Madhva (Anandatirtha): Krsnamrtamaharnava
Based on the ed.: Sri Anandatirtha Bhagavatpada,
Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya),
Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102
(cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava
des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3)


Input by Thomas K. Gugler (ZMO Berlin)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kṛṣṇāmṛtamahārṇavaḥ

oṃ.

arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ
yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ. // MKm_1 //

tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat
vakṣyāmi śāntaye hy asya kṛṣṇāmṛtamahārṇavam. // MKm_2 //

te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam
yair na labdhā harer dīkṣā nārcito vā janārdanaḥ. // MKm_3 //

saṃsāre 'smin mahāghore janmarogabhayākule
ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ. // MKm_4 //

sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam
ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ. // MKm_5 //

yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇāṃ
tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ. // MKm_6 //

kalau kalimaladhvaṃsisarvapāpaharaṃ harim
ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ. // MKm_7 //

nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune
yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ. // MKm_8 //

arcite sarvadeveśe śaṅkacakragadādhare
arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ. // MKm_9 //

svarcite sarvalokeśe surāsuranamaskṛte
keśave kaṃsakeśighne na yāti narakaṃ naraḥ. // MKm_10 //

sakṛd abhyarcya govindaṃ bilvapatreṇa mānavaḥ
muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset. // MKm_11 //

sakṛd abhyarcito yena heḷayā 'pi namaskṛtaḥ
sa yāti paramaṃ sthānaṃ yat surair api durlabham. // MKm_12 //

Nāradaḥ:
samastalokanāthasya devadevasya śārṅgiṇaḥ
sākṣād bhagavato viṣṇoḥ pūjanaṃ janmanaḥ phalam. // MKm_13 //

Pulastyaḥ:
bhaktyā dūrvāṅkuraiḥ pumbhiḥ pūjitaḥ puruṣottamaḥ
harir dadāti hi phalaṃ sarvayajñaiś ca durlabham. // MKm_14 //

vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ
phalaṃ dadāti sulabhaṃ salilenāpi pūjitaḥ. // MKm_15 //

narake pacyamānas tu yamena paribhāṣitaḥ
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ. // MKm_16 //

Dharmaḥ:
narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ
smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ. // MKm_17 //

dravyāṇām apy abhāve tu salilenāpi pūjitaḥ
yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ. // MKm_18 //

garbhasthitāmṛtā vā 'pi muṣitāste sudūṣitāḥ
na prāptā yair harer dīkṣā sarvaduḥkhavimocanī. // MKm_19 //

Mārkaṇḍeyaḥ:
sakṛd abhyarcito yena devadevo janārdanaḥ
yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam. // MKm_20 //

dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate
satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate. // MKm_21 //

tasya yajñavarāhasya viṣṇor amitatejasaḥ
praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ. // MKm_22 //

Marīciḥ:
anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja
na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam. // MKm_23 //

Atriḥ:
paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ
sa cā 'pnoty akṣayaṃ sthānam etat satyaṃ mayoditam. // MKm_24 //

Aṅgirāḥ:
yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi. // MKm_25 //

Pulahaḥ:
paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam
tam ārādhya hariṃ yāti muktim apy atidurlabhām. // MKm_26 //

aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim
prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata. // MKm_27 //

prāpnoty ārādhite viṣṇau manasā yad yad icchati
trailokyāntargataṃ sthānaṃ kimu lokottarottarān. // MKm_28 //

ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam
sarvapāpavinirmuktāḥ paraṃ brahma viśanti te. // MKm_29 //

tato 'niruddhaṃ deveśaṃ pradyumnaṃ ca tataḥ param
tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param. // MKm_30 //

vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ
vāsudevaṃ praviṣṭānāṃ punar āvartanaṃ kutaḥ. // MKm_31 //

Ātreyaḥ:
yo yān icchen naraḥ kāmān nārī vā varavarṇinī
tān samāpnoti vipulān samārādhya janārdhanam. // MKm_32 //

Pulaha sagte:

