Kulasekhara: Mukundamala
Based on Stotramālā, ed. P.B. Anangaracarya,
Kanchipuram : Granthamala Office 1949, pp. 1-4.



Input by Aleksandar Uskokov





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









ghuṣyate yasya nagare raṅgayātrā dine dine /
tam ahaṃ śirasā vande rājānaṃ kulaśekharam //


śrīvallabheti varadeti dayāpareti bhaktapriyeti bhavaluṇṭhanakovideti /
nātheti nāgaśayaneti jagannivāsety ālāpinaṃ pratidinaṃ kuru māṃ mukunda // KMukm_1 //

jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ // KMukm_2 //

mukunda mūrdhnā praṇipatya yāce bhavantam ekāntam iyantam artham /
avismṛtis tvaccaraṇāravinde bhave bhave me 'stu bhavatprasādāt // KMukm_3 //

nāhaṃ vande tava caraṇayor dvandvam advandvahetoḥ kumbhīpākaṃ gurum api hare nārakaṃ nāpanetum /
ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvayeyaṃ bhavantam // KMukm_4 //

nāsthā dharme na vasunicaye naiva kāmopabhoge yad bhāvyaṃ tad bhavatu bhagavan pūrvakarmānurūpam /
etat prārthyaṃ mama bahu-mataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktir astu // KMukm_5 //

divi vā bhuvi vā mamāstu vāso narake vā narakāntaka prakāmam /
avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi // KMukm_6 //

kṛṣṇa tvadīyapadapaṅkajapañjarāntar adyaiva me viśatu mānasarājahaṃsaḥ /
prāṇaprayāṇasamaye kaphavātapittaiḥ kaṇṭhāvarodhanavidhau smaraṇaṃ kutas te // KMukm_7 //

cintayāmi harim eva santataṃ mandamandahāsitānanāmbujam /
nandagopatanayaṃ parāt paraṃ nāradādimunivṛndavanditam // KMukm_8 //

karacaraṇasaroje kāntimannetramīne śramamuṣi bhujavīcivyākule 'gādhamārge /
harisarasi vigāhyāpīya tejojalaughaṃ bhavamaruparikhinnaḥ khedam adya tyajāmi // KMukm_9 //

sarasijanayane saśaṅkhacakre murabhidi mā viramasva citta rantum /
sukhataram aparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam // KMukm_10 //

mābhīr mandamano vicintya bahudhā yāmīś ciraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ // KMukm_11 //

bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
viṣamaviṣayatoye majjatām aplavānāṃ bhavatu śaraṇam eko viṣṇupoto narāṇām // KMukm_12 //

bhavajaladhim agādhaṃ dustaraṃ nistareyaṃ katham aham iti ceto mā sma gāḥ kātaratvam /
sarasijadṛśi deve tāvakī bhaktir ekā narakabhidi niṣaṇṇā tārayiṣyaty avaśyam // KMukm_13 //

tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte tanayasahajagrāhasaṅghākule ca /
saṃsārākhye mahati jaladhau majjatāṃ nas tridhāman pādāmbhoje varada bhavato bhaktināvaṃ prayaccha // KMukm_14 //

mā drākṣaṃ kṣīṇapuṇyān kṣaṇam api bhavato bhaktihīnān padābje mā śrauṣaṃ śrāvyabandhaṃ tava caritam apāsyānyad ākhyānajātam /
mā smārṣaṃ mādhava tvām api bhuvanapate cetasāpahnuvānān mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi // KMukm_15 //

jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāḥ śrotradvaya tvaṃ śṛṇu /
kṛṣṇaṃ lokaya locanadvaya harer gacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhan namādhokṣajam // KMukm_16 //

he lokāḥ śṛṇuta prasūtimaraṇavyādheś cikitsām imāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
antarjyotir ameyam ekam amṛtaṃ kṛṣṇākhyam āpīyatāṃ tat pītaṃ paramauṣadhaṃ vitanute nirvāṇam ātyantikam // KMukm_17 //

he martyāḥ paramaṃ hitaṃ śṛṇuta vo vakṣyāmi saṅkṣepataḥ saṃsārārṇavam āpadūrmibahulaṃ samyak praviśya sthitāḥ /
nānājñānam apāsya cetasi namo nārāyaṇāyety amuṃ mantraṃ sapraṇavaṃ praṇāmasahitaṃ prāvartayadhvaṃ muhuḥ // KMukm_18 //

pṛthvī reṇur aṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghuḥ tejo niḥśvasanaṃ marut tanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surāḥ dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ // KMukm_19 //

baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena svaragadgadena nayanenodgīrṇabāṣpāmbunā /
nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ sampadyatāṃ jīvitam // KMukm_20 //

he gopālaka he kṛpājalanidhe he sindhukanyāpate he kaṃsāntaka he gajendrakaruṇāpārīṇa he mādhava /
he rāmānuja he jagattrayaguro he puṇḍarīkākṣa māṃ he gopījananātha pālaya paraṃ jānāmi na tvāṃ vinā // KMukm_21 //

bhaktāpāyabhujāṅgagāruḍamaṇis trailokyarakṣāmaṇir gopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
yaḥ kāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo devaśikhāmaṇir diśatu no gopālacūḍāmaṇiḥ // KMukm_22 //

śatrucchedaikamantraṃ sakalam upaniṣadvākyasampūjyamantraṃ saṃsārottāramantraṃ samupacitatamasaḥ saṅghaniryāṇamantram /
sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram // KMukm_23 //

vyāmohapraśamauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityendrārtikarauṣadhaṃ tribhuvane sañjīvanaikauṣadham /
bhaktātyantahitauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇadivyauṣadham // KMukm_24 //

āmnāyābhyasanāny araṇyaruditaṃ vedavratāny anvahaṃ medaśchedaphalāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
tīrthānām avagāhanāni ca gajasnānaṃ vinā yatpada-dvandvāmbhoruhasaṃsmṛtīr vijayate devaḥ sa nārāyaṇaḥ // KMukm_25 //

śrīmannāma procya nārāyaṇākhyaṃ ke na prāpur vāñchitaṃ pāpino 'pi /
hā naḥ pūrvaṃ vāk pravṛttā na tasmiṃs tena prāptaṃ garbhavāsādiduḥkham // KMukm_26 //

majjanmanaḥ phalam idaṃ madhukaiṭabhāre matprārthanīyamadanugraha eṣa eva /
tvadbhṛtyabhṛtyaparicārakabhṛtyabhṛtya-bhṛtyasya bhṛtya iti māṃ smara lokanātha // KMukm_27 //

nāthe naḥ puruṣottame trijagatāṃ ekādhipe cetasā sevye svasya padasya dātari sure nārāyaṇe tiṣṭhati /
yaṃ kañcit puruṣādhamaṃ katipayagrāmeśam alpārthadaṃ sevāyai mṛgayāmahe naram aho mūkā varākā vayam // KMukm_28 //

madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni /
haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ // KMukm_29 //

tattvaṃ bruvāṇāni paraṃ parastān madhu kṣarantīva satāṃ phalāni /
prāvartaya prāñjalir asmi jihve nāmāni nārāyaṇagocarāṇi // KMukm_30 //

idaṃ śarīraṃ pariṇāmapeśalaṃ pataty avaśyaṃ ślathasandhijarjaram /
kim auṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // KMukm_31 //

dārā vārākaravarasutā te tanūjo viriñcaḥ stotā vedas tava suragaṇo bhṛtyavargaḥ prasādaḥ /
muktir māyā jagad avikalaṃ tāvakī devakī te mātā mitraṃ balaripusutas tvayy ato 'nyan na jāne // KMukm_32 //

kṛṣṇo rakṣatu no jagattrayaguruḥ kṛṣṇaṃ namasyāmy ahaṃ kṛṣṇenāmaraśatravo vinihatāḥ kṛṣṇāya tasmai namaḥ /
kṛṣṇād eva samutthitaṃ jagad idaṃ kṛṣṇasya dāso 'smy ahaṃ kṛṣṇe tiṣṭhati sarvam etad akhilaṃ he kṛṣṇa saṃrakṣa mām // KMukm_33 //

sa tvaṃ prasīda bhagavan kuru mayy anāthe viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam /
saṃsārasāgaranimagnam ananta dīnam uddhartum arhasi hare puruṣottamo 'si // KMukm_34 //

namāmi nārāyaṇapādapaṅkajaṃ karomi nārāyaṇapūjanaṃ sadā /
vadāmi nārāyaṇanāma nirmalaṃ smarāmi nārāyaṇatattvam avyayam // KMukm_35 //

śrīnātha nārāyaṇa vāsudeva śrīkṛṣṇa bhaktapriya cakrapāṇe /
śrīpadmanābhācyuta kaiṭabhāre śrīrāma padmākṣa hare murāre // KMukm_36 //

ananta vaikuṇṭha mukunda kṛṣṇa govinda dāmodara mādhaveti /
vaktuṃ samartho 'pi na vakti kaścid aho janānāṃ vyasanābhimukhyam // KMukm_37 //

dhyāyanti ye viṣṇum anantam avyayaṃ hṛtpadmamadhye satataṃ vyavasthitam /
samāhitānāṃ satatābhaya-pradaṃ te yānti siddhiṃ paramāṃ tu vaiṣṇavīm // KMukm_38 //

kṣīrasāgarataraṅgaśīkarā-sāratārakitacārumūrtaye /
bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ // KMukm_39 //

yasya priyau śrutidharau kavilokavīrau mitre dvijanmavarapadmaśarāv abhūtām /
tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā kṛtir iyaṃ kulaśekhareṇa // KMukm_40 //