचारयन्तीषु राधा स्वगतं -- एतस्य धूर्तस्य नर्म-न्यास एतद्-गोष्ठ्याम् एव भविष्यतीति लक्ष्यते । विशाखा -- देव! कथ्यताम् कुत्र सा यथैनां संस्तुत्य सभा-मध्ये समानीय भवत्-कार्यम् अचिराद् अस्माभिर् निष्पाद्यते ? ततोऽहं -- विशाखे! भवद्-गोष्ठ्याम् एव तडिद् इव विराजयन्ती सा । किं दीर्घ-नेत्रयापि त्वया न दृश्यते ? इति मद्-गम्भीरालापम् आकर्ण्य ललितायाम् अन्यासु सर्वासु च आत्मन्य् आत्मनि तां नर्म-भङ्गीम् आशङ्क्य परस्परम् आलोकयन्तीषु विशाखयोक्तं -- लम्पट! किं चम्पकलता ? ततोऽहं -- न हि न हि । विशाखा -- किं ज्येष्ठा । अहं -- न हि न हि । सुबलः -- रङ्गदेवी-सुदेव्ययोर् एकतरा भविष्यति । अहं -- अनयोर् एकतरापि न । विशाखा -- आं निष्कृति-कारिणी ललितैव भविष्यति । ततोऽहं -- विशाखे! इयम् अपि न । विशाखा -- इयम् अपि न एषापि न असाव् अपि न । तत् किं इतोऽन्तर्हिता । ततोऽहं -- धूर्ते! त्वम् एव तां जानासि । स्मृत्वा पश्य । ललिता -- हा हा सखि विशाखे! तां प्रकाश्य विकलस्यास्य कार्य-सिद्धिं द्रुतम् आपादय । विशाखा स्मृतिम् अभिनीय -- ललिते! या मया ज्ञायते सा देवी-मनुष्ययोर् एकतरापि न स्यात् । नान्दीमुखी -- गोष्ठ-मध्ये देवीं मानुषीं वा विना का पुनर् इतरा ? विशाखा -- सा खलु शङ्खिनी । ललिता -- का तावत् सा ? विशाखा स्मित्वाह -- सा दुर्मुखी पद्मा ययास्य व्यलीकं कृतम् अस्ति । तुङ्गविद्या -- सखि विशाखे! सा शङ्खिनीति संकथ्य कथं कलुषम् उत्पादयसि ? एषा खलु बहुतिथं कात्यायनी-देव्या बहुतर-सेवा-प्रसादतः साक्षात् कात्यायनी वृतास्ति । तच् छ्रुत्वा मधुमङ्गलादिषु हसत्सु मयोक्तं -- विशाखे! तल्-लज्जया यदि त्वम् अन्यतः क्षिपसि तन् मयैव कथ्यते । विशाखा -- कथय कथय । ततो मयोक्तं -- सा चर्चिका-देवी त्वम् एव । ततः सा सर्वाः स्मयमाना विलोक्य सकम्पाधरम् आह -- अये चञ्चल वञ्चक! गोप-निष्ठूर! कंसासुर-सेवक-दुष्टकालिङ्ग-मल्ल-गृहिणी-हारिद्र-राग-चर्चित-सर्वाङ्ग! विदग्ध्य-सत्-खण्ड! चातुर्य-सच्-चन्द्र-विरहित! तद्-धृत-स्नेह-लुब्ध-तत्-केलि-कोलि-कानन-चर । अयुक्त-पद्मा-शङ्खिनी-परिवृढ । अवैदग्ध्य-रङ्ग0मिलित-पञ्चबाण-रस-व्यापारि-महाधूर्त-वणिग्-वर! एतद् धार्ष्ट्य-जम्बुल-गुड-हट्टं तत्रैव शाखोट-वने गत्वा प्रसारय । इतो द्रुतम् अपसर ॥ इति श्रुत्वा राधा अनुच्चैः स-श्लाघम् आह -- प्रिय-सखि विशाखे! विजयिनी भव यन् मन्-मानस-गत-सम्बोधनोक्त्या मां सुखयन्त्य् असि ॥ रङ्गदेवी -- सखि विशाखे! त्वं कथं कुपसीत्य् उक्त्वा सखि ललिते! शाखोटवनीं माधवी-चतुःशालिकात्वेन मानस-गङ्गा-तटोषर-प्रदेशं माल्य-हरण-सरस्-तीर-मन्दारोद्यानत्वेन, पद्मा-शङ्खिनी-मुखोच्छिष्टं च प्रिय-सखी-विशाखाधरामृतत्वेन निरूप्य स्वमुखेनैव सानुतापं स्व-दुरितम् अशेषम् अनेन विदग्ध-धूर्तेन स्व-कदर्य-कार्य-प्रकटन-जनिष्यमाण-लज्जया अर्थोत्थ-व्यङ्गेनैव त्वयि निवेदितम् । तद् उपदिशास्य प्रायश्चित्तम् ॥ इति श्रुत्वा ललिता विहस्य -- आर्य मधुमङ्गल! सखे सुबल! सन्निधाय श्रूयताम् प्रायश्चित्तम् ॥ चित्रा -- सखि ललिते! सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् । ततोऽपि राज-पुत्राणां निष्कृतिः षड्-गुणा मता ॥ इति स्मृति-वाक्यं स्मृत्वैव प्रायश्चित्तम् आदिश्यताम् ॥ ललिता -- मुग्धे! ततोऽपि राज-पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा इति पाठः संहिता-संमतो मया ज्ञायते । षड्गुणेति कथं भण्यते ? चित्रा -- एतच्-छास्त्र-विज्ञया त्वया यज् ज्ञायते तद् एव सत्यम् । किन्तुगोवर्धनोद्धरण-दावाग्नि-विमोचन-शङ्खचूडादि-मर्दनादिभिः कतिधानेन युवराजेन वयं न रक्षिताः स्म ? तस्माद् इदानीन्तन-तत्-कृत-बहुतर-वैगुण्यम् अविगणय्य कृपया षड्-गुणेनैव निरूप्यताम् ॥ ललिता -- भद्रं त्व-कथितम् एवेदम् अनुष्ठीयते । आदौ पाप-मोचने स्नात्वा तथा मानस-गङ्गायां त्रि-दिनानि स्नातः सन्न् एक-विंशति-दिनानि मल्ली-भृङ्गाधर-पञ्चामृत-पानेन प्रथमं मुख-दोषम् उत्सारयतु । पश्चाद् द्वि-षड्-गुणा निष्कृतिः करणीया ॥ इति श्रवणेन कपट-कोप-विकटो मधुमङ्गलः प्राह -- ललितिके! सद्-धम्र-सेतु-व्रजेन्द्रयोर् एतन्-मात्र-पुत्रस्य तथास्मद्-विध-वयस्य-वर्गाणां सकल-गोकुल-वासिनाम् अप्य् एक-जीवातोर् अस्य चेटिका-पुलिन्दी-जुष्ट-भक्षणेन जाति-ध्वंसः कर्तुम् आरब्धो भवतीभिस् तद् अहम् अतिद्रुतं गत्वा वृत्तम् एतत् स-विशेषम् आश्राव्य एतत्-पितराव् अत्रानीय एतत् सङ्कटाद् अमुं मोचयन् सौहृदं वितनोमि । इति निगद्य फुत्कृत्य द्रुतं गच्छन्तं मधुमङ्गलं सुबलः करे गृहीत्वा बलाद् इव निवर्तयामास । ललिता -- अनार्य बटो! अस्मत्-प्रिय-सखी-प्रणयि-सख्योर् अनयोर् माहात्म्य-विज्ञाने त्वम् अनभिज्ञोऽसि । तद् भवन् नान्दीमुखी-मुखाद् एतच् छ्रूयताम् ॥ नान्दीमुखी -- भ्रातर् मधुमङ्गल! गोवर्धन-गिरौ रम्ये राधा-कुण्डं प्रियं हरेः । यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ॥ तथा -- वैकुण्ठाज् जनितो वरा मधुपुरी तत्रापि रासोत्सवात् वृन्दारण्यम् उदार-पाणि-रमणात् तत्रापि गोवर्धनः । राधा-कुण्डम् इहापि गोकुल-पतेः प्रेमामृताप्लवनात् कुर्याद् अस्य विराजतो गिरि-तटे सेवां विवेकी न कः ॥ इत्य् आद्य्-अनुसारेण श्री-भगवती-गुरु-श्री-देवर्षि-प्रभृति-महा-महा-मुनीन्द्र-गणैर् वर्णित-महा-महिम्नः श्री-गोवर्धनोपरि-विराजमानस्य राधा-कुण्डस्य दक्षिण-तटे गिरि-दरी-वासिन्याः पूर्णाः पुलिन्द्य उरुगायेत्य् आदि श्री-शुकदेव-वर्णित-महा-सौभाग्य-भरयोः पुलिन्द-राज-सुतयोर् अनयोर् अधर-गलित-परम-पावन-पञ्चामृतम् एतद्-दुरित-नाशकं किं न स्यात् ? अन्यच् च श्रूयताम् । व्रज-नवीन-युव-द्वन्द्व-रत्नं प्रति विशाखादि-द्वारा क्वचित् स्वयं वा लज्जाम् अभिनीय मृदु भाषित-विविच्यमान-नर्म-कला-कलाप-जनित-परमानन्द-विशेष-लाभाय तथा स्वाभिलषित-परिचरण-विशेष-लाभाय च रङ्गमाला-प्रभृतय एताः परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति ॥ एतद्-avasaraa एव नेत्र-कुणनेन गोष्ठी-मध्यात् तुलसीम् आहूय बन्धुरातिबन्धुर-सुगन्धी-गन्ध-फली-सदृक्ष-दक्षिण-कर-कनिष्ठाङ्ग् उलि-शिखराकृष्ट-स्व-सीमन्त-सिन्दूर-रस-प्रकटित-तत्-सौरभ-प्रसर-रूप-s उरूप-लिपि-प्रचयेनाति-सुवासितीकृत-कनक-केतकी-कुसुम-दल-भूत-वर्ण-दूत एकः । श्री-गान्धर्वया तत्-करेण ललितादिषु सञ्चारितः । ततस् तं ललिता शिरसि निधाय सखीभिः सह रहः परिपठ्य नान्दीमुखी-करे स-स्मितम् अर्पितवती । नान्दीमुखी स्मित्वानन्दम् अभिनीय वक्षसि निधाय वाचयति -- स्वस्ति श्रीनान्दीमुखी-श्री-ललिता-श्री-विशाखा-प्रभृति-प्राण-प्रेष्ठ-सखी-वर्गेषु परिष्वङ्ग-परार्ध-रङ्ग-पूर्विका कस्याश्चिद् विज्ञप्तिर् इयम् -- श्रीदाम-सुबल-भद्रसेनादि-प्रमुख-प्रिय-वयस्य-गणैः सह गोवर्धन-परिसरे सम्भृत-गोचारण-परमामोदस्य व्रज-राज-निज-जीवित-परार्ध-शताधिक-परम-प्रियतम-तनयस्य व्रजेन्द्र-महिषी-स्व-प्राण-परार्ध-परिपक्व-हिरण्मयेष्टकाघटा-घटित- महा-मन्दिरान्तराल-विनिर्मित-प्राण-परार्ध-विविध-रत्न-खचित-महा-पर् यङ्क-कृङ्प्त-वात्सल्य-नाना-विध-कुसुम-सुवासित-सुकुमार-सुतूलिकोपरि-सम धिगत-शयन-केलि-परमानन्दस्य मत्-प्राण-परार्धार्बुद-परार्ध-शत-निर्मञ्छ्यमान-वाम-चरण-कनिष्ट् हाङ्गुलि-नखाञ्चल-प्रतीकस्य नव-मृगमद-परिमलित-नवनीत-नीलोत्पल-दल-कुल-रचित-सुन्दर-सुकुमार -विग्रहस्य धीर-ललितस्यास्य एतावत् कठोर-प्रायश्चित्त-श्रवणेन मम हृदयं नवनीतम् इव विद्रववद् आस्ते । ततः -- कृतानुताप-लक्षाणां सुकुमार-शरीरिणाम् । स्निग्धानां निष्कृतिः सम्यक् तन्त्रेणैव विधीयते ॥ इत्य् उज्ज्वल-संहिता-वचनम् अननुस्मृत्यैव ललितया यत् पञ्चामृत-पान-रूपं प्रायश्चित्तं केवल-मुख-शोधनाय च तन्त्रेण विधायास्मिन् निर्दोषे विहिते मम महत्य् एव निर्वृतिर् जायते इत्य् अलम् अतिविस्तरेण ॥ इहैव प्राण-प्रतिम-प्रणयि-सख्यौ मल्ली-भृङ्ग्यय् प्रति स-प्रणय-परिष्वङ्ग-सञ्चारः कार्यश् च । राज-पुत्रोऽयं परम-पवित्रो महा-विलासी च । तन् निज-चरण-क्मल-घातेन कङ्केल्लि-लतिकां पुस्पितीकृत्य तन्-मकरन्द-प्रस्यन्द-गण्डूषैश् चतुर्विंशत्या स्व-मुखं विशेषेण प्रक्षाल्य स्मित-कर्पूर-वासित-मधुर-पञ्चामृतं विधाय प्रेम्णा शनैः शनैस् तथा पाययितव्यं यथास्य सुकुमारस्य दुरितं द्रुतम् अपयाति परम-सुखम् अपि निष्पद्यते इति ॥ इति निशम्य सान्तरानन्दं राधा-निकुञ्जम् अवलोकयति मयि स्मित्वा ललिता प्राह -- यद्यपि कृतानुताप-लक्षाणाम् इत्य् आदि सामान्य-वचनान्तरं सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् । तत्रापि राज -पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा ॥ इति विशेष-वचनेन सामान्य-विशेषयोर् विशेष-विधिर् बलवान् इति न्यायेनास्य द्विषड्-गुणम् एव प्रायश्चित्तं युक्तम् एव पृथक् पृथक् निरूपितम् अस्ति तथाप्य् आज्ञा गुरूणां ह्य् अविचारणीयेति तद्-आज्ञां शिरसि निधाय तन्त्रेणैव कारयितव्यम् इति ॥ ततः शिष्ये विद्या गरीयसीति मयोक्ते ललिता साकूतम् आह -- नान्दीमुखि! सौन्दर्य-रस-भरेणाप्यायित-निखिल-गोकुल-जननयनारविन्दां पर-रास-स्थली-विहारिणीं परम-रस-तरङ्गिणीं रङ्गिणि-सहचरीं हरिणीम् एतां परिहाय बाढम् अयस-विदग्ध-कृष्णसार-युवा सखी-स्थल्य्-उपशल्ये तद्-वास्तव्य-शैव्या-सहचरी-मृगतृष्णिकां मुहुर् मुहुर् धावति । तथा गान्धर्वा-सरोवर-निकुञ्जाङ्गने सौरभ-प्रसर-परिवासित-सकल-दिशां चम्पकलता-सखीं काञ्चन-यूथिकाम् अपहाय गोवर्धन-मल्ल-गृहकोण-स्थां निर्गन्ध-पुष्पवतीं कुष्माण्ड-लतां तन् निकट-स्थ-नीरसोषर-स्थल-पद्मां च त-सहचरीं चञ्चलोऽयम् अविदग्ध-भ्रमरः पुनः पुनर् उड्डीयोड्डियानुसरति तद् एतद् आलम्बनावदग्ध्य-रूप-वैरूप्येण वृन्दावन-महेश्वरी-सहचरी मधुरा रतिर् अप्रसन्ना सती एतच् छ्यामल-रसं न पुष्णाति । तस्मात् तथैनम् अनभिज्ञं युक्त-माधुरीभिः प्रबोधय । यथा ताम् अविदग्धां रस-गन्ध-शून्यां सर्वदैव विहायैनां वृन्दावन-महा-देवीं सर्वतो-भावेनानुसरति । तर्हि तत्-प्रिय-सखी मधुरा रतिः स्वयम् एव परमोज्ज्वला भवन्ती एतद् अभीष्ट-कामान् सम्पादयिष्यत्य् एव । इत्य् अखिल-विलास-रस-माधुरीम् आपीय सत्यभामा व्याजहार -- प्राणनाथ! एतद् अपूर्व-रस-सागरे निमज्जन्त्या मम मनाग् अपि तृप्तेः पर्याप्तिर् न विद्यते । कृष्णः -- प्रिये! एतद् गोकुल-विलासानन्द-निष्कुटे विहरमाणस्य मम त्वत्-प्रश्न एव मत्-प्रिय-वयस्य-समय-राज-वसन्तोल्लास इति ताम् आलिलिङ्गति । सत्यभामा सानन्दं -- ततस् ततः ? कृष्णः -- ततः सुबलः सस्मितम् आह -- प्रियवयस्य! प्रिय-सखीयम् इन्दुलेखा दुर्दुरूढात् स्व-भर्तुर् भास्वराख्याद् उद्विग्ना माम् इङ्गितेन प्रेरयति । तद् अस्याः मौक्तिक्-मूल्यं निर्णीय तद् दत्त्वा झटिति गृह-कृत्याय गन्तुम् आज्ञाप्यताम् । ततोऽहं -- सखे सत्यं सत्यं मय्य् अतीवानुरक्तेयं माम् अपि त्यक्तुं न शक्नोति । ततोऽपि सुष्ठु बिभेतीत्य् अहम् अपि जानामि । तद् एतन् मौक्तिक-मूल्यं शृणु -- यथार्थ-नाम्नीयं मद्-विरहम् असहमाना काय-द्वयं कृत्वा श्यामलतर-मद्-वक्षो-नभसि शाणित-नखाग्रेण रचिताम् एकां स्व-मूर्तिं संरक्षतु । अहम् अप्य् असह्यैतद्-विरहस् तावद् अस्याः वक्षोज-पर्वतोपरि स्व-विद्या-बलेनार्ध-चन्द्र-युगलीभवन्न् उदयं करोमि । तदैषा लब्ध-महा-रत्नम् इव सर्वतो मां चेलाञ्चलेनावृणोतु । रहसि च क्षणे क्षणे स-रोमाञ्चम् अवलोकयन्ती परमानन्दम् आसादयतु । अथवा मृग-लाञ्छन-रहिताया एतस्या हृन्-मध्ये मञ्जुल-कृष्ण-सारोऽहं भवामीति । ततः सकम्पाधरं कुटिलं माम् अवलोकयन्तीम् इन्दुलेखाम् आलोक्य स्मयमाना तुङ्गविद्या प्राह -- नागर! रङ्गदेवीयं यथार्थ-नाम्नी तद् अस्या मौक्तिक-पणः प्रणियताम् । ततोऽहम् -- सखि रङ्गदेवि! रास-मध्ये तव लास्य-विलासोल्लासः सन्ततम् आलोकितोऽस्ति । तद् अधुना निकुञ्ज-मन्दिराङ्गने रहसि तद्-विशेषम् अनुभवितुम् अभिलषामि । तद् एहि स्व-वक्षोज-कनक-कुम्भौ मद्-उरसि तथा नर्तय यथाहम् आनन्दितः सकल-वल्लवी-समुदय-सर्वस्व-भूत-मत्-स्वाधर-पीयूष-महा-प्रसाद-दानेन त्वाम् आनन्दयामीति ॥ तच् छ्रुत्वा अपैहि भण्ड-शेखर! अपैहीत्य् उक्त्वा कुटिलं माम् अवलोक्य विशाखा-पृष्ठान्तरितायां रङ्गदेव्यां सुदेवी स-स्मितम् आह -- रसिक-शेखर! बल्लवी-कुल-भुक्त-मुक-सुजुष्ट-महा-प्रसादास्वादनेनेयं त्वरितम् एव सिद्धिम् आसादयन्ती स्फुटम् अस्मान् अपि सिद्धार्थाः कृतवत्य् एव । सुबलः -- वयस्य! सुदेवी स्व-मौक्तिक-मूल्यं श्रोतु-कामा श्रीमद्-भवन्-मुखम् ईक्षमाणेयम् उत्कण्ठते । ततोऽहम् -- सखे सुबल! सुदेवीयम् अक्ष-केलि-दक्षेति प्रसिद्धा तच् छपथम् एव ददद् अस्मि केनापि कस्यापि पक्षो न ग्राह्यः । आवाम् एव स्व-बुद्धि-बलेन खेलिष्यावः । तत्र यद्य् अहम् अनया सुष्ठु जीयेयं, तर्हि वामेन वक्षोजेन मद्-वक्ष्षसि माम् आपीड्य मम सर्वस्व-भूतम् अधरं द्विः पिबतु । यदि वा मयेदं जीयते, तदा स्व-दक्षिण-कठिन-वक्षोजं मद्-दक्षिण-करेण निकामं पीडयित्वा द्विः स्वाधरामृतम् आपाययत्व् इति । ततः सा भ्रू-भङ्गेन माम् अवलोकयन्ती सासूयं विशाखाम् आह -- अयि विशाखे! सर्व-कालम् एव नर्म-स्वर्ण-विक्रय्य् असौ महाजनः । साम्प्रतम् एव मुक्ता-मणि-व्यापारम् आरभ्य ततो वृद्धिम् अलभमानः पुनः स्व-वृत्तिम् एवारब्धवान् अस्ति । ततः परार्ध-द्वि-गुण-पञ्चबाण-ललितां काञ्चन-मुद्रा-ततिम् इतः प्रकाम-मूल्येन प्रगृह्य तयैव मुक्ताफलान्य् अस्माद् आनयन्तु भवत्यः । मया तु गृहाय गम्यते । इति चलितुम् उद्यताञ्चले गृहीत्वानङ्ग-मञ्जर्या निवर्तिता स-क्रोधम् इव साकूतं पुनर् आह -- केलि-लम्पट! निकामम् अक्ष-केलि-निपुणेयम् अनङ्ग-मञ्जरी त्वया सह दीव्यन्ती ते गर्व-पर्वतं खर्वयिष्यति । ततस् तद्-वचन-माधुर्यम् अवधार्य मयोक्तं -- अस्यास् त्व् अबलायास् तत्-केलिषु का शक्तिः ? किन्तुमद्-वक्षो-हरिद्-ग्राव-हरितालीय-रेखिकाया राधिकायाः प्राण-सहोदरेयं मय्य् अतीव स्निह्यति । मम च मानस-मधुकरः परम् अस्याम् अनवरतम् अनुव्रज्यति । अतः समुचित-पणम् अन्तरापि सुताराणि सुवृत्तानि बहूनि मौक्तिकान्य् अप्य् अस्यै वितरिष्यामि । परं च निर्जन-निकुञ्ज-वेदिकायां स्मर-पुञ्जराक्षराण्य् अस्याः पञ्चाशद् अङ्ग-प्रत्यङ्गेषु स्व-हस्तेन विन्यस्य स्वाङ्गं स्वाङ्गेनालिन्ङ्ग्य मन्त्रेणैनां व्यापय्य तथा सिद्ध-मन्त्रम् एकम् उपदिशामि यथा तद्-ग्रहण-मात्राद् अनङ्गं साङ्गं विरचय्य सन्तुष्टेन तेन प्रसादीकृत-स्व-सर्वस्व-स्वरूप-विलास-रत्नानि मन्त्र-गुरौ मयि दक्षिणात्वेन स-विनयम् उपढौकयति । ततः सुप्रसन्नेन मया तादृग्-आशीः-शतम् आधास्यते येन विषम-शर-विलासाचार्येति पदवीम् आसाद्य द्वि-गुणं माम् एव भक्त्या परिचरति । इति मद्-भाषित-कुसुम-स्तवकं श्रवणावतंसीकृत्य सकम्पाधरं माम् ईषद् अवलोकयन्ती स्मित-सुभग-वदनाभिर् आभिः स्नेहेनोत्फुल्लतया तद्-अग्रजया च स-स्मितं स-स्नेहं च निरीक्ष्यमाणा तुलसी-रङ्गणमालिकयोर् उपपृष्ठम् अन्तर्हितासीत् ॥ सत्यभामा स्मित्वा -- प्राणनाथ! ततस् ततः । कृष्णः -- तदानीम् एव मल्ली-भृङ्गीभ्याम् आनीय दत्तं लेख-द्वयम् । सर्वाभिः समम् एव वाचयित्वा परमोत्फुल्ला ललिता तयोर् एकं लेखं सुबल-हस्ते समर्पितवती । ततोऽहम् -- ललिते! कस्यायं लेखः ? ललिता स्मित्वा -- लेख एव कथयिष्यति । ततः सुबले लेखम् उद्घाट्य लघु लघु वाचयति सति नान्दीमुखी -- सुबल! स्फुटम् एव वाचय । सुबलः स्मित्वा -- सखे! अपूर्व-पत्रीयम् अवधार्यताम् । अहं -- सखे! वाचय ममापि महती शुश्रूषा वर्तते । सुबलः -- स्वस्ति समस्त-संमुख-सर्वोपमा-योग्य-बन्ध-प्र्बन्ध-सद्-गुण-प्र्कर-परिवृतेषु श्री-सुबलाभिधान-प्रिय-नर्म-सख-महानुभावेषु यावटाभिध-ग्रामतो राधायाह्ः प्रणय-भर-पीयूष-परिपूरिताक्षर-प्रकर-सुमिष्ट-पिष्टक-परिवेषाण-हिर् अण्मय-भाजन-råpæ'yaü स्वस्तिमुखम् -- भवत्-प्राण-बन्धु-पाद-पद्मानां भवादृशां च मङ्गल-कुलम् अनवरत-विराजमानम् अपि व्रज-मण्डले शश्वन् नितरां विराजताम् ॥ काऋयम् इदम् अन्यद् अपि अवधेहि प्रिय-जन-सकाशात् कर-ग्रहणम् अनुचितम् इति बहुतरम् अपि कर-द्रव्यम् अपहायैव एतावद्-दिनं किम् अपि नोक्तम् आसीत् । सम्प्रति मौक्तिक-व्ययेन क्षुभ्यद्-गुरु-जन-दीयमान-महानुयोग-निचयेन क्षणम् अपि निर्वृति-लवम् अलभमानया यत् किञ्चिन् मया विज्ञाप्यमानम् अस्ति । तद्-अगुणम् अविगणय्य मद्-वृन्दावन-जनपदे यमुनोपकण्ठ-केदारिकायां भवत्-प्राण-बन्धुना सम्प्रति क्षेत्राजीवताम् आश्रयता कृत-मौक्तिक-कृषेर् ललितया सह लेख-प्रतिलेखम् आचार्य समुचित-कर-द्रव्य्म् इह त्वरितम् एव प्रहित्य दीयतां, यथा द्रव्येणैव मथुरातो मौक्तिकान्य् आनाय्य गुरुभ्यः प्रदाय कदन-सागराद् अस्माद् उत्तरामः । अथवा बहु-मूल्य-मौक्तिकोत्पत्ति-भूमेः करस्याप्य् अतिबाहुल्याद् एतद्-द्रव्य-प्रदाने यदि भवादृशाम् अशक्तिः स्यात् तर्हि पञ्चभिर् मिलित्वा समुचित-मूल्यं निर्णीय एतद्-द्रव्य-परिवर्तनेन मौक्तिकनि ललिता-हस्ते देयानीति किं बहुना परमाभिज्ञ-वरेष्व् इति । एतन् निशम्य परमानन्द-पूर्णेनापि मया साकूतम् उक्तं -- अयि मल्लि! अयि भृङ्गि! भवद्-ईश्वरी सुखं वर्तते ? मल्ली-भृङ्गौ -- श्रीमन्-नाथ-चरण-शुभानुध्यानेन । ततस् तन्-निकुञ्ज-दिशं तिर्यग्-अवलोकयन्न् अहं -- कुत्र वर्तते सा ? ते यावटाभिध-ग्रामे । अहं -- किं कुर्वती तिष्ठति ? ते ललिता-देवी-प्रभृतीनां वर्म-दिशम् अवलोकयन्ती वृन्दावन-राज्य-सार्वभौम-कामम् उत्कण्ठितेव विराजमाना वर्तते । ततोऽहं -- सखे सुबल! ,अमुए लिटिओलया ललितयैव कस्यचिद् द्वारा लेखयित्वा लेखोऽयं वितीर्णोऽस्ति । सुबलः -- नहि नहि । राधाया एव स्व-हस्त-लिखित-वर्णानां विन्यासोऽयम् । ततोऽहम् -- सखे! तत् तावद् इदं दर्शयति तद्-धस्ताद् आकृष्य लेखम् आलोक्य स-चमत्कारम् आत्मगतं -- अहो अक्षराणां पङ्क्ति-विस्तृतिर् इयं मन्-नेत्रयोः पीयूष-वर्तिकेय्व प्रतिभातीत्य् आनन्द-जनित-पुलकान् विस्मय-सञ्चारि-भावेनैव कृतान् इति भङ्ग्या विख्याप्य प्रकाशं विहस्य आश्चर्यम् आश्चर्यम् आकाश-कुसुमम् इव धूर्ताभिर् एताभिः किम् अप्य् अन्यद् अकस्माद् एव समुत्थापितम् । मधुमङ्गलः -- वयस्य! विकट-कुटिनाटि-कपट-नाटिका-ताण्डवोद्भट-नटाचार्य-महा-नटीम् इमां तद् अद्वितीयां दुर्ललितां ललितां वाग्-विलासाभास-मात्रेणइओव पराजित्य् अ अवतिष्ठ ते ध्रियते यावद् एकोऽपि रिपुस् तावत् कुतः सुखम् इत्य् आदि संस्मृत्य सर्वासाम् अस्मद्-वृन्दावन-राज्य-काङ्क्षिणीनां धूर्तानां ततिम् इमाम् इतो वृन्दावनात् झटिति विद्रावय । ततो निष्कण्टक-राज्ये मधुराणि रसवन्ति फलान्य् उपभुज्य सुखेनैवाहं नृत्यन्न् इव वसामि । ततो मयोक्तं -- ललिते! इयम् अस्मद्-वृन्दाटवी । भवत्-सख्या राज्यं कुतो जातम् । ललिता -- परम-कपटिन्! तद्-राज्य-महाभिषेक-महोत्सवं समक्षम् आकलय्यापि किम् एवं गोपायसि ? ततोऽहम् -- ललिते! समक्ष-दर्शनं तावद्-दूरे ऽस्तु तच्-छ्रवणम् अपि जातम् अस्तीति नाहं स्मरामि ? विशाखा --ललिते! अस्य तावद् दूषणं नास्ति । बल्लव-साध्वी-शत-धर्मोल्लङ्घन-जनित-तमः-प्रचयेनान्तर्हितम् अस्त्य् अस्य चेतस् तत्-संसर्गी च तादृश इति एतद्-वयस्ययोर् अनयोर् अपि । तत् कथम् एते स्मरन्तु नाम ? तस्मात् तत् कथन-पीयूष-प्रस्यन्देन कर्ण-विवरेषु प्रवेशितेन् बाढम् अमीषां चेतांसि कारुण्येनाविर्भावय यथैषां स्मृतिः सम्पद्यते । ततस् तदानीम् एवागतां सर्वाभिर् एवानन्दितां वृन्दाम् आलिङ्ग्य ललिता स-स्मितम् आह -- वृन्दे! भद्रावसरे त्वं प्राप्तासि । तत् त्वयैव निर्वर्ण्यतां महोत्सव-रङ्गः । वृन्दा स-विनयानन्दं -- सखि ललिते! त्वन्-मुख-पद्माद् विनिष्यन्दमान-तन्-महोत्सव-रस-मकरन्दम् अहम् अप्य् आपातुम् आगतास्मि तत् त्वयैव परिवेष्यताम् । ललिता सानन्दम् -- भद्रं सर्वैर् अवधाय श्रूयताम् । ऋतु-पतिवसन्त-समये पौर्णमास्यां विशाखा-नक्षत्रे भगवतो हिरण्यगर्भस्य गगन-वाण्या वृन्दावन-वासिनो भगवतः श्री-गोपीश्वरस्य स्वप्न-कृत-निदेशेन च मानस-सुरधुनी-कालिन्द्यादि-सरिद्-वरोभिः सावित्री-संज्ञैकानंशा-प्रभृति-देवीभिश् च समं मुरली-महती-झर्झरी-मुरज-दुन्दुभि-प्रभृति-वाद्य-शब्द-कोलाहलेनाकृष् टेषु किन्नरी-गन्धर्वी-कुलेषु सानन्दं गायत्सु । अप्सरो-विद्याधरी-वर्गेषु नृत्यत्सु शच्यादि-सुराङ्गना-निचयेषु जय-जय-शब्द-पूर्वकं पारिजातादि-कुसुम-वृष्टिं कुर्वत्सु विशाखादि-सहचरी-समुदयेषु परिमिलित-पट-वास-सुराग-बन्धन-नव-घनसार-क्षोद-मञ्जुल-मृगमद -सुललित-कुङ्कुम-पटीर-द्रव-विविध-सुरभि-कुसुम-कुलानि सुललित-गान-पुरःसरम् इतस् ततो विकिरत्सु भूसुर-रमणी-वृन्देषु शुभाशीः-शतानि वितरत्सु च सखी-वृन्द-समर्प्यमाण-शोभन-कुङ्कुमागुरु-कर्पूर-चन्दन-विविध-सु रभि-कुसुमादि-सुवासित-जल-परिपूरित-काञ्चनाष्टोत्तर-शत-घटैः सुवर्ण-वेदिका-निहित-पद्मराग-मणि-पीठोपरि सन्निविष्टां प्रिय-सखीं गान्दर्वां भगवती पौर्णमासी सानन्दम् अभिषिच्य विविध-सुलक्षण-महारत्न-सञ्चयोदक-सहस्र-धाराभिर् जय-जय-शब्द-पूर्वकं रत्नाभिषेकं चकार । वृन्दा स-हर्षम् -- ततस् ततः ? ललिता ततो मयैव सुचीन-वसनेन शनैः शनैर् अङ्गान्य् आमृज्य सुरक्त-दुकूलं परिधाप्य केतकी-कुसुम-सुवासित-जलद-नीलोत्तरीय-वसनेनावगुण्ठ्य सुखम् अन्यतर-कनक-0पीठे निवेश्य नानाविध-कुसुम-नव-गुञ्जा-पुञ्ज-सुमधुर-मुक्तादि-मणि-निकरै निन्दित-शिखि-पिञ्छ-कलाप-कान्ति-सुकेश-पाशं सुदीर्घ-प्रान्तोच्छलत्-कुसुम-गुच्छं वेणीत्वेनाविर्भाव्य स्व-स्व-सेवा-कर्म-कर्मठ-परिजन-गण-दीयमान-विविधालेप-भूषण-मा ल्यादिभिर् यथा-स्थानं यथा-शोभं निकामम् अलङ्कृतेत्य् अर्धोक्ते तत्-स्मरणानन्द-जनित-कम्प-पुलक-स्वर-भङ्ग-परिमिलित-दिव्य-मोहम् आसादयन्ती सा ललिता विशाखया ससम्भ्रमं पृष्ठे समालम्ब्य कर्णे राधे कृष्ण राधे कृष्णेति कीर्तनामृतेन सन्धुक्षिता क्षणं मौनेन धैर्यम् आलम्ब्य पुनः कथयितुम् आरेभे ॥ तदानीम् एव मूर्च्छितां ललिताम् आलक्ष्य -- हा मत्-प्राण-प्रदीप-राजिनीराजित-चरिते प्रिय-सखि ललिते! हत-भाग्याहं त्वया निराशा कृतास्मि । हा भगवन्! भक्त-वत्सल! भास्कर-देव! रक्ष रक्ष । हा सन्ततम् आपुलिन्द-सकल-गोकुल-जनावनार्थ-कलित-निर्विकल्प-महा-सङ्कल्प-गोकुल-सुद् हानिधे झटिति निज-सुधामय-कराभिमर्षणेन मद्-विध-जीवित-कोकिल-कुल-जीवातु-ललिता-नामाद्भुत-पीयूष-रसाल-वल्लीं जीविताम् आचार्य किलैतत्-पणेनैव संक्रीय दासी क्रित्यताम् इयं तपस्विनी राधिकेति विलप्य साश्रु-धारं वेगेन ताम् आलिङ्गितुम् आगच्छन्ती राधिका रसमय-सात्त्विक-महा-स्तम्भ-सन्तति-सहचर्या सुष्ठु परिष्वज्य रक्षितासीत् । इत्य् अवकलनात् त्रासेन सान्तःकम्पं रङ्गणवल्ली-तुलसीभ्यां तत्-सविधम् उपलब्धं ततो रङ्नणवल्ल्या वाम-भुजया तत्-पृष्ठम् अवष्टभ्य दक्षिण-करेण मृदु मृदु मृज्यमाना हा नाथ रक्ष रक्ष इति साश्रु-प्रवाहं स-गद्गद-भाषितेन तुलस्या तु नव-मृदुल-तमाल-पल्लव-कुल-व्यजनेनातिजवेन बीज्यमाना बाह्यम् उपालभ्य सुस्थाम् इव ललिताम् आलोकयन्ती सानन्दा बभूव । ललिता -- हुं ? तां तदा तदानन्दोच्छलित-सात्त्विक-भावालङ्कार-भूषित-सभ्य-गणैः सह भगवती विचित्र-रत्न-सिंहासनोपरि समुपवेश्य एकानंशा-सोदर-कामाख्या-श्यामल-देवता-हृद्यस्थासकाद् आहृत-दत्त-मृगमदेन वृन्दावन-राज्य-महा-राज्ञीत्वेन शङ्ख-घण्टा-दुन्दुभि-कोलाहल-शब्द-पूर्वकं जय-जय-शब्देन तिलकं चकार । तत एतच्-छ्रवणेन सर्वासाम् आनन्द-हास-कोलाहले जाते तच्-छ्रवणानन्द-समुत्थित-सात्त्विकाद्य्-अनुभावान् यत्नेनावृत्य किञ्चिद् विहस्य मयोक्तं -- ललिते! एतत् कथं मया न ज्ञायते एतेन किं वो राज्यम् आयातम् ? प्रत्युत एतद् उट्टङ्कनात् स्व-मुखेनैव भवतीभिर् युष्मत्-सहितम् इदं राज्यं ममैवेति निर्णीतम् । नान्दीमुखी -- कथम् इव ? ततोऽहम् -- यतो वृन्दावन-पुरन्दरस्य ममैव राज्ञीत्वेन मद्-इङ्गितेनैव भगवत्य्-अभिषिक्तेयम् ॥ विशाखा विहस्य -- असङ्गत-भाषिन्! पुरन्दरस्य महिषि देव्य् एव भवति । सा खलु शचीति प्रसिद्धा स्वर्गे वसति । इयं तु मम सखी भूमि-विहारिणी सुभगाभिमन्योर् जाया मानुषी । मयोक्तं -- तर्काचार्य-शिरोमणिं-मन्ये विशाखे! त्वं सुष्ठु जडासि यद् बारं बारम् अधीतम् अपि प्रत्यक्ष-खण्डं त्वया विस्मृतम् एव । विशाखा -- किं तद् विस्मृतम् ? मयोक्तं -- श्रूयताम् । यदि भवत्-सहचरी मत्-प्रेयसी न स्यात् तर्हि मद्-वक्षः-स्थासकाहृत-मृगमदेन कथं भगवती तां तिलकिनीं चकार ? कथं वा मत्-कण्ठ-माला-हार-वैजयन्तीभ्यां तत्-कण्ठम् अलञ्चकार ? ललिता -- भोः शश-शृङ्ग-धनुर्धरालीक-पुरन्दर! प्रवर-सुभग-लेखावलि-कलित-पदारविन्दायाः गन्धर्व-विद्याधर-गण-गीयमान-महा-वैभवायाः आत्मभुवापि संस्तूयमान-चरितायाः विविध-काम-सम्पत्ति-दायिन्याः नन्द्य्-आदीश्वर-गृहिण्याः कामारिपुर्-वासिन्याः विन्ध्य-वास्तव्यैकानंशाग्रजायाः कामाख्या-नाम-श्यामल-देवतायाः महाप्रसाद-मृगमद-मालाभिर् एव सा किल भगवत्या विभूषिता । तव कस् तत्र सम्बन्धः ? तुङ्गविद्या -- सखि ललिते! साधु सम्बोधितं यद् अयम् अलीक-पुरन्दर एव । विशाखा -- कथम् इव ? तुङ्गविद्या -- श्रूयतां अस्मिन् माथुर-प्रदेशे याचक-द्विज-कलावदादिभिर् एव पञ्चविंशति-कपर्र्दिका-मात्र-लब्धये देव! महाराजेत्य्-अलीक-सम्बोधनैः क्षुद्रतरैक-ग्रामाध्यक्षोऽपि यथा प्रफुल्लितो भवति तथैव शक्राशनाशन-दुर्गत-भण्ड-भट्टादि-वर्गैः पलैक-परिमित-नवनीत-मात्रम् आप्तुं वृन्दावन-पुरन्दरेति कृतासम्भवालीक-सम्बोधन-पूर्वक-स्तवाभासेनैव निसर्गागम्भीर एष कृषीबलो बाढम् आत्मनः पुर्नदरता-मननेन निज-जाल्मतोऽमरावती-पुरन्दरत्वम् एव प्रकटीचकार । ततस् तुङ्गविद्या नर्म-स्मितम् अपवार्य -- भोः पावन-सरोवर-जम्बाल-जात-जाम्बुनद-जात-सुतार-मुक्ताफलादि-विविध-रत्न् a-व्रात-विरचित-महा-सिंहासनोपरि सुष्ठु निविष्टस्य सौरभ-भरोन्मादीकृतारुण-भ्रमर-कुलोच्छलित-झङ्कार-रव-निकरेणानु गम्यमान-निर्मल-गगन-सुमनः-प्रपञ्चाविर्भावित-वर-मुकुट-बन्धाति बन्धूरोत्तमाङ्गस्य सानन्दं शिरसि सुबलेन धृत-परिणत-कमठ-कठोर-पृष्ठ-सुपक्ष-कृत-प्रकट-सुरभि-सुध्-क णाभिवर्षि-प्रवराटपत्रस्य मसृणतरकरतलोद्भुत-तनुरूह-प्रकर-रचित-चामर-द्वयेनोज्ज्वल-चतुराभ् याम् उभय-पार्श्वयोर् आनन्देनाभिवीज्यमानस्य, अतिसुप्रतिष्ठित-बन्ध्या-गर्भ-जात-महा-महा-सत्-पुरुष-वर्गैः पद्म-गन्धाभिधादिवलीवर्ध-सञ्चयानां सुमधुर-पयः-प्रवाहेण वृन्दाटवी-महेन्द्रत्वेऽभिषिक्तस्य, परिणत-सशोत्तुङ्ग-शृङ्ग-विनिर्मित-मञ्जुल-कार्मुकालङ्कृत-वाम-कर-मुष्ट् इकस्यास्य, तद् अवधि यशः-प्रताप-प्रकाश-लहरी ब्रह्माण्ड-भरे यादृशी प्रसरन्ती वर्तते । ताम् अनुभवन्तीभिर् भवतीभिर् अपि साक्षान् महेन्द्रत्वं यन् न मन्यते, तद् भवतीनाम् अनयोऽयं महान् एवेति मयि प्रभासते । इति निशम्य स-स्मितं नयन-कूणनेन स-स्मित-लज्जित-मन्-मुखम् आलोक्य परस्परं चालोकयन्तीषु तासु चित्रा विहस्य - भोः कथम् असौ परिअहस्यते भवतीभ्याम् ? सत्यम् एवायं देवेन्द्रः । तुङ्गविद्या - चित्रे! इति चेत् स कथम् अत्रागतः ? चित्रा - श्रूयताम् । पर-रमणीतोऽयम् इति सर्वतः समधिगम्य क्रोधिन्या देवा पदाघातेन निर्भर्त्स्तस् तां परम-सुखद-तन्-निज-भवनं च निर्वेदतः परित्यज्य वनम् इदम् आगत्य परम-मञ्जुल-नवीन-गोपत्वम् इवासाद्य पुरश्चरण-विधानेनैव वृन्दावनेश्वर्याः कर्षको भूत्वा सुखेन समयं गमयन्न् अस्ति । तद् एनं हास्य-रस-विषयालम्बनम् अविधाय बाटिक-रूप-प्राघुणे' स्मिन् स्नेह एव निकामं विधीयताम् । तच् छ्रुत्वा सर्वासु स्मेर-मुखीषु नान्दीमुखी विहस्य - सखि चित्रे! व्रज एव नित्य-विहारिणि व्रजेन्द्र-नन्दने यत् किञ्चित् त्वयेदं व्याहृतम् । तस्य शब्दार्थोत्थ-गूढाभिप्रायेण भवितव्यम् इति लक्ष्यते । ततस् तस्य विवेचन-पूर्वक-कथनेनास्मान् बढम् आनन्दय । ततः स्मित्वा मुनि-व्रतम् आलम्बितवत्यां चित्रायां वृन्दा सानन्दम् आह - नान्दीमुखि! अस्याः परम-विदग्धाया गूढाभिप्रायः स्फुटं मयैव निर्वर्ण्यमानः सुष्ठु समाकर्ण्यताम् । नान्दीमुखीन् - कथम् अस्य देवेन्द्रत्वम् ? तत् प्रकटय । वृन्दा - दीव्यन्ति क्रीडन्तीति देवाः - विचित्र-विविध-मनोहर-केलि-विलास-शालिनः । तथा दीव्यन्ति विशेषेण द्योतन्ते इति देवाः । परमोज्ज्वल-तेजस्-तरङ्ग-हृद्याद्भुत-सौन्दर्यामृत-प्रवाह-शालिनस् तेषां तेषाम् अपीन्द्रो महा-परिवृढ इति देवेन्द्रस् तेभ्योऽपि परमोत्कर्षेण सुष्ठु विराजमान इत्य् अर्थः । नान्दीमुखी स-स्मितं - समीचीनोऽयम् अर्थो विवृतः किन्तु पर-रमणी-रत इत्य् अस्य कोऽर्थः ? वृन्दा - परा अन्या तथा परा विपक्षा, तथा परा परमोत्कृष्टा, परा चासौ रमणी चेति पर-रमणी श्री-राधिका तस्यां रतः परमाशक्तस् ताम् एव परमानुरागेण रमयन्न् इत्य् अर्थः । चम्पकलता स्मित्वा - वृन्दे! देव्य् अपि निरूप्यताम् । वृन्दा - नादेवो देवम् अर्चयेद् इति चण्डिका-परिचर्यापरत्वात् अस्य देवस्य भार्येति वा । किं वा अमङ्गले मङ्गल-शब्दवद् इयं देवी । नान्दीमुखी - सेयं का ? विशाखा - एतादृशी चन्दावल्य् एव भविष्यति । वृन्दा स्मित्वा मौनम् आलम्बते । सर्वाः स्मितं कुर्वन्ति । नान्दीमुखी पदाघातेनेति धार्ष्ट्यातिशयेन तस्या अनुत्तमता स्फुटैव किन्तु परम-सुखद-तन्-निज-भवनं वा कतरत् ? वृन्दा - निविडत्व-पुष्पवत्त्व-भृङ्ग-गुञ्जित्वादि-राहित्वात् परम् असुखदम् । किं वा परम-सुखं दारयतीति परम-सुखदं यत् तस्या देव्या निज-भवनं सखीस्थली-निकट-वर्तिनं तद् अपहाय । नान्दीमुखी - अहो! शब्दानां गूढार्थ-विज्ञायास् तव व्याख्या-कौशलं तद् अस्मादृशीभिर् दुरवगाहो नवीन-गोपत्वादि-पदानां गूढोऽर्थः कृपया प्रकाश्यताम् । वृन्दा - वेणु-विषाण-लगुड-निर्योग-पाश-गिरि-धातु-चित्र-नव-शिखण्ड-गुञ्जाहारारण्य् a-शृङ्गार-धारित्वं मञ्जुल-नवीन-गोपत्वं तत्रापि नवीन-शब्देन तस्य प्रथमतो नित्य-नूतनता च ध्वनिता । पुरश्चरण-संविधानेनेति पुरः संमुखे भृङ्ग-रणित-कुसुम-कलित-बकुल-राज-तले चरणं प्रोद्दाम-मदोन्मत्त-गजेन्द्रवद्-विविध-विलास-समुल्लासितम् इतस् ततो भ्रमणं तत्-पुरः-सरं यत् संविधानं लीला-कमल-चुम्बन-कङ्केल्लि-नव-पल्लववद्-अंशेन निस्तुल=निस्तल-दाडिमी-फल-कर-विन्यास-काञ्चन्-यूथिका-समालिङ्गन-पूर्वक -स्मित-नव-कर्पूर-संमिलित-चञ्चल-नयन-कमलाञ्चलावलोकन-परमोन्माद् अक-मधुर-माध्वीक-पायनम् । तेन मल्लि-बकुल-चम्पक-माधवी-कनक-यूथिकादि-कुसुम-चयन-विलास-माधुर् ã-भरम् अनुभवन्त्याः श्री-वृन्दावन-राजधानी-विलासिन्याः कर्षक आकर्षको भूत्वा तेन ताम् उन्माद्य निज-निकटम् आकृष्येत्य् अर्थः । सुखेन श्लाघ्य-मधुर-मधुर-रसास्वादन-जनित-परमानन्द-सन्दोहेन समयं सहज-सर्वदोज्जृम्भमाण-वसन्त-कालं निरन्तरं निरुपम-विलास-माधुरीभिः सौभाग्य-लक्ष्मी-भरं गमयन् प्रापयन्न् अस्ति तया सहानवरतम् अनिर्वचनीय-मधुर-खेला-विलास-तत्-परः सन् सदा विराजत एवेति । ततोऽहं सान्तर्-आनन्दं -विशाखा-घातिनि वृन्दे मम वृन्दावनोद्यान-पालिकापि