Brahmā:
bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi
vāsudevam anārādhya ko mokṣaṃ gantum icchati. // MKm_33 //

Śaṃkaraḥ:
kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate
prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param. // MKm_34 //

na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanāṃ
bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā. // MKm_35 //

tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ
jitendriyo viśuddhātmā yadaiva smarate harim. // MKm_36 //

prāpte kaliyuge ghore dharmajñānavivarjite
na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham. // MKm_37 //

na kalau devadevasya janmaduḥkhāpahāriṇaḥ
karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ. // MKm_38 //

ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā
te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam. // MKm_39 //

garbhajanmajarārogaduḥkha saṃsārabandhanaiḥ
na bādhyate naro nityaṃ vāsudevam anusmaran. // MKm_40 //

yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā
svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam. // MKm_41 //

hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ
pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ. // MKm_42 //

govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam
asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ. // MKm_43 //

Agastyaḥ:
smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram
śatadhā bhedam āyāti girir vajrahato tathā. // MKm_44 //

kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tad bhāvitās tad gatamānasāś ca.
te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe. // MKm_45 //

sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā
yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate. // MKm_46 //

nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām
anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva. // MKm_47 //

yasya saṃsmaraṇād eva vāsudevasya śārṅgiṇaḥ
koṭijanmārjitaṃ pāpaṃ takṣaṇād eva naśyati. // MKm_48 //

kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ. // MKm_49 //

ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti
dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti. // MKm_50 //

he citta cintaya sveha vāsudevam aharniśam
nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam. // MKm_51 //

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā. // MKm_52 //

smṛte sakalakalyāṇabhājanaṃ yatra jāyate
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim. // MKm_53 //

vedeṣu yajñeṣu tapasu caiva dāneṣu tīrtheṣu vrateṣu caiva
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve. // MKm_54 //

Aurvaḥ:
ārādhayaiva naro viṣṇuṃ manaso yad yad icchati
phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā. // MKm_55 //

yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam
maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ. // MKm_56 //

kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām
prayāti vilayaṃ sadyaḥ sakṛt saṃkīrtite 'cyute. // MKm_57 //

anāyāsena cā 'yānti muktiṃ keśavam āsritāḥ
tadvighātāya jāyante śakrādyāḥ paripanthinaḥ. // MKm_58 //

catussāgaram āsādya jambūdvīpottame kvacit
na pumān keśavād anyaḥ sarvapāpacikitsakaḥ. // MKm_59 //

yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api
phalaṃ prāpnoty avikalaṃ kalau saṃkīrtya keśavam. // MKm_60 //

kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge
tadā na kīrtayet kaścin muktidaṃ devam acyutam. // MKm_61 //

avaśenāpi yannāmni kīrtite sarvapātakaiḥ
pumān vimucyate sadyaḥ siṃhatrastamṛgair iva. // MKm_62 //

nārāyaṇeti mantro 'sti vāg asti vaśavartinī
tathā 'pi narake ghore majjantīty etad adbhutam. // MKm_63 //

ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ
saṃkīrtya nārāyaṅaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti. // MKm_64 //

Kauśikaḥ:
sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te
garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham. // MKm_65 //

kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam
kva japo vāsudeveti muktibījam anuttamam. // MKm_66 //

buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam
smaraṇād eva kṛṣṇasya na punarjāyate kvacit. // MKm_67 //

he jihve mama nisnehe hariṃ kiṃ nuna bhāṣase
hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ. // MKm_68 //

asāre khalu saṃsāre sārāt sārataro hariḥ
puṇyahīnā na vindanti sāraṅgāś ca yathā jalam. // MKm_69 //

kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā
jihvāgre vartate tasya harir ity akṣaradvayam. // MKm_70 //

Brahmovāca:
asāre khalu saṃsāre sāram ekaṃ nirūpitam
samastalokanāthasya sāram ārādhanaṃ hareḥ. // MKm_71 //

sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam
tāv eva kevalau ślāghyau yau tatpūjākarau karau. // MKm_72 //

yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ
svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam. // MKm_73 //

