Rupa Gosvami: Laghubhagavatamrta [missing: 1,3.63; 1,5.478, 519-520, 535] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ लघुभागवतामृत पूर्व-खण्डम् श्री-कृष्णामृतम् प्रथम-परिच्छेदः स्वयंरूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् । ओं नमः श्री-कृष्णाय -- नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे । यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ Lbh_1,1.1 ॥ (BhP 10.87.46) कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ Lbh_1,1.2 ॥ (BhP 11.5.32) मुखारविन्द-निस्यन्द-मरन्द-भर-तुन्दिला । ममानन्दं मुकुन्दस्य सन्दुग्धां वेणु-काकली ॥ Lbh_1,1.3 ॥ श्री-चैतन्य-मुखोद्गीर्णा हरे-कृष्णेति वर्णकाः । मज्जयन्तो जगत् प्रेम्णि विजयन्तां तद्-आह्वयाः ॥ Lbh_1,1.4 ॥ श्रीमत्-प्रभुपादाम्भोजैः श्रीमद्-भागवतामृतम् । यद्-व्यतानि तद् एवेदं सङ्क्षेपेण निषेव्यते ॥ Lbh_1,1.5 ॥ इदं श्री-कृष्ण-तद्-भक्त-सम्बन्धाद् अमृतं द्विधा । आदौ कृष्णामृतं तत्र सुहृद्भ्यः परिवेष्यते ॥ Lbh_1,1.6 ॥ निर्बन्धं युक्ति-विस्तारे मयात्र परिमुञ्चता । प्रधानत्वात् पर्माणेषु शब्द एव प्रमाण्यते ॥ Lbh_1,1.7 ॥ यतस् तैः शास्त्र-योनित्वात् इति न्याय-प्रदर्शनात् । शब्दस्यैव प्रमाणत्वं स्वीकृतं परमर्षिभिः ॥ Lbh_1,1.8 ॥ किं च तर्काप्रतिष्ठानात् इति न्याय-विधानतः । अमीभिर् एव सुव्यक्तं तर्कस्यानादरः कृतः ॥ Lbh_1,1.9 ॥ अथोपास्येषु मुख्यत्वं वक्तुम् उत्कर्ष-भूमतः । कृष्णस्य तत्-स्वरूपाणि निरूप्यन्ते क्रमाद् इह ॥ Lbh_1,1.10 ॥ स्वयं रूपस् तद्-एकात्म-रूप आवेश-नामकः । इत्य् असौ त्रिविधं भाति प्रपञ्चातीत-धामसु ॥ Lbh_1,1.11 ॥ तत्र स्वयंरूपः -- अनन्यापेक्षि यद् रूपं स्वयं-रूपः स उच्यते ॥ Lbh_1,1.12 ॥ ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ Lbh_1,1.13 ॥ इति (BrS 5.1) अत्र तद्-एकात्म-रूपः - यद्-रूपं तद्-अभेदेन स्वरूपेण विराजते । आकृत्यादिभिर् अन्यादृक् स तद्-एकात्म-रूपकः । स विलासः स्वांश इति धत्ते भेद-द्वयं पुनः ॥ Lbh_1,1.14 ॥ तत्र विलासः - स्वरूपम् अन्याकारं यत् तस्य भाति विलासतः । प्रायेणात्म-समं शक्त्या स विलासो निगद्यते ॥ Lbh_1,1.15 ॥ परम-व्योम-नाथस् तु गोविन्दस्य यथा स्मृतः । परम-व्योम-नाथस्य वासुदेवश् च यादृशः ॥ Lbh_1,1.16 ॥ स्वांशः - तादृशो न्यून-शक्तिः यो व्यनक्ति स्वांश ईरितः । सङ्कर्षणादिर् मत्स्यादिर् यथा तत्-तत्-स्वधामसु ॥ Lbh_1,1.17 ॥ तत्र आवेशः - ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः । त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ Lbh_1,1.18 ॥ वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः । अक्रूर-दृष्टान्ते चामी दशमे परिकीर्तिताः ॥ Lbh_1,1.19 ॥ इति भेद-त्रयम् । प्रकाशस् तु न भेदेषु गण्यते स हि नो पृथक् ॥ Lbh_1,1.20 ॥ तथा हि - अनेकत्र प्रकटता रूपस्यैकस्य यैकदा । सर्वथा तत्-स्वरूपैव स प्रकाश इतीर्यते ॥ Lbh_1,1.21 ॥ द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रतिमन्दिरम् । चित्र बतैतद् इत्य् आदि-प्रमाणेन स सेत्स्यति ॥ Lbh_1,1.22 ॥ क्वचिच् चतुर्भुजत्वेऽपि न त्यजेत् कृष्ण-रूपताम् । अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥ Lbh_1,1.23 ॥ प्रपञ्चातीत-धामत्वम् एषां शास्त्रे पृथग्-विधे । पाद्मीयोत्तर-खण्डादौ व्यक्तम् एव विराजते ॥ Lbh_1,1.24 ॥ इति स्वयंरूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् ॥1॥ *********************************************************** द्वितीय-परिच्छेदः पुरुषावतार-गुणावतार-निरूपणम् । अथावताराः कथ्यन्ते कृष्णो येषु च पुष्कलाः ॥ Lbh_1,2.1 ॥ तल्-लक्षणम् - पूर्वोक्ता विश्व-कार्यार्थं अपूर्वा इव चेत् स्वयम् । द्वारान्तरेण वाविःस्युर् अवतारास् तदा स्मृताः ॥ Lbh_1,2.2 ॥ तच् च द्वारं तद्-एकात्म-रूपस् तद्-भक्त एव च । शेष-शाय्य्-आदिको यद्वद् वसुदेवादिकोऽपि च ॥ Lbh_1,2.3 ॥ पुरुषाख्या गुणात्मनो लीलात्मानश् च ते त्रिधा ॥ Lbh_1,2.4 ॥ प्रायः स्वांशास् तथावेशा अवतारा भवन्त्य् अमी । अत्र यः स्यात् स्वयंरूपः सोऽग्रे व्यक्तीभविष्यति ॥ Lbh_1,2.5 ॥ तत्र पुरुष-लक्षणं, यथा श्री-विष्णु-पुराणे (6.8.61) तस्यैव योऽनुगुण-भुग् बहुधैक एव शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः । ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ इति । तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् इति स्वामी ॥ Lbh_1,2.6 ॥ तत्र कारिका - परमेशांश-रूपो यः प्रधान-गुण-भाग् इव । तद्-ईक्षादि-कृतिर् नानावतारः पुरुषः स्मृतः ॥ Lbh_1,2.7 ॥ अस्यावतारत्वं च श्री-भागवते द्वितीय-स्कन्धे - आद्योऽवतारः पुरुषः परस्य ॥ Lbh_1,2.8 ॥ इति (BhP 2.6.40) तस्य च भेदाः, यथा सात्वत-तन्त्रे - विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् । तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति ॥ Lbh_1,2.9 ॥ तत्र प्रथमं, यथैकादशे [BhP 11.4.3] - भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ Lbh_1,2.10 ॥ ब्रह्म-संहितायां [5.10-13] च - तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ सहस्र-शीर्षा पुरुष इत्य् आरभ्य नारायणः स भगवान् आपस् तस्मात् सनातनात् । आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः । योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥ तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च । हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ ईत्य् एतद् अन्तम् ॥ Lbh_1,2.11 ॥ लिङ्गम् अत्र स्वयं-रूपस्याङ्ग-भेद उदीरितः ॥ Lbh_1,2.12 ॥ द्वितीयं, यथा तत्रैव [BrS 5.14] तद्-अनन्तरं - प्रत्यण्डम् एवम् एकांशाद् विशति स्वयम् ॥ Lbh_1,2.13 ॥ इति । गर्भोदक-शयः पद्मनाभोऽसाव् अनिरुद्धकः । इति नारायणोपाख्यान उक्तं मोक्ष-धर्मके । सोऽयं हिरण्यगर्भस्य प्रद्युम्नत्वे नियामकः ॥ Lbh_1,2.14 ॥ अथ यत् तु तृतीयं स्याद् रूपं तच् चाप्य् अदृश्यत । केचित् स्वदेहान्तर् इति द्वितीय-स्कन्ध-पद्यतः ॥ Lbh_1,2.15 ॥ गुणावतारास् तत्राथ कथ्यन्ते पुरुषाद् इह । विष्णुर् ब्रह्मा च रुद्रश् च स्थिति-सर्गादि-कर्मणे ॥ Lbh_1,2.16 ॥ यथा प्रथमे (1.2.23) - सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् युक्तः परम-पुरुष एक इहास्य धत्ते । स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ इति ॥ Lbh_1,2.17 ॥ अत्र कारिका -- योगो नियामकतया गुणैः सम्बन्ध उच्यते । अतः स तैर् न युज्यते तत्र स्वांशः परस्य यः ॥ Lbh_1,2.18 ॥ तत्र ब्रह्मा -- हिरण्यगर्भः सूक्ष्मोऽत्र स्थूलो वैराज-संज्ञकः । भोगाय सृष्टये चाभूत् पद्मभूर् इति स द्विधा ॥ Lbh_1,2.19 ॥ वैराज एव प्रायः स्यात् सर्गाद्य्-अर्थं चतुर्मुखः । कदाचिद् भगवान् विष्णुर् ब्रह्मा सन् सृजति स्वयम् ॥ Lbh_1,2.20 ॥ तथा च पाद्मे - भवेत् क्वचिन् महाकल्पे ब्रह्मा जीवोऽप्य् उपासनैः । क्वचिद् अत्र महाविष्णुर् ब्रह्मत्वं प्रतिपद्यते ॥ Lbh_1,2.21 ॥ इति ॥ विष्णुर् यत्र महा-कल्पे स्रष्टृत्वं च प्रपद्यते । तत्र भुङ्क्ते तं प्रविश्य वैराजः सौख्य-सम्पदम् । अतो जीवत्वम् ऐश्यं च ब्रह्मणः काल-भेदतः ॥ Lbh_1,2.22 ॥ ईशत्वापेक्षया तस्य शास्त्रे प्रोक्तावतारता । समष्टित्वेन भगवत्-सन्निकृष्टतयोच्यते । अस्यावतारता कैश्चिद् आवेशत्वेन कैश्चन ॥ Lbh_1,2.23 ॥ तथा ब्रह्म-संहितायां (5.49) भास्वान् यथाश्म-शकलेषु निजेषु तेजः स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र । ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ Lbh_1,2.24 ॥ इति । गर्भोदशायिनोऽस्याभूत् जन्म नाभिसरोरुहात् कदाचित् श्रूयते नीरात् तेजोवातादिकाद् अपि ॥ Lbh_1,2.25 ॥ रुद्र एकादश-व्यूहस् tathëÂatanur अप्य् असौ । प्रायः पञ्चाननस् त्र्यक्षो दश-बाहुर् उदीर्यते ॥ Lbh_1,2.26 ॥ क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधेर् इव । तत् तु शेषवद् एवास्तां तद्-अंशत्वेन कीर्तनात् ॥ Lbh_1,2.27 ॥ हरः पुरुष-धामत्वान् निर्गुणः प्राय एव सः । विकारवान् इह तमो-योगात् सर्वैः प्रतीयते ॥ यथा श्री-दशमे (10.88.3) शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः ॥ Lbh_1,2.28 ॥ इति । यथा ब्रह्म-संहितायां (5.45) - क्षीरं यथा दधि विकार-विशेष-योगात् सञ्जायते न हि ततः पृथग् अस्ति हेतोः । यः शम्भुताम् अपि तथा समुपैति कार्याद् गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ॥ Lbh_1,2.29 ॥ विधेर् ललाटाज् जन्मास्य कदाचित् कमलापतेः । कालाग्नि-रुद्रः कल्पान्ते भवेत् सङ्कर्षणाद् अपि ॥ Lbh_1,2.30 ॥ सदा-शिवाख्या तन्-मूर्तिस् तमोगन्ध-विवर्जिता । सर्वकारण-भूतासाव् अङ्ग-भूता स्वयं प्रभोः । वायव्यादिषु सैवेयं शिव-लोके प्रदर्शिता ॥ Lbh_1,2.31 ॥ तथा च ब्रह्म-संहितायाम् आदि-शिव-कथने (5.8) - नियतिः सा रमा देवि तत्-प्रिया तद्-वशं तदा । तल्-लिङ्गं भगवान् शम्भुर् ज्योति-रूपः सनातनः । या योनिः सापरा शक्तिः इत्य् आदि ॥ Lbh_1,2.32 ॥ श्री-विष्णुः, यथा श्री-तृतीये (3.8.16) तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् ॥ इति ॥ Lbh_1,2.33 ॥ यो विष्णुः पठ्यते सोऽसौ क्षीराम्बुधिशयो मतः । गर्भोदशायिनस् तस्य विलासत्वान् मुन्श्वरैः । नारायणो virì अन्तर्यामी चायं निगद्यते ॥ Lbh_1,2.34 ॥ विष्णु-धर्मोत्तराद्य्-उक्ता याः पूर्योऽजाण्ड-मध्यतः । सन्ति विष्णु-प्रकाशानां ताः कथ्यन्ते समासतः ॥ Lbh_1,2.35 ॥ यथा - रुद्रोपरिष्टाद् अपरः पञ्चायुत-प्रमाणतः । अगम्यः सर्व-लोकानां विष्णु-लोकः प्रकीर्तितः ॥ Lbh_1,2.36 ॥ तस्योपरिष्टाद् ब्रह्माण्डः käcanoddÅpti-संयुतः । मेरोस् तु पूर्व-दिग्-भागे मध्ये तु लवणोदधेः । विष्णुलोको महान् प्रोक्तः सलिलान्तर-संस्थितः ॥ Lbh_1,2.37 ॥ तत्र स्वपिति घर्माम्भे देवदेवो जनार्दनः । लक्ष्मी-सहायः सततं शेष-पर्यङ्कम् आस्थितः ॥ Lbh_1,2.38 ॥ मेरोश् च पूर्व-दिग्-भागे मध्ये क्षीरार्णवस्य च । क्षीराम्बु-मध्यगा शुभ्रा देवस्यान्या तथा पुरी ॥ Lbh_1,2.39 ॥ लक्ष्मी-सहायस् तत्रास्ते शेषासन-गतः प्रभुः । तत्रापि चतुरो मासान् सुप्तस् तिष्ठति वार्षिकान् ॥ Lbh_1,2.40 ॥ तस्मिन्न् अवाचि दिग्-भागे मध्ये क्षीरार्णवस्य तु । योजनानां सहस्राणि मण्डलः पञ्च-विंशतिः । श्वेतद्वीपतया ख्यातो द्वीपः परम-शोभनः ॥ Lbh_1,2.41 ॥ नराः सूर्य-प्रभास् तत्र शीतांशु-सम-दर्शनाः । तेजसा दुर्निरीक्ष्याश् च देवानाम् अपि यादव ॥ Lbh_1,2.42 ॥ ब्रह्माण्डे च - श्वेतो नाम महान् अस्ति द्वीपः क्षीराब्धि-वेष्टितः । लक्ष-योजन-विस्तारः सुरम्यः सर्व-käcana÷ ॥ Lbh_1,2.43 // कुन्देन्दु-कुमुद-प्रख्यैर् लोल-कल्लोल-राशिभिः । धौताम् अल-शिलोपेतः समन्तात् क्षीर-वारिधेः ॥ Lbh_1,2.44 ॥ इति । किं च विष्णु-पुराणादौ मोक्ष-धर्मे च कीर्तितम् । क्षीराब्धेर् उत्तरे तीरे श्वेत-द्वीपो भवेद् इति ॥ Lbh_1,2.45 ॥ शुद्धोदाद् उत्तरे श्वेतद्वीपं स्यात् पाद्म-सम्मतम् ॥ Lbh_1,2.46 ॥ विष्णुः सत्त्वं तनोतीति शास्त्रे सत्त्व-तनुं स्मृतः । अवतार-गणश् चास्य भवेत् सत्त्व-तनुस् तथा । बहिरङ्गम् अधिष्ठानम् इति वा तस्य तत् तनुः ॥ Lbh_1,2.47 ॥ अतो निर्गुणता सम्यक् सर्व-शास्त्रे प्रसिध्यति ॥ Lbh_1,2.48 ॥ तथा हि श्री-दशमे (10.88.4) -- हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ इति ॥ Lbh_1,2.49 ॥ तेन सत्त्व-तनोर् अस्मात् श्रेयांसि स्युर् इतीरितम् ॥ Lbh_1,2.50 ॥ इत्य् अतो विहिता शास्त्रे तद्-भक्तेर् एव नित्यता ॥ Lbh_1,2.51 ॥ तथा हि पाद्मे - स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ Lbh_1,2.52 ॥ अतएव तत्रैव (पद्मप् 4.93.26) -- व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास् तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥ Lbh_1,2.53 ॥ श्री-प्रथम-स्कन्धे (1.2.26) मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ । नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥ इति ॥ Lbh_1,2.54 ॥ अत्र स्वांशा हरेर् एव कला-शब्देन कीर्तिताः ॥ Lbh_1,2.55 ॥ अतो विधि-हरादीनां निखिलानां सुपर्वणाम् । श्री-विष्णोः स्वांश-वर्गेभ्यो न्यूनताभिप्रकाशिता ॥ Lbh_1,2.56 ॥ यथा तत्रैव (1.18.21) -- अथापि यत्-पाद-नखावसृष्टं जगद् विरिञ्चोपहृतार्हणाम्भः सेशं पुनात्य् अन्यतमो मुकुन्दात् को नाम लोके भगवत्-पदार्थः ॥ Lbh_1,2.57 ॥ इति । महा-वाराहे च - मत्स्य-कूर्म-वरहाद्याः समा विष्णोर् अभेदतः । ब्रह्माद्याम् असमाः प्रोक्ताः प्रकृतिस् तु समासमा ॥ Lbh_1,2.58 ॥ इति ॥ अत्र प्रकृति-शब्देन चिच्-छक्तिर् अभिधीयते । अभिन्न-भिन्न-रूपत्वाद् अस्यैवोक्ता समासमा ॥ Lbh_1,2.59 ॥ इति पुरुषावतार-गुणावतार-निरूपणम् ॥2॥ *********************************************************** तृतीयः परिच्छेदः लीलावतार-निरूपणम् अथ लीलावताराश् च विलिख्यन्ते यथा मति । श्रीमद्-भागवतस्यानुसारेण प्रायशस् त्व् अमी ॥ Lbh_1,3.1 ॥ तत्र श्री-चतुःसनः श्री-प्रथमे (1.3.6) - स एव प्रथमं देवः कौमारं सर्गम् आश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ Lbh_1,3.2 ॥ इति । चतुर्भिर् अवतारोऽयम् एक एव सतां मतः । सम-शब्दात् चतुर्ष्व् एव चतुःसन इति स्मृतः ॥ Lbh_1,3.3 ॥ शुद्ध-ज्ञानस्य भक्तेश् च प्रचारार्थम् अवातरत् । पञ्चषाब्दिक-बालाभो गौरः कमल-योनितः ॥ Lbh_1,3.4 ॥ श्री-नारदः । तत्रैव (1.3.8) - तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः । तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ Lbh_1,3.5 ॥ प्रवर्तनाय लोकेऽस्मिन् स्वभक्तेर् एव सर्वतः । हरिर् देवर्षि-रूपेण चन्द्र-शुभ्रो विधेर् अभूत् ॥ Lbh_1,3.6 ॥ आविर्भूयाद् इद्मे ब्राह्मे कल्प एव चतुःसनः । नारदश् चानुवर्तेते कल्पेषु सकलेष्व् अपि ॥ Lbh_1,3.7 ॥ श्री-वराहः । तत्रैव (1.3.7) -- द्वितीयं तु भवायास्य रसातल-गतां महीम् । उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ Lbh_1,3.8 ॥ श्री-द्वितीये च (2.7.1) यत्रोद्यतः क्षिति-तलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकल-यज्ञ-मयीम् अनन्तः । अन्तर्-महार्णव उपागतम् आदि-दैत्यं तं दंष्ट्रयाद्रिम् इव वज्र-धरो ददार ॥ Lbh_1,3.9 ॥ इति । द्विर् आविरासीत् कल्पेऽस्मिन्न् आद्ये स्वायम्भुवान्तरे । घ्राणाद् विधेर् धरोद्धृत्यै चाक्षुषीये तु नीरतः ॥ Lbh_1,3.10 ॥ हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रि-पुङ्गवः । चतुष्पात् श्री-वराहोऽसौ नृ-वराहः क्वचिन् मतः ॥ Lbh_1,3.11 ॥ कदाचिज् जलद-श्यामः कदाचिच् चन्द्रपाण्डरः । यज्ञ-मूर्तिः स्थविष्ठोऽयं वर्ण-द्वय-युतः स्मृतः ॥ Lbh_1,3.12 ॥ दक्षात् प्राचेतसात् सृष्टिः श्रूयते चाक्षुषेऽन्तरे । अतस् तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते ॥ Lbh_1,3.13 ॥ तथा हि श्री-चतुर्थे (4.30.49) -- चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ Lbh_1,3.14 ॥ इति । उत्तानपाद-वंश्यानां तनयस्य प्रचेतसाम् । दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः ॥ Lbh_1,3.15 ॥ कल्पारम्भे तदा नास्ति सुतोत्पत्तिर् मनोर् अपि । क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः ॥ Lbh_1,3.16 ॥ अतः काल-द्वयोद्भूतं श्री-वराहस्य चेष्टितम् । एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः ॥ Lbh_1,3.17 ॥ मध्ये मन्वन्तरस्यैव मुनेः शापान् मनुं प्रति । प्रलयोऽसौ बभूवेति पुराणे क्वचिद् ईर्यते ॥ Lbh_1,3.18 ॥ अयम् आकस्मिको जातश् चाक्षुषस्यान्तरे मनोः । प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥ Lbh_1,3.19 ॥ सर्व-मन्वन्तरस्यान्ते प्रलयो निश्चितं भवेत् । विष्णु-धर्मोत्तरे त्व् एतत् मार्कण्डेयेन bhëitam ॥ Lbh_1,3.20 // तथा हि - मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः । महर्लोकम् अथासाद्य तिष्ठन्ति गत-कल्मषाः ॥ Lbh_1,3.21 ॥ मनुश् च सह शक्रेण देवाश् च यदुनन्दन । ब्रह्म-लोकं प्रपद्यन्ते पुनर् आवृत्ति-दुर्लभम् ॥ Lbh_1,3.22 ॥ भूतलं सतलं वज्र तोय-रूपी महेश्वरः । ऊर्मि-माली महावेगः सर्वम् आवृत्य तिष्ठति ॥ Lbh_1,3.23 ॥ भूर्लोकम् आश्रितं सर्वं तदा नश्यति यादव । न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ॥ Lbh_1,3.24 ॥ नौर् भूत्वा तु तदा देवी मही यदु-कुलोद्वह । धारयत्य् अथ बीजानि सर्वाण्य् एवाविशेषतः ॥ Lbh_1,3.25 ॥ भविष्यश् च मनुस् तत्र भविष्या ऋषयस् तथा । तिष्ठन्ति राज-शार्दूल सप्त ते प्रथिता भुवि ॥ Lbh_1,3.26 ॥ मत्स्य-रूप-धरो विष्णुः शृङ्गी भूत्वा जगत्-पतिः । आकर्षति तु तां नावं स्थानात् स्थानं तु लीलया ॥ Lbh_1,3.27 ॥ हिमाद्रि-शिखरे नावं बद्धा देवो जगत्-पतिः । मत्स्यस् त्व् अदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ Lbh_1,3.28 ॥ कृत-तुल्यं ततः कालं यावत् प्रक्षालनं स्मृतम् । आपः शमम् अथो यान्ति यथा-पूर्वं नराधिप । ऋषयश् च मनुश् चैव सर्वं कुर्वन्ति ते तदा ॥ Lbh_1,3.29 ॥ इति । मनोर् अन्ते लयो नास्ति मनवेऽदर्शि मायया । विष्णुनेति ब्रुवाणैस् तु स्वाभिर् नैष मन्यते ॥ Lbh_1,3.30 ॥ श्री-मत्स्यः श्री-प्रथमे (1.3.15) - रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे । नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥ Lbh_1,3.31 ॥ श्री-द्वितीये (2.7.22) च -- मत्स्यो युगान्त-समये मनुनोपलब्धः क्षोणीमयो निखिल-जीव-निकाय-केतः । विस्रंसितान् उरु-भये सलिले मुखान् मे आदाय तत्र विजहार ह वेद-मार्गान् ॥ Lbh_1,3.32 ॥ पाद्मे च - एवम् उक्तो हृषीकेशो ब्रह्मणा परमेश्वरः । मत्स्य-रूपं समास्थाय प्रविवेश महोदधिम् ॥ Lbh_1,3.33 ॥ मत्स्योऽपि प्रादुरभवद् द्विः कल्पेऽस्मिन् वराहवत् । आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्न् आहरच् छ्रुतीः । अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत् ॥ Lbh_1,3.34 ॥ अन्त्येन सार्ध-पद्येन प्रोक्तम् आद्यस्य चेष्टितम् । पूर्व-सार्धेन चान्त्यस्य मत्स्यो ज्ञेयो वराहवत् ॥ Lbh_1,3.35 ॥ उपलक्षणम् एवैतत् अन्य-मन्वन्तरस्य च । विष्णु-धर्मोत्तराज् ज्ञेयाः प्रादुर्भावाश् चतुर्दश ॥ Lbh_1,3.36 ॥ श्री-यज्ञः श्री-प्रथमे (1.3.22) - नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया । समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥ Lbh_1,3.37 ॥ इति । त्रयाणाम् एव लोकानां महार्ति-हरणाद् असौ । मातामहेन मनुना हरिर् इत्य् अपि शब्दितः ॥ Lbh_1,3.38 ॥ श्री-नर-नारायणौ तत्रैव (1.3.9) -- तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी । भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः ॥ Lbh_1,3.39 ॥ इति । शास्त्रेऽन्यौ हरि-कृष्णाख्याव् अनयोः सोदरौ स्मृतौ । एभिर् एकोऽवतारः स्यात् चतुर्भिः सनकादिवत् ॥ Lbh_1,3.40 ॥ श्री-कपिलः तत्रैव (1.3.10) -- पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् ॥ Lbh_1,3.41 ॥ इति । देवहूत्यां कर्दमतः प्रादुर्भावम् असौ गतः । प्रोक्तः कपिलवर्णत्वात् कपिलाख्यो विरिञ्चिना ॥ Lbh_1,3.42 ॥ पाद्मे - कपिलो वासुदेवांशस् तत्त्वं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश् च देवेभ्यो भृग्वादिभ्यस् तथैव च । तथैवासुरयेसर्ववेदार्थैर् उपबृंहितम् ॥ Lbh_1,3.43 ॥ सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यम् आसुरयेऽनय्समि कुतर्क-परिबृंहितम् ॥ Lbh_1,3.44 ॥ श्री-दत्तः । श्री-द्वितीये (2.7.4) -- अत्रेर् अपत्यम् अभिकाङ्क्षत आह तुष्टो दत्तो मयाहम् इति यद् भगवान् स दत्तः । यत्-पाद-पङ्कज-पराग-पवित्र-देहा योगर्द्धिम् आपुर् उभयीं यदु-हैहयाद्याः ॥ Lbh_1,3.45 ॥ श्री-प्रथमे च (1.3.11) -- षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तो ऽनसूयया । आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ Lbh_1,3.46 ॥ श्री-ब्रह्माण्डे तु कथितम् अत्रि-पत्न्यानुसूयया । प्रार्थितो भगवान् अत्रेर् अपत्यत्वम् उपेयिवान् ॥ Lbh_1,3.47 ॥ तथा हि - वरं दत्त्वानसूयायै विष्णुः सर्व-जगन्मयः । अत्रेः पुत्रोऽभवत् तस्यां स्वेच्छा-मानुष-विग्रहः । दत्तात्रेय इति ख्यातो यति-वेश-विभूषितः ॥ Lbh_1,3.48 ॥ श्री-हयशीर्षा । श्री-द्वितीये (2.7.11) -- सत्रे ममास भगवान् हय-शीरषाथो साक्षात् स यज्ञ-पुरुषस् तपनीय-वर्णः । छन्दोमयो मखमयो ऽखिल-देवतात्मा वाचो बभूवुर् उशतीः श्वसतो ऽस्य नस्तः ॥ Lbh_1,3.49 ॥ इति । प्रादुर्भूयैव यज्ञाग्नेर् दानवौ मधु-कैटभौ । हत्वा प्रयानयद् वेदान् पुनर् वागीश्वरी-पतिः ॥ Lbh_1,3.50 ॥ श्री-हंसः । श्री-द्वितीये (2.7.19) -- तुभ्यं च नारद भृशं भगवान् विवृद्ध- भावेन साधु परितुष्ट उवाच योगम् । ज्ञानं च भागवतम् आत्म-सतत्त्व-दीपं यद् वासुदेव-शरणा विदुर् अञ्जसैव ॥ Lbh_1,3.51 ॥ इति । शक्तोऽखिल-विवेकेऽहं क्षीर-नीर-विभागवत् । इति व्यञ्जन्न् अयं राज-हंसो व्यक्तिं जलाद् गतः ॥ Lbh_1,3.52 ॥ श्री-ध्रुव-प्रियः । तत्रैव (2.7.8) -- विद्धः सपत्न्य्-उदित-पत्रिभिर् अन्ति राज्ञो बालो ऽपि सन्न् उपगतस् तपसे वनानि । तस्मा अदाद् ध्रुव-गतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यद् उपर्य्-अधस्तात् ॥ Lbh_1,3.53 ॥ इति । स्वायम्भुवेऽवतारोक्तेर् नाम्नश् चाकथनाद् इह । यज्ञादीनां च तत्रोक्त्या पारिशेष्य-प्रमाणतः ॥ प्रसिद्ध्या पृश्नि-गर्भेति तद्-आख्यास्य निगद्यते । हन्तायम् अद्रिर् इत्य् आदौ पद्ये गोवर्धनाद्रिवत् ॥ Lbh_1,3.54 ॥ तथा श्री-दशमे (10.3.32) -- त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिर् अकल्मषः । अहं सुतो वाम् अभवं पृश्निगर्भ इति स्मृतः ॥ Lbh_1,3.55 ॥ इति । अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै । परस्परम् अपेक्षित्वाद् युक्ता चैकत्र सङ्गतिः ॥ Lbh_1,3.56 ॥ अत्रागमन-मात्रेण यदि स्याद् अवतारता । अन्यत्रापि प्रसज्येत यथेष्टं तत्-प्रकल्पना ॥ Lbh_1,3.57 ॥ श्री-ऋषभः । श्री-प्रथमे (1.3.13) -- अष्टमे मेरुदेव्यां तु नाभेर् जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् ॥ Lbh_1,3.58 ॥ शुक्लः परमहंसानां धर्मं ज्ञापयितुं प्रभुः । व्यक्तो गुणैर् वरिष्ठत्वाद् विख्यात ऋषभाख्यया ॥ Lbh_1,3.59 ॥ श्री-पृथुः । तत्रैव (1.3.14) -- ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः ॥ Lbh_1,3.60 ॥ इति । मथ्यमानान् मुनि-गणैर् असव्याद् वैण-बाहुतः । प्रादुर्भूतो महाराजः शुद्ध-स्वर्ण-रुचिः पृथुः ॥ Lbh_1,3.61 ॥ आद्ये व्यक्ताः कुमाराद्याः पृथ्व्-अन्ताश् च त्रयोदश । केलोअमत्स्यौ पुनर् व्यक्तिं चाक्षुषीये तु जग्मतुः ॥ Lbh_1,3.62 ॥ अथ श्री-नृसिंहः । तत्रैव (1.3.18) -- चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् । ददार करजैर् ऊराव् एरकां कट-कृद् यथा ॥ Lbh_1,3.64 ॥ षष्ठेऽन्तरेऽब्धिमथनान् नृहरेः पूर्व-भाविता । अतः प्राग् एष कूर्मादेर् व्यक्तिं षष्ठेऽन्तरे गतः ॥ Lbh_1,3.65 ॥ श्री-कूर्मः । तत्रैव (1.3.16) -- सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः ॥ Lbh_1,3.66 ॥ इति । पाद्मे प्रोक्तं दधे क्षौणीमयम् एवार्थितः सुरैः । शास्त्रान्तरे तु भूधारी कल्पादौ प्रकटोऽभवत् ॥ Lbh_1,3.67 ॥ श्री-धन्वन्तरि-मोहिन्यौ । तत्रैव (1.3.17) -- धान्वन्तरं द्वादशमं त्रयोदशमम् एव च । अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ Lbh_1,3.68 ॥ इति । तत्र श्री-धन्वन्तरिः - षष्ठे च सप्तमे चायं द्विराविर्भावम् आगतः ॥ Lbh_1,3.69 ॥ षष्ठेऽन्तरेऽब्धि-मथनाद् धृतामृत-कमण्डलुः । उद्गतो द्विभुजः श्यामः आयुर्वेद-प्रवर्तकः । सप्तमे च तथा-रूपः काशीराज-सुतोऽभवत् ॥ Lbh_1,3.70 ॥ श्री-मोहिनी -- दैत्यानां मोहनायासौ प्रमोदाय च धुर्जण्ः । अजितो मोहिनी-मूर्त्या द्विराविर्भावम् आगतः ॥ Lbh_1,3.71 ॥ इति षष्ठेऽत्र चत्वारो नृसिंहायाः प्रकीर्तिताः ॥ Lbh_1,3.72 ॥ श्री-वामनः । तत्रैव (1.3.19) -- पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः । पद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-पिष्टपम् ॥ Lbh_1,3.73 ॥ इति । वामनस् त्रिर् अभिव्यक्तं कल्पेऽस्मिन् प्रतिपेदिवान् । तत्रादौ दानवेन्द्रस्य वास्कलेर् अध्वरं ययौ ॥ ततो वैवस्वतीयेऽस्मिन् धुन्धोर् मखम् असौ गतः । अदितौ कश्यपाज् जातः सप्तमेऽस्य चतुर्युगे । प्रतिग्रह-कृते जातास् त्रय एव त्रिविक्रमाः ॥ Lbh_1,3.74 ॥ श्री-भार्गवः । तत्रैव (1.3.20) -- अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् । त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम् ॥ Lbh_1,3.75 ॥ इति । रेणुका-जमदग्निभ्यां गौरो व्यक्तिम् असौ गतः । प्राहुः सप्तदशे केचिद् द्वाविंशेऽन्ये चतुर्युगे ॥ Lbh_1,3.76 ॥ श्री-राघवेन्द्रः । तत्रैव (1.3.22) -- नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया । समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥ Lbh_1,3.77 ॥ इति । कौशल्यायां दशरथान् नवदूर्वादल-द्युतिः । त्रेतायाम् आविरभवत् चतुर्विंशे चतुर्युगे । भरतेन सुमित्राया नन्दनाभ्यां च संयुतः ॥ Lbh_1,3.78 ॥ अस्य शास्त्रे त्रयो व्यूहा लक्ष्मणआद्या अमी स्मृताः । भरतोऽत्र घनश्यामः सौमित्री कनक-प्रभौ ॥ Lbh_1,3.79 ॥ पाद्मे भरत-शत्रुघ्नौ शङ्ख-चक्रतयोदितौ । श्री-लक्ष्मणस् तु तत्रैव शेष इत्य् अभिशब्दितः ॥ Lbh_1,3.80 ॥ श्री-व्यासः । तत्रैव (1.3.21) - ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसो ऽल्प-मेधसः ॥ Lbh_1,3.81 ॥ इति । द्वैपायनोऽस्मि व्यासानाम् इति शौरिर् यद् ऊचिवान् । अतो विष्णु-पुराणादौ विशेषेणैव वर्णितः ॥ Lbh_1,3.82 ॥ यथा (ViP 3.4.5; MBh 12.346.11) - कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं स्वयम् । को ह्य् अन्यः पुण्डरीकाक्षान् महाभारत-कृद् भवेत् ॥ इति ॥ Lbh_1,3.83 ॥ श्रूयतेऽपान्तरतमा द्वैपायन्यम् अगाद् इति । किं सायुज्यं गतः सोऽत्र विष्ण्व्-अंशः सोऽपि वा भवेत् । तस्माद् आवेश एवायम् इति केचिद् वदन्ति च ॥ Lbh_1,3.84 ॥ अथ श्री-राम-कृष्णौ । श्री-प्रथमे (1.3.23) -- एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् ॥ Lbh_1,3.85 ॥ इति । श्री-रामः - एष मातृद्वये व्यक्तो जनकाद् वसुदेवतः । यो नव्य-घन-साराभो घन-श्यामाम्बरः सदा ॥ Lbh_1,3.86 ॥ सङ्कर्षणो द्वितीयो यो व्यूहः रामः स एव हि । पृथ्वी-धरेण शेषेण सम्भूय व्यक्तिम् ईयिवान् ॥ Lbh_1,3.87 ॥ शेषो द्विधा महीधारी श्य्यारूपश् च शार्ङ्गिणः । तत्र सङ्कर्षणावेशाद् भूभृत् सङ्कर्षणो मतः । शय्या-रूपस् तथा तस्य सख्य-दास्याभिमानवान् ॥ Lbh_1,3.88 ॥ श्री-कृष्णः - एष मातरि देवक्यां पितुर् आनक-दुन्दुभेः । प्रादुर्भूतो घनश्यामो द्विभुजोऽपि चतुर्भुजः ॥ Lbh_1,3.89 ॥ श्री-बुद्धः । तत्रैव (1.3.24) -- ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् । बुद्धो nÃmnäjana-सुतः कीकटेषु भविष्यति ॥ Lbh_1,3.90 ॥ इति । असौ व्यक्तः कलेर् अब्द-सहस्र-द्वितये गते । मूर्तिः पाटल-वर्णास्य द्विभुजा चिकुरोज्झिता ॥ Lbh_1,3.91 ॥ यदा सूतः कथाम् आह तदा बुद्धस्य भाविता । अधुना वृत्त एवायं धर्मारण्ये यद् उद्गतः ॥ Lbh_1,3.92 ॥ श्री-कल्किः । तत्रैव (1.3.25) -- अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु । जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः ॥ Lbh_1,3.93 ॥ इति । पूर्वं मनुर् दशरथो वसुदेवोऽप्य् असाव् अभूत् । भावी विष्णु-यशास् चायम् इति पाद्मे प्रकीर्तितम् ॥ Lbh_1,3.94 ॥ ऐश्वर्यं कल्किनस् तस्य ब्रह्माण्डे सुष्ठु वर्णितम् । कैश्चित् कलौ कलौ बुद्धः स्यात् कल्की चेत्य् उदीर्यते ॥ Lbh_1,3.95 ॥ अष्टौ वैवस्वतीयेऽमी कथिता वामनादयः ॥ Lbh_1,3.96 ॥ कल्पावतारा इत्य् एते कथिताः पञ्च-विंशतिः । प्रतिकल्पं यतः प्रायः सकृत् प्रादुर्भ्वत्य् अमी ॥ Lbh_1,3.97 ॥ इति लीलावतार-निरूपणम् ॥ *********************************************************** चतुर्थः परिच्छेदः अथ मन्वन्तरावताराः मन्वन्तरावतारोऽसौ प्रायः शक्रारि-हत्यया । तत्-सहायो मुकुन्दस्य प्रादुर्भावः सुरेषु यः ॥ Lbh_1,4.1 ॥ युक्ते कल्पावतारत्वे यज्ञादीनाम् अपि स्फुटम् । मन्वतरावतारत्वं तत्-तत्-पर्यन्त-पालनात् ॥ Lbh_1,4.2 ॥ मन्वन्तरेष्व् अमी स्वायम्भुवीयादिष्व् अनुक्रमात् । अवतारास् तु यज्ञाद्या बृहद्-भान्व्-अन्तिमा मताः ॥ Lbh_1,4.3 ॥ प्रथमे स्वायम्भुवीये यज्ञः - यज्ञस् तु पूर्वम् एवोक्तस् तेनात्र न विलिख्यते ॥ Lbh_1,4.4 ॥ यथा अष्टम-स्कन्धे (8.1.21-22) ऋषेस् तु वेदशिरसस् तुषिता नाम पत्न्य् अभूत् । तस्यां जज्ञे ततो देवो विभुर् इत्य् अभिविश्रुतः ॥ Lbh_1,4.5 ॥ अष्टाशीति-सहस्राणि मुनयो ये धृत-व्रताः । अन्वशिक्षन् व्रतं तस्य कौमार-ब्रह्मचारिणः ॥ Lbh_1,4.6 ॥ इति । तृतीये औत्तमीये सत्यसेनः - (8.1.25-26) धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ Lbh_1,4.7 ॥ सो ऽनृत-व्रत-दुःशीलान् असतो यक्ष-राक्षसान् । भूत-द्रुहो भूत-गणांश् चावधीत् सत्यजित्-सखः ॥ Lbh_1,4.8 ॥ इति । चतुर्थे तामसीये हरिः (8.1.30) तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः । हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ Lbh_1,4.9 ॥ इति । स्मर्यतेऽसौ सदा प्रातः सदाचार-परायणैः । सर्वानिष्ट-विनाशाय हरिर् दनीत्न्द्र-मोचनः ॥ Lbh_1,4.10 ॥ पञ्चमे रैवतीये वैकुण्ठः (8.5.4-5) - पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः । तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ Lbh_1,4.11 ॥ वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया ॥ Lbh_1,4.12 ॥ इति । महा-वैकुण्ठ-लोकस्य व्यापकस्याव्ययात्मनः । प्रकटीकरणं सत्योपरि कल्पनम् उच्यते ॥ Lbh_1,4.13 ॥ षष्ठे चाक्षुषीये अजितः (BhP 8.5.9-10) तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ Lbh_1,4.14 ॥ पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणोऽम्भसि धृतः कूर्म-रूपेण मन्दरः ॥ Lbh_1,4.15 ॥ इति । सप्तमे वैवस्वतीये वामनः - वैवस्वतान्तरे व्यक्तः पुरैवोक्तः स वामनः । भविष्याः सप्त कथ्यन्ते ते सावर्ण्यन्तरादिषु ॥ Lbh_1,4.16 ॥ अष्टमे सावर्णनीये सार्वभौमः (BhP 8.13.17) - देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः । स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः ॥ Lbh_1,4.17 ॥ इति । नवमे दक्ष-सावर्णनीये ऋषभः (8.13.20) -- आयुष्मतो ऽम्बुधारायाम् ऋषभो भगवत्-कला । भविता येन संराद्धां त्रि-लोकीं भोक्ष्यते ऽद्भुतः ॥ Lbh_1,4.18 ॥ इति । दशमे ब्रह्म-सावर्णनीये विष्वक्सेनः (8.13.23) -- विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ Lbh_1,4.19 ॥ इति । एकादशे धर्म-सावर्णनीये धर्मसेतुः (8.13.26) -- आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः । वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति ॥ Lbh_1,4.20 ॥ इति । द्वादशे रुद्र-सावर्णनीये सुधामा (8.13.29) -- स्वधामाख्यो हरेर् अंशः साधयिष्यति तन्-मनोः । अन्तरं सत्य-सहसः सुनृतायाः सुतो विभुः ॥ Lbh_1,4.21 ॥ त्रयोदशे देव-सावर्णनीये योगेश्वरः (8.13.32) -- देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति ॥ Lbh_1,4.22 ॥ इति । चतुर्दशे इन्द्र-सावर्णनीये बृहद्भानुः (8.13.35) -- सत्रायणस्य तनयो बृहद्भानुस् तदा हरिः । वितानायां महाराज क्रिया-तन्तून् वितायिता ॥ Lbh_1,4.23 ॥ यज्ञ-वामनयोस् तत्र पुनर् उक्ततया द्वयोः । मन्वन्तरावतारास् तु सङ्ख्यायां द्वादशोदिताः ॥ Lbh_1,4.24 ॥ इति मन्वन्तरावतार-निरूपणम् । अथ युगावताराः - कथ्यन्ते वर्णनामाभ्यां शुक्लः सत्य-युगे हरिः । रक्तः श्यामः क्रमात् कृष्णस् त्रेतायां द्वापरे कलौ ॥ Lbh_1,4.25 ॥ उपासनाविशेषार्थं सत्यादिषु युगेष्व् असौ । मन्वन्तरावतारस् तु तथावतरति क्रमात् ॥ Lbh_1,4.26 ॥ कल्प-मन्वन्तर-युग-प्रादुर्भाव-विधायिनः । अवतारा इमे त्व् एक-चत्वारिंशद् उदीरिताः ॥ Lbh_1,4.27 ॥ वृत्ता ब्राह्मादयः कल्पाः पाद्मान्तास् ते सहस्रशः । वर्तमानस् तु कल्पोऽयं श्वेत-वाराह उच्यते ॥ Lbh_1,4.28 ॥ ब्राह्म-कल्प-प्रथम-जे व्यक्ताः स्वायम्भुवान्तरे । कुमार-नारदाद्याश् च चाक्षुषीयादिषूत्तरे ॥ Lbh_1,4.29 ॥ प्रायः स्वायम्भुवाद्याख्याः कल्पे कल्पे भवन्त्य् अमी । मनवस् तेऽवताराश् च तथा यज्ञादि-नामकाः ॥ Lbh_1,4.30 ॥ तथा हि श्री-विष्णु-धर्मोत्तरे श्री-रुद्र-प्रश्नः - य एते भवता प्रोक्ता मनवश् च चतुर्दश । नित्यं ब्रह्म-दिने प्राप्ते एत एव क्रमाद् द्विज । भवन्त्य् उतान्ये धर्मज्ञ एतं मे छिन्धि संशयम् ॥ Lbh_1,4.31 ॥ श्री-मार्कण्डेयोत्तरम् - एत एव महाराज मनवश् च चतुर्दश । कल्पे कल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥ Lbh_1,4.32 ॥ एक-रूपास् त्वया प्रोक्ता ज्ञातव्याः सर्व एव हि । केचित् किञ्चिद् विभिन्नाश् च मायया परमेशितुः ॥ Lbh_1,4.33 ॥ इति । अवताराश् चतुर्धा स्युर् आवेशाः प्राभवा अपि । अथैव वैभवावस्थाः parÃvaasthÃÓ च तत्र ते ॥ Lbh_1,4.34 ॥ तत्रावेशावतारास् तु ज्ञेयाः पूर्वोक्त-रीतितः । यथा कुमार-देवर्षि-वेणाङ्ग-प्रभावादयः ॥ Lbh_1,4.35 ॥ यथा पाद्मे - आविष्टोऽभूत् कुमारेषु नारदे च हरिर् विभुः ॥ Lbh_1,4.36 ॥ यथा तत्रैव -- आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ॥ Lbh_1,4.37 ॥ आविष्टो भार्गवे चाभूद् इति तत्रैव कीर्तितम् ॥ Lbh_1,4.38 ॥ तथा हि - एतत् ते कथितं देवि जामदग्नेर् महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ Lbh_1,4.39 ॥ इति । आवेशत्वं कल्किनोऽपि विष्णुधर्मे विलोक्यते ॥ Lbh_1,4.40 ॥ यथा - प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः । कृतादिष्व् इव तेनैव त्रि-युगः परिपठ्यते ॥ Lbh_1,4.41 ॥ कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् । अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ॥ Lbh_1,4.42 ॥ पूर्वोत्पन्नेष् भूतेषु तेषु तेषु कलौ प्रभुः । कृत्वा प्रवेशं कुरुते यद् अभिप्रेतम् आत्मनः ॥ Lbh_1,4.43 ॥ इति । अतोऽमीष्वतारत्वं परं स्याद् औपचारिकम् ॥ Lbh_1,4.44 ॥ अथ प्राभव-वैभवाः । हरि-स्वरूप-रूपा ये परावस्थेभ्य उनकाः । शक्तीनां तारतम्येन क्रमात् ते तत्-तद्-आख्यकाः ॥ Lbh_1,4.45 ॥ प्राभवाश् च द्विधा तत्र दृश्यन्ते शास्त्र-चक्षुषा । एके नातिचिर-व्यक्ता नातिविस्तृत-कीर्तयः । ते मोहिनी च हंसश् च शुक्लाद्याश् च युगानुगाः ॥ Lbh_1,4.46 ॥ अपरे शास्त्र-कर्तारः प्रायः स्युर् मुनि-चेष्टिताः । धन्वन्तर्य्-ऋषभौ व्यासो दत्तश् च कपिलश् च ते ॥ Lbh_1,4.47 ॥ अथ स्युर् वैभवावस्थास् ते च कूर्मो ऋषाधिपः । नारायणो नर-सखः श्री-वराः-हयाननौ ॥ Lbh_1,4.48 ॥ पृश्नि-गर्भः प्रलम्बघ्नो यज्ञाद्याश् च चतुर्दश । इत्य् अमी वैभवावस्था एकविंशतिर् ईरिताः ॥ Lbh_1,4.49 ॥ ते क्रोड-हयग्रीवौ नव-व्यूहान्तरोदितौ । मन्वन्तरावतारेषु चत्वारः प्रवरास् तथा ॥ Lbh_1,4.50 ॥ ते तु श्री-हरि-वैकुण्ठौ तथैवाजित-वामनौ । षड् अमी वैभवावस्थाः परावस्थोपमा मताः ॥ Lbh_1,4.51 ॥ केषांचिद् एषां स्थानानि लिख्यन्ते शास्त्र-दृष्टितः । यत्र तत्र विराजन्ते यानि ब्रह्माण्ड-मध्यतः । विष्णुधर्मोत्तरादीनां वाक्यं तत्र प्रमाण्यते ॥ Lbh_1,4.52 ॥ विष्णुधर्मोत्तरे - तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः । महातलेति विख्यातो रक्त-भौमश् च पञ्चमः ॥ सरोवरं भवेत् तत्र योजनानां दशायुतम् । स्वयं च तत्र वसति कूर्म-रूप-धरो हरिः ॥ Lbh_1,4.53 ॥ तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः । तत्रास्ते सरसी दिव्या योजनानां शत्¨-त्रयम् । तस्यां स वसते देवो मत्स्य-रूप-धरो हरिः ॥ Lbh_1,4.54 ॥ नारायणो नरसखो वसते वदरीपदे ॥ Lbh_1,4.55 ॥ नृ-वराहस्य वसतिर् महर्-लोके प्रकीर्तिता । योजनानां प्रमाणेन अयुतानां शत-त्रयम् ॥ Lbh_1,4.56 ॥ अयुतानि च पञ्चाशत् शेष-स्थानं मनोहरम् ॥ Lbh_1,4.57 ॥ स एव लोको वाराहः कथितस् तु स्वयं प्रभः । लोकोऽयम् अण्ड-संलग्नः सर्वाधस्तान् मनोहरः । वराह-रूपो भगवान् श्वेतरूपधरोऽवसत् ॥ Lbh_1,4.58 ॥ तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः । पीत-भौमश् चतुर्थस् तु गभस्ति-तल-संज्ञकः । तत्रास्ते भगवान् विष्णुर् देवो हयशिरोधरः । शशाङ्क-शत-सङ्काशः शातकुम्भ-विभूषणः ॥ Lbh_1,4.59 ॥ पृश्निगर्भस्य वसतिर् ब्रह्मणो भुवनोपरि ॥ Lbh_1,4.60 ॥ वासस् तत्र प्रलम्बारेर् यत्रैवाघरिपोर् भवेत् ॥ Lbh_1,4.61 ॥ एतस्यैवांश-भूतोऽयं पाताले वसति स्वयम् । नित्यं ताल-ध्वजो वाग्मी वनमाला-विभूषितः ॥ धारयन् शिरसा नित्यं रत्न-चित्रां फणावलीम् । लाङ्गली मुषली कड्गी नीलाम्बर-विभूषितः ॥ Lbh_1,4.62 ॥ ब्रह्म-लोकोपरिष्टाच् च हरेर् लोको विराजते ॥ Lbh_1,4.63 ॥ स्वर्-लोके वसतिर् विष्णोर् वैकुण्ठस्य महात्मनः । तथा वैकुण्ठ-लोके च स्वयम् आविष्कृतो हि यः ॥ Lbh_1,4.64 ॥ अजितस्य निवासस् तु ध्रुव-लोके समर्थितः । भुवर्-लोके तु वसतिर् वामनस्य महात्मनः ॥ Lbh_1,4.65 ॥ त्रिविक्रमस्य वसतिस् तपो-लोके प्रकीर्तिता । तथास्य ब्रह्म-लोक-स्थो दिव्यो नारायणाश्रयः । ब्रह्म-लोकोपरिष्टाच् च निवासोऽनेन निर्मितः ॥ Lbh_1,4.66 ॥ हरि-वंशे सुरेन्द्रेण कह्तितो यः सुरर्षये ॥ Lbh_1,4.67 ॥ तथा हि हरिवंशे (2.70.37) - इदं भुङ्क्त्वा महीयं तु भगवन् विष्णुना कृतम् । उपर्य् उपरि लोकानां अधिकं भुवनं मुने ॥ Lbh_1,4.68 ॥ इति ॥ सर्वेषाम् अवताराणां पर-व्योम्नि चकासति । निवासाः परमाश्चर्या इति शास्त्रे निरूप्यते ॥ Lbh_1,4.69 ॥ तथा हि पाद्मे - वैकुण्ठ-भुवने नित्ये निवसन्ति महोज्ज्वलाः । अवताराः सदा तत्र मत्स्य-कूर्मादयोऽखिलाः ॥ Lbh_1,4.70 ॥ इति अवतार-तत्-स्थान-निरूपणम् । पञ्चमः परिच्छेदः परावस्था-निरूपणम् अथ कृष्णो नर-भ्रातुर् अवतार इति क्वचित् । उपेन्द्रस्येति च क्वापि भ्रातासौ नातिकोविदाम् ॥ Lbh_1,5.1 ॥ यथा स्कान्दे - धर्म-पुत्रो हरेर् अंशौ नर-नारायणाभिधौ । चन्द्र-वंशम् अनु प्राप्य जातौ कृष्णार्जुनाव् उभौ ॥ Lbh_1,5.2 ॥ श्री-चतुर्थे च (4.1.59) - ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ Lbh_1,5.3 ॥ एतद्-उपोद्बोधकं श्री-दशमे (10.69.16) -- सम्पूज्य देवर्षि-वर्यम् ऋषिः पुराणो नारायणो नर-सखो विधिनोदितेन । vÃïyÃbhibhëya मितयामृतम् इष्टया तं प्राह प्रभो भगवते करवाम हे किम् ॥ Lbh_1,5.4 ॥ उपेन्द्रावतारत्वं च यथा हरिवंशे शक्र-वचने (2.70.34) - ऐन्द्रं वैष्णवम् अस्यैव मुने भागम् अहं ददौ । यवीयांसम् अहं प्रेम्ना कृष्णं प्रश्यामि नारद ॥ Lbh_1,5.5 ॥ इति । तद् एतद् उभयत्वं न भवेत् कृष्णे विरोधतः । अंशत्वं हि तयोर् उक्तं परावस्थत्वम् अस्य तु ॥ Lbh_1,5.6 ॥ नर-भ्रातुर् इहांशत्वं एते चांशेति वक्ष्यते । उपेन्द्रस्य तथात्वं च हरिवंशेऽपि दृश्यते ॥ Lbh_1,5.7 ॥ तथा हि देवर्षि-वचनम् (2.71.21-23) - अदित्या तपसा विष्णुर् महात्माराधितः पुरा । वरेण च्छन्दिता तेन परितुष्टेन चादितिः । तयोक्तस् त्वादृशं पुत्रम् इच्छामीति सुरोत्तम ॥ Lbh_1,5.8 ॥ तेनोक्तं भुवने नास्ति मत्-समः पुरुषोऽपरः । अंशेन तु भविष्यामि पुत्रः खल्व् अहम् एव ते ॥ Lbh_1,5.9 ॥ इति । अथ कृष्णे परावस्थ-भावोऽग्रे वक्ष्यते स्फुटम् । परावस्थश् c अ सम्पूर्णावस्थः शास्त्रे प्रकीर्तितः ॥ तस्माद्-अंशत्वम् एवास्य विरुद्धं स्फुटम् ईक्षते ॥ Lbh_1,5.10 ॥ अर्थगत्यन्तरं तेषां वचनानां च दृश्यते ॥ Lbh_1,5.11 ॥ तत्र धर्म-पुत्राव् इत्य् आदौ कारिका - नर-नारायणौ प्राप्येत्य् आत्म-सात्कृत्य तौ स्वयम् । कृष्णार्जुनौ चन्द्र-वंशम् अनु प्रकटतां गतौ ॥ Lbh_1,5.12 ॥ ताव् इमाव् इत्य् आदि कारिका - कर्तारौ तौ हरेर् अंशौ नर-नारायणाव् इह । द्वापरान्ते कर्म-भूतौ आयातौ कृष्ण-फाल्गुनौ ॥ Lbh_1,5.13 ॥ सम्पूज्येत्य् आदौ कारिकाः - सर्वादाव् उपदेष्टृत्वाद् यः पुराणर्षिर् उच्यते । नाराणां पुरुषाणां यस् त्रयाणाम् आश्रयः स तु ॥ नरेष् मर्त्य-लोकेषु सहचारी भवन् स्वयम् । तद्-धर्मम् अनुकृत्यात्र पूजयामास तं मुनिम् ॥ नारायणाख्येनांशेन कृष्णो यद्यपि तद्-गुरुः । नारदं पूजयामास तथापि क्षत्र-लीलया ॥ Lbh_1,5.14 ॥ ऐन्द्रम् इत्य् आदौ कारिका - इन्द्रस् तु नातिकउविद्यान्मत्सराच् चोक्तवान् इदम् । तस्मात् कृष्णस्य नो तत्-तद्-रूपत्वं घटते क्वचित् ॥ Lbh_1,5.15 ॥ अथ परावरस्थाः । यथा पाद्मे - नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरितम् । परावस्थास् तु ते तस्य दीपाद्-उत्पन्न-दीपवत् ॥ Lbh_1,5.16 ॥ तत्र श्री-नृसिंहः (from भावार्थ-दीपिका 1.1.1, 10.87.1) - प्रह्लाद-हृदयाह्लादं भक्ताविद्या-विदारणम् । शरद्-इन्दु-रुचिं वन्दे पारीन्द्र-वदनं हरिम् ॥ Lbh_1,5.17 ॥ वागीशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि । यस्यास्ते हृदये संवित् तं नृसिंहम् अहं भजे ॥ Lbh_1,5.18 ॥ गम्भीर-गर्जितारम्भ-स्तम्भिताम्भोज-सम्भवः । संरम्भः स्तम्भ-पुत्रस्य मुनिनोज्जृम्भितो नृपे ॥ Lbh_1,5.19 ॥ यथा श्री-सप्तमे (7.8.32-33) -- सटावधूता जलदाः परापतन् ग्रहाश् च तद्-दृष्टि-विमुष्ट-रोचिषः । अम्भोधयः श्वास-हता विचुक्षुभुर् निर्ह्राद-भीता दिगिभा विचुक्रुशुः ॥ Lbh_1,5.20 ॥ द्यौस् तत्-सटोत्क्षिप्त-विमान-सङ्कुला प्रोत्सर्पत क्ष्मा च padÃbhipŬità । शैलाः समुत्पेतुर् अमुष्य रंहसा तत्-तेजसा खं ककुभो न रेजिरे ॥ Lbh_1,5.21 ॥ इति । उग्रोऽप्य् अनुग्र एवायं स्वभक्तानां नृकेशरी । केशरीव स्वपोतानाम् अन्येषाम् उग्र-विग्रहः ॥ Lbh_1,5.22 ॥ [*From श्रीधर SvÃmÅ's commentary to 7.9.1.] asya श्री-दिव्य-सिंहस्य पर्मानन्द-तुन्दिलः । श्रीमन्-नृसिंहतापन्यां महिमा प्रकटीकृतः ॥ Lbh_1,5.23 ॥ नृसिंहस्य भवेद् वासो जन-लोके महात्मनः । सर्वोपरिष्टाच् च तथा विष्णुलोके प्रकीर्तितः ॥ Lbh_1,5.24 ॥ श्री-राघवेन्द्रः - पूर्वतोऽप्य् एष निःशेष-माधुर्यामृत-चन्द्रमाः । भाति सद्-गुण-सङ्घेन तुङ्गः श्री-रघु-पुङ्गवः ॥ Lbh_1,5.25 ॥ पाद्मे - वन्दामहे महेशानं हर-कोदण्ड-खण्डनम् । जानकी-हृदयानन्द-चन्दनं रघुनन्दनम् ॥ Lbh_1,5.26 ॥ अस्य जन्मोत्सवं ब्रूते श्री-रामार्चन-चन्द्रिका ॥ Lbh_1,5.27 ॥ उच्चस्थे ग्रह-पञ्चके सुर-गुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर् वसुमते मेघं गते पूषणि । निर्दग्धुं निखिलाः पलाश-समिधो मेध्यादयोध्यारणेर् आविर्भूतम् अभूद् अपूर्व-विभवं यत् किञ्चिद् एकं महः ॥ Lbh_1,5.28 ॥ एकादशे (11.5.34) -- त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् । माया-मृगं दयितयेप्सितम् अन्वधावद् वन्दे महा-पुरुष ते चरणारविन्दम् ॥ Lbh_1,5.29 ॥ श्री-नवमे (9.11.20-21) - नेदं यशो रघुपतेः सुर-याच्ञयात्त- लीला-तनोर् अधिक-साम्य-विमुक्त-धाम्नः । रक्षो-वधो जलधि-बन्धनम् अस्त्र-पूगैः किं तस्य शत्रु-हनने कपयः सहायाः ॥ Lbh_1,5.30 ॥ यस्यामलं नृप-सदःसु यशो ऽधुनापि गायन्त्य् अघ-घ्नम् ऋषयो दिग्-इभेन्द्र-पट्टम् तं नाकपाल-वसुपाल-किरीट-जुष्ट- पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ Lbh_1,5.31 ॥ इति । अत्र कारिका -- आत्ता प्रकटिता लीलातनुर्लीलामयी तनुः । येन तस्येति साम्येति स्वार्थे ष्यञ् प्रत्ययो मतः ॥ धाम-स्वरूपं विज्ञेयम् अधिकेन समेन च । विमुक्तं धाम यस्येति माहात्म्यं सर्वतोऽधिकम् । यस्याधिकः समश् चात्र क्वापि नास्तीति निश्चयः ॥ Lbh_1,5.32 ॥ नाक-पाला महेन्द्राद्या वसुपा वसुधाधिपाः ॥ Lbh_1,5.33 ॥ वासुदेवादि-रूपाणाम् अवताराः प्रकीर्तिताः । विष्णु-धर्मोत्तरे राम-लक्ष्मणाद्याः क्रमादमी ॥ Lbh_1,5.34 ॥ पाद्मे तु रामो भगवान् नारायण इतीरितः । शेषश् चक्रं च शङ्खश् च क्रमात् स्युर् लक्ष्मणादयः ॥ Lbh_1,5.35 ॥ मध्य-देश-स्थितायोध्या-पुरे ऽस्य वसतिः स्मृता । महा-वैकुण्ठलोके च राघवेद्रस्य कीर्तिता ॥ Lbh_1,5.36 ॥ श्री-कृष्णः । बिल्वमङ्गले - सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतोभद्राः । कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥ Lbh_1,5.37 ॥ परमैश्वर्य-माधुर्य-पीयूषापूर्व-वारिधिः । देवकी-नन्दनस् त्व् एष पुरः परिचरिष्यते ॥ Lbh_1,5.38 ॥ यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये । व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥ Lbh_1,5.39 ॥ ननु सिंहास्य-रामाभ्यां साम्यम् अस्यागतं स्फुटम् । इति विष्णुपुराणीय-प्रक्रियात्र विलोक्यते ॥ Lbh_1,5.40 ॥ तत्र मैत्रेय-प्रश्नः चतुर्थेऽंशे (4.15.1-2) हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगान् अप्राप्यान् अमरैर् अपि ॥ Lbh_1,5.41 ॥ नालभत् तत्र चैवेह सायुज्यं स कथं पुनः । सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ Lbh_1,5.42 ॥ श्री-पराशरोत्तरम् (4.15.4-17) - दैत्येश्वरस्य वधायाखिल-लोकोत्पत्ति-स्थिति-विनाश-कारिणा पूर्वं तनु-ग्रहणं कुर्वता नृसिंह-रूपम् आविष्कृतम् ॥ तत्र च हिरण्यकशिपोर् विष्णुर् अयम् इत्य् एतन् न मनस्य् अभूत् ॥ निरतिशय-पुण्य-समुद्भूतम् एतत् सत्त्व-जातम् इति । रज-उद्रेक-प्रेरितैकाग्र-मतिस् तद्-भावनायोगात् ततोऽवाप्त-वध-हैतुकीं निरतिशयाम् एवाखिल-त्रैलोक्याधिक्य-धारिणीं दशाननत्वे भोग-सम्पदम् अवाप ॥ Lbh_1,5.43 ॥ न तु स तस्मिन्न् अनादि-निधने पर-ब्रह्म-भूते भगवत्य् अनालम्बिनि कृते मनसस् तल्-लयम् अवाप ॥ Lbh_1,5.44 ॥ एवं दशाननत्वेऽप्य् अनङ्ग-पराधीनतया जानकी-समासक्त-चेतसा भगवता दाशरथि-रूप-धारिणा हतस्य तद्-रूप-दर्शनम् एवासीत् नायम् अच्युत इत्य् आसक्तिर् विपद्यतोऽन्तः-करणे मानुष-बुद्धिर् एव केवलम् अस्याभूत् । पुनर् अप्य् अचुतविनिपात-मात्र-फलम् अखिलभूमण्डल-श्लाघ्य-चेदि-राज-कुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेऽप्य् अवाप ॥ Lbh_1,5.45 ॥ तत्र त्व् अखिलानाम् एव स भगवन्-नाम्नां त्वङ्कार-कारणम् अभवत् । ततश् च तत्-काल-कृतानां तेषाम् अशेषाणाम् एवाच्युत-नाम्नाम् अनवरतम् अनेक-जन्मसु वर्धित-विद्वेषानुबन्धि-चित्तो विनिन्दन-सन्तर्जनादिषूच्चारणम् अकरोत् । तच् च रूपम् उत्फुल्ल-पद्म-दलामलाक्षमत्य्-उज्ज्वल-पीत-वस्त्र-धार्य् अमल-किरीट-केयूर-हार-कटकादि-शोभितम् उदार-चतुर्-बाहु-शङ्ख-चक्र-गदाधरम् atiprarƬha-वैरानुभावाद् अटन-भोजन-स्नानासन-शयनादिष्व् अशेषावस्थान्तरेषु nÃnyaatropayayÃv अस्य चेतसः ॥ Lbh_1,5.46 ॥ ततस् तम् एवाक्रोशेषूच्चारयंस् तम् एव हृदयेन धारयन्न् आत्म-वधाय यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म-भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् ॥ Lbh_1,5.47 ॥ तावच् च भगवच्-चक्रेणाशु व्यापादितस् तत्-स्मरण-दग्धाखिलाघ-सञ्चयो भगवतान्तम् उपनीतस् तस्मिन्न् एव लयम् उपययौ ॥ Lbh_1,5.48 ॥ एतत् तवाखिलं मयाभिहितम् । अयं हि भगवान् कीर्तितश् च संस्मृतश् च द्वेषानुबन्धेनापि अखिल-सुरासुरादि-दुर्लभं फलं प्रयच्छति किम् उत सम्यग्-भक्तिमताम् इति ॥ Lbh_1,5.49 ॥ नोक्तं पराशरेणात्र स्थितौ तौ पार्षदाव् इति । किन्तूभयोस् तयोर् आसीज् जन्म-त्रयम् इतीरितम् ॥ Lbh_1,5.50 ॥ अतः सर्वेषु कल्पेषु न तौ पार्षद-जौ मतौ । अन्यथा न तयोः पातः प्रति-कल्पं समञ्जसः ॥ Lbh_1,5.51 ॥ पराशरेण यद् गद्यं मैत्रेयायोत्तरीकृतम् । श्लोकीकृत्य तद् एवेदं सङ्क्षेपेण विलिख्यते ॥ Lbh_1,5.52 ॥ नृसिंह-रूपं हरिणा यद् आविष्कृतम् अद्भुतम् । हिरण्यकशिपोर् अस्मिन् विष्णु-बुद्धिर् न निश्चिता ॥ Lbh_1,5.53 ॥ किन्त्व् एष पुण्य-सम्पन्नः कोऽपीति कृत-निश्चयः । रज-उद्रिक्तता-नुन्न-मतिस् तद्-भाव-योगतः ॥ Lbh_1,5.54 ॥ ततोऽवाप्त विनाशैक-हेतुकाम् अखिलोत्तमाम् । अवाप भोग-सम्पत्तिं रावणत्वे सुदुर्लभाम् ॥ Lbh_1,5.55 ॥ विष्णुत्वान् निश्चयान् नातिद्वेषान् नावेश-सन्ततिः । तां विना च भवेत् द्वेषो नरकायैव वेणवत् ॥ Lbh_1,5.56 ॥ किन्त्व् अस्य सम्पत्-सम्प्राप्तिस् तत्-करेण मृतेः परम् । एवम् आहैव-शब्देन तत्-साद्गुण्यम् अनुस्मरन् ॥ Lbh_1,5.57 ॥ आवेशाभावतो दोषानाशाच् छुद्धम् अपश्यतः । प्रकटेऽपि पर-ब्रह्म-रूपे तत्रास्य नो लयः ॥ Lbh_1,5.58 ॥ रावणत्वे महाकाम-पराधीनीकृतात्मनः । तद्वन् मनुष्य-धीर् अस्य श्री-रामेऽभून् मृताव् अपि ॥ Lbh_1,5.59 ॥ अतोऽसौ चेदिराजत्वे पुनर् आपोत्तमां श्रियम् ॥ Lbh_1,5.60 ॥ तत्र कृष्णे समस्तानाम् एव नाम्नां रमापतेः । कारणानि प्रवृत्तेस् तु निमित्तान्य् अभवंस् तदा ॥ Lbh_1,5.61 ॥ तेन निश्चित्य तं विष्णुं स्वस्य द्विर्-मरणं यतः । अतिद्वेषान् महावेशात् तानि नामानि सर्वशः । जजल्प सततं शश्वन् निन्दा-सन्तर्जनादिषु ॥ Lbh_1,5.62 ॥ रूपं च तादृशं दृष्ट्वा विष्णुर् एवेति निश्चयात् । नामवत् तच् च सर्वत्र सर्वदा चैव संस्मरन् ॥ दग्ध-तद्-द्वेषजाघौधः क्षिप्ते चक्रे च तद्-रुचा । अपेत-दैत्य-भावोऽन्ते तथा संस्कृत-दृष्टिकः । तदा तूज्ज्वलम् अद्राक्षीत् परं ब्रह्म नराकृति ॥ Lbh_1,5.63 ॥ तदैव चक्र-घातेन दैत्य-देहे विनाशिते । तद् एव ब्रह्म परमम् अनुलीनत्वम् आययौ ॥ Lbh_1,5.64 ॥ इत्य् उक्त्वाप्य् अत्र बक्यादेर् मोक्षम् अप्य् अर्भ-लीलया । अमोक्षं कालनेम्यादेर् अन्यत्रापीश-चेष्टया । मुनिः स्मृत्वा पुनः प्राख्यत् अयं हि भगवान् इति ॥ Lbh_1,5.65 ॥ [ViP 4.15.17] हि प्रसिद्धम् अयं कृष्णो भगवान् स्वयम् एव यत् । प्रीणतां द्विषतां चातश् चेतांस्य् आकर्षति द्रुतम् । तस्मात् कीर्तित इत्य् आदि माहात्म्यम् चित्रम् अत्र न ॥ Lbh_1,5.66 ॥ इति विज्ञाय गद्यानां हार्दं सौहार्दतः स्फुञम् । तस्मात् स एव कैमुत्याद् भजनीयतयेष्यते ॥ Lbh_1,5.67 ॥ अथाखिलानां नाम्नां च प्रवृत्तौ कारणं शृणु ॥ Lbh_1,5.68 ॥ लक्ष्मीश-नामान्य् एवात्र प्रवृत्तेर् हेतु-साम्यतः । तथैव हेतुभेदाच् च वर्तन्ते यदु-पुङ्गवे ॥ Lbh_1,5.69 ॥ दैत्यारिः पुण्डरीकाक्षः शार्ङ्गी गरुड-वाहनः । पीताम्बरश् चक्र-पाणिः श्रीवत्साङ्कश् चतुर्भुजः । इत्य् आदीन्य् अत्र नामानि प्रवृत्तेर् हेतु-साम्यतः ॥ Lbh_1,5.70 ॥ वसुदेवस्य पुत्रत्वात् वासुदेवो निगद्यते । मधु-वंशे यतो जातः कथ्यते माधवस् ततः ॥ Lbh_1,5.71 ॥ श्री-हरि-वंशेऽपि (2.7.36)[* According to the critical edition, this is 51.36 or verse 3473. The GM edition quotes it as 63.36.] - sa ca tenaiva नाम्नात्र कृष्णो वै दाम-बन्धनात् । गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥ Lbh_1,5.72 ॥ tatraiva (158.30-32)[* Alternative numbering given in K­«ïaS 57 is 101.30-32. I haven't yet been able to find these verses in the critical or Gita Press editions.] - adho'nena शयानेन शकटान्तर-चारिणा । राक्षसी निहता रौद्री शकुनी-वेश-धारिणी ॥ पूतना-नाम सा घोरा महाकाया महाबला । विष-दिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ Lbh_1,5.73 ॥ ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः । पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ इति ॥ Lbh_1,5.74 ॥ एषोऽधः शकटस्याक्षे पुनर् जात इवेत्य् अतः । अधोक्षज इति प्राहुर् इति टीका कृतोदितम् ॥ Lbh_1,5.75 ॥ tatraiva (2.9.45)[* Alternative numberings HV 62.43 or 4005.] -- अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः । गोविन्द इति लोकास् त्वां गास्यन्ति भुवि शाश्वतम् ॥ Lbh_1,5.76 ॥ तत्रैव (2.9.46) - ममोपरि यथेन्द्रत्वं स्थापितो गोभिर् ईश्वरः । उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥ Lbh_1,5.77 ॥ श्री-विष्णु-पुराणे (5.16.23) - यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्दन । तस्मात् केशव-नाम्ना त्वं लोके ज्ञेयो भविष्यसि ॥ Lbh_1,5.78 ॥ इति । इत्य् आदिन्य् अत्र नामानि प्रवृत्तेर् हेतु-भेदतः । एषां प्रवृत्तेर् हेतुत्वम् अन्यद् एव रमापतौ ॥ Lbh_1,5.79 ॥ किं चासुराणां द्विषतां कृष्णम् अप्राप्य नान्यतः । कुतोऽपि मुक्तिर् इत्य् आख्याद् एव-कार-द्वयेन सः ॥ Lbh_1,5.80 ॥ तथा हि श्री-गीतायां (16.19-20) तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ Lbh_1,5.81 ॥ आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ Lbh_1,5.82 ॥ इति । मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः । तावद् एवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ Lbh_1,5.83 ॥ तस्मात् त्रयाणाम् एवायं श्रेष्ठ इत्य् अत्र विस्मयः । को वा स्यात् न तथा यस्मात् स्वभावोऽन्यत्र दृश्यते ॥ Lbh_1,5.84 ॥ अतो मन्वक्षर-मनोः कल्पे स्वायम्भुवागमे । पूज्यन्तेऽस्यावृतित्वेन राम-सिंहाननादयः ॥ Lbh_1,5.85 ॥ नन्व् इदं श्रूयते शास्त्रे महा-वाराह-वाक्यतः । सर्वे नित्याः शाश्वताश् च दहास् तस्य परात्मनः । हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥ परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः । सर्वे सर्व-गुणैः पूर्णा सर्व-दोष-विवर्जिताः ॥ Lbh_1,5.86 ॥ किं च नारद-पञ्चरात्रे - मणिर् यथा विभागेन नील-पीतादिभिर् युतः । रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथा विभुः ॥ Lbh_1,5.87 ॥ इति । तस्मात् कथं तारतम्यं तेषां व्याख्यायते । अत्रोच्यते परेश्वत्वात् पूर्णा यद्यपि तेऽखिलाः । तथाप्य् अखिल-शक्तीनां प्राकट्यं तत्र नो भवेत् ॥ Lbh_1,5.88 ॥ अंशत्वं नाम शक्तीनां सदाल्पांश-प्रकाशिता । पूर्णत्वं च स्वच्छयैव नाना-शक्ति-प्रकाशिता ॥ Lbh_1,5.89 ॥ शक्तिर् ऐश्वर्य-माधुर्य-कृपा-तेजो-मुखा गुणाः । शक्तेर् व्यक्तिस् तथाव्यक्तिस् तारतम्यस्य कारणम् ॥ Lbh_1,5.90 ॥ शक्तिः समापि पूर्यादि-दाहे दीपाग्नि-पुञ्जयोः । शीताद्य्-आर्ति-क्षयेनाग्नि-पुञ्जाद् एव सुखं भवेत् ॥ Lbh_1,5.91 ॥ एवम् एव गुणादीनाम् आविष्कारानुसारतः । भव-ध्वंसेन सौख्यं स्यात् भक्तादीनां यथायथम् ॥ Lbh_1,5.92 ॥ एकत्वं च पृथक्त्वं च तथांशत्वम् उतांशिता । तस्मिन्न् एकत्र नायुक्तम् अचिन्त्यानन्त-शक्तितः ॥ Lbh_1,5.93 ॥ तत्रैकत्वेऽपि पृथक् प्रकाशिता, यथा श्री-दशमे (10.69.2)-- चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ Lbh_1,5.94 ॥ पृथक्त्वेऽप्य् एकरूपतापत्तिः, यथा पाद्मे - स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । एकीभूय पुनः शेते निर्दोषो हरिर् आदिकृत् ॥ Lbh_1,5.95 ॥ इति । यथा श्री-दशमे (10.40.7) - यजन्ति त्व-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् ॥ Lbh_1,5.96 ॥ इति । कौर्मे च -- अस्थूलश् चानणुश् चैव स्थूलोऽणुश् चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्ताक्त-लोचनः । ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ॥ Lbh_1,5.97 ॥ तथापि दोषाः परमे नैवाहार्यः कथञ्चन । गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥ Lbh_1,5.98 ॥ श्री-षष्ठ-स्कन्धे [6.9.33-35] च मिथो विरुद्धाचिन्त्य-शक्तित्वं यथा गद्येषु - दुरवबोध इवायं तव विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन स-गुणम् अगुणः सृजसि हरसि पासि ॥ Lbh_1,5.99 ॥ अथ तत्र भवान् किं देव-दत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्वकृत-कुशलाकुशलं फलम् उपाददाति । अहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उपास्ते इति ह वाव न विदामः ॥ Lbh_1,5.100 // न हि विरोध उभयं भगवत्य् अपरिगणित-गुण-गणे ईश्वरे अनवगाह्य-माहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलि तान्तः-करणाशय-दुरवग्रह-वादिनां विवादानवसरे उपरत-समस्त-माया-मये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् सम-विषम-मतीनां मतम् अनुसरसि यथा रज्जु-खण्डः सर्पादि-धियाम् ॥ Lbh_1,5.101 // विना शरीर-चेष्टत्वं विना भूम्यादि-संश्रयम् । विना सहायांस् ते कर्माविक्रियस्य सुदुर्गमम् ॥ Lbh_1,5.102 // उक्तो गुण-विसर्गेण देवासुर-रणादिकः । तस्मिन् पतित आसक्तः पारतन्त्र्यस् तु तद् भवेत् । यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम् ॥ Lbh_1,5.103 // तेन स्वकृतम् आत्मीय-कृतं शुभ-शुभेतरत् । सुख-दुःखादि-रूपं किं फलं स्वीकुरुते भवान् ॥ Lbh_1,5.104 // आत्मारामतया किंवा तत्रोदास्तेतराम् इति । न विद्मः किन्तु नैवेदं विरुद्धम् उभयं त्वयि ॥ Lbh_1,5.105 // तत्र हेतुर् भगवतीत्य् आदि प्रोक्तं पद-द्वयम् । तथैवेश्वर इत्य् आदि-पदानां पञ्चकं मतम् ॥ Lbh_1,5.106 // भगवत्त्वेन सार्वज्ञं सद्-गुणत्वं तथान्यतः । ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥ Lbh_1,5.107 // यद्यपि ब्रह्मता-हेतोः सर्वत्र स्यात् तटस्थता । तथाप्य् आदि-गुण-द्वय्या भवेद् भतानुकूलता ॥ Lbh_1,5.108 // नन्व् एकस्य स्वरूपस्य द्वैरूप्यं कथम् एकदा । तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् । विवादस्यानवसरे तस्य तावद् अगोचरे ॥ Lbh_1,5.109 // अतोऽचिन्त्यात्म-शक्तिं तां मध्येकृत्यात्र दुर्घटः । को न्व् अर्थः स्याद् विरुद्धोऽपि तथैवास्या ह्य् अचिन्त्यता । सा च नानाविरुद्धानां कार्याणाम् आश्रयान् मता ॥ Lbh_1,5.110 // श्रुतेस् तु शब्द-मूलत्वाद् इति च ब्रह्म-सूत्र-कृत् । अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् । इति स्कान्द-वचस् तच् च मण्यादिष्व् अपि दृश्यते ॥ Lbh_1,5.111 // तादृशीं च विना शक्तिं न सिध्येत् परमेशता । यतश् चानवगाह्यत्वेनास्य माहात्म्यम् उच्यते ॥ Lbh_1,5.112 // अज्ञानम् इन्द्र-जालं वा वीक्ष्यते यत्र कुत्रचित् । अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥ Lbh_1,5.113 // तच् च तस्य न हीत्य् आह स्फुटं चोपरतेत्य् अदः । तथा भगवतीत्य् आदि-पदानां षट्-तयस्य च । भवेत् प्रयोग-तात्पर्यम् अत्र निष्फलम् एव हि ॥ Lbh_1,5.114 // तस्मान् न शास्त्र-युक्तिभ्याम् उभयं तद् विरुध्यते । तथाप्य् उच्चावच-धियाम् अनेवं-तत्त्व-वेदिनाम् । मतानुसारतो भासि रज्जूवत् त्वं तथा तथा ॥ Lbh_1,5.115 // ननु भोः केवलं ज्ञानं ब्रह्म स्याद् भगवान् पुनः । नानाधर्मेति तत्रापि स्वरूप-द्वय्म् ईक्ष्यते ॥ इति प्राह स्वरूपेति तत्-स्वरूपस्य नैव हि । कदापि द्वैतम् एकस्य धर्म-द्वयम् इदं ध्रुवम् ॥ Lbh_1,5.116 // ततो विरोधस् तच्-छक्ति-विलासानां यद् ईक्ष्यते । तद् एवाचिन्त्यम् ऐश्वर्यं bhû«aïaæ न तु दूषणम् ॥ Lbh_1,5.117 // इयम् एव विरोधोक्तिस् तृतीयेऽपि च दृश्यते ॥ कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् । कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥ Lbh_1,5.118 // इति । तत् तन् न वास्तवं चेत् स्यात् विद्यां बुद्धि-भ्रमस् तदा । न स्याद् एवेत्य् अचिन्त्यैव शक्तिर् लीलासु कारणम् ॥ यथा यथा च तस्येच्छा सा व्यनक्ति तथा तथा ॥ Lbh_1,5.119 // एवं प्रासङ्गिकं प्रोच्य प्रकृतार्थो निरूप्यते । ननु यः प्रकृति-स्वामी योऽन्तर्यामी च पुरुषः । ताभ्याम् अधिकता नास्य कंसारेर् उपपद्यते ॥ Lbh_1,5.120 // तथा हि श्री-प्रथमे (1.3.1-5) -- जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः । सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ Lbh_1,5.121 // यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः । नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥ Lbh_1,5.122 // यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः । तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ Lbh_1,5.123 // पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा सहस्र-पादोरु-भुजाननाद्भुतम् । सहस्र-मूर्ध-श्रवणाक्षि-नासिकं सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥ Lbh_1,5.124 // एतन् नानावताराणां निधानं बीजम् अव्ययम् । यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥ Lbh_1,5.125 // इति । अत्र कारिकाः - आदौ सर्वावताराग्रे भगवान् पुरुषोत्तमः । महत्-तत्त्वादिभिः कृत्वा भुवनानां सिसृक्षया ॥ Lbh_1,5.125 // पौरुषं पुरुषाकारम् अथवा पुरुषाभिधम् । रूपम् आनन्द-चिन्-मूर्तिं जगृहे प्रादुराचरत् ॥ Lbh_1,5.126 // अर्थः सम्भूत-शब्दस्य सम्यक् सत्यम् इतीरतिः । सम्भूतं युक्तम् इति वा भुवनानां सिसृक्षया । षोडशैव कला यस्मिंस् तत् षोडश-कलं मतम् ॥ Lbh_1,5.127 // ताः षोडश-कलाः प्रोक्ता वैष्णवैः शास्त्र-दर्शनात् । शक्तित्वेन च ता भक्ति-विवेकादिषु सम्मताः ॥ Lbh_1,5.128 // श्रीर् भूः कीर्तिर् इला लीला कान्तिर् विद्येति सप्तकम् । विमलाद्या नवेत्य् एता मुख्याः षोडश शक्तयः ॥ Lbh_1,5.129 // इति । तद् इदं पौरुषं रूपं त्रिविधं पूर्वम् ईरितम् । तत्र प्रोच्य महत्-स्रष्टृ-रूपम् अण्ड-स्थम् उच्यते ॥ Lbh_1,5.130 // यस्याजाण्ड-प्रवेशेन शयानस्य तद् अम्भसि । नाभिह्रदाम्बुजाद् आसीद् इति सुव्यक्तम् एव हि ॥ Lbh_1,5.131 // यस्य नाभि-ह्रदाब्जस्यावयवाः कर्णिकादयः । संस्थानान्य् अत्र विद्या-स-विशेषास् तैस् तु कल्पितः । लोकानां सर्व-जगतां विस्तारो विततिः किल ॥ Lbh_1,5.132 // स शेते येन रूपेण तच् छुद्धं सत्त्वम् ऊर्जितम् ॥ Lbh_1,5.133 // पश्यन्तीत्य्-आदि-पद्येन तद् एवेदं विशिष्यते । एतद्-रूपं तु नानावताराणाम् उदयास्पदम् ॥ Lbh_1,5.134 // यथैकादशे (11.4.3) -- भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ Lbh_1,5.135 // अत्र सार्ध-कारिका - नारायणोऽत्र परम-व्योमेशानः स आत्मना । पुंस्वरूपेण सृष्टैस् तैर् भूतैः सृष्ट्वा विराट्-तनुम् । विष्टः स्वांशेन तेनैव सम्प्राप्तः पुरुषाभिधाम् ॥ Lbh_1,5.136 // प्रस्तुते तु किम् आयातम् इत्य् आशङ्क्य निगद्यते । सोऽस्य गर्भोदशय्यस्य विलासो यश् चतुर्भुजः । शेते प्रविश्य लोकाब्जं विष्ण्व्-आख्यः क्षीर-वारिधौ ॥ Lbh_1,5.137 // अयं च स्थावरान्तानां स्य्रादीनां शरीरिणाम् । हृद्य्-अन्तर्यामितां प्राप्तो नाना-रूप इव स्थितः ॥ Lbh_1,5.138 // तृतीयं सर्व-भूत-स्थम् इति विष्णोर् यद् उच्यते । रूपं सात्वत-तन्त्रे तद्-विलासोऽस्यैव सम्मतः ॥ Lbh_1,5.139 // [* See above 1.2.9, quote from सात्वत-तन्त्र.] अतः क्षीराम्बुधेस् तीरे कृतोपस्थानकः सुरैः । एष एवावतीर्णोऽभूत् कृष्णाख्य इति युज्यते ॥ Lbh_1,5.140 // अथात्र पूर्व-पक्षे वः सिद्धान्तः प्रतिपद्यते । यथा श्री-दशमे तेषु सुरेष्व् एवाशरीरगीः ॥ Lbh_1,5.141 // वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ Lbh_1,5.142 // इति (BhP 10.1.23) अत्र कारिकाः - पुरुषस्य परत्वेन साक्षाच् च भगवान् इति । एतस्यैव महत्-स्रष्टा सोऽंश इत्य् अभिविश्रुतः ॥ Lbh_1,5.143 // अत्र श्री-स्वामि-पादानाम् अपि सम्मतिर् ईक्ष्यते । यद् अंशभागेनेत्य् अस्य व्याख्यां कुर्वद्भिर् एव तैः ॥ अंशेन भागो मायाया येनेत्य् अंशोऽस्य पुरुषः । भागो भजनम् इत्य् एवं पूर्णतास्य स्फुटीकृता ॥ Lbh_1,5.144 // किं च तत्रैव देवक्या कृते स्तोत्रे निरूपितम् ॥ Lbh_1,5.145 // यथा (10.85.31) -- यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः । भवन्ति किल विश्वात्मंस् तं त्व् आद्याहं गतिं गता ॥ Lbh_1,5.146 // अत्र कारिका - यस्यांशः पुरुषस्य स्याद् अंशः प्रकृतिस् तु सा । तस्या अंशा गुणास् तेषां भागेनास्योद्भवादयः ॥ Lbh_1,5.147 // किं च तत्रैव (10.14.14) नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी । नारायणोऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया ॥ Lbh_1,5.148 // इति । अत्र कारिकाः - जगत्-त्रयेति पद्येन श्री-नारायणतां वदन् । कृष्णस्याथ स्वयं दृष्ट्वा परमैश्वर्यम् अद्भुतम् ॥ पर्याप्त्याजाण्ड-नियुतं स्वयं भीतिभराकुलः । नारायणस् त्वं नेत्य् आह सापराध इवात्मभूः ॥ Lbh_1,5.149 // हे अधीशेत्य् अजाण्डौघ-स्थितान्तर्यामि-पुरुषाः । ईशास् तेभ्योऽधिकोऽधीशो हि यतः सर्व-देहिनाम् ॥ समष्टीनां सविकुण्ठ-जीवानां त्वं प्रकाशकः । तेषाम् अखिल-लोकानां साक्षी द्रष्टाप्य् असि स्वयम् ॥ Lbh_1,5.150 // अतो यो नरभू-नीरायणान् नारायणः स्मृतः । स तेऽङ्गम् अंशः पूर्णस्य चिनि-माया-शक्ति-वैभवैः । चातुष्पादिकम् ऐश्वर्यं तव तस्य तु पादिकम् ॥ Lbh_1,5.151 // विष्टभ्याहम् इदं कृत्स्नम् एकांशेनेति ते वचः । तच् चांशत्वं भवेत् सत्यं virìvan न तु मायिकम् ॥ Lbh_1,5.152 // श्री-ब्रह्म-संहितायां (5.48) - यस्यैक-निश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः । विष्णुर् महान् स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ Lbh_1,5.153 // अतः पुरुष एवास्य कृष्णस्यांशो भवेद् यदि । तद्-विलासस् तु नितरां भवेत् क्षीराब्धि-नायकः ॥ Lbh_1,5.154 // ननु द्वितीय-स्कन्धे तु योऽवतीर्णो यदोः कुले । किं विधात्रा स हि सित-कृष्ण-केशतयोदितः ॥ Lbh_1,5.155 // तथा हि (2.7.26) भूमेः सुरेतर-वरूथ-विमर्दितायाः क्लेश-व्ययाय कलया सित-कृष्ण-केशः । जातः करिष्यति जनानुपलक्ष्य-मार्गः कर्माणि चात्म-महिमोपनिबन्धनानि ॥ Lbh_1,5.156 // इति । मैवं भोः श्रूयताम् अस्य पद्यसार्थो विधीयते । कलया शिल्प-नैपुण्य-विशेष-विधिना सिताः । बद्धाः कृष्णा अतिश्यामाः केशा येनेति विग्रहः । स एवेत्यस्य वैदग्धी-विशेषोत्कर्ष ईरितः ॥ Lbh_1,5.157 // किंवा यः कलयांशेन स्यात् सित-श्याम-केशकः । स एवात्रावतीर्णोऽभूत् श्री-लीला-पुरुषोत्तमः ॥ Lbh_1,5.158 // किं च - मार्कण्डेयेन वज्राय विष्णुधर्मोत्तरे स्फुटम् । लयाब्धिस्थोऽनिरुद्धोऽयं पिता ते इति कीर्तितम् ॥ Lbh_1,5.159 // तत्र वज्र-प्रश्नः - (1.79.1) कस् त्व् असौ बाल-रूपेण कल्पान्तेषु पुनः पुनः । दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥ Lbh_1,5.160 // मारकण्डेयोत्तरम् - (1.79.2-3) भूयो भूयस् त्व असौ दृष्टो मया देवो जगत्-पतिः । कल्प-क्षये न विज्ञातः स मया मोहितेन वै ॥ Lbh_1,5.161 // कल्प-क्षये व्यतीते तु तं तु देवं पितामहात् । अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ Lbh_1,5.162 // इति । अत्र कारिका -- अन्यथा मुनिवर्षेऽयम् अवदिष्यद् इदं तदा । तं श्री-कृष्णं विजानामि प्रपितामहम् एव ते ॥ Lbh_1,5.163 // अतः केशावतारत्व-भ्रमोऽप्य् आरात् पराहतः ॥ Lbh_1,5.164 // नन्व् अस्तु पुरुषादिभ्यः श्रैष्ठ्यं तस्याघ-विद्विषः । किन्तु श्री-वासुदेवोऽत्र सर्वैश्वर्य-निषेवितः । त्रिपात्-पाद-विभूत्योश् च नाना-रूप इव स्थितः ॥ उन्मीलद्-बाल-मार्तण्ड-परार्ध-मधुर-द्युतिः । क्वचिन् नव-घन-श्यामः क्वचिज् जाम्बुनद-प्रभः ॥ महा-वैकुण्ठ-नाथस्य विलासत्वेन विश्रुतः । परमात्मा बल-ज्ञान-वीर्य-तेजोभिर् अन्वितः ॥ Lbh_1,5.165 // महावस्थाख्यया ख्यातं यद्-व्यूहानां चतुष्टयम् । तस्याद्योऽयम् तथोपास्यश् चित्ते तद्-अधिदैवतम् । तथा विशुद्ध-सत्त्वस्य यश् चाधिष्ठानम् उच्यते ॥ Lbh_1,5.166 // निजांशो यस्य भगवान् श्री-सङ्कर्षण ईष्यते । यस्य सङ्कर्षणो व्यूहो द्वितीय इति सम्मतः । जीवश् च स्यात् सर्व-जीव-प्रादुर्भावास्पदत्वतः ॥ Lbh_1,5.167 // पूर्ण-शारद-शुभ्रांशु-परार्ध-मधुर-द्युतिः । उपास्योऽयम् अहङ्कारे शेष-न्यस्त-निजांशकः ॥ स्मरारातेर् अधर्मस्य सर्पान्तक-सुर-द्विषाम् । अन्तर्यामित्वम् आस्थाय जगत्-संहार-कारकः ॥ Lbh_1,5.168 // व्यूहस् तृतीयः प्रद्युम्नो विलासो यस्य विश्रुतः । यः प्रद्युम्नो बुद्धि-तत्त्वे बुद्धिमद्भिर् उपास्यते ॥ स्तुवत्या च श्रिया देव्या निषेव्यते इलावृते । शुद्ध-जाम्बुनद-प्रख्यः क्वचिन् नील-घन-च्छविः ॥ निदानं विश्व-सर्गस्य काम-न्यस्य-निजांशकः । विधेः प्रजापतीनां रागिनां च स्मरस्य च । अन्तर्यामित्वम् आपन्नः सर्गं सम्यक् करोत्य् असौ ॥ Lbh_1,5.169 // व्यूहस् तुर्योऽनिरुद्धाख्यो विलासो यस्य शस्यते । योऽनिरुद्धो मनस्-तत्त्वे मनीषिभिर् उपास्यते ॥ नील-जीमूत-सङ्काशो विश्व-रक्षण-तत्परः । धर्मस्यायं मनूनां च देवानां भूभुजां तथा । अन्तर्यामित्वम् आस्थाय कुरुते जगतः स्थितिम् ॥ Lbh_1,5.170 // मोक्षधर्मे तु मनसः स्यात् प्रद्युम्नोऽधिदैवतम् । अनिरुद्धस् त्व् अहङ्कारस्येति तत्रैव कीर्तितम् ॥ Lbh_1,5.171 // सर्वेषां पञ्चरात्राणाम् अप्य् एषा प्रक्रिया मता ॥ Lbh_1,5.172 // पाद्मे तु परम-व्योम्नः पूर्वाद्ये दिक्-चतुष्टये । वासुदेवादयो व्यूहश् चत्वारः कथिताः क्रमात् ॥ Lbh_1,5.173 // तथा पाद-विभूतौ च निवसन्ति क्रमादि मे । जलावृति-स्थ-वैकुण्ठ-स्थित वेदवती-पुरे ॥ सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारका-पुरे । शुद्धोदाद् उत्तरे श्वेत-द्वीपे चैरावती-पुरे । क्षीराम्बुधि-स्थितान्ते क्रोड-पर्यङ्क-धामनि ॥ Lbh_1,5.174 // सात्वतीये क्वचित् तन्त्रे नव व्यूहाः प्रकीर्तिताः । चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ ॥ हयग्रीवो महा-क्रोडो ब्रह्मा चेति नवोदिताः । तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्त-विधया हरिः ॥ Lbh_1,5.175 // किन्तु व्यूहास् तु चत्वारो राजद्-भुज-चतुष्टयाः । अजस्र-परमैश्वर्यम् अर्षादापैर्भूषिताः ॥ Lbh_1,5.176 // अत्रापि वासुदेवोऽयं सम्पूर्णानन्द-सम्प्लवः । ऐश्वर्यादौ निर्विशेषः परम-व्योम-नायकात् । आद्यानाम् अपि सर्वेषाम् आदिभूतः सुपर्वणाम् ॥ Lbh_1,5.177 // इत्य् आशङ्के स एवायं कृष्णाख्यः सन्न् अवातरत् । वासुदेवतया यस्मात् सर्वत्रैष सुविश्रुतः ॥ Lbh_1,5.178 // नैवं युक्तं शृणु ततः समाधानं विधीयते । आद्य-व्यूहाद् अपि श्रेष्ठः कथ्यते देवकी-सुतः ॥ Lbh_1,5.179 // तथा श्री-दशमे - एते चांशकलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ Lbh_1,5.180 // अत्र कारिके - पुं-नाम्नः पुरुषस्यैते श्री-वराह-ऋषादयः । अंशाः अत्रावताराः स्युः कुमाराद्याः कला मताः ॥ तु-भिन्नोपक्रमे कृष्णो भगवान् पुरुषोत्तमः । स्वयम् इत्य् अपयातास्य वासुदेवावतारता ॥ Lbh_1,5.181 // श्री-दशमे चैवम् एवोक्तम् (10.14.2) - अस्यापि देव वपुषो मद्-अनुग्रहाय स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महि त्व् अवसितुं मनसाऽन्तरेण साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥ Lbh_1,5.182 // इति । अत्र कारिकाः - देवः स्व-नाम्नि देवेति ख्यातं यस्य वपुः स हि । व्यूहानाम् आदिमो वासुदेवो देव-वपुर् मतः ॥ ततोऽपि महि माहात्म्यं साक्षाद् एवात्र ते सतः । को विधाताप्य् अवसितुं ज्ञातुं नेशेऽस्मि न क्षमः । किम् उताहो आत्म-सुखानुभूतेर् ब्रह्म-रूपतः ॥ Lbh_1,5.183 // एवम् अर्थोऽस्य पद्यस्य कैमुत्य-न्याय-संस्थितः ॥ Lbh_1,5.184 // न्यूनेऽधिके च कैमुत्यं तत्र न्यूने भवेद् यथा । कौस्तुभस् तु महा-तेजाः सूर्य-कोटि-शताद् अपि । अयं किम् उत वक्तव्यं प्रदीपाद् दीप्तिमान् इति ॥ Lbh_1,5.185 // अथाधिके यथा ध्वान्तैः शक्यो दीपोऽपि नार्दितुम् । स तु मार्तण्ड-कोटीभिः sama`y किम् उत कौस्तुभः ॥ Lbh_1,5.186 // अतो न्यूनाद् अपि न्यूने कैमुत्यम् इह तु स्थितम् ॥ Lbh_1,5.187 // मय्य् एवानुग्रहो यस्येत्य् अनुग्रह-भरो यतः । मय्य् एव विहितो भूयान् अपूर्वाश्चर्य-दर्शनात् ॥ Lbh_1,5.188 // स्वेच्छामयस्य भक्तानां कामायाखिल-कर्मणः । न तु भूतमयस्येति पुरुषत्वं च खण्डितम् । यद् एष सर्व-जीवानां पुरुषः परमाश्रयः ॥ Lbh_1,5.189 // आन्तरेण निरुद्धेन मनसेत्य् एकतानता । ज्ञातुं स्यान् महिमा शक्यो यद्यप्य् एभिर् विशेषणैः । ज्ञातुं तथापि नेशेऽस्मीत्य् अचिन्त्यैश्वर्यतोदिता ॥ Lbh_1,5.190 // जानता वासुदेवाच् च ब्रह्मतश् चाधिकाधिकम् । माहात्म्यं कृष्ण-चन्द्रस्य विरिञ्चेन समर्थितम् ॥ Lbh_1,5.191 // अतो मन्व्-अक्षर-मनोर् ध्याने स्वायम्भुवागमे । चत्वारो वासुदेवाद्याः कृष्णस्यावृतिर् ईरिताः ॥ Lbh_1,5.192 // क्रमादि-दीपिकायां च वस्व्-अक्षर-मनोर् विधौ । गोकुलेशावृतित्वेन वासुदेवादयो मताः ॥ Lbh_1,5.193 // ननु श्रैष्ठ्यं मुकुन्दस्य ब्रह्मतो युज्यते कथम् । यद् ब्रह्म ÓrÅbhÃgaator ऐक्यम् एव प्रसिध्यते ॥ Lbh_1,5.194 // पुरुषं परमात्मा च ब्रह्म च ज्ञानम् इत्य् अपि । स एको भगवान् एव शास्त्रेषु बहुधोच्यते ॥ Lbh_1,5.195 // तथा च स्कान्दे -- भगवान् परमात्मेति प्रोच्यतेऽष्टाङ्ग-योगिभिः । ब्रह्मेत्य् उपनिषन्-निष्ठैर् ज्ञानं च ज्ञान-योगिभिः ॥ Lbh_1,5.196 // श्री-प्रथमे च (1.2.11) - वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ Lbh_1,5.197 // इति । सत्यम् उक्तं शृणु ततस् तृतीये कापिलं वचः ॥ Lbh_1,5.198 // यथा (3.32.33) - यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ Lbh_1,5.199 // इति । अत्र कारिकाः - तत् तत् श्री-भगवत्य् एव स्वरूपं भुवि विद्यते । उपासनानुसारेण भाति तत्-तद्-उपासके ॥ Lbh_1,5.200 // यथा रूप-रसादीनां गुणानाम् आश्रयः सदा । क्षीरादिर् एक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥ Lbh_1,5.201 // दृशा शुक्लो रसनया मधुरो भगवांस् तथा । उपासनाभिर् बहुधा स एकोऽपि प्रतीयते ॥ Lbh_1,5.202 // जिह्वयैव यथा ग्राह्यं माधुर्यं तस्य नापरैः । यथा चक्षुर्-आदीनि गृह्णन्त्य् अर्थं निजं निजम् ॥ Lbh_1,5.203 // तथान्या बाह्य-करण-स्थानीयोपासनाखिला । भक्तिस् तु चेतः स्थानीया तत् तत् सर्वार्ह्त-लाभतः ॥ Lbh_1,5.204 // इति प्रवर-शास्त्रेषु तस्य ब्रह्म-स्वरूपतः । माधुर्यादि-गुणाधिक्यात् कृष्णस्य श्रेष्ठतोच्यते ॥ Lbh_1,5.205 // तथा च श्री-दशमे (10.14.6-7) तथापि भूमन् महिमा-गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः अविक्रिया स्वानुभवाद् अरूपतो ह्य् अनन्य-बोध्यात्मतया न चान्यथा ॥ Lbh_1,5.206 // | गुणात्मनस् ते ऽपि गुणान् विमातुं; हितावतीर्णस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सुकल्पैर्; भू-पांशवः खे मिहिका द्युभासः ॥ Lbh_1,5.207 // इति । ननु प्राकृत-रूपत्वान् मृग-तृष्णोपमा-जुषाम् । गुणानां गणना न स्याद् इति कात्र विचित्रता ॥ Lbh_1,5.208 // मैवं गुणानाम् एतस्य प्राकृतत्वं न विद्यते । तेषां स्वरूप-भूतत्वात् सुखरूपत्वम् एव हि ॥ Lbh_1,5.209 // तथा च ब्रह्म-तर्के - गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः । न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ Lbh_1,5.210 // श्री-विष्णु-पुराणे (1.9.43) सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ Lbh_1,5.211 // तथा च तत्रैव (6.5.79) ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ Lbh_1,5.212 // पाद्मे च (6.255.39-40) - योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः । प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥ Lbh_1,5.213 // प्रथमे च (1.16.30) -- एते चान्ये च भगवन् नित्या यत्र महा-गुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ Lbh_1,5.214 // इति । अतः कृष्णोऽप्राकृतानां गुणानां नियुतायुतैः । विशिष्टोऽयं महाशक्तिः पूर्णानन्द-घनाकृतिः ॥ Lbh_1,5.215 // ब्रह्म-निधर्मकं वस्तु निर्विशेषम् अमूर्तिकम् । इति सूर्योपमस्यास्य कथ्यते तत् प्रभोपमम् ॥ Lbh_1,5.216 // तथा च श्री-गीतासु (14.26-27) - मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ Lbh_1,5.217 // ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ Lbh_1,5.218 // इति । अत्र कारिकाः - स ब्रह्म-भावम् आसाद्य लीलाविग्रहम् आश्रयम् । मानानन्द-घनं प्रेम्णा भजेद् इत्य् अयम् आश्रयः ॥ Lbh_1,5.219 // भक्तेर् अव्यभिचारायाः प्रेम-सेवैव यत् फलम् । केवलं ब्रह्म-भावस् तु विद्वेषेणापि लभ्यते ॥ Lbh_1,5.220 // ननु ते यादवस्यास्य भजनाद् ब्रह्मता कथम् । इत्य् आह ब्रह्मणो हीति हि यतोऽहं पुरस् तव ॥ स्थितोऽयं विविधानन्द-पूर्ण-चिद्-घन-विग्रहः । ब्रह्मणश् चित्-स्वरूपस्य प्रतिष्ठा परमाश्रयः । रविस् तेजो-घनाकारः करौघस्य यथा भवेत् ॥ Lbh_1,5.221 // अव्ययेनामृतेनेह नित्य-मुक्तिर् उदीर्यते । शाश्वतेन तु धर्मेण भगवद्-धर्म उच्यते ॥ Lbh_1,5.222 // ऐकान्तिक-सुखेनात्र प्रेम-भक्ति-रसोत्सवः । येन मोक्ष-सुखस्यापि तिरस्कारो विधीयते ॥ Lbh_1,5.223 // किं च ब्रह्म-संहितायाम् (5.40) - यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ Lbh_1,5.224 // इति । अत्र कारिके - निष्कलादि-स्वरूपं तत् ब्रह्माण्डार्बुद-कोटिषु । विभूतिभिर् धराद्याभिर् भिन्नं भेदम् उपागतम् ॥ सदा प्रभाव-युक्तस्य ब्रह्म यस्य प्रभा भवेत् । तं गोविन्दं भजामीति पद्यस्यार्थः स्फुटीकृतः ॥ Lbh_1,5.225 // ननु भोस् तव भावोऽयं ज्ञात एव मया ध्रुवम् । परव्योम-पतेः शौरिर् अवतारस् तयोच्यते ॥ Lbh_1,5.226 // जन्मादि-लीला-प्राकट्यात् अवतारतयाप्य् असौ । प्रोक्तो विलास एव स्यात् सर्वोत्कर्षातिभूमतः ॥ Lbh_1,5.227 // यः पर-व्योम-नाथः स्याद् असमानोर्ध-वैभवः । श्रुति-स्मृति-महातन्त्र-वर्णितोत्कर्ष-सौष्ठवः । लोक-सृष्टेः पुरा ब्राह्मे कल्पे यः परमेष्ठिने । महावैकुण्ठ-लोकस्थं स्वम् आत्मानम् अदर्शयत् ॥ Lbh_1,5.228 // तथा हि श्री-द्वितीय-स्कन्धे (2.9.9-16) -- तस्मै स्व-लोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्-परम् व्यपेत-सङ्क्लेश-विमोह-साध्वसं स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् ॥ Lbh_1,5.229 // प्रवर्तते यत्र रजस् तमस् तयोः सत्त्वं च मिश्रं न च काल-विक्रमः । न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ Lbh_1,5.230 // श्यामावदाताः शत-पत्र-लोचनाः पिशङ्ग-वस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्-बाहव उन्मिषन्-मणि- प्रवेक-निष्काभरणाः सुवर्चसः । प्रवाल-वैदूर्य-मृणाल-वर्चसः परिस्फुरत्-कुण्डल-मौलि-मालिनः ॥ Lbh_1,5.231 // भ्राजिष्णुभिर् यः परितो विराजते लसद्-विमानावलिभिर् महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युद् अभ्रावलिभिर् यथा नभः ॥ Lbh_1,5.232 // श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रिय-कर्म गायती ॥ Lbh_1,5.233 // ददर्श तत्राखिल-सात्वतां पतिं श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् । सुनन्द-नन्द-प्रबलार्हणादिभिः स्व-पार्षदाग्रैः परिसेवितं विभुम् ॥ भृत्य-प्रसादाभिमुखं दृग्-आसवं प्रसन्न-हासारुण-लोचनाननम् । किरीटिनं कुण्डलिनं चतुर्-भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ अध्यर्हणीयासनम् आस्थितं परं वृतं चतुः-षोडश-पञ्च-शक्तिभिः । युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम् ॥ Lbh_1,5.234 // इति । अत्र कारिकाः - यद् यतः परम् उत्कृष्टं पदम् अन्यन् न हि क्वचित् । सङ्क्लेशाः पञ्चविद्याद्या विमोहो निर्विवेकता ॥ साध्वसं पाततो भीतिर् न सन्त्य् एतानि यत्र तम् । स्व-दृष्टम् आत्मनः साक्षात् कारस् तद्वद्भिर् Ŭitam ॥ Lbh_1,5.235 // रजस् तमश् च नो यत्र सत्त्वं सध्र्यक् तयोर् न च । गुणा यत्र प्रकृतिजा न सत्नीति प्रदर्शितम् ॥ न काल-विक्रमो यत्र सर्व-विध्वंस-कारिता । परं मूलम् अनर्थानां यत्र मायैव नास्ति हि ॥ अपरे तत्र किम् उत विकारा महद्-आदयः । अतो वैकुण्ठ-लोकस्य कथिता नित्य-सिद्धता ॥ Lbh_1,5.236 // हरेर् अनुव्रता यत्र श्यामारुण-हरित्-सिताः । तत्-तद्-वर्णम् उपास्येशं तत्-सारूप्यम् उपागताः । अथवा नित्य-सिद्धत्वात् तद्-रुचाम् अप्य् अनादिता ॥ Lbh_1,5.237 // श्रीः सम्पद्-रूपिणी मूर्ता यत्र पद्मांश-सम्भवा । मानं सेवां रचयति विविधाभिर् विभूतिभिः ॥ कुसुमाकार-शब्देन ऋतूनाम् अधिपो मतः । तेन तस्यानुगैर् ग्रीष्म-वर्षाद्यैर् ऋतुभिश् च या ॥ विशेषाद् गीयमानापि प्रियकर्मैव गायती । शत्रन्तेन पदेनात्र तिङ्-अन्ता लक्षिता क्रिया ॥ Lbh_1,5.238 // तत्रेश्वरं ददर्शासौ कथम्भूतं दृग्-आसवम् । सान्द्रानन्दैर् दृशां सुष्ठु मादकत्वात् स आसवः ॥ Lbh_1,5.239 // पीतांशुक-पदेनास्य ध्वन्यते श्याम-वर्णता ॥ Lbh_1,5.240 // अध्यर्हणीय-शब्देन महा-योगाख्य-पीठकम् । श्री-पाद्मोत्तर-खण्डोक्तम् अत्रैवाग्रे प्रवक्ष्यते ॥ Lbh_1,5.241 // चतस्रो ह्लादिनी-कीर्ति-करुणा-तुष्टयः स्मृताः । शक्तयः षोडशात्रैव पूर्यम् एव प्रदर्शिताः ॥ Lbh_1,5.242 // विद्यायाः पञ्च-पर्वाणि साङ्ख्यादीन्य् अत्र पञ्च च ॥ Lbh_1,5.243 // तानि पञ्चरात्रे -- साङ्ख्य-योगौ तु वैराग्यं तपो भक्तिश् च केशवे । पञ्च-पर्वेति विद्येयं यया विद्वान् हरिं विशेत् ॥ Lbh_1,5.244 // इति । इत्य् एताभिर् वृतं पञ्च-विंशत्या शक्तिभिः सदा । भगैर् ऐश्वर्य-धर्माद्यैः स्वैर-साधारणोदयैः ॥ इतरत्र विरिञ्च्य्-आदाव् अध्रुवैर् अस्स्थिरैः कृशैः । स्व एव धाम्नि वैकुण्ठे रतिं विदधतं सदा । किं वा स्वरूप-भूतत्वात् श्रियस् तस्याः स्वधामता ॥ Lbh_1,5.245 // तथा च भार्गव-तन्त्रे - शक्ति-शक्तिमतोश् चापि न विभेदः कथञ्चन । अविभिन्नापि स्वेच्छादि-शब्दैर् अपि vibhëyate ॥ इति ॥ Lbh_1,5.246 // किं च पाद्मोत्तर-खण्डे (6.255.57-64) प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी । वेदाङ्गस्वेदजनित-तोयैः प्रस्राविता शुभा ॥ Lbh_1,5.247 // तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् । अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥ शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ अनेक-कोटि-सूर्याग्नि-तुल्य-वर्चसम् अव्ययम् ॥ सर्व-वेदमयं शुभ्रं सर्व-प्रलय-वर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानन्द-सुखाह्वयम् ॥ समानाधिक्य-रहितम् आद्य्-अन्त-रहितं शुभम् ॥ तेजसात्य्-अद्भुतं रम्यं नित्यम् आनन्द-सागरम् । एवम् आदि-गुणोपेतं तद् विष्णोः परमं पदम् ॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥ Lbh_1,5.248 // तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् । न हि वर्णयितुं शक्यं कल्प-कोटि-शतैर् अपि ॥ Lbh_1,5.249 // तत्रैवाग्रे (6.256.9-21) - श्री-शार्ङ्गि-भक्ति-सेवैक-रसभोग-विवर्धिताः । महात्मनो महाभागा भगवत्-पाद-सेवकाः ॥ Lbh_1,5.250 // तद् विष्णोः परमं धाम यान्ति प्रेम-सुख-प्रदम् । नाना-जनपदाकीर्णं वैकुण्ठं तद् धरेः पदम् । प्रकारैश् च विमानैश् च सौधै रत्नमयैर् वृतम् ॥ Lbh_1,5.251 // तन् मध्ये नगरी दिव्या सायोन्ध्येति प्रकीर्तिता । मणि-käcana-citrìhya-प्राकारैस् तोरणैर् वृता । चतुर्द्वार-समायुक्ता रत्न-गोपुर-संवृता ॥ Lbh_1,5.252 // चण्डादि-द्वार-पालैश् च कुमुदाद्यैः सुरक्षिता । चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ । वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥ Lbh_1,5.253 // कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः । शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः । एते दिक्-पतयः प्रोक्ताः पूर्याम् अत्र शुभानने ॥ Lbh_1,5.254 // कोटि-वैश्वानर-प्रख्य-गृह-पङ्क्तिर्भिर् आवृता । ÃrƬha-यौवनैर् नित्यैर् दिव्य-नारी-नरैर् युता ॥ Lbh_1,5.255 // अन्तःपुरस् तु देवस्य मध्ये पूर्या मनोहरम् । मणि-प्राकार-संयुक्तं वर-तोरण-शोभितम् । विमानैर् गृहमुख्यैश् च प्रासादैर् बहुभिर् वृतम् । दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥ Lbh_1,5.256 // मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् । माणिक्य-स्तम्भ-सहस्र-जुष्टं रत्न-मयं शुभम् । नित्य-मुक्तैः समाकीर्णं साम-गानोपशोभितम् ॥ Lbh_1,5.257 // मध्ये सिंहासनं रम्यं सर्व-वेद-मयं शुभम् । धर्मादिदैवतैर् नित्यैर् वृतं वेदमयात्मकैः । धर्म-ज्ञान-महैश्वर्य-वैराग्यैः पाद-विग्रहैः ॥ Lbh_1,5.258 // तत्रैव (6.256.23-54) - वसन्ति मध्यमे तत्र वह्नि-सूर्य-सुधांशवः । कूर्मश् च नागराजश् च वैनतेयस् त्रयीश्वरः ॥ छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिताः । सर्वाक्षरमयं दिव्यं योग-पीठम् इति स्मृतम् ॥ Lbh_1,5.259 // तन्-मध्येऽष्ट-दलं पद्मम् उदयार्क-सम-प्रभम् । तन्-मध्ये कर्णिकायां तु सावित्र्यां शुभ-दर्शने । ईश्वर्या सह देवेशस् तत्रासीनः परः पुमान् ॥ Lbh_1,5.260 // इन्दीवर-दल-श्यामं सूर्य-कोटि-सम-प्रभः । युवा कुमारः स्निग्धाङ्गः कोमलावयवैर् युतः ॥ Lbh_1,5.261 // फुल्ल-रक्ताम्बुज-निभ-कोमलाङ्घ्रि-कराब्जवान् । प्रबुद्ध-पुण्डरीकाक्षः सुभ्रू-लतायुगाङ्कितः ॥ Lbh_1,5.262 // सुनासः sukapolìhya÷ सुशोभ-मुख-पङ्कजः । muktÃphalÃbhadastìhya÷ सुस्मिताधर-विद्रुमः ॥ Lbh_1,5.263 // परिपूर्णेन्दु-सङ्काश-सुस्मितानन-पङ्कजः । तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ Lbh_1,5.264 // सुस्निग्ध-नील-कुटिल-कुन्तलैर् उपशोभितः । मन्दार-pÃrijÃtìhya÷ -कवरी-कृत-केशवान् ॥ Lbh_1,5.265 // प्रातर् उद्यत्-सहस्रांशु-निभ-कौस्तुभ-शोभितः । हार-स्वर्ण-स्रगासक्त-कम्बु-ग्रीव-विराजितः ॥ Lbh_1,5.266 // सिंह-स्कन्ध-निभैः प्रोच्चैः पीनैर् अंसैर् विराजितः । पीन-वृत्तायत-भुजैश् चतुर्भिर् उपशोभितः ॥ Lbh_1,5.267 // अङ्गुलीयैश् च कटकैः केयूरैर् उपशोभितः । बालार्क-कोटि-सङ्काशैः कौस्तुभाद्यैः सुभूषणैः । विराजित-महा-वक्षा वन-माला-विभूषितः ॥ Lbh_1,5.268 // विधातुर् जनन-स्थान-नाभि-पङ्कज-शोभितः । बालातप-निभ-श्लक्ष्ण-पीत-वस्त्र-समन्वितः ॥ Lbh_1,5.269 // नाना-रत्न-विचित्राङ्घ्रि-कटकाभ्यां विराजितः । सज्योत्स्न-चन्द्र-प्रतिम-नख-पङ्क्तिभिर् आवृतः ॥ Lbh_1,5.270 // कोटि-कन्दर्प-लावण्यः सौन्दर्य-निधिर् अच्युतः । दिव्य-चन्दन-लिप्ताङ्गो वन-माला-विभूषितः ॥ शङ्ख-चक्र-गृहीताभ्याम् उद्बाहुभ्यां विराजितः । वरदाभय-हस्ताभ्याम् इतराभ्यां तथैव च ॥ Lbh_1,5.271 // वामाङ्क-संस्थिता देवी महा-लक्ष्मीर् महेश्वरी । हिरण्य-वर्णा हरिणी सुवर्ण-रजत-स्रजा ॥ Lbh_1,5.272 // सर्व-लक्षण-सम्पन्ना यौवनारम्भ-विग्रहा । रत्न-कुण्डल-संयुक्ता नीलाकुञ्चित-शीर्षजा ॥ Lbh_1,5.273 // दिव्य-चन्दन-लिप्ताङ्गी दिव्य-पुष्पोपशोभिता । मन्दार-केतकी-जाती-pu«päcita-सुकुन्तला ॥ Lbh_1,5.274 // सुभ्रूः सुनासा सुश्रोणी पीनोन्नत-पयोधरा । परिपूर्णेन्दु-सङ्काश-सुस्मितानन-पङ्कजा ॥ Lbh_1,5.275 // तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजिता । तप्त-käcana-वर्णाभा तप्त-käcana-भूषणा ॥ Lbh_1,5.276 // हस्तैश् चतुर्भिः संयुक्ता कनकाम्बुज-भूषिता । नाना-रत्न-vicitrìhya-कनकाम्बुज-मालया । हार-केयूर-कटकैर् अङ्गुरीयैश् च भूषिता ॥ Lbh_1,5.277 // भुज-युग्म-धृतोदग्र-पद्म-युग्म-विराजिता । गृहीत-मातुलुङ्गाख्य-जाम्बूनद-karäcità ॥ Lbh_1,5.278 // एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः । मोदते परम-व्योम्नि शाश्वते सर्वदा प्रभुः ॥ Lbh_1,5.279 // पार्श्वयोर् अवनी-लीले समासीने शुभानने । अष्ट-दिक्षु दलाग्रेषु विमलाद्याश् च शक्तयः ॥ Lbh_1,5.280 // विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च । प्रह्वी सत्या तथेशाना महिष्यः परमात्मनः ॥ गृहीत्वा चामरान् दिव्यान् सुधाकर-सम-प्रभान् । सर्व-लक्षण-सम्पन्ना मोदन्ते पतिम् अच्युतम् ॥ Lbh_1,5.281 // दिव्याप्सरोगणाः पञ्च-शत-सङ्ख्याश् च योषितः । अन्तःपुर-निवासिन्यः सर्वाभरण-भूषिताः ॥ पद्म-हस्ताश् च ताः सर्वाः कोटि-वैश्वानर-प्रभाः । सर्व-लक्षण-सम्पन्नाः शीतांशु-सदृशाननाः । ताभिः परिवृतो राजा शुशुभे परमः पुमान् ॥ Lbh_1,5.282 // अनन्त-विहगाधीश-सेनान्य्-आद्यैः सुरेश्वरैः । अन्यैः परिजनैर् नित्यैर् मुक्तैश् च परिसंवृतः । मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥ Lbh_1,5.283 // अत्र कारिकाः - अर्थतः शब्दतश् चात्र यत् पुनः पुनर् उच्यते । तद्-असम्भाय-वस्तुत्वात् प्रतीत्यै हेतुवादिनाम् ॥ Lbh_1,5.284 // श्रीश-निश्वास-रूपाणां वेदानां तत्र मूर्तता । ततस् तद्-अङ्गतो जाताः स्वेदाः परम-पावनाः ॥ Lbh_1,5.285 // त्रिपाद्-विभूतेर् धामत्वात् त्रिपाद्भूतं तु तत् पदम् । विभूतिर् मायिकी सर्वा प्रोक्ता पादात्मिका यतः ॥ Lbh_1,5.286 // अमृतं सुष्ठु मधुरं शाश्वतस् तु मुहुर् नवम् । शुद्ध-सत्त्वस् तु तत् प्रोक्तं सत्त्वम् अप्राकृतं तु तत् । नित्याक्षरादि-शब्दैस् तु षड्-भाव-परिवर्जनम् ॥ Lbh_1,5.287 // किं चानुत्थापितानाम् अपि कारिकाः - आद्यम् आवरणं दिक्षु पूर्वादिषु kilëÂasu । व्यूहैर् लक्ष्म्यादि-सहितैर् वासुदेवादिभिर् मतम् ॥ Lbh_1,5.288 // पूर्यो लक्ष्म्याः सरस्वत्या रतेः कान्तेर् अनुक्रमात् । विदिक्षु परम-व्योम्न आग्नेय्यादिषु कीर्तिताः ॥ Lbh_1,5.289 // केशवाद्यैर् इह चतुर्विंशत्या तु द्वितीयकम् । अष्टासु किल këÂhÃsu तेषां ज्ञेयं त्रयं त्रयम् ॥ Lbh_1,5.290 // दशभिर् मत्स्य-कूर्माद्यैर् दश-दिक्षु तृतीयकम् ॥ Lbh_1,5.291 // सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननैः । शङ्ख-पद्म-निधिभ्यां च तुर्यम् अष्टासु दिक्ष्व् इदम् ॥ Lbh_1,5.292 // ऋग्-वेदादि-चतुष्केण सावित्र्या गरुडेन च । तथाधर्म-सखाभ्यां च पञ्चमं पूर्ववन् मतम् ॥ Lbh_1,5.293 // शङ्ख-चक्र-गदा-पद्म-खड्ग-शार्ङ्ग-हलैस् तथा । मूषलेण च षष्ठं स्याद् इन्द्राद्यै सप्तमं तथा ॥ Lbh_1,5.294 // साध्या मरुद्-गणैस् चैव विश्वदेवास् तथैव च । नित्याः सर्वे परे धाम्नि ये चान्ये त्रिदिवौकसः । ते वै प्राकृतनाकेऽस्मिन् न नित्यास् त्रिदिवेश्वराः ॥ Lbh_1,5.295 // वासुदेवादि-मूर्तीनां सप्ततेस् तु चतुर्युजः । लोकास् तु तावत्-सङ्ख्याकाः परे धाम्नि चकासति ॥ Lbh_1,5.296 // त्रिषु पुंसोऽवतारेषु रुद्रात् पद्मभवात् तथा । भृग्वादिकृतनिर्धाराद् विष्णुर् एव महत्तमः ॥ किं पुनः पुरुषस् तत्र वासुदेवोऽत्र किन्तराम् । तत्रापि किन्तमां सोऽयं महा-वैकुण्ठनायकः ॥ Lbh_1,5.297 // सदाशिवाख्यो यः शम्भुः स चैशान्यावृतिर् मता ॥ Lbh_1,5.298 // अतो ब्रुवेऽनयोः प्रायो वैलक्षण्यं द्वयोर् न हि । दीपोत्थ-दीप-तुल्यत्वात् स्याद् विलास-विलासिनोः ॥ Lbh_1,5.299 // मैवं वादीर् महावादिन् अधुना त्वम् अपेशलः । गहनैश्वर्य-विज्ञान-रसास्वादयोर् असि ॥ Lbh_1,5.300 // सर्व-वेदान्ततः सारं वेद-कल्पतरोः फलम् । श्री-भागवतम् एवात्र प्रमाणं सर्वतो वरम् ॥ Lbh_1,5.301 // तथा हि श्री-तृतीये (3.2.21) स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ Lbh_1,5.302 // इति । अत्र कारिकाः - विद्येते नान्यसाम्यातिशयौ यत्रेति विग्रहे । सर्वेभ्यस् तत्-स्वरूपेभ्यः कृष्णोत्कर्ष-निरूपणात् । आधिक्यं परम-व्योम-नाथाद् अप्य् अस्य दर्शितम् ॥ Lbh_1,5.303 // स्वयं-पदेन चास्यान्य-नैरपेक्षम् उदीरितम् ॥ Lbh_1,5.304 // रामोऽप्य् अधिक-साम्याभ्यां मुक्त-धामेत्य् अवादि यत् । तत्र स्वयं-पदाभावात् कृषेएनैक्येन तस्य तत् । नर-लीलादि-साधर्म्यात् प्रेष्ठं रूपं तद् अस्य यत् ॥ Lbh_1,5.305 // तथा हि ब्रह्माण्डे श्री-कृष्ण-वाक्यम् - अन्तरङ्ग-स्वरूपा मे मत्स्य-कूर्मादयस् त्व् अमी । सर्वात्मनायम् अत्रापि श्रीमद्-दशरथात्मजः ॥ Lbh_1,5.306 // इति । स्वयं त्व् असाम्यातिशयः कृष्णस् तु भगवान् स्वयम् । इत्य् अस्य परमैश्वर्य-विशेषस्यानुवर्णने । पदस्य स्वयम् इत्य् अस्य द्विरुक्तिर् बोधयत्य् असौ । कृष्णस्यान्य-स्वरूपैक्यात् आधिक्यं नेति सर्वथा ॥ Lbh_1,5.307 // त्र्य्-अधीश इति गोलोक-मथुरा-द्वारकाभिधम् । यत् पद-त्रितयं तस्य सोऽधिपत्वाद् अधीश्वरः । प्रकृतीश-virì-अन्तर्यामि-क्षीराब्धि-शायिनाम् । त्रयाणाम् उपरीशोऽयं त्र्य्-अधीश इति वा स्मृतः ॥ Lbh_1,5.308 // स्वाराज्य-लक्ष्म्या तत्रापि प्राप्त-सर्व-समीहितः । स्वेनात्मना स्वया वाङ्-भूतया शक्ति-वर्यया । राजतीति स्वरातस्य भावः स्वाराज्यम् उच्यते ॥ तद् एव लक्ष्मीः सर्वातिशायिनी सम्पद् एतया । आप्ताः समस्ताः कामा यं कामाः प्रेष्ठार्थ-सिद्धयः ॥ Lbh_1,5.309 // चिरेति तु चिरायुष्का लोकपाः पद्मजादयः । तेषां किरीट-कोटीभिर् मुकुटानां शतार्बुधैः । Ŭite संस्तुते पाद-पीठे यस्येति विग्रहः ॥ Lbh_1,5.310 // हीरादि-रत्न-मुकुटैः पाद-पीटाभिघटनात् । जनितेन स्वनौघेन bìham उत्प्रेक्षिता स्तुतिः ॥ Lbh_1,5.311 // स्व-स्व-कर्मण्य् अवस्थित्या तैस् तैर् ब्रह्मादि-लोकपैः । आज्ञापालनम् एवास्य बलेर् हरणम् उच्यते ॥ Lbh_1,5.312 // अथात्र प्रक्रिया ख्याता परुआण्य् एषा विलिख्यते ॥ Lbh_1,5.313 // ब्रह्माण्डानाम् अनन्तानां प्रायो नानाविधात्मनाम् । वृन्दानि भगवच्-छक्तौ विचित्राणि चकासति ॥ Lbh_1,5.314 // शत-कोटि-प्रमाणानि योजनानां तु कानिचित् । अजाण्डानि विराजन्ते शक्ति-वैचित्र्यतो हरेः ॥ Lbh_1,5.315 // कानिचिच् च निखर्वेण तेषां पद्मायुतेन च । तत्-परार्ध-शतेनापि विस्तृतानि तु कानिचित् ॥ Lbh_1,5.316 // मध्ये तेषाम् अजाण्डेषु केषुचिद् विंशतिः कृता । भुवनानां च पञ्चाशत् कुत्रचित् सपततिस् तथा । शतं सहस्रम् अयुतं लक्षं क्वचन राजति ॥ Lbh_1,5.317 // ब्रह्माद्या लोकपास् तेषु नाना-रूपाश् चकासति । परमर्धि-सहस्रेण सेव्यमानाः समन्ततः ॥ क्वचिद् इन्द्रादयस् तेषु महाकल्प-शतायुषः । महाकल्प-परार्धायुर्-भाजो ब्रह्मादयस् तथा ॥ Lbh_1,5.318 // ते ते ब्रह्म-सुरेशाद्याः कथिताश् चिरलोकपाः । स्तुताङ्घ्रि-पीठः कृष्णोऽयं तेषां मुकुट-कोटिभिः ॥ Lbh_1,5.319 // एकदा द्वारका-पुर्यां सुधर्मायां मुरान्तके । विराजति तम् आगत्य द्वाराध्यक्षो न्यवेदयत् । दिदृक्ष्र् देव-पादाब्जं ब्रह्मा द्वारेऽवतिष्ठते ॥ Lbh_1,5.320 // आगतः कतमो ब्रह्मा द्वारीति परिपृच्छ तम् । इत्य् अच्युत-गिरं शृण्वन् एत्य द्वाराधिपः पुनः ॥ पृष्ट्वा ब्रह्मानम् आगत्य कृष्णाग्रे च तम् अब्रवीत् । आगतः सनकादीनां जनकश् चतुराननः ॥ Lbh_1,5.321 // आनयेति हरेर् वाचा तेन ब्रह्मा प्रवेशितः । प्रणमन् दण्डवत् पृष्टः कृष्णेन किम् इहागतः । त्वम् इति प्राह तं ब्रह्मा देवागमन-कारणम् । वक्ष्ये पश्चाद् यदात्थाद्य ब्रह्मा करम इत्य् अदः । ज्ञातुम् इच्छामि तन् नाथ ब्रह्मा नान्योऽस्ति मद् यतः ॥ Lbh_1,5.322 // अथ स्मित्वा मुकुन्देन द्वारवत्यां द्रुतं तदा । स्मृत्वा ब्रह्माण्ड-कोटिभ्यो लोक-पालाः समागताः । अष्टवक्राश् चतुःषष्ठि-वक्त्राः शत-मुखास् तथा । सहस्र-वक्त्रा लक्षास्याः कोटि-वक्त्रा विरिञ्चयः । रुद्राश् च विंशति-मुखास् तथा पञ्चाशद्-आननाः । शत-वक्त्राः सहस्रास्या लक्ष-बाहु-शिरो-भृतः ॥ पुरन्दराश् च लक्षालक्षा नियुताक्षास् तथापरे । अपरे लोक-पालाश् च विविधाकृति-भूषणाः ॥ कृष्णस्य पुरतः प्राप्ताः पाद-पीठम् अवानमन् । तान् दृष्ट्वा विस्मयात् तस्मिन् उन्ममाद चतुर्मुखः ॥ Lbh_1,5.323 // किं च - विष्णु-धर्मोत्तरे प्रोक्तं सर्वे ब्रह्माण्ड-मण्डलाः । देशतो जीवतश् चापि तुल्य-रूप भवन्त्य् अमी ॥ Lbh_1,5.324 // तथा हि - एक-रूपास् तथैवाण्डाः सर्व एव नरेश्वर । तुल्य-देश-विभागाश् च तुल्यजन्तव एव च ॥ Lbh_1,5.325 // इति । विरोधेऽत्र समुत्पन्ने समाधानं विधीयते ॥ Lbh_1,5.326 // यतः श्री-कौर्मे - विरोधो वाक्ययोर् यत्र नाप्रामाण्यं तद् इष्यते । यथाविरुद्धता च स्यात् तथार्थः कल्प्यते तयोः ॥ Lbh_1,5.327 // इति । युगपत् सकलाण्डानि जातु संहरते हरिः ॥ Lbh_1,5.328 // तथा हि श्री-विष्णु-धर्मोत्तरे (1.77.9) - अनन्तानि तवोक्तानि यान्य् अण्डानि मया पुरा । सर्वाणि तानि संहृत्य सम-कालं जगत्-पतिः । प्रकृतौ तिष्ठति तदा सा रात्रिस् तस्य कीर्तिता ॥ Lbh_1,5.329 // इति । अतः संहृत्य सर्वाणि पुनर् अण्डान्य् असौ सृजन् । विषमाणि सृजेज् जातु कदाचिच् च समान्य् अपि ॥ Lbh_1,5.330 // इत्य् औपोद्घातिकं प्रोच्य प्रकृतं परिलिख्यते ॥ Lbh_1,5.331 // किं च तत्रैव (3.2.12) - यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ Lbh_1,5.332 // इति । अत्र कारिकाः - यद् बिम्बं मर्त्य-लीलानां भवेद् औपायिकं परम् । पूर्व-पद्य-स्थितं बिम्बं यत्-पदेनानुकृष्यते ॥ Lbh_1,5.333 // विविधाश्चर्य-माधुर्य-वीर्यैश्वर्यादि-सम्भवात् । स्वस्य देवादि-लीलाभ्यो मर्त्य-लीला मनोहराः ॥ Lbh_1,5.334 // ध्वन्यते बिम्ब-शब्देन सद्-गुणावलि-शालिनाम् । सकल-स्व-स्व-रूपाणां मूलत्वं तस्य सर्वथा ॥ Lbh_1,5.335 // अतस् तद् एव निःशेष-गुण-रूपास्पदत्वः । विचित्र-नर-लीलानाम् अतियोग्यम् उदीर्यते ॥ Lbh_1,5.336 // स्वयोगमाया चिच्-छक्तिर् बलं तस्याः समर्थता । एतद्-दर्शयता साक्षात्-कुर्वता प्रकटीकृतम् ॥ अहो मदीय-चिच्-छक्तेः प्रभावं पश्यताद्भुतम् । दिव्यातिदिव्य-लोकेषु यद्-गन्धोऽपि न सम्भवेत् । तज्-जगन्-मोहनं रूपं ययाविष्कृतम् ईदृशम् । स्व-योग-मायेत्य् आद्यस्य भावोऽयम् इति गम्यते ॥ Lbh_1,5.337 // स्वस्यात्मनोऽपि परम-व्योमेशाद्यात्म-दर्शिनः । विस्मापनं naavoddÃma-चमत्कृतिकरं परम् ॥ Lbh_1,5.338 // सौभगर्धिर् महाश्चर्य-सौन्दर्य-परमावधिः । तस्याः परं पदं नित्योत्कर्ष-सम्पद्-वरास्पदम् ॥ Lbh_1,5.339 // यत् तु कौस्तुभ-मीनेन्द्र-कुण्डलाद्यं हि भूषणम् । तस्यापि भूषणान्य् अङ्गान्य् अस्येति सति विग्रहे । तस्य श्री-विग्रहस्येदम् असमोर्धत्वम् ईरितम् ॥ Lbh_1,5.340 // सच्-चिद्-आनन्द-सान्द्रत्वात् द्वयोर् एवाविशेषतः । औपचारिक एवात्र भेदोऽयं देह-देहिनोः ॥ Lbh_1,5.341 // तथा च श्री-कौर्मे - देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥ Lbh_1,5.342 // इति । किं च श्री-दशमे श्री-पुर-स्त्रीणाम् उक्तौ (10.44.14) - गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्धम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ Lbh_1,5.343 // इति । तथा हि श्री-बलदेवं प्रति श्री-कृष्णोक्तौ (10.15.8) - धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- पाद-स्पृशो द्रुमलताः करजाभिमृष्टाः । नद्योऽद्रयः खग-मृगाः सदयावलोकैर् गोप्योऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥ Lbh_1,5.344 // इति । अत्र कारिकाः -- श्री-वृन्दावन-तद्-वासि-माधुर्योल्लोल-चेतसा । तत्-स्तवे हरिणारब्धे निजोकर्षावसायिनम् । तम् आलोच्य ततो रामम् अपदिश्य व्यधायि सः ॥ Lbh_1,5.345 // अतोऽत्र नैव तात्पर्यं रामोत्कर्षानुवर्णने । सख्य-भावात् तदा रामे नर्मणैवेदम् ईरितम् ॥ Lbh_1,5.346 // भुजान्तरं तु वक्षस् ते तेन धन्या vrajäganÃ÷ | यत्-स्पृहा वक्षसे यस्मै श्रीर् अप्य् आचरति स्पृहाम् ॥ Lbh_1,5.347 // यत्-स्पृहैव परं तस्या न तु तत्-प्राप्ति-योग्यता ॥ Lbh_1,5.348 // सदा वक्षः-स्थलस्थापि वैकुण्टेशितुर् इन्दिरा । कृष्णोरः-स्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥ Lbh_1,5.349 // पौराणिकम् उपाख्यानम् अत्र सङ्क्षिप्य लिख्यते ॥ Lbh_1,5.350 // श्रीः प्रेक्ष्य कृष्ण-सौन्दर्यं तत्र लुब्धा ततस् तपः । कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥ विजिहीर्षे त्वया गोष्ठे गोपी-रूपेति साब्रवीत् । तद् दुर्लभम् इति प्रोक्ता लक्ष्मीस् तं पुनर् अब्रवीत् ॥ स्वर्ण-रेखेव ते नाथ वस्तुम् इच्छामि वक्षसि । एवम् अस्त्व् इति सा तस्य तद्-रूपा वक्षसि स्थिता ॥ Lbh_1,5.351 // यथोक्तं श्री-दशमे नागपत्नीभिः (10.16.36) - यद्-vächayà श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता ॥ Lbh_1,5.352 // इति । नाम्नोऽपि महिमेतस्य सर्वतोऽधिक ईर्यते ॥ Lbh_1,5.353 // यथा श्री-ब्रह्माण्डे - सहस्र-नाम्नां पुण्यानां त्रिर् आवृत्य तु यत् फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ Lbh_1,5.354 // स्कान्दे च - मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इति ॥ Lbh_1,5.355 // अतः स्वयं-पदादिभ्यो भगवान् कृष्ण एव हि । स्वयं-रूप इति व्यक्तं श्रीमद्-भागवतादिषु ॥ Lbh_1,5.356 // यथोक्तं श्री-ब्रह्म-संहितायां (5.1, 5.39) ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ Lbh_1,5.357 // रामादि-मूर्तिषु कला-नियमेन तिष्ठन् नानावतारम् अकरोद् भुवनेषु किन्तु कृष्णः स्वयं समभवत् परमः पुमान् यो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ Lbh_1,5.358 // इति । तस्मात् परम-वैकुण्ठ-नाथोऽप्य् अस्य विलासकः ॥ Lbh_1,5.359 // अतो मिलित्वा श्रुतिभिः स्व-सारो यः स्तवः कृतः । तत् तात्पर्य-कृती कृष्णम् एव देवर्षिर् आनमत् ॥ Lbh_1,5.360 // नमस् तस्मै भगवते कृष्णाय इत्यादि ॥ Lbh_1,5.361 // (10.87.46) नन्व् एष द्वापरस्यान्ते प्रादुर्भूतो यदूद्वहः । स वैकुण्ठेश्वरोऽहादिस् तद्-विलासः कथं भवेत् ॥ Lbh_1,5.362 // मैवम् अस्यादि-शून्यस्य जन्म-लीलाप्य् अनादिका । स्वच्छन्दतो मुकुन्देन प्राकट्यं नीयते मुहुः ॥ Lbh_1,5.363 // तथा च श्री-तृतीये (3.2.15) स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा । परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥ Lbh_1,5.364 // इति । अत्र कारिकाः - स्वे भक्ताः स्वे च ते शान्त-रूपाश् चेत्य् अत्र विग्रहः । शान्तिस् तन्-निष्ठता बुद्धेः शान्तास् तन्-निष्ठ-बुद्धयः ॥ Lbh_1,5.365 // तेषु सूर-सुताद्येषु नन्दादिषु च साधुषु । इतरैस् तद्-विरुद्धैस् तु कंसाद्यैर् असुरादिभिः ॥ स्वरूपैः सुष्ठ्व् अरूपैर् इत्य् अरूपत्वं विरूपता । घोरातिविकटाकारैर् इत्य् अर्थः स्फुटम् ईरितः ॥ Lbh_1,5.366 // अभ्यर्द्यमानेष्व् अभितः क्रियमाणमहारित्षु । अनुकम्पायुतमनाः परे मायान्वयोज्झिताः । गोलोकमुख्या अवरे मायिकाजाण्ड-मण्डलाः । परेषाम् अवरेषां च तेषाम् ईशोऽधिनायकः ॥ Lbh_1,5.367 // स्युर् महान्तोऽतिपरम-महत्तमतया स्मृताः । ते परव्योम-नाथश् च व्यूहाश् च वसु-सङ्ख्यकाः ॥ Lbh_1,5.368 // वासुदेवादयो व्यूहाः परव्योमेश्वरस्य ये । तेभ्योऽप्य् उत्कर्षभाजोऽमी कृष्ण-व्यूहाः सतां मताः ॥ इत्य् एते परम-व्योम-नाथ-व्यूहैः सहैकताम् । स्वविलासैर् इहाभ्येत्य प्रादुर्भावम् उपागताः ॥ Lbh_1,5.369 // अंशास् तस्यावतारा ये प्रसिद्धाः पुरुषादयः । तथा श्री-जानकी-नाथ-नृषिंह-क्रोड-वामनाः । नारायणो नर-सखा हयशीर्षाजितादयः ॥ Lbh_1,5.370 // एभिर् युक्तः सदा योगम् अवाप्ययन् अवस्थितः ॥ Lbh_1,5.371 // अतो वृन्दावने तत्-तल्-लीला-प्रकटतेक्षते ॥ Lbh_1,5.372 // वैकुण्ठेश्वर-लीलात्र दर्शिता या विरिञ्चये । सेश्वराणाम् अजाण्डानां कोटिर् वृन्दावनेऽद्भुता । सैव ज्ञेया यतः स्वांश-द्वारैवासौ प्रकाशिता ॥ Lbh_1,5.373 // वासुदेवादि-लीलास् तु मथुरा द्वारकादिषु । तत्-तद्-रूपैर् व्रजान्तस् तु बाल्येहाभिश् च दर्शिताः । यथा श्री-दाम्नि तार्क्ष्यत्वं प्राप्ते सोऽपि चतुर्भुजः । आदित्येष्व् अथ लब्धेषु बभौ द्वादशभिर् भुजैः ॥ Lbh_1,5.374 // तथा साङ्कर्षणी लीला दैत्य-संहारकापि च । मूर्तयो माथुरे भान्ति श्री-pradyumn¸aniruddhayo÷ | याः श्री-गोपाल-तापन्यां वाराहादिषु च श्रुतः ॥ Lbh_1,5.375 // एवं पुरुष-लीलानां प्राकट्यम् इह माथुरे । अनन्त-शायि-रूपाभिः क्रियते सुष्ठु मूर्तिभिः ॥ Lbh_1,5.376 // यदा यदा च सा लीला कृष्णेन प्रकटीकृता । भव्वेत् तत्-तद्-उपाख्यानं पुराणेष्व् इति विश्रुतम् ॥ Lbh_1,5.377 // यानि रामादि-रूपाणि प्रादुश्चक्रे स्वकेलिषु । तान्य् आधिष्ठान-रूपेण राजन्तेऽद्यापि माथुरे ॥ Lbh_1,5.378 // गो-परार्ध-पयः-पूरैर् जनितः क्षीर-वारिधिः । ममन्थाजितरूपस् तं गोपैर् देवासुरीकृतैः ॥ Lbh_1,5.379 // अतेव ब्रह्माण्डे - यो वैकुण्ठे चतुर्बाहुर् भगवान् पुरुषोत्तमः य एव श्वेतद्वीपेशो नरो नारायणश् च यः । स एव वृन्दावन-भू-विहारी नन्द-नन्दनः ॥ Lbh_1,5.380 // एतस्यैवापरेऽनन्ता अवतारा मनोहराः । महाग्नेर् इह यद्वत् स्युर् उल्काः शत-सहस्रशः । तत्रैव लीना एकत्वं व्रजेयुस् ते हरौ तथा ॥ Lbh_1,5.381 // इति । इति सिद्धा प्रभोर् अस्य महद्-अंशैस् तु युक्तता ॥ Lbh_1,5.382 // अतेव पुराणादौ केचिन् नर-सख्यात्मताम् । महेन्द्रानुजतां केचित् केचित् क्षीराब्धि-शायिताम् । सहस्र-शीर्षतां केचित् केचिद् वैकुण्ठ-नाथताम् । ब्रूयुः कृष्णस्य मुनयस् तत्-तद्-वृत्तान्त-गामिनः ॥ Lbh_1,5.383 // उपोद्घातं समाप्याथ प्रकृतं लिख्यते पुनः ॥ Lbh_1,5.384 // अजो जन्म-विहीनोऽपि जातो जन्माविराचरत् ॥ Lbh_1,5.385 // नन्व् एकस्य किलाजत्वं जन्मित्वं च विरुध्यते । इत्य् आशङ्क्याह भगवान् अचिन्त्यैश्वर्य-वैभवः ॥ Lbh_1,5.386 // तत्र तत्र यथा वह्निस् तेजो-रूपेण सन्न् अपि । जायते मणि-këÂhÃder हेतुं कञ्चिद् अवाप्य सः ॥ अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुतम् । हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥ Lbh_1,5.387 // स्व-लीला-कीर्ति-विस्तारात् लोकेष्व् अनुजिघृक्षुता । अस्य जन्मादि-लीलानां प्राकट्ये हेतुर् उत्तमः ॥ Lbh_1,5.388 // तथा भयङ्करतरैः pŬyamÃne«u दानवैः । प्रियेषु करुणाप्य् अत्र हेतुर् इत्य् उत्तमेव हि ॥ Lbh_1,5.389 // भूमि-भाआपहाराय ब्रह्माद्यैस् त्रिदशेश्वरैः । अभ्यर्थनं तु यत् तस्य तद् भवेद् आनुषङ्गिकम् ॥ Lbh_1,5.390 // चेद् अद्यापि दिदृक्षेरन् उत्कण्ठार्ता निज-प्रियाः । तां तां लीलां ततः कृष्णो दर्शयेत् तान् कृपा-निधिः ॥ Lbh_1,5.391 // कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः । अद्यापि दृश्यते कृष्णः krŬan वृन्दावनान्तरे ॥ Lbh_1,5.392 // किं चास्य पार्षदादीनाम् अप्य् उक्ता नित्य-मूर्तिता । तस्येश्वरेशितुर् नित्य्-मूर्तित्वे का विचित्रता ॥ Lbh_1,5.393 // तथापि शुष्क-वादैक-निष्ठानां हेतु-वादिनाम् । तुष्णीम्भावाय वचनं पुराणादेर् विलिख्यते ॥ Lbh_1,5.394 // तथा हि, श्री-भागवते ब्रह्म-स्तुतौ (10.14.22) - त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते मायात् उद्यद् अपि यत् सद् इवावभाति ॥ Lbh_1,5.395 // श्री-ब्रह्माण्डे च - अनादेयम् अहेयं च रूपं भगवतो हरेः । आविर्भाव-तिरोभावाव् अस्योक्ते ग्रह-मोचने ॥ Lbh_1,5.396 // श्री-बृहद्-वैष्णवे - नित्यावतारो भगवान् नित्य्-मूर्तिर् जगत्-पतिः । नित्य-रूपो नित्य-गन्धो नित्यैश्वर्य-सुखानुभूः ॥ Lbh_1,5.397 // पाद्मे श्री-व्यासाम्बरीष-संवादे श्री-कृष्णं प्रति श्री-व्यास-वचनम् (4.73.12-3) - त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन । यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् । वदन्ति वेद-शिरसश् चक्षुषं नाथ मेऽस्तु तत् ॥ Lbh_1,5.398 // श्री-कृष्ण-वाक्यम् - (पद्मप् 4.73.17-19) - पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् । ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् । गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः । कदम्ब-मूल आसीनं पीत-वाससम् अच्युतम् ॥ Lbh_1,5.399 // तत्रैवाग्रे (4.73.23-25) - ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् । यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् । निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् । पूर्णं पद्म-पलाशाक्षं नातः परतरं मम ॥ Lbh_1,5.400 // इदम् एव वदन्य् एते वेदाः कारण-कारणम् । सत्यं व्यापि परानन्दं चिद्-घनं शाश्वतं शिवम् ॥ Lbh_1,5.401 // श्री-वासुदेवोपनिषदि (3.5) - मद्-रूपम् अद्वयं ब्रह्म मध्याद्य्-अन्त-विवर्जितम् । स्व-प्रभं सच्-चिद्-आनन्दं भक्त्या जानाति चाव्ययम् ॥ Lbh_1,5.402 // इति । नन्व् अरूपः कृष्णो दृश्यो मायिक-रूपतः ॥ Lbh_1,5.403 // तथापि मोक्ष-धर्मे श्री-भगवद्-वचनं यथा (MBh 12.326.42-3) एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते । इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः ॥ Lbh_1,5.404 // माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद । सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥ Lbh_1,5.405 // इति । तथा च पाद्मे - अनाम-रूप एवायं भगवान् हरिर् ईश्वरः । अकर्तेति च यो वेदैः स्मृतिभिश् चाभिधीयते ॥ Lbh_1,5.406 // इति । अत्र समाधानं यथा श्री-वासुदेवाध्यात्मे - अप्रसिद्धेस् तद्-गुणानाम् अनामासौ प्रकीर्तितः । अप्राकृतत्वाद् अरूपस्याप्य् अरूपोऽसाव् उदीर्यते ॥ सम्बन्धेन प्रधानस्य हरेर् नास्त्य् एव कर्तृता । अकर्तारम् अतः प्राहुः पुराणं तं पुराविदः ॥ Lbh_1,5.407 // इति । अतश् च मोक्षधर्मीय-वचनं योग्यम् एव तत् ॥ Lbh_1,5.408 // तथा हि - रूपीति हेतोर् दृश्येत यथैव प्राकृतो जनः । तथासौ दृश्यत इति त्वया मा स्म विचार्यताम् ॥ Lbh_1,5.409 // इत्य् उक्त्वा स्वस्य रूपित्वेऽप्य् अदृश्यत्वम् उदीरितम् । ततो निज-स्वरूपस्याप्राकृतत्वं च दर्शितम् ॥ Lbh_1,5.410 // तद्-दर्शने त्व् अकुण्ठात्मा ममेच्छैव च कारणम् । इत्य् आहेच्छन् मुहूर्ताद् इत्य् अर्ध-पद्यं स्वयं पुनः । नश्येयम् इत्य् अदृश्यः स्यां यतो नशिर-दर्शने ॥ Lbh_1,5.411 // तथापि भूत-गुणवत्त्वेन मां त्वं यद्-ईक्षसे । एषा माया मया सृष्टा नैवं त्वं ज्ञातुम् अर्हसि ॥ Lbh_1,5.412 // माया-शब्देन कुत्रापि चिच्-छक्तिर् अभिधीयते ॥ Lbh_1,5.423 // चतुर्वेद-शिखायां - स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इत्य् एषा दर्शिता मध्वाचार्यैर् bhëye निजे श्रुतिः ॥ Lbh_1,5.414 // तत्र स्वेच्छैक-प्रकाशत्वं मोक्ष-dharme (MBh 12.323.11, 13, 15-16, 18) [* Alternative numbering. 12.338.13-20.] eva प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः । साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केन चित् ॥ Lbh_1,5.415 // बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत् ॥ Lbh_1,5.416 // उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह । किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः ॥ Lbh_1,5.417 // ततः स तं समुद्धूतं भूमिपालो महान् विभुः । प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः ॥ Lbh_1,5.418 // अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः । न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते । यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥ Lbh_1,5.419 // तत्रैकतद्वित-त्रित-वाक्यं (Mbh 12.338.25-27 ओर् 323.23) -- अथ व्रतस्यावभृते वाग् उवाचाशरीरिणी । स्निग्ध-गम्भीरया वाचा प्रहर्षण-करी विभोः ॥ [* Alternative reading -- tato व्रतस्यावभृथे वाग् उवाचाशरीरिणी । सुतप्तं वस् तपस्विप्राः प्रसन्नेनान्तर् आत्मना ॥] यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ॥ Lbh_1,5.420 // ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-प्रकाशया । सोऽभिव्यक्तो भवेत् नेत्रे न नेत्र-विषयत्वतः ॥ Lbh_1,5.421 // यथा, श्री-नारायणाध्यात्मे - नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः । ताम् ऋते परमात्मानं कः पश्येताम् इतं प्रभुम् ॥ Lbh_1,5.422 // पाद्मे च - सच्चिदानन्द-रूपत्वात् स्यात् कृष्णोऽधोक्षजोऽप्य् असौ । निज-शक्तेः प्रभावेन स्वं भक्तान् दर्शयेत् प्रभुः ॥ Lbh_1,5.423 // य एव विग्रहो व्यापी परिच्छिन्नः स एव हि । एकस्यैवैकदा चास्य द्विरूपत्वं विराजते ॥ Lbh_1,5.424 // यथा श्री-दशमे (10.9.13-14) - न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ Lbh_1,5.425 // अनेन पद्य-युग्मेन व्रज-राज-सुतस्य हि । दाम-बन्धन-बेलायाम् एव व्यक्ता द्विरूपता ॥ Lbh_1,5.426 // तथैव च पुराणेषु श्रीमद्-भागवतादिषु । श्रूयते कृष्ण-लीलानां नित्यता स्फुटम् एव हि ॥ Lbh_1,5.427 // यथा च, श्री-प्रथमे श्री-द्वारका-वासि-वचनम् (1.10.26) - अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर् वनम् । यद् एष पुंसाम् ऋषभः श्रियः पतिः स्व-जन्मना चङ्क्रमणेन cäcati ॥ Lbh_1,5.428 // अञ्चतीति पदं वर्तमान-कालोपपादकम् । द्वारका-वासिनाम् उक्तौ लीलानां वक्ति नित्यताम् ॥ Lbh_1,5.429 // श्री-दशमे श्री-शुकोक्तौ (10.90.48) - जयति जननिवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ Lbh_1,5.430 // श्री-स्कान्दे श्री-मथुरा-खण्डे श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यम् - वत्सैर् वत्सतरीभिश् च साकं krŬati माधवः । वृन्दावनान्तरगतः सरामो बालकैर् वृतः ॥ Lbh_1,5.431 // यद्-आनयोस् तु संवादो द्वारवत्यां हरिस् तदा । तथापि वर्तमानत्वेनोक्तिस् तन् नैत्य् अवाचिका ॥ Lbh_1,5.432 // पाद्मे पाताल-खण्डे श्री-पार्वतीं प्रति श्री-रुद्र-वाक्यम् - अहो मधु-पुरी धन्या यत्र तिष्ठति कंसहा । तत्र देवा मुनिः सर्वे वासम् इच्छन्ति सर्वदा ॥ Lbh_1,5.433 // लीला-परिकरा गोष्ठ-जनाः स्युर् यादवास् तथा । देवाश् च ब्रह्म-जम्भारि-कुवेर-तनयादयः । नारदाद्याश् च दनुज-नाग-यक्षादयश् च ते ॥ Lbh_1,5.434 // प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ॥ Lbh_1,5.435 // तथा हि- सदानन्तैः प्रकाशैः स्वैर् लीलाभिश् च स दीव्यति । तत्रैकेन प्रकाशेन कदाचित् जगद्-अन्तरे । सहैव स्व-परीवारैर् जन्मादि कुरुते हरिः ॥ Lbh_1,5.436 // कृष्ण-भावानुसारेण लीलाख्या शक्तिर् एव सा । तेषां परिकराणां च तं तं भावं विभावयेत् ॥ Lbh_1,5.437 // प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता । अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥ Lbh_1,5.438 // तत्र प्रकट-लीलायाम् एव स्यातां गमागमौ । गोकुले मथुरायां च द्वारवत्यां च शार्ङ्गिणः ॥ Lbh_1,5.439 // यास् तत्र तत्राप्रकटास् तत्र तत्रैव सन्ति ताः । इत्य् आह जयतीत्य्-आदि-पद्यादिकम् अभीक्ष्णशः ॥ Lbh_1,5.440 // देवाद्य्-अंशावतरणे प्रवृत्ते पद्मजाज्ञया । वसुदेवादिकानां ये स्वर्गेऽंशाः कश्यपादयः ॥ नित्य-लीलान्तर-स्थैस् ते वसुदेवादिभिर् गताः । सायुज्यम् अंशिभिस् तत्र जायन्ते शूर-मुख्यतः ॥ Lbh_1,5.441 // यद्-विलासो महा-श्रीशः स लीला-पुरुषोत्तमः । आविर्बुभूषुर् अत्राविष्कृत्य सङ्कर्षणं पुरः । अन्तस्थिताविष्कर्तव्य-तद्-अन्य-व्यूह ईश्वरः । हृदये प्रकटस् तस्य भवत्य् आनकदुन्दुभेः ॥ Lbh_1,5.442 // भूमि-भार-निरासाय देवानाम् अभियाच्ञया । द्वारपस्यावसानेऽस्मिन् अष्टाविंशे चतुर्युगे । क्षीराब्धि-शायि-यद्-रूपम् अनिरुद्धतया स्मृतम् । तद् इदं हृदयस्थेन रूपेणानकदुन्दुभेः । ऐक्यं प्राप्य ततो गच्छेत् प्राकट्यं देवकी-हृदि ॥ Lbh_1,5.443 // प्रेमानन्दामृतैस् तस्या वात्सल्यैक-स्वरूपिभिः । लाल्यमानो हरिस् तत्र वधते चन्द्रमा इव ॥ Lbh_1,5.444 // अथ bhÃdrapadëÂamyÃm असितायां महा-निशि । तस्या हृदस् तिरोभूयः कारायां सूति-सद्मनि । देवकी-शयने तत्र कृष्णः प्रादुर्भवत्य् असौ ॥ Lbh_1,5.445 // जनयित्री-प्रभृतिभिस् ताभिर् इत्य् अवगम्यते । लौकिकेन प्रकारेण सुखं शिशुर् अजायत ॥ Lbh_1,5.446 // अयं चतुर्भुजत्वेऽपि द्विभुजत्वेऽपि कृष्णताम् । न त्यजत्य् एव तद्-भाव-गुण-रूपात्म-वृत्तितः ॥ Lbh_1,5.447 // तथापि द्विभुजत्वस्य कृष्णे प्राधान्यम् उच्यते । gƬhatvÃd एव च क्वापि गौणत्वम् इव कीर्त्यते । gƬhaæ परं ब्रह्म मनुष्य-लिङ्गम् इति हि प्रथा ॥ Lbh_1,5.448 // अथ व्रजेश्वरी-गेहे विशन्न् आनकदुम्दुभिः । तत्र न्यस्य सुतं तस्याः सुताम् आदाय निःसरेत् ॥ Lbh_1,5.449 // सोऽयं नित्य-सुतत्वेन तस्या राजय् अनादितः । कृष्णः प्रकट-लीलायां तद्-द्वारेणाप्य् अभूत् तथा ॥ Lbh_1,5.450 // अथ प्रकटतां लब्धे व्रजेन्द्र-विहिते महे । तत्र प्रकटयत्य् एष लीला बाल्यादिका क्रमात् । करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्व् अपि ॥ Lbh_1,5.451 // प्रेष्ठानन्दैर् व्रजे तैस् तैर् आत्मनोऽपि विमोहनैः । लीलोल्लासैर् विलसति श्री-लीला-पुरुषोत्तमः ॥ Lbh_1,5.452 // असमोर्धेन भगवान् वात्सल्येन व्रजेशयोः । सुतत्वेनैव स तयोर् आत्मानं वेत्ति सर्वदा ॥ Lbh_1,5.453 // केचिद् भागवताः प्राहुर् एवम् अत्र पुरातनाः । व्यूहः प्रादुर्भवेद् आद्यो गृहेष्व् आनकदुन्दुभेः । गोष्ठे तु मायया सार्धं श्री-लीला-पुरुषोत्तमः ॥ Lbh_1,5.454 // गत्वा यदुवरो गोष्ठं तत्र सूती-गृहं विशन् । कन्याम् एव परं वीक्ष्य ताम् आदायाव्रजत् पुरम् । प्राविशद् वासुदेवस् तु श्री-लीला-पुरुषोत्तमम् ॥ Lbh_1,5.455 // एतच् चातिरहस्यत्वात् नोक्तं तत्र कथा-क्रमे । किन्तु क्वचित् प्रसङ्गेन सूच्यते श्री-शुकादिभिः ॥ Lbh_1,5.456 // यथा श्री-दशमे (10.5.1) -- नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ॥ Lbh_1,5.457 // यथा तत्रैव (10.6.43) - नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ॥ Lbh_1,5.458 // तथा च - (10.9.21) नायं सुखापो भगवान् देहिनां गोपिका-सुतः ॥ Lbh_1,5.459 // तथा च तत्र श्री-ब्रह्म-स्तवे (10.14.1) - वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ Lbh_1,5.460 // तथा श्री-यामल-वचनं समुदाहरन्ति - कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् । वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ Lbh_1,5.461 // द्विभुजं सर्वदा सोऽत्र न कदाचित् चतुर्भुजः । गोप्यैकया युतस् तत्र parikrŬati नित्यदा ॥ Lbh_1,5.462 // इति । अथ प्रकट-रूपेण कृष्णो यदु-पुरीं व्रजेत् । व्रजेशजत्वम् आच्छाद्य स्वां व्यञ्जन् वासुदेवताम् । यो वासुदेवो द्विभुजस् तथा भाति चतुर्भुजः ॥ Lbh_1,5.463 // स्व-वचः, यथा श्री-दशमे (10.39.35) -- तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैर् आयास्य इति द्यौतकैः ॥ Lbh_1,5.474 // तथा (10.45.23) - यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ Lbh_1,5.475 // इति । niija-प्रियतमस्यापि वचसा यदु-मन्त्रिणः । एतदे एव वचः स्वीयं पुनस् तनोज्ज्वलीकृतम् ॥ Lbh_1,5.476 // यथा तत्रैव (10.46.35) - हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ Lbh_1,5.477 // यथा श्री-प्रथमे - (1.11.9) यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ Lbh_1,5.479 // अत्र कारिके - भो अम्बुजाक्ष सुहृदां नन्दादीनां दिदृक्षया । भवान् अपससारास्मान् अपहाय गतो मधून् । मथुराम् इति विस्पष्टं मथुरा-मण्डले व्रजम् । तदानीं सुहृदां तत्र मधुपुर्याम् अभावतः ॥ Lbh_1,5.480 // किं च - रथेन मथुरां गत्वा दन्तवक्रं निहत्य च स्पष्टं पाद्मे पुराणेऽस्य कृष्णस्योक्ता व्रजागतिः ॥ Lbh_1,5.481 // तद्-गद्यं पद्यं च यथा (पद्मप् 6.279.24-26) - कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा सोत्कण्ठौ पितराव् अभिवाद्याश्वास्य ताभ्यां साश्रु-सेकम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्य् आश्वास्य बहु-रत्न-वज्राभरणादिभिस् तत्रस्थान् सर्वान् सन्तरायामास ॥ Lbh_1,5.482 // कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाचिते । गोप-नारीभिर् अनिशं krŬayÃmÃsa केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः । बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ इति ॥ Lbh_1,5.483 // अत्र कारिकाः - यद् उत्तीर्येत्य् उत्तरणं तद्-आप्लवनम् उच्यते । दुष्टं हत्वा व्रजे यानं स्नान-पूर्वम् इहोचितम् ॥ Lbh_1,5.484 // अतः प्रकट-लीलायाम् अप्य् अयोगोऽल्प एव हि । इति धाम-त्रये कृष्णो विहरत्य् एव सर्वदा ॥ Lbh_1,5.485 // व्रजागमन-काले च पाद्मोक्तेऽन्यच् च वर्तते ॥ Lbh_1,5.486 // यथा (पद्मप् 6.279.27) - अथ तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दारादि-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूपधरा विमानम् ÃrƬhÃ÷ परमं वैकुण्ठ-लोकम् अवापुः ॥ इति ॥ Lbh_1,5.487 // अत्र कारिके - व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् । कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥ Lbh_1,5.488 // प्रेष्ठेभ्योऽपि प्रिअयतमैर् जनैर् गोकुल-वासिभिः । वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥ Lbh_1,5.489 // स्कान्दायोध्या-महिमनि सौमित्रेः श्रूयते यथा ॥ Lbh_1,5.490 // तथा हि - ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् । उवाच मधुरं शक्रः सर्वस्वं च स पश्यतः ॥ Lbh_1,5.491 // इन्द्र उवाच - लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् । देव-कार्यं कृतं वीर त्वया रिपु-निसूदन । वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् । भवन्-मूर्तिः समायाता शेषोऽपि विलसत्-फणः ॥ Lbh_1,5.492 // ततश् च - इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः । शेषं प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् । लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥ Lbh_1,5.493 // इति । लीलां चाप्रकटां तत्र द्वारवत्यां चिकीर्षुणा । स्वयं प्रकाश्यते तेन मुनि-शापादि-कैतवम् ॥ Lbh_1,5.494 // देवाद्य्-अंशावतरणे ये तु वृष्णिष्व् अवातरन् । क्षीराब्धि-शायि-रूपस् तैः सार्धं स्वपदम् आप्नुयात् ॥ Lbh_1,5.495 // नित्य-लीला-परिकरा ये स्युर् यदुवरादयः । तैः सार्धं भगवान् कृष्णो द्वार्वत्याम् एव दीव्यति ॥ Lbh_1,5.496 // धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा । माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥ Lbh_1,5.497 // यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् । स गोलोको यथा ब्रह्म-संहितायाम् इह श्रुतः ॥ Lbh_1,5.498 // गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ Lbh_1,5.499 // [ब्रह्मस् 5.43] तथा चाग्रे (ब्रह्मस् 5.56) श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् । कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥ Lbh_1,5.500 // स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ Lbh_1,5.501 // इति । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥ Lbh_1,5.502 // यथा पाताल-खण्डे - अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी । दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ Lbh_1,5.503 // अयोध्या मथुरा माया काशी käcÅ अवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्ष-दायिकाः ॥ Lbh_1,5.504 // एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् । श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥ Lbh_1,5.505 // इति । नित्य-लीलास्पदत्वं च पूर्वम् एव प्रदर्शितम् । अतेवास्य पाद्मे च श्रूयते नित्य-रूपता ॥ Lbh_1,5.506 // नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥ Lbh_1,5.507 // इति । स तु मथुरा-भू-रूपः परिच्छन्नोऽप्य् अथाद्भुतः । स्फारः सङ्कुचितश् च स्यात् कृष्ण-लीलानुसारतः ॥ Lbh_1,5.508 // अत्रैवाजाण्डमालापि पर्याप्तिम् उपगच्छति । वृन्दावन-प्रतीकेऽपि यानुभूतैव वेधसा ॥ Lbh_1,5.509 // इत्य् अतो रास-लीलायां पुलिने तत्र यामुने । प्रदआशत-कोट्योऽपि ममूर् यत् तत् किम् अद्भुतम् ॥ Lbh_1,5.510 // स्वैः स्वैर् लीला-परिकरैर् जनैर् दृश्यानि नापरैः । तत्-तल्-लीलाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥ Lbh_1,5.511 // आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् । परम्परम् असंपृक्त-स्वरूपाण्य् एव सर्वथा ॥ Lbh_1,5.512 // कृष्ण-बाल्यादि-लीलाभिर् भूषितानि समन्ततः । शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः ॥ Lbh_1,5.513 // lÅlìhyo'pi प्रदेशोऽस्य कदाचित् किल कैश्चन । शून्य एवेक्षते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥ Lbh_1,5.514 // अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च । अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घटम् ॥ Lbh_1,5.515 // एवम् एव द्वारकायां ज्ञेयं सर्वं विचक्षणैः ॥ Lbh_1,5.516 // यथैकादशान्ते (11.31.23-24) द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥ स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् । नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥ Lbh_1,5.517 // इति । अथान्यद् वैभवं तस्य व्यक्तं श्री-नारदेक्षया । यत्रैकत्रैकदा नाना-रूपावसर-चित्रता ॥ Lbh_1,5.518 // तथा च सम्मोहन-तन्त्रे - सन्ति तस्य महा-भागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वम् अति-दुर्लभम् ॥ Lbh_1,5.521 // इति । अत्र कारिका - त्रिधा भवेद् वयो बाल्यं यौवनं वृद्धतेत्य् अपि । वर्षाद् Ã-षोडशाद् बाल्यम् इति लोके महान्तरम् ॥ Lbh_1,5.522 // तथा च ब्रह्माण्डे - सन्ति भूरीणि रूपाणि मम पूर्णानि षड्-गुणैः । भवेयुस् तानि तुल्यानि न मया गोप-रूपिणा ॥ Lbh_1,5.523 // इति । इत्य् अत्रैव महामन्त्राः महा-माहात्म्य-मण्डिताः । daÓÃrïëÂÃdaÓÃrïÃdyà बहुतन्त्रेषु कीर्तिताः ॥ Lbh_1,5.524 // सर्व-प्रमाणतः श्रेष्ठा तथा गोपाल-तापनी । स्वयम् आदौ विधात्रे या प्रोक्ता गोपाल-रूपिणा ॥ Lbh_1,5.525 // चतुर्धा माधुरी तस्य व्रज एव विराजते । ऐश्वर्य-krŬayor वेणोस् तथा श्री-विग्रहस्य च ॥ Lbh_1,5.526 // तत्र ऐश्वर्यस्य - कुत्राप्य् अश्रुत-पूर्वेण मधुरैश्वर्य-राशिना । सेव्यमानो हरिस् तत्र विहारं कुरुते व्रजे ॥ Lbh_1,5.527 // यत्र पद्मज-रुद्रआद्यैः स्तूयमानोऽपि साध्वसात् । दृग्-अन्त-पातम् अप्य् एषु कुरुते न तु केशवः ॥ Lbh_1,5.528 // यथा श्री-ब्रह्माण्डे श्री-नारद-वाक्यम् -- ये दैत्या दुःशकं हन्तुं चक्रेणापि रथाङ्गिना । ते त्वया निहताः कृष्ण नव्यया बाल्य-लीलया ॥ सार्धं मित्रैर् हरे krŬan भ्रू-भङ्गं कुरुषे यदि । स-शङ्का ब्रह्म-रुद्राद्याः कम्पते ख-स्थितास् तदा ॥ Lbh_1,5.529 // इति । यथा श्री-दशमे (10.35.14) - विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः । तव सुतः सति यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः ॥ Lbh_1,5.530 // krŬÃyÃ÷, यथा पाद्मे - चरितं कृष्ण-देवस्य सर्वम् एवाद्भुतं भवेत् । गोपाल-लीला तत्रापि सर्वतोऽतिमनोहरा ॥ Lbh_1,5.531 // श्री-बृहद्-वामने - सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः । न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ Lbh_1,5.532 // इति । वेणोः यथा - यावती निखिले लोके नादानाम् अस्ति माधुरी । तावती वंशिका-नाद-परमानौ निमज्जति चर-स्थावरयोः सान्द्र-परमानन्द-मग्नयोः । भवेद् धर्म-विपर्यासो यस्मिन् ध्वनति मोहने ॥ Lbh_1,5.533 // मोहनः कोऽपि मन्त्रो वा पदार्थो वाद्भुतः परः । श्रुति-पेयोऽयम् इत्य् उक्त्वा यत्रामुह्यन् शिवादयः ॥ Lbh_1,5.534 // सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ Lbh_1,5.536 // इति । (BhP 10.35.15) एकविंशे तथा पञ्चत्रिंशे चाध्याय Ŭità । माधुरी व्रज-देवीभिर् वेणोर् एव महाद्भुता ॥ Lbh_1,5.537 // श्री-विग्रहस्य, यथा - असमानोर्ध-माधुर्य-तरङ्गामृत-वारिधिः । जङ्गम-स्थावरोल्लासि-रूपो गोपेन्द्र-नन्दनः ॥ Lbh_1,5.538 // यथा तन्त्रे - कन्दर्प-कोट्य्-अर्बुद-रूप-शोभा- नीराज्य-पादाब्ज-nakhäcalasya । कुत्राप्य् अदृष्ट-श्रुत-रम्य-कान्तेर् ध्यानं परं नन्दसुतस्य वक्ष्ये ॥ Lbh_1,5.539 // श्री-दशमे ca (10.29.40) - kà stry अङ्ग ते कल-पदायत-मूर्च्छितेन सम्मोहिता 'र्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ Lbh_1,5.540 // इति श्री-रूप-गोस्वामि-पाद-कृते श्री-लघु-भागवतामृते श्री-कृष्णामृत-नाम पूर्व-खण्डं समाप्तम् ॥ *********************************************************** *********************************************************** लघु-भागवतामृत उत्तर-खण्डम् ओं नमः श्री-कृष्ण-रस-रसिकेभ्यः अथ श्री-भक्तामृतम् आराधनं मुकुन्दस्य भवेद् आवश्यकं यथा । तथा तदीय-भक्तानां नो चेद् दोषोऽस्ति दुस्तरः ॥ Lbh_2,1.1 ॥ तथा हि पाद्मे - मार्कण्डेयोऽम्बरीषस्य वसुर् व्यासो विभीषणः । पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥ दाल्भ्यः पराशरो भीष्मो नारदाद्याश् च वैष्णवैः । सेव्या हरिं निषेव्यामी नो चेद् आगः परं भवेत् ॥ Lbh_2,1.2 ॥ तथा च हरि-भक्ति-सुधोदये (16.76) - अर्चयित्वा तु गोविन्दं तदीयान् नार्चयन्ति ये । न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥ Lbh_2,1.3 ॥ पाद्मोत्तर-खण्डे - आराधनानां सर्वेषां विष्णोर् आराधनं परम् । तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ Lbh_2,1.4 ॥ तत्रैव च -- अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ Lbh_2,1.5 ॥ इति । आदि-पुराणे - मम भक्ता हि ये पार्थ न मे भक्तास् तु ते मताः । मद्-भक्तस्य तु ये भक्तास् ते मे युक्ततमा मताः ॥ Lbh_2,1.6 ॥ श्रीमद्-भागवते च (11.19.21) -- मद्-भक्त-पूजाभ्यधिका । इति ॥ Lbh_2,1.7 ॥ एतेषाम् अपि सर्वेषां प्रह्लादः प्रवरो मतः । सर्वेषु हरि-भक्तेषु प्रह्लादो हि महत्तमः ॥ Lbh_2,1.8 ॥ यथा स्कान्दे श्री-रुद्र-वाक्यम् - भक्त एव हि तत्त्वेन कृष्णं जानाति न त्व् अहम् । सर्वेषु हरि-भक्तेषु प्रह्लादोऽतिमहत्तमः ॥ Lbh_2,1.9 ॥ श्री-सप्तम-स्कन्धे श्री-प्रह्लादस्यैव वाक्यम् (7.9.26) - क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन् जातः सुरेतर-कुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन् मे ऽर्पितः शिरसि पद्म-करः प्रसादः ॥ Lbh_2,1.10 ॥ तत्रैव श्री-नृसिंह-वाक्यम् - (7.10.21) भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः । भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक् ॥ Lbh_2,1.11 ॥ पाण्डवाः सर्वतः श्रेष्ठाः प्रह्लादाद् ईदृशाद् अपि । श्री-भागवतम् एवात्र प्रमाणं स्फुटम् ईक्ष्यते ॥ Lbh_2,1.12 ॥ तथा हि श्री-सप्तम-स्कन्धे श्री-नारद-वाक्यं (7.10.48-50, 7.15.75-77) यूयं नृ-लोके बत भूरि-भागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् gƬhaæ परं ब्रह्म मनुष्य-लिङ्गम् ॥ Lbh_2,1.13 ॥ स वा अयं ब्रह्म महद्-विमृग्य- कैवल्य-निर्वाण-सुखानुभूतिः । प्रियः सुहृद् वः खलु मातुलेय आत्मार्हणीयो विधि-कृद् गुरुश् च ॥ Lbh_2,1.14 ॥ न यस्य साक्षाद् भव-पद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदताम् एष स सात्वतां पतिः ॥ Lbh_2,1.15 ॥ इति । व्याख्यातं च श्री-स्वामि-पादैः - अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्याः इति विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिः ॥ Lbh_2,1.16 ॥ न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद्-दर्शनार्थं मुनयस् तद्-गृहान् अभियन्ति । न च तस्य ब्रह्म मातुलेयादि-रूपेआ वर्तते । न च स्वयम् एव प्रसन्नं । अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागाः इति भावः ॥ Lbh_2,1.17 ॥ सदातिसन्निकृष्टत्वात् ममताधिक्यतो हरेः । पाण्डवेभ्योऽपि यदवः केचित् श्रेष्ठतमा मताः ॥ Lbh_2,1.18 ॥ तथा हि श्री-दशमे (10.82.28,30) - अहो भोज-पते यूयं जन्म-भाजो नॄणाम् इह । यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥ Lbh_2,1.19 ॥ तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- शय्यासनाशन-सयौन-सपिण्ड-बन्धः । येषां गृहे निरय-वर्त्मनि वर्ततां वः स्वर्गापवर्ग-विरमः स्वयम् आस विष्टुः ॥ Lbh_2,1.20 ॥ तथा - (10.90.46) शय्यासनाटनालाप-krŬÃ-स्नानाशनादिषु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ Lbh_2,1.21 ॥ यदुभ्योऽपि वरिष्ठोऽसौ सर्वेभ्यः श्रीमद्-उद्धवः । श्रीमद्-भागवते यस्य श्रूयते महिमाद्भुतः ॥ Lbh_2,1.22 ॥ तथा हि एकादशे श्रीमद्-भगवद्-वाक्यम् ((SB 11.14.15) न तथा मे प्रियतम आत्म-योनिर् न शङ्करः न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ Lbh_2,1.23 ॥ तथा (11.16.29) त्वं तु भागवतेष्व् अहम् ॥ Lbh_2,1.24 ॥ इति । आबाल्याद् एव गोविन्दे भक्तिर् अस्याखिलोत्तमा ॥ Lbh_2,1.25 ॥ तथा च श्री-तृतीये (3.2.2) -- यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ Lbh_2,1.26 ॥ अतएव तत्रैव श्रीभगवद्-वचनम् (3.4.31) - नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः ॥ Lbh_2,1.27 ॥ इति । अस्यार्थः । यद्-गुणैः यस्य उद्धवस्य गुणैः, प्रभुर् अप्य् अहं न अर्दितः । न याचितः । यद् वा यत् यस्मात् । उद्धवः गुणैः सत्त्वादिभिः । न अर्दितः न pŬita÷ | गुणातीत इत्य् अर्थः । तत्र हेतुः प्रभुः भक्तिर् असांवादे प्रभविष्णुः ॥ Lbh_2,1.28 ॥ व्रज-देव्यो वरीयस्य ईदृशाद् उद्धवाद् अपि । यद् आसां प्रेम-माधुर्यं स एषोऽप्य् अभियाचते ॥ Lbh_2,1.29 ॥ तथा हि श्री-दशमे (10.47.58) एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एवम् अखिलात्मनि rƬha-भावाः । vächanti यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ Lbh_2,1.30 ॥ श्री-बृहद्-वामने च भृग्व्-आदीन् प्रति श्री-ब्रह्म-वाक्यम् - षष्ठि-वर्ष-सहस्राणि मया तप्तं तपः पुरा । नन्द-गोप-व्रज-स्त्रीणां पाद-रेणूपलब्धये । तथापि न मया प्राप्तास् तासां वै पाद-रेणवः ॥ Lbh_2,1.31 ॥ भृग्व्-आदि-वाक्यम् - वैष्णवानां पाद-रजो गृह्यते त्वद्-विधैर् अपि । सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥ तेषां विहाय गोपीनां पाद-रेणुस् त्वयापि यत् । गृह्यते संशयो मेऽत्र को हेतुस् तद्वत् प्रभो ॥ Lbh_2,1.32 ॥ श्री-ब्रह्म-वाक्यम् - न स्त्रियो व्रज-सुन्दर्यः पुत्र श्रेष्ठाः श्रियोऽपि ताः । नाहं शिवश् च शेषश् च श्रीश् च ताभिः समाः क्वचित् ॥ Lbh_2,1.33 ॥ आदि-पुराणे च श्रीमद्-अर्जुन-वाक्यं - त्रैलोक्ये भगवद्-भक्ताः के त्वां जानन्ति मर्मणि । केषु वा त्वं सदा तुष्टः केषु प्रेम तवातुलम् ॥ Lbh_2,1.34 ॥ श्री-भगवद्-वाक्यम् - न तथा मे प्रियतमो ब्रह्मा-रुद्रश् च पार्थिव । न च लक्ष्मीर् न चात्मा च यथा गोपीजनो मम् ॥ Lbh_2,1.35 ॥ भक्ता ममानुरक्ताश् च कति सन्ति न भूतले । किन्तु गोपीजनः प्राणा-धिक-प्रियतमो मम ॥ Lbh_2,1.36 ॥ न मां जानन्ति मुनयो योगिनश् च परन्तप । न च रुद्रादयो देवा यथा गोप्यो विदन्ति माम् ॥ Lbh_2,1.37 ॥ न तपोभिर् न वेदैश् च नाचारैर् न च विद्यया । वशोऽस्मि केवलं प्रेम्णा प्रेमाणं तत्र गोपिका ॥ Lbh_2,1.38 ॥ मन्-माहात्म्यं मत्-सपर्यां मच्-छ्रद्दां मन्-मनोगतम् । जानन्ति गोपिकाः पार्थ नान्ये जानन्ति मर्मणि ॥ Lbh_2,1.39 ॥ निजाङ्गम् अपि या गोप्यो ममेति समुपासते । ताभ्यः परं न मे पार्थ nigƬha-प्रेम-भाजनम् ॥ Lbh_2,1.40 ॥ इति ॥ न चित्रं प्रेम-माधुर्यम् आसां väched यद् उद्धवः । पाद-रेणूक्षितं येन तृण-जन्मापि याचते ॥ Lbh_2,1.41 ॥ तथा हि श्री-दशमे (BhP 10.47.61) -- आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ Lbh_2,1.42 ॥ इति कृष्णं निषेव्याग्रे कृष्णस्योपासकैर् जनैः । सेव्याः प्रसाद-पुष्पाद्यैर् अवश्यं व्रज-सुभ्रुवः ॥ Lbh_2,1.43 ॥ तत्रापि सर्व-गोपीनां राधिकाति-वरीयसी । सर्वाधिक्येन कथिता यत् पुराणागमादिषु ॥ Lbh_2,1.44 ॥ यथा पाद्मे -- यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ Lbh_2,1.45 ॥ आदि-पुराणे च -- त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी । तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ Lbh_2,1.46 ॥ इति श्री-लघु-भागवतामृते श्री-भक्तामृतं नामोत्तर-खण्डं समाप्तम् । इति श्री-लघु-भागवतामृतं सम्पूर्णम् ।