त्वं कथम् एतासु मिलितासि ? मधुमङ्गलः - प्रिय-वयस्य! इयम् उद्यान-पाली स-लवण-तक्र-श्लथित-भक्त-भक्षणाय तद्-उद्यान-पालनं परित्यज्य साम्प्रतम् आसां गृह-पाली वृत्तास्ति । तत् कथं न बुक्किष्यते ? वृन्दा - अये भूसुराभास! कुटबटो! निज-सहचर-प्रथम-मुदिर-वचन-जलधारा-वर्षेण प्रफुल्ल-वर्षाभूस् त्वं सन्तत-श्रवण-कटु-शब्दं कुर्वन् सर्वान् उद्वेजयन्न् असि । मल्ली-भृङ्ग्यौ - देवि ललिते! स्वामिन्या यद् अन्य-पत्रेण लिखितम् अस्ति । तत् किं विस्मृतं भवत्या ? ललिता - किं तत् स्मार्यताम् । मल्ली-भृङ्ग्यौ - समुचित-कर-दाने यः कुयुक्तिम् उत्तोल्य विरोधम् आचरति सोऽत्र बद्ध्वा शीघ्रं प्रहेय इति । ललिता - आं । तत्-कर-दान-विरोधी मधुमङ्गल एव । तद् एनं लता-पाशेन दृढं निबध्य कोमलायाः प्रिय-सख्याः सविधम् आनीत्वैव जटिलाभिमन्यु-पार्श्वे युवाभ्याम् एव सत्वरं समर्प्यताम् । यथा स याव-ग्राम-सिंहोऽभिमन्युर् एव ताडन-पूर्वकं स्व-करं गृह्णाति । मधुमङ्गलः अन्तः-स-भयम् इव - वयस्य! किञ्चिन् निगूढं कार्यं मम गृहे विद्यते । तत् सम्पाद्यागच्छन्न् अस्मि । ततोऽहं - धिग् ब्राह्मण! कथम् अबला-वाग्-आडम्बरेण मद्-अग्रतोऽपि बिभेषि ? मधुमङ्गलः - महाशूर! घट्टी-पालस्य तव गोवर्धने दान-वर्तन्यां बहुशः शौर्यं अनुभूतम् अस्ति । यत् तस्मिन् दिने एताभिर् एव वृन्दावन-कर-निमित्तं गान्धर्वा-निदेशेन निजोत्तरीय-पटाञ्चलेन बद्धा नीयमानम् अपि मां वीक्षमाण एव विलक्षस् त्वम् आसीः । अहम् एव निज-भूसुरत्वं विवृत्य भाग्येन कथञ्चिद् उर्वारितोऽस्मि । इत्य् उक्त्वा भीतिम् अनुकृत्य पलायन्तम् इव तं करे गृहीत्वा परावर्त्य मयोक्तं - ललिते! तादृश्याः कोमलाबलाया अपि कथम् अहं करं दास्यामि ? प्रत्युत बलात् कामम् आदास्य एव । इति निशम्य नेत्र-भागेन माम् ईषद् अवलोकयन्ती राधा सुस्मिता आसीत् । नान्दीमुखी - चित्रे! बाटिका-प्राघुण इत्य् अस्य कस् तावद् अभिप्रायः ? ललिता - नान्दीमुखि! तज् जानत्य् अपि कथं पृच्छसि ? यत् सर्व-कालीन-निज-वास-ग्राम-महावनम् अपहाय वत्सर-षट्-सप्तक-मात्रम् अत्रागतोऽस्ति । नान्दीमुखी - प्रिय-जन्म-भूमेस् त्यागेन किं तावत् कारणम् ? राधा औच्चैः - तत्-स्थानस्यास्वाच्छन्द्यात् जनताधिक्येन तद्-ग्रामे नगर इव जाते अबला-वध-भाण्ड-स्फोटन-नव-नीत-हरणादि-विविध-विसदृश-व्यवसायाभ् यासेन जनित-बहु-विध-विकर्माभिलाषस्यासिद्धत्वात् निर्जनेऽस्मिन् महति घने वृन्दावने कुलाबला-कुलानां गेह-देह अधर-दशन-वसनानि स्वाच्छन्द्येनापहर्तुम् अधिक-लालसैव । इत्य् एवं ललितया स्फुटं व्याहृते स-स्मितं साकूतम् आह - ललिते! साम्प्रतम् अस्य तादृश-व्यवसायो न दृश्यते । राधा पुनर् अनुच्चैः - सत्यम् एव कथ्यते । यद् अयं सम्प्रति स्व-धर्म-त्यागेन विसदृश-संस्कारेण च जनितान्यादृश-बुद्धि-कृत-चौर्यादि-दुष्कृतं ललिताचार्यया पूर्वम् अपि विहित-निष्कृतेन निर्वास्य, निर्वेद-कृत-विवेकेन तासाम् एव कृषि-वृत्तम् एव निज-धर्मम् आचर्य प्रकामं शस्यान्य् उत्पाद्य ताभ्यः प्रदाय तत् स्वांशम् अपि स्वयम् आदाय ताः स्वात्मानम् अप्य् आनन्दयन् महाशुचिर् इव विराजते । इत्य् एव स्फुटं विशाखापि स-स्मितं भाषितवती । ततस् तन् निशम्य सर्वेषु हास-कोलाहल-महोत्सवम् आविष्कुर्वत्सु स-कपटासूयं मयोक्तम् - सखे सुबल! धूर्ताभिर् इमाभिर् नर्म-भङ्गी-मिषेण मम वृन्दावन-राज्याधिकारितैव दूरीक्रियमाणास्तीति समधिगतं भवता । सुबलः - न केवलम् अधिकारितैव दूरीकृता किन्तु कर्षकोऽपि कृतोऽसि । वृन्दा - सुबल! त्वं बहु-श्रुतो विचक्षणस् तथानयोर् अपि परम-स्निग्धः । तत् कथं नान्दीमुख्या सहानयोर्ः परम-स्निग्धयोर् अपि राज्य-हेतोर् विवदमानयोर् उचित-न्यायावलोकनेन विरोधं न दवयसि ? ततो भद्रं भद्रम् इति मया ललितया चोक्ते सुबलः प्राह - वयस्य! प्रथमं तावत् कथम् आसाम् एतद् राज्यं तल् ललितैव कथयतु । पश्चाद् भवान् अपि कथं वा भवद्-राज्यं तज् ज्ञापयतु । ततोऽहं - सुबल! यासां व्रज-देव-कन्यानाम् अज्ञानेनापि सङ्गम् आचर्य जात-व्यलीकोऽहं प्रायश्चित्तेन शुद्धोऽभवं स कथं ताभिः समम् अपि पुनर् वाकोवाकं विस्तरयामि ? वृन्दा - महाशुद्ध! भवद्-वाग्-गन्ध-मात्रेणापि समुदित-कलुष-सञ्चया एता अपि श्री-वृन्दावन-चक्रवर्तिन्या नूनम् अशेष-विधिना श्यामल-विषम-शर-सरोवर-महा-तीर्थे पुनः पुनः स्नपनेन शुद्दीकृता एव स्व-निकटम् आपिताः सन्ति तच् चीर्ण-निष्कृतयोर् उभयोः संवादे दोषो नास्ति । तल् ललिते! भवत्य् एव कथयतु । ललिता - प्रथमं तावद् अस्मिन् वृन्दावन-राज्येऽस्यालीक-वादिनो धूर्तस्याधिपत्यं तावद् दूरेऽस्तु सम्बन्ध-लेशोऽपि नास्ति । नान्दीमुखी - कथम् इव ? ललिता - स्व-पैतृक-राज्ये बृहद्-वन एव कुल-क्रमागत-सन्तत-वासित्वात् । नान्दीमुखी - किम् अत्र प्रमाणम् ? ललिता - भागवतादि-पुराण-वक्तृ-व्यासादि-मुनीन्द्र-वचनान्य् एव । सुबलः - ललिते! मध्यस्थेन मया यथार्थम् एव वक्तव्यम् । त्वन्-मुखम् आलोक्य मिथ्या वक्तुं न शक्यते । तद् अस्य बृहद्-वन-राज्यत्वेनैव भवत्या वृन्दावन-राज्याधिपत्यं किम् आयाति ? किन्तु तत्र चेत् महा-प्रमाणम् अस्ति, तद् वद । ललिता - प्रत्यक्षं परोक्षम् अपि बहुतर-पुराण-वचन-कुलम् अस्ति । तत्रापि प्रत्यक्ष-परोक्षयोः प्रत्यक्षम् एव बलीय इत्य् अनुसारेण प्रत्यक्षम् एव ग्राह्यम् । नान्दीमुखी - किं तत् प्रत्यक्षं प्रमाणम् ? ललिता - मया किं तद् वक्तव्यम् ? युष्माकम् अनुभूतम् एव तत् । नान्दीमुखी - न स्मर्यते । तत् प्रकाशय । ललिता - ब्रह्म-गृहिणी-सावित्री-प्रभृति-देव्य्-आदिभिर् दुन्दुभि-वादित्रादि-कोलाहल-पूर्वकं कृतोऽत्र महा-सिंहासने you रत्नाभिषेकः स च त्रिलोकी-वासिषु कस्य वा परमानन्द-प्रदायको न संवृत्तोऽस्ति । ततः सुबलः - ललिते! एतत् तु तावद् अन्यथात्वेन निरूप्य प्रिय-वयस्यो युष्मान् अप्य् आत्मसात् कर्तुं विराजमानो वर्तते । ललिता - सुबल! एतच् चेद् भवद्-द्विपद-गोप-प्रिय-वयस्यः सत्यम् एव वक्ति तर्हि वृन्दावन-राज्ये ‘भिषिक्ताया महा-सिंहासन-स्थाया इत्य् आदि तथैतस्याश् चरणानुजीविनो ममेत्य् आदि व्याहृत्य स्वाम्य् असौ साम्प्रतम् अपि कथं तच् चरण-परिचरण-मात्रैक-लाभाय तन्-मन्त्र-राजम् आदातुम् आग्रहेणाध्यवस्यन्न् अस्तीत्य् आदि सर्वं किं भवादृग्भिर् विस्मृतम् ? नान्दीमुखी स्मित्वा - ललिते! अस्य विलासिनो राज-पुत्रस्य मदन-मोदक-भोजिनो महा-कामुकस्य यत् प्रलपितं तत् किम् अत्र प्रमाणं स्यात् ? अन्यच् चेद् गाढं प्रमाणं स्याद् दर्शय । वृन्दा - यद् यत् प्रमाणम् इयं दर्शयति, तत् तद् एवास्योन्मादिनो राज-पुत्रस्य पक्षम् आश्रित्य युवाभ्यां खण्ड्यते । अतोऽन्यत् सर्वत्र प्रसिद्धम् अपि प्रमाणं ललितातिकोपेन नोट्टङ्कयति । नान्दीमुखी - वृन्दे! तत् त्वयैव तावत् कथ्यताम् । वृन्दा - प्रेम्ना निजासाधारण-सारूप्य-दान-पूर्वकम् इयं वृन्दाटवी प्रिय-सख्या स्व-प्रिय-सखीत्वे नित्यं निरूपितास्तीति । नान्दीमुखी - कीदृशं स्वारूप्यं तत् कथ्यताम् । वृन्दा - श्रूयताम् - तनोर् अस्या ज्योतिः-परिमल-चरच्-चम्पक-लता- वली विद्युद्-वल्ली-जयि-कनक-यूथी-ततिर् अपि । स्वरूपं सारूप्यं परम् अगमयद् वल्लव-पुरे मुखस्यापि प्रोद्यद्-रुचिरतर-राजीव-निवहः ॥1॥ दृशोर् ईषद् घूर्णन्-नव-कुवलयानां समुदयस् तथा लीलास् तिर्यक्-कमन-गमनोन्मत्त-हरिणः । लसद्-बिम्बी-वृन्दं वर-विकच-बन्धुक-निकरोऽप्य् असौसीधु-स्यन्दि-स्फुरिअद्-अधर-युग्मस्य सुकृती ॥2॥ भुजाया वल्लर्यश् चलन-ललिताश् चञ्चु-निचयाः शुकानां नासायास् तिल-कुसुम-सख्या द्युति-भृतः । स्मितस्य प्रोन्मीलत्-कुमुद-निकरो दन्त-सुरुचेर् अलं गन्धैर् अन्धीकृत-मधुकराः कुन्द-कलिकाः ॥3॥ भ्रुवोर् भङ्गी-भ्राम्यद्-भ्रमर-वर-पङ्क्तिः परिमिता ललाटस्य स्फूर्जत्-सुभग-बक-पुष्पाति-सुषमा । अलं वेणेर् उद्यन्-मद-शिखि-शिखण्डावलिर् असौ श्रुतेर् मुञ्जायुक्तिर् मदन-धनुषो ज्या-द्युति-मुषः ॥4॥ अलं बिल्वं तालं करकम् उदयच् चारु-कुचयोः स्फुरद्-वक्षः-स्थल्याः कनक-कृत-सिंहासन-गणाः । नितम्बस्यैतस्य स्फुर्त-नव-घण्टा-रव-भृतः स्फुटं वंश-ध्वानाञ्चित-गुरु-गिरि-स्फार-विकटाः ॥5॥ वरोरु-द्वन्द्वस्य स्मर-कलि-समर्थस्य सरस- प्रभारम्भा-स्तम्भाः स्थल-कमल-सङ्घाश् चरणयोः । सदोन्माद-प्रोद्यद्-गज-गमन-शिक्षा-गुरु-गतेर् मराली-पालीनां ललित-चलितोद्यच्-चतुरता ॥6॥ अलं भ्राजज्-जम्बू-फल-मलक-पङ्क्तेः शत-मितं मधौ मञ्जु-ध्वानाः पिक-युव-कृताश् चारु-भणितेः । प्रसन्न-श्री-वक्त्र-स्फुरित-नयन-प्रान्त-नटन- क्रमस्य स्मेरोद्यत्-सरसिज-नटत्-खञ्जन-गणः ॥7॥ स्फुरत्-प्रेम्णा नेत्राञ्जन-गलित-पानीय-विततेर् यमी चेतो-गञ्गा-जलम् अमल-चित्तस्य सततम् । घन-स्वेद-स्यन्दस्य च विविध-कासार-निवहो महारागस्योच्चै रुचि-रुचिर-गुञ्जा-फल-कुलम् ॥8॥ सपत्नी-नासानां सततम् अतितापं जनयतां सुहृच्-छ्रेणी-नासा-प्रमदम् अनुबेलं रचयताम् । वपुः-सौरभ्याणां परिमिलित-सर्व-व्रज-भुवां निकामं काश्मीर-व्रज-कमल-गर्भा वर-रुचः ॥9॥ सुमेरोः कान्तीनां मद-दमक-दृप्यल्-लव-कण- छटाया विद्युच्-छ्री-रचित-भजनायास् तनु-रुचः । स्फुरद्-भूमि-भागाः कनक-निचिताः सद्म-निवहा गुहान्तः-कुञ्जान्तर्-गिरिकुल-शिलाश् च क्वचिद् अपि ॥10॥ ह्रदाः श्रीमन्-नाभेस् तद्-उपरि-लसल्-लोम-लहरेर् भुजङ्गाली-काली बत वकरिपोर् वेपथू-भृतः । वदान्यत्वादीनां सुरतरु-गणानां रत्न-खचिताः परं रोमाञ्चानां प्रियक-गुरु-किञ्जल्क-निकरः ॥11॥ परे ये मुक्ताः स्युः स्थिर-चर-पदार्था व्रज-भुवः सदा स्तव्या भव्यैस् त्रिजगति निकामं जन-कुलैः । सद्-अङ्ग-प्रत्यङ्ग-प्रकर-सुषमायाः परम् उमा- रति-श्री-वर्ण्यायाः परिषदि यथा युक्तम् अपि ते ॥12॥ रमेश-स्वानन्दोच्छलित-परम-व्योम-पुरतोऽप्य् अजस्रं विस्फूर्जद्-विपुल-सुखदैक-द्रुम-लता । समस्त-ब्रह्माण्डे शशिवद्-उदयत्-प्रौढ-यशसस् ततः श्री-राधायाः प्रकटम् अटवीयं प्रिय-सखी ॥13॥ ततोऽहं साटोपम् अवदम् - व्रजेन्द्र-स्वाराज्ये विजयि-युवराजत्व-विधिना समासिक्तः स्नेह-स्तिमितम् अतिमित्रादि-वलितः । निजाम् एतां रक्षाम्य् अटविम् इह गोचार-मिषतः कथं स्वारूप्येणैव तु भवतु वः साम्प्रतम् इयम् ॥14॥ तच् छ्रुत्वा वृन्दा - सखित्वं यो यस्य व्रजति निज-सारूप्यम् अथवा न चेत् तस्य स्यान् नो भवति परम् अन्यस्य हि तदा । कथं नो गृह्णासि द्रुत-गतिर् इदं हन्त कथयन् स्वयं गत्वा लक्ष्मीं तद् इनसमरूपं गणम् अपि ॥15॥ तन् निशम्य साट्ट-हासं मधुमङ्गलः - भो असत्य-वादिनि वृन्दे! कुर्चिका-लोभेन निज-देवीत्वम् उत्सृज्य वन्दिनी भूत्वा, मिथ्या-स्तव-मात्रेणैवास्मद्-वृन्दाटवीं निज-सख्यां सञ्चारयितुं कथं शक्ष्यसि ? नान्दीमुखी - ललिते! विज्ञ-प्राचीन-मुनीश्वर-वचनं विना कोऽपि निरस्तो न भविष्यति तस्मात् पुराण-वचनम् एव दर्शय । ललिता - अस्य पक्षम् आश्रित्य तादृग्भिर् एवं चेत् कथ्यते तदा तत्र गत्वा भगवत्याः सकाशाद् बहूनि पुराण-वचनानि श्रूयन्ताम् । सुबलः - भवत्य एव पठन्तु । ललिता - वल्लव-जातीनां तत्रापि स्त्रीणाम् अस्माकं पुराण-वचन-पाठेऽधिकार एव नास्ति । सुबलः - वृन्देयं देवी । तद् इयम् एव श्रावयतु । वृन्दा स्मृतिम् अभिनीय - अत्र सुबहूनि वचनानि सन्ति । तानि कति पाठ्यानि किन्तु अन्येषु देशेषु अन्याः पृथक् पृथग् देवीर् अधिकरिणीर् उक्त्वा राधा वृन्दावने वने इति सर्वोपमर्दकं पुराण-वचनं भगवत्याः सकाशात् केन वा न श्रुतम् अस्ति । ततस् तासां जयाभिमानेन प्रफुल्लताम् आलोक्य मधुमङ्गलः साटोपम् आह - नान्दीमुखि! सर्व-पुराण-शिरसि महोपनिषदि गोपाल-तापन्यां वृन्दावनस्य कृष्ण-वनत्वेन प्रथित-ख्यात्या वृन्दावन-राज-धानी-पुरन्दरत्वेन प्रिय-वयस्यं ब्रह्म-भवादयोऽपि निरन्तरं गायन्तः सन्तीति के वा न जानन्ति ? ततः श्रुत्या स्मृतिर् बाध्यते इत्य् अस्माकम् एवेदं राज्यं सुसिद्धम् । तत् सखे सुबल! विदावयाम् ऊरितः पर-राज्य-काङ्क्षिणीः । ततः सखे त्वम् एव मे प्रियङ्करः प्रिय-वयस्य इति सानन्दं मधुमङ्गलम् आलिङ्गति मयि किञ्चिद् वैलक्ष्यम् इव राधाधिष्ठित-निकुञ्जम् आलोक्य ललितादि-मुखम् आलोकयन्त्यां नान्दीमुख्यां राधा स्मित्वा अनुच्चैः - अहो कृष्णेति शब्द-श्रवण-मात्रत एवानेन महा-दूर-दर्शिना तद्-अर्थम् अबुद्ध्वैव पर-राज्येऽस्मिन् स्व-तातम् अर्पयता किंशुक-कुसुम-सादृश्येन दुर्विध-बोधस्य रोलम्बस्य शुक-तुण्ड-पान-स्मरणं सुष्ठु समानीताः स्मः । ततस् तस्मिन्न् एव वर्ण-विन्यासे सोल्लुण्ठं ललितयापि प्रकाशिते सति कृष्ण-वन-शब्दस्यार्थान्तरं नूनम् एषा घटयिष्यतीति तद्-अभिप्रायं मनसि मनाक् विचारयति मयि नान्दीमुखी सचमत्कारं मां प्राह - जयाकाङ्क्षिन्! एकं विज्ञापयितुम् इच्छामि यदि तुभ्यं रोचते । ततोऽहं - कामं कथ्यताम् । नान्दीमुखी - श्याम-वन-समासम् आचर्य त्वया सह तत्-समासेनैव न्यायम् आचर्य त्वां पराजित्य स्वराज्यम् आदातुं ललितेयम् अभिलषति । ततोऽहं - विविध-कुसुम-चन्दन-वर्णिकादिभिः शृङ्गार-रचनाचार्येयम् । तद् एव जानाति यद् अनया तद्-वन-पुष्पैर् मुहुः शृङ्गारितोऽस्मि । तद् व्याकरणस्य केयम् ? वृन्दा स्मित्वा - व्याकरण-विज्ञं-मन्य! त्वत्तोऽपि मत्-प्रिय-सखी ललिता तद्-व्याकरणस्य प्रथिताचार्या । ललिता - पामरि वृन्दे! अपेहि अपेहि । वृन्दा - त्वत्-पक्षम् आश्रित्य विवदमानां मां किम् इत्य् आक्षिपसि ? ललिता - भोः समासाचार्य-शार्दूल! कथं स्वेप्सितापर-समासेन विभीषिकां प्रदर्श्य मत्-प्रिय-सख्याः खेलास्पद-कृष्ण-वनम् इदम् आदातुं वृथैवाध्यवस्यसि । यतोऽत्र नित्यं वैश्वानरवज् जाज्ज्वल्यमान-बहुव्रीहि-कर्मधारयाद्य्-अवधारणतः स्वयम् एव दूराद् एवापसरिष्यसि । [समासाभिज्ञ कृष्ण-वन-शब्दस्य नर्म-च्छलेन तत्-पुरुष-समासं विरचय्य पर-राज्यं ग्रहीतुं कथम् अभिलषसि । यद् अत्र कर्मधारय-बहुव्रीहि-समासयोर् एवावकाशः |] ततो मयोक्तं - चतुरंमन्ये! प्रकटेऽत्र तत्-पुरुष-समासे कथं करमधारयादि-योजना सम्भवति । भवतु भवतु दुर्जन इति न्यायेन तद् एव तावत् कथय श्रोतव्यम् । राधा अनुच्चैः - वनस्यास्य घनता-प्राचर्येण कृष्णं श्यामं च तद्-वनं चेति कर्मधारयः स्फुत एव । इत्य् एवं ललितयापि स्फुटं भाषिते चम्पकलता स-श्लाघम् आह - ललिते! साधु साधु सत्यं सत्यं यतः कर्माणि अरिष्ट-केश्यादि-वध-कालिय-दमन-गोवर्धनोद्धरण-नित्य-रासादि-लीला धारयति निष्पादयति प्रकाशयति वा इत्य् अस्य वनस्य कर्मधारयत्वं स्फुटम् एव प्रसिद्धम् । पुनर् ललिता राधानुच्च-भाषितम् एवानुवदति - कृष्णानि क्वचिद् क्वचिद् अतिश्यामानि वनानि यत्र तत् कृष्ण-वनम् इति वृन्दावनस्य विशेषणत्वेन बहुव्रीहिर् अपि । वृन्दा -- सत्यं सत्यं कालिन्दी-तीर-रास-स्थल्याम् अन्धकारि-बट-वनं, तथा गोवर्धनोपशल्य-पर-रास-स्थल्याम् अन्धकारि-निविड-वनं सर्वानन्द-करं सुप्रसिद्धम् एव । इन्दुलेखा - ललिते! सत्यं सत्यं बहवो ब्रीहयो धान्यादि-शस्यानि किं वा केदारिका-जातत्वान् मुक्ता एव ब्रीहयः । बहवो ब्रीहयो यस्मिन् नित्यस्य वनस्य बहुव्रीहत्वं स्फुटम् एव । ततः स-गर्व-गर्भितं हसन्तीषु तासु मयोक्तं - नाना-कुट-कल्पना-नगरी-चक्रवर्तिनि ललिते! मुखम् अत्र तत्-पुरुष-समासं कल्पित-कर्मधारय-बहुव्रीहिभ्यां कथं दवयितुं शक्यसे । ललिता - महा-पण्डित! तत्-पुरुषस् तत्पुरुष इति बारं बारं जल्पसि । तत्पुरुषस् तावद् अनेक-विधो भवति । तत्र कतमोऽयं स इति सुष्ठु निर्णीय कथ्यताम् । मयोक्तं - जड-बुद्धिके! कृष्णस्य वनं कृष्ण-वनम् इति षष्ठी-तत्पुरुषस् त्रिजगति सुप्रसिद्ध एव । राधा - कृष्णस्य वनम् इति चेत् तर्हि सखीस्थली-बट-श्रेणिर् एव पुरुष-शार्दूलस्य तव वनम् । यतः षष्ठी-तत्पुरुषोऽपि नित्यं तत्रैव वर्तते । अत्र षष्ठी-समासस्य सम्भावनापि न विद्यते इत्य् एवं विहस्य ललितयाप्य् उक्ते नान्दीमुखी - ललिते! एष ते वाग्-विन्यासो गर्भित-सन्दर्भ इति लक्ष्यते तत् प्रकाश्य कथ्यताम् । ततो ललिता नेत्रान्त-नीलोत्पल-मालया माम् अकुर्वती स्मित-गर्भितम् आह - नान्दीमुखि! षष्ठी काचिद् एका । तस्याः पुरुषः पतिर् एव जनो वा षष्ठी-तत्पुरुषः । विशाखा स-स्मितं - ललिते! तत्-पुरुषो ज्ञात एव । सा तावत् का ? ललिता - चन्द्रावली । विशाखा - चन्द्रावली कथं षष्ठी ? ललिता - देवी-गण-मध्ये प्रथमः कंस-गोपो गोवर्धन-मल्लो महा-भैरवः । द्वितीया तन्-माता भारुण्डा चण्डी, तृतीया चन्द्रावली-माता मही-कराला चर्चिका । चतुर्थी शैव्या काली । पञ्चमी पद्मा शङ्खिनी प्रसिद्धा । षष्ठी सखीस्थली-बट-वासिनी चन्द्रावली षष्ठी । यतो बट-वन-वासित्वात् तस्याः षष्ठीत्वं युक्तम् एव । ततः सर्वेषां हास-कोलाहल-वृत्ते अहं स्वगतं - अहो बुद्धेर् वरिष्ठता व्रज-बालानां, यद् अहम् अपि वचनाटोप-विलासैर् निर्वचनीकृतोऽस्मि । प्रकाशं स-निर्वेदम् इवाहं - नान्दीमुखि! अस्मद्-दत्त-भोग-राग-मसृण-वसनादिभिः संवर्धिताभिर् अस्मद्-दत्त-मुक्ता-मणि-प्रवाल-कमल-राग-मरकत-वज्रादि-खचित-विविध- भूषण-भूषिताभिः साम्प्रतम् अभिनव-यौवन-महाधन-गर्वेणोज्झित-गुरु-लघु-गणनोत्कराभिर् अस्मत्-कृषक-गुज्जर-गज्जरीभिर् अप्य् एताभिर् हेलोल्लासित-चञ्चल-नयन-प्रान्त-नर्तन-पूर्वकं साहङ्कृति-वचनाडम्बर-विन्यास-भरेण समस्त-व्रज-साम्राज्य-सार्वभौमस्य परमोद्दण्ड-कुमारोऽहम् अपि निरवधि-विडम्ब्यमानोऽपि केवलं भगवती-चरण-परिजन-मुख्य-नान्दीमुखी-मुखम् आलोक्य तथैक-ग्राम-वासेनापकीर्ति-भयेन च एतत्-कृतं प्रतीप-व्यवसितम् अपि एतावन्तं कालं दुःखदत्वेनापि न गणितवान् अस्मि । साम्प्रतं मम दोषो न देयः । अधुनैव निज-निज-वक्षसि मसृण-मेचक-पट-परिवेष्टितम् अतिविचित्रित-कार्तस्वर-सम्पूट-युग-पुटितम् अरुण-द्वितीया-शशधर-मुद्रा-मुद्रितं स्व-स्व-परिवृढेर् अपि कदाप्य् अनालोकित-चरं दुर्लभ-नव-तारुण्य-धनं महा-तीव्र-नख-भञैस् तथैव निरुपम-दशन-च्छद-पद्मराग-महा-रत्नम् अपि दशनोद्धर-सामन्तैर् अपि लुण्ठयित्वा एता वचन-धन-दरिद्रा विदधानोऽस्मि । इति साटोपं सहसोपसृत्य ताः सन्दिधीर्षौ मयि कुटिल-भ्रू-नर्तन-वलित-स्मित-शवलित-कटाक्षेण मद्-अवलोकन-पूर्वकम् इतस् ततो मनाग् अपसर्पन्तीषु सर्वासु, स-रोषम् इव ललिता - अये श्यामल रस-पान-निरत! अपेहि अपेहि । एतां ते मत्त-तार-भटीं व्रजेश्वर्यै वर्णयितुं वयं चलिताः स्मः । सत्यभामा स-चमत्कारं हसन्ती - विनोदिन्! एकं प्रष्टुम् इच्छामि । कृष्णः - प्रिये! विज्ञापय । सत्यभामा - राधा-स्वगत-लपितावलिर् एव ललितादिभिर् अपि कथम् अन्ववादि ? कृष्णः - प्रिये! राधायाः काय-व्यूह-रूपा एव ललितादयस् तत् कथं नाधिगमिष्यन्ति ? सत्यभामा - सुभग! राधाया नर्मोत्तर-वर्ण-विन्यासः कथं वा भवन्-मानस-सञ्चारी बभूव ? मधुमङ्गल स-गद्गदं - प्रियसखि सत्ये! परिमल-मञ्जरी-मञ्जुल-मृगमदाव् इव परस्पर-संपृक्तौ गान्धर्वा-गिरिधारिणौ तत् कथं न सञ्चरत्व् इति । इति तद्-वचन-निशमन-मधुर-पयः-पान-परिवर्धित-गान्धर्वा-विरहोत्कट- कटु-गरलोद्भट-विकट-ज्वाला-जाल-जनिताभिः । पुनः पुनश् चाल्यमान-हृदय-मर्म-निमग्नार्ध-भग्न-प्रतप्त-लौह-तिर्यग्-अवशल्योज्जृ म्भित-यातना-भरतोऽपि महा-तीव्र-पीडावलीभिर् अभितोऽवन्त-निर्भर-कातरो यदा बभूव तदैव तद्-अवधानतः सञ्चरद्-अपूर्व-जाड्य-मोहोन्मादादि-प्रिय-सहचर-समुदय-सहित-सूद्दीप्तत म-स्तम्भ-कम्पाद्य्-अष्ट-सात्त्विक-प्रिय-वयस्येषु बाढम् अहं पूर्वकं अहं पूर्वक-क्षेलन-विधिना नर्मोच्छलित-परस्पर-विजयाय प्रगाढ-प्रागल्भ्यम् उपलभ्य युगपत् त्वरितम् उपर्य् उपरि तम् आलिङ्गितुं सर्वतः सरभसम् आरभमानेषु - रे रे विदग्ध-शिरोमणिं-मन्याः! खेलन-समयम् उत्तमं लब्धाः स्थ इत्य् उपालभ्य श्रीमत्-प्रेमानिर्वचनीय-परिणाम-विशेष-स्वरूपेण निरवद्य-हृद्य-सौहृद्याचिन्त्य-महिम-महौषध-रसाति-वशीकृत-सप्रिय-पर् इजन-गण-कृष्णैक-सर्वस्व-रूपेण समस्तातर्क्य-महा-महा-प्रभाव-बहुविध-लीलादि-शक्त्य्-अपण-चिन्ता-रत्नादि -रत्न-विञ्छोलीक-मङ्गलाकरेण निरुपम-विविध-वैदग्ध्य-चातुर्य-समयादि-विज्ञत्व-सुगन्ध-कुसुमोत्करान् इर्भरारामेण श्री-श्री-रस-नाम-प्राण-प्रियतम-नर्म-सखेन स-भ्रू-भङ्गं नयन-घूर्णन-लीलया विहित-प्रतिषेधात् स्वयम् अपि च पश्चाद् अवधाय । भो भोः! अनाय्यम् अनाय्यम् इति रसज्ञां दशनैः संदश्य लघु लघु स-सङ्कोचं स्व-पृष्टेन दूरम् अपसरत्सु तेषु - ततोऽस्फुट-बहिर्-विकार-निकरः सम्भृत-हृत्-कम्पातिशयः स श्री-श्रीमान् यादवेन्द्रः स्वगतम् इदं विललाप - हा मत्-प्राण-कपोत-वास-बडभि-प्रेम-स्फुरन्-माधुरी-धारापार-सरिद्-वरे! गुण-कला-नर्म-प्रहेलीखने! हा मन्-नेत्र-चकोर-पोषक-विब्धु-ज्योत्स्ना-तते राधिके! हा