Śaṅkaraḥ:
sādhu sādhu mahābhāga sādhu dānavanāśan
yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati. // MKm_74 //

nimiṣaṃ nimiṣārdhaṃ vā muhūrtam api bhārgava
nādagdhāśeṣapāpānāṃ bhakti bhavati keśave. // MKm_75 //

kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave
mano muktiphalāvāptyau kāraṇaṃ saprayojanam. // MKm_76 //

rogo nāma na sā jihvā yayā na stūyate hariḥ
gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam. // MKm_77 //
nūnaṃ tat kaṇṭhaśālūkam athavā 'py upajihvikā
rogo nāma na sā jihvā yā na vakti harer guṇān. // MKm_78 //

bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija
caraṇau tau tu saphalau keśavālayagāminau
te ca netre mahābhāga yābhyāṃ sandṛśyate hariḥ. // MKm_79 //

kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija
yair hi na vrajate jantuḥ keśavālayadarśane. // MKm_80 //

vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām
ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam. // MKm_81 //

vicitraratnaparyaṅke mahābhogena bhoginaḥ
ramante nākanārībhiḥ keśavasmaraṇāt phalam. // MKm_82 //

aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret
nāsau tat phalam āpnoti tadbhaktair yad avāpyate. // MKm_83 //

re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve
kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya. // MKm_84 //

viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam
aśvamedhasahasrasya phalam āpnoti mānavaḥ. // MKm_85 //

pradakṣiṇaṃ tu yaḥ kuryād haribhaktyā samanvitaḥ
haṃsayuktivimānena viṣṇulokaṃ sa gacchati. // MKm_86 //

tīrthakoṭisahasrāṇi vratakoṭiśatāni ca
nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm. // MKm_87 //

urasā śirasā dṛṣṭyā manasā vacasā tathā
padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ. // MKm_88 //

śāṭhyenāpi namaskāraṃ kurvataḥ śārṅgapāṇaye
śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ. // MKm_89 //

saṃsārārṇavam agrānāṃ narāṇāṃ pāpakarmaṇām
nānyo dharttā jagannāthaṃ muktvā nārāyaṇaṃ param. // MKm_90 //

reṇukuṇṭhigātrasya kaṇā yāvanti bhārata
tāvad varṣasahasrāṇi viṣṇuloke mahīyate. // MKm_91 //

pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam
anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret. // MKm_92 //

koṭyaindavasahasrais tu māsopoṣaṇakoṭibhiḥ
yat phalaṃ labhyate pumbhir viṣṇor naivedya bhakṣaṇāt. // MKm_93 //

trirātraphaladā nadyo yāḥ kāścid asamudragāḥ
samudragās tu pakṣasya māsasya saritāṃ patiḥ. // MKm_94 //

ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍasīm. // MKm_95 //

gaṇgāprayāgagayapuṣkaranaimiśāni saṃsevitāni bahuśaḥ kurujāṅgalāni
kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ. // MKm_96 //

yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm. // MKm_97 //

snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan
sarva pāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt. // MKm_98 //

yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam
naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ. // MKm_99 //

tulasyās tu rajojuṣṭaṃ naivedyasya ca bhakṣaṇam
nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam. // MKm_100 //

bhaktyā vā yadi vā 'bhaktyā cakrāṅkitaśilām prati
darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam. // MKm_101 //

sāḷagrāmodbhavo devo devo dvāravatībhavaḥ
ubhayoḥ snānatoyena brahmahatyāṃ vyapohati. // MKm_102 //

mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati
yojanāni tathā trīṇi mama kṣetraṃ vasundhare. // MKm_103 //

