Kulasekhara: Mukundamala Based on StotramÃlÃ, ed. P.B. Anangaracarya, Kanchipuram : Granthamala Office 1949, pp. 1-4. Input by Aleksandar Uskokov ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने । तम् अहं शिरसा वन्दे राजानं कुलशेखरम् ॥ श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ KMukm_1 ॥ जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ KMukm_2 ॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तम् एकान्तम् इयन्तम् अर्थम् । अविस्मृतिस् त्वच्चरणारविन्दे भवे भवे मे ऽस्तु भवत्प्रसादात् ॥ KMukm_3 ॥ नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्वहेतोः कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुम् । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ KMukm_4 ॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम् । एतत् प्रार्थ्यं मम बहु-मतं जन्मजन्मान्तरे ऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिर् अस्तु ॥ KMukm_5 ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणे ऽपि चिन्तयामि ॥ KMukm_6 ॥ कृष्ण त्वदीयपदपङ्कजपञ्जरान्तर् अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस् ते ॥ KMukm_7 ॥ चिन्तयामि हरिम् एव सन्ततं मन्दमन्दहासिताननाम्बुजम् । नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ KMukm_8 ॥ करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुले ऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदम् अद्य त्यजामि ॥ KMukm_9 ॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । सुखतरम् अपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ KMukm_10 ॥ माभीर् मन्दमनो विचिन्त्य बहुधा यामीश् चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ KMukm_11 ॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जताम् अप्लवानां भवतु शरणम् एको विष्णुपोतो नराणाम् ॥ KMukm_12 ॥ भवजलधिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तावकी भक्तिर् एका नरकभिदि निषण्णा तारयिष्यत्य् अवश्यम् ॥ KMukm_13 ॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस् त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ KMukm_14 ॥ मा द्राक्षं क्षीणपुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे मा श्रौषं श्राव्यबन्धं तव चरितम् अपास्यान्यद् आख्यानजातम् । मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान् मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि ॥ KMukm_15 ॥ जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर् गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ KMukm_16 ॥ हे लोकाः शृणुत प्रसूतिमरणव्याधेश् चिकित्साम् इमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिर् अमेयम् एकम् अमृतं कृष्णाख्यम् आपीयतां तत् पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम् ॥ KMukm_17 ॥ हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवम् आपदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानम् अपास्य चेतसि नमो नारायणायेत्य् अमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ KMukm_18 ॥ पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ KMukm_19 ॥ baddhenäjalinà नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन nayanenodgÅrïabëpÃmbunà / नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ KMukm_20 ॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ KMukm_21 ॥ भक्तापायभुजाङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर् गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर् दिशतु नो gopÃlacƬÃmaïi÷ // KMukm_22 // शत्रुच्छेदैकमन्त्रं सकलम् उपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमसः सङ्घनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ KMukm_23 ॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् । भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ KMukm_24 ॥ आम्नायाभ्यसनान्य् अरण्यरुदितं वेदव्रतान्य् अन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद-द्वन्द्वाम्भोरुहसंस्मृतीर् विजयते देवः स नारायणः ॥ KMukm_25 ॥ श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर् vächitaæ पापिनो ऽपि । हा नः पूर्वं वाक् प्रवृत्ता न तस्मिंस् तेन प्राप्तं गर्भवासादिदुःखम् ॥ KMukm_26 ॥ मज्जन्मनः फलम् इदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ KMukm_27 ॥ नाथे नः पुरुषोत्तमे त्रिजगतां एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूका वराका वयम् ॥ KMukm_28 ॥ मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ KMukm_29 ॥ तत्त्वं ब्रुवाणानि परं परस्तान् मधु क्षरन्तीव सतां फलानि । प्रावर्तय präjalir अस्मि जिह्वे नामानि नारायणगोचराणि ॥ KMukm_30 ॥ इदं शरीरं परिणामपेशलं पतत्य् अवश्यं श्लथसन्धिजर्जरम् । किम् औषधैः क्लिश्यसि mƬha दुर्मते निरामयं कृष्णरसायनं पिब ॥ KMukm_31 ॥ दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस् तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर् माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस् त्वय्य् अतो ऽन्यन् न जाने ॥ KMukm_32 ॥ कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्य् अहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णाद् एव समुत्थितं जगद् इदं कृष्णस्य दासो ऽस्म्य् अहं कृष्णे तिष्ठति सर्वम् एतद् अखिलं हे कृष्ण संरक्ष माम् ॥ KMukm_33 ॥ स त्वं प्रसीद भगवन् कुरु मय्य् अनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि ॥ KMukm_34 ॥ नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वम् अव्ययम् ॥ KMukm_35 ॥ श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ KMukm_36 ॥ अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति । वक्तुं समर्थो ऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम् ॥ KMukm_37 ॥ ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभय-प्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ KMukm_38 ॥ क्षीरसागरतरङ्गशीकरा-सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ KMukm_39 ॥ यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशराव् अभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिर् इयं कुलशेखरेण ॥ KMukm_40 ॥