हा मद्-दुरितेन केन निधिवत् प्राप्ता करात् त्वं च्युता ? ततः सत्यभामा - यादवेन्द्र! श्रीमन्-मुखारविन्दाद् गोकुल-विलास-माधुरी-मकरन्दं धयन्त्या अपि मम पिपासा परम् उल्लालसीति । तत्-कृपया तद् एव पुनः पायय । कृष्णः - प्रिये श्रूयताम् । ततो मधुमङ्गलेनोक्तं - सखि ललिते! प्रिय-सखस्याहम् अलङ्घ्य-वाक्य-सचिवोऽस्मि । तद् अपूर्वं कम् अप्य् उत्कोचं मह्यं देहि । मया मौक्तिक-मूल्येन वः साचिव्यं विधास्यते । विशाखा - आर्य! किम् अप्य् अत्र नास्ति । सायं स-क्रोशनार्थं तुभ्यं वराटिका-चतुष्टयम् अवश्यं देयम् । यदि प्रतीतिर् न क्रियते त्वया नान्दीमुखी प्रतिभूर् गृह्यताम् । मधुमङ्गलः स-क्रोधं - अवद्य-भाषिणि आभीरिके! तिष्ठ तिष्ठ । एषोऽहं सद्य एव तवैतत् प्रायश्चित्तं कारयन्न् असि इति निगद्य मां प्रत्युवाच - प्रिय-वयस्य! भवन्-मृदुल-वचन-द्रुत-घृत-धारया संवर्धित-गर्व-वैश्वानराभिर् अमूभिः सुष्ठु भवन्तम् उपालभ्य माम् अपि बद्धा नेतुं व्यवसीयते । ततोऽहं - सखे! सत्यं सत्यं यथा विना राजधानी-जयेन तद्-देशाः सुष्ठु वशा न भवन्ति । तथैतद् यूथेशा पराभवम् अन्तरेण तदीयाः कथम् अमूर् अमूका न भवन्तु । इति निगद्य राधा-सनाथं कुञ्जं पश्यन् स-निर्वेदं पुनर् अवदं - किं कर्तव्यं सा किलैतद् भयेनैव मत्-सान्निध्यं नासादितवती इति निशम्य द्रुतम् उद्ग्रीविकावलोकनात् सङ्कुचन्ती राधा कुञ्ज-मध्ये निविष्टः बभूव । सत्यभामा - ततस् ततः ? कृष्णः - ततोऽहं - नान्दीमुखि! ललितादीनां तारुण्य-धनाद् अपि तस्यास् तारुण्य-धनं प्रचुरतरम् अमूल्यम् अपीति ज्ञायताम् । नान्दीमुखी - कथम् इव ? मयोक्तं - यत आसां तावत् सम्पूट-द्वय-परिमितं तत् तस्यास् तु महा-मतङ्गज-कुम्भतोऽपि निस्तलत्वेनोन्नतत्वेन परिणाहेन च प्रवीणतरे हृन्-मध्यस्थे गोकुल-प्रसिद्ध-तस्कर-भीत्येव मृगमद-पङ्कादि-लेपेन वर्णान्तरम् आपिते हिरण्मय-कुम्भ-युगले परिपूर्णं तत् । नान्दीमुखी - मोहन! अतिसुगुप्तम् एतद् धनं कदापि भवद्-दृष्ट-चरं वृत्तम् अस्ति । ततोऽहं स-स्मितं - नान्दीमुखि! विद्युच्-चमत्कृतिम् इव सकृद् ईक्षितम् अस्ति । नान्दीमुखी - कदा ? मयोक्तं - एकस्मिन्न् अवसरे निज-सरोवर-स्नानाद् उत्तीर्य निज-मधुराङ्गतश् चीनांशुकेन रहसि तया निःसार्यमाणे पयसि सुमनोहरणाय दैवात् तत्रैवागतेन मया मनाग् एवावलोकितं तत् ततः सा सभयम् इव सहसैव श्यामल-शाटिकाञ्चलेनावृतवती । सम्प्रति मद्-भाग्य-वशाद् यदि कुत्रापि यौवन-धन-गर्विता सास्मद्-राज्याभिलाषिणी मच्-चक्षुषोर् अपरोक्षीभवेत् तदा नख-दशन-भट-सामन्तान् अन्तरेणापि छाया-द्वितीयेन मया कर-कमल-युगेनैव तत्-कुम्भ-द्वयम् आलोड्य तारुण्य-धनान्य आत्म-सात्कृत्य साध्वस-लब्ध-कम्प-पुलकायां तस्यां यूथ-नाथायां निर्वचनी-कृतायां तद्-अमात्य-घटेयं महा-वैकुल्येन स्व-स्व-तारुण्य-धनं गृहीत्वा पलायितुम् अपि सुष्ठु-स्थानम् अपि नाप्स्यति किं वा तद्-धन-समर्पण-पूर्वकं शुद्ध-भावेन माम् एव परिचरिष्यति । तद् अतिक्षुद्राभिर् आभिः स्व-महिमोन्नाह-ग्लानि-कारिणा वाकोवाकेन किम् ? ततः किञ्चित् स्मित्वा नान्दीमुखीं प्रति राधा अनुच्चैः प्राह - अयि चपल-ब्रह्मचारिणि! अपेहि अपेहि । विशाखा - अहो उड्डीय चलितुम् अशक्यस्य बिम्बीमात्रैक-भोजिनो बुभुक्षितस्य लोलुभ-शुकस्य मनसि दुर्लभ-मधुर-द्राक्षा-भक्षणम् एतत् । मधुमङ्गलः - प्रिय-वयस्य! मद्-अभीष्ट-पारितोषिकं देहि ध्रुवम् अधुनैव भवद्-राज्याभिलाषिणीं राधां तां भवत्-कर-गतां विधास्ये । ततोऽहम् - सायं मिष्टान्न-भोजनं दास्ये । मधुमङ्गलः - माथुर-राज-पार्श्वे फुत्कृत्य तद्-अश्वारूढानां शतम् आनीय पृष्ठ-देशे चर्म-रज्ज्वा कफोणि-द्वय-बन्ध-पूर्वकं कशाभिस् तत्-पतिर् अभिमन्युस् तथा ताडयितव्यः यथा स एव ताम् आनीय ददाति । ततः सर्वे स्मययन्ति स्म । ललिता - विशाखे! कम् अपि महाभागम् उद्दिश्य यत् किञ्चिन् निवेदयामि तत् शृणु । विशाखा - कथ्यताम् । ततः कदम्ब-भूरुहाग्रम् अभिवीक्ष्य ललिता - भो वृन्दावन-चर-तपस्वि-वर! त्वं तावत् फलाहारी ख्यातस् तत्-स्व-मर्याधाम् उल्लङ्घ्य भवद्-अयोग्य-परम-दुर्लभ-साध्वी-हृदयङ्गम-महा-धने लालसाम् उद्वहन् कथं कलुषितो भवन्न् असि ? विशाखा - ललिते! बुभुक्षितोऽयं तपस्वी फलम् अनालभ्य एतद् अयोग्यम् अपि कर्तुं प्रवृत्तोऽस्ति । तद् उत्तम-फलम् अस्मै समुद्दिश्यताम् । तथापि धर्म-वृद्धिर् भविष्यति । ललिता स्मितम् अपवर्य - विशाखे! किम् असौ मानस-जाह्नवीं न जानाति ? विशाखा - सर्वत्र भ्रमण-शीलोऽयम् अतिप्रसिद्धां तां कथं न ज्ञास्यति ? ललिता - तद् वायव्य-तीरे सर्वतश्-चला काचिद् अपूर्व-पद्मा स्फुटम् एका वल्लरी वर्तते । तस्या मध्य-भागे परम-मनोहरं अह्रस्वं तुम्बी-फल-द्वन्द्वं तथाग्रे च अक्षीणम् अकटु-बिम्बीफल-युगलम् अस्ति । (199) विशाखा - गोस्वामिन्! त्वरितम् एव तत्र गत्वा त्व-योग्य-तद्-अनुत्तम-फलोपभोगेन साध्वी-धन-लोभम् अपहाय स्व-धर्मं पालयता भवता परम-सुखिना भूयताम् । ततः सर्वासु हसन्तीषु मयोक्तं - ललिते! तपस्य-सावयाचित-वृत्तिः कर-पात्री भक्षणे निषिद्धं तुम्बीफलं नोपभुङ्क्ते । किन्तु अत्रैव निर्भर-निज-प्रद्योत-भरेण या दृश्यमानापि न दृश्यते । तस्याः काञ्चनवल्ल्याः क्रोडे मधुर-रस-मय-श्री-फल-द्वन्द्वं यद् विद्योतते तत् स्वयम् एव सैवागत्य प्रणय-पूर्वकं मधुर-वचनेनैनं निमन्त्र्यास्य करो यदि परिवेशयति, तदा तद्-उपभोगेन सुखी भवन्न् असौ तथाशिषयति यथा तत्-फलोन्नतिर् महती स्यात् । ततस् तन् निशम्य राधा अनुच्चैः - नर्म-लम्पटोऽयं धूर्तः । शङ्के वैदग्ध्येनात्रत्यां मद्-अवस्थितिम् अवधार्य माम् एव कदर्थयितुम् इमां वचन-भङ्गीं वितनोति । तद् इतः कुञ्जान्तरम् आसाद्य स्व-गोपनम् एव नूनम् उचितम् । इति मनसि भावयन्त्यां तस्यां पुनर् मयोक्तं - प्रिय-सखि ललिते! अयं वृन्दावन-चारी महा-विनोदी क्षुण्ण-यूथेशां त्वां पट्ट-राज्ञीं विधाय त्वया सहैक-सिंहास उपविश्य विशाखा-प्रभृति-वृन्दावन-चरीणां लास्य-विलासम् आलोकयित्य्म् अभिलषति तद् आज्ञाप्यताम् एता नृत्यन्तु । ललिता स-क्रोधं - नान्दीमुखि! अस्मन्-मुक्ता-केदारिका-कर-परिवर्तनेन किम् अस्य विदूषकस्य नर्म-धनम् एव दापयितुं वयम् अत्र व्याघोट्यानीताः स्मः ? तद् एतां नर्मादि-गति-क्रियाम् अपहाय यथासौ सुबलेन सह यथार्थं लेखम् आचर्य केदारिका-करं ददाति तथा विधायास्मान् द्रुतं गृहाय प्रस्थापय । नान्दीमुखी - भवतीनां कियान् करः संमतः स्यात् तत् तावत् कथय । ललिता - श्यामाकादि-क्षेत्र-करतो धान्यस्याधिकः करो लगति । ततोऽपि कार्पासस्य । ततोऽपि वास्तु-भूमेः प्रचुरतरः । अपूर्वामूल्य-मुक्ता-केदारस्य ततोऽपि परार्ध-गुणः । तद्-अलौकिक-मुक्ता-केदारिकाम् इमां धर्म-शास्त्रोक्त-वृन्दावन-राज्य-विहितालौकिक-मान-दण्डेन परिमाय लेखं विधाय च सुबल एव कथयतु । नान्दीमुखी - कियत् प्रमाणं स खलु मान-दण्डः ? ललिता - मया कथ्यमानः स खलु केन प्रतीयतां । तद् एतत् क्षेत्र-पालिकया सर्व-शास्त्राभिज्ञया वृन्दयैव स निरूपयितव्यः । नान्दीमुखी - भद्रं वृन्दे! मध्यस्थया त्वयैव मुक्ता-मान-दण्डः कृत्वा दीयताम् । वृन्दा देवी - वास्तु-धान्यादि-कङ्क्वादि-कार्पास-मौक्तिक-क्षमाः । मीयन्तेऽङ्गुष्ठम् आरभ्य क्रमाद् अङ्गुलि-पञ्चकैः ॥ इति । अन्यत्र च - अपूर्व-मुक्ता-क्षेत्राणाम् अनर्घ्य-करतो बुधैः । अनामिकाङ्गुलि-प्रायो मान-दण्डः प्रकीर्तितः ॥ इति । नान्दीमुखी - क्षुर-प्रमात्र-खानित-भूमेर् अनायासेनैवानर्घ-शस्योत्पादकत्वात् कनिष्ठैव । नान्दीमुखी - ललिते! यद्य् अपि तद् एव युक्तं भवति तथापि व्रजेन्द्र-कुमार-मुखम् आलोक्य भगवती-परिचारिकां मां च दृष्ट्वा अनामिकैव स्थाप्यताम् । ललिता - वृन्दे! त्वं तावल् लेख-क्रियायां मान-विषये च निपुण्यासि तत् सर्वाभिः सम्भूय गत्वा नान्दीमुखी-सुबल-संमति-पूर्वकं केदारिकां परिमीयागम्यताम् । नान्दीमुखी - क्षुण्ण-यूथेश्वरि! एकं प्रार्थयितुम् इच्छामि । ललिता - कामं कथ्यतां योग्यं चेत् कर्तव्यम् । नान्दीमुखी - अयं तावत् स्व-देशं विहायात्रागतो नवीन-प्राघुनः तत्रापि वृन्दावन-राज्ञीम् आश्रितोऽस्ति इहापि बह्व्-आयासेनोज्जट-भूमिं कृष्ट्वा वः प्रकाम-धन-लाभं वर्धयन्न् अस्ति । तस्मान् माने कृते भवतीनां भोग-रागादि-व्ययेन बहु-हान्या पुनः कृषि-करणो विमनस्क इव भविष्यति । कृतेऽपि माने करं दातुम् अपि न शक्यते । अतो मान-करणं विहाय निज-भागम् आदाय तत्-समुचितांशम् अपि प्रदायास्य प्रकामम् उत्साहं विवर्धयन्तु भवत्यः । वृन्दा - कीदृशं स भागः ? नान्दीमुखी - त्वया किं न ज्ञायते ? यद् अस्य परमोज्ज्वल-क्षेत्रस्य समान एव द्वयोर् भागः । तथायं पर-ग्रामाद् आगत्य कृषि-वृत्तिं कुर्वन्न् आस्ते । रङ्गणमाला अनुच्चैः - असौ पर-ग्राम-वासी भौमिको न स्यात् । साम्प्रतं एतस्मिन् वने वासम् आचर्य श्री-वृन्दावनेशाकृषिम् आचरन्न् अस्ति । तद् अस्य षष्ठो भाग एव प्राप्तव्यो भवति । कथं समानं लभताम् ? विशाखा - अयि मुग्धे! भाग-निर्णय-चालनया किम् अस्माकं यतो मान-पूर्वकं सर्वदा कर-दानं कर्तुम् एव महा-राज्ञीनाम् आज्ञा-लेखः समागतोऽस्ति तत् कथम् अस्माभिः स्वातन्त्र्येणैवं कर्तुं शक्यते ? ततो ललिता-विशाखयोर् मुखम् अवलोक्य स्व-कर्णावतंसं नान्दीमुख्यै नेत्र-कूणनेन वृन्दा दर्शितवती । ततोऽल्पं स्मित्वा नान्दीमुखी किञ्चिद् उपसृत्य वृन्दया सह उत्कोच-दान-कथन्-मुद्राभिनयेन तयोर् ईषद् इङ्गितम् एवाधिगम्य मद्-अन्तिकम् आगत्य सानुच्च-भाषं - मोहन! वृन्दावन-राज्ञ्याः सर्वाध्यक्ष-सचिवे खलु ललिता-विशाखे । तद् अनयोः परमोत्तमम् उत्कोचं कम् अपि देहि । तदैव तवाभिमतम् एव द्रुतं सम्पादयितव्यम् एताभ्याम् । तदाहं सानन्दं - सखि नान्दीमुखि! यथा अन्या न जानन्ति तथा इमे एव निर्जन-कुञ्जे मत्-समीपम् आनीयेतां यथा एतद् अभीष्टम् उत्कोचं दत्त्वा प्रीणयामि । नान्दीमुखी - सुन्दर! एताः खल्व् अनयोर् अभिन्ना एव तद् असङ्कोचं प्रकटम् अत्रैव देहि । ततोऽहं - स्वाभिमतार्थ-लाभेन विना पूर्वम् एव कथं दातव्यम् । यदि मय्य् अप्रतीतिः स्यात् तर्हि त्वय्य् एव स्थापयामि । नान्दीमुखी स-शिरश्-चालनं - नहि नहि । ततोऽहं - आं ब्रह्मचारिण्यास् तु विषय-स्पर्शे कालूष्यम् इति चेत् तदा