śālagrāmodbhavo devo śailaṃ cakrāṅkamaṇḍitam
yatrāpi nīyate tatra vāraṇasyā śatādhikam. // MKm_104 //

sāḷagrāmodbhavo devo devo dvāravatībhavaḥ
ubhayoḥ saṃgamo yatra tatra muktir na saṃśayaḥ. // MKm_105 //

hariṇā muktidānīha muktisthānāni sarvaśaḥ
sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam. // MKm_106 //

harir yāti harir yāti dasyuvyājena yo vadet
so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā. // MKm_107 //

vāsudevaṃ parityajya yo 'nyaṃ devam upāsate
tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam. // MKm_108 //

tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ
tathā hariṃ parityajya cānyaṃ devam upāsate. // MKm_109 //

svadharmaṃ tu parityajya paradharmaṃ yathā caret
tathā hariṃ parityajya cānyaṃ devam upāsate. // MKm_110 //

gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā
tathā hariṃ parityajya cānyaṃ devam upāsate. // MKm_111 //

vāsudevaṃ parityajya yo 'nyaṃ devam upāsate
tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ. // MKm_112 //

yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ
tathā hariṃ parityajya yo 'nyaṃ devam upāsate. // MKm_113 //

svamātaraṃ parityajya śvapākīṃ vandate tathā
tathā hariṃ parityajya yo 'nyaṃ devam upāsate. // MKm_114 //

yāvat svastham idaṃ piṇḍaṃ nirujaṃ karaṇānvitam
tāvat kuruṣvā 'tmahitaṃ paścāt tāpena tapyase. // MKm_115 //

yāvat svāsthyaṃ śarīreṣu karaṇeṣu ca pāṭavam
tāvad arcaya govindam āyuśyaṃ sārthakaṃ kuru. // MKm_116 //

smaryatāṃ tu hṛṣīkeśo hṛṣīkeṣu dṛḍheṣu ca
adṛḍheṣu hṛṣīkeṣu hṛṣīkeśaṃ smaranti ke. // MKm_117 //

yāvac cintayate jantur viṣayān viṣasannibhān
tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt. // MKm_118 //

yāvat pralapate jantur viṣayān viṣasannibhān
tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt. // MKm_119 //

Sūta uvāca:
jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām
kartavya upavāsaś ca anyathā narakaṃ vrajet. // MKm_120 //

kṣaye vā 'py athavā vṛddhau samprāpte vā dinakṣaye
upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet. // MKm_121 //

pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati
saṃtates tu vināśāya sampado haraṇāya ca. // MKm_122 //

kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet
surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva santyajet. // MKm_123 //

śvadṛtau pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet
ekādaśīṃ dvijaśreṣṭhāḥ pakṣayor ubhayor api. // MKm_124 //

tasmād viprā na viddhā hi kartavyaikādasī kvacit
viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ. // MKm_125 //

japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ
tat sarvaṃ vilayaṃ yāti tamaḥ sūryodaye yathā. // MKm_126 //

ekādaśyāṃ yadā brahman dinakṣayatithir bhavet
upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam. // MKm_127 //

pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ
sampūrṇā iti vijñeyā harivāsaravarjitāḥ. // MKm_128 //

aruṇodayakāle tu daśamī yadi dṛśyate
pāpamūlaṃ tadā jñeyam ekādaśyupavāsanam. // MKm_129 //

aruṇodayakāle tu daśamī yadi dṛśyate
na tatraikādaśī kāryā dharmakāmārthanāśinī. // MKm_130 //

catastro ghaṭikāḥ prātar aruṇodaya ucyate
yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ. // MKm_131 //

udayāt prāg yadā viprā muhūrtadvayasaṃyutā
sampūrṇaikādaśī nāma tatraivopavased vratī. // MKm_132 //

udayāt prāk trighaṭikā vyāpiny ekādaśī yadā
sandigdhaikādaśī nāma varjyā dharmārthanāśinī. // MKm_133 //

putrapautravivṛddhyarthaṃ dvādaśyām upavāsayet
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ. // MKm_134 //

udayāt prāg dvighaṭikāvyāpinyekādaśī yadā
saṅkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ. // MKm_135 //

putrarājyavivṛddhyarthaṃ dvādaśyām upavāsanam
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam. // MKm_136 //

daśamīśeṣasaṃyuktā gāndhāryā samupoṣitā
tasyāḥ putraśataṃ naṣṭaṃ tasmāt tāṃ parivarjayet. // MKm_137 //

bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu
upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṅam. // MKm_138 //

ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā
upoṣyā dvādaśī puṇyā pakṣayor ubhayor api. // MKm_139 //

uparāgasahasrāṇi vyatīpātāyutāni ca
amālakṣaṃ tu dvādaśyāḥ kalāṃ nārhanti ṣoḍaśīm. // MKm_140 //

śuddhāpi dvādaśī grāhyā parato dvādaśī yadi
viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ.
viṣapradhānā varjyā sā 'mṛtā grāhyā pradhānataḥ. // MKm_141 //

dvādaśyāṃ bhojanaṃ caiva viddhāyāṃ haryupoṣaṇam
yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati. // MKm_142 //

yāni kāni ca vākyāni viddhopāsyāparāṇi tu
dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā. // MKm_143 //

athavā mohanārthāya mohinyā bhagavān hariḥ
arthitaḥ kārayām āsa vyāsarūpī janārdanaḥ. // MKm_144 //

dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca
asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye
ātmasvarūpāvijñaptyai svarūpāprāptaye tathā. // MKm_145 //

evaṃ viddhāṃ parityajya dvādaśyām upavāsane
koṭijanmārjitaṃ pāpam ekayaiva vinaśyati
tataḥ koṭiguṇaṃ vā 'pi niṣiddhasyetarair janaiḥ. // MKm_146 //

yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati
tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt
na ca tasmāt priyatamaḥ keśavasya mamāpi vā. // MKm_147 //

ekādaśyā hy avedhe tu dvādaśīṃ na parityajet
pāraṇe maraṇe caiva tithis tātkālikī smṛtā. // MKm_148 //

brahmacārī gṛhastho vā vānaprastho yatis tathā
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā. // MKm_149 //

abhartṛkā tathā 'nye vā sūtavaidehikādayaḥ
ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api. // MKm_150 //

ekādaśyāṃ tu yo bhuṅkte mohenā 'vṛtacetanaḥ
śuklāyām atha kṛṣṇāyāṃ nirayaṃ yāti sa dhruvam. // MKm_151 //

vivecayati yo mohāc chuklā kṛṣṇeti pāpakṛt
ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ. // MKm_152 //

yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini
ekadāśyāṃ na bhuñjīta pakṣayor ubhayor api. // MKm_153 //

yāni kāni ca vākyāni kṛṣṇaikādaśivarjane
bharaṇyādiniṣedhe 'pi tāni kāmyaphalārthinām. // MKm_154 //

kāmino 'pi hi nityārthaṃ kuryur evopavāsanam
prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā. // MKm_155 //

tasmāc chuklām atho kṛṣṇāṃ bharaṇyādiyutām api
pratyavāyaniṣedhārtham upavāsīta nityaśaḥ
prīṇanārthaṃ hareś vāpi viṣṇulokasya cā 'ptaye. // MKm_156 //

kalā vā ghaṭikā vā 'pi apare dvādaśī yadi
dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte. // MKm_157 //

atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi
dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā. // MKm_158 //

dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare
dvādaśadvādaśīr hanti dvādaśīṃ na parityajet. // MKm_159 //

dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ
pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati. // MKm_160 //

ekādaśīm upoṣyātha dvādaśīm apy upoṣayet
na tatra vidhilopaḥ syād ubhayor devatā hariḥ. // MKm_161 //

pārayitvodakenāpi bhuñjāno naiva duṣyati
aśitānaśitā yasmād āpo vidvadbhir īritāḥ
ambhasā kevalenātha kariṣye vratapāraṇam. // MKm_162 //

na kāśī na gayā gaṅgā na reva na ca gautamī
na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt. // MKm_163 //

aśvamedhasahasrāṇi vājapeyāyutāni ca
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm. // MKm_164 //

ekādaśīsamutthena vahninā pātakendhanam
bhasmībhavati rājendra api janmaśatodbhavam. // MKm_165 //

nedṛśaṃ pāvanaṃ kiñcin narāṇāṃ bhuvi vidyate
yādṛśaṃ padmanābhasya dinaṃ pātakahānidam. // MKm_166 //

tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa
yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam. // MKm_167 //

ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho
ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet. // MKm_168 //

ekādaśīsamaṃ kiñcit pāpatrāṇaṃ na vidyate
vyājenāpi kṛtā rājan na darśayati bhāskarim. // MKm_169 //

Śrī Vedavyāsa uvāca:
sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ
ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api. // MKm_170 //

varaṃ svamātṛgamanaṃ varaṃ gomāṃsabhakṣaṇam
varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt. // MKm_171 //

ekādaśīdine puṇye bhuñjate ye narādhamāḥ
avalokya mukhaṃ teṣām ādityam avalokayet. // MKm_172 //

pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca
annam āśritya tiṣṭhanti samprāpte harivāsare. // MKm_173 //

Rugmāṅgadaḥ:
aṣṭavarṣādhiko yas tu aśītir na hi pūryate
yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate. // MKm_174 //

pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ
padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet. // MKm_175 //

Dharmavibhūṣaṇaḥ:
prātar haridine lokās tiṣṭhadhvaṃ caikabhojanāḥ
akṣāralavaṇāḥ sarve haviṣyān niṣeviṇaḥ. // MKm_176 //

avanītapaśayanāḥ priyāsaṃgavivarjitāḥ
smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam. // MKm_177 //

sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha
akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ. // MKm_178 //

Brahmā:
upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām
na paśyati yamaṃ vā 'pi narakān na ca yātanām. // MKm_179 //

raṭantīha purāṇāni bhūyo bhūyo varānane
na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare. // MKm_180 //

dvādaśī na pramoktavyā yāvad āyuḥ pravartate
arcanīyo hṛṣīkeśo viśuddhenāntarātmanā. // MKm_181 //

bhaktyā grāhyo hṛṣīkeśo na dhanair dharaṇīsurāḥ
bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam. // MKm_182 //

jalenāpi jagannāthaḥ pūjitaḥ kleśanāśanaḥ
paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ. // MKm_183 //

āsīnasya śayānasya tiṣṭhato vrajato 'pi vā
ramasva puṇḍarīkākṣa hṛdaye mama sarvadā. // MKm_184 //

sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta
ramasva puṇḍarīkākṣa nṛsiṃha hṛdaye mama. // MKm_185 //

karāvalambanaṃ dehi śrī kṛṣṇa kamalekṣaṇa
bhavapaṅkārṇave ghore majjato mama sarvadā. // MKm_186 //

trāhi trāhi jagannātha vāsudevācyutāvyaya
māṃ samuddhara govinda duḥkhasaṃsārasāgarāt. // MKm_187 //

etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam
āyuṣyaṃ ca yaśasyaṃ ca kaliduḥsvapnanāśanam. // MKm_188 //

kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam
smṛte manasi govinde dahyate tūlarāśivat. // MKm_189 //

kalau keśavabhaktānāṃ na bhayaṃ vidyate kvacit
smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam. // MKm_190 //

adhyetavyam idaṃ śāstraṃ śrotavyam anasūyayā
bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ. // MKm_191 //

adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam
sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam. // MKm_192 //

śrutvā dharmaṃ vijānāti śrutvā tyajati durmatim
śrutvā jñānam avāpnoti śrutvā mokṣaṃ ca gacchati. // MKm_193 //

tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi
kutarkadāvadagdhebhyo na dātavyaṃ kathañcana. // MKm_194 //

saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi
amṛtāya smṛtas teṣāṃ kṛṣṇāmṛtamaharṇavaḥ. // MKm_195 //

klinnaṃ pādodakenaiva yasya nityaṃ kaḷebaram
tīrthakoṭisahasrais tu snāto bhavati pratyaham. // MKm_196 //

tīrthakoṭisahasrais tu sevitaiḥ kiṃ prayojanam
toyaṃ yadi piben nityaṃ sāḷagrāmaśilācyutam. // MKm_197 //

sāḷagrāmaśilāsparśaṃ ye kurvanti dine dine
vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ. // MKm_198 //

duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ
viṣamaśvāntakapathaḥ pretatvaṃ cātidāruṇam. // MKm_199 //

vicintya manasā 'py evaṃ pātakād vinivarttayet
smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet. // MKm_200 //

