Kesava Kasmiri: Kramadipika With the commentary by Govinda Bhattacarya Based on the edition by Sudhakar Malaviya, Benares : Krishnadas Academy, 1989, (Krishnadas Sanskrit Series, 119). Input by Jan Brzezinski REFERENCE SYSTEM: Krd_ = mula text KrdC_ = commentary ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ||श्रीः॥ क्रम-दीपिका श्रीमद्-भगवत्-श्री-कृष्णाराधन-निरूपण-प्रवण आगम-निबन्धः विद्या-विनोद-श्री-गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता (1) प्रथमः पटलः वेणु-वाद-विनोद-लालसं दिव्य-गन्ध-परिलिप्त-वक्षसम् । वल्लवी-हृदय-वित्त-हारिणं भावये कम् अपि गोप-नन्दनम् ॥ विशिष्ट-शिष्टाचारानुमित-श्रुति-बोधित-कर्तव्यताक-प्रारिप्सित-प्रतिबन्धक-दुरित-निवृत्त्य्-असाधारण-कारणम् इष्ट-देवताऽनुस्मरण-पूर्वकं मङ्गलम् आशीर्-व्याजेन कृतं शिष्य-शिक्षार्थम् आदौ निबध्नाति कलात्तमायेत्य् आदिना । कलात्त-माया-लवकात्त-मूर्तिः कल-क्वणद्-वेणु-निनाद-रम्यः । श्रितो हृदि व्याकुलयंस् त्रिलोकीं श्रिये ऽस्तु गोपी-जन-वल्लभो वः ॥ Krd_1.1 ॥ गोपी-जन-वल्लभो युष्माकं श्रिये सम्पदे ऽस्तु भूयाद् इति योजना । गोपीजनस्य गोपाङ्गना-जनस्य वल्लभः स्वामी । तथा च गोपी-जनस्यैवाविज्ञात-विनय-प्रकरस्यापि वल्लभः किं पुनः साधकस्याशेष-पूजा-विधान-कोविदस्येति भावः । यद् वा गोपी प्रकृतिर् जनो महद्-आदिर् अनयोर् वल्लभः प्रेरक इत्य् अर्थः । कीदृशः कलायां ज्ञान-स्वरूपे स्वस्मिन् आत्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्म-स्वभावेन आत्ता प्राप्ता मूर्तिर् येन स तथोक्तः । एतेन तस्य शरीर-सम्बन्धे ऽपि न स्वरूपानुसन्धान-प्रच्युतिर् आवरण-शक्तेर् अप्रामाण्याद् इति भावः । अथ वा कला बन्धने, तथा च बन्धनात्मक-संसार-प्रवर्तनार्थं स्वीकृत-माया-लेशात्मक-जल-तत्त्वात्मनाङ्गीकृत-मूर्तिर् इति । तोयेन जीवान् विससर्ज भूम्याम् इति । अथवा, संमोहन-मन्त्र-रूपकं काम-बीजं सकल-गोपाल-मन्त्राणां बीजम् उदाहरति कलेति । कश् च लश् च कलौ ताभ्याम् अत्तौ गृहीतौ सम्बद्धौ माया-लवकौ चतुर्थ-स्वरानुस्वारौ ताभ्याम् आत्ता स्वीकृता बीज-रूपा मूर्तिर् येन सः तथोक्तः कल इत्य् अत्राकार उच्चारणार्थः । पुनः कीदृशः । कलम् अव्यक्तं मधुरं यथा स्यात् तथा क्वणन् शब्दायमानः वेणुर् वंशः कल-क्वणंश् चासौ वेणुश् चेति कल-क्वणद्-वेणुः । तस्य निनादेन रम्यः सर्व-मुख-प्रद इत्य् अर्थः । पुनः कीदृशः । हृदि श्रितः हृत्-पङ्कजे स्थितः हृदि ध्येय इत्य् अर्थः । यद् वा सर्व-प्राणिनां हृदये ऽन्तर्यामि-रूपेण स्थित इत्य् अर्थः । किं कुर्वन् । त्रयाणां लोकानां समाहारस् त्रिलोकी । त्रैलोक्यं व्याकुलयन् कर्तव्येषु विचार-शून्यं कुर्वन् मायया मोहयन्न् इत्य् अर्थः । तद् उक्तं गीतायां - ईश्वरः सर्व-भूतेषु हृद्-देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि yantrÃrƬhÃni मायया ॥ इति । अत्र लघु-दीपिका-कारः कलात्त-मायेत्य्-आदिना गोपी-जन-वल्लभ इत्य् अनेन च बीज-सहितो ऽत्र दशाक्षरः सूचितः । कल-क्वणद् इत्य् आदिना ध्यानं सूचितं । त्रिलोकीं व्याकुलयन्न् इत्य् अनेन च वश्यादि-प्रयोगाः सूचिताः इत्य् आह ॥ KrdC_1.1 ॥ ______________________________ गुरु-नमस्कार-पूर्वकं कर्तव्यं प्रतिजानीते-- गुरु-चरण-सरोरुह-द्वयोत्थान् महित-रजः-कणकान् प्रणम्य मूर्ध्ना । गदितम् इह विविच्य नारदाद्यैर् यजन-विधिं कथयामि शार्ङ्ग-पाणेः ॥ Krd_1.2 ॥ इह ग्रन्थे शार्ङ्ग-पाणेः श्री-कृष्णस्य यजन-विधिं पूजाहोमादिकरण-प्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाप्तेर् वर्तमानत्वात् । तथा च, प्राचीन-ग्रन्थेभ्यः स्व-ग्रन्थस्योपादेयता दर्शिता । कीदृशम् ? नारद-गौतम-प्रभृतिभिर् गदितम् । एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतम् इति भावः । किं कृत्वा ? मूर्ध्ना मस्तकेन महिताः पूजिता ये रजः-कणका धूलि-लेशास् तान् प्रणम्य कीदृशान् गुरु-चरण-द्वयम् एव पद्म-द्वयं तद्-उत्थान् तद्-उद्भवान् । एतेन गुरु-भर्त्-भत्त्य्-अतिशयः सूचितः । तथा गुरु-ध्यानं शिरसि कर्तव्यम् इत्य् अपि सूचितम् ॥ KrdC_1.2 ॥ ______________________________ मन्त्रान्तरेभ्यो गोपाल-मन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति- क्षिति-सुर-नृप-विट्-तुरीयजानां मुनि-वनवासि-गृहस्थ-वर्णिनां च । जप-हुत-यजआदिभिर् मनूनां फलति हि कश्चन कस्यचित् कथञ्चित् ॥ Krd_1.3 ॥ हि यतः मनूनां गोपाल-मन्त्र-व्यतिरिक्तानां मध्ये कश्चन मन्त्रोराश्यादिना शोधितः क्षिति-सुर-प्रभृतीनां वर्णानां मध्ये मुनि-वनवासि-प्रभृतीनाम् आश्रमाणां चकारात् स्त्रीणां मध्ये कस्यचित् कथंचिज् जनस्य भाग्य-वशाज् जप-होमादिभिर् आदि-शब्देन तर्पणादेः परिग्रहः । फलति फलं ददातीति योजना । हि शब्दो ऽत्रावधारण इति कश्चित् क्षितिसुरो ब्राह्मणः । नृपः क्षत्रियः । वि वैश्यः । तुरीयः शूद्रः । मुनिर् यतिः । वनवासी वानप्रस्थः । गृहस्थः कृत-दार-परिग्रहः । वर्णी ब्रह्मचारी ॥ KrdC_1.3 ॥ ______________________________ अधुना गोपाल-मन्त्रस्य सर्वेषु सिद्धत्वम् आह- सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वय-जन्मभेषु । दाता फलानाम् abhivächitÃnÃæ द्राग् एव गोपालक-मन्त्र एषः ॥ Krd_1.4 ॥ सिद्धादि-गणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाण-दशाक्षर-गोपाल-मन्त्रो न तु गोपाल-विषयको मन्त्र-गणो ऽतिप्रसङ्गात् । स्वाहा-प्रणव-संयुक्तं मन्त्रं शूद्रे ददद् द्विजः । शूद्रो निरय-गामी स्याद् द्विजः शूद्रो ऽभिजायते ॥ इत्य् आगम-विरोधात् । लक्षणापत्तेश् च । vächitÃnÃæ स्वाभिमतानां फलानां द्राग् एव झटित्य् एव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारि-प्रभृतिषु नारीषु नानाह्वय-जन्मभेषु नाना-प्रकार-नामसु तह्ता नाना-प्रकार-जन्म-नक्षत्रेषु स्तस्व् अपीत्य् अर्थः ॥ KrdC_1.4 ॥ ______________________________ एवं सत्य् अपि गुरु-चरण-शुश्रूषा-परोपस्थिताय मन्त्रो देय इति व्यनक्ति- नूनम् अच्युत-कटाक्ष-पातेन कारणं भवति भक्तिर् अञ्जसा । तच्-चतुष्टय-फलाप्तये ततो भक्तिमान् अधिकृतो हरौ गुरौ ॥ Krd_1.5 ॥ यस्मान् नूनं निश्चितम् अच्युत-कटाक्ष-पातेन श्री-कृष्ण-कृपावलोकने भक्तिर् अञ्जसा तत्त्वतः कारणं ततस् तस्मात् कारणात् तच् चतुष्टय-फलाप्तये प्रसिद्ध-धर्मादि-पुरुषार्थ-चतुष्टय-रूप-फल-प्राप्त्य्-अर्थं हरौ विष्णौ गुरौ मन्त्र-दातरि च भक्ति-युक्त-पुरुषो दीक्षादाव् अधिकृतो ऽधिकारी भवतीत्य् अर्थः । एतेन गुरु-देवतयोर् अभेदेन ध्यानं कर्तव्यम् इति सूचितम् ॥ KrdC_1.5 ॥ ______________________________ अधुना पूजा-क्रमम् आह- स्नातो निर्मल-शुद्ध-सूक्स्म-वसनो धौताङ्घ्रि-पाण्याननः स्वाचान्तः सपवित्र-मुद्रित-करः श्वेतोर्ध्व-पुण्ड्रोज्ज्वलः । प्राची-दिग्-वदनो निबद्ध्य-सुदृढं पद्मासनं स्वस्तिकं वासीनः स्व-गुरून् गणाधिपम् अथो वन्देत baddhäjali÷ ॥ Krd_1.6 // स्नातः स्व-गृह्योक्त-विधिना आगमोक्त-विधिनापीति केचित् । निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः । धौतेति प्रक्षालित-पाणि-पाद-वदनः । स्वाचान्तः स्मृत्य्-उक्त-विधिना कृताचमनः । स-पवित्रेति पवित्र-सहितः मुद्रा-युक्त-हस्तः सुपवित्रेति-पाठे अतिशोभन-पवित्रेण मुद्रितः मुद्रा-सम्बद्धो तिलकेनोज्ज्वलः । प्राची-दिग्-वदनः पूर्वाभिमुखः । अत्र प्राग्-वदनस्य कण्ठोक्तत्वात् प्राग्-वदनं मुख्यं तद्-असम्भवे तूदङ्मुखत्वं रात्रौ तु सर्व-पूजास्वेदोदङ्मुखत्वं पुराणे च तथैवाभिधानात् । अनन्तरं सुदृढं यथा स्यात् तथा पद्मासनं स्वस्तिकं वा कृत्वा । तत्र पद्मासनं प्रसिद्धं, स्वस्तिकं लक्षणं तु - जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे । ऋजु-काय-समासीनं स्वस्तिकं तत् प्रचक्षते ॥ आसीन उपविष्टः स्व-गुरून् गणेशं च वन्देत । अथो शब्दश् चार्थे ऽनुक्त-समुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्र-पालं वन्देत तद् उक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् । इति । प्रयोगश् च गुं गुर्भ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, क्षें क्षेत्रपालाय नमः । baddhäjali÷ k­täjali-पुटः सन्न् इत्य् अर्थः । अत्र शारदा-तिलकोक्त-क्रमेणैतद् बोद्धव्यं दक्षिणे पूजा-द्रव्य-स्थापनं वामे जल-कुम्भ-स्थापनं पृष्ठे कर-प्रक्षालन-पात्र-स्थापनं पुरतो दीप-चामराद्य्-उपकरण-स्थापनम् इति ॥ KrdC_1.6 ॥ ______________________________ भूत-शुद्धेः पूर्वं कृत्यम् आह- ततो ऽस्त्र-मन्त्रेण विशोध्य पाणी त्रिताल-दिग्-बन्ध-हुताश-शालान् । विधाय भूतात्मकम् एतद्-अङ्गं विशोधयेच् छुद्ध-मतिः क्रमेण ॥ Krd_1.7 ॥ ततस् तद्-अनन्तरं भूतात्मकं पृथिव्यादि-पञ्च-महाभूतमयम् एतद् अङ्गं शरीरं शुद्ध-मतिः विशद-मतिः विशोधयेद् देवतात्मकं कुर्याद् इत्य् अर्थः । नादेवो देवम् अर्चयेद् इति वचनात् । क्रमेण वक्ष्यमाण-प्रकारेण । किं कृत्वा ? अस्त्र-मन्त्रेणैव अस्त्राय फड् इत्य् अनेन तन्-मन्त्राङ्गास्त्र-मन्त्रेणैव वा, गन्ध-पुष्पाभ्यां हस्तौ संशोध्य कर-न्यासं कृत्वास्त्र-मन्त्रेणैवोर्ध्वोर्ध्वं ताल-त्रयं कुर्यात् । तद् उक्तं शारदायाम्-कर-न्यासं समासाद्य कुर्यात् ताल-त्रयं ततः इति । अनन्तरम् अस्त्र-मन्त्रेणैव छोटिकया दश-दिग्-बन्धनं अस्त्र-मन्त्रेणैव वह्नि-प्राकारं जलेनात्मनः परिवेष्टन-रूपं विधाय कृत्वा । अत्र सम्प्रदायः हृत्-पद्म-कर्णिका-स्थं दीप-शिखा-निभं जीवात्मानं हंस इति मन्त्रेण सुषुम्णा-वर्त्मना मस्तकोपरि सहस्र-दल-कमलावस्थित-परमात्मनि संयोज्य पृथव्य्-आदि-पञ्च-विंशति-तत्त्वानि तत्र विलीनानि विभाव्य भूत-शुद्धिं कुर्यात् ॥ KrdC_1.7 ॥ ______________________________ भूत-शुद्धिम् आह- इडा-वक्त्रे धूम्रं सतत-गति-बीजं सलवकं स्मरेत् पूर्वं मन्त्रो सकल-भुवनोच्छोषण-करम् । स्वकं देहं तेन प्रतत-वपुषापूर्य-सकलं विशोष्य व्यामुञ्चेत् पवनम् अथ मार्गण-खमणेः ॥ Krd_1.8 ॥ इडा-वक्त्रे वाम-नासा-पुटे सलवकं बिन्दु-सहितं सतत-गति-बीजं वायु-बीजं यम् इति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत् । किम् भूतम् ? धूम्रं कृष्ण-वर्णं । पुनः किम्भूतम् ? सकलेति । पञ्च-भूत-मय-देह-शोषकं तथा च वाम-नासा-पुटेन वायुम् आकर्षन् षोडश्-वारं वायु-बीजं जपेद् इति भावः । अनन्तरं सकलं सर्वं स्वकीयं शरीरं तेन बीज-मयेन वायुना प्रतत-वपुषा विस्तीर्ण-शरीरेणापूर्य पूरयित्वा देह-स्थ-वायोर् बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा चतुः-षष्ठि-वारं वायु-बीजं कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिण-नासा-पुटेन रेचनेनैव वायु-बीजं द्वात्रिंशद्-वारं जपन् वायुं व्यामुञ्चेत् त्यजेद् इत्य् अर्थः ॥ KrdC_1.8 ॥ ______________________________ तेनैव मार्गेण विलीन-मारुतं बीजं विचिन्त्यारुणम् आशुशुक्षणे । आपूर्य देहं परिदह्य वामतो मुञ्चेत् समीरं सह भस्मना बहिः ॥ Krd_1.9 ॥ तेनैव ख-मणेः सूर्यस्य मार्गेण दक्षिण-नासा-पुटेन विलीनः सम्बद्धो मारुतो वायुर् यत्र तद् आशुशुक्षणेर् वह्नेर् बीजं रम् इति अरुणम् अरुण-वर्णं विचिन्त्य वायुनापूर्य तद्-बीजस्य षोडश-वार-जपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रं-बीजं जपन् देहं परिदह्य तद्-ऊर्ध्वं रम् इति द्वात्रिंशद्-वारं जपन् वामत इडा-मार्गेण वाम-नासा-पुटेन भस्मना सह बहिः समीरं वायुं मुञ्चेद् इत्य् अर्थः ॥ KrdC_1.9 ॥ ______________________________ उत्पत्तिं दर्शयति- ट-परम् अतीव शुद्धम् अमृतांशु-पथेन विधुं नयतु ललाट-चन्द्रम् अमुतः सकलार्ण-मयीम् । ल-पर-जपान् निपात्य रचयेच् च तया सकलं वपुर् अमृतौघ-वृष्टिम् अथ वक्त्र-कराङ्गम् इदम् ॥ Krd_1.10 ॥ टस्य परष् ट-परः ठ-कारस् तम् अतीव शुद्धं श्वेतं विधुं चन्द्र-बीज-रूपम् अमृतांशु-पथेन वाम-नासा-पुटेन षोडश-वार-जपेन ललाट-चन्द्रं ब्रह्म-रन्ध्र-स्थ-चन्द्रं नयतु प्रापयतु । ननु, सर्व-शरीरस्य दग्धत्वात् कथम् अमृतांशु-पथेन चन्द्र-बीज-नयनम् इति चेन्, न । पूर्वोक्तस्य भावनात्मकत्वात् । अथानन्तरम् अमुतः अमृतांशोर् ललाट-चन्द्राद् ब्रह्म-रन्ध्र-स्थ-शशङ्कात् सकलार्ण-मयीम् मातृका-मयीम् अमृत-समूह-वृष्टिं ल-परो व-कारः वरुण-बीजम् इति यावत् तज्-जपेन कुम्भकेन चतुः-षष्ठि-वार-जपेन निपात्य उत्पाद्य तथा मातृका-मय्या वृष्ट्या इदं सकलं शरीरं रचयेद् आरचयेत् । कीदृशम् ? वपुर् वक्त्र-कराङ्गं वक्त्रं च करश् च अङ्गम् अवयव-रूपं यत्र तत् तथा वक्त्र-karìhyam इति पाठे vaktrìhyaæ karìhyaæ चेत्य् अर्थः । अनन्तरं दक्षिण-नासा-पुटेन वायुं रेचयेत् लम् इति पृथ्वी-बीजं पीत-वर्णं द्वात्रिंशद्-वारं जपन् तत् शरीरं सुदृष्टं चिन्तयेत् । तद्-अनु सो ऽहम् इत्य् आत्म-मन्त्रेण ब्रह्म-रन्ध्राज् जीवं हृदयाम्भोजम् आनयेद् इति सम्प्रदायः ॥ KrdC_1.10 ॥ ______________________________ अधुना मातृका-न्यासं दर्शयति- शिरो-वदन-वृत्त-दृक्-श्रवण-घोण-गण्डोष्ठक- द्वयेषु स-शिरोमुखेषु च इति क्रमाद् विन्यसेत् । हलश् च कर-पाद-सन्धिषु तद्-अग्रकेष्व् आदरात् स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु याद्यान् अथ ॥ Krd_1.11 ॥ हृदय-कक्ष-ककुत्-कर-मूल-दोः- पद-युगोदर-वक्त्रागतान् बुधः । हृदय-पूर्वम् अनेन पथान्वहं न्यसतु शुद्ध-कलेवर-सिद्धये ॥ Krd_1.12 ॥ अत्र शिरः-शब्दो ललाटस्योपलक्षकः ललाट-मुखम् आवृतेति शारदादर्शनात् एकत्राक्षर-द्वयस्यापि न्यासापाताच् च । वदन-वृत्तं मुख-मण्डलं दृक्-श्रवण-घोण-गण्डोष्ठ-दन्तानां द्वयम् इति समासः । द्वयम् इति दृग्-आदाव् अपि सर्वत्र सम्बध्यते । घोणा नासिका, दद्-द्वये दन्त-पङ्क्ति-द्वये इत्य् उक्तेषु स्थानेषु अचः षोडश-स्वरान् क्रमेणैकाक्षर-क्रमेण विन्यसेत् तथा हलश् च कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्य्-अक्षराणि आदरात् आदर-पूर्वकं कर-पाद-सन्धिषु तद्-अग्रकेषु च विन्यसेत् । अनन्तरं य-कारादीनि पञ्चाक्षराणि स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु पार्श्व-युगेन सह वर्तते यत् पृष्ठ-नाभ्य्-उदरं तत्र विन्यसेत् । तथानन्तरम् अनेन वक्ष्यमाण-मार्गेण याद्यान् वर्णान् हृदयादि-स्थान-गतान् अत्रापि कर-पद्-युगयोर् उदर-वक्त्रयोश् च हृदय-पूर्वं यथा स्यात् तथा अन्वहं प्रतिदिनं न्यसतु । कर-पद्-युगादीनां पूर्वैः पदैः समस्तानाम् अपि हृदय-पूर्वम् इति क्रिया-विशेषणेन सह सम्बन्धः सापेक्षत्वाद् अत्रासमास इति तु तुल्य-प्रधान-सापेक्ष-विषयं द्रष्टव्यम् । किम्-अर्थं शुद्ध-कलेवर-सिद्धये शुद्ध-शरीर-सम्पादनार्थम् इत्य् अर्थः ॥ KrdC_1.11-12 || ______________________________ इत्य् आरचय्य वपुर् अर्ण-शतार्धकेन सार्ध-क्षपेश-स-विसर्गक-सोभयैस् तैः । विन्यस्य केशव-पुरःसर-मूर्त-युक्तैः कीर्त्यादि-शक्ति-सहितैर् न्यसतु क्रमेण ॥ Krd_1.13 ॥ अथ कथयाम्य् अर्णानां मूर्तीः शक्तीः समस्त-भुवन-मयीः । केशव-कीर्ती नारायण-कान्ती माधवस् तथा तुष्टिः ॥ Krd_1.14 ॥ इत्य् उक्त-प्रकारेण वपुः शरीरम् अर्ण-शतार्धेन पञ्चाशद्-वर्णैः आरचय्य रचयित्वा अनन्तरं तैर् एव पञ्चाशद्-वर्णैः सार्ध-क्षपेश-स-विसर्गक-सोभयैः । अर्ध-क्षपेशेन सह वर्तन्त इति सार्ध-क्षपेशाः अर्ध-चन्द्र-सहिताः तैः सानुस्वारैर् इत्य् अर्थः । स-विसर्गकैः विसर्ग-सहितैः सोभयैर् अनुस्वार-विसर्ग-सहितैः विन्यस्य तथादौ शरीर-सम्पादनार्थं शुद्धेर् मातृकाक्षरैर् विन्यस्य तद्-अनन्तरं तेष्व् एव ललाटादिषु मातृका-स्थानेषु अं नम इत्य् आदीन् क्षं नम इत्य् अन्तान्, तथा अः नम इत्य् आदीन् क्षः नम इत्य् अन्तान् वर्णान् विन्यसेद् इत्य् अर्थः । एवं चतुर्विधो मातृका-न्यास उक्तः । ननु, कथम् अर्ण-शतार्धकेनेत्य् उक्त-वर्णानाम् एक-पञ्चाशत्त्वाद् इत्य् उच्यते क्ष-कारेणाक्षर-द्वयस्यैकी-करणात् । ल-त्वेन ल-कार-द्वयस्यैकीकरणाद् वा । लोक-प्रसिद्धेर् वा प्रकरणेनैक-पञ्चाशत्-सङ्ख्यायास् तात्पर्ये ऽधिगते पञ्चाशद्-वर्ण एव क-पञ्चाशत्-सङ्ख्या-पर इति प्रपञ्च-सार-विवरणे श्री-प्रेमानन्द-भट्टाचार्य-शिरोमणयः । वस्तुतस् तु अर्ण-शतार्धं च क चार्ण-शतार्धकं तेनाक्षराणाम् एक-पञ्चाशत्त्व्म् आयातम् । असम-विभागे वा अर्ध-शब्दः । केशव-न्यासम् आह-विन्यस्य केशवेति । केशवः पुरःसरः प्रथमो यासां मूर्तीनां ताः तथा च केशवादि-मूर्ति-सहितैः कीर्त्यादि-शक्ति-युक्तैश् च मातृकाक्षरैर् ललाटादिषूक्त-स्थानेषु यथा-क्रमं न्यासः कार्यः ॥ KrdC_1.13-14 || ______________________________ गोविन्दः पुष्टि-युतो विष्णु-धृती सूदनश् च मध्वाद्यः । शान्तिस् त्रिविक्रमश् च क्रिया-युतो वामनो दया-युक्तः ॥ Krd_1.15 ॥ सूदनश् च मध्वाद्यः मधुसूदनः इत्य् अर्थः ॥ Krd_1.15 ॥ ______________________________ श्रीधर-युता च मेधा हृषीक-नाथश् च हर्षया युक्तं । अम्बुज-नाभ-श्रद्धे दामोदर-संयुता तथा लज्जा ॥ Krd_1.16 ॥ हृषीक-नाथो हृषीकेश इत्य् अर्थः । अम्बुजनाभः पद्मनाभः ॥ KrdC_1.16 ॥ ______________________________ लक्ष्मीः स-वासुदेवा सङ्कर्षणकः सरस्वती-युक्तः । प्राद्यो द्युम्नः प्रीति-समेतो ऽनिरुद्धको रतिर् इमाः स्वरोपेताः ॥ Krd_1.17 ॥ प्राद्यो द्युम्नः प्रद्युम्नः ॥ KrdC_1.17 ॥ ______________________________ चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस् तथा खड्गी । सत्या शङ्खी-चण्डा हलिवाण्यौ मुसलियुग्-बलासिन्किआ ॥ Krd_1.18 ॥ शूली विज्या पाशी विरजा विशान्वितो ऽम्बुशीर् भूयः । विमदा मुक्न्द-युक्ता नन्दज-सुनन्दजे स्मृतिश् च नन्दि-युता ॥ Krd_1.19 ॥ नर-ऋद्धी नरक-जितासमृद्धिर् अथ शुद्धि-युग् घरिः कृष्णः । बुद्धि-युतः सत्य-युत-भक्तिर् मति-युक्तः स्यात् ततः शौरिः ॥ Krd_1.20 ॥ क्षमया शूरो रमया जनार्दनो मेच-भू-धरः क्लेदी । विश्वाद्य-मूर्ति-युक्ता क्लिन्ना वैकुण्ठ-युक् तथा वसुदा ॥ Krd_1.21 ॥ क्लेदी क्लेदिनीत्य् अर्थः । छन्दो-भङ्ग-भयात् तथोक्तः । विश्वादि-मूर्तिर् इति विश्व-मूर्तिर् इत्य् अर्थः ॥ KrdC_1.18-21 || ______________________________ पुरुषोत्तमश् च वसुधा बलिना च वरा बलानुजोपेता । भूयः परायणाख्या बालः सूक्ष्मा वृषघ्न-सन्ध्ये च ॥ Krd_1.22 ॥ सवृषा प्रज्ञा प्रभा वराहो निशा च विमलो ऽमोघा । नरसिंह-विद्युते च प्रणिगदिता मूर्तयो हलां शक्ति-युताः ॥ Krd_1.23 ॥ अमोघेति च्छेदः ॥ KrdC_1.22-23 || ______________________________ पूर्वोक्त-केशवादि-मूर्ति-कीर्त्यादि-शक्ति-न्यास-प्रकारं दर्शयति- वर्णनुक्त्वा सार्ध-चन्द्रान् पुरस्तान् मूर्तीः शक्तीर् ङे ऽवसाना नतिं च । उक्त्वा न्यस्येत् यादिभि सप्त-धातून् प्राणं जीवं क्रोधम् अप्य् आत्मने ऽन्तान् ॥ Krd_1.24 ॥ पुरस्तात् प्रथमं वर्णान् a-कारादि-क्षकारआन्तान् उक्त्वा कथम्भूतान् वर्णान् सार्ध-चन्द्रान् स-बिन्दून् अनन्तरं मूर्तीः केशवाद्याः शक्तीः कीर्त्याद्याः ङे ऽवसानाः इत्य् उभयेन सम्बध्यते तन् न हृदय-ग्राहि प्रयासत्तेः लाघवाच् च अं केशवाय कीर्त्यै नम इति प्रयोगे केशवायेत्य् अत्र नमः-पदस्य योगाभावाच् चतुर्थ्य्-अनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति । भवति च विष्णवे नमः सूर्याय नम इति (तथा च केशवाय नमः कीर्त्यै नम इति) प्रयोगापत्तिः उभयत्र वा च-कारो देयः समुच्चय-ख्यापनार्थः । स श्रिये चामृताय चेतिवत् तथा मातृकाक्षराणाम् अपि उभय-सम्बन्धार्थं द्विः-प्रयोगापत्तिः । अं केशव-कीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्व-समास-वशात् सहितावस्थितयोर् एवोपस्थितौ चतुर्थ्य्-अर्थान्वय-सम्भवात् वर्नान्वय-सम्भवाच् च अग्नीषोमयोर् इव सहितावस्थितयोर् देवतात्वम् । कथं तर्हि यादिषु त्वग्-आदि-प्रयोगः कार्यम् ? इत्य् उच्यते यं त्वग्-आत्मने पुरुषोत्तम-वसुधाभ्याम् नमः, रं असृग्-आत्मने बलि-पराभ्यां नम इत्य् एवं रूप इति । मन्त्रम् उक्तावलि-कारेण तथैवाभिधानात् । आत्मने इत्य् अस्य सुब्-अन्त-प्रतिरूपक-निपातत्वेनादोषाद् इति तु प्रपञ्च-सार-विवरणे परमानन्द-भट्टाचार्याभ्याः । तथा च अं केशव-कीर्तिभ्यां नम इति प्रयोगः मन्त्रम् उक्तावली-कार-लघु-दीपिका-कार-त्रिपाठि-रुद्रोपाध्याय-विद्याधराचार्य-परमानन्द-भट्टाचार्य-संमतः । अं केशवाय कीर्त्यै नम इति प्रयोगः पद्मपादाचार्य-प्रभृतीनां संमत इति । ज्ञात्वा यथा-गुरु-सम्प्रदायं व्यवहर्तव्यम् इति । अत्रैव न्यास-विशेषम् आह-यादिभिर् इति य-काराद्यैर् दशभिर् अक्षरैः सह सप्त धातून् त्वग्-असृङ्-मांस-मेदो ऽस्थि-मज्ज-शुक्राख्यान् आत्मने ऽन्तान् आत्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च आत्मने ऽन्तं हृदयादिषु यथा-स्थानेषु विन्यस्येद् इत्य् अर्थः । प्राणं शक्तिम् इत्य् अपि पाठान्तरम् ॥ KrdC_1.24 ॥ ______________________________ केशवादि-न्यासे ध्यानम् आह-उद्यद् इति । उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदातं पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् । नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥ Krd_1.25 ॥ अहं विष्णुं वन्दे । कीदृशं ? उद्यन्न् उदयं गच्छन् प्रद्योतनः सूर्यस् तस्य यच्-छतं तस्येव रुचि-दीप्तिर् यस्य तं पुनः तप्तेति वह्नि-मध्य-निक्षिप्त-käcanavad गौरं । पुनः कीदृशं पार्श्व-द्वन्द्वे इति दक्षिण-वाम-पार्श्व-द्वये जलधि-सुतया लक्ष्म्या तथा विश्व-धात्र्या पृथिव्या जुष्टं सेवितम् । पुनः किम्भूतं ? नाना-विध-रत्नेन शोभितो नाना बहु-प्रकार आकल्पो भूषणं यस्य । पुनः कीदृशं ? आपीतेति आसम्यक् प्रकारेण पीते वस्त्रे यस्य तं । पुनः कीदृशं ? दरः शङ्खः पद्मं कमलं कौमोदकी गदा चक्रम् एतानि पाणौ यस्य तम् । अत्र ऊर्ध्वाधः क्रमेण वाम-भागे शङ्ख-पद्मे दक्षिण-भागे गदा-चक्रे इति बोध्यम् ॥ KrdC_1.25 ॥ ______________________________ ध्यान-न्यासयोः फलम् आह-ध्यात्वैवम् इति । ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो विन्यस्योद्दिनम् अनु केशवादि-युक्तैः । मेधायुः-स्मृति-धृति-कीरित्-कान्ति-लक्ष्मी सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥ Krd_1.26 ॥ एवम् उक्त-प्रकारं परम-पुमांसं विष्णुं ध्यात्वा यो ऽनुदिनं प्रत्यहं केशवादि-सहितैर् मातृकाकाऐर् विन्यस्येत् स पुरुषः । मेधादिभिश् चिरं बहु-कालम् उपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर् जीवनं स्मृतिः स्मरणं धृतिर् धैर्यं कीर्तिर् उत्कृष्ट-कर्म-कथा कान्तिः सौन्दर्यं लक्ष्मीर् ऐश्वर्यं सौभाग्यं सर्व-प्रियत्वम् ॥ KrdC_1.26 ॥ ______________________________ न्यास-विशेषम् आह-अमुम् इति । अमुम् एव रमा-पुरः-सरं प्रभजेद् यो मनुजो विधिं बुधः । समुपेत्य रमां प्रथीयसीं पुनर् अन्ते हरितां व्रजत्य् असौ ॥ Krd_1.27 ॥ यः पण्डितो मनुष्यः अमुम् एव विधिं केशवादि-न्यास-प्रकारं रमा-पुरःसरं श्री-बीजम् आदौ दत्त्वा प्रभजेत् करोति असौ पुमान् इह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनर् अन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्य् अर्थः ॥ KrdC_1.27 ॥ ______________________________ तत्त्व-न्यासं दर्शयति-इत्य् अच्युतीत्य् आदि । इत्य् अच्युती-कृत-तनुर् विदधीत तत्त्व- न्यासं म-पूर्वक-पराक्षर-नत्य्-उपेतम् । भूयः पराय च तद्-आह्वयम् आत्मने च नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण ॥ Krd_1.28 ॥ इति पूर्वोक्त-प्रकारेण अच्युतीकृत-तनुः सम्पादित-विष्णु-शरीरः तत्त्व- न्यासं वक्ष्यमाण-प्रकारं विदधीत कुर्यात् । प्रकारं दर्शयति-मः पूर्वो यस्य स म-पूर्वः । कः परो यस्य स क-परः । नत्य्-उपेतं नमः-शब्द-सहितम् । तथा च म-कारादि-व्युत्क्रमेण क-कार-पर्यन्तम् एकैकाक्षरं नमः-पद-सहितं कृत्वा भूयो ऽनन्तरं परायेति-पदं दत्त्वा अनन्तरं तद्-आह्वयं तेषां तत्त्वानाम् आद्वयं वक्ष्यमाणं नाम दत्त्वा अनन्तरं आत्मने इति पदं दत्त्वा अनन्तरं नत्य्-अन्तम् नमः-पदम् अन्ते दत्त्वा क्रमेण तत्त्व-मनून् तत्त्व-मन्त्रान् उद्धरतु ॥ KrdC_1.28 ॥ ______________________________ अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति- सकल-वपुषि बीजं प्राणम् आयोज्य मध्ये न्यसतु मतिम् अहङ्कारं मनश् चेति मन्त्री । कमुख-हृदय-गुह्याङ्घ्रिष्व् अथो शब्द-पूर्वं गुण-गणम् अथ कर्तादि-स्थितं श्रोत्र-पूर्वम् ॥ Krd_1.29 ॥ सकल-वपुषि सर्वाङ्ग-व्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमः भं नमः पराय प्राणात्मने नमः इति द्वयं सर्व-शरीरे विन्यस्येद् इत्य् अर्थः । इति तत्त्व-पदं दत्त्वा मं नमः पराय जीव-तत्त्वात्मने नमः इति केचित् तत्-प्रयोगान् कुर्वन्ति तन् न प्रमाणाभावात् मूर्ति-पञ्जर-न्यासे ऽपि मूर्ति-पद-प्रयोगापत्तेः । अत्र मकरादीनां बिन्दु-साहित्यं सम्प्रदायावगतं बोद्धव्यम् । मध्ये हृदये मतिम् अहङ्कारं मनश् च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा बं नमः पराय मन आत्मने नमः फं नमः पराय अहङ्कारात्मने नमः पं नमः पराय मन आत्मने नमः इति त्रयं हृदि विन्यस्येद् इत्य् अर्थः । अथो ऽनन्तरं कमुख-हृदय-गुह्याङ्घ्रिषु पञ्चसु स्थानेषु शब्द-पूर्वं गुण-समुदायं शब्द-स्पर्श-रूप-रस-गन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च नं नमः पराय रूपात्मने नमः इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय गन्धात्मने नमः पादयोर् विन्यस्येद् इत्य् अर्थः । अथानन्तरं श्रोत्र-त्वग्-दृक्-जिह्वा-घ्राणात्मकं कर्णादि-स्थितं कर्ण-त्वग्-दृक्-जिह्वा-घ्राणेषु स्थितं यथा स्यात् तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः ढं नमः पराय त्वग्-आत्मने नमः इति त्वचि, डं नमः पराय दृग्-आत्मने नमः इति नेत्रयोः । ठं नमः पराय जिह्वात्मने नमः इति जिह्वायां । टं नमः पराय घ्राणात्मने नमः इति घ्राणयोर् इति विन्यस्येत् ॥ KrdC_1.29 ॥ ______________________________ वाग्-आदीति । वाग्-आदीन्द्रिय-वर्गम् आत्म-निलयेष्व् आकाश-पूर्वं गणं मूर्ध्यास्ये हृदये शिरे चरणयोर् हृत्-पुण्डरीकं हृदि । बिम्बानि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि सूर्योडु-rì वह्नीनां च यतस् तु भूत-वसुम् उष्यन्त्य् आक्षरैर् मन्त्रवित् ॥ Krd_1.30 ॥ वाग्-आदीन्द्रिय-वर्गं वाक्-पाणि-पाद-पायूपस्थात्मकं कर्मेन्द्रिय-पञ्चकं मन्त्रे आयोज्य आत्म-निलयेषु मुख-पाणि-पाद-पायूपस्थेषु न्यस्यतु । तथा च अं नमः पराय वाग्-आत्मने नमः इति मुखे । झं नमः पराय पाण्य्-आत्मने नमः इति पाण्योः । जं नमः पराय पादात्मने नमः इति पादयोः । छं नमः पराय पाय्व्-आत्मने नमः इति पायौ । चं नमः पराय उपस्थात्मने नमः इत्य् उपस्थे विन्यस्येद् इत्य् अर्थः । आकाश-पूर्वं गणम् आकाश-वाय्व्-अग्नि-जल-पृथिव्य्-आत्मकं मन्त्रे आयोज्य मूर्धन्य् आस्ये हृदये शिवे लिङ्गे चरणयोर् न्यस्यतु । तथा च ङं नमः पराय आकाशात्मने नमः इति शिरसि । धं नमः पराय वाय्व्-आत्मने नमः इति मुखे । गं नमः परायाग्न्य्-आत्मने नमः इति हृदये । खं नमः पराय जलात्मने नमः इति लिङ्गे । कं नमः पराय पृथिव्य्-आत्मने नमः इति पादयोर् न्यस्येद् इत्य् अर्थः । हृत्-पुण्डरीकम् इत्य् आदेर् अयम् अर्थः । हृत्-पुण्डरीकं तथा सूर्योड्डराद्-वह्नीनां बिम्बानि सूर्य-चन्द्राग्नीनां मण्डलानि त्रीणि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि द्वादश-षोडश-दश-कला-युक्तानि यतस् तु भूत-वसु-मुन्य्-अक्ष्य्-अक्षरैः यतो य-काराद् यो भूत-वर्णः पञ्चम-वर्णः श-कारः वसु-वर्णो ऽष्तमार्णो ह-कारः मुनि-वर्णः सप्तमः स-कारः अक्षि-वर्णो द्वित्य-वर्णो रेफः । एतैश् च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु । तथा च-शं नमः पराय हृत् पुण्डरीकात्मने नमः । हं नमः पराय द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः । सं नमः पराय षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः । रं नमः पराय दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु ॥ KrdC_1.30 ॥ ______________________________ अथ परमेष्ठि-पुमांसौ विश्व-निवृत्ती सर्व-हत्य्-उपनिषदं न्यसेद् आकाशादि-स्थान-स्थानषोय-बलवार्थिः सलावः ॥ Krd_1.31 ॥ अथानन्तरं परमेष्ठि-पुमांसौ विश्व-निवृत्ती सर्व इत्य् उपनिषदो रहस्यान् षोपर-बलार्णैर् इति ष-कारः रेफस्य उप समीपं तेन रेफ-समीप-वर्तिनौ य-कार-ल-कारौ लक्ष्येते व-कारो ल-कारश् च एतैः सलवकैर् बिन्दु-सहितैः सहितान् आकाशादि-स्थाने न्यस्येद् आकाशादि न्यास-स्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर् न्यस्येत् ॥ KrdC_1.31 ॥ ______________________________ अत्रैव विशेषम् आह-वासुदेव इति । वासुदेवः सङ्कर्षणः प्रद्युम्नाश् चानिरुद्धकः नारायणश् च क्रमशः परमेष्ठ्यादिभिर् युतः ॥ Krd_1.32 ॥ क्रमशः क्रमेण परमेष्ट्य्-आदिभिः सहिता वासुदेवादयो न्यस्नीया तथा च षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि । यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्त्यात्मने नम इति लिङ्गे, लं नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्य्-आत्मने नम इति लिङ्गे । लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः । विन्यस्येद् इत्य् अर्थः । केचित् तु परमेष्ठ्यादेर् अनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥ KrdC_1.32 ॥ ______________________________ ततः कोप-तत्त्वं क्षरौ विन्दु-युक्तं नृसिंहं न्यसेत् सर्व-गात्रेषु तज्-ज्ञः । क्रमेणेति तत्त्वात्मको न्यास उक्तः स्वासान् निकृद्-विश्व-मूर्त्य्-आदिषु स्यात् ॥ Krd_1.33 ॥ ततस् तद्-अनन्तरं क्रमेण गुरूपदेश-क्रमेण तज्-ज्ञः नृसिंह-बीज-ज्ञः क्षरौ क्ष-कार-रेफ-औ-कार इति मिलित-स्वरूपं बिन्दु-युक्तं तथा कोप-तत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्व-गात्रेषु न्यस्येत् । तथा च-क्ष्रौं नमः पराय नृसिंहाय कोपात्मने नमः इति सर्व-गात्रेषु न्यस्येद् इत्य् अर्थः । तत्त्व-न्यासम् उपसंहरति इत्य् उक्त-प्रकारेण तत्त्वात्मको न्यासः कथितो भवति । कीदृशः ? विश्व-मूर्त्य्-आदिषु स्व-सान्निध्य-कृत् कृष्ण-सान्निध्य-कृत् बिम्बादिष्व् इति केचिद् बिम्बं प्रतिमा मूर्तिः शरीरम् आदि-पदेन मणि-मन्त्रादि-सकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्य् अर्थः । क्वचिन् मर्त्यादिष्व् इति पाठः ॥ KrdC_1.33 ॥ ______________________________ एतन्-न्यास-प्रयोजनम् आह-इति कृत इति । इति कृतो ऽधिकृतो भवति ध्रुवं सकल-वैष्णव-मन्त्र-जपादिषु । पवन-संयवलतत्त्व-मनुना चरेत् तत्त्वम् इह जप्तुम् असौ मनुच्छति ॥ Krd_1.34 ॥ तत्त्व-न्यासे कृते ध्रुवं निश्चितम् अधिकृतो भवति न केवलं गोपाल-विषय-मन्त्र-कथनाद् अत्रैव अपि तु सकल-वैष्णव-मन्त्र-जपादिष्व् अपीत्य् अर्थः । अधुना प्राणायाम-प्रकारम् आह-पवन-संयमनम् इति । असौ साधकः यं मनुम् इह व्यवहार-भूमौ जप्तुम् इच्छति अमुना मन्त्रेण पवन-संयमनं प्राणायामं चरतु कुर्याद् इत्य् अर्थः ॥ KrdC_1.34 ॥ ______________________________ अत्रैव प्रकारान्तरम् आह-अथवेति । अथवाखिलेषु हरि-मन्त्र- जप-विधिषु मूल-मन्त्रतः । संयमनम् अमलधीर् मरुतो विधिनाभ्यसंश् चरतु तत्त्व-सङ्ख्यया ॥ Krd_1.35 ॥ मूल-मन्त्रतो मूल-मन्त्रेण । वक्ष्यमाण-दशाक्षरेणेति केचित् । वस्तुतस् तु सप्ताक्षर-गोपी-जन-वल्लभ-मन्त्रेण तस्यैव मूल-मन्त्रत्वेनाभिधानात् तद्-वचनस्य प्रयोजनान्तराभावात् तत्त्व-saÇkhyayëÂÃviæÓati-वारं चतुर्विंशति-वारम् इति केचित् ॥ KrdC_1.35 ॥ ______________________________ पुरतो जपस्य परतो ऽपि विहितम् अथ तत्-त्रयं बुधैः । षोडश य इह समाचरेद् दिनेशः परिपूयते स खलु मासतो ऽं हंसः ॥ Krd_1.36 ॥ पुरतो जपादौ पश्चाच् च तत्-त्रयं बुधैर् विहितं प्राणायाम-त्रयं, रेचकादि-त्रयम् इति केचित् । एतेन जपाङ्गत्वाच् च तत्राद्य्-अन्ते ऽयं दर्शितः ॥ KrdC_1.36 ॥ सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ॥ (हरि-भक्ति-विलास 5.132) ______________________________ अत्रैव प्रकारान्तरम् आह-अथवेति । अयवाङ्ग-जन्म-ममुनानुसुसंयमं सकलेषु कृष्णमनुजापकर्मसु । सहिअइक-सप्त-कृति-वारम् अभ्यसेत् तनुयात् समस्त-दुरिताप-हारिणा ॥ Krd_1.37 ॥ कृतीति कृति-च्छन्दसो विंशत्य्-अक्षरत्वात् सहितम् एकं यत्र तादृश-सप्त-कृति-वारम् । अथवा सहितानि मिलितानि एक सप्त-कृतयः ubhayatrëÂÃviæÓati-वारम् इत्य् अर्थः । सर्वेषु कृष्ण-मनुजापकर्मसु अङ्ग-जन्म-मनुना काम-बीजेन प्राणायामम् अभ्यसंस् तनुयात् । प्रथमम् एकं ततः सप्त ततो विंशति ततो ऽभ्यास-पाटवे ऽष्टाविंशति-वारम् इत्य् अर्थः । कश्चित् तु प्रथमं सप्त ततो विंशतिस् तत एकं ततो ऽष्टाविंशति-वारम् अभ्यास-क्रमेणेति तात्पर्यम् आह तत्र प्रमाणं स एव प्रष्टव्यः ॥ KrdC_1.37 ॥ ______________________________ मन्त्र-विशेष-प्राणायाम-प्रकारम् आह-अष्टाविंशतीति । अष्टाविंशति-सङ्ख्यम् इष्ट-फलदं मन्त्रं दशार्णं जपन् नायच्छेत् पवनं सुसंयत-मतिस् त्व् अष्टौ दशार्णेन चेत् । अभ्यस्यन्न् अविवारम् अन्यम् अनुभिर् वर्णानुरूपं जपन् कुर्याद् रेचक-पूर्वकम् अनिपणः प्राण-प्रयोगं नरः ॥ Krd_1.38 ॥ सुसंशित-मतिर् विमल-बुद्धिः अष्टाविंशति-संख्यं दशार्णं दशाक्षर-मन्त्रं जपन् प्रायच्छेत् प्राणायामं कुर्यात् कीदृशं दशार्णम् इष्ट-फलदं स्वाभिमत-फलदं तत्र दशाक्षर-मन्त्रस्य वार-चतुष्टयं जपेन रेचकम् । अष्ट-वार-जपेन पूरकं षोडश-वार-जपेन कुम्भकं कुर्याद् इति गुरु-सम्प्रदायः । अष्टादशार्णे चेत् प्राणायामः क्रियत इति शेषः । तदा रविवारं द्वादश-वारम् अभ्यस्यन् प्राणायामं कुर्याद् इति गुरु-सम्प्रदायः । अन्य-मनुभिर् अन्य-मन्त्रैश् चेत् प्राणायामः क्रियते । तदा वर्णानुरूपं मन्त्र-वर्णानां तारतम्येन जपं कुर्वन् कुर्यात् । अत्र स्वल्पाक्षरैर् मन्त्रैर् बहु-वारम् अनल्पाक्षरैर् मन्त्रैः स्वल्प-वारं जपेद् इत्य् अर्थः । कीदृशः ? साधकः रेचक-पूरक-कुम्भकाख्य-कर्म-कुशल इत्य् अर्थः । रेचकस्य त्यागस्य पूर्वकर्मणी पूरक-कुम्भके तत्र निपुणा इति रुद्रधरः । तच् चिन्त्यम् एवम् अपि रेचके नैपुण्यालाभात् प्रपञ्च-सारानुसारिणो ऽस्य ग्रन्थस्य शारदा-ग्रन्थानुयायित्वाच् च ॥ KrdC_1.38 ॥ ______________________________ अधुना प्राणायाम-प्रकारं दर्शयति-रेचयेन् मारुतम् इति । रेचयेन् मारुतं दक्षया दक्षिणः पूरयेद् वामया मध्य-nìyà पुनः । धारयेद् ईरितं रेचकादि-त्रयं स्यात् कलादन्त-विद्याख्य-मात्राच्युकम् ॥ Krd_1.39 ॥ दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिण-nìyà मारुतं वायुं रेचयेत् त्यजेत् तथा वामया वाम-nìyà त्यक्त-वायुं पूरयेद् मध्यया सुषुम्णया nìyà मारुतं वायुं धारयेद् इत्य् उक्त-प्रकारेण रेचकादि-त्रयं रेचक-पूरक-कुम्भकाख्य-त्रितयम् ईरितं कथितं रेचकादिष्व् अवधि कालम् आह-कलाद् अन्तेति । कलाः षोडश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्ठि-रूपा एतत्-सङ्ख्याक-मात्रात्मकम् इत्य् अर्थः । अत्र भैरव-त्रिपाठिनो यत्र मन्त्र-गणनया प्राणायामः । तत्र कुम्भक-काल एवोक्तः श्वासाभ्यास-क्रमेण प्राणायाम-सङ्ख्यया मन्त्र-जपः कार्यो निर्गम-प्राणायामे तु रेचकादि-गणना कार्येत्य् आहुः । मात्र-शब्देन च वामाङ्गुष्ठे कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-स्पर्श-कालः कथ्यते वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालश् च । यद् अत्र रुद्रोपाध्यायैर् उक्तं यद्यप्य् अत्र रेचकं प्रथमम् उक्तं तद्-अनन्तरं पूरकं तथापि प्रथमं पूरकम् अनन्तरं कुम्भकं ज्ञेयं यतो गृहीत-घृतस्य त्यागो भवति । यत् पुनर् व्यत्यासेन कथनं तद्-गोपनाय एवं कला-दन्तेत्याद्य् अपि व्यत्यासेन बोद्धव्यम् । इड्योत्कर्षयेद् वायुम् इत्य् आदि शारदा-दर्शनात् । एवं च गृहीत-चतुर्-गुणेन धारणं तद्-अर्धेन त्याग इत्य् अपि दर्शितं भवतीति, तन् न प्रपञ्च-सारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात् प्रपञ्च-सारे रेचकादित्वस्यैवोक्तत्वात् pÆrakÃditvasyëÂÃÇgayogÃntarbhÆta-प्राणायाम-विषयत्वात् । यद् उक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविक-वायु-धारणस्यात्रापि सत्त्वाद् अन्यथा शरीर-पातापत्तेः । यद् उक्तं व्यत्यासेन गोपनार्थं कथनम् इति तद् अयुक्तम् । मन्त्र-भिन्नस्यानुष्ठान-भागस्य ऋजु-मार्गेणैव वक्तुं युक्तत्वात् । यद् उक्तं गृहीत-चतुर्गुणेनैव धारणं तद्-अर्धेन त्याग इति तद् अप्य् अयुक्तं प्रमाणाभावात् । दक्षिणामूर्ति-संहितायाम् अङ्गुली-नियमो ऽपि प्राणायामे कथितो, यथा- कनिष्ठानामिकाङ्गुष्ठैर् यन् नासापुट-धारणम् । प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति ॥ KrdC_1.39 ॥ सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति-रेचयेद् इति । दक्षया दक्षिण-nìyÃ, दक्षिणः विद्वान् जनः । मध्य-nìyà सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह-कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च-वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमो ऽप्य् उक्तः- कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् । प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति । तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ॥ [हरि-भक्ति-विलासे 5.131] ______________________________ प्रकृतम् उपसंहरन्न् आत्म-यागार्थं देहे पीठ-कल्पनां दर्शयति-प्राणायामम् इत्य् आदिना । प्राणायामं विधायेत्य् अथ निज-वपुषा कल्पयेद् योग-पीठम् । न्यस्येद् आधार-शक्ति-प्रकृति-कमठ-क्षमा-क्षीर-सिन्धून् । श्वेतद्वीपं च रत्नोज्ज्वल-महित-महा-मण्डपं कल्प-वृक्षम् । हृद्-देशे ऽंश-द्वयोरू-द्वय-वदन-कटी-पार्श्व-युग्मेषु भूयः ॥ Krd_1.40 ॥ धर्माद्य्-अधर्मादि च पाद-गात्र- चतुष्टयं हृद्य् अथ शेष-मन्त्रम् । सूर्येन्दु-वह्नीन् प्रणवआंश-युक्तान् स्वाद्य्-अक्षरैः सत्त्व-रजस्-तमांसि ॥ Krd_1.41 ॥ इति पूर्वोक्त-प्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निज-वपुषा निज-शरीरेण याग-पीथं पूजा-पीठं कल्पयेत् कल्पना-प्रकारम् आह-न्यस्येद् इति । हृद्-देशे हृदि आधार-शक्त्य्-आदि-कल्प-वृक्षान्तं न्यसेत् । कमठः कूर्मः शेषो ऽनन्तः क्षीर-सिन्धुः क्षीर-समुद्रः रत्नेन उज्ज्वलः महितो यः महा-मण्डपः रत्न-मण्डपः इति यावत् तथा चाधार-शक्तये नमः प्रकृत्यै नम इति नवकं न्यसेद् हृदीत्य् अर्थः । भूयो ऽअनन्तरं अंस-द्वयोर् उद्वय-वदन-कटी-पार्श्व-युग्मेषु धर्माद्य्-अधर्मादि-पाद-गात्र-चतुष्टयं विन्यस्येत् । पाद-गात्रयोश् चतुष्टयं पाद-गात्र-चतुष्टयम् इत्य् उभयत्र सम्बध्यते । पाद-चतुष्टयं गात्र-चतुष्टयं धर्मादि-धर्म-ज्ञान-वैराग्यैश्वर्य-रूप-पाद-चतुष्टयम् । अंस-द्वयोर् उद्वये च धर्माय नमः दक्षिणोरौ, इत्य् एवं प्रादक्षिण्य-क्रमेण विन्यसेत् । शारदायां मुख-पार्श्व-नाभि-पार्श्वेष्व् इति क्रम-दर्शनात् । एतच् च भैरव-त्रिपाठिनो ऽपि संमतम् । एतेषु यथाश्रुत-क्रमेणैवेति विद्याधराचार्याः । अथानन्तरं शेषम् अनन्तम् अब्जं पद्मं सूर्येन्दु-वह्नीन् सूर्य-सोमाग्नि-मण्डलानि । कीदृशान् ? तान् प्रणवांश-युक्तान् प्रणवस्योङ्कारस्यांशाः । अवयवा a-कारो-कार-म-कारास् तैर् युक्तान् सहितान् तत्रादौ स-बिन्दु-प्रणवांशादि-साहित्यं सम्प्रदायतो बोद्धव्यम् । स्वाद्य्-अक्षरैः स-बिन्दु-स्वीय-स्वीय-प्रथमाक्षरैः सहितानि सत्त्व-रजस्-तमांसि तथा च हृत्-पद्मे अनन्ताय नमः, पद्माय नमः, अं द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः, उं षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः, मं दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः, सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः ॥ KrdC_1.40-41 || ______________________________ आत्मादि-त्रयम् आत्म-बीज-सहितं व्योमाग्नि-माया-लवैर् ज्ञानात्मानम् athëÂa-दिक्षु परितो मध्ये च शक्तीर् नव । न्यस्त्वा पीठम् अनुं च तत्र विधिवत् तत्-कर्णिका-मध्यगं नित्यानन्द-चिति-प्रकाशम् अमृतं संचिन्तयेन् नाम तत् ॥ Krd_1.42 ॥ आत्मादि-त्रयम् आत्मान्तरात्मा परमात्मेति लक्ष्यम् । कीदृशम् ? आदि-बीज-सहितं स-बिन्दुं स्वीय-स्वीय-प्रथमाक्षर-रूप-बीज-सहितम् इति विद्याधराचार्याः । आदिः प्रणवस् तत्-सहितम् इति त्रिपाठिनः । व्योम ह-कारः । अग्निः रेफः । माया दीर्घः ईः । लवो बिन्दुः । एतैः सह ज्ञानात्मानं भुवनेश्वरी-बीज-सहितं हृत्-पद्मे न्यसेद् इति पूर्वेणान्वयः । तथा च आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः । इति हृदि विन्यसेत् । अथानन्तरं अष्ट-दिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां नव-शक्तीर् विमलोत्कर्षिण्याद्या न्यस्येत् । पद्मस्य पूर्वादि-केसरेषु प्रादक्षिण्येन विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्वयै नमः । सत्यायै नमः । ईशानायै नमः । कर्णिकायाम् अनुग्रहायै नमः । इति न्यसेत् । पीठ-मन्त्रं च तत्र न्यस्यः । एतस्योपरि वक्ष्यमाणं पीठ-मन्त्रं-ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-यौगपद्य-पीठात्मने नमः इति मन्त्रं न्यसेत् । तद् उक्त-रूपे पीठे विधिवद् गुरूपदिष्ट-मार्गेण तत् सर्वोपनिषत्-प्रसिद्धं धाम ब्रह्म-चैतन्यं चिन्तयेत् । कीदृशम् ? तत्-कर्णिका-मध्य-गं हृत्-पद्म-कर्णिका-मध्य-स्थम् इत्य् अर्थः । एतद्-ध्यानोपयोगि-रूपम् उक्तं स्वाभाविक-रूपम् आह । कीदृशम् ? नित्येति अविनाशि-चैतन्यं स्वतः-प्रकाश-स्वरूपम् । पुनः कीदृशम् ? अमृतं शुद्ध-स्वरूपम् इत्य् अर्थः । तत्राधार-शत्त्यादयः सर्वे मन्त्राः प्रणवादि-चतुर्थी नमो ऽन्ताः सम्प्रदायतो बोद्धव्याः ॥ KrdC_1.42 ॥ ______________________________ पीठ-शक्तीर् दर्शयति- विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा ॥ Krd_1.43 ॥ विमलेति ॥ KrdC_1.43 ॥ ______________________________ पीठ-मन्त्रम् उद्धरति-तारम् इत्य् आदिना । एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा । ङे ऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥ Krd_1.44 ॥ योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते । पीठ-महा-मनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु ॥ Krd_1.45 ॥ तारः प्रणवः । हृदयं नमः । भगवान् इति च विष्णुर् इति च सर्वान्वितः सर्व-पद-सहितः भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः कार्याः । सर्वात्म-युतश् च संयोगः सर्वात्म-संयोग इति स्वरूपं योगावधौ योग-शब्दान्ते पद्म-पद्मेति स्वरूपं ङे-युतः पीठात्मा चतुर्थ्य्-अन्तः पीठात्मा एतस्यान्ते नतिर् नमः-शब्दः । उपसंहरति पीठेति अयं पीठ-महा-मनुर् उक्तः कथितः । कीदृशः ? सपर्यासु पूजासु पर्याप्तः समर्थः ॥ KrdC_1.44-45 || सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके- नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् । सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥ सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः । पीठात्मने हृद्-अन्तो ऽयं मन्त्रस् तारादिर् ईरितः ॥ इति । सनत्-कुमार-कल्पे च- ओं नमः पदम् Ãbhëya तथा भगवते-पदम् । वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥ संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् । वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥ इति ॥ [ह.भ.वि. 5.144-5] ______________________________ कर-शोधनं दर्शयति-करयोर् इत्य् आदिना । करयोर् युगलं विधाय मन्त्रात्मकमभ्यानभिराम्यमान-मार्गात् । सकलं विदधीत मन्त्र- वर्णैः परमं ज्योतिर् अनुत्तमं हरेस् तत् ॥ Krd_1.46 ॥ करयोर् युगलम् अभिधास्यमान-मार्गात् । व्यापय्येत्य् आरभ्य विधिः समीरितः करे इत्य् अन्तं वक्ष्यमाण-प्रकारेण मन्त्र-वर्णैर् मन्त्रात्मकं मन्त्र-स्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्यमाणं च न्यास-पूजादिकं विदधीत कुर्यात् । मन्त्र-वर्ण-करण-क-कार-शोधने हेतुम् आह-परमम् इत्य् आदिना । यस्मात् तन्-मन्त्र-वर्णं हरेः कृष्णस्य परमं तेजः-स्वरूपम् इत्य् अर्थः । कीदृशं ? पुनः अनुत्तमं नास्त्य् उत्तमं यस्मात् तथेत्य् अर्थः । सकलं विदधीतेति परत्रापि काकाक्षि-गोलक-न्यायेन योजनीयम् । तथा च तद् हृदय-पङ्कज-स्थं हरेर् अनुत्तमं ज्योतिस् तेजः सकलं विदधीत षड्-अङ्ग-न्यासेन सावयवं कुर्याद् इति लघु-दीपिका-कारः ॥ KrdC_1.46 ॥ इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां प्रथमः पटलः ॥1॥ ************************************************************************** (2) द्वितीय-पटलम् करयोर् युगलं विधायेत्य् आदिना सूचितं मन्त्रम् उद्धर्तुम् आदौ गोपाल-मन्त्रेष्व् अपि मौलीभूतौ daÓÃk«arëÂÃdaÓÃk«arau प्रथमं संस्तौति-वक्ष्ये मनुम् इति । वक्ष्ये मनुं त्रिभुवन-प्रथितात्म-भावम् अक्षीण-पुण्य-निचयैर् मुनिभिर् विमृग्यम् । पक्षीन्द्र-केतु-विषयं वसु-धर्म-काम- मोक्ष-प्रदं सकल-कर्मणि कर्म-दक्षम् ॥ Krd_2.1 ॥ मन्त्रं वक्ष्ये उद्धरिष्यामि । कीदृशं ? त्रिभुवनेति त्रिभुवने त्रैलोक्ये प्रथितः ख्यातो ऽनुभावः प्रभावो यस्य तथा तम् । पुनः कीदृशं ? मुनिभिर् मुमुक्षुभिर् विमृग्यम् अन्वेषणीयम् । किम्भूतैर् मुनिभिः ? अक्षीणेति अक्षीणः स-पूर्णः पुण्य-निचयः सुकृत-समूहो येषां तथा तैः । पुनः कीदृशम् ? पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्र-केतुः श्री-कृष्णः तद्-विषयं तत्-प्रतिपादकम् । पुनः कीदृशम् ? वस्त्व् इति वसु धनं तथा च पुरुषार्थ-चतुष्टय-प्रदम् इत्य् अर्थः । पुनः कीदृशम् ? सकलेति अशेष-वश्य-कर्म-कुशलम् ॥ KrdC_2.1 ॥ ______________________________ अतिगुह्यम् अबोध-तूल-राशि- ज्वलनं वाग्-आधिपत्य-दं नराणाम् । दुरितापहरं विषापमृत्यु- ग्रह-रोगादि-निवारणैक-हेतुम् ॥ Krd_2.2 ॥ पुनः कीदृशम् ? अतिगुह्यम् । पुनः कीदृशम् ? अबोधेति अबोधो मिथ्या-ज्ञान-रूपः स एव तूल-प्रचयः । तत्र ज्वलनो वह्निर् इव तं समस्ताज्ञान-नाशकम् इत्य् अर्थः ? पुनः कीदृशम् ? नराणां साधकानां वाग्-अधिपत्य-दं वागैश्वर्य-प्रदम् । पुनः कीदृशम् ? दुरितापहरं दुःख-प्रापकानिष्ट-निवारकम् । पुनः कीदृशम् ? विषं स्थावरं जङ्गमं च अपमृत्युर् अकाल-मरणं ग्रहो नव-ग्रह-जनितानिष्टं रोगो वात-पित्तादि-जनित-शरीर-दौस्थ्यम् एवम् आदीनाम् अशुभादीनां निवारणे एको ऽद्वितीयो हेतुः कारणम् ॥ KrdC_2.2 ॥ ______________________________ जयदं प्रधने ऽभयदं विपिने सलिल-प्लवने सुख-तारणदम् । नर-सप्ति-रथ-द्विप-वृद्धि-करं सुत-गो-धरणी-धन-धान्य-करम् ॥ Krd_2.3 ॥ पुनः कीदृशम् ? प्रधने संग्रामे जयदम् । विपिने ऽभयदं भय-हरम् । सलिल-प्लवने तोयम् अन्तरणे सुख-सन्तरण-दातारं सप्तिर् हयः तथा च मनुष्याणाहयरथ-द्विपादीनाम् उपचय-करं तथा सुतादि-प्रदम् ॥ KrdC_2.3 ॥ ______________________________ बल-वीर्य-शौर्य-निचय-प्रतिभा- स्वर-वर्ण-कान्ति-सुभगत्व-करम् । ब्रह्माण्ड-कोटि-मणिम् आदि-गुणा- ष्टकदं किम् अत्र बहुनाखिल-दम् ॥ Krd_2.4 ॥ बलं शरीर-सामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः । प्रतिभा बुद्धिः स्फूर्ति-रूपा स्वरो ध्वनिः । वर्णो गौरत्वादिः । कान्तिर् दीप्तिः प्रतिभा-स्वर-वर्ण-कान्तिर् इत्य् एकपदं तथा च प्रतिभा-स्वर-वर्ण-कान्तिर् देदीप्यमान-वर्ण-शोभेति कश्चित् सुभगत्वं समस्त-लोकादरकत्वम् एतेषां कर्तारं दातारम् इत्य् अर्थः । पुनः क्षुभिता समोहिताण्ड-कोटिर् ब्रह्माण्ड-कोटिर् येन तथा तं संसार-मोहकम् इत्य् अर्थः । पुनः अणिमादि-guïëÂaka-दम् अणिम-लघिम-गरिम-महिमेशित्व-वशित्व-प्राकाम्य-प्राप्त्य्-आख्य-guïëÂaka-प्रदम् इत्य् अर्थः । पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्ट-प्रदम् इत्य् अर्थः ॥ KrdC_2.4 ॥ ______________________________ अथ दशाक्षर-मन्त्र-राजम् उद्धरति-शार्ङ्गीत्य् आदिना । शार्ङ्गी सो ऽतुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् । शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् ॥ Krd_2.5 ॥ शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभो ऽष्तमो ऽग्नि-सखः । तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् ॥ Krd_2.6 ॥ शार्ङ्गी ग-कारः कीदृशो ऽयं सोत्तरदन्त उत्तर-दन्त-पङ्क्तौ न्यस्यमानः उत्तर-दन्त o-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः । शूरः प-कारः । कीदृशो ऽयं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः । कीदृशो ऽयं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः । अष्टमो ऽग्नि-सखो वायुः य-कार इति यावत् । तथा च mantrasyëÂamo वर्णो य इति बोद्धव्यः । तद्-उपरिगं पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् ॥ KrdC_2.5-6 ॥ ______________________________ प्रकाशित इति- प्रकाशितो दशाक्षरो मनुस् त्व् अयं मधु-द्विषः । विशेषतः पदारविन्द-युग्मं भक्ति-वर्धनः ॥ Krd_2.7 ॥ मधुद्विषः श्री-गोपाल-कस्यायं दशाक्षरो मन्त्र उद्धृतः । कीदृशो विशेषतो विशेषेण पदारविन्द-युग्म-भक्ति-वर्धनः श्री-गोपाल-कृष्ण-चरणाब्ज-युगले या भक्तिर् आराध्यत्वेन ज्ञानं तत् समृद्धिकारक इत्य् अर्थः ॥ KrdC_2.7 ॥ ______________________________ मन्त्रस्य ऋष्य्-आदिकं दर्शयति-नारद इति । नारदो मुनिर् अमुष्य कीर्तितश् छन्द उक्तम् ऋषिभिर् virì इति । देवता-सकल-लोक-मङ्गलो नन्द-गोप-तनयः समीरितः ॥ Krd_2.8 ॥ अमुष्य पूर्वोक्त-मन्त्रस्य मुनिः ऋषिर् नारदः कीर्तितः कथितः । ऋषिभिर् गौतमादिभिर् विराट्-छन्द उक्तम् । देवता नन-गोप-तनयः श्री-गोपाल-कृष्ण उक्तः । कीदृशः ? सकल-लोक-मङ्गलः सर्व-जन-कल्याण-हेतुः । एतेन ऋष्य्-आदीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्च-सारे । तथा विधानात् प्रयोगश् च दशाक्षर-गोपाल-मन्त्रस्य नारद-ऋसये नमः शिरसि । विराट्-छन्दसे नमो मुखे । श्री-गोपाल-कृष्णाय देवतायै नमः हृदि इत्य् एवम्भूतः । अस्य मन्त्रस्य नारद-ऋषिः । एवं छन्दो-देवतयोर् अपि योज्यम् इति केचित् ॥ KrdC_2.8 ॥ ______________________________ अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयति-अङ्गानीत्य् आदिना- अङ्गानि पञ्च हुत-भुग् दयिता-समेतैश् चक्रैर् अमुष्य मुख-वृत्त-विषूपपन्नैः । त्रैलोक्य-रक्षण-युजाप्य् असुरान्तकाख्य- पूर्वेण चेह कथितानि विभक्ति-युक्तैः ॥ Krd_2.9 ॥ हृदये नतिः शिरसि पावक-प्रिया स-वषट्-शिखाहुम् इति वर्मणि स्थितम् । स-फड्-अस्त्रम् इत्य् उदितम् अङ्ग-पञ्चकं स-चतुर्थि-वौषड्-उदितं दृशोर् यदि ॥ Krd_2.10 ॥ अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि । कानि तानि ? तत्राह हृदये नतिर् इति । हृदये नतिर् नमः-पदं शिरसि पावक-प्रिया स्वाहेति स-वष वषट्-पद-सहिता शिखेत्य् अर्थः । हुम् अपि वर्मणि स्थितं वर्मणि कवचे हुम् अपि पदं स्थितम् इत्य् अर्थः । स-फड् अस्त्रं फट्-पद-सहितम् अस्त्रम् इत्य् अर्थः । इत्य् अनेन प्रकारेण स-चतुर्थि यथा स्यात् तथैवम् अङ्ग-पञ्चकम् उदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः । कैः सह चक्रैश् चक्र-शब्दैः । कीदृशैः ? मुख-वृत्त-विसूपपन्नैर् मुख-वृत्तम् Ã-कारः वि इति सु इति स्वरूपम् एतैः प्रत्येकम् उपपन्नैः सम्बद्धईः त्रैलोक्य-रक्षण-युजापि त्रैलोक्य-रक्षणं युनक्तीति तद्-युग् एतादृशेन चक्रेण अपि-शब्दाच् चक्रैर् इति विभिद्यान्वयः कार्यः । तथा च चक्रेणेति असुरान्तकाख्य-पूर्वेण चक्रेणेत्य् अर्थः । च समुच्चये । पुनः कीदृशैः विभक्ति-युक्तैः ? चतुर्थी-युक्तैस् तस्या एव प्रकृतत्वाद् एतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर् यदि इति यदि क्वचिन् मन्त्रे दृशोर् न्यासो ऽस्ति तदा तत्र वौषड् इति उदितं कथितम् । अत्र ज्वाला-चक्रायेत्य् अपि योज्यम् इति लघु-दीपिका-कारः । प्रयोगश् च-आचक्राय स्वाहा हृदयाय नमः । वि-चक्राय स्वाहा शिरसे स्वाहा सु-चक्राय स्वाहा शिखायै वष | त्रैलोक्य-रक्षण-चक्राय स्वाहा कवचाय हुं । ज्वाला-चक्राय स्वाहा नेत्र-द्वयाय वौष असुरान्तक-चक्राय स्वाहा अस्त्राय फड् इति अङ्गुलीष्व् अङ्ग-मन्त्र-न्यासे तु तत्-तद्-अङ्ग-मन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्य् आदि योज्यम् । आगमान्तरे ह्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । तत इत्य् आदि-दर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्य् आदि-प्रयोगाश् चिन्त्याः । असमवेतार्थकत्वाद् मानाभावाच् चेति केचित् । अन्ये तु यथा-श्रुताङ्ग-मन्त्रस्यैव न्यासैर् अङ्गुलीष्व् अतिदेशान् आहुर् आच्यार्याः ॥ KrdC_2.9-10 || ______________________________ दशाङ्गानि दर्शयति- मन्त्रार्णैर् दशभिर् उपेत-चन्द्र-खण्डैर् अङ्गानां दशकम् उदीरितं नमो ऽन्तम् । हृद्-छीर्षं तद्-अनु शिखातनुत्र-मन्त्रं पार्श्व-द्वन्द्व-सकटि-पृष्ठम्-मूर्ध-युक्तम् ॥ Krd_2.11 ॥ मन्त्रार्णैर् मन्त्राक्षरिर् नमो ऽन्तं यथा स्याद् एवम् अङ्गानां दशकम् उदीरितं कथितं कीदृशैर् उपेत-चन्द्र-खण्डैः सानुस्वारैः स्थानान्य् आहुः-हृदयं शीर्षं मस्तकं तत्-पश्चात् शिखा प्रसिद्धा तनुत्रं कवचं अस्त्रं दश-दिक्षु पार्श्व-युगल-कटि-पृष्ठ-मूर्ध-सहितं पूर्वोक्तम् इत्य् अर्थः । कटिर् नाभेर् अध इति त्रिपाठिनः । प्रयोगस् तु गों हृदयाय नम इति पीं शिरसे स्वाहा इत्य् आदि ॥ KrdC_2.11 ॥ ______________________________ अधुनास्य मन्त्रस्य बीज-शक्त्य्-अधिष्ठातृ-देवता-प्रकृति-विनियोगान् दर्शयति वक्ष्य इत्य् आदिना । वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति- चक्री शक्री वाम-नेत्र-प्रदीप्तः । स-प्रद्युम्नो बीजम् एतत्-प्रदिष्टं मन्त्र-प्राद्युम्नो जगन्-मोहनो ऽयम् ॥ Krd_2.12 ॥ अस्य मन्त्रस्य पूर्वोक्तस्य स-शक्ति-शक्त्य्-आदि-सहितं बीजं वक्ष्ये बीजम् आह-चक्रीति क-कारः । कीदृशो ऽयं शक्री शक्रो ल-कारः तद्-युक्तः । पुनः कीदृशः ? वाम-नेत्र-प्रदीप्तः वाम-नेत्रं चतुर्थ-स्वरस् तत्-सहितः । पुनः कीदृशः ? स-प्रद्युम्नः प्रद्युम्नो बिन्दुः तत्-सहितः तथा चक्रीम् इति सिद्धं भवति । एतद् अस्य बीजं प्रदिष्टं कथितम् । अयम् एव प्राद्युम्नो मन्त्र इत्य् अर्थः । किम्भूतः ? जगन्-मोहनो विश्व-वश्य-करः ॥ KrdC_2.12 ॥ ______________________________ शक्तिम् आह-हंस इति । हंसो मेदो वक्र-वृत्ताभ्युपेतः पोत्री नेत्राद्य्-अन्वितो ऽसौ युगार्णा । प्रोक्ता शक्तिः सर्व-गीर्-वाण-वृन्दैर् वन्दस्याग्नेर् वल्लभा काम-देयम् ॥ Krd_2.13 ॥ हंसः स-कारः । किम्भूतः ? मेदो व-कारः वक्त्र-वृत्तम् Ã-कारः आभ्याम् उपेतः सम्बद्धः तथा पौत्री ह-कारः । किम्भूतः ? नेत्रादिर् आकारस् तेनान्वितः । तथा च स्वाहेति सिद्धम् असौ युगार्णो वर्ण-द्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर् वल्लभा किम्भूता कामदा आकाङ्क्षित-प्रदा । कथम्भूतस्य वह्नेर् गीर्वाण-वृन्दैर् वन्द्यस्य सर्वदेव-समूहैः पूज्यस्य ॥ KrdC_2.13 ॥ ______________________________ विनियोगम् आह-विनियोग इति । विन्योगस्य मन्त्रस्य पुरुषार्थ-चतुष्टये । कृष्णं प्रकृतिर् इत्य् उक्तो दुर्गाधिष्ठातृ-देवता ॥ Krd_2.14 ॥ अस्य मन्त्रस्य पुरुषार्थ-चतुष्टय-साधनाय विनियोग इत्य् अर्थः । प्रकृतिर् मूल-कारणं मन्त्रोत्पादकः मन्त्र-स्वरूप इत्य् अर्थः । अधिष्ठातृ-देवताम् आह-दुर्गाधिष्ठातृ-देवतेति ॥ KrdC_2.14 ॥ ______________________________ मन्त्रार्थम् आह-गोपायतीत्य् आदिना । गोपायेति सकलम् इदं गोपायति परं पुमांसम् इति गोपी । प्रकृतेस् तस्या जातं जन इति नदादिकं पृथिव्य्-अन्तम् ॥ Krd_2.15 ॥ इदं सकलं नाम-रूपाभ्यां व्याकृतं जगद् गोपायति रक्षति तत्-कारणत्वात् स्वार्थे आयः । तथा परं पुमांसं नित्य-शुद्ध-बुद्धम् उक्तानन्दाद्वयात्मकं ब्रह्म-स्वरूपं गोपायति गुप् गोपन-कुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महद्-आदि-पृथिव्य्-अन्तं महत्-तत्त्वादि-पृथिवी-पर्यन्तं सकलं कार्य-जातं जन उच्यते ॥ KrdC_2.15 ॥ ______________________________ अनयोर् गोपी-जनयोः समीरणाद् आश्रितो व्याप्त्या । वल्लभ इत्य् उपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥ Krd_2.16 ॥ स्वाहेत्य् आत्मानं गमयामीत्य् अतेजसे तस्मै । यः कार्य-कारणेशः परमात्मेत्य् अच्युतैकतास्य मनोः ॥ Krd_2.17 ॥ अनयोः गोपी-जनयोर् अविद्या तत्-कार्ययोः समीरणाद् अन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद् नियमनादि इति यावद् आश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्य् उपदिष्टं कथितम् । परं ज्योतिर् ब्रह्म-चैतन्यम् । कीदृशं ज्योतिः ? सान्द्रानन्द-निरतिशयानन्दैक-स्वरूपम् । पुनः कीदृशं ? निरञ्जनं माया-कालुष्य-रहितं स्वाहेति तस्मै स्व-तेजसे स्व-प्रकाश-चिद्-रूपाय परमात्मने स्वात्मानं जीवैक-स्वरूपं गमयामि समर्पयामि तद्-आत्मकतां प्रापयामीति स्वाहा-शब्दार्थः । प्रथम इति-शब्दः स्वाहा-शब्दोपस्थापकः । द्वितीयस् तु प्रकार-प्रदर्शकः । तस्मै कस्मै तत्राह-य इति । यः कार्य-कारणयोर् जन-प्रकृत्योर् ईशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधि-चैतन्यत्वाच् चेत्य् अनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति ॥ KrdC_2.16-17 || ______________________________ प्रकारान्तरेणार्थम् आह-अथवेति । अथवा गोपीजन इति समस्त-जगद्-वन-शक्ति-समुदायः । तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥ Krd_2.18 ॥ अथवा गोपीजन इति शब्देन सकल-विश्व-रक्षण-शक्ति-समुदायः कथ्यते । तत्र गोपी-पदेन शक्तिर् उच्यते । जन-पदेन तस्याः समूहः । तस्य शक्ति-समूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्ति-शक्तिमतोर् अभेद-विवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्य् अर्थः । स्वाहा-शब्दार्थस् तु पूर्वोक्त एव बोद्धव्यः । लघु-दीपिका-कारस् तु-अवन-शक्ति-समुदायः अवनं स्थितिः तत्र कारण-भूतानां शक्तीनां समुदायः समूहः जगत्-पालिन्य्-आदि-गणः । उक्तं च महद्भिः जगत्-पालिनीत्य् आद्याः प्रोक्तास् ताः स्थितये कला इति तस्य स्वामी नायक इत्य् अर्थः ॥ KrdC_2.18 ॥ ______________________________ प्रकारान्तरेणार्थम् आह-अथवेति । अथवा व्रज-युवतीनां दयिताय जुहोमि मां मदीयम् अपीत्य् अर्पयेत् समस्तं ब्रह्मणि सुगणे समस्त-सम्पत्त्यै ॥ Krd_2.19 ॥ गोपी-जनो गोपाङ्गना-जनस् तस्य वल्लभो निरतिशय-प्रेम-विषयः तस्मै व्रज-युवतीनां गोप-रमणीनां दयिताय हृदयानन्द-दायिने स्वाहा जुहोमि । किं मां स्वात्मानं मदीयम् अपि आत्मीय-सुहृद्-आदिकम् अपि इत्य् अनेन प्रकारेण स-गुणे ब्रह्मणि संसार-प्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् । किम् अर्थम् ? समस्त-सम्पत्त्यै सर्वैश्वर्याय ॥ KrdC_2.19 ॥ ______________________________ अष्टादशाक्षर-मन्त्रोद्धाराय तद्-अन्तर्भूतौ कृष्ण-गोविन्द-शब्दौ प्रथमतो विविच्य दर्शयति-कृष्-शब्द इति । कृष्-शब्दः सत्तार्थो णश् चानन्दात्मकस् ततः कृष्णः । भक्ताघ-कर्षणाद् अपि तद्-वर्णत्वाच् च मन्त्र-मय-वपुषः ॥ Krd_2.20 ॥ गो-शब्द-वाचकत्वाज् ज्ञानं तेनोपलभ्यते गोविन्दः । वेत्तीति शब्द-राशिं गोविन्दो गो-विचारनाद् अपि च ॥ Krd_2.21 ॥ कृष्-शब्दः सत्तार्थः । तत्र शक्तः । कृष् सत्तायाम् इत्य् अत्र क्विब्-अन्तः सत्ता-वाचक इति काश्चित् । कृट् णश् च ण-कारश् च आनन्दात्मक आनन्द-वाची । नन्द आनन्द इति धातोर् एक-देश-ग्रहणाद् इति कश्चित् । ततो द्वन्द्वे कृते ऽत्रादर्शं आद्यचि-कृते च कृष्णः सद्-आनन्द इत्य् अर्थः । प्रकारान्तरेण कृष्ण-शब्दं व्युत्पादयति भक्तेति भक्तानाम् अघ-कर्षणात् पाप-परिमार्जनात् कृष्ण इत्य् अर्थः । भक्तादि-कर्षणाद् इति पाठे आदि-शब्देनाभक्त-ग्रहणं भक्तस्य कर्षणं स्व-स्थान-नयनम् अभक्तस्य कर्षणं नरक-नयनम् इत्य् अर्थः । प्रकारान्तरेण व्युत्पत्तिम् आह-तद्-वर्णेति । कृष्ण-वर्ण-शरीरत्वात् कृष्णः मन्त्रमय-शरीरस्य वाच्य-वाचकयोर् अभेदेन विवक्षया । गो इत्य् आदि । गौर् ज्ञानं गो-शब्दस्य वाचकत्वात् ज्ञान-वाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः । विद् लाभे इत्य् अस्य धातोः प्रकारान्तरम् आह-वेत्तीति । गो-शब्दः शब्द-वाची । विद् ज्ञाने धातुः । गां शब्द-राशिं शब्द-समुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरम् आह-गो-विचारणाद् गो-शब्द-विचारणाद् गोविन्दः । अथवा गाव इन्द्रियाणि तेषां विचारणाद् विशेषेषु प्रति-नियत-विषयेषु प्रवर्तनाद् गोविन्दः । अथवा गावः पशु-विशेषा इति । तथा च श्रुतिः-पशवो दिव्-पादश् चतुष्पादश् च इति । तेषां विशेषेषु पुण्य-पापेषु चारणात् प्रवर्तनाद् गोविन्दः । अथवा, गावः पशु-विशेषाः तेषां रक्षनाद् गोविन्दः । अपि-शब्दश् चार्थे ॥ KrdC_2.20-21 || ______________________________ इदानीं मन्त्रम् उद्धरति- एते ऽभिख्ये ऽनुक्रमतस् तूर्य-विभक्त्या मन्त्रात् पूर्वं मन्मथ-बीजाद् अथ पश्चात् । स्यातां चेद् अष्टादश-वर्णो मनु-वर्यो गुह्याद् गुह्यो vächita-चिन्तामणिर् एषः ॥ Krd_2.22 ॥ एते अभिख्ये नामनी कृष्ण-गोविन्दाख्ये अनुक्रमेण तुर्य-विभक्त्या प्रत्येकं चतुर्थी-विभक्त्या सह मन्त्रात् पूर्वोक्त-दशाक्षर-गोपाल-मन्त्राद् आदौ मन्मथ-बीजात् पश्चात् काम-बीजानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषो ऽष्टादशार्णो मन्त्र-श्रेष्ठो भवति । एतस्य बलाद् एव दशाक्षरे ऽपि काम-बीज-साहित्यं केचिद् इच्छन्ति । कीदृशः ? गुह्याद् गुह्यः । गुह्याद् अपि गुह्यः । पुनः कीदृशः ? vächitasya चिन्ता-मात्रेणाभीष्ट-प्रद इत्य् अर्थः ॥ KrdC_2.22 ॥ ______________________________ ऋष्य्-आदिकम् अप्य् आह-पूर्वेति । पूर्व-प्रदिष्टे मुनि-देवते ऽस्य छन्दस् तु गायत्रम् उशन्ति सन्तः । अङ्गानि मन्त्रार्ण-चतुष्कैर् वर्मावसानानि युगार्णम् अस्त्रम् ॥ Krd_2.23 ॥ अस्य मन्त्रस्य पूर्व-प्रदिष्टे प्रथम-मन्त्र-सम्बन्धितया कथिते मुनि-देवते बोद्धव्ये । पुनः सन्तो गायत्र-छन्द उशन्ति वदन्ति । अङ्गानीति मन्त्रार्ण-चतुश् चतुष्कैर् मन्त्र-सम्बन्धि-वर्णानां चतुर्भिश् चतुर्भिर् अक्षरैः कृत्वा षोडशाक्षरैर् वर्मावसानानि कवचान्तानि चत्वार्य् अङ्गानि भवन्ति । अवशिष्टं युगार्णम् वर्ण-द्वयम् अस्त्राख्यम् अङ्गं भवति । प्रयोगश् च-क्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपी-जन-शिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फ ॥ KrdC_2.23 ॥ ______________________________ बीजादिकम् आह-बीजम् इति । बीजं शक्तिः प्रकृतिर् विनियोगश् चापि पूर्ववद् अमुष्य । पूर्वतरस्य मनोरथं कथयामि न्यासम् अखिल-सिद्धि-करम् ॥ Krd_2.24 ॥ अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर् विनियोगः पूर्व-मन्त्रे यानि बीजादीनि कथितानि तान्य् अत्रापि ज्ञातव्यानीत्य् अर्थः । पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर् दशाक्षर-गोपाल-मन्त्रस्याखिल-सिद्धि-करं समस्त-सिद्धि-दायकं न्यासं कथयामीति प्रतिज्ञा ॥ KrdC_2.24 ॥ ______________________________ अधुना न्यास-क्रमं दशार्णस्य कथयति-व्यापय्येति । व्यापय्यार्थो हस्तयोर् मन्त्रम् अन्तर् बाह्ये पार्श्वे तार-रुद्धं बुधेन । न्यासो वर्णैस् तार-युग्मान्तरस्थैर् बिन्दूत्तंसैर् हार्द-हृद्यैर् विधेयः ॥ Krd_2.25 ॥ अथो ऽनन्तरं बुधेन पण्डितेन वर्णैर् मूल-मन्त्राक्षरैर् न्यासो विधेयः कार्यः । किं कृत्वा ? मूल-मन्त्रं हस्तयोर् अन्तर् मध्ये तथा हस्तयोर् एव बाह्ये पृष्ठे तथा हस्तयोर् एव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्य् अर्थः । कीदृशं मन्त्रम् ? तार-रुद्धं प्रणव-पुटितम् । कीदृशैः वर्णैः तार-युग्मान्तरस्थैः प्रणव-द्वय-मध्य-गतैः । पुनः कीदृशैः ? बिन्दूत्तंसैर् बिन्दुः शिरो ऽलङ्कारो येषां ते तथा सानुस्वारैर् इत्य् अर्थः । पुनः कीदृशैः ? हार्द-हृद्यैर् हार्देन नमः-पदेन हृद्यैर् मनोज्ञैः सहितैर् इत्य् अर्थः । प्रयोगश् च-ओं गों ओं नमः दक्षाङ्गुष्ठ-पर्व-त्रये ओं पीं ओं नमः तर्जन्याम् इत्य् आदि । ओं ल्लं ओं नमो वाम-कनिष्ठिकायाम् इत्य् आदि ॥ KrdC_2.25 ॥ ______________________________ उक्त-वर्ण-न्यास-स्थानम् आह-शाखास्व् इत्य् आदिना । शाखासु त्रीणि पर्वाण्य् अधि दशसु पृथग्-दक्षिणाङ्गुष्ठ-पूर्वं वामाङ्गष्ठावसानं न्यसतु विमल-धीः सृष्टिर् उक्ता करस्था । अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे संहृतिर् वाम-पूर्वा दक्षाङ्गुष्ठान्तिकैतत् त्रयम् अपि सृजति स्थित्य्-उपेतं च कार्यम् ॥ Krd_2.26 ॥ दशसु शाखासु अङ्गुलीषु पृथक् कृत्वैकं त्रीणि पर्वाणि अधि पर्व-त्रयं व्याप्य, त्रिपाठिनस् तु त्रीणि पर्वाणि इति पर्व-त्रये अधीति उपरि अङ्गुल्य्-अग्रे च पृथग् एकैकशः । तथा च प्रथम-पर्वणि ओं द्वितीये ओं तृतीये ओं अङ्गुल्य्-अग्रे नमः इति एवम् अन्यत्रापीत्य् आहुः । दक्षिणाङ्गुष्ठ-पूर्वं प्रथम-न्यासादौ यथा स्यात् तथा वामाङ्गष्ठावसानं वामाङ्गष्ठो ऽवसाने न्यासान्ते यथा स्याद् एवं विशद-धीर् विमल-बुद्धीर् न्यसतु । एवं च करस्था सृष्टिर् उक्ता करे सृष्टि-न्यास-प्रकार उक्त इत्य् अर्थः । अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे हस्त-द्वये दक्षिण-करे ऽङ्गुष्ठादिक-निष्ठासु विन्यस्य वाम-करे ऽप्य् अङ्गुष्ठादिक-निष्ठास्व् अङ्गुलिषु न्यसेद् अयं स्थिति-न्यास उक्तः । संहृतिर् वाम-पूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठ-पूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहार-न्यास उक्तः । एतत् त्रयम् अपि सृष्टि-स्थिति-संहारात्मकं त्रयम् अपि सृजति स्थित्य्-उपेतं कार्यं च सृष्ट्य्-आदि-न्यास-पञ्चकं कार्यम् इत्य् अर्थः ॥ KrdC_2.26 ॥ ______________________________ तत इति । ततः स्थिति-क्रमाद् बुधो दशाङ्गकानि विन्यसेत् । तद्-अङ्ग-पञ्चकं तथा विधिः समीरितः करे ॥ Krd_2.27 ॥ ततस् तद्-अनन्तरं स्थिति-क्रमात् स्थिति-न्यास-क्रमेण दशस्व् अङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्त-मन्त्र-दशाङ्गानि विन्यसेत् । तद्-अङ्ग-पञ्चकं तथेति तथा तेन प्रकारेण स्थिति-क्रमेण तद्-अङ्ग-पञ्चकं पुर्वोक्त-पञ्चकं पूर्वोक्ताङ्ग-पञ्चकं दशसु अङ्गुलीषु विन्यसेत् । कर-न्यास-जातम् उपसंहरति विधिर् इति । एवं चायं विधिः प्रकारः करे हस्त-द्वये समीरितः कथित इत्य् अर्थः ॥ KrdC_2.27 ॥ ______________________________ मातृका-न्यास-विशेषं दर्शयन् तत्त्व-न्यासं च क्रमेणाह-पुटितैर् इति । पुटितैर् मनुनाथ mÃt­Ãrïair अभिविन्यस्य स-बिन्दुभिः पुरोवत् । अणु-संहृति-सृष्टि-मार्ग-भेदाद् दश-तत्त्व्वानि च मन्त्र-वर्ण-bhäji ॥ Krd_2.28 // अथान्तर-मनुना दशार्णेन पुटितैर् मातृकाक्षरैः स-बिन्दुभिः सानुस्वारैः पुरोवत् पूर्ववद् यथा पूर्वं ललाटादिषु न्यास एवम् अभिविन्यस्य अनु पश्चान् मातृका-न्यास-विशेष-करणानन्तरं वक्ष्यमाणानि दश-तत्त्वानि विन्यसेत् । कीदृशानि मन्त्र-वर्ण-bhäji मन्त्राक्षर-युक्तानि । कथं दश-तत्त्वानि विन्यसेत् ? तत्राह-संहृति-सृष्टि-मार्ग-भेदात् प्रथमं संहार-क्रमेण तद्-अनन्तरं सृष्टि-क्रमेणेत्य् अर्थः ॥ KrdC_2.28 ॥ ______________________________ संहार-सृष्टि-प्रकारं दर्शयति-संहृताव् इति । संहृतावन-गतो मनु-वर्यः सृष्टि-वर्त्मनि भवेत् प्रतियातः । उद्धृतिः खलु पुरोक्तवद् एषां न्यास-कर्म कथयाम्य् अधुनाहम् ॥ Krd_2.29 ॥ असौ मनु-वर्यः मनु-श्रेष्ठः संहृतौ संहार-न्यासे अनुगतो यथैवास्ति तथैव सृष्टि-मार्गे सृष्टि-कर-न्यासे प्रतियातो भवेत् तद्-विपरीतो भवेत् । उद्धार-प्रकारम् आह-उद्धृतिर् इति । एषां तत्त्वानां खलु निश्चयेन उद्धृतिर् उद्धारः पूर्वोक्तवद् यथा पूर्वम् उक्त-तत्त्व-न्यासे । नत्य्-उपेतं भूयः पराय च तद्-आह्वयम् आत्मने च नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण इति प्रकारेणेत्य् अर्थः । अधुना न्यासं कथयामीति साम्प्रतं न्यास-सम्बन्धि-तत्त्व-नाम-कथनं तत्-स्थान-कथनं च करोमीत्य् अर्थः ॥ KrdC_2.29 ॥ ______________________________ तत्त्व-नामान्य् आह-महीति । मही-सलिल-पावकानिलवियन्ति गर्वो महान् पुनः प्रकृति-पुरुषौ पर इमानि तत्त्वान्य् अथ । पदान्धु-हृदयास्यकान्य् अधि तु पञ्च मध्ये द्वयं त्रयं सकल-गं ततो न्यसतु तद्-विपर्यासतः ॥ Krd_2.30 ॥ मही पृथिवी । सलिलं जलं । पावकः तेजः । अनिलो वायुः । वियद्-आकाशः । गर्वो ऽहङ्कारः । महान् महत्-तत्त्वम् । प्रकृतिः पुरुषः । परश् च इमानि पृथिव्य्-आदीनि तत्त्वानि तत्त्व-पद-वाच्यानि । न्यास-स्थानम् आह-अथेति । अथानन्तरं पञ्च तत्त्वानि पृथिव्य्-आदीनि न्यसतु । कुत्र पदान्धु-हृदयास्यकान्य् अधि पादयोः । अन्धौ लिङ्गे । हृदये । आस्ये मुखे । के शिरसि । अधि सप्तम्य्-अर्थे मध्ये हृदये तत्त्व-द्वयं त्रयं सकल-गं सकलाङ्ग-व्यापकं ततस् तद्-अनन्तरं तद्-विपर्यासतः उक्त-संहार-विपरीत-रीत्या न्यसतु । प्रयोगश् च-ओं गों नमः पराय पृथिव्य्-आत्मने नमः इति पाद-द्वये इत्य् आरभ्य ओं हां नमः पराय परमात्मने नमः इत्य् अन्तः संहारः ओं हां नमः पराय परमात्मने नमः इत्य् आरभ्य ओं गों नमः पराय पृथिव्य्-आत्मने नमः पाद-द्वये इति सृष्टि-न्यासः । सृष्टि-न्यासे त्रयं सर्व-शरीरे, महद्-अहङ्कारौ हृदि आकाशः शिरसि । वाय्व्-अग्नि-सलिल-मह्यः मुख-हृदय-लिङ्ग-पाद-द्वयेषु, ज्ञेयाः । केचित् तु तत्त्व-पदान्तर्-भावेन न्यासम् इच्छन्ति तच् चिन्त्यम् ॥ KrdC_2.30 ॥ ______________________________ गुप्ततमो ऽयम् इति । गुप्ततमो ऽयं न्यासः सम्प्रोक्तस् तत्त्व-दशक-परिक्प्तः । कार्यो 'ny«v api sadbhir गोपाल-मनुषु झटिति फल-सिद्ध्यै ॥ Krd_2.31 ॥ अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्व् अपि गोपाल-मन्त्रेषु उद्धृत-दशाक्षर-व्यतिरिक्तेष्व् अपि कार्यः । कीदृशः ? गुह्यतमः अतिशयेन गुप्तः । पुनः कीदृशः ? तत्त्व-दशक-परिक्प्तः तत्त्वानां दशकं तत्त्व-दशकं तेन परिक्प्त उद्घाटित इत्य् अर्थः । किम् अर्थम् ? झटिति फल-सिद्ध्यै शीघ्र-फल-प्राप्त्यै ॥ KrdC_2.31 ॥ ______________________________ न्यासान्तरम् आह-आकेशाद् इति । आकेशाद् आपादं दोर्भ्यां ध्रुव-पुटितम् अथ मनु-वरं न्यसेद् वपुषि । त्रिशो मूर्धन्य् अक्ष्णोः श्रुत्योर् घ्राणे मुख-हृदय-जठर-शिव-जानुपत्सु तथाक्षराणि ॥ Krd_2.32 ॥ अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुव-पुटितम् प्रणव-पुटितं मनु-वरं मन्त्र-श्रेष्ठं दशाक्षरं गोपाल-मन्त्रम् आकेशाद् आपादं केशादि-पाद-पर्यन्तं त्रिशः स्व-देहे विन्यसेद् इति विद्याधराचार्य-त्रिपाठि-प्रभृतयः । एतेषां मत आकेशाद् आपादद् इति पाठः । अधुना सृष्टि-स्थिति-संहार-क्रमेण मन्त्राक्षर-न्यासम् आह-मूर्धनीत्य् आदि । तथा दशाक्षराणि प्रणव-पुटितानि मूर्धादि-वक्ष्यमाण-स्थानेषु विन्यसेत् । स्थानान्य् आह-मूर्धनीति । मूर्ध्नि चक्षुषोर् उभय-नेत्रे एकम् एवाक्षरं श्रुतयोः कर्णयोः अत्राप्य् -एकम् एव घ्राणे नासा-युग्मे तत्राप्य् एकम् एव मुखं हृदयं जठरं शिवं लिङ्गम् जानु-द्वये एकं, पाद-द्वये एकम् एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेद् इत्य् अर्थः ॥ KrdC_2.32 ॥ ______________________________ उक्ता सृष्टिः शिष्टैर् एषा स्थितिर् अपि मुनिभिर् अभिहिता हृदादि-मुखान्तिका । संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तस् त्रितयम् इति विरचयेच् च सृष्टिम् अनु स्थितिम् ॥ Krd_2.33 ॥ शिष्टैर् आगम-ज्ञैर् एषा सृष्टिर् उक्तेत्य् अर्थः । स्थितिर् अपि स्थिति-न्यासो ऽपि मुनिभिर् नारदादिभिर् हृदयादि-मुखान्तिका अभिहिता हृदयम् आरभ्य मुख-पर्यन्तं कथिता । तत्र क्रमः हृदय-जठर-लिङ्ग-जानु-पाद-मूर्धाक्षि-श्रवण-घ्राण-मुखानीति संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तः कार्यः । तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चाद् एतत् त्रितय-करणानन्तरं पुनः सृष्टिम् स्थितिम् च विरचयतु । तथा च पञ्च न्यासाः कार्या इत्य् अर्थः । प्रयोगस् तु गों नमः पीं नमः इत्य् आदि ॥33॥ ______________________________ येषाम् आश्रमिणां यद्-अन्तो न्यासस् तद् दर्शयति -न्यास इति । न्यासः संहारान्तो मस्करि-वैखानसेषु विहितो ऽयम् । स्थित्य्-अन्तो गृहमेधिषु सृष्ट्य्-अन्तो वर्णिनाम् इति प्राहुः ॥ Krd_2.34 ॥ अयं न्यासः मस्करि-वैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यास-त्रयं कार्यम् इत्य् अर्थः । गृह-मेधिषु गृहस्थेषु अयं न्यासः स्थित्य्-अन्तो विहितः । तथा गृहस्थैः पञ्च न्यासाः कार्या इत्य् अर्थः । वर्णिनां ब्रह्मचारिणाम् अयं न्यासः सृष्ट्य्-अन्तो विहितः । तथा च ब्रह्मचारिभिर् न्यास-चतुष्टयं कार्यम् इत्य् अर्थः । इति पूर्वोक्तम् अर्थ-जातं प्राहुः प्राचीना आगमज्ञा इति शेषः ॥ KrdC_2.34 ॥ ______________________________ वैराग्येति । वैराग्य-युजि गृहस्थे संहारं केचिद् आहुर् आचार्याः । सहजानौ वन-वासिनि स्थितिं च विद्यार्थिनां सृष्टिम् ॥ Krd_2.35 ॥ केचिद् आचार्याः वैराग्य-युक्त-गृहस्थे संहारान्तं न्यासम् आहुः । किं च सहजानौ वन-वासिनि सपत्नीके स्थितिं स्थित्य्-अन्तं न्यासम् आहुः । तथा ब्रह्मचारि-भिन्नानां विद्यार्थिनाम् अपि सृष्टिम् सृष्ट्य्-अन्तं न्यासम् आहुर् इत्य् अर्थः ॥ KrdC_2.35 ॥ ______________________________ उक्ताक्षर-न्यासाङ्गुलि-नियमं दर्शयति-शिरसीत्य् आदिना । शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका । नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी प्रथमज-युता मध्या नाभौ श्रवो-विहिता शिवे ॥ Krd_2.36 ॥ ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास् तु पद-द्वये । स्थानार्णयोर् विनिमयो भवेन् नास्त्य् अङ्गुलि-स्थानयोः ॥ Krd_2.37 ॥ मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यास-करणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्य् अर्थः । सैव मध्या तर्जनिकान्विताक्ष्णि नयन-युगले विहिता । तथा च मध्यमा-तर्जनीभ्याम् अक्ष्णोर् न्यासः कार्यः । श्रवसि श्रोत्र-युगले रहिताङ्गुष्ठा अङ्गुष्ठ-रहिता सर्वाङ्गुलयो विहिताः । नसि नासा-युगले ज्येष्ठान्विता अङ्गुष्ठ-युक्ता उपकनिष्ठका अनामिका विहिता । वदने सर्वाङ्गुलयो विहिताः । हृदि सज्यायसी ज्येष्ठा-सहिता साङ्गुष्ठ-तर्जनी विहिता । नाभौ जठरे नाभि-पदेन जठरम् उपलक्षितम् इति विद्याधरः । नाभि-पदस्य मुख्य एवार्थ इति लघु-दीपिका-प्रभृतयः । प्रथमज-युता अङ्गुष्ठ-युक्ता मध्यमा विहिता । शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या तथेत्य् अर्थ इति केचित् । श्रवो विहिता शिव इति पाठे श्रोत्र-युगले या अङ्गुष्ठ-रहितास् ताः शिवे विहिता इत्य् अर्थः । जान्वोस् ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्य् अर्थः । पद-द्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोर् इत्य् आदिना sthÃnaÃk«araayor विनिमयो विपर्ययो भवति । यथा-गों सृष्टौ मूर्ध्नि । स्थितौ हृदये । संहृतौ पादयोर् न्यास इति । एवम् अङ्गुली-स्थानयोर् विपर्ययो नास्ति । किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर् विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्य् अर्थः । ॥ KrdC_2.36-37 || ______________________________ इदानीं विभूति-पञ्जर-न्यासम् आह-वच्मीति । वच्म्य् अपरं न्यास-वरं भूत्य्-अभिधं भूतिकरम् । मन्त्र-दशावृत्ति-मयं गुप्ततमं मन्त्रि-वरैः ॥ Krd_2.38 ॥ अपरं भूत्य्-अभिधं भूतिर् इति नाम यस्य तद् भूति-नामकं वच्मि कथयामि । कीदृशम् ? न्यास-वरं न्यास-श्रेष्ठम् इत्य् अर्थः । पुनः भूति-करम् ऐश्वर्य-करम् । पुनः मन्त्र-दशावृत्ति-मयं मन्त्रस्य दशावरण-घटितम् । पुनः साधक-श्रेष्ठैर् गुप्ततमम् अतिगुह्यम् ॥ KrdC_2.38 ॥ ______________________________ न्यास-स्थानम् आह-आधारेत्य् आदिना । आधार-ध्वज-नाभि-हृद्-गल-मुखांसोरु-द्वये कन्धरा- नाभ्योः कुक्षि-हृदोरुरोज-युगले पार्श्वापर-श्रोणिषु । कास्याक्षि-श्रुतिनः कपोल-कर-पत्-सन्ध्य्-अग्र-शाखासु के तत्-प्राच्यादि-दिशासु मूर्ध्नि सकले दोष्णोश् च सक्थ्नोस् तथा ॥ Krd_2.39 ॥ शिरो ऽक्ष्यास्य-कण्ठाख्य-हृत्-तुन्द-कन्दा- न्धु-जानु-प्रपत्स्वित्थमर्णान्मनूत्थान् । न्यसेच् छ्रोत्र-गण्डांस-वक्षोज-पार्श्व- स्फिग्-ऊरु-स्थली-जानु-जङ्घाङ्घ्रि-युक्षु ॥ Krd_2.40 ॥ आधारो वृषणस्याधस् त्रिकोणं मूलाधार-स्थानम् । ध्वजो लिङ्गम् । नाभिः हृधयं गलः मुखं अंसोरु-द्वयम् । एतेष्व् एकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघु-दीपिका-कारः । नाभि-कुक्षि-हृदयम् उरोज-युगलं स्तन-द्वयम् । पार्श्वेति पार्श्व-युगम् । अपरं पृष्ठ-देशः । श्रोणिर् जघन-देशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखम् । अक्षिणी नेत्र-युगलम् । श्रुती श्रवण-द्वयम् । न इति नासिका-द्वयं कपोल-द्वयम् एतेषु तृतीया वृत्तिः । कर-पदेति कर-पदयोः प्रत्येकं सन्धि-चतुष्टयं सन्धिष्व् अङ्गुल्य्-अग्रेषु अङ्गुलीषु च । अत्र दक्षिण-करे चतुर्था वृत्तिः । एवं वाम-करे पञ्चमा वृत्तिः । इति पक्ष-द्वयं च विद्याधरस् तु करयोर् एका वृत्तिः, पादयोर् एका वृत्तिर् इत्य् आह । तच् चिन्त्यम् । मूल-ग्रन्थात् तथाप्रतीतेः । पादयोः सन्धिष्व् अङ्गुल्य्-अग्रेष्व् अङ्गुलीषु च । अत्रापि दक्षिण-पादे षष्ठा वृत्तिः । वाम-पादे सप्तमा वृत्तिः । अत एव हस्त-पादयोर् न्यास-चतुष्टयम् इति त्रिपाठिनः । के मस्तक-मध्ये तत्-प्राच्यादि-दिशासु मस्तक-पूर्वादि-चतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश् च बाहु-युगे तथा सक्थ्नोर् ऊरु-मूलस्याधिष्ठानयोर् मध्य-प्रदेशयोर् एतेष्व् अष्टमा वृत्तिः । मस्तकस्य पूर्वादि-दिशास्व् एका वृत्तिः । एका वृत्तिर् मूर्धादिष्व् इति विद्याधराचार्याः । तच् चिन्त्यम् । तथा पद-स्वरसात् शिरः-प्रभृतिष्व् एकावृत्ति-प्रतीतेः । शिरो मस्तकम् । अक्षीति नेत्र-युगलम् । आस्यं मुखम् । कण्ठं । हृदयं । तुन्दम् उदरम् । कन्दो मूलाधारः । स्वाधिष्ठानम् इति त्रिपाठिनः । अन्धुं लिङ्गं । जानु । प्रपद् इति पाद-युगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्र-युगले गण्ड-युगले । अंस-युगले । स्तन-युगले । पार्श्व-युगले । स्फिग्-युगले नितम्ब-युगले । एवम् उरु-जानु-जङ्घाङ्घ्रि-युगले । एतेषु दशमावृत्तिः । इत्थम् अनेन प्रकारेण मनूत्थान् मन्त्र-सम्बन्धिनो वर्णान् न्यसेत् । प्रयोगश् च - गों नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः नाभौ इत्य् आदि ॥ KrdC_2.39-40 || ______________________________ न्यास-फलम् आह-इतीति । इति कथितं विभूति-पञ्जरं सकल-सुखार्थ-धर्म-मोक्षदम् । नर-तरुणी-मनो ऽनुरञ्जनं हरि-चरणाब्ज-भक्ति-वर्धनम् ॥ Krd_2.41 ॥ अनेन प्रकारेण विभूति-पञ्जरं कथितम् । कीदृशम् ? सकल-सुखार्थ-धर्म-मोक्षदं पुरुषार्थ-चतुष्टय-प्रदम् । पुनर् नर-तरुणी-मनो-रञ्जनं पुरुष-नारी-चित्ताह्लादकं न केवलं सर्वानुरञ्जनम् । अपि तु हरि-चरणाब्जे भक्ति-वर्धनम् ॥ KrdC_2.41 ॥ ______________________________ मूर्ति-पञ्जर-न्यासम् आह-स्फूर्तय इति । स्फूर्तये ऽथास्य मन्त्रस्य कीर्त्यते मूर्ति-पञ्जरम् । आर्ति-ग्रह-विषारि-घ्नं कीर्ति-श्री-कान्ति-पुष्टिदम् ॥ Krd_2.42 ॥ अथानन्तरम् अस्य दशाक्षर-मन्त्रस्य स्फूर्तये उद्दीपनाय मूर्ति-पञ्जरं कीर्त्यते । किम्भूतम् ? आर्तिः pŬà । ग्रहो ग्रह-जनितम् अशुभं विषं स्थावरं जङ्गमं च । अरिः शत्रुः । तान् हन्तीत्य् अर्थः । पुनः कीदृशम् ? कीर्त्य्-आदि-दम् । कीर्तिः प्रख्यातिः । श्री-सम्पत्तिः सौन्दर्यं पुष्टिर् बलं प्रददातीति तथा ॥ KrdC_2.42 ॥ ______________________________ अधुना न्यासम् उद्धरति-केशवादीति । केशवादि-युग-षट्क-मूर्तिभिर् धातृ-पूर्व-मिहिरान् नमो ऽन्तकान् । द्वादशाक्षर-भवाक्षरैः स्वरैः क्लीब-वर्ण-रहितैः क्रमान् न्यसेत् ॥ Krd_2.43 ॥ केशवादिभिः पूर्वोक्त-युग-षट्क-मूर्तिभिः सह धातृ-पूर्व-मिहिरास् तान् क्रमेण न्यसतु । कीदृशान् ? नमो ऽन्तकान् नमः-पदान्तान् । पुनः कैः सह ? द्वादशाक्षर-भवाक्षरैर् वक्ष्यमाण-द्वादशाक्षर-मन्त्र-सम्बन्धिभिर् द्वादशाक्षरैः सह । एतद् उक्तं भवति-आदौ स्वराः । ततो नमः-पदम् इति । प्रयोगस् तु ओं अं ओं केशव-धातृभ्यां नमः । ओं अं ओं केशव-धात्रे नम इति त्रिपाठिनः ॥ KrdC_2.43 ॥ ______________________________ अथ मूर्ति-पञ्जर-न्यासे न्यास-स्थानम् आह-भालोदरेति । भालोदर-हृद्-गल-कूप-तले वामेतर-पार्श्व-भुजान्त-गले । वाम-त्रय-पृष्ठ-ककुत्सु तथा मूर्धन्य् अनु षड्-युग-वर्ण-मनुम् ॥ Krd_2.44 ॥ भाले ललाटे । उदरे । हृदये । गल-कूप-तले कण्ठे । वामेतरे वामाद् इतरद् दक्षिणं दक्षिण-पार्श्वे भुजान्ते गले चेति । वाम-त्रये वाम-पार्श्वे वाम-भुजान्ते गले च । पृष्ठे ककुदि । अथानन्तरं अन्व् इति पाठे ऽप्य् अयम् एव बोद्धव्यः । तथा तेन प्रकारेण मूर्ध्न्य् षड्-युग-वर्ण-मनुं द्वादशाक्षर-मन्त्रं न्यसेद् इत्य् अर्थः ॥ KrdC_2.44 ॥ ______________________________ मस्तके सम्पूर्ण-मन्त्र-न्यासस्य प्रयोजनम् आह-चैतन्येति । चैतन्यामृत-वपुर् अर्क-कोटि-तेजा मूर्धस्थो वपुर् अखिलं स वासुदेवः । औधस्यं सुविमल-पायसीव सिक्तं व्याप्नोति प्रकटित-मन्त्र-वर्ण-कीर्णम् ॥ Krd_2.45 ॥ स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तक-स्थः सन् वपुर् अखिलं समस्तं वपुः शरीरं व्याप्नोति स्व-तेजसेत्य् अर्थः । किम्भूतो वासुदेवः ? चैतन्यामृतं तद् एव वपुर् यस्य स तथा । यद् वा चैतन्यं स्व-प्रकाशम् अमृतं मोक्षस् तद् एव वपुर् यस्य स तथा । पुनः कीदृशः ? अर्क-कोटिर् इव तेजो यस्य स तथा । वपुर् कीदृशम् ? प्रकटित-मन्त्र-वर्ण-कीर्णम् प्रकटिता ये मन्त्र-वर्णा द्वादशाक्षरोद्गतास् तैर् आकीर्णं व्याप्तम् । किम् इव ? सुविमल-पायसि सुनिर्मले जले सिक्तं निक्षिप्तम् औधस्यं दुग्धम् इव ॥ KrdC_2.45 ॥ ______________________________ शरीर-न्यास-जातम् उपसंहरति-सृष्टि-स्थितीति । सृष्टि-स्थिती दश-पञ्चाङ्ग-युग्मं मुन्य्-आदिक-त्रितयं कास्य-हृत्सु । विन्यस्यतु ग्रथयित्वा च मुद्रा- भूयो दिशां दशकं बन्धनीयम् ॥ Krd_2.46 ॥ मूर्ति-पञ्जरस्य पूर्व-कृत्यं दर्शयति सृष्टि-स्थितीत्यादि इति रुद्रधरः । तच् चिन्त्यम् । तत्र प्रमाणाभावात् । मूर्धन्य् अक्ष्णोर् इत्य् आदिना पूर्वम् उक्ते सृष्टि-स्थिती पुनः स्व-देहे विन्यस्य तथा दश-पञ्चाङ्ग-युग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य । ऋष्य्-आदि-त्रितयं कास्य-हृत्स्य विन्यसेद् इत्य् अर्थः । वक्ष्यमाण-मुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनर् अपि दिशां दशकं बन्धनीयम् । ओं सुदर्शनायास्त्राय फ इत्य् अनेन वक्ष्यमाणेन मन्त्रेणेत्य् अर्थः ॥ KrdC_2.46 ॥ ______________________________ द्वादशाक्षर-मन्त्रोद्धारम् आह-तारम् इत्य् आदिना । तारं हार्दं विश्व-मूर्तिश् च शार्ङ्गी मांसान्तस् ते वाय-मध्ये सुदेवाः । षड्-द्वन्द्वार्णो मन्त्र-वर्यः स उक्तः साक्षाद् द्वारं मोक्ष-पुर्याः सुगम्यम् ॥ Krd_2.47 ॥ तारं प्रणवम् । हार्दं हृदयं नमः इति यावत् । विश्व-मूर्तिर् भ-कारः । शार्ङ्गी ग-कारः । मांसान्ते मांसो ल-कारः । तस्यान्तो व-कार इति । ते इति स्वरूपम् । वा इति स्वरूपम् । य इति स्वरूपम् । तयोर् वाययोर् मध्ये सुदेवाः सु-दे-वेत्य्-अक्षर-त्रयम् । तथा च ओं नमो भगवते वासुदेवायेति प्रसिद्धः षड्-द्वन्द्वार्णो मन्त्र-वर्यो द्वादशाक्षरो मन्त्र-श्रेष्ठ उक्तः कथितः । कीदृशः ? मोक्ष-पुर्याः साक्षाद् अव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्य् अर्थः ॥ KrdC_2.47 ॥ ______________________________ द्वादशाक्षरादित्यान् दर्शयति--धात्र्-अर्यमेत्य् आदिना । धात्र्-अर्यम-मित्राख्या वरुणांशुभगा विवस्वद्-इन्द्र-युताः । पूषाह्वय-पर्जन्यौ त्वष्टा विष्णुश् च भानवः प्रोक्ताः ॥ Krd_2.48 ॥ धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वान् इन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुर् एते द्वादश भानवः कथिताः ॥ KrdC_2.48 ॥ ______________________________ adhunëÂÃdaÓÃk«ara-मन्त्र-न्यासम् आह-अथ तु युगेत्य् आदि । अथ तु युग-रन्ध्रार्णस्याहं मनोर् न्यसनं ब्रुवे रचयतु कर-द्वन्द्वे पञ्चाङ्गम् अङ्गुलि-पञ्चके । तनुम् अनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन् मनुजलिपयो न्यास्या भूयः पदानि च सादरम् ॥ Krd_2.49 ॥ अनन्तरं पुनर् युग-रन्ध्रार्णस्य युग-रन्ध्रे राज-दन्तत्वाद् रन्ध्र-शब्दस्य पर-निपातः । युग-रन्ध्रम् अक्षराणां यत्र स युग-रन्ध्रार्णः तस्य । रन्ध्रं नव । तथा cëÂÃdaÓÃk«arasya मनोर् मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा । कर-द्वये अङ्गुलि-पञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिक्प्तं कर-न्यासं कुर्यात् । कनिष्ठायाम् अस्त्र-न्यासो द्रष्टव्यः । अथानन्तरं तनुम् अनु लक्ष्यीकृत्य त्रिशः त्रि-वारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृद् एक-वारं विन्यस्य अनन्तरं मनुज-लिपयो न्यास्या मन्त्राक्षराणि न्यसतु । भूयो ऽनन्तरं सादरं यथा स्याद् एवं पदानि पञ्च पदानि न्यास्यानि ॥ KrdC_2.49 ॥ ______________________________ मन्त्राक्षर-न्यास-स्थानम् आह-कच-भुवीति । कच-भुवि ललाटे भ्रू-युग्मान्तरे श्रवणाक्षिणोर् युगल-वदन-ग्रीवाहृन्-नाभि-कट्य्-उभयान्धुषु । न्यसतु शितधीर्जान्वङ्घ्र्योर् अक्षरान् शिरसि ध्रुवं नयन-मुख-हृद्-गुह्याङ्घ्रिष्व् अर्पयेत् पद-पञ्चकम् ॥ Krd_2.50 ॥ कचस्य केशस्य भूर्-उत्पत्ति-स्थानं शिरः तत्र । ललाटे भ्रू-युग्मान्तरे भ्रू-मध्ये श्रवणाक्ष्णोर् युगले नो नासिका-युगले च । वदने ग्रीवायां हृदि नाभौ कट्य्-उभये वाम-कटिर् दक्षिण-कटिश् च । अन्धौ लिङ्गे । एतेषु तथा जाव्य्-अङ्घ्र्योश् च शितधिर् निर्मल-मतिः अक्षराणि मन्त्र-सम्बन्धीनि न्यसतु । अत्र जान्वोर् एकम् अक्षरं न्यसेत् । अङ्घ्र्योर् एकम् अक्षरं न्यसेत् । तथा शिरसि मस्तके ध्रुवं न्यसेत् । पद-पञ्चक-न्यास-स्थानान्य् आह-नयनेति । नयन-युगलं मुखं हृदयं गुह्यं अङ्घ्रिश् च - एतेषु मन्त्र-सम्बन्धि पद-पञ्चकं क्लीम् इत्य् एकम्, अन्यानि स्पष्टानि अर्पयेन् न्यसेत् ॥ KrdC_2.50 ॥ ______________________________ पञ्चाङ्गानीति । पञ्चाङ्गानि न्यसेद् भूयो मुन्य्-आदीन् अप्य् अन्यत् सर्वम् । तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर् याः स्युः ॥ Krd_2.51 ॥ पञ्चाङ्गानि भूयः पुनर् अपि शरीरे न्यसेत् । तथा मुन्य्-आदीन् ऋष्य्-आदीन् । अन्यत् सर्वं केशवादि-जातं पूर्वेण तुल्यं समानम् एव । अत्र दश-तत्त्वादि-न्यासेषु मन्त्रस्य द्विर् आवृत्ति-विशेष इति लघु-दीपिका-कारः । अथो ऽनन्तरं मन्वोर् daÓÃk«arëÂÃdaÓÃk«arayor या मुद्रा बन्ध्या बन्धनीयाः स्युर् भवेयुस् ता मुद्रा वक्ष्ये कथयामि ॥ KrdC_2.51 ॥ ______________________________ हृदयाद्य्-अङ्ग-न्यास-मुद्राः प्रदर्शयति-अनङ्गुष्ठा इत्य् आदि । अनङ्गुष्ठा ऋजवो हस्त-शाखा भवेन् मुद्रा हृदये शीर्षके च । अधो ऽङ्गुष्ठा खलु मुष्टिः शिखायां कर-द्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ Krd_2.52 ॥ नाराचमुष्ट्य्-उद्धत-बाहु-युग्म- काङ्गुष्ठ-तर्जन्य्-उदितो ध्वनिस् तु । विष्वग्-विषक्तः कथितास्त्र-मुद्रा यत्राक्षिणी तर्जनी-मध्यमे तु ॥ Krd_2.53 ॥ अनङ्गुष्ठा अङ्गुष्ठ-रहिता ऋजवो ऽवक्रा हस्त-शाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् । शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः । खलु निश्चये । अधो ऽङ्गुष्ठा मुष्टिः अधो ऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् । वर्मणि कवचे कर-द्वन्द्वाङ्गुलयः स्युः मुद्रा-पद-वाच्या भवन्ति । ध्वनिः शब्दो ऽस्त्र-मुद्रा कथिता । किम्भूतो ध्वनिः ? नाराचवद् बाणवद् मुष्ट्योद्धतो यो बाहुस् तस्य युग्मकं द्वयं तस्याङ्गुष्ठ-तर्जनीभ्यां करणाभ्याम् उदितः । पुनः कीदृशः ? विष्वग् दश-दिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रे ऽक्षिणी भवतः नेत्राङ्गम् अस्ति तत्र तर्जनी-मध्यमे मिलिते मुद्रा ॥ KrdC_2.53 ॥ ______________________________ वेणु-मुद्राम् आह-ओष्ठ इति । ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठिका । दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता ॥ Krd_2.54 ॥ तर्जनी-मध्यमानामाः किञ्चित् संकुच्य चालिताः । वेणु-मुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥ Krd_2.55 ॥ वाम-हस्ताङ्गुष्ठो ऽधरे लग्न इति सम्बन्धः कार्यः । तस्य वाम-हस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठ-संयुक्ता दक्षिण-हस्ताङ्गुष्ठे सम्बद्धा कार्या । तत्-कनिष्ठिका दक्षिण-हस्त- कनिष्ठिका प्रसारिता अकुटिला कार्या । उभय-हस्त-तर्जनी-मध्यमानामिकाः किञ्चित् संकुच्य चालिताश् चालनीया । इत्थम् इह शास्त्रे वेणु-मुद्रा कथिता सुगुप्ता ग्रन्थान्तरे ऽत्यन्त-गुप्ता । यतो हरेः परमेश्वरस्य श्री-कृष्णस्य प्रेयसी वल्लभा ॥ KrdC_2.54-55 || ______________________________ नोच्यन्त इति । नोच्यन्ते ऽत्र प्रसिद्धत्वान् माला-श्री-वत्स-कौस्तुभाः । उच्यते ऽच्युत-मुद्राणां मुद्रा बिल्व-फलाकृतिः ॥ Krd_2.56 ॥ माला-श्री-वत्स-कौस्तुभ-मुद्राः प्रसिद्धत्वान् नोच्यन्ते मया ग्रन्थ-कर्त्राप्रसिद्धम् इह प्रकाश्यत इति शेषः । अत एव गले वनमालाभिनयनं वनमाला-मुद्रा । उत्तानित-वाम-तर्जनी-कनिष्ठोपरि अधोमुख-दक्षिण-कर-कनिष्ठिका-तर्जनीके संयोज्य दक्षिण-कराणामिका-मध्यमाङ्गुली-द्वयं वाम-कराङ्गुष्ठोपरि कृत्वा वाम-कर-मध्यमोपकनिष्ठिके दक्षिण-हस्ताङ्गुष्ठस्याधः कुर्याद् एषा श्रीवत्स-मुद्रा । वाम-कनिष्ठिकया दक्षिण-कनिष्ठिकां ni«pŬya वामानामिकया दक्षिण-तर्जनीं ni«pŬya शिष्ट-वामाङ्गुली-त्रयम् उपरि कृत्वा वाम-तर्जनी-सहित-दक्षिण-हस्ताङ्गुलि-त्रय-मुखम् एकत्र योजयेद् एषा कौस्तुभ-मुद्रा ॥ KrdC_2.56 ॥ ______________________________ बिल्व-मुद्राम् आह-अङ्गुष्ठम् इति । अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ बद्ध्वा तस्याग्रं pŬayitvÃÇgulibhir अपि तथा वाम-हस्ताङ्गुलिभिः । बद्ध्वा gìhaæ हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ॥ Krd_2.57 ॥ वामाङ्गुष्ठं उद्दण्डितम् दण्डाकारम् ऊर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरम् इतर-कराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिण-कराङ्गुष्ठस् तिरङ्-कार्य इत्य् अर्थः । तस्याग्रं दक्षिण-कराङ्गुष्ठाग्रम् अङ्गुलिभिः pŬayitvà धृत्वा ता अपि दक्षिण-कराङ्गुलयो ऽपि वाम-हस्ताङ्गुलीभिर् gìhaæ यथा स्याद् एवं बद्ध्वा विमल-धीः शुद्ध-बुद्धिः हृदि हृदये स्थापयेत् । मार-बीजं काम-बीजं व्याहरन् उच्चारयन् । इत्थं बिल्वाख्या एषा स्फुटम् व्यक्तं यथा स्याद् एवम् इह-शास्त्रे कथिता विधिज्ञैः प्रकार-ज्ञैर् गोपनीया ॥ KrdC_2.57 ॥ ______________________________ एतस्याः फलम् आह-मन इति । मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् । इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥ Krd_2.58 ॥ असौ नरो मनुष्यः इमां मुद्रां जानन् तद् अखिलं सम्पूर्णं दुष्कृति-चयं पाप-राशिं क्षपयति दूरीकरोति यन् मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवा-रात्रि-विहितं दिवसे रात्रौ वा कृतम् । यद् इह च पुरा वापि विहितम् इति पाठे इह जन्मनि जन्मान्तरे वा विहितम् इत्य् अर्थः । न केवलं पापं दूरीकरोति अपि तु सुर-गणा देवा नमन्ति । तथास्य मुद्राकर्तुः सततं सर्वदा सर्व-जन-समूहो वश्यो भवतीत्य् अर्थः ॥ KrdC_2. 58 ॥ सनातनः (हरि-भक्ति-विलासे 6.42) : असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्-तद्-दुष्कृत-निचयं पाप-समूहम् अखिलं निःशेषं क्षपयति विनाशयति । कम् ? यं मनो-वाक्-कायैः इह अस्मिन् पुरा पूर्व-जन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम् । दिवारात्रि-विहितम् इति पाठे दिने रात्रौ च कृतम् । यत् तदो नपुंसकत्वं महाकवि-स्वातन्त्र्याद् अव्ययत्वाद् वा । यद् वा, यत् यस्मात् क्षपयति तत् तस्मान् नमन्तीत्य् अन्वयः । मुद्रा-लक्षणानि च गुह्यत्वान् न लिखितानि । तथा चोक्तम्- गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् । अक्ष-मालां च मुद्रां च गुरोर् अपि न दर्शयेत् ॥ इति । अत्र च तद्-विज्ञानार्थम् उद्दिश्यन्ते । तथा चागमे- सम्यक् सम्पुटितैः पुष्पैः कराभ्यां कल्पितो ऽञ्जलिः । आवाहनी समाख्याता मुद्रा देशिक-सत्तमैः ॥ अधो-मुखी-कृतैः सर्वैः स्थापनीति निगद्यते । आश्लिष्ट-मुष्टि-युगला प्रोन्नताङ्गुष्ठ-युग्मका । सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्र-वेदिभिः । अङ्गुष्ठ-गर्भिणी सैव संनिरोधे समीरिता ॥ अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी मता । सव्य-हस्त-कृता मुष्टिर् दीर्घाधोमुख-तर्जनी ॥ अवगुण्ठन-मुद्रेयम् अभितोभ्रामिता यदि । अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ॥ तथा तर्जनी-मध्याश् च धेनु-मुद्रा प्रकीर्तिता । अन्योन्य-ग्रथिताङ्गुष्ठा प्रसारित-कराङ्गुलिः । महा-मुद्रेयम् उदिता परमीकरणे बुधैः ॥ वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु । तन्-मुष्टैः पृष्ठतो देशे योजयेच् चतुरङ्गुलीः ॥ कथिता शङ्ख-मुद्रेयं वैष्णवार्चन-कर्मणि । अन्योन्याभिमुखाङ्गुष्ठ-कनिष्ठ-युगले यदि ॥ विस्तृताश् चेतराङ्गुल्यस् तदासौ दर्शिनी मता । अन्योन्य-ग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि । संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ॥ पद्माकाराव् आभिमुख्येन पाणी madhy'Çgu«Âhau शायितौ कर्णिकावत् । पद्माख्येयं सौव संलग्न-मध्या स्पृष्टाङ्गुष्ठा बिल्व-संज्ञैव मुद्रा ॥ अग्रे तु वाम-मुष्टेश् च इतरा तु यदा मता । तदेयं कृतिभिर् मुद्रा ज्ञेया मुषल-संज्ञिता ॥ वामस्थ-तर्जनी-प्रान्तं मध्यमान्ते नियोजयेत् । प्रसार्य तु करं वामं दक्षिणं करम् एव च ॥ नियोज्य दक्षिण-स्कन्धे बाण-प्रेरणवत् ततः । तर्जन्य्-अङ्गुष्ठकाभ्यां च कुर्याद् एषा प्रकीर्तिता ॥ शार्ङ्ग-मुद्रेति मुनिभिर् दर्शयेत् कृष्ण-पूजने । कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठ-nipŬite । शेषे प्रसारिते कृत्वा खड्ग-मुद्रा प्रकीर्तिता ॥ पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्ग-तर्जनीम् । दक्षिणे मुष्टिम् आदाय तर्जनीं च प्रसारयेत् ॥ तेनैव संस्पृशेन् मन्त्री वामाङ्गुष्ठस्य मूलकम् । पाश-मुद्रेयम् उद्दिष्टा केशवार्चन-कर्मणि ॥ तर्जनीम् ईषद् आकुञ्च्य शेषेणापि nipŬayet । अङ्कुशं दर्शयेत् तद्वद् गृहीत्वा दक्ष-मुष्टिना ॥ अन्योन्य-पृष्ठे संयोज्य कनिष्ठे च परम्परम् । तर्जन्य्-अग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ॥ ईषद् आलम्बितं कृत्वा इतरौ पक्षवत् ततः । प्रसार्य गारुडी मुद्रा कृष्ण-पूजा-विधौ स्मृता ॥ अन्योन्य-सम्मुखे तत्र कनिष्ठा-तर्जनी-युगे । मध्यमानामिके तद्वद् अङ्गुष्ठेन nipŬayet ॥ दर्शयेद् धृदये मुद्रां यत्नाच् छ्रीवत्स-संज्ञिताम् । अन्योन्याभिमुखे तद्वत् कनिष्ठे संनियोजयेत् । तर्जन्य्-अनामिके तद्वत् करौ त्व् अन्योन्य-पृष्ठगौ ॥ उत्सिक्तान्योन्य-संलग्नौ वक्षः-स्थित-कराङ्गुलीः । विधाय मध्य-देशे तु वाम-मध्यम-तर्जनी । संयोज्य मणिबन्धे तु दक्षिणे योजयेत् ततः ॥ वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया । क्वचिच् च- अनामा पृष्ठ-संलग्ना दक्षिणस्य कनिष्ठिका । कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ॥ वामानां च बध्नीयाद् दक्षाङ्गुष्ठस्य मूलके । अङ्गुष्ठ-मध्यमे वामे संयोज्य सरलाः पराः ॥ चतस्रो ऽन्योन्य-संलग्ना मुद्रा कौस्तुभ-संज्ञिता ॥ ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठका । दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता । तर्जनी-मध्यमानामाः किंचित् सङ्कुच्य चालिताः ॥ वेणु-मुद्रेयम् उद्दिष्टा सुगुप्ता प्रेयसी हरेः । अङ्गं प्रसारितं कृत्वा स्पृष्ट-शाखं वरानने । प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ॥ दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् । प्रसृतं दर्शयेद् देवि वरः सर्वार्थ-साधकः ॥ उत्तान-तर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु । मालावत् क्रम-विस्तारा वनमाला प्रकीर्तिता ॥ क्रम-दीपिकायां (2.57)- अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ वध्वा तसाग्रं pŬayitvÃÇgulibhir अपि तथा वाम-हस्ताङ्गुलिभिः । बद्ध्वा gìhaæ हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ॥ अगस्त्य-संहितायां च- आवाहिनीं स्थापनीं सन्निधीकरणीं तथा । सुसंनिरोधिनीं मुद्रां सम्मुखी-करणीं तथा ॥ सकली-करणीं चैव महा-मुद्रान् तथैव च । शङ्ख-चक्र-गदा-पद्म-धेनुकोस् तु भगारुडाः ॥ श्रीवत्सं वन-मालां च योनि-मुद्रां च दर्शयेत् ॥ मूलाधाराद् द्वादशान्तम् आनीतः kusumäjali÷ | त्रि-स्थान-गत-तेजोभिर् विनीतः प्रतिमादिषु ॥ आवाहनीया मुद्रा स्याद् एषार्चन-विधौ मुने । एषैवाधो-मुखी मुद्रा स्थापने शय्यते पुनः ॥ उन्नताङ्गुष्ठ-योगेन मुष्टीकृत-कर-द्वयम् । सन्निधी-करणं नाम मुद्रा देवार्चने विधौ ॥ अङ्गुष्ठ-गर्भिणी सैव मुद्रा स्यात् संनिरोधिनी । उत्तान-मुष्टि-युगला सम्मुखी-करणी मता ॥ अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी तथा । अन्योन्याङ्गुष्ट-संलग्ना विस्तारित-कर-द्वयी ॥ महा-मुद्रेयम् आख्याता न्यूनाधिक-समापनी । कनिष्ठानामिका-मध्यान्तःस्थाङ्गुष्ठान्तरे ऽग्रतः ॥ गोपिताङ्गुलि-मध्ये समन्तान् मुकुली-कृता । कर-द्वयेन मुद्रा स्याच् छङ्काख्येयं सुरार्चने ॥ अन्योन्याभिमुख-स्पर्श-व्यत्ययेन तु वेष्टयेत् । अङ्गुलीभिः प्रयत्नेन मण्डली-करणं मुने ॥ चक्र-मुद्रेयम् आख्याता गदा-मुद्रा ततः परम् । अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नत-मध्यमा ॥ अथाङ्गुष्ठ-द्वयं मध्ये दत्त्वापि परितः करौ । मण्डली-करणं सम्यग्-अङ्गुलीनां तपोधन ॥ पद्म-मुद्रा भवेद् एषा धेनु-मुद्रा ततः परम् । अनामिका-कनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे । अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभ-संज्ञितः ॥ कनिष्ठान्योन्य-संलग्ने ऽभिमुखे ऽपि परस्परम् । वामस्य तर्जनी-मध्ये मध्यानामिकयोर् अपि ॥ वामानामिक-संस्पृष्टा तर्जनी-मध्य-शोभिता । पर्यायेण नताङ्गुष्ठ-द्वयी कौस्तुभ-लक्षणा ॥ कनिष्ठान्योन्य-संलग्ना विपरीतं वियोजिता । अधस्तात् स्थापिताङ्गुष्ठा मुद्रा गरुड-संज्ञिता ॥ तर्जन्य्-अङ्गुष्ठ-मध्यस्था मध्य्मानामिका-द्वयी । कनिष्ठानामिका-मध्या तर्जन्य्-अग्रे कर-द्वयी ॥ मुने श्रीवत्स-मुद्रेयं वनमाला भवेत् ततः । कनिष्ठानामिका-मध्या मुष्टिर् उन्नीत-तर्जनी ॥ परिभ्रान्ता शिरस्य् उच्चैस् तर्जनीभ्यां दिवौकसः । मुद्रा योनिः समाख्याता सङ्कोचित-कर-द्वयी ॥ तर्जन्य्-अङ्गुष्ठ-मध्यान्तः-स्थितानामिक-युग्मका । मध्य-मूल-स्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने ॥ इति । ______________________________ अस्त्र-मन्त्रम् आह-प्रणवेति । प्रणव-हृदोर् अवसाने स-चतुर्थि- सुदर्शनं तथास्त्र-पदं च । उक्त्वा फड्-अन्तम् अमुना कलयेन् मनुनास्त्र-मुद्रया दश-हरितः ॥ Krd_2.59 ॥ प्रणव ओंकारः । हृत् नमः । एतयोर् अवसाने ऽन्ते स-चतुर्थि-सुदर्शनं चतुर्थी-विभक्ति-सहितं सुदर्शनम् इति पदम् एतस्यान्ते तथास्त्र-पदं चतुर्थ्य्-अन्तम् अस्त्र-पदम् । पुनः कीदृक् ? फड्-अन्तम् फट्-शब्दान्तम् उक्त्वा अमुना मनुना अनेन मन्त्रेण अस्त्र-मुद्रया दश-हरितः कल्पयेत् दश-दिग्-बन्धनं कुर्याद् इत्य् अर्थः ॥ KrdC_2.59 ॥ ______________________________ प्राक् कृतं न्यास-जातम् उपसंहरन् अग्निम् अपटले वक्ष्यमाणं ध्यानं सूचयति-इतीति । इति विधाय समस्त-विधिं जगज्- जनि-विनाश-विधान-विशारदम् । श्रुति-विमृग्यम् अजं मनु-विग्रहं स्मरतु गोप-वधू-जन-वल्लभम् ॥ Krd_2.60 ॥ इत्य् अनेन प्रकारेण समस्त-विधिं पूर्वोक्तम् अखिल-न्यासादिकं विधाय निर्वर्त्य गोप-वधू-जन-वल्लभं कृष्णं स्मरतु चिन्तयतु । कीदृशं कृष्णम् ? जगद्-उत्पत्ति-स्थिति- विनाश-करण-दक्षम् । पुनः कीदृशम् ? श्रुति-विमृग्यम् उपनिषद्-गम्यम् । पुनः कीदृशम् ? अजम् उत्पत्ति-रहितम् । पुनः कीदृशम् ? मनु-विग्रहं मनु-शरीरम् इत्य् अर्थः ॥ KrdC_2.60 ॥ इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां द्वितीयः पटलः । ॥2॥ ************************************************************************** (3) तृतीय-पटलः इदानीं मन्त्र-द्वय-साधारणं देवता-ध्यानम् आह- अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्- प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः । प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥ Krd_3.1 ॥ अथानन्तरं सित-मतिः निर्मल-मतिः वृन्दावनं स्मरेच् चिन्तयेत् । किम्भूतम् ? द्रुमैः वृक्षैः शिशिरितं शीतली-कृतम् । द्रुमैः कीदृशैः ? प्रकटेति उद्भट-सौरभम् । अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् । अथ च उत्फुल्लं प्रफुल्लम् । अथ च सद्-देदीप्यमानम् एतादृशं प्रसूनं पुष्पं तथा नव-पल्लवः अनयोर् यः प्रकरः समूहः । तेन नम्राः शाखा येषां ते तथा तैः । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसत्-प्रसूनेति पाठे प्रकट-सौरभेणाकुलितं सर्वतो व्याप्तम् । अथ च मत्त-भृङ्गोल्लसन् मत्त-भ्रमरेण शोभमानम् एतादृशं यत् प्रसूनम् इत्य् अर्थः । पुनः कीदृशैः ? प्रफुल्ला विकसिता या नव-मञ्जरी तया ललिता मनोहरा या वल्लरी लताग्र-शाखा तस्याश् चेष्टितं चलनं येषु तैः । पुनः कीदृशं ? शिवं कल्याण-प्रदम् ॥ KrdC_3.1 ॥ सनातनः: इतः-प्रभृति ये 36-श्लोकाः प्राप्यन्ते ते श्री-हरि-भक्ति-विलासे उद्दृताः श्री-सनातन-गोस्वामि-प्रभुपादानां व्याख्याताश् च । तेषां व्याख्यायास् तु अत्रत्याया नातिविसादृश्यत्वात् सात्र नोद्ध्रियते । तत्रैव ते द्रष्टव्याः । ______________________________ पुनः कीदृशम् ? विकाशि-सुमनो-रसास्वादन-मञ्जुलैः सञ्चरच्- छिलीमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः । कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥ Krd_3.2 ॥ वृन्दावनं झङ्कृतैः शब्द-विशेषैर् मुखरितान्तरं शब्दायमानाभ्यन्तरम् । कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यद्-आस्वादनम् अवलेहनं तेन मञ्जुलैर् मनोहरैः । पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर् भ्रमरास् तेषां मुखेभ्य उद्गतैः समुत्थितैः । पुनः कीदृशम् ? वृन्दावनं कपोतेति पारावत-शुक-शारिका-कोकिल-प्रभृतिभिः पक्षिभिर् इतस् ततो विराणितं शब्दायितम् । पुनः कीदृशम् ? भुजग-शत्रुर् मयूरस् तस्य नृत्येनाकुलं व्याप्तम् ॥2॥ ______________________________ पुनः कीदृशम् ? कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर् विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः । प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥ Krd_3.3 ॥ मारुतैर् वायुभिः अनारतं सर्वदा निषेवितम् । कीदृशैर् मारुतैः ? कलिन्देति कलिन्द-दुहितुर् यमुनायाश् चलन्त्यो या लहर्यः तासां या विप्रुषो जल-बिन्दवः तासां वाहिभिः । एतेन वायोः शैत्यम् उक्तम् । पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत् सरसीरुहं पद्मं तस्य यद् उदरम् अभ्यन्तरं तत्र यो रजश् चयो धूली-समूहः तेन उद्धूसरैः, एतेन सौरभ्यम् उक्तम् । पुनः कीदृशैः ? प्रदीपितेति प्रदीपितो ऽतिशयितो मनोभवः कामो यासां व्रज-विलासिनीनां गोप-सुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलन-परैः चालना-शक्तैः । एतेन मान्यम् उक्तम् ॥ KrdC_3.3 ॥ ______________________________ पुनः कीदृशम् ? प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ- क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् । स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥ Krd_3.4 ॥ तद्-अन्तर् अपि वृन्दावन-मध्ये कल्पकाङ्घ्रिपम् अपि चिन्तयेत् । कीदृशम् ? उदञ्चितम् उच्छ्रितम् । पुनः कीदृशम् ? स्थविष्ठम् स्थूलतरम् । पुनः कीदृशम् ? प्रवालो विद्रुमः स एव नव-पल्लवः किसलयं यस्य तम् । पुनः कीदृशम् ? मरकतो यो मणि-विशेषः स एव छदं पत्रं यस्य तम् । पुनः कीदृशम् ? वज्रं हीरकं मौक्तिकं मुक्ताः । अनयोर् यः प्रकरः समूहः स एव कोरकः पुष्प-कलिका यत्र तम् । पुनः कीदृशम् ? कमल-रागः पद्म-राग-मणिः स एव नाना-विधं फलं यत्र तम् । पुनः कीदृशम् ? अखिलैर् ऋतुभिः षड्भिर् अपि ऋतुभिः सततं सेवितं सदा परिगृहीतम् । एतेन सर्व-पुष्पान्वितत्वं दर्शितम् । पुनः कीदृशम् ? कामदम् आकाङ्क्षित-प्रदम् ॥ KrdC_3.4 ॥ ______________________________ सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम् अधो ऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः । प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥ Krd_3.5 ॥ बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्य-रहितः सन् अस्य कल्प-वृक्षस्याधस्तात् । कनक-स्थलीं सुवर्ण-मयीं भूमिम् । पुनः स्मरेत् चिन्तयेत् । किम्भूतां सुहेमेति । शोभमाना सुवर्ण-शृङ्ग-पङ्क्तिर् यस्य । तथा तस्माद् उदयाचलाद् उदित-भानुवत् प्रकटित-सूर्यवत् प्रकटित-सूर्यवत् भास्वरां देदीप्यमानां सुहेम-शिखराचले ऽप्य् उदितेति पाठे शोभनं हेम-शृङ्गं यत्र अचले पर्वते तस्मिन् अपि-शब्दो भिन्न-क्रमः कनक-स्थलीम् इत्य् अस्यानन्तरं द्रष्टव्यम् । अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस् तस्यासारो यः समूहः पतनं तच्-छालिं यथा स्यात् तथा तस्यामृत-कण-समूह-संवर्षिणः । कीदृशीम् ? प्रदीप्तैः पीप्यमान-मणिभिः पद्म-रागादिभिः बद्ध-भूमिम् । पुनः कीदृशीम् ? कुसुमेति कुसुम-रेणु-पुञ्जैर् उज्ज्वलाम् । पुनः कीदृशीम् ? विगतेति विगता दूरीभूता षट्-तरङ्गाः काम-क्रोधादयः अशनायापि पासाशोक-मोह-जरा-मृत्यवो वा यस्यास् ताम् ॥ KrdC_3.5 ॥ ______________________________ तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग- पीठे ऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य । उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥ Krd_3.6 ॥ तस्याः कनक-स्थल्याः यद्-रत्न-कुट्टिमं रत्न-बद्ध-भू-भागः । तत्र निविष्टं स्थितं महिष्ठं महद् योग-पीठं tatrëÂa-पत्रम् अष्टौ पत्राणि यत्र तत् तथारुणं लोहितम् । अत एवोद्यतादित्य-सन्निभम् । एवम्भूतं पद्मं विचिन्त्य । अथानन्तरम् अमुष्यारुण-varïëÂa-दल-कमलस्य मध्ये मुकुन्दम्ं कृष्णं चिन्तयेत् । कीदृशम् ? सुख-निविष्ठं सुखासीनम् आदि-कुलकम् अत आरभ्य ॥ KrdC_3.6 ॥ ______________________________ पुनः कीदृशम् ? सूत्राम-रत्न-dalitäjana-मेघ-पुञ्ज- प्रत्यग्र-नील-जलजन्म-समान-भासम् । सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-cƬam ॥ Krd_3.7 // सूत्राम-रत्नम् इन्द्रनील-मणिः dalitäjanaæ bhinnäjanaæ घृष्ट-कज्जलम् इति मेघ-पुञ्जो मेघ-समूहः प्रत्यग्र-नील-जलजन्म नवीन-नील-पद्मम् एषां समाना भा दीप्तिर् यस्य तम् । पुनः कीदृशम् ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास् तेषां जालं समूहो यत्र तम् । पुनः कीदृशम् ? राजन्न् इति । राजत् शोभमानं मनोज्ञं मनोहरं यच्-छिति-कण्ठ-शिखण्डं मयूर-पिच्छं तद् एव cƬÃyÃæ यस्य तम् ॥ KrdC_3.7 ॥ ______________________________ पुनः कीदृशम् ? रोलम्बलालित-सुर-द्रुम-सूनु-कल्पि- तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् । लोलालक-स्फुरित-भाल-तल-प्रदीप्त- गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥ Krd_3.8 ॥ रोलम्बो भ्रमरस् तेन लालितं प्रीत्या सेवितं यत् सुर-द्रुम-प्रसूनं पारिजात-पुष्पं तेन कल्पितः रचित उत्तंसः शिरो-भूषणं येन स तथा तम् । पुनः कीदृशम् ? उत्कचं विकसितम् यन् नवोत्पल-कर्ण-पूरम् । तद् एव कर्णाभरणं यस्य स तथा तम् । पुनः कीदृशम् ? लोलाश् चञ्चला अलकाः केश-विशेषास् तैः स्फुरितं शोभमानं यद्-भाल-तलं ललाट-तलं तत्र प्रदीप्तं गोरोचना-तिलकम् यस्य स तथा तम् । पुनः कीदृशम् ? उच्चल- चिल्लि-मालं चञ्चल-भ्रू-लताकम् ॥ KrdC_3.8 ॥ ______________________________ पुनः कीदृशम् ? आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब- कान्ताननं कमल-पत्र-विशाल-नेत्रम् । रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त- गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥ Krd_3.9 ॥ आपूर्णः सम्पूर्णः शारदः शरत्-सम्बन्धी गताङ्कः शशाङ्क-बिम्बश् चन्द्र-मण्डलस् तद्वत् कान्तं मनोहरम् आननं मुखं यस्य तथा तम् । पुनः कीदृशम् ? कमल-पत्रवद् विशाले विस्तीर्णे नेत्रे यस्य स तथा तम् । पुनः कीदृशम् ? रत्नेति रत्नैः स्फुरन्च् छोभमानं यन् मकर-कुण्डलं मकराकार-कुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्ड-स्थली स एव मुकुरो दर्पणो यस्य तथा तम् । पुनः कीदृशम् ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥ KrdC_3.9 ॥ ______________________________ पुनः कीदृशम् ? सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द- मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् । वन्य-प्रवाल-कुसुम-प्रचयावक्प्त- ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥ Krd_3.10 ॥ सिन्दूरवन् मनोहरो अधरो यस्य स तथा तम् । पुनः कीदृशम् ? इन्दु-कुन्देति इन्दुश् च कुन्दं कुन्द-पुष्पं मन्दारः शुक्ल-मन्दारः अर्क-पुष्पं वा तद्वन् मन्द-हसितम् ईषद्-धास्यं तस्य द्युतिर् दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तम् । पुनः कीदृशम् ? वन्येति वन्यं वन्योद्भवं यत् प्रवाल-कुसुमं नव-पल्लव-पुष्पं तस्य यः समूहस् तेनावक्प्तं सम्पादितं यद् ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बु-कण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥ KrdC_3.10 ॥ ______________________________ पुनः कीदृशम् ? मत्त-भ्रमर-जुष्ट-विलम्बमान- सन्तान-कप्र-सव-दाम-परिष्कृतांसम् । हारावली-भगण-राजित-पीवरोरो- व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥ Krd_3.11 ॥ मत्ताः कृत-मधु-पाना भ्रमन्तश् चरन्तौ ये भ्रमरास् तैर् जुष्टं सेवितम् । अथ च विलम्बमानम् एवम्भूतं यत्-सन्तान-कप्र-सव-दाम कल्प-वृक्ष-पुष्प-दाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तम् । पुनः कीदृशम् ? हारावल्य् एव भगणो नक्षत्र-समूहः । तेन राजितं शोभितं पीवरं मांसलं यद्-उरो हृदयं तद् एव व्योम-स्थल आकाश-भूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस् तेन युक्तम् । अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्र-गण-सूर्ययोर् असम्बन्धत्वात् । एवं च सत्य् एक-काले द्वयोः शोभा लभ्यत इति भावः ॥ KrdC_3.11 ॥ ______________________________ पुनः कीदृशम् ? श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् । आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥ Krd_3.12 ॥ श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥ KrdC_3.12 ॥ ______________________________ पुनः कीदृशम् ? नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि- ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् । द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम् आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥ Krd_3.13 ॥ नाना-मणिभिर् इन्द्रनीलादिभिर् घटिताः सम्बद्धाः । अङ्गदा बाहु-वलयास् तथा कङ्कणा ऊर्मिर् मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्र-घण्टिकया सह आसमन्तात् वर्तते यौ नूपुरौ तुन्द-बन्धः उदर-बन्धनार्थं सुवर्ण-डोरकम् एते अलङ्कारा यस्य स तथा तम् । पुनः कीदृशम् ? दिव्यः परमोत्कृष्टो यो ऽनुरागः सुगन्धि-चूर्णं तेन पिञ्जरिता नाना-वर्णा अङ्ग-यष्टि-रङ्ग-लता यस्य स तथा तम् । पुनः कीदृशम् ? आपीतम् अतिशयेन पीतं यद् वस्त्रं तेन परितो वीतो वेष्टितो नितम्ब-बिम्बो येन स तथा तम् । यद्यपि स्त्री-कट्यां नितम्ब-पद-प्रयोगः कोशे दृश्यते तथापि तद्वन् मनोहरतया पुंस्कट्याम् अपि प्रयोगो न विरुद्धः ॥ KrdC_3.13 ॥ ______________________________ पुनः कीदृशम् ? चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ- कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् । माणिक्य-दर्पण-लसन्-नखराजि-राजद्- रक्ताङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥ Krd_3.14 ॥ कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर् येन स तथा तम् । पुनः कीदृशम् ? माणिक्य-घटितो यो दर्पणस् तद्वल् लसन्ती शोभमाना नख-पङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस् ता एव च्छदनानि पत्राणि तैः सुन्दरं पाद-पद्मं यस्य स तथा तम् ॥ KrdC_3.14 ॥ ______________________________ पुनः कीदृशम् ? मत्स्याङ्कुशार-दर-केतु-यवाब्ज-वज्र- संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् । लावण्य-सार-समुदाय-विनिर्मिताङ्ग- सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥ Krd_3.15 ॥ मत्स्यो मीनः अङ्कुशो अस्त्र-विशेषः अरिश् चक्रो दरः शङ्खः केतुर् ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस् त्रिकोणः एतैः सुलक्षितं सम्यक् विहितं यद् अरुणतराङ्घ्रि-तलं लोहिततर-चरण-तलं तेनाभिरामः सर्व-जन-प्रियस् तम् । पुनः कीदृशम् ? लावण्यस्य सौन्दर्यस्य यः सार-समुदाय उत्कृष्ट-भाग-समुदायः तेन विनिर्मितं घटितं यद् अङ्ग-सौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीर-शोभा येन स तथोक्तम् ॥ KrdC_3.15 ॥ ______________________________ पुनः कीदृशम् ? आस्यारविन्द-परिपूरित-वेणु-रन्ध्र- लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः । शश्वद्-द्रवी-कृत-विकृष्ट-समस्त-जन्तु- सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥ Krd_3.16 ॥ शश्वन् नित्यं द्रवी-कृतानयती-कृता विकृष्टा आकृष्टा समस्त-जन्तोः प्राणिनः सन्तान-सन्ततिः सन्तान-परम्परा येन स तथा तम् । कैः ? आस्यम् एवारविन्दं पद्मं तेन परिपूरितं यद् वेणु-रन्ध्रं वंशी-रन्ध्रम् अत्र लोलन्ती चञ्चला या कराङ्गुलिस् तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास् तैर् इत्य् अर्थः । पुनः कीदृशम् ? अनन्तेति । अपरिमितानन्द-समुद्रम् ॥ KrdC_3.16 ॥ ______________________________ पुनः कीदृशम् ? गोभिर् मुखाम्बुज-विलीन-विलोचनाभि- रूधोभर-स्खलित-मन्थर-मन्दगाभिः । दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभिर् आलम्बि-वालधि-लताभिर् अथाभिवीतम् ॥ Krd_3.17 ॥ अथानन्तरं गोभिर् अभिवीतं सर्वतो-वेष्टितम् । किम्भूताभिः ? मुखाम्बुजे परमेश्वर-मुख-पद्मे विलीने सम्बद्दे लोचने यासां तास् तथा ताभिः । पुनः कीदृशाभिः ? ऊधोभरेति स्तन-गौरव-स्खलन-सालसाल्प-गमन-शीलाभिः । पुनः कीदृशाभिः ? दन्ताग्रेण दष्टः परिशिष्ट-तृणाङ्कुरो भक्षणावशिष्ट-तृणाङ्कुरो याभिस् तास् तथा ताभिः । पुनः कीदृशाभिः ? आलम्बीति आलम्बिनी लम्बमाना वालधि-लता यासां तास् तथा ताभिः ॥ KrdC_3.17 ॥ ______________________________ पुनः कीदृशम् ? स-प्रस्रव-स्तन-विचूषण-पूर्ण-निश्च- लास्यावट-क्षरित-फेनिल-दुग्ध-मुग्धैः । वेणु-प्रवर्तित-मनोहर-मन्द्र-गीत- दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥ Krd_3.18 ॥ तर्णकैश् चैक-वार्षिकैश् चाभिवीतम् इति पूर्वेणान्वयः । कीदृशैः ? प्रस्रवेण क्षरद्-दुग्धेन सह वर्तते यत् स्तन-विचूषणं दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश् च य आस्यावटः मुख-विवरं ततः क्षरितं गलितं यत् फेनिलं स-फेनं दुग्धं तेन मुग्धैर् मनोहरैः । पुनः कीदृशैः ? वेण्व् इति । वेणुर् वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लाद-कारिणी मन्द्रानल्पा या गीतिर् गानं तत्र दत्तम् उच्चं कर्ण-युगलं यैस् तथा तैः ॥ KrdC_3.18 ॥ ______________________________ पुनः कीदृशम् ? प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार- संरम्भ-वल्गन-विलोल-खुराग्र-पातैः । आमेदुरैर् बहुल-सास्न-गलैर् उदग्र- पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥ Krd_3.19 ॥ वत्सतरः त्रैवार्षिको बलीवर्दः । वत्सतरी त्रैवर्षिकी गौः । एतयोर् निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्न् एवम्भूतं यत् मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्य-वत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस् तेन यद् वल्गनम् इतस् ततो विचलनं तेन विलोलः अनवस्थितः खुराग्र-पातो येषां ते तथा तैः । पुनः कीदृशैः ? आमेदुरैः सुस्निग्धैः पुष्टैर् इति वा । पुनः कीदृशैः ? बहुलातिशयिता सास्ना यत्र स एवम्भूतो गलो येषां ते तथा तैः । सास्ना च गल-कम्बलः । पुनः कीदृशैः ? उदग्र-पुच्छैः ॥ KrdC_3.19 ॥ ______________________________ पुनः कीदृशम् ? हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि- रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः । उत्तम्भित-श्रुति-पुटी-परिपीत-वंश- ध्वानामृतोद्धृत-विकाशि-विशाल-घोणैः ॥ Krd_3.20 ॥ महद्भिर् उक्षभिर् बलीवर्दैर् अप्य् अभिवीतम् । कीदृशैः ? हम्बा-रवेण स्वर-विशेषेण क्षुभितः क्षोभं प्रापितो दिग्-वलयो दिक्-समूहो यैस् ते तथा तैः । पुनः कीदृशैः ? पृथुर् अतिशयितो यः ककुद्भरः अपर-गल-भरः स एव भारस् तेन खिन्नैः अलसैः । पुनः कीदृशैः ? उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुति-पुटी तया परिपीतम् अतिशयेन श्रुतं यद् वंशस्य ध्वानामृतं शब्द-रूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः ॥ KrdC_3.20 ॥ ______________________________ पुनः कीदृशम् ? गोपैः समान-गुण-शील-वयो-विलास- वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः । मन्द्रोच्चतार-पट-गान-परैर् विलोल- दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥ Krd_3.21 ॥ गोपैश् चाभिवीतम् । कीदृशैः ? समानेति गुण उदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः krŬanaæ वेशः संस्थान-विशेषः समानाः तुल्याः गुण-शीलादयो येषां ते तथा तैः । पुनः कीदृशैः ? मूर्च्छां प्रापितः कलो ऽव्यक्त-मधुरः स्वरो रागो यत्र वेणुश् च वीना च । वेणु-वीणैर् मूर्च्छित-कल-स्वरे वेणु-वीणे येषां तैः तथा । तद् उक्तम्- स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् । सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एक-विंशतिः ॥ पुनः कीदृशैः ? मन्द्रोच्चेति मन्द्रं नीचैः उच्चम् अतिशायितं तारो यति-विशेषस् तेन पटु स्पष्टं यद् गानं तत्-परैस् तद्-आसक्तैः । पुनः कीदृशैः ? विलोलेति विलोला या दोर्-वल्लरी बाहु-लता तया यल् ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः कुशलैः ॥ KrdC_3.21 ॥ ______________________________ पुनः कीदृशम् ? जङ्घान्त-पीवर-कटीर-तटी-निबद्ध- व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः । मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषैर् अव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ Krd_3.22 ॥ पृथुकैर् बालकैः परीतं वेष्टितम् । कीदृशैः ? जङ्घा-समीपे पीवरा मांसला या कटीर-तटी कटी-स्थली तस्यां निबद्धा व्यालोला चञ्चला या किङ्किणि-घटा käcÅ-समूहः, तस्य रटितैः शब्दैर् अटद्भिः । पुनः कीदृशैः ? मुग्धैर् मनोहरैः । पुनः किम्भूतैः ? तरक्षु-नखेन व्याघ्र-नखेन कल्पिता सम्पादिता कण्ठ-भूषा कण्ठालङ्कारो यैस् ते तथा तैः । बालकानां रक्षार्थं कण्ठे व्याघ्र-नख-बन्धनं क्रियते यतः । पुनः कीदृशैः ? अव्यक्तम् अस्पष्टम् अथ च मञ्जुलं मनोहरम् एवम्भूतं वचनं येषां ते तथा तैः ॥ KrdC_3.22 ॥ ______________________________ पुनः कीदृशम् ? अथ सुललित-गोप-सुन्दरीणां पृथु-निविरीष-नितम्ब-मन्थराणाम् । गुरु-कुच-भर-भङ्गुरावलग्न- त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥ Krd_3.23 ॥ अथानन्तरं मनोहर-गोप-स्त्रीणाम् आलीभिः पङ्क्तिभिः समन्तात् सर्वतः सततं नित्य-सेवितम् इत्य् अष्टम-श्लोकेनान्वयः । किम्भूतानाम् ? पृथु बृहन् निविरीषो निविडो यो नितम्बः कटि-पश्चाद्-भागः, तेन मन्थराणां गमनाशक्तानाम् । पुनः किम्भूतानाम् ? गुरुर् अतिशयितो यः कुच-भरः स्तन-गौरवं तेन भङ्गुरम् ईषन् नां यद् अवलग्नं मध्य-प्रदेशः तत्र यद्-बलि-त्रयं तत्र विजृम्भिता वितता रोम-पङ्क्तिर् यासां तासाम् ॥ KrdC_3.23 ॥ ______________________________ पुनः कीदृशीनाम् ? तद्-अतिमधुर-चारु-वेणु-वाद्या- मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् । मुकुल-विसर-रम्य-rƬha-रोमोद्- गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥ Krd_3.24 ॥ तस्य श्री-कस्यातिमधुरं अतिप्रीति-दायकं चारु मनोहरं यद् वेणु-वाद्यां वंशी-रवः स एवामृत-रसः अमृत-रूप-जलं तेन पल्लवितो वृद्ध्य्-उन्मुखः अङ्गजाङ्घ्रिपः काम-वृक्षो यासां तास् तथा तासाम् । अङ्गजाङ्घ्रिपस्येति पाठः । पुनः किम्भूतानाम् ? मुकुल-विसरः कलिका-समूहः तद्वद् रम्यो मनोहरो यो rƬha उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्र-वल्लरी देह-लता यासां तास् तथा तासाम् ॥ KrdC_3.24 ॥ ______________________________ पुनः किम्भूतानाम् ? तद्-अतिरुचिर-मन्द-हास-चन्द्रा- तप-परिजृम्भित-राग-वारिणाशेः । तरलतर-तरङ्ग-भङ्ग-विप्रुट्- प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥ Krd_3.25 ॥ तस्य कृष्णस्यातिमनोहरो य ईषद्-धासः स एव चन्द्र-रश्मिस् तेन परिजृम्भित उच्छलितो यो राग-समुद्रस् तस्यातिचञ्चलो यस् तरङ्गः कल्लोलः तदीया ये जल-कणाः तेषां यः समूहस् तेन समस् तुल्यो यः श्रम-बिन्दुर् घर्म-जल-बिन्दुः तेन सन्ततानां व्याप्तानाम् ॥ KrdC_3.25 ॥ ______________________________ पुनः किम्भूतानाम् ? तद्-अतिललित-मन्द-चिल्लि-चाप च्युत-निशितेक्षण-मार-वाण-वृष्ट्या । दलित-सकल-मर्म-विह्वलाङ्ग- प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥ Krd_3.26 ॥ तस्य श्री-कृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश् चिल्लि-चापो भ्रू-लता सैव धनुस् तस्माद् उद्गतं तीक्ष्णं कटाक्षः स एव काम-बाणस् तस्य वृष्ट्यात्यन्त-पातेन दलितं चूर्णितं यत् सकलं मर्म तेनानायत्तं यद् अङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्प-वेदना यासां तास् तथा तासाम् ॥ KrdC_3.26 ॥ ______________________________ पुनः किम्भूतानाम् ? तद्-अतिरुचिर-कर्म-रूप-शोभा- मृत-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनीनाम् अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥ Krd_3.27 ॥ प्रणयेनैव प्रेम्णैव यो जल-प्रवाहस् तं वहन्ति यास् तथा तासाम् । काभ्याम् ? लज्जादिनार्ध-निमीलित-पद्मलोचनाभ्यां स-विलास-चञ्चलित-नेत्र-पद्माभ्याम् इत्य् अपि पाठः । किम्भूतानाम् ? तस्य परमेश्वरस्यातिरुचिरं यत् कर्म शृङ्गार-चेष्टा-विशेषः रूप-शोभा कामिनी-मनो-रञ्जिका कान्तिः ते एवामृत-रसौ तयोर् यत् पानम् अत्यन्त-चक्षुर्-व्यापारस् तत्-करणे साकाङ्क्षाभ्याम् । सुभग-कम्रेति पाठान्तरम् । सुभगः सुन्दरः कम्रः कमनीयः सुभग-कमनीययोर् एक-पर्याययोर् ग्रहणम् अद्भुतत्वाद् रूपस्येति त्रिपाठिनः ॥ KrdC_3.27 ॥ ______________________________ पुनः किम्भूतानाम् ? विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्- माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः । मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-käcy-उछ्वसन्- नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥ Krd_3.28 ॥ विश्रंसन् स्खलन् यः केश-पाशस् तस्मात् प्रभ्रंश्यद् यद् विकसितं पुष्पं तस्माद् गलन्ती या माध्वी पुष्प-रसः तत्रात्यन्तासक्तो यश् चञ्चरीको भ्रमरस् तस्य समूहेन मुहुर् वारं वारं संसेवितानाम् । पुनः किम्-भूतानां मारेति । काम-कृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास् तथा तासाम् उन्माद-मदौ शृङ्गार-विशेषौ । तद् उक्तं शृङ्गार-तिलके- श्वास-प्ररोदनोत्कम्पैर् बहुधालोकनैर् अपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ एवं मदस्यापि लक्षणं बोद्धव्यम् इति केचित् । पुनः कीदृशीनाम् ? आलोला चञ्चला या käcÅ-रसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्र-ग्रन्थिः । नीवी स्त्री-वसन-ग्रन्थाव् इति कोषात् । तया विश्लथमानं चीन-सिचयं चीन-देशोत्पन्नं सूक्ष्म-वस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्ब-त्वि नितम्ब-कान्तिर् यासां तास् तथा तासाम् ॥ KrdC_3.28 ॥ ______________________________ पुनः किम्भूतानाम् ? स्खलित-ललित-पादाम्भोज-मन्दाभिघात- क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् । चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि- द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥ Krd_3.29 ॥ स्खलितम् अनायत्तं ललितं मनोहरं यत् पाद-पद्मं तस्य यो मन्द ईषद् अभिघातः आभिघात-क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥ KrdC_3.29 ॥ ______________________________ पुनः किम्भूतानाम् ? द्राघिष्ठ-श्वसन-समीरणाभि-ताप- प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् । नानोपायन-विलसत्-कराम्बुजानाम् आलीभिः सतत-निषेवितं समन्तात् ॥ Krd_3.30 ॥ दीर्घो यः श्वास-वायुस् तेन यो ऽभितापः तेन प्रम्लानी-भवन् रक्तौष्ठ-पल्लवो यासां तास् तथा तासाम् । पुनः किम्भूतानाम् ? विविधोपायनेन शोभमानानि हस्त-कमलानि यासां तास् तथा तासाम् ॥ KrdC_3.30 ॥ ______________________________ पुनः कीदृशम् ? तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज- स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् । तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥ Krd_3.31 ॥ मुकुन्दं तासां गोप-सुन्दरीणाम् आयतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन् नयनं तद् एव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर् मालाभिः सम्परिपूजिता अधिकतरम् अर्चिता सकला तनुर् यस्य स तथा तम् । पुनः कीदृशम् ? विविध-विलास-स्थानम् । पुनः कीदृशम् ? तन्-मुग्धाननेति तासां यन् मनोहरं मुखं तद् एव पद्म-समूहस् तस्मात् विगलन् स्रवन् यो माध्वी-रसो मकरन्दः तम् आस्वादयितुं शीलं यस्याः ताम् प्रणयेन प्रीत्या उद्गत-मदं यद् अक्षि-युगलं सैव भ्रमर-माला पङ्क्तिस् तां मनोहारिणीं बिभ्राणम् ॥ KrdC_3.31 ॥ ______________________________ अधुना परमेश्वर-ध्यानानन्तरम् उपासकामर-प्रभृतीनां ध्यानम् आह- गोपी-गोप-पशूनां बहिः स्मरेद् अग्रतो ऽस्य गीर्वाण-घटां । वित्तार्थिनीं विरिञ्चि-त्रिनयन- शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥ Krd_3.32 ॥ अस्य परमेश्वरस्याग्रतो गोपी-गो-पशूनां बहिर् गीर्-वाण-घट-देव-समूहं स्मरेत् यद्यपि बहिः-शब्द-योगे पञ्चमी ज्ञापिता तथापि ज्ञापक-सिद्धं न सर्वत्रेति षष्ठी-प्रयोगे ऽपि न दोषः । किम्-भूताम् ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद् वा परमेश्वर-चित्तापहरण-परां यद् वा धर्म-काम-मोक्षार्थिनीम् । पुनः किम्-भूताम् ? विरञ्चिर् ब्रह्मा ईशः शक्रः तत्-प्रमुखाम् । पुनः किम्-भूताम् ? स्तवन-पराम् ॥ KrdC_3.32 ॥ ______________________________ तद्-दक्षिणतो मुनि-निकरं दृढ-धर्म-vächam आम्नाय-परम् । योगीन्द्रान् अथ पृष्ठे मुमुक्ष- माणान् समाधिना सनकाद्यान् ॥ Krd_3.33 ॥ तस्य परमेश्वरतो दक्षिणतो दक्षिण-विभागे तद्वद् इति पाठे तेनैव प्रकारेण मुनि-निकरं मुनि-समूहं स्मरेत् । कीदृशम् ? आम्नाय-परं वेदाध्ययन-परम् । पुनः कीदृशम् ? निश्चला धर्म-vächà यस्य तं यत् तु मननात् मुनिर् इत्य् अभिधानात् एषां धर्म-vächà न युक्ता तेन मुनि-शब्दो ऽत्र ऋष्य्-उपलक्षक इति तन् न, धर्म-शब्देनात्रात्म-ज्ञानाभिधानात् । तद् उक्तं याज्ञवल्क्येन-अयं तु परमो धर्मओ यद् योगेनात्म-दर्शनम् इति । अथानन्तरं परमेश्वरस्य पश्चाद्-भागे सनकाद्यान् योगेश्वरान् स्मरेत् । किम्-भूतान् ? मोक्षैक-परान् । पुनः किम्-भूतान् ? समाधिनोपविष्टान् ॥ KrdC_3.33 ॥ ______________________________ सव्ये सकान्तान् अथ यक्ष-सिद्ध- गन्धर्व-विद्याधर-चारणांश् च । सकिन्नरान् अप्सरसश् च मुख्याः कामार्थिनो नर्तन-गीत-वाद्यैः ॥ Krd_3.34 ॥ अथानन्तरं देव-वाम-भागे स-स्त्रीकान् यक्षादीन् स्मरेत् । किम्-भूतान् ? किन्नर-सहितान् । पुनः किम्-भूतान् ? सर्व-नर्तन-गीत-वाद्यैः करण-भूतैर् vächitÃrthina÷ | तथा प्रधान-भूता अप्सरसः उर्वशी-मुख्याः स्मरेत् ॥ KrdC_3.34 ॥ ______________________________ शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं सौदामनी-तति-पिशङ्ग-जटा-कलापम् । तत्-पाद-पङ्कज-गताम् acaläca भक्तिं vächantam उज्झिततरान्य-समस्त-सङ्गम् ॥ Krd_3.35 ॥ नभसि आकाशे धातृ-सुतं ब्रह्म-पुत्रं स्मरेत् । कथम्-भूतम् ? शङ्खादिवत् श्वेतं निर्मलम् । पुनः कीदृशम् ? सम्पूर्णागम-वेत्तारम् । पुनः कीदृशम् ? सौदामनी विद्युत् तस्यास् ततिः दीप्तिस् तद्वत् पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तम् । पुनः कीदृशम् ? भक्तिम् इच्छन्तम् । किम्-भूताम् ? स्थिराम् । पुनः कीदृशम् ? अत्यन्त-परित्यक्त-परमेश्वर-भिन्न-सकल-सम्बन्धम् ॥ KrdC_3.35 ॥ ______________________________ पुनः कीदृशम् ? नाना-विध-श्रुति-गणान्वित-सप्त-राग- ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः । संप्रीणयन्तम् उदिताभिर् अमुं महत्या सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥ Krd_3.36 ॥ अमुं नाना-प्रकारः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणः नाद-समूहस् तेनान्विता ये सप्त रागाः निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवत-पञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्राम-त्रयी तत्र ग्राम-त्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशति-प्रकारास् ताभिः संप्रीणयन्तम् । सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एकविंशतिः । संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते । मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् ॥ किम्भूताभिः ? महत्या सप्त-तन्त्री-युक्तया नारद-वीणया उदिताभिर् उद्गताभिः ॥ KrdC_3.36 ॥ ______________________________ अधुना प्रकृतम् उपसंहरन् आत्म-पूजा-क्रमम् आह- इति ध्यात्वात्मानं पटु-विशद-धीर् नन्द-तनयं पुरो बुद्ध्यैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः । यजेद् भूयो भक्त्या स्व-वपुषि बहिष्ठैश् च विभवैर् विधानं तद् ब्रूमो वयम् अतुल-सान्निध्य-कृद् अथ ॥ Krd_3.37 ॥ इति पूर्वोक्त-ध्यान-प्रकारेण पटु-विशद-धीः समर्था विचार-क्षमा अथ च निर्मला एवम्भूता बुद्धिर् यस्य स तथा आत्मानं नन्द-तनयं गोपाल-कृष्ण-रूपं ध्यात्वा आत्म-नन्द-तनययोर् अभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः अर्घ्य-पाद्यादिभिर् उपहृतिभिर् अनिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस् तु अभिनन्द्येति पाठे धृत्वा पूजयेद् इत्य् अर्थम् आहुः । भूयः पुनर् अपि स्व-शरीरे साक्षाद् बाह्योपचारैर् अर्घ्यादिभिः पूजयेत् । अथानन्तरं तद्-विधानं बहिष्ठ-विभवार्चन-प्रकारं वयं ब्रुमः । कीदृशम् ? परमेश्वरात्यन्त-सान्निध्य-दातारम् ॥ KrdC_3.37 ॥ ______________________________ शङ्ख-पूरण-विधिं दर्शयति- आरचय्य भुवि गोमयाम्भसा स्थण्डिलं निजम् अमुत्र विष्टरम् । न्यस्य तत्र विहितास्पदो ऽम्भसा शङ्खम् अस्त्र-मनुना विशोधयेत् ॥ Krd_3.38 ॥ भुवि पृथिव्यां स्थण्डिलं पूजा-स्थलं गोमय-सहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरम् आसनं वस्त्र-कम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खम् अस्त्र-मनुना मूलमन्त्रास्त्र-मन्त्रेण अस्त्राय फड् इति मन्त्रेण वा प्रलेपयेत् ॥ KrdC_3.38 ॥ ______________________________ तत्र गन्ध-सुमनोक्षतान् अथो निक्षिपेद् धृदय-मन्त्रम् उच्चरन् । पूरयेद् विमल-पाथसा सुधीर् अक्षरैः प्रतिगतैः शिरो ऽन्तकैः ॥ Krd_3.39 ॥ वाम-भाग-कृत-वह्नि-मण्डलाधारके शङ्खे सुधीः सुबुद्धि-साधकः हृदय-मन्त्रं मूल-मन्त्रम् एव हृदय-मन्त्रम् केवलं हृदयाय नम इति वा उच्चार्य गन्ध-पुष्प-यव-तण्डुलान् निक्षिपेत् । तथा विमल-पाथसा निर्मल-जलेन पूरयेत् । मन्त्रम् आह-प्रतिगतैर् इति । प्रतिलोम-गतैः प्रतिलोम-पठितैर् मातृकाक्षरैः क्ष-काराद्यैर् अकारान्तैः शिरो ऽन्तकैः स-बिन्दुकैः । बिन्द्व्-अन्तकैर् इति लघु-दीपिकाकारः । स्वाहान्तैर् इति विद्याधराचार्यः विक्राय स्वाहेय्त् अन्तैर् इति त्रिपाठिनः ॥ KrdC_3.39 ॥ ______________________________ पीठेति- पीठ-शङ्ख-सलिलेषु मन्त्र-विद् वह्नि-वासर-निशा-कृतां क्रमात् । मण्डलानि विषकश्रवोक्षरैर् अर्चयेद् वदन-पूर्व-दीपितैः ॥ Krd_3.40 ॥ पीठे शङ्खे सलिले च यथा-क्रमं वह्नि-सूर्य-चन्द्राणां मण्डलानि विषं म-कारः कं शिरस् तत्र न्यस्यमानो ऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानो-कार एभिर् अक्षरैर् मन्त्र-विद् उपासकः क्रमेण पूजयेत् । कीदृशैः ? वदन-पूर्व-दीपितैः वदन-पूर्वे शिरसि न्यस्यमानम् अं बिन्दुर् इति यावत् तेन दीपितैः सानुस्वारैर् इत्य् अर्थः । प्रयोगस् तु-मं वह्नि-मण्डलाय दश-कलात्मने नमः । अं अर्क-मण्डलाय द्वादश-कलात्मने नमः । उं सोम-मण्डलाय षोडश-कलात्मने नमः ॥ KrdC_3.40 ॥ ______________________________ तत्र तीर्थ-मनुनभिवाहयेत् तीर्थम् उष्ण-रुचि-मण्डलात् ततः । स्वीय-हृत्-कमलतो हरिं तथा गालिनीं च शिखया प्रदर्शयेत् ॥ Krd_3.41 ॥ तत्र शङ्ख-जले वक्ष्यमाण-तीर्थ-मन्त्रेण सूर्य-मण्डल-तीर्थम् आवाहयेत् तथा ततः स्वीय-हृत्-पद्मात् कृष्णम् आवाहयेत् । अनन्तरं शिखा-मन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत् च-कारात् धेनु-मुद्रां च । वाम-हस्त-तले दक्षिण-तर्जन्या tìanaæ प्रबोधनम् ॥ KrdC_3.41 ॥ ______________________________ तज्-जलं नयन-मन्त्र-वीक्षितं वर्मणा समवगुण्ठ्य दोर्-युजा । मूल-मन्त्र-सकलीकृतं न्यसेद् अङ्गकैश् च कलयोद्दिशो ऽस्त्रतः ॥ Krd_3.42 ॥ तज्-जलं शङ्ख-जलं वौषड् इति नयन-मन्त्रेण वीक्षितं यत्र नयन-मन्त्रः सम्भवति तत्रैव नयन-मन्त्रेण वीक्षणम् इति त्रिपाठिनः । वर्मणा हुम् इति कवच-मन्त्रेणागुण्ठ्य मूल-मन्त्र-सकलीकृतं मूल-मन्त्राङ्ग-सम्बन्धम् । एतस्यैव विवरणं न्यसेद् इति । देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिर् इति रुद्रधरः । यद् वा, मूल-मन्त्र-ध्यानेन सदैवतम् इति त्रिपाठिनः । अङ्गकैश् च न्यसेद् इति मूल-मन्त्रस्य षड्-अङ्ग-न्यासं कुर्याद् इत्य् अर्थः । अनन्तरं शङ्खस्य दश दिशः अस्त्र-मन्त्रेण छोटिकया बध्नीयात् ॥ KrdC_3.42 ॥ ______________________________ अक्षतादि-युतम् अच्युतीकृतं संस्पृशन् जपतु मन्त्रम् अष्टशः । किं च निक्षिपतु वर्धनी-जले प्रोक्षयेन् निज-तनुं ततो ऽम्बुना ॥ Krd_3.43 ॥ तज्-जलम् अभग्न-तण्डुल-चन्दन्-पुष्प-सहितं विष्णु-स्वरूपतां नीतं स्पृशन् मूल-मन्त्रम् अष्ट-कृत्वो जपेत् । अनन्तरम् अर्ध-जलस्य किञ्चित् स्व-दक्षिण-भाग-स्थापित-वर्धनी-जले प्रोक्षणीय-पात्र-जले निक्षिपेत् । तद् उक्तम्- दक्षिणे प्रोक्षणी-पात्रम् आदायाद्भिः प्रपूजयेत् । किञ्चिद् अर्घ्याम्बु सङ्गृह्य प्रोक्षण्य् अम्भसि योजयेत् ॥ इति । तद्-अनन्तरम् अर्ग्ध-पात्र-जलेन वार-त्रयं निज-शरीरं प्रोक्षयेत् । वर्धनी-घट-जलेनेति विद्याधराचार्याः ॥ KrdC_3.43 ॥ ______________________________ त्रिः करेण मनुनाखिलं तथा साधनं कुसुम-चन्दनादिकम् । शङ्ख-पूरण-विधिः समीरितो गुप्त एष यजनाग्रणीर् इह ॥ Krd_3.44 ॥ तथा मूल-मन्त्रेण दक्ष-हस्तेन पुष्प-चन्दनादिकं पूजोपकरण-द्रव्यं वार-त्रयं प्रोक्षयेत् । उपसंहरति शङ्खेति । एष शङ्ख-पूरण-प्रकारः समीरितः उक्तः । कीदृशः ? इह आगम-शास्त्रे यजनाग्रणीः प्रथम-विधाने यः श्रेष्ठतरः ॥ KrdC_3.44 ॥ ______________________________ अधुना तीर्थ-मन्त्रं दर्शयति- गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु-कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥ Krd_3.45 ॥ एष तीर्थम् अनुप्रोक्तो दुरितौघ-निवारणः । कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ॥ Krd_3.46 ॥ तर्जनी-मध्यमानामाः संहता भुग्न-संजिताः । मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ Krd_3.47 ॥ एष तीर्थावाहन-मन्त्रः कथितः दुरितेति पाप-समूह-विनाशकः । अधुना गालिनी मुद्राया लक्षणम् आह-कनिष्ठेत्य् आदिना । हस्तयोर् अन्योन्य-कनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनी-मध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिद् आकुञ्चिताः परस्पर-संसक्ताः कार्या इत्य् अर्थः । एवं च सति एषा गालिनी मुद्रा प्रोक्ता । शङ्खस्योपरि चालिता सती देवता-प्रीतिं सम्पादयतीत्य् अर्थः ॥ KrdC_3.45-47 || ______________________________ अधुना स्व-देहे पीठ-पूजा-क्रमम् आह- अथ मूर्धनि मूल-चक्र-मध्ये निज-नाथान् गण-नायकं समर्च्य । न्यसन-क्रमतश् च पीठ-मन्त्रैर् जल-गन्धाक्षत-पुष्प-धूप-दीपैः ॥ Krd_3.48 ॥ अथानन्तरं मूर्धनि स्वकीय-शिरसि मूल-चक्र-मध्ये मूलाधार-चक्रे यथा-क्रमं स्व-नाथान् स्व-गुरून् गणपतिं च पूजयित्वा पूर्वोक्त-न्यास-क्रमेण पीठ-मन्त्रैर् आधार-शक्तिम् आरभ्य पीठ-मन्त्रान्तं तत्-तन्-मन्त्रैर् जल-गन्धाक्षत-पुष्प-धूप-दीपैः स्व-शरीरे पीठ-पूजनं कुर्यात् ॥ KrdC_3.48 ॥ ______________________________ प्रयजेद् अथ मूल-मन्त्र-तेजो निज-मूले हृदये भ्रुवोश् च मध्ये । त्रितयं स्मरतः स्मरेत् तद्-एकी- कृतम् आनन्द-घनं तडिल्-लताभम् ॥ Krd_3.49 ॥ अथानन्तरं तन्-मूलाधार-हृदय-भ्रू-मध्य-गत-तेजस्-त्रितयं मूल-मन्त्रात्मकं परं ज्योतिः स्मरतः काम-बीजेन क्लीम् इत्य् अनेनैकीभूतं चिन्तयेत् । कीदृशं ? आनन्द-घनं चिद्-आनन्दम् । पुनः कीदृशं ? विद्युत्-प्रभम् ॥ KrdC_3.49 ॥ ______________________________ तत्-तेजो ऽङ्गैः सावयवी-कृत्य विभूत्याद्य्- अङ्गान्तं विन्यस्य यजेद् आसन-पूर्वैः । भूषान्तैर् भूयो जल-गन्धादिभिर् अर्चां कुर्याद् भूत्य्-आद्य्-अङ्ग-विधानावधि मन्त्री ॥ Krd_3.50 ॥ तद् एकीकृतं तेजः पञ्चाङ्गैः सावयवी-कृत्य शरीर-युक्तं सम्पाद्य तत्र विभूत्याद्य्-अङ्गान्तं विभूति-पञ्जरम् आरभ्याङ्ग-न्यास-पर्यन्तं स्व-शरीरे विन्यस्य आसनादि-भूषान्तैर् उपचारैर् देवं पूजयेत् । भूयः पुनर् अपि जल-गन्धादिभिर् विभूति-पञ्जर-मूर्ति-पञ्जर-करस्थ-सृष्टि-स्थिति-दश-पञ्चाङ्ग-न्यास-स्थानेषु न्यास-क्रमेणैव तन्-मन्त्रैर् एव पूजयेत् ॥ KrdC_3.50 ॥ ______________________________ भूयो वेणुं वदन-स्थं वक्षो-देशे वन-मालाम् । वक्षोजो ऽर्धं प्रयजेच् च श्रीवत्सं कौस्तुभ-रत्नम् ॥ Krd_3.51 ॥ भूयः पुनर् अपि मुख-स्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठम् आरभ्य पाद-द्वयम् अवलम्बिनीं पत्र-पुष्प-मयीं मालाम् । तद् उक्तम्- कण्ठम् आरभ्य या तिष्ठेत् पाद-द्वय-विलम्बिनी । पत्र-पुष्प-मयी माला वन-माला प्रकीर्तितेति । स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् ॥ KrdC_3.51 ॥ ______________________________ श्रीखण्ड-निःस्यन्द-विचर्चिताङ्गो मूलेन भालादिषु चित्रकाणि । लिख्याद् अथो पञ्जर-मूर्ति-मन्त्र- रनामया दीप-शिखाकृतीनि ॥ Krd_3.52 ॥ अथानन्तरं मूल-मन्त्रेण चन्दन-पङ्क-लिप्ताङ्गः पूजक एव ललाटादिषु मूर्ति-पञ्जर-न्यास-स्थानेषु चित्रकाणि तिलकानि दीप-शिखाकाराणि अनामिकया मूर्ति-पञ्जर-मन्त्रैः अं ओं केशव-धातृभ्यां नम इत्य् आदिना द्वादश-मूर्तिभिर् लिख्यात् कुर्याद् इत्य् अर्थः ॥ KrdC_3.52 ॥ ______________________________ अधुना pu«päjali-विधिं दर्शयति- pu«päjaliæ वितनुयाद् अथ पञ्च-कृत्वो मूलेन पाद-युगले तुलसी-द्वयेन । मध्ये हयारि-युगलेन च मूर्ध्नि पद्म- द्वन्द्वेन षड्भिर् अपि सर्व-तनौ च सर्वैः ॥ Krd_3.53 ॥ अथानन्तरं पञ्च-कृत्वः पञ्च-वारान् मूल-मन्त्रेण pu«päjaliæ वितनुयात् । तुलसी-द्वयेन श्वेत-कृष्ण-तुलसी-द्वयेन पाद-युगले क्रमेण दक्षिण-वाम-पादयोर् इत्य् अञ्जलि-द्वयं मध्ये हृदि हयारि-युगलेन श्वेत-रक्त-कर-वीराभ्याम् इत्य् एको ऽञ्जलिः मूर्ध्नि पद्म-द्वयेन श्वेत-रक्त-पद्माभ्यां इत्य् अपरो ऽञ्जलिः सर्वतनौ सर्वैश् च षड्भिर् अपि तुलसी-द्वय-करवीर-द्वय-पद्म-द्वयैश् cäjaliæ तनुयाद् इति पञ्चमो ऽञ्जलिः ॥ KrdC_3.53 ॥ ______________________________ अधुना श्वेत-कृष्ण-तुलस्य्-आदीनां प्रदान-विभागं दर्शयति- श्वेतानि दक्ष-भागे सित-चन्दन-पङ्किलानि कुसुमानि । रक्तानि वाम-भागे ऽरुण-चन्दन-पङ्क-सिक्तानि ॥ Krd_3.54 ॥ श्वेतानि तुलस्य्-आदीनि पुष्पाणि श्वेत-चन्दन-पङ्क-युक्तानि दक्षिण-विभागे देयानि रक्तानि तुलस्य्-आदीनि रक्त-चन्दन-पङ्क-युक्तानि वाम-विभागे देयानि ॥ KrdC_3.54 ॥ ______________________________ उपचारं दर्शयति- तद्वच् च धूप-दीपौ समर्प्य धिनुयात् सुधा-रसैः कृष्णम् । मुख-वासाद्यं दत्त्वा समर्चयेत् साधु-गन्धाद्यैः ॥ Krd_3.55 ॥ धूप-दीपौ समर्प्य सुधा-रसैर् ब्रह्म-रन्ध्र-स्थित-शशाङ्क-बिम्ब-गलितामृत-द्रवैर् धिनुयात् प्रीणयेत् । सुधा-रसैर् मन्त्र-कृत-जलैर् इति रुद्रधरः । श्री-कृष्णम् प्रीणयेत् । अनन्तरं मुख-वासाद्यं गन्ध-वटिकां दत्त्वा गन्ध-पुष्पैः पूजयेत् ॥ KrdC_3.55 ॥ ______________________________ ताम्बूल-गीत-नर्तन-वाद्यैः सन्तोष्य चुलुक-सलिलेन । ब्रह्मार्पणाख्य-मनुना कुर्यात् स्वात्मार्पणं मन्त्री ॥ Krd_3.56 ॥ ततस् तद्-अनन्तरं मन्त्री साधकः उपासकः ताम्बूल-गीतादिभिः श्री-कृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पण-मन्त्रेण वक्ष्यमाण-स्वात्म-समर्पणं कुर्याद् इत्य् अर्थः ॥ KrdC_3.56 ॥ विमर्शः : ब्रह्मार्पण-मन्त्रो, यथा- ब्रह्मार्पणं ब्रह्म-हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म समाधिना ॥ इति ॥ ______________________________ अथाशक्तं प्रत्य् आह- अथवा सङ्कुचित-धियाम् अयं विधिर् मूर्ति-पञ्जरारब्धः । यद्य् अष्टादश-लिपिना सार्ण-पदाङ्गैश् च वेणु-पूर्वैः प्रोक्तः ॥ Krd_3.57 ॥ अथवा मन्दमतीनां पूजकानां पूजा-प्रकारो मूर्ति-पञ्जरादिभिर् उक्त इयं दशाक्षरेण पूजा अष्टादशाक्षर-पूजाम् आह । यद्य् अष्टादशाक्षर-मन्त्रेण पूजा तदा कच-भुवि ललाटादि-स्थानेषु मन्त्राक्षर-न्यास-पद-पञ्चाङ्ग-न्यासैर् वेण्व्-आदिभिश् च प्रोक्तः ॥ KrdC_3.57 ॥ ______________________________ जप-विधिं दर्शयति- सुप्रसन्नम् अथ नन्द-तनूजं भावयन् जपतु मन्त्रम् अनन्यः । सार्थ-संस्मृति-यथाविधि-सङ्ख्या- पूरणे ऽसुयमनं विधधीत ॥ Krd_3.58 ॥ अथानन्तरं मन्त्रार्थ-स्मरण-पूर्वकं मूल-मन्त्रं जपतु । किं कुर्वन् ? सुप्रसन्नं पूर्वोक्त-रूपम् आत्म-भिन्नं कृष्णं हृदि भावयन् । पुनः किम्भूतः ? अनन्यस् तत्-परः यथोक्त-जप-सङ्ख्या-पूरणे सति असुयमनं प्राणायामं कुर्यात् जपारम्भे चात्र विद्याधराचार्यः बाह्य-पूजा-शक्तौ आत्म-पूजानन्तरं जपं कुर्यात् शक्तौ तु पूजानन्तरम् इत्य् आह ॥ KrdC_3.58 ॥ ______________________________ प्रयोग-पूर्व-कृत्यम् आह- प्रणव-पुटितं बीजं जप्त्वा शतं sahitëÂakaæ निज-गुरु-मुखाद् आत्तान् योगान् युनक्तु महामतिः । सद्-अमृत-चिद्-आनन्दात्माथो जपं च समापयेद् इति जप-विधिः सम्यक् प्रोक्तो मनु-द्वितयाश्रितः ॥ Krd_3.59 ॥ काम-बीजं प्रणव-पुटितं sahitëÂakaæ शतम् अष्टोत्तर-शतं जप्त्वा निज-गुरु-मुखात् प्राप्तान् योगान् आत्म-पर-देवता-समावेश-लक्षणान् अष्टम-पटले वक्ष्यमाणान् महामतिर् युनक्तु करोतु । प्रकृतम् उपसंहरति-अनन्तरं सद्-अमृत-चिद्-आनन्दात्मामुं जपं समापयेत् इत्य् अनेन प्रकारेण मनु-द्वितीयाश्रितः daÓÃk«arëÂÃdaÓÃk«arÃÓrita÷ पूजा-प्रकारः सम्यक् प्रकारेणोक्तः ॥ KrdC_3.59 ॥ ______________________________ य इमं भजते विधिं नरो भवितासौ दयितः शरीरिणाम् । अपि वाक्-कमलैक-मन्दिरं परमं ते समुपैति तन्-महः ॥ Krd_3.60 ॥ यो नरो मनुष्य इमं पूजा-प्रकारं सेवते ऽसौ शरीरिणाम् वल्लभो भविष्यति । तदा सरस्वती-लक्ष्म्योर् आवासो भविता अन्ते देह-पातानन्तरं तेजः समुपैति तद्-रूपो भवतीत्य् अर्थः ॥ KrdC_3.60 ॥ सनातनः : विधिं विधानं पुरश्चरण-लक्षणम् । अचिरात् शीघ्रं कमलायाः सर्व-सम्पत्तेर् एकं मुख्यं मन्दिरं च भाजनं भवति । अपि वाक्-कमलैक-मन्दिरम् इति पाठान्तरे वाचः सरस्वत्याः कमलायाश् चैक-मन्दिरम् अपि भवति ॥ KrdC_3.60 ॥ (ह्ब्व् 17.15) इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां चतुर्थ-पटलः ॥3॥ ************************************************************************** (4) चतुर्थ-पटलम् अथ मन्त्र-जपादौ दीक्षितस्यैवाधिकारः तद्-उक्तम् आगमान्तरे - द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥ तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम् ॥ इति । अतो मन्त्र-जप-प्रधानाङ्ग-भूतां दीक्षां कथयामीत्य् आह- कथ्यते सपदि मन्त्र-वर्ययोः साधनं सकल-सिद्धि-साधनम् । यद् विधाय मुनयो महीयसां सिद्धिम् ईयुर् इह नारदादयः ॥ Krd_4.1 ॥ सपदि साम्प्रतं मनु-वर्ययोः daÓÃk«arëÂÃk«arayo÷ साध्यते vächitam अनेनेति । साधनं दीक्षणं कथ्यते । कीदृशम् ? सकल-फल-साधनं यत् कृत्वा नारदादयो मुनयः महतीं सिद्धिम् इह जगति प्राप्तवन्तः ॥ KrdC_4.1 ॥ -o)O(o- दीक्षाया गुरु-साध्यत्वादौ गुरु-लक्षणम् आह- विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् । वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥ Krd_4.2 ॥ यो विद्यां संविवितुर् मन्त्रं सम्यक् ज्ञातुम् इच्छति स एतादृशं देशिकं गुरुं संश्रयेत् सेवेत । कीदृशम् ? विप्रं ब्राह्मण-जातम् उपदेशे क्षत्रियादेर् अनधिकारात् । पुनः कीदृशम् ? प्रकर्षेण दूरीभूता कामाद्य्-अरि-षड्-वर्ग-घटा तया पूतं शरीरं यस्य तथा तं काम-क्रोधौ लोभ-मोहौ मद-मत्सरौ एते रिपवः कामादयः लोभाद्य्-उपहत-चित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् । पुनः कीदृशम् ? श्री-कृष्ण-चरण-कमल-युगले यद्-रजस्- तत्र राग-युक्ताम् अतिशायितां भक्तिं धारयन्तम् अभ्यक्तस्य पुरुषार्थानवाप्तेः । पुनः कीदृशम् ? वेद-शास्त्रागम-सम्बन्धि-विमल-मार्गाणां ज्ञातारम् अन्यथा आगम-शास्त्र-विचारानुपपत्तेः । पुनः कीदृशम् ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलत्वात् शुश्रूषानर्हत्वात् सच्-छब्दार्थ एव न स्यात् । पुनः किम्भूतम् ? दान्तं वशीकृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवता-पराङ्मुखत्वात् । कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्-कृत-शारद-तिलके ऽवगन्तव्यम् ॥ KrdC_4.2 ॥ सनातनः (ह्ब्व् 1.34) - निर्मलाङ्गं व्याधि-रहितं, वेद-शास्त्रागमानां ये विमलाः पन्थानो मार्गास् तेषां वेत्तारम् । सत्सु सतां मतं सम्मतम् । विद्यां संसार-दुःख-तरणाद्य्-उपायं मन्त्रम् । प्रवणा नम्रा विनीता देशिकैक-परा वा तनुर् मनश् च यस्य तथाभूतः सन् । देशिकं गुरुम् । एवं प्रवण-तनु-मनस्-त्वादि श्रुत्य्-उक्त-समित्पाणित्वादि च गुरूपसत्तेर् आद्य-प्रकारो ज्ञेयः ॥ KrdC_4.2 ॥ -o)O(o- गुरु-सेवा-प्रकारम् आह- सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या । अब्द-त्रयङ्कमलनाभधियाऽतिधीरस् तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ॥ Krd_4.3 ॥ अथानन्तरम् उक्त-लक्षणं गुरुं वत्सर-त्रयं पद्मनाभ-बुद्ध्या सन्तोषयेत् । कैः ? स्वीय-द्रव्यैः तथा शरीरेण तथा प्रिय-वचनेन । कीदृशः ? सुधीरः पण्डितः । पुनः कीदृशः ? अवक्रो ऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्र-दीक्षां विवक्षतु वक्तुम् इच्छतु शिष्य एव यत् त्व् अन्यत्रोक्तम् - एकाब्देन भवेद् विप्रो भवेद् अब्द-द्वयान् नृपः । भवेद् अब्द-त्रयैर् वैश्यः शूद्रो वर्ष-चतुष्टयैः ॥ इति । अन्यथा तु - त्रिषु वर्षेषु विप्रस्य षड्-वर्षेषु नृपस्य च । विशो नवसु वर्षेषु परीक्षेतेति शस्यते । समास्व् अपि द्वादशसु तेषां ये वृषलादयः ॥ इति बोद्धव्यम् । विहित-नक्षत्रादिकं मत्-कृत-शारदा-तिलकोद्योते बोद्धव्यम् ॥ KrdC_4.3 ॥ -o)O(o- कलावत्य्-आदि-भेदेन दीक्षाया बहु-विधत्वात् मया पुनर् अत्र प्रपञ्च-सारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्य् आह- प्रपञ्च-सार-प्रथिता तु दीक्षा संस्मार्यते सम्प्रति-सर्व-सिद्ध्यै । ऋते यया सन्तत-जापिनो ऽपि सिद्धिं न वै दास्यति मन्त्र-पूगः ॥ Krd_4.4 ॥ सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरण-मात्रं क्रियते न तु सम्यग् अभिधीयते । अत्र हेतुः यतः प्रपञ्च-सारे विविच्योक्ता । किम् अर्थम् अभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जप-कर्तुः पुरुषस्य मन्त्र-समूहः फलं यस्मान् न ददाति । यद् आहुः - मन्त्र-वर्गानुसारेण साक्षात्-कृत्येष्ट-देवताम् । गुरुश् चेद् बोधयेच् छिष्यं मन्त्र-दीक्षेति सोच्यते ॥ इति । -o)O(o- अथ शोधित-शालादि-स्थाने मण्डप-पूर्व-कृत्यं वास्तु-बलिम् आह- अथ पुरो विदधीत भुवः स्थलीम् अधि यथाविधि वास्तु-बलिं बुधः । अचल-दोर्-मितम् अत्र तु मण्डपं मसृण-वेदिकम् आरचयेत् ततः ॥ Krd_4.5 ॥ अथानन्तरं प्रथमं भुवः स्थलीम् अधि पृथिव्याम् उपरि यथाविधि यथोक्त-प्रकारेण वास्तु-बलिं बुधो पुरो दद्यात् । अत्र बलि-दानादि-विधिश् च मत्-कृत-शारद-तिलकोद्द्योते बोद्धव्यः । ततस् तद्-अनन्तरम् अत्र संस्कृत-भूमौ मण्डपं कुर्यात् । कीदृशम् ? अचल-दोर्-मितम् सप्त-हस्त-परिमितम् । तु-शब्दो अनुक्त-समुच्चयार्थः । तेन पञ्च-हस्त-परिमितं नव-हस्त-मितं चेति बोद्धव्यम् । पुनः कीदृशं ? मसृण-वेदिकं चिक्कण-वेदिकम् उक्तृष्ट-वेदिकम् इत्य् अर्थः ॥ KrdC_4.5 ॥ ______________________________ त्रिगुण-तन्तु-युजा कुश-मालया परिवृतं प्रकृति-ध्वज-भूषितम् । मुख-चतुष्क-पयस्-तरु-तोरणं सित-वितान-विराजितम् उज्ज्वलम् ॥ Krd_4.6 ॥ पुनः कीदृशं ? कुश-मालया वेष्टितम् । किम्भूतया ? श्वेत-रक्त-श्याम-वर्ण-तन्तु-युक्तया यद् वा त्रिगुणी-कृत-सूत्र-युक्तया । पुनः कीदृशं ? अष्टभिर् ध्वजैर् शोभितं प्रकृतिर् अष्ट-सङ्ख्यया । पुनः कीदृशं ? मुख-चतुष्के द्वार-चतुष्टये पयस्-तरुभिर् क्षीर-वृक्षैः तोरणं बहिर् द्वारं यत्र तादृशम् । क्षीर-वृक्षास् तु अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधाख्याः । पुनः कीदृशं ? शुभ्र-चन्द्रातपेन शोभितम् । पुनः कीदृशं ? उज्ज्वलं निर्मलम् ॥ KrdC_4.6 ॥ ______________________________ कुण्ड-विधिम् आह- वसु-त्रिगुणिताङ्गुल-प्रमित-खात-तारायातं vasor vasupater atho kakubhi-धिष्ण्यम् अस्मिन् बुधः । करोतु वसु-मेखलं वसु-गणार्ध-कोणं प्रतीच्य्- अवस्थित-गजा-धर-प्रतिम-योनि-संलक्षितम् ॥ Krd_4.7 ॥ अथानन्तरम् अस्मिन् मण्डपे बुधः वसोर् वह्नेर् धिष्ण्यं कुण्डं करोतु । कीदृशं ? वसुर् अष्ट-सङ्ख्या अष्टौ वसवः इति प्रसिद्धेः । तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्-प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश् च यत्र तादृशम् । कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्याम् । पुनः कीदृशं ? वसु-मेखलम् । अत्र वसु-शब्देन अग्निर् उच्यते । स च गार्हपत्याहवनीयेत्य् आदि त्रिविधः । पुनः कीदृशं ? वसु-गणार्ध-कोणं चतुष्कोणम् । पुनः कीदृशं ? पश्चिम-दिश्य् अवस्थितं गजो ऽष्त-सदृश-द्वादशाङ्गुलायामा या योनिस् तया भूषितम् । तद् उक्तम्-द्वादशाङ्गुलि-रूपत्वाद् योनिः स्याद् द्वादशाङ्गुलिः इति । अपरो ऽत्र विशेषः शारदा-तिलकतो ऽवगन्तव्यः ॥ KrdC_4.7 ॥ ______________________________ अधुना राशि-मण्डल-विधिं- ततो मण्डपे गव्य-गन्धाम्बु-सिक्ते लिखेन् मण्डलं सम्यग् अष्ट-च्छदाब्जम् । स-वृत्त-त्रयं राशि-पीठाङ्घ्रि-वीथि- चतुर्धार-शोभोपशोभास्र-युक्तम् ॥ Krd_4.8 ॥ ततो मण्डपानन्तरम् अस्मिन् मण्डपे सम्यक् यथोक्त-प्रकारेण मण्डलं लिखेत् । कीदृशे ? गव्यैः पञ्च-गव्यैः शारदा-तिलकोक्त-वैष्णव-gandhëÂaka-जलेन प्रोक्षिते । कीदृशं ? अष्ट-दल-पद्म-सहितम् । पुनः कीदृशं ? वृत्त-त्रय-सहितम् । पुनः राशयो मेषादयः पीठं कलस-स्थापन-स्थानं तस्याङ्घ्रि-पीठ-पात्र-चतुष्टयं चतस्रो वीथयः चत्वारि-द्वाराणि शोभा उपशोभा अस्रं कोणम् एतैर् युक्तम् । अयम् अर्थः-सार्ध-हस्त-द्वय-प्रमाणेन समं चतुर्-अस्रम् भू-भागं परिष्कृत्य तत्र पूर्वापरायतानि सप्तदश-सूत्राणि पालयेत् । एवं सति षट्-पञ्चआशद् उत्तरं द्वि-शतं कोष्ठानां भवति । तत्र कोष्ठ-विभागो मध्ये षोडशभिः कोष्ठैर् वृत्त-त्रयान्वितं पद्मं लिखेत् । (तत्र च पद्मोपरि-शिष्टे पीठं तद्-अङ्गं च लिखेत् । तद्-बहिर् अष्टाधिक-चत्वारिंशता-द्वादश-राशीन् लिखेत् । तद्-बहिः षट्-त्रिंशता-पीठं पीठाङ्गं च लिखेत् । (तद्-बहिर् अशीतिभिः पदैर् लिखेत् |) अत्रेदं बोद्धव्यं पद्मस्य दलाग्र-स्थं वृत्तं पीठ-शक्तिश् च एतयोर् मध्ये पूर्व-दक्षिण-पश्चिमोत्तरं सूत्र-चतुष्टयं दद्यात् । अनन्तरं द्वादशाधिकैः शतपदैर् द्वार-शोभोपशोभा-कोणानि विलिखेत् । तत्र सर्वस्यां दिशि द्वारं षट्-पदम् । तत्र प्रकारः बाह्य-पङ्क्ति-गत-मध्य-कोष्ठ-द्वयं तद्-अन्तर्गत-पङ्क्ति-गतमध्य-कोष्ठ-द्वयम् इति द्वारस्यैकस्मिन् भागे कोष्ठ-चतुष्टयेनैका शोभा भवति । तत्र बाह्य-पङ्क्ति-गतम् एक-कोष्ठं तद्-अन्तर्गत-पङ्क्ति-गतं कोष्ठ-त्रयम् इति । एवं कोष्ठ-चतुष्टयेनैकोपशोभा भवति । अत्र बाह्य-पङ्क्ति-गत-कोष्ठ-त्रय-तद्-अन्तर्गत-पङ्क्ति-गतम् एकं कोष्ठम् इति तथा कोष्ठ-षट्केन कोणम् इति । एवम् अपरस्मिन् भागे ऽपि शोभोपशोभा-कोणानि बोद्धव्यानि । एवं दिक्-चतुष्टये ऽपि मिलित्वा द्वादशाधिकं शतं भवतीति । अत्रानुक्तं शारदा-तिलके बोध्यम् ॥ KrdC_4.8 ॥ ______________________________ ततो देशिकः स्नान-पूर्वं विधानं विधायात्म-पूजावसानं विधिज्ञः । स्व-वामाग्रतः शङ्खम् अप्य् अर्घ्य-पाद्या- चमाद्यानि पात्राणि सम्पूरितानि ॥ Krd_4.9 ॥ विधायान्यतः पुष्प-गन्धाक्षताद्यं कर-क्षालनं पृष्ठतश् चापि पात्रम् । प्रदीपावली-दीपिते सर्वम् अन्यत् स्व-दृग्-गोचरे साधनं चाददीत ॥ Krd_4.10 ॥ तद्-अनन्तरं विधिज्ञः आगमोक्त-प्रकारज्ञः देशिको गुरुः स्नान-पूर्वकं विधानं स्व-गृह्योक्तादि-स्नान-विधिम् आत्म-पूजा-पर्यन्तं समाप्य स्व-वामाग्रे शङ्खार्घ्य-पाद्या-चमानीय-पात्राणि जलादि-स्वच्छ-द्रव्यैः सम्पूरितानि । कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिण-भागे पुष्पाणि पूजा-द्रव्याणि निधाय कर-प्रक्षालण-पात्रम् एकं पृष्ठ-देशे निधाय सर्वम् अन्यत् साधनम् उपकरणं स्व-दृग्-गोचरे चक्षुर्-गोचरे प्रदीप-श्रेणि-विराजिते स्थापयेत् । अत्रापरो विशेषः श्री-परमानन्द-भट्टाचार्य-कृते प्रपञ्च-सार-विवरणे द्रष्टव्यः ॥ KrdC_4.9-10 || ______________________________ वायव्याशादीश-पर्यन्तम् अर्च्य- पीठस्योदग्-गौरवी पङ्क्तिर् आदौ । पूज्यो ऽन्यत्राप्य् आम्बिकेयः कराब्जैः पाशं दन्तं शृण्य-भीती दधानः ॥ Krd_4.11 ॥ पीठस्य राशि-पीठस्य उदक् उत्तर-भागे वायव्य-कोणाद् ईशान-कोण-पर्यन्तं गुरु-सम्बन्धिनी पङ्क्तिर् आदौ प्रथमतः पूज्या । प्रयोगस् तु ओं गुरुभ्यो नमः इति । अन्यत्र दक्षिण-भागे आम्बिकेयो गणपतिः पूज्यः । कीदृशं ? हस्त-पद्मैः स्व-दन्तं शृणिम् अङ्कुशम् अभयं दधानः ॥ KrdC_4.11 ॥ ______________________________ अधुना कलश-स्थापन-प्रकारं दर्शयति यतो देशिक इत्य् आदिना- आराध्याधार-शक्त्य्-आद्य्-अमर-चरण-पावध्यथो मध्य-भागे धर्मादीन् वह्निर् अक्षः-पवन-शिव-गतान् दिक्ष्व् अधर्मादिकांश् च । मध्ये शेषाब्ज-बिम्ब-त्रितय-गुण-गणात्मादिकं केशराणां वह्नेर् मध्ये च शक्तीर् नव-समभियजेत् पीठ-मन्त्रेण भूयः ॥ Krd_4.12 ॥ अथानन्तरं मण्डल-मध्य-भागे आधार-शक्तिम् आरभ्य कल्प-वृक्ष-पर्यन्तम् आराध्य पूजयित्वा पीठ-न्यास-क्रमेण वह्नीति अग्न्य्-आदि-कोण-गतान् धर्मादीन् पूर्वादि-चतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्य-सोम-वह्नीनां बिम्ब-त्रयं dv¸adaÓa-षोडश-दश-कला-व्याप्तं मण्डल-त्रयं तथात्मादि-चतुष्टयं पूजयेत् । अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नव-शक्तीः पूर्वादि-क्रमेण पूजयेत् । भूयः पुनर् अपि पूर्वोक्तेन पीठ-मन्त्रेण पीठं पूजयेद् इत्य् अर्थः ॥ KrdC_4.12 ॥ ______________________________ ततः शालीन् मध्येकमलम् अमलांस् तण्डुल-वरान् अपि न्यस्येद् दर्भांस् तद् उपरि च कूर्चाक्षत-युतान् । न्यसेत् प्रादक्षिण्यात् तद्-उपरि कृशानोर् दश कला- य-काराद्य्-अर्णाद्या यजतु च सुगन्धादिभिर् इमाः ॥ Krd_4.13 ॥ तद्-अनन्तरं मध्ये-कमलं कमल-मध्ये शालीन् ìhaka-परिमितान् तथा शुभ्रान् शाल्य्-अष्ट-भाग-परिमितान् तण्डुलान् श्रेष्ठान् न्यस्येत् स्थापयेत् । यद् उक्तं- शालीन् वै कर्णिकायां च nik«ipyìhaka-संमितान् । तण्डुलांश् च तद्-अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् ॥ इति । तद्-उपरि तण्डुलोपरि कूर्चाक्षत-युक्तान् दर्भान् विन्यसेत् । कुश-त्रय-घटितो ब्रह्म-ग्रन्थिः कूर्च-शब्देनोच्यते कूर्चः कुश-मुष्टिर् इति त्रिपाठिनः । तद्-उपरि कूर्चोपरि कृशानोर् वह्नेर् दश कला य-कारादयो दश-वर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत् तद्-अनन्तरं इमा दश कला गन्धादिभिः पूजयेत् । ताश् च- धूम्रार्चिर्-ऊष्मा-ज्वलिनी-ज्वालिनी-विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्य-वहा कव्यवहा ॥ इति । प्रयोगस् तु धूम्रार्चिषे नम इति ॥ KrdC_4.13 ॥ ______________________________ न्यसेत् कुम्भं तत्र त्रिगुणित-लसत्-तन्तु-कलितं जपंस् तारं धूपैः सुपरिमलितं जोङ्कटमयैः । कभाद्यैः कुम्भे ऽस्मिन् ठ-ड-वसितिभिर् वर्ण-युगलैः तथान्यस्याभ्यर्च्यास् तद्-अनु ख-मणेर् द्वादश कलाः ॥ Krd_4.14 ॥ तत्र दश-कला-मये कूर्चे t¸aram ओङ्कारम् उच्चरन् कुम्भं न्यसेत् । कुम्भस् तु सुवर्णादि-निर्मितः । तद् उक्तम्- सौवर्णं राजतं वापि मृण्मयं वा यथोदितम् । क्षाणयेद् अस्त्र-मन्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ इति । कीदृशम् ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्या-कर्तित-कार्पास-सूत्राणि तैः कलितम् अस्त्र-मन्त्रेण वेष्टितम् । पुनः कीदृशम् ? जोङ्कट-मयैः कृष्णागुरु-प्रधानैर् धूपैः सुधूपितं तद्-अनन्तरं खमणेः सूर्यस्य द्वादश-कला अस्मिन् कुम्भे न्यस्य अनन्तरं पूज्याः । कैः ? वर्ण-युगलैः । कीदृशैः ? कभाद्यैः क-कार-भ-काराद्यैः । पुनः कीदृशैः ? ठ-ड-वसितिभिः ठ-कार-ड-कारावसानैः । अयम् अर्थः-अनुलोम-पठित-क-काराद्य्-एकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकम् अक्षरेण सहितं तपिन्य्-आदिषु द्वादश-कलासु संयोज्य न्यासादिकं कार्यम् । ताश् च- तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ इति । प्रयोगस् तु-कं भं तपिन्यै नमः । खं वं ताइन्यै नमः इत्य् आदि कार्यम् ॥14॥ ______________________________ एवं सङ्कल्प्याग्निम् आधार-रूपं भानुं तद्वत् कुम्भ-रूपं विधिज्ञैः । न्यस्येत् तस्मिन्न् अक्षताद्यैः समेतं कूर्चं स्वर्णइ रत्न-वर्यैः प्रदीप्तम् ॥ Krd_4.15 ॥ एवम् अनेन प्रकारेणाधार-रूपम् अग्निं सङ्कल्प्य तद्वत् कुम्भ-रूपं भानुं विचिन्त्य तस्मिन् कुम्भे विधिज्ञ आगमोक्त-प्रकाराभिज्ञः मूल-मन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्त-लक्षणैः सुवर्ण-रत्न-वर्यैर् नव-रत्नैः शोभितं न्यसेत् । तद् उक्तं भैरवेण- एतान् नयित्वा तन्-मध्ये शुक्ल-पुष्पं सिताक्षतम् । नव-रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ॥ KrdC_4.15 ॥ ______________________________ अथ क्वाथ-तोयैः क्षकारादि-वर्णैर् अकारावसानैः समापूरयेत् तम् । स्वमन्त्र-त्रिजापावसानं पयोभिर् गवां पञ्च-गव्यैर् जलैः केवलैर् वा ॥ Krd_4.16 ॥ अथानन्तरं पीठ-कुम्भयोर् ऐक्यं विचिन्त्य पञ्चाशद्-वर्णैर् ओषधि-तोयैः पलाश-त्वग्-जलैः क्षीर-द्रुम-त्वक्-क्वाथ-जलैर् वा सर्वौषधि-जलैर् वा गवां पयोभिर् वा पञ्च-गव्यैर् वा केवल-जलैः कर्पूरादि-जलैर् वा तीर्थ-जलैर् वा क्ष-कारादि-वर्णैर् अकारावसानैर् विलोम-मातृकाभिः स्व-मन्त्र-त्रिजपावसानं मूल-मन्त्र-वार-त्रय-jap¸antaæ यथा स्याद् एवं पूरयेत् ॥ KrdC_4.16 ॥ ______________________________ कलश-जले ऽस्मिन् वसु-युग-सङ्ख्याः स्वर-गण-पूर्वा न्यसतु तथैव । उडुप-कलास् ताः सलिल-सुगन्धा- क्षत-सुमनोभिस् तद्-अनु यजेत ॥ Krd_4.17 ॥ तस्मिन् कलश-जले उडुप-कलाश् चन्द्र-कलाः वसु-युग-सङ्ख्याः षोडश-सङ्ख्याः स्वर-गण-पूर्वा a-कारादि-वर्ण-पूर्वा न्यसतु । तद्-अनु तद्-अनन्तरं ताश् चन्द्र-कलास् तथैव तेनैव क्रमेण pu«päjalibhi÷ पूजयेत् । ताश् चोक्ताः- अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः । शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा । पूर्णा पूर्णामृता च ॥ इति । ______________________________ अधुना वैष्णव-gandhëÂakam आह- उदीच्य-कुष्ट-कुङ्कुमाम्बु-लोह-सज्जटामुरैः । सशीतम् इत्य् उदीरितं हरेः priyëÂa-गन्धकम् ॥ Krd_4.18 ॥ उदीच्यम् उशीरं कुष्टं कुङ्कुमम् अम्बु-बाला नेत्र-बाला लोहः कृष्णागुरुर् जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनम् इति हरेः प्रिय-कारि-gandhëÂakam उक्तम् ॥ KrdC_4.18 ॥ ______________________________ शङ्ख-पूरणम् आह- क्वाथ-तोय-परिपूरितोदरे संविलोड्य vidhinëÂa-गन्धकम् । सोम-सूर्य-शिखिनां पृथक्-कलाः सेच-कर्म विनियोजयेत् क्रमात् ॥ Krd_4.19 ॥ उदरे शङ्खे विधिनागमोक्त-प्रकारेण मूल-मन्तेण पूर्वोक्त-क्वाथ-जलेन परिपूरिते gandh¸a«Âakaæ नमो-मन्त्रेण सविलोड्य दत्त्वा सोम-सूर्य-वह्नीनां कलाः पृथक् समावाह्य सेच-कर्म प्राण-प्रतिष्ठा-कर्म क्रमेण विनियोजयेत् कुर्यात् ॥ KrdC_4.19 ॥ ______________________________ तद्वद् आक्षर-भवास् तु कादिभिष् टादिभिः पुनर् उकारजाः कलाः । पादिभिर् मलिपिजास् तु बिन्दुजाः षादिभिः स्वर-गणेन नाद-जाः ॥ Krd_4.20 ॥ पूर्वोक्त-प्रकारेण आक्षर-भवा a-काराक्षर-भवा दश कलाः कादिभिः क-कारादिभिर् दशभिर् अक्षरैः सहिताः पुनर् u-कार-जा u-काराक्षर-भवा दश कलाः टादिभिर् दशभिर् अक्षरैः सहितास् तथा मलिपि-जा म-काराक्षर-भवा दश कलाः पादिभिर् दशभिर् अक्षरैः सहितास् तथा बिन्दुजा बिन्दु-प्रभवाः चतस्रः कलाः षादिभिश् चतुर्-अक्षरैः सहिताः तथा नादजा नाद-प्रभवाः षोडश्च कलाः स्वर-समूहेन षोडशभिः स्वरैः सहिताः शङ्ख-सलिले न्यस्याः । ताश् च- सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् dh­it÷ स्थिरा । स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥ जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके । वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥ तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया । उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥ निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा । व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥ इति । प्रयोगश् च कं सृष्ट्यै नम इत्य् आदि ॥ KrdC_4.20 ॥ ______________________________ समावाहनान्ते ऽसुसंस्थापनात् प्राक् ऋचस् तत्र तत्राभिजप्या बुधेन । समभ्यर्च्य तास् ताः पृथक् तच् च पाथो ऽर्पयेन् मूल-मन्त्रेण कुम्भे यथावत् ॥ Krd_4.21 ॥ समावाहनस्यान्ते ऽसुसंस्थापनात् प्राक् प्राण-प्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश् चाभिजप्याः पठनीयाः । अयम् अर्थः-शङ्ख-जले ऽकार-प्रभव-क-कारादि-कलावाहनानन्तरं प्राण-प्रतिष्ठायाः पूर्वं हंसः शुचिषद् इति ऋचं पठेत् । u-कार-प्रभव-टदि-कलावाहनानन्तरं प्रतद् विष्णुः इति ऋचं पठेत् । म-कारादि-प्रभव-प-कारादि-कलावाहनानन्तरं तत् सवितुर् इत्य् आदि ऋचं पठेत् । नाद-प्रभव-त-कारादि-कलावाहनानन्तरं विष्णोर् योनिर् इत्य् आदि ऋचं पठेत् । अनन्तरं मूल-मन्त्रं शङ्ख-जले विलोमेन जपेत् । तास् ताः कलाः पृथग् एकैकशः यथावत् यथा-विधि सम्पूज्य तच् च p¸atha÷ तच्-छङ्खोदकं मूल-मन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥ KrdC_4.21 ॥ ______________________________ सहकार-बोधि-पनस-स्तवकैः शतमन्यु-वल्लिक्-कलितैः कलशम् । पिदधातु पुष्प-फल-तण्डुलकैर् अभिपूर्णयापि शुभ-चक्रिकया ॥ Krd_4.22 ॥ सहकार आम्रः । बोधिर् अश्वत्थः । पनसः कण्टकि-फल-वृक्षः । एतेषां स्तवकैः पल्लवैः शतमन्यु-वल्लि-कलितैर् इन्दवल्ली-बद्धैः कलशं कलश-मुखं सुरद्रुम-धिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभ-चक्रिकया शोभमान-शरावेण तद्-उपरि पिदधात् ॥ KrdC_4.22 ॥ ______________________________ अभिवेष्टयेत् तद्-अनु कुम्भ-मुखं नव-निर्मलांशुक-युगेन बुधः । समलङ्कृते ऽत्र कुसुमादिभिर् अप्य् अभिवाहयेत् परतरं च महः ॥ Krd_4.23 ॥ तद् अनु तद्-अनन्तरं नूतन-मल-रहित-वस्त्र-द्वयेन परित्ः कुम्भ-मुखम् अभिवेष्टयेत् । अनन्तरं कुम्भे पुष्पादिभिर् अलङ्कृते परमोत्कृष्टं महस् तेजः पूज्य-देवता-स्वरूपम् आवाहयेत् आवाहनादिकं कुर्यात् । यथा श्री-कृष्णेहागच्छेह तिष्ठ इह संनिधेहि ॥ KrdC_4.23 ॥ ______________________________ सकली-विधाय कलश-स्थम् अमुं हरिम् अर्ण-तत्त्व-मनु-विन्यसनैः । परिपूजयेद् गुरुर् अथावहितः परिवार-युक्तम् उपचार-गणैः ॥ Krd_4.24 ॥ अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकलीकृतिर् इति । उत्तमाङ्गं विधाय वर्ण-तत्त्वम् अन्व् इति अक्षर-मय-तत्त्व-मन्त्र-न्यासैः सहेति रुद्रधरः । अर्ण इति सृष्टि-संहार-भेदेन अङ्गुल्यारोपण-भेदेन च मन्त्र-वर्ण-विन्यासो ऽर्ण-न्यासो मनु-न्यासः मनु-पुटित-मातृका-न्यास इत्य् अर्थः । इत्य् आदि-न्यासैस् तत्-तेजो-रूप-धरं सकलं सगुणं शरीरं कुर्याद् इति भैरव-त्रिपाठिनः । विद्याधरो ऽप्य् एवम् आह-pÅÂ÷a-न्यास-कर-न्यासौ विनापि प्रथम-द्वितीय-पटल-प्रोक्त-न्यासादि-जातैर् इति । केचित् अष्टादशाक्षरे पक्षे तत्त्व-न्यास-स्थाने मन्त्राक्षर-न्यासो द्रष्टव्यः । अथानन्तरम् अवहितः सावधानो गुरुः स-परिवारं आवरण-समेतम् उपचार-गणैः षोडश-पञ्चोपचारान्यतमोपचारेण पूजयेत् ॥ KrdC_4.24 ॥ ______________________________ पूजा-क्रमम् आह- दत्त्वासनं स्वागतम् इत्य् उदीयः तथाध्यपाद्याचमनीयकानि । देयानि पूर्वं मधुपर्क-yƤji नन्दात्मजायाचमनान्तकानि ॥ Krd_4.25 ॥ स्थानं च वासश् च विभूषणानि साङ्गाय तस्मै विनियोज्य मन्त्री । गात्रे पवित्रैर् अथ गन्ध-पुष्पैः पूर्वं यजेन् न्यास-विधानतो ऽस्य ॥ Krd_4.26 ॥ तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादि-कुसुम-रूपं दत्त्वा स्वागतम् इत्य् उदीर्य स्वागतम् इति शब्दम् उच्चार्य अनन्तरं पूर्वं प्रथमतो ऽर्घ्य-पाद्याचमनीयकानि मधुपर्क-सहितानि देयानि आचमनान्तकानि मधु-पर्कं दत्त्वा पुनर् आचमनीयं देयं स्नानं गन्ध-जलादिभिः कार्यं वासो वस्त्र-युगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथा-स्थानं विनियोज्यानि । अथानन्तरम् अस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर् गन्ध-पुष्पैर् न्यास-प्रकारेण यजेत् पूजयेत् ॥ KrdC_4.25-26 || ______________________________ पूजा-प्रकारम् एवाह- सृष्टि-स्थिती स्वाङ्ग-युगं च वेणुं मालाम् अभिज्ञान-वराश्म-मुख्यौ । मूलेन चात्मार्चनवत् प्रपूज्य समर्चयेद् आवरणानि भूयः ॥ Krd_4.27 ॥ वर्ण-न्यास-मन्त्रैर् यथा-क्रमं पूजयेत् । ओं गों ओं नमः इत्य् आदि । सृष्टि-स्थिती पूर्वोक्तं स्वाङ्ग-युगं पञ्चाङ्ग-दशाङ्ग-न्यासौ वेणुं मालां वनमालाम् अभिज्ञान-वरं ÓrÅvatsalächanam इति अश्म-मुख्यः कौस्तुभः । एतानि सम्पूज्य मूलेन चात्मार्चनवत् यथात्मनि परमेश्वर-पूजा मूल-मन्त्रेण पञ्च-कृत्वः तुलस्यादि-pu«päjalibhi÷ पद-द्वयादिषु कृता तथा कुम्भस्थम् अपि सम्पूज्य भूयः पुनर् अपि आवरणानि वक्ष्यमाणानि पूजयेत् । अष्टादशार्ण-पक्षे सृष्ट्य्-आदि-स्थानेषु वर्ण-न्यास-पद-न्यासानां पूजा कार्येति बोद्धव्यम् ॥ KrdC_4.27 ॥ ______________________________ आवरण-पूजा-क्रमम् आह- दिक्ष्व् अथ दाम-सुदामौ वसुदामः किङ्किणी च सम्पूज्याः । तेजो-रूपास् तद्-बहिरङ्गानि च केशरेषु समभियजेत् ॥ Krd_4.28 ॥ अथानन्तरं कर्णिकायां देवस्य पूर्वादि-चतुर्-दिक्षु दामादयश् चत्वारः पूज्याः । कीदृशाः ? तेजो-रूपा देदीप्यमानाः । प्रयोगस् तु-ओं दामाय नम इत्य् आदि । द्वितीयावरणम् आह तद्-बहिर् इति । कर्णिका-कोणेषु अङ्गानि समभियजेत् ॥ KrdC_4.28 ॥ ______________________________ पूजा-विधानम् आह- हुतवह-निरृति-समीर-शिव-दिक्षु हृदादि-वर्म-पर्यन्तम् । पूर्वादि-दिक्ष्व् अथास्त्रं क्रमेण गन्धादिभिः सुशुद्ध-मनाः ॥ Krd_4.29 ॥ अग्न्य्-आदि-कोण-चतुष्टयेषु हृदयादि-कवचान्तानि चत्वार्य् अङ्गानि अथानन्तरं पूर्वादि-चतुर्-दिक्षु अस्त्रम् अङ्गं पूजयेत् ॥ KrdC_4.29 ॥ ______________________________ अङ्ग-देवता-ध्यानम् आह- मुक्तेन्दु-कान्त-कुवलय- हरि-नील-हुताश-सभाः प्रमदाः । अभय-वर-स्फुरित-कराः प्रसन्न-मुख्यो ऽङ्गदेवताः स्मर्याः ॥ Krd_4.30 ॥ अङ्ग-देवता ध्येयाः । किम्भूताः ? प्रमदाः स्त्री-स्वभावाः । पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश् चन्द्रकान्त-मणिः कुवलयं नील-पद्मं हरिनीलः इन्द्रनील-मणिः हुताशो वह्निश् च एतेषां समानाभा प्रभा वर्णो यासान्तास् तथा । किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः । किम्भूताः ? प्रसन्न-वदनाः ॥ KrdC_4.30 ॥ ______________________________ तृतीयम् आवरणम् आह- रुक्मिण्य्-आद्या महिषीर् अष्टौ सम्पूजयेद् दलेषु ततः । दक्षिण-कर-धृत-कमला वसु-भरित-सुपात्र-मुद्रितान्य-कराः ॥ Krd_4.31 ॥ ततस् तद्-अनन्तरं दलेषु पूर्वादि-पत्रेषु रुक्मिण्य्-आद्याः अष्टौ महिषीर् मुख्या महा-देवीः सम्पूजयेत् । किम्भूताः ? दक्षिण-करैर् धृतानि कमलानि याभिस् तास् तथा । पुनः किम्भूताः ? वसु-पूरित-पात्रैर् मुद्रिताः पूरिता अन्ये वाम-करा यासां तास् तथा ॥ KrdC_4.31 ॥ ______________________________ अष्टौ वर्णयति- रुक्मिण्य्-आख्या सत्या स-नाग्निजित्य्-आह्वया सुनन्दा च । भूयश् च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ॥ Krd_4.32 ॥ ऋक्षजा जाम्बवती ॥ KrdC_4.32 ॥ ______________________________ तासां रूपाणि दर्शयति- तपनीय-मरकताभाः सुसित- विचित्राम्बरा द्विशस् त्व् एताः । पृथु-कुच-भरालसाङ्ग्या विविध- मणि-प्रकर-विलसिताभरणाः ॥ Krd_4.33 ॥ एता रुक्मिण्य्-आद्या द्विशः युग्मशः क्रमेण käcana-मरकतयोर् इवाभा दीप्तिर् यासां तास् तथा । पुनः किम्भूताः ? शोभमानानि शुक्लानि नाना-प्रकाराणि वस्त्राणि यासां तास् तथा । पुनः किम्भूताः ? अचला ये कुचास् तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास् तथा । पुनः किम्भूताः ? नाना-प्रकारो मणि-प्रकर इन्द्रनीलादि-समूहस् तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥ KrdC_4.33 ॥ ______________________________ चतुर्थावरणम् आह- ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् । नन्द-गोपं यशोदां च बलभद्रं सुभद्रिकाम् । गोपान् गोपीश् च गोविन्द-विलीन-मति-लोचनान् ॥ Krd_4.34 ॥ ततस् तद्-अनन्तरं दलाग्रेषु पूर्वादि-क्रमेण वसुदेवादीन् सम्पूजयेत् । कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर् लोचनं येषां ते तथा ॥ KrdC_4.34 ॥ ______________________________ एतेषाम् आयुधा निदर्शयति- ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डरौ । दिव्य-माल्याम्बरालेप-भूषणे मातरौ पुनः ॥ Krd_4.35 ॥ ज्ञान-मुद्रा अभयं च करेषु ययोस् तौ पितरौ वसुदेव-नन्द-गोपौ । कीदृशौ ? हरिद्राभ-श्वेतौ मातरौ देवकी-यशोदे । कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बर-भूषणानि ययोस् तादृश्यौ ॥ KrdC_4.35 ॥ ______________________________ धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् । अरुणाश्यामले हार-मणि-कुण्डल-मण्डिते ॥ Krd_4.36 ॥ वरदं वर-दानं मुद्रा-विशेषं पायसा-पूर्ण-पात्रं च धारयन्त्यौ । पुनः किम्भूते ? अरुणा-श्यामले । पुनः कीदृश्यौ ? हार-कुण्डलाभ्यां शोभिते ॥ KrdC_4.36 ॥ ______________________________ बलः शङ्खेन्दु-धवलो मुसलं लाङ्गलं दधत् । हालालोलो नील-वासा हेलावान् एक-कुण्डलः ॥ Krd_4.37 ॥ बलो बलभद्रः शङ्खेन्दु-धवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः । पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्य-कारी । पुनः कीदृशः ? नील-वासाः । पुनः कीदृशः ? हेलावान् लीलावान् । पुनः कीदृशः ? एक-कुण्डल-धारी ॥ KrdC_4.37 ॥ ______________________________ कलाय-श्यामला भद्रा सुभद्रा भद्र-भूषणा । वराभय-युता पीत-वसना rƬha-यौवना ॥ Krd_4.38 ॥ सुभद्रा कलाय-श्यामला भद्रा समीचीना भद्र-भूषणा शोभमानाभरणा । पुनः किम्भूता ? वराभय-युता । पुनः किम्भूता ? पीत-वसना । पुनः किम्भूता ? प्रौढ-यौवना ॥ KrdC_4.38 ॥ ______________________________ वेणु-वीणा-वेत्र-यष्टि-शङ्ख-शृङ्गादि-पाणयः । गोपा गोप्यश् च विविध-प्रभृतात्त-कराम्बुजाः । मन्दारादींश् च तद्-बाह्ये पूजयेत् कल्प-पादपान् ॥ Krd_4.39 ॥ वेणुर् वंशी । वीना तन्त्री । वेत्रं यष्टिः शङ्खः शृङ्गादि नाना-वस्तु पाणौ करे येषाम् एवं विशिष्टा गोपाः गोप्यः पुनर् नाना-प्रकारं यत्-प्राभृतम् उपढौकनं तेनात्तम् आयत्तं वशीकृतं कराब्जं यासां ताः । पञ्चमावरणम् आह-मन्दारादीन् इति । तद्-बाह्ये तद्-अनन्तरं मन्दारादीन् अग्रे वक्ष्यमाणान् कल्प-वृक्षान् पूजयेत् ॥ KrdC_4.39 ॥ ______________________________ मन्दार-सन्तानक-पारिजात- कल्प-द्रुमाख्यान् करिचन्दनं च । मध्ये चतुर्दिक्ष्व् अपि vächitÃrtha- दानैक-दक्षान् फल-नम्र-शाखान् ॥ Krd_4.40 ॥ तान् एवाह मन्दारेति । कुत्र कः पूजनीयः तत्राह मध्ये इति । मध्ये कर्णिकायां प्रथम-परित्यागे मानाभावात् प्रथम-निर्दिष्टवत् पूजा चतुर्दिक्षु पूर्वादि-चतुर्-दिक्षु एतादृशान् vächità आकाङ्क्षिता ये अर्थास् तेषां दाने एकं अद्वितीया दक्षाः तान् तथा फलैः नम्राः शाखा येषु तान् । यद् वा, आकाङ्क्षित-दाने अद्वितीय-समर्थान् तथा फलैः नम्राः शाखा येषु तान् ॥ KrdC_4.40 ॥ ______________________________ षष्ठावरणम् आह- हरि-हव्य-वाट्-तरणिज-क्षपाचराप्य् अतिवायुसोम-शिव-शेष-पद्मजान् । प्रयजेत् स्वदिक्ष्व् अमल-धीः स्वजात्य् अधी- श्वरहेति-पत्र-परिवार-संयुतान् ॥ Krd_4.41 ॥ हरिर् इन्द्रः हव्य-vì-अग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर् वरुणः वायुः सोमः ईशः शेषो ऽनन्तः पद्मजो ब्रह्मा एतान् स्व-दिक्षु पूर्वादि-दिक्षु निर्मल-मतिः पूजयेत् । अत्र निरृति-वरुणयोर् मध्ये ऽनन्तं सोमेशानयोर् मध्ये ब्रह्माणं स्वादिक्ष्व् अतिकथनात् अन्यत्र कल्पित-पूर्वादि-दिक्षु पूजावगम्यते । तद् उक्तम् आगमान्तरे- देवाग्रे स्वस्य वाप्य् अग्रे प्राची प्रोक्ता च देशिकैः । प्राची प्राच्य् एव विज्ञेया मुक्तये देवतार्चनम् ॥ इति । कीदृशान् ? स्व-जातिः इन्द्रत्वादिः । अधीश्वरो ऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च बीजानि उच्चारयितव्यानि । प्रयोगस् तु लं इन्द्राय सर्व-सुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवम् अन्यत्राप्य् ऊहनीयः ॥ KrdC_4.41 ॥ ______________________________ इदानीं वर्णम् आह- कपिश-कपिल-नील-श्यामल-श्वेत-धूम्रा- मल-सित-शुचि-रक्ता वर्णतो वासवाद्याः । कर-कमल-विराजत्-स्वायुधा दिव्य-वेशा विविध-मणि-गणो ऽस्र-प्रस्फुरद्-bhÆ«aïìhyÃ÷ ॥ Krd_4.42 // कपिशः कनक-वर्णः कपिलस् ताम्र-वर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रो ऽसित-भेदः अमल-सितः श्वेतः शुचिर् अपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथा-क्रमं पूर्वोक्त-क्रमतः । पुनः कीदृशः ? हस्त-पद्मे शोभमानानि आयुधानि येषां ते । पुनः उत्कृष्ट-वेशा नाना-प्रकार-मणि-समूहानां पद्म-रागादीनाम् उस्रेण किरणेन प्रस्फुरद्-देदीप्यमानं यद् भूषणं tenìhyà उपचिताः शोभमाना इत्य् अर्थः ॥ KrdC_4.42 ॥ ______________________________ सप्तमावरणम् आह- दम्भोलि-शक्त्य्-अभिध-दण्ड-कृपाण-पाश- चण्डाङ्कुशाह्वय-गदा-त्रिशिखारि-पद्माः । अर्च्या बहिर् निज-सुलक्षित-मौलि-युक्ताः स्व-स्वायुध-भय-समुद्यत-पाणि-पद्मः ॥ Krd_4.43 ॥ दम्भोलिर् वज्रं शक्त्य्-अभिधं शक्ति-नामकम् अस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलम् अरि चक्रं पद्म्ं च एतानि वह्नि-वासवादितो बहिः सम्पूज्यानि । दम्भोलि-प्रभृतयः कीदृशाः ? निज- सुलक्षित-मौलि-युक्ताः वज्रादि-lächita-मुकुटाः । पुनः स्व-स्वायुधैर् अस्त्रैर् अभयेन च समुद्यतं सुलक्षितं हस्त-पद्मं येषां ते तथा ॥ KrdC_4.43 ॥ ______________________________ वज्रादीनां वर्णम् आह- कनक-रजत-तोयदाभ्र-चम्पा- रुणहिम-नील-जवा-प्रवाल-भासः क्रमतः । क्रमत इति रुचा तु वज्र-पूर्वा- रुचिर-विलेपन-वस्त्र-माल्य-भूषाः ॥ Krd_4.44 ॥ वज्र-पूर्वाः वज्राद्याः रुचा वर्णेन क्रमतो ऽनुक्रमेणैवंरूपा ज्ञेयाः । पुनः कीदृशाः ? käcanaæ रौप्यं तोयदो मेघः अभ्रं चम्पक-पुष्पम् अरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्र-पुष्पं प्रवालो नव-पल्लवः एवम्भूता दीप्तिर् येषां ते तथा । पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा ॥ KrdC_4.44 ॥ ______________________________ पूर्वोक्तम् उपसंहरति- कथितम् आवृति-सप्तकम् अच्युता- र्चन-विधाव् इति सर्व-सुखावहम् । प्रयताद् अथवाङ्ग-पुरन्दरा- शनि-मुखैस् त्रितयावरणं त्व् इदम् ॥ Krd_4.45 ॥ इति पूर्वोक्त-प्रकारेण विष्णु-पूजा-विधौ आवरण-सप्तकं कथितम् । कीदृशं ? सकल-सुखार्थ-दायकम् । अशक्तं प्रत्याह प्रयजताद् इति । पूर्वोक्ताशक्तः त्रितयावरणम् आवरण-त्रय-सहितं प्रयजेत् । कैः ? अङ्गम् इन्द्र-वज्रम् एतन्-मुखैर् एतत् प्रधानैर् इत्य् अर्थः ॥ KrdC_4.45 ॥ ______________________________ प्रकृतम् उपसंहरन् पूजान्तरम् आह- इत्य् अर्चयित्वा जल-गन्ध-पुष्पैः k­«ïëÂakenÃpy अथ कृष्ण-पूजाम् । कुर्याद् बुधस् तानि समाह्वयानि वक्ष्यामि तादादि-नमो ऽन्तिकानि ॥ Krd_4.46 ॥ इति पूर्वोक्त-प्रकारेण जल-गन्ध-पुष्पैः पूजयित्वा अथानन्तरं k­«ïëÂakena वक्ष्यमाणेन बुधः पण्डितः कृष्ण-पूजां कुर्यात् तानि । समाह्वयानि नामानि प्रणवादि-नमो ऽन्तिकानि वक्ष्यमाणानि ओं कृष्णाय नम इत्य् आदीनि ॥ KrdC_4.46 ॥ ______________________________ तान्य् एव दर्शयति- श्री-कृष्णो वासुदेवश् च नारायण-समाह्वयः । देवकी-नन्दनो यदु-श्रेष्ठो वार्ष्णेय इत्य् अपि ॥ Krd_4.47 ॥ असुरान्तक-शब्दान्ते भारहारीति सप्तमः । धर्म-संस्थापकश् cëÂau चतुर्थ्य्-अन्ताः क्रमाद् इमे ॥ Krd_4.48 ॥ असुरान्तक-शब्दान्ते भार-हारीत्य् अर्थः । इमे कृष्णादयः शब्दाः क्रमाद् एकैकशः प्रणवाद्याश् चतुर्थ्य्-अन्ता नमो ऽन्तकाश् च विज्ञेयाः ॥ KrdC_4.47-48 || ______________________________ अत्यन्ताशक्तं प्रत्याह- एभिर् एवाथवा पूजा कर्तव्या कंस-वैरिणः । संसार-सागरोत्तीर्त्यै सर्व-कामाप्तये बुधैः ॥ Krd_4.49 ॥ अथवा एभिर् एव कृष्णादिभिः शब्दैः कंसवैरिणः श्री-कृष्णस्य पूजा बुधैः । पण्डितैः कर्तव्या । किम् अर्थम् ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय । पुनः किम् अर्थम् ? सकल-मनोरथ-प्राप्त्य्-अर्थम् ॥ KrdC_4.49 ॥ ______________________________ धूप-दान-विधिं दर्शयति- साराङ्गारे घृत-विलुलितैर् जर्जरै संविकीर्णैर् गुग्गुल्वाद्यैर् घन-परिमलैर् धूपम् आपाद्य मन्त्री । दद्यान् नीचैर् दनुज-मथनायापरेणाथ दोष्णा घण्टां गन्धाक्षत-कुसुमकैर् अर्चितां वादयानः ॥ Krd_4.50 ॥ साराङ्गारे दृढ-këÂhÃÇgÃre । खादिराङ्गारे इति त्रिपाठिनः । संविकीर्णैः क्षिप्तैः गुग्गुल्व्-आद्यैः गुग्गुलु-शर्करा-मधु-चन्दनागुरु-शीरैः घृत-विलुलितैर् धृत-प्लुतैः जर्जरैः कुट्टनेन चूर्णितैर् घन-परिमलैर् निविड-सौरभ-शालिभिः धूपम् आपाद्य कृत्वा मन्त्री उपासकः नीचैर् नाभि-प्रदेशे दनुज-मथनाय गोपाल-कृष्णाय दद्यात् । किं कुर्वन् ? अथानन्तरम् अपरेण वामेन दोष्णा हस्तेन गज-ध्वनि-मन्त्र-मातः स्वाहेति घण्टां वादयन् । किम्भूताम् ? गन्धाक्षत-पुष्पैः पूजिताम् ॥ KrdC_4.50 ॥ ______________________________ दीप-दाने विधिं दर्शयति- तद्वद् दीपं सुरभि-घृत-संसिक्त-कर्पूर-वर्त्या दीप्तं दृष्ट्याद्य्-अतिविशदधीः पद्म-पर्यन्तम् उच्चैः । दत्त्वा pu«päjalim अपि च विधायार्पयित्वा च पाद्यं साचामं कल्पयतु विपुल-स्वर्ण-पात्रे निवेद्य ॥ Krd_4.51 ॥ तद्वद् आपाद्य दीपं कुर्यात् । कया ? सुरभि सुगन्धि यद् घृतं तेन सिक्ता उक्षिता कर्पूर-सहिता वर्तिस् तया । कीदृशम् ? दृष्ट्या दीप्तम् । दृष्टि-मनोहरम् इति रुद्रधरः । पद्म-पर्यन्तं मस्तक-पर्यन्तम् उच्चैर् उपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्म-पर्यन्तम् । चरण-कमल-पर्यन्तम् इति त्रिपाठिनः । पाद-पर्यन्तम् इति क्वचित् पाठः । अनन्तरं pu«päjalim अपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुल-स्वर्ण-पात्रे बृहत्-कनक-भाजने नैवेद्यं कल्पयतु सम्पादयतु । साचामम् आचमन-सहितं प्रथमं वदनेत्य् आदिभिर् आचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्व् इत्य् अर्थः ॥ KrdC_4.51 ॥ ______________________________ नैवेद्य-स्वरूपं दर्शयति- सुरभितरेण दुग्ध-हविषा सुशृतेन सिता- समुपदेशकै रुचिर-हृद्य्-अविचित्र-रसैः । दधि-नव-नीत-नूतन-सितोपल-पूप-पुलि- घृत-गुड-नारिकेल-कदली-फल-पुष्प-रसैः ॥ Krd_4.52 ॥ अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सिता-समुपदेशकैः शर्करा-व्यञ्जनैः सह । शर्करया सह उपदंशकैर् व्यञ्जनैर् इति त्रिपाठिनः । अस्मिन् पक्षे शुचितेन सिता-समुपदंशकैर् इति पाठः । रुचिर icch¸akara÷ हृद्यः सुस्वादः विचित्रो मधुरादि-रसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादि-प्रसिद्धं पुष्प-रसो मधु एतैर् द्रव्यैर् नैवेद्यं कल्पयतु ॥ KrdC_4.52 ॥ ______________________________ किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह- अस्त्रोक्षितं तद्-अरि-मुद्रिकयाभिरक्ष्य वायव्यतीयपरिशोषितमग्निदोष्णा । सन्दह्य वाम-कर-सौधरसाभिपूर्णं मन्त्रामृतीकृतम् अथाभिमृषन् प्रजप्यात् ॥ Krd_4.53 ॥ मनुम् अष्टशः सुरभि-मुद्रिकया परिपूर्णम् अर्चयतु गन्ध-मुखैः । हरिम् अर्चयेद् अथ कृत-prasaväjalir आस्यतो ऽस्य प्रसरेच् च महः ॥ Krd_4.54 ॥ मूल-मन्त्रास्त्र-मन्त्रेणास्त्राय फड्-इत्य् अनेन वा उक्षितं सिक्तं चक्र-मुद्रयाभिरक्ष्य वायव्येति वायु-बीज-जप्तोदक-प्रोक्षण-परिशोषित-दोषम् अग्नि-दोष्णा सन्दह्येति रम् इति वह्नि-बीजाभिजप्त-दक्षिण-करेण स्पृष्ट्वा दोषान् दग्ध्वा वाम-कर-सौध-रसाभिपूरणम् इति वाम-हस्तेन पिधाय बं-बीज-जपेनामृत-रसाभिपूर्णं विचिन्त्य मूल-मन्त्रेणामृत-रूपं विचिन्त्याथानन्तरं तद् एतादृशं नैवेद्यम् अभिमृशन् स्पृष्ट्वा मनुं मन्त्रम् अष्टशः अष्ट-वारं प्रजपतु सुरभि-मुद्रिकया धेनु-मुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्ध-मुखैः चन्दनाद्यैः पूजयतु । दान-प्रकारं दर्शयति-हरिम् इत्य् आदिना । कृत-prasaväjalir हरिं प्रत्यर्चयेत् नैवेद्य-ग्रहणायास्यतस् तेजो निःसरत्व् इति प्रार्थयेत् । अथानन्तरम् अस्य हरेर् आस्यतो मुखतस् तेजो निःसरेत् प्रसरत्व् इति चिन्तयेत् । नैवेद्ये संयोजयेद् इति त्रिपाठिनः ॥ KrdC_4.53-54 || ______________________________ वीतिहोत्रदयितान्तम् उच्चरन् मूल-मन्त्रम् अथ निक्षिपेज् जलम् । अर्पयेत् तद् अमृतात्मकं havir dor-युजा सुकुसुमं समुद्धरन् ॥ Krd_4.55 ॥ अथानन्तरं वीति-होत्र-दयितान्तं स्वाहा-कारान्तं मूल-मन्त्रम् उच्चरन् किंचिज् जलं तद्-उपरि क्षिपेत् प्रोक्षयेत् । अत्र स्वाहान्ते ऽपि मन्त्रे पुनः स्वाहा-पद-प्रयोगः कार्यः एतद्-बलाद् एव अनन्तर-दोर्-युजा हस्त-द्वयेन स-कुसुमं स-पुष्पं समुद्धरन् उत्तोलयन् तद्-अमृतात्मकं हविः समर्पयेत् ॥ KrdC_4.55 ॥ ______________________________ नैवेद्यार्पण-मन्त्रम् आह- निवेदयामि भगवते जुषाणेदं हविर् हरे । निवेद्यार्पणमन्त्रो ऽयं सर्वार्चासु निजाख्यया ॥ Krd_4.56 ॥ अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्य् अस्मिन् स्थाने यस्मै देवाय दीयते तन्-नाम-ग्रहणंकर्तव्यम् इति निजाख्या-शब्दार्थः । निवेद्याख्ययेति केचित् ॥ KrdC_4.56 ॥ ______________________________ भोजनोपयोगि-मुद्रा-विशेषं दर्शयति- ग्रास-मुद्रां वाम-दोष्णा विकचोत्पल-सन्निभाम् । प्रदर्शयेद् दक्षिणेन प्राणादीनां च दर्शयेत् ॥ Krd_4.57 ॥ वाम-दोष्णा ग्रास-मुद्रां दर्शयेत् । किम्भूताम् ? प्रफुल्लोत्पल-सदृशीम् । अनन्तरं दक्षिण-हस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेद् इति ॥ KrdC_4.57 ॥ ______________________________ स्पृशेत् कनिष्ठोपकनिष्ठे द्वे अङ्गुष्ठ-मूर्ध्ना प्रथमेह मुद्रा । तथापरा तर्जनी-मध्यमे स्याद् अनामिक-मध्यमिके च मध्या ॥ Krd_4.58 ॥ अनामिक-तर्जनी-मध्यमाः स्यात् तद्वच् चतुर्थी-स-कनिष्ठिकास् तः । स्यात् पञ्चमी तद्वद् इति प्रदिष्टा प्राणादि-मुद्रा निज-मन्त्र-युक्ताः ॥ Krd_4.59 ॥ कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् । इह मुद्रा प्रथमा तथा तर्जनी-मध्यमे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् अनामिक-मध्यमिके च तेन स्पृशेद् एवं व्यान-मुद्रा अनामा-तर्जनी-मध्यमास् तेन स्पृशेत् । चतुर्थी उदानस्य तास् तिस्रः कनिष्ठा-सहिताः । तद्वत् स्वाङ्गुष्ठ-मूर्ध्ना यदि स्पृशेत् तदा समान-मुद्रा इत्य् अनेन प्रकारेण प्राणादि-मुद्राः प्रदिष्टाः कथिताः । किम्भूताः ? यथायोग्य-स्व-मन्त्र-सहिताः मन्त्र-साहित्येन तासां मुद्रात्वं भवति बिल्व-मुद्रावद् इत्य् अर्थः ॥ KrdC_4.58-59 || ______________________________ के ते मन्त्रा इत्य् आकाङ्क्षायां प्राणादीनां मन्त्रान् आह- प्राणापान-व्यानोदान-समानाः क्रमाच् चतुर्थ्य्-अन्ताः । ताराधारा वध्वा चेद्धाः कृष्णाध्वनस् त्व् इमे मनवः ॥ Krd_4.60 ॥ प्राणादयः पञ्च क्रमाच् चतुर्थी-विभक्ति-सहिताः तथा तारा-धाराः ओंकाराधाराः प्रणवाद्या इत्य् अर्थः । तथा कृष्णाध्वनो ऽग्नेर् वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहा-कारान्ता इत्य् अर्थः । एवं च सति ओं प्राणाय स्वाहा इत्य् आद्याः पञ्च मन्त्रा भवतीत्य् अर्थः ॥ KrdC_4.60 ॥ ______________________________ निवेद्य-मुद्रां प्रदर्शयन् मन्त्रं च दर्शयति- ततो निवेद्य मुद्रिकां प्रधानया कर-द्वये । स्पृशन्न् अनामिकां निजं मनुं जपन् प्रदर्शयेत् ॥ Krd_4.61 ॥ ततस् तद्-अनन्तरं निवेद्य-मुद्रां प्रदर्शयेत् । किं कुर्वन् ? कर-द्वये करयोर् अनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् । पुनः किं कुर्वन् ? निजं स्वीयं मनुं मन्त्रं प्रजपन् ॥ KrdC_4.61 ॥ ______________________________ मन्त्रम् उद्धरति- नन्दजो ऽम्बु-मनु-बिन्दु-युङ् नतिः पार्श्व-रा-मरुद्-अवात्मने नि च । रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर् मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥ Krd_4.62 ॥ नन्दजः ठ-कारः अम्बुः व-कारः मनुः औ-कारः बिन्दुः एतैर् युक्ता नतिर् नमः पार्श्वः प-कारः रा इति स्वरूपं मरुत् य-कारः अवात्मने इति अनि स्वरूपं रुद्धं इति स्वरूपं ङे चतुर्थी अनिरुद्ध-शब्दश् चतुर्थी-युक्त इत्य् अर्थः । निवेद्यम् इति त्रयः आत्म-भूः क-कारः मांसो ल-कारः पार्श्वः प-कारः ल-कार-य-काराभ्यां युक्तो ऽनिलो य-कारः अमीति स्वरूपं तथा ठ्वउं नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः ॥ KrdC_4.62 ॥ ______________________________ मण्डलम् अभितो मन्त्री बीजाङ्कुर-भाजनानि विन्यस्य । पिष्टमयान् अपि दीपान् घृत-पूर्णान् विन्यसेत् सुदीप्त-शिखान् ॥ Krd_4.63 ॥ मण्डल-परितो बीजाङ्कुर-पात्राणि संस्थाप्य तथैव पिष्ट-कृतान् घृत-परिपूर्णान् प्रज्वलित-शिखान् प्रदीपान् स्थापयेत् ॥ KrdC_4.63 ॥ ______________________________ दीक्षाङ्ग-होम-विधिं दर्शयति- अथ संस्कृते हुतवहे ऽमल-धीर् अभिवाह्य सम्यग् अभिपूज्य हरिम् । जुहुयात् सिताघृत-युतेन पयः परिसाधितेन सित-दीधितिना ॥ Krd_4.64 ॥ अष्टोत्तरं सहस्रं समाप्य होमं पुनर् बलिं दद्यात् । राशिष्व् अधिनाथेभ्यो नक्षत्रेभ्यस् ततश् च करणेभ्यः ॥ Krd_4.65 ॥ अथानन्तरं शास्त्रोक्त-संस्कारैः संस्कृते वह्नौ निर्मल-बुद्धिः यथोक्त-रूपं हरिम् आवाह्य गन्धादिभिश् च यथाविधि sampÆjyëÂottara-सहस्रं जुहुयात् । केन सित-दीधितिना भक्तेन कीदृशेन पयः-परिसाधितेन दुग्ध-परिपाचितेन परमान्नेनेत्य् अर्थः । पुनः कीदृशेन ? सिता-घृत-युतेन शर्करा-घृत-सहितेन अनन्तरं यथोक्त-होमं समाप्यावशिष्ट-परमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशि-देवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्यो ऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् । प्रयोगस् तु मेष-वृश्चिकाधिपतये मङ्गलाय एष बलिर् नमः एवं वृष-तुलाधिपतये शुक्राय मिथुन-कन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्-मीनाधिपतये गुरवे मकर-कुम्भाधिपतये शनये एव बलिर् नमः । एवं अश्वनी-भरणी-कृत्तिकापादीय-मेष-राशये एष बलिर् नम इत्य् आदि । एवं वववालकीलवतैतिल-गर-वणिज-विष्टिभ्यः एष बलिर् नमः ॥ KrdC_4.64-65 || ______________________________ पूजानन्तरं प्रकारम् आह- सम्पाद्य पानीय-सुधां समर्प्य दत्त्वाम्भ उदास्य मुखार्चिर् आस्ये नैवेद्यम् उद्धृत्य निवेद्य विष्वक् सेनाय पृथ्वीम् उपलिप्य भूयः ॥ Krd_4.66 ॥ पानीयम् एव धेनु-मुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलम् आचमनार्थं दत्त्वा मुखार्चिर्-देव-मुखान् नैवेद्ये ऽवतारितं तेज आस्ये देव-मुखे उद्वास्य निवेश्य नैवेद्यम् उत्तोल्य विश्वक्सेनाय देव-गणाय नैवेद्यं समर्प्य पृथिवीम् उपलिप्य ॥ KrdC_4.66 ॥ ______________________________ गण्डूष-दन्त-धवनाचमनास्य-हस्त- मृज्यानुलेपमुखवासकमाल्य-भूषाः । ताम्बूलम् अप्य् अभिसमर्प्य सुवाद्य-नृत्य- गीतैः सुतृप्तम् अभिपूजयतात् पुनर् एव ॥ Krd_4.67 ॥ भूयः पुनर् अपि गण्डूषं चुलूकोदकं दन्त-धवनं दन्त-këÂham । दन्त-धवनं दन्त-धावनम् इति त्रिपाठिनः । आचमनं शेषाचमने द्विर्-आचमनम् आस्य-हस्तयोर् मृज्यं मुख-हस्तयोः प्रोञ्छन-वस्त्रम् अनुलेपश् चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुख-वासं कर्पूरादि माल्यं पुष्पं भूषालङ्करणं ताम्बूलम् अपि समुच्चये एतानि समर्प्य पुनर् एव यथा-पूर्वं पूजा कृता एवं सुवाद्य-नृत्य-गीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् ॥ KrdC_4.67 ॥ ______________________________ गन्धादिभिः सपरिवारम् अथार्घम् अस्मै दत्त्वा विधाय kusumäjalim आदरेण । स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन स्वात्मानम् अर्पयतु तच् चरणाब्ज-मूले ॥ Krd_4.68 ॥ कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरण-सहितम् अथानन्तरम् अस्मै हरये अर्घ्यं दत्त्वा आदरेण pu«päjaliæ दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्-चरणारविन्द-मूले स्वात्मानं चुलुकेन अर्घ-शेष-जलेन समर्पयतु ॥ KrdC_4.68 ॥ ______________________________ आत्मनः समर्पण-मन्त्रम् आह इत इत्य् आदिना स्वात्म-समर्पणे इत्य् अन्तेन ग्रन्थेन- इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यग् अर्पये ओं तत् सद् इति च प्रोक्त-मन्त्रः स्वात्म-समर्पणे ॥ ______________________________ एतच् च मन्त्र-त्रयं स्पष्टत्वान् न लिख्यते- अनुस्मरन् कलशगम् अच्युतं जपेत् सहस्रकं मनुम् अथ sëÂakaæ बुधः । वपुष्य् अथो दितिजाजितः समावृतीर् विलाप्य तास् तद् अपि नयेत् सुधात्मताम् ॥ Krd_4.69 ॥ अथानन्तरं बुधः पण्डितः कलशगं कुम्भादि-निष्ठं हरिं चिन्तयन् sëÂakam अष्ट-सहितं सहस्रं मनुं मन्त्रं जपेत् । अथानन्तरं दितिज-जितः श्री-कृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरण-देवता विलाप्य् विलीना इति विचिन्त्य तद् अपि देव-वपुः सुधात्मताम् अमृततां नयेत् ॥ KrdC_4.69 ॥ ______________________________ ध्वज-तोरण-दिक्-कलशादि-गताम् अपि मण्डप-मण्डल-कुण्ड-गताम् । अभियोज्य चितिं कलशे कुसुमैः परिपूज्य जपेत् पुनर् अष्टशतम् ॥ Krd_4.70 ॥ कलशे चितिं मन्त्र-देवतां चैतन्य-रूपम् अभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनर् अष्ट-सहितं शतं जपेत् । किम्भूताम् ? चितिं ध्वज-तोरण-दिक्-कलशादि-गतां न केवलं ध्वजादि-गताम् अपि तु मण्डले मण्डपे कुण्ड-गताम् ॥ KrdC_4.70 ॥ ______________________________ अथ शिष्य उपोषितः प्रभाते कृत-नैत्यः सुसिताम्बरः सुवेशः । धरणी-धन-धान्य-गोकुलैर् धिनुयाद् विप्र-वरान् हरेः प्रसत्त्यैः ॥ Krd_4.71 ॥ अथानन्तरम् उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातः-काले कृत-नित्य-कृत्यः शुक्ल-वस्त्र-धरः सुवेशः शोभन-भूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्य्-आदि गौर् दोग्ध्री दुकूलं पट्ट-वस्त्रम् एतैर् यथा-योग्यं विप्र-वरान् ब्राह्मण-श्रेष्ठान् धिनुयात् प्रीणयेत् । किम्-अर्थम् ? हरेः श्री-कृष्णस्य प्रसादार्थम् ॥ KrdC_4.71 ॥ ______________________________ भूयः प्रतर्प्य प्रणिपत्य देशिकं तस्मै परस्मै पुरुषाय देहिने । तां वित्त-शाठ्यं परिहृत्य दक्षिणां दत्त्वा तनुं स्वां च समर्पयेत् सुधीः ॥ Krd_4.72 ॥ भूयः पुनर् अपि प्रतर्प्य ब्राह्मणान् सन्तोष्य पुनः कथनम् अत्यन्त-तर्पणार्थं परीत्येति पाठे प्रदक्षिणी-कृत्येत्य् अर्थः । देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देह-धारिणे परस्मै पुरुषाय श्री-कृष्णाय धन-शाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणाम् इव मन्त्रादानानन्तरम् एव तत्-प्रसङ्गात् स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ॥ KrdC_4.72 ॥ ______________________________ अथाभिषेक-मण्डपे सुखोपविष्टम् आसने । गुरुर् विशोधयेद् अमुं पुरेव शोषणादिभिः ॥ Krd_4.73 ॥ अथानन्तरं गुरुर् अमुं शिष्यं पुरेव पूर्ववद् एव शोषणादिभिर् भूत-शुद्ध्य्-आदिभिर् विशोधयेत् । कीदृशम् ? अभिषेक-मण्डपे आसने सुखोपविष्टम् ॥ KrdC_4.73 ॥ ______________________________ पीठ-न्यासावसानं वपुषि विमल-धीर् न्यस्य तस्यासिकाया मन्त्रेणाभ्यर्च्य दूर्वाक्षत-कुसुम-युतां रोचनां के निधाय । आशीर्वादैर् द्विजानां विशद-पटु-रवैर् गीत-वादित्र-घोषैर् माङ्गल्यैर् आनयत्तं कलशम् अभिवृतस् तत्-समीपं प्रतीतः ॥ Krd_4.74 ॥ तस्य शिष्यस्य वपुषि शरीरे पीठ-न्यासावसानं पीठ-न्यास-पर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा । कीदृशीं रोचनाम् ? दूर्वाक्षत-पुष्प-सहिताम् । अनन्तरं द्विजानाम् आशीर्वादैर् गीति-मङ्गलादि-शब्दैः । कीदृशैर् एतैः ? विशद-पटु-रवैः स्पष्टोत्तम-शब्दैः तथा अन्यैर् अपि माङ्गल्यैर् मङ्गलस्योपयुक्तैः सहितं तं कलशम् अभिवृत आचार्यत्वेन वृतः तत्-समीपं शिष्य-समीपम् आनयेत् । कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिद् इत्य् अर्थः ॥ KrdC_4.74 ॥ ______________________________ तेनाभिलीन-मणि-मन्त्र-महौषधेन धाम्ना पेरण परमामृत-रूप-भाजा । सम्पूरयन् वपुर् अमुष्य ततो वितन्वन् तत्-सामरस्यमभिषेचयताद् यथावत् ॥ Krd_4.75 ॥ कुम्भस्य पल्वलान् शिष्य-शिरसि निधाय तेन कलसेनेत्य् अर्थाद् यथावत् यथा-युक्त-प्रकारेणाभिषेचयेत् अभिषेचनं कुर्यात् । तद् उक्तम्- विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ इति । किम्भूतेन ? अभिलीनः संलीनः मणिर् नव-रत्नानि मन्त्रः ऋक् महौषधं दिव्य-पिप्पली-प्रभृति यत्र तेन । कीदृशेन ? परेण धाम्ना पर-तेजः-स्वरूपेण । पुनः कीदृशेन ? परमामृत-रूप-भाजा परमामृत-रूप-मयेन । किं कुर्वन् ? अमुष्य शिशोर् वपुः शरीरं पूरयन् । किं कुर्वन् ? ततस् तद्-अनन्तरं तत्-सामरस्यं तेन तेन तेजो-रूपेण कलशैक्यं वितन्वन् ॥ KrdC_4.75 ॥ ______________________________ अभिषेकम् आह- क्षाद्यैर् आन्तैर् वर्णैर् अभिपूर्ण-तनुस् त्रिर् उक्त-मन्त्रान्तैः । परिहित-सिततर-वमन-द्वितीयो वाचंयमः समाचान्तः ॥ Krd_4.76 ॥ क्ष-आदिर् येषां तैः आन्तैः a-कारान्तो येषां तैर् वर्णैर् मातृकाक्षरैर् मूल-मन्त्र-त्रि-जपावसानैर् अभिषिक्त-शरीरः शिष्यः धृत-नवीनातिशुक्ल-वसन-युगलः मौनी कृत-द्विर्-आचमनः ॥ KrdC_4.76 ॥ ______________________________ बहुशः प्रणम्य देशिक-नामानं हरिम् अथोपसङ्गम्य । तद्-दक्षिणत उपास्ताम् अभिमुखम् एकाग्र-मानसः शिष्यः ॥ Krd_4.77 ॥ बहु-वारं देशिक-नामानं गुरु-रूपं हरिम् नत्वा अथानन्तरम् उपसङ्गृह्य गुरु-चरणौ व्यत्यस्त-हस्त-द्वयं कृत्वा तद्-दक्षिणतो गुरु-दक्षिणे अभिमुखं गुरु-संमुखम् एकाग्र-मानसः एक-चित्तस् तिष्ठेत् उपविशेत् ॥ KrdC_4.77 ॥ ______________________________ न्यासैर् यथाविधि तम् अच्युत-साद्विधाय गद्न्हाक्षतादिभिर् अलङ्कृत-वर्ष्मणो ऽस्य । ऋष्य्-आदि-युक्तम् अथ मन्त्र-वरं यथावद् ब्रूयात् त्रिशो गुरुर् अनर्घ्यम् अवाम-करेण ॥ Krd_4.78 ॥ अथानन्तरं यथा-विधि यथोक्त-प्रकारेण न्यासैः पञ्चाङ्ग-न्यासादिभिः ते शिष्यम् अच्युत-साद्-विधाय श्री-कृष्ण-रूपं कृत्वा गन्धाक्षत-पुष्पैः विभूषित-शरीरस्यास्य अवाम-कर्णे दक्षिण-कर्णे ऋषि-च्छन्दो-देवता-सहितम् अनर्घ्यम् अमूल्यं मन्त्र-वरं मन्त्र-श्रेष्ठं त्रिशः त्रि-वारं ब्रूयात् यथावत् यथोक्त-प्रकारेण स च प्रकारः प्रथमं दक्षिण-हस्ते गुरुर् जलं ददाति अमुक-मन्त्रं ददामीति अनेन शिष्यो ऽपि ददस्व इति ब्रूयात् ततो मन्त्रं दद्याद् इति अत्रावश्यं वार-त्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच् छिष्यस्य मन्त्रः स्वायत्तो भवति तावत् पठनीय इति ॥ KrdC_4.78 ॥ ______________________________ मन्त्र-ग्रहणानन्तरं शिष्य-कृत्यं दर्शयति- गुरुणा विधिवत् प्रसादितं मनुम् अष्टोर्ध्व-शतं प्रजप्य भूयः । अभिवाद्य ततः शृणोतु सम्यक् समयान् भक्ति-भरेण नम्र-मूर्तिः ॥ Krd_4.79 ॥ यथा-विधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितम् अनुग्रहेण दत्तम् इति त्रिपाठिनः । अष्टौ ऊर्ध्वं यस्य तस्य तद् अष्टाधिक-शतं प्रजप्य भूयः पुनर् अपि गुरुम् अभिवाद्यं नमस्कृत्य दण्डवत् प्रणम्य ततो गुरुतः समयान् आचारान् सम्यक् कृत्वा ӭणोतु यत् तु विद्याम् अष्ट-कृत्वो जपेद् इति तत्-तन्-न्यून-सङ्ख्या-कल-जप-निषेध-परम् । कीदृशः ? भक्त्यातिशयेन नम्र-शरीरः ॥ KrdC_4.79 ॥ ______________________________ मन्त्र-दानानन्तरं गुरु-कृत्यम् आह- दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्म-यजन-विधिः । अष्टोत्तरं सहस्रं स्व-शक्तिहान्य-नवाप्तये जप्यात् ॥ Krd_4.80 ॥ अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्म-यजन-विधिः कृताभ्यन्तर-यागः अष्टाधिकं सहस्रं स्व-सामर्थ्य-हान्य्-अनवाप्तये स्व-सामर्थ्य-रक्षार्थं दत्त-मन्त्रं जपेत् ॥ KrdC_4.80 ॥ ______________________________ शिष्य-कृत्यम् आह- कुम्भादिकं च सकलं गुरवे समर्प्य सम्भोजयेद् द्विज-वरान् अपि भोज्य-जातैः । कुर्वन्त्य्ह् अनेन विधिना य इहाभिषेकं ते सम्पदां निलयनं हि त एव धन्याः ॥ Krd_4.81 ॥ कुम्भादिकं सकलं मण्डल-सहितं मण्डपावस्थित-द्रव्यं गुरवे समर्प्य दत्त्वा भोज्य-समूहैर् द्विज-श्रेष्ठान् सन्तोषयेत् एतत्-करणस्य फलम् आह-इह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्व-समृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थ-भागिनः ॥ KrdC_4.81 ॥ ______________________________ उक्तम् अर्थम् उपसंहरति- सङ्क्षिप्य किंचिद् उदिता दीक्षा संस्मरणाय हि विशद-धियाम् । एतां प्रविश्य मन्त्री सर्वान् जपेज् जुहोतु यजेच् च मनून् ॥ Krd_4.82 ॥ किंचित् सङ्क्षिप्य दीक्षा उक्ता कथिता विशद-धियां निर्मल-बुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान् मन्त्रान् जपेत् यजेज् जुहोतु ॥ KrdC_4.82 ॥ इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां दीक्षा-पूजा-नाम चतुर्थ-पटलः ॥4॥ ************************************************************************** (5) पञ्चमः पटलः अधुना दीक्षितस्य मन्त्र-विधिं दर्शयति- चैत्रे कृत्वैतन् मासि कर्माच्छ-पक्षे पुण्य-र्क्षे भूयो देशिकात् प्राप्य दीक्षाम् । तेनानुज्ञातः पूर्व-सेवां द्वितीये मासि द्वादश्याम् आरभेतामलायाम् ॥ Krd_5.1 ॥ चैत्रे मासि पुण्य-र्क्षे शुभ-नक्षत्रे अच्छ-पक्षे शुक्ल-पक्षे एतत् कर्म मन्त्र-दीक्षात्मकं कर्म कृत्वा भूयः पुनर् अपि देशिकात् गुरोर् दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्याम् तिथौ पूर्व-सेवां पुरश्चरणम् आरभेत् । चैत्रे दुःखाय दीक्षा स्यात् इति वचनं गोपाल-मन्त्र-भिन्न-दीक्ष-विषयम् ॥ KrdC_5.1 ॥ ______________________________ कृत्वा स्नानाद्यं कर्म देहार्चनान्तं वर्त्माश्रित्य प्राग् ईरितं मन्त्रि-मुख्यः । शुद्धो मौनी सन् ब्रह्मचारी निशाशी जप्याच् छान्तात्मा शुद्ध-पद्माक्ष-दाम्ना ॥ Krd_5.2 ॥ कृत्वेति । मन्त्रि-मुख्यः साधकः स्नानम् आरभ्यात्म-योगान्तं कर्म कृत्वा प्राग् ईरितं वर्त्माश्रित्य पूर्वोक्त-पूजा-प्रकारम् आश्रित्य शुद्धो गायत्री-जपेन निष्पापो ब्राह्मणाद्य्-उक्त-बाह्यान्तर-शौच-युक्तो मौनी वाग्-यतो ब्रह्मचारी अष्ट-विध-मैथुन-त्यागी निशाशी रात्रि-भोजी शान्तात्मा अनुद्धत-चित्तः शुक्ल-पद्म-बीज-मालया जप्यात् । अत्रैवम् आगमान्तरोक्तं बोद्धव्यम् । शुभे दिने क्रोशं क्रोश-द्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीर-द्रुम-भव-वितस्ति-parimitëÂa-कीलकाः प्रत्येकम् एकदैव वा दश-कृत्वः शत-कृत्वो वा जपित्वा अष्ट-दिग्-देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्र-पाल-बलिं दत्त्वा पूजां कृत्वा पूर्वाद्य्-अष्ट-दिक्षु तान् निखन्यात् तत्र तत्र तत्-तन्-नाम्ना दिक्-पति-बलिं च दत्त्वा दीपकं च दत्त्वा जप-पूर्व-दिवसे एक-भोजनम् उपवासो वा गुरुं ब्राह्मणांश् च तर्पयेत् । तथा च सनत्-कुमार-कल्पे- विप्रांश् च भोजयेद् अन्न-भोजनाच्छादनादिभिः । बहुभिर् वस्त्र-भूषाभिः सम्पूज्य गुरुम् आत्मनः । आरभेत जपं पश्चात् तद्-अनुज्ञा-पुरःसरम् ॥ इति । ततो ऽग्रिम-दिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यात् ओं अद्यों नम इत्य् आद्य् उच्चार्यामुक-मन्त्रस्य सिद्धि-काम इयत् सङ्ख्याक-जप-तद्-दशांशामुक-द्रव्य-होम-तद्-दशांशामुक-द्रव्य-तर्पण-तद्-दशांशामुकाभिषेक-तद्-दशांश-ब्राह्मण-सम्प्रदानक-भोज्य-दानात्मक-पुरश्चरण-कर्म करिष्ये इति सङ्कल्पं कुर्यात् । ततो मन्त्र-र्षि-छन्दो-देवतानां काम-स्थाने पुरश्चरण-जपे विनियोग इति । जपे चायं नियमः- नैरन्तर्य-विधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् । शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः । दिवसातिक्रमे दोषः सिद्धि-बाधः प्रजायते ॥ नारदीये- शनैः शनैर् अविस्पष्टं न द्रुतं न विलम्बितम् । न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ॥ तथान्यत्र- अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि । नारदीये तथैव च- न वदन् न स्वपन् गच्छन् नान्यत् किम् अपि संस्मरन् । न क्षुज्-जृम्भण-हिक्कादि-विकली-कृत-मानसः ॥ मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् । उष्णीषो कञ्चुकी नग्नो मुक्त-केशः तथैव च ॥ प्रसारित-पाणि-पादो नोच्च-पादासनो भवेत् ॥ तथा वैशम्पायन-संहितायाम्- स्नानं त्रि-सवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा । अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥ नासत्यम् abhibhëeta नेन्द्रियाणि प्रलोभयेत् । शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः ॥ तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् । नैकवासा जपेन् मन्त्रं बहु-वस्त्री कदाचन ॥ उपर्य्-अधो बहिर् वस्त्रे पुरश्चरण-कृद् भजेत् ॥ तथा नारदीये- स्त्री-शूद्राभ्यां न sambhëed रात्रौ जप-परो न च । जपेन् न सन्ध्या-कालेषु प्रदोषे नोभयेषु च । ब्राह्मणानीत-वस्त्र-शुद्ध-जलेन कर्मकृद् भवेत् ॥ इति ॥ KrdC_5.2 ॥ ______________________________ अपि तु कृत्यम् आह- तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन् ग्रासं भूतेषु प्रोद्वहश् चानुकम्पाम् । मन्त्राधिष्ठात्रिं देवतां वन्दमानो दुर्गां दुबोध-ध्वान्त-भानुं गुरुं च ॥ Krd_5.3 ॥ गोषु शुश्रूषां गो-परिचर्यां धूम-कण्डूयनादि-रूपां सेवां विस्तारयन् । किं कुर्वन् ? ताभ्यो गोभ्यो ग्रास æ प्रयच्छन् गोपाल-मन्त्र एव ग्रासादिकम् अत्रोपादानाद् अन्यत्रानुक्तेश् च । भूतेषु प्राणिषु करुणां धारयन् मन्त्राधिष्ठातृ-देवतां दुर्गाम् अज्ञानान्धकार-सूर्यं गुरुं च वन्दमानः ॥ KrdC_5.3 ॥ ______________________________ कुर्वन्न् आत्मीयं कर्म वर्णाश्रम-स्थं मन्त्रं जप्त्वा त्रिः स्नान-काले ऽभिषिञ्चेत् । आचामन् पाथस्-तत्त्व-सङ्ख्या-प्रजप्तं भुञ्जानश् चान्नं सप्त-japtäcanÃdi ॥ Krd_5.4 // स्वीयं वर्णाश्रमोक्तं कर्म कुर्वन् आत्मीयं आत्मनो यो वर्णो ब्राह्मणादिर् यो वाश्रमो ब्रह्मचर्यादिस् तत्र तत्रस्थं कर्म विहितं तत् तत् कुर्वन्न् इत्य् अर्थः । मन्त्र-जप्त-जलेन काले वार-त्रयं स्वात्मानम् अभिषिञ्चेत् तत्त्व-सङ्ख्या-प्रजप्तं द्वात्रिंशत्-सङ्ख्या-प्रजप्तं पञ्च-विंशति-प्रजप्तं वा तथा जलम् आचामन् इत्थम् एवान्नं भुञ्जानः । पुनः कीदृशः ? सप्त-जप्तम् अञ्जनादि-कज्जलादि यस्य स तथा आदि-शब्देन गन्ध-माल्यादीनां परिग्रहः । अञ्जनाद्य इति क्वचित् पाठः ॥ KrdC_5.4 ॥ ______________________________ जप-स्थानम् आह- अद्रेः शृङ्गे नद्यास् तटे बिल्व-मूले तोये हृदघ्ने गोकुल-विष्णु-गेहे । अश्वत्थाधस्ताद् अम्बुधेश् चापि तीरे स्थानेष्व् एतेष्व् आसीन एकैकशस् तु ॥ Krd_5.5 ॥ प्रजपेद् अयुत-चतुष्कं दशाक्षरं मनु-वरं पृथक् क्रमशः । अष्टादशाक्षरं चेद् अयुत-द्वयम् इत्य् उदीरिता सङ्ख्या ॥ Krd_5.6 ॥ पर्वत-शृङ्गे नदी-तीरे बिल्व-वृक्ष-समीप-देशे हृदय-प्रमाण-जले गोष्ठे विष्णु-प्रतिमाधिष्ठित-गेहे पिप्पल-वृक्ष-समीप-देशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन् स्थाने स्थानेषु क्रमशः क्रमेण पृथक् अयुत-चतुष्कं कृत्वा दशाक्षर-मन्त्रं जपेत् yadëÂÃdaÓÃk«ara-मन्त्रः तदायुत-द्वयं कृत्वा इति जप-सङ्ख्योदीरिता अत्र न प्रतिस्थानम् अयुत-चतुष्कायुत-द्वय-जपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्य् एव सङ्ख्या भवति anyathëÂasu स्थानेषु japenëÂÃdaÓÃksare षोडशायुत-जपः स्यात् । प्रपञ्च-सारे ऽपि-अयुत-द्वितयावधि-जपः स्याद् इति । यद्यप्य् अष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्य-न्यायाद् दशाक्षरे ऽपि इयम् एव व्यवस्थेति रुद्रधरः ॥ KrdC_5.5-6 ॥ ______________________________ उक्तेषु स्थानेषूउय् क्रमेणाहार-नियमम् आह- शाकं मूलं फलं गो-स्तन-भव-दधिनी भैक्षम् अन्नं च सक्तुं दुग्धान्नं चेत्य् अदानः क्षिति-धर-शिखरादौ क्रमात् स्थान-भेदे । एकं चैषाम् अशक्तौ गदितम् इह मया पूर्वासेवा-विधानं निर्वृत्ते ऽस्मिन् पुनश् च प्रजपतु विधिवत् सिद्धये साधकेशः ॥ Krd_5.7 ॥ क्षिति-धर-शिखरादौ पूर्वोक्त-पर्वत-शृङ्गादौ स्थान-विशेषे क्रमाद् एकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलं आम्रादि गो-स्तन-भवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धम् अन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्ट-यव-चूर्णं दुग्धान्नं पायसं अदानो भक्षमाणो जपं कुर्यात् मितोदनम् । शस्तान्नं च समश्नीयान् मन्त्र-सिद्धि-समीहया । तस्मान् नित्यं प्रयत्नेन शस्तान्नाशी भवेन् नरः ॥ इति । अशक्तं प्रत्य् आह-एकम् इति । अशक्तौ चैषाम् अद्रि-शृङ्गाद्य्-अष्ट-स्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्य्-अष्ट-विधेष्व् एकं भोजनम् आश्रित्य जपं कुर्यात् । तद् उक्तं नारदीये- मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् । नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ॥ यद् वा तद् वा परित्याज्यं दुष्टानां सङ्गमं तथा ॥ इह ग्रन्थे पूर्व-सेवाविधानं मया गदितं कथितम् अस्मिन्न् निवृत्ते सम्पूर्णे पुरश्चरण-जपे पुनश् च प्रजपतु सिद्धये विशिष्ट-फल-सिद्धये विधिवत् यथोक्त-प्रकारेण अत्र केचिद् अस्मिन् पूर्व-सेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरण-जपं करोत्व् इत्य् आहुः ॥ KrdC_5.7 ॥ ______________________________ देहार्चनान्ते दिनशो दिनादौ दीक्षोक्त-मार्गान्यतरं विधानम् । आश्रित्य कृष्णं प्रयजेद् विविक्ते गेहे निषण्णो हुत-शिष्ट-भोजी ॥ Krd_5.8 ॥ देहार्चनान्ते देह-पूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर् दीक्षोक्त-मार्गेषु षोडश-पञ्चोपचारादिषु अन्यतरम् एकं वर्त्माश्रित्य कृष्णं प्रयजेत् पूजयतु आवरण-भेदाद् वर्त्म-भेदः । कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः । पुनः कीदृशः ? हुत-शिष्ट-भोजी प्रात्यहिक-जप-दशांश-होमावशिष्ट-भोजी ॥ KrdC_5.8 ॥ ______________________________ प्रकारान्तरम् अपि महते फलाय पुरश्चरणम् आह-दश-लक्षम् इति रुद्रधरः । वयं तु पश्यामः । प्रकृत-यथोक्त-पुरश्चरणम् आह- दश-लक्षम् अक्षय-फल-प्रदं मनुं प्रतिजप्य शिक्षित-मतिर् दशाक्षरम् । जुहुयाद् गुडाज्य-मधु-सम्प्लुतैर् नवैर् अरुणाम्बुजैर् हुतवहे दशायुतम् ॥ Krd_5.9 ॥ शुद्ध-मतिः साधकः अक्षय-फलदं मोक्ष-फलं दशाक्षरं मनुं दश-लक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैर् अरुण-कमलैर् दशा-युतं लक्षम् एकं जुहुयात् । कीदृशैः ? गुडाज्य-मधु-सम्प्लुतैः गुड-घृत-मधु-संयुक्तैः ॥ KrdC_5.9 ॥ ______________________________ शुषिर-युगल-वर्णं चेन् मनुं पञ्च-लक्षं प्रजपतु जुहुयाच् च प्रोक्त-क्प्त्यार्ध-लक्षम् । अमल-मतिर् अलाभे पायसैर् अम्बुजानां सहित-घृत-सितैर् एवारभेद् धोम-कर्म ॥ Krd_5.10 ॥ शुषिर-युगल-वर्णं शुषिरं छिद्रं नव-सङ्ख्यात्मकं तस्य युगलं द्वन्द्वं अष्टादशाक्षरं जपेत् तदा पञ्च-लक्षं प्रजपतु प्रोक्त-क्प्त्या पूर्वोक्त-परिपाट्या चार्ध-लक्षम् जुहुयात् यथोक्त-होम-द्रव्यालाभे द्रव्यान्तरम् आह अमल-मतिर् इति शुद्ध-मतिः अम्बुजानां पद्मानाम् अलाभे ऽप्राप्तौ पायसैः परमान्नैर् होमम् आरभेत । कीदृशैः ? सहिते घृत-सिते येषु तैः घृत-शर्करा-सहितैर् इत्य् अर्थः । स्वाहान्तेन होम-पूजेति सर्वत्र बोद्धव्यं होमादेश् चानुष्ठान-प्रकारो मत्-कृत-होमानुष्ठान-पद्धतेर् अवगन्तव्यः । नारदीये, यथा- जपस्य तु दशांशेन होमः कार्यो दिने दिने । अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता ॥ इति ॥ KrdC_5.10 ॥ ______________________________ होमाशक्तं प्रत्याह- असक्तानां होमे निगम-रसनागेन्द्र-गुणितो जपः कार्यश् चेति दिव्ज-नृप-विशाम् आहुर् अपरे । सहोमश् चेद् एषां सम इह जपो होम-रहितो य उक्तो वर्णानां स खलु विहितस् तच्-चल-दृशाम् ॥ Krd_5.11 ॥ तावद् द्रव्याद्य्-असम्पत्त्या होम-कर्मणि असमर्थानां ब्राह्मण-क्षत्रिय-वैश्यानां यथा-साङ्ख्यं निगमा वेदाश् चत्वारः रसाः ष नागेन्द्रा अष्टौ एतैर् गुणितैर् जप्यो ऽनुष्ठेय इत्य् अपरे आचार्या आहुः । तत्र कृत एव जपः एतैर् गुणित इति रुद्रधरः । वस्तुतस् तु- होमाशक्तौ जपं कुर्याद् धोम-सङ्ख्या-चतुर्गुणम् । षड्-गुणं cëÂa-गुणितं यथा-सङ्ख्यं द्विजातयः ॥ इति पुरश्चरण-चन्द्रिकोक्तम् एव युक्तं पश्यामः । होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः । इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥ इति । एतेषां मतापेक्षया अपर इत्य् उक्तम् । एतेषां च मते तर्पणादि-व्यतिरेकेण मूल-भूत-जप-द्विगुण-जपेनैव पुरश्चरण-सिद्धिर् भवति तथैव ग्रन्थान्तरे ऽभिधानात् । एषां ब्राह्मणादीनां होम-सहितश् चेज् जपः तदा त्रयाणाम् अपि अयुत-चतुष्टयादि-समानम् एव वर्णानां ब्राह्मणादीनां होम-रहितो य उक्तो जपः । अत्र होम-रहितो यश् चतुर्गुणो जप इति भैरव-त्रिपाठिनः । स एव तच्-चल-दृशां तत्-पत्नीनां विहितः ॥ KrdC_5.11 ॥ सनातनः : होमे असमर्थानां विप्र-क्षत्रिय-वैश्यानां यथा-सङ्ख्यं निगमादेवाश् चत्वारः, रसाः ष नागेन्द्रा अष्टौ, एतैर् गुणितो जपः कार्यः । त्व्-अर्थे वा-शब्दः । अपर इति-होम-कर्मण्य् असुगमम् एवेति ॥ (ह्ब्व् 17.205 टीका) ______________________________ शूद्रं प्रत्य् आह- यं वर्णम् आश्रितो यः शूद्रः स च तन्-नत-भ्रुवाम् । विदधीत जपं विधिवच् छ्रद्धावान् भक्ति-भरावनम्र-तनुः ॥ Krd_5.12 ॥ ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्-नत-भ्रुवां तेषाम् एव द्विजात्य्-आदीनां स्त्रीणां विहितं जपं विधिवत् कथित-प्रकारेण विहितं कुर्यात् । कीदृशः ? श्रद्धा-युतः । पुनः कीदृशः ? भक्ति-भरेण भक्त्य्-अतिशयेन नम्रो तनुः शरीरं यस्य स तथा । जपश् चायं होम-रहित इति रुद्रधरः ॥ KrdC_5.12 ॥ ______________________________ पुरश्चरणोत्त्तर-कृत्यम् आह- पुनर् अभिषिक्तो गुरुणा विधिवद् विश्राण्य दक्षिणां तस्मै । अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच् च भक्ति-युतः ॥ Krd_5.13 ॥ गुरुणा पुनर् अपि विधिवत् यथोक्त-विधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रान् अभ्यवहार्य भोजयित्वा भक्ति-युतः सन् सम्प्रीणयेत् धन-धान्यादिभिः प्रीतिं कुर्यात् ॥ KrdC_5.13 ॥ ______________________________ सिद्ध-मन्त्रस्य कृत्यम् आह- इति मन्त्र-वर-द्वितयान्यतरं परिसाध्य जपादिभिर् अच्युत-धीः । प्रजपेत् सवन-त्रितये दिनशो विधिनाथ मुकुन्दम् अमन्द-मतिः ॥ Krd_5.14 ॥ इत्य् अनेन प्रकारेण मन्त्र-द्वितयान्यतरं मन्त्र-द्वितययोर् मध्ये एकं जपादिभिर् जप-पूजा-होम-तर्पणादिभिः परिसाध्य साधयित्वा अच्युत-धीर् अच्युते श्री-कृष्णे धीर् बुद्धिर् यस्य स तथा । यद् वा, अच्युता न क्षरिता विष्णौ बुद्धिर् यस्य स तथा सवन-त्रितये सन्ध्यादि-त्रये दिनशः प्रतिदिनं विधिना उक्त-प्रकारेण मुकुन्दं कृष्णं प्रयजेत् पूजयतु अमन्द-मतिः शुद्ध-मतिः ॥ KrdC_5.14 ॥ ______________________________ पूजायां प्रातः-कालिक-ध्यानम् आह- अथ श्रीमद्-उद्यान-संवीत-हैम- स्थलोद्भासि-रत्न-स्फुरन्-मण्डपान्तः । लसत्-कल्प-वृक्षाध उद्दीप्त-रत्न- स्थली-धिष्ठिताम्भोज-pÅÂhÃdhirƬham ॥ Krd_5.15 // सप्त-श्लोकान्तं कुलकम् । अथानन्तरं भक्ति-नम्रः भक्त्य्-अतिशयेन नम्र-देहः प्रगे प्रातः-काले कथित-रूपं कृष्णम् अनुस्मृत्य ध्यात्वा तद्-अङ्गेन्द्र-वज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्-पालाः वज्रादयस् तद्-आयुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदली-विशेषः हैयङ्गवीनं सद्यो-जात-घृतम् । एभिस् तथा दध्ना विमिश्रेण दधि-संयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् । कीदृशं ? श्रीमत् शोभा-युक्तं यद् उद्यानं krŬÃ-वनं तेन संवीतं वेष्टितं यद्-धैम-स्थलं लसत्-käcana-भूमिस् तत्रोद्भासीनि उद्गत-किरणानि यानि यानि रत्नानि तैः स्फुरत् देदीप्यमानो यो मण्डपस् तस्यान्तर्-मध्ये देदीप्यमानो यः कल्प-वृक्षस् तस्याधश् छायायाम् उद्गता दीप्तिर् यस्य तादृशं रत्न-मयं यत् स्थानं तद्-अधिष्ठितं तत्रावस्थितं यद् अम्भोजं पद्यं तद् एव पीठं tatrÃdhirƬham उपविष्टम् ॥ KrdC_5.15 ॥ ______________________________ महा-नील-नीलाभम् अत्यन्त-बालं गुड-स्निग्ध-वक्त्रान्त-विस्रस्त-केशम् । अलि-व्रात-पर्याकुलोत्फुल्ल-पद्म- प्रमुग्धाननं श्रीमद् इन्दीवराक्षम् ॥ Krd_5.16 ॥ पुनः कीदृशं ? महा-नील इन्द्र-नीलः । तद्वन् नीलाभं श्यामम् । पुनर् अत्यन्त-बालं पञ्च-वार्षिकम् । पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः । वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तम् । अलि-व्रातेन भ्रमर-समूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत् फुल्लं विकसितं पद्मं तद्वत् प्रमुग्धं मनोहरं आननं मुखं यस्य तम् । पुनः कीदृशं ? श्रीमत् दोष-रहितं यद् इन्दीवरं नील-पद्मं तत्-सदृशे अक्षिणी यस्य तम् ॥ KrdC_5.16 ॥ ______________________________ पुनः कीदृशं ? चलत्-कुण्डलोल्लासि-सम्फुल्ल-गण्डं सुघोणं सुशोणाधरं सुस्मितास्यम् । अनेकाश्मरश्म्य्-उल्लसत्-कण्ठ-भूषा- लसन्तं वहन्तं नखं पौण्डरीकम् ॥ Krd_5.17 ॥ चञ्चले ये कुण्डले ताभ्याम् उन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तम् । पुनः शोभमाना घोणा नासा यस्य तम् । पुनः सुशोणो लोहितो ऽधरो यस्य तम् । पुनः शोभनं यत् स्मितम् ईषद्-धासस् तद्-युक्तम् आस्यं यस्य तम् । पुनः अनेकानि यान्य् अश्मानि इन्द्रनील-प्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैर् उल्लसन्ती या कण्ठ-भूषा तया लसन्तं शोभमानम् । पुनः पौण्डरीकं व्याघ्र-सम्बन्धि-नखं वहन्तं धारयन्तम् ॥ KrdC_5.17 ॥ ______________________________ पुनः कीदृशं ? समुद्धूसरोरः-स्थलं धेनु-धूल्याः सुपुष्टाङ्गम् अष्टापदाकल्प-दीप्तम् । कटीर-स्थले चारु-जङ्घान्त-युग्मे पिनद्धं क्वणत्-किङ्किणी-जाल-दाम्ना ॥ Krd_5.18 ॥ धेनु-धूल्या गो-रजसा समुद्धूसरं धूसरितम् उरः-स्थलं यस्य तं गवाम् अनुगमनात् सुष्ठु पुष्टम् अङ्गं यस्य तम् । कीदृशं ? अष्टापदाकल्प-दीप्तं सुवर्ण-घटितालङ्कारेण शोभमानम् । पुनः कीदृशं ? क्वणत्-किङ्किणी-जाल-दाम्ना शब्दायमान-क्षुद्र-घण्टिका-समूह-मालया कटि-स्थले श्रोणि-तटे चारु-जङ्घान्त-युग्मे मनोहर-गुल्फ-द्वयोर्ध्व-प्रदेशे पिनद्धं बद्धम् ॥ KrdC_5.18 ॥ ______________________________ पुनः कीदृशं ? हसन्तं हसद्-बन्धु-जीव-प्रसून- प्रभां पाणि-पादाम्बुजोदार-कान्त्या । करे दक्षिणे पायसं वाम-हस्ते दधानं नवं शुद्ध-हैयङ्गवीनम् ॥ Krd_5.19 ॥ पाणि-पादाम्बुजोदार-कान्त्या हस्त-चरण-पद्म-विपुल-शोभया हसद्-बन्धु-जीव-पुष्प-कान्तिं हसन्तम् उपहसन्तम् । पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्य-हस्ते वाम-करे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनम् नवनीतं ह्यो गो-दोहनोद्भवं घृतं दधानं धारयन्तम् ॥ KrdC_5.19 ॥ ______________________________ पुनः कीदृशं ? महीभार-भूताम् अराराति-यूथान् अनः-पूतनादीन् निहन्तुं प्रवृत्तम् । प्रभुं गोपिका-गोप-गो-वृन्द-वीतं सुरेन्द्रादिभिर् वन्दितं देव-वृन्दैः ॥ Krd_5.20 ॥ मही-भार-भूताम् अराराति-यूथान् पृथिवी-भार-रूप-दैत्य-समूहान् अनः-पूतनादीन् शकटासुर-प्रभृतीन् निहन्तुं प्रवृत्तम् । पुनः कीदृशं ? प्रभुं समर्थम् ईश्वरम् । पुनः कीदृशं ? गोपिका गोप-स्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितम् । पुनः कीदृशं ? इन्द्रादिभिर् देव-समूहैर् नमस्कृतम् ॥ KrdC_5.20 ॥ ______________________________ प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं तद्-अङ्गेन्द्र-वज्रादिकैर् भक्ति-नम्रः । सिता-मोच-हैयङ्गवीनैश् च दध्ना विमिश्रेण दौग्धेन सम्प्रीणयेत् तम् ॥ Krd_5.21 ॥ पूर्व-श्लोके व्याख्यातम् अपि क्रमानुरोधेन व्याख्याते प्रगे प्रातः-काले उक्त-प्रकारेण कृष्णम् अनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्य्-आवरणैः सह सम्पूज्य नैवेद्यं दद्यात् । नैवेद्य-द्रव्यम् आह-सितेति । सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन ॥ KrdC_5.21 ॥ ______________________________ प्रातः सवन-पूजा-फलम् आह- इति प्रातर् एवार्चयेद् अच्युतं यो नरः प्रत्यहं शश्वद् आस्तिक्य-युक्तः । लभेताचिरेणैव लक्ष्मीं समग्राम् इह प्रेत्य शुद्धं परं धाम भूयात् ॥ Krd_5.22 ॥ इत्य् अनेन प्रकारेण प्रत्यहं शश्वत् सर्वदा आस्तिक्य-युक्तः सन् यो नरः प्रातः-काले अच्युतम् अर्चयेत् तम् एवावश्यं पूजयति स इह लोके अचिरेणैवाल्प-कालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात् प्राप्नोति तत्-सरूपो भवतीत्य् अर्थः ॥ KrdC_5.22 ॥ ______________________________ प्रातः पूजायाम् एव नैवेद्यं तर्पणं च दर्शयति- अहो-मुखे ऽनुदिनम् इत्य् अभिपूज्य शौरिं दध्नाथ वा गुड-युतेन निवेद्य तोयैः । श्रीमन्-मुखे समनुतर्प्य च तद्-धिया तं जप्यात् सहस्रम् अथ sëÂakam आदरेण ॥ Krd_5.23 ॥ अथवा शब्दः पाद-पूरणे इति पूर्वोक्त-प्रकारेण अह्नो-मुखे प्रातः-काले अनुदिनं प्रत्यहं शौरिं कृष्णम् अभिपूज्य गुड-सहितेन दध्ना नैवेद्यं दत्त्वा जलैस् तद्-धिया गुड-सहित-बुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रम् आदरेण sëÂakaæ सहस्रं अष्टोत्तर-सहस्रं जपेत् ॥ KrdC_5.23 ॥ ______________________________ मध्यन्दिन-सवन-ध्यानम् आह- मध्यं-दिने जप-विधान-विशिष्ट-रूपं वन्द्यं सुरर्षि-यति-खेचर-मुख्य-वृन्दैः । गो-गोप-गोप-वनिता-निकरैः परीतं सान्द्राम्बुद-च्छवि-सुजात-मनोहराङ्गम् ॥ Krd_5.24 ॥ चतुर्थ-श्लोक-स्थ-क्रियया योजना एवम् अनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस् तस्या आप्त्य्-अर्थं अर्चयतु । कीदृशं ? जप-विधानेन विशिष्टं रूपं यस्य तं जपार्थं यत् ध्यानम् । अथ प्रकट-सौरभेत्य् आदि तृतीय-पटलोक्त-ध्यानं तद् एवात्रापीति त्रिपाठिनः । पुनः कीदृशं ? वन्द्यं श्रेष्ठम् । पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्ग-वासिनः एतेषां मुख्याः श्रेष्ठाः तेषां वृन्दैः समूहैः तथा गौः गोपः गोप-स्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस् तद्वच् छविर् यस्य तत् । अथ च सुजातं दोष-रहितम् । अथ च मनोहरं नेत्रोत्सव-कारकम् अङ्गं यस्य ॥ KrdC_5.24 ॥ ______________________________ पुनः कीदृशं ? मयूर-पत्र-परिक्प्त-वतंस-रम्य- धम्मिल्लम् उल्लसित-चिल्लिकम् अम्बुजाक्षम् । पूर्णेन्दु-बिन्दु-वदनं मणि-कुण्डल-श्री- गण्डं सुनासम् अतिसुन्दर-मन्द-हासम् ॥ Krd_5.25 ॥ मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्-पत्रं चेति मायूर-पत्रं तेन परिक्प्तो यो वतंसः शिरो-भूषणम् । वष्टि-भागुरिरल्लोपम् अवाप्योरुपसर्गयोः इत्य् अकार-लोपः । तेन रम्यो धम्मिल्लः केश-पाशः यस्य तम् । पुनः कीदृशं ? अम्बुजवत् पद्मवत् अक्षिणी यस्य स तथा तम् । पुनः कीदृशं ? सम्पूर्णो य इन्दु-बिम्बश् चन्द्र-मण्डलं तद्वद् वदनं मुखं यस्य स तथा तम् । पुनः कीदृशं ? मणि-मयं यत् कुण्डलं तेन श्री-युक्तौ शोभा-सहितौ गण्डौ यस्य तम् । पुनः कीदृशं ? शोभना नासा यस्य तम् । पुनः कीदृशं ? मनोहरेषद्-हास्य-युक्तम् ॥ KrdC_5.25 ॥ ______________________________ पुनः कीदृशं ? पीताम्बरं रुचिर-नूपुर-हार-käcÅ- केयूरकोमिकटकादिभिर् उज्ज्वलाङ्गम् । दिव्यानुलेपन-पिशङ्गितमसराजद्- अम्लान-चित्र-वनमालम् अनङ्ग-दीप्तम् ॥ Krd_5.26 ॥ पीताम्बरं वस्त्रं यस्य तम् । पुनः कीदृशं ? मनोहर-नूपुरादिभिः शोभितम् अङ्गम् यस्य तं हारो मुक्तावली käcÅ क्षुद्र-घण्टिका केयूरम् अङ्गदम् ऊर्मिर् मुद्रिका कटकः कङ्कण आदि-पदेन किरीटादीनां परिग्रहः । पुनः कीदृशं ? देव-सम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितम् अंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नाना-प्रकारिका वनमाला पत्र्-पुष्प-मयी आपाद-लम्बिनी माला यस्य तम् । पुनः कीदृशं ? अनङ्गवत् कामवत् दीप्तम् ॥ KrdC_5.26 ॥ ______________________________ पुनः कीदृशं ? वेणुं धमन्तम् अथवा स्व-करे दधानं सव्येतरे पशुप-यष्टिम् उदार-वेषम् । दक्षे मणि-प्रवरम् ईप्सित-दान-दक्षं ध्यात्वैवम् अर्चयतु नन्दजम् इन्दिराप्त्यै ॥ Krd_5.27 ॥ वेणुं धमन्तम् वादयन्तम् । अथवा पक्षान्तरे स्व-करे सव्येतरे वामे गो-रक्षण-दण्डं दधानं तथा दक्षे दक्षिणे ईप्सित-दान-दक्षं मणिं दधानम् । पुनः कीदृशं ? उदार-वेषम् । उद्भट-वेषम् इति रुद्र-धरः । वस्तुतस् तु वेणुं वादयन्तं तद् एव दर्शयति अथेति वाम-करे सव्यं दक्षिण-वामयोर् इत्य् अभिधानात् द्वयोर् एवात्र-तन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीय-वाम-हस्ते पशुप-यष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणि-प्रवरम् मणि-श्रेष्ठं चिन्तामणिं दधानम् । कीदृशं ? मणि-प्रवरम् ईप्सित-दान-दक्षं vächitÃrtha-दान-क्षमम् इत्य् अर्थः ॥ KrdC_5.27 ॥ ______________________________ आवरण-नैवेद्य-दान-प्रकारम् आह- दामादिकाङ्ग-दयितासुहृदङ्घ्रिपेन्द्र- वज्रादिभिः समभिपूज्य यथा-विधानम् । दीक्षा-विधि-प्रकथितं च निवेद्य-जातं हैमे निवेदयतु पात्र-वरे यथावत् ॥ Krd_5.28 ॥ दाम आदिर् यस्य । आदि-पदेन सुदामादीनां परिग्रहः । अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्य्-आद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषां आयुधानि पूर्वोक्तानि । एतैर् यथा-विधानं यथोक्त-प्रकारेण कृष्णं सम्पूज्य दीक्षा-विधाने कथितं नैवेद्य-समूहं हैमं सुवर्ण-मये पात्र-श्रेष्ठे यथावत् निवेदयतु ॥ KrdC_5.28 ॥ ______________________________ होमादिकम् आह- अष्टोत्तरं शतम् अथो जुहुयात् पयो ऽन्नैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः । दद्याद् बलिं च निज-दिक्षु सुरर्षि-योगि- वर्गोपदैवत-गणेभ्य उदग्र-चेताः ॥ Krd_5.29 ॥ अनन्तरं पयो ऽन्नैः पायसैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः अतिशुभ्र-शर्करया मिलितैः अष्टाधिकं शतम् जुहुयात् होमं कुर्यात् । साहचर्यात् कल्पना-लाघवाच् च होमोक्त-द्रव्येणैव निज-दिक्षु स्व-स्व-दिक्षु सुरर्षि-योगि- वर्गोपदैवत-गणेभ्यो बलिं दद्यात् । तत्र सुरा विरञ्चि-प्रभृतयः पूर्व-दिक्-स्थाः ऋषयो नारदादयो दक्षिण-दिक्-स्थाः योगि-वर्गः सनकादिः पश्चिम-दिक्स्थाः उपदेव-गणाः यक्ष-सिद्ध-गन्धर्व-विद्याधराद्याः उत्तर-दिक्-स्था इति त्रिपाठिनः । उपदेव-गणाः दश-दिक्-पाला इति रुद्रधरः । उदग्र-चेता उद्भट-चित्तः सोत्साह इत्य् अर्थः ॥ KrdC_5.29 ॥ ______________________________ नवनीत-मिलित-पायस-धियार्चनान्ते जलैर् मुखे तस्य । सन्तर्प्य जपतु मन्त्री सहस्रम् अष्टोत्तर-शतं वापि ॥ Krd_5.30 ॥ अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत् पायसं तद्-बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रम् शतं वा जपतु ॥ KrdC_5.30 ॥ ______________________________ एतत्-फलम् आह- अह्नो मध्ये वल्लवी-वल्लभं तं नित्यं भक्त्याभ्यर्चयेत् यो नराग्र्यः । देवाः सर्वे तं नमस्यन्ति शश्वत् वर्तेरन् वै तद्-वशे सर्व-लोकाः ॥ Krd_5.31 ॥ यो नराग्र्यो नर-श्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवी-वल्लभं गोपी-प्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् । तं नर-श्रेष्ठं सर्वे देवाः नमस्यन्ति । तथा शश्वत् सर्वदा सर्वे जना एव तद्-वशे वर्तेरन् तद्-वश्याः स्युर् इत्य् अर्थः ॥ KrdC_5.31 ॥ ______________________________ मेधायुः-श्री-कान्ति-सौभाग्य-युक्तः पुत्रैर् मित्रैर् गोमही-रत्न-धान्यैः । भोगैश् चान्यैर् भूरिभिः sannihìhyo भूयान् भूयो धाम तच् चाच्युताख्यम् ॥ Krd_5.32 ॥ तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं, श्रीः लक्ष्मीः । कान्तिः शरीर-शोभा, सौभाग्यं सर्वजन-प्रियता । एतैः युक्तः सम्बद्धः तथा पुत्रैर् औरसैः मित्रैः सुहृद्भिर् गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः । एतैश् चतथान्यैर् भूरिभिः प्रचूरैः सुखैर् ìhya÷ उपचितः सन् पुनः देहावसाने अच्युताख्यं कृष्ण-नामकं तेजो महो भूयान् तद्-रूपो भवतीत्य् अर्थः ॥ KrdC_5.32 ॥ ______________________________ तृतीय-काल-पूजा-व्यवस्थाम् आह- तृतीय-काल-पूजायाम् अस्ति काल-विकल्पना । सायाह्ने निशि वेत्य् अत्र वदन्त्य् एके विपश्चितः ॥ Krd_5.33 ॥ तृतीय-काल-पूजायाम् कालस्य वेलायां विकल्पना विकल्पो ऽस्ति तम् एवाह-सायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति ॥ KrdC_5.33 ॥ ______________________________ किं तत्राह- दशाक्षरेण चेद् रात्रौ सायाह्ने ऽष्टादशार्णतः । उभयीम् उभयेनैव कुर्याद् इत्य् अपरे जगुः ॥ Krd_5.34 ॥ चेद् यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यद् अष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्य् एकेषां मतम् । अपरे च पुनः उभयीम् उभय-पूजाम् उभयेनैव daÓÃk«areïëÂÃdaÓÃk«areïa च तत् कुर्याद् इति जगुः कथयन्ति । तथा चैच्छिको विकल्प इति भावः ॥ KrdC_5.34 ॥ ______________________________ सायाह्न इत्य् आदि । अत्र नव-श्लोकान्तं कुलकम् । सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते । द्व्यष्ट-साहस्र-सङ्ख्यातैर् भवनैर् अभिसंवृते ॥ Krd_5.35 ॥ हंस-सारस-सङ्कीर्णैः कमलोत्पल-शालिभिः । सरोभिर् अमलाम्भोभिः परीते भवनोत्तमे ॥ Krd_5.36 ॥ उद्यत्-प्रद्योतन-द्योत-सद्युतौ मणि-मण्डपे । मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् ॥ Krd_5.37 ॥ नारदाद्यैः परिवृतम् आत्म-तत्त्व-विनिर्णये । तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परम् अक्षरम् ॥ Krd_5.38 ॥ सायाह्ने एवम् एतादृश-वेष-धारिणं हरिं ध्यात्वार्चयेत् । कीदृशं ? मृद्वास्तर-कोमलासन-रूपे हेमाम्भोजासने कनक-पद्मासने समासीनम् उपविष्टं कुत्रावस्थितं मणि-मण्डपे । किं विशिष्टे ? उद्गच्छन् यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर् यस्य तस्मिन् । कुत्र ? भवनोत्तमे गृह-श्रेष्ठे । किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवन-सेविते । पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने । पुनः किं विशिष्टे ? भवनैर् गृहैर् अभिसंवृते । कीदृशैः ? द्व्यष्ट-साहस्र-सङ्ख्यातैः । पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते । कीदृशैः ? अमलाम्भोभिर् निर्मल-जलैः । पुनः कीदृशैः ? हंस-सारस-सङ्कीर्णैः हंसादि-पक्षि-गणैर् व्याप्तैः । पुनः कीदृशैः ? कमलोत्पल-शालिभिः पद्मोत्पल-सहितैः । हरिं कीदृशं ? नारदाद्यैर् मुनिभिः परिवृतम् वेष्टितम् । किम्-अर्थम् ? आत्म-तत्त्व-विनिर्णये आत्म-तत्त्व-निश्चये निमित्ते । पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञान-स्वरूपम् आत्मानं कथयन्तम् । पुनः कीदृशं ? परम-विद्या-तत्-कार्य-रहितम् । पुनः कीदृशं ? अक्षरम् अविनाशि ॥ KrdC_5.35-38 || ______________________________ पुनः कीदृशं ? इन्दीवर-निभं सौम्यं पद्म-पत्रोरुणेक्षणम् । स्निग्ध-कुन्तल-सम्भिन्न-किरीट-मुकुटोज्ज्वलम् ॥ Krd_5.39 ॥ इन्दीवर-निभं नीलाम्भोज-सदृशं सौम्यं उग्रता-रहितम् । पुनः कीदृशं ? पद्म-पत्रवद् आयते दीर्घे ईक्षणे यस्य तम् । पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास् तैः सम्भिन्ने मिलिते किरीट-मुकुटे ताभ्याम् उज्ज्वलं देदीप्यमानम् । तत्र किरीट-शब्देन ललाटाश्रितः त्रि-शृङ्गो ऽलङ्कार-विशेषः कथ्यते । मुकुट-शब्देन च मूर्ध्नि मध्य-भागाश्रितं तच् च दीप-शिखा-कारो ऽलङ्कार-विशेषः कथ्यते ॥ KrdC_5.39 ॥ ______________________________ पुनः कीदृशं ? चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् । श्रीवत्स-वक्षसं भ्राज-कौस्तुभं वनमालिनम् ॥ Krd_5.40 ॥ चारु मनोहरं प्रसन्नं फल-दायि वदनं यस्य तम् । पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तम् । पुनः श्रीवत्सो विप्र-पाद-प्रहार-कृत-चिह्न-विशेषो वक्षसि यस्य तम् । पुनः भ्राजन् देदीप्यमानः कौस्तुभो मणि-विशेषो यस्य तम् । पुनः वनमाला-धारिणम् ॥ KrdC_5.40 ॥ ______________________________ काश्मीर-कपिशोरस्कं पीत-कौशेय-वाससम् । हार-केयूर-कटक-रसनाद्यैः परिष्कृतम् ॥ Krd_5.41 ॥ काश्मीरेण कुङ्कुम-वर्णम् उरो यस्य तम् । पुनः पीत-वस्त्र-धारिणम् । पुनः हारः मुक्ताहारः केयूरम् अङ्गदं बाह्व्-अलङ्कारः । कटकः कङ्कणः । रसना क्षुद्र-घण्टिका आदि-शब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितम् ॥ KrdC_5.41 ॥ ______________________________ पुनः कीदृशं ? हृत-विश्वम्भराभूरि-भारं मुदित-मानसम् । शङ्ख-चक्र-गदा-पद्म-राजद्-भुज-चतुष्टयम् ॥ Krd_5.42 ॥ हृतो ऽपनीतो विश्वम्भरायाः पृथ्व्या भूरि-भारो बृहद्-भारो ऽसुरादि-लक्षणो येन तम् । पुनः मुदितं हृष्टं मानसं यस्य तम् । पुनः शङ्ख-चक्र-गदा-पद्मैः शोभितं बाहु-चतुष्टयम् यस्य तम् ॥ KrdC_5.42 ॥ ______________________________ एवं ध्यात्वार्चयेन् मन्त्री तद्-अङ्गैः प्रथमावृतिम् । द्वितीयां महिषीभिस् तु तृतीयायां समर्चयेत् ॥ Krd_5.43 ॥ नारदं पर्वतं जिष्णुं निशठोद्धव-दारुकान् । विश्वक्सेनं च सैनेयं दिक्ष्व् अग्रे विनता-सुतम् ॥ Krd_5.44 ॥ अत्र पूजायां अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति । द्वितीयावरणं महिषीभिः रुक्मिण्य्-आदिभिः । तृतीयायाम् आवृतौ दिक्षु प्रवादि-दिक्षु वक्ष्यमाणान् नारदादीन् अग्रे च विनता-सुतं गरुडं पूजयेत् । पर्वत-नामा मुनि-विशेषः । जिष्णुर् अर्जुनः । निशठो यादव-विशेषः । उद्धवो ऽपि तथा । दारुकः कृष्ण-सारथिः । विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः ॥ KrdC_5.43-44 || ______________________________ लोकेशैस् तत्-प्रहरणैः पुनर् आवरण-द्वयम् । इति सम्पूज्य विधिवत् पायसेन निवेदयेत् ॥ Krd_5.45 ॥ लोकेशैर् इन्द्रादिभिर् एकम् आवरणम् । तत्-प्रहरणैस् तद्-आयुधैर् वज्रादिभिर् अपरावरणम् । एवं क्रमेणावरण-द्वयम् इत्य् अनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद् दीक्षा-कथितं पायसं दद्यात् ॥ KrdC_5.45 ॥ ______________________________ तर्पण-प्रकारं जप-सङ्ख्यां च दर्शयति- तर्पयित्वा खण्ड-मिश्रैर् दुग्ध-बुद्ध्या जलैर् हरिम् । जपेद् अष्ट-शतं मन्त्री भावयन् पुरुषोत्तमम् ॥ Krd_5.46 ॥ खण्डेन शर्करया विमिश्रं मिलितं यद् दुग्धं तद्-बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन् मन्त्री साधकः अष्टाधिक-शतं जपेत् । यद्यपि तर्पणस्य क्त्वा-प्रत्ययेन पूर्व-कालता प्रतीयते तथापि प्रथमं जपः तद् अनु तर्पणं कार्यं तथैवानुक्रमात् सम्प्रदायाच् चेति रुद्रधरः ॥ KrdC_5.46 ॥ ______________________________ पूजासु होमं सर्वासु कुर्यान् मध्यन्दिने ऽथवा । आसनाद् अर्घ्य-पर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः ॥ Krd_5.47 ॥ सर्वासु तिसृष्व् अपि पूजासु होमं कुर्यात् । पक्षान्तरम् आह-अथवेति । मध्यन्दिने मध्याह्न्-पूजायां वा होमं कुर्याद् इत्य् अर्थः । आसनाद् इति । आसन-मन्त्राद् आरभ्यार्घ्य-पर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत् दण्डवत् प्रणमेत् । अवसानार्घ्यम् अवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यम् अवसानार्घ्य-संज्ञकं पराङ्मुखार्घ्यापर-पर्यायं दद्याद् इत्य् अर्थः ॥ KrdC_5.47 ॥ ______________________________ समर्प्यात्मानम् उद्वास्य तत् स्वे हृत्-सरसीरुहे । विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् अर्चयेत् ॥ Krd_5.48 ॥ आत्म-समर्पण-मन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत् परमेश्वर-तेजः पूजा-स्थानाद् उद्वास्य उद्वृत्त्य स्वकीय-हृदय-पद्मे विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् पूजयेत् ॥ KrdC_5.48 ॥ ______________________________ सायाह्न-पूजा-फलम् आह- सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः । सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥ Krd_5.49 ॥ यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथित-प्रकारेण यजेत् पूजा-तर्पण-होमादिभिः परितोषयेत् सर्वान् कामान् vächitÃn अर्थान् अवाप्य देहावसाने परां गतिं विष्णु-सायुज्यं प्राप्नोति ॥ KrdC_5.49 ॥ ______________________________ रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी-सुतम् । यजेद् रास-परिश्रान्तं गोपी-मण्डल-मध्यगम् ॥ Krd_5.50 ॥ चेद् यदि रात्रौ पूजा क्रियते तदा रासः krŬÃ-विशेषस् तेन परिश्रान्तं देवकी-नन्दनं यजेत् मन्मथेन आक्रान्तं मानसं हृदयं यस्य तम् । पुनः गोपीनां मण्डलं गोष्ठी-विशेषः तस्य मध्ये स्थितम् ॥ KrdC_5.50 ॥ ______________________________ रास-krŬÃæ दर्शयति- पृथुं सुवृत्तं मसृणं वितस्ति- मात्रोन्नतं कौ विनिखन्य शङ्कुम् । आक्रम्य पद्भ्याम् इतरेतरात्त- हस्तैर् भ्रमो ऽयं खलु रास-गोष्ठी ॥ Krd_5.51 ॥ इतरेतरात्त-हस्तैः परस्पर-गृहीत-हस्तैः अयं भ्रमो भ्रमणं रास-गोष्ठी । किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्ति-मात्रोत्थितं द्वादशाङ्गुल-प्रमाणेनोर्ध्वं स्थितं शङ्कु këÂha-खण्डं विनिखन्य । पुनः किं कृत्वा ? पद्भ्यां शङ्कुम् आक्रम्य नियन्त्र्य ॥ KrdC_5.51 ॥ ______________________________ ध्यानम् आह- स्थल-नीरज-सून-पराग-भृता लहरी-कण-जाल-भरेण सता । मरुता परितापहृताध्युषिते विपुले यमुना-पुलिने विमले ॥ Krd_5.52 ॥ द्वादश-श्लोकान्तं कुलकम् । कल्याण-मय-स्वरूपम् अजं विचिन्त्य प्रथमोदित-पीठ-वरे पूर्वोक्त-दीक्षा-सम्बन्धि-पूजा-पीठ-श्रेष्ठे विधिवत् यथाविधि प्रयत्नेन पूजयेत् । कीदृशं ? यमुना-पुलिने यमुना-तटे इतरेतर-बद्ध-कर-प्रमदा-गण-कल्पित-रास-विहार-विधौ अन्योन्य-बद्ध-हस्त-स्त्री-समूह-परिकल्पित-krŬÃ-विशेष-विधौ मणि-शङ्कुगं मणिमय-शङ्कु-मध्य-गतम् । कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते । कीदृशेन ? स्थल-नीरजं स्थल-कमलं तं पुष्प-पराग-भृता तत्-केशर-संनिकृष्ट-पुष्प-रजो-युक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरी-तरङ्गस् तस्य कण-जालं बिन्दु-समूहः तस्य भरेण प्रकर्षेण सताम् । उत्कृष्टेन युक्तेनेति त्रिपाठिनः । अनेन शैत्यम् उक्तम् । पुनः परिताप-हृता खेद-विनाशकेन अनेन मान्द्यम् उक्तम् । पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे ॥ KrdC_5.52 ॥ ______________________________ पुनः कीदृशं ? अशरीर-निशात-शरोन्मथित- प्रमदा-शत-कोटिभिर् आकुलिते । उडुनाथ-करैर् विशदीकृत-दिक्- प्रसरे विचरद्-भ्रमरी-निकरे ॥ Krd_5.53 ॥ अशरीरः कामः तस्य यो निशात-शरस् तीक्ष्ण-बाणस् तेन उन्मथिता व्यग्रीकृता याः प्रमदास् तासां शत-कोटिभिर् आकुलितीकृते इतस् ततो ऽव्याप्तेः । पुनः कीदृशे ? उडुनाथश् चन्द्रस् तस्य करैः किरणैर् विशदीकृतः प्रकाशितो दिक्- प्रसरो दिग्-अवकाशो यत्र तस्मिन् । पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् ॥ KrdC_5.53 ॥ ______________________________ पुनः कीदृशं ? विद्याधर-किन्नर-सिद्ध-सुरैः गन्धर्व-भुजङ्गम-चारणकैः । दारोपहितैः सुविमान-गतैः स्वस्थैर् अभिवृष्ट-सुपुष्प-चयैः ॥ Krd_5.54 ॥ विद्याधर-प्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्त-पादादि-शरीरान्वितो नाग-लोक-स्थः सर्पः एतैर् दारोपहितैः सस्त्रीकैः शोभन-विमान-गतैः आकाश-निष्ठैः कृत-पुष्प-वृष्टि-समूहैः आकुलिते ॥ KrdC_5.54 ॥ ______________________________ पुनः कीदृशं कृष्णम् ? इतरेतर-बद्ध-कर-प्रमदा- गण-कल्पित-रास-विहार-विधौ । मणि-शङ्कु-गम् अप्य् अमुनावपुषा बहुधा विहित-स्वक-दिव्य-तनुम् ॥ Krd_5.55 ॥ अमुना वपुषा अनेन मणि-शङ्कु-gaatena शरीरेण नाना-प्रकार-कृत-स्वीय-दिव्य-शरीरम् ॥ KrdC_5.55 ॥ ______________________________ पुनः कीदृशं ? सुदृशाम् उभयोः पृथग्-अन्तरगं दयिता-गण-बद्ध-भुज-द्वितयम् । निज-सङ्ग-विजृम्भद्-अनङ्ग-शिखि- ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् ॥ Krd_5.56 ॥ सुदृशाम् कामिनीनाम् उभयोर् द्वयोः पृथक् द्वय-द्वय-क्रमेण अन्तरगं मध्य-गतम् । पुनः कीदृशं ? दयिता-गणेन नारी-समूहेन बद्धं स्व-हस्तेनान्यो ऽन्यं ग्रथितं भुज-द्वितयं यस्य तम् एतेनैतद् उक्तं भवति कामिन्योर् मध्ये कामिनीनाम् एव हस्तेन गृहीत-हस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनाम् अपि अन्तरेण युक्तम् इति भावः । कीदृशाम् ? निज-सङ्गेन गोपाल-कृष्ण-सङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्ग-शिखी कामाग्निस् तेन ज्वलितं प्रदीप्तं यद् आङ्गं तत्र लसन्ती शोभमाना या पुलकाली romäca-पङ्क्तिस् तया युज्यन्ते इति तद्-युजस् तासाम् ॥ KrdC_5.56 ॥ ______________________________ पुनः कीदृशं ? विविध-श्रुति-भिन्न-मनोज्ञतर- स्वर-सप्तक-मूर्च्छन-ताल-गणैः । भ्रममाणम् अमूभिर् उदार-मणि- स्फुट-मण्डन-शिञ्जित-चारुतरम् ॥ Krd_5.57 ॥ अमूभिर् गोपीभिः सह भ्रममाणम् भ्रमीकुर्वाणं । कैः ? विविधो नाना-प्रकारः श्रुतिर् नाम-स्वरारम्भकावयवः शब्द-विशेषः तेन भिन्नं सङ्गतं मनोज्ञतरम् अति-हृदय-ग्राहि यत् स्वर-सप्तकं निषादेत्य् आदि तस्य या मूर्च्छना एकविंशति-प्रकारिका भाग-तालाश्वताल-परितालादयः ऊन-पञ्चाशत् एतेषां गणैः समूहैः । पुनः कीदृशं ? उदार udƬho यो मणिस् तस्य स्फुटं प्रव्यक्तं अतितेजस्वितया यन् मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमम् ॥57॥ ______________________________ पुनः कीदृशं ? इति भिन्न-तनुं मणिभिर् मिलितं तपनीय-मयिर् इव भारकतम् । मणि-निर्मित-मध्यग-शङ्कु-लसद्- विपुलारुण-पङ्कज-मध्य-गतम् ॥ Krd_5.58 ॥ इति भिन्न-तनुम् । अनेन प्रकारेण गोपीभिर् मिलित-देहं गोपाल-कृष्णं कम् इव तपनीय-मयैः सुवर्ण-मयैः मणिभिर् मिलितं ग्रथितं मरकत-मणिम् इव । पुनः कीदृशं ? मणि-निर्मितो मध्य-गतो यः शङ्कुः तल् लग्नं लसद् देदीप्यमानं यद् विपुलं बृहद्-अरुण-पङ्कजं तस्य मध्य-गतम् ॥ KrdC_5.58 ॥ ______________________________ पुनः कीदृशं ? अतसी-कुसुमाभ-तनुं तरुणं तरुणारुण-पद्म-पलाश-दृशम् । नव-पल्लव-चित्र-सुगुच्छ-लसच्- छिखि-पिच्छ-पिनद्ध-कच-प्रचयम् ॥ Krd_5.59 ॥ अतसी-प्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर् यस्यास् तनोस् तादृशी तनुर् यस्य तम् । पुनः कीदृशं ? तरुणेति नूतनारुण-पद्म-पत्र-सदृश-नेत्रम् । पुनः कीदृशं ? नवेति नूतन-पल्लव-नाना-विध-स्तवक-शोभमान-मयूर-पुच्छ-सम्बद्ध-केश-समूहम् ॥ KrdC_5.59 ॥ ______________________________ पुनः कीदृशं ? चटुल-भ्रुवम् इन्दु-समान-मुखं मणि-कुण्डल-मण्डित-गण्ड-युगम् । शश-रक्त-सदृक्-दशन-च्छदनं मणि-राजद्-अनेक-विधाभरणम् ॥ Krd_5.60 ॥ चटुल-भ्रुवं चलद्-भ्रू-लताकम् । पुनः कीदृशं ? शुक्ल-पक्षीय-पूर्ण-चन्द्र-सदृशाननम् । पुनः कीदृशं ? मणि-मय-कुण्डल-शोभित-गण्ड-द्वयम् । पुअन्ः कीदृशं ? शश-शोणित-तुल्याधरम् । पुनः कीदृशं ? मणिना शोभमान-नाना-प्रकाराभरणम् ॥ KrdC_5.60 ॥ ______________________________ पुनः कीदृशं ? असन-प्रसव-च्छदनोज्ज्वलसद्- वसनं सुविलास-निवास-भुवम् । नव-विद्रुम-भद्र-कराङ्घ्रि-तलं भ्रमराकुल-दाम-विराजि-तनुम् ॥ Krd_5.61 ॥ असनो वृक्ष-विशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वद् उज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तम् । पुनः कीदृशं ? शोभन-krŬÃ-विचित्र-स्थानम् । पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस् तद्वत् भद्रं मनोहरं कराङ्घ्रि-तलं यस्य तम् । पुनः कीदृशं ? भ्रमरैर् आकुलं व्याप्तं यत् पुष्प-दाम-माला तेन विराजितं भुज-द्वयं यस्य तं यद् वा मालया विराजिता तनुर् यस्य तम् ॥ KrdC_5.61 ॥ ______________________________ पुनः कीदृशं ? तरुणी-कुच-युक्-परिरम्भ-मिलद्- घुसृणारुण-वक्षसम् उक्ष-गतिम् । शिव-वेणु-समीरित-गान-परं स्मर-विह्वलितं भुवनैक-गुरुम् ॥ Krd_5.62 ॥ युवतीनां स्तन-द्वयालिङ्गन-सम्बद्ध-कुङ्कुमारुणितम् उरः-स्थलं यस्य तम् । पुनः कीदृशं ? उक्ष-गतिं वृषभ-गतिम् । पुनः कीदृशं ? शिवः कल्याण-प्रदो यो वेणुर् वंशस् तेन समीरितं सम्पादितं यद् गानं गीतं तत्-परं तद्-आसक्तम् । पुनः कीदृशं ? स्मरेण कामेन विह्वलितम् अनायत्तम् । पुनः कीदृशं ? भुवन-त्रयस्य एकम् अद्वितीयं गुरुम् ॥ KrdC_5.62 ॥ ______________________________ प्रथमोदित-पीठ-वरे विधिवत् प्रयजेद् इति रूपम् अरूपम् अजम् । प्रथमं परिपूज्य तद्-अङ्ग-वृत्तिं मिथुनानि यजेद् रसगानि ततः ॥ Krd_5.63 ॥ इति रूपम् अजं प्रथमोदिते पीठ-वरे पूर्व-कथित-देवता-क्ल्प्त-पीठे यजेत् अरूपं निर्गुणम् । आवरणानि दर्शयति-प्रथमम् इति । तद्-अङ्ग-वृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस् तद्-अनन्तरं मिथुनानि केशव-कीर्त्यादीनि रासगानि रास-krŬÃ-गतानि ॥ KrdC_5.63 ॥ ______________________________ दल-षोडशके स्वरम् ऊति-गणं सह-शक्तिकम् उत्तम-रास-गतम् । सरमा-मदनम् स्व-कला-सहित- मिथुनाह्वम् अथेन्द्र-पवि-प्रमुखान् ॥ Krd_5.64 ॥ दल-षोडशके षोडश-पत्रे पूजयेत्-मिथुनम् एव कथयति स्वर-मूर्ति-गणम् इति स्वर-भवा अकारादि-वर्ण-भवाः केशवादि-षोडश-मूर्तयः । स्वर-मूर्ति-गणं कीदृशं ? सह-शाक्तिकं कीर्त्यादि-शक्ति-सहितम् । पुनः कीदृशं ? उत्तमो यो रासः तत्र गतम् । क्वचिद् उत्तर-रास-गतम् इति पाठः । तत्र मध्य-रासे परमेश्वर-पूजा उत्तरादि-रासे केशवादिकं पूजयेत् । पुनः कीदृशं ? रमा श्री-बीजं मदनः काम-बीजं एताभ्यां सहितम् । पुनः कीदृशं ? स्वकीया याः कलाः षोडश-स्वराः तैः सहितम् । प्रयोगश् च-श्रीं क्लीं अं केशव-कीर्तिभ्यां नमः इत्य् आदि । पुनः कीदृशं ? मिथुनाह्वम् मिथुन-संज्ञकम् । अथानन्तरम् इन्द्र-पवि-प्रमुखान् इन्द्रादीन् वज्रादींश् च पूजयेद् इत्य् अर्थः ॥ KrdC_5.64 ॥ ______________________________ पूर्वोक्तावृति-सङ्ख्या-पूर्वकं नैवेद्यं कथयति- इति सम्यग् अमुं परिपूज्य हरिं चतुरावृति-संवृतम् आर्द्र-मतिः । रजतारचिते चषके स-सितं सुशृतं सुपयो ऽस्य निवेदयतु ॥ Krd_5.65 ॥ अनेन प्रकारेण चतुरावरण-वेष्टितम् अमुं हरिं सम्यक् यथाविधि सम्पूज्य श्रद्धावान् रजता-रचिते रूप्य-निर्मिते चषके पात्रे अस्य हरेः स-सितं स-शर्करं स-घृतं घृत-सहितं पाठान्तरम् । सुशृतम् आवर्तितं पयो दुग्धं निवेदयतु ॥ KrdC_5.65 ॥ ______________________________ विभवे सति कांस्यमयेषु पृथक् चषकेषु तु षोडशसु क्रमशः । मिथुनेषु निवेद्य पयः स-सितं विदधीत पुरोवद् अथो सकलम् ॥ Krd_5.66 ॥ विभवे सति यदि तादृशम् ऐश्वर्यं भवति तदा कांस्य-घटितेषु पृथक् एकैकं षोडशस-चषकेषु क्रमेण मिथुन-गणेषु स-सितं पयो निवेद्य अथानन्तरं पुरोवत् निवेदयामि भगवते इत्य् आद्य्-उक्त-प्रकारेण सकलं पूजा-विशेषं समापयेत् ॥ KrdC_5.66 ॥ ______________________________ रास-पूजा-फलम् आह- सकल-भुवन-मोह्नं विधिं यो नियतम् अमुं निशि निश्य् उदार-चेताः । भजति स खलु सर्व-लोक-पूज्यः श्रियम् अतुलां समवाप्य यात्य् अनन्तम् ॥ Krd_5.67 ॥ अमुं विधिं रास-पूजा-प्रकारं सकल-भुवन-मोह्नं सकल-भुवन-वश्यकरं नियतम् अबाधेन यो निशि निशि प्रति-रजनि उदार-चेताः प्रसन्न-मनाः सन् सम्यक् भजति कुर्यात् स सर्व-लोक-पूज्यः सन् अतुलाम् अतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति ॥ KrdC_5.67 ॥ ______________________________ निशि वा दिनान्त-समये प्रपूजयेन् नित्यशो ऽच्युतं भक्त्या । सम-फलम् उभयं हि ततः संसाराब्धिं समुत्तितीर्षति यः ॥ Krd_5.68 ॥ यः पुमान् संसार-सागरं तरितुम् इच्छति सो ऽच्युतं भक्त्या निशि वा दिनान्त-समये वा सन्ध्यायां पूजयेन् नित्यशः प्रत्यहं हि यतः उभय-निशा-सन्ध्या-पूजन-द्वयं सम-फलम् ततस् तस्माद् धेतोः निशि वा दिनान्ते वा पूजयेद् इत्य् अर्थः ॥ KrdC_5.68 ॥ ______________________________ उक्तम् उपसंहरति- इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत् तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः । हस्ते धर्म-सुखार्थ-मोक्ष-तरवः सद्-वर्ग-सम्प्रार्थिताः सान्द्रानन्द-महा-रस-द्रव-मुचो येषां फल-श्रेणयः ॥ Krd_5.69 ॥ इत्य् अमुना प्रकारेण यः पुमान् मन्त्र-शरीरं मधुसूदनं त्रि-कालं वा पूजयेत् तस्य नाना-विध-प्राणि-समूह-वल्लभस्य अम्भोधिजा-वेश्मनो लक्ष्मी-निवासस्य धर्मादि-पुरुषार्थ-चतुष्टय-वृक्षा हस्ते भवन्तीति शेषः । कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः । संसर्गीति पाठे ससर्गिभिर् निकटस्थैर् यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्ष-पदेन तद्-धेतु-भूतं तत्त्व-ज्ञानम् उक्तं येषां वृक्षाणां फल-पङ्क्तयः नित्यानन्द-ब्रह्म स्वरूप-महा-रस-द्रवदाः ॥ KrdC_5.69 ॥ ______________________________ अथोच्यते पूर्व-समीरितानां पूजावसाने परम् अस्य पुंसः । कल्पस् तु काम्येष्व् अपि तर्पणानां विनापि पूजां खलु यैः फलं तत् ॥ Krd_5.70 ॥ अथानन्तरं परमस्य पुंसः श्री-गोपाल-कृष्णस्य पूजावसाने पूजानन्तरं पूर्व-समीरितानां शीमन्-मुख-इत्य्-आदि-कथितानां नित्य-तर्पणानां कल्पः प्रकारः काम्येष्व् अपि तर्पणेषु प्रकार उच्यते यैस् तर्पणैः पूजां विनापि तत्-फलं पूजा-फलं प्राप्नोति यथा-पूजा तथैव तर्पणम् ॥ KrdC_5.70 ॥ ______________________________ सन्तर्प्य पीठ-मन्त्रैः सकृत् प्रथमम् अच्युतं तत्र । आवाह्य पूजयेत् तं तोयैर् एवाखिलैः समुपहारैः ॥ Krd_5.71 ॥ प्रथमं पीठ-मन्त्रैर् आधार-शक्त्यादि-मन्त्रैः पीठाङ्ग-भूत-देवतां सकृत्-सकृद् एकैक-वारं सन्तर्प्य अनन्तरं तत्र तोय-मये पीठे अच्युतम् आवाह्य जलैर् एव गन्धादि-सकलोपचारात्मकैः पूजयेत् ॥ KrdC_5.71 ॥ ______________________________ बद्ध्वाथ धेनु-मुद्रां तोयैः सम्पाद्य तर्पण-द्रवम् । तद् buddhyäjalinà तं सुवर्ण-चषकी-कृतेन तर्पयतु ॥ Krd_5.72 ॥ ततो धेनु-मुद्रां बद्ध्वा तोयैस् tarpaïìhyaæ सम्पाद्य तद्-द्रव्य-रूपतया तोयं भावयित्वा तद्-बुद्ध्या तत्-कथित-द्रव्य-तर्पण-द्रव्य-बुद्ध्या तं कृष्णं तर्पयतु kenäjalinà कीदृशेन सुवर्ण-चषकतया विचिन्तितेनेत्य् अर्थः ॥ KrdC_5.72 ॥ ______________________________ विंशतिर् अष्टोपेता काल-त्रय-तर्पणेषु सङ्ख्योक्ता । भूयः स्वकाल-विहितान् सकऋत् तर्पयेच् च परिवारान् ॥ Krd_5.73 ॥ काल-त्रय-तर्पणेषु त्रिकाल-तर्पणेषु एकस्मिन् काले ऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्व-काल-विहितान् स्वस्मिन् प्रातर् मध्याह्नादौ ये ये विहिताः परिवारा आवरण-देवतास् तान् सकृद् एकैक-वारं सन्तर्पयेत् ॥ KrdC_5.73 ॥ ______________________________ काल-त्रयस्य तर्पण-द्रव्यम् आह- प्रातर् दधि-गुड-मिश्रं मध्याह्ने पायसं स-नवनीतम् । क्षीरं तृतीय-काले ससितोपलम् इत्य् उदीरितं द्रव्यम् ॥ Krd_5.74 ॥ गुड-सहितं दधि प्रातः-काले नवनीत-सहितं पायसं मध्याह्ने ससितोपलम् शर्करा-विकार-सहितं क्षीरं तृतीय-काले इत्य् अमुना प्रकारेण द्रव्यं तर्पण-द्रव्यं कथितम् ॥ KrdC_5.74 ॥ ______________________________ तर्पण-मन्त्रम् आह- तर्पयामि-पदं योज्यं मन्त्रान्ते स्वेषु नामसु । द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ Krd_5.75 ॥ मन्त्रान्ते मूल-मन्त्रावसाने स्वकीयानि तर्पणीय-देवतानां नामानि तेषु तत्-समीपेषु द्वितीयान्तेषु अमुक-देवताम् इत्य् आदि-रूपेषु तर्पयामीति-पदं योज्यम् अनन्तरं पूजाशेषं समापयेत् ॥ KrdC_5.75 ॥ ______________________________ उत्तर-कृत्यम् आह- अभ्युक्ष्य तत्-प्रसादाद्भिर् आत्मानं प्रतिवेदपः । तज् जप्त्वा तम् अथोद्वास्य तन्-मयः प्रजपेन् मनुम् ॥ Krd_5.76 ॥ तत्-प्रसादाद्भिः परमेश्वर-प्रसाद-तत्-तर्पण-जलैः आत्मानं शरीरं सिक्त्वा तज् जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् । अथानन्तरं तं देवम् उद्वास्य स्व-हृदये संयोज्य तन्-मयः सन्-मन्त्रं जपेत् ॥ KrdC_5.76 ॥ ______________________________ स-प्रकारं स-द्रव्यं काम्यं तर्पणम् आह- अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु । तानि प्रोक्त-विधानानाम् आश्रित्यान्यतरं भजेत् ॥ Krd_5.77 ॥ अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्त-विधानानाम् त्रिकालोक्त-विधानानाम् अनन्तरम् एकं विधानम् आश्रित्य काम्य-तर्पण-कर्म भजेत् ॥ KrdC_5.77 ॥ ______________________________ द्रव्यैः षोडशभिर् अमुं प्रतर्पयेद् एकशश् चतुर्-वारम् । स चतुः-क्षीराद्य्-अन्तैः सकृज्-जलाद्य्-अन्तम् अच्युतं भक्त्या ॥ Krd_5.78 ॥ षोडशभिर् द्रव्यैर् अमुं श्री-कृष्णम् एकशश् चतुर्-वारम् तद्-द्रव्य-बुद्ध्या जलैर् एव तर्पयेत् । कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैः । षोडश-द्रव्याणाम् आदौ dugdhäjali-चतुष्टयम् अन्ते च चतुष्टयम् इत्य् अर्थः । सकृज्-जलाद्य्-अन्तम् इति क्रिया-विशेषणम् । तथा च प्रथमम् एक-वारं जलेन ततश् चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज् जलेन इति पर्यवसन्नम् ॥ KrdC_5.78 ॥ ______________________________ षोडश-द्रव्याण्य् आह-पायसम् इति । पायस-दाधिक-कृसरं गौडान्नपयोदधीनि नवनीतम् । आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥ Krd_5.79 ॥ पृथुकं लाजोपेतं द्रव्याणां कथितम् इह षोडशकम् । लाजान्ते ऽन्त्य-क्षीरात् प्राक् समर्प्य सितोपला-पुञ्जैः ॥ Krd_5.80 ॥ पायसं परमान्नम् । दाधिकं दध्ना परिष्कृतम् अन्नम् । कृसरं मुद्गौदनं गौडान्नं गुडोदक-पक्वम् अन्नम् । पयो दुग्धं दधि प्रसिद्धं नवनीतम् आज्यं घृतं कदली चम्पा-कदली मोचा स्वर्ण-कदली रजस्वला कदली-विशेषः । चोचो ऽपि कदली-विशेषः । मोदको लड्डुकः । अपूपम् पूलिका पृथक् चिपिटकं लाज-समेतं लाज-सहितम् इति द्रव्याणां षोडशकं कथितम् इह ग्रन्थेति लाजेति । लाज-तर्पणानन्तरम् अन्त्य-चतुः-क्षीर-तर्पणात् पूर्वं सितोपला-पुञ्जैः श्वेत-शर्करा-समूहैः भावनया तोय-भावापन्नैः सकृत् सन्तर्पयेत् ॥ KrdC_5.79-80 || ______________________________ उक्त-काम्य-तर्पणस्य फलम् आह- प्रगे चतुः-सप्तति-वारम् इत्य् अमुं प्रतर्पयेद् यो ऽनुदिनं नरो हरिम् । अनन्यधीस् तस्य समस्त-सम्पदः करे स्थिता मण्डलतो 'bhivächitÃ÷ ॥ Krd_5.81 // इत्य् अनेन प्रकारेण प्रगे प्रातः-काले चतुः-सप्तति-वारम् अमुं हरिं कृष्णं यो नरो ऽनुदिनं प्रत्यहम् अनन्य-धीः एकाग्र-चित्तः सन् सन्तर्पयेत् तस्य पुंसः मण्डलतः एकोनपञ्चाशद्-दिवसात् अर्वाग् इति त्रिपाठिनः अष्ट-चत्वारिंशद्-दिवसाभ्यन्तर इति लघु-दीपिका-कारः । पञ्चत्रिंशद्-दिवसाभ्यन्तर इति रुद्रधरः । abhivächità आकाङ्क्षिताः सकल-सिद्धि-समृद्धयः हस्त-स्थिता भवन्ति अत्र सितोपला-पुञ्जस्य गणना न कार्या ॥ KrdC_5.81 ॥ ______________________________ काम्य-तर्पणानन्तरम् आह- धारोष्ण-पक्व-पयसी-दधि-नवनीते घृतं च दौग्धान्नम् । मत्स्यण्डी-मध्व्-अमृतं द्वादशशः तर्पयेन् नवभिर् एभिः ॥ Krd_5.82 ॥ धारोष्णं पयः तदानीन्तनम् एव निष्पादितं दुग्धं तथा पक्वम् पयः साधितं दुग्धं धारोष्ण-पक्वे च पयसी च अमू धारोष्ण-पक्व-पयसी । दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्करा-विशेषः स-शर्करं विनष्ट-दुग्धम् इति त्रिपाठिनः । मधु प्रसिद्धम् अमृतम् एतैर् नवभिर् द्रव्यैर् द्वादशश-वारं तर्पयेत् ॥ KrdC_5.82 ॥ ______________________________ एतस्य फलम् आह- तर्पण-विधिर् अयम् अपरः पूर्वोदित-सम-फलो ऽष्तश-सङ्ख्यः । कार्मण-कर्मणि कीर्तौ जन-संवनने विशेषतो विहितः ॥ Krd_5.83 ॥ अयं तर्पण-प्रकारः पूर्वोक्त-तर्पण-प्रकाराद् भिन्नः । कीदृशः ? पूर्व-कथित-तर्पण-फल-सम-फलः । पुनः कीदृशः ? अष्टोत्तर-शत-प्रमाणकः ततो नवभिर् द्रव्यैर् द्वादश-कृत्वा tarpaïenëÂottara-सङ्ख्या भवति । पुनः कीदृशः ? कार्मण-कर्मणि वश्य-करण-कर्मणि तथा कीर्तौ सत्-कथायां जन-संवनने लोक-वशी-करणे लोक-प्रियत्वेन वा विशेषेण विहितः ॥ KrdC_5.83 ॥ ______________________________ तर्पणानन्तरम् आह- सखण्ड-धारोष्ण-धियामुकुन्दं व्रजन् पुर-ग्रामम् अपि प्रतर्प्य । लभेत भोज्यं सरसं स-भृत्यैर् वासांसि धान्यानि धनानि मन्त्री ॥ Krd_5.84 ॥ सखण्ड-धारोष्ण-धियामुकुन्दं व्रजन् पुर-ग्रामम् अपि प्रतर्प्य लभेत भोज्यं सरसं स-भृत्यैर् वासांसि धान्यानि धनानि मन्त्री ॥ KrdC_5.84 ॥ ______________________________ तर्पणस्याशेष-फल-दातृतां तर्पणोत्तर-कृत्यं च दर्शयति- यावत् सन्तर्पयेन् मन्त्री तावत्-सङ्ख्यं जपेन् मनुम् । तर्पणेनैव कार्याणि साधयेद् अखिलान्य् अपि ॥ Krd_5.85 ॥ अखिलानि समस्तानि कार्याणि vächitÃni तर्पणेनैव विनापि पूजा-होमं साधयेत् । अत्र यावत्-सङ्ख्यं तर्पणं करोति तावत्-सङ्ख्यं मन्त्रं जपेत् ॥ KrdC_5.85 ॥ ______________________________ प्रयोगान्तरम् आह- द्विजोभिक्षावृत्तिर् य इह दिनशो नन्द-तनयः स्वयं भूत्वा भिक्षाम् अटति विहरन् गोप-सुदृशाम् । अमा चेतोभिः स्व्वैर् ललित-ललितैर् नर्म-विधिभिर् दधि-ksÅrÃjyìhyÃæ प्रचुरतर-भिक्षां स लभते ॥ Krd_5.86 ॥ भिक्षा-वृत्तिर् जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्द-तनयो भूत्वा तद्-रूपेणात्मानं विचिन्त्य इह भिक्षाम् अटति याचते । किं कुर्वन् ? स्वकीयैर् ललित-ललितैः अतिमनोहरैः नर्म-विधिभिः krŬÃ-कर्मभिर् गोप-सुदृशां गोप-स्त्रीणां चेतोभिः सार्धं विहरन् अमा-शब्दः सहार्थे स-दधि-दुग्ध-घृत-प्रचुरां बहु-भिक्षां प्राप्नोति ॥ KrdC_5.86 ॥ ______________________________ मध्ये कोणेषु षट्स्व् अप्य् अनल-पुटस्यालिखेत् कर्णिकायां कन्दर्पं साध्य-युक्तं विवर-गत-षड्-अर्णं द्विशः केशरेषु शक्ति-श्री-पूर्वकानि द्वि-नव-लिपि-मनोर् अक्षराणि च्छदानां मध्ये वर्णान् दशानां दश-लिपि-मनु-वर्यस्य चैकेकशो ऽब्जम् ॥ Krd_5.87 ॥ दश-दल-पद्मं विलिख्य कर्णिकायां षट्-कोणं वह्नि-गृहं विलिख्य वह्नि-गृह-युग्मस्य मध्ये षट्-कोणेषु विलिखेत् । लेखन-प्रकारम् आह-कर्णिकायां मध्ये साध्य-नाम-सहितम् अमुकस्यामुकं सिध्यत्व् इत्य् अनेन सहितं कन्दर्पं काम-बीजं विलिखेत् । तथा विवर-गतं षड्-अर्णं षट्-कोण-गत-वक्ष्यमाण-षड्-अक्षरं विलिखेत् तथा केशरेषु दश-दल-मूलेषु द्विशः द्वौ द्वौ कृत्वा द्वि-नव-लिपि-मनोर् अष्टादशाक्षर-मन्त्रस्य शक्ति-श्री-पूर्वकानि भुवनेश्वरी-बीज-श्री-बीजाद्यान्य् अक्षराणि विलिखेत् । तथा दशानां पात्राणां मध्ये दश-लिपि-मनु-वर्यस्य दशाक्षर-मन्त्र-श्रेष्ठस्य वर्णान् एकैकशो विलिखेत् ततो ऽब्जं पद्मम् ॥ KrdC_5.87 ॥ भू-सद्मनाभिवृतम् अस्रगमन्मथेन गोरोचनाभिलिखितं तपनीय-सूच्या । पट्टे हिरण्य-रचिते गुलिकी-कृतं तद् गोपाल-यन्त्रम् अखिलार्थदम् एतद् उक्तम् ॥ Krd_5.88 ॥ भू-बिम्बेन चतुर्-अस्रेण वेष्टितं कुर्यात् । कीदृशेन ? भू-सद्मना अस्रग-मन्मथेन कोण-गत-काम-बीजेन एतद् अखिलार्थदं गोपाल-यन्त्रम् उक्तं कीदृशम् ? सुवर्ण-शलाकया गोरोचनादिना सुवर्ण-रचिते पट्टे लिखितम् । अनन्तरं वर्तुलीकृतम् ॥ KrdC_5.88 ॥ ______________________________ सम्पात-सिक्तम् अभिजप्तम् इदं महद्भिर् धार्यं जगत्-त्रय-वशीकरणैक-दक्षम् । रक्षा-यशः-सुत-मही-धन-धान्य-लक्ष्मी सौभाग्य-लिप्सुभिर् अजस्रम् अनर्घ्य-वीर्यम् ॥ Krd_5.89 ॥ इदं मन्त्रं सम्पात-सिक्तम् आहूति-दान-शेष-पुरः-स्थित-घृत-सिक्तं तथा मन्त्रेणाभिमन्त्रितम् रक्षा-भय-निवारणं यशः सत्-कथा-प्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्व-सम्पत्तिः सौभाग्यं सर्व-जन-प्रियत्वम् एतत् प्राप्तुम् इच्छद्भिर् महद्भिः शौच-युक्तैः सततं धारणीयम् । अयम् अर्थः-यथोक्तं यन्त्रं सम्पाद्य प्राण-प्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तर-शतं सहस्रं वा सम्पात-घृत-सिक्तं कृत्वा यथोक्त-सङ्ख्यं जप्त्वा धारयेद् इति कीदृशं ? जगत्-त्रय-वशीकरणैक-कुशलम् । पुनः अनर्घ्य-वीर्यं महा-प्रभावम् ॥ KrdC_5.89 ॥ ______________________________ यन्त्रस्य दर्शयति धारणाद् अन्यत्राप्य् उपयोगम्- भूतोन्मादापस्मृति-विष-मूर्च्छा-विभ्रम-ज्वरार्तानाम् । ध्यायन् शिरसि प्रजपेन् मन्त्रम् इमं झटिति शमयितुं विकृतिम् ॥ Krd_5.90 ॥ भूतः शम्शान-देश-वर्ती अदृश्य-रूपो ऽनिष्ट-कारी उन्मादश् चित्त-विभ्रमः अपस्मृतिर् अपस्मारण-योगः विषं मूर्छाकारि-स्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोग-विशेषः एतैर् आर्तानां pŬitÃnÃæ शिरसि मस्तकोपरि इदं यन्त्र-रूपं ध्यायन् इमं गोपाल-मन्त्रं जपेत् किं कर्तुम् ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुम् ॥ KrdC_5.90 ॥ ______________________________ यन्त्रे षड्-अक्षर-मन्त्रम् उद्धरति- स्मर-त्रिविक्रमाक्रान्तश् चक्रीष्णाय-हृद् इत्य् असौ । षड्-अक्षरो ऽयं सम्प्रोक्तः सर्व-सिद्धि-करो मनुः ॥ Krd_5.91 ॥ स्मरः काम-बीजं त्रिविक्रमः ­-कारः तेन क्रान्तः सम्बद्धः चक्री क-कारः तथा कृ इति ष्णायेति स्वरूपं हृन् नमः इत्य् अनेन प्रकारेणासौ षड्-अक्षरो ऽयं मन्त्रः सम्प्रोक्तः सर्व-सिद्धि-करः अखिल-कामदः ॥ KrdC_5.91 ॥ ______________________________ शक्ति-बीजम् उद्धरति- क्रोडो ऽग्नि-दीप्तो मायावी-लव-lächita-मस्तकः । सैषा शक्तिः परा सूक्ष्मा नित्या संवित्-स्वरूपिणी ॥ Krd_5.92 ॥ क्रोडो ह-कारः । कीदृशः ? अग्निना रेफेण दीप्तः । पुनः मायावी दीर्घ-Å-कारः तद्-युक्तः । पुनः लवेन बिन्दुना lächitaæ मस्तकं यस्य सः । तथा सानुस्वार इत्य् अर्थः । एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणाल-तन्तु-सदृशी नित्या जन्म-नाश-रहिता संवित्-स्वरूपिणी स्व-प्रकाश-स्वरूपिणी ॥ KrdC_5.92 ॥ ______________________________ श्री-बीजम् उद्धरति- अस्थ्य्-अग्नि-गोविन्द-लवैर् लक्ष्मी-बीजं समीरितम् । आभ्याम् अष्टादश-लिपिः स्याद् विंशत्य् अक्षरो मनुः ॥ Krd_5.93 ॥ अस्थि श-कारः अग्निः रेफः गोविन्दो दीर्घ-Å-कारः लवो बिन्दुः एतैः संयुक्तैः श्री-बीजं समीरितं कथितम् । आभ्याम् शक्ति-श्री-बीजाभ्यां सहितः pÆrvoktëÂÃdaÓÃk«ara-मन्त्रः विंशत्य् अक्षरो भवति ॥ KrdC_5.93 ॥ ______________________________ परमेश्वर-पूजा-स्थान-नियतिं दर्शयति- शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च । नित्यं पूजा हरेः कार्या न तु केवल-भूतले ॥ Krd_5.94 ॥ शालग्रामे प्रसिद्धे मणौ गोमेद-पद्मरागादौ यन्त्रे ऽस्मिन्न् एव गोपाल-यन्त्रे मण्डले सर्वतो-भद्रादौ सोम-सूर्याग्नि-मण्डले वेति रुद्रधरः । प्रतिमासु सुवर्णादि-गोपाल-प्रतिमायाम् । अत्र हरेर् नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ ॥ KrdC_5.94 ॥ ______________________________ कथित-प्रकाराणां फलं दर्शयति- इति जप-हुत-पूजा-तर्पणाद्यैर् मुकुन्दं य इह भजति मवोर् एकम् आश्रित्य नित्यम् । स तु सुचिरम् अयत्नात् प्राप्य भोगान् विशेषान् पुनर् अमलतरन्तद्धाम विष्णोः प्रयाति ॥ Krd_5.95 ॥ इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां पञ्चमः पटलः । इति कथित-प्रकारैर् जप-होम-पूजा-तर्पणैः आदि-पदाद् अभिषेकादिना यो मुकुन्दं नित्यं सेवते । किं कृत्वा ? मन्वोर् daÓëÂÃdaÓÃk«arayor एकं गृहीत्वा इह लोके अयत्नात् सुचिरं सर्व-कालं सर्वान् भोगान् प्राप्य पुनर् अन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्-धामाभवतीत्य् अर्थः ॥ KrdC_5.95 ॥ इति श्री-विद्याविनोद-गोविन्द-भट्टाचार्य-विरचिते क्रम-दीपिकाया विवरणे पञ्चमः पटलः ॥5॥ ************************************************************************** (6) षष्ठ-पटलम् अथैवं साधित-मन्त्रयोः प्रयोगादीन् दर्शयति- विनियोगान् अथो वक्ष्ये मन्त्रयोर् उभयोः समान् । तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् मन्त्रांश् च कांश्चन ॥ Krd_6.1 ॥ अथो ऽनन्तरं मन्त्रयोर् daÓëÂÃdaÓÃk«arayo÷ समान् ध्यान-विशेषेण विनियोगान् तथा तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् बहु-फल-दातॄन् कांश्चिन् मन्त्रान् वक्ष्ये ॥ KrdC_6.1 ॥ ______________________________ प्रयोगार्थं daÓëÂÃdaÓÃk«arayor ध्यानम् आह- वन्दे तं देवकी-पुत्रं सद्यो-जातं द्यु-सप्रभम् । पीताम्बरं कर-लसच्-छङ्ख-चक्र-गदाम्बुजम् ॥ Krd_6.2 ॥ उक्त-रूपं प्रसिद्धं देवकी-पुत्रं सद्यो-जातं बालकं द्यु-सप्रभम् आकाश-समान-कान्तिं श्यामं पीत-वस्त्रं करे लसन्ति शोभमानानि शङ्ख-चक्र-गदा-पद्मानि यस्य तं वन्दे नमस्करोमि ॥ KrdC_6.2 ॥ ______________________________ एवं ध्यात्वा जपेल् लक्षं मन्त्रं ब्राह्मे मुहूर्तके । स्वादु-प्लुतैश् च कुसुमैः पलाशैर् अयुतं हुनेत् ॥ Krd_6.3 ॥ एवम् अमुना प्रकारेण ब्राह्मे मुहूर्तके उदयात् प्राक् दण्ड-द्वये दण्ड-चतुष्टय इति कश्चित् मन्त्रम् उभयोर् एक-लक्षं जपेत् । अनन्तरं पलाश-पुष्पैः स्वादु-प्लुतैर् घृत-मधु-शर्करा-सहितैर् दश-सहस्रं जुहुयात् ॥ KrdC_6.3 ॥ ______________________________ फलम् आह-- मन्वोर् अन्यतरेणैवं कुर्याद् यः सुसमाहितः । स्मृतिं मेधां मति-बलं लब्ध्वा स kavirì भवेत् । स्यान् मनुस् तत् समजपध्यान-होम-फलो ऽपरः ॥ Krd_6.4 ॥ मन्वोर् daÓëÂÃ-दशाकरयोर् अन्यतरेण एकेन सुसमाहितः सुसंयतः सन् य एवं कुर्यात् स स्मृतिं स्मरणं मेधां धारणावतीं बुद्धिं मतिं सम्यक् ज्ञानं बलं महा-प्राणत्वम् एतत् सर्वं प्राप्य कविराकवि-श्रेष्ठो भवति स्याद् इति अपरो ऽग्रे वक्ष्यमाण-मन्त्रः कथित-मन्त्र-द्वय-समान-जप-ध्यान-होम-फलो भवति ॥ KrdC_6.4 ॥ ______________________________ मन्त्रम् आह- श्रीमन्-मुकुन्द-चरणौ सदेति शरणं ततः । अहं प्रपद्य इत्य् उक्तो मौकुन्दो ऽष्टादशाक्षरः ॥ Krd_6.5 ॥ श्रीमन्-मुकुन्द-चरणौ सदेति स्वरूपं ततस् तद्-अनन्तरं शरणम् इति स्वरूपम् अहं प्रपद्य इति स्वरूपम् इत्य् अनेन प्रकारेण मौकुन्दो मुकुन्द-सम्बन्धी अष्टाद्शाक्षरो मन्त्रः कथितः ॥ KrdC_6.5 ॥ मन्त्रोद्धारः: श्री-मुकुन्द-चरणौ सदा शरणम् अहं प्रपद्ये । ______________________________ ऋष्य्-आदिकम् आह- नारदो ऽस्य तु गायत्री मुकुन्दश् चषि-पूर्वकाः । प्रातः प्रातः पिबेत् तोयं जप्तं यो ऽष्तोत्तरं शतम् । अनेन षड्भिर् मासैः स भवेच् छ्रुतधरो नरः ॥ Krd_6.6 ॥ अस्य मन्त्रस्य नारदो मुनिर् गायत्री-छन्दो मुकुन्दो देवता ऋषि-पूर्वकाः ऋष्य्-आद्याः ऋषि-च्छन्दो देवता इत्य् अर्थः । ते च नारदादयः । प्रयोगम् आह-प्रातः प्रत्यहम् अष्टोत्तरं शतं जप्तं मन्त्र-जप्तं जलं पिबेत् । स नरो अनेन विधानेन षड्भिर् मासैः श्रुत-धरो भवेत् ॥ KrdC_6.6 ॥ ______________________________ प्रयोगान्तरम् आह- उपसंहृत-दिव्याङ्गं पुरोवन् मातुर् अङ्कगम् । चलद्-दोश् चरणं बालं नीलाभं संस्मरन् जपेत् ॥ Krd_6.7 ॥ उपसंहृत-दिव्याङ्गं त्यक्त-चतुर्बाहु-रूपं धृत-बाहु-द्वयं पुरोवत् यथा-वसुदेव-सद्मनि भीतेन दिव्याङ्गम् उपसंहृतं मातुर् अङ्कगं देवकी-क्रोडे स्थितं चलद्-दोश्-चरणं चञ्चल-हस्त-पादं बालं शिशुं नीलाभं कं संस्मरेत् ॥ KrdC_6.7 ॥ ______________________________ अयुतं तावद् एवाज्यैर् जुहुयाच् च हुताशने । स लभेद् अचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीम् ॥ Krd_6.8 ॥ अयुतं जपेत् तावद् एवाग्नाव् आज्यैर् घृतैर् जुहुयात् यः स स्थिरां परमेश्वर-विषयिणीम् आराध्यत्व-बुद्धिं शुद्धां शास्त्र-बोधिते ऽर्घे ऽवश्यम्भावि-निश्चयात्मिका शान्तिं मोक्ष-रूपां शाश्वतीं नित्यां प्राप्नोति daÓëÂÃdaÓÃk«arayor विशेष-ध्यानम् इदं प्रयोगार्थम् इति भैरव-त्रिपाठिनः ॥ KrdC_6.8 ॥ ______________________________ मन्त्रान्तरम् आह- मनुनैतत्-समस्तान्ते मरुन्-नमित-शब्दितः । बाल-लीलात्मने हुं फ नम इत्य् अमुनाथवा ॥ Krd_6.9 ॥ अथवामुना वक्ष्यमाण-मन्त्रेणैतत्-प्रयोग-जातं साधयेत् । मन्त्रम् आह-समस्तेति । स्वरूपम् अस्यान्ते मरुन्-नमित इति स्वरूपम् । एतस्माच् छब्दात् बाल-लीलात्मने हुं फड् इति स्वरूपं नम इति स्वरूपम् । अयम् अप्य् अष्टादशाक्षरः daÓëÂÃdaÓÃk«ara-समानः ॥ KrdC_6.9 ॥ मन्त्रोद्धारः: समस्त-मन्रुन्-नमितः बाल-लीलात्मने हुं फ स्वाहा । ______________________________ ऋष्य्-आदीन् आह- नलकूवर-गायत्री-बाल-कृष्णा इतीरिताः । ऋस्याद्याः सिद्धयः सर्वाः स्युर् जपाद्यैर् इहामुना ॥ Krd_6.10 ॥ अस्य मन्त्रस्य ऋष्य्-आद्याः ऋषिः छन्दो देवता नलकूवर-प्रभृतयः । तत्र नलकूवरो मुनिर् गायत्री छन्दः बाल-कृष्णो देवता इति । इह भुवने जपाद्यैः सर्वाः सिद्धयो भवन्ति ॥ KrdC_6.10 ॥ ______________________________ लम्बितं बाल-शयने रुदन्तं वल्लवी-जनैः । प्रेक्ष्यमाणं दुग्ध-बुद्ध्या तर्पयेत् सो ऽश्नुते ऽशनम् ॥ Krd_6.11 ॥ बाल-शयने आन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं वल्लवी-जनैर् गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणम् इति पाठे चाल्यमानम् इत्य् अर्थः । दुग्ध-बुद्ध्या जलेन तर्पयेत् । अशनं भक्ष्य-वस्तु अश्नुते प्राप्नोति ॥ KrdC_6.11 ॥ ______________________________ मन्त्रान्तरम् आह- अमुना वान्न-रूपान्ते रस-रूप-पदं वदेत् । तुष्ट-रूप नमो द्वन्द्वम् अन्नाधिपतये मम । अन्नं प्रयच्छ स्वाहेति त्रिंशद्-अर्णो ऽन्नदो मनुः ॥ Krd_6.12 ॥ अमुना मन्त्रेण पूर्वोक्तं कुर्यात् । मन्त्रम् आह-अन्न-रूप इति शब्दान्ते रस-रूप इति स्वरूपं तुष्ट-रूपेति स्वरूपं नमो द्वन्द्वम् इति नमो नम स्वरूपम् आन्नाधिपतये ममान्नं प्रयच्छ स्वाहेति त्रिंशद्-अक्षरो अन्नद-मन्त्रः daÓëÂìaÓÃk«ara-समानः ॥ KrdC_6.12 ॥ मन्त्रोद्धारः: अन्न-रूप रस-रूप तुष्ट-रूप नमो नमः अन्नाधिपतये मनान्नं प्रयच्छ स्वाहा । ______________________________ ऋष्य्-आदीन् आह- नारदानुष्टुब्-अन्नाधिपतयो ऽस्यर्षि-पूर्वकाः । भूत-बाल-ग्रहोन्माद-स्मृति-भ्रंशाद्य्-उपद्रवैः । पूतना-स्तन-पातारं ग्रस्त-मूर्ध्नि स्मरन् जपेत् ॥ Krd_6.13 ॥ अस्य मन्त्रस्य नारदो मुनिः, अनुष्टुप्-छन्दः, अन्नाधिपतिर् देवता । प्रयोगम् आह-भूतेति । भूत-पिशाचादिर् बाल-ग्रहो रोग-विशेषः । उन्मादश् चित्त-भ्रमः स्मृति-भ्रंशः सम्मोहः । एतैर् उपद्रवैर् उपतापैर् ग्रस्त-मूर्ध्नि उपतप्त-मस्तके पूतना-स्तन-पायिनं कृष्णं स्मरन् मन्त्रं जपेत् ॥ KrdC_6.13 ॥ ______________________________ तां पूतनां रुदतीं क्रन्दमानां भावयेत्- सासु-चूषण-निर्भिन्न-सर्वाङ्गीं रुदतीं च ताम् । आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः ॥ Krd_6.14 ॥ पुनः कीदृशीम् ? सासु-चूषनं सह प्राणेन यत् चूषणं समाकर्षणं तेन निर्भिन्नम् अनायतं सर्वाङ्गं यस्याः सा । तथा तां किं भूत्वा जपेत् ? आविश्य अहम् एव हरिर् इति भावयित्वा । अनन्तरं तं ग्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्रं विद्रवन्ति पलायन्ते । अत्र daÓëÂÃdaÓÃk«arayor विशेष-ध्यानम् इदं प्रयोगार्थम् इति त्रिपाठिनः ॥ KrdC_6.14 ॥ ______________________________ प्रयोगान्तरम् आह- जुहुयात् खर-मञ्जर्या मञ्जरीभिर् विभावसौ । सुस्नातः पञ्च-गव्याद्भिः पूतनाहन्तुर् आनने ॥ Krd_6.15 ॥ खर-मञ्जर्या अपामार्गस्य मञ्जरीभिर् अग्र-भागैः पञ्च-गव्य-जलैः सिक्तैर् विभावसौ वह्नौ पूजना-हन्तुः कृष्णस्यानन-रूपे जुहुयात् ॥ KrdC_6.15 ॥ ______________________________ प्राशयेच् छिष्ट-गव्यं तत्-कलशेनाभिषेचयेत् । साध्यं सहस्र-जप्तेन सर्वोपद्रव-शान्तये ॥ Krd_6.16 ॥ होमावशिष्टं पञ्च-गव्य-साध्यं प्राशयेत् सहस्र-जप्तेन पूर्वोक्त-विधिना साधितेन कलशेन वाभिषेचयेत् सर्वोपद्र-निवृत्त्य्-अर्थम् ॥ KrdC_6.16 ॥ ______________________________ मन्त्रान्तरम् आह- अमुनैतद् द्वादशार्णं हुं फ स्वाहान्तकेन वा । ऋष्य्-आद्या ब्रह्म-गायत्री-ग्रह-घ्न-हरयो ऽस्य तु ॥ Krd_6.17 ॥ एतत्-पूर्वोक्त-प्रयोग-द्वयं वक्ष्यमाण-मन्त्रेण वा कुर्यात् । मन्त्रम् आह-द्वादशेति-पूर्वोक्त-वासुदेव-द्वादशाक्षरान्ते हुं फ स्वाहेति षोडशाक्षरो मन्त्रः daÓëÂÃdaÓÃk«ara-समानः । ऋष्य्-आदिकम् आह-ऋष्याद्या इति । ऋषि-प्रभृतयो ब्रह्मादयः । तत्र ब्रह्मा ऋषिः । गायत्री च्छन्दः । ग्रहघ्न-रूपो हरिर् देवता ॥ KrdC_6.17 ॥ मन्त्रोद्धारः: ओं नमो भगवते वासुदेवाय हुं फ स्वाहा । ______________________________ निज-पादाम्बुजाक्षिप्त-शकटं चिन्तयन् जपेत् । अयुतं मन्त्रयोर् एकं सर्व-विघ्नोपशन्तये ॥ Krd_6.18 ॥ निज-चरण-कमल-निक्षिप्त-शकटं हरिं चिन्तयेत् । मन्त्रयोः पूर्व-मन्त्रापर-मन्त्रयोर् एकम् अयुतं जपेत् । किम्-अर्थम् ? सकल-विघ्नोपशमनार्थं daÓëÂÃdaÓÃk«arayor एव सर्व-विघ्न-शान्त्य्-अर्थं विशेष-ध्यानम् इति त्रिपाठिनः ॥ KrdC_6.18 ॥ ______________________________ अङ्गान्य् अमीषां मन्त्राणाम् आचक्रादिभिर् अर्चना । अङ्गैर् इन्द्रादि-वज्राद्यैर् उदिता सम्पदे सदा ॥ Krd_6.19 ॥ अमीषां कथित-मन्त्राणाम् आचक्रादिभिर् दशाक्षर-कथितैर् अङ्गानि कार्याणि अर्चना पूजास् तु अङ्गैस् तथेन्द्राद्यैस् तद्-आयुधैश् चेति सम्पत्त्य्-अर्थं सदा कथिता ॥ KrdC_6.19 ॥ ______________________________ मृत्युञ्जय-विधिं दर्शयति- बालो नील-तनुर् दोर्भ्यां दध्य्-उत्थं पायसं दधत् । हरिर् वो ऽव्याद् द्वीपि-नख-किङ्किणी-जाल-मण्डितः ॥ Krd_6.20 ॥ daÓëÂÃdaÓÃk«arayor वारोग्यार्थं विशेष-ध्यानम् आह-बाल इत्य् आदिनेति त्रिपाठिनः । हरिर् वो युष्मान् रक्षतु । कीदृशो बालः ? पञ्च-वर्षीयः । पुनः कीदृशः ? नील-तनुः । पुनः कीदृशः ? हस्ताभ्यां दध्य्-उत्थं नवनीतं पायसं परमान्नं च धारयेत् । पुनः कीदृशः ? व्याघ्र-नख-क्षुद्र-घण्टिका-समूहाभ्याम् अलङ्कृतः ॥ KrdC_6.20 ॥ ______________________________ ध्यात्वैवाग्नौ जुहुयात् शतवीर्याङ्कुर-त्रिकैः । पयः-सर्पिः-प्लुतैर् लक्षम् एकं तावज् जपेन् मनुम् ॥ Krd_6.21 ॥ एवम्भूतं हरिं ध्यात्वा वह्नौ शतवीर्याङ्कुरैर् दुर्वाङ्कुरैस् त्रिभिः । कीदृशैः ? पयो दुग्धं सर्पि-घृतं ताभ्यां प्लुतैः सिक्तैः एकं लक्षं जुहुयात् लक्षम् एकं जपेत् ॥ KrdC_6.21 ॥ ______________________________ गुरवे दक्षिणां दत्त्वा भोजयेद् द्विज-पुङ्गवान् । स ह्य् अब्दानां शतं जीवेन् न रोगो नात्र संशयः ॥ Krd_6.22 ॥ अनन्तरं गुरवे दक्षिणां दत्त्वा ब्राह्मणान् भोजयेच् च स वर्षाणां शतं रोग-रहितः सन् जीवेत्-अत्र संशयो नास्ति ॥ KrdC_6.22 ॥ ______________________________ मन्त्रान्तरम् आह- अत्रापरो मनुर् द्वादशार्णान्ते पुरुषोत्तम । आयुर् मे देहि sambhëya विष्णवे प्रभविष्णवे ॥ Krd_6.23 ॥ नमो ऽन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो ऽस्यार्षिस् तु नारदः । छन्दो ऽनुष्टुप्-देवता च श्री-कृष्णो ऽङ्गान्य् अतो ब्रुवे ॥ Krd_6.24 ॥ एतादृशे कार्ये ऽपरो मन्त्रो ऽस्ति । मन्त्रम् आह-द्वादशाक्षर-वासुदेव-मन्त्रान्ते पुरुषोत्तम इति स्वरूपम् आयुर् मे देहीति स्वरूपं विष्णवे प्रभविष्णवे इति स्वरूपम् । नम इत्य् अन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो द्वात्रिंशद्-अक्षरो मन्त्रः कथितस् तु । पुनर् अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप्-छन्दो देवता श्री-कृष्णः इति अतो ऽनन्तरम् अङ्गानि ब्रुवे वदामि ॥ KrdC_6.23-24 || मन्त्रोद्धारः: ओं नमो भगवते वासुदेवाय पुरुषोत्तम् आयुर् मे देहि विष्णवे प्रभविष्णवे नमः । ______________________________ रवि-भूतेन्द्रिय-वसु-नेत्रार्णैश् चात्मने युतैः । महानन्द-पद-ज्योतिर् माया-विद्या-पदैः क्रमात् ॥ Krd_6.25 ॥ द्वादश-पञ्च-pa¤cëÂa-द्वि-सङ्ख्यातैर् मन्त्राक्षरैर् आत्मनेपदान्तैर् महानन्दादि-पदैः सह क्रमेण पञ्चाङ्गानि । सहानन्देत्य् अपि क्वचित् पाठः ॥ KrdC_6.25 ॥ ______________________________ एतस्य पुरश्चरणादिम् आह- जप्त्वा लक्षम् इमं मन्त्रम् अयुतं पायसैर् हुनेत् । पूर्ववद् दूर्वया जुह्वद् आयुर् दीर्घतरं लभेत् ॥ Krd_6.26 ॥ इमं मन्त्रं लक्षं जप्त्वा पायसैर् अयुतं हुनेत् जुहुयात् । एवं मन्त्रं संसाध्य पूर्ववद् दूर्वयाङ्कुरकैः दुग्ध-घृत-मिलितैर् लक्षम् एकं जुहुयात् । जपैश् च दीर्घतरम् अतिशयम् आयुः प्राप्नोति ॥ KrdC_6.26 ॥ ______________________________ दारयन्तं बकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः । स्मरन् शिशूनाम् आतङ्के स्पृष्ट्वाऽयतरम् अभ्यसेत् । तज्-जप्त-तिलजाभ्यङ्गाद् भवेयुः सुखिनश् च ते ॥ Krd_6.27 ॥ शिशूनां बालानाम् आतङ्के भये समुपस्थिते तान् बालान् स्पृष्ट्वा कृष्णं स्मरन् अन्यतरम् उक्तेष्व् एकं मन्त्रम् अभ्यसेज् जप्यात् । कीदृशं कृष्णम् ? कराभ्यां तुण्डयोः संगृह्य बक-नामानम् असुरं विदारयन्तम् । तन्-मन्त्र-जप्त-तैलाभ्यङ्गात् ते बालाः सुखिनो भवन्ति । स्मरन्न् इति शुशु-नामानं कृष्णं स्मरन्, के शिरसि स्पृष्ट्वा जप्याद् इति बोद्धव्य-मन्त्र-daÓëÂÃdaÓÃk«arayor विशेष-ध्यानम् इति त्रिपाठिनः ॥ KrdC_6.27 ॥ ______________________________ अस्मिन्न् एव बाल-रक्षार्थे ऽन्यो ऽपि मन्त्रो ऽस्तीत्य् आह- अत्राप्य् अन्यो मनुर् बाल-वपुषे वह्नि-वल्लभा । गोरक्षायां क्वणद्-वेणुं चारयन्तं पशूंस् तथा ॥ Krd_6.28 ॥ बाल-वपुषे इति स्वरूपं वह्नि-वल्लभेति स्वाहा अस्मिन्न् अर्थे गोरक्षायां च विशेष-ध्यानम् आह-क्वणद् इति । वेणु-वादन-परं पशूंश् चारयन्तं कृष्णं स्मरन् जप्यात् ॥ KrdC_6.28 ॥ ______________________________ अस्मिन्न् एव बाल-रक्षार्थे गो-रक्षायां च मन्त्रान्तरम् आह- उक्त्वा गोपालक-पदं पुनर् वेशधराय च । वासुदेवाय वर्मास्त्र-शिरांस्य् अष्टादशाक्षर ॥ Krd_6.29 ॥ गोपालक इत्य् उक्त्वा पुनर् वेशधराय इत्य् उक्त्वा वासुदेवायेति वदेत् वर्म हुम् अस्त्रं फड् इति शिरः स्वाहा एतानि वदेत् । एवं सति अष्टादशाक्षरो भवति ॥ KrdC_6.29 ॥ मन्त्रोद्धारः: गोपालक-वेश-धराय वासुदेवाय हुं फ स्वाहा । ______________________________ मनोर् नारद-गायत्री-कृष्ण-र्ष्यादिर् अनेन वा । कुर्याद् गोपाल-संरक्षाम् आचक्राद्य्-अङ्गिना बुधः ॥ Krd_6.30 ॥ अस्य पूर्वोक्तस्य च मनोर् नारदो मुनिर् गायत्री-च्छन्दः श्री-कृष्णो देवता अनेन वा मन्त्रेण उक्त-द्रव्यादिना वा गोपाल-रक्षां कुर्यात् । कीदृशेन ? आचक्राद्य्-अङ्ग-युक्तेन ॥ KrdC_6.30 ॥ ______________________________ विष-हरण-प्रयोगम् आह- कुम्भी-नसादि-क्ष्वेडार्तौ दष्ट-मूर्ध्नि स्मरन् हरिम् । नृत्यन्तं कालिय-फणारङ्गे ऽन्यतरम् अभ्यसेत् ॥ Krd_6.31 ॥ दृशा पीयूष-वर्षिण्या सिञ्चन्तं तत् तनुं बुधः । तर्जयन् वाम-तर्जन्या तं द्राङ् मोचयते विषात् ॥ Krd_6.32 ॥ कुम्भी-नसादि-क्ष्वेडार्तौ सर्प-विष-pŬÃyÃm । कुम्भीनसास् तु ते सर्पा ये स्युर् दृष्टि-विषोल्बणाः इति धरणिः । आदि-पदाद् वृश्चिकादि-सङ्ग्रहो दष्ट-मूर्ध्नि आर्त-मस्तके स्पृष्ट्वा कालियो नाग-विशेषस् तस्य फणा saivaa रङ्ग-भूमिस् तत्र नृत्यन्तं स्मरन् अन्यतम-मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? हरिं तत् तनुं शरीरम् अमृत-वर्षिण्या दृष्ट्या सिञ्चन्तम् । किं कुर्वन् ? स्मरेत् वाम-तर्जन्यातर्जयन् । एवं सति तं दष्टं मन्त्री द्राक् शीघ्रं विषान् मोचयेत् । अत्र daÓëÂÃdaÓÃk«arayor विशेष-ध्यानम् इति त्रिपाठिनः ॥ KrdC_6.31-32 || ______________________________ प्रयोगान्तरम् आह- आपूर्व-कलशं तोयैः स्मृत्वा कालिय-मर्दनम् । japtvëÂa-शतम् आसिञ्चेद् विषिणं स सुखी भवेत् ॥ Krd_6.33 ॥ कलशं तोयैर् आपूर्यानन्तरं कालिय-मर्दनं देवं sm­tvëÂÃdhikaæ शतं जप्त्वा तेन कलशेन विष-युक्तम् आसिञ्चेत् । अनन्तरं विषात् सुखी भवति ॥ KrdC_6.33 ॥ ______________________________ कालिय-मर्दन-मन्त्रम् आह- काव्य-मध्ये लियस्यान्ते फणामध्येदि-वर्णकान् । उक्त्वा पुनर् वदेन् नृत्यं करोति तम् अनन्तरम् ॥ Krd_6.34 ॥ नमामि देवकी-पुत्र इत्य् उक्त्वा नृत्य-शब्दतः । राजानम् अच्युतं ब्रूयाद् इति दन्त-लिपिर् मनुः ॥ Krd_6.35 ॥ काव्य इत्य् अक्षर-द्वयोर् मध्ये लियस्येति स्वरूपम् एतस्यान्ते फणा-मध्यादि इति स्वरूपम् इत्य् अन्तान् वदेद् अनन्तरं नृत्यं करोति तम् इति । अनन्तरं नमामि देवकी-पुत्रम् इति वदेत् । अनन्तरं नृत्य-शब्दतः नृत्य-शब्दान्ते राजनम् अच्युतम् इति ब्रूयाद् इत्य् अनेन प्रकारेण दन्त-लिपिर् द्वात्रिंशद्-अक्षरो मन्त्रः कथितः ॥ KrdC_6.34-35 || मन्त्रोद्धारः: कालिय-व्यफणा-मध्ये इति नृत्यं करोति तं । देवकी-पुत्रं नमामि नृत्य राजानम् उच्यतम् ॥ ______________________________ अस्य मन्त्रस्य अङ्गादीनि दर्शयति- अस्याङ्गान्यङ्घ्रिभिर् न्यस्तैः समस्तैर् नारदो मुनिः । छन्दो ऽनुष्टुब् देवता च कृष्णः कालिय-मर्दनः ॥ Krd_6.36 ॥ अस्य मन्त्रस्य व्यस्तैर् एकैकम् अङ्घ्रिभिश् चतुर्भिः पादैः समस्तैर् मन्त्रात्मकैश् चाङ्गानि पञ्चाङ्गानि कथितानि मुनिः नारदः छन्दो ऽनुष्टुप् कालीय-मर्दनः कृष्णो देवता ॥ KrdC_6.36 ॥ ______________________________ पुरश्चरणम् आह- जप्यो लक्षं मनुर् अयं होतव्यं सर्पिषायुतम् । अङ्ग-दिक्पाल-वज्राद्यैर् अर्चनास्य समीरिता ॥ Krd_6.37 ॥ अयं मन्त्रः लक्षं जप्यः सर्पिषा घृतेन पुनर् अयुतं होतव्यम् । अङ्ग-दिक्-पाल-वज्राद्यैस् त्रिभिर् आवरणैर् अर्चना पूजा कथिता ॥ ______________________________ प्रयोगम् आह- क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वम् ईरिता । सदृशो ऽनेन जगति नहि क्ष्वेड-हरो मनुः ॥ Krd_6.38 ॥ पूर्व-मन्त्र-कथिता विषघ्नी सर्वा क्रिया अमुनैव मन्त्रेण कर्तव्या हि यतः जगति संसारे अनेन मन्त्रेण सदृशः समानः क्ष्वेड-हरः विषहरो नास्ति ॥ KrdC_6.38 ॥ ______________________________ विषघ्नं प्रयोगान्तरम् आह- अङ्गैः शुकतरोः पिष्टैर् गुलिका धेनु-वारिणा । ÃnanasyäjanÃlepair विषघ्नी साधितामुना ॥ Krd_6.39 ॥ शुकतरोः करञ्ज-वृक्षस्येति भैरव-त्रिपाठिनः । किंशुक-वृक्षस्येति लघु-दीपिका-कारः । अङ्गैस् त्वग्भिर् इति रुद्रधरः । पञ्चाङ्गैर् इति त्रिपाठिनः । धेनु-वारिणा स-वत्सा गो-मूत्रेण पिष्टैः सम्पादिता गुलिका अमुना मन्त्रेण साधिता सती विषघ्नी भवति कैर् ÃnanasyäjanÃlepa-प्रकारैः ॥ KrdC_6.39 ॥ ______________________________ अधुना प्रयोगान्तरं दर्शयति- उद्दण्ड-वाम-दोर्-दण्ड-धृत-गोवर्धनाचलम् । अन्य-हस्ताङ्गुली-व्यक्त-स्वर-वंशार्पिताननम् ॥ Krd_6.40 ॥ ध्यायन् हरिं जपन् मन्वोर् एकं छत्रं विना व्रजेत् । वर्ष-वाताशनिभ्यः स्याद् भयं तस्य नहि क्वचित् ॥ Krd_6.41 ॥ उत्तालितो यो वाम-बाहु-दण्डस् तेन धृतो गोवर्धनाचलो येन तम् अन्य-हस्ताङ्ग्कुलिभिः व्यक्त-स्वरो यस्य वंशस्य तत्रार्पितम् आननं येन तम् एवम्भूतं हरिं चिन्तयन् मन्वोर् daÓëÂÃdaÓÃk«arayor एकं जपन् छत्रं विना व्रजेत् यस् तस्य वृष्टि-वायु-वज्रादिभ्यो भयं क्वापि न विद्यते ॥ KrdC_6.40-41 || ______________________________ प्रयोगान्तरम् आह- मोघ-मेघौघ-यत्नापगतेन्द्रं तं स्मरन् हुनेत् । लवणैर् अयुत-सङ्ख्यातैर् अनावृष्टिर् न संशयः ॥ Krd_6.42 ॥ मोघो निष्फलो यो मेघ-समूहस् तस्य यत्नः तेनापगतः इन्दोर् यस्मात् तम् एतादृशं हरिं चिन्तयन् अयुत-सङ्ख्यातैर् लवणैर् जुहुयात् अनन्तरम् अनावृष्टिर् भवति नात्र संशयः ॥ KrdC_6.42 ॥ ______________________________ प्रयोगान्तरम् आह- krŬantaæ यमुना-तोये मज्जन-प्लवनादिभिः । तच्-छीकर-जलासारैः सिच्यमानं प्रिया-जनैः ॥ Krd_6.43 ॥ ध्यात्वायुतं पयः-सिक्तैर् हुनेद् वानीर-तर्पणैः । वृष्टिर् भवत् काले ऽपि महती नात्र संशयः ॥ Krd_6.44 ॥ यमुना-जले मज्जनोन्मज्जनैः krŬantaæ krŬÃæ कुर्वन्तम् । पुनः कीदृशं ? प्रिया-जनै रुक्मिणी-प्रभृतिभिस् तच्-छीकर-जलासारैः यउम्ना-जल-धारा-रूपैः सिच्यमानम् एवम्भूतं कृष्णं ध्यात्वा वानीर-तर्पणैः वेतस-समिद्भिः पयः-सिक्तैर् दुग्धोक्षितैर् अयुतं जुहुयात् । एवं सति अकालो ऽपि महती-वृष्टिर् भवति नात्र संशयः ॥ KrdC_6.43-44 || ______________________________ अनेनैव ध्यानेन प्रयोगान्तरम् आह- अमुम् एव स्मरन् मूर्ध्नि विष-स्फोट-ज्वरादिभिः । स-दाह-मोहैर् आर्तस्य जपेच् छान्तिर् भवेत् क्षणात् ॥ Krd_6.45 ॥ दाह-मोह-सहितैर् वुष-स्फोट-ज्वरादिभिर् आर्तस्य मूर्ध्नि मस्तके अमुम् एव पूर्वोक्त-रूपं ध्यात्वा जपेत् अनन्तरं तस्य pŬitasya क्षणाद् शान्तिः स्वास्थ्यं भवति ॥ KrdC_6.45 ॥ ______________________________ एतस्याम् एवार्तौ प्रकारान्तरम् आह- अथवा garu¬ÃrƬhaæ बल-प्रद्युम्न-संयुतम् । निज-ज्वर-विनिष्पिष्ट-ज्वराभिष्टुतम् अच्युतम् ॥ Krd_6.46 ॥ ध्यात्वा ज्वराभिभूत्यस्य मूर्ध्न्य् अन्यतरम् अभ्यसेत् । शान्तिं व्रजेद् असाध्यो ऽपि ज्वरः सोपद्रवः क्षणात् ॥ Krd_6.47 ॥ अथवा ज्वराभिभूत्यस्य मस्तके ऽच्युतम् ध्यात्वा अन्यतरम् द्वयोर् मध्ये एकं मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? अच्युतं garu¬ÃrƬhaæ । पुनः कीदृशं ? बल-प्रद्युम्नाभ्यां संयुतम् । पुनः कीदृशं ? निज-ज्वरेण वैष्णव-ज्वरेण शीताख्येनायुध-रूपेण विनिष्पिष्टश् चूर्नितो यो रौद्र-ज्वर उष्णाख्यायुध-रूपस् तेन स्टुतम् । अनन्तरं अस्यासाध्यो ऽपि ज्वरः शीघ्रम् एव नाशं गच्छति । कीदृशो ज्वरः ? उपद्रवो गात्र-pŬÃdi तत्-सहितः ॥ KrdC_6.47 ॥ ______________________________ अनेनैव ध्यानेन प्रयोगान्तरम् आह- ध्यात्वैवम् अग्नाव् अभ्यर्च्य पयोक्तैश् चतुरङ्गुलैः । जुहुयाद् अमृताखण्डैर् अयुतं ज्वर-शान्तये ॥ Krd_6.48 ॥ एवं पूर्वोक्त-रूपं कृष्णं ध्यात्वा वह्नौ सम्पूज्य ज्वर-शान्त्य्-अर्थं चतुर्-अङ्गुल-परिमितैर् दुग्धासिक्तैर् अमृताखण्डैर् गुड्ची-खण्डैर् अयुतं जुहुयात् ॥ KrdC_6.48 ॥ ______________________________ प्रयोगान्तरम् आह- निशात-शर-निर्भिन्न-भीष्मताप-नुदं हरिम् । स्मृत्वा स्पृशन् जपेद् आर्तं पाणिभ्यां रोग-शान्तये ॥ Krd_6.49 ॥ निशातस् तीक्ष्णो यः शरस् तेन निर्भिन्नो बिद्धो यो भीष्मस् तस्य यस् तापस् तं हरति । एवम्भूतं हरिम् ध्यात्वा आर्तं ज्वरादि-pŬitaæ पाणिभ्यां स्पृष्ट्वा ज्वर-नाशार्थं मन्वोर् एकतरं जपेत् ॥ KrdC_6.49 ॥ ______________________________ प्रयोगान्तरम् आह- अपमृत्यु-विनाशाय सान्दीपनि-सुत-प्रदम् । ध्यात्वामृत-लता-खण्डैः क्षीराक्तैर् अयुतं हुनेत् ॥ Krd_6.50 ॥ सान्दीपनिः कृष्ण-गुरुः । तस्य सुत-प्रदं कृष्णं ध्यात्वा अमृत-लता-खण्डैः गुड्ची-खण्डैः क्षीराक्तैर् दुग्ध-सिक्तैर् अयुतं हुनेत् जुहुयात् । कस्मै ? अपमृत्युर् अकाल-मरणं तस्य विनाशाय निवृत्तये ॥ KrdC_6.50 ॥ ______________________________ प्रयोगान्तरम् आह- मृत-पुत्राय ददतं सुतान् विप्राय सार्जुनम् । ध्यात्वा लक्षं जपेद् एकं मन्वोः सुत-विवृद्धये ॥ Krd_6.51 ॥ मृत-पुत्राय विप्राय पुत्रान् ददतं सार्जुनम् अर्जुन-सहितं ध्यात्वा मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? सुत-वृद्धि-निमित्तम् ॥ KrdC_6.51 ॥ ______________________________ प्रयोगान्तरम् आह- पुत्र-जीवेन्धन-युते जुहुयाद् अनले ऽयुतम् । तत्-फलैर् मधुराक्तैः स्युः पुत्रा दीर्घायुषो ऽस्य तु ॥ Krd_6.52 ॥ जीवापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते सम्पादिते वह्नौ तत्-फलैः पुत्र-जीवाफलैर् मधुराक्तैस् त्रि-मध्व्-अक्तैर् मन्वोर् एकेनायुतं जुहुयात् । अनन्तरम् अस्य होम-कर्तुः पुत्ताः दीर्घायुषो भवन्ति ॥ KrdC_6.52 ॥ ______________________________ प्रयोगान्तरम् आह- क्षीर-द्रुक्-क्वाथ-सम्पूर्णम् अभ्यर्च्य कलशं निशि । जप्त्वायुतं प्रगे नारीम् अभिषिञ्चेद् द्विषट्-दिनम् ॥ Krd_6.53 ॥ सा बन्ध्यापि सुतान् दीर्घ-जीविनो गद-वर्जितान् । लभते नात्र सन्देहस् तज्-जप्ताज्याशिनी सती ॥ Krd_6.54 ॥ कलश-पूरण-विधानेन क्षीर-वृक्ष-क्वाथेन सम्पूर्णम् कलशं निशि रात्रौ सम्पूज्यायुतं जप्त्वा प्रगे प्रातः-काले पुत्रार्थिनीं स्त्रियं द्विषट्-दिनम् द्वादश-दिनानि व्याप्याभिषिञ्चेत् । अनन्तरं साभिषिक्ता बन्ध्यापि अपत्य-जनन-समय-योग्या अजनितापत्यो ऽपि पुत्रान् दीर्घायुषो रोग-रहितान् प्राप्नोति । किम्भूता सती ? मन्त्र-जप्ताज्य-भोजिनी सती । अत्रार्थे सन्देहो नास्ति ॥ KrdC_6.53-54 || ______________________________ प्रयोगान्तरम् आह- प्रातर् वाचं-यमा नारी बोधि-च्छद-पुटे जलम् । mantrayitvëÂottara-शतं पिबेत् पुत्रीयती ध्रुवम् ॥ Krd_6.55 ॥ प्रातः-काले वाचं-यमा मौनिनी पुत्रीयती आत्मनः पुत्रम् इच्छन्ती बोधि-च्छद-पुटे पिप्पल-पत्र-पुटे जलं मन्वोर् anyatareïëÂottara-शतं जप्तं मासं व्याप्य पिबेत् । अनन्तरं पुत्रं प्राप्नोतीति शेषः । जल-पान-मन्त्रम् आह-देवकी-पुत्रेति । अत्र प्रसङ्गात् अस्मिन् ग्रन्थे अनुक्तो ऽपि सन्तान-गोपाल-मन्त्रः कथ्यते । तद् यथा- देवकी-पुत्र गोविन्द वासुदेव जगद्-गुरो । देहि मे तनयं कृष्ण त्वाम् अहं शरणं गतः ॥ अस्य मन्त्रस्य नारदो मुनिर् अनुष्टुप्-छन्दः सन्तान-प्रदो गोपाल-कृष्णो देवता पदैर् व्यस्तैर् वा पञ्चाङ्गानि । ध्यानं यथा- शङ्ख-चक्र-धरं कृष्णं रथस्थं च चतुर्भुजम् । सर्वाभरण-सन्दीप्तं पीतवाससम् अच्युतम् ॥ मयूर-पिच्छ-संयुक्तं विष्णु-तेजोपबृंहितम् । समर्पयन्तं विप्राय नष्टान् आनीय बालकान् । करुणामृत-सम्पूर्ण-दृष्ट्येक्षन्तं च तं द्विजाम् ॥ इति ॥ KrdC_6.55 ॥ ______________________________ प्रयोगान्तरम् आह- प्रहितां काशि-राजेन कृत्यां छित्वा निजारिणा । तत्-तेजसा तन्-नगरीं दहन्तं भावयन् हरिम् ॥ Krd_6.56 ॥ स्व-स्नेहाक्तैर् हुनेद् रात्रौ सर्षपैः सप्त-वासरम् । कृत्या कर्तारम् एवासौ कुपिता नाशयेद् ध्रुवम् ॥ Krd_6.57 ॥ प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकर्तीं निजारिणा निज-चक्रेण छित्वा अनन्तरं तत्-तेजसा तस्य काशीश्वर-राजस्य नगरीं दहन्तं कृष्णं भावयन् स्व-स्नेहाक्तैर् सर्षप-तैल-युक्तैः सर्षपैः सप्त-दिनानि व्याप्य रात्रौ मन्वोर् एकतरेण जुहुयात् । अथानन्तरं असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारम् एव नाशयेत् ॥ KrdC_6.57 ॥ ______________________________ प्रयोगान्तरम् आह- आसीनम् आश्रमे दिव्ये बदरी-षण्ड-मण्डिते । स्पृशन्तं पाणि-पद्माभ्यां घण्टाकर्ण-कलेवरम् ॥ Krd_6.58 ॥ ध्यात्वाच्युतं तिलैर् लक्षं हुनेत् त्रि-मधुराप्लुतैः । मुक्तये सर्व-पापानां शान्तये कान्तये तनोः ॥ Krd_6.59 ॥ बदरी-षण्डो बदरी-समूहस् तेन मण्डिते शोभिते दिव्ये उत्कृष्टे आश्रम आसीनम् उपविष्टं तथा हस्त-पङ्कजाभ्यां घण्टाकर्णस्य महादेव-मूर्तेः कस्यचित् महादेव-भक्तस्य वा कलेवरम् शरीरं स्पृशन्तम् अच्युतं ध्यात्वा तिलैस् त्रि-मधुराप्लुतैर् घृत-मधु-शर्करा-मिश्रितैर् मन्वोर् एकेन लक्षं जुहुयात् । किम्-अर्थम् ? मोक्षाय तथा सकल-पापानां विनाशार्थं तथा तनोर् देहस्य कान्तये दीप्त्य्-अर्थम् ॥ KrdC_6.58-59 || ______________________________ प्रयोगान्तरम् आह- द्वेषयन्तं रुक्मि-बलौ द्यूतासक्तौ स्मरन् हरिम् । जुहुयाद् इष्टयोर् द्विष्ट्यै गुलिका गोमयोद्भवाः ॥ Krd_6.60 ॥ द्यूतासक्तौ द्यूत-कर्म कुर्वन्तौ रुक्मि-बलभद्रौ द्वेषयन्तं परस्परं द्वेषम् उत्पादयन्तं हरिं स्मरन् गोमयोत्पन्ना गुलिका मन्वोर् एकेन जुहुयात् । अत्र सहस्र-होमो बोद्धव्यः । अनुक्तायां तु सङ्ख्यायां सहस्रं तत्र निर्दिशेत् इति वचनात् । किम्-अर्थम् ? इष्टयोर् मित्रयोर् द्विष्ट्यै विद्वेषणार्थम् ॥ KrdC_6.60 ॥ ______________________________ प्रयोगान्तरम् आह- ज्वलद्-वह्नि-मुखैर् बाणैर् वर्षन्तं गरुडध्वजम् । धावमानं रिपु-गणम् अनुधावन्तम् अच्युतम् ॥ Krd_6.61 ॥ ध्यात्वैवम् अभ्यसेन् मन्वोर् एकं सप्त-सहस्रकम् । उच्चाटनं भवेद् एतद्-रिपूणां सप्तभिर् दिनैः ॥ Krd_6.62 ॥ ज्वलन् देदीप्यमानो यो वह्निस् तद्वन् मुखं येषां तैर् बाणैर् वर्षन्तं tìayantaæ तथा garu¬ÃrƬhaæ तथा धावमानं शत्रु-समूहम् अनुपश्चाद् धावन्तं हरिं ध्यात्वा मन्वोर् daÓëÂÃdaÓÃk«arayor एकं सप्त-सहस्रकम् अभ्यसेत् जपेत् । एवं कृते सति एतस्य शत्रूणां सप्तभिर् दिनैर् उच्चाटनं भवति स्व-देशाद् अपयानं भवति ॥ KrdC_6.62 ॥ ______________________________ प्रयोगान्तरम् आह- उत्क्षिप्तवत्सकं ध्यायन् कपित्थ-फल-हारिणम् । अयुतं प्रजपेत् साध्यम् उच्चाटयति तत्-क्षणात् ॥ Krd_6.63 ॥ उत्क्षिप्त ऊर्ध्वं क्षिप्तो वत्सो वत्स-रूपो वत्सकासुरो येन तथा कपित्थस्य फलं हरतीति कृष्णं ध्यात्वा मन्वोर् मध्ये एकं अयुतं जपेत् । अनन्तरं तत्-क्षणात् शीघ्रम् एव साध्यम् उच्चाटनीयम् उच्चाटयति ॥ KrdC_6.63 ॥ ______________________________ प्रयोगान्तरम् आह- आत्मानं कंस-मथनं ध्यात्वा मञ्चान् निपातितम् । कंसात्मानम् अरिं कर्षन् गतासुं प्रजपेन् मनुम् ॥ Krd_6.64 ॥ अयुतं जुहुयाद् वास्य जन्मोडुतरु-तर्पणैः । अपि सेवित-पीयूषो मिर्यते ऽरिर् न संशयः ॥ Krd_6.65 ॥ आत्मानं कंस-मथनं कृष्णं ध्यात्वा कंस-मथनात् मनोर् ऐक्यं विचिन्त्य तथा रिपुं कंस-स्वरूपं अपगत-प्राणं ध्यात्वा रिपु-कंसयोर् अभेदं विचिन्त्येति भावः । मञ्चाद् अधः-कृतं आकर्षयन् आकर्षणं भावयन् मन्वोर् एकम् अयुतं जपेत् । अस्य रिपोः जन्मोडुतरुतर्पणैः समिद्भिर् जुहुयाच् च । कारस्करो ऽथ धात्री स्याद् उदुम्बर-तरुः पुनः । जम्बू-खदीर-कृष्णाख्या वंश-पिप्पल-संज्ञकौ ॥ नाग-रोहित-नामानौ पलाश-प्लक्ष-संज्ञकौ । अम्बष्ठ-बिल्वार्जुनाख्यं विकङ्कत-महीरुहः ॥ बहलः सवलः खर्जुर् भण्डिलः पनसार्ककौ । शमीक-दम्बाम्र-निम्ब-मधुका ऋक्ष-शाखिनः ॥ इति सप्तविंशति-नक्षत्राणां वृक्षाः । जन्म-नक्षत्र-वृक्ष एवं कृते सेइव्त-पीयूषो ऽपि म्रियते नात्र संशयः ॥ KrdC_6.64-65 || ______________________________ इदं प्रयोजनं प्रकारान्तरेणापि भवतीति दर्शयति- अथवा निम्ब-तैलाक्तैर् हुनेद् अधोभिर् अक्षजैः । अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् ॥ Krd_6.66 ॥ निम्ब-तैल-सिक्तैर् अक्षजैः विभीतक-समिद्भिः प्रयतः पवित्रः सन् रात्रौ मन्वोर् एकेन अयुतं हुनेत् । किम्-अर्थम् ? शत्रोः शीघ्र-विनाशाय ॥ KrdC_6.66 ॥ ______________________________ अस्मिन्न् एवार्थे प्रयोगान्तरम् आह- दोषारिष्ट-दल-व्योष-कार्पासास्थि-कणैर् निशि । हुनेद् एरण्ड-तैलाक्तैः स्मशानस्थो ऽरि-शान्तये ॥ Krd_6.67 ॥ दोषा हरिद्रा अरिष्ट-दलं विभीतक-पत्रम् इति रुद्रधरः । भल्लातक-पत्रम् इति rudradhaa÷ | निम्ब-पत्रम् इति भैरव-त्रिपाठिनः । व्योषं त्रिकटुकं कार्पासास्थि कार्पासा-बीजं कणं पिप्प्लई एतैर् मिलितैर् एरण्ड-तैल-सिक्तैः स्मशानस्थः मृत-संस्कार-स्थानस्थः सन् निशि रात्रौ मन्वोर् एकेन जुहुयात् । किम्-अर्थं ? शत्रु-नाशार्थम् ॥ KrdC_6.67 ॥ ______________________________ रागान् मारण-प्रयोगे प्रायश्चित्तम् आह- न शस्तं मारणं कर्म कुर्याच् चेद् अयुतं जपेत् । हुनेद् वा पायसैस् तावत् शान्तये शान्तमासः ॥ Krd_6.68 ॥ मारणं कर्म शिष्ट-जनस्य न प्रशस्तं तथापि यदि वा रागात् कुर्यात् तदा मन्वोर् मध्ये एकं मन्त्रं अयुतं जपेत् परमान्नेन वा अयुतं जुहुयात् । शान्तये पाप-नाशाय शान्त-मानसो निर्मत्सरः ॥ KrdC_6.68 ॥ ______________________________ प्रयोगान्तरम् आह- जय-कामो जपेल् लक्षं पारिजात-हरं हरिम् । स्मरन् पराजयस् तस्य न कुतश्चिद् भविष्यति ॥ Krd_6.69 ॥ जय-कामः पुमान् बलाद् इन्द्र-सकाशात् स्वर्गस्थ-पारिजातापहारिणं कृष्णं भावयन् मन्वोर् एकं लक्षं जपेत् । एवं कृते तस्य भङ्गः कस्माद् अपि न भविष्यतीति ॥ KrdC_6.69 ॥ ______________________________ प्रयोगान्तरम् आह- पार्थे दिशन्तं गीतार्थं व्याख्या-मुद्राकरं हरिम् । रथस्थं भावयन् जप्याद् धर्म-वृद्ध्यै शमाय च ॥ Krd_6.70 ॥ पार्थे ऽर्जुने गीतार्थं दिशन्तं कथयन्तं तथा व्याख्या-मुद्रां करे यस्य तम् उत्तान-तर्जन्य्-अङ्गुष्ठ-युता व्याख्या-मुद्रा तथा rathÃrƬhaæ हरिं भावयन् मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? धर्मोत्पत्त्य्-अर्थं मोक्षार्थं च ॥ KrdC_6.70 ॥ ______________________________ प्रयोगान्तरम् आह- लक्षं पलाश-कुसुमैर् हुनेद् यो मधुराप्लुतैः । व्याख्याता सर्व-शास्त्राणां स कविर् vÃdirì भवेत् ॥ Krd_6.71 ॥ यः पलाश-पुष्पैर् घृत-मधु-शर्करा-मिश्रैर् मन्वोर् एकेन लक्षं जुहुयात् स सकल-शास्त्राणां व्याख्याता कविराकवि-श्रेष्ठश् च भवेत् ॥ KrdC_6.71 ॥ ______________________________ प्रयोगान्तरम् आह- विश्वरूप-धरं प्रोद्यद्-भानुकोटि-सम-द्युतिम् । द्रुत-चामीकर-निभम् अग्नि-सोमात्मकं हरिम् ॥ Krd_6.72 ॥ अर्काग्नि-द्योत-दास्याङ्घ्रि-पङ्कजं दिव्य-भूषणम् । नानायुध-धरं व्याप्त-विश्वाकाशावकाशकम् ॥ Krd_6.73 ॥ rëÂra-पूर्-ग्राम-वास्तूनां शरीरस्य च रक्षणे । प्रजपेन् मन्त्रयोर् एकतरं ध्यात्वैवम् आदरात् ॥ Krd_6.74 ॥ विश्वरूप-धरम् एतद् व्याचष्टे उद्यद्-आदित्य-कोटि-समान-कान्तिं तथा द्रवीभूत-सुवर्ण-तुल्यं तथा अग्नि-सोम-स्वरूपं । सूर्य-सोमात्मकम् इति त्रिपाठिनः । तथा सूर्याग्निवद् उज्ज्वलं मुखं पाद-पद्मं यस्य । तथा चारु-भूषणं तथा विविध-शस्त्र-धरं तथा व्याप्त-संसाराकाशाभ्यन्तरम्, एतादृशं हरिं ध्यात्वा आदरात् मन्त्रयोर् एकं जपेत् । किम्-अर्थम् ? rëÂrau देशे पूर् नगरं ग्रामो ऽल्प-जन-वास-स्थानं वास्तु एक-गृह-स्वामि-वासः । क्षेत्रम् इति गोविन्द-मिश्राः । वस्त्व् इति पाठे हिरण्यादि । एतेषां शरीरस्य च रक्षणे रक्षा-निमित्तम् ॥ KrdC_6.72-74 || ______________________________ प्रयोगान्तरम् आह- अथवा व्यस्त-सर्वाङ्घ्रि-रचिताङ्गार्जुन-र्षिकम् । त्रिष्टुप्-छन्दसिकं विश्वरुप-विष्ण्व्-अधिदैवतम् ॥ Krd_6.75 ॥ जपेद् गीता-मनुं स्थाने हृषीकेशाद्यम् आज्यकैः । हुनेद् वा सर्व-रक्षायै सर्व-दुःखोपशान्तये ॥ Krd_6.76 ॥ अथवा स्थाने हृषीकेशाद्यं गीता-मनुं जपेत् । किम्भूतं मनुम् ? व्यस्तम् एकैकं सर्वे समस्ता ये अङ्घ्रयः पाद-चतुष्टयं तैः रचितम् अङ्गं पञ्चाङ्गम् । अर्जुनः ऋषिर् यत्र तं व्यस्त-सर्वाङ्घ्रि-रचिताङ्गश् चार्जुन ऋषिकश् चेति द्वन्द्वः तं त्रिष्टुप्-छन्दो यत्र तं विश्वरूपो विष्णुर् अधिदेवता यस्य तम् । आज्यकैर् घृतैर् हुनेद् वा वाशब्दः समुच्चये हुनेत् । टीकान्तरे उक्त-प्रयोगेषु यत्र जप-होमयोः सङ्ख्या न उक्ता तत्र संनिधानोक्ता गृह्यते तद्-अभावे ऽष्तोत्तरं सहस्रं शतं वा अष्टौ सहस्राणीत्य् एके । जगन्-मोहनाख्य-तन्त्रे- लक्षं वाप्य् अयुतं वापि सहस्रं शतम् एव च । कार्याणां गौर्वान् मन्त्री तत्-तद्-धोमं समाचरेत् ॥ KrdC_6.75-76 || इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां षष्ठः पटलः । ॥6॥ ************************************************************************** (7) सप्तम-पटलम् अनेक-मन्त्र-कथनार्थं सप्तम-पटलम् उपक्रामति-वक्ष्य इत्य् आदिना । वक्ष्ये ऽक्षय-धनावाप्त्यै प्रतिपत्तिं श्रियः पतेः । सुगुप्तां धन-नाथाद्यैर् धन्यैर् या क्रियते सदा ॥ Krd_7.1 ॥ श्रियः पतेर् गोपालस्य प्रतिपत्तिं ध्यानं मन्त्र-पूजा-ध्यानादि-प्रकारं वा वक्ष्ये । या प्रतिपत्तिर् धन-नाथाद्यैः कुबेर-प्रभृतिभिर् महाधनैः क्रियते । कस्यै ? अक्षयम् अविनाशि यद् धनं तत्-प्राप्त्यै । सुगुप्ता नात्यन्त-प्रकटितां द्विजैर् इत्य् अर्थः ॥ KrdC_7.1 ॥ ______________________________ द्वारवत्याम् इत्य् आदि सप्त-श्लोकैर् मध्य-कुलकम् । द्वारवत्यां सहस्रार्क-भास्वरैर् भवनोत्तमैः । अनल्पैः कल्प-वृक्षैश् च परीते मण्डपोत्तमे ॥ Krd_7.2 ॥ अच्युतो ध्येयः कुत्र ? द्वारवत्यां मणि-मण्डपे मणि-सिंहासनाम्बुजे आसीनो द्वारका-नगरी-गत-मणि-मण्डपावस्थित-मणि-मय-सिंहासनोपविष्टः मणि-मण्डपे । कीदृशे ? भवनोत्तमैः गृहोत्तमैः कल्प-वृक्षैश् च परीते वेष्टिते । किम्भूतैः ? सहस्र-सूर्याः तद्वद् भास्वरैर् दीप्तैर् अनल्पैर् विस्तरैः ॥ KrdC_7.2 ॥ ______________________________ ज्वलद्-रत्न-मय-स्तम्भ-द्वार-तोरण-कुड्यके । फुल्ल-स्रग्-उल्लसच्-चित्र-वितानालम्बि-मौक्तिके ॥ Krd_7.3 ॥ पुनः कीदृशे ? ज्वलन्ति दीप्तानि यानि रत्नानि तन्-मयं तत्-प्रधानं स्तम्भः गृहाधार-भूतं द्वार-तोरणं कुड्यं भित्तिर् यत्र तस्मिन् प्रफुल्ला विकासनीया स्रक् पुष्प-माला उल्लसच्-छोबमानं पवित्रं नाना-प्रकारं वितानं तत्रालम्बि मौक्तिकं यत्र तत्र ॥ KrdC_7.3 ॥ ______________________________ पुनः कीदृशे मणि-मण्डपे ? पद्म-राग-स्थली-राजद्-रत्न-नद्योश् च मध्यतः । अनारत-गलद्-रत्न-सुधस्य स्वस्-तरोर् अधः ॥ Krd_7.4 ॥ पद्म-राग-मयी या स्थली राजद् देदीप्यमान-रत्न-मयी च या नदी तयोर् मध्ये स्वस्-तरोः पारिजातस्याधः । स्वस्-तरोर् किम्भूतस्य ? अनारतं सर्वदा गलन्ती रत्नमयी सुधा अमृतं यस्य तस्य ॥ KrdC_7.4 ॥ ______________________________ पुनः कीदृशे मणि-मण्डपे ? रत्न-प्रदीपावलिभिः प्रदीपित-दिग्-अन्तरे । उद्यद्-आदित्य-सङ्काशे मणि-सिंहासनाम्बुजे ॥ Krd_7.5 ॥ रत्न-प्रदीपावलिभिर् ज्वलद्-रत्नैः प्रदीपितम् उद्भासितं दिशाम् अन्तरालम् अवकाशो यत्र मणि-सिंहासने । किम्भूते ? उद्यत् प्रादुर्भवन् य आदित्यस् तस्य सङ्काशे सदृशे ॥ KrdC_7.5 ॥ ______________________________ अच्युतः किम्भूतः ? समासीनो ऽच्युतो ध्येयो द्रुत-हाटक-संनिभः । समानोदित-चन्द्रार्क-तडित्-कोटि-सम-द्युतिः ॥ Krd_7.6 ॥ द्रुत-हाटक-संनिभः द्रवी-भूत-स्वर्ण-तुल्यः समानोदिता एकदोद्गता या चन्द्रार्कानां कोटिः तडिताम् अपि कोटिः तत्-सम-द्युतिर् यस्य सः ॥ KrdC_7.6 ॥ ______________________________ पुनः किम्भूतः ? सर्वाङ्ग-सुन्दरः सौम्यः सर्वाभरण-भूषितः । पीत-वासाश् चक्र-शङ्ख-गदा-पद्मोज्ज्वलद्-भुजः ॥ Krd_7.7 ॥ सर्वाङ्गेन मुखादिना सुन्दरो रम्यः सौम्यो ऽनुद्धतः sarvÃbharaïenaa कुण्डलाद्य्-अलङ्कारेण भूषितः । पीत-वासाः पीत-वाससी यस्य सः । चक्र-शङ्ख-गदा-पद्मर् उज्ज्वला दीप्ता भुजा यस्य सः ॥ KrdC_7.7 ॥ ______________________________ पुनः कीदृशः ? अनारतोच्छ्लद्-रत्न-धारौध-कलशं स्पृशन् । वाम-पादाम्बुजाग्रेण मुष्णता पल्लव-च्छविम् ॥ Krd_7.8 ॥ वाम-पादाम्बुजाग्रेण अनारतं सर्वदा उच्छलन्ती या रत्न-धारा तस्या ओघः प्रवाहो यत्र स चासौ कलसश् चेति कर्मधारयः । तं स्पृशन् वाम-पादाम्बुजाग्रेण । किम्भूतेन ? पल्लव-च्छविम् मुष्णता किशलय-कान्तिं चोरयता ॥ KrdC_7.8 ॥ ______________________________ अष्ट-महिषी-ध्यानम् आह- रुक्मिणी-सत्यभामे ऽस्य मूर्ध्नि रत्नौघ-धारया । सिञ्चन्त्यौ दक्ष-वाम-स्थे स्व-दोः-स्थ-कलशोत्थया ॥ Krd_7.9 ॥ रुक्मिणी-सत्यभामे ध्येये । किम्भूते ? अस्य हरेर् मूर्ध्नि शिरसि रत्न-प्रवाह-धारया सिञ्चन्त्यौ । कीदृशे ? दक्ष-वाम-स्थे । अत्र रुक्मिणी दक्षिणे सत्या वामे । किम्भूतया धारया ? स्व-हस्त-स्थ-घटोद्भवया ॥ KrdC_7.9 ॥ ______________________________ नाग्नजिती-सुनन्दे च ध्येये । एते कीदृशे ? नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः । ताभ्यां च दक्ष-वाम-स्थे मित्रविन्दा-सुलक्ष्मणे ॥ Krd_7.10 ॥ तयो रुक्मिणी-सत्यभामयोः स्थाने रत्न-घटौ दिशन्त्यौ ददत्यौ । कीदृशे ? दक्ष-वाम-स्थे । तथा मित्रविन्दा-सुलक्षणे दक्षिण-वाम-स्थे ध्येये । किम्भूते ? ताभ्यां नाग्नजिती-सुनन्दाभ्यां कलशं दिशन्तीभ्यां कलशं ददत्यौ ॥ KrdC_7.10 ॥ ______________________________ रत्न-नद्या समुद्धृत्य रत्न-पूर्णौ घटौ तयोः । जाम्बवती सुशीला च दिशन्त्यौ दक्ष-वाम-गे ॥ Krd_7.11 ॥ तथा दक्ष-वामे जाम्बवती-सुशीले च ध्येये । किम्भूते ? रत्न-नद्या रत्न-पूर्णौ घटौ समुद्धृत्य तयोर् सुलक्ष्मणा-मित्रविन्दयोर् दिशन्त्यौ ॥ KrdC_7.11 ॥ ______________________________ बहिः षोडश-साहस्र-सङ्ख्याताः परितः स्त्रियः । ध्येयाः सकल-रत्नौघ-धारा-युक्-कलशोज्ज्वलाः ॥ Krd_7.12 ॥ तद्-बहिः षोडश-साहस्र-सङ्ख्याताः प्रिया ध्येयाः । किम्भूताः ? कनकं सुवर्णं रत्नानि पद्मादीनि तेषाम् ओघः समूहः । तस्य धारां युनक्तीति तद्-युक् यः कलशः तेन दीप्ताः ॥ KrdC_7.12 ॥ ______________________________ तद्-बहिश् cëÂa-निधयो ध्येयाः । कीद्र्शाः ? तद् बहिश् cëÂa-निधयः पूरयन्तो धनैर् धराम् । तद्-बहिर् वृष्णयः सर्वे पुरोवच् च सुरादयः ॥ Krd_7.13 ॥ धरां पृथ्वीं धनैः पूरयन्तः तद्-बहिर् वृष्णयो यादवा ध्येयाः । अनन्तरं पुरोवत् दिक्षु स्थिताः सुरादयो देवर्षि-सिद्ध-विद्याधर-गन्धर्व-प्रभृतयो रत्नाभिषेकं कुर्वन्तो ध्येयाः ॥ KrdC_7.13 ॥ ______________________________ ध्यात्वैवं परमात्मानं विंसत्य्-अर्णं मनुं जपेत् । चतुर्-लक्षं हुनेद् आज्यैश् चत्वारिंशत्-सहस्रकम् ॥ Krd_7.14 ॥ एवं परमात्म-रूपं अशरीरिणं ध्यात्वा विंसत्य्-अक्षरं मन्त्रं चतुर्-लक्षं जपेत् । आज्यैर् घृतैश् चत्वारिंशत्-सहस्रकम् हुनेत् जुहूयात् ॥ KrdC_7.14 ॥ ______________________________ विंशत्य्-अक्षर-मन्त्रम् उद्धरति- शक्ति-श्री-पूर्वको ऽष्टादशार्णो विंशति-वर्णकः । मत्रेणानेन सदृशो मनुर् नहि जगत् त्रये ॥ Krd_7.15 ॥ शक्तिर् भुवनेश्वरी-बीजं श्रीः श्री-बीजं एतद्-बीज-द्वय-पूर्वकः pÆrvoktëÂÃdaÓÃk«ara-मन्त्र एव विंशत्य्-अक्षरो भवतीत्य् अर्थः । अनेन मन्त्रेण सदृशो मन्त्र जगत्-त्रये नास्ति ॥ KrdC_7.15 ॥ ______________________________ ऋष्य्-आदिकं दर्शयति- ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता । पूर्वोक्तवद् एवास्य बीज-शक्त्य्-आदि-कल्पना ॥ Krd_7.16 ॥ अस्य मन्त्रस्य बीज-शक्त्य्-आदि-कल्पना पूर्वोक्तवत् दशाक्षरवत् तथा च दशाक्षरस्य यद् बीजादिकं तद् अस्यापीत्य् अर्थः ॥ KrdC_7.16 ॥ ______________________________ पूजा-प्रकारम् आह- कल्पः सनत्-कुमारोक्तो मन्त्रस्यास्योच्यते ऽधुना । पीठ-न्यासादिकं कृत्वा पूर्वोक्त-क्रमतः सुधीः ॥ Krd_7.17 ॥ अस्य मन्त्रस्य सनत्-कुमार-कथितः पूजा-प्रकारः सम्प्रति मया कथ्यते । पूर्वोक्त-क्रमतः दशाक्षरोक्त-प्रकारेण पीठ-न्यास-प्राणायामादिकं कृत्वा ॥ KrdC_7.17 ॥ ______________________________ कर-द्वन्द्वाङ्गुलि-तलेष्व् अङ्ग-षट्कं प्रविन्यसेत् । मन्त्रेण व्यापकं कृत्वा मातृकां मनु-सम्पुटाम् ॥ Krd_7.18 ॥ संहार-सृष्टि-मार्गेण दश-तत्त्वानि विन्यसेत् । पुनश् च व्यापकं कृत्वा मन्त्र-वर्णास् तनौ न्यसेत् ॥ Krd_7.19 ॥ उभय-कराङ्गुलिषु उभय-कर-तलेषु च षड्-अङ्गानि क्रमान् न्यसेत् । मन्त्रेणेति विंशत्य् अक्षर-मन्त्रेण व्यापकं सर्वतनौ न्यासं कृत्वा मातृकां मातृका-न्यासं मनु-सम्पुटां विंशत्य्-अक्षर-पुटित-प्रत्यक्षरां पूर्वोक्त-मातृका-स्थानेषु विन्यसेत् । प्रयोगश् च-ह्रीं अं ह्रीं नम इत्य् आदिः । एवं भ-पर्यन्तं द्विर्-आवृत्तिः । ततो ह्रीं श्रीं ह्रीं श्रीं नमः । क्लीं क्रीं पं क्लीं क्रीं नम इत्य् आदिः । संहार-सृष्टि-मार्गेण दश-तत्त्वानि मही-सलिल-प्रभृतीनि विन्यसेत् । पुनर् अपि विंशत्य्-अक्षर-मन्त्रेण व्यापक-न्यासं कृत्वा विंशति-मन्त्राक्षराणि तनौ स्व-शरीरे न्यसेत् ॥ KrdC_7.19 ॥ ______________________________ अक्षर-न्यास-स्थानान्य् आह- मूर्ध्नि भाले भ्रुवोर् मध्ये नेत्रयोः कर्णयोर् नसोः । आनने चिबुके कण्ठे दोर्-मूले हृदि तन्दुके ॥ Krd_7.20 ॥ नाभौ लिङ्गे तथाधारे कट्योर् जान्वोश् च जङ्घयोः । गुल्फयोः पादयोर् न्यसेत् सृष्टिर् एषा समीरिता ॥ Krd_7.21 ॥ मस्तके भाले ललाटे भ्रू-मध्ये इत्य् आदाव् एकैकम् अक्षरं न्यसेत् । आधारे लिङ्गाधस् त्रिकोण-स्थाने एष सृष्टि-न्यास-प्रकार उक्तः ॥ KrdC_7.21 ॥ ______________________________ स्थितिर् हृद्-आदिकं सान्ता संहृतिश् चरणादिका । विधायैवं पञ्च-कृत्वः स्थित्य्-अन्तं मूर्ति-पञ्जरम् । सृष्टि-स्थिती च विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥ Krd_7.22 ॥ हृद्-आदिकांसां ता स्थितिः हृदयम् आरभ्यांस-पर्यन्त-न्यासः स्थितिः संहृतिश् चरणादिकापादावारभ्यमूर्धान्त-न्यासः विधायेति । एवं पञ्च-वारान् स्थित्य्-अन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा पूर्वोक्त-मुर्ति-पञ्जर-न्यासं कृत्वा पुनः सृष्टि-स्थिती विन्यस्य सृष्टि-स्थिति-प्रकारेण मन्त्र-वर्णान् विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥ KrdC_7.22 ॥ ______________________________ षड्-अङ्गानि दर्शयति- गुणाग्नि-वेद-करण-करणाक्ष्य्-अक्षरैर् मनोः । मुद्रां बद्ध्वा किरीटाख्यां दिग्-बन्धं पूर्ववच् चरेत् । ध्यात्वा जप्त्वार्चयेद् देहे मूर्ति-पञ्जर-पूर्वकम् ॥ Krd_7.23 ॥ मनोर् मन्त्रस्य गुणास् त्रयः अग्नयस् त्रयः वेदाश् चत्वारः करणम् अन्तः-करण-चतुष्टयं । पुनः करण-चतुष्टयम् अक्षि-द्वयम् एतैर् अक्षरैर् मन्त्र-सम्भवैः षड्-अङ्गानि कार्याणीत्य् अर्थः । मुद्राम् इति किरीटाख्यां किरीटाभिधां बद्ध्वा कृत्वा किरीटाद्याम् इति पाठे कौस्तुभ-श्रीवत्स-मुद्रयोः परिग्रहः पूर्ववद् अस्त्र-मन्त्रेण दिग्-बन्धनं कुर्यात् । आत्म-पूजाम् आह-ध्यात्वेति । पूर्वोदितं ध्यानं कृत्वा अष्टोत्तर-शतं च जप्त्वा मूर्ति-पञ्जर-पूर्वकम् देहे पूजयेत् तथाचाभ्यन्तरे प्रथमं परमेश्वरा-राधनं तद् अनु मूर्ति-पञ्जरस्य तद् अनु सृष्टि-स्थिति-न्यासं तद् अनु षड्-अङ्गस्येति ॥23॥ ______________________________ बाह्य-पूजा-प्रकारम् आह- अथवा ह्ये ऽर्चयेद् विष्णुं तद्-अर्थं यन्त्रम् उच्यते । गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् ॥ Krd_7.24 ॥ अथात्म-पूजानन्तरं बाह्ये विष्णुं पूजयेत् । तत्-पूजार्थं पूजा-स्थानम् उच्यते । गोमय-जलेन पृथिवीम् उपलिप्य तत्र लिप्त-स्थाने पीठं पूजाधार-प्रियं पात्रं स्थापयेत् ॥ KrdC_7.24 ॥ ______________________________ विलिप्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् । कर्णिकायां तु षट्-कोणं स-साध्यं तत्र मन्मथम् ॥ Krd_7.25 ॥ अनन्तरं तत्-पीठं चन्दन-पङ्केन विलिप्य tatrëÂa-दल-पद्मं विलिख्य कर्णिकायां पद्मं विलिख्य मध्य-स्थाने षट्-कोण-पुटितं वह्नि-पुर-द्वयं लिखेत् । तत्र षट्-कोण-मध्ये स-साध्यं कर्म-सहितं साध्य-नाम-सहितं मन्मथं काम-बीजं लिखेत् । साध्य-ग्रहणात् धारणार्थम् अप्य् एतद् बोद्धव्यम् इति त्रिपाठिनः ॥ KrdC_7.25 ॥ ______________________________ शिष्टैस् तं सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् । प्राग्-रक्षो ऽनिल-कोणेषु श्रियं शिष्टेषु संविदम् ॥ Krd_7.26 ॥ शिष्टैः सप्त सप्तदशभिर् अक्षरैस् तं काम-बीजं वेष्टयेत् । षट्-कोणस्य पूर्व-नैरृति-वायव्य-कोणेषु श्रियं श्री-बीज-त्रयं लिखेत् । शिष्टेषु त्रिषु कोणेषु पश्चिमेशानाग्नि-कोणेषु संविदम् भुवनेश्वरी-बीजं विलिखेत् ॥ KrdC_7.26 ॥ ______________________________ षड्-अक्षरं सन्धिषु च केशरेषु त्रिशस् त्रिशः । विलिखेत् स्मर-गायत्रीं माला-मन्त्रं dalëÂake ॥ Krd_7.27 // षड्शः संलिख्य तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः । भू-बिम्बं च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि ॥ Krd_7.28 ॥ सन्धिषु षट्-कोण-सन्धिषु षड्-अक्षरं काम-बीज-पूर्वक-कृष्णाय नम इति षड्-अक्षरं लिखेत् । केशर-स्थाने काम-गायत्रीं वक्ष्यमाणां त्रिशो ऽक्षर-त्रयं कृत्वा विलिखेत् । patrëÂake वक्ष्यमाणां माला-मन्त्रं षड्शः षड्-अक्षराणि कृत्वा विलिख्य पद्म-बाह्ये मातृकाक्षरैर् वेष्टयेत् । मातृकावेष्टन-बाह्य एव वक्ष्यमाण-स्वरूपं भू-बिम्बं च लिखेत् । भू-बिम्ब-दिग्-विदिक्षु श्री-माये दिक्षु श्री-बीजं कोणेषु भुवनेश्वरी-बीजं लिखेद् इत्य् अर्थः ॥ KrdC_7.28 ॥ ______________________________ एतद्-यन्त्रं हाटकादि-पट्टेष्व् आलिख्य पूर्ववत् । साधितं धारयेद् यो वै सो ऽर्च्येत त्रदशैर् अपि ॥ Krd_7.29 ॥ एतद् यन्त्रं पूजायाम् अप्य् उपयुक्तं यो धारयेत् स देवैर् अपि पूज्यते । किं कृत्वा ? सुवर्ण-रजत-ताम्रादि-पट्टेषु यथा-कथित-द्रव्येणालिख्य पूर्ववद् यः पूजासु । यद् वा, पूर्व-मन्त्रवत् कृत-प्राण-प्रतिष्ठादि-क्रियम् । कीदृशम् ? साधितं यथा-कथित-प्रकारेण सम्पादित-प्रजप्तं च ॥ KrdC_7.29 ॥ ______________________________ काम-गायत्रीम् उद्धरति- स्याद् गायत्री काम-देव-पुष्प-बाणौ च ङे ऽन्तकौ । विद्महे-धीमहि-युतौ तन् नो ऽङ्गः प्रचोदयात् । जप्याज् जपादौ गोपाल-मनूनां जन-रञ्जनीम् ॥ Krd_7.30 ॥ काम-देव-पुष्प-बाण-शब्दौ क्रमेण चतुर्थ्य्-अन्तौ । किम्भूतौ ? विद्महे-धीमहि-शब्द-सहितौ । तद्-अनु तन् नो ऽनङ्गः प्रचोदयाद् इति स्वरूपम् । एवं सति काम-गायत्री स्याद् भवति । जप्याद् इति गोपाल-मन्त्राणां जपादौ जपोपक्रमे एतां काम-गायत्रीं जप्यात् । यत इयं जन-रञ्जनीं वश्यकरीम् इत्य् अर्थः ॥ KrdC_7.30 ॥ ______________________________ माला-मन्त्रम् उद्धरति-नत्य्-अन्त इत्य् आदिना । नत्य्-अन्ते काम-देवाय ङे ऽन्तं सर्व-जन-प्रियम् । उक्त्वा सर्व-जनान्ते तु संमोहन-पदं तथा ॥ Krd_7.31 ॥ ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्व-जनस्य च । हृदयं च मम ब्रूयात् वशं कुरु-युगं शिरः । प्रोक्तो मदन-मन्त्रो ऽष्त-चत्वारिंशद्भिर् अक्षरैः ॥ Krd_7.32 ॥ नमः-शब्दान्ते काम-देवायेति स्वरूपं तद्-अनु चतुर्थ्य्-अन्ते सर्व-जन-प्रिय-शब्दम् उच्चार्य तद्-अनु सर्व-जन-शब्दम् उक्त्वा संमोहन-पदं वदेत् । तद्-अनु ज्वल ज्वल प्रज्वलेति स्वरूपम् उक्त्वा सर्व-जनस्य हृदयं ममेति स्वरूपम् उक्त्वा वशम् इति स्वरूपम् उक्त्वा कुरु कुरु इति स्वरूपम् उक्त्वा शिरः स्वाहा इति वदेत् । एवं च सति अष्ट-चत्वारिंशद् अक्षरकैर् मदन-मन्त्रः ॥ KrdC_7.31-32 || ______________________________ विनियोगं दर्शयति- जपादौ मार-बीजाद्यो जगत्-त्रय-वशीकरः । भू-गृहं चतुरस्रं स्यात् कोण-वज्राद्य्-अलङ्कृतम् ॥ Krd_7.33 ॥ यत्र यथोद्भूत एव जप-पूजा-होमादौ तु यदि काम-बीजाद्यो भवति तदा जगत्-त्रय-वशीकरण-क्षमः यदाय मन्त्रः स्वतन्त्रेण जप्यते तदेति त्रिपाठिनः । भू-गृहम् उद्धरति-भू-गृहम् इति । कोण-saælagnëÂa-वज्रालङ्कृत-चतुरस्रं कोण-चतुष्टय-सहितं भू-विलम्बम् इति पाठो वा ॥ KrdC_7.33 ॥ ______________________________ यन्त्रे पूजा-प्रकारम् आह- पीठं पूर्ववद् अभ्यर्च्य मूर्ति-सङ्कल्प्य पौरषीम् । तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥ Krd_7.34 ॥ पूर्ववद् दशाक्षरवत् गुर्वापीठ-पूजान्तम् अभ्यर्च्य तत्र पौरुषीं पुरुषाकृतिं मूर्तिं पारमेश्वरीं विचिन्त्य तत्र मूर्ताव् अच्युतम् आवाह्य सकलीकृत्य भक्त्या पूजयेत् । सुषुम्णा प्रवाह-nìyà पुष्प-युक्तम् उत्तान-पाणी-हृदय-स्थ-मूर्तेस् तेजः संयोज्य तेजो देवता ब्रह्म-रन्ध्रेण देव-शरीर-गतं विचिन्त्य स्व-स्व-मुद्रया बाह्ये संस्थाप्य सन्निधाप्य सण्निरुद्ध्यावगुण्ठ्य देवताङ्गे षड्-अङ्ग-न्यासं कृत्वा षोडशोपचारैः सम्पूजयेद् इत्य् अर्थः ॥ KrdC_7.34 ॥ ______________________________ आसनादि भूषणान्तं पुनर् न्यास-क्रमात् यजेत् । सृष्टि-स्थिती षड्-अङ्गं च किरीटं कुण्डल-द्वयम् ॥ Krd_7.35 ॥ चक्र-शङ्ख-गदा-पद्म-माला-श्रीवत्स-कौस्तुभान् । गन्धाक्षत-प्रसूनैश् च मूलेनाभ्यर्च्य पूर्ववत् ॥ Krd_7.36 ॥ आसनादि विभूषान्तं यथा स्याद् एवं पूजयेत् आसनम् आरभ्य भूषान्तैर् उपचारैः पूजयेद् इत्य् अर्थः । पुनर् न्यास-क्रमात् सृष्ट्य्-आदीन् यजेत् । प्रथमं सृष्ट्य्-आदीनां न्यासं विधाय ततस् तान् पूजयेत् । अथवा न्यास-क्रमाद् यथा तेषां न्यासः कृतस् तेन क्रमेणेत्य् अर्थः । गन्धाक्षतेति । अक्षता यवा गन्धाक्षत-पुष्पैश् च पूर्ववत् मूल-मन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेद् इत्य् अर्थः ॥ KrdC_7.36 ॥ ______________________________ आवरणान्य् आह- आदौ वह्नि-पुर-द्वन्द्व-कोणेष्व् अङ्गानि पूजयेत् । सहृच्-छिरः शिखा-वर्म-नेत्रम् अस्त्रम् इति क्रमात् ॥ Krd_7.37 ॥ प्रथमं वह्नि-पुर-युगल-सम्बन्धि-षट्-कोणेषु आग्नेय-कोणम् आरभ्य षड्-अङ्गानि पूजयेद् इत्य् अर्थः । अङ्गान्य् आह-सहृद् इति । सह-हृद् आवर्तत इति सहृत् हृदयं शिरः शिखा-वर्म-कवचं नेत्रम् अस्त्रं चेति प्रथमावरणम् ॥ KrdC_7.37 ॥ ______________________________ द्वितीयावरणम् आह वासुदेव इति- वासुदेवः सङ्कर्षणः प्रद्य्म्नश् चानिरुद्धकः । अग्न्य्-आदि-दल-मूलेषु शान्तिः श्रीश् च सरस्वती ॥ Krd_7.38 ॥ रतिश् च दिग्-दलेष्व् अर्च्यास् ततो ऽष्तौ महिषीर् यजेत् । रुक्मिण्य्-आद्या दक्ष-सव्ये क्रमात् पत्राग्रकेषु च ॥ Krd_7.39 ॥ अग्न्य्-आदि-कोण-दल-मूलेषु केशर-स्थानेषु वासुदेवादयः पूज्यास् तथैव पूर्वादि-चतुर्-दिक्षु दल-मूलेषु शान्त्य्-आदयः पूज्या इत्य् अर्थः । तृतीयावरणम् आह-ततो ऽष्टाव् इति । तद्-अनन्तरम् अष्टौ महिष्यः पूज्या इत्य् अर्थः । ता हि रुक्मिण्य्-आद्या इति । पूजा-स्थानम् आह-दक्ष-सव्ये इति । परमेश्वरस्य दक्षिण-भागे चतस्रः वाम-भागे चतस्रः क्रमेण पूज्या इत्य् अर्थः ॥ KrdC_7.38-39 || ______________________________ चतुर्थावरणम् आह-तत इति । ततः षोडश-साहस्रं सकृद् एवार्चयेत् प्रियाः । इन्द्रनील-मुकुन्दाद्यान् मकरानङ्ग-कच्छपान् ॥ Krd_7.40 ॥ पद्म-शङ्खादिकांश् चापि निधीन् अष्टौ क्रमाद् यजेत् । तद् बहिश् चेन्द्र-वज्राद् ये आवृती सम्प्रपूजयेत् ॥ Krd_7.41 ॥ पूर्वादि-दलाग्रेषु षोडश-सहस्रं प्रियाः देव-पत्नीः सकृद् एव एक-क्रमेणैवार्चयेत् । पञ्चमम् आवरणम् आह-इन्द्रनीलाद्यान् अष्टौ निधीन् पूर्वादि-क्रमेण पूजयेत् । अत्रेन्द्रादि-शब्दानन्तरं प्रत्येकं चतुर्थ्य्-अन्तं निधि-पदं देयम् । प्रयोगश् च-ओं इन्द्र-निधये नमः इत्य् आदिः । षष्ठ-सप्तमावरण-द्वयम् आह-तद् बहिर् इति । तद्-बाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् ॥ KrdC_7.40-41 || ______________________________ आवरणानि सन्दर्श्य नैवेद्यं दर्शयति- इति सप्तावृत्ति-वृतम् अभ्यर्च्याच्युतम् आदरात् । प्रीणयेद् दधि-खण्डाज्य-मिश्रेण तु पयो ऽन्धसा ॥ Krd_7.42 ॥ इत्य् अनेन प्रकारेण सप्तावरण-वेष्टितं कृष्णम् आदर-पूर्वकं सम्पूज्य दधि-शर्करा-घृत-सहितेन पायसेन प्रीणयेद् इत्य् अर्थः ॥ KrdC_7.42 ॥ ______________________________ राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत् स्व-हृदये परिवार-गणैः सह ॥ Krd_7.43 ॥ छत्र-चामरादीनि दत्त्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्ग-पञ्चाङ्गान्यतरेण प्रणम्य परिवार-गणैः सह केशवं हृदये उद्वासयेत् उत्तोल्य स्थापयेत् ॥ KrdC_7.43 ॥ ______________________________ न्यस्त्वात्मानं समभ्यर्च्य तन्-मयः प्रजपेन् मनुम् । रत्नाभिषेक-ध्यानेज्या-विंशत्य्-अर्णाश्रितेरिता ॥ Krd_7.44 ॥ जप-होमार्चनैर् ध्यानैर् यो ऽमुं प्रभजते मनुम् । तद् वेश्म पूर्यते रत्नैः स्वर्ण-धान्यैर् अनारतम् ॥ Krd_7.45 ॥ न्यस्त्वा पूजा पूर्वोक्तं सृष्ट्य्-आदि-न्यासं कृत्वा आत्म-पूजां विधाय तन्-मयः पूज्य-देव-स्वरूपो भूत्वा पूजाङ्ग-मन्त्रं जपेत् । पर्कृतम् उपसंहरति-रत्नेति । ध्यानं च इज्या च पूजा च इत्य् अर्थः । तथा च यस्यां पूजायां कृष्णस्य रत्नाभिषेक-ध्यानं तत्र कृष्णस्य विंशत्य्-अक्षरोक्ता पूजेयम् उक्ता । फलं दर्शयति-जपेति । जपादिभिर् यो अमुं मन्त्रं सेवते तस्य गृहं पद्म-रागादिभिः रत्नैः käcanair धान्यैश् चानारतम् अनवरतं पूर्यते ॥ KrdC_7.44-45 || ______________________________ पृथ्वी पृथ्वी करे तस्य सवसस्य् अकुलाकुला । पुत्रैर् मित्रैः सुसम्पन्नः प्रयात्य् अन्ते परां गतिम् ॥ Krd_7.46 ॥ ______________________________ प्रयोगं दर्शयति- वह्नाव् अभ्यर्च्य गोविन्दं शुक्ल-पुष्पैः स-तण्डुलैः । आज्याक्तैर् अयुतं हुत्वा भस्म तन्-मूर्ध्नि धारयेत् । तस्यान्नादि-समृद्धिः स्यात् तद्-वशे सर्व-योषितः ॥ Krd_7.47 ॥ यथोक्त-प्रकारेणाग्निम् आधाय तत्र यथोक्त-प्रकारेण गोविन्दं सम्पूज्य घृताक्तैस् तण्डुल-सहितैः शुक्ल-पुष्पैर् दश-सहस्राणि हुत्वा होमाग्नि-भस्म यः पुमान् मूर्धनि धारयेत् तस्य नाना-समृद्धिः सम्पत्तिर् भवति सर्वाश् च स्त्रियस् तद्-आयत्ता भवन्ति ॥ KrdC_7.47 ॥ ______________________________ प्रयोगान्तरम् आह- आज्यैर् लक्षं huned rakta-padmair và मधुराप्लुतैः । श्रिया तस्यैन्द्रम् ऐश्वर्यं तृणलेशायते ध्रुवम् ॥ Krd_7.48 ॥ घृतैः केवलैः घृत-मधु-शर्करायुतैः रक्त-पद्मैर् वा यो लक्षं जुहोति तस्य साधकस्य श्रिया लक्ष्म्या कृत्वा इन्द्र-सम्बन्धि ऐश्वर्यं तृण-समानं भवति ध्रुवम् उत्प्रेक्षायाम् ॥ KrdC_7.48 ॥ ______________________________ प्रयोगान्तरम् आह- शुक्लादि-वस्त्र-लाभाय शुक्लादि-कुसुमैर् हुनेत् । त्रिमध्वक्तैर् दश-शतम् आज्याक्तैर् vëÂa-संयुतम् ॥ Krd_7.49 ॥ शुक्लादि-वस्त्र-प्राप्त्य्-अर्थं घृत-मधु-शर्करा-सहितैः शुक्ल-पुष्पैः gh­Ãktair वा अष्टधिक-दश-शतं जुहुयात् ॥ KrdC_7.49 ॥ ______________________________ प्रयोगान्तरम् आह- क्षौद्र-सिक्तैः सितैः पुष्पैर् अष्टोत्तर-सहस्रकम् । हुनेन् नित्यं स षड्-मासान् पुरोधा नृपतेर् भवेत् ॥ Krd_7.50 ॥ मधु-मिश्रितैः शुक्ल-पुष्पैर् अष्टाधिक-सहस्रं प्रत्यहं यो जुहुयात् स षट्के अतीते राज्ञः पुरोहितो भवति ॥ KrdC_7.50 ॥ ______________________________ daÓëÂÃdaÓa-वर्णोक्तं जप-ध्यान-हुतादिकम् । विदध्यात् कर्म चानेन ताभ्याम् अप्य् अत्र कीर्तितम् ॥ Krd_7.51 ॥ daÓëÂÃdaÓÃk«arayor उक्तं जप-ध्यान-होमादिकम् अनेन मन्त्रेण कुर्यात् । अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् ॥ KrdC_7.51 ॥ ______________________________ मन्त्रान्तरम् आह- श्री-शक्ति-स्मर-कृष्णाय गोविन्दाय शिरो मनुः । रव्य्-अर्णो ब्रह्म-गायत्री-कृष्ण-र्ष्य्-आदिर् अथास्य तु ॥ Krd_7.52 ॥ श्री-बीजं शक्ति-बीजं स्मरः काम-बीजं कृष्णाय गोविन्दायेति स्वरूपं शिरः स्वाहेति स्वरूपं रव्यार्णो मन्त्रः ऋषिर् आदौ येषां ते ऋष्य्-आदयो ब्रह्म-गायत्री-कृष्णा ऋष्य्-आदय इत्य् अर्थः । अस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः कृष्णो देवता इत्य् अर्थः । बीज-शक्त्यादि-पूर्ववत् ॥ KrdC_7.52 ॥ ______________________________ बीजैस् त्रिवेद-युग्मार्णैर् अङ्ग-षट्कम् इहोदितम् । विंशत्य्-अर्णोदित-जप-ध्यान-होमार्चन-क्रियाः । मन्त्रो ऽयं सकलैश्वर्य-काङ्क्षिभिः सेव्यताम्बुधैः ॥ Krd_7.53 ॥ इह मन्त्रे अङ्ग-षट्कं षड्-अङ्गं कथितं कैस् त्रिभिर् बीजैर् अङ्ग-त्रयं तथा त्रिवेद-युग्मार्णैः त्रिभिश् चतुर्भिर् द्वाभ्यां चापराङ्ग-त्रयम् इति । विंशेति । अयं मन्त्रः विंशत्य्-अक्षर-मन्त्रोक्त-जप-ध्यान-होम-पूजा-सहितः सकलैश्वर्य-कामैः पण्डितैर् उपास्यताम् ॥ KrdC_7.53 ॥ ______________________________ मन्त्रान्तरम् आह- श्री-शक्ति-काम-पूर्वो ऽङ्गजन्म-शक्ति-रमान्तकः । दशाक्षरः सरावादौ स्याच् चेच् छक्ति-रमा-युतः । मन्त्रौ विकृतिर् अव्यर्णावाचक्राद्य्-अङ्गिनाव् इमौ ॥ Krd_7.54 ॥ श्री-बीजं भुवनेश्वरी-बीजं काम-बीजं च । एते पूर्वे यस्य दशाक्षरस्य तथाङ्ग-जन्म काम-बीजं शक्तिर् भुवनेश्वरी-बीजं रमा-श्री-बीजम्-एते अन्ते यस्य दशाक्षरस्य । एवं भूताद्य्-अन्त-विशिष्टो दशाक्षरो षोडशाक्षर-मन्तोर् भवति तथा स एव दशाक्षरो मन्त्रः आदौ शक्ति-रमा-युतः भुवनेश्वरी-श्री-बीज-सहितश् चेत् तदा द्वादशाक्षर-मन्त्रो भवति । एवं च सति इमौ विकृतिर् अव्यार्णौ षोडशाक्षर-द्वादशाक्षरौ मन्त्रौ आचक्राद्य्-अङ्गिनौ दशाक्षरोक्तानि आचक्राद्य्-अङ्गानि ययोस् तादृशौ ज्ञेयौ ॥ KrdC_7.54 ॥ ______________________________ विंशत्य्-अर्णोक्त-यजन-विधौ ध्यायेद् अथाच्युतम् । वरदाभय-हस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये । पद्मोत्पल-करे ताभ्यां श्लिष्टं चक्र-दरोज्ज्वलम् ॥ Krd_7.55 ॥ विंशत्य्-अक्षर-कथित-पूजा-प्रकाराव् एतौ अथानन्तरम् अच्युतं चिन्तयेत् । कीदृशं ? स्वाङ्कगे स्व-क्रोड-स्थिते प्रिये लक्ष्मी-सरस्वत्यौ । यद् वा, रुक्मिणी-सत्यभामे श्लिष्यन्तम् आलिङ्गन्तम् । काभ्याम् ? वरदाभय-हस्ताभ्यां वरं ददातीति वरदः । न विद्यते भयं यस्मात् स वरदाभयौ च तौ हस्तौ चेति वरदाभय-हस्तौ ताभ्याम् इत्य् अर्थः । प्रिये कीदृशे ? पद्मं सामान्य-पङ्कजम् उत्पलं नील-पद्मं ते करयोर् ययोस् ते तादृग्-विधे । पुनः कीदृशं ? ताभ्यां प्रियाभ्यां श्लिष्टम् आलिङ्गितम् । पुनः कीदृशं ? शङ्ख-चक्राभ्याम् उज्ज्वलम् ॥ KrdC_7.55 ॥ ______________________________ पुरश्चरण-जपादिकम् आह- दश-लक्षं जपेद् आज्यैस् तावत्-सहस्र-होमतः । सिद्धाव् इमौ मनू सर्व-सम्पत्-सौभाग्यदौ नृणाम् ॥ Krd_7.56 ॥ दश-लक्ष-सङ्ख्यं जपेद् आज्यैर् घृतैस् तावत्-सहस्र-होमतो दश-सहस्र-होमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्य-सर्व-जन-प्रिय-प्रदौ भवतः ॥ KrdC_7.56 ॥ ______________________________ इदानीं क्रमेण मन्त्रम् उद्धरति- मार-शक्ति-रमा-पूर्वः शक्ति-श्री-मार-पूर्वकः । श्री-शक्ति-मार-पूर्वश् च दशार्णो मनवस् त्रयः ॥ Krd_7.57 ॥ अन्नाद्यः काम-भुवनेश्वरी-श्री-बीज-पूर्वा दशाक्षरः भुवनेश्वरी श्रीर् मारः पूर्वो यस्येति द्वितीयः श्री- भुवनेश्वरी-काम-बीज-पूर्वो दशाक्षर इति तृतीयः ॥ ______________________________ एतेषां मनु-वर्याणाम् अङ्ग-र्ष्यादि-दशार्णवत् । शङ्ख-चक्र-धनुर्-बाण-पाशाङ्कुश-धरो ऽरुणः । वेणुं धमन् धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे ॥ Krd_7.58 ॥ आद्ये मनौ ध्यानम् एवं द्वितीये विंशद्-अर्णवत् । दशार्णवत् तृतीये ऽङ्ग-दिक्-पालाद्यैः समर्चना ॥ Krd_7.59 ॥ पञ्च-लक्षं जपेत् तावद् अयुतं पायसैर् हुनेत् । ततः सिध्यन्ति मनवो नृणां सम्पत्ति-कान्ति-दाः ॥ Krd_7.60 ॥ एतेषाम् इत्य् आदि सुगमम् । दिवाकरे सूर्य-मण्डले ॥ KrdC_7.58-60 || ______________________________ स्पष्टं मन्त्रान्तरम् उद्धरति- अष्टादशार्णो भारान्तो मनुः सुत-धन-प्रदः । ऋष्य्-आद्य्-अष्टादशार्णोक्तं mÃrÃrƬha-स्वरैः क्रमात् । अङ्गान्य् अस्य मनोर् अङ्ग दिक्पालाद्यैः समर्चना ॥ Krd_7.61 ॥ काम-बीजान्तः pÆrvoktëÂÃdaÓÃk«ara-मन्त्रः सुत-धन-प्रदः mÃrÃrƬhair नपुंसक-रहित-काम-बीज-सहितैः दीर्घ-स्वर-षट्कैः क्रां क्रीम् इत्य् आदि षट्कैः क्रमाद् अस्य मनोः षड्-अङ्गानि ॥ KrdC_7.61 ॥ ______________________________ ध्यानम् आह- पाणौ पायस-पक्वम् आहित-रसं बिभ्रन् मुदा दक्षिणे सव्ये शारद-चन्द्र-मण्डल-निभं हैयङ्गवीनं दधत् । कण्ठे कल्पित-पुण्डरीक-नखरम् उमत्य् उद्दाम-दीप्तिं वहन् देवो दिव्य-दिगम्बरो दिशतु वः सौख्यं यशोदा-शिशुः ॥ Krd_7.62 ॥ पाणौ पायस-पक्वं सुपक्वं पायसं सुस्वाद्व् इत्य् अर्थः । अत्युद्दाम-दीप्तिम् अत्युद्भट-कान्ति । दिव्य इति दिव्यश् चासौ दिगम्बरश् चेति समासः । दिव्य-देव-स्वरूप इति ॥ KrdC_7.62 ॥ ______________________________ दिनशो ऽभ्यर्च्य गोविन्दं द्वात्रिंशल्-लक्षमानतः । जप्त्वा दशांशं जुहुयात् सिताज्येन पयो ऽन्धसा ॥ Krd_7.63 ॥ सिताज्येन पयो ऽन्धसाशर्करा-घृत-सहितेन परमान्नेन ॥ KrdC_7.63 ॥ ______________________________ पद्मस्थं देवम् अभ्यर्च्य तर्पयेत् तन्-मुखाम्बुजे । क्षीरेण कदली-पक्वैर् दध्ना हैयङ्गवेन च ॥ Krd_7.64 ॥ सुतार्थी तर्पयेद् एवं वत्सराल् लभते सुतम् । यद् यद् इच्छति तत् सर्वं तर्पणाद् एव सिद्ध्यति ॥ Krd_7.65 ॥ क्षीरेणेत्य् आदिना तर्पणं यद् उक्तं तज्-जलेनैव क्षीरादि-द्रव्य-बुद्ध्या कार्यम् ॥ KrdC_7.64-65 || ______________________________ मन्त्रान्तरम् उद्धरति- वाग्-भवं मार-बीजं च कृष्णाय भुवनेश्वरी । गोविन्दाय रमा गोपीजनवल्लभ-ङे-शिरः ॥ Krd_7.66 ॥ वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-श्री-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरूपेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-सहितः । तद्-ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः ॥ KrdC_7.66 ॥ ______________________________ चतुर्दशस्व् अरोपेतः शुक्लः सर्गी तद्-ऊर्ध्वतः । द्वाविंशत्य्-अक्षरो मन्त्रो वाग्-ईशत्वस्य साधकः ॥ Krd_7.67 ॥ वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-सहितः तद् ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः । तद्-ऊर्ध्वतः-स्वाहा-कारोर्ध्वतः इति लघु-दीपिकाकारः । अनेन बीजेन सह द्वाविंशत्य्-अक्षरो मन्त्रो भवति । कीदृशो ऽयम् ? वचनेश्वरत्व-दाता ॥ KrdC_7.66-67 || ______________________________ अष्टादशार्णवत् सर्वं अङ्ग-र्ष्य्-आदिकम् अस्य तु । पूजा च विंशत्य्-अर्णोक्ता प्रतिपत्तिस् तु कथ्यते ॥ Krd_7.68 ॥ अस्य ऋषि-च्छन्दोधिष्टातृ-देवता-बीज-शक्त्य्-अङ्गानि सर्वाणि अष्टादशार्णवत् yathëÂÃdaÓÃk«ara-मन्त्रे तथात्रापीत्य् अर्थः । पूजा पुनः विंशत्य्-अक्षर-कथिता बोद्धव्या प्रतिपत्तिर् ध्यानं कथ्यते पुनः ॥ KrdC_7.68 ॥ ______________________________ वामोर्ध्व-हस्ते दधतं विद्या-सर्वस्व-पुस्तकम् । अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृका-मयीम् ॥ Krd_7.69 ॥ शब्द-ब्रह्म-मयं वेणुम् अधः-पाणि-द्वयेरितम् । गायन्तं पीत-वसनं श्यामलं कोमल-च्छविम् ॥ Krd_7.70 ॥ बर्हि-वर्ह-कृतोत्तंसं सर्वज्ञं सर्व-वेदिभिः । उपासितं मुनि-गणैर् उपतिष्ठेद् धरिं सदा ॥ Krd_7.71 ॥ श्लोक-त्रयेणात्रादि-कुलकम् । हरिम् उपतिष्ठेत् ध्यायेत् । वामोर्ध्व-हस्ते विद्या-सर्वस्व-पुस्तकं वेदान्त-पुस्तकं धारयन्तं दक्षोर्ध्वे पञ्चाशत्-सङ्ख्य-मातृकाक्षर-समितां पञाशत्-स्फटिक-बद्धाम् अक्ष-मालां धारयन्तम् । पुनः कीदृशं ? अधः स्थित-कर-द्वयेन ईरितं वादितं शब्द-ब्रह्म-मयं शब्द-ब्रह्म-स्वरूपं वेणु-रन्ध्रं दधानम् । पुनः कीदृशं ? वेणुनैव गायन्तम् । पुनः कीदृशं ? पीत-वस्त्रे यस्य तं श्याम-वर्णं च । पुनः कीदृशं ? कोमला मनोहरा छविर् यस्य स तथा तम् । पुनः कीदृशं ? बर्ही मयूरस् तस्य बर्हं पिच्छं तेन कृत उत्तंसः शिरोभूषणं येन तम् । पुनः कीदृशं ? सर्व-साक्षिणं । पुनः कीदृशं ? सर्वदा उपासितं सेवितम् । कैः ? सर्व-वेदिभिः अतीतानागतज्ञैः मुनि-गणैः सनकादिभिः ॥ KrdC_7.69-71 || ______________________________ पुरश्चरणम् आह- ध्यात्वैवं प्रमदा-वेश-विलासं भुवनेश्वरम् । चतुर्लक्षं जपेन् मन्त्रम् इमं मन्त्री सुसंयतः ॥ Krd_7.72 ॥ एवं पूर्वोक्तं भुवनेश्वरं श्री-कृष्णं प्रमदा स्त्री तस्या वेशः संस्थान-विशेषः । तस्य विलास आह्लादो यस्य तं प्रमदा-रूप-धारिणम् इत्य् अर्थः । यद् वा, स्त्री-रूप-धरं स्त्री-विलासं च ध्यात्वा इमं मन्त्रं लक्ष-चतुष्टयं जपेत् सुसंयतः सन् पूर्वोक्त-पुरश्चरणवान् ॥ KrdC_7.72 ॥ ______________________________ होमम् आह- पलाश-पुष्पैः स्वाद्वक्तैश् चत्वारिंशत् सहस्रकम् । जुह्यात् कर्मणानेन मनुः सिद्धो भवेद् ध्रुवम् ॥ Krd_7.73 ॥ घृत-मधु-शर्करान्वितैः पलाश-पुष्पैश् चत्वारिंशत्-सहस्रकं जुहुयात् । अनेन विधिना अवश्यं मन्त्रः सिध्यति ॥ KrdC_7.73 ॥ ______________________________ फलं दर्शयति- यो ऽस्मिन् निष्णात-धीर् मन्त्री वर्तते वक्त्र-गह्वरम् । गद्य-पद्य-मयी वाणी तस्य गङ्गा-प्रवाहवत् ॥ Krd_7.74 ॥ यो मन्त्री अस्मिन् मन्त्रे निष्णात-धीर् दत्त-मतिर् वर्तते तस्य साधकस्य वक्त्र-गह्वरात् मुख-मध्यतो गद्य-पद्य-मयी वाणी प्रवर्तते गङ्गा-प्रवाहवत् विशुद्धानवर-तत्त्वेन गङ्गा-प्रवाहेणोपमा ॥ KrdC_7.74 ॥ ______________________________ सर्व-वेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः । संवित्तिं परमां लब्ध्वा चान्ते भूयात् परं पदम् ॥ Krd_7.75 ॥ सर्वेषु ऋग्-वेदादिषु शास्त्रेषु वेदान्तेषु पण्डितो विवेक-बुद्धि-युक्तः सन् संवित्तिम् उत्कृष्ट-ज्ञानं प्राप्य अन्ते देहावसाने विष्णु-लोकं प्राप्नोति ॥ KrdC_7.75 ॥ ______________________________ मन्त्रान्तरम् आह- तारं हृद् भगवान् ङे ऽन्तो नन्द-पुत्र-पदं तथा । अनन्दान्ते वपुषे ऽस्थ्य्-अग्निम् आयान्ते दश-वर्णकः ॥ Krd_7.76 ॥ अष्टाविंशत्य् अक्षरो ऽयं ब्रुवे द्वात्रिंशद्-अक्षरम् । नन्द-पुत्र-पद ङे ऽन्तं श्यामलाङ्गं पदं तथा । ङे ऽन्ता बाल-वपुः कृष्ण-गोविन्दा दश-वर्णकः ॥ Krd_7.77 ॥ तारं प्रणवः हृत् नमः ङे ऽन्तश् चतुर्थ्य्-अन्तो भगवान् भगवत इति स्वरूपं नन्द-पुत्रं तथा ङे ऽन्तं चतुर्थ्य्-अन्तं नन्द-पुत्रायेति पदान्ते आनन्द इति शब्द-शेषे वपुषे इति स्वरूपम् । अस्थि श-कारः अग्नी रेफः माया दीर्घ-Å-कारः तथा च श्री-बीजम् अस्यान्ते दशार्णकः दशाक्षर-मन्त्रः एतेनायं मन्त्रः अष्टाविंशत्य्-अक्षरो भवति । अधुना द्वात्रिंश-मन्त्रम् उद्धरति-नन्देति । नन्द-पुत्र-पदं चतुर्थ्य्-अन्तं श्यामलाङ्गं पदम् अपि चतुर्थ्य्-अन्तं बाल-वपुः कृष्ण-गोविन्द-शब्दाश् च प्रत्येकं चतुर्थ्य्-अन्ताः । अनन्तरं पूर्वोक्त-दशाक्षर-मन्त्रः । एतेन द्वात्रिंशद्-अक्षरो मन्त्रो भवति ॥ KrdC_7.76-77 || विमर्शः-ओं नमो भगवते नन्द-पुत्राय आनन्द-वपुषे श्रीं गोपी-जन-वल्लभाय स्वाहा ॥ KrdC_7.76 ॥ नन्द-पुत्राय श्यामलाङ्गाय बाल-वपुषे कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥ KrdC_7.77 ॥ ______________________________ ऋष्य्-आदिकं दर्शयति । अनयोर् नारद ऋषिः छन्दस् त्रिष्टुब्-अनुष्टुभौ । आचक्राद्यैर् अङ्गम् अङ्ग-दिक्-पालाद्यैश् च पूजनम् ॥ Krd_7.78 ॥ अनयोर् नारद ऋषिः । यथा-क्रमं त्रिष्टुब्-अनुष्टुप्-छन्दसी आचक्राद्यैः पूर्वोक्तैर् अङ्ग-पञ्चकम् अङ्ग-दिक्-पाल-वज्राद्यैर् आवरण-पूजनं पीठ-पूजा तु पूर्ववत् ॥ KrdC_7.78 ॥ ______________________________ ध्यानं दर्शयति- दक्षिणे रत्न-चषकं वामे सौवर्ण-वेत्रकम् । करे दधानं देवीभ्याम् आश्लिष्टं चिन्तयेद् धरिम् ॥ Krd_7.79 ॥ हरिं चिन्तयेत् । कीदृशं ? दक्षिण-हस्ते रत्न-पात्रं वाम-हस्ते सुवर्ण-घटित-वेत्रं दधानम् । पुनः कीदृशं ? देवीभ्यां लक्ष्मी-सरस्वतीभ्यां रुक्मिणी-सत्यभामाभ्यां वा आलिङ्गितम् ॥ KrdC_7.79 ॥ ______________________________ जपेल् लक्षं मनु-वरौ पायसैर् अयुतं हुनेत् । एवं सिद्ध-मनुर् मन्त्री त्रैलोक्यैश्वर्य-भाग् भवेत् ॥ Krd_7.80 ॥ मन्त्र-श्रेष्ठौ प्रत्येकं लक्षं जपेत् । अनन्तरं परमान्नेन दश-सहस्रं जुहुयात् अनेन सिद्धौ मन्त्रो यस्य मन्त्री लोक-त्रयिश्वर्य-भाजनं भवति ॥ KrdC_7.80 ॥ ______________________________ मन्त्रान्तरम् आह- तार-श्री-शक्ति-bÅjìhyaæ नमो भगवते पदम् । नन्द-पुत्र-पद-ङे ऽन्तं भूधरो मुख-वृत्त-युक् । मासान्ते वपुषे मन्त्र ऊनविंशति-वर्णकः ॥ Krd_7.81 ॥ तारं प्रणवः श्री-बीजं भुवनेश्वरी-बीजम् एतद्-बीज-trayìhya नमो भगवते इति स्वरूपं ततश् चतुर्थ्य्-अन्त-नन्द-पुत्र-पदं भूधरो ब-कारः मुख-वृत्तम् Ã-कारः तद्-युक्तः मांसो ल-कारस् तद्-अन्ते वपुषे इति स्वरूपम् एतेन ऊनविंशति-वर्णको मन्त्र उद्धृतो भवति ॥ KrdC_7.81 ॥ मन्त्रोद्धारः: ओं श्रीं ह्रीं नमो भगवते नन्द-पुत्राय बाल-वपुषे ॥ ______________________________ ऋषिर् ब्रह्मानुष्टुप्-छन्दस् तथान्यद् उदितं समम् । अयं च सर्व-सम्पत्ति-सिद्धये सेव्यताम्बुधैः ॥ Krd_7.82 ॥ अस्य मन्त्रस्य ब्रह्मा ऋषिश् छन्दो ऽनुष्टुब् अन्यद् उदितम् । अन्यत् सर्वं समानं पूर्वोक्तवद् वेदितव्यम् इत्य् अर्थः ॥ KrdC_7.82 ॥ ______________________________ मन्त्रम् उद्धरति- तारं हृत् भगवान् ङे ऽन्तो रुक्मिणी-वल्लभस् तथा । शिरो ऽन्तः षोडशार्णो ऽयं रुक्मिणी-वल्लभाह्वयः ॥ Krd_7.83 ॥ तारः प्रणवः हृन् नमः चतुर्थ्य्-अन्तो भगवान् तथा चतुर्थ्य्-अन्तो रुक्मिणी-वल्लभ-शब्दः शिरो ऽन्तः स्वाहा-शब्दान्तः एतेन रुक्मिणी-वल्लभाख्यः षोडशाक्षरो मन्त्रः कथितः ॥ KrdC_7.83 ॥ विमर्शः : ओं नमो भगवते रुक्मिणी-वल्लभाय स्वाहा ॥ ______________________________ सर्व-सम्पत्-प्रदो मन्त्रो नारदो ऽस्य मुनिः स्मृतः । छन्दो ऽनुष्टिप् देवता च रुक्मिणी-वल्लभो हरिः । एक-दृग्-वेद-मुनि-दृग्-वर्णैर् अस्याङ्ग-पञ्चकम् ॥ Krd_7.84 ॥ अस्य ऋषिर् नारदः अनुष्टुप्-छन्दः रुक्मिणी-वल्लभो हरिर् देवतेति । एकेति । अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति । कैः ? मन्त्रस्य एक-द्वि-चतुः-सप्त-द्वि-वर्णैः ॥ KrdC_7.84 ॥ ______________________________ ध्यानम् आह- तापिच्छ-च्छवि-रङ्ग-गाम् प्रियतमां सर्वण-प्रभाम् अम्बुज- प्रोद्यद्-वाम-भुजां स्व-वाम-भुजयाश्लिष्यन् सचिन्ताश्मना । श्लिष्यन्तीं स्वयम् अन्य-हस्त-विलसत्-सौवर्ण-वेत्रश् चिरं पायाद् वो ऽसन-प्रसून-पीत-वसनो नाना-विभूषो हरिः ॥ Krd_7.85 ॥ तापिच्छ-च्छविस् तमाल-कान्तिर् हरिर् वो युष्मान् पायात् रक्षतु । किं कुर्वन् ? अङ्कस्थां गौराङ्गीं प्रियतमां चिन्तामणि-रत्न-सहितेन हस्तेन आलिङ्गन् । आत्मानं देवं वा दक्षिण-करेण आश्लिष्यन्तीम् आल्लिङ्गन्तीम् । कीदृशो हरिः ? आलिङ्गनान्य-हस्ते käcana-दण्डो यस्य । तथा पुनः कीदृशः ? असन-वृक्ष-पुष्पवत् पीते वस्त्रे यस्य सः । पुनः कीदृशः ? नाना-प्रकारो ऽलङ्कारो यस्य ॥ KrdC_7.85 ॥ ______________________________ पुरश्चरणम् आह- ध्यात्वैवं रुक्मिणी-नाथं जप्याल् लक्षम् इमं मनुम् । अयुतं जुहुयात् पद्मैर् अरुणैर् मधुराप्लुतैः ॥ Krd_7.86 ॥ एवं पूर्वोक्तं रुक्मिणी-वल्लभं रुक्मिणी-नाथं ध्यात्वा इमं मन्त्रं लक्षम् एकं जपतु । घृत-मधु-शर्करासिक्तैः लोहित-पद्मैर् अपि दश-सहस्रं जुहुयात् ॥ KrdC_7.86 ॥ ______________________________ पूजां दर्शयति- अर्चयेन् नित्यम् अङ्गैस् तं नारदाद्यैर् दिशाधिपैः । वज्राद्यैर् अपि धर्मार्थ-काम-मोक्षाप्तये नरः ॥ Krd_7.87 ॥ पीठ-पूजा पूर्ववत् । आवरण-पूजा तु कथ्यते-प्रत्यहं तं हरिं पूजयेत् । कैर् अङ्गैर् आचक्राद्यैः सायाह्न-पूजोक्तैः नारद-प्रभृतिभिश् च दिशाधिपैर् इन्द्राद्यैः तेषाम् आयुधैर् वज्राद्यैः । कीदृशं ? पुरुषार्थ-चतुष्टय-प्रदम् ॥ KrdC_7.87 ॥ ______________________________ मन्त्रान्तरम् उद्धरति- लीला-दण्डावधौ गोपी-जन-संसक्त-दोः पदम् । दण्डान्ते बाल-रूपेति मेघ-श्याम-पदं ततः ॥ Krd_7.88 ॥ भगवान् विष्णुर् इत्य् उक्त्वा वह्नि-जायान्तको मनुः । एकोनत्रिंशद्-अर्णो ऽस्य मुनिर् नारद ईरितः ॥ Krd_7.89 ॥ छन्दो ऽनुष्टुप् देवता च लीला-दण्ड-धरो हरिः । मन्व्-अब्धि-करणाग्न्य्-अब्धि-वर्णैर् अङ्ग-क्रिया मता ॥ Krd_7.90 ॥ लीला-दण्डावधौ लीला-दण्ड-शब्दान्ते गोपी-जन-संसक्त-दोः पदम् अनन्तरं दण्ड-शब्दान्ते बाल-रूपेति पदं तद् अनु मेघ-श्यामेति पदं ततः शब्दो ऽपि काकाक्षिवत् सम्बध्यते । तद् अनु भगवान् विष्णुः सम्बोधनान्तम् उक्त्वा स्वाहा-शब्दान्ते एकोनत्रिंशद्-अक्षरो मन्त्र उद्ध्रियताम् इत्य् अर्थः । अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप् छन्दो लीला-दण्डो हरिर् देवतेति । मन्व्-अब्धीति । अस्य मन्त्रस्याङ्ग-क्रिया मनुश् चतुर्दशः अब्धिश् चतुष्टयं करणं पञ्च अग्निस् त्रयश् चत्वारो ऽब्धिर् एतत्-सङ्ख्याकैर् मन्त्र-वर्णैर् मता संमता पञ्चाङ्गानीत्य् अर्थः ॥ KrdC_7.90 ॥ मन्त्रोद्धारः : लीला-दण्ड-गोपी-जन-संसक्त-दोर्-दण्ड-बाल-रूप-मेघ-श्याम भगवन् विष्णो स्वाहा । ______________________________ ध्यानम् आह- संमोहयन् निज-कवामकरस्थ-लीला- दण्डेन गोप-युवतीः सुर-सुन्दरीश् च । दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो देवः श्रियं निहत-कंस उरुक्रमो वः ॥ Krd_7.91 ॥ संमोहयन् निज-कवामकरस्थ-लीला-दण्डेन गोप-युवतीः सुर-सुन्दरीश् च दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो देवः श्रियं निहत-कंस उरुक्रमो वः ॥ KrdC_7.91 ॥ ______________________________ पुरश्चरणम् आह- ध्यात्वैवं प्रजपेल् लक्षम् अयुतं तिल-तण्डुलैः । त्रि-मध्व्-अक्तैर् हुनेद् अङ्ग-दिक्-पालाद्यैः समर्चयेत् ॥ Krd_7.92 ॥ एवं पूर्वोक्तं कृष्णं ध्यात्वा लक्षम् एकं जपेत् । तद् अनु घृत-मधु-शर्करा-सहितैस् तिल-तण्डुलैर् दश-सहस्रं जुहुयात् । अङ्गेति । पीठ-पूजा पूर्ववद् आवरण-पूजा-पञ्चाङ्गैर् इन्द्राद्यैश् चेति ॥ KrdC_7.92 ॥ ______________________________ प्रात्याहिक-पूजा-फलम् आह- लीला-दण्डं हरिं यो वै भजते नित्यम् आदरात् । स पूज्यते सर्व-लोकैस् तं भजेद् इन्दिरा सदा ॥ Krd_7.93 ॥ यो मनुष्यः प्रत्यहं लीला-दण्ड-धरं हरिं सेवते स सर्व-जनैः पूज्यते । तम् इन्दिरा लक्ष्मीः सर्वदा भजते ॥ KrdC_7.93 ॥ ______________________________ मन्त्रान्तरम् उद्धरति- त्रयोदश-स्वर-युतैः शार्ङ्गी भेदः सकेशवः । तथा मांस-युगं भाय शिरः सप्ताक्षरो मनुः ॥ Krd_7.94 ॥ त्रयोदश-स्वर ओंकारस् तेन युतः शार्ङ्गी ग-कारः मेदो व-कारः । कीदृशः ? स केशवः a-कार-सहितः । तथा मांस-युगं ल-कार-द्वयम् इति भाय शिरः स्वाहा । अनेन सप्ताक्षरो मन्त्र उक्तः ॥ KrdC_7.94 ॥ मन्त्र-स्वरूपः : गो-वल्लभाय स्वाहा ॥ ______________________________ ऋष्य्-आदिकम् आह- आचक्राद्यैर् अङ्ग-क्प्तिर् नारदो ऽस्य मुनिः स्मृतः । छन्द उष्णिग्-देवता च गो-वल्लभ उदाहृतः ॥ Krd_7.95 ॥ आचक्राद्यैः पञ्चाङ्ग-करणम् । अस्य मन्त्रस्य नारद ऋषिः । उष्णिक् छन्दः । गो-वल्लभः कृष्णो देवतेति ॥ KrdC_7.95 ॥ ______________________________ ध्यानम् आह- ध्येयो ऽच्युतः स कपिला-गण-मध्य-संस्थः ता आह्वयन् दधद् अदक्षिण-दोष्णि वेणुम् । पाशं सयष्टिम् अपरत्र पयोदनीलः पीताम्बरो ऽहि-रिपु-पिच्छ-कृतावतंसः ॥ Krd_7.96 ॥ अच्युतः कृष्णो ध्येयः । कीदृशः ? कपिला-गणो गो-विशेष-समूहस् तस्याभ्यन्तर-वर्ती । किं कुर्वन् ? ताः कपिला आह्वयन् अभिमुखीकुर्वन् । पुनः कीदृशः ? अदक्षिण-दोष्णि वाम-हस्तेन स-रन्ध्रं वंशं वहन् । अपरत्र दक्षिण-हस्ते दण्ड-सहित-गो-बन्धन-रज्जुं दधत् । पुनः कीदृशः ? पयोद-नीलौ मेघ-श्यामः पीत-वसनः । पुनः कीदृशः ? अहि-रिपुर् मयूरः । तस्य पिच्छं शिखण्डः । तेन कृतो ऽवतंसः कर्णालङ्कारः शिरो-भूषणं वा येन स तथा ॥ KrdC_7.96 ॥ ______________________________ पुरश्चरणम् आह- मुनि-लक्षं जपेद् एतद् धुनेत् सप्त-सहस्रकम् । गो-क्षीर-रङ्ग-दिक्-पाल-मध्ये ऽर्च्ये गो-gaïëÂakam ॥ Krd_7.97 // इमं मन्त्रं मुनि-लक्षं सप्त-लक्षं जपेत् । गो-दुग्धैः सप्त-सहस्रं जुहुयात् । अङ्ग-पूजानन्त्रं दिक्पाल-पूजायाः प्राक् गो-gaïëÂakaæ पूजनीयं गो-gaïëÂakaæ च प्रथमादि यथा स्यात् । सुवर्ण-वर्णा कपिला द्वितीया गौर-पिङ्गला । तृतीया गौर-पिङ्गाक्षी चतुर्थी गुड-पिङ्गला ॥ पञ्चमी अभ्र-वर्णा स्याद् एताः स्युर् उत्तमा गवाम् । चतुर्थी पिङ्गला षष्ठी सप्तमी खुर-पिङ्गला । अष्टमी कपिला गोषु विज्ञेयः कपिला-गणः ॥ इत्य् अनेनोक्तम् ॥ KrdC_7.97 ॥ ______________________________ प्रयोगान्तरम् आह- अष्टोत्तर-सहस्रं यः पयोभिर् दिनशो हुनेत् । पक्षात् स गो-गणैर् ìhyo दशार्णेनैष वा विधिः ॥ Krd_7.98 ॥ गो-दुग्धैः प्रतिदिनं यो ऽष्ताधिकं सहस्रं जुहुयात् स पञ्चदश-दिनाभ्यन्तरे गो-समूहेन सम्पन्नो भवति । एष विधि-प्रयोगो दशाक्षर-मन्त्रेण वा कार्य इत्य् अर्थः ॥ KrdC_7.98 ॥ ______________________________ मन्त्रान्तरम् आह- स-लवो वासुदेवो हृत् ङे ऽन्तं च भगवत्-पदम् । श्री-गोविन्द-पदं तद्वत् द्वादशार्णो ऽयम् ईरितः ॥ Krd_7.99 ॥ लवो बिन्दुः । तत्-सहितो वासुदेवः ओंकारः अर्थात् प्रणवः । ओं नमः चतुर्थ्य्-अन्तं भगवत्-पदं तथा श्री-गोविन्द-पदं चतुर्थ्य्-अन्तम् । एतेन द्वादशाक्षरो मन्त्र उद्धृतः ॥ KrdC_7.99 ॥ मन्त्र-स्वरूपः : ओं नमो भगवते श्री-गोविन्दाय ॥ ______________________________ ऋष्य्-आदिकम् आह- मनुर् नारद-गायत्री-कृष्ण-र्ष्य्-आदिर् अथाङ्गकम् । एकाक्षि-वेद-भूतार्णैः समस्तैर् अपि कल्पयेत् ॥ Krd_7.100 ॥ क्वचिन् मुनिर् इति पाठो न युक्तः । असमन्वयात् पौनरुकुत्याच् च किन्तु मनुर् इत्य् एव पाठः । अयम् इति पाठो युक्त्यालभ्यत इति रुद्रधरः ॥ KrdC_7.100 ॥ ______________________________ ध्यानम् आह- वन्दे कल्प-द्रु-मूलाश्रित-मणि-मय-सिंहासने सन्निविष्टं नीलाभं पीत-वस्त्रं कर-कमल-लसच्-छङ्ख-वेत्रं मुरारिम् । गोभिः स-प्रश्रवाभिर् वृतम् अमर-पति-प्रौढ-हस्त-स्थ-कुम्भ- प्रच्योतत्-सौध-धारा-स्नपितम् अभिनवाम्भोज-पत्राभ-नेत्रम् ॥ Krd_7.101 ॥ मुरारिं वन्दे । कीदृशं ? कल्प-वृक्ष-मूलावस्थिते पद्म-राग-मणि-घटिते सिंहासने उपविष्टम् । पुनः कीदृशं ? नीलाभं श्यामं तथा पीत-वस्त्रं तथा हस्त-पद्मे शोभमानौ शङ्ख-वेत्रौ यस्य । तं तथा स-प्रश्रवाभिः क्षीर-स्तनाभिः गोभिर् वृतं वेष्टितम् । तथा अमर-पतेर् इन्द्रस्य प्रौढो बलिष्ठो यो हस्तस् तद्-अवस्थितो यः कुम्भः घटस् तस्मात् प्रस्रवद् अमृत-धाराभिः स्नपितं तथाभिनवं नूतनं यद् अम्भोजं पद्मं तस्य पत्रवद् आभा कान्तिर् नयनयोर् यस्य तम् ॥ KrdC_7.101 ॥ ______________________________ पुरश्चरणम् आह- ध्यात्वैवम् अच्युतं जप्त्वा रवि-लक्षं हुनेत् ततः । दुग्धैर् द्वादश-साहस्रं दिनशो ऽमुं समर्चयेत् ॥ Krd_7.102 ॥ एवं पूर्वोक्तम् अच्युतं ध्यात्वा द्वादश-लक्षं जप्त्वा दुग्धैर् द्वादश-सहस्रं जुहुयात् । प्रत्यहं वा अमुं पूजयेत् ॥ KrdC_7.102 ॥ ______________________________ आयतनादिषु पूजा-विशेषं दर्शयति- गोष्ठे प्रतिष्ठितं चात्म-गेहे वा प्रतिमादिषु । समस्त-परिवारार्चास् ताः पुनर् विष्णु-पार्षदाः ॥ Krd_7.103 ॥ द्वाराग्रे बलि-पीठे ऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः । चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे ॥ Krd_7.104 ॥ जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे । ऊर्ध्वं द्वार-श्रियं चेष्ट्वा द्वास्थेशान् युग्मशो ऽर्चयेत् ॥ Krd_7.105 ॥ पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्य-गः । द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना निधी ॥ Krd_7.106 ॥ कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेशम् अर्चयेत् । अर्चयेद् वास्तु-पुरुषं वेश्म-मध्ये समाहितः । देवतार्चानुरोधेन नैरृत्यां वा विचक्षणः ॥ Krd_7.107 ॥ गोष्ठे गो-स्थाने प्रतिष्ठितं स्थापितं । तथा आत्म-गेहे सुवर्णादि-घटित- प्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेद् इति पूर्वेणान्वयः । ताः पूर्वोक्ता एव समस्त-परिवार-पूजाः कार्याः । तथा वक्ष्यमाणाश् च विष्णु-पार्षदाः पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे द्विशः पूज्या अत्र त्रिपाठिनः । द्वादशाक्षर-गोविन्द-मन्त्रस्य पूजा-प्रसङ्गेन पूर्वोक्त-दीक्षा-पूजायां तथाइकाल-पूजाय्स्व् अपि पूर्वादि-चतुर्-द्वार-पूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्त-परिवारायाच्युताय नमो नमः । विष्णु-पार्षदेभ्यो नमो नमः । अनेन मन्त्र-द्वयेन पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे पूजयेद् इत्य् अर्थः । पक्षीन्द्रो गरुडः । तद्-अग्रतः बलि-दान-पीठाग्रतः पूज्यः । विष्णु-पार्षदान् दर्शयति-प्राग् इति । चतुर्-अस्र-चतुर्-द्वारोर्ध्व-भागे द्वार-श्रियं पूजयित्वा चण्डादीन् द्वौ द्वौ कृत्वा पूजयेत् । अनुक्रमेण पूर्व-द्वारम् आरभ्य द्वार-बलि-पीठयोर् मध्ये वास्तु-पुरुषाय नम इति पूजयेत् । द्वारान्त इति चतुर्-द्वार-मध्योभय-फलके गङ्गा-यमुने पूज्ये, तथा शङ्ख-निधि-पद्म-निधी च पूज्यौ । तद् अनु मण्डपे प्रविश्याग्नेयादि-कोणेषु पुनर् वास्तु-पुरुषं संयतः सन् पूजयेत् ॥ KrdC_7.103-107 || ______________________________ अस्त्रम् उद्धरति- तारं शार्ङ्ग-पदं ङे ऽन्तं स-पूर्वं च शरासनम् । हुं फ नतिर् इत्य् उक्त्वास्त्र-मुद्रयाग्रे स्थितो हरेः ॥ Krd_7.108 ॥ पुष्पाक्षतं क्षिपेद् दिक्षु समासीनासने ततः । विधेयम् एतत् सर्वत्र स्थापितेषु विशेषतः ॥ Krd_7.109 ॥ तारं प्रणवः । शार्ङ्ग-पदं ङे ऽन्तं चतुर्थ्य्-अन्तं स-पूर्वं स-शरासन-शब्दं चतुर्थ्य्-अन्तं हुं फ नमः इत्य् उक्त्वा पुष्पाक्षतं चतुर्-दिक्षु अस्त्र-मुद्रया छोटिकया निक्षिपेत् । कीदृशः ? हरेर् अग्रे स्थितः । ततः आसने स्वोचिते उपविशेत् । एतत् सर्वं सर्व-पूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर् विशेषतः कर्तव्यम् एव ॥ KrdC_7.108-109 || ______________________________ पीठ-पूजाम् आह- आत्मार्चनान्तं कृत्वाथ गुरु-पङ्क्ति-पुरोक्तवत् । श्री-गुरून् परमाद्यांश् च महास्मत्-सर्व-पूर्वकान् ॥ Krd_7.110 ॥ स्व-देहे पूर्वोक्त-स्वरूपेण पीठम् आरभ्य सम्पूज्य हृदि भगवन्तम् अभ्यर्च्य अनन्तरं बाह्य-पीठे पूर्ववत् पूर्वोक्त-दीक्षा-प्रकरण-कथितोत्तर-दिग्-विभागे इतिवद् गुरु-पङ्क्तिं पूजयेत् । गुरु-पङ्क्तिम् एवाह-श्री-गुरून् इति । श्री-शब्द-पूर्वान् गुरून् परम-गुरून् । प्रयोगश् च-श्री-गुरुभ्यो नमः । श्रीअ-परम-गुरुभ्यो नमः । श्री-महा-गुरुभ्यो नमः । श्री-अस्मद्-गुरुभ्यो नमः । सर्व-गुरुभ्यो नमः ॥ KrdC_7.110 ॥ ______________________________ तत्-पादुकान् आरदादीन् पूर्व-सिद्धान् अनन्तरम् । ततो भागवतांश् चेष्ट्वा विघ्नं दक्षिणतो ऽर्चयेत् ॥ Krd_7.111 ॥ तत् पादुकाभ्यः नारदादिभ्यः पूर्व-सिद्धेभ्यः भागवतेभ्य इति लघु-दीपिका-कारः । श्री-गुरु-पादुकाभ्यो नमः । श्री-परम-गुरु-पादुका-आदि-गुरु-पादुका-महा-गुरु-पादुका-अस्मद्-गुरु-पादुका-सर्व-गुरु-पादुकाभ्यो नम इति त्रिपाठिनः । एवं गुरु-पङ्क्ति-पीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत् ॥ KrdC_7.111 ॥ ______________________________ पूर्ववत् पीठम् अभ्यर्च्य श्री-गोविन्दम् अथार्चयेत् । रुक्मिणीं सत्यभामां च पार्श्वयोर् इन्द्रम् अग्रतः ॥ Krd_7.112 ॥ पृष्ठतः सुरभिं चेष्ट्वा केशरेष्व् अङ्ग-देवताः । अर्च्या हृदादि-वर्मान्ता दिक्ष्व् अस्त्रं कोणकेषु च ॥ Krd_7.113 ॥ पूर्वोक्त-प्रकारेणाधार-शक्त्यादि-पीठ-मन्त्रान्तं सम्पूज्य देवम् आवाह्य अघ्यादिभिर् उपचारैः पूजयेत् । आवरण-पूजाम् आह-रुक्मिणीम् इति । गोविन्द-दक्षिण-वामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च सम्पूज्या देवाग्रे च इन्द्रं सम्पूज्य देव-पृष्ठे तु सुरभिं पूर्वादि-चतुर्दिक्-कोणेषु केशरेषु हृद्-आदि-वर्मान्ता अङ्ग-देवताः पूज्याः । केशरेषु कोणेषु पुनर्-अस्त्रम् अङ्गं पूजयेत् ॥ KrdC_7.112-113 || ______________________________ कालिन्दी-रोहिणी-नाग्नजित्य्-आद्याः ष च शक्तयः । दलेषु पीठ-कोणेषु वह्न्य्-आद्य्-अर्च्याश् च किङ्किणीः ॥ Krd_7.114 ॥ दामानि यष्टि-वेणुश् च पुरः श्रीवत्स-कौस्तुभौ । अग्रतो वनमालां च दिक्ष्व् अष्टासु ततो ऽर्चयेत् ॥ Krd_7.115 ॥ päcajanyaæ गदां चक्रं वसुदेवं च देवकीम् । नन्द-गोपं यशोदां च स-गो-गोपाल-गोपिकाः ॥ Krd_7.116 ॥ कालिन्द्य्-आद्याः शक्तयो देव-पत्न्यः पत्रेषु पूज्याः । आदि-पदेन सुनन्दा-मित्रविन्दा-सुलक्ष्मणा-परिग्रहः आग्नेयादि-पीठ-कोणेषु किङ्किणि-दामादीन् पूजयेत् । तत्र श्री-कृष्ण-क्षुद्र-घण्टिकाम् अग्नि-कोणे । गो-रक्षणार्थं दामानि नैरृते गो-प्रेरणार्थं लकुटं वायौ वंशम् ईशान-कोणे देवस्याग्रे श्रीवत्स-कौस्तुभौ । श्रीवत्स-कौस्तुभाग्रतः वनमालां तद्-उपरि अष्ट- दिक्षु päcajanyÃdaya इति । päcajanyÃya नमः स-गो-गोपाल-गोपिकाभ्यो नम इत्य् अन्ताः पूज्याः आदि-पदेन गदा-चक्र-वसुदेव-देवकीनन्द-यशोदा-परिग्रहः ॥ KrdC_7.114-116 || ______________________________ इन्द्राद्याः कुमुदाद्याश् च विश्वक्सेनं तथोत्तरे । कुमुदः कुमुदाक्षश् च पुण्डरीको ऽथ वामनः । शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥ Krd_7.117 ॥ इन्द्राद्याः स्व-स्व-दिक्षु पूज्याः तद्-अस्त्राणि वज्रादीन्य् आदि-शब्द-ग्राह्याणि तथा कुमुदाद्याश् cëÂa-गजाः तत्-उपरि स्व-स्व-दिक्षु पूज्याः तद्-बहिर्-देवतोत्तरे विष्वक्सेनं पूजयेत् ॥ KrdC_7.117 ॥ ______________________________ पूजा-फलम् आह- एक-कालं द्विकालं वा त्रि-कालं चेति गोष्ठगम् । श्री-गोविन्दं यजेन् नित्यं गोभ्यश् च यवस-प्रदः ॥ Krd_7.118 ॥ दीर्घ-जीवी निरातङ्को धेनु-धान्य-धनादिभिः । पुत्रैर् मित्रैर् ihìho ऽन्ते प्रयाति परं पदम् ॥ Krd_7.119 ॥ गोष्ठगं व्रज-गं कृष्णं प्रत्यहं एक-कालं द्विकालं त्रि-कालं पूजयेत् । गोभ्यश् च ग्रास-प्रदः सन्निहित-लोके चिरायुर् निर्भयो धेनु-धान्य-सुवर्णादिभिः पुत्र-मित्रादिभिश् च सम्पन्नो भवति देह-पातान्ते च विष्णु-लोकं च गच्छति ॥ KrdC_7.118-119 || ______________________________ मन्त्रान्तरम् आह- ऊर्ध्वद्-अन्त-युतः शार्ङ्गी चक्री दक्षिण-कर्ण-युक् । मांसं नाथाय नत्य्-अन्तो मूल-मन्त्रो ऽष्त-वर्णकः ॥ Krd_7.120 ॥ ऊर्ध्वद्-अन्तः ओंकारः तेन सहितः शार्ङ्गी ग-कारः चक्री क-कारः दक्षिण-कर्ण-युक् u-कार-सहितः मांसी ल-कारः नाथायेति स्वरूपं नत्य्-अन्तो नमः पदान्तः अयम् अष्टाक्षरो मूल-मन्त्र-संज्ञकः ॥ KrdC_7.120 ॥ ______________________________ ऋष्य्-आदिकम् आह- ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता । युग-वर्णैः समस्तेन प्रोक्तं स्याद् अङ्ग-पञ्चकम् ॥ Krd_7.121 ॥ अस्य मन्त्रस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः श्री-कृष्णो देवता च शब्दो ऽनुक्त-समुच्चये तेन बीज-शक्त्य्-अधिष्ठातृ-देवता दशाक्षरवत् तथा अस्य मन्त्रस्य मन्त्रोत्थ-वर्णानां चतुर्भिर् युग्म-वर्णैश् चतुरङ्ग-समग्रेण च मन्त्रेणाङ्ग-पञ्चकं ज्ञेयम् ॥ KrdC_7.121 ॥ ______________________________ ध्यानम् आह- पञ्च-वर्षम् अतिदृप्तम् अङ्गणे धावमानम् अलकाकुलेक्षणम् । किङ्किणी-वलय-हार-नूपुरैर् अञ्जितं स्मरत गोप-बालकम् ॥ Krd_7.122 ॥ गोप-शिशुं नमत । कीदृशं ? पञ्च-वर्ष-वयःस्थं तथा अतिबलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी क्षुद्र-घण्टिका वलयः कङ्कणः हारो मुक्ताहारः नूपुरस् तुलाकोटिर् एतैर् अञ्जितं भूषितम् ॥ KrdC_7.122 ॥ ______________________________ पुरश्चरणम् आह- ध्यात्वैवं प्रजपेद् अष्ट-लक्षं तावत् सहस्रकम् । जुहुयात् ब्रह्म-वृक्षोत्थ-समिद्भिः पायसेन वा ॥ Krd_7.123 ॥ एवं पूर्वोक्तं ध्यात्वा अष्ट-लक्षं मन्त्रं जपेत् । तद् अनु पलाश-वृक्ष-समिद्भिः परमान्नेन vëÂa-सहस्रं जुहुयात् ॥ KrdC_7.123 ॥ ______________________________ पूजा-प्रकारम् आह- प्रासादे स्थापितं कृष्णम् अमुना नित्यशो ऽर्चयेत् । द्वार-पूजादि पीठार्चनान्तं कृत्वोक्त-मार्गतः ॥ Krd_7.124 ॥ धवल-गृहे स्थापितं कृष्णम् अमुना वक्ष्यमाण-प्रकारेण प्रत्यहं पूजयेत् । द्वार-पूजाम् आरभ्य पीठ-पूजा-पर्यन्तं पूर्वोक्त-मन्त्र-वर्त्मना कुर्यात् ॥ KrdC_7.124 ॥ ______________________________ मध्ये ऽर्च-पद् धरिं दिक्षु विदिक्ष्व् अङ्गानि च क्रमात् । वासुदेवः सङ्कर्षणः प्रद्युम्नश् चानिरुद्धकः ॥ Krd_7.125 ॥ रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवत्य् अपि । दिग्-विदिक्ष्व् अर्चयेद् एतान् इन्द्र-वज्रादिकान् बहिः ॥ Krd_7.126 ॥ पद्म-मध्ये हरिं पूजयेत् । पूर्वादि-दिक्-केशरेषु हृद्-आद्य्-अङ्ग-चतुष्टयम् । आग्नेयादि-विदिक्-केशरेषु अस्त्रम् अङ्गम् पूजयेत् । वासुदेव इति । पूर्वादि-दिक्-पत्रेषु वासुदेवादीन् पूजयेत् । आग्नेयादि-विदिक्-पत्रेषु रुक्मिण्य्-आद्याः पूजयेत् । तद्-बाह्ये स्व-स्व-दिक्षु इन्दादीन्, तद् अनु वज्रादीन् पूजयेद् इत्य् अर्थः ॥ KrdC_7.126 ॥ ______________________________ फलम् आह- यो ऽमुं मन्त्रं जपेन् नित्यं विधिनेत्य् अर्चयेद् धरिम् । स सर्व-सम्पत्-सम्पूर्णो नित्यं शुद्धं पदं व्रजेत् ॥ Krd_7.127 ॥ यः पुमान् उक्त-विधिना हरिम् अर्चयेत् । अमुं मन्त्रं जपेत् स सर्वैश्वर्यं सम्पन्नः सन् नित्यम् अविनाशि शुद्धम् अविद्या तत्-कार्य-रहितं पदं ब्रह्माख्यं प्राप्नोति ॥ KrdC_7.127 ॥ ______________________________ मन्त्रान्तरम् आह- तार-श्री-शक्ति-मारान्ते श्री-कृष्णाय-पदं वदेत् । श्री-गोविन्दाय तस्योर्ध्वं श्री-गोपी-जन इत्य् अपि । वल्लभाय ततस् त्रिः श्री-सिद्धि-गोपालको मनुः ॥ Krd_7.128 ॥ तारः प्रणवः श्रीः श्री-बीजं शक्ति-बीजं काम-बीजान्ते श्री-कृष्णायेति स्वरूपं तद् अनु श्री-गोविन्दायेति स्वरूपं तद् अनु श्री-गोपी-जन-वल्लभायेति स्वरूपं श्री-बीज-त्रयम् इति सिद्धि-गोपालको मन्त्र उद्धृतः । ______________________________ ध्यानम् आह- माधवी-मण्डपासीनौ गरुडेनाभिपालितौ ॥ Krd_7.129 ॥ दिव्य-krŬÃsu निरतौ राम-कृष्णौ स्मरन् जपेत् । चक्री वसु-स्वर-युतः sargy एकार्णो मनुर् मतः ॥ Krd_7.130 ॥ राम-कृष्णौ स्मरन् जपेत् । कीदृशौ ? माधवी-लता-मण्डप-समुपस्थितौ तथा गरुडेन सेवितौ । एकाक्षरादि-गोपाल-मन्त्रान् दर्शयति-चक्रीति । क-कारो वसु-स्वरः अष्टम-स्वरः ­-कारस् तेन सहित इति लघु-दीपिका-कारः । मुनिस्वरः सप्त-स्वरस् तेन सहित इति रुद्र-धरः । सर्गी विसर्ग-सहितः इत्य् एकाक्षरो मन्त्रः ॥ KrdC_7.129-130 || ______________________________ कृष्णेति द्व्य्-अक्षरः काम-पूर्वस् त्र्य्-अर्णः स एव तु । स एव चतुर्-अर्णः स्यात् ङे ऽन्तो ऽन्यश् चतुर्-अक्षरः ॥ Krd_7.131 ॥ वक्ष्यते पञ्च-वर्णः स्यात् कृष्णाय नम इत्य् अपि । कृष्णायेति स्मर-द्वन्द्व-मध्ये पञ्चाक्षरो ऽपरः ॥ Krd_7.132 ॥ कृष्णेति स्वरूपं द्व्य्-अक्षरो मन्त्रः । स एव द्व्य्-अक्षरः काम-बीज-पूर्वश् चेत् तदा त्र्य्-अक्षरो मन्त्रो भवति-स एव त्र्य्-अक्षरः चतुर्थी-विभक्त्य्-अन्तश् चेत् तदा चतुर्-अक्षरो मन्त्रः अन्यः कृष्णायेति स्वरूपं स्मर-द्वन्द्व-काम-बीज-द्वयस्य मध्ये यदा भवति तदा अपरः पञ्चाक्षरो मन्त्रो भवति ॥ KrdC_7.131-132 || ______________________________ गोपालायाग्नि-जायान्तः षड्-अक्षर उदाहृतः । कृष्णाय-काम-bÅjìhyo वह्निजायान्तको ऽपरः ॥ Krd_7.133 ॥ षडक्षरः प्राग्-उदितः कृष्ण-गोविन्दकौ पुनः । चतुर्थ्य्-अन्तौ सप्त-वर्णः सप्त-वर्णो ऽन्यः पुरो ऽदितः ॥ Krd_7.134 ॥ गोपालायेति स्वरूपं वह्निजाया स्वाहेति पद-द्वयेन षड्-अक्षरः कथितः । काम-बीज-सहित-कृष्णायेति स्वाहेति पद-द्वयेन च षड्-अक्षरो मन्त्र उद्धृतस् तयापरः षड्-अक्षरः प्राग् एव कथितः स च क्लीं कृष्णाय नमः इति । कृष्ण-गोविन्दकौ शब्दौ यदि चतुर्थ्य्-अन्तौ भवतस् तदा सप्ताक्षरो मन्त्रो ऽपरः सप्ताक्षरः प्राग् उदितः स च गो-वल्लभाय स्वाहेति ॥ KrdC_7.133-4 || ______________________________ श्री-शक्ति-मारः कृष्णाय मारः सप्ताक्षरो ऽपरः । कृष्ण-गोविन्दकौ ङे ऽन्तौ smarìhyÃv अष्ट-वर्णकः ॥ Krd_7.135 ॥ श्री-शक्ति-माराः श्री-भुवनेश्वरी-मार-बीजानि कृष्णायेति मारान्तो ऽपरः सप्ताक्षरो मन्त्रः कृष्ण-गोविन्द-शब्दौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ । कीदृशौ ? काम-bÅjìhyau इति वसु-वर्णः अष्टाक्षरो मन्त्रः ॥ KrdC_7.135 ॥ ______________________________ दधि-भक्षण-ङे-वह्नि-जायाभिर् अपरो ऽष्तकः । सुप्रसन्नात्मने प्रोक्त्वा मम इत्य् अपरो ऽष्तकः ॥ Krd_7.136 ॥ चतुर्थ्य्-अन्तो दधि-भक्षण-शब्दः वह्निजाया स्वाहा एतैर् वर्णैर् अपरो ऽष्ताक्षरो मन्त्रः सुप्रसन्नात्मने स्वरूपम् उक्त्वा नम इति वदेत् इत्य् अपरो ऽष्ताक्षरो मन्त्रः ॥ KrdC_7.136 ॥ ______________________________ प्राक् प्रोक्तो मूल-मन्त्रश् च नवार्णः स्मर-संयुतः । कृष्ण-गोविन्दकौ ङे ऽन्तौ नमो ऽन्तो ऽन्यो नवार्णकः ॥ Krd_7.137 ॥ प्राग्-उक्तश् cëÂÃk«aro मूल-मन्त्रः स्मर-संयुतः काम-बीज-युक्तः सन् नवाक्षरो भवति । स च क्लीं गोकुल-नाथाय नम इति । कृष्ण-गोविन्दकौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ स्मर-संयुतौ यदि भवतस् तदा नवाक्षरो मन्त्रो भवति । यद्य् एताव् एव नमो ऽन्तकौ नमः शब्दान्तौ भवतस् तदा परो नवाक्षरो मन्त्रः ॥ KrdC_7.137 ॥ ______________________________ क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमस् तु स्याद् दशार्णकः । शिरो ऽन्तो बाल-वपुषे क्लीं कृष्णाय स्मृतो बुधैः ॥ Krd_7.138 ॥ उक्तं छन्दस् तु गायत्री देवता कृष्ण Ŭita÷ | क-ला-षड्ग-दीर्घकैर् अङ्गम् अथामुं चिन्तयेद् धरिम् ॥ Krd_7.139 ॥ क्लीं ग्लौं क्लीं श्यामलाङ्गाय नम इति दश-वर्णको मन्त्रः शिरो ऽन्तः स्वाहान्तः बाल-वपुषे इति पदं क्लीं कृष्णायेति एकादशाक्षरो मन्त्रः बुधैः स्मृतः । उक्तानाम् ऋष्य्-आदिकम् आह-एतेषाम् एकाक्षरम् आरभ्यैकादशाक्षर-पर्यन्तानां द्वाविंशति मन्त्राणाम् ऋषिर् नारदः गायत्री-छन्दः श्री-कृष्णो देवता । अङ्गान्य् आह-कलेति । क-कार-ल-काराभ्यां षड्-दीर्घकैर् नपुंसक-रहित-षड्-दीर्घ-स्वरैः क्लां क्लीं क्लूं क्लौं कलः एभिर् इत्य् अर्थः ॥ KrdC_7.139 ॥ ______________________________ ध्यानम् आह- अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो । बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः । दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः ॥ Krd_7.140 ॥ अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः ॥ KrdC_7.140 ॥ ______________________________ एतेषां पुरश्चरणम् आह- ध्यात्वैवम् एकम् एतेषां लक्षं जप्यान् मनुं ततः । सर्पिः-सितोपलोपेतैः पायसैर् अयुतं हुनेत् ॥ Krd_7.141 ॥ यथोक्तं ध्यानं कृत्वा एतेषां मध्ये एकं मन्त्रं लक्षं जपेत् । तद् अनु घृत-खण्ड-सार-युक्तैः परमान्नैर् दश-सहस्रं जुहुयात् ॥ KrdC_7.141 ॥ ______________________________ तर्पयेत् तावद् अन्येषां मनूनां हुत-सङ्ख्यया । तर्पणं विहितं नित्यं यो ऽर्चयेत् सुसमाहितः ॥ Krd_7.142 ॥ वह्न्य्-आदी-शान्तम् अङ्गानि हृद्-आदि-कवचान्तकम् । अर्चयेत् पुरतो नेत्रम् अस्त्रं दिक्षु वह्निः पुनः ॥ Krd_7.143 ॥ इन्द्रवज्रादयः पूज्याः सपर्यैषा समीरिता । इत्य् एकम् एषां मन्त्राणां भजेद् यो मनु-वित्तमः ॥ Krd_7.144 ॥ कर-प्रचेयाः सर्वार्थात् तस्यासौ पूज्यते ऽमरैः । सद्यः फल-प्रदं मन्त्रं वक्ष्ये ऽन्यं चतुर्-अक्षरम् ॥ Krd_7.145 ॥ स प्रोक्तः मार-युग्मान्तर-स्थ-कृष्ण-पदेन तु । ऋष्य्-आद्यम् अङ्ग-षट्कं च प्राग्-उक्तं प्रोक्तम् अस्य तु ॥ Krd_7.146 ॥ तद् अनु तावद् दश-सहस्रं तर्पयेत् । एवं प्रकारेणैकस्मिन् मन्त्रे सिद्धे जाते तद् अन्येषां सकृत् पुरश्चरणानाम् एकविंशति मन्त्राणां जप-होम-सङ्ख्यया विनैव हुतायुतेन तर्पणम् एव पुरश्चरणं विहितं करणीयम् । एतेषां मन्त्राणां होम-सङ्ख्यया अयुतेनैव तर्पणं विहितम् । पूजाम् आह-नित्यम् इति । नित्यं सर्वदा सुसमाहितः संयतः सन् पूजयेत् । वह्न्य्-आदी-शान्तम् आग्नेय-कोणम् आरभ्य ईशान-कोण-पर्यन्त-हृद्-आदि-कवच-पर्यन्तम् अङ्ग-चतुष्टयं पूजयेत् पुरतो ऽग्रे नेत्रम् अस्त्रं पूजयेत् । पूर्वादि-चतुर्दिक्षु इन्द्रादीन् पूजयेत् । तद् अनु-वज्रादीन् इति उपसंहरति । एषां मन्त्राणां सपर्या पूजा कथिता । फलम् आह-इत्य् एकम् इति । अमुना प्रकारेण यः साधकोत्तम एषां मन्त्राणां मध्ये एकं मन्त्रं भजेत् उपासीत तस्य सर्वे पुरुषार्था हस्त-प्राप्याः देवैश् चासौ पूज्यते । मन्त्रान्तरम् आह-सद्य इति । तात्कालिक-फल-दायकम् अपरं चतुरक्षर-मन्त्रं वक्ष्ये स-चतुर्-अक्षरः काम-बीज-द्वय-मध्यस्थेन कृष्ण-पदेन कथितः । ऋष्य्-आदिकम् अस्य ऋषिश् छन्दो दैवतम् अङ्ग-षट्कं च प्राग् उक्तं पूर्व-मन्त्र-समुहे कथितं बोद्धव्यम् ॥ KrdC_7.142-146 || ______________________________ ध्यानम् आह- श्रीमत्-कल्प-द्रु-मूलोद्गत-कमल-लसत्-कर्णिका-संस्थितो यस् तच्-चाख्यालम्बि-पद्मोदर-विगलद्-असङ्ख्यात-रत्नाभिषिक्तः । हेमाभः स्व-प्रभाभिस् त्रि-भुवनम् अखिलं भासयन् वासुदेवः पायाद् वः पायसादो ऽनवरत-नवनीतामृताशी वशी सः ॥ Krd_7.147 ॥ वासुदेवो वो युष्मान् पायात् । कीदृशः ? यः श्री-युक्त-कल्प-वृक्ष-मूलोद्गत-पद्मे शोभमाना या कर्णिका तत्रोपविष्टः । तथा कल्प-द्रुम-शाखालम्बि यत् पद्मं तस्योदरं ततो विगलन्ति प्रसरन्ति यानि असङ्ख्यातानि रत्नानि तैर् अभिषिक्तः । तथा सुवर्ण-गौरः तथाव-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा स्व-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा अनवरतम् अनुवेलं नूतनं नवनीतम् एवामृतं तद् अश्नातीति ॥ KrdC_7.147 ॥ ______________________________ पुरश्चरणम् आह- ध्यत्वैवं प्रजपेल् लक्षं चतुष्कं जुहुयात् ततः । त्रिमध्वक्तेर् बिल्व-फलैश् चत्वारिंशत्-सहस्रकम् ॥ Krd_7.148 ॥ यथोक्तं ध्यानं कृत्वा लक्ष-चतुष्टयं जपेत् । तद् अनु घृत-मधु-शर्करायुतैर् बिल्व-फलैश् चत्वारिंशत्-सहस्रं जुहुयात् ॥ KrdC_7.148 ॥ ______________________________ पूजाम् आह- अङ्गैर् निधिभिर् इन्द्राद्यैर् वज्राद्यैर् अर्चनोदिता । तर्पयेद् दिनशः कृष्णं स्वादु-त्रय-धिया जलैः ॥ Krd_7.149 ॥ षड्-अङ्गैर् निधिभिर् इन्द्राद्य्-अष्ट-निधिभिर् इन्द्राद्यैर् वज्राद्यैश् चानीलार्चना पूजा कथिता । तर्पणम् आह--तर्पयेद् इति । प्रतिदिनं स्वादु-त्रय-धिया घृत-मधु-शर्करा-बुद्ध्या जलैः कृष्णं पूजयेत् ॥ KrdC_7.149 ॥ ______________________________ मन्त्रान्तरम् आह- मारयोर् अस्य मांसाधोर् रक्तं चेद् अपरो मनुः । षड्-अङ्गान्यस्य कल-षट्-दीर्घैर् मन्त्र-शिखामणेः ॥ Krd_7.150 ॥ अस्य पूर्वोक्त-चतुरक्षर-मन्त्रस्य मारयोर् आद्य्-अन्त-काम-बीजयोर् मांसाधो ल-कारस्याधस्तात् चेद् यदि रक्तं रेफो भवति तदापरश् चतुरक्षरः क्लीं कृष्ण क्लीम् इति मन्त्रः । अस्य मन्त्र-शिखामणे मन्त्र-शिरो रत्नस्य कल-षट्-दीर्घ कला षड्-अङ्गानि कुर्याद् इति शेषः ॥ KrdC_7.150 ॥ मन्त्र-स्वरूपम्: क्लीं क्लूं क्लें क्लों क्लौं क्लः ॥ ______________________________ ध्यानम् आह- आरक्तोद्यान-कल्प-द्रुम-शिखर-लसत्-स्वर्ण-dolÃdhirƬhaæ गोपाभ्यां प्रेङ्ख्यमानं विकसित-नव-बन्धूक-सिन्दूर-भासम् । बालं नीलाल-कान्तं कटि-तट-विलुठत् क्षुद्र-ghaïÂÃvaÂìhyaæ वन्दे शार्दूल-कामाङ्कुश-ललित-गला-कल्प-दीप्तं मुकुन्दम् ॥ Krd_7.151 ॥ मुकुन्दम् वन्दे । कीदृशं ? आरक्तम् अरुणं यद् उद्यानं तत्र यः कल्प-वृक्षस् तस्य शिखरम् अग्रं तत्र लसन्ती या शोभमाना सुवर्ण-मयी दोला तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेङ्ख्यमानं दोलायमानं विकसितं प्रफुल्लं नवीनं यद् बन्धु-जीव-पुष्पं सिन्दूरं तयोर् इव भावं यस्य तं तथा बालं शिशुं तथा कृष्ण-केशं तथा कटि-तटे इतस् ततो गच्छन्ती या क्षुद्र-घण्टिका घण्टा-क्षुद्र-घण्टिका समूहस् तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य कामाङ्कुशेन शोभमानं यत् कण्ठाभरणं तेन शोभमानम् ॥ KrdC_7.151 ॥ ______________________________ एवं- ध्यत्वैवं पूर्व-क्प्त्यैनं जप्त्वा रक्तोत्पलैर् नवैः । मधुत्त्रय-प्लुतैर् हुत्वाप्य् अर्चयेत् पूर्ववद् धरिम् ॥ Krd_7.152 ॥ पूर्वोक्तं मुकुन्दं ध्यात्वा एनं मन्त्रं पूर्वोक्त-सङ्ख्यम् एव जप्त्वा रक्त-पद्मैर् नूतनैर् घृत-मधु-शर्करायुतैः पूर्वोक्त-सङ्ख्यम् एव हुत्वा पूर्वोक्त-प्रकारेण हरिं पूजयेत् ॥ KrdC_7.152 ॥ ______________________________ आराद् उक्तं मन्त्रयोः प्रयोगं दर्शयति- मधुर-त्रय-संयुक्तामारक्तां शालि-मञ्जरीम् । जुहुयान् नित्यशो ऽष्टार्धं शतम् एकेन मन्त्रयोः ॥ Krd_7.153 ॥ तस्य मण्डलतः पृथ्वी पृथ्वी-सस्य-कुलाकुला । स्याच् छालि-पुञ्ज-पूर्णं च तद्-वेश्माशु प्रजायते ॥ Krd_7.154 ॥ घृत-मधु-शर्करामिश्रितां लोहितां हैमन्तिक-धान्य-मञ्जरीम् अष्टोत्तर-शतमतयोर् मन्त्रयोर् मध्ये एकेन मन्त्रेण प्रत्येकं प्रत्यहं यो जुहुयात् तस्य पुंसः मण्डलतः एकोन-पञ्चाशद्-दिनाद् अर्वाक् षड्-विंशति-दिनाद् इति लघु-दीपिका-कारः । पञ्च-चत्वारिंशद्-दिनानन्तरम् इति रुद्रधरः । महती पृथिवी धान्यादि-समूह-व्याप्ता भवति तथा तद्-गृहं शालि-धान्य-समूह-व्याप्तं शीघ्रं भवति ॥ KrdC_7.153-154 || ______________________________ फलम् आह- यस् त्व् एतयोर् नियतम् अन्यतरं भजेत भव्नोर् जपार्चन-हुताद्रिभिर् आप्त-भक्तिः । श्रीमान् स मन्मथ इव प्रमदासु वाग्मी भूयात् तनोर् विपदि तच् च महोच्युताख्यम् ॥ Krd_7.155 ॥ यः पुमान् एतयोर् एकं नियतं नियतो भजेत साधयेत् । कैः ? जप-पूजा-होमादिभिः । कीदृशः ? प्राप्त-भक्तिः स लक्ष्मी-युक्तः स्त्रीषु कामदेववत् उत्कृष्ट-वचन-भाग् भवति । तनोर् विपदि शरीर-पातानन्तरं विष्णु-लोकं च गच्छति ॥ KrdC_7.155 ॥ ______________________________ इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां सप्तमः पटलः । ॥7॥ ************************************************************************** (8) अष्टमं पटलम् अथान्तरं वश्यकरः प्रयोगः कथ्यते- अथोच्यते वश्य-विधिः पुरोक्त- दशार्णतो ऽष्टादश-वर्णतश् च । स्मृत्यैव यौ सर्व-जगत् प्रियत्वं मनू मनुज्ञस्य सदा विधत्तः ॥ Krd_8.1 ॥ पूर्वोक्त-daÓÃk«arasyëÂadaÓÃk«arasya च यौ मन्त्रौ स्मरण-मात्रेण साधकस्य सर्व-जन-वल्लभत्वं सर्वदा कुरुतः ॥ KrdC_8.1 ॥ ______________________________ फुल्लैर् वन्य-पसूनैर् अमुम् अरुणतरैर् अर्चयित्वा दिनादौ नित्यं नित्य-क्रियायां रतमथदिनमध्योक्त-क्प्त्या मुकुन्दम् । अष्टोपेतं सहस्रं दश-लिपिम् अनुवर्य जपेद् यः स मन्त्री कुर्याद् वश्यान्य् अवश्यं मुखर-मुख-भुवां मण्डलान् मण्डलानि ॥ Krd_8.2 ॥ पुष्पितैः वनोद्भव-पुष्पैर् अतिलोहितम् अमुं मुकुन्दं नित्यं सर्वदा नित्य-कर्मानुष्ठान-निष्ठं दिनादौ प्रति प्रत्यहः मध्याह्नोक्त-पूजा-प्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्र-श्रेष्ठम् अष्टाधिकं सहस्रं जपेत् । मण्डलाद् एव पञ्चाशद्-दिनाद् अर्वाक् मुखर-मुख-भुवां विद्वद्-ब्राह्मणानां मण्डलानि समूहान् अवश्यं वश्यानि कुर्याद् वशयतीत्य् अर्थः ॥ KrdC_8.2 ॥ ______________________________ क्षत्रिय-वैश्य-शूद्रस्यापि प्रयोग-त्रयं दर्शयति- जाती-प्रसूनैर् वर-गोप-वेषं krŬÃ-रतं रक्त-हयारि-पुष्पैः । नीलोत्पलैर् गीति-रतं पुरोवद् इष्ट्वा नृपादीन् वशयेत् क्रमेण ॥ Krd_8.3 ॥ वर-गोप-वेषं श्रेष्ठ-गोप-रूप-धरं श्री-कृष्णं विचिन्त्य जाती-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा क्षत्रियं वशयेत् krŬÃsaktaæ ध्यात्वा रक्त-करवीर-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तरं सहस्रं जप्त्वा वैश्यं वशयेत् गीति-रतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा शूद्रं वशयेत् इत्य् अनेन प्रकारेण नृपादीन् वशयेद् इत्य् अर्थः ॥ KrdC_8.3 ॥ ______________________________ प्रयोगान्तरम् आह- सित-कुसुम-समेतैस् तण्डुलैर् आज्य-सिक्तैर् दश-शतम् अथ हुत्वा नित्यशः सप्त-रात्रम् । कच-भुवि च ललाटे भस्म तद् धारयन्ना वशयति मनुजस् त्रीं सापि नॄंस् तद्वद् एव ॥ Krd_8.4 ॥ श्वेत-पुष्प-सहितैः श्वेत-तण्डुलैर् घृत-मिश्रित-दशाक्षर-मन्त्रेण दश-शतं हुत्वा नित्यशः सप्त-दिन-पर्यन्तं तद् अनु तद् धोम भस्म कच भुवि शिरसि ललाटे च धारयन् ना पुरुषः मनुज-स्त्रीं मनुष्य-नारीम् इति रुद्र-धरः । तरुणीं स्त्रियं वशयतीति त्रिपाठितः । सापि स्त्री अनेन प्रयोगेण नॄन् वशयेद् इत्य् अर्थः ॥ KrdC_8.4 ॥ ______________________________ प्रयोगान्तरम् आह- ताम्बूल-वस्त्र-kusumäjana-चन्दनाद्यं जप्तं सहस्र-त्रयम् अन्यतरेण मन्वोः । यस्मै ददाति मनु-वित् सजनो ऽस्य मङ्क्षु स्यात् किङ्करा न खलु तत्र विचारणीयम् ॥ Krd_8.5 ॥ ताम्बूलं वस्त्रं पुष्पं कज्जलं चन्दनं च एतद् यद् अन्यद् वस्तु मन्वोर् daÓëÂÃdaÓÃk«arayor अन्यतरेणैकेन सहस्र-त्रयं संजप्तं यस्मै जनाय ददाति साधकः स नरो ऽस्य साधकस्य मङ्क्षु शीघ्रं वश्यो भवति । नात्र संशय इत्य् अर्थः ॥ KrdC_8.5 ॥ ______________________________ प्रयोगान्तरम् आह- राज-द्वारे व्यवहारे सभाया द्यूते वादे cëÂa-युक्तं शतं च । जप्त्वा वाचं प्रथमाम् ईरयेद् यो वर्तेतासौ तत्र तत्रोपविष्टान् ॥ Krd_8.6 ॥ राज-समीपे क्रय-विक्रये सदसि अक्ष-krŬÃdau वादे च यो मन्वोर् एकम् अष्टोत्तर-शतं जप्त्वा प्रथमत एव यां वाचं वदति तयैव वाचा तत्र वादादौ उपविष्टान् असौ वर्तेत तज्-जयी भवतीत्य् अर्थः ॥ KrdC_8.6 ॥ ______________________________ प्रयोगान्तरम् आह- आसीनं मुरमथनं कदम्ब-मूले गायन्तं मधुरतरं व्रजाङ्गनाभिः । स्मृत्वाग्नौ मधु-मिलितैर् मयूरकेध्मैर् हुत्वासौ वशयति मन्त्रवित् त्रिलोकीम् ॥ Krd_8.7 ॥ कदम्ब-मूले उपविष्टं मुरमथनं कृष्णं गोपीभिर् मधुरतरं गायन्तं ध्यात्वा वह्नौ मधु-स्नुतैर् मयूर-केध्मैर् अपामार्ग-समिद्भिर् हुत्वा असौ साधको लोक-त्रयं वशयति ॥ KrdC_8.7 ॥ ______________________________ प्रयोगान्तरम् आह- रास-मध्य-गतम् अच्युतं स्मरन् यो जपेद् दश-शतं दशाक्षरम् । नित्यशो झटिति मासतो नरो vächitÃm अभिवहेत् स कन्यकाम् ॥ Krd_8.8 ॥ यो नरः पूर्वोक्त-रास-मध्य-गतं कृष्णं ध्यायन् दशाक्षरं मन्त्रं प्रत्यहं दश-शतं जपेत् स मासैकेन शीघ्रम् एव vächitÃæ कन्यां प्राप्नोति ॥8॥ -o)O(- प्रयोगान्तरम् आह- तुङ्ग-कुन्दम् adhirƬham अच्युतं वा विचिन्त्य दिनशः सहस्रकम् । sëÂakaæ जपति सा हि मण्डलाद् vächitaæ वरम् उपैति कन्यका ॥ Krd_8.9 ॥ उच्च-कदम्ब-वृक्ष-स्थं विचिन्त्य प्रत्यहम् अष्टोत्तर-सहस्रं दशाक्षरं या कन्यका जपति सा हि निश्चयेन मण्डलाद् एकोन-पञ्चाशद् दिनाद् अर्वाक् vächita-वरं प्राप्नोति ॥ KrdC_8.9 ॥ ______________________________ समान-फलं प्रयोगान्तरम् आह- नृत्यन्तं व्रज-सुन्दरी-जन-कराम्भोजानि संगृह्य तं dhyÃtvëÂÃdaÓa-वर्णकं मनु-वरं लक्षं जपन् मन्त्रवित् । लाजानम् अथवा मधु-प्लुततरैर् हुत्वायुतं चूर्णकैर् उद्धोढुं प्रजपेच् च तावद् अचिराद् आकाङ्क्षितां कन्यकाम् ॥ Krd_8.10 ॥ अचिरात् शीघ्रं vächitÃæ कन्यां परिणेतुं मन्त्रवित् साधकः गोप-युवती-हस्त-पद्मानि संगृह्य धृत्वा नृत्यन्तं तं प्रसिद्धं श्री-कृष्णं ध्यात्वा लक्ष-मात्र-परिमितम् अष्टादशाक्षरं मन्त्र-श्रेष्ठं जपेत् । अथवा लाजानां चूर्णैर् मधु-द्रुततरैर् घृत-मधु-शर्करा-प्रचुरान्वितैः मधुना द्रवीभूतैर् इति रुद्रधरः । दश-सहस्रं हुत्वा तावद् एव संख्यं जपेद् इत्य् अर्थः ॥ KrdC_8.10 ॥ ______________________________ प्रयोगान्तरम् आह- अष्टादशाक्षरेण द्विज-तरुजैस् त्रिमध्वक्तैर् अयुतम् । कुशैस् तिलैर् वा स-तण्डुलैर् वशयितुं द्विजान् जुहुयात् ॥ Krd_8.11 ॥ द्विजान् ब्राह्मणान् वशयितुम् अष्टादशाक्षर-मन्त्रेण द्विज-तरुजैः पलाश-वृक्ष-समुद्भवैः समिद्भिस् त्रि-मधुराक्तैः घृत-मधु-शर्करा-मिश्रितैर् अयुतं दश-सहस्रं जुहुयात् अथवा त्रि-मध्व्-अक्तैः कुशैस् तिलैः तण्डुलैर् वा जुहुयात् ॥ KrdC_8.11 ॥ ______________________________ प्रयोगान्तरम् आह- कृतमाल-भवैर् वशयेन् नृपतीन् मुकुलैश् च कुरुण्टकजैश् च तथा । विशाम् इक्षुर् अकैर् अपि पाटलजैर् इतरान् अपि तद्वद् अथो वशयेत् ॥ Krd_8.12 ॥ कृत-माल-भवैः राज-वृक्ष-समुद्भवैः मुकुलैः कलिकाभिः हुत्वा नृपतीन् क्षत्रियान् वशयेन् । कुरुण्टकजैश् च झिण्टी-समुद्भवैः मुकुलैर् हुत्वा वेश्यां वशयेत् । इक्षु-रसैः इक्षुरकैर् इति पाठे कोकिलाक्षोमथीन् अथ इत्य् अर्थः । पाटल-समुद्भवैः मुकुलैर् वा हुत्वा इतरान् शूद्रान् वशयेत् । अनुक्त-सङ्ख्या होमस्य बोद्धव्या तस्या एव प्रकरणत्वाद् इति ॥ KrdC_8.12 ॥ ______________________________ प्रयोगान्तरम् आह- अभिनवैः कमलैर् अरुणोत्पलैः समधुरैर् अपि चम्पक-पाटलैः । प्रतिहुनेद् अयुतं क्रमशो ऽचिराद् वशयितुं मुखजादिवराङ्गनाः ॥ Krd_8.13 ॥ शीघ्रं मुखजादि-वराङ्गना ब्राह्मणादि-स्त्रियो वशयितुं चतुर्भिर् द्रव्यैः समधुरैर् मधुर-त्रय-मिलितैः क्रमशः प्रत्येकं सार्ध-सहस्र-द्वयं कृत्वा दश-सहस्रं प्रतिहुनेत् जुहुयात् । द्रव्याण्य् आह-नूतनैः श्वेत-पद्मैः रक्तोत्पलैश् चम्पक-पुष्पैः पाटल-पुष्पैः ॥ KrdC_8.13 ॥ ______________________________ प्रयोगान्तरम् आह- हयारि-कुसुमैर् नवैस् त्रिमधुराप्लुतैर् नित्यशः सहस्रम् ऋषि-वासरं प्रतिहुनेन् निशीथे बुधः । सुगर्वित-धियं हठात् झटिति वारयोषाम् असौ करोति निज-किङ्करीं स्मर-शिली-मुखैर् अर्दिताम् ॥ Krd_8.14 ॥ हयारि-कुसुमैः करवीर-कुसुमैः नूतनैः त्रि-मधुर-मिश्रितैः प्रत्यहं सहस्रं ऋषि-वासरं सप्त-वासरं बुधः साधको निशीथे रात्रौ प्रत्यहं प्रतिदिनं जुहुयात् असौ अहङ्कारवतीं वारयोषां वेश्याकाम-वाणैः pŬitÃæ हठात् बलात् झटिति शीघ्रं निज-दासीं करोति ॥ KrdC_8.14 ॥ ______________________________ प्रयोगान्तरम् आह- पटु-संयुतैस् त्रिमधुरार्द्रतरैर् अपि सर्षपैर् दश-शतं त्रितयम् । निशि जुह्वतो ऽस्य हि शची-दयितो ऽप्य् अवशो वशी भवति किं न्व् अपरे ॥ Krd_8.15 ॥ लवण-संयुतैः कटु-संयुतैर् इति पाठे कटुक-संयुतैर् इत्य् अर्थः । मधुरार्द्रतरैर् घृत-मधु-शर्करा-स्निग्धैः । अपिः समुच्चये सर्षपैर् दश-शतं त्रितयं त्रि-सहस्रं निशि रात्रौ जुह्वतः पुरुषस्य शची-दयितः इन्द्रो ऽपि अवशो वशी भवति किं पुनर् अन्ये ॥ KrdC_8.15 ॥ ______________________________ प्रयोगान्तरम् आह- अथ बिल्वजैः फल-समित् प्रसवच्- छदनैर् मधु-द्रुततरैर् हवनात् । कमलैः सिताक्षत-युतैश् च पृथक् कमलां चिराय वशयेद् अचिरात् ॥ Krd_8.16 ॥ बिल्व-वृक्षोद्भवैः फल-समित्-पुष्प-पत्रैः श्वेत-पद्मैर् अत्यन्त-मधुराप्लुतैः सिताक्षत-युतैः शर्करा-तण्डुल-मिश्रितैः सिताज्य-सहितैर् इति पाठे सिताशर्करा आज्यं घृतं तत्-सहितैः पृथक् एकैकं वस्तु-त्रि-सहस्र-होमात् चिर-कालम् अचिरात् शीघ्रं कमलां लक्ष्मीं वशयेत् । अत्र सङ्ख्या-समनन्तरोक्ता ॥ KrdC_8.16 ॥ ______________________________ प्रयोगान्तरम् आह- अपहृत्य गोप-वनिताम्बराण्यामा हृदयैः कदम्बम् adhirƬham अच्युतम् । प्रजपेत् स्मरन् निशि सहस्रम् आनयेद् द्रुतम् उर्वशीम् अपि हठाद् दशाहतः ॥ Krd_8.17 ॥ हृदयैः अमा सह हठात् गोप-युवती-वस्त्राण्य् अपहृत्य गृहीत्वा कदम्ब-वृक्षम् adhirƬhaæ कृष्णं स्मरन् निशि रात्रौ सहस्रं जपेत् स दशाहतो दश-दिवस-मध्ये हठान् मन्त्रस्य बलात् उर्वशीम् अपि देव-वेश्याम् अपि वशम् आनयेत् निज-निकटम् इति शेषः ॥ KrdC_8.17 ॥ ______________________________ मन्त्रयोर् माहात्म्यम् आह- बहुना किम् अत्र कथितेन मन्त्रयोर् अनयोः सदृक् न हि परो वशी कृतौ । अभिकृष्टि-कर्मणि विदग्ध-योषितां कुसुमायुधास्त्र-मय-वर्ष्मणोर् इह ॥ Krd_8.18 ॥ अत्र ग्रन्थे बहुना कथितेन किं प्रयोजनम् ? अनयोर् daÓëÂÃdaÓÃk«arayo÷ सदृक् समः वशीकरणे इह जगति अपरो नास्ति । किम्भूतयोर् नगर-स्त्रीणाम् आकर्षण-कर्मणि कामास्त्र-शरीरयोः ॥ KrdC_8.18 ॥ ______________________________ मोक्ष-साधक-प्रयोगान्तरम् आह- वन्दे कुन्देन्दु-गौरं तरुणम् अरुण-पाथोज-पत्राभ-नेत्रं चक्रं शङ्खं गदाब्जे निज-भुज-परिघैर् आयतैर् आदधानम् । दिव्यैर् भूषाङ्ग-रागैर् नव-नलिन-लसन्-मालया च प्रदीप्तं प्रोद्यत्-pÅtÃmbarìhyaæ मुनिभिर् अभिवृतं पद्म-संस्थं मुकुन्दम् ॥ Krd_8.19 ॥ मुकुन्दं वन्दे । कुन्द-पुष्पं चन्द्रश् च तद्वत् शुक्लं तथा युवानं तथा रक्त-पद्म-सदृश-लोचनं तथा दीर्घैर् निज-बाहु-परिघैर् मुद्-गराकार-स्व-बाहुभिः शङ्खं चक्रं गदां पद्मं च धारयन्तं तथा देव-योग्यालङ्काराङ्ग-रागैः नवानि यानि पद्मानि तेषां लसन्ती देदीप्यमाना या माला तया च प्रदीप्तं तथा देदीप्यमान-हरिद्राभ-वस्त्र-युक्तं तथा नारदादिभिर् वेष्टितं तथा पङ्कजासीनम् ॥ KrdC_8.19 ॥ ______________________________ एवं ध्यात्वा पुमांसं स्फुट-हृदय-सरोजम् आसीनामाद्यं सान्द्राभोज-च्छविं वा द्रुत-कनक-निभं वा जपेद् अर्क-लक्षम् । मन्वोर् एकं द्वितारान्तरितमथहुनेद् अर्क-साहस्रम् इध्मैः क्षीर-द्रुत्यैः पयोक्तैः स-मधु-घृत-सितेनाथवा पायसेन ॥ Krd_8.20 ॥ एवं-विधं पूर्वोक्तं मुकुन्दं ध्यात्वा प्रफुल्ल-हृदय-पद्मासनोपविष्टं तथा आद्यं प्रथमं स-जल-जलद-श्यामं सान्द्राभोज-च्छविम् इति पाठे मसृण-पद्म-कान्तिं वा ध्यात्वा दिव्तारान्तरगं प्रणव-द्वय-मध्य-गतं मन्वोर् daÓëÂÃdaÓÃk«arayor एकम् अर्क-लक्षं द्वादश-लक्षं जपेत् । अथ जपानन्तरम् अर्क-सहस्रं इध्मैः समिद्भिः क्षीर-द्रुत्यैर् अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधान्यतम-समुद्भवैः पयोक्तैः दुग्ध-प्लुतैः अथवा घृत-मधु-शर्करा-सहितेन परमान्नेन जुहुयात् ॥ KrdC_8.20 ॥ ______________________________ ततो लोकाध्यक्षं धुर्व-चिति-सद्-आनन्द-वपुषं निजे हृत्-पाथोजे भव-तिमिर-सम्भेद-मिहिरम् । निजैक्येन ध्यायन् मनुम् अमल-चेताः प्रतिदिनं त्रि-साहस्रं जप्यात् प्रयजतु सायाह्न-विधिना ॥ Krd_8.21 ॥ ततस् तद्-अनन्तरं लोकाध्यक्षं लोक-स्वामिनम् । अविनाशि-ज्ञानं तत्-सुख-स्वरूप-शरीरं संसारान्धकार-विच्छेद-सूर्यम् अमुं कृष्णं निज-हृदय-पद्मे निजैक्येन स्वाभेदेन भावयन् अमल-चेताः निर्मलान्तःकरणः प्रतिदिनं त्रि-सहस्रं सहस्र-त्रयं जुहुयात् तथा पूर्वोक्त-सायाह्न-पूजा-प्रकारेण पूजयतु होमम् अपि करोतु ॥ KrdC_8.21 ॥ ______________________________ विधिं यो ऽमुं भक्त्या भजति नियतं सुस्थिर-मतिर् भवाम्भोधिं भीमं विषम-विषय-ग्राह-निकरैः । तरङ्गैर् उत्तुङ्गैर् जनि-मृति-समाख्याइः प्रविततं समुत्तीर्यानन्तं व्रजति परमं धाम स हरेः ॥ Krd_8.22 ॥ स स्थिर-मतिः पुमान् अमुं विधिं प्रकारं नियतं सततं भक्त्या भजति सेवते स भवाम्भोधिं संसार-सागरं समुत्तीर्य हरेः अनन्यं न विद्यते अन्यो यस्मात् सर्व-मयम् उत्कृष्टं धाम प्राप्नोति । कीदृशं ? अम्भोधिर् इव भयङ्करं कैर् विषमा दुर्निवारा ये विषयाः शब्दादयं अथवा स्रक्-चन्दन-वनिताद्याः त एव ग्राह-रूपा मकर-कच्छपाद्यास् तेषां निकरैः समूहैः । तथा जन्म-मरण-नाम-धेयैस् तरङ्गैर् उत्तुङ्गैर् महद्भिर् विस्तीर्णम् ॥ KrdC_8.22 ॥ ______________________________ गृणंस् तस्य नामानि शृण्वंस् तदीयाः कथाः संस्मरंस् तस्य रूपाणि नित्यम् । नमंस् तत्-पदाम्भोरुहं भक्ति-नम्रः स पूज्यो बुधैर् नित्य-युक्तः स एव ॥ Krd_8.23 ॥ स पुरुषः बुधैः प्राज्ञैः पूज्यः स एव च नित्य-युक्तो नित्य-योग-भाक् । किं कुर्वन् ? अस्य श्री-कृष्णस्य नामानि गृणन् वदन्, तदीयाः कथा आकल्पयन् । तस्य श्री-कृष्णस्य रूपाणि मूर्तीः सर्वदा ध्यायन् । तत्-पदाम्भोरुहं श्री-कृष्ण-पाद-पद्मं भक्ति-नम्रः सेवाऽवनतः अधिक-नम्रत्व-ख्यापनार्थं पौनरुक्त्यम् ॥ KrdC_8.23 ॥ ______________________________ इदानीं परम-मन्त्र-द्वयं कथयति- वक्ष्ये मनु-द्वमथातिरहस्यम् अन्यत् संक्षेपतो भुवन-मोहन-नाम-धेयम् । ब्रह्मेन्द्र-वामनयनेन्दुभिर् आदिमान्यस् तत्-पूर्वको वियदृषीक-युतेशङे-हृत् ॥ Krd_8.24 ॥ अथानन्तरम् अन्यत् मन्त्र-द्वयम् अतिगोप्यं जगन्-मोहन-संज्ञकं स्वल्पोक्त्या वक्ष्ये । ब्रह्म क-कारः । इन्द्रो ल-कारः । वाम-नयनं दीर्घ-Å-कारः । इन्दुर् अनुस्वारः । एतैः संयुक्तः काम-बीज-रूपः प्रथमो मन्त्र उद्धृतः । तत्-पूर्वकः वियत् ह-कारः ऋषीक इति स्वरूपं ताभ्यां युक्त ईश-शब्दः हृषीकेश इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं हृन् नमः । क्लीं हृषीकेशाय नमः इति द्वितीयो मन्त्रः । अत्रायं पुरुषोत्तम-मन्त्र इति भैरव-त्रिपाठिनः ॥ KrdC_8.24 ॥ ______________________________ ऋष्य्-आदिकम् आह- मन्वोस् तु संमोहन-नारदो मुनिः छन्दस् तु गायत्रम् उदीरितं बुधैः । त्रैलोक्य-संमोहन-विष्णु-रेतयोः स्याद् देवता वच्म्य् अधुना षड्-अङ्गकम् ॥ Krd_8.25 ॥ अनयोर् मन्त्रयोः संमोहन-नारदो मुनिः । छन्दः पुनर् गायत्रम् । मन्त्रज्ञैः कथितं त्रैलोक्य-संमोहन-विष्णुर् देवतेति ॥ KrdC_8.25 ॥ ______________________________ अधुना षड्-अङ्गं वदामि- अक्लीब्-अदीर्घैः स-लवैस् तद् अपि च kalÃsanÃrƬhai÷ | उक्तं पूर्ववद् आसन-विन्यासान्तं समाचरेद् अथ तु ॥ Krd_8.26 ॥ ­-Ì---वर्जित-षट्-दीर्घ-स्वरैः बिन्दु-सहितैः कलेत्य् अक्षर-द्वय-सम्बद्धैः क्लां क्लीं क्लूं क्लैं क्लौं क्लः एभिस् तत् षड्-अङ्गम् उक्तम् । अथानन्तरं पूर्ववद् दशाक्षर-कथित-पूजा-पर्यन्तं कार्यम् ॥ KrdC_8.26 ॥ ______________________________ करयोः शाखासु तले न्यस्य षड्-अङ्गानि चाङ्गुलीषु शरान् । मनु-पुटित-मातृकार्णैर् न्यस्याङ्गे ऽङ्गानि विन्यसेच् च शरान् ॥ Krd_8.27 ॥ करयोः शाखासु अङ्गुलीषु उभय-कर-तले च षड्-अङ्गानि विन्यस्य पुनर् अङ्गुलीषु च काम-बाणान् विन्यस्य आद्य्-अन्त-स्थित-मन्त्र-मातृकाक्षैर् मातृका-स्थानेषु विन्यस्य दीर्घ-युक्त-काम-बीजैः षड्-अङ्गानि स्व-शरीरे विन्यस्य बाण-न्यासं च कुर्यात् ॥ KrdC_8.27 ॥ ______________________________ बाण-न्यास-स्थानान्य् आह- कास्य-हृदय-लिङ्गाङ्घ्रिषुकर-शाखाभिर् नमो ऽन्तकान् ङे ऽन्तान् । शोषण-मोहन-सन्दीपन-तापन-मादनान् क्रमशः ॥ Krd_8.28 ॥ शिरो-वदन-हृदय-लिङ्ग-पादेषु अङ्गुलीभिः अङ्गुष्ठादिक-निष्ठ-कान्ताभिः एकैकया अङ्गुल्या चतुर्थी नमः-पद-सहितान् वक्ष्यमाणान् पञ्च-बाणान् क्रमेण विन्यसेत् ॥ KrdC_8.28 ॥ ______________________________ बाण-नामान्य् आह- पञ्चैते सम्प्रोक्ता ह्रां-ह्रीं-क्लीं-क्लूं स आदिका बाणाः । संमोहनम् अथ जगतं ध्यायेत् पुरुषोत्तमं समाहित-धीः ॥ Krd_8.29 ॥ ह्रां-ह्रीं-क्लीं-क्लूं स एतानि पञ्च-बीजानि एकैकानि आदौ येषां एवं एते पञ्च-बाणाः शोषणादयः प्रोक्ताः । प्रयोगस् तु-ह्रां शोषणाय नमः इत्य् अङ्गुष्ठेन शिरसि ह्रीं मोहनाय नमः इति तर्जन्या मुखे इत्य् आदि अथानन्तरम् । संयत-चित्तः त्रिभुवन-वश्य-करं पुरुषोत्तमं चिन्तयेत् ॥ KrdC_8.29 ॥ ______________________________ ध्यानम् आह- दिव्य-तरूद्यानोद्यद्-रुचिर-महा-कल्प-पादपाधस्तात् । मणि-मय-भूतल-विलसद्-भद्र-पयो-जन्म-पीठ-निष्ठस्य ॥ Krd_8.30 ॥ विश्व-प्राणस्योद्यत्-प्रद्योतन-सम-द्युतेः सुपर्णस्य । आसीनम् उन्नतांसे विद्रुम-भद्राङ्गम् अङ्गजोन्मथितम् ॥ Krd_8.31 ॥ चक्र-दराङ्कुश-पाशान् सुमनो-बाणेक्षु-चाप-कमल-गदाः । दधतं स्वदोर्भिर् अरुणायत-विपुल-विघूर्णिताक्षि-युग-नलिनम् ॥ Krd_8.32 ॥ मणिमय-किरीट-कुण्डल-हाराङ्गद-कङ्कणोर्भिर् असनाद्यैः । अरुणैर् माल्य-विलेपैर् आदीप्तं पीत-वस्त्र-परिधानम् ॥ Krd_8.33 ॥ निज-वामोरु-निषण्णां श्लिष्यन्तीं वाम-हस्त-घृत-नलिनाम् । किल्द्यद्-योनिं कमलां मदन-मद-व्याकुलोज्ज्वलाङ्गलताम् ॥ Krd_8.34 ॥ सुरुचिर-भूषण-माल्यानुलेपनांसु-सित-वसन-परिवीताम् । निज-मुख-कमल-व्यापृत-चटुलासित-नयन-मधुकरां तरुणीम् ॥ Krd_8.35 ॥ श्लिष्यन्तं वाम-भुजा-दण्डेन दृढं धृतेक्षु-चापेन । तज्-जनित-पर-निर्वृति-निर्भर-हृदयं चराचरैक-गुरुम् ॥ Krd_8.36 ॥ सुर-दितिज-भुजग-गुह्यक-गन्धर्वाद्य्-अङ्गना-जन-सहस्रैः । मद-मन्मथालसाङ्गैर् अभिवीतं दिव्य-भूषणोल्लसितैः ॥ Krd_8.37 ॥ आत्माभेदतयेत्थं ध्यात्वैकाक्षरम् athëÂa-वर्णं वा । प्रजपेद् दिन-कर-लक्षं त्रिमधुर-सिक्तैस् तु किंशुक-प्रसवैः ॥ Krd_8.38 ॥ नव-श्लोकानां कुलकम् । इत्थम् एवं वासुदेवं ध्यात्वा एकाक्षर-काम-बीजम् athavëÂÃk«ara-मन्त्रं दिनकर-लक्षं द्वादश-लक्षं जपेत् । कीदृशम् ? ध्यात्वा देव-सम्बन्धि-वृक्षोद्याने कल्प-वृक्षोद्याने उद्यन् वृद्धिं गच्छन् मनोहरो यः पारिजात-वृक्षस् तस्य तले गरुडस्योन्नतांसे उपविष्टम् । कीदृशस्य गरुडस्य ? पद्मरागादि-घटित-भू-भाग-शोभमान-श्रेष्ठ-पद्म-पीठोपविष्टस्य तथा सकल-जीव-भूतस्य परमेश्वरस्यांशत्वात् तथा उदित-सूर्य-सम-कान्तेः । कीदृशं वासुदेवम् ? प्रवाल-सुन्दराङ्गं, काम-व्याकुलितं स्व-दोर्भिः स्व-बाहुभिर् दक्षिण-वाम-क्रमेण चक्र-शङ्खाङ्कुश-पाश-पुष्प-शरेक्षु-चाप-पद्म-गदाः बिभ्राणं तथा रक्तं दीर्घं बृहद्-विघूर्णितं नेत्र-द्वय-रूपं पद्मं यस्य स तथा तम्, पद्म-रागादि-मणि-घटित-शिरो ऽलङ्कार-कर्ण-भूषणम् उक्ताहार-बाहु-भूषण-कर-मूल-भूषण-मुद्रिका-क्षुद्र-घण्टिका-प्रभृतिभिः रक्त-माल्य-गन्धैश् च देदीप्यमानं तथा पीते वाससी परिधानम् आच्छादनं यस्य स तथा तं तथा धृतेक्षु-चापेन वाम-बाहु-दण्डेन दृढं यथा स्याद् एवं श्रियम् आलिङ्गनम् । कीदृशीम् ? स्वीय-वामोरु-देशे उपविष्टां, तथा आलिङ्गन्तीं, तथा वाम-हस्त-गृहीत-पद्मां, तथा सरसी-भूत-गुह्यां तथा कामेन व्याकुलीकृता अनायत्ती-कृता अङ्ग-लता यस्यास् तां मनोहराणि अलङ्कार-माल-चन्दनानि यस्यास् तां तथा श्वेत-वस्त्र-परिधानां तथा कृष्ण-मुख-पद्मे व्यापृतं सम्यग् व्यापार-युक्तं चटुलं मनोहरं चञ्चलं वा असितं श्यामं यन् नेत्रं स एव मधुकरो भ्रमरः यस्यास् तां तथा taru¸eÅæ युवतीम् । पुनः कीदृशीम् ? प्रियालिङ्गन-जनित-परम-सुख-पूर्ण-हृदयं तथा जगद्-गुरुं तथा देव-दैत्य-सर्प-देव-योनि-देव-गायन-विद्याधर-स्त्री-सहस्रैर् मदतया कामेन च स्तम्भ-युक्तम् अङ्गं येषां तैर् देवार्हण-भूषण-दीप्तैर् वेष्टितं कया युक्त्या आत्मैक्येन ध्यात्वा ॥ KrdC_8.30-38 || ______________________________ जुहुआत् तरणि-सहस्रं विमलैः सलिलैश् च तर्पयेत् तावत् । विंशत्य्-अर्णे प्रोक्ते यन्त्रे दिनशो ऽमुम् अर्चयेत् भक्त्या ॥ Krd_8.39 ॥ ध्यान-जपानन्तरं घृत-मधु-शर्करा-सहितैः पलाश-पुष्पैर् द्वादश-सहस्रं जुहुयात् । होमानन्तरं निर्मलैर् जलैर् द्वादश-सहस्रं तर्पणं कुर्यात् । विंशत्य्-अर्णेति । पूर्वोक्त-विंशत्य्-अक्षरोदित-पीठ-विधानेन तन्-मन्त्रोद्धृत-यन्त्रे अमुं कृष्णं भक्त्या प्रतिदिनं पूजयेत् ॥ KrdC_8.39 ॥ ______________________________ पूजा-प्रकारम् आह सार्धं चतुःश्लोकेन । गरुड-मन्त्रम् आह- पीठ-विधौ पक्ष्य्-अन्ते राजाय-शिरो ऽमुनाभि-पूज्याहि-रिपुम् । हरिम् आवाह्य स्कन्धे तस्यार्घाद्यैः समर्च्य भूषान्तै ॥ Krd_8.40 ॥ अङ्गानि च बाणांश् च न्यास-क्रमतः किरीटम् अपि शिरसि । श्रवसोश् च कुण्डले ऽरि-प्रमुखानि प्रहरणानि पाणिषु च ॥ Krd_8.41 ॥ श्रीवत्स-कौस्तुभौ च स्तनयोर् ऊर्ध्वे गले च वनमालाम् । पीत-वसनं नितम्बे वामाङ्के श्रियम् अपि स्व-बीजेन ॥ Krd_8.42 ॥ इष्ट्वाथ कर्णिकायाम् अङ्गानि विदिग्दशासु दिक्षु शरान् । कोणेषु पञ्चमं पुनर् अग्न्य्-आदि-दलेषु शक्तयः पूज्याः ॥ Krd_8.43 ॥ पूजा-विधौ पक्षि-शब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अनेन प्रकारेण पीठ-मध्ये अहि-रिपुं गरुडं सम्पूज्य तस्य गरुडस्य पृष्ठे श्री-कृष्णम् आवाह्यावाहनादि यथावत् कृत्वार्घाद्यैर् भूषान्तैर् उपचारैश् च सम्पूज्य अङ्गानि च सम्पूज्य पञ्च-बाणांश् च सम्पूज्य भूषणानि च सम्पूज्य दिग्-दलेषु शक्तयः पूज्या इति अनेनान्वयः । एतद् एव स्पष्टयति-न्यास-क्रमत इत्य् आदिना । यत्र परमेश्वराङ्गे यस्य न्यासः । तस्य पूजा बोद्धव्या तत्र शिरसि किरीटं अपि-पाद-पूरणे श्रोत्रयोः कुण्डले अरि-मुखानि चक्रादीनि प्रहरणानि आयुधानि हस्तेषु स्तनयो ऊर्ध्वं हृदि श्रीवत्स-कौस्तुभौ गले वन-मालाम् आपाद-लम्बिनीं पद्म-मालां नितम्बे कट्यां हरिद्राभ-वस्त्रं वामाङ्गे वाम-भागे लक्ष्मीं च स्व-बीजेन श्री-बीजेन इष्ट्वा सम्पूज्य कर्णिकायां दिग्-विदिशासु कोणेषु दिक्षु च अङ्गानि पूर्ववत् सम्पूज्य दिक्षु शरान् अग्न्य्-आदि-कोणेषु च पञ्चमं बाणं पूजयेत् पुनर् अग्न्य्-आदि-दलेषु अष्टौ शक्तयः पूज्याः ॥ KrdC_8.40-43 || ______________________________ शक्ति-वर्णान् आह- लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रति-प्रीत्यौ । कीर्तिः कान्तिश् च सिते तुष्टिः पुष्टिश् च मरकत-प्रतिमे ॥ Krd_8.44 ॥ स्वर्णाभे पीत-वर्णे अरुणतरे अतिरक्ते सिते शुक्ले मरकत-प्रतिमे हरिद्रा-वर्णे ॥ KrdC_8.44 ॥ ______________________________ एताः शक्तयः किम्भूताः ? दिव्याङ्ग-राग-भूषामाल्य-दुकूलैर् अलङ्कृताङ्ग-लताः । स्मेराननाः स्मारार्ताधृत-चामर-चारु-कर-तला एताः ॥ Krd_8.45 ॥ देव-योग्यानुलेपनालङ्कार-ग्रन्थित-पुष्प-सूक्ष्म-वस्त्रैर् भूषित-देहा अङ्ग-लता-शब्दः स्वरूप-वाची तथा ईसद्-धास्य-वदना तथा काम-बाण-pŬitÃ÷ तथा गृहीत-चामर-मनोहरास् ताः ॥ KrdC_8.45 ॥ ______________________________ लोकेशा बहिर् अर्च्याः कथितेत्य् अर्चा मनु-द्वयोद्भूता । प्रायः पुरुषोत्तम-विधिर् एवं हि स नोच्यते ऽत्र बहुलत्वात् ॥ Krd_8.46 ॥ तद् बहिर् इन्द्रादयः वज्रादयश् च पूज्याः इत्य् एवं पूजा मन्त्र-द्वय-सम्भवा कथिता प्रायो बाहुल्येन पुरुषोत्तम-मन्त्र-कथित-प्रकारो ऽप्य् एवं परं स इह स्पष्टीकृत्य नोच्यते बहु-वक्तव्यत्वात् प्रायः पुरुषोत्तम-विधेर् एवम् इहान्यतो ऽवगन्तव्यम् इति टीकान्तर-सम्मतं पाठान्तरम् ॥ KrdC_8.46 ॥ ______________________________ सम्मोहन-गायत्रीम् आह- त्रैलोक्य-मोहनायेत्य् उक्त्वा विद्मह इति स्मरायेति । तत् धीमहीति तन् नो ऽन्ते विष्णुस् तद् अनु प्रचोदयात् ॥ Krd_8.47 ॥ त्रैलोक्य-मोहनायेति स्वरूपम् उक्त्वा तद्-अनन्तरं विद्मह इति स्मरायेति तद्-अनु धीमहीति तन् नो विष्णुः प्रचोदयाद् इति स्वरूपं वदेत् ॥ KrdC_8.47 ॥ ______________________________ प्रभावम् आह- जप्यैषा हि जपादौ दुरित-हरी श्री-करी जपार्चन-हवनैः । प्रोक्षयतु शुद्धि-विधये ऽर्चायाम् अनयात्म-याग-भू-द्रव्याणि ॥ Krd_8.48 ॥ एषा गायत्री जपात् पूर्वं जपनीया स्व-मन्त्र-जप-पूजा-होमैः पुनः पाप-नाशिनी लक्ष्मी-प्रदा च भवति । अनया गायत्र्या च पूजायां शुद्ध्य्-अर्थम् आत्म-याग-भू-द्रव्याणि आत्मानं याग-भुवं द्रव्याणि च प्रोक्षयतु ॥ KrdC_8.48 ॥ ______________________________ मन्त्र-द्वय-साधारण-तर्पणम् आह- मन्वोर् एकेन शतं तर्पयेन् मोहनी-प्रसून-युतैर् यः । तोयैर् दिनशः प्रातः स तु लभते vächitÃn अयत्नतः कामान् ॥ Krd_8.49 ॥ यः पूर्वोक्त-मन्त्रयोर् एकेन मोहनी-पुष्प-मिश्रितैः शक्रासन-पद्मासन-पुष्प-सहितैर् जलैः प्रति प्रत्यहं शतं तर्पयेत् । स vächitÃn कामान् अनायासेन प्राप्नोति ॥ KrdC_8.49 ॥ ______________________________ मन्त्र-द्वय-सम्बन्धि-प्रयोगान्तरम् आह- हुत्वायुतं हुत-शेष-सम्पाताज्येन तावद् अभिजप्तेन । भोजयतु स्वामीकं रमणी-रमणो ऽपि तां स्व-वशतां नेतुम् ॥ Krd_8.50 ॥ घृतेन वह्नाव् अयुतं आहुति-शेष-घृतेन मन्त्र-जप्तेन रमणी स्व-वशतां नेतुं प्रापयितुं आत्मीयं कामुकं भोजयतु कामुकः स्त्रियं भोजयतु ॥ KrdC_8.50 ॥ ______________________________ अष्टादशार्ण-विहिता विधयः कार्या वश्यत आभ्याम् । मन्वोर् अनयोः सदृग्भ्यो वैन मनुस् त्रैलोक्य-वश्य-कर्मणि जगति ॥ Krd_8.51 ॥ अष्टादशाक्षर-मन्त्र-कथिता वश्य-कारिणः प्रयोगा आभ्यां मन्त्राभ्यां कार्या हि निश्चयेन जगति सकल-जगद्-आयत्तता-कार्ये अनयोः समानो ऽन्योमन्त्रो नास्ति ॥ KrdC_8.51 ॥ ______________________________ अत्रैकार्ण-जपादाव् अथवा कृष्णः स-वेणु-गतिर् ध्येयः । अरुण-रुचिराङ्ग-वेशः कन्दर्पो वा सपाश-शृणि-चापेषु ॥ Krd_8.52 ॥ अत्र समनन्तरोक्त-द्वय-मध्ये एकाक्षर-मन्त्रस्य जप-पूजा-होमादौ कृष्णो भावनीयः । कीदृक् ? स-वेणु-गतिर् इति वंशोत्थ-गान-परः । तथा लोहित-मनोहर-शरीराभरणः । अथवा, अत्रैव मन्त्र-जपादौ पाशाङ्कुश-धनुर्-बाण-धरः कामदेवो ध्येयः । मन्त्रस्यादि-देवात्मकत्वाद् इति भावः ॥ KrdC_8.52 ॥ ______________________________ प्रकृतम् उपसंहरति- यस् त्व् एकतरं मनुम् एतयोर् विमल-धीः सदा भजति मन्त्री । सो ऽमुत्रापि च सिद्धिं विपुलाम् इहातितराम् एति ॥ Krd_8.53 ॥ यो मन्त्री अनयोर् मन्त्रयोर् एकं मन्त्र-श्रेष्ठं सदा जपादिभिः सेवते, स इह लोके ऽमुत्र च अत्यर्थं विपुलां सिद्धिं प्राप्नोति ॥ KrdC_8.53 ॥ ______________________________ अथ रुक्मिणी-वल्लभ-मन्त्रम् उद्धरति- अथ सत्य-शौरि च तृतीय-तुर्यकाः शिखि-वाम-नेत्र-शशि-खण्ड-मण्डिताः । जय-कृष्ण-युग्मक-निरन्तरात्म-भू- शिखि-शक्ति-डास्य-वृत-सक्त-वर्णकाः ॥ Krd_8.54 ॥ प्रनिमध्यतो मुदित-चेतसे ततस् त्यपरक्त-दृग्यगुरु-मारुताक्षराः । स-चतुर्थि-कृष्ण-पदम् इक्षु-कार्मुको दश-वर्णकश् च मनुवर्यकस् त्व् असौ ॥ Krd_8.55 ॥ सलवाधर्राचल-सुतारमाक्षरैः पुटितः क्रमो क्रम-गतैः समुद्गवत् । इति दन्त-सूर्य-वसु-वर्ण उद्धृतः कवितानुरञ्जन-रमाकरो ऽघ-हृत् ॥ Krd_8.56 ॥ सत्यो द-कारः । शौरिर् ध-कारश् च । तृतीय-तुर्येति ज-कारः झ-कारश् च । एते चत्वारो वर्णाः प्रत्येकं शिखी रेफः वाम-नेत्रम् Å-कारः शशि-खण्डो बिन्दुः । एतैः शोभनाः सम्बद्धा इत्य् अर्थः । तथा च, द्रीं ध्रीं ज्रीं झ्रीं इति । तद् अनु जय-कृष्णेति त्रिपाठि-गोविन्द-मिश्र-प्रभृतयः । वस्तुतः जय-कृष्णेति पदस्य युग्मं तद्-अनु निरन्तरेति स्वरूपम् आत्म-भूः क-कारः शिखी रेफः शक्तिर् Å-कारः । तथा क्री-स्वरूपम् । तद् अनु ड-स्वरूपं आस्य-वृतम् Ã-कारः डा-स्वरूपम् । सक्त इति स्वरूपं प्रनिमध्यतो प्रनीति अक्षरयोर् मध्ये मुदित-चेतसे इति ततो नि-शब्दान्ते त्येति स्वरूपं तद् अनु प-स्वरूपम् । रक्तो रेफः । दृग् i-कारः प्रथमातिक्रमे कारणाभावात् ह्रस्व-i-कारो लभ्यते । तथा च, प्रि इति स्वरूपं ततो य इति स्वरूपं गुरुर् Ã-कारः । या इति स्वरूपम् । तद् अनु मारुतो य-कारः । तद्-अनु स-चतुर्थि-कृष्ण-पदम् कृष्णायेति स्वरूपम् । तद्-अनु इक्षु-कार्मुकः काम-बीजं । तद्-अनु पूर्वोक्त-दशाक्षर-मन्त्रः । तद् अनु लवो बिन्दुः तत्-सहिता धरा ऐ-कारः ऐं इति स्वरूपम् । अचलः पर्वतः तत्-सुता पार्वती भुवनेश्वरी-बीजम् इत्य् अर्थः । रमा श्री-बीजम् । एभिस् त्रिभिर् बीजैर् मन्त्रान्ते प्रतिलोम-पठितैः ऐं ह्रीं श्रीं अन्ते श्रीं ह्रीं ऐं इति समुद्गवत् सम्पुटवत् पुटितो ऽयं द्विपञ्चाशद्-वर्णो मन्त्रः सिद्धो भवति । मन्त्र-वर्ण-सङ्ख्याम् आह-इतीति । दन्त = 32, सूर्य = 12, वसु = 8 | एभिर् मिलितैः सङ्ख्या द्विपञ्चाशद्-वर्णात्मको (52) मन्त्रो भवतीत्य् अर्थः । कीदृशः ? कवितालोकानुराग-लक्ष्मी सम्पादकः तथाघ-हृत् पाप-हर्ता ॥ KrdC_8.54-56 || मन्त्र-स्वरूपम्-ऐं ह्रीं श्रीं द्रीं ज्रीं झ्रीं जय कृष्ण जय कृष्ण निरन्तर-krŬÃsakta-प्रमुदित-चेतसे नित्य-प्रियाय कृष्णाय क्रीं गोपी-जन-वल्लभाय स्वाहा श्रीं ह्रीं ऐं ॥ ______________________________ अस्य मन्त्रस्य ऋष्य्-आदिकम् इत्य् आह- मुख-वृत्त-नन्द-युत-नारदो मुनिः छन्द उक्तम् अमृतादिकं विरा। त्रिजगद् विमोहन-समाह्वयो हरिः खलु देवतास्य मुनिभिः समीरिता ॥ Krd_8.57 ॥ मुख-वृत्तम् Ã-कारः नन्देति स्वरूपम् आभ्यां युतो नारदः । तथा च आनन्द-नारद-ऋसिः अमृतादिकं विराछन्दस् त्रैलोक्य-मोहनो हरिर् देवता नारदादिभिर् मुनिभिः कथिता ॥ KrdC_8.57 ॥ ______________________________ अङ्ग-विधिं दर्शयति- वसु-मित्र-भूधर-गजात्म-दिङ्मयैर् ममनु-वर्णकैस् त्रिपुट-संस्थितैः पृथक् । निज-जाति-युङ्-निगदितं षड्-अङ्गकं क्रिययैव तत् खलु जनानुरञ्जनम् ॥ Krd_8.58 ॥ वसुः = 8, मित्रः = 12, भूधरः = 7, गजः = 8, आत्मा = 1, दिक् = 10 | एतत् सङ्ख्याकैर् मन्त्राक्षरैस् त्रिपुट-संस्थितैः । तथा च ऐं ह्रीं श्रीं द्रीं व्रीं ज्रीं झ्रीं जय-कृष्ण ऐं ह्रीं श्रीं हृदयाय नमः । ऐं ह्रीं श्रीं जय-कृष्ण-निरन्तर-krŬÃsakta ऐं ह्रीं श्रीं शिरसे स्वाहा - इत्य् आदि क्रिययैव षड्-अङ्ग-क्रिययैव सर्व-जनानुरागं जनयति ॥ KrdC_8.58 ॥ ______________________________ न्यासम् आह- अथ संविशोध्य तनु-मुक्त-मार्गतः विरचय्य पीठम् अपि च स्व-वर्ष्मणा । करयोर् दशाक्षर-विधि-क्रमान् न्यसेत् स षड्-अङ्ग-सायकम् अनङ्ग-पञ्चकम् ॥ Krd_8.59 ॥ अथानन्तरं तनुं शरीरम् उक्त-मार्गतः पूर्वोक्त-भूत-शुद्ध्याः प्रकारेण संशोध्यानन्तरं स्व-वर्ष्मणा स्व-शरीरेण पीठम् आरचय्य करयोः कर-युगले दशाक्षरोक्त-प्रकारेण षड्-अङ्ग-षट्कं सायकान् च शोषणादीन् बाणान् अनङ्ग-पञ्चकं काम-बीज-मन्मथ-कन्दर्प-मकर-ध्वज-मनोभूत-संज्ञकं काम-पञ्चकं न्यसेत् ॥ KrdC_8.59 ॥ ______________________________ इमम् एवार्थं विविच्य दर्शयति- मनुना त्रिशो न्यसतु सर्वतस् तनौ स्मर-सम्पुटैस् तद् अनु मातृकाक्षरैः । दश-तत्त्वकादि-दश-वर्ण-कीर्तितं त्व् अथ मूर्ति-पञ्जर-वसानम् आचरेत् ॥ Krd_8.60 ॥ मनुना मूल-मन्त्रेण पूर्वं शरीरे त्रि-व्यापकं कुर्यात् । तद्-अनन्तरं प्रतिवर्णं काम-बीज-पुटितैर् मातृकाक्षरैः त्रिशो न्यसतु । दश-वर्ण-कीर्तितं दशाक्षरोक्त-दश-तत्त्वकान् न्यसेत् । तत्त्व-न्यासादि-मूर्ति-पञ्जरान्तं विन्यस्य ॥ KrdC_8.60 ॥ ______________________________ सृजति स्थिती दश-षड्-अङ्ग-सायकान् न्यसतात् ततो ऽन्यद् अखिलं पुरोक्तवत् । प्रविधाय सर्व-भुवनैक-साक्षिणं स्मरतान् मुकुन्दम् अनवद्य-धीर-धीः ॥ Krd_8.61 ॥ सृष्टि-स्थिती समाचरेत् दशाङ्गानि षड्-अङ्गानि बाणांश् च देहे विन्यसेत् । तद्-अनन्तरम् आत्मार्चनाद्य्-अखिलं पूर्ववत् कृत्वा सकल-लोक-द्रष्टारं श्री-कृष्णं स्मरतात् चिन्तयतु, निर्मलास्थिरा बुद्धिर् यस्य स तथा तादृशः साधकः ॥ KrdC_8.61 ॥ ______________________________ ध्यानम् आह- अथ भूधरोदधि-परिष्कृते महो- न्नत-शाल-गोपुर-विशाल-वीथिके । घन-चुम्ब्य्-उदग्रसित-सौध-सङ्कुले मणि-हर्म्य-विस्तृत-कपाट-वेदिके ॥ Krd_8.62 ॥ अथानन्तरं स्वके पुरे मणि-मण्डपे सुर-पादपस्य कल्प-वृक्षस्याधो मणि-मय-भूतले परिस्फुरत् पृथु-सिंह-वक्त्र-चरणाम्बुजासने स्थूल-सिंह-मुखाकार-पादान्वित-पीठ-पद्मासने समुपविष्टम् अच्युतम् अभिचिन्तयेत् । कीदृशे पुरे ? भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृते वेष्टिते तथा महोन्नतः अत्युच्चः शालः प्रकारो गोपुरं बहिर्-द्वारं च यत्र तस्मिन् तथा विशाला महती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघ-स्पर्शि अतिशुद्ध-धवल-गृह-व्याप्ते तथा मणि-मय-गृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृत-भूमिर् यत्र तत्र ॥ KrdC_8.62 ॥ ______________________________ पुनः कीदृशे पुरे ? द्विज-भूप-विट्-चरण-जन्मनां गृहैर् विविधैश् च शिल्पि-जन-वेश्मभिस् तथा । इभसप्त्युरभ्रखरधेनुसैर्भच्- छगलालयैश् च लसितैः सहस्रशः ॥ Krd_8.63 ॥ सहस्रशो लोकैर् ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां नाना-प्रकार-गृहैः तथा शिल्पि-जनानां गृहस् तथा हस्त्य् अश्वमेष-गर्दभ-धेनु-महिष-च्छगलानां गृहैः शोभिते ॥ KrdC_8.63 ॥ ______________________________ पुनः कीदृशे ? विवधापणाश्रित-महाजनाहृत- क्रय-विक्रय-द्रविण-sa¤cayäcite । जनमानसाहृति-विदग्ध-सुन्दरी- जन-मन्दिरैः सुरुचिरैश् च मण्डिते ॥ Krd_8.64 ॥ नाना-प्रकार-विपणि-समाश्रिते महा-जनाहृत-क्रय-विक्रय-द्रविण-संचय-व्याप्ते । पुनः कीदृशे ? जनानां चित्तापहरणे चतुराः ये वेश्या-जनास् तेषां गृहैः शोभमानैर् अलङ्कृते ॥ KrdC_8.64 ॥ ______________________________ पुनः कीदृशे पुरे ? पृथु-दीर्घका-विमल-पाथसि स्फुरद्- विकचारविन्द-मकरन्द-लम्पटैः । वर-हंस-सारस्-रथाङ्गनामभिर् विहगैर् विघुष्ट-ककुभि स्वके पुरे ॥ Krd_8.65 ॥ स्थूल-सरोवर-निर्मलोदके देदीप्यमान-विकसित-कमल-मकरन्दाख्य-रस-लोलुपैः श्रेष्ठ-हंस-सारस-चक्रवाक-संज्ञकैः पक्षिभिर् ध्वनिता दिशो यस्मिन् ॥ KrdC_8.65 ॥ ______________________________ पुनः कीदृशे मणि-मण्डपे ? सुरपादपैः सुरभि-पुष्प-लोलुप- भ्रमराकुलैर् विविध-कामदैर् नॄणाम् । शिव-मन्द-मारुत-चलच्-छिखैर् वृते मणि-मण्डपे रवि-सहस्र-प्रभे ॥ Krd_8.66 ॥ कल्प-वृक्षैः सुगन्धि-पुष्प-लुब्ध-भ्रमर-व्याप्तैर् मनुष्याणां विविध-कामदैः शुभ-मन्द-मारुत-चलद्-अग्र-भागैस् तैर् वेष्टिते । सूर्य-सहस्र-मान-प्रभे ॥ KrdC_8.66 ॥ ______________________________ पुनः कीदृशे ? मणि-दीपिका-निकर-दीपितान्तरे तनु-चित्र-विस्तृत-वितान-शालिनि । ललिते पिकस्वर-विचित्र-दामभिः सुसुगन्धि गन्ध-सलिलोक्षित-स्थले ॥ Krd_8.67 ॥ मणिर् एव दीपिका तस्याः समूहे प्रकाशित-मध्य-भागे । पुनः कीदृशे ? सूक्ष्म-विचित्र-विस्तीर्ण-चन्द्रातप-युक्ते । पुनः कीदृशे ? विकसित-नाना-प्रकार-पुष्प-मालाभिः शोभिते अतिसुरभि-सलिल-सिक्त-स्थाने ॥ KrdC_8.67 ॥ ______________________________ पुनः कीदृशे ? प्रमदा-शतैर् मद-विघूर्णितेक्षणैर् मद-जालसैः कर-विलोल-चामरैः । अभिसेविते स्खलित-मञ्जु-bhëitai÷ स्तन-भार-भङ्गुर-कृशावलग्नकैः ॥ Krd_8.68 ॥ स्त्री-शतैर् मद-विघूर्णित-नेत्रैर् मद-जनितालस्य-सहितैः हस्त-स्थित-चञ्चल-चामरैर् ईषत्-स्खलित-मनोहर-वचनैः स्तन-भार-नम्र-सूक्ष्म-मध्य-प्रदेशैः परितः सेविते ॥ KrdC_8.68 ॥ ______________________________ कथम्भूतस्य सुरपादपस्य ? अविराम-धार-मणि-वर्य-वर्षिणः श्रम-हानिदामृत-रस-च्युतो ऽप्य् अधः । सुर-पादपस्य मणि-भूतलोल्लसत् पृथु-सिंह-वक्त्रचरणाम्बुजासने ॥ Krd_8.69 ॥ अविश्रान्त-मणि-श्रेष्ठ-धारा-वर्षिणः । पुनः कीदृशस्य ? श्रम-हानिकरामृत-रस-श्राविणः ॥ KrdC_8.69 ॥ ______________________________ कीदृशम् अच्युतम् ? अभिचिन्तयेत् सुख-निविष्टम् अच्युतं नव-नील-नीर-रुह-कोमल-च्छविम् । कुटिलाग्र-कुन्तल-लसत्-किरीटकं स्मित-पुष्प-रत्न-रचितावतंसकम् ॥ Krd_8.70 ॥ नूतन-नीलोत्पल-रम्य-कान्तिम् । पुनः कीदृशम् ? कुटिलाग्र-केशेषु स्फुरत् किरीटं यस्य तम् । पुनः कीदृशम् ? स्मितम् ईषद् विकसितं पुष्पं रत्नानि च ते रचितो ऽवतंसो येन तम् ॥ KrdC_8.70 ॥ ______________________________ पुनः कीदृशम् ? सुललाटम् उन्नसमुदञ्चित-भ्रुवं विपुलारुणायत-विलोल-लोचनम् । मणि-कुण्डलास्र-परिदीप्त-गण्डकं नव-बन्धु-जीव-कुसुमारुणाधरम् ॥ Krd_8.71 ॥ तथा शोभमान-ललाटं तथा उच्च-नासिकम् उद्गच्छद्-भ्रू-लताकम्, तथा स्थूलारुण-वर्ण-दीर्घ-चञ्चल-नयनं, तथा मणि-मय-कुण्डल-किरण-परिशोभित-गण्ड-स्थलं यथा नूतन-बन्धु-जीव-पुष्प-सदृशारुणाधरम् ॥ KrdC_8.71 ॥ ______________________________ पुनः कीदृशं परमेश्वरम् ? स्मित-चन्द्रिकोज्ज्वलित-दिङ्मुखं स्फुरत् पुलक-श्रमाम्बु-कण-मण्डिताननम् । स्फुरद्-अंशु-रत्न-गण-दीप्त-भूषणोत्- तम-हार-दामभिर् उपस्कृतांसकम् ॥ Krd_8.72 ॥ हास-चन्द्र-किरण-धवली-कृत-दिङ्-मुखं तथा स्फुरद्-romäca-जन्य-प्रस्वेद-बिन्दु-शोभित-वदनम् । पुनः कीदृशम् ? स्फुरद्-देदीप्यमान-किरण-रत्न-समूह-प्रकाशमान-भूषण-श्रेष्ठ-हार-मालाभिः शोभित-स्कन्धम् ॥ KrdC_8.72 ॥ ______________________________ पुनः कीदृशम् ? घन-सार-कुङ्कुम-विलिप्त-विग्रहं पृथु-दीर्घ-षड्-द्वय-भुजा-विराजितम् । तरुणाब्ज-चारु-चरणाब्ज-मङ्गलोन्- मथिताङ्गम् अङ्कग-कराम्बुज-द्वयम् ॥ Krd_8.73 ॥ पुनश् चन्दन-कुङ्कुमाभ्यां परिलिप्त-शरीरं पुनः स्थूल-दीर्घ-द्वादश-हस्तैर् विराजितं तथा नूतनारुण-वर्ण-पद्म-सदृश-चरण-पद्मं पुनः काम-pŬita-देहं पुनः स्वाङ्के आरोपित-हस्त-द्वयम् ॥ KrdC_8.73 ॥ ______________________________ स्वाङ्क-स्थ-भीष्मक-सुतोरु-युगान्तर-स्थलं तां तप्त-हेम-रुचिम् आत्म-भुजाम्बुजाभ्याम् । श्लिष्यन्तम् आर्द्र-जघनाम् उपगूहमानाम् आत्मानम् आयत-लसत्-कर-पल्लवाभ्याम् ॥ Krd_8.74 ॥ पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरु-द्वयाभ्यन्तरे विद्यमानं । पुनस् तां रुक्मिणीं तप्त-सुवर्ण-कान्तिं स्वीय-हस्त-पद्माभ्याम् आलिङ्गन्तम् । कीदृशीं ताम् ? आर्द्र-जघनाम् पुनर् आत्मानम् श्री-कृष्णं दीर्घ-मनोहर-पाणि-पल्लवाभ्यां आलिङ्गन्तीम् ॥ KrdC_8.74 ॥ ______________________________ आनन्दोद्रेक-निघ्नां मुकुलित-नयनेन्दीवरां स्रस्त-गात्रीं प्रोद्यद्-romäca-सान्द्र-श्रम-जल-कणिका-मौक्तिकालङ्कृताङ्गीम् । आत्मन्य् आलीन-बाह्यान्तर-करण-गणाम् अङ्गकैर् निस्तरङ्गैर् मज्जन्तीं लीन-नाना-मतिम् अतुल-महानन्द-सन्दोह-सिन्धौ ॥ Krd_8.75 ॥ पुनः स्वात्मानन्दोद्रेक-व्याप्तां । पुनः मुद्रित-नयन-नीलोत्पलां । पुनः प्रोद्यत्-तनु-पुलक-जन्य-निविड-प्रस्वेद-बिन्दु-रूप-मौक्तिक-शोभित-देहां । पुनः आत्मनि श्री-कृष्णे सम्यग्-विलीन-बाह्याभ्यन्तरेन्द्रिय-समूहां । पुनर् व्यापार-रहितैः शरीरआवयवैर् अतिशयित-महानन्द-समूह-सागरे निमग्नां । पुनः विगत-चञ्चल-मतिम् ॥ KrdC_8.75 ॥ ______________________________ पुनः कीदृशं परमेश्वरम् ? सत्याजाम्बवतीभ्यां दिव्य-दुकूलानुलेपनाभरणाभ्याम् । मन्मथ-शर-मथिताभ्यां मुख-कमल-चञ्चल-लोचन-भ्रमराभ्याम् ॥ Krd_8.76 ॥ सत्यभ्हामा-जाम्बवतीभ्याम् आलिङ्गनम् । कथम्भूताभ्याम् ? उत्कृष्टानि पट्ट-वस्त्रानुलेपनाभरणानि ययोस् ताभ्यां । पुनः काम-शर-pŬitÃbhyÃæ । पुनः कृष्ण-मुख-विषयक-चञ्चल-नेत्र-भ्रमराभ्याम् ॥ KrdC_8.76 ॥ ______________________________ भुजग-युगलाश्लिष्टाभ्यां श्यामारुण-ललित-कोमलाङ्ग-लताभ्याम् । आश्लिष्ट्म् आत्म-दक्षिण- वाम-गताभ्यां करोल्लसत् कमलाभ्याम् ॥ Krd_8.77 ॥ पुनः परमेश्वरस्य भुज-युगलेनालिङ्गिताभ्याम् । यथा-क्रम-नीलारुण-वर्णे मनोहरे कोमले चाङ्ग-लते ययोस् ताभ्यां । पुनः परमेश्वरस्य दक्षिण-वाम-गताभ्यां । पुनः पाणि-स्फुरित-पद्माभ्याम् ॥ KrdC_8.77 ॥ ______________________________ पुनः कीदृशम् ? पृष्टगया कलिन्द-सुतया कर-कमल-युजा सम्परिरब्धम् अञ्जन-रुचा मदन-मथितया । पद्म-गदा-रथाङ्ग-दर-भृद्-भुज-युगलं दोर्-द्वय-सक्त-वंश-विलसन्-मुख-सरसि-रुहम् ॥ Krd_8.78 ॥ परमेश्वर-पृष्ठ-देश-वर्तिन्या यमुनया हस्त-धृत-कमलया समालिङ्गितम् । किम्भूतया श्यामया ? पुनः काम-pŬitayà । पुनः कीदृशं परमेश्वरम् ? पद्म-गदा-शङ्ख-चक्र-युक्त-हस्त-चतुष्टयं हस्त-द्वय-धृत-वंश-विलसन्-मुख-कमलम् ॥ KrdC_8.78 ॥ ______________________________ दिक्षु बहिः सुरर्षि-यतिभिः खेचर-परिवृढैर् भक्ति-भरावनम्र-तनुभिः स्तुति-मुखर-मुखैः । सन्तत-सेव्यमानम् अमनोवचन-विषयकम् अर्थ-चतुष्टय-प्रदम् अमुं त्रिभुवन-जनकम् ॥ Krd_8.79 ॥ तृतीय-पटलोक्त-क्रमेणेत्य् अर्थः । पुनः बहिर् दिक्षु देवर्षि-यतिभिः खेचर-मुख्यैर् भक्त्य्-अतिशय-नम्र-देहैः । परिवृढैः प्रधानैः स्तुतिभिः वाचाल-वदनैर् निरन्तरं सेवितं पुनः मनसो वाचाम् अगोचरं पुनर् धर्मार्थ-काम-मोक्ष-फल-चतुष्टय-प्रदं पुनस् त्रैलोक्य-जनकम् ॥ KrdC_8.79 ॥ ______________________________ सान्द्रानन्द-महाब्धि-मग्नम् अमल-धाम्नि स्वके ऽवस्थितं ध्यात्वैवं परमं पुमांसम् अनघात् सम्प्राप्य दीक्षां गुरोः । लब्ध्वामुं मनुम् आदरेण सित-धीर् लक्षं जपेद् योषितां वार्ताकर्णन-दर्शनादि-रहितो मन्त्री गुरूणाम् अपि ॥ Krd_8.80 ॥ पुनर् निविडानन्द-महा-समुद्र-मग्नम् । स्वीये निर्मले तेजसि-तद्-रूपेणावस्थितम् एवम् उक्त-रूपं परमेश्वरं विचिन्त्य निष्पापात् गुरोर् दीक्षा-मन्त्रोपदेश-विधिं प्राप्यामुं मन्त्रं लब्ध्वा तीक्ष्ण-बुद्धिः आदरात् लक्षम् एकं जपेत् । कीदृशः साधकः ? स्त्रीणां वृद्धानाम् अपि कथा-श्रवण-निरीक्षण-पराङ्मुखः ॥ KrdC_8.80 ॥ ______________________________ होमं सेवां चाह- जुहुयाच् च दशांशकं हुताशे ससिताक्षौद्र-घृतेन पायसेन । प्रथमोदित-पीठ-वर्यके ऽमुं पर्यजेन् नित्यम् अनित्यता-विमुक्तये ॥ Krd_8.81 ॥ हुताशे वह्नौ दशांशकं । अयुतम् एकं शर्करा-मधु-घृत-युक्तेन परमान्नेन जुहुयात् । किं च पूर्वोक्त-daÓëÂÃdaÓÃk«ara-कथिते पीठ-श्रेष्ठे नित्यम् अमुं यजेत् । किम् अर्थम् ? अनित्यः संसारस् तस्य परिहरणाय ॥ KrdC_8.81 ॥ ______________________________ आरभ्याथ विभूति-न्यास-क्रमतः शरान्तम् अभ्यर्च्य । मूर्त्य्-आद्य्-अङ्गान्तं चात्मानं विंशत्य्-अर्णोदित-यन्त्र-वरे ॥ Krd_8.82 ॥ मध्य-बीजं परितो वरुणेन्दु-यमेन्द्र-दिक्षु संलिख्य । बीज-चतुष्कं तद् अपि चत्वारिंशद्भिर् अक्षरैर् द्व्य्-अधिकैः ॥ Krd_8.83 ॥ शिष्टैः प्रवेष्ट्य शिव-हरि-वस्व्-आद्य्-अश्रिष्व् अथ क्रमाद् विलिखेत् । वाङ्-माया-श्री-मन्त्रास् तद्वद् रक्षो ऽम्बुपानिलाश्रिषु च ॥ Krd_8.84 ॥ शेषं पूर्वोदितवद् विधाय पीठं यथावद् अभ्यर्च्य । सङ्कलय्य मूर्तिम् अत्रावाह्याभ्यर्चयतु मध्य-बीजे तम् ॥ Krd_8.85 ॥ आरभ्येत्य् आदि विभूति-पञ्जरम् आरभ्य न्यास-क्रमेण बाण-पर्यन्तं पूजयित्वा मूर्ति-न्यासम् आरभ्याङ्ग-न्यास-पर्यन्तं चात्म-रूपं सम्पूज्य पूर्वोक्त-विंशत्य्-अक्षर-मन्त्रोक्तं यन्त्र-श्रेष्ठ-कर्णिका-मध्य-स्थित-वह्नि-पुर-युग-मध्ये मध्यम-बीज-मध्ये बीजम् इति पाठ-स्वरसात् हल्-लेखा-बीजम् इति रुद्रधर-गोविन्द-मिश्र-प्रभृतयः । परस्तः-मध्यम-बीजम् इति पाठे काम-बीजं विलिख्य तत्-परितश् च पश्चिमोत्तर-पूर्व-दक्षिण-दिक्षु बीज-चतुष्कं द्रीं त्रीं जीं झ्रीं इति बीज-चतुष्टयं विलिख्य तद् अपि बीज-चतुष्टयं द्वि-चत्वारिंशत् जपादि-स्वाहान्तैः शिष्टैर् मन्त्राक्षरैर् उपरि वेष्टयेत् । अनन्तरं शिव ईशानः हरिर् इन्द्रः पूर्वादि दिग् इत्य् अर्थः । वसुर् अग्निः आग्नेयादिक एवं नैरृती-वारुणी-वायवी-दिग् एतेषु कोणेषु क्रमेण वाग्-भव-भुवनेश्वरी-श्री-बीजानि त्रिर् आवृत्य विलिखेत् । अवशिष्टं पीठ-विधानं पूर्ववत् समाप्य पीठं यथावत् पूजयित्वा तत्र पीठे कर्णिका-मध्य-स्थित-काम-बीजे रुक्मिणी-वल्लभ-मूर्तिं सङ्कल्प्य ध्यात्वा तम् आवाह्य पूजयेत् ॥ KrdC_8.82-85 || ______________________________ मुख-दक्ष-सव्य-पृष्ठग-बीजेष्व् अर्च्यास् तु शक्तयः क्रमशः । रुक्मिण्य्-आद्याः षट्स्व् अथ कोणेष्व् अङ्गानि केशरेषु शरान् ॥ Krd_8.86 ॥ अनन्तरं देवस्य सन्-मुख-दक्षिण-वाम-पृष्ठ-प्रदेश-गतेषु बीज-चतुष्टयेषु रुक्मिण्य्-आद्याः शक्तयः पूज्याः षट्-कोणेषु अङ्गानि केशरेषु शरान् पूजयेत् ॥ KrdC_8.86 ॥ ______________________________ लक्ष्म्य्-आद्या दल-मध्येष्व् अग्न्य्-आदिषु तद् बहिर् ध्वज-प्रमुखान् । अग्रे केतुं श्याम पृष्ठे विपम् अरुणम् अमल-रक्त-रुची ॥ Krd_8.87 ॥ पार्श्व-द्वये निधीशौ सन्तत-धाराभिवृष्ट-धन-पुञ्जौ । हेरम्ब-शास्तृ-दुर्गा-विष्वक्सेनान् विदिक्षु वह्न्य्-आदि ॥ Krd_8.88 ॥ विद्रुम-मरकत-दूर्वा-स्वर्णाभान् बहिर् अथेन्द्र-वज्राद्यान् । यजन-विधानम् इतीरितम् आवृति-सप्तक-युतं मुकुन्दस्य ॥ Krd_8.89 ॥ अग्न्य्-आदि-पत्र-मध्येषु लक्ष्म्य्-आद्या पूज्याः । तत्र बहिर्-भागे ध्वज-प्रभृतीन् पूजयेत् । अनन्तरं देवस्य सन्-मुखे श्याम-वर्ण-केतु-नामानं गणं पूजयेत् । देव-पृष्ठ-भागे अरुण-वर्णं गरुडं पूजयेत् । देव-पार्श्व-द्वये निर्मल-रक्त-रुचीर् निधीश्वरौ पूज्यौ कीद्र्शौ ? निरन्तर-धाराभिर् वृष्ट-धन-समूहौ । वह्न्य्-आदि-विदिक्षु हेरम्बादीन् प्रवालादि-वर्णान् पूजयेत् । अनन्तरं बहिर्-दिक्षु इन्द्रादि-लोक-पालान् तथा वर्जार्द्य्-आयुधानि पूजयेत् । इति पूर्वोक्त-प्रकारेण मुकुन्दस्य श्री-कृष्णस्यावरण-सप्तकं पूजा-विधानं कथितम् इति ॥ KrdC_8.87-89 || ______________________________ इत्य् अर्चयन्न् अच्युतम् आदरेण यो ऽमुं भजेन् मन्त्रवरं जितात्मा । सो ऽभ्यर्च्य दिव्य-जनैर् जनानां हृन्-नेत्र-पङ्केरुह-तिग्म-भानुः ॥ Krd_8.90 ॥ इति अमुना प्रकारेण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयन् अमुं मन्त्र-श्रेष्ठं सेवते स पुरुषः सुरैर् अपि पूज्यते । कीदृशः ? लोकानां हृदय-पद्म-लोचन-पद्मयोः सूर्यः सर्व-जन-वशीकरण-मन्त्रः समर्थ इत्य् अपि पाठः ॥ KrdC_8.90 ॥ ______________________________ सित-शर्करोत्तर-पयः-प्रतिपत्त्या परितर्पयेद् दिन-मुखे दिन-शस्तम् । सलिलैः शतं शत-मख-श्रियम् एष स्व-विभूत्य्-उदन्वति करोत्य् उद-बिन्दुम् ॥ Krd_8.91 ॥ सित-शर्करा-प्रधान-प्रतिपत्त्या दुग्ध-बुद्ध्याः जलैर् एव दिन-मुखे प्रातः-काले प्रतिदिनं शत-कृत्वस् तं तर्पयेत् । अनन्तरं साधकः स्वाधिपत्य-समुद्रे इन्द्रस्य लक्ष्मीं जल-बिन्दुवत् ॥ KrdC_8.91 ॥ ______________________________ विदल-हलैः सुमनसः सुमनोभिर् घनसार-चन्दन-बहु-द्रव-मग्नैः । मनुनामुना हवनतो ऽयुत-सङ्ख्यं त्रिजगत् प्रियः स मनुवित् कविरास्यात् ॥ Krd_8.92 ॥ अनेन मन्त्रेण सुमनसो जाती-मालतीनाम् अधेयस्य सुमनोभिः पुष्पैः विकसि । तैः कर्पूर-युक्त-चन्दनस्य बहु-द्रव-व्याप्तैर् अयुत-सङ्ख्यं हवनतो ऽयुत-होमे न स मन्त्री त्रैलोक्यस्य प्रियः कवि-श्रेष्ठश् च भवति ॥ KrdC_8.92 ॥ ______________________________ ध्यानाद् एवास्य सद्यस् त्रिदश-मृग-दृशोर् वश्यतां यान्त्य् अवश्यं कन्दर्पार्ताजपाद्यैः किम् अथ न सुलभं मन्त्रतो ऽस्मान् नरस्य । स्पर्धाम् उद्धूय चित्रं महद् इदम् अपि नैसर्गिकीं शश्वद् एनं सेवेते मन्त्रि-मुख्यं सरसिज-निलया चापि वाचाम् अधीशा ॥ Krd_8.93 ॥ अस्य रुक्मिणी-वल्लभस्य ध्यानात् शीघ्रं त्रिदश-मृग-दृशः देवाङ्गना अवश्यं वश्यताम् आयात्ततां प्राप्नुवन्ति । कथम्भूताः ? काम-pŬità । अथानन्तरं जप-होमादिनास्मात् मन्त्रात् साधकस्य किं न सुलभम् । अपि तु सर्वम् एव सुलभम् इत्य् अर्थः । किं च, इदम् अपि महच् चित्रं यत् सरसिज-निलया लक्ष्मीः वाचाम् अधीशा सरस्वती च स्वाभाविकीम् असूयां त्यक्त्वा नित्यम् एनं साधक-श्रेष्ठं सेवेते ॥ KrdC_8.93 ॥ ______________________________ आधि-व्याधि-जरापमृत्यु-दुरितैर् भूतैः समस्तैर् विषैर् दौभाग्येन दरिद्रतादिभिर् असौ दूरं विमुक्तश् चिरम् । सत्-पुत्रैः सुसुतासुमित्रनिवहैर् जुष्टोखिलाभिः सदा सम्पद्भिः परिजुष्ट Ŭita-यशा जीवेद् अनेकाः समाः ॥ Krd_8.94 ॥ किं च मनो-दुःख-रोग-जरापमृत्यु-शोक-शून्यः सकल-प्राणिभिर् विषैः तथा दुरदृष्टेन तथा दरिद्रतादिभिर् अतिशयेन परित्यक्तो बहु-कालं व्याप्य-विशिष्ट-पुत्र-समेतः सत्-पुत्री-मित्र-समूहेन सेवितः सदा समृद्धः ईदित-यशाः स्तुत-यशाः असौ साधकः अनेकाः समा हायनानि जीवेत् ॥ KrdC_8.94 ॥ ______________________________ मन्त्रान्तरेभ्यो ऽस्यातिशयित्वम् आह- अखिल-मनुषु मन्त्रा वैष्णवा वीर्यवन्तो महिततर-phalìhyÃs तेषु गोपाल-मन्त्राः । प्रबलतर इहैषो ऽमीषु संमोहनाख्यो मनुर् अनुपम-सम्पत्-कल्पनाकल्प-शाखी ॥ Krd_8.95 ॥ सर्वेषु मन्त्रेषु वैष्णव-मन्त्रा अतिशयेन सवीर्याः तेष्व् अपि वैष्णव-मन्त्रेषु गोपाल-मन्त्रा अतिपूजित-फल-युक्ताः तेष्व् अपि गोपाल-मन्त्रेषु एष संमोहनाख्य-मन्त्रः प्रबलतरः प्रकृष्ट-बल-युक्तः । पुनः निरुपमैश्वर्य-दानैक-कल्प-वृक्षः ॥ KrdC_8.95 ॥ ______________________________ मनुम् इमम् अतिहृद्यं यो भजेद् भक्ति-नम्रो जप-हुत-यजनाद्यैर् ध्यानवान् मन्त्रि-मुख्यः । त्रुटित-सकल-कर्म-ग्रन्थिर् उद्बुद्ध-चेताः व्रजति स तु पदं तन् नित्य-शुद्धं मुरारेः ॥ Krd_8.96 ॥ यो मन्त्रि-मुख्यः साधक-श्रेष्ठः ध्यान-युक्तः भक्त्या आराध्यत्व-ज्ञानेन इमं मन्त्रं मनोहरं जप-ध्यान-होमादिभिर् भजेत् स मुरारेस् तत्-प्रसिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्या नाशकस्य पदम् । कीदृशं पदम् ? अविनाशि सर्व-कालुष्य-रहितम् । स कीदृशः ? विनाशित-सकल-कर्म-बन्धनः । पुनः कीदृशः ? उद्बुद्ध-चेता वस्तु-ग्रहणोन्मुख-चित्तः ॥ KrdC_8.96 ॥ ______________________________ अथ योगम् आह- अङ्गीकृत्यैकम् एषां मनुम् अथ जप-होमार्चनाद्यैर् मनूनाम् अष्टाङ्गोत्सारितारिः प्रमुदित-परिशुद्ध-प्रसन्नान्तरात्मा । योगी युञ्जीत योगान् समुचित-विहृति-स्वप्न-बोधा हृतिः स्यात् प्रागास्यश् चासने स्वे सुमृदुनि समुखं मीलिताक्षो निविष्टः ॥ Krd_8.97 ॥ एषां मनूनां मन्त्राणां मध्ये एकं मनुम् मन्त्र-जप-होमादिभिः स्वीकृत्य वशीकृत्य अष्टाङ्गेन यम-नियम-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि-लक्षणेन उत्सारितास् त्यक्ताः काम-क्रोधादयो ऽरयो येन स तथा हर्षित-निर्मल-प्रसन्न-चित्तो योगी प्राग्-वदनः सन् योगान् चित्त-वृत्ति-निरोधादीन् करोतु । कीदृशो योगी ? यथोचित-विहार-निद्रा-प्रबोधाहारः । पुनः स्वकीये सुकोमले आसने समुपविष्टः । पुनः कीदृशः ? सुखेनानायसेन संमीलिते मुद्रिते अक्षिणी येन सः ॥97॥ ______________________________ विश्वं भूतेन्द्रियान्तःकरण-मयमिनेन्द्व्-अग्नि-रूपं समस्तं वर्णात्मैतत् प्रधाने कल-नयन-मये बीज-रूपे ध्रुवेण । नीत्वा तत्-पुंसि बिन्द्व्-आत्मनि तम् अपि परात्मन्य् अथो काल-तत्त्वे तं वै शक्तौ चिद्-आत्मन्य् अपि नयतु च तां केवले धाम्नि शान्ते ॥ Krd_8.98 ॥ एतद्-वर्णात्मकं समस्तं विश्वं भूतेन्द्रियान्तः-करण-रूपं सूर्येन्द्व्-अग्नि-रूपं प्रधाने प्रकृति-रूपे काम-बीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत् काम-बीजं बिन्द्व्-आत्मनि प्रसिद्धे ऽनुस्वाराख्ये तम् अपि बिन्द्व्-आत्मानं नादाख्ये काल-तत्त्वे परमात्मनि संहरेत् तम् अपि काल-तत्त्वं चिद्-रूपायां शक्तौ संहरेत् ताम् अपि शक्तिं केवले तेजो-मये स्व-प्रकाशे धाम्नि तेजसि शान्ते सर्वोपद्रव-रहिते नयतु ॥ KrdC_8.98 ॥ ______________________________ कीदृशे ? निर्द्वन्द्वे निर्विशेषे निरतिशय-महानन्द-सान्द्रे ऽवसाना- पेते ऽर्थे कृष्ण-पूर्वमल-रहित-गिरां शाश्वते स्वात्मनीत्थम् । संहृत्याभ्यस्य बीजोत्तमम् अथ शनकैर् लीन-निश्वास-चेताः प्रक्षीणापुण्य-पुण्यो निरुपम-पर-संवित्-स्वरूपः स भूयात् ॥ Krd_8.99 ॥ निर्द्वन्द्वे शीतोष्णादि-द्वन्द्व-विशेष-रहिते विशेषो वैधर्म्यं तद्-रहिते अत्यन्तानन्द-घने अनन्ते कृष्ण-गोविन्दादि-निर्मल-शब्दानां प्रतिपाद्ये आत्म-स्वरूपे इत्थम् अमुना प्रकारेण संहृत्य संहारं कृत्वा काम-बीजं जपन् । अथानन्तरं स्वयम् एव निश्चल-श्वास-चित्तो भूत्वा प्रक्षीण-पाप-पुण्यश् च भूत्वा स योगी निरुपमः परम-संविन्-मयो भवति ॥ KrdC_8.99 ॥ ______________________________ मूलाधारे त्रि-कोणे तरुणतरणिभाभास्वरे विभ्रमन्तं कामं बालार्क-कालानल-जठर-कुरङ्गाङ्क-कोटि-प्रभासम् । विद्युन्-माला-सहस्र-द्युति-रुचिर-हसद्-बन्धु-जीवाभिरामं त्रैगुण्याक्रान्त-बिन्दुं जगद्-उदय-लयैकान्त-हेतुं विचिन्त्य ॥ Krd_8.100 ॥ त्रिकोणात्मके मूलाधारे उद्यद्-आदित्यवत् प्रकाशमाने भ्रममाणं काम-बीजं नूतनादित्य-प्रलय-कालीन-वह्नि-चन्द्र-कोटि-तुल्य-कान्तिं पुनस् तडिन्-माला-सहस्र-कान्तिं पुनः नूतन-पुष्पित-बन्धुकवन् मनोहरं सत्त्वादि-गुण-त्रयेण व्याप्तो ऽनुस्वार-संज्ञको बिन्दुर् येन तं पुनः विश्वोत्पत्ति-नाशैक-कारणम् ॥ KrdC_8.100 ॥ ______________________________ तस्योर्ध्वे विस्फुरन्तीं स्फुट-रुचिर-तडित्-पुञ्ज-भाभास्वराभाम् उद्गच्छन्तीं सुषुम्णा-सरणिम् अनु-शिखाम् आललाटेन्दु-बिम्बम् । चिन्-मात्रां सूक्ष्म-रूपां कलित-सकल-विश्वां कलां नाद-गम्यां मूलं या सर्व-धाम्नां स्मरतु निरुपमां हुङ्कृतोदञ्चितेरः ॥ Krd_8.101 ॥ तस्य काम-बीजस्य उपरि बिद्नु-गत-कुण्डलिनीं शक्तिं दीप्यमानां चिन्तयतु । किम्भूताम् ? प्रव्यक्त-मनोहर-विद्युत्-सहस्रवत् प्रकाशमान-कान्तिं, पुनः ललाट-चन्द्र-बिम्बान्तं सुषुम्णा-रन्ध्रं यान्तीं, पुनः अनु अनुगता बीज-गत-biimbÃtmake वह्नि-शिखा ज्वाला यस्यां सा तथा ताम् । पुनः किम्भूताम् ? चित्-स्वरूपाम् । पुनः दुर्लक्षां । पुनर् आप्त-सकल-विश्वां । पुनः कला-रूपाम् । पुनः नादानुमेयां । पुनः सर्व-तेजसां मूल-भूताम् । कीदृशो ऽधिकारी ? हुङ्कारेण उदञ्चित ऊर्ध्वम् उत्पाटित इरो वायुर् अपानाख्यो येन स तथा ॥ KrdC_8.101 ॥ ______________________________ नीत्वा ता शनकैर् अधोमुख-सहस्रारारुणाब्जोदर- द्योतत्-पूर्ण-शशाङ्क-बिम्बम् अमुतः पीयूष-धारा-सृतिम् । रक्तां मन्त्रमयीं निपीय च सुधा-निस्यन्द-रूपां विशेद् भूयो ऽप्य् आत्म-निकेतनं पुनर् अपि प्रोत्थाय पीत्वा विशेत् ॥ Krd_8.102 ॥ तां कुण्डलिनीं शक्तिं शनकैर् यथा स्याद् एवम् अधोमुख-सहस्र-दलारुण-कमल-मध्य-द्योतमान-पूर्ण-चन्द्र-मण्डलं नीत्वा अस्माच् चन्द्र-बिम्बाद् अमृत-धारा-वृष्टिं रक्त-वर्णां वर्णात्मिकाम् अमृत-स्रव-रूपां पाययित्वा आत्म-निकेतनं मूलाधारे प्रवेशयेत् । भूयो ऽनन्तरम् अपि तथैव ताम् उत्थाप्य तथा कृत्वा पुनस् तथा निज-स्थानं प्रापयेद् इति ॥ KrdC_8.102 ॥ ______________________________ एतादृशाभ्यासस्य फलम् आह- यो ऽभ्यस्यत्य् अनुदिनम् एवम् आत्मनो ऽन्तं बीजेशं दुरित-जरापमृत्यु-रोगान् । जित्वासौ स्वयम् इव मूर्तिमान् अनङ्गः संजीवेच् चिर-मलिनीलकेश-पाशः ॥ Krd_8.103 ॥ यः प्रत्यहम् अनेन प्रकारेण शरीर-मध्ये काम-बीजम् अभ्यस्यत्य् आत्मनो ऽन्तं मनो-लयान्तम् इदम् अभ्यस्यतीति क्रिया-विशेषणम् असौ साधकः दुरित-जरापमृत्यु-रोगान् पराभूय स्वयम् एव देह-धारि-कन्दर्पो भूत्वा चिर-कालं जीवति । कीदृशः ? भ्रमर-वर्णवत् श्याम-केश-समूहः ॥ KrdC_8.103 ॥ ______________________________ स्फुट-मधुर-पदार्ण-श्रेणिर् अत्यद्भुतार्था झटिति-वदन-पद्माद् विस्फुरत्य् अस्य वाणी । अपि च सकल-मन्त्रास् तस्य सिध्यन्ति मङ्क्षु व्युपरम-घन-सौख्यैकास्पदं वर्तते सः ॥ Krd_8.104 ॥ अस्य साधकस्य मुख-कमलान् शीघ्रं सरस्वती प्रभवती । किम्भूता ? प्रव्यक्त-मनोहर-पद-वर्ण-समूहात्मिका अत्याश्चर्य-विषया किन्तु अस्य साधकस्य मङ्क्षु अन्ये ऽपि मन्त्राः सिध्यन्ति किं च स साधकः अविश्रान्त-निविड-सुख-मात्र-स्थान्ं भूत्वा तिष्ठति ॥ KrdC_8.104 ॥ ______________________________ भ्राम्यन्-मूर्तिं मूल-चक्राद् अनङ्ग स्वाभिर् भाभीरक्त-पीयूष-युग्भिः । विश्वाकाशं पूरयन्तं विचिन्त्य प्रत्यावेश्यास् तत्र वश्याय साध्याः ॥ Krd_8.105 ॥ नार्यो नरो वा नगरी सभापि वा प्रवेशितास् तत्र निशात-चेतसा । स्युः किङ्करास् तस्य झटित्य् अनारतं चिराय तन् निघ्न-धियो न संशयः ॥ Krd_8.106 ॥ मूल-चक्रान् मूलाधारे अत्र सप्तम्य्-अर्थे पञ्चमी भ्रमण-मूर्तिं काम-बीजं स्वकीयाभिर् दीप्तिभिर् लोहितामृत-युक्ताभिर् ब्रह्माण्ड-मध्य-प्रदेशे पूर्यमाणं ध्यात्वा निशात-चेतसा तीक्ष्ण-मतिना तत्र नारी-प्रभृतयः साध्यावश्यार्थं प्रत्यावेश्याः प्रक्षेप्तव्या । अनन्तरं तत्र प्रवेशिताः प्रवेश-प्रापिताः स्त्री-प्रभृतयस् तन्-निमग्न-धियस् तेन हृत-चित्ताः । तस्य साधकस्य शीघ्रं चिर-कालम् आज्ञा-कारिणो भवन्ति नात्र सन्देहः ॥ KrdC_8.105-106 || ______________________________ तरणि-दल-सनाथे शक्र-गोपारुणे यो रवि-शशि-शिखि-बिम्ब-प्रस्फुरच्-चारु-मध्ये । हृदय-सरसिजे ऽमुं श्यामलं कोमलाङ्गं सुसुखम् उपनिविष्टं तं स्मरेद् वासुदेवम् ॥ Krd_8.107 ॥ तद्-द्वादश-दल-युक्ते हृदय-कमले इन्द्र-गोपाख्यो रक्त-कीट-विशेषः तद्वद् अरुणे सूर्य-वह्नि-चन्द्र-मण्डल-शोभित-चारु-मध्य-प्रदेशे अमुं श्याम-वर्णं कोमलाङ्गं सुकुमाराङ्गं सुख-प्रकारेणोपविष्टं वासुदेवं चिन्तयेत् ॥ KrdC_8.107 ॥ ______________________________ पादाम्भोज-द्वये ऽङ्गुल्य्-अमल-किशलयेष्व् आबलौ सन्-नखानां सत्-कूर्मोदार-कान्तौ प्रपद-युजि लसज्-जङ्घिका-दण्डयोश् च । जान्वोर् ऊर्वोः पिशङ्गे नव-वसन-वरे मेखला-दाम्नि नाभौ रोमावल्याम् उदारोदर-भुवि विपुले वक्षसि प्रौढ-हारे ॥ Krd_8.108 ॥ आदि-पुंसः श्री-कृष्णस्य पादाम्भोजम् आरभ्य हसितान्तेषु स्थानेषु वक्ष्यमाणेषु शनैर् यथा स्यात् तथा इति क्रमतः स्थान-क्रमतः स्थान-क्रमेण स्वीयं मनः स्थापयतु । तथा पाद-पद्म-द्वये प्रथमं मनः स्थापयेत् । तद्-अनन्तरं पूर्वं पूर्वं अपोह्यापर-स्थानेषु मनो निदध्याद् अङ्गुल्य एवामल-किशलया निर्मल-पल्लवास् तेषु । तद् अनु नखानां शोभमान-पङ्क्तौ तद्-अनु प्रपद-युजि पाद-द्वये । कीदृशे ? कूर्म-पृष्ठवद् उपरि-भागे उन्नते । तद्-अनु देदीप्यमान-जङ्घा-द्वये । तद्-अनु जानु-द्वये ऊरु-द्वये पीत-वर्णे नूतन-वस्त्रयोः श्रेष्ठे क्षुद्र-घण्टिका-मालायां नाभि-प्रदेशे तन्-निष्ठ-रोम-पङ्क्तौ च विपुलोदर-स्थाने महाहार-युक्ते विस्तीर्णे वक्षसि ॥ KrdC_8.108 ॥ ______________________________ श्रीवत्से कौस्तुभे च स्फुट-कमल-लसद्-बद्ध-हृद्-दाम्नि बाह्वोर् मूले केयूर-दीप्ते जगद्-अवन-पटौ दोर्-द्वये kaÇkaïìhye । पाणि-द्वन्द्वाङ्गुलि-स्थे ऽतिमधुर-रव-संलीन-विश्वे च वेणौ कण्ठे सत्-कुण्डलोस्रस्फुट-रुचिर-कपोल-स्थ-द्वन्द्वके च ॥ Krd_8.109 ॥ श्रीवत्से विप्र-पादावघात-तर्जन्योर्ध्व-रोमात्मके कौस्तुभे हृदय-निविष्ट-मणि-विशेषे विकसित-पद्म-मालायां केयूर-शोभित-बाह्वोर् मूले संसार-रक्षण-दक्षे कङ्कण-युक्ते बाहु-द्वये हस्त-द्वयाङ्गुलि-निष्ठे अतिमधुर-शब्देन मग्नं जगत्-त्रयं येन एवम्भूते वेणौ । तद्-अनु कण्ठे रम्य-कुण्डल-किरण-प्रकाशित-मनोहर-कपोल-स्थ-युगले ॥ KrdC_8.109 ॥ ______________________________ कर्ण-द्वन्द्वे च घोणे नयन-नलिनयोर् भ्रू-विलासे ललाटे केशेष्व् आलोल-बर्हेष्व् अतिसुरभि-मनोज्ञ-प्रसूनोज्ज्वलेषु । शोणे विन्यस्त-वेणाव् अधर-किशलये दन्त-पङ्क्त्यां स्मिताख्ये ज्योत्स्नायाम् आदि-पुंसः क्रम इति च शनैः स्वं मनः संनिधत्ताम् ॥ Krd_8.110 ॥ कर्ण-द्वये नासा-युगले नेत्र-पद्म-द्वये भ्रू-विक्षेपे ललाटे चञ्चल-मयूर-पुच्छ-युक्तेषु अतिसुगन्धित-मनोहर-पुष्पोज्ज्वलेषु केशेषु शोण-वर्णे आरोपित-वेणौ अधर-पल्लवे दन्त-पङ्क्त्यां स्मितम् आख्या नाम यस्या तस्यां ज्योत्स्नायाम् चन्द्र-कान्तौ ज्योत्स्ना-तुल्ये स्मिते ॥ KrdC_8.110 ॥ ______________________________ यावन् मनो-विलयम् एति हरेर् उदारे मन्द-स्मिते ऽभ्यसतु तावद् अनङ्ग-बीजम् । अष्टादशार्णम् अथवापि दशार्णकं वा मन्त्री शनैर् अथ समाहित-मातरिश्वा ॥ Krd_8.111 ॥ हरेर् उदारे शोभमाने मन्द-स्मिते मनो यावद् विलयम् विशेषतो लयम् एति तावद् अनङ्ग-बीजम् अष्टादशार्णम् दशार्णं वा प्रजपतु । किम्भूतः ? समाहित-मातरिश्वा प्रत्याहरीकृतः प्राण-वायुः ॥ KrdC_8.111 ॥ ______________________________ आरोप्यारोप्य मनः पदारविन्दादि-मन्द-हसितान्तम् । तत्र विलाप्य क्षीणे चेतसि सुख-चित्-सद्-आत्मको भवति ॥ Krd_8.112 ॥ मनः पदारविन्दम् आरभ्य ईसद्-हास्य-पर्यन्तं समारोप्यानन्तरम् । तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्धे चित्ते सति सुख-ज्ञान-सद्-आत्मको भवति साधकः ॥ KrdC_8.112 ॥ ______________________________ न्यास-जप-होम-पूजा-तर्पण-मन्त्राभिषेक-विनियोगानाम् । दीपिकयैव mayodbhëita÷ क्रमः कृत्स्न-मन्त्र-गण-कथितानाम् ॥ Krd_8.113 ॥ कृष्ण-मन्त्र-समूह-कथितानां न्यास-जपादीनां क्रम-दीपिकयैव क्रमः प्रकाशितः ॥ KrdC_8.113 ॥ ______________________________ संशय-तिमिर-च्छिदुरा सैषा क्रम-दीपिका करेण सद्भिः । कर-दीपिकेव धार्या सस्नेहम् अहर्निशं समस्त-सुखाप्त्यै ॥ Krd_8.114 ॥ सैषा क्रम-दीपिका साधु-जनैः स-स्नेहं यथा स्यात् तथा कर-दीपिकेव धार्या । किम्भूता ? संशय-रूपान्धकार-च्छेदयित्री अन्यापि तैलादि-स्नेह-सहितं यथा स्यात् तथा धार्यते अन्धकार-नाशिनी भवति । किम् अर्थं धार्या ? समस्त-सुख-प्राप्त्य्-अर्थम् ॥ KrdC_8.114 ॥ ______________________________ जगद् इदम् अनुबिद्धं येन यस्मात् प्रसूते यद् अनु ततम् अजस्रं पाति चाधिष्ठिता यम् । यद् उरु मह उदर्चिर् यं विधत्ते च गोपी तम् अमृत-सुख-बोध-ज्योतिषं नौमि कृष्णम् ॥ Krd_8.115 ॥ जगद् इदम् अनुविद्धम् अनुस्यूतं येन ज्योतिषा यस्मात् परमेश्वरात् इमं जन-लोकं संसाराख्यं प्रसूते प्रसूतिं प्रानोतीत्य् अर्थः । यस्मिन्न् इत्य् अपि पाठः । तथा परमेश्वरम् अधिष्ठातारम् आश्रिता सती अनुततं विस्तृतं जगत् अजस्रं सर्वदा पाति रक्षति यस्य परमेश्वरस्य ऊरु विपुलं महः तेजः तत् उदर्चिस् तत्-तेजसा उदित-दीप्तिः सती यं प्रतिबिम्ब-रूपेण धत्ते तम् उक्तानन्दं स्व-प्रकाशं नौमि स्तौमि ॥ KrdC_8.115 ॥ ______________________________ यश् चक्रं निज-केलि-साधनम् अधिष्ठान-स्थितो ऽपि प्रभुर् दत्तं मन्मथ-शत्रुणावन-कृते व्यावृत्त-लोकात्तिकम् । धत्ते दीप्त-नवेन शोभनम् अघापेतात्त-मायं ध्रुवं वन्दे काय-विमर्दनं वध-कृतां भुञ्जद्-द्युकं यादवम् ॥ Krd_8.116 ॥ यः परमेश्वरः श्री-कृष्णः वक्ष्यमाण-लक्षणं चक्रं धत्ते तं वन्दे इत्य् अन्वयः । कथम्भूतं चक्रम् ? निज-केलि-साधनं निज-युद्ध-krŬÃ-करणम् । कीदृशः परमेश्वरः ? अधिष्ठान-स्थितो ऽपि समाधि-स्थितो ऽपि । यद् वा, बाह्य-स्थितो ऽपि प्रभुः स्वामी । पुनः कीदृशैः ? मन्मथ-शत्रुणा महा-देवेन अवने अवन-कृते सर्व-लोक-रक्षार्थं दत्तम् । पुनर् दूरीकृतातिवृष्ट्य्-अनावृष्ट्य्-आद्य्-अपद्रवं, पुनः दीप्त-नवेन इव शोभनं देदीप्यमानम् । किं भूतं कृष्णम् ? पाप-रहितं स्वीकृत-मायं पुनर् ध्रुवम् अविनाशिनं पुनर् वध-कृताम् उपद्रव-कारिणां काय-विमर्दनं शरीर-नाशकं पुनः भुञ्जद्-द्युकं भुञ्जत्-स्वर्ग-लोकं पुनर् जात्यायाद् अवम् इत्य् अर्थः । अत्र पद्ये चक्र-बन्धे ग्रन्थ-कर्ता स्व-नाम प्रक्षिप्तवान् इति बोध्यम् ॥ KrdC_8.116 ॥ इति श्रीमन्-महामहोपध्याय-श्री-केशव-काश्मीरि-भट्ट-गोस्वामि-विरचितायां क्रम-दीपिकायां अष्टमः पटलः । ॥8॥ समाप्तो ऽयं ग्रन्थः