मत्-प्रतीति-पात्र्यां साध्वी-प्रवरायां रङ्गणमालिकायाम् एव तद् अर्पयामि । नान्दीमुखी - रसिक-शेखर! प्रथमं तावत् श्रावय किं वा कियद् वा दातव्यम् । तेन तावतैव वानयोः सन्तोषो भवेन् न वेति निर्धारयामः । तदा मयोक्तं - भवतु । श्रूयताम् । वृन्दावन-राजस्य मम वन-पालनम् अपहाय धन-लोभेन मद्-राज्ञीं राधिकाम् अनुसृतेयं वृन्दा । तत् प्रथमम् उत्कोच-दानेन कायस्थाम् एनाम् आत्मनो वशां विदधामि । नान्दीमुखी - भद्रम् एतत् । ततोऽहं - चरम-शर्वर्यां परमाकल्प-कल्पनाचार्यया गाढानुराग-विह्वलया गान्धर्व्या येन मद्-वक्षो-गगनम् आकल्पितं तेनैव निरवद्यार्ध-चन्द्र-पदक-राजेन स्व-हस्तेनैनां भूषयामि । ततः कौस्तुभाद् अप्य् अधिक-देदीप्यमानेनातुल-तत्-सहोदर-मच्-चुम्बक-मणिना यद् गान्धर्वया प्रगुण-परस्पर-प्रणयोद्धुर-केलि-कौतुकेन बकुल-राज-तले परिवर्तितं अपूर्व-रस-समुद्र-संलोडनात् समुद्भूत-घनीभूत-तत्-सारांश-रूपं मन्-मणितोऽप्य् अनर्घ्यं स्व-चुम्बक-महा-रत्नं तत्-तद्-अद्वैत-दयितम् अपि ललितायै दास्यामि । यथास्फुटम् असौ तेन स्व-कर्णाभ्यर्णम् अलंकरोमि । ततः पुनः पुनर् विशाखा-वदनम् ईषद् अवलोक्याहं स-स्मितम् अवदम् - अनुक्षण-परमानुराग-भरेण स्व-कराभ्यां सुष्ठु विरचय्य स्व-कुण्ड-कुडङ्गाङ्गने एतत् प्रिय-सखी गान्धर्वा सुवैदग्ध्येन y¸aü मह्यम् अर्पितवती । तयैव विचित्राङ्क-मालया मद्-धृदयाकाश-विशाखां विशाखाम् अप्य् अलङ्कृत्य परितोषयामि । तच् छ्रुत्वा - अलीक-राजेन्द्र! तिष्ठ तिष्ठेति व्याहरन्ती राधा मनसैव लीला-कमलेन तां ताडयति स्म । ललिता - पद्माधर-रसाहिफेनाशन-प्रमत्त! अपेहि अपेहि! विशाखा - आर्य विदूषक-प्रवर मधुमङ्गल! भवद्-वयस्यः किं भवतोऽपि गुरुः किं वा तस्य भवान् गुरुर् इत्य् अवगन्तुं सर्वाः समभिलषन्ति । ललिता - विशाखे! श्रूयताम् । कपट-नाटकस्य यः कुसुमशर-नामा नटस् तस्य सुप्रसिद्धो यः शुचि-नामा विदूषकस् तेनायं धूर्तः शिष्यत्वेन कृपयानुगृहीतोऽस्ति । मधुमङ्गलस् तु भिन्न-सम्प्रदायि-भोजन-लम्पट-नाम्नो विदूषकाचार्यस्य प्रथीयान् शिष्यः । विशाखा - ललिते! तद् एनं ब्राह्मणं मिष्टान्नं भोजयितुम् इच्छामि । ललिता - विशाखे! असौ कर्म-सूचकः परमानुचानो महा-ब्राह्मणः । तत् कथम् अस्माकं ब्राह्मणेतर-गोप-जातीनां राद्धम् अन्नम् अश्नातु । विशाखा - परमोत्तम-द्विजाभ्यां मल्ली-भृङ्गाभ्यां स्व-हस्तेनान्नं संस्कृत्य परमादरेण यथासौ भोज्यते तथैव सम्पादनीयम् । ततस् तच् छ्रुत्वा क्रोधेन कम्पमान इव मधुमङ्गलः प्राह - अये अवद्यवादिनि गर्विताभीरिके! एतद् दुःश्रवण-नर्मोत्कट-कटु-लवण-दिग्ध-दग्धार्ध-पर्युषित-वाग्-गोधूम् a-रोटिकाः संभोज्य मम मधुर-कर्णाव् एव सुष्ठु कटूकृतौ, किं पुनर् मुख-विवरम् । तद् विदूषक-गोप-वधूनां युष्माकं छाया-निकट-भूमिम् अपि कदापि न स्पृशामि । किन्तु प्रातर् एवास्मज्-जाति-याज्ञिक-वधू-वर्गम् उपसर्पिष्यामि । ततस् तेन परमादरेण मच्-चरण-क्षालन-पूर्वकं कौशेय-दुकूले परिधाप्य सकर्पूर-वासितोपलापानक-मधुर-परमान्न-ससैन्धवार्द्रक-लिम्पाक-ना ना-विध-व्यञ्जन-वेष्टित-सघृत-सुगन्धि-शाल्यन्न-फानित-शष्कुली-कुण्डलिक् à-लड्डुक-घनावर्तित-दुग्ध-रसाला-सशर्कर-बद्ध-दधि-विविध-बटकोत्त म-मरीचादिभिस् तथाहं भोजयिष्ये । यथा वर्त्मनि सुच्छाय-तरु-मूलेषु स्वपन् स्व-गृहम् आगत्य सङ्गवावधि स्वपन्न् एव तिष्ठामि । ततस् तच्-छ्रवणेन हास-कोलाहले वृत्ते मयोक्तं - नान्दीमुखि! क्षुद्र-गामिनैर् एव स्व-स्व-ग्राम-सीमार्थं मध्यस्थम् आलम्ब्य न्यायः क्रियते । राजानस् तु राज्यं स्व-दोर्दण्ड-बलेनैव लभन्ते । तद् एतद्-राज्य-हेतोर् न्यायेन किम् ? मया सहैताः समरम् आचरन्तु । तत्र यस्य जयो भवेत् तस्यैव राज्यं स्फुटं सेत्स्यति । इत्य् उक्त्वा तद्-अर्थम् इव साटोपं किञ्चिद् उपसर्पति मयि तासु च इतस् ततः स-भय-सहेलनम् अपसर्पन्तीषु नान्दीमुखी - वीर! सम्प्रत्य् अस्मत्-समक्षम् एतासाम् उज्ज्वल-कुल-विलसित-बल्लव-वधूनां धर्षणम् एतद् भवतः परम् असाम्प्रतम् एव । इत्य् अवधारयन्न् आराद् एव तिष्ठेति माम् आभाष्य ललितां प्रत्य् उवाच - ललिते । साम्प्रतम् अस्य वन-वीरस्य निर्जन-वनेऽस्मिन् प्रगल्भता-महती भवतीनां तु शिरीष-कुसुम-मृदुलानि शरीराणि, तद् देश-काल-बलादिकं वीक्ष्य विवादं त्यज । तच् छ्रुत्वा चन्द्रमुखी - भो मुग्धाः! नान्दीमुखी सत्यं कथयति । तच् छृणुध्वम् । वयम् अबलाः कोमलाङ्ग्यः । अयं तु निर्जन-वन-पुरुषोऽतिचपलः । यस्या दर्शनाद् एवायं साध्वसेन विह्वलो भवति । साप्य् अस्मच्-चक्रवर्तिनी नान्तिक-वर्तिनी । सुदुर्मुखाभिमन्यु-प्रभृति-वाहिनी-पतयोऽपि सम्प्रत्य् एतद्-वृत्तानभिज्ञा दूरे वर्तन्ते । तद्-भयानक-देशेऽस्मिन्न् आत्म-मध्ये द्वन्द्वे पतिते सर्वतः सर्वे लुण्टाक-दुष्ट-गमकाः समुत्थाय समस्त-मौक्तिकानि विलुण्ठ्य नेष्यन्ति । तदास्माकम् एव महती हानिर् भविष्यति । अस्य तु षष्ठांश एव ततोऽल्प-हानिः । तद् यदि सर्वाभ्यो रोचते तर्हि वयं सौम्या इव भवत्यः सम्प्रति राज्य-वार्ताम् अपहाय समुचिताद् अप्य् अधिक-मूल्येन मौक्तिकान्य् आदाय अस्य चिल्लातकस्य स्पर्श-मात्रेणैव जनिष्यमाण-दुष्कीर्ति-भराद् आत्मानम् अपि संरक्ष्य स्व-गृहम् आसादयामः । पश्चाद् एतद्-वृत्तान्त-श्रवणाद् एव वृन्दावन-महाराज्ञी तन्-मुक्ता-प्रदानेन द्रुतम् एव गुरु-प्रभृतीन् सन्तोष्य महारागेणातिवेगेन स्वयम् अत्रागत्य दूरत एव कटकाटोपम् अवष्टभ्य स्वयं समरम् अकुर्वाणा चञ्चल-नयनाञ्चल-प्रवणया नीत-तीक्ष्णाधार-विषम-शरास्त्र-संवर्धित-भ्रूकुटि-धनुर्धर-सुमुख- कञ्ज-भीषणाभिमन्यु-प्रभृति-वाहिनी-पति-द्वारैव तथा विग्रह-भङ्गीम् आटोपयिष्यति । यथायं वन-मध्य एव वीरंमन्यस् त्वरितम् एव साध्वसेन कम्पमानः सन् बृंहित-हाहेति-कमल-राग-मणि-प्रकर-खचित-चारु-चाटु-चिन्ता-रन-निकर-र चित-मञ्जुल-मालां निज-कण्ठाद् उत्तार्योपढौकितीकृत्य तच्-चरण-परिसरं शरणम् उपगच्छन्न् एतत्-समुदित-गद्गद-गदित-खर-द्युति-लवेन तत्-काल-द्रुत-चित्त-नवनीतया तया कारुण्येन प्रसादी-कृतेनैव तद्-यावकारुण-मणि-द्रवेणाभिनव-शिखण्डावतंसं शोणम् इव रचयन्न् एतद्-राज्यं तद्-उत्पन्न-निखिल-मौक्तिकादिकम् अपि समर्प्य स्वयम् अपि ताम् एवानुचरिष्यति । तच्-छ्रवणेन सानन्दोल्लास-सस्मितं राधा-कुञ्जं तिर्यग् अवलोकयति मयि नान्दीमुखी स्मित्वा - गोकुल-प्रवीर! त्वद्-अनुरूप-विषम-शर-समर-प्रवीणया वृन्दावन-चक्रवर्तिन्या समम् एव भवत्-समर-परिपाटी परं शोभते । एताः पुनर् अतीव कोमलास् तद्-अभ्यर्णम् अन्तरेण त्वया सह तादृश-विग्रह-विलासं कथम् आचरन्तु तद् अलीक-विरोधं परित्यज्य साम्प्रतम् अन्यासाम् अपि मौक्तिकम् अमूल्यं निर्णीयतां पश्चाद् भगवत्य् एव राज्य-न्यायं विचारयिष्यति । ततस् तासां साकूत-वचनम् अवधार्यैव गर्वित-गोप्यो जिता जिता इति वदन् स्व-मुखे वाम-मुष्टिं भेरीकृत्य वादयन् मधुमङ्गलः सानन्दं भाण्डवम् आतनोति । वृन्दा - भो नट-प्रवर मधुमङ्गल! अस्मच्-चक्रवर्तिन्याम् अत्रायातायाम् अपि तद्-आह्लादनार्थम् आत्म-प्रिय-सखस्य हाहेति-ढक्का-वाद्येन शिक्षा-वैशिष्ट्येन षट्-पदो भवन् उड्डीयोड्डीय भ्रमरिकाम् आददानः स्फुटम् इतो रङ्गाद् अस्माद् अधिकम् उद्दण्डः ताण्डवयन्न् अनेन द्विपद-गोपेन सार्धं सुगहनं नन्दीश्वर-गोष्ठम् आप्स्यसि । तदानीं तद्-अवलोकनाद् वयम् अपि चक्षुः-साफल्यम् उत्स्फारयिष्यामः । ततोऽहं विहस्य - नान्दीमुखि! सेयं चन्द्रमुखी सामञ्जस्य-रता ललितादिवद् द्वन्द्व-पातिनी न भवति । अतो विना मूल्येनाप्य् अस्यै सन्तुष्टेन मया मौक्तिकानि देयानि । किन्त्व् इयं मन्त्र-विदां मूर्धन्या ततः श्वः परश्वो वा परम-शुचिः सती रहः स्थानम् आगत्य स्नानादिना परम-शुचये कान्तदर्पाभिधाचार्य-निरुक्त-मन्त्र-पटलं मह्यम् उपदिशतु । यथेह वृन्दावने गोपेनैव मया सुराधिका-श्री-द्रुतम् एव लभ्यते । ततश् चन्द्रमुखी कुटिलं माम् अवलोकयन्त्य् आह - अहो माम् अपि हितोपदेशिनीं कृतानभिज्ञस् त्वं कदर्थयितुम् उद्यतोऽसि ? नाहं तव मन्त्राभिज्ञा तन्-मन्त्र-चतुरा काञ्चन-लतैर् आचार्या क्रियतां भवता । ततोऽहं - काञ्चनलते! भवद्-वैदग्ध्यावलोकनेन मन्-मनो-भ्रमरस् त्वयि प्रकामम् अनुरज्यन्न् अतीवोत्कण्ठते तत्-परम-सुन्दरताराधिका भवद्-उपकण्ठ-वर्तिनी मञ्जुलतरैकावलिर् एका सस्मितम् आलोकयन्तीनाम् आसां समक्षम् एव परमोत्कण्ठिते मद्-उरसि स्नेह-भरेण स्वयम् एव त्वया यद्य् अधीयते तर्हि मूल्यम् अन्तरेणापि भवद्-अभीष्ट-मौक्तिकान्य् अवश्यं वितरिष्यामि । अपि च मत्-परिष्वङ्ग-ललित-रत्न-हार-त्रयेण भवत्-कण्ठ-मध्य-नाभि-प्रदेशानलं प्रसाधयिष्यामीति ताम् अनुसरति मयि सा मां तिर्यग्-अवलोकयन्ती हुं कुर्वती किञ्चिच् अपससार । राधा च सस्मितं कुर्वती आत्मनि शङ्काम् आधाय सम्भ्रमम् अवाप । ततो विशाखा तर्जन्य्-अङ्गुष्ठ-छोटिकया नान्दीमुखीम् अभिमुखीकृत्य नेत्र-कूणनेन रङ्गणमालिका-तुलसिके दर्शितवती । नान्दीमुखी विहस्य - मोहन! इमे राधिका-प्रिय-चरण-तत्-परे तद्-अतीव-प्रिये रङ्गणमालिका-तुलसिके तां विना-क्षणम् अपि कुत्राप्य् अवस्थातुं न शक्नुवतस् तद् अनयोर् मुक्ता-मूल्यं निर्णीय तूर्णम् एते तद्-अन्तिके प्रस्थापय । ततोऽहं सान्तरानन्दं विहस्य - नान्दीमुखि! तुलस्या अदृष्टचर-चञ्चल-नयनाञ्चलावलोक-लव-मरिक्च-क्षोद-मिश्रित-सुस्मित-नव- घनसार-लव-परिमिलिताश्रुत-चर-नव-नव-भाषित-मकरन्द-पायनेन विह्वलीकृतम् इव मां स्नेह-विह्वला रङ्गणमालिका मद्-उरसि निज-कुच-कुट्मलाभ्याम् अवष्टभ्य मज्-जीवातु-रूप-स्वाधर-पीयूष-पायनेन द्रुतं सन्धुक्षयत्व् इति । ततः सर्वासु हसन्तीष्व् अवनत-मुख्यौ ते विशाखा-पृष्ठ-लग्ने बभूवतुः । नान्दीमुखी - मुक्ताफल-वाणिज्य-विलासिन्! यूथेशयोर् अपि राधा-विशाखयोर् मौक्तिक-मूल्य-निर्णये यन् मनो न धत्से । तत्र किं कारणम् ? ततोऽहं - सा यूथेशा मत्-सविधम् आगत्य चेत् स्वयं निर्णयति । तदैव निर्णयनीयम् । तद्-अगोचरे केन निर्णीयताम् ? नान्दीमुखी - वीर! मूल्यं तावत् प्रकाशय । यथा तच्-छ्रवणेन तन्-मूल्य-द्रव्याणां समाहृतिस् तया क्रियते । मयोक्तं - राधा-विशाखयोर् अद्वैताद् द्वयोर् अपि मद्-अतीव-प्रिययोर् यत् किञ्चिन् मूल्यं कथ्यते तच् छ्रूयताम् । मत्-पृष्ठ-मञ्जुलतर-तमाल-संवलित-मसृणतर- दक्षिण-सव्य-भुजा-स्वर्ण-लतयोर् गान्धर्विका-विशाखयोर् ललित-नतांस-निहित-विलासोल्लसित-परिमिलित-सुप्रचण्ड-दोर्-दण्ड-युगलस्य सुरभि-कुसुम-कुल-परिवासित-वन-विहार-माधुरीम् अनुसृतस्य परस्परम् अविषम-निरुपम-प्रेम-कलापावलोकन-कौतुकेन मम गण्ड-रङ्ग-स्थले तन्-मधुर-वदन-सुधाकर-प्रवीण-नट-प्रवरौ युगपत् पृथग् वा मृदु मृदु ताण्डवं समुल्लासयन्तौ मद्-आनन्द-कन्दं कन्दलयताम् । किं च, राधा-कुण्ड-तटी-कुडुङ्ग-भवनाङ्गने भ्रमद्-भ्रमर-झङ्कृति-परिमिलित-सुरभि-कुसुम-वृन्द-स्यन्दमान-मकर् अन्द-मञ्जुल-बकुल-तलामल-कनक-वेदिकायां मञ्जुल-मल्लि-कुसुम-दल-कुल-कल्पित-प्रशस्त-सुकुमार-तल्पोपरि स्वर्ण- यूथिका-कुसुम-कृत-चन्द्रोपधाने वाम-कफोणिम् अवष्टभ्य सङ्कुचित-जानु-द्वयं सुखोपविष्टस्य मन्-मनो-मधुपाश्रयवासन्त्या विशाखया स्वर्ण-सम्पुट-स्थित-कुङ्कुम-रसं किञ्चित् श्लथम् इवालोकयन्त्या स्व-सख्य-प्रणय-मधून्मादेन निस्तल-निज-वक्षोज-युगलाद् आकृष्ट-दर-कठिनीभूत-सुरभि-कुङ्कुम-पङ्क-मिलनाद् ईषद् घनीकृत्य तेन मृदु मृदु रूषिते मम पुलकित-वक्षसि मत्-प्राण-पञ्जर-शारिका राधिका कदाचित् स्वस्य कदाचित् विशाखायाः कुच-सम्पुट-विकृष्ट-नव-मृगमद-द्रवेण सरोमाञ्चं चम्पक-कलिकाग्रेण वल्लरि-मकराङ्कुर-पत्राणि प्रगुणाकल्प-कल्पनया कल्पयन्ती निर्भर-परस्परासमानोर्ध्व-सौहार्द-सौरभ्य-भरेण चमत्कृति-वलित-मद्-देह-मनो-वाक्यानि परं परिवासयत्व् इति । अतो राधा-विशाखे स-स्नेहं युगपत् सुपुलक-परस्पर-चातु-रक्षिक-वीक्षणेन लज्जिते बभूवतुः । विशाखा - ललिते! लम्पटता-नाट्ये तल्-लम्पट-नटाभ्याम् असम्भव-मनोरथ-नाम-नाटकस्य विधीयमानाभिनय-वीक्षणाय निर्जन-वन-रङ्गेऽस्मिन् यथार्थ-नाम्नी नान्दीमुखीयं मौक्तिक-प्रदान-निमित्तक-वितथा-वाक्-प्रस्तुत्यास्मान् सभासदः कर्तुं संरक्ष्य प्रकारेण विडम्बयितुम् उद्युक्तास्ति । तद् अत्र रङ्गे यस्या रङ्गो विद्यते सा किल कुलवती साध्वी स्फुटम् अस्य चतुःषष्ठी-कला-विदग्धस्य नटस्य लास्यम् अत्रोपविश्य पश्यन्ती भद्रेण कुल-द्वयम् उत्कीर्तयतु अहं तु गृहं गच्छामि । ततो नान्दीमुखी -सखि विशाखे! अस्य नर्म-कर्मठ-शीलस्य दुर्लीलस्य वचन-विलास-मात्रेणैव कथं निर्विद्य खिद्यसे ? क्षणं तिष्ठ । निःसन्देहम् अधुनैव मुक्ता दापयिष्यन्त्य् अस्मि इति ताम् आभास्य निवर्त्य च मत्-सविधम् आसाद्य मां प्राह - दुर्लील गोप-युवराज! भवद्-विसदृश-नर्मालाप-श्रवणेन विशाखादयो मद्-उपरि शश्वत् खिद्यन्ते । तत् कृपया सम्प्रति नर्म-कर्म-पञ्जिका-प्रपञ्चं संरक्ष्य क्रय-विक्रय-पञ्जिकाम् उद्घाट्य द्रविणादि-मूल्येन मुक्ताः प्रदाय ध्रुवम् अमूर् भवत्-स्निग्ध-गान्धर्वा-चमूस् त्वरितम् अनुरञ्जय । ततोऽहं - नान्दीमुखि! यद्यपि राधा मयि काठिन्यम् एव सन्ततम् आतनोति, तथापि सहज-स्निग्धस्य मम मनस् तु तन्-नाम-मात्र-श्रवणाद् एव नाङ्गम् एव समस्तं द्रुतम् अनुसन्धत्ते तदानु तत्-सहचरीषु काठिन्येन किम् ? ततो दिन-द्वयाभ्यन्तरे यावन् निर्णीत-मूल्यम् उपस्थापयन्ति । तावद् एव तत्-सुवर्णालङ्कारणादि-रौप्यादि-रसादि-प्रिय-गवादिकं धनं मयि स्थाप्यतया मयि संरक्ष्य एतद्-अनुरूप-कियन्-मौक्तिकानि गृह्णन्तु । इत्य् आभाष्य पुनः क्षणं मौनेन विमृश्याह - नान्दीमुखि! सन्तत-दयित-गोचारण-लीलया वने वने भ्रमता मयैतत् सर्वं कुत्र रक्षितव्यम् । प्रतीति-पात्रम् अपि कोऽपि न दृश्यते । रक्षिते च पर-रमणी-द्रव्ये लज्जापकीर्तितो महद् भयं लभ्यते । तत् सत्यम् उच्यते प्रस्तुत-मूल्यं विना एतत् किम् अपि न सम्पद्यत एव । नान्दीमुखी - मोहन! एतद् अपूर्व-मूल्यं कुत्रापि न दृष्टं न वा श्रुतम् अस्ति । ततोऽहं - विदग्धे नान्दीमुखि! ईदृशम् एतद् भूमि-जातापूर्व-मौक्तिकं त्वया ब्रह्माण्डे कुत्रापि दृष्टचरं श्रुतचरं वा अस्ति ? तद्-अपूर्व-पदार्थस्य मूल्यम् अप्य् अपूर्वम् । तत्रापि न वयं मुक्ता-व्यापारिणः किन्तु केवलं भगवती-पादानाम् आदेशेन भवद्-आग्रहेण चात्र प्रवर्तिताः स्मः । तस्माच् चेद् इच्छा स्यात् तर्हि मिथो निर्धारित-मूल्यं प्रस्तुतं दत्त्वा परम-चतुरा एता मौक्तिकानि गृह्णन्तु । नो चेद् गृहं गच्छन्तु । पश्य मध्याह्न-प्रायो दिवसो जातस् तद् वयम् अपि गोधन-सम्भालनाय गोवर्धनं गच्छामः । ततो नान्दीमुखी सनिर्वेदम् इव ललितान्तिकम् उपेत्य अनुच्चैः - सखि ललिते! सखि विशाखे! भोः सर्वाः प्रियसख्यः! ततः अद्भुत-तपस्विनि! तिष्ठ तिष्ठ इति नान्दीमुखीम् आक्षिप्य मां प्रति ललिता स्मित्वा - धीर-ललित युवराज! ततः परमानन्द-सन्दोहेन मया विचित्य विचित्य परमोत्तम-मौक्तिक-सङ्चयैः स्व-हस्तेन विचित्र-शिल्प-कल्पनया राधाङ्ग-प्रत्यङ्गाभरणानि विरचय्य सुवर्ण-सम्पुटे निधाय तन्-नाम-मुद्रया चिह्नितीकृत्य ललिता-विशाखादि-सखी-मण्डलीनां च भूषणानि तथैव निर्माय पृथक् पृथक् सम्पुटे न्यस्य तत्-तन्-नाम-मुद्रया चिह्नितीकृत्य तथैवाग्रथितान्य् अप्य् उत्तम-मौक्तिकानि बहूनि च नान्दीमुख्या सह मधुमङ्गल-सुबल-तत्-कालागतोज्ज्वल-वसन्त-कोकिलादि-हस्तेन राधा-कुण्ड-निकुञ्ज-मन्दिरे प्रहितानि । राधया स्मित-ललित-ललिता-विशाखादि-सखीभिः समं स्मित-शवलित-हर्षेणादाय सादर-मधुर-प्रचुरतर-पक्वान्न-ताम्बूल-वीटिकाभिर् मधुमङ्गलं प्रणय-रूप-गन्ध-चन्दनैर् वर-ताम्बूलैश् च सुबलादिकं च सन्तोष्य तद्-धस्तेन स्व-हस्त-सम्पादित-सुरभि-सुकुमारारुण-कुसुम-विचित्रित-काञ्चन-यूथिका-m आल्य-कर्पूर-वासित-ताम्बूलोपढौकनेन निर्भरम् आनन्दितोऽहं प्रणयाधिक्येन तन्-माल्य-भूषितस् तत्-ताम्बूलम् उपयुञ्जानः सखीभिः सह गोसम्भालनाय गोवर्धनम् आगतः । ततश् च स्वर्ण-सम्पुटं समुध्घाट्य ललिता तद्-अलङ्करणेन सानन्दम् आनन्दितां राधां प्रसाधयामास । तद् अनु ललिता-विशाखादयः सख्योऽपि परस्परं तत्-तत्-सम्पुटाभरणेनात्मानं भूषयामासुः । ततस् ताः स्व-स्व-गृहे गत्वा तत्-प्रचुरतराद्भुत-मौक्तिक-प्रदानेन स्व-स्व-पतिं स्व-स्व-गुरूंश् च परं सन्तोष्य पुनर् गान्धर्वा-सरस्-तीर-गान्धर्वा-स्थानीम् अवाप्य मिथो मन्-मधुर-मधुर-नर्म-वार्ता-विनोदेन सुखं विजह्रुः । सत्या - गोकुल-विलासाराम-मत्त-कोकिल! ततस् ततः ? कृष्णः - प्रिये! श्रुतं श्रोतव्यम् । तद् अलं तद्-अति-वार्तयेति ब्रुवन्न् एव तन्-मधुर-रहस्य-केलि-वृत्तान्तोद्घाटन-वैकुल्यातिशयेनाधैर्यं - मत्-कण्ठस्य सुवर्ण-बन्धुर-मणि-व्रातोल्लसन्-मालिका मच्-छब्द-ग्रहयोर् अलं परिलसत्-स्वर्णावतंस-द्वयी । मत्-कायस्य सुगन्धि-कुङ्कुम-लसच्-चर्चा परा सा कदा हाहा यास्यति दृक्-पथं मम पुनः पुण्यैर् अगण्यैर् इह ॥ इति क्षणं मौनम् आलम्ब्य पुनः सौत्सुक्यं - मद्-वक्षः-स्थल-चम्पकावलिर् इयं मन्-नेत्र-पद्म-द्वयी सौधासिक्तिर् इयं मद्-एक-विलसत्-सर्वाङ्ग-लक्ष्मीर् इयम् । मत्-प्राणोरु-विहङ्ग-वल्लरिर् इयं मत्-कामित-श्रीर् इयं मज्-जीवातुर् इयं मया पुनर् अहो हा हा कदा लप्स्यते ॥ इति विलपन् साश्रु-धारस् तल्-लीला-स्मरण-विह्वलं भूमौ निपत्य स-शब्दं रुदन्तं मधुमङ्गलम् आलिङ्ग्य तद् अनु - प्राण-वल्लभे! त्वम् एव जीवातु-रूपा राधासीति स-कम्पं स-गद्गदं लपन् तां सत्यां परिष्वज्य मुहुर् मुहुर् दीर्घम् उष्णं च उच्चैर् निशसन्न् आसीत् । सत्यभामा च - सम्भ्रमेण साश्रु-रोमाञ्चा निज-शाटिकाञ्चलेन तं वीजयन्ती तूष्णीम् आसीत् । इत्य् अखिल-वृत्तान्तं पौर्णमासी-शिष्या समञ्जसा-मुखाद् आकर्ण्य सरोमाञ्चं सकौतुकं सव्यथं लक्ष्मणा प्राह - सखि समञ्जसे! ततस् ततः ? समञ्जसा -- ततः प्रथमम् अतिसम्भ्रमेण क्षणं तूष्णीं स्थित्वा तद् अनु - प्राणनाथ! निखिल-व्रज-जनैक-जीवन! जय जय धैर्यम् अवलम्बस्व धैर्यम् अवलम्बस्व । समाश्वासीहि समाश्वासीहीति वैयग्र्य-विशङ्कट-ध्वनिं भाषमाणया मुहुर् मुहुर् विजनेन मृदु मृदु मधुराङ्ग-मार्जनेन गोकुल-गमनार्थ-प्रार्थनादिभिर् एव निज-जीवित-नाथं शनैः शनैः सन्धुक्षितीकृत्य निजानन्त-सुख-सुधा-सिन्धून् निजानन्त-प्राण-परस्पराम् अपि तृणवद् ध्रुवम् अनपेक्ष्य सदा चिकीर्षित-निज-परमाभीष्ट-तत्-सुखाभास-लव-लेशया तच्-चरण-पङ्कजैक-गत्या सत्यया तदानीम् एव सखी-द्वारा तत्रानीत-श्रीमद्-उद्धव-मन्त्रि-राज-सन्निरूपिते समागामिनि परश्वोऽहनि मधुर-दध्यन्नादि-भोजनानन्तरं गुरु-दिन-सित-दशमी-धनिष्ठाभ-शुभ-योग-सम्भावित-विविध-गुणाभिरा जिताभिजिन्-नाम-सन्-मुहूर्त-वरे सर्वतो नैर्विघ्न्येन झटिति समस्त-प्रशस्त-शस्तोत्पादन-पुरःसर-गोकुल-पुर-प्रवेश-सम्पादयित्रीं परम-मङ्गल-कुलोज्ज्वलित-यात्रां विधाय सविनय-निर्बन्धेन पूज्य-चरण-श्रीमद्-अग्रज-महानुभावं गोकुल-गमनार्थम् अत्युत्कण्ठितयम् अपि द्वारका-पुराभिभावनार्थम् अभिसंरक्ष्य तत्रभवती श्री-भगवती-पाद-पद्मान् पुरो निधाय सार्धम् उद्धव-रोहिणीश्वरीभ्यां सकल-मङ्गलालिङ्गितो मधुमङ्गलालङ्कृतः श्री-श्रीमद्-व्रज-नव-युवराजस् तत्-क्षणाद् एव द्रुतम् इतश् चलित्वा श्रीमता नन्दीघोष-रथेन श्री-गोकुलोपशल्यम् आसाद्य प्रमद-सम्भृत-चिन्ताभिलषित-निजाभिलषित-निजाभीर-शृङ्गार-निकरेणाति-भ्र् आजमानः सन् श्रीमति निज-व्रज-पुरे शुभ-प्रवेशम् अवश्यं करिष्यतीति सुदृढं सर्व-सम्मत्या निर्णीतम् अस्तीति तत्-परिवेशित-मधुर-समाचार-सुधासारम् आनन्दासार-सम्प्लुता श्रवण-चषकैः समाचम्य परम-सौभाग्यवती-शिरोमणि-मञ्जरी-सत्यभामासमकक्ष-पट्ट-महिषी सकल-सल्लक्षण-गुण-लक्षोज्ज्वलित-लक्ष्मणा सौत्सुक्यं साललाप -- सखि समञ्जसे! एतन्-मधुर-रस-वार्ताश्रवणाद् अतीव उत्कण्ठिताहं श्री-यादवेन्द्रेण सार्धं गोष्ठेन्द्र-गोष्ठम् अवाप्य राधा-सख्य-पुष्प-सौरभ्येनात्मानं वासयितुम् अभिलषामि । समञ्जसा - सखि तथैव सर्वथा भवतु भवत्या इति । आददानस् तृणं दन्तैर् इदं याचे पुनः पुनः । श्रीमद्-रूप-पदाम्भोज-धूलिः स्यां जन्म-जन्मनि ॥1॥ यस्याज्ञा-सुधया प्रबोधित-धिया मुक्ता-चरित्रैर् मया गुच्छः पुष्प-भरैर् व्यधायि य इह श्री-रूप-संशिक्षया । जीवाख्यस्य मद्-एक-जीवित-तनोस् तस्यैव दृक्-षट्पदी घ्राणैस् तं परिभूषितं न तनुतां तत्-केलि-शीधूत्क-धीः ॥2॥ मुक्ता-चरित्र-पुष्पौघैर् गुच्छं गुम्फितम् अद्भुतम् । वतंसतु मत्-स्नेहात् श्रीमद्-रूप-गणो रहः ॥3॥ यस्य सङ्ग-बलतोऽद्भुता मया मौक्तिकोत्तम-कथा प्रचारिता । तस्य कृष्ण-कवि-भूपतेर् व्रजे सङ्गतिर् bhavatu me bhave bhave ||4||