Śrī Vedavyāsaḥ:
acyutānantagovindanāmoccāraṇabhīṣitāḥ
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham. // MKm_201 //

sakṛd uccāritaṃ yena harir ity akṣaradvayam
baddhaḥ parikaras tena mokṣāya gamanaṃ prati. // MKm_202 //

evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ
kīrtayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum. // MKm_203 //

kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ. // MKm_204 //

nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ
yeṣāṃ hṛdistho bhagavān maṅgalāyatano hariḥ. // MKm_205 //

jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu
strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate. // MKm_206 //

caturdaśordhvajīvīni saṃsāraś cādivarjitaḥ
ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune. // MKm_207 //

ācaturdaśamād varṣāt karmāṇi niyamena tu
daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam
ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati. // MKm_208 //

samānāṃ viṣamā pūjā viṣamāṇāṃ samā tathā
kriyate yena devo 'pi svapadād bhraśyate hi saḥ. // MKm_209 //

vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī
etāni mānyasthānāni garīyo yad yad uttaram. // MKm_210 //

guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ
sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati. // MKm_211 //

yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca
tathā karoti pūjādi samabuddhiḥ sa ucyate. // MKm_212 //

tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca
na cānyan nāma vibrūyāt paraṃ nārāyaṇādṛte. // MKm_213 //

naivedyaśeṣaṃ devasya yo bhunakti dine dine
sikthe sikthe bhavet puṇyaṃ cāndrāyaṇaśatādhikam. // MKm_214 //

ūrdhvapuṇḍram ṛjuṃ saumyaṃ lalāṭe dṛśyate
sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ. // MKm_215 //

aśucir vā 'py anācāro manasā pāpam ācaran
śucir eva bhaven nityam ūrdhvapuṇḍrānkito naraḥ. // MKm_216 //

ūrdhvapuṇḍravihīnasya śmaśānasadṛśaṃ mukham
avalokya mukhaṃ teṣām ādityam avalokayet. // MKm_217 //

yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam
vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam. // MKm_218 //

gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā
taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā. // MKm_219 //

āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ
vaiṣṇavo 'smatkule jātaḥ sa naḥ santārayiṣyati. // MKm_220 //

jīvitaṃ viṣṇubhaktasya varaṃ pañcadināny api
na tu kalpasahasrais tu bhaktihīnasya keśave. // MKm_221 //

kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā
yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet. // MKm_222 //

yo dadāti dvijātibhyaś candanaṃ gopimarditam
api sarṣapamātreṇa punāty āsaptamaṃ kulam. // MKm_223 //

jñānī ca karmāṇi sado 'ditāni
kuryād akāmaḥ satataṃ bhavet. // MKm_224 //

atītānāgatajñānī trailokyodvaraṇakṣamaḥ
etādṛśo 'pi nā 'cāraṃ śrautaṃ smārtaṃ parityajet. // MKm_225 //

yad eva vidyayā karoti śraddhayopaniṣadā
sad eva vīryavattaraṃ bhavati. // MKm_226 //

kurvan eveha karmāṇi jijīviṣec chataṃ samāḥ
evaṃ tvayi nānyatheto 'sti na karma lipyate nare. // MKm_227 //

ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca
vedapraṇihito dharmo hy adharmas tadviparyayaḥ. // MKm_228 //

niṣkāmaṃ jñānapūrvaṃ tu nivṛttam iha cocyate
nivṛttaṃ sevamānas tu brahmābhyeti sanātanam. // MKm_229 //

iti kṛṣṇāmṛtamahārṇavaḥ